Radhakantadeva: Sabdakalpadruma
Based on Rādhākāntadeva: Śabdakalpadruma (5 Vol). Third edition, reprint of the 1886 edition. Varanasi : 1967
Input by Cologne Digital Sanskrit Lexicon (CDSL)
[GRETIL-Version vom 08.09.2017]
LICENSE
This file is based on skd.txt, available at
http://sanskrit-lexicon.uni-koeln.de/scans/SKDScan/2013/web/webtc/download.html
(C) Copyright 2014 The Sanskrit Library and Thomas Malten under the following license:
All rights reserved other than those granted under the Creative Commons Attribution
Non-Commercial Share Alike license available in full at
http://creativecommons.org/licenses/by-nc-sa/3.0/legalcode, and summarized at
http://creativecommons.org/licenses/by-nc-sa/3.0/ .
Permission is granted to build upon this work non-commercially, as long as credit is explicitly
acknowledged exactly as described herein and derivative work is distributed under the same license.
(http://www.sanskrit-lexicon.uni-koeln.de/scans/SKDScan/2013/downloads/skdheader.xml)
MARKUP
Headwords
Quotes
Footnotes
Page references
ADDITIONAL NOTE
Consonants doubled after repha (r) have been reduced
to single consonants in order to facilitate searchability.
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: | multibyte sequence: |
long a | ā |
long A | Ā |
long i | ī |
long I | Ī |
long u | ū |
long U | Ū |
vocalic r | ṛ |
vocalic R | Ṛ |
long vocalic r | ṝ |
vocalic l | ḷ |
vocalic L | Ḷ |
long vocalic l | ḹ |
velar n | ṅ |
velar N | Ṅ |
palatal n | ñ |
palatal N | Ñ |
retroflex t | ṭ |
retroflex T | Ṭ |
retroflex d | ḍ |
retroflex D | Ḍ |
retroflex n | ṇ |
retroflex N | Ṇ |
palatal s | ś |
palatal S | Ś |
retroflex s | ṣ |
retroflex S | Ṣ |
anusvara | ṃ |
visarga | ḥ |
long e | ē |
long o | ō |
l underbar | ḻ |
r underbar | ṟ |
n underbar | ṉ |
k underbar | ḵ |
t underbar | ṯ |
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
śabdakalpadrumaḥ
[Page 1,001a]
a, akāraḥ . ādyasvaravarṇaḥ . asyoccāraṇasthānaṃ kaṇṭhaḥ . sa tu hrasvo dīrghaḥ plutaśca bhavati . iti vyākaraṇaṃ .. asya lekhanaprakāro yathā --
dakṣataḥ kuṇḍalī bhūtvā kuñcitā vāmato gatā .
tatordhvasaṅgatā rekhā dakṣordhvā tāsuśaṅkaraḥ ..
vidhirnārāyaṇaścaiva santiṣṭhet kramataḥ sadā .
ardhamātrā śaktirūpā dhyānamasya ca kathyate .. iti varṇoddhāratantraṃ .. asya tattvaṃ yathā --
śṭaṇu tattvamakārasya atigopyaṃ varānane .
śaraccandrapratīkāśaṃ pañcakoṇamayaṃ sadā ..
pañcadevamayaṃ varṇaṃ śaktitrayasamanvitaṃ .
nirguṇaṃ triguṇopetaṃ svayaṃ kaivalyamūrtimān ..
vindutattvamayaṃ varṇaṃ svayaṃ prakṛtirūpiṇī . iti kāmadhenutantraṃ .. asya paryāyaḥ .
aḥ śrīkaṇṭho mātṛkādyo'nanto viṣṇuranuttaraḥ . iti vījavarṇābhidhānaṃ .. anyacca .
aḥ śrīkaṇṭhaḥ sureśaśca lalāṭañcaikamātrikaḥ .
pūrṇodarī sṛṣṭimedhau sārasvataḥ priyambadaḥ ..
mahābrāhmī vāsudevo dhaneśaḥ keśavo'mṛtaṃ .
kīrtirnivṛttirvāgīśo narakārirharo marut ..
brahmā vāmādyajo hrasvaḥ karasuḥ praṇavādyakaḥ . praṇavādyāvayava ityarthaḥ .
brahmāṇī kāmarūpaśca kāmeśī vāsinī biyat ..
viśveśaḥ śrīviṣṇukaṇṭhau pratipattithiraṃśinī .
arkamaṇḍalavarṇādyau brāhmaṇaḥ kāmakarṣiṇī .. iti varṇābhidhānatantraṃ ..
a, vya, abhābaḥ . alpaḥ . niṣedhaḥ . anukampā . iti medinī . (naño'yamakāraḥ ṣaḍvidhān nañarthān bodhayati . yathā --
tatsādṛśyamabhāvaśca tadanyatvaṃ tadalpatā .
aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ .. iti . sādṛśye yathā -- abrāhmaṇaḥ brāhmaṇasadṛśaityarthaḥ . abhāve yathā -- abhojanaṃ bhojanābhāvaḥ . anyatve yathā -- paṭaḥ aghaṭaḥ, paṭaḥ ghaṭabhinnaityarthaḥ . alpatve yathā -- anudarī kanyā alpodarī ityarthaḥ . aprāśastye yathā -- adhanaṃ carmadhanaṃ, carmadhanam apraśastadhanam ityarthaḥ . virodhe yathā -- adharmaḥ parāpakāraḥ, parāpakāraḥ dharmavirodhī ityarthaḥ .)
aḥ, puṃ, (atati sarvaṃ vyāpnoti iti ataterḍaḥ) viṣṇuḥ . iti medinī .
akāro viṣṇuruddiṣṭa ukārastu maheśvaraḥ .
makāra ucyate brahmā praṇavena trayo matāḥ .. iti durgādāsadhṛtavacanaṃ . (klī . brahma . yathā --
a i u e o om kalāśca mūlaṃ brahma iti kīrtitam, iti agnipurāṇam .)
aṛṇī, [n], tri, (na ṛṇī, nañasamāsaḥ . atra aśabdo na nañjātaḥ, tathātve anṛṇī ityeva syāt . apitu svaprakṛtireva tataśca añmātranipātanāt nātra sandhiriti jñeyam .) anṛṇī . aṛṇagrastaḥ . adhārī . yathā --
divasasyāṣṭame bhāge śākaṃ pacati yo naraḥ .
aṛṇī cāpravāsī ca sa vāricara modate .. iti mahābhārataṃ .
aṃśa, t ka vibhājane . aṃśakaraṇe . iti kavikalpadrumaḥ . tālavyopadhaḥ . vibhājana iti bhāja t ka tu pṛthakkṛtyāṃ ityasya rūpaṃ . aṃśayati aṃśāpayati dhanaṃ vaṇik . iti durgādāsakṛtadhātudīpikā ..
aṃśaḥ, puṃ, (aṃśa vibhājane, adantacurādiḥ . karmaṇi ghañ .) vibhājanaṃ . tatparyāyaḥ . bhāgaḥ 2 . vaṇṭakaḥ 3 . ityamaraḥ .. vibhāgaḥ 4 bhaktiḥ 5 . iti jaṭādharaḥ .. aṃsaśabdo dantyasānto'pi . aṃśāṃsa t ka vibhājane iti kavikalpadrumadaśanāt . skandhaḥ . iti vidyāvinodādayaḥ .. (vastvekadeśaḥ . rikthavibhāgaḥ . caturthabhāgaḥ . bhājyāṅkaḥ . ravimūrtiviśeṣaḥ . ādityaviśeṣaḥ, yathā --
dhātā mitro'ryamā śakro varuṇastvaṃśa eva ca .
bhago vivasvān pūṣā ca savitā daśamastathā ..
ekādaśastathā tvaṣṭā dvādaśo viṣṇureva ca .
jaghanyajamtu sarveṣāmādityānāṃ guṇādhikaḥ .. iti mahābhāratam . vṛttasya ṣaṣṭhyadhikatriśatatamabhāgaḥ . yaduvaṃśīyaḥ nṛpaviśeṣaḥ, yathā -- tataḥ kuruvatsaḥ tataśca anurathaḥ tataḥ puruhotro jajñe tataśca aṃśa iti .)
aṃśakaṃ, klī, dinaṃ . iti trikāṇḍaśeṣaḥ ..
aṃśakaḥ, puṃ, (avaśyamaṃśaṃ harati iti aṃśaṃ hārīti kan .) jñātiḥ . dāyādaḥ . iti trikāṇḍaśeṣaḥ .. (alpāṃśaḥ . alpārthe kan .)
aṃśabhāk, [j], tri, (aṃśaṃ bhajate iti aṃśa + bhaj + ṇiḥ .) aṃśī . (dāyādaḥ) yathā . baudhāyanaḥ .
sravantīṣvaniruddhāsu trayo varṇā dvijātayaḥ .
prātarutthāya kartavyaṃ devarṣipitṛtarpaṇaṃ .. niruddhāsu na kurvīrannaṃśabhāk tatra setukṛt . iti prāyaścittatattvaṃ ..
aṃśalaḥ, tri, (aṃśaḥ praśastaskandhaḥ asti asya iti aṃśa + lac .) aṃsalaḥ . balavān . ityamaraṭīkāyāṃ ramānāthaḥ .. (praśastaskandhaviśiṣṭaḥ)
aṃśī, [n], tri, (aṃśo'syāstīti aṃśa + ini .) aṃśayogyaḥ . vaṇṭakaviśiṣṭaḥ . bhāgī . yathā yājñavalkyaḥ .
vibhāgañcet pitā kuryāt svecchayā vibhajet sutān .
jyeṣṭhaṃ vā śreṣṭhagena sarve vā syuḥ samāṃśinaḥ .. iti . sati tu pitari pārbaṇānadhikārāt putrāṇāṃ nāṃśitā . evaṃ dhaninaḥ pautrasvatvoparame tadaṃśamātre prapautrāṇāmaṃśitā . iti dāyatattvaṃ ..
aṃśuḥ, puṃ, (aṃśayati iti aṃśa vibhājane . mṛgaṣvāditvāt kuḥ .) kiraṇaḥ .. prabhā .. iti medinī .. veśaḥ .. iti dharaṇī .. sūtrādisūkṣmāṃśaḥ . iti hemacandraḥ .. leśaḥ .. sūryaḥ .. iti viśvaḥ .. (ṛṣiviśeṣaḥ . latāvayavaḥ . somalatāvayavaḥ . bhāgaḥ .)
aṃśukaṃ, klī, (aṃśūn kāyati . kai śabde . ātaiti kaḥ . yadvā aṃśubhiḥ kāśate . kāśa dīptau . anyeṣvapīti ḍaḥ .) vastramātraṃ .. sūkṣmavastraṃ .. uttarīyavastraṃ .. iti medinī .. śuklavastraṃ .. ityamaraṭīkāyāṃ ramānāthaḥ .. (adhovastraṃ .) atraṃ . tejapāta iti bhāṣā . iti rājanirghaṇṭaḥ ..
aṃśudharaḥ, puṃ, (aṃśūnāṃ dharaḥ . dharati iti dharaḥ .. pacādyac .) sūryaḥ .. iti trikāṇḍaśeṣaḥ ..
aṃśumatphalā, strī, (aṃśumanti sūkṣmīvayavavanti phalāni asyāḥ . aṃśumāniva phalāni asyāḥ iti vā . ajāditvāt ṭāp .) kadalīvṛkṣaḥ . ityamaraḥ ..
aṃśumatī strī, (aṃśavaḥ santi asyāḥ . matup ṅīp ca . aṃśumatyāḥ phalaṃ mūlañca aṃśumatī . anudāttādeśceti añ . phalapākamūleṣu iti lupi yuktavadbhāvaḥ .) sālaparṇovṛkṣaḥ .. ityamaraḥ .. (paradevatā .)
aṃśumān [t] puṃ, (aṃśavo vidyante asya iti . tadasyāstīti matup .) sūryaḥ .. iti trikāṇḍaśeṣaḥ .. asamañjaputtraḥ sūryavaṃśīyarājaviśeṣaḥ .. yathā .
sagarasyāsamañjastu asamañjādathāṃśumān .
dilīpo'śuṃmataḥ puttro dilīpasya bhagīrathaḥ .. iti rāmāyaṇe bālakāṇḍe 70 sargaḥ .. sūryavaṃśauyāsamañjorājapauttraḥ . yathā --
tataścakārāsamañjā gaṅgānayanakāraṇaṃ .
lakṣavarṣaṃ tapastaptvā mamāra kālayogataḥ ..
dilīpastasya tanayo gaṅgānayanakāraṇaṃ .
tapaḥ kṛtvā lakṣavarṣaṃ yayau lokāntaraṃ nṛpaḥ ..
aṃśumāṃstasya puttro'bhūdgaṅgānayanakāraṇaṃ .
tapaḥ kṛtvā lakṣavarṣaṃ mamāra kālayogataḥ ..
bhagīrathastasya puttro mahābhāgavataḥ sudhīḥ .
tapaḥ kṛtvā lakṣavarṣaṃ mamāra kālayogataḥ .. ityādi brahmavaivarte prakṛtikhaṇḍe 8 adhyāyaḥ .. (viśvavyāpiprakāśaḥ paramātmā .) aṃśuyukte tri .. somalatāyā avayavaviśiṣṭaḥ .)
aṃśumālī, [n] puṃ, (aṃśūnāṃ mālā asti asya iti . vrīhyāditvāt iniḥ .) sūryaḥ . iti trikāṇḍaśeṣaḥ .. (āditya ivāṃśumālī cacāra, iti viṣṇupurāṇam .)
aṃśulaḥ, puṃ, (aṃśuḥ vidyājyotiḥ asti asya . iti . aṃśu + lac .) cāṇakyamuniḥ . iti trikāṇḍaśeṣaḥ ..
aṃśuhastaḥ, puṃ, (aṃśureva hastaḥ yasya saḥ .) sūryaḥ . iti jaṭādharaḥ ..
aṃsa, t ka vibhājane . aṃśakaraṇe . iti kavikalpadrumaḥ .. dantyopadhaḥ . vibhājana iti bhāja t ka tu pṛthakkṛtyāṃ ityasya rūpaṃ . aṃsayati aṃsāpayati dhanaṃ vaṇik . iti durgādāsaḥ ..
aṃsaḥ, puṃ, klī, (aṃsyate samāhanyate . aṃsa samāghāte . ghaj . yadvā amati amyate vā bhārādinā . ama gatau . ameḥ san .) skandhaḥ . ityamaraḥ .. vibhāge puṃ . iti viśvo hemacandraśca .. (anyat sarvam aṃśaśabde draṣṭavyam .)
aṃsakūṭaḥ puṃ, (aṃse skandhe kūṭaiva iti .) kakud . ṣāṃḍera jhūṃṭa iti bhāṣā . iti hemacandraḥ ..
aṃsalaḥ, tri, (aṃso'gyāstīti . vatsāṃsābhyāṃ kāmabale iti lac .) balavān . ityamaraḥ ..
aṃhaḥ, [s] klī, (amati gacchati prāyaścittādinā . ama gatyādiṣu . ameḥ huk ca iti asun hugāgamaśca . amati gacchati agho'nena vā . aherasunā siddhe agherasuni aṅgha iti mā bhūditi ameḥ huk ceti sūtraṃ . tathā ca --
syānmadhyoṣmacaturthatvamaṃhasoraṃhasastathā . iti dvirūpakoṣaḥ . evañca
dattārdhāḥ siddhasaṅghairvidadhatu ghṛṇayaḥ śāghramaṅghovighātam
iti sūryaśatake pāṭhaḥ anuprāsarasikānāṃ prāmādika iti vadnti .) pāpaṃ . ityamaraḥ .. (duḥkhaṃ . vighnaḥ . svadharmatyāgaḥ .)
aṃhatiḥ, strī, (hanti duritamanayā . hanteraṃhaca iti atiḥ .) dānaṃ . ityamaraḥ .. rogaḥ .. tyāgaḥ . iti medinī ..
aṃhatī, strī, (hanteraṃha ca iti atiḥ, bahvāditvāt ṅīṣ .) dānaṃ . ityamaraṭīkāsārasundarī ..
[Page 1,002b]
aṃhitiḥ, strī, (ahan + ati . aṃhādeśaḥ iḍāgamaśca .) dānaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
aṃhriḥ, puṃ, (ahi + kriṇ . vaṃkrādayaśca iti uṇādisūtram .) pādaḥ .. vṛkṣamūlaṃ . ityamaraḥ ..
aṃhripaḥ, puṃ, (aṃhribhiḥ pibati iti . pā pāne . supoti yogavibhāgāt kaḥ . vṛkṣaḥ . iti halāyudhaḥ ..
aṃhriskandhaḥ, puṃ, (aṃhriḥ pādaḥ . tamya skandha iva .) gulphaḥ . (kurcaśiraḥ .) iti hemacandraḥ ..
aka, ma vakragatau . kuṭilagamane . iti kavikalpadrumaḥ .. ma akayati akati sarpaḥ . iti durgādāsaḥ ..
aka, i ka lakṣmaṇi . iti kavikalpadrumaḥ . lakṣma cihnayuktakaraṇaṃ . i ka aṅkayati vastraṃ rajakaḥ . nopadhapāṭhe'pi ñernityatvāddhasuṅnalopo'nāvityasyāprāptau yagādau aṅkyate ityādau siddhe idit pāṭhaścarāderñeranityatvajñāpanārthaḥ . tena aṅkatītyapi syāt . tathāca vopadevaḥ .
siddhe nityaṇijantatvānnityanuntve kitāmidit .
nijanityatvabodhārthaṃ na dṛṣṭo'numbidhiḥkvaciditi .. asyārthaḥ . kitāṃ kānubandhānāṃ nityaṇijantatvānnityañyaṃntatvānnityanuntve nityanakāravattve siddhe idit idanubandhakaraṇaṃ ṇico ñeranityatvabodhārthaṃ . kintu anumbidhirnakārābhāvaḥ kvacidapi na dṛṣṭaḥ . iti durgādāsaḥ ..
aka, i ṅa gatyāṃ . lakṣmaṇi . iti kavikalpadramaḥ .. i aṅkyate . ṅa aṅkate puṇyatīrtheṣu vṛṣayugmānyaśaṅkitaḥ . iti halāyudhaḥ .. iti durgādāsaḥ ..
akaṃ, klī, (na kaṃ sukhaṃ . tadviruddhaṃ vā . nañsamāsaḥ . nañaḥ na lopaḥ .) pāpaṃ . duḥkhaṃ . iti medinī ..
akacaḥ, puṃ, (nāsti kacaḥ keśaḥ yasya saḥ .) ketugrahaḥ . iti hārāvalī .. vācyaliṅgamtu keśaśūnye ..
akathyaḥ, tri, na kathyaḥ . nañsamāsaḥ .) akathanīyaḥ . avaktavyaḥ ..
akaniṣṭhaḥ, puṃ, (na kaniṣṭhaḥ nañsamāsaḥ . buddhaḥ . iti śabdaratnāvalī .. (bahūni śatasahasrāṇi yāvadakaniṣṭhānāṃ devānāṃ sannipatitānyabhūvan iti lalitavistaraḥ .) kaniṣṭhabhinne vācyaliṅgaḥ ..
akaniṣṭhagaḥ, puṃ, (akaniṣṭha + gam + ḍaḥ .) buddhaḥ . iti . trikāṇḍaśeṣaḥ ..
akampitaḥ, puṃ, (na kampitaḥ . nañsamāsaḥ .) bauddhagaṇādhipaviśeṣaḥ . iti hemacandraḥ .. kamparahite vācyaliṅgaḥ .. (asaṃdigdhān svarān brūyādavikṛṣṭānakampitān . iti ṛgvedīyaprātiśākhyasūtram .)
akaraṇiḥ, strī, (na + kṛñ ani .) ākrośaviśeṣaḥ . śāpaḥ . yathā tasyākaraṇirevāstu . ityamaraḥ ..
akarā, strī, (na + kṛñ + an . striyāṃ ṅīp .) āmalakī . iti śabdacāndrakā .. vācyaliṅgastu kararahite ..
akaruṇaḥ, tri, (nāsti karuṇā yasya iti .) karuṇāśūnyaḥ . nirdayaḥ . akṛpaḥ . yathā --
raghorvaṃśe kutsāmakaruṇa samutsārayati kaḥ . iti mahānāṭakaṃ ..
akarkaśaḥ, tri, (na karkaśaḥ . nañsamāsaḥ .) kārkaśyarahitaḥ . komalaḥ . iti hemacandraḥ . (akarkaśā aparuṣā . iti lalitavistaraḥ .)
akarṇaḥ, tri, (nāsti karṇo yasya saḥ .) karṇarahitaḥ . yathā --
apāṇipādo javano gṭahīt.
paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ . iti śrīdharasvāmikṛtaśrutiḥ .) vadhiraḥ . iti hemacandraḥ ..
akartanaḥ, puṃ, (na + kṛt + lyuṭ .) vāmanaḥ . khavvaḥ . iti jaṭādharaḥ ..
akartavyaṃ, tri, (na + kṛñ + tavya . na kartavyaṃ . nañsamāsaḥ .) akaraṇīyaṃ . akaraṇārhyaṃ . akāryaṃ . yathā --
avirodhī bhavābdhau ca sarvamaṅgalamaṅgalaṃ .
virodhī nāśavījañca sarvopadravakāraṇaṃ ..
akartabyo virodhaśca dāruṇaiḥ kṣattriyaiḥ saha . iti brahmavaivarte gaṇapatikhaṇḍe 28 adhyāyaḥ ..
akartā, [ṛ] tri, (na kartā . nañsamāsaḥ .) akārakaḥ . yathā --
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ .
tasya kartāramapi māṃ viddhyakartāramavyayaṃ .. iti śrībhagavadgītāyāṃ 4 adhyāye 13 ślokaḥ .. (karmanirliptaḥ sāṅkhyoktaḥ puruṣaḥ . kukarmakārī .)
akarma, [n] klī, (na karma . nañsamāsaḥ .) akaraṇīyakāryaṃ . yathā --
kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ .
tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt ..
karmaṇo hyapi boddhavyaṃ boddhavyañca vikarmaṇaḥ .
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ..
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ .
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt .. iti śrībhagavadgītāyāṃ 4 adhyāye 16 . 17 . 18 ślokāḥ .. (apraśastaṃ karma . karmābhāvaḥ . duṣkarma .)
akarmaṇyaṃ, tri, (na karmaṇi sādhuḥ . na + karman + yat . karmāyogyaṃ . kāryānarhyaṃ . niṣkarmaṇyaṃ . akejuyā iti bhāṣā . yathā --
ṣaṣṭidaṇḍātmikāyāśca titherniṣkramaṇe par.
akarmaṇyaṃ tithimalaṃ vidyādekādaśīṃ vinā .. iti tithyāditattvaṃ ..
akarmā, [n] tri, (nāsti kamma yasya . bahubrīhiḥ . kāryākṣamaḥ . niṣkarmā . kāryānupayuktaḥ .. (kriyāmandaḥ . kukarmā . svecchācārī)
akarmānvitaḥ, tri, (karmaṇā anvitaḥ na bhavatīti . na + karman + anvitaḥ .) kukarmānvitaḥ . akarmaviśiṣṭaḥ . duṣkarmayuktaḥ ..
akalkanaḥ, tri, (nāsti kalkanaṃ dambhaḥ yasya saḥ . na + kalkana .) dambharahitaḥ . tatparthyāyaḥ . vītadambhaḥ 2 . iti hemacandraḥ .. (śāṣyarahitaḥ . saralaḥ .) akalkala ityapi pāṭhaḥ .
akalkā, strī, (nāsti kalkaḥ andhakāramālinyaṃ yasyām iti .) jyotsnā . iti śabdacandrikā .. vācyaliṅgastu kalkarahite .. (śāṭhyaśūnyaḥ . dambhaśūnyaḥ . saralaḥ . nirmalaḥ .)
akalpitaḥ, tri, (na kalpita iti . nañsamāsaḥ .) kalpanārahitaḥ . akālpanikaḥ . akṛtrimaḥ . aracitaḥ . (satyaḥ . prakṛtaḥ . avitathaḥ .)
akalyaḥ, tri, (na kalyaḥ susthaḥ . nañsamāsaḥ .) rogī .. (yathā --
akalyabālasthaviraviṣamasthakriyākulān .
... ... ... nāhvāyayennṛpaḥ .. iti mitākṣarādhṛtavacanam .. asamarthaḥ . yathā --
akalyaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare . iti bhāgavate .) kalyo nirāmayaḥ tatra nañsamāsaḥ ..
akalyāṇaṃ, klī, (na kalyāṇaṃ . nañsamāsaḥ .) amaṅgalaṃ . aśubhaṃ .. (tri . kalyāṇarahitaḥ .)
akasmāt, vya, atarkitaṃ . haṭhāt 1 . tatparyāyaḥ . sahasā 2 sadyaḥ 3 sapadi 4 tatkṣaṇe 5 ekapade 6 . iti hemacandraḥ .. nañsamastakimśabdasya pañcamyantaprayogo'yaṃ . iti kecit ..
akāraṇaṃ, tri, (nāsti kāraṇaṃ yasya saḥ . na + kāraṇaṃ .) kāraṇaśūnyaṃ . nirhetu . animittaṃ . yathā --
kutaḥ punaḥ śaśvadabhadramīśvare.
na cārpitaṃ kamma yadapyakāraṇam . iti śrībhāgavataṃ .. (kāraṇaṃ vinā . kāraṇābhāvaḥ . yathā -- kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇamuktam . iti vaiśeṣikasūtram .)
akāraṇaguṇotpannaguṇaḥ, puṃ, (vinā kāraṇaguṇaṃ utpannā jātāḥ ye guṇāḥ . akāraṇaguṇa + utpanna + guṇa .) svābhāvikaguṇaḥ . nyāyamate vibhuniṣṭhaviśeṣaguṇāḥ yathā -- buddhiḥ 1 sukhaṃ 2 duḥkhaṃ 3 icchā 4 dveṣaḥ 5 yatnaḥ 6 dharmaḥ 7 adharmaḥ 8 bhāvanā 9 śabdaḥ 10 .
(atīndriyā vibhūnāntu ye syurveśeṣikā guṇāḥ .
akāraṇaguṇotpannā ete tu parikīrtitāḥ .. iti bhāṣāparicchede . akāraṇeti kāraṇaguṇapūrvakā rūpādayo vakṣyante . buddhyādayastu na tādṛśāḥ . ātmādeḥ kāraṇābhāvāt .) iti siddhāntamuktāvalī ..
akārpaṇyaṃ, klī, (na kārpaṇyam . nañsamāsaḥ .) kṛpaṇatārāhityaṃ . yathā --
stokādapi ca dātavyamadīnenaiva cātmanā .
ahanyahani yatkiñcidakārpyaṇyaṃhitat smṛtam .. ityekādaśītattvam ..
akāryaṃ, klī, (na kāryam . nañsamāsaḥ .) kāryābhāvaḥ . akṛtyaṃ . akarma . (duṣkarma . kukāryam .) yathā --
kimakāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanāṃ . iti śrībhāgavataṃ ..
[Page 1,003b]
akālaḥ, puṃ, (na kālaḥ, apraśastaḥ kālo vā . nañsamāsaḥ .) asamayaḥ . apraśastakālaḥ . yathāyogyakālātiriktasamayaḥ . aśuddhakālaḥ . yathā -- gurorastāt prāk vṛddhatve pañcadaśāhaḥ . tasyāste dvātriṃśaddinaṃ . tasyodayāt paraṃ bālatve pañcadaśāhaḥ . gurvādityayoge sthitikālaḥ daśatriṃśaddinādiḥ . siṃhe guroḥ sthitikālaḥ sambatsarasthūlaḥ . asya viśeṣaḥ yadi māghapaurṇamāsyāṃ maghānakṣatraṃ prāpyate tadaivaṃ bhāvyaṃ . vakrigurau aṣṭāviṃśatidinaṃ . pūrbarāśāvanāgatāticārigurau ekavarṣaḥ . ayameva luptasambatsaraḥ . pūrbarāśigantraticārigurau pañcacatvāriṃśat dinaṃ . nīcasthaguroḥ sthitikālaḥ saṃvatsarasthūlaḥ . rāhuyuktaguroḥ sthitisamayaḥ ekābdaḥ sthūlaḥ . bhṛgormahāstāt prāk vṛddhatve pañcadaśāhaḥ . tasya mahāste dvisaptatidinaṃ . tasyodayāt paraṃ bālatve daśāhaḥ . etattrayaṃ śīghrāstamucyate .. bhṛgoḥ pādāstāt prāk vṛddhatve daśāhaḥ . tasya pādāste dvādaśāhaḥ . tasyodayāt paraṃ bālatve dinatrayaṃ . etattrayaṃ vakrāstamuditaṃ . malamāse māsamekaṃ .. bhānulaṅghitamāse kṣayamāse ca tadeva .. bhūkmpādyadbhate saptāhaḥ .. pauṣādicaturmāse ekadinacaraṇāṅkitavarṣaṇe taddinaṃ . dinadvayacaraṇāṅkitavarṣaṇe dinatrayaṃ . dinatrayacaraṇāṅkitavarṣaṇe saptāhaḥ .. dakṣiṇāyane ṣaṇmāsāḥ .. śrīhariśayane caturmāsaḥ .. candrasūryagrahaṇe karmaviśeṣe ekatrisaptadināni .. iti jyotiṣatattvaṃ ..
akālajaḥ, tri, (akāle jāyate iti . akāla + jana + ḍa . akālajātaḥ . asamayotpannaḥ . apūrṇakālodbhavaḥ . yathā --
akālajantu virasaṃ na dhānyaṃ guṇavat smṛtaṃ .. iti rājavallabhaḥ ..
akālajaladodayaḥ, puṃ, kujjhaṭī . iti śabdamālā .. akāle meghānāmudayaḥ .. yathā raghavaṃśe --
yavanīmukhapadmānāṃ sehe madhumadaṃ na saḥ .
bālātapamivābjānāmakālajaladīdayaḥ ..
akālameghodayaḥ, puṃ, (akāle yaḥ meghānām udayaḥ .) kujjhaṭī . iti śabdamālā .. akāle meghānāmudayaḥ ..
akiñcanaḥ, tri, (nāsti kiñcana yasya . mayūravyaṃsakāditvāt bahubrīhisamāsaḥ .) daridraḥ . nāsti kiñcidapi yasya . iti hemacandraḥ .. (yathā -- akiñcanaḥ san prabhavaḥ sa sampadām iti kumārasambhave .)
akiñcanatā, strī, (akiñcanasya bhāvaḥ . akiñcana + tal .) akiñcanasya bhāvaḥ . sā tu parigrahatyāgarūpayamaviśeṣaḥ . iti hemacandraḥ ..
akilviṣaḥ, tri, (nāsti kilviṣaṃ yasya . bahubrīhiḥ .) kilviṣaśūnyaḥ pāparahitaḥ . yathā --
na māṃ doṣeṇa sugrīva gantumarhasyakilviṣaṃ . iti rāmāyaṇaṃ ..
[Page 1,003c]
akīrtiḥ, strī, (na kīrtiḥ . nañsamāsaḥ .) ayaśaḥ . yathā --
akīrtiṃcāpi bhūtāni kathayiṣyanti te'vyayāṃ .
sambhāvitasya cākīrtirmaraṇādatiricyate .. iti śrībhagavadgītāyāṃ 2 adhyāye 34 ślokaḥ ..
akīrtikaraṃ, tri, (akīrtiṃ karoti janayati iti . yadvā kīrtikaraṃ na bhavatīti nañsamāsaḥ .) ayaśaskaraṃ . yathā --
kutastvā kaśmalamidaṃ viṣame samupasthitaṃ .
anāryajuṣṭamasvargyamakīrtikaramarjuna .. iti śrībhagādgītāyāṃ 2 adhyāye 2 ślokaḥ ..
akutobhayaḥ, tri, (nāsti kuto'pi bhayaṃ yasya saḥ . mayūravyaṃsakādigaṇāntargataḥ . na + kutaḥ + bhayaṃ .) nāsti kasmādbhayaṃ yasya . nirbhayaḥ . yathā . icchatāmakutobhayamiti bhaktirasāmṛtasindhuḥ ..
akupyaṃ, klī, (na kupyaṃ, kupyādanyadityarthaḥ . nañsamāsaḥ .) svarṇaṃ . rūpyaṃ iti halāyadhaḥ .. yathā -- kurūnakupyaṃ vasu vāsavopamaḥ . iti bhāraviḥ) ..
akūpāra, puṃ, (na kūpāraḥ . nañsamāsaḥ . kuṃ pṛthivīṃ piparti iti kūpāraḥ . pṝ pālanapṛraṇayoḥ . karmaṇi aṇ . anyeṣāmapīti dīrghaḥ .) samudraḥ . ityamaraḥ .. kūrmarājaḥ . pāṣāṇādiḥ . iti medinī .. kamaṭhaḥ . iti trikāṇḍaśeṣaḥ ..
akūrcaḥ, puṃ, (nāsti kūrcaḥ kaitavaṃ yasya . bahubrīhiḥ .) buddhaḥ . iti trikāṇḍaśeṣaḥ . kaitavaśūnye tri . (dambhaśūnye) .
akṛtaṃ, tri, (na + kṛ + kta .) na kṛtaṃ . aniṣpāditaṃ . yathā --
kālātītantu yat kuryādakṛtantadvinirdiśet iti smṛtiḥ .. (nityaḥ . pramāṇāviṣayaḥ . (klī) mokṣaḥ . kāraṇaṃ . (strī) prakṛtiviśeṣaḥ . yathā apāṃ nimnadeśagamanādilakṣaṇā prakṛtiḥ sā na kenacitkṛtā .)
akṛtajñaḥ, tri, (na + kṛta + jñā + ka . na kṛtajñaḥ iti nañsamāsaḥ .) kṛtaghnaḥ . hitāsmartā . upakārāmānī . upakārahantā . yathā --
bhajato'pi na vai kecidbhajantyabhajataḥ kutaḥ .
ātmārāmāḥ pūrṇakāmā akṛtajñāṃ gurudruhaḥ .. iti śrībhāgavataṃ ..
akṛtitvaṃ, klī, (ṇa + kṛtin + tva .) akṣamatā . apaṭutā . karmākuśalatvaṃ . ayogyatvaṃ ..
akṛtī, [n] tri, (na + kṛtī . nañsamāsaḥ .) karmākṣamaḥ . kāryākuśalaḥ . kriyānupayuktaḥ .
akṛtrimaṃ, tri, (karaṇāt jātaḥ kṛtrimaḥ . sa na bhavatīti nañsamāsaḥ .) akaraṇajaṃ . ajanyaṃ . siddhaṃ . akaraṇajātaṃ . yathā dakṣaḥ .
caturthe ca tathā bhāge snānārthaṃ mṛdamāharet .
tilapuṣpakuśādīni snānañcākṛtrime jale .. ityāhnikācāratattvaṃ .. ° .. kiñca . kātyāyanaḥ .
pūrbapakṣaṃ svabhāvoktaṃ prāḍvivāko'tha lekhayet .
śodhayet pūrbapakṣantu yāvannottaradarśanaṃ .. svabhāvoktaṃ akṛtrimaṃ . iti vyavahāratattvaṃ .. (akriyotpannaḥ . naisargikaḥ . ayatnakṛtaḥ . yathā --
tadakṛtrimasauhārdamāpatsvapi na muñcati . iti hitopadeśaḥ .)
akṛpaḥ, tri, (nāsti kṛpā yasya saḥ .) kṛpāśūnyaḥ . nirdayaḥ . akaruṇaḥ . yathā --
vanajau vanajau hrasvastrirāmī sakṛpo'kṛpaḥ . ityanuṣṭubācāryaḥ ..
akṛpaṇaḥ, tri, (na kṛpaṇaḥ . nañsamāsaḥ .) kārpaṇyarahitaḥ . dīnatāśūnyaḥ . yathā --
mahadvā vyasanaṃ prāpto dīnaḥ kṛpaṇa ucyate .
kule'pyakṛpaṇe rāma saṃbhūtaḥ sarvakāmade .. iti rāmāyaṇaṃ .. (puṣkalaḥ . bahulaḥ . yathā --
bhūśayyāṃ navapallavairakṛpaṇairutiṣṭha yāmo vayam . iti vairāgyaśatake .
akṛṣṇakarmā, [n] tri, (na kṛṣṇaṃ malinaṃ karma yasyas saḥ . na + kṛṣṇa + karman .) duṣkarmarahitaḥ . niṣpāpaḥ . śuddhācāraḥ . akṛṣṇaṃ niṣpāpatvāt śuklaṃ karmāsya . ityamaraṭīkāyāṃ bharataḥ ..
akeśaḥ, tri, (nāsti keśo yasya . alpaḥ apraśasto vā keśo yasya saḥ .) keśarahitaḥ . alpakeśayuktaḥ apraśastakeśaviśiṣṭaḥ ..
akaitavaṃ, klī, (na kaitavam . nañsamāsaḥ .) kaitavābhāvaḥ . akapaṭatā . adhūrtatā . avañcanā ..
akoṭaḥ, puṃ, (na + kuṭa + bhāve ghañ .) guvākaḥ . iti trikāṇḍaśeṣaḥ ..
akovidaḥ, tri, (na kovidaḥ . nañsamāsaḥ .) apaṇḍitaḥ . mūrkhaḥ ..
akauṭilyaṃ, klī, (na + kauṭilyaṃ . nañ samāsaḥ .) kauṭilyābhāvaḥ . saralatā ..
akkā, strī, (akaṃ duḥkhaṃ kāyati gṛhṇāti iti kai śabde .) mātā . iti śabdaratnāvalī ..
aktaḥ, tri, (añcergatau ktaḥ . aktaparimāṇasya vācaka iti bhāṣyasya kaiyaṭena tathā vyākhyātatvāt . anakti ajyate vā . añjū vyaktyādau . añjighṛsibhyaḥ ktaḥ iti auṇādikaḥ ktaḥ .) yuktaḥ .. gataḥ .. vyaktaḥ .. anaj vyaktigatimrakṣaṇe ityasmāt karmaṇi ktaḥ . yathā --
hikkāśvāsāture pūrbaṃ tailākte sveda iṣyate . iti cakradattaḥ . (striyāṃ aktā iti padaṃ rātrivācakam vede prasiṃddham .)
aktuḥ, strī, rātriḥ . anakti pratidinaṃ gacchati aktuḥ . añjū dhañi vyaktigatimrakṣaṇe bāhulakāt kuḥ aniditāmiti nalopaḥ . vedapracuraprayogo'yaṃ .. (āyudhaṃ . kiraṇaḥ . kāntiḥ . nakṣatraṃ . srotaḥ . añjanaghṛtaṃ . ete arthāḥ vaidikagranthe prasiddhāḥ .)
akravyādaḥ, tri, (na kraṣyādaḥ . nañsamāsaḥ .) amāṃmabhakṣakaḥ . yathā --
kravyādāṃmtu mṛgān hatvā dhenuṃ dadyāt payasvinīṃ .
akravyādāna vatmatarīmuṣṭraṃ hatvā tu kṛṣṇalaṃ .. iti mānave 11 adhyāye 133 ślokaḥ ..
akramaḥ, tri, (na kramaḥ . nañ samāsaḥ . nāsti kramo yasya iti vā .) kramarahitaḥ . vyatikramaḥ . yathā --
akramācchephaso vṛddhiṃ yo'bhivāñchati mūḍhadhīḥ . iti mādhavakaraḥ .. (kramābhāvaḥ . kramaviparyayaḥ . yathā --
idamanucitamakramaśca puṃsāṃ yadiha jarāsvapi mānmathā vikārāḥ
iti śṭaṅgāraśatakam .)
akrāntā, strī, (na + kram + kta + āp .) vṛhatī . iti kācidratnamālā .. anākrānte tri ..
akriyaḥ, tri, (nāsti kriyā yasya . apraśastā vā kriyā yasya .) akriyānvitaḥ . kukarmaviśiṣṭaḥ . kriyārahitaḥ . yathā akriyatvācca sarvadā . iti carakaḥ .. (niśceṣṭaḥ . spandarahitaḥ . karmatyāgī . yathā --
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ .
sa sannyāsī ca yogī ca na niragnirna cākriyaḥ .. iti gītāyām .) (strī . kriyābhāvaḥ . kriyātyāgaḥ . ayathākriyā . yathā --
akriyā trividhā proktā vidvadbhiḥ sarvakarmiṇām .
akriyā ca paroktā ca tṛtīyā cāyathākriyā .. iti kāvyasaṅkalitaḥ .)
akrūraḥ, puṃ, (krauryavān krūraḥ, sa na bhavati iti akrūraḥ . yadvā krūra iti bhāvapradhāno nirderśaḥ . na vidyate krauyyam iti akrūraḥ .) gāndinīputraḥ . śrīkṛṣṇapitṛvyaḥ . tasya pitā śvaphalkaḥ . (tasyamātā gāndinī .) iti śrībhāgavataṃ .. krūratāśūnye tri .. (sarale . yathā --
strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthaṃ manoramam . iti manuḥ . puṃsi viṣṇuḥ . yathā --
akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ . iti bhārate .)
akrodhaḥ, puṃ, (na krodha iti nañ samāsaḥ . nāsti krodho yasya iti vā .) krodhaścittavikāraḥ tadviparītaḥ . sa tu āśramiṇāṃ daśadharmāntargatadharmaḥ . iti jaṭādharaḥ .. (yathāha manuḥ --
dhṛtiḥ kṣamā damo'steyaṃ śaucamindriyanigrahaḥ .
dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam .. iti .) vācyaliṅgastu krodharahitavyaktau ..
aklāntaḥ, tri, (na + klam + kta . na klānta iti nañsamāsaḥ .) klāntirahitaḥ . anavasannaḥ . aglānaḥ ..
aklikā, strī, nīlīvṛkṣaḥ . iti śabdacandrikā ..
akliṣṭakarmā, [n] tri, (akliṣṭam anāyāsasādhyaṃ karma yasya . bahubrīhiḥ .) akleśena karmakartā . yathā --
dūto'haṃ kośalendrasya rāmasyākliṣṭakarmaṇaḥ . iti rāmāyaṇaṃ .
akleśaṃ, klī, (na kleśa iti nañ samāsaḥ .) kleśābhāvaḥ . yathā --
yātrāmātraprasiddhyarthaṃ khaiḥ karmabhiragarhitaiḥ .
akleśena śarorasya kurvīta dhanasañcayaṃ .. iti mānave 4 adhyāye 3 ślokaḥ .. kleśābhāvavati tri ..
akleśaḥ, tri, (nāsti kleśo yasya iti bahubrīhiḥ .) kleśaśūnyaḥ . anāyāsaḥ . akaṣṭaḥ ..
akṣa, na ū vyāptau . saṃhatau . iti kavikalpadramaḥ . na akṣṇoti dhanaṃ lokaḥ . vyāpnoti rāśīkaroti vā ityarthaḥ . ū ākṣiṣṭāṃ . āṣṭāṃ . iti durgādāsaḥ .
akṣa, ū vyāptau . saṃhatau . iti kavikalpadrumaḥ . akṣati dhanaṃ lokaḥ . vyāpnoti rāśīkaroti vā ityarthaḥ . ū ākṣiṣṭāṃ . āṣṭāṃ . iti durgādāsaḥ ..
akṣaṃ, klī, (akṣṇoti akṣati vā akṣyate vā anena atra vā akṣū vyāptau . pacādyac ghañ vā . aśnute atyarthaṃ aśū vyāptau . aśerdevane iti so vā .) indriyaṃ . (yathā viṣṇupurāṇe --
śabdādiṣvanuraktāni nigṛhyākṣāṇi yogavit .
kuryāccittānukārīṇi pratyāhāraparāyaṇaḥ ..) sauvarñcalaṃ . tuthaṃ . iti medinī . (cakṣuḥ . yathā rāmāyaṇe --
sarve te'nimiṣairakṣaistamanudrutacetasaḥ . iti .)
akṣaḥ, puṃ, karṣaparimāṇaṃ . (yathā --
te ṣoḍaśākṣaḥ karṣo'strī palaṃ karṣacatuṣṭayaṃ .) pāśakaḥ . (akṣairakṣān vā dīvyati . iti siddhāntakaumudī .) (pāśakrīḍā . yathāha manuḥ) --
mṛgayākṣo divāsvapnaḥ parīvādaḥ striyo madaḥ .) kalidrumaḥ . ityamaraḥ . (vibhītakavṛkṣaḥ . yathā chāndogye -- yathā vai dve āmalake dve kole dvau vākṣau muṣṭimanubhavati .) jñātārthaṃ . śakaṭaḥ . vyavahāraḥ . rudrākṣaḥ . indrākṣaḥ . sarpaḥ . cakraṃ . iti medinī . (cakradhāraṇadārubhedaḥ . yathā --
chinnanāsye bhagnayuge tiryak pratimukhāgate .
akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca ..) ātmā . rāvaṇaputraḥ . iti hemacandraḥ . (yathā rāmāyaṇe --
niśamya rājā samare sahotsukaṃ kumāramakṣaṃ prasamaikṣatātha vai .) jātāndhaḥ . garuḍaḥ . iti śabdaratnāvalī . (śivaḥ . yathā bhārate --
akṣaśca rathayogī ca sarvayogī bhahāvalaḥ . iti) saṃskṛtapalabhā . yathā --
candrāśvinighnā palabhārdhitā c.
laṅkāvadhiḥ syādiha dakṣiṇokṣaḥ . iti bhāsyatī ..
prabhā śaraghnā svaturīyayogādakṣaḥ sadā dakṣiṇadik pradiṣṭaḥ . iti jātakārṇavaḥ --
dakṣiṇottararekhāyāṃ sā tatra viṣuvat prabhā .
śaṅkucchāyā hate trijye viṣuvat karṇabhājite ..
lambākṣayye tayoścāpe lambākṣau dakṣiṇau sadā . iti sūryasiddhāntaḥ ..
akṣakaḥ, puṃ, (akṣa + ka) tiniśavṛkṣaḥ . iti ratnamālā .
[Page 1,005a]
akṣakrīḍā, strī, (akṣaiḥ yā krīḍā) dyūtakrīḍā pāśakakrīḍā . yathā . akṣakrīḍāyāṃ vyāsayudhiṣṭhirasaṃvādaḥ pracarati . iti tithyāditattvaṃ .. tadvivaraṇaṃ caturaṅgaśabde draṣṭavyaṃ .. * .. kārtikaśuklapratipadi tatkrīḍāvidhiryathā . brahmapurāṇe --
śaṅkaraśca purā dyūtaṃ sasarja sumanoharaṃ .
kārtike śuklapakṣe tu prathame'hani bhūpate ..
jitaśca śaṅkarastatra jayaṃ lebhe ca pārvatī .
ato'rthācchaṅkaro duḥkhī gaurī nithaṃ sukhoṣitā ..
tasmāt dyūtaṃ prakartavyaṃ prabhāte tatra mānavaiḥ .
tasmin dyūte jayo yasya tasya saṃvatsaraḥ śubhaḥ ..
parājayo viruddhastu labdhanāśakaro bhaveta . dyūtañcāprāṇibhiḥ krīḍanaṃ . yathā manuḥ --
aprāṇibhiryat kriyate talloke dyūtamucyate . iti tithyāditattvaṃ .. * .. daśamīdvādaśyostatkaraṇaniṣedho yathā . smṛtiḥ --
śākaṃ māṣaṃ masūrañca punarbhojanamaithune .
dyūtamatyambupānañca daśamyāṃ vaiṣṇavastyajet .. kūrmapurāṇaṃ --
kāṃsyaṃ māṃsaṃ surāṃ kṣaudraṃ hiṃsāṃ tailamasatyatām .
dyūtakrīḍāṃ divānidrāṃ vyāyāmaṃ krodhamaithunaṃ ..
dvādaśyāṃ dvādaśaitāni vaiṣṇavaḥ parivarjayet . ityekādaśītattvaṃ .. * .. anyat dyūtaśabde draṣṭavyaṃ ..
akṣajaḥ puṃ, (akṣa + jan + ḍa) vajraṃ . iti puruṣottamaḥ . asthija iti kvacit pāṭhaḥ . (viṣṇuḥ . yathā bhāgavate --
jaghānotpatya gadayā hanāvasuramakṣajaḥ .
akṣataṃ, klī, (kṣaṇu hiṃsāyāṃ . napuṃsake bhāvektaḥ . anudāttopadeśetyādinā ṇalopaḥ .) lājāḥ . napuṃsakaṃ . iti medinī .
akṣataḥ, tri, (na + kṣaṇ + kta) ahiṃsitaḥ . iti medinī . akhaṇḍitaḥ . iti śabdaratnāvalī . (yathāha manuḥ --
daśa sthānāni daṇḍasya manuḥ svāyambhuvo'bravīt .
triṣu sthāneṣu yāni syurakṣato brāhmaṇo vrajet ..)
akṣataḥ, puṃ, yavaḥ . iti medinī . (yathā āśvalāyanamṛhyasūtre --
akṣatasaktūnāṃ navaṃ kalasaṃ pūrayitvā .) śasyamātraṃ . iti amaraṭīkāyāṃ bhānudīkṣitaḥ .. akṣatāḥ puṃ bhū mnīti svāmī .. (na kṣatāḥ yeṣāṃ te iti akṣatāḥ . mukuṭastu amaravyākhyānāvasare ājāḥ puṃ bhūmnite'kṣatamiti paṭhitvā karmaṇi ktaḥ . kṣataṃ khaṇḍitaṃ . na kṣatamakṣatamiti vigṛhya nityapuṃliṅgāḥ nityabahuvacanāntāśca lājā akṣatamiti vyācakhyau .. kecittu akhaṇḍataṇḍulā akṣatamityāhuḥ ..)
akṣatā strī, karkaṭaśṛṅgī . kāṃkaḍāśṛṅgī iti bhāṣā . iti śabdacandrikā .. paruṣasaṃsargarahitā strī . smṛtiḥ .. yathāha yājñavalkyaḥ --
akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ punaḥ .
akṣadarśakaḥ, puṃ, (akṣāṇāṃ vyavahārāṇāṃ darśakaḥ . akṣa + dṛś + ṇvul .) vyavahāradraṣṭā vyavahārāṇāṃ ṛṇādānādivivādānāṃ draṣṭā nirṇetā . dharmādhyakṣa ityarthaḥ . ityamaraḥ taṭṭīkā ca .. jaj iti iṃrājīyabhāṣā ..
akṣadṛk, (śa) puṃ, (akṣa + dṛśa + kvip .) akṣadarśakaḥ . (vyavahārasya jñātā .)
akṣadevī, (n) tri, (akṣairdīvyati . divu krīḍādau . supīti ṇini .) dyūtakrīḍākārakaḥ . ityamaraḥ ..
akṣadya, puṃ, (akṣairdīvyati . divu krīḍādau . akṣa + div + kvip + ūṭ .) akṣakrīḍakaḥ . iti vyākaraṇaṃ ..
akṣadharaḥ puṃ, (akṣa + dhṛ + ac .) śākhoṭavṛkṣaḥ . iti bhūriprayogaḥ ..
akṣadhūrtaḥ puṃ, (akṣeṣu dhūrtaḥ . saptamī śauṇḍairiti samāsaḥ .) dyūtakrīḍakaḥ . tatparyāyaḥ . dhūrtaḥ 2 akṣadevī 3 kitavaḥ 4 dyūtakṛt 5 . ityamaraḥ .. juyārī iti bhāṣā ..
akṣadhūrtila puṃ, (akṣa + dhur + til .) vṛṣaḥ . iti hārāvalī ..
akṣapāṭakaḥ puṃ, (akṣa + pāṭa + vun .) dharmādhyakṣaḥ . iti jaṭādharaḥ .. jaj iti bhāṣā ..
akṣapādaḥ puṃ, (akṣa + pāda .) tārkikaḥ . tatparyāyaḥ . naiyāyikaḥ 2 . iti hemacandraḥ ..
akṣapīḍā strī, (akṣa + poḍā .) yapatiktā latā . iti rājanirghaṇṭaḥ ..
akṣamaḥ tri, (nāsti kṣamā yasya saḥ .) kṣamārahitaḥ . kṣamāśūnyaḥ . (asamarthaḥ .)
viṣṇusevī ca śvapaco vaṃśānāṃ koṭimuddharet .
harerabhakto vipraśca svañca rakṣitumakṣamaḥ .. iti brahmavaivarte 33 adhyāyaḥ ..
akṣamā strī, (na kṣamā iti nañsamāsaḥ .) akṣantiḥ . īrṣā . iti śabdaratnāvalī .. (yathā kirātārjunīye --
atipātitakālasādhanā svaśarīrendriyavargatāpinī .
janavanna bhavantamakṣamā nayasiddherapanetumarhati ..
akṣamālā strī, (akṣāṇāṃ mālā .) akṣasūtraṃ . vaśiṣṭhapatnī . iti medinī .. (yathāha manuḥ --
akṣamālā vaśiṣṭhena saṃyuktādhamayonijā . akṣasūtreti tāntrikabhāṣayā akārādikṣakārāntavarṇamālā rudrākṣamālā ca . yathā gautamīye --
pañcāśallipibhirmālā vihitā japakarmasu .
akārādikṣakārāntā akṣamālā prakīrtitā ..
kṣarṇaṃ merumukhaṃ tatra kalpayenmunisattama .
anayā sarvamantrāṇāṃ japaḥ sarvasamṛddhidaḥ .. iti tantrasāraḥ .. * .. anyat mālāśabde varṇamālāśabde ca draṣṭavyaṃ ..
akṣayaḥ tri, (nāsti kṣayo yasya saḥ . bahubrīhiḥ .) kṣayarahitaḥ . avyayaḥ . kalpāntasthāyī . yathā --
akṣarāṇi phalānyāhuramarāṃstridaśāniva .
kalpāntasthānasambandhānnajanyā nāśavarjinaḥ .. iti mīmāṃsakakārikā .. api ca . bhaviṣyapurāṇaṃ .
caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ .
yo'bdamekaṃ na bhuñjota śivārcanaparo naraḥ ..
yat puṇyamakṣayaṃ proktaṃ satataṃ satrayājināṃ .
tat paṇyaṃ saphalaṃ tasya śivalokañca gacchati .. iti tithyāditattvaṃ .. * .. pāpapuṇyākṣayajanakayogaviśeṣaḥ . yathā jyotiṣe --
somavāre'pyamāvāsyā ādityāhe tu saptamī .
caturthyaṅgāravāre tu aṣṭamī ca vṛhaspatau ..
atra yat kriyate pāpamathavā dharmasañcayaḥ .
ṣaṣṭijanmasahasrāṇi prati janma tadakṣayaṃ .. iti tithyāditattvaṃ .. (anantaḥ . akṣayakālābhimānī . aḥ vāsudevaḥ tasmin kṣayo nivāso'sya iti vyutpattyā brahmaṇiṣṭhaḥ .)
akṣayatṛtīyā strī, (akṣayā yā tṛtīyā tithiḥ .) vaiśākhaśuklatṛtīyā . sā tu satyayugādyā . tatra snānadānādāvakṣayaphalaṃ . iti . smutiḥ . yathā --
vaiśākhe māsi rājendra śuklapakṣe tṛtīyikā .
akṣayā sātithiḥ proktā kṛttikārohiṇīyutā ..
tasyāṃ dānādikaṃ puṇyamakṣayaṃ samudāhṛtaṃ . iti tithyāditattvaṃ .. * .. vivaraṇaṃ tu vaiśākhaśabde draṣṭavyaṃ ..
akṣayā strī, (nāsti kṣayo yasyāḥ sā .) vāratithighaṭitayogaviśeṣaḥ . yathā --
amā vai somavāreṇa ravivāreṇa saptamī .
caturthī bhaumavāreṇa akṣayādapi cākṣayā .. iti bhaviṣyapurāṇam ..
akṣaraḥ puṃ, (na kṣarati . kṣara sañcalane . pacādyac . yadvā . aśnute . aśū vyāptau . aśeḥ saraḥ .) śivaḥ . viṣṇaḥ . iti śabdaratnāvalī . yathā mahābhārate --
viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ .
avyayaḥ paruṣaḥ sākṣī kṣetrajño'kṣara eva ca .. iti .) (ajaḥ . jīvaḥ .)
akṣaraṃ klī, (na kṣarati iti vyutpattyā .) brahma . (avināśi nirviśeṣaṃ praṇavākhyaṃ brahma . kūṭasthaḥ nityaḥ ātmā . yathā --
kṣarādviruddhadharmatvādakṣaraṃ brahma bhaṇyate .
kāryakāraṇarūpaṃ tu naśvaraṃ kṣaramucyate ..
yatkiñcidvastu loke'smin vāco gocaratāṃ gataṃ .
pramāṇasya ca tatsarvamakṣare pratiṣidhyate ..
yadaprabodhāt kārpaṇyaṃ brāhmaṇyaṃ yatprabodhataḥ .
tadakṣaraṃ praboddhavyaṃ yathoktaśvaravartmanā .. akārādikṣakārāntaikapañcāśadvarṇaḥ . iti medinī .. asyotpattikāraṇaṃ . yathā vṛhaspatiḥ --
ṣāṇmāsike tu samprāpte bhrāntiḥ sajāyate yataḥ .
dhātrākṣarāṇi sṛṣṭāni patrārūḍhāṇyataḥ purā .. ityāhnikatattvaṃ .. tacca pañcavidhaṃ . yathā --
mudrālipiḥ śilpalipirlipirlekhanisambhavā .
guṇḍikā ghurṇasambhūtā lipayaḥ pañcadhā smṛtāḥ . iti vārāhītantraṃ .. * .. anyat mudrāśabde varṇaśabde ca draṣṭavyaṃ .. gaganaṃ . dharmaḥ . tapasyā .. apāmārgaḥ . iti hebhacandraḥ .. mokṣaḥ . ityamaraḥ .. jalaṃ . iti vedaprayogaḥ .
akṣaraḥ tri, (na kṣaratoti .) akṣaraṇīyaḥ . acyutaḥ . yathā --
tasmai sa vidyānupasannāya samyak praśāntacittāya śamanvitāya .
yenākṣaraṃ puruṣaṃ veda satyaṃ provāca taṃ tattvato brahmavidyāṃ .. iti vedāntasāradhṛtā śrutiḥ .. apica .
dvāvimau paruṣau loke kṣaraścākṣara eva ca .
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate .. iti śrībhagavadgītāyāṃ 15 adhyāye 17 ślokaḥ .. kṣaraścākṣaraśceti dvāvimau pūruṣau loke prasiddhau . tāvevāha . tatra kṣaraḥ puruṣo nāma sarvāṇi bhūtāni brahmādisthāvarāntāni śarīrāṇi avivekilokasya śaroreṣveva puruṣatvaprasiddheḥ, kūṭo rāśiḥ śilārāśiḥ parvataiva ekadeśeṣa naśyatsvapi nirvikāratayā tiṣṭhatīti kūṭasthaścetano bhoktā sa tu akṣaraḥ puruṣa ucyate vivekibhiḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..
akṣaracañcaḥ puṃ, (akṣarairvittaḥ . tena vitta iti cañcu .) lekhakaḥ . ityamaraṭīkāyāṃ vācaspatiḥ ..
akṣaracaṇaḥ puṃ, (akṣarairvittaḥ . tena vitta iti caṇap .) lipikaraḥ . ityamaraḥ . munśī iti bhāṣā ..
akṣaracuñcuḥ puṃ, (akṣarairvittaḥ . tena vitta iti cuñcap .) akṣaracañcuḥ . lekhakaḥ . ityamaraḥ .
akṣarajananī strī, (akṣarāṇām akṣaramya vā jananī utpādikā .) lekhanī . kalamaḥ . yathā --
lekhanyakṣarajananī varṇamālā masiprasū . iti hārāvalīti kecit ..
akṣarajīvakaḥ puṃ, (akṣara + jīvaka .) lipikaraḥ . iti hemacandraḥ ..
(lekhake'kṣarapūrbāḥ syuścaṇajīvakacuñcava . iti hemacandraḥ ..)
akṣarajīvikaḥ puṃ, (akṣarairjīvikā yasya saḥ .) kāyasthaḥ .
lekhakaḥ syāllipikaraḥ kāyastho'kṣarajīvakaḥ .. iti halāyudhaḥ . akṣarajīvini tri ..
akṣaratūlikā strī, (akṣarāṇāṃ talikā lekhanasāghanamityarthaḥ .) lekhanī . iti jaṭādharaḥ ..
akṣaravinyāsaḥ puṃ, akṣarāṇāṃ vinyāsaḥ . lipiḥ . likhanaṃ . ityamaraṭīkāyāṃ bharatādayaḥ ..
akṣaramukhaḥ puṃ, (akṣarāṇi mukhe tuṇḍāgre yasya saḥ .) śiṣyaḥ . chātraḥ . iti trikāṇḍaśeṣaḥ ..
akṣarasaṃsthānaṃ klī, (akṣarāṇāṃ saṃsthānaṃ vinyāsaḥ .) lipiḥ . likhanaṃ . ityamaraḥ ..
akṣavatī strī, (akṣāḥ pāśakāḥ santi asyāma iti matup . lokāt strītvaṃ .) dyūtakrīḍā . pāśākhelā iti bhāṣā . ityamaraḥ .. (yathā mahābhārate --
parājitaṃ sauvalenākṣavatyām .)
[Page 1,006b]
akṣavāṭaḥ puṃ, (akṣasya mallayuddhasya vāṭaḥ parisaraḥ .) mallabhūmiḥ . tatparyāyaḥ . niyuddhabhūḥ 2 . iti hemacandraḥ .. kustira ākhḍā iti bhāṣā ..
akṣavit [d] tri, (akṣaṃ vyavahāraṃ dyūtaṃ vā vetti iti vidaḥ kvip .) dyūtajñaḥ . vyavahārajñaḥ ..
akṣasūtraṃ klī, ākṣāṇāṃ sūtraṃ mālā .) akṣamālā . japamālā . iti jaṭādharaḥ . yathā --
pāṇau kārmukamakṣasūtravalayaṃ daṇḍo'paraḥ paippalaḥ . iti mahāvīracarite .)
akṣāgrakīlakaḥ puṃ, (akṣasya nābhikṣepyakāṣṭhasya agre ante bandhanārthaṃ kīlakaḥ .) śakaṭacakrapurovartikīlakaḥ . tatparyāyaḥ . aṇiḥ 2 . ityamaraḥ .. aṇī 3 āṇiḥ 4 . iti bharataḥ .. cākārakhil iti bhāṣā ..
akṣāntiḥ strī, (na kṣamaṇam . kṣamūsahane . divādiḥ . asyāṣitvāt ktin . anunāsikasyeti dīrghe nañsamāsaḥ .) parābhyudayāsahiṣṇutvaṃ . bhāryādeḥ paradarśanādyasahiṣṇutvaṃ . iti bharataḥ .. tatparyāyaḥ . īrṣyā 2 . ityamaraḥ .. īrṣā 3 akṣamā 4 . iti śabdaratnāvalī ..
(akṣāntisārasarvasvaṃ durvāsasamavehi mām . iti viṣṇupurāṇe .)
akṣāralavaṇaṃ klī, (na kṣāralavaṇam iti nañsamāsaḥ .) haviṣyānnaviśeṣaḥ . mahāhaviṣyamiti khyātaṃ . yathā . aśaucādibhakṣyagokṣīragoghṛtadhānyamudgatilayavasaindhavasāmudralavaṇātmakadravyaṃ . kṛtrimāt lavaṇāt bhinnamakṣāralavaṇaṃ mataṃ . idaṃ matantu smārtasya . ratnākaramataṃ . yathā --
gokṣīraṃ goghṛtaṃ caiva dhānyamudgayavāstilāḥ .
sāmudraṃ saindhavañcaivamakṣāralavaṇaṃ mataṃ .. iti nārāyaṇavandyaghaṭīyakṛtaśuddhikārikā .. (yathāha manuḥ --
munyannāni payaḥ somo māṃsaṃ yaccānupaskṛtaṃ .
akṣāralavaṇaṃ caiva prakṛtyā havirucyate ..)
akṣi klī, (aśnute anena . aśū vyāptau saṃghāte ca . aśorniditi kmiḥ . yadvā . akṣati . akṣū vyāptau . in .) cakṣuḥ . ityamaraḥ . cakṣurgolakaḥ . iti kecit ..
akṣikaḥ puṃ, rañjanadruḥ . āc iti bhāṣā . iti ratnamālā ..
akṣikūṭakaḥ puṃ, (akṣi + kūṭaka .) cakṣustārā ..
akṣigataḥ tri, (akṣi gataḥ, akṣiviṣaya iva khedakṛdityarthaḥ .) dveṣyaḥ . ityamaraḥ ..
akṣibheṣajaḥ puṃ, (akṣi + bheṣaja .) puṭṭikālodhraḥ . iti rājanirghaṇṭaḥ .. (klī, netrauṣadham .)
akṣivaḥ puṃ, (akṣi vāti vāyati vā . vā gatibandhanayoḥ . āto'nupeti kaḥ .) śobhāñjanavṛkṣaḥ . sāmudralavaṇe klī . ityamaraṭīkāyāṃ bharataḥ ..
akṣivikūṇitaṃ klī, (akṣi + vi + kūṇa + bhāpe kta .) kaṭākṣaḥ . apāṅgadṛṣṭiḥ . iti hemacandraḥ ..
akṣīkaḥ puṃ, rañjanadruḥ . āc iti bhāṣā . iti ratnamālā ..
[Page 1,006c]
akṣīvaṃ klī, (na kṣīvati anena vā akṣīvayati vā . kṣīvṛ made . pacādyac .) samudralavaṇaṃ . ityamaraḥ .
akṣībaḥ tri, (na kṣīvati mādyati iti na + kṣīva + ac .) amattaḥ . iti medinī .
akṣībaḥ puṃ, śobhāñjanavṛkṣaḥ . ityamaraḥ ..
akṣuṇṇaḥ tri, (na kṣuṇṇa iti nañsamāsaḥ . akṣoditaḥ . acūrṇitaḥ . iti kṣudadhātvarthadarśanāt . acchinnaḥ . yathā . akṣuṇṇaṃ parivapa . iti cūḍākaraṇe paśupatiḥ ..
akṣubdhaḥ tri, kṣobharahitaḥ . akṣobhitaḥ . iti kṣubhadhātoḥ ktapratyaye kṣubdhaḥ . tato na kṣubdhaḥ akṣubdha iti nañsamāsaniṣpannaḥ ..
akṣemaṃ klī, (na kṣemam iti nañsamāsaḥ .) amaṅgalaṃ . yathā --
kinnu teṣāṃ gṛhe kṣemamakṣemaṃ kinnu sāmpratam .
kathante kinnu sadvṛttā durvṛttāḥ kinnu me sutāḥ .. iti devīmāhātmye 1 adhyāyaḥ ..
akṣoṭaḥ puṃ, (akṣṇoti . akṣū vyāptau saṃghāte ca . bāhulakādoṭaḥ .. akṣasyeva uṭāḥ parṇāni asya iti vā .) akṣoḍavṛkṣaḥ . sa ca parvatajapīluvṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. ākhroṭ iti hindībhāṣā . iti rājanirghaṇṭaḥ ..
pīlaḥ śailabhavo'kṣoṭaḥ karparālaśca kīrtitaḥ .
akṣoṭako'pi vātādasadṛśaḥ kaphapittakṛt .. iti bhāvaprakāśaḥ ..
akṣoḍaḥ puṃ, (akṣṇoti iti akṣa + oḍapratyayaḥ .) parvatotpannapīluvṛkṣaḥ . tatparyāyaḥ . karparālaḥ 2 kandarālaḥ 3 ākṣoḍaḥ 4 akṣoṭaḥ 5 ākṣoṭaḥ 6 . ityamaraḥ taṭṭīkā ca ..
akṣoḍakaḥ puṃ, (akṣoḍa eva iti svārthe kan .) parvatotpannapīluvṛkṣaḥ . iti ratnamālā ..
akṣobhaḥ puṃ, (na kṣobha iti nañsamāsaḥ . nāsti kṣobho yasyeti vā .) hastibandhanastambhaḥ . tatparyāyaḥ . ālānaṃ 2 śaṅku 3 . iti trikāṇḍaśeṣaḥ .. kṣobharahite tri ..
akṣauribhaṃ klī, kṣurikarmāvihitanakṣatraṃ . yathā --
uttarātritayayāmyarohiṇīraudrasarpapitṛbheṣu cāgnibhe .
amaśrukarma sakalaṃ vivarjayet pretakāryamapi buddhimān naraḥ ..
candraśuddhiryadā nāsti tārāyāśca viśeṣataḥ .
akṣauribhe'pi kartavyaṃ candracandrajayordine .. iti jyotistattvaṃ ..
akṣauhiṇī strī, (ūhaḥ samūhaḥ asti asyā iti iniḥ . akṣāṇām ūhinī . pūrbapadāditi ṇatvam . akṣādūhinyāmiti bṛddhiḥ .) saṅkhyāviśeṣayuktasenā . tadyathā . 21870 hastinaḥ . 21870 rathāḥ . 65610 ghoṭakāḥ . 109350 padātayaḥ . samudāyena 218700 . tathā coktaṃ .
akṣauhiṇyāmityadhikaiḥ saptatyantāṣṭabhiḥ śataiḥ .
saṃyuktāni sahasrāṇi gajānāmekaviṃśatiḥ ..
evameva rathānāntu saṅkhyānaṃ kīrtitaṃ budhaiḥ .
pañcaṣaṣṭisahasrāṇi ṣaṭśatāni daśaiva tu .
saṅkhyātāsturagāstajjñairvinā rathyaisturaṅgamaiḥ .
nṛṇāṃ śatasahasrantu sahasrāṇi navaiva tu .
śatāni trīṇi cānyāni pañcāśacca padātayaḥ . ityamarabharatau .. (akṣuhiṇīparimāṇaṃ . yathā mahābhārate ādiparbaṇi --
akṣauhiṇya iti proktaṃ yattvayā sūtanandana .
etadicchāmahe śrotuṃ sarvameva yathāyatham ..
akṣauhiṇyāḥ parīmāṇaṃ narāśvarathadantinām .
yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava .. sautiruvāca .
eko ratho gajaścaiko narāḥ pañca padātayaḥ .
trayaśca turagāstajjñaiḥ pattirityabhidhīyate ..
pattintu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ .
trīṇi senāmukhānyeko gulma ityabhidhīyate ..
trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ .
smṛtāstrisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ ..
camūstu pṛtanāstrisrastrisraścambastvanīkinī .
anīkinīṃ daśaguṇāṃ prāhurakṣauhiṇīṃ budhāḥ ..
akṣauhiṇyāḥ prasaṅkhyātā rathānāṃ dvijasattamāḥ .
saṅkhyā gaṇitataṃttvajñaiḥ sahasrāṇyekaviṃśatiḥ ..
śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ .
gajānāñca parīmāṇametadeva vinirdiśet ..
jñeyaṃ śatasahasrantuṃ sahasrāṇi navaiva tu .
narāṇāmapi pañcāśacchatāni trīṇi cānaghāḥ ..
pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca .
daśottarāṇi ṣaṭ prāhuryathāvadiha saṅkhyayā ..
etāmakṣauhiṇīṃ prāhuḥ saṅkhyātattvavido janāḥ .
yathā kathitavānasmi vistareṇa tapodhanāḥ ..
akṣṇaṃ klī, (aśnute . aśū vyāptau saṃghāte ca . kṛtyaśūbhyāṃ ksnaḥ . kālaḥ . ityuṇādikoṣaḥ ..
akhaṭṭaḥ, puṃ, piyālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. piyāsāla iti bhāṣā ..
akhaṭṭiḥ, puṃ, asadvyavahāraḥ . ākhuṭi iti khyātaḥ . iti trikāṇḍaśeṣaḥ ..
akhaṇḍaḥ, tri, (na khaṇḍyate iti . khaḍi bhedane ghañ . nāsti khaṇḍo yasya iti vā .) khaṇḍa rahitaḥ . pūrṇaḥ . ityamaraḥ .. (akhaṇḍaṃ puṇyānāṃ phalamiva ca tadrūpamanagham iti śākuntale .)
akhaṇḍanaḥ, puṃ, (nāsti khaṇḍanaṃ vicchedo yasya saḥ .) kālaḥ . iti śabdacandrikā ..
akhaṇḍitartuḥ, tri, (na khaṇḍitaḥ ṛturasya iti . bahubrohiḥ .) saphalavṛkṣādiḥ . iti śabdacandrikā ..
akhātaṃ, klī, puṃ, (na khātaṃ nañsamāsaḥ . khātabhinnam ityarthaḥ .) devakhātaṃ . akṛtrimajalāśayaḥ . ityamaraḥ .. akhātamiti svāmī .. puṃsi yathā -- akhāto devakhātaka ityamaradattaḥ ..
akhādyaṃ, tri, (na khādyaṃ . apraśastaṃ viruddhaṃ vā khādyam .) khādyānarhaṃ . abhakṣyaṃ ..
[Page 1,007b]
akhilaṃ, tri, (na khilam asya . na + khila .) sarvaṃ . ityamaraḥ .. (khilamaprahataṃ sthānaṃ . tat na bhavati iti akṛṣṭasthānaṃ .)
akhyātaḥ, tri, (na khyātaḥ viruddhārthe vā nañ .) akhyātiviśiṣṭaḥ . apratiṣṭhitaḥ .. aprasiddhaḥ .
aga, ma vakragatau . kuṭilagamane . iti kavikalpadrumaḥ .. ma agayati agati sarpaḥ . iti durgādāsaḥ ..
aga, i gatau . iti kavikalpadrumaḥ .. gatyāṃ i aṅgyate . iti durgādāsaḥ ..
agaḥ, puṃ, (na gacchati . gama gatau . anyebhyo'pīti anyeṣvapi iti vā ḍaḥ . na go'prāṇiṣu iti pākṣiko'prakṛtibhāvaḥ .) parvataḥ . vṛkṣaḥ . sarpaḥ . sūryaḥ . iti hemacandraḥ .. (sarīsṛpaḥ .)
agacchaḥ, puṃ, (na + gaccha .) vṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
agajaṃ, klī, (aga + jan + ḍa .) śilājatu . iti ratnamālā .. parvatavṛkṣaje tri .. (girijāte .)
agaṇyaṃ, tri, (na gaṇyaṃ . nañ samāsaḥ .) agaṇanīyaṃ . agaṇeyaṃ . agaṇitavyaṃ . yathā --
guṇairagaṇyairatiśīlaśālibhiriti bhāraviḥ .
agadaḥ, puṃ, (gadaviruddhaḥ . na gadaḥ asmāta iti vā .) auṣadhaṃ . ityamaraḥ .. āyurvedoktāṣṭaśākhāntargataśākhābhedaḥ . yathā --
auṣadhānyagado vidyā daivī ca vividhā sthitiḥ . tapasaiva prasidhyanti . iti manuḥ .) nīrogetri . iti ramānāthaḥ ..
agadaṅkāraḥ, puṃ, (agadam arogaṃ karoti iti . agada + kṛ + aṇ . mumāgamaḥ .) vaidyaḥ . ityamaraḥ ..
agamaḥ, puṃ, (na gacchatīti . na + gama + ac . pacādyac .) vṛkṣaḥ . ityamaraḥ .. parvataḥ . na gacchatītyagamaḥ ..
agamyaṃ, tri, (na gamya iti . na + gam + yat .) agantavyaṃ . agamanīyaṃ . gamanāyogyaṃ . yathā --
agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ . iti devīmāhātmyaṃ ..
agamyā, strī, amaithunārhā nārī . gamyāgamyāvivaraṇaṃ yathā, yama uvāca --
yā yā gamyā nṛṇāmeva nibodha kathayāmi te .
svastrī gamyā ca sarveṣāmiti vedanirūpitā ..
agamyā ca tadanyā yā iti vedavido viduḥ .
sāmānyaṃ kathitaṃ sarvaṃ viśeṣaṃ śṭaṇu sundari ! ..
agamyāścaiva yā yāśca nibodha kathayāmi tāḥ .
śūdrāṇāṃ viprapatnī ca viprāṇāṃ śūdrakāminī ..
atyagamyā ca nindyā ca loke vede pativrate .
śūdraśca brāhmaṇīṃ gacched brahmahatyāśataṃ labhet ..
tatsamaṃ brāhmaṇī cāpi kumbhīpākaṃ vrajeddhruvaṃ .
yadi śūdrāṃ vrajedvipro vṛṣalīpatireva saḥ ..
sa bhraṣṭo viprajāteśca cāṇḍālāt so'dhamaḥ smṛtaḥ .
viṣṭhāsamaśca tatpiṇḍo mūtraṃ tasya ca tarpaṇaṃ ..
tat pitṝṇāṃ surāṇāñca pūjane tat samaṃ sati .
koṭijanmārjitaṃ paṇyaṃ sandhyārcātapasārjitaṃ ..
dvijasya vṛṣalībhogānnaśyatyeva na saṃśayaḥ .
brāhmaṇaśca surāpītī viḍbhojī vṛṣalīpatiḥ ..
harivāsarabhojī ca kumbhīpākaṃ vrajeddhruvaṃ .
gurupatnīṃ rājapatnīṃ sapatnīmātaraṃ prasūṃ ..
sutāṃ puttrabadhūṃ śvaśrūṃ sagarbhāṃ bhaginīṃ sati .
sodarabhrātṛjāyāñca bhaginībhrātṛkanyakāṃ ..
śiṣyāñca śiṣyapatnīñca bhāgineyasya kāminīṃ bhrātṛputtrapriyāñcaivātyagamyāmāha padmajaḥ ..
etāsvekāmanekāṃ vā yo vrajenmānavādhamaḥ .
sa mātṛgāmī vedeṣu brahmahatyāśataṃ labhet ..
akarmārho'pi so'spṛśyo loke vede'tininditaḥ .
sa yāti kumbhīpākañca mahāpāpī suduṣkaraṃ .. iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ ..
agarī, strī, (na + gṝ + ac + ṅīṣ .) devatāḍavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..
agarhitaḥ, tri, (na garhitaḥ . nañsamāsaḥ) aninditaḥ . yathā --
jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ .
jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhiragarhitaḥ .. iti mānave 9 adhyāye 109 ślokaḥ ..
agaru, klī puṃ, (na garuḥ durbharaḥ asmāt iti .) aguru . iti hemacandraḥ ..
agastiḥ, puṃ, (vindhyākhyam agam asyati iti agastiḥ . asyateḥ ktic . bāhulakāt tirvā .) vakavṛkṣaḥ . agastyamuniḥ . iti medinī .. yathā vaidyake --
agastiḥ pittakaphajit caturthakaharo himaḥ .
rūkṣo vātakarastiktaḥ pratiśyāyanivāraṇaḥ ..
agastidruḥ, puṃ, vakapuṣpavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
agastyaḥ, puṃ, (agaṃ vindhyaṃ styāyati stabhnāti vā . styai saṃdhāte . āto'nupasarge iti kaḥ . aga + styai + ka .) vakapuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ .. mitrāvaruṇayoḥ puttraḥ muniviśeṣaḥ . tasya paryāyaḥ . kumbhasambhavaḥ 2 maitrāvaruṇiḥ 3 . ityamaraḥ .. agastiḥ 4 pītābdhiḥ 5 vātāpidviṭ 6 āgneyaḥ 7 aurvaśīyaḥ 8 āgnimārutaḥ 9 ghaṭodbhavaḥ 10 iti hemacandraḥ .. (tadutpattiryathā yāskanirukte --
tayorādityayoḥ satre dṛṣṭvāpsarasamurvaśīm .
retaścaskanda tatkumbhe nyapatat vāśatīvare ..
tenaiva tu muhūrtena vīryavantau tapasvinau .
agastyaśca vaśiṣṭhaśca tatrarṣī sambabhūvatuḥ ..
bahudhā patitaṃ retaḥ kalase ca jale sthale .
sthale vaśiṣṭhastu muniḥ sambabhūvarṣisattamaḥ ..
kumbhe tvagastyaḥ sambhūto jale matsyo mahādyutiḥ .
udiyāya tato'gastyaḥ śamyāmātro mahātapāḥ ..
mānena sammito yasmāttasmānmānya ihocyate .
yadvā kumbhādṛṣirjātaḥ kumbhenāpi mahīyate ..
agastyodayaḥ, puṃ, (agastyasya nakṣatrasya udayaḥ śaratkāle gagane āvirbhāvaḥ .) ākāśe nakṣatrarūpeṇa agastyamunerudayaḥ . sa tu saurabhādrasya saptadaśadine bhavati . asyārghyadānaṃ tanmāsīyaśeṣadinatraye kartavyaṃ . yathā --
agastyārghyadānaṃ saureṇa siṃharāśau vidhānāt . yathā brahmavaivarte --
aprāpte bhāskare kanyāṃ śeṣabhūtaistribhirdinaiḥ .
arghyaṃ dadyaragastyāya gauḍadeśanivāsinaḥ .. yathā bhīmaparākrame .
yastu bhādrapadasyānte udite kalasodbhave .
arghyaṃ dadyādagastyāya sarvān kāmān labheta saḥ .. yathā nārasiṃhe .
śaṅkhe toyaṃ vinikṣipya sitapuṣprākṣatairyutaṃ .
mantreṇānena vai dadyāt dakṣiṇāśāmukhasthitaḥ ..
kāśapuṣpapratīkāśa agnimārutasambhava .
mitrāvaruṇayoḥ puttra kumbhayone namo'stu te .. prārthanantu .
ātāpirbhakṣito yena vātāpiśca mahāsuraḥ .
samudraḥ śoṣito yena sa me'gastyaḥ prasīdatu .. gandhādikantu agastyāya namaḥ ityanena deyaṃ . viśeṣānupadeśe sāmānyataḥ prāptacāt dakṣiṇāśāmukhasthita iti gandhādāvapi prayogāṅgakartṛdharmatvāditi ratnākaraḥ .. * .. tatpatnyarghyamantrastu .
lopāmudre mahābhāge rājaputri pativrate .
gṛhāṇārghyaṃ mayā dattaṃ mitrāvaruṇivallabhe .. iti malamāsatattvaṃ .. (agastyodaye jalāni prasīdanti ityāgamaḥ . tathā ca raghau -- prasasādodayādambhaḥ kumbhayonermahaujasaḥ .
agādhaḥ, tri, (nāsti gādhaḥ sthitiratra . naño'styarthānāmiti bahubrīhiḥ .) atigabhīraḥ . atalasparśaḥ . ityamaraḥ .. (atigambhīraḥ . durbodhāśayaḥ .)
agādhaṃ, klī, chidraṃ . iti medinī ..
agādhajalaḥ, puṃ, (agādhaṃ jalaṃ yasmin . bahubrīhiḥ .) hradaḥ . ityamaraḥ .. tri . aparicchedyajalaviśiṣṭaḥ .)
agāraṃ, klī, (agān ṛcchati . ṛgatau . karmaṇyaṇ .) āgāraṃ . gṛhaṃ . ityamaraṭīkāyāṃ bharataḥ .. śūnyāni cāpyagārāṇi vanānyupavanāni ca . iti .
khalāt kṣetrādagārādvā
iti manuḥ .)
agiraḥ, puṃ, (aga + ira .) agniḥ .. sūryaḥ .. rākṣasaḥ .. iti jaṭādharaḥ ..
aguḥ, puṃ, (nāsti gauḥ kiraṇo yasya saḥ . bahubrīhiḥ .) rāhugrahaḥ iti dīpikā .. kiraṇarahite tri ..
aguru, klī, (na guru durbharaḥ asmāt iti . bahubrīhiḥ .) śiṃśapāvṛkṣaḥ .. kālāguru . svanāmaprasiddhasugandhikāṣṭhaviśeṣaḥ . agara iti khyātaḥ . asya paryāyaḥ . vaṃśikaṃ 1 rājārhaṃ 2 lohaṃ 3 kṛmijaṃ 4 joṅgakaṃ 5 . ityamaraḥ .. śṭaṅgajaṃ 6 kṛṣṇaṃ 7 lohākhyaṃ 8 laghu 9 . iti ratnamālā .. pītakaṃ 10 varṇaprasādanaṃ 11 anāryakaṃ 12 asāraṃ 13 kṛmijagdhaṃ 14 kāṣṭhakaṃ 15 . iti rājanirghaṇṭaḥ .. asya guṇāḥ . tiktatvaṃ . uṣṇatvaṃ . kaṭutvaṃ . lepe rūkṣatvaṃ . vraṇakaphavāyuvāntimukharoganāśitvañca . iti rājavallabhaḥ rājanirghaṇṭaśca .. agururvāpuṃsīti vopālitaḥ .. pumān iti sarvānandaḥ .. gandhadravyaviśeṣaḥ . yathā --
aguru pravaṇaṃ lohaṃ rājārhaṃ yogajaṃ tathā .
vaṃśikaṃ kṛmijañcāpi kṛmijagdhamanāryakaṃ ..
agurūṣṇaṃ kaṭutvaṃ ca tiktaṃ tīkṣṇañca pittalaṃ .
laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut ..
kṛṣṇaṃ guṇādhikaṃ tattu lohavadvāri majjati .
aguruprabhavaḥ snehaḥ kṛṣṇāgurusamaḥ smṛtaḥ .. iti bhāvaprakāśaḥ ..
aguruḥ, tri, (na guruḥ . nañ samāsaḥ .) gurubhinnaḥ . laghuḥ . iti medinī ..
aguruśiṃśapā, strī, śiṃśapāvṛkṣaḥ . ityamaraṭīkāyāṃ svāmī ..
agūḍhagandhaṃ, klī, (na gūḍhaḥ atyutkaṭaḥ gandhaḥ yasya . bahubrīhiḥ .) hiṅgu . iti rājanirghaṇṭaḥ ..
agocaraḥ, tri, (na gocaraḥ . nañ samāsaḥ .) indriyajanyapratyakṣāviṣayaḥ .. ajñātaḥ . yathā --
agocarahataṃ vyāḍhamṛditaṃmāṃsamutsṛjet . iti rājavallabhaḥ .. (vācāmagocaracaritravicitritāya iti śṭaṅgāraśatake .)
agaukāḥ [s] puṃ, (agaḥ okaḥ yasya saḥ . bahubrīhiḥ .) śarabhaḥ . siṃhaḥ . pakṣī . iti medinī .. (tri . parvatavāsī .)
agnāyī, strī, (agneḥ strī ityasmin arthe vṛṣākapyagnikusitetyādisūtreṇa agniśabdasyaikārādeśo ṅīp ca .) agnibhāryā . ityamaraḥ .. tretāyugaṃ . iti jaṭādharaḥ .. (agnāyī svāhā ca hutabhukpriyā ityamaraḥ .)
agniḥ, puṃ, (aṅgayanti agyraṃ janma prāpayanti iti vyutpattyā haviḥ prakṣepādhikaraṇeṣu gārhapatyāhavanīyadakṣiṇāgnisabhyāvasathyaupāsanākhyeṣu ṣaḍgniṣu . yadvā aṅgati ūrdhvaṃ gacchati iti . agi gatau . aṅgernalopaśceti niḥ nalopaśca .) tejaḥpadārthaviśeṣaḥ . āguna iti bhāṣā . dharmasya vasubhāryāyāṃ jātaḥ prathamo'gniḥ . tasya patnī svāhā . puttrāstrayaḥ pāvakaḥ 1 pavamānaḥ 2 śuciḥ 3 . ṣaṣṭhamanvantare agnervasordhārāyāṃ draviṇakādayaḥ puttrāḥ . etebhyaḥ pañcacatvāriṃśadagnayo jātāḥ . sarvemilitvā ekonapañcāśadagnayaḥ . iti purāṇaṃ .. asya paryāyaḥ . vaiśvānaraḥ 1 vahniḥ 2 vītihotraḥ 3 dhanañjayaḥ 4 kṛpīṭayoniḥ 5 jvalanaḥ 6 jātavedāḥ 7 tanūnapāt 8 tanūnapāḥ 9 varhiḥśuṣmā 10 varhiḥ 11 śuṣmā 12 kṛṣṇavartmā 13 śociṣkeśaḥ 14 uṣarbudhaḥ 15 āśrayāśaḥ 16 āśayāśaḥ 17 vṛhadbhānuḥ 18 kṛśānuḥ 19 pāvakaḥ 20 analaḥ 21 rohitāśvaḥ 22 vāyusakhā 23 vāyusakhaḥ 24 śikhāvān 25 śikhī 26 āśuśukṣaṇiḥ 27 hiraṇyaretāḥ 28 hutabhuk 29 havyabhuk 30 dahanaḥ 31 havyavāhanaḥ 32 saptārciḥ 33 damunāḥ 34 damūnāḥ 35 śukraḥ 36 citrabhānuḥ 37 vibhāvasuḥ 38 śuciḥ 39 appittaṃ 40 . ityamarastaṭṭīkā ca .. vṛṣākapiḥ 41 juhūvālaḥ 42 kapilaḥ 43 piṅgalaḥ 44 araṇiḥ 45 agiraḥ 46 pācanaḥ 47 viśvapsāḥ 48 chāgavāhanaḥ 49 kṛṣṇārciḥ 50 juhūvāraḥ 51 udarciḥ 52 bhāskaraḥ 53 vasuḥ 54 śuṣmaḥ 55 himārātiḥ 56 tamonut 57 suśikhaḥ 58 saptajihvaḥ 59 apapārikaḥ 60 sarvadevamukhaḥ 61 . iti jaṭādharaḥ .. * .. asya guṇāḥ . vāyukaphastambhaśītakampanāśakatvaṃ . āmāśayājanakatvaṃ . raktapittaprakopakatvañca . iti rājavallabhaḥ .. apica .
agnerdurdharṣatā jyotistāpaḥ pākaḥ prakāśanam .
śoko rogo laghustaikṣṇaṃ satatañcordhvabhāsitā .. iti mokṣadharmaḥ .. * .. atha karmaviśeṣe'gnernāmāni . yathā --
laukike pāvako hyagniḥ prathamaḥ parikīrtitaḥ 1 . laukike navagṛhapraveśādau .
agrestu māruto nāma garbhādhāne vidhīyate 2 .
puṃsavane candranāmā 3 śuṅgākarmaṇi śobhanaḥ 4 ..
sīmante maṅgalo nāma 5 pragalmo jātakarmaṇi 6 .
nāmni syāt pārthivo hyagniḥ 7 prāśane ca śucistathā 8 .
satyanāmātha cūḍāyāṃ 9 vratādeśe samudbhavaḥ 10 . vratādeśe upanayane .
godāne sūryanāmā ca 11 keśānte hyagnirucyate 12 . godāne godānākhyasaṃskāre . keśānte samāvartane .
vaiśvānaro visarge tu 13 vivāhe yojakaḥ smṛtaḥ 14 . visarge sāgnikartavyakarmaviśeṣe .
caturthyāntu śikhīnāma 15 dhṛtiragnistathāpare 16 . caturthyāṃ vivāhānte caturthīhome . apare dhṛtihomādau .
prāyaścitte vidhuścaiva 17 pākayajña tu sāhasaḥ 18 . prāyaścitte prāyaścittātmakamahāvyāhṛtihomādau . pākayajñe pākāṅgakahome vṛṣotsargagṛhapratiṣṭhādau .
lakṣahome cavahniḥsyāt 19 koṭihome hutāśanaḥ 20 .
pūrṇāhutyāṃ mṛḍonāma 20 śāntike varadastathā 22 ..
pauṣṭike baladaścaiva 23 krodhāgniścābhicārike 24 .
vaśyarthe śamano nāma 25 varadāne'bhidūṣakaḥ 26 ..
koṣṭhetu jaṭharo nāma 27 kravyādo'mṛtabhakṣane 28 .. iti gobhilaputtrakṛtasaṃgrahaḥ .. * .. atha tasya rūpaṃ . yathā --
piṅgabhrūśmaśukeśākṣaḥ pīnāṅgajaṭharo'ruṇaḥ .
chāgasthaḥ sākṣasūtro'gniḥ saptārciḥ śaktidhārakaḥ .. ityādityapurāṇaṃ .. * .. atha homīyāgneḥ śubhalakṣaṇāni . yathā --
arciṣmān piṇḍitaśikhaḥ sarpiḥkāñcanasannibhaḥ .
snigdhaḥ pradakṣiṇaścaiva vahniḥ syāt kāryasiddhaye .. iti bāyupurāṇaṃ .. * .. vaidyakamate agnistridhā bhaumaḥ 1 divyaḥ 2 udaryaḥ 3 tatrādyaḥ kāṣṭhendhanaprabhavaḥ ūrdhvajvalanasvabhāvaḥ pacanasvedādisamarthaśca . dvitīya udakendhanaḥ paryagjvalanaśīlo vāḍavaḥ . tṛtīya ubhayendhanaḥ paryagjvalanaśīlaḥ bhuktasyāhārasya rasādipariṇāmanimittañca vidyudādiśca . iti vijayarakṣitopari sandehabhañjikā .. * .. apica --
mandastīkṣṇo'tha viṣamaḥ samaśceti caturvidhaḥ .
kaphapittānilādhikyāttatsāmyājjāṭharo'nalaḥ .. taṣāṃ kāryaṃ yathā --
viṣamovātajānrogān tīkṣṇaḥ pittanimittajān .
karotyagnistathā mando vikārān kaphasambhavān ..
samāsamāgneraśitā mātrā samyagvipacyate .
svalpāpi naiva mandāgnerviṣamāgnestu dehinaḥ ..
kadācit pacyate samyak kadācicca na pacyate .
tīkṣṇāgniriti taṃ vidyāt samāgniḥ śreṣṭha ucyate .. iti mādhavakaraḥ .. atyantatīkṣṇāgnireva hi bhasmaka ucyate . sa tu āhārābhāve śoṇitādīn dhātūn pācayitvā āśu mārayati . iti rakṣitaḥ .. * .. (dehajanyāgneḥ nādotpādakatvaṃ yathā saṅgītadarpaṇe --
ātmanā preritaṃ cittaṃ vahnimāhanti dehajam .
brahmagranthisthitaṃ prāṇaṃ sa prerayati pāvakaḥ ..
pāvakapreritaḥ so'tha kramādūrdhvapathe caran .
atisūkṣmadhvaniṃ nābhau hṛdi sūkṣmaṃ gale punaḥ ..
puṣṭaṃ śīrṣe tvapuṣṭañca kṛtrimaṃ vadane tathā .
āvirbhāvayatītyevaṃ pañcadhā kīrtyate budhaiḥ ..
nakāraṃ prāṇanāmānaṃ dakāramanalaṃ viduḥ .
jātaḥ prāṇāgnisaṃyogāttena nādo'bhidhīyate agneḥ sarvasākṣitvādi yathā rāmāyaṇe --
tvamagne sarvadevānāṃ śarīrāntaragocaraḥ .
tvaṃ sākṣī mama dehasthastrāhi māṃ devamattama . yathā ca bhārate --
ādityacandrāvanilo'nalaśca .
daurbhūmirāpo hṛdayaṃ yamaśca ..
ahaśca rātriśca ubhe ca sandhye .
dharmaśca jānāti narasya vṛttam .. asya sarvaprathamārādhyatvaṃ ṛgvedasya sarvaprathamasūkte ūktaṃ yathā -- agnimīle purohitam . ityādi . viṣṇuḥ . sūryaḥ .) agnikoṇādhipatiḥ . ityamaraḥ . citrakavṛkṣaḥ . raktacitrakaḥ . mallātakaḥ . nimbukaḥ .. pittaṃ . svarṇaṃ . iti rājanirghaṇṭaḥ .
agnikaḥ, puṃ, (agni + sādṛśye kapratyayaḥ) indragopanāmaraktavarṇakīṭaḥ . iti hemacandraḥ ..
agnikaṇaḥ, puṃ, (agneḥ kaṇaḥ . agni + kaṇa .) agnikaṇā . sphuliṅgaḥ . ityamaraḥ ..
agnikārikā, strī, (agni + kārikā .) agnikāryaṃ . iti hemacandraḥ ..
agnikāryaṃ, klī, (agni + kāryaṃ .) agnāvagnervā kāryaṃ . havirdānādipūrbakāgnijvālanaṃ . tatparyāyaḥ . agnīndhanaṃ 2 agnīdhrā 3 agnikārikā 4 . iti hemacandraḥ .. (homādau havirdānādipūrbakāgnijvālanāṃ agnau sāyaṃ prātaḥ samiddhomānuṣṭhāna . yathā --
upanīya guruḥ śiṣyaṃ śikṣayecchaucamāditaḥ .
ācāramagnikāryañca sandhyopāsanameva ca .. iti manuḥ .)
agnikāṣṭhaṃ, klī, (agni + kāṣṭhaṃ .) aguru . iti rājanirghaṇṭaḥ ..
agnikukkuṭaḥ, puṃ, (agneḥ kukkuṭaiva .) jvaladagnitṛṇolkā . jvalanta nuḍā iti khyātaḥ . iti trikāṇḍaśeṣaḥ ..
agnikoṇaṃ, klī, (agneḥ agnidevena adhiṣṭhitamityarthaḥ koṇaṃ .) pūrbadakṣiṇakoṇaṃ . tatkoṇādhipatiragniḥ . iti jyotiṣaṃ .. yathā halāyudhadhṛtaṃ --
gattvaiva tīrthaṃ kartavyaṃ śrāddhaṃ tatprītihetukam .
pūrbāhne'pyathavā prātardeśe syāt pūrbadakṣiṇe .. pūrbadakṣiṇe agnikoṇe . iti prāyaścittatattvaṃ ..
agnikrīḍā, strī, (agnibhiḥ krīḍā .) agnikhelā . khadhūpādityāgaḥ . ātaśavājīti khyātā ..
agnigarbhaḥ, puṃ, (agniḥ garbhe abhyantare yasya saḥ .) agnijāravṛkṣaḥ . sūryakāntamaṇiḥ . iti rājanirghaṇṭaḥ .. (śamīvṛkṣaḥ . tri . agniyuktagarbhaviśiṣṭaḥ . yathā -- agnigarbhāṃ śamīmiva . iti śākuntale .)
agnigarbhā, strī, (agniḥ garbhe yasyāḥ sā .) mahājyotiṣmatīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (śamīvṛkṣaḥ .)
agnicit, puṃ, (agniṃ citavān svayam iti ci cayane . agnau ceriti kvip tugāgamaśca .) agnihotrī . sāgnikaḥ . ityamaraḥ .. (yathā raghuvaṃśe --
vidadhe vidhimasya naiṣṭhikaṃ .
yatibhiḥ sārdhamanagnimagnicit .)
agnijaḥ, puṃ, (agni + jan + ḍa .) agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tri . agnijātamātre .)
agnijātaḥ, puṃ, (agneḥ jātaḥ . agni + jan + kta .) agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ . (tri . agnijātamātre .)
agnijāraḥ, puṃ, (agni + jāra, agniṃ jaṭharāgniṃ jārayati paripākaśaktiṃ pradāya vardhayati jṝ karmaṇyaṇ iti pāṇinisūtraṃ) auṣadhaviśeṣaḥ . asya paryāyaḥ . agniniryāsaḥ 2 agnigarbhaḥ 3 agnijaḥ 4 vaḍavāgnimalaḥ 5 jarāyuḥ 6 arṇavodbhavaḥ 7 agnijātaḥ 8 agnijālaḥ 9 sindhuphalaḥ 10 . asya guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . kaphavāyusannipātaśūlātiśītaroganāśitvaṃ . pittapradatvañca . iti rājanirghaṇṭaḥ ..
agnijālaḥ, puṃ, (agni + jāla .) agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
agnijvālā, strī, (agneriva jvālā yasyāḥ . agneḥ jvālā iti vā .) jalapippalī . dhātakīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. agniśikhā .. (lāṅgalikī .)
agnijihvā, strī, (agneḥ jihvā .) lāṅgalīvṛkṣaḥ . viṣalāṅgalā iti bhāṣā . iti rājanirghaṇṭaḥ .. agneḥ kālyādisaptārcīṃṣi . iti jaṭādharaḥ .. agneḥ saptaśikhāḥ . tāsāṃ nāmādikaṃ saptajihvaśabde draṣṭavyaṃ .. (yogaviśeṣaḥ . yathā --
saptaṣaṣṭyāditithayaḥ somavārādibhiryutāḥ .
agnijihvāḥ sapta yogā maṅgaleṣvatigarhitāḥ .. iti . yogaśāstre .)
agnidamanī, strī, (agneḥ jaṭharānalasya damanī .) kṣupaviśeṣaḥ . asya paryāyaḥ . vahnidamanī 2 bahukaṇṭakā 3 vallikaṇṭārikā 4 gucchaphalā 5 kṣudraphalā 6 kṣudraduḥsparśā 7 kṣudrakaṇṭārikā 8 martyendramātā 9 damanī 10 . asyā guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . rūkṣatvaṃ . vātakaphagulmaplīhanāśitvaṃ . rucikaratvaṃ . agnidīpanatvaṃ . hṛdyatvañca . iti rājanirghaṇṭaḥ ..
agnidīpanaḥ, tri, (agneḥ jaṭharānalasya dīpanaḥ .) agnivardhakaḥ . jaṭharāgnikārakauṣadhaviśeṣaḥ . yathā rasendracintāmaṇau --
pāradāmṛtalavaṅgagandhakaṃ, bhāgayugmamaricena miśritam .
tatra jātiphalamardhabhāgikaṃ, tittiḍīphalarasena marditam ..
bahnimāndyadaśavaktranāśano, rāmavāṇa iti viśruto rasaḥ .
saṃgrahagrahaṇikumbhakarṇakamāmavātakharadūṣaṇaṃ jayet ..
dīyate tu śaṇakānumānataḥ, sadya eva jaṭharāgnidīpanaḥ .
harītakī tathā śuṇṭhī bhakṣyamāṇā guḍena vā .
saindhavena yutā vā syāt sātatyenāgnidīpanī .. iti ca bhāvaprakāśaḥ ..
agnidīptā, strī, (agni + dīptā) mahājyotiṣmatīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tri . vahnijvalitaḥ . yathā -- nāpi karṇyākāraphalakaiḥ bāṇaiḥ nāpi viṣāktaiḥ nāpyagnidīptaphalakaiḥ iti kullūkabhaṭṭaḥ .)
agnidevā, strī, (agniḥ devaḥ adhiṣṭhātrī devatā asyā iti) kṛttikānakṣatraṃ . iti hemacandraḥ .. (puṃ, agnidevaḥ agnirūpo devaḥ . agniḥ devaḥ asya iti vigrahe tri . agnipūjakaḥ .)
agniniryāsaḥ, puṃ, agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
agniprastaraḥ, puṃ, agnijanakapāṣāṇaḥ . cakamakora pāthara iti bhāṣā ..
agnivardhanaṃ, klī, (agneḥ jaṭharānalasya vardhanaṃ vṛddhikārakam .) jaṭharāgnivṛddhikārakam . tathā --
jīrakaṃ rucikṛt svaryaṃ gandhāḍhyaṃ kaphavātanut .
pāke ca kaṭutīkṣṇoṣṇaṃ laghupittāgnivardhanam .. iti rājavallabhaḥ ..
agnibhaṃ, klī, (agniriva bhāti iti . agni + bhā + ka .) svarṇaṃ . iti rājanirghaṇṭaḥ ..
agnibhūḥ, puṃ, (agnerbhavatīti . agni + bhū + kvip .) kārtikeyaḥ . ityamaraḥ .. (purā kila tārakāsureṇa utpīḍitānāṃ devānāṃ rakṣārthaṃ śivena agnirūpaṃ svavījaṃ vahnimukhe kṣiptaṃ . tena agninā kṛttikāsu kṣiptaṃ . tāśca daivāgatagarbharakṣārthaṃ śaravanaṃ praviśya prasūtāḥ . tena agnibhūriti kārtikeyaḥ . jale klī . iti vedapurāṇe .. yathāha manuḥ --
agnau dattāhutiḥ samyagādityamupatiṣṭhate .
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ ..
agnibhūtiḥ, puṃ, (agni + bhū + kti .) bauddhabhedaḥ . saca śeṣajainācāryaśiṣyaḥ . iti hemacandraḥ ..
agnimaṇiḥ, puṃ, sūryakāntamaṇiḥ . iti jaṭādharaḥ ..
agnimanthaḥ, puṃ, (agniṃ mathnāti iti . mantha viloḍane . karmaṇi aṇ .) gaṇikārikāvṛkṣaḥ . ityamaraḥ .. (yathā vaidyake --
agnimanthaḥ śvayathuhṛd vīryoṣṇaḥ kaphavātahṛt .
pāṇḍunut kaṭukastiktastuvaro madhuro'gnidaḥ .. agnimanthakusumaśākastu --
agnimanthabhavavālasunītā saptarātramudake susādhitā .
takrataptaghṛtayuktapācitā hiṅgunā janitavāsavāsitā .. apica --
agnimantho'tha hṛdyaśca tridoṣaśamanaḥ saraḥ . .
ādhmānacchardihā śothacakṣūrogaviṣāpahaḥ ..)
agnimārutiḥ, puṃ, (agnau jaṭharāgniviṣaye mārutiḥ hanūmān iva . tasya jaṭharāgnau vātāpiprabhṛtayo rākṣasāḥ bhasmībhūtā āsan . ityasau agnimārutirucyate) agastyamuniḥ . iti hemacandraḥ ..
agnimukhaḥ, puṃ, (agniḥ mukhaṃ yasya, bahuvrīhiḥ .) devatā . brāhmaṇaḥ . iti medinī .. citrakavṛkṣaḥ . bhallātakaḥ . iti viśvaḥ .. (klī . agneḥ pañcasu mukheṣu .)
agnimukhī, strī, (agniriva mukhaṃ yasyāḥ . bahuvrīhiḥ .) bhallātakī (bhelā) . ityamaraḥ .. lāṅgalikī . iti rājanirghaṇṭaḥ ..
agnirakṣaṇaṃ, klī, (agneḥ rakṣaṇam . ṣaṣṭhītatpuruṣaḥ .) agnyādhānaṃ . agnihotraṃ . iti hemacandraḥ ..
agnirajāḥ, [s] puṃ, (agneḥ rajaḥ sphuliṅgaiva .. indragopākhyakīṭaḥ . iti hemacandraḥ .. (klī -- agnivīryaṃ . svarṇaṃ) .
agniruhā, strī, māṃsarohiṇī . iti rājanirghaṇṭaḥ ..
agnivardhakaḥ, tri, (agniṃ jaṭharānalaṃ vardhayati iti) agni + vṛdh + ṇvul .) agnivṛddhikārakauṣadhādiḥ . āgneyaḥ . iti vaidyakaṃ ..
agnivallabhaḥ, puṃ, (agneḥ vallabhaḥ uddīpakatvāt priyaḥ .) sālavṛkṣaḥ . rālaḥ . iti rājanirghaṇṭaḥ ..
agnivāhaḥ, puṃ, (agneḥ vāhaḥ .) dhūmaḥ . iti trikāṇḍaśeṣaḥ .. (chāgaḥ) .
agnibāhuḥ, puṃ, (agneḥ bāhuriva .) dhūmaḥ . iti jaṭādharaḥ .. (priyavrataputtraḥ . svāyambhuvamanuputtraḥ .)
agnivit, puṃ, (agniṃ vetti iti vidaḥ kvip .) agnicit . agnihotrī . iti hemacandraḥ .. (agnisaṃskārajñaḥ .)
[Page 1,010b]
agnivījaṃ, klī, (agniḥ vījaṃ utpattisthānaṃ yasya tat . agneḥ svarṇasya utpattiṃ yathāha manuḥ --
apāmagneśca saṃyogāt hemaṃ rūpyañca nirbabhau .
tasmāt tayoḥ svayonyeva nirṇeko guṇavattaraḥ ..) svarṇaṃ . iti trikāṇḍaśeṣaḥ ..
agnivīryaṃ, klī, (agneḥ vīryaṃ sāraiva .) svarṇaṃ . iti rājanirghaṇṭaḥ .. (tri, agnitulyadravye) .
agniśikhaṃ, klī, (agneriva śikhā keśaraḥ asya .) svarṇaṃ . iti rājanirghaṇṭaḥ .. kuṅkumaṃ . kusumbhapuṣpaṃ . iti medinī .. (jāṅgalivṛkṣaḥ) .
agniśikhaḥ, puṃ, (agneriva śikhā raktavarṇaḥ keśaraḥ asya .) kusumbhavṛkṣaḥ . kuṅkumaṃ . dīpaḥ . bāṇaḥ . iti śabdaratnāvalī ..
agniśikhā, strī, (agneriva śikhā keśaraḥ asyāḥ .) lāṅgalikīvṛkṣaḥ . viṣalāṅgalā iti bhāṣā . vṛkṣaviśeṣaḥ . tasya paryāyaḥ . viśalyā 1 anantā 2 phalinī 3 śakrapuṣpī 4 . ityamaraḥ .. (agneḥ śikhā .) jvālā . āgunera śiṣa iti bhāṣā ..
agniśekharaṃ, klī, (agneriva śekharaṃ keśaraḥ asya .) kuṅkumaṃ . iti rājanirghaṇṭaḥ ..
agniṣṭomaḥ, puṃ, (agnīnāṃ stomaḥ . agneḥ stutstomasomā iti ṣaḥ .) yajñaviśeṣaḥ . iti śabdaratnāvalī .. tasya vidhiḥ . jyotiṣṭomena svargakāmo yajeteti vākyavihitajyotiṣṭomanāmakayāgaviśeṣasya guṇavikāro'gniṣṭomo nāma . tasya kālo vasantaḥ . tatrādhikārī adhītaveda āhitāgniśca . dravyaṃ somaḥ . devatā indravāṣvādayaḥ . ṛtvijaḥ ṣoḍaśaḥ . teṣāñca catvāro gaṇāḥ . hotṛgaṇaḥ 1 adhvaryugaṇaḥ 2 brahmagaṇaḥ 3 udgātṛgaṇaḥ 4 . ekaikasya gaṇasya catvāraścatvāraḥ . tatra hotṛgaṇe hotā 1 praśāstā 2 acchāvākaḥ 3 grāvastotā 4 . adhvaryugaṇe adhvaryuḥ 1 pratiprasthātā 2 neṣṭā 3 unnetā 4 . brahmagaṇe brahmā 1 brāhmaṇācchaṃśī 2 agnītṛ 3 potā 4 . udgātṛgaṇe udgātā 1 prastotā 2 pratihartā 3 subrahmaṇyaḥ 4 . sa ca pañcāhasādhyaḥ . prathamadine dīkṣā dīkṣaṇīyāditadaṅgānuṣṭhānaṃ . tatra dvitīyadivase prāyaṇīyayāgaḥ somalatākrayaṇaṃ . tato dvitīyatṛtīyacaturthadivaseṣu prātaḥkāle sāyaṃkāle ca pravargyopasannāmakayāgānuṣṭhānaṃ . caturthadivase pravargyodvāsanānantaraṃ agnīṣomīyapaśvanuṣṭhānaṃ . tatra yasya yajamānasya gṭahe pitṛpitāmahaprapitāmahānāṃ madhye kenāpi vedo nādhīto'gniṣṭomo vā na kṛtaḥ sa durbrāhmaṇo bhavati . tasya daurbrāhmaṇyaparihārāyāśvinapaśuḥ kartavyaḥ . yasya yajamānasya pitṛpitāmahaprapitāmahānāṃ madhye kenāpi somapānaṃ na kṛtaṃ syāt tasya somapānavicchedadoṣaparihārārthamaindrāgnapaśvanuṣṭhānaṃ kartavyaṃ . itthaṃ trayāṇāṃ paśūnāṃ yugapadālambhapakṣe ekasminneva yūpe trayāṇāṃ paśūnāṃ bandhanaṃ . itthaṃ paśutrayānuṣṭhānaṃ caturthadivase tasminneva dine vā tṛtīyabhāge utthāya prayogārambhaḥ kāryaḥ . tatra pātrāsādanaṃ . pātrāṇi ca grahāścamasāḥ sthālyaśceti . tatra grahapātrāṇi vitastimātrāṇi ulūkhalākārāṇi . ūrdhapātrāṇi camasapātrāṇi tāvatparimitānyeva tiryagākṛtīni koṇacatuṣṭayaviśiṣṭāni dhāraṇārthadaṇḍayuktāni . sthālyo mārtikyaḥ . tata ārabhya somalatākaṇḍanena somarasaṃ niṣkāsya niṣkāsya grahaiścamasaiśca homaḥ kartavyaḥ . tatra sūryodayānantaraṃ āgneyapaśuyāgaḥ kartavyaḥ . evamukthyaparyāyānte kṛte prātaḥsavanasamāptiḥ . tato madhyandinasavanaṃ . tatra dakṣiṇādānaṃ . dakṣiṇā ca dvādaśottaraśataṃ gāvaḥ . tatastṛtīyasavanaṃ . itthaṃ prātaḥsavanamādhyandinasavanatṛtīyasavanarūpasavanatrayātmakaḥ agniṣṭomaḥ pradhānayāgaḥ . itare'ṅgayāgāḥ . tṛtīyasavanasamāptyuttaramavabhṛthayāgaḥ . udake varuṇadevatākapuroḍāśahomaḥ . tadanantaramanubandhyā paśuyāgaḥ . tatra gauḥ paśuḥ . tasya kaliniṣiddhatvāt tasya ca nityatvāt tat sthāne āmīkṣāyāgaḥ . tata udayanīyā tata udavasānīyā . sā ca pañcamadivase yāvadrātri kartavyā . tatsamāptāvagniṣṭomayāgasamāptiḥ . ityagniṣṭomayāgīyapadārthakalāsūcī ..
agniṣṭhaḥ, puṃ, (agnau tiṣṭhatīti . agni + sthā + kaḥ) . lauhamayataṇḍulādibharjanapātraṃ . iti trikāṇḍaśeṣaḥ .. (kaḍā iti bhāṣā) .
agnisakhaḥ, puṃ, (agneḥ sakhā iti samāse rājāhaḥsakhibhyaṣṭac iti samāsāntaṣṭac .) vāyuḥ . vāyusakho'gniriti darśanāt ..
agnisandīpanaṃ, tri, (agneḥ sandīpanam . sam + dīp + lyuṭ .) vahnivardhakauṣadhādi . yathā --
elā tvaṅnāgapuṣpāṇāṃ mātrottaravivardhitā .
maricaṃ pippalī śuṇṭhī catuḥpañcaṣaḍuttarā ..
dravyāṇyetāni yāvanti tāvatī sitaśarkarā .
cūrṇametat prayoktavyamagnisandīpanaṃ paraṃ .. iti bhāvaprakāśaḥ .. api ca .
agnisandīpanaṃ hṛdyaṃ labaṇārdrakabhakṣaṇaṃ . iti rājavallabhaḥ ..
agnisambhavaḥ, puṃ, (agniḥ sambhavo yasya saḥ . agni+ sam + bhū + ap .) araṇyakusumbhaḥ . iti rājanirghaṇṭaḥ .. (kārtikeyaḥ . tri . agnisamutpannaḥ .)
agnisahāyaḥ, puṃ, (agneḥ jaṭharānalasya sahāyaḥ uddīpakaḥ . kapotamāṃsasya agnivardhakatvāt .) vanakapotaḥ . iti rājanirghaṇṭaḥ .. (agneḥ sahāyaḥ bandhuḥ . vāyuḥ .)
agnisāraṃ, klī, (agneriva sāraḥ balaṃ yasya .) rasāñjanaṃ . iti rājanirghaṇṭaḥ ..
agnistambhanaṃ, klī, (agneḥ stambhanam . ṣaṣṭhītatpuruṣaḥ .) mantrauṣadhidvārā agnerdāhikāśaktinivāraṇaṃ . tadyathā --
mālūrasya vāsāṃ gṭahya jalaukāṃ tatra peṣayet .
hastau tu lepayettena agnistambhanamuttamaṃ ..
mālūrasya sthāne mānuṣasya iti vā pāṭhaḥ .. 1 ..
śālmalīrasamādāya kharamūtre nidhāpitaṃ .
agnyāgāre kṣipettena agnistambhanamuttamaṃ .. 2 ..
vāyasī udaraṃ gṭahya maṇḍūkavasayā saha .
guṭikāṃ kārayettena tato'gniṃ prakṣipedvaśī ..
evametat prayogeṇa agnistambhanamuttamaṃ .. 3 ..
raktapāṭalamūlantu avaṣṭabdhañca mūlakaiḥ ..
divyaṃ stambhayate kṣipraṃ payaḥpiṇḍaṃ jalāntakaṃ .. 4 ..
muṇḍītakā vacā kuṣṭhaṃ marīcaṃ nāgaraṃ tathā ..
carvitvā ca imaṃ sadyo jihvayā jvalanaṃ lihet . 5 .
gorocanāṃ bhṛṅgarājaṃ cūrṇīkṛtya ghṛtaṃ samaṃ ..
divyastambhaśca pītvā syānmantreṇānena vai tathā . 6 . omahyaṃ agnistambhanaṃ kuru . iti gāruḍe 186 adhyāyaḥ ..
agnisvāttāḥ, puṃ, (agninā suṣṭhu yathā syāt evam āttāḥ bhakṣitāḥ, śrautasmārtāgnidagdhā ityarthaḥ . manvādismṛtiṣu mūrdhvanyaṣakāravān eva pāṭhaḥ . mūrdhvanyādeśastu na yuktaḥ .) marīciputtrapitṛgaṇaviśeṣaḥ . nityabahuvacanāntaśabdo'yaṃ . iti śabdamālā --
virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ .
agnisvāttāśca devānāṃ mārīcyā lokaviśrutāḥ .. iti manuḥ .
agnihotraṃ, klī, (agnaye hotram atra iti bahuvrīhiḥ .) yajñaviśeṣaḥ . tat dvividhaṃ . māsasādhyaṃ yāvajjīvanasādhyañca . dvitīye viśeṣo'yaṃ . tadagnau yāvajjīvaṃ pratyahaṃ prātaḥ sāyaṃ havanaṃ . tadagninā yāgakarturdāhaśca . iti smṛtiḥ .. tatra kramo yathā . brāhmaṇakṣattriyavaiśyānāṃ kṛtadāraparigrahāṇāṃ kāṇatvāndhatvavadhiratvapaṅgutvādidoṣarahitānāṃ varṇakrameṇa vasantagrīṣmaśaratsu agnyādhānaṃ vihitaṃ . agnayastrayaḥ gārhapatyaḥ 1 dakṣiṇāgniḥ 2 āhavanīyaḥ 3 . eṣāmādhānaṃ nāma deśaviśeṣe tattanmantraiḥ sthāpanaṃ . teṣvagniṣu sāyaṃkāle prātaḥkāle cāgnihotrahomaḥ kartavyaḥ . agnihotraṃ nāma homasya nāmadheyaṃ . agnaye hotraṃ homo yasmin karmaṇīti vyadhikaraṇabahuvrīhiḥ . tatra dravyāṇi daśa . payaḥ 1 dadhi 2 yavāgūḥ 3 ghṛtaṃ 4 odanaḥ 5 taṇḍulāḥ 6 somarasaḥ 7 māṃsaṃ 8 tailaṃ 9 māṣāḥ 10 . samprati kaliyuge payasā taṇḍulairyavāgvā ca homa-śiṣṭācāraprasiddhaḥ . tatra eka ṛtvik nityaṃ homaḥ yajamānena vā kartavyaḥ ṛtvijā vā kārayitavyaḥ . amāvāsyāyāntu rātrau yavāgūdravyeṇa yajamānenaiva kartavyaḥ . sa cāgnihotrahomaḥ ārambhaprabhṛti yāvajjīvanaṃ kartavyaḥ . prathamadine pūrboktānāṃ daśānāṃ dravyāṇāṃ madhye samprati pracaladrūpāṇāñca madhye yena dravyeṇa prathamāgnihotrahomaḥ kṛtaḥ tenaiva dravyeṇa yāvajjīvanaṃ kartavyaḥ . prathamahomaśca yasmin dine agnyādhānaṃ kṛtaṃ tasmin dine sāyaṃkāle ārambhaṇīyaḥ . tatra śatahome sūryo devatā sāyaṃkāle agnirdevatā . ādhānānantaraṃ prathamapaurṇamāsyāṃ darśapūrṇamāsayāgārambhaḥ kartavyaḥ . darśapūrṇamāsābhyāṃ svargakāmo yajeteti vidhivākyaṃ . tatra ṣaḍyāgāḥ . paurṇamāsyāṃ trayaḥ . amāyāṃ trayaḥ . paurṇamāsyāmāgneyāgnīṣomīyopāṃśuyāgāstrayo yāgāḥ . amāvasyāyāmāgneyaindradadhipayo yāgāstrayaḥ . tatrāmāyāṃ kartavyayāgatrayasya darśapadaṃ nāmadheyaṃ . paurṇamāsyāṃ kartavyayāgatrayasya pūrṇamāsapadaṃ nāmadheyaṃ . darśaśca pūrṇamāsaśca darśapūrṇamāsāviti dvandvaḥ . paurṇamāsayāgasya prāthamikatve'pi alpāctaramiti pāṇinīyānuśāsanānusāreṇa darśaśabdasyālpāckatvāt pūrbanipātaḥ . darśapūrṇamāsāvapi yāvajjīvaṃ kāryau . tatrāpi trayāṇāṃ varṇānāmupari likhitāndhatvādyadhikārapratibandhakībhūtadoṣasambandhābhāvavatāṃ kṛtāgnidhānānāṃ sapatnīkānāmadhikāraḥ . sāmānyataḥ parbaṇyārambhaḥ pratipadi yāga iti paribhāṣā . tatrākṛtasomayāgasya yajamānasya paurṇamāsyāmāgneyapuroḍāśayāgaḥ ājyenopāṃśuyājayāgaḥ . amāyāntu āgneyapuroḍāśayāgaḥ aindrāgnapuroḍāśayāgaḥ . kṛtasomayāgasya yajamānasya tu paurṇamāsyāmāgneyapuroḍāśayāgaḥ ājyenopāṃśuyājayāgaḥ agnīṣomīyapuroḍāśayāgaḥ . amāyāntu āgneyapuroḍāśayāgaḥ aindrapayoyāgaḥ aindradadhiyāgaśceti trayaḥ . tatra ṛtvijaścatvāraḥ . adhvaryuḥ 1 brahmā 2 hotā 3 agnīditi 4 . yajurvedakarmakartā adhvaryuḥ . ṛgyajuḥsāmavedatrayakarmakartā brahmā . ṛgvedakarmakartā hotā . agnīttu prāyaśo'dhvaryorevānuyāyī tatpreritakarmakartā . puroḍāśo vrīhitaṇḍulairyavataṇḍulairvā kartavyaḥ . agnihotravadyena dravyeṇārambhaḥ kṛtastenaiva dravyeṇa yāvajjīvaṃ yāgaḥ kartavyaḥ . ārambhavelāyāmicchaiva niyāmiketyādidiṅyātramidaṃ . iti yajurvedaḥ .. * .. yajñāgnisañcayaḥ . tatparyāyaḥ . agnyādhānaṃ 2 agnirakṣaṇaṃ 3 . iti hemacandraḥ ..
agnihotraḥ, puṃ, agniḥ . ghṛtaṃ . iti medinī ..
agnihotrī, [n] puṃ, (agnihotram asyāstīti . ata iniṭhanāvitīniḥ .) agnihotrayāgakartā . tatparyāyaḥ . agnivit 2 āhitāgniḥ 3 . iti hemacandraḥ .. agnicit 4 . ityamaraḥ .. sāgnikaḥ 5 . iti purāṇaṃ ..
(agnihotryapavidhyāgnīn brāhmaṇaḥ kāmakārataḥ .
cāndrāyaṇaṃ carenmāsaṃ vīrahatyāsamaṃ hi tat .. iti manuḥ .)
agnīdhraḥ, puṃ, (agni + indha + ran .) ṛtvigviśeṣaḥ . tasya karmāgnirakṣaṇaṃ . ityamaraḥ .. (agnidvārā varaṇīyo ṛtvigviśeṣaḥ . kāmyāyāṃ priyavratāt utpanno nṛpabhedaḥ . svāyambhuvamanuputtro rājabhedaḥ .)
agnīdhrā, strī, agnikāryaṃ . havirdānādipūrbakāgnijvālanaṃ . iti hemacandraḥ ..
[Page 1,011c]
agnīndhanaṃ, klī, (agnau indhanam . agni + indh + karaṇe lyuṭ .) agnikāryaṃ . havirdānādipūrbakāgnijvālanaṃ . iti hemacandraḥ .. yathāha manuḥ --
agnīndhanaṃ bhaikṣacaryāmadhaḥ śayyāṃ gurorhitam .
āsamāvartanāt kuryāt kṛtopanayano dvijaḥ ..
agnyastraṃ, klī, (agnimayam astram . karmadhārayaḥ .) āgneyāstraṃ . agnighaṭitāstraṃ . vandūkakāmāna ityādibhāṣā ..
agnyādhānaṃ, klī, (agneḥ ādhānaṃ . agni + ā + dhā + lyuṭ .) śrutivihitāgnisaṃskāraḥ . agnirakṣaṇaṃ . agnihotraṃ . iti hemacandraḥ ..
agnyālayaḥ, puṃ, (agneḥ ālayaḥ .) yajñāgnyādhārakuṇḍaṃ . iti jaṭādharaḥ ..
agnyutpātaḥ, puṃ, (agneḥ utpātaḥ .) ākāśādiṣu agnivikāraḥ . dhūmaketūlkāpātādiḥ . agniniṣṭhotpāto vā . sa tu mantrādidvārā agnerdāhaśaktinivāraṇaṃ . tatparyāyaḥ . upāhitaḥ 2 . ityamarastaṭṭīkā ca ..
agraṃ, klī, (agyate agati vā . aga kuṭilāyāṃ gatau ṛjrendreti sādhu .) uparibhāgaḥ . āgā iti bhāṣā . asya paryāyaḥ . śiraḥ 2 śikharaṃ 3ityamaraḥ .. purastāt . avalambanaṃ . palaparimāṇaṃ . prāntaṃ . samūhaḥ . iti medinī .. (bhikṣāviśeṣaḥ . grāsacatuṣṭayam . grāsapramāṇā bhikṣāsyādagraṃ grāsacatuṣṭayam .. iti smṛteḥ .)
agraḥ, tri, śreṣṭhaḥ . uttamaḥ . ityamaraḥ .. pradhānaṃ . adhikaḥ . prathamaḥ . iti medinī ..
agragaṇyaḥ, tri, (agre gaṇyaḥ . gaṇasaṅkhyāne, yat .) agregaṇanīyaḥ . yathā --
śamanabhavanayāne yadbhavānagragaṇyaḥ . iti mahānāṭakaṃ ..
agragāmī, [n] tri, (agre gacchatīti . agra + gam + ṇin .) agre gamanakartā . agresaraḥ . iti hemacandraḥ ..
agrajaḥ, puṃ, (agre jāta iti saptamyāṃ janeḥ ḍaḥ .) jyeṣṭhabhrātā . tatparyāyaḥ . pūrbajaḥ 2 agriyaḥ 3 . ityamaraḥ .. (yathāha manuḥ --
sarveṣāṃ dhanajātānāmādadītāgryamagrajaḥ .) brāhmaṇaḥ . iti hemacandraḥ .. agre jāte tri ..
agrajaṅghā, strī, (agrā jaṅghā avayavāvayavinorabhedāt (karmadhārayaḥ . athavā jaṅghāyā agraṃ ṣaṣṭhītat rājadantāditvāt paranipātaḥ) pratijaṅghā . jaṅghāgrabhāgaḥ . iti hemacandraḥ ..
agrajanmā, [na] puṃ, (agre janma yasya sa bahuvrīhiḥ,) (jan + bhāve manin) brāhmaṇaḥ .. ityamaraḥ ..
adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā .
dānaṃ pratigrahaścaiva ṣaṭkarmāṇyagrajanmanaḥ .. manuḥ . jyeṣṭhabhrātā . brahmā . iti viśvaḥ ..
agrajātakaḥ, puṃ, (agre jātaṃ janma yasya sa bahuvrīhiḥ, (jan + bhāve ktaḥ) brāhmaṇaḥ . samāsānta kaḥ iti śabdaratnāvalī ..
[Page 1,012a]
agrajātiḥ, puṃ, (agre jātirjanma yasya saḥ) (jan + bhāve ktin) brāhmaṇaḥ . iti hemacandraḥ ..
agraṇīḥ, tri, (agre nīyate'sau agra + nī + kvip agragrāmābhyāñca iti pāṇinisūtreṇa ṇatvaṃ .) (vahnau ca puṃ, yathā cāsyāgraṇītvaṃ tathāgniśabde niruktavyākhyāyāmuktam) agrimaḥ . śreṣṭhaḥ . iti hemacandraḥ ..
agrataḥ, [s] (agre agra + saptamyarthe tas avyaṃ) agre . prathame . tatparyāyaḥ . purataḥ 2 puraḥ 3 . ityamaraḥ ..
agrataḥsaraḥ, tri, (agrataḥ agre sarati gacchati yaḥ saḥ agrataḥ + sṛ + ṭaḥ . striyāṃ ṅīp agrataḥsarī) (puro'grato'greṣu sarteḥ iti pāṇinisūtram) agragāmī . ityamaraḥ ..
agradānī, [n] puṃ, (agre dānaṃ pretoddeśena tilādyarpaṇaṃ grāhyatvena vidyate'sya agra + dāna + vidyamānārthe in) patitabrāhmaṇaviśeṣaḥ . sa ca pretasampradānakaṣaḍaṅgatilādidravyagrāhī . yathā --
lobhī vipraśca śūdrāṇāmagre dānaṃ gṛhītavān .
grahaṇe mṛtadānānāmagradānī babhūva saḥ .. iti brahmavaivartapurāṇaṃ .. tatparyāyaḥ . āgrahārikaḥ 2 . iti smṛtiḥ ..
agraparṇī, strī, (agre parṇaṃ patraṃ yasyāḥ sā jātitvāt ṅīp) ajalomāvṛkṣaḥ . iti ratnamālā .. ālakuśī iti kecit .. agramāṃsaṃ, klo, (agraṃ pradhānaṃ manyate jñāyate yat agra + man + sa . pṛṣodarāditvāt dīrghaḥ .) hṛdayaṃ . ityamaraḥ .. udaramadhyavartimāṃsavardhanarūparogaviśeṣaḥ . iti vaidyakaṃ ..
agrayānaṃ, klī, (agraṃ prathamaṃ yānaṃ sanāgamanaṃ) nāsīraṃ . senāgragamanaṃ . iti hemacandraḥ ..
agralohitā, strī, (agramagrabhāgaḥ lohitaṃ raktavarṇaṃ yasyāḥ sā bahuvrīhiḥ) cillīśākaṃ . iti rājanirghaṇṭaḥ ..
agravījaḥ, puṃ, (agraṃ śākhāgraṃ vījamutpattikāraṇaṃ yasya saḥ bahuvrīhiḥ . kalama iti bhāṣāyām) vījāgravṛkṣamātraṃ . sa ca kuraṇṭādiḥ . iti hemacandraḥ ..
agrasandhānī, strī, (agre phalabhogātpūrbaṃ sandhīyate anviṣyate kāryamanayā agra + sam + dhā + karaṇe lyuṭ striyāṃ ṅīp) yamapañjikā . jīvānāṃ śubhāśubhakarmalikhitaṃ yamasya pustakaṃ . iti trikāṇḍaśeṣaḥ ..
agrasaraḥ, tri, (agre sarati gacchati agra + sṛ + ṭaḥ .) agresaraḥ . agragāmī . iti hemacandraḥ .. (yathā -- agresarojaghanyānāṃ .) iti bhaṭṭikāvye .
agrahaḥ, puṃ, (nāmti grahaḥ gārhasthāśramasvīkāro yamya saḥ bahutrīhiḥ . vānaprasthe . nāsti graho jñānaṃ yasya saḥ .) jñānaśūnye ca . vānaprasthaḥ . iti trikāṇḍaśeṣaḥ .. agṛha iti pāṭhe gārhasthāśramavahirbhūtaḥ ..
agrahāyaṇaḥ, puṃ, (hāyanamya varṣasya agraḥ . haśca vrīhikālayoriti sūtreṇa hā + lyuṭ yuk ca .) māsaviśeṣaḥ . tasya vyutpattiryathā -- hāyanasyāgro'grahāyaṇaḥ nipātanāt paranipātanatvañca . ityamaraṭīkāyāṃ bharataḥ .. mārgaśīrṣamāsaḥ . iti śabdaratnāvalī .. asya paryāyaḥ āgrahāyaṇike jātaphalaṃ tatkṛtyañca mārgaśīrṣe draṣṭavyam ..
agrāhyaṃ, tri, (na grāhyaṃ grahaṇīyaṃ graha + karmaṇi . ṇyat grahaṇāyogye) agrahaṇīyaṃ . grahaṇāyogyaṃ yathā --
agrāhyaṃ śivanaivedyaṃ patraṃ puṣpaṃ phalaṃ jalaṃ .
sālagrāmaśilāsparśāt sarvaṃ yāti pavitratāṃ .. iti tithyāditattvaṃ ..
agrimaḥ, tri, (agre bhavaḥ agra + ḍiman) pradhānaṃ . uttamaḥ . iti hemacandraḥ .. jyeṣṭhaḥ . agrajaḥ . iti jaṭādharaḥ ..
agrimā, strī, (agre bhavā agra + ḍiman) lavaṇīphalaṃ . loṇā iti khyātā . iti śabdacandrikā ..
agriyaṃ, tri, (agre bhavam agra + gha) pradhānaṃ . ityamaraḥ ..
agriyaḥ, puṃ, (agre bhava agra + gha) agrajaḥ . jyeṣṭhabhrātā . ityamaraḥ ..
agrīyaṃ, tri, (agre bhavaḥ agra + cha) pradhānaṃ . ityamaraḥ .. agraje puṃ, . iti taṭṭīkāyāṃ ramānāthaḥ ..
agruḥ, strī, (aṅgyate dravyaṃ gṛhyate'nayā agi + kru ūṅuta iti striyāṃ vā ūṅ . nipātanāt nalopaḥ .) aṅguliḥ . vedapracuraprayogo'yaṃ ..
agregāḥ, puṃ, agragāmī . iti mugdhabodhavyākaraṇaṃ ..
agregūḥ, puṃ, (agre gacchati yaḥ agre + gam + kvip ūcagamādīnāmityupasaṅkhyānamiti pāṇinivārtikena malopaḥ akārasya ūkāraḥ .) agragāmī . ityuṇādivṛttiḥ ..
agredidhiṣuḥ, puṃ, (didhiṃ dhairyaṃ syati indriyadaurbalyāt tyajati didhi + so + abdhudṛnakūjambukambukakelūkarkandhūdidhiṣu ityuṇādisūtreṇa ku ṣatvañca didhiṣuḥ punarbhūyoṣit agre gaṇanīyā didhiṣuḥ dvirūḍhā strī yasya saḥ bahu° haladantāt saptamyāḥ saṃjñāyāmiti pāṇinisūtreṇa aluk punarbhūvivāhakāriṇi jane) dvirūḍhaiva yasya kuṭumbinī sa dvijaḥ . dvija ityupalakṣaṇaṃ . didhiṣuḥ parapūrbāgre didhiṣustatpurandhrikaḥ . iti sāmānyena nāmamālādarśanāt . dvitīyavāravivāhitaputtrādimatī gṛhiṇīra svāmī iti bhāṣā . ityamaraḥ ..
agredidhiṣuḥ, strī, (prāganūḍhajyeṣṭhabhaginyāḥ prāgūḍhakaniṣṭhabhaginyāṃ . agre prathame jyeṣṭhāyāṃ bhaginyāṃ vidyamānāyāṃ gaṇanīyā didhiṣuḥ jyeṣṭhā vivāhakālāsahanarūpadhairyalopakāriṇīti vigrahe śākapārthivāditvāt samāsaḥ madhyapadalopaśca .) avivāhitajyeṣṭhabhaginīsattve agre vivāhitā kaniṣṭhā . yathā --
jyeṣṭhāyāṃ vidyamānāyāṃ kanyāyāmuhyate'nujā .
sā cāgre didhiṣurjñeyā pūrbā ca didhiṣuḥ smṛtā .. iti devalaḥ . didhiṣūrdorghokārānto'pi ..
agrevaṇaṃ, klī, (vanasyāgre rājadantāditvāt paranipātaḥ aluk . vanaṃ purage āditvāt ṇatvam .) vanasyāgrabhāgaḥ . iti śabdamālā ..
agresaraḥ, tri, (agre sarati gacchatīti agre + sṛ + ṭaḥ .) agre gamanakartā . tatparyāyaḥ . purogaḥ 2 praṣṭhaḥ 3 agrataḥsaraḥ 4 puraḥsaraḥ 5 . ityamaraḥ .. agragāmī 6 agrasaraḥ 7 agragaḥ 8 purogamaḥ 9 purogāmī 10 . iti hemacandraḥ ..
agresarikaḥ, tri, (agresaraṇaṃ gamanam agre + sṛ + bhāve ap agresare gamane prasṛtaḥ agresara + ṭhan agragāmini .) agragāmī . iti trikāṇḍaśeṣaḥ ..
agryaḥ, tri, (agre bhavaḥ agra + yat .) pradhānaṃ . uttamaḥ ityamaraḥ . jyeṣṭhabhrātari puṃ iti taṭṭīkāyāṃ ramānāthaḥ ..
agha i ṅ gatau (aghi gatau karmaṇi laṭ te idito num dhātoriti pāṇinisūtreṇa num aṅghyate . kartari laṭ te aṅghate) . nindāyāṃ . ārambhe . jave . iti kavikalpadrumaḥ .. javo vegagatiḥ . i aṅghyate . ṅa aṅghate vāyurvegena gacchatītyarthaḥ . jave eva kaiścit paṭhyate . iti durgādāsaḥ ..
agha t ka tatkṛtau . iti kavikalpadrumaḥ .. tatkṛtiḥ pāpakṛrtiḥ . aghayati vyādhaḥ . karmaṇo'rthamadhyapāṭhādakarmako'yaṃ . tathā ca --
dhātorarthāntare vṛtte dhātvarthenopasaṅgrahāt .
prasiddheravivakṣātaḥ karmaṇo'karmikā kriyā .. iti goyīcandraḥ .. dhātvarthena saha karmaṇa upasaṅgrahādityarthaḥ . krameṇodāharaṇāni . nadī vahati kṣaratītyarthaḥ . aghayati vyādhaḥ . bhavati ghaṭaḥ . āhate janaḥ . iti durgādāsaḥ ..
aghaṃ, klī, (agha pāpakaraṇe curāṃ aghayati agha + ṇic + ac .) pāpaṃ . duḥkhaṃ . vyasanaṃ . ityamaraḥ ..
aghamarṣaṇaṃ, tri, (aghaṃ pāpaṃ mṛṣyate utpannatve'pi nāśanena karmākṣamatvāt sahyate'nena agha + mṛṣ + karaṇelyuṭ .) pāpanāśanaṃ . sarvapāpadhvaṃsijapyaṃ . ityamaraḥ .. (utpannapāpanāśārthaṃ japye mantrabhede yathā sandhyāmantre drupadādivetyādi) aśvamedhayajñāṅgāvabhṛthasnānamantraḥ . vaidikasandhyāntargatamantrakaraṇakāghrātajalaprakṣeparūpapāpanāśakakriyāviśeṣaḥ . iti smṛtiḥ .. tāntrikasandhyāyāntu --
ṣaḍaṅganyāsamācarya vāmahaste jalaṃ tataḥ .
gṛhītvā dakṣiṇenaiva saṃpuṭaṃ kārayedbudhaḥ ..
śivavāyujalapṛthvīvahnivījaistridhā punaḥ .
abhimantrya ca mūlena saptadhā tattvamudrayā ..
niḥkṣipet tajjalaṃ mūrdhni śeṣaṃ dakṣe nidhāya ca .
iḍayākṛṣya dehāntaḥkṣālitaṃ pāpasañcayaṃ ..
kṛṣṇavarṇaṃ tadudakaṃ dakṣanāḍyā virecayet .
dakṣahaste ca tanmantrī pāparūpaṃ vicintya ca ..
purato vajrapāṣāṇe nikṣipedastramuñcaran .. iti tantrasāraḥ ..
aghavān, [t] tri, (aghaṃ pāpaṃ vidyate'sya agha + matup) aghaviśiṣṭaḥ . pāpī ..
[Page 1,013a]
aghāsuraḥ, puṃ, (aghanāmā asuraḥ śākapārthivāditvāt samāsaḥ madhyapadalopaśca) aghanāmāsuraḥ . sa ca kaṃsarājasenāpatiḥ . iti śrībhāgavataṃ ..
aghoḥ, [s] vya, sambodhanaṃ . yathā agho yaja iti bopadevaḥ ..
aghoraḥ, puṃ, (na ghoraḥ saumyarūpaḥ yā te rudra ! śivā tanuraghorā pāpanāśinī iti vedaḥ .) mahādevaḥ . iti śivacaturdaśīvratapūjāyāṃ .. atibhayānake abhayānake ca tri ..
aghorā, strī, (nāsti ghorā bhayānakā mūrtiryasyāḥ . atibhayānakā iti vyutpattyarthaḥ) bhādrakṛṣṇacaturdaśī . yathā --
bhādre māsyasite pakṣe aghorākhyā caturdaśī .
tasyāmārādhitaḥ sthāṇurnayecchivapuraṃ dhruvaṃ .. iti smṛtiḥ ..
aghoṣaḥ, tri, (nāsti ghoṣaḥ śabdo yatra bahuvrīhiḥ śabdaśūnye, na alpaḥ ghoṣaḥ śabdo yatra bahuvrīhiḥ alpadhvaniyukte . tathāhi --
tatsādṛśyamabhāvaśca tadanyatvaṃ tadalpatā .
aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ .. iti smaraṇāt .) ābhīraśūnyadeśādiḥ . śabdarahitaḥ . alpadhvaniyuktaḥ . kalāpādivyākaraṇasya saṃjñāviśeṣe puṃ . sa ta vargaprathamadvitīyavarṇāḥ śaṣasāśca ..
aghnyaḥ, puṃ, (na hanti vināśayati sraṣṭṛtvāt na + han + kartari yak . nipātanāt sādhu .) brahmā . ityuṇādikoṣaḥ ..
aghnyā, strī, (na hanyate yā han + karmaṇi yak striyāmāp . patiṃ vo aghnyānāṃ dhanūnām iti vedaḥ .
abadhyāñca striyaṃ prāhustiryagyonigatāmapi .. iti niṣedhāt .) strīgavī . ityamaraḥ ..
aṅka t ka pade . lakṣmaṇi . iti kavikalpadrumaḥ .. kaṇṭhyavargādyopadhaḥ . padaṃ saṅkhyāsaṃsthānaṃ . lakṣma cihnayuktakriyā . tathā ca --
arthakriyaiva dhātūnāṃ kartṛvyāpāralakṣmaṇā .
ātmaniṣṭhaṃ kriyārthatvaṃ dhātvartheṣvakriyātmasu .. iti vopadevaḥ ..
aṅkayatyarisainyāni yudhi pṛṣṭheṣu śāyakaiḥ . iti halāyudhaḥ .. aṅkayati aṅkāpayati . iti durgādāsaḥ ..
aṅkaḥ, puṃ, (aṅkayati cihnayati, aṅka + ac) cihnaṃ . (svanāmakāṅkāṃ nicakhāna śāyakaṃ iti raghuvaṃśe .) kroḍaṃ . (sapatnītanayaṃ dṛṣṭvā tamaṅkārohaṇotsukaṃ . iti viṣṇupurāṇe ..) rūpakaviśeṣaḥ . aparādhaḥ . rekhā . vibhūṣaṇaṃ . samopaṃ . sthānaṃ . nāṭakāṃśaḥ . iti medinī .. (pratyakṣanetṛcarito rasabhāvasasujjvalaḥ . bhavedagūḍhaśabdārthaḥ kṣudracūrṇakasaṃyutaḥ .. antarniṣkrāntanikhilapātro'ṅka iti kīrtitaḥ . iti sāhityadarpaṇe) . citrayuddhaṃ . iti viśvaḥ .. śarīraṃ . ityuṇādikoṣaḥ .. navasaṅkhyā . iti jyotiṣaṃ .. (kucabhūṣāyāṃ . prakaraṇe . age . kaṭipradeśe . kalaṅke . eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ . iti kumārasambhave .)
aṅkatiḥ, puṃ, (acyate pūjyate'sau anca + karmaṇi ati nyaṅkvādīnāñca iti pāṇinisūtreṇa casya kaḥ . vāyupakṣe añcati gacchati iti vyutpattyā) brahmā . agniḥ . agnihotrī . iti viśvaḥ .. vāyuḥ . iti trikāṇḍaśeṣaḥ ..
aṅkanaṃ, klī, (aṅka + ṇic bhāve lyuṭ) saṅkhyāsaṃsthānaṃ . cihnayuktīkaraṇaṃ . āṃkan dāgana iti bhāṣā . cihnakaraṇaṃ . yathā parāśarāṅgirasau .
anyatrāṅkanalakṣmābhyāṃ vāhanirmocane kṛte .
sāyaṃ saṃyamanārthantu na duṣyedrodhabandhayoḥ .. aṅkanaṃ triśūlādicihnakaraṇaṃ . lakṣma sthiracihnakaraṇaṃ . iti prāyaścittatattvaṃ ..
aṅkapālikā, strī, (aṅkapāli + svārthe kaḥ striyāmāp .) āliṅganaṃ . iti śabdamālā ..
aṅkapālī, strī, (aṅkena kroḍena pālayati aṅka + pā + ali striyāṃ vā ṅīp pakṣe aṅkapāliḥ .) āliṅganaṃ . dhātrī . vedikākhyagandhadravyaṃ . tasya nāmāntaraṃ koṭiḥ . iti medinī ..
aṅkaloḍyaḥ, puṃ, (aṅkena loḍyate'sau loḍa + ṇyat) ciñcoṭakavṛkṣaḥ . ceṃcko iti bhāṣā . ciñcoḍamūla iti kecit .. asya guṇāḥ . gurutvaṃ . ajīrṇakāritvaṃ . śītalatvañca . iti rājavallabhaḥ ..
aṅkitaḥ, tri, (aṅka + kta .) lāñchitaḥ . cihnitaḥ . iti vyāḍiḥ ..
aṅkī, strī, (aṅkaḥ + striyāṃ ṅīp .) aṅkyaḥ . mṛdaṅgaviśeṣaḥ . iti śabdaratnākalī ..
aṅkuraḥ, puṃ, (aṅka + urac) vījodbhavaḥ . nūtanotpannatṛṇādiḥ . (darbhāṅkureṇa caraṇaḥ kṣata ityakāṇḍe tanvī sthitā katicideva padāni gatvā . iti śāku, ntale . asya paryāyaḥ . abhinavodbhid 2 . ityamaraḥ .. udbhedaḥ 3 prarohaḥ 4 (cūtāṅkurāsvādakaṣāyakaṇṭhaḥ .. iti kumārasambhave .) akuraḥ 5 . iti rājanirghaṇṭaḥ . rohaḥ 6 aṅkaraḥ 7 . iti hemacandraḥ .. jalaṃ . raktaṃ . loma . iti medinī ..
aṅkurakaḥ, puṃ, (aṅkyate tṛṇādibhirnirmīyate'sau aṅka + urac tataḥ svārthe ka) nīḍaḥ . pakṣivāsasthānaṃ . iti śabdabhālā ..
aṅkuśaḥ, puṃ klī, (aṅkyate hasticālanārthamāhanyate'nena aṅka + uśac .) hasticālanārthalohamayavakrāgrāstraṃ . ḍāṅgaśa iti bhāṣā . tatparyāyaḥ . śṭaṇiḥ 2 . ityamaraḥ .. sṛṇiḥ 3 . iti taṭṭīkā .. aṅkūṣaḥ 4 . ityuṇādikoṣaḥ .. (rāmāyaṇe --
uṣṭrān hayān kharān nāgān jaghnurdaṇḍakaṣāṅkuśaiḥ ..
kampanā aṅkuśā bhallāḥ kālacakrā gadāstathā ..)
aṅkuśadurdharaḥ, puṃ, (aṅkuśena durdhriyate durdamyate'sau dur + dhṛ + karmaṇi khal .) durantahastī . iti trikāṇḍaśeṣaḥ ..
aṅkuśī, strī, (acyate ārādhyate'sau bauddhaviśeṣaiḥ aṅka + uśac striyāṃ ṅīp . nyaṅkādīnāñca iti casya kaḥ .) jinānāṃ caturviṃśatiśāsanadevyantargatadevīviśeṣaḥ . iti hemacandraḥ ..
aṅkūraḥ, puṃ, (aṅka + kharjūrāditvāt ūrac vā urac) aṅkuraḥ . abhinavodbhid . iti hemacandraḥ ..
aṅkūṣaḥ, puṃ klī, (aṅkyate hasticālanārthamāhanyate'nena aṅka + ūṣac karaṇe) aṅkuśaḥ . ityuṇādikoṣaḥ ..
aṅkoṭaḥ, puṃ, (aṅka + oṭac) aṅkoṭhavṛkṣaḥ . iti ratnamālā ..
aṅkoṭhaḥ, puṃ, (aṅkyate'nubhūyate'sau aṅka + oṭhac) vṛkṣaviśeṣaḥ . ākoḍa iti khyātaḥ . dhalaāṃkūḍā iti kecit . asya paryāyaḥ . nikocakaḥ 2 . ityamaraḥ .. nikoṭhakaḥ 3 likocakaḥ 4 . iti bharataḥ .. aṅkolakaḥ 5 bodhaḥ 6 nediṣṭhaḥ 7 dīrghakīlakaḥ 8 . iti jaṭādharaḥ .. aṅkoṭaḥ 9 rāmaṭhaḥ 10 . iti ratnamālā .. koṭharaḥ 11 recī 12 gūḍhapatraḥ 13 guptasnehaḥ 14 pītasāraḥ 15 madanaḥ 16 gūḍhavallikā 17 pītaḥ 18 tāmraphalaḥ 19 dīrghakīlaḥ 20 guṇāḍhyakaḥ 21 kolakaḥ 22 lambakarṇaḥ 23 gandhapuṣpaḥ 24 rocanaḥ 25 viśānatailagarbhaḥ 26 . asya guṇāḥ . kaṭutvaṃ . snigdhatvaṃ . viṣalūtādidoṣanāśitvaṃ . kaphavāyuhāritvaṃ . sūtaśuddhikāritvaṃ . recakatvañca .. * .. tatphalaguṇāḥ . śītalatvaṃ . svādutvaṃ . śleṣmanāśitvaṃ . gurutvaṃ . balakāritvaṃ . dhātupoṣakatvaṃ . virecakatvaṃ . vātapittadāhakṣayaduṣṭaraktanāśitvañca . iti rājanirghaṇṭaḥ ..
aṅkolaḥ, puṃ, (aṅkyate'nubhūyate'sau aṅka + olac) aṅkoṭhavṛkṣaḥ . ākoḍa yasya prasiddhiḥ . ityamaraṭīkāyāṃ svāmī ..
aṅkolakaḥ, puṃ, (aṅkola + svārthe kaḥ) aṅkoṭhavṛkṣaḥ . iti jaṭādharaḥ .
aṅkolikā, strī, āliṅganaṃ . iti śabdamālā ..
aṅkollasāraḥ, puṃ, (aṅkollasya sāraḥ ṣaṣṭhītat sthirāṃśaḥ .) sthāvaraviṣaprabhedaḥ . iti hemacandraḥ ..
aṅkyaḥ, puṃ, (aṅkyate vādyate harītakyākṛtirvādyaviśeṣaḥ yaḥ . aṅka + ṇyat .) harītakyākṛtimṛdaṅgaḥ . pākhaoyāja iti bhāṣā . ityamaraḥ .. taduktaṃ -- sārdhatālatrayāyāmaścaturdaśāṅgulānanaḥ . harītakyākṛtiryaḥ syādaṅkyo'ṅke sa hi vādyate .. iti bharataḥ .. (aparādhiviśeṣāṇāṃ lalāṭādiṣu rājñā aṅkanīyaḥ . manuḥ --
prāyaścittantu kurvāṇāḥ sarve varṇā yathoditaṃ .
nāṅkyā rājñā lalāṭe syurdāpyāstūttamasāhasaṃ ..)
aṅga, t ka pade . (aṅgayati ceṣṭayati aṅga + ṇic ac .) lakṣmaṇi . iti kavikalpadrumaḥ .. kaṇṭhyavargatṛtīyopadhaḥ . padaṃ saṅkhyāsaṃsthānaṃ . lakṣma cihnayuktakriyā . tathā ca . arthakriyaiva dhātūnāṃ kartṛvyāpāralakṣmaṇā . ātmaniṣṭhaṃ kriyārthatvaṃ dhātvartheṣvakriyātmasu .. iti bopadevaḥ . aṅgayati aṅgāpayati, iti durgādāsaḥ ..
[Page 1,014a]
aṅga, vya sambodhanaṃ . ityamaraḥ .. (rāmāyaṇe --
aṅgāvekṣasva saumitre kasyemāṃ manyase camūṃ . punararthaḥ .
aṅgaṃ, klī, śarīrāderekadeśaḥ . āṃ iti hindībhāṣā . tatparyāyaḥ . avayavaḥ 2 pratīkaḥ 3 apaghanaḥ 4 . ityamaraḥ .. gātraṃ . (śṭaṅgāratilake --
aṅgāni campakadalaiḥ sa vidhāya dhātā .) apradhānaṃ . (sāhityadarpaṇe --
eka eva bhavedaṅgī śṛṅgāro vīra eva vā .
aṅgamanye rasāḥ sarve kāryanirvahaṇe'dbhutaṃ .. upāyaḥ . iti medinī .. (aṅgyate viṣayo budhyate anena aṅga + karaṇe ghañ iti vyutpattyā) manaḥ . aṅgaṃ manasi kāye cetyamidhānāntaradarśanāt . yathā . hiraṇyagarbhāṅgabhuvaṃ muniṃ haririti māghaḥ .. vedāṅgaśāstrāṇi ṣaṭ . yathā --
śikṣā kalpo vyākaraṇaṃ niruktaṃ chandasāṃ cayaḥ .
jyotiṣāmayanañcaiva vedāṅgāni ṣaḍeva tu .. śikṣā 1 kalpaḥ 2 vyākaraṇaṃ 3 niruktaṃ 4 jyotiṣaṃ 5 chandaḥ 6 . ityamaraḥ .. aṅgasya lakṣaṇaṃ yathā . tadīyapradhānaphalajanakavyāpārajanakatve sati tadīyapradhānaphalājanakatvaṃ . iti tithyāditattvaṭīkā ..
aṅgaḥ, puṃ, svanāmakhyātadeśaḥ . iti hemacandraḥ .. medinīkāramate nityabahuvacanāntaśabdo'yaṃ . deśaviśeṣaḥ . yathā -- vaidyanāthaṃ samāsbhya bhuvaneśāntagaṃ śive . tāvadaṅgābhidho deśo yātrāyāṃ na hi duṃṣyate .. iti śaktisaṅgamatantre 7 paṭalaḥ .. (ayañca deśaḥ saraṣvāḥ saṅgame avasthitaḥ, atra mahādevasya huṅkāreṇa kāmasya aṅgatyāgāt ayaṃ aṅganāmnā khyātaḥ . yathā rāmāyaṇe --
anaṅga iti vikhyātastataḥprabhṛti rāghava .
sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha ..
aṅgaḥ, tri, (aṅgaṃ vidyate'sya aṅga + arśa ādyac tathā medinyāṃ aṅgaṃ gātre pratokopāyayoḥ puṃ bhūmninīvṛti . klīvaikatve tvapradhāne triṣvaṅgavati cāntike iti medinī .) aṅgaviśiṣṭaḥ . nikaṭaḥ . iti medinī ..
aṅgagrahaḥ, puṃ, (graha + bhāve ap . aṅgānāṃ rogādinā grahaḥ vedanā) gātravedanā . iti vaidyakaṃ ..
aṅgajaṃ, klī, (aṅge jāyate aṅga + jan + saptamyāṃ janerḍa iti pāṇinisūtreṇa ḍaḥ kartari) raktaṃ . iti medinī .. śarīraje vācyaliṅgaṃ ..
aṅgajaḥ, puṃ, puttraḥ . keśaḥ . kāmaḥ . madaḥ . iti viśvamedinyau .. madasthāne gadaḥ . iti kācinmedinī .. (strīṇāṃ yauvane sāttvikabhāvaviśeṣaḥ . yathā sāhityadarpaṇe -- yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ . alaṅkārāstatra bhāvahāvahelāstrayo'ṅgajāḥ ..
aṅgajā, strī, kanyā . aṅgājjāta ityasmāt striyāmāp ..
[Page 1,014b]
aṅgaṇaṃ, klī, (aṅgyate gamyate atra + adhikaraṇe lyuṭ pṛṣodarāditvāṇṇatvam) aṅganaṃ . catvaraṃ . ityamaraṭīkāyāṃ bharataḥ .. (devīmāhātmye, vimānaṃ haṃsasayuktametattiṣṭhatite'ṅgane .)
aṅgatiḥ, puṃ, (aṅgyate sevāyai gamyate agi + karmaṇi ati . brahmaṇi viṣṇau agnau ca .) brahmā . viṣṇuḥ . agniḥ . agnihotrī . iti śabdaratnāvalī .. (agnihotripakṣe tu kartari ati . aṅgyate gamyate 'nena iti vyutpattyā vāhane .)
aṅgadaṃ, klī, (aṅgaṃ dyati vyathayati aṅga + do + kaḥ upapadasamāsaḥ) keyūraṃ . tāḍa vājū ityādi bhāṣā . ityamaraḥ .. (rāmāyaṇe --
dhūyamānaiśca vāsobhiḥ ślakṣṇairaṅgadamūṣaṇaiḥ .)
aṅgadaḥ, puṃ, (aṅgaṃ dyati yuddhakāle avakhaṇḍayati aṅga + do + kartari kaḥ) kapibhedaḥ . sa ca bālināmavānararājaputtraḥ . iti medinī .. (rāmāyaṇe --
kumadaṃ pañcadaśabhirjāmbavantañca saptamiḥ .
aśītyā bālinaḥ putramaṅgadaṃ bibhide śaraiḥ ..
aṅgadā, strī, aṅgaṃdehaṃ dadāti svasvāmini samarpayati yā aṅga + dā + kartari kaḥ striyāmāp) dakṣiṇa dighastibhāryā . iti medinīkarahemacandrau ..
aṅganaṃ, klī, aṅganabhūmiḥ . āṅgan uṭhāna iti bhāṣā . tatparyāyaḥ . catvaraṃ 2 ajiraṃ 3 . ityamaraḥ .. aṅgaṇaṃ 4 . iti taṭṭīkā .. prāṅgaṇaṃ . (rāmāyaṇe --
mahārājāṅganaṃ śūrāḥ praviśantu mahodayaṃ .) 5 . yānaṃ . gamanaṃ . iti medinī ..
aṅganā, strī, praśastāni aṅgāni asyā iti aṅgāt kalyāṇa iti naḥ . kāminī . sundarāṅgī strī . iti medinī . (manuḥ --
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ .) sārvabhaumanāmna uttaradiggajasya patnī . ityamaraḥ .. vṛṣakarkaṭakanyāvṛścikamakaramīnarāśayaḥ . iti jyotiṣatattvam ..
aṅganāpriyaḥ, puṃ, (aṅganānāṃ priyaḥ prītipradaḥ . striyaśca aśokapuṣpeṇa svīyamaṅgamalaṅkurvanti iti loke prasiddhiḥ . aṅganāyā dakṣiṇadikpatnyāḥ priyaḥ itivyutpattyā tatsvāmini) aśokavṛkṣaḥ . iti śabdamālā ..
aṅgapāliḥ, puṃ, (aṅgena pālyate saṃśliṣyate'nena aṅga + pā + aliḥ) āliṅganaṃ . iti trikāṇḍaśeṣaḥ .. striyāṃ ḍīp vedikākhyagandhadravye .)
aṅgamardaḥ, puṃ, (aṅgaṃ mardayati yaḥ aṅga + marda + karmaṇyaṇ upapadasamāsaḥ .) aṅgamardanakārakabhṛtyaḥ . tatparyāyaḥ . saṃvāhakaḥ 2 . iti hemacandraḥ .. aṅgamardakaḥ 3 . iti trikāṇḍaśeṣaḥ .. aṅgamardo 4 . iti halāyudhaḥ ..
aṅgamardakaḥ, puṃ, (aṅgasya mardakaḥ saṃvāhakaḥ ṣaṣṭhītat .) aṅgamardaḥ . iti trikāṇḍaśeṣaḥ ..
aṅgamardī [n] puṃ, aṅgaṃ sādhu mardayati saṃvāhayati yaḥ aṅga + marda + ṇini .) aṅgamardaḥ . iti halāyudhaḥ ..
[Page 1,014c]
aṅgaraktaḥ, puṃ, (raktaṃ raktavarṇaṃ aṅgaṃ yasya sa bahuvrīhiḥ vāhitāgnyādiṣu iti sūtreṇa paraṃ pūrvaṃ vā nipātyate .) vṛkṣaviśeṣaḥ . guṇḍārocanī iti khyātaḥ . tatparyāyaḥ . pikākṣaḥ 2 rocanī 3 laghupatrakaḥ 4 . iti śabdacandrikā .. kampillaḥ 5 karkaśaḥ 6 candraḥ 7 raktāṅgaḥ 8 . ityamaraḥ ..
aṅgarakṣiṇī, strī, aṅgaṃ rakṣati pālayati yā aṅga + rakṣa + ṇini .) aṅgatrāṇaṃ . sāṃjoyā iti bhāṣā . tatparyāyaḥ . jālikā 2 jālaprāyā 3 āyasī 4 . iti hemacandraḥ ..
aṅgarāgaḥ, puṃ, rajyate'ṅgamalaṅkriyate'nena ranja + karaṇe ghañ ghañi ca bhāvakaraṇayoriti nalopovṛddhiśca . aṅgasya rāgaḥ ṣaṣṭhītatparuṣaḥ .) gātrarañjanaṃ . aṅge candanādilepanaṃ . tatparyāyaḥ . vilepanaṃ 2 . iti hemacandraḥ .. (rāmāyaṇe --
snānāni cāṅgarāgāṃśca mālyāni vividhāni ca .)
aṅgarāṭ, puṃ, (aṅge taddeśe rājate yaḥ aṅga + rāj + kvip upapadasamāsaḥ) . aṅgadeśādhipatiḥ . sa ca karṇaḥ . iti hemacandraḥ .. (daśarathasakhaḥ lomapādaśca rāmāyaṇe --
sakhyaṃ tasyāṅgarājena bhaviṣyati mahātmanaḥ .
kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati ..
aṅgarāje'napatyastu lomapādo bhaviṣyati .
sa rājānaṃ daśarathaṃ prārthayiṣyati bhūmipaḥ ..
aṅgaloḍyaḥ, puṃ, (aṅgena aṅgulyādinā loḍyate chidyate'sau loḍi + karmaṇi yat aṅgena loḍyaḥ tṛtīyātat puruṣaḥ . aṅkaloḍya iti pāṭhe aṅkena tadvṛkṣasthitacihnaviśeṣeṇa loḍyaḥ anumeyaḥ dhātūnāmanekārthatvādatra loḍidhāturanumānārthaḥ .) ciñcāṭakatṛṇaṃ . iti ratnamālā .. aṅkaloḍya iti ca pāṭhaḥ ..
aṅgavaḥ, puṃ, aṅge svadehe vāti atiśuṣkatvāt līnamiva bhavati aṅga + vā + kartari kaḥ . śuṣkaphalaṃ . iti śabdacandrikā ..
aṅgavikṛtiḥ, puṃ, (aṅgānāṃ vikṛtirvikāro yasmāt bahubrīhiḥ .) apasmārarogaḥ . iti rājanirghaṇṭaḥ ..
aṅgavikṣepaḥ, puṃ, (vi + kṣip + bhāve ghañ . aṅgasya vikṣepaḥ ekasthānādanyasthāne cālanaṃ ṣaṣṭhītatpuruṣaḥ aṅgahāro'ṅgavikṣepa ityamaraḥ .) aṅgahāraḥ . aṅgacālanarūpanṛtyaṃ . ityamaraḥ ..
aṅgavaikṛtaṃ, klī, (vikṛti + prajñādibhyaśca iti svārthe aṇ aṅgasya vaikṛtam) ākāraḥ . iṅgitaṃ . iti jaṭādharaḥ
aṅgasaṃskāraḥ, puṃ, (aṅgasya saskāraḥ śobhā ṣaṣṭhītat . sam + kṛ + bhāve ghañ saṃparyupebhyaḥ ityādinā iti suṭ .) kuṅkumādinā śarīraśobhādhānarūpasaṃskāraḥ . iti bharataḥ .. snānodvartanādiḥ . iti svāmī .. śarīrasaṃskāramātraṃ . ityanye .. svedādikṛtadaurgandhyaharaṇāya candanādinā udvartanānulepanādiḥ . iti sārasundarī .. tatparyāyaḥ . parikarma 2 . ityamaraḥ .. pratikarma 3 . iti kvacit pāṭhaḥ ..
aṅgahāraḥ, puṃ, (aṅgānāṃ hāraḥ ekasthānādanyasthāne cālanaṃ ṣaṣṭhītatpuruṣaḥ .) aṅgānāṃ sthānāt sthānāntaranayanaṃ . tatparyāyaḥ . aṅgavikṣepaḥ 2 . ityamaraḥ .. aṅgahāriḥ 3 . iti taṭṭīkā .. sthirahastaparyastakādiko dvātriṃśatprakāraḥ . iti madhuḥ .. vṛścikabhramarādidvātriṃśadrūpaḥ . iti rāyaḥ . aṅgulyādivinyāsastriṃ śadrūpaḥ . iti kaumudī ..
aṅgahāriḥ, puṃ, (aṅgāni hriyante cālyante'tra aṅga + hṛ + iñ ajādibhyaśca iti pāṇinisūtreṇa adhikaraṇe iñ . raṅgabhūmiḥ, nṛtyabhūmiśca .) aṅgahāraḥ . iti bharatadhṛtahaḍḍacandraḥ ..
aṅgahīnaḥ, tri, (aṅgena hīnaḥ rahitaḥ tṛtīyā tatpuruṣaḥ . hā + karmaṇi ktaḥ .) avayavarahitaḥ . aṅgahāniviśiṣṭaḥ . (yathā, yājñavalkyaḥ --
kālakarmātmavījānāṃ doṣairmātustathaiva ca .
garmasya vaikṛtaṃ dṛṣṭamaṅgahīnādi janmataḥ ..) aṅgahīnaṃ kriyāhīnaṃ vidhihīnañca yadbhavet .. iti smṛtiḥ .. kāmadeve puṃliṅgaḥ ..
aṅgādhipaḥ, puṃ, (aṅgasya deśaviśeṣasya adhipaḥ ṣaṣṭhītatpuruṣaḥ .) aṅgadeśādhipatiḥ . sa ca karṇaḥ . iti bhūriprayogaḥ ..
aṅgāraḥ, puṃ, klī, (agi + āran idito numdhātoriti num .) dagdhakāṣṭhakhaṇḍaṃ . tattu niragni sāgni ca . kayalā āṅgarā iti bhāṣā . tatparyāyaḥ . alātaṃ 2 ulmūkaṃ 3 . ityamaraḥ .. ālātaṃ 4 ulmūkaṃ 5 . iti taṭṭīkā .
(ghṛtakummasamā nārī taptāṅgārasamaḥ pumān .)
aṅgāraḥ, puṃ, (raktaṃ raktavarṇamaṅgaṃ yasya sa bahuvrīhiḥ pṛṣodarāditvāt sādhu .) maṅgalagrahaḥ . iti medinī .. hitāvalī . iti vaidyakaṃ ..
aṅgārakaḥ, puṃ, (aṅgāra + svārtha kaḥ .) maṅgalagrahaḥ ityamaraḥ --
(dharātmajaḥ kujo bhaumo bhūmijobhūminandanaḥ .
aṅgārako yamaścaiva sarvarogāpahārakaḥ .. iti varāhapurāṇam .) (rāmāyaṇe --
divīva grahayorghoraṃ vudhāṅgārakayormahat .
kauśalānāñca nakṣatraṃ jyeṣṭhā maitrāgnidaivataṃ .
ākramyāṅgārakastasthau viśākhāmapi cāmbare ..) aṅgāraḥ . kuruṇṭakavṛkṣaḥ . iti medinī .. bhṛṅgarājaḥ . iti rājanirghaṇṭaḥ ..
aṅgāratailaṃ, klī, (aṅgāreṇa pakvaṃ tailaṃ śākapārthivāditvāt samāsaḥ . madhyapadalopaśca) svanāmakhyātapakvatailaṃ . tasya pākaprakāro guṇaśca . yathā --
mūrvā lākṣā haridre dve mañjiṣṭhā sendravāruṇī .
vṛhatī saindhavaṃ kuṣṭhaṃ rāsnā māṃsī śatāvarī ..
āranālāḍhakenaiva tailaprasthaṃ vipācayet .
tailamaṅgārakaṃ nāma sarvajvaravimokṣaṇaṃ .. iti sukhabodhaḥ ..
aṅgārakamaṇiḥ, puṃ, (raktavarṇatvādaṅgārakavat maṇiḥ athavā aṅgārakasya maṇiḥ ṣaṣṭhītatpuruṣaḥ . māṇikyaṃ bhāskare deyaṃ candre muktāṃ pradāpayet prabālañca kuje dadyādityādinā tatkṛtāśubhapratikārāya prabāladānokteḥ tatpriyatvaṃ .) prabālaḥ . iti rājanirghaṇṭaḥ ..
aṅgārakuṣṭhakaḥ, puṃ, (aṅgāravarṇaṃ kuṣṭhamiva kan) hitāvalī . iti rājanirghaṇṭaḥ ..
aṅgāradhānikā, strī, (aṅgārāṇi dhīyante dhāryante'tra dhā + adhikaraṇe lyuṭ striyāṃ ṅīp . aṅgārāṇāṃ dhānī tataḥ svārthe kaḥ . pakṣe aṅgāradhānī .) aṅgāradhāraṇapātraṃ . āṅgaṭā iti khyātā . sāṃjāla iti kecit . tatparyāyaḥ . aṅgāraśakaṭī 2 hasantī 3 hasanī 4 . ityamaraḥ ..
aṅgāraparipācitaṃ, klī, (aṅgāreṇa paripācyate pari + pac + svārthe ṇic tataḥ karmaṇi ktaḥ .) aṅgārapakvaṃ . śūlaviddhāṅgāradagdhamāṃsaṃ . kāvāva iti khyātaṃ . iti śabdacandrikā ..
aṅgāraparṇaḥ, puṃ, (aṅgāravat parṇaṃ patra yasya sa bahuvrīhiḥ . vanabhede . so'syāsti tataḥ arśa ādyac tatsvāmī) citrarathagandharvaḥ . iti mahāmārataṃ ..
aṅgārapuṣpaḥ, puṃ, (aṅgāravat raktavarṇaṃ puṣpaṃ yasya saḥ bahuvrīhiḥ .) iṅgudīvṛkṣaḥ . jiyāputā . iti khyātaḥ . iti ratnamālā ..
aṅgāramañjī, strī, (aṅgāravat raktavarṇā mañjī mañjarī yasyāḥ sā bahuvrīhiḥ . samāsāntavidheranityatvāt kababhāvaḥ .) karañjaviśeṣaḥ . iti śabdaratnāvalī .. asya nāmāntaraṃ aṅgāramañjarī ..
aṅgāravallarī, strī, karañjaviśeṣaḥ . ityamaraḥ . bhārgī . guñjā . iti rājanirghaṇṭaḥ ..
aṅgāravallī, strī, (aṅgāravat raktavarṇā vallī karmadhārayaḥ . guñjālatā, svārthe kan aṅgāravallikā .) mahākarañjaḥ . bhārgī . iti rājanirghaṇṭaḥ ..
aṅgāraśakaṭī, strī, (śaknoti voḍhuṃ śakaṭaṃ . śakaṭa + striyāṃ ṅīp alpārthe śakaṭī . aṅgārasya śakaṭī ṣaṣṭhītatpuruṣaḥ . āṅṭā iti bhāṣā . dhunācī iti) aṅgāradhānikā . ityamaraḥ ..
aṅgāriḥ, strī, (aṅgāramasyā asti aṅgāra + ata in ṭhanāviti ṭhan tasya i kaḥ pṛṣodarāditvāt kalopaḥ) aṅgāradhānikā . iti jaṭādharaḥ ..
aṅgārikā, strī, (aṅgāravat raktavarṇā aṅgāra + ivārthe kan striyāṃ ṭāp) ikṣukāṇḍaṃ . palāśakalikā . iti medinī .. (aṅgāramasyā asti aṅgāra + matvarthe ṭhan tasya i kaḥ striyāṃ ṭāp iti vyutpattyā aṅgārapātram .)
aṅgāriṇī, strī, (aṅgāramasyā asti aṅgāra + matvarthe in striyāṃ ṅīp .) aṅgāradhānikā . bhāskaratyaktā dik . (sūryatyaktatayā aṅgāravat raktavarṇā dik .) iti medinī ..
aṅgāritaṃ, klī, (aṅgāramivācarati aṅgāra + kvip tataḥ ktaḥ .) palāśakalikodgamaḥ . (aṅgāraṃ karoti aṅgāra + ṇic karmaṇi ktaḥ . matvarthe itac vā dagdhaprāyakāṣṭhaṃ) dagdhe tri . iti viśvaḥ .
aṅgikā, strī, kañcukaḥ . kāṃcalī iti khyātā . iti hemacandraḥ ..
[Page 1,015c]
aṅgirā, [s] puṃ, (aṅgati brahmaṇo mukhānniḥsarati agi gatau + as iras ca) muniviśeṣaḥ . sa ca brahmaṇo mukhājjātaḥ . tasya bhāryā kardamamunikanyā śraddhā . puttraḥ utathyaḥ 1 vṛhaspatiḥ 2 . kanyā sinīvālī 1 kuhūḥ 2 rākā 3 anumatiḥ . 4 . iti śrībhāgavataṃ ..
aṅgī, [n] tri, (aṅgaṃ vidyate'sya aṅga + matvarthe in .) aṅgaviśiṣṭaḥ . avayavī . yathā yenāṅgenāṅgī vikṛto bhaṇyate tasmādaṅgācca tri . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. pradhānaṃ . mukhyaḥ . yathā . yadyaṅgī syādrasāntare . iti ghvanikāraḥ ..
aṅgīkāraḥ, puṃ, (aṅgīti ccyantaṃ tatpūrbakāt kṛ + ghañ) svīkāraḥ . tatparyāyaḥ . sambit 2 āgūḥ 3 pratijñānaṃ 4 niyamaḥ 5 āśravaḥ 6 saṃśravaḥ 7 abhyupagamaḥ 8 samādhiḥ 9 pratiśravaḥ 10 . ityamaraḥ ..
aṅgīkṛtaṃ, tri, (aṅgoti ccyantaṃ tatpūrbakāt kṛ + karmaṇi ktaḥ) svīkṛtaṃ tasya paryāyaḥ . ūrīkṛtaṃ 2 urarīkṛtaṃ 3 āśrutaṃ 4 pratijñātaṃ 5 saṃgīṇaṃ 6 viditaṃ 7 saṃśrutaṃ 8 samāhitaṃ 9 upaśrutaṃ 10 upagataṃ 11 pratiśrutaṃ 12 abhyupagataṃ 13 . ityamaraḥ ..
aṅguriḥ, strī, (agi gatau + u ṇic ralayorekatvasmaraṇāt lasya ratvam) pāṇipādāṅgalī . ityuṇādikoṣaḥ ..
aṅguriḥ, strī, (aṅga + uṇic pakṣe ṅīp) aṅgulī . ityamaraṭīkā ..
aṅgurīyaḥ, puṃ, klī, (aṅgareridaṃ tatra bhavaṃ vā aṅguri + chaḥ tasya īyaḥ) aṅgulīyakaṃ . āṅguṭī iti bhāṣā . aṅgulau bhavaṃ aṅgulīyaṃ manīṣāditvāt lasya raḥ . iti bharataḥ .. (yathā rāmāyaṇe --
dadau cāsya tadā prītaḥ svanāmāṅkābhicihnitaṃ .
aṅgurīyamabhijñānaṃ rājaputryāḥ parantapaḥ ..)
aṅgurīyakaṃ, klī, puṃ, (svārthe kaḥ) aṅgulīyakaṃ . ityamaraṭīkāyāṃ mukuṭādayaḥ .. rāmāyaṇe --
rāmanāmāṅkitañcedaṃ pragṛhāṇāṅgurīyakaṃ .
aṅgulaḥ puṃ, (aṅga + un aṅgau haste līyate aṅgu + lī + ḍaḥ) hemacandraḥ .. aṅgulī .. ityamaraṭīkāyāṃ ramānāthaḥ .. aṣṭayavaparimāṇaṃ . ityamaraṭīkāyāṃ vācaspatiḥ .. (aṣṭasaṃkhyakayavodaraparimāṇe yavodarairaṅgulamaṣṭasaṃkhyairiti bhāskarācāryokteḥ na° .) (yathā rāmāyaṇe --
na hyaviddhvaṃ tayorgātre babhūvāṅgulamantaraṃ .)
aṅguliḥ, strī, (aṅga + ulic) karaśākhā . āṅgula iti bhāṣā . (yathā manuḥ --
kāyamaṅgulimūle'gre daivaṃ pittryaṃ tayoradhaḥ .) gajakarṇikā . hastiśuṇḍāgramāgaḥ . iti hemacandraḥ .. aṅguṣṭhaḥ . ityuṇādikoṣaḥ ..
aṅgulitoraṇaṃ klī, (aṅguleḥ toraṇaṃ vahirdvāramiva ṣaṣṭhītatpuruṣaḥ) candanādidvārā lalāṭe kṛto'rdhacandraḥ . iti hārāvalī ..
[Page 1,016a]
aṅgulimudrā, strī, (aṅguleḥ mudaṃ lakṣaṇayā dhārayiturharṣaṃ rāti dadāti yā aṅgulimud + rā + kartari kaḥ) sākṣarormikā . prabhunāmnā svanāmnā vā aṅkitamaṅgurīyakaṃ . chāpera āṅguṭī moharakhodā āṅguṭī iti bhāṣā . ityamaraḥ ..
aṅgulimudrikā, strī, (aṅgulimudrā + svārthe kaḥ) aṅgulimudrā . ityamaraṭīkāyāṃ ramānāthaḥ ..
aṅgulimoṭanaṃ, klī, (aṅgulyormoṭanaṃ mardanaṃ yasmin tat bahuvrīhiḥ) aṅgulidvayamardanajātaśabdaḥ . āṅgulamaṭkāna iti bhāṣā . tatparyāyaḥ . pucchaṭī 2 . iti trikāṇḍaśeṣaḥ .. svacchaṭī 3 aṅgulisandeśaḥ 4 . iti hārāvalī .. mucuṭī 5 . iti jaṭādharaḥ .. mucuṭītu muṣṭiparyāye hemacandreṇa likhitā .
aṅgulisandeśaḥ, puṃ, (aṅgulyā āṅgulighvaninā sandeśaḥ moṭanaṃ ṣaṣṭhītatpuruṣaḥ sam + diś + bhāve ghañ) aṅgulimoṭanaṃ . iti hārāvalī ..
aṅgulī, strī, (aṅga + ulic striyāṃ vā ṅīp pakṣe aṅguliḥ) śarīrāvayavaviśeṣaḥ . āṅgula iti bhāṣā . (rāmāyaṇe --
kaniṣṭhāyāmapyaṅgulyāṃ bhrāturmama sa rākṣasaḥ ..
jvālāṅgulībhirbhagavān viṣṭabhyaḥ sa hutāśanaḥ ..) tatparyāyaḥ . karaśākhā 2 . ityamaraḥ .. (aṅguliḥ 3 aṅguriḥ 4 aṅgurī 5 aṅgulaḥ 6 .) iti taṭṭīkā .. sā krameṇa pañcadhā, yathā -- aṅguṣṭhaḥ 1 tarjanī 2 madhyamā 3 anāmikā 4 kaniṣṭhā 5 ityamarajaṭādharau .. hastiśuṇḍāgraṃ . iti medinī ..
aṅgulīkaḥ, puṃ, klī, (aṅgulyāṃ kāyate nidhīyate'sau aṅgulī + kai + ghañarthe karmaṇi kaḥ) aṅgulīyakaṃ . iti trikāṇḍaśeṣaḥ ..
aṅgulīpañcakaṃ, klī, (pañcānāmaṅgulīnāṃ samāhāraḥ dvigusamāsaḥ rājadantāditvāt pañcaśabdasya paranipātaḥ) hastasya pañcāṅgulāni yathā -- aṅguṣṭhaḥ 1 pradeśinī 2 madhyamā 3 anāmikā 4 kaniṣṭhikā 5 . iti rājanirghaṇṭaḥ ..
aṅgulīyaḥ, puṃ, klī, (aṅgulyā ayaṃ tatrabhavo vā aṅgulī + cha tasya īyaḥ) aṅgulīyakaṃ . ityamaraṭīkā ..
aṅgulīyakaṃ, klī puṃ, (aṅgulīya + svārthe kaḥ) aṅgulibhūṣaṇaṃ . āṅguṭī iti bhāṣā . tatparyāyaḥ . ūrmikā 2 . ityamaraḥ .. aṅgurīyakaṃ 3 aṅgurīyaḥ 4 aṅgulīyaḥ 5 . iti taṭṭīkā .. karāroṭaḥ 6 aṅgulīkaḥ 7 . iti trikāṇḍaśeṣaḥ .. puṃsi pramāṇaṃ . ayaṃ maithilyabhijñānaṃ kākutsthasyāṅgurīyakaḥ . iti bhaṭṭiḥ ..
aṅgulīsambhūtaḥ, puṃ, (aṅgulyāṃ sambhūtaḥ jātaḥ saptamītatpuruṣaḥ) nakhaḥ . iti rājanirghaṇṭaḥ ..
aṅguṣṭhaḥ, puṃ, (aṅgau haste mukhyatvena tiṣṭhati yaḥ aṅgu + kartari kaḥ ambāmbagobhū ityādinā ṣatvam) vṛddhāṅguliḥ . ityamaraḥ . vuḍo āṅgula iti bhāṣā . (manuḥ --
aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate .)
aṅgūṣaḥ, puṃ, (aṅgati gacchati agi + ūṣan) nakulaḥ . bāṇaḥ . ityuṇādikoṣaḥ ..
[Page 1,016b]
aṅghaḥ, [s] klī, (aṅghyate ṭurgatiṃ gacchatyanena aghi + sarvadhātubhyo'sun iti asun) aṃhaḥ . pāpaṃ . ityuṇādikoṣaḥ .. (sūryaśatake --
vidadhatu ghṛṇayaḥ śīghramaṅghovighāta .)
aṅghiḥ, puṃ, (aṅghyate gacchatyanena aghi + karaṇe ik) aṅghriḥ . iti viśvaḥ ..
aṅghriḥ, puṃ, (aṅghyate gacchatyanena aghi + karaṇe riḥ) pādaḥ . (sūryaśatake -- śīrṇaghrāṇāṅghripāṇīn .) vṛkṣamūlaṃ . iti trikāṇḍaśeṣaḥ .. aṅghrināma, [n] klī, (aṅghrirūpeṇa namate jalādyākarṣaṇena kalpate yat aṅghri + nam + an ṇicca) vṛkṣamūlaṃ . iti hemacandraḥ ..
aṅghrināmakaḥ, puṃ, (aṅghrināma + svārthe kaḥ) vṛkṣamūlaṃ . ityamaraḥ ..
aṅghripaḥ, puṃ, (aṅghriṇā pibati aṅghri + pā + ḍa) vṛkṣaḥ . iti hemacandraḥ ..
aṅghriparṇī, strī, (aṅghrivat parṇaṃ patraṃ yasyāḥ sā bahuvrīhiḥ striyāṃ ṅīp) pṛśniparṇī . cākuliyā iti khyātā . ityamaraṭīkāyāṃ ramānāthaḥ ..
aṅghrivallikā, strī, (aṅghrivat valliḥ upamitikarmadhārayaḥ . svārthekaḥ) citraparṇīvṛkṣaḥ . cākuliyā iti bhāṣā . ityamaraḥ .. asyā rūpāntaraṃ aṅghrivalliḥ aṅghrivallī ..
aca i pūjāyāṃ . iti kavikalpadrumaḥ .. i añcate . añcu gatipūjanayoriti pūjārtho yaḥ sa evāyaṃ . idit pāṭhaḥ pūjāyāṃ nalopābhāvāt . udanubandhābhāvaśca kṣudhavasapajārthāñcetyādinā ktvāpratyayasya niṣṭhāyāśca nityembidhānāt . iti durgādāsaḥ ..
aca i ña gatau . mliṣṭoktau . iti kavikalpadrumaḥ .. i añcyate . ña añcati añcate . iti durgādāsaḥ ..
aca u ña gatau mliṣṭoktau . iti kavikalpadrumaḥ .. acati acate . u acitvā (udito vā itīḍabhāvapakṣe) aktvā . mliṣṭoktiravyaktaśabdaḥ . iti durgādāsaḥ ..
acaṇḍī, strī, (caḍi kopane pacādyac idittvāt num striyāṃ ṅīp na caṇḍī nañsamāsaḥ) suśīlā gauḥ . śānta gāi iti bhāṣā . tatparyāyaḥ sukarā 2 . ityamaraḥ .. akopanā strī ..
acalaḥ, puṃ, (calati yaḥ cal + pacādyac na calaḥ nañsamāsaḥ) parvataḥ . (rāmāyaṇe --
āsasāda tato rāmaṃ sthitaṃ śailamivācalaṃ .) kīlakaḥ . iti medinī .. akampe tri .. (śivaḥ, sthiraḥ . yaduktaṃ --
na svarūpāt na sāmarthyāt naca jñānādikāt guṇāt .
calanaṃ vidyate yasyetyacalaḥ kīrtito'cyutaḥ .. avikārī, kūṭasthaḥ) .
acalakīlā, strī, (acalaḥ sumeruparvataḥ kīlaḥ stambhasvarūpo yasyāḥ sā bahuvrīhiḥ . kīlo leśe dvayoḥ stambha iti medinī) pṛthivī . iti śabdaratnāvalī ..
acalatviṭ, [ṣ] puṃ, (acalā sthirā tviṭ yasya saḥ bahuvrīhiḥ) kokilaḥ . iti śabdacandrikā ..
acalabhrātā, [ṛ] puṃ, bauddhagaṇādhipaviśeṣaḥ . sa tu śeṣajainācāryasya ekādaśaśiṣyāntargataḥ . iti hemacandraḥ ..
acalā, strī, (na calā nañsamāsaḥ) pṛthivī . iti medinī .. yathā rāmāyaṇe --
pṛthivīmapi kāmaṃ taṃ sasāgaravanācalāṃ .
aciradyutiḥ, strī, (acirā kṣaṇasthāyinī dyutiḥ kāntiryasyāḥ sā bahuvrīhiḥ) vidyut . iti trikāṇḍaśeṣaḥ ..
aciraprabhā, strī, (acirā kṣaṇasthāyinī prabhā kāntiryasyāḥ sā bahuvrīhiḥ) vidyut . iti hemacandraḥ ..
acirarociḥ, [s] strī, (acirā rociḥ kāntiryasyāḥ sā bahuvrīhiḥ) vidyut . iti jaṭādharaḥ ..
acirā, strī, (aciṃ jñānopadeśaṃ rāti dadāti yā aci + rā + kartari ka upapadasamāsaḥ ac + bhāve ik) arhatāṃ mātṛviśeṣaḥ . iti hemacandraḥ ..
acirāṃśuḥ, strī, (acirāḥ kṣaṇasthāyinaḥ aṃśavaḥ kiraṇā prabhāḥ yasyāḥ sā bahuvrīhiḥ .) vidyut . iti halāyudhaḥ .. acirāt vya aciraṃ . śīghraṃ . avilambaṃ . yathā --
acirādupakarturācaredathavātmaupayikīmupakriyāṃ . iti naiṣadhaṃ ..
acirābhā, strī, (acirā kṣaṇasthāyinī ābhā dīptiryasyāḥsā bahuvrīhiḥ) vidyut . iti hārāvalī ..
acetanaḥ, tri, (nāsti cetanā jñānaṃ yasya sa bahuvrīhiḥ) cetanārahitaḥ . caitanyaśūnyaḥ . ajñānaḥ . yathā --
kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu . iti meghadūtakāvyaṃ .. sendriyaṃ cetanaṃ dravyaṃ nirindriyamacetanaṃ . iti carakaḥ ..
acaitanyaṃ, klī, (na caitanyaṃ cetanā nañtatpuruṣaḥ) niścetanā . cetanābhāvaḥ . ajñānaṃ . yathā --
acaitanyamidaṃ viśvaṃ caitanyaṃ devameva yat .
na jānantyapi śāstrajñā bhramantyeva hi kevalaṃ .. iti caitanyacandrāmṛtaṃ .. tadvati tri ..
acchaṃ, vya, (na cchyati sammukhatvāt dṛṣṭiṃ nāvṛṇoti na cho + ghañarthe kaḥ nañtatpuruṣaḥ) ābhimukhyaṃ . sāmmukhyaṃ . iti medinī ..
acchaḥ, tri, (na cchyati nirmalatvāt dṛṣṭiṃ nāvṛṇoti nañ + cho + kartari kaḥ upapadasamāsaḥ) svacchaḥ . nirmalaḥ . ityamaraḥ .. (amaruśatake, acchakapolamūlagalitaiḥ) .
acchaḥ, puṃ, (na cchyati nimmalatvāt dṛṣṭiṃ nāvṛṇoti na + cho + kartari kaḥ upapadasamāsaḥ) sphaṭikaḥ . bhālūkaḥ . iti medinī ..
[Page 1,017a]
acchabhallaḥ, puṃ, (acchā nirmalāḥ bhallāḥ śastrāṇīva nakhā yasya saḥ bahuvrīhiḥ yathā -- medinyāṃ bhallaḥ syāt puṃsi bhallūke śastrabhede punardvayoḥ) bhālūkaḥ . ityamaraḥ . taṭṭīkākāramate accho bhallaśceti śabdadvayamapi ..
acchā, strī, (aḥviṣṇuśchāyate ācchādyate'nayā, ccho + karaṇe aṅ . asya viṣṇoḥ chā ācchādanaṃ ṣaṣṭhītatpuruṣaḥ . akāro vāsudevaḥ syādityekākṣarīyakoṣe .) viṣṇorācchādanaṃ . iti mugdhabodhavyākaraṇaṃ ..
acchidraṃ, tri, (nāsti chidraṃ yatra bahuvrīhiḥ) chidrarahitaṃ . doṣābhāvaviśiṣṭaṃ . yathā śātātapaparāśarau . --
acchidramiti yadvākyaṃ vadanti kṣitidevatāḥ .
praṇamya śirasā grāhyamagniṣṭomaphalaiḥ samaṃ .. iti śrāddhatattvaṃ ..
acchidrāvadhāraṇaṃ, klī, (acchidrasya doṣarahitakarmaṇaḥ avadhāraṇaṃ niścayaḥ) doṣarahitakarmaniścayaḥ . tajjñāpakavākyaṃ . yathā -- tataḥ karmamātraprāptācchidrāvadhāraṇaṃ kuryāt . tathāca śātātapaparāśarau . --
acchidramiti yadvākyaṃ vadanti kṣitidevatāḥ .
praṇamya śirasā grāhyamagniṣṭomaphalaiḥ samaṃ .. iti śrāddhatattvaṃ .. api ca . vaśiṣṭhaḥ .
tataḥ śāntiṃ prakurvīta avadhāraṇavācanaṃ . avadhāraṇaṃ acchidrāvadhāraṇaṃ . iti tithyāditattvaṃ .. tadvākyaṃ yathā -- adyāmuke māsi amukapakṣe amukatithau matkṛtaitadamukakarmācchidramastu ..
acchinnaṃ, tri, (chida + karmaṇi ktaḥ na chinnaṃ nañsamāsaḥ) chedarahitaṃ . akartitaṃ . yathā gargaḥ --
śrutvā puttrasya vai janma kṛtvā vedoditāḥ kriyāḥ .
acchinnanālaṃ paśyettaṃ dattvā rukmaṃ phalānvitaṃ .. iti śuddhitattvaṃ .. api ca . śaṅkhaḥ .
aśraddadhānaḥ pāpātmā nāstiko'cchinnasaṃśayaḥ .
hetuniṣṭhaśca pañcaite na tīrthaphalabhāginaḥ .. acchinnasaṃśayaḥ phalopāyetikartavyatāsu niścayaśūnyaḥ . iti prāyaścittatattvaṃ ..
acyutaḥ, puṃ, (na cyavate svarūpato na gacchati yaḥ nitya iti yāvat . cyu + kartari ktaḥ na cyutaḥ nañsamāsaḥ . pītāmbaro'cyutaḥ śārṅgītyamaraḥ) viṣṇuḥ . ityamaraḥ .. (yathā kumārasambhave -- tatrāvatīryācyutadattahastaḥ .) sthire tri .. so'ntyavelāyāmetattrayaṃ pratipadyetākṣitamasyacyutamasi prāṇasaṃśitamasīti chāndogyopaniṣat .
acyutāgrajaḥ, puṃ, (acyutasya agrajaḥ) balarāmaḥ . ityamaraḥ .. indraḥ . iti hemacandraḥ ..
acyutāvāsaḥ, puṃ, (oṣyate vāsaḥ kriyate'tra ā + vas + adhikaraṇe ghañ yadvā acyutasya āvāsaḥ . aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāñca nāradaḥ iti bhagavadgītāyām .) aśvatthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
[Page 1,017b]
aja kṣepe . gatau . iti kavikalpadrumaḥ .. ajati . iti durgādāsaḥ ..
aja ika bhāsi (aji dīptau curā iditvānnum .) iti kavikalpadrumaḥ .. ika añjayati . bhāsi doptau . iti durgādāsaḥ ..
ajaḥ, puṃ, (na jāyate notpadyate yaḥ nañ + jan + anyeṣvapi dṛśyata iti kartari ḍaḥ upapadasamāsaḥ .)
(na hi jāto na jāye'haṃ na janiṣye kadācana .
kṣetrajñaḥ sarvabhūtānāṃ tasmādahamajaḥ smṛtaḥ .. iti bhārate .
yomāmajamanādiñca vetti lokamaheśvaram . iti bhagavadgītāyām .) brahmā . viṣṇuḥ . śivaḥ . kāmadevaḥ . sūryavaṃśīyarājaviśeṣaḥ . sa ca raghurājaputtraḥ daśarathapitā ca . meṣaḥ . iti jyotiṣaṃ .. mākṣikadhātuḥ . iti hemacandraḥ .. janmarahite vācyaliṅgaḥ . chāgaḥ . iti medinī .. tatparīkṣā . yathā --
nakṣatrāṇāṃ vibhedena narāṇāntu gaṇatrayaṃ .
teṣāṃ śubhāya nirdiṣṭaṃ paśuvastatrayaṃ balau ..
ye kṛṣṇāḥ śucayaśchāgāḥ paśavo'nye tathaiva ca .
devajātimirutsṛjyāste sarvārthopasiddhaye ..
ye pītā haritā vāpi narajāterudīritāḥ .
ye śuklāśca mahānto vā rakṣojāteḥ śubhapradāḥ ..
yo mohādathavājñānādvalimanyaṃ prayacchati .
badha eva phalaṃ tasya nānyat kiñcit phalaṃ bhavet .. iti yuktikalpataruḥ ..
ajakarṇaḥ, puṃ, (ajasya chāgasya karṇavat patraṃ yasya saḥ) asanavṛkṣaḥ . iti ratnamālā .. yathā vaidyake .
(ajakarṇaḥ kaṭustiktaḥ kaṣāyoṣṇo vyapohati .
kaphapāṇḍuśrutigadān mehakuṣṭhaviṣavraṇān ..)
ajakarṇakaḥ, puṃ, (ajakarṇaḥ + svārthekaḥ) sālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
ajakavaḥ, puṃ, klī, (ajo viṣṇuśca kaḥ brahmā ca dvandvaḥ tau vāti śivaḥ tripurāsurabadhe prīṇayatyanena aja ka + vā + karaṇe kaḥ . kaḥ prajāpatiruddiṣṭaḥ ko vāyuriti śabdita ityekākṣarīyakoṣe) śivadhanuḥ . iti trikāṇḍaśeṣaḥ ..
ajakāvaḥ, puṃ, klī, śivadhanuḥ . iti trikāṇḍaśeṣaḥ ..
ajagandhā, strī, (ajasya gandhavat gandho yasyāḥ sā) vanayavānī . tatparyāyaḥ . ajamodā 2 . kharāśvā 3 kāravī 4 . iti ratnamālā .. ugragandhā 5 . ityamaraḥ .. vṛkṣaviśeṣaḥ . vavarī iti hindībhāṣā .. iti madanavinodaḥ .. tilauṇi iti rājanirghaṇṭaḥ .. tatparyāyaḥ . vastagandhā 3 kharapuṣpā 4 avigandhikā 5 ugragandhā 6 brahmagarbhā 7 brāhmo 8 pūtimayūrikā 9 . asyā guṇāḥ . kaṭutvaṃ . uṣṇatraṃ . vātagulmodararogavarṇavraṇārtiśūlanāśitvaṃ . pītā cedañjane hitā . iti rājanirghaṇṭaḥ ..
ajagandhikā, strī, (ajasya gandhaḥ ṣaṣṭhītatpuruṣaḥ tadvat gandho'syāsti ajagandha + matvarthe ṭhan ṭhasyeka iti ṭhasya ikaḥ) varvarīvṛkṣaḥ . ityamaraḥ .. vāvariiti bhāṣā .
[Page 1,017c]
ajagandhinī, strī, (ajagandho'syāsti ajagandha + matvarthe in striyāṃ ṅīp) ajaśṭaṅgīvṛkṣaḥ . iti ratnamālā ..
ajagaraḥ, puṃ, (ajaṃ girati grasate yaḥ gṭṭa + pacādyac ajasya garaḥ ṣaṣṭhī tatpuruṣaḥ) svanāmakhyātavṛhatsarpaḥ . tatparyāyaḥ . śayuḥ 2 vāhasaḥ 3 . ityamaraḥ ..
ajagavaṃ, klī, (ajayorviṣṇubrahmaṇorgaṃ tripurāsurabadhe gītaṃ ṣaṣṭhī tatpuruṣaḥ . tādṛśaṃ gītaṃ vāti sambadhnāti yat ajaga + vā + kartari ka upapadasamāsaḥ . gañcagītañca gauścaiva gūścadhenuḥ sarasvatī ityekākṣarīyakoṣe) pinākaḥ . śivadhanuḥ . ityamaraḥ .. tasya rūpāntaraṃ . ajakavaṃ . ajakāvaṃ . ajīkavaṃ . ajagāvaṃ ..
ajagāvaṃ, klī, (ajayorviṣṇubrahmaṇorgaṃ gītaṃ ṣaṣṭhī tatparuṣaḥ . tādṛśaṃ gītamavati sampādayati yat ajaga + ava + karmaṇyaṇ upapadasamāsaḥ) śivadhanuḥ . iti śabdamālā ..
ajajīvikaḥ, puṃ, (ajaḥ jīvikā jīvanopāyo yasya saḥ) ajājīvī . chāgapālakaḥ . tatparyāyaḥ . jāvālaḥ 2 . iti hemacandraḥ ..
ajaṭā, strī, (nāsti jaṭā yasyāḥ sā) bhūmyāmalakī . iti rājanirghaṇṭaḥ .. tasyā rūpāntaraṃ . ajaḍā . ajjhaṭā ..
ajaḍā, strī, (ajaḍāṃ jāḍyābhāvaṃ sampādayati yā ajaḍā + karotyarthe ṇic tataḥ pacādyac) kapikacchuḥ . ālakuśī iti bhāṣā .. iti rājanirghaṇṭaḥ ..
ajathyā, strī, (ajānāṃ samūhaḥ aja + thyan striyāṃ ṭāp ajasamūhaḥ . tadvannānāvarṇatvāt) svarṇayūthikā . iti dīkṣitāḥ ..
ajadaṇḍī, strī, (ajasya brahmaṇo yajñāya daṇḍaḥ kāṣṭhamasyāḥsā striyāṃ ṅīp . brahmadaṇḍīvṛkṣakāṣṭhenayajñavidhānāt .) brahmadaṇḍīvṛkṣaḥ iti rājanirghaṇṭaḥ ..
ajanakaḥ, tri, (na janakaḥ notpādakaḥ nañsamāsaḥ . janayati jan + ṇic ṇvul) anutpādakaḥ . ajanmadaḥ . asraṣṭā . akārakaḥ ..
ajananiḥ, puṃ, (na + jan + ākrośe nañyaniriti sūtreṇa nindāyāṃ bhāve aniḥ . tasyājananirevāstu jananīkleśakāriṇa iti prasiddhaprayogo'pyasti) janmarāhityaṃ . utpattyabhāvaḥ . akaraṇiḥ . śāpaḥ . yathā . ajananirastu tasya . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
ajanyaṃ, klī, (na janyate sampādyate kenāpi na + jan ṇic yat) utpātaḥ . śubhāśubhasūcakabhūkampādiḥ . ityamaraḥ .. ajananīye tri ..
ajapaḥ, puṃ, (apraśastaṃ japati paṭhati yaḥ . jap + pacādyaca na japaḥ nañsamāsaḥ .) asadadhyetā . kupāṭhakaḥ . iti hemacandraḥ .. (ajaṃ pāti rakṣati yaḥ + aja + pā + kartari ka upapadasamāsaḥ) chāgapālakaḥ . yathā --
oṣadhīrnāmarūpābhyāṃ jānate hyajapā vane . iti carakaḥ ..
ajapā, strī, (na japyate noccāryate'sau apitu śvāsapraśvāsayorgamanāgamanāgamanābhyāṃ sampādyate jap + ghañarthe kaḥ striyāṃ ṭāp najapā nañsamāsaḥ .) haṃsamantraḥ . yathā --
viyadardhendulalitastadādisargasaṃyutaḥ .
ajapākhyo manuḥ prokto dvyakṣaraḥ surapādapaḥ .. * .. asya devatārdhanārīśvaramūrtiḥ . yathā --
udyadbhānusphuritataḍiṃdākāramūrdhvāmbikeśaṃ pāśābhītiṃ varadaparaśuṃ saṃdadhānaṃ karābjaiḥ .
divyākalpairnavamaṇimayaiḥ śobhitaṃ viśvamūlaṃ saumyāgneyaṃ vapuravatu naścandracūḍaṃ trinetraṃ .. iti tantrasāraḥ .. * .. svābhāvikaniḥśvāsapraśvāsarūpeṇa jīvajapyahaṃsamantraḥ . tathāca dakṣiṇāmūrtisaṃhitāyāṃ .
atha vakṣye maheśāni pratyahaṃ prajapennaraḥ .
mohabandhaṃ na jānāti mokṣastasya na vidyate ..
śrīguroḥ kṛpayā devi jñāyate japyate yadā .
ucchvāsaniḥśvāsatayā tadā bandhakṣayo bhavet ..
ucchvāsaireva niḥśvāsairhaṃsa ityakṣaradvayaṃ .
tasmāt prāṇasya haṃsākhya ātmākāreṇa saṃsthitaḥ ..
nābherucchvāsaniḥśvāsāt hṛdayāgre vyavasthitaḥ .
ṣaṣṭiśvāsairbhavet prāṇaḥ ṣaṭprāṇā nāḍikā matā ..
ṣaṣṭināḍyā hyahorātraṃ japasaṃkhyākramo mataḥ .
ekaviṃśatisāhasraṃ ṣaṭśatādhikamīśvari ..
japate pratyahaṃ prāṇī sāndrānandamayīṃ parāṃ .
utpattirjapamārambho mṛtyustatra nivedanaṃ ..
vinā japena deveśi japo bhavati mantriṇaḥ .
ajapeyaṃ tataḥ proktā bhavapāśanikṛntanī .. anyatrāpi .
ṣaṭśatāni divārātrau sahasrāṇyekaviṃśatiṃ .
etatsaṃkhyānvitaṃ mantraṃ jīvo japati sarvadā .. * .. sandhyāvandanahīnā . iti mahābhārataṃ ..
ajabhakṣaḥ, puṃ, (ajānāṃ bhakṣaḥ khādyaḥ ṣaṣṭhītatpurūṣaḥ . bhakṣa + karmaṇi ghañ .) varvūravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
ajamīḍhaḥ, puṃ, (ajaḥ chāgaḥ yajñe mīḍhaḥ sikto yatra saḥ taddeśādhipaḥ ajamīḍha + aṇ saṃjñāpūrbakavṛddheranityatvāt vṛddhyabhāvaḥ .) rājā yudhiṣṭhiraḥ . iti trikāṇḍaśeṣaḥ ..
ajamodā, strī, (ajānāṃ khādyatayā modo harṣo yasyāḥ sā ajānāṃ modo gandha iva gandho yasyāḥ sā) yavānikā . tatparyāyaḥ . ugragandhā 2 brahmadarbhā 3 yavānikā 4 .. ityamaraḥ . yamānī dvividhā . ekā kṣetrayamānī sā ajamodetyeva khyātā . aparā yamānītyeva khyātā . aviśeṣāt dvayorapīti subhūtiḥ .. kecittu ajamodādidvayaṃ vanayamānyāṃ . brahmadarbhādidvayaṃ yamānyāmityāhuḥ ugragandhājamodākhyā smṛtakṣetrayamāniketi . yamānī dīpako dīpyo bhūtikaśca yamāniketi ca ratnamālā .. iti bharataḥ .. * .. vaidyake tu vanayamānī iti khyātā . tatparyāyaḥ . kharāhvā 2 vastamodā 3 markaṭī 4 modā 5 gandhadalā 6 hastikāravī 7 gandhapatrikā 8 māyūrī 9 śikhimodā 10 modāḍhyā 11 vahnidīpikā 12 brahmakośī 13 viśālī 14 hayagandhā 15 ugragandhikā 16 modinī 17 phalamukhyā 18 viśalyā 19 . asyā guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . rūkṣatvaṃ . rucikāritvaṃ . kaphavāyuśūlādhmānārucijaṭharāmayanāśitvañca . iti rājanirghaṇṭaḥ .. yamānī . yathā --
ajamodā kharāśvā ca mayūro dīpyakastathā .
tathā brahmakuśā proktā kāravī locamastakaḥ ..
ajamodā kadustīkṣṇā dīpanī kaphavātanut .
uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ ..
netrāmayakṛmicchardihidhmavastirujo haret .. * .. atha khurāsānīyavānīnāmaguṇāḥ .
pārasīyayavānī tu yavānīsadṛśī guṇaiḥ .
viśeṣātpācanī rūkṣā grāhiṇī mādinī guruḥ .. iti bhāvaprakāśaḥ ..
ajamodikā, strī, (ajaṃ modayati harṣayati yā . mud + ṇic ṇvul striyāṃ ṭāp . ajasya modikā ṣaṣṭhītatpurūṣaḥ) yavānī . iti vaidyakaṃ ..
ajambhaḥ, puṃ, (na santi jambhā dantā yasya saḥ) (sūrye ca) bhekaḥ . iti śabdaratnāvalī .. na santi jambhā dantā asya ..
ajayaḥ, puṃ, (ji + bhāve ac na jayaḥ nañsamāsaḥ .) parājayaḥ . yathā --
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau . iti bhagavadgītā .. rāḍhadeśaprasiddhanadaviśeṣaḥ ..
ajayā, strī, (na jīyate parājīyate'sau ji + karmaṇi ac striyāṃ ṭāp na jayā nañsamāsaḥ .) vijayā . bhāṅga siddhi iti khyātā . iti rājanirghaṇṭaḥ ..
ajayyaṃ, tri, (jetumaśakyaṃ ji + karmaṇi kṣayya jayyau śakyārthe iti yat na jayyaṃ nañsamāsaḥ .) jetumaśakyaṃ . ajeyaṃ . iti mugdhabodhavyākaraṇaṃ .. (yathā raghuvaṃśe -- rājñāmajayyo'jani puṇḍarīkaḥ .)
ajaraḥ, tri, (jṝ + bhāve aṅ guṇaḥ striyāṃ ṭāp, nāsti jarā jīrṇāvasthā yasya saḥ) jarārahitaḥ . vārddhakyaśūnyaḥ . yathā --
ajarāmaravat prājño vidyāmarthañca cināyet . iti hitopadeśaḥ ..
ajarā, strī, (nāsti jarā yasyāḥ sā .) jīrṇaphañjīlatā . vṛddhadārakaprabhedaḥ . gṭahakanyā . ghṛtakumārīti khyātā . iti rājanirghaṇṭaḥ ..
ajaryaṃ, klī, (na jīryati jṭṭa + kartari ajaryaṃ saṅgatamiti sūtreṇa yat . tena saṅgatamāryeṇa rāmājaryaṃ drutamiti bhaṭṭiḥ) saṅgataṃ . sauhārdaṃ . iti hemacandraḥ .. ajarārhe tri .. (yathā raghuvaṃśe --
mṛgarajayya jarasopadivṛmadehabandhāya punarbabandha .
ajalambanaṃ, klī, (aja iva lambyate kṛṣṇavarṇatvāt jñāyate'sau lamba + karmaṇi lyuṭ) srotoñjanaṃ . iti śabdacandrikā ..
ajalomā, [n] puṃ, (ajasya lomeva loma mañjarī yasya saḥ) vṛkṣaviśeṣaḥ . guyāśiṣā . śūyāśimbī iti ca bhāṣā . tatparyāyaḥ . śikhī 2 keśī 3 mahāhrasvā 4 agraparṇī 5 . iti ratnamālā ..
ajaśṛṅgī, strī, (ajasya chāgasya śṭaṅgamiva phalaṃ yasyāḥ sā striyāṃ ṅīp) vṛkṣaviśeṣaḥ . gāḍaraśiṅgī meḍhāśiṅgī . iti khyātā . tatparyāyaḥ . viṣāṇī 2 . ityamaraḥ .. viṣāṇikā 3 cakraśreṇī 4 ajagandhinī 5 maurvī 6 netrauṣadhī 7 āvartinī 8 . iti ratnamālā .. meṣaśṭaṅgī 9 vartikā 10 sarpadaṃṣṭrikā 11 cakṣuṣyā 12 tiktadugdhā 13 puttraśṭaṅgī 14 karṇikā 15 . asyā guṇāḥ . kaṭutvaṃ tiktatvaṃ . kaphārśaḥśūlaśothaśvāsahṛdrogaviṣarogakāsakuṣṭhanāśitvaṃ . cakṣurhitakāritvañca .. tatphalasya guṇāḥ . tiktatvaṃ . uṣṇatvaṃ . kaṭutvaṃ kaphavāyunāśitvaṃ . jaṭharānalarucikāritvaṃ . hṛdyatvaṃ . lavaṇāmlarasatvañca . iti rājanirghaṇṭaḥ .. (yathā suśrute --
ajagandhāśvagandhā ca kālā saralayā saha .
ekaiṣikājaśṛṅgī ca pralepaḥ śleṣmaśothahṛt ..
ajasraṃ, klī, (nañ + jas + namikampismyajasa ityādinā ra nañsamāsaḥ) nirantaraṃ . satataṃ . ityamaraḥ .. (yathā raghuvaṃśe, ajasradīkṣāprayatasya madguroḥ kriyāvighātāya kathaṃ pravartase .)
ajahatsvārthā, strī, (na jahat na tyajan svārtho yāṃ vṛttiṃ yadvā na jahatī svārthaṃ yā lakṣaṇā sā .) lakṣaṇākhyavṛttiviśeṣaḥ . upādānalakṣaṇā . svīyārthātyāginī lakṣaṇā . yathā . kuntāḥ praviśantītyatra kuntadhāripuruṣe lakṣaṇā ityalaṅkāraśāstraṃ ..
ajahalliṅgaḥ, puṃ, (na jahat liṅgaṃ yaṃ śabdaṃ yadvā na jahat liṅgaṃ yaḥ śabdaḥ iti .) viśeṣaṇabhūto'pi svaliṅgātyāgī śabdaḥ . iti vyākaraṇaṃ ..
ajahā, strī, (na jahāti parityajati śukān, anupasargāllimpavindadhāripāri vedyejiceti sātisāhibhyaśca iti pāṇinisūtreṇa cakārasya anuktasamuccayārthāt śaḥ dvitvaṃ nañtat, striyāṃ ṭāp) śūkaśimbī . ityamaraṭīkāyāṃ svāmī .. atyājye tri ..
ajā, strī, (na jāyate notpadyate api tu utpadyate na + jan + kartari ḍa nañ samāsaḥ . atra nañśabdaḥ śiraścālane . ādyāśaktipakṣe nañniṣedhārthaḥ, ajāmekāṃ lohitaśuklakṛṣṇāṃ namāma iti sāṅkhyatattvakaumudyāṃ .) chāgī . ityamaraḥ .. māyā . ādyā śaktiḥ . iti purāṇaṃ .. (ajāmekāṃ lohitakṛṣṇaśuklāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpām ajo hyeko juṣamāṇo'nuśete jahātyenāṃ bhuktabhogyāmajo'nyaḥ -- iti śvetāśvataropaniṣad ..) oṣadhibhedaḥ . (yathā suśrute --
ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā .)
ajāgaraḥ, puṃ, (na jāgarayati sevanena lokān nidrāpayati yaḥ, jāgṭa + ṇic jāgro'viciṇa noṅitsu iti guṇaḥ tataḥ pacādyac nañsamāsaḥ .) bhṛṅgarājavṛkṣaḥ . iti śabdaratnāvalī .. jāgaraṇarahite tri ..
ajājī, strī, (ajena vīyate atyutkaṭagandhatayā tyajyate'sau aj + iñ ajādibhyaśca iti karmaṇi iñ . ajena ājiḥ tṛtīyā tat . striyāṃ vāṅīp) śvetajaurakaḥ . kṛṣṇajīrakaḥ . kākodumbarikā . iti rājanirghaṇṭaḥ ..
ajājīvaḥ, puṃ, (ajena ajavyavasāyena ājīvati samyak prāṇān dhārayati yaḥ, ā + jīva + pacādyac ajena ājīvaḥ tṛtīyātatpuruṣaḥ) jāvālaḥ . chāgopajīvī . ityamaraḥ ..
ajātaḥ, tri, (jan + kartari ktaḥ na jātaḥ nañsamāsaḥ .) ajanmaviśiṣṭaḥ . anutpannaḥ . yathā . ajātapakṣā iva mātaraṃ khagāḥ . iti śrībhāgavataṃ .. (yathā dāyabhāge --
ye jātā ye'pyajātā vā ye ca garbhe vyavasthitāḥ .
vṛttiṃte'pi hi kāṅkṣanti vṛttilopovigarhitaḥ ..)
ajātaśatruḥ, puṃ, (ajātaḥ sarvapriyatvāt anutpannaḥ śatruryasya saḥ) rājā yudhiṣṭhiraḥ . iti hemacandraḥ .. (yathā mahābhārate --
ajātaśatrumāsādya kuntī vacanamabravīt .) (śivaḥ . kāśīputtraḥ . śamīkaputtraḥ .) (yathā harivaṃśe,
śyāmaputtraḥ śamīkastu śamīko rājyamāvahat .
jugupsamāno bhojatvādrājasūyamavāpa saḥ .
ajātaśatruḥ śatrūṇāṃ jajñe tasya vināśanaḥ ..) (vimbisāraputtraḥ sa ca śākyamunisamakālonaḥ ..)
ajātāriḥ, puṃ, (ajātaḥ sarvapriyatvāt anutpannaḥ ariḥ śatruryasya saḥ) rājā yudhiṣṭhiraḥ . iti bhūriprayogaḥ ..
ajātaulvaliḥ, puṃ, (ajayā upajīvī taulvaliḥ muniviśeṣaḥ śākapārthivāditvāt samāsaḥ madhyapadalopaśca . tulvalasyāpatyaṃ tulvala + ata iñiti iñ) ajopajīvimuniviśeṣaḥ . iti madhyapadalopikarmadhārayasamāse supadmavyākaraṇaṃ .. tulvalasyāpatyaṃ taulvaliḥ ajopajīvī cāsau taulvaliśceti . iti taṭṭīkā ..
ajādanī, strī, (ajena tṛptyarthamadyate bhakṣyate'sau ad + karmaṇi lyuṭ striyāṃ ṅīp ajasya adanī khādyā ṣaṣṭhītatpuruṣaḥ) kṣudradurālabhā . iti rājanirghaṇṭaḥ ..
ajāneyaḥ, puṃ, (ajavat śivavṛṣavat yathāsthānamārohiṇaṃ nayati prāpayati . ā + nī + kṛtyalyuṭo bahulamiti sūtreṇa kartari yat . ajaśchāge haribrahmadhātusmarahare vṛṣe iti medinī) uttamaghoṭakaḥ . tatparyāyaḥ . hayottamaḥ 2 vātāśvajātyaḥ 3 . iti trikāṇḍaśeṣaḥ .. ajāneyaḥ 4 kulīnaḥ 5 . ityamaraḥ .. nirbhaye tri . iti trikāṇḍaśeṣaḥ ..
ajāntrī, strī, (ajasya antramiva dehabandhanamiva antraṃ tadākāramañjarī yasyāḥ sā ṣidgaurādibhyaśca iti ṅīṣ) vṛkṣaviśeṣaḥ . nīlavarṇavonā iti bhāṣā tatparyāyaḥ . nīlavuhnā 2 nīlapuṣpī 3 atilomaśā 4 nīlinī 5 chagalāntrī 6 antaḥkoṭharapuṣpī 7 . iti ratnamālā .. vastāntrī . vṛddhadārakaḥ . iti rājanirghaṇṭaḥ ..
ajāpālakaḥ, tri, (ajānāṃ pālakaḥ rakṣakaḥ ṣaṣṭhītatpuruṣaḥ) ajājīvī . chāgarakṣakaḥ . iti śabdaratnāvalī ..
ajitaṃ, tri, (na jitaṃ na parājitaṃ nañsamāsaḥ . ji + karmaṇi ktaḥ) anirjitaṃ . iti hemacandraḥ .. atiparājitaśca ..
ajitaḥ, puṃ, (na jitaḥ na kenāpi parājita aiśvaryeṇa . vedhāḥ śārṅgo'jitaḥ kṛṣṇo dṛḍhaḥ śaṅkarṣaṇo'cyuta iti sahasranāma paryāye .) viṣṇuḥ . buddhaḥ . tīrthakṛjjainaviśeṣaḥ . iti hemacandraḥ .. śivaḥ . iti tasya sahasranāmamadhye paṭhitaḥ ..
ajinaṃ, klī, (ajati dhūlyādi āvṛṇoti yat aj + kartari inan bāhulyāt ajervyadyañ pośca iti navī ādeśaḥ) (ajājinaṃ śoṇitavinduvarṣi ceti kumārasambhave) carma . brahmacāryādidhāryakṛṣṇasārāditvak . ityamaraḥ .. jinabhinne vācyaliṅgaṃ .
ajinapatrā, strī, (ajinaṃ carma patraṃ pakṣo yasyāḥ sā) carmacaṭikā . cāmacikā iti khyātā . tatparyāyaḥ . jatukā 2 . ityamaraḥ .. jatūkā 3 . iti taṭṭīkā .
ajīnapatrī, strī, (ajīnaṃ carma patraṃ yasyāḥ sā gaurāditvāt ṅīṣ) jatukā . iti rājanirghaṇṭaḥ ..
ajinayoniḥ, puṃ, (ajinānāṃ carmaṇāṃ yoniḥ ākaraḥ ṣaṣṭhītatpuruṣaḥ . yoniḥ strīpuṃsayoścasyādākare smaramandire iti medinī) hariṇaḥ . ityabharaḥ ..
ajiraṃ, klī, (ajati gṛhānniḥsarati yatra aja + adhikaraṇe kirac . uṭhāna iti bhāṣā . ajati gacchati yaḥ iti vāyuḥ . ajati gacchati kṣaṇabhaṅgaramiti yāvat iti śarīraṃ . ajanti indriyāṇi gacchantyatra iti vyutpattyā viṣayaḥ .) catvaraṃ . (yathā viṣṇupurāṇe --
punaśca bharatasyābhūdāśramasyoṭajājire .) vāyuḥ . śarīraṃ . maṇḍūkaḥ . viṣayaḥ . iti medinī ..
ajihmaṃ, tri, (jihi vakratāyāṃ jihi + mak na jihmaṃ nañsamāsaḥ) avakraṃ . saralaṃ .. ityamaraḥ .. bheke puṃ . iti śabdaratnāvalī .. (yathā manuḥ --
ajihmāmaśaṭhāṃ śuddhāṃ jīvet brāhmaṇajīvikāṃ .)
ajihmagaḥ, puṃ, (ajihmaṃ saralaṃ gacchati yaḥ ajihma + gam + ḍaḥ upapadasamāsaḥ) bāṇaḥ . ityamaraḥ .. avakrage vācyaliṅgaḥ .. (yathā rāmāyaṇe --
te tasya kāyaṃ nirbhidya raktapuṅkhā ajihmagāḥ .
niṣpeturlohitādigdhā raktā iva mahoragāḥ ..
na hyabiddhaṃ tayorgātre babhūvāṃgulamantaraṃ .
nānirbhinnaṃ na cādhvastamapi sūkṣmamajihmagaiḥ ..)
ajihvaḥ, puṃ, (nāsti jihvā yasya saḥ) bhekaḥ . iti trikāṇḍaśeṣaḥ .. jihvārahite tri ..
[Page 1,019c]
ajīrṇaṃ, klī, (jṝ + ktaḥ, na jīrṇaṃ nañsamāsaḥ) apākaḥ . tatparyāyaḥ . vāyugaṇḍaḥ 2 antarvamiḥ 3 palatāśayaḥ 4 . iti trikāṇḍaśeṣaḥ .. athājīrṇasya viprakṛṣṭaṃ nidānamāha . atyambupānādviṣamāśanācca sandhāraṇāt svapnaviparyayācca . kāle'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya .. sandhāraṇāt kṣudvātamūtrapurīṣādīnāṃ . svapnaviparyayāt divāśayanādrātrau jāgaraṇāt . laghu cāpītyapiśabdāt snigdhoṣṇādiguṇayuktamapi .. * .. anyacca .
īrṣābhayakrodhapariplutena lubdhena rugdainyanipīḍitena .
pradveṣayuktena ca sevyamānamannaṃ na samyak paripākameti .. pariplutena vyāptena . uktakāraṇebhyo'timātrabhojanaṃ viśeṣādajīrṇasya kāraṇamajīrṇañca bahuvyādhīnāṃ kāraṇamityāha .
anātmavantaḥ paśuvadbhuñjate ye'pramāṇataḥ .
rogānīkasya te mūlamajīrṇaṃ prāpnuvanti hi .. anātmavantaḥ abuddhimantaḥ . rogānīkasya visūcyādeḥ . mūlaṃ kāraṇaṃ .. * .. anyacca .
prāyeṇāhāravaiṣanyādajīrṇaṃ jāyate nṛṇāṃ .
tanmūlo rogasaṃghātastadvināśādvinaśyati .. tadvināśādvinaśyati ajīrṇavināśāt vinaśyati rogasaṃghāta ityarthaḥ . yadvā tat ajīrṇaṃ āśāt bhakṣaṇāt vinā bhakṣaṇābhāve vinaśyati nivartate ityarthaḥ .. * .. ajīrṇasya sāmānyasya lakṣaṇamāha .
glānirgauravamāṭopo bhramo mārutamūḍhatā .
vibandho'tipravṛttirvā sāmānyājīrṇalakṣaṇaṃ .. mārutamūḍhatā vāyoravarodhaḥ . vibandhaḥ malāpravṛttiḥ .. * .. sannikṛṣṭakāraṇaiḥ sahitānajīrṇasya bhedānāha .
āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ . tribhirityekaśo na tu militaiḥ .
ajīrṇaṃ kecidicchanti caturthaṃ rasuśeṣataḥ .. kecit suśrutādayaḥ .. rasaśeṣataḥ bhuktasya pakvasya sārabhūto yo dravaḥ sa rasaḥ so'pi pacyate . bhuktasya pakvasya sārabhūto yo dravaḥ sa cāpakvaḥ sa rasaśeṣaḥ tasmāt caturthamajīrṇaṃ natvāmājīrṇaṃ .. * .. nanvāmājīrṇādrasaśeṣasya ko bheda ucyate . āmaṃ madhuratāgatamapakvaṃ annameva . rasaśeṣastu bhuktasya pakvasya sārabhūto yo dravaḥ sa cāpakva iti bhedaḥ . ajīrṇaṃ pañcamaṃ kecit nirdoṣaṃ dinapāki ca . nirdoṣaṃ gauravabhramaśūlādidoṣājanakaṃ . dinapāki ca āhāro'horātreṇa pākaṃ yātīti svabhāvaḥ . yattu mātrākālasātmyādidoṣāddināntare pākaṃ yāti taddinapāki . ataeva yāmamadhye na bhoktavyamiti vacanaṃ -- vadanti ṣaṣṭhaṃ cājorṇaṃ prākṛtaṃ prativāsaraṃ . prākṛtaṃ avikārakaṃ . prativāsaraṃ pratidinabhāvi . bhuktaṃ yāvannajīrṇaṃ tāvadajīrṇamityucyate . etadabhidhānasya prayojanaṃ pākārthaṃ vāmapārśvaśayanapriyaśabdādisevanādikaṃ . na cātrāhārasya niṣedhaḥ . prātarāśe tvajīrṇe tu sāyamāśo na duṣyatīti vacanena sāyamāśasyāvaśyaṃ kartavyatvāt .. * .. āmājīrṇasya lakṣaṇamāha --
tatrāme gurutotkleśaḥ śotho gaṇḍākṣikūṭagaḥ ḥ udgāraśca yathābhuktamavidagdhaḥ pravartate .. gurutā udarāṅgayoḥ . utkleśaḥ upasthitaṃ vamanamiva . akṣikūṭo'kṣipuṭakaḥ . avidagdhaḥ anamlo nirgandhaśca .. * .. vidagdhājīrṇasya lakṣaṇamāha --
vidagdhe bhramatṛṇmūrchāpittācca vividhā rujaḥ .
udgāraśca sadhūmāmlaḥ svedo dāhaśca jāyate .. vividhā rujaḥ auṣacoṣadāhādayaḥ .. * .. viṣṭabdhājīrṇasya lakṣaṇamāha --
viṣṭabdhe śūlamādhmānaṃ vividhā vātavedanāḥ .
malavātāpravṛttiśca stambho moho'ṅgapīḍanaṃ .. vātavedanāḥ todabhedādayaḥ .. stambho gātrāṇāṃ . moho mūrchā .. * .. rasaśeṣājīrṇasya lakṣaṇamāha,
rasaśeṣe'nnavidveṣo hṛdayāśuddhigaurave .. * .. etasya upadravānāha --
mūrchā pralāpo vamathuḥ prasekaḥ sādanaṃ bhramaḥ .
upadravā bhavantyete mṛtiśca rasaśeṣataḥ .. * .. atiśayitebhyaḥ āmādyajīrṇebhyo visūcyādirogānāha --
āmaṃ vidagdhaṃ viṣṭabdhamityajīrṇaṃ yadīritaṃ .
visūcyalasakau tasmādbhaveccāpi vilambikā .. nātra yathāsaṅkhyaṃ tadā viṣṭabdhādvilambikā bhavitu marhati . sā ca kaphavātābhyāṃ bhavatītyekaikato'jīrṇādvisūcyāditrayotpattiḥ .. * .. visūcyādiniruktimāha --
sūcībhiriva gātrāṇi tadutsantiṣṭhate'nilaḥ .
yatrājīrṇena sā vaidyairvisūcīti nigadyate .. * .. visūcyā nidānamāha --
na tāṃ parimitāhārā labhante viditāgamāḥ .
mūḍhāstāmajitātmāno labhante'śanalolupāḥ .. viditāgamāḥ jñātāyūrvedāḥ .. * .. visūcyā lakṣaṇamāha --
mūrchātisārovamathūḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ .
vaivarṇyakampau hṛdaye rūjaśca bhavanti tasyāṃ śirasaśca bhedaḥ .. udveṣṭanaṃ hastapādayoḥ . śiraso bhedaḥ śiraḥśūlaṃ .. visūcyā upadravānāha --
nidrānāśo'ratiḥ kampo mūtrāghāto visaṃjñatā .
amī upadravā ghorā visūcyāḥ pañca dāruṇāḥ .. amī upadravā ghorā amī nidrānāśādayaḥ upadravāḥ sarveṣāmeva rogāṇāṃ ghorā bhayaṅkarāḥ . visūcyāḥ pañca dāruṇā visūcyāstu pañcāpi yadi syustadā dāruṇāḥ prāṇabhayaṅkarāḥ .. * .. alasakalakṣaṇamāha --
kukṣirānahyate'tyarthaṃ pratāmyet parikūjati .
nirūddho mārūtaścaiva kukṣāvupari dhāvati ..
vātavarco nirodhaśca yasyātyarthaṃ bhavedapi .
tasyālasakamācaṣṭe tṛṣṇodgārau ca yasya tu .. ānahyate ādhmāyate . pratāmyet glāyati . parikūjati ārtanādaṃ karoti . kukṣau ajīrṇena nirūddho mārutaḥ upari dhāvati hṛdayakaṇṭhādikaṃ gacchatītyarthaḥ . kāśyapastvāha --
nādho yāti na cāpyurdhvamāhāro na ca pacyate .
koṣṭhe sthito'lasībhūtastato'sāvalasaḥ smṛtaḥ .. visūcyalasayorariṣṭamāha --
yaḥ śyāvadantauṣṭhanakho'lpasaṃjñaḥ chardyardito'bhyantarayātanetraḥ .
kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so'punarāgamāya .. sarvavimuktasandhiḥ sarve vimuktāḥ śithilībhūtāḥ sandhayo yasya saḥ .. * .. vilambikāyā lakṣaṇa māha --
duṣṭañca bhuktaṃ kaphamārūtābhyāṃ pravartate nordhvamadhaśca yatra .
vilambikāṃ tāṃ bhṛśaduścikitsāmācakṣate śāstravidaḥ purāṇāḥ .. bhṛśaduścikitsāṃ pratyākhyāyopacaraṇīyam . iyamasāghyaibeti jejjaṭaḥ .. * .. jīrṇasyāhārasya lakṣaṇamāha --
udgāraśuddhirutsāho vegotsargo yathocitaṃ .
laghutā kṣutpipāse ca jīrṇāhārasya lakṣaṇaṃ .. * .. atha cikitsā -- harītakī tathā śuṇṭhī bhakṣyamāṇā guḍena vā . saindhavena yutā vā syāt sātatyenāgnidīpanī .. guḍena śuṇṭhīmathavopakulyāṃ pathyāṃ tṛtīyāmatha dāḍimaṃ vā . āmeṣvajīrṇeṣu gudāmayeṣu varco vivandheṣu ca nityamadyāt .. vyoṣaṃ dantī trivṛccitraṃ kṛṣṇāmūlaṃ vicūrṇitaṃ . taccūrṇaṃ guḍasaṃmiśraṃ bhakṣayet prātarutthitaḥ .. etadguḍāṣṭakaṃ nāma valavarṇāgnivardhanaṃ . śothodāvartaśūlaghnaṃ plīhapāṇḍvāmayāpahaṃ .. sarvacūrṇasamo guḍo deyaḥ . kecittu dviguṇaṃ guḍaṃ dattvā guṭikāṃ kurvanti . recako'yaṃ yogaḥ . guḍāṣṭakam .. * .. dahanājamodasaindhavanāgaramaricāni cāmlatakreṇa . saptāhādagnikaraṃ pāṇḍvarśonāśanaṃ paramaṃ .. auṣadhamityadhyāhāryaṃ -- tatrāme vamanaṃ kāryaṃ vidagdhe laṅghanaṃ hitaṃ . viṣṭabdhe svedanaṃ śastaṃ rasaśeṣe śayīta ca .. vacā lavaṇatoyena bāntirāme praśasyate .. kaṇāsindhavacākalkaṃ pītvā vā śiśira mbhasā .. jalamatra sarāvamātraṃ . vacā karṣārdhamitā . saindhavaṃ karṣārdhamitaṃ . dvayoścūrṇayutena jalena pītena .
kaṇādikalkaṃ vā pītvā vāntirāme praśasyate ityanenānvayaḥ .. * ..
dhānyanāgarasiddhaṃ vā toyaṃ dadyādvicakṣaṇaḥ .
āmājīrṇapraśamanaṃ śūlaghnaṃ vastiśodhanaṃ ..
bhaved yadi prātarajīrṇaśaṅkā tadābhayāṃ nāgarasaindhavābhyāṃ .
vicūrṇitāṃ śītajalena bhuktvā bhuktvāmaśaṅko mitamannakāle ..
vidahyate yasya tu bhuktamātraṃ daṃdahyate hṛcca galaśca yasya .
drākṣāṃ sitāmākṣikasamprayuktāṃ liḍhvābhayāṃ cātisukhaṃ labheta ..
trikaṭukamajamodā saindhavaṃ jīrake dve samadharaṇadhṛtānāmaṣṭamo hiṅgubhāgaḥ .
prathamakavalabhuktaṃ sarpiṣā cūrṇametajjanayati jaṭhare'gniṃ vātarogāṃśca hanti .. ajamodātra yavānī . antaḥsaṃmārjakatvāt . jīrake dve śuklaṃ kṛṣṇañca . dharaṇamatra mānaṃ . tena samadharaṇaṃ dhṛtānāṃ tulyamānaṃ gṭahītānāṃ śuṇṭhyādīnāṃ bhāgāḥ sapta . tatrāṣṭamo bhāgo hiṅgunaḥ . hiṅgvaṣṭakam .. * .. śuddhaṃ sūtaṃ gandhakañca palamānaṃ pṛthak pṛthak . harītakī ca dvipalā nāgarastripalaḥ smṛtaḥ .. kṛṣṇā ca maricaṃ tadvat sindhūtthaṃ tripalaṃ mataṃ . catuṣpalā ca vijayā mardayennimbukadravaiḥ .. puṭāni sapta deyāni gharmamadhye punaḥ punaḥ . ajīrṇārirayaṃ proktaḥ sadyo dīpanapācanaḥ .. bhakṣayeddviguṇaṃ bhakṣyaṃ pācayedbhedayedapi . ajīrṇāriḥ .. * .. dvau kṣārau citrakaṃ pāṭhā karañjaṃ lavaṇāni ca . sūkṣmailāpatrakaṃ bhārgo kṛmighnaṃ hiṅgu pauṣkaraṃ .. śaṭī dārvo trivṛnmustaṃ vacā cendrayavāstathā . vṛkṣāmlaṃ jīrakaṃ dhātrī śreyasī copakuñcikā .. amlavetasamamlīkā yavānī devadāru ca . abhayātiviṣā śyāmā hapuṣāragvadhaṃ samaṃ .. tilamuṣkakaśigrūṇāṃ kokilākṣapalāśayoḥ . kṣārāṇi lauhakiṭṭañca taptaṃ gomūtrasecitaṃ .. sūkṣmacūrṇāni kṛtvā tu samabhāgāni kārayet . mātuluṅgarasenaitadbhāvayeddivasatrayaṃ .. dinatrayantu śuklena tathārdrakarasena ca . atyagnikārakaṃ cūrṇaṃ pradīptāgnisamaprabhaṃ .. upayuktaṃ vidhānena nāśayatyacirādgadān . ajīrṇamatha gulmāṃśca plīhānaṃ gudajāni ca .. udarāṇyantravṛddhiñca aṣṭhīlāṃ vātaśoṇitaṃ . praṇudatyulvanāndoṣānnaṣṭamagniṃ pradīpayet .. dvau kṣārau svarjikā yavakṣāraśca . lavaṇāṇipañca . vṛkṣāmlaṃ viṣāmbila iti loke . śreyasī harītakī . upakuñcikā magarailā . amlavetasābhāve cukraṃ dātavyaṃ . śyāmā sāṇḍa . muṣkakaḥ moṣa iti loke . kokilākṣaḥ koilaṣā iti loke . vṛhadagnimukhacūrṇaṃ .. * .. snuhyarkacitrakairaṇḍavaruṇaṃ sapunarṇavaṃ . tilāpāmārgakadalīpalāśaṃ tittilī tathā .. gṭahītvā jvālayedetat prasthaṃ bhasmākhilañca tat . jalāḍhake vipaktavyaṃ yāvat pādāvaśeṣitaṃ .. suprasannaṃ viniḥsrāvya lavaṇaprasthasaṃyutaṃ . pakkaṃ nirdhūmakaṭhinaṃ sūkṣmacūrṇokṛtaṃ punaḥ .. yavānījorakavyoṣasthūlajīrakahiṅgabhiḥ . pṛthagardhapalairebhiścūrnitaistat vimiśrayet .. ārdrakasya rasenāpi bhāvayecchoṣayet punaḥ . śītodakena taccūrṇaṃ pivet prātarhi mātrayā .. tasmin jīrṇe'nnamaśnīyādyuṣairjāṅgalajai rasaiḥ . īṣadamlaiḥ salavaṇaiḥ sukhoṣṇairvahnidīpanaiḥ .. etenāgnirvivardheta balamārogyameva ca . tatrānupānaṃ śastaṃ hi takraṃ vā bhojanaṃ hitaṃ .. mandāgnyarśovikāreṣu vātaśleṣmāmayeṣu ca . sarvāṅgaśotharogeṣu śūlagulmodareṣu ca .. aśmaryāṃ śarkarāyāñca vinmūtrānilarogiṣu . veśvānarakṣāraḥ .. * ..
sāmudraṃ lavaṇaṃ grāhyamaṣṭakarṣamitaṃ budhaiḥ .
sauvarcalaṃ pañcakarṣaṃ viḍasaindhavadhānyakaṃ ..
pippalī pippalīmūlaṃ patrakaṃ kṛṣṇajīrakaṃ .
tālīśaṃ keśaraṃ cavyamamlavetasakaṃ tathā ..
dvikarṣamātrāṇyetāni pratyekaṃ kārayedvudhaḥ .
maricaṃ jīrakaṃ viśvamekaikaṃ karṣamātrakaṃ ..
dāḍimaṃ syāccatuḥkarṣaṃ tvagele cārdhakarṣake .
etaccūrṇīkṛtaṃ sarvaṃ lavaṇaṃ bhāskarābhidhaṃ ..
bhakṣayecchāṇamānaṃ tattakramastukakāñjikaiḥ .
vātaśleṣmabhavaṃ gulmaṃ plīhānamudaraṃ kṣayaṃ ..
arśāṃsi grahaṇīṃ kuṣṭhaṃ vivandhañca bhagandaraṃ .
śūlaṃ śothaṃ śvāsakāsāvāmadoṣañca hṛdrujaṃ ..
aśmarīṃ śarkarāñcāpi pāṇḍurogaṃ kṛmīnapi .
mandāgniṃ nīśayedetaddvīpanaṃ pācanaṃ paraṃ ..
hitāya sarvalokānāṃ bhāskareṇaitadīritaṃ .
hanyāt sarvāṇyajīrṇāni bhuktamātramasaṃśayaṃ ..
nimbu rasādikaṃ dattvā guṭikāmapyakekurvanti .. atha dāḍimasya vījānāṃ cūrṇaṃ karṣacatuṣṭayamitaṃ deyaṃ . bhāskaralavaṇacūrṇaṃ .. * .. saindhavaṃ samūlamagadhā cavyānalanāgaraṃ pathyā . kramavṛddhi magnivṛddhyai vaḍavānalanāmacūrṇaṃ syāt .. vaḍavānalacūrṇaṃ .. * .. pathyānāgarakṛrṣṇākarañjavilvāgnibhiḥ sitātulyaiḥ . vaḍavānala iba jarayati bahugurvapi bhojanaṃ cūrṇaṃ dvitīyaṃ vaḍavānalacūrṇaṃ .. * ..
elātvaṅnāgapuṣpāṇāṃ mātrottaravivardhitā .
maricaṃ pippalī śuṇṭhī catuḥpañca ṣaḍuttaraṃ ..
dravyāṇyetāni yāvanti tāvatī sitaśarkarā .
cūrṇametat prayoktavyamagnisandīpanaṃ paraṃ .. samaśarkaracūrṇaṃ .. * .. indrāsanaṃ saptapalaṃ triphalāyāḥ palatrayaṃ . palatrayaṃ tryūṣaṇasya sitāyāśca catuḥpalaṃ .. amṛtā śataputrī ca tathā kṛṣṇāparājitā . āsāṃ cūrṇaṃ samādāya palamātraṃ pṛthak pṛthak .. bhāvayedekataḥ sarvaṃ bhṛṅgarājarasena tu . svabhāvikamidaṃ cūrṇaṃ snigdhabhāṇḍe vinikṣipet .. vilihan madhusarpirbhyāṃ mandāgneḥ sahasā naraḥ . mucyate grahaṇīrogāt gudarogāt sajāṭharāt .. mehaṃ kuṣṭhañca vīsarpavātarogān saśoṇitān . na cātra parihāro'sti bhojanaṃ sarvakāmikaṃ .. rogānīkapraśāntyarthaṃ munibhiḥ parikīrtitaṃ . asyābhyāsāt balaṃ vīryaṃ puṣṭidṛṣṭiyaśastathā .. trisaptāhaprayogeṇa jāyate nātra saṃśayaḥ . jvālāmukhīcūrṇaṃ .. * .. atha ajīrṇe rasāḥ --
dvipalaṃ gandhakaṃ śuddhaṃ palamekantu pāradaṃ .
mṛtaṃ lohaṃ tathā tāmraṃ karṣadvayamitaṃ pṛthak ..
saṃcūrṇya sarvaṃ saṃmiśrya drāvayitvāgniyogataḥ .
samyagdrutaṃ samastaṃ tatpañcāṅguladale kṣipet ..
punaḥ saṃcūrṇya tatsarvaṃ lohapātre nidhāya ca .
jambīrasya rasaṃ tatra pūtaṃ palaśataṃ kṣipet ..
cullyāṃ niveśya tadyatnāt mṛdunā vahninā pacet .
rase tasmin ghanībhūte tatsaṃśoṣya vicūrṇayet ..
pañcakolakaṣāyasya cukreṇa sahitasya ca .
bhāvanāstatra dātavyāḥ pañcāśatsaṃkhyayā śanaiḥ ..
bhṛṣṭaṭaṅkanacūrṇena tulyena saha melayet .
maricenāpi tulyena tadardhena viḍena ca ..
bhāvayet saptakṛtvastaccaṇakāmlajalena ca .
tataḥ saṃśoṣya saṃpiṣya kūpīmadhye nidhāpayet ..
rasaḥ kravyādanāmāyaṃ bhairavānandayoginā .
uktaḥ siṃhalarājāya bahumāṃsāśine purā ..
bhakṣayedbhojanasyānte māṣadvayamitaṃ rasaṃ .
bhakṣayitvā rasaṃ paścāt pivettakraṃ sasaindhavaṃ ..
atīvaguru yadbhuktamatimātramathāpi vā .
tatsarvaṃ jīryati kṣipraṃ rasasyaitasya bhakṣaṇāt ..
śūlaṃ gulmañca viṣṭambhaṃ plīhānamudaraṃ tathā .
rasaḥ kravyādanāmāyaṃ vinihanti na saṃśayaḥ kravyādo raso'jīrṇe .. * .. rasendracintāmaṇau rasaratnapradīpe rasapradīpe ca ..
kṣāratrayaṃ sūtagandhau pañcakolamidaṃ śubhaṃ .
sarbaistulyā jayā bhṛṣṭā tadardhā śigrujā jaṭā ..
etat sarvaṃ jayāśigruvahnimārkavajairdravaiḥ .
bhāvayetridinaṃ gharme tato laghupuṭe kṣipet ..
saptadhārdradravairghṛṣṭo raso jvālānalo bhavet .
niṣko'sya madhunā līḍho'nupānaṃ guḍanāgaraṃ ..
hantyajīrṇamatīsāraṃ grahaṇīmagnimārdavaṃ .
śleṣmahṛllāsavamanamālasyamarūciṃ javāt .. pañcakolaṃ -- pippalī pippalībhūlaṃ cavyacitrakanāgaraṃ . jayātra vijayā . mārkavo bhṛṅgarājaḥ . laghupuṭe gajapuṭe . ārdramārdrakaṃ . niṣkaḥ ṭaṅkaḥ . jvālānalo raso'jīrṇe .. * .. rasapradīpe --
ṭaṅkaṇaṃ rasagandhau ca samaṃ bhāgatrayaṃ viṣāt .
kapardaḥ svarjikākṣārau māgadhī viśvabheṣajaṃ ..
pṛthak pṛthak karṣamātraṃ vasubhāgamihoṣaṇaṃ .
jambīrāmlairdinaṃ ghṛṣṭaṃ bhavedagnikumārakaḥ ..
visūcīśūlavātādivahnimāndyapraśāntaye . kṣārīyavakṣāraḥ . agnikumāroraso visūcyādyajīrṇe .. * .. rasendracintāmaṇau -- śuddhasūtaṃ gandhakañca palamānaṃ pṛthak pṛthak . harītakī ca dvipalā nāgarastripalaḥ smṛtaḥ .. kṛṣṇā ca maricaṃ tadvat sindhūtthaṃ tripalaṃ mataṃ . catuṣpalā ca vijayā mardayennimbukadravaiḥ .. puṭāni sapta deyāni gharmamadhye punaḥ punaḥ . ajīrṇārirayaṃ proktaḥ sadyo dīpanapācanaḥ .. bhajñayeddviguṇaṃ bhakṣyaṃ pācapedrecayedapi . ajīrṇāriḥ .. * .. pāradāmṛtalavaṅgagandhakaṃ bhāgayugmamaricena miśritaṃ . tatra jātiphalamardhabhāgikaṃ tittiḍīphalarasena marditaṃ .. vahnimāndyadaśavanāktraśano rāmavāṇa iti viśruto rasaḥ . saṅgraha grahaṇi kumbhakarṇakamāmavātakharadūṣaṇaṃ jayet .. dīyate tu caṇakānumānataḥ sadya eva jaṭharāgnidīpanaḥ . rocakaḥ kaphakulāntakārakaḥ śvāsakāsavamijantunāśanaḥ .. pārābhāga 1 viṣabhāga 1 lavaṅgabhāga 1 gandhakabhāga 1 maricabhāga 8 jāyaphalabhāga 2 . rāmavāṇaraso'jīrṇe .. * .. rasendracintāmaṇau -- palaṃ ciñcākṣāraḥ palaparimitaṃ pañcalavaṇaṃ dvayaṃ samyakpiṣṭaṃ bhavati laghu nimbuphalarasaiḥ . tatastaptaṃ tasmin palaparimitaṃ śaṅkhaśakalaṃ kṣipedvārān sapta dravati tadanenaiva vidhinā .. palapramāṇa kaṭukatrayañca palārdhamānena ca hiṅgubhāgaḥ . viṣaṃ paladvādaśabhāgayuktaṃ tāvānraso gandhaka eṣa coktaḥ --
badarāsthipramāṇena vaṭīmetasya kārayet .
bhakṣayet sarvadā sā syāt sarvājīrṇapraśāntaye ..
sarvodareṣu śūleṣu visūcyāṃ vividheṣu ca .
agnimāndyeṣu gulmeṣu sadā śaṅkhavaṭī hitā .. śaṅkhavaṭī ajīrṇe .. * .. rasapradīpe --
snugarkaciñcāpāmārgarambhātilapalāśajān .
lavaṇān bhiṣagādadyāt pratyekaṃ palamātrayā ..
lavaṇāni pṛthak pañca grāhyāṇi palamātrayā .
svarjikā ca yavakṣāraṣṭaṅkaṇaṃ tritayaṃ palaṃ ..
sarvaṃ trayodaśapalaṃ sūkṣmacūrṇaṃ vidhāya tu .
nimbūphalarase prasthasaṃmite tat parikṣipet ..
tatra śaṅkhasya śakalaṃ palaṃ vahnau pratāpya tu .
vārānnirvāpayet sapta sarvaṃ dravati tadyathā ..
nāgaraṃ tripalaṃ grāhyaṃ maricañca paladvayaṃ .
pippalī palamānā syāt palārdhaṃ bhṛṣṭahiṅgunaḥ ..
granthikaṃ citrakaṃ cāpi yavānī jīrakaṃ tathā .
jātīphalaṃ lavaṅgañca pṛthak karṣadvayonmitaṃ ..
rasogandho viṣañcāpi ṭaṅkaṇañca manaḥśilā ..
etāni karṣamātrāṇi sarvaṃ saṃcūrṇya miśrayet .
śarāvārdhena cukreṇa saṃnīya vaṭikāñcaret ..
māṣapramāṇāṃ sā vaidyairvṛhacchaṅkhavaṭī smṛtā ..
sarbājīrṇapraśamanī sarvaśūlanivāriṇī .
visūcyalasakādīnāṃ sadyo bhavati nāśinī .. vṛhacchaṅkhavaṭikā ajīrṇe .. * ..
ṭaṅkaṇakaṇāmṛtānāṃ sahiṅgulānāṃ samabhāgāḥ .
maricasya bhāgayugalaṃ nimbunīrairvaṭī kāryā ..
vaṭikāṃ kalāyasadṛśīmekāṃ dve vā samaśnīyāt .
satvaramajīrṇaśāntyai vahnervṛddhyai kaphadhvastyai .. ajīrṇakaṇṭako rasaḥ .. * ..
jalapītamapāmārgamūlaṃ hanyādvisūcikāṃ .
satailaṃ kāravellyambu vidhunoti visūcikāṃ ..
bālamūlasya niḥkvāthaḥ pippalocūrṇasaṃyutaḥ .
visūcīnāśanaḥ śreṣṭho jaṭharāgnivivardhanaḥ ..
vilvanāgaraniḥkvātho hanyācchardivisūcikāṃ .
vilvanāgarakaiḍaryakvāthastadadhiko guṇaiḥ .. kaiḍaryaṃ kaṭphalam --
vyoṣaṃ karañjasya phalaṃ haridre mūlaṃ samāvāpya ca mātuluṅgyāḥ .
chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ nayanāñjanena .. mātuluṅgī madhukarkaṭī . anubhūtamidam --
apāmārgasya patrāṇi maricāni samāni ca .
aśvasya lālayā piṣṭānyañjanād ghnanti sūcikāṃ ..
visūcyāmativṛddhāyāṃ takraṃ dadhisamaṃ jalaṃ .
nārikelāmbu peyaṃ vā prāṇatrāṇāya yojayet ..
tvakpatrarāsnāgurūśigrukuṣṭhairamlaprapiṣṭaiḥ savacāśatāhvaiḥ .
udvartanaṃ khallivisūcikāghnaṃ tailaṃ vipakvañca tadarthakāri .. tvaktailam .. * ..
kuṣṭhasaindhavayoḥ kalkaḥ cukraṃ tailaṃ tu tacchṛtaṃ .
visūcyā mardanaṃ tena khallīśūlanivāraṇam .. kuṣṭhatailam .. * .. pipāsāyāṃ tathotkleśe lavaṅgasyāmbu śasyate . jātīphalasya vā śītaṃ śṛtaṃ bhadraghanasya vā .. * .. utkleśalakṣaṇam --
utkliśyānnaṃ na nirgacchet prasekaṣṭhīvaneritaṃ .
hṛdayaṃ pīḍyate cāsya tamutkleśaṃ vinirdiśediti ..
sarūgvānaddhamudaramamlapiṣṭaiḥ pralepayet .
dārūhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ .. haimavatī śvetavacā . dārūṣaṭkam .. * ..
takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramārtiṃ jaṭhare nihanyāt .
svedo ghaṭairvā bahuvāspapūrṇairūṣṇaistathānyairapi pāṇitāpaiḥ ..
vilambikālasakayorayameva kriyākramaḥ .
ataṇvaitayorūktaṃ pṛthak neha cikitsitam ..
tadbhasmakaṃ gurūsnigdhasāndramandahimasthiraiḥ .
annapānairnayecchāntiṃ pittaghnaiśca virecanaiḥ ..
atyuddhatāgniśāntyai māhiṣadadhidugdhasarpīṃṣi .
saṃsevetayavāgūṃ samadhūcchiṣṭāṃ sasarpiṣkāṃ .
asakṛt pittaharaṇaṃ pāyasaṃ pratibhojanaṃ ..
śyāmātrivṛddhipakvañca payodadyādvirecanaṃ ..
yat kiñcit madhuraṃ medhyaṃ śleṣmalaṃ gurū bhījanaṃ .
sarvaṃ tadatyagnihitaṃ bhuktvā prasvapanaṃ divā .. sitataṇḍulaṃ sitakamalaṃ chāgīkṣīreṇa pāyasaṃ siddhaṃ . bhuktvā ghṛtena puruṣo dvādaśadivasādvubhukṣito bhavet .. * .. atha viśiṣṭadravyājīrṇe viśiṣṭapācanadravyamāha --
alaṃ panasapākāya phalaṃ kadalasambhavaṃ .
kadalasya tu pākāya budhairabhihitaṃ ghṛtaṃ ..
ghṛtasya paripākāya jambīrasya raso hitaḥ .
nārikelaphalatālavījayoḥ pācakaṃ sapadi taṇḍulaṃ viduḥ .
kṣīramāśu sahakārapācanaṃ cāramajjani harītakī hitā ..
madhūkamālūranṛpādanānāṃ parūṣakharjūrakapitthakānāṃ .
pākāya peyaṃ picumardavījaṃ ghṛte'pi takre'pi tadeva deyaṃ ..
kharjūraśṛṅgāṭakayoḥ praśastaṃ viśvauṣadhaṃ kutra ca bhadrasustaṃ .
yajñāṅgavodhidruphaleṣu śītaṃ plakṣe tathā vāryuṣitaṃ praṇītaṃ ..
taṇḍuleṣu payasaḥ payo hitaṃ dīpyakantu cipiṭe kaṇāyutaṃ .
ṣaṣṭikā dadhijalena jīryate karkaṭī ca sumaneṣu gīryate .. sumaneṣu godhūmeṣu . gīryate kathyate .
godhūbhamāṣaharimanthasatīlamudgapāko bhavet jhaṭiti mātulaputtrakeṇa .
khaṇḍañca khaṇḍayati māṣabhavaṃ tvajīrṇaṃ tailaṃ kulatthamathavā vidadhāti jīrṇaṃ .. mātulaputtrakaḥ dhattūraphalaṃ . --
kaṅguśyāmākanīvārāḥ kulatthaścāvilambitaṃ .
dadhno jalena jīryanti vaidalāḥ kāñjikena tu ..
piṣṭānnaṃ śītalaṃ vāri kṛśarān saindhavaṃ pacet .
māṣeṇḍarī nimbamūlaṃ pāyasaṃ mudgayūṣakaiḥ .. vaṭoveśavārāllavaṅgena pheṇīśamaṃ parpaṭaḥ śigruvījena yāti . kaṇāmūlato laḍḍukāpūpaśaṭṭāvipāko bhavecchaṣkulī maṇḍayośca .. veśavāraḥ vegara iti loke . tad yathā . -- sne ho niśāhiṅgulavaṅgakailādhānyākajīrārdrakanāgarāṇi . amloṣaṇaṃ saindhavapūrṇamanne yathocitaṃ saṃskṛtaye praṇītam .. iti .. śaṭṭā śaṭṭakaḥ pānakaviśeṣaḥ . maṇḍaḥ māṇḍe iti loke . -- kimatra citraṃ vahumatsyamāsa bhojī sukhī kāñjikapānataḥ syāt . ityadbhutaṃ kevalavahnipakvamāṃsena matsyaḥ paripākameti .. āmamāmraphalaṃ mīne tadvījaṃ piśite hitaṃ . kūrmamāṃsaṃ yavakṣārācchīghraṃ pākamupaiti hi .. kapotapārāvatanīlakaṇṭha kapiñjalānāṃ piśitāni bhuktvā . kāśasya mūlaṃ paripīya piṣṭaṃ sukhī bhavennā vahuśo hi dṛṣṭaṃ .. kapoto dhavalaḥ pāṇḍuḥ .
śākāni sarvāṇyapi yānti pākaṃ kṣāreṇa sadyastilanālajena .
cañcūkasiddhārthakavāstukānāṃ gāyatrisārakvathitena pākaḥ .. cañcūkaṃ cecūru iti loke . gāyatrī khadiraḥ .
palaṅkikākemukakāravellīvārtākuvaṃśāṅkuramūlakānāṃ ..
upodikālāvupaṭolakānāṃ siddhārthako megharavasya paktā .. megharavaḥ cavarāī iti loke . --
vipacyate śūraṇakaṃ guḍena tathālukaṃ taṇḍulajodakena .
piṇḍālukaṃ jīryati koradūṣāt kaserupākaḥ kila nāgareṇa ..
lavaṇastaṇḍulatoyāt sarpirjambīrakādyamlāt .
maricādapi tacchīghraṃ pākaṃ yātyeva kāñjikāttailaṃ ..
kṣīraṃ jīryati takrena tadgavyaṃ koṣṇamaṇḍakāt .
māhiṣaṃ māṇimanthena śaṅkhacūrṇena taddadhi .. maṇḍakaḥ māṇḍe iti loke --
rasālā jīryati vyoṣāt khaṇḍaṃ nāgarabhakṣaṇāt sitā nāgaramustena tathekṣuścārdrakārasāt .
ñarāmirāgairikacabdanābhyāmabhyeti śīghraṃ munibhiḥ praṇītaṃ .
uṣṇena śītaṃ śiśireṇa coṣṇaṃ jīrṇo bhavet kṣāragaṇastathāmlaiḥ .. irā madirā .
taptaṃ taptaṃ hema vā tāramagnau toye kṣiptaṃ saptakṛtvastadambhaḥ .
pītvājīrṇaṃ toyajātaṃ nihanyāttatra kṣaudraṃ bhadrayuktaṃ viśeṣāt .. tatra toyājīrṇe . iti jaṭharāgnivikārājīrṇavisūcikālasavilambikācikitsā . iti bhāvaprakāśaḥ ..
ajīvaḥ, tri, (nāsti jīvaḥ ātmā yasya sa bahuvrīhiḥ) mṛtaḥ . avasannaḥ . iti trikāṇḍaśeṣaḥ ..
ajīvaniḥ, strī, (nañ + jīva + ākrośenañyani riti sūtreṇa aniḥ) jīvanābhāvaḥ . akaraṇiḥ . śāpaḥ . yathā . tasyājananirevāstu . ityamaraṭīkāyāṃ bharataḥ .. ajīvanistava bhūyāt . iti sugdhavodhaṃ ..
ajugupsitaḥ, tri, (gup + san + kta na jugupsita nañ samāsaḥ) aninditaḥ . yathā --
upaveśya tu tān viprānāsaneṣvajugupsitān .
gandhamālyaiḥ surabhibhirarcayeddevapūrvakaṃ .. iti mānave 3 adhyāye 209 ślokaḥ ..
ajeyaḥ, tri, (na jeyaḥ nañ samāsaḥ) iti nañ pūrvakajidhātoḥ karmaṇi yatpratyayaḥ . ajetavyaḥ . ajayanīyaḥ . yathā . --
ajeyastvañca saṃgrāme mamāpi hi bhaviṣyati . iti skānde kāśīkhaṇḍe 23 adhyāyaḥ .
ajyeṣṭhavṛttiḥ, puṃ, (jyeṣṭhasya vṛttiḥ ācaraṇaṃ ṣaṣṭhotatpurūṣaḥ nāsti jyeṣṭhavṛttiḥ jyeṣṭhācaraṇaṃ yasya saḥbahuvrīhiḥ) jyeṣṭhavṛttirahitaḥ . bhrātṛṣu pitṛvadvartanābhāvavān . yathā --
yojyeṣṭyo jyeṣṭhavṛttiḥ syānmāteva sa piteva saḥ .
ajyeṣṭhavṛrtiryastu syāt sa sampūjyastu bandhuvat .. iti mānave 9 adhyāye 110 ślokaḥ .. yo jyeṣṭhyo'nujeṣu pitṛvaddharteta sa piteva māteva agarhaṇīyo bhavati . yaḥ punastathā na varteta sa mātulādivadarcanīyaḥ . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .
ajaikapāt, [d] puṃ, (ajasya chāgasya ekaḥ pāda iva pādo yasya saḥ bahuvrīhiḥ alopaḥ) ekādaśarudrāntargatarudraviśeṣaḥ . iti śabdamālā .. (harivaṃśe --
ajaikapādahivraghna stvaṣṭā rudrāśca bhārata .
ekādaśaite kathitā rudrāstribhubaṇeśvarāḥ ..)
ajaikapādaḥ, puṃ, (ajasya chāgasya ekaḥ pāda iva pādoyasya saḥ vikaṃlpe alopaḥ) rudraviśeṣaḥ . iti jaṭādharaḥ .. chando'nurodhādasandhirapi viṣṇupurāṇe candrakalāpaprastāve ajaekapāditi .. (yathā bhārate . --
ajaikapādahivradhno virūpākṣaḥ sureśvaraḥ .
jayanto bahurūpaśca tryambako'pyaparājitaḥ .
vaivasvataśca sāvitroharorudrā ime smṛtāḥ)
ajjukā, strī, (arjayati nāyakādarthamupārjayati yā arji + samika sa iti bāhulakādukan rasya ja) nāṭyoktau veśyā . ityamaraḥ .. (esā ajju ā hi a ena kimpi ālihantī ciṭṭhadi mṛcchakaṭike .)
ajjhaṭā, strī, (karaṭa iti vat ujjhati sarvadoṣān nāśayati yā ujjha + kartari aṭan striyāṃ ṭāp pṛṣodarāditvāt ukārasya aḥ . yadvā, adavyayamāścarye at āścaryakārī jhaṭaḥ saṅghāto'syāḥ . atti kvip jhaṭati jhaṭasaṃ ghāte ac . ṭāp . accāsau jhaṭā ca vā ..
(amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram .
cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam .. iti suśrute .) bhūmyāmalakī . ityamaraḥ ..
ajjhalaṃ, klī, uñjhati astraṃ vārayati yā ujjha + kartari alac pṛṣodarāditvāt ukārasya akāraḥ) phalakaṃ . ḍhāla iti khyātaṃ . iti hemacandraḥ .. (puṃ, aṅgāraḥ, kokilaḥ .)
ajñaḥ, tri, (jñā + kartari kaḥ najñaḥ nañsamāsaḥ .) jaḍaḥ . mūrkhaḥ . ityamaraḥ . (yaduktaṃ --
ajño bhavati vai vālaḥ pitā bhavati mantradaḥ .
ajñaṃ hi vālamityāhuḥ pivetyeva tu mantradaṃ .. yathā cājñe'phalaṃ dānaṃ tathā vipro'nṛco'phalaḥ . idaṃ śaraṇamajñānāṃ .
ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇovarāḥ .
dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ ..)
ajñānaṃ, klī, (jñā + bhāve lyuṭ najñānaṃ nañsamāsaḥ) viruddhajñānaṃ . tatparyāyaḥ . avidyā 2 ahammatiḥ 3 . ityamaraḥ .. sṛṣṭikāle vrahmā prathamaṃ pañcaprakāramajñāṃnaṃ sasarja . yathā . tamaḥ 1 mohaḥ 2 mahāmohaḥ 3 tāmisraṃ 4 andhatāmisraṃ 5 . iti śrībhāgavataṃ .. vedāntamate sadasadbhyāmanirva canīyaṃ triguṇātmakaṃ bhāvarūpaṃ jñānavirodhi yatkiñcit . jñānarahite tri .. (yathā manuḥ -- ajñānāt vāruṇīṃ pītvā saṃskāreṇaiva śuddhati . ajñānātprāśya viṇmūtraṃ . ajñānāt vālabhāvācca sākṣyaṃ vitathamucyate ..)
añcatiḥ, puṃ, (añcati gacchati yaḥ añca + kartari ati) vāyuḥ . iti trikāṇḍaśeṣaḥ ..
añcalaḥ, puṃ, (añcati prāntabhāgaṃ gacchati añca + alac) vastraprāntabhāgaḥ . āṃcala iti bhāṣā . iti halāyudhaḥ .. (yathā sāhityadarpaṇe . --
ūruḥ kuraṅgakadṛśaścañcalacenāñcalobhāti ..
añcitaḥ, tri, (añca + karmaṇi ktaḥ nāñcoḥ pūjāyāmiti nalopābhāvaḥ) pūjitaḥ . ityamaraḥ .. (yathā raghuvaṃśe . -- ubhāvalañcakraturañcitābhyāṃ tapovanāvṛttipathaṃ gatābhyāṃ ..)
añcitabhrūḥ, strī, (añcite utkṛṣṭe bhruvau yasyāḥ sā bahuvrīhiḥ) sundarabhrūyuktanārī . iti strīparyāye rājanirghaṇṭaḥ ..
añjanaṃ, klī, (anja + bhāve lyuṭ, kajjale tu gamyamāne karaṇe lyuṭ) mrakṣaṇaṃ . gamanaṃ . vyaktīkaraṇaṃ . ityanaṭ pratyayāntānjadhātvarthaṃḥ . kajjalaṃ . tattu ṣaḍvidhaṃ . yathā -- sauvīraṃ jāmbalaṃ tutthaṃ mayūraśrīkaraṃ tathā . darvikā nīlameghaśca añjanāni bhavanti ṣaṭ .. tallakṣaṇāni yathā --
sravadrūpantu sauvīraṃ jāmbalaṃ prastaraṃ tathā .
mayūraśrīkaraṃ ratnaṃ meghanīlantu taijasaṃ ..
ghṛṣṭvā nigāhya caitāni śilāyāṃ taijase'thavā .
pradadyāt sarvadevebhyo devībhyaścāpi putraka ..
ghṛtatailādiyogena tāmrādau dīpavahninā .
yadañjanaṃ jāyate tu darvikā parikīrtitā ..
sarvābhāve tu tāṃ dadyāt devībhyo darvikāñjanaṃ .
mahāmāyā jagaddhātrī kāmākhyā tripurā tathā .
āpnuvanti mahātoṣaṃ ṣaḍbhirebhiḥ sadāñjanaiḥ ..
vidhavā nāñjanaṃ kuryāt mahāmāyārthamuttamaṃ .
nādatte tvañjanaṃ devī vaiṣṇavī vidhavākṛtaṃ ..
na mṛtpātre yojayettu sādhako netrarañjanaṃ .
na pūjāphalamāpnoti mṛtpātravihitāñjanaiḥ ..
caturvargaprado dhūpaḥ kāmadaṃ netrarañjanaṃ .
tasmāddvayamidaṃ dadyāddevebhyo bhaktito naraḥ .. iti kālikāpurāṇe 68 adhyāyaḥ .. asya guṇaḥ . tārānairmalyakāritvaṃ . nirmalacandratulyanirākuladṛṣṭikāritvañca . iti rājavallabhaḥ .. sauvīrāñjanaṃ . rasāñjanaṃ . aktiḥ . masī . iti hebhacandraḥ .. agniḥ iti viśvaḥ .. ālaṅkārikabhāṣayā vyañjanākhyavṛttiḥ . yathā -- anekārthasya śabdasya vācakatve niyantrite . saṃyogādyairavācyārthadhīkṛdvyāpṛtirañjanaṃ .. iti kāvyaprakāśaḥ ..
añjanaḥ, puṃ, (anaktvi pratīcyāṃ diśi rakṣakatvena prakāśate yaḥ anja + kartari lyuṭ) paścimadighastī . añjayati raveṇaśubhāśubhe sūcayati anja + ṇic + lyuṭ) jyeṣṭhī . jeṭhī iti bhāṣā . iti viśvamedinyau, (divā natu prayoktavyaṃ netrayostīkṣṇamañjanaṃ . virekadurbalādṛṣṭirādityaṃ prāpya sīdati .. iti āgamaḥ) .
añjanakeśī, strī, (añjanavat keśoyasyāḥ sā bahuvrīhiḥ striyāṃ ṅīp yatsaṃyogena keśasya kṛṣṇatā bhavet) haṭṭavilāsinīnāmagandhadravyaṃ . ityamaraḥ ..
añjanā, strī, (anakti svakāntyā śobhate anja + yuc kartari) vānarīviśeṣaḥ . sā ca hanūmanmātā . iti medinī .. (rāmāyaṇe --
añjaneti parikhyātā patnī keśariṇaḥ kapeḥ .
abhiśāpakṣayājjātā punaśca divi cāriṇī ..)
añjanādhikā, strī, (añjanāt kajjalādadhikā kṛṣṇavarṇā) añjanikā . iti hemacandraḥ ..
añjanāvatī, strī, (añjanaṃ vidyate'syāḥ atikṛṣṇavarṇatvāt añjana + matup striyāṃ ṅīp) matau ca vahva coñjanājarādīnāmiti dīrghaḥ masya vaḥ) supratīkanāmadiggajabhāryā . ityamaraḥ ..
añjanikā, strī, (añjanam añjanavat varṇovidyate'syāḥ sā añjana + arśaādyac striyāṃ ṭāp svārthe kaḥ .) jyeṣṭhīviśeṣaḥ āṃjanāi iti . āñjinā iti ca bhāṣā tatparyāyaḥ . añjanādhikā 2 hālinī 3 halāhalaḥ 4 . iti hemacandraḥ .. kṣudramūṣikā . iti jaṭādharaḥ ..
añjanī, strī, (anakti candanakumkumādibhiḥ śobhate anja + kartari lyuṭ striyāṃ ṅīp) lepyanārī . candanādilepanayogyā . iti viśvamedinyau .. kaṭukāvṛkṣaḥ . kālāñjanīvṛkṣaḥ . iti rājanirghaṇṭaḥ .
añjaliḥ, puṃ, (anja + ali śravaṇāñjalipuṭapeyamiti beṇīsaṃhāranāṭake) hastasampruṭaḥ . āṃjlā iti bhāṣā . kuḍavaparimāṇaṃ . iti medinī .. (yathā rāmāyaṇe . na prabhātaṃ tvayecchāmi niśe nakṣatrabhūṣite . kriyatāṃ me dayā bhadre mayā'yaṃracito'ñjaliḥ) ..
añjalikā, strī, (añjali + svārthe ka) vālamūṣikā . iti jaṭādharaḥ .. añjanikā . iti ca pāṭhaḥ ..
añjalikārikā, strī, (añjaleḥ kārikā) lajjālulatā . iti rājanirghaṇṭaḥ .. puttalikā . iti hemacandraḥ ..
añjasaḥ, tri, (añja + asac) avakraḥ . ṛjuḥ .. iti hemacandraḥ .
añjasā vya (añjaṃ gatiṃ vilambambā syati nāśayati añja + so + kartari kā) drutaṃ, śīghraṃ, yathārthaṃ, prakṛtaṃ, ityamaraḥ . (yathāmanuḥ --
āsamāpteḥ śarīrasya yastu śuśrūṣate guruṃ .
sa gacchatyañjasā vipro brahmaṇaḥ sadma śāśvataṃ ..)
añjiḥ, puṃ, (anja + in . tilakādicihnam) preṣaṇikaḥ . prerakaḥ . ityuṇādikoṣaḥ ..
añjiṣṭhaḥ, puṃ, (anakti svatejobhirjagat prakāśayati añja + iṣṭha .) sūryaḥ . ityuṇādikoṣaḥ ..
añjīraṃ, klī, (añja + bhāve iñ striyāṃ vā ṅīp añjīm agnikāritvādi guṇaṃ rāti dadāti añjī āto'nupasarge iti kartari kaḥ . athavā añja + īram) svanāmakhyātaphalavṛkṣabiśeṣaḥ . āṃjira + iti peyārā iti ca bhāṣā . tatparyāyaḥ . mañjulaṃ 2 kākodumbarikāphalaṃ 3 . asya guṇāḥ . śītalatvaṃ . svādutvaṃ . gurūtvaṃ . vāyupittaraktakṛmiśūlahṛtpīḍākaphamukhavairasyanāśitvaṃ . agnikāritvañca . laghvañjīraṃ tasmādalpaguṇaṃ . iti rājavallabharājanirghaṇṭau ..
aṭanaṃ, klī, (aṭ + bhāve lyuṭ) bhramaṇaṃ . (yathā sarvajñatvamadhīśvaratvamagamat tvāṃ māñca bhikṣāṭanaṃ . iti ghaṇṭākarṇaḥ ..)
aṭaniḥ, strī, (aṭati tathā gacchati yatra aṭ + adhikaraṇe ani) dhanuragrabhāgaḥ . dhanukera hul iti bhāṣā . ityuṇādikoṣaḥ ..
aṭanī, strī, (aṭani + striyāmbā ṅīp) aṭaniḥ . dhanuṣkoṭiḥ . ityamaraḥ .. (yathā uttaracarite . dhvanadagurūguṇāṭaṇīkṛtakarālakolāhalaṃ) ..
aṭaruṣaḥ, puṃ, patatyanena vāsakavṛkṣaḥ . ityamaraḥ ..
aṭarūṣaḥ, puṃ, (aṭati mṛtyugrāse patatyanena aṭa + ghañarthe kaḥ . aṭaṃ kāsākhyarogaṃ roṣati nāśayati ruṣ + kartari kaḥ . athavā rūṣ + kartari kaḥ aṭasya rūṣo vā ṣaṣṭhītatpuruṣaḥ . vāsakaḥ kāsanāśaka iti vaidyake) vāsakavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
aṭaviḥ, strī, (aṭati vārdhvakye gacchati yatra aṭ + adhikaraṇe avi pañcāśati vanaṃ brajediti .) vanaṃ . iti rāyamukuṭaḥ ..
aṭavī, strī, (aṭavi + striyāṃ ṅīp) vanaṃ . ityamaraḥ . (yathā rāmāyaṇe . ānartāṃścaiva mārgadhvaṃ kāntārāṇyaṭavīstathā) ..
aṭā, strī, (aṭ + bhāve aṅ tataṣṭāp) paryaṭanaṃ . bhramaṇaṃ . iti ratnakoṣaḥ nīlakaṇṭhaśca ..
aṭāṭyā, strī, (paunaḥ punyena aṭanaṃ bhramaṇam aṭ + sūcisūtrimūtryaṭyartītyādinā yaṅ + bhāve a . striyāṃ ṭāp) paryaṭanaṃ . ityamaraḥ .. punaḥpunarbhramaṇaṃ . atiśayabhramaṇaṃ . iti vyākaraṇaṃ ..) aṭṭa ka taucchye . anādare . iti kavikalpadrumaḥ .. ṭadvayāntaḥ . ka aṭṭayati . ekaṭakāra uti rāmaḥ .. taucchyamalpībhāvaḥ . iti durgādāsaḥ ..
aṭṭa ṅa atikrame . vadhe . iti kavikalpadrumaḥ .. mūrdhvanyavargādyopadhaḥ . ṅa aṭiṭṭiṣate dantyavargādyopadhaḥ . ṅa atiṭṭiṣate . dantyavargatṛtīyopadhaḥ . ṅa aṭṭitiṣate khalaṃ rājā . iti durgādāsaḥ ..
aṭṭaṃ, klī, (aṭṭa + ac) śuṣkaṃ . bhaktaṃ . annaṃ . iti medinī bhūriprayogaśca ..
aṭṭaḥ, puṃ, (aṭṭate ekaṃ gṛhamatikramya yatra gṛhe gacchati aṭṭa + adhikaraṇe ghañ) kṣaumaḥ . ityamaraḥ .. harmyādigṛhaṃ . iti bharataḥ .. prākārāgrasthitaraṇagṛhaṃ . iti kauṭilyaḥ . aṭṭeti khyātagṛhaviśeṣaḥ . iti koṅkaṭaḥ .. prākāramaṇḍapasyopari śālā . iti kecit .. harmyādivātakuṭikā . iti kecit .. maṇḍapopari harmyapṛṣṭhaṃ . iti kecit .. prākāradhāraṇārtho'bhyantare kṣaumākhyo'ṭṭaḥ . iti bhaṭṭhaḥ .. atiśayaḥ . iti medinī .. haṭṭaḥ iti hemacandraḥ ..
aṭṭaṭṭa vya (vīpsāyādvirvacanam śakandhvāditvāt pararūpatvamasya aṭṭaṭṭahāsamaśivaṃ śivadūtī cakāra heti caṇḍī) atyuccaṃ . iti jaṭādharaḥ ..
aṭṭanaṃ (klī) cakraphalāstraṃ . iti trikāṇḍaśeṣaḥ ..
aṭṭahāsaḥ, puṃ, mahattaro hāsaḥ . śabdayuktahāsyaṃ . iti hemacandraḥ .. (yathā devīmāhātmye . devīnanādoccaiḥ sāṭṭhahāsaṃ muhūrmuhuḥ .. tryambakasyāṭṭahāsaḥ .. meghadūte) ..
aṭṭahāsakaḥ, puṃ, (aṭṭaṃ sātiśayaṃ hāsakaḥ atiśvetapuṣpatvāt hāsyakārīva dvitīyātat purūṣaḥ) kundapuṣpa vṛkṣaḥ . iti rājanirghaṇṭaḥ ..
aṭṭahāsī [n] puṃ, (aṭṭaṃ sadānandatvāt sātiśayaṃ hasati aṭṭa + hasa + ṇini upapada samāsaḥ) śivaḥ . iti hemacandraḥ ..
aṭṭālaḥ, puṃ, (aṭṭavat prāsādagṛhavat alati bhavati ala + ac) prākārādupraritanamunnatasthānaṃ . iti śrīdharasvāmī .. yathā . bhajyamānapurodyānaprākārāṭṭālagopuraṃ . iti śrībhāgavataṃ ..
aṭṭālakaḥ, puṃ, (aṭṭavat prāsādagṛhavat alati bhavati aṃl + ac svārthe kan) uparitanagṛhaṃ . aṭṭālikopari gṛhaṃ . tatparyāyaḥ . kṣaumaḥ 2 aṭṭaḥ 3 . iti hemacandraḥ ..
aṭṭālikā, strī, (aṭṭāla + svārthe kan striyāṃ ṭāp) rājagṛhaṃ . tatparyāyaḥ . nṛpāgāraṃ 2 harmyaṃ 3 saudhaṃ 4 dhavalāgāraṃ 5 . iti jaṭādharaḥ .. (rājataraṅginī, aṭitvāṭṭālikādibhyo deśebhyaḥ .)
aṭṭālikākāraḥ, puṃ, (aṭṭālikāṃ karoti yaḥ aṭṭālikā + kṛ + aṇ upapada samāsaḥ prāsādakārakaḥ) śūdrāgarbhe citrakāraurasajātajātiviśeṣaḥ . tasya karma gṛhanirmāṇādi . rāja iti thaikara iti ca bhāṣā .
kulaṭāyāñca śūdrāyāṃ citrakārasya vīryataḥ .
vabhūvāṭṭālikākāraḥ patito jāradoṣataḥ . iti brahmavaivartapurāṇaṃ ..
aṭyā, strī, (aṭanam aṭ + bhāve kyap striyāṃ ṭāp samasyā iti vat) paribhramaṇaṃ . paryaṭanaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. yathā --
tauryatrikaṃ vṛthāṭhyā ca kāmajo daśako gaṇaḥ . iti smṛtiḥ ..
aṭha i ṅa gatau iti kavikalpadrumaḥ .. i (karmaṇi) aṇṭhyate ṅa aṇṭhate . iti durgādāsaḥ ..
aṭha gate . iti kavikalpadrumaḥ .. aṭhati . iti durgādāsaḥ ..
aḍa ra na vyāptau (svādiṃ seṭ .) iti kavikalpadrumaḥ .. ra vaidikaḥ . na aḍnoti . iti durgādāsaḥ ..
aḍa udyame . (bhvādiṃ seṭ paraṃ .) iti kavikalpadrumaḥ .. aḍati lokaḥ sukhāya . iti durgādāsaḥ ..
aḍḍa abhiyoge . iti kavikalpadrumaḥ .. mūrdhanyavargatṛtoyopadhaḥ . (bhvādiṃ seṭ paraṃ aḍḍ + san laṭ tip) aḍiḍḍiṣati . kvipi saṃyogāntalope aḍ . abhiyogaḥ samādhānaṃ . aḍḍati pakṣaṃ vidvān . abhi samantāt yogo'bhiyoga iti govindabhaṭṭaḥ .. iti durgādāsaḥ .
aṇa rave . iti kavikalpadrumaḥ .. aṇati . ravaḥ śabdaḥ . iti durgādāsaḥ ..
aṇa ya ṅa jīvane . prāṇane . iti kavikalpadrumaḥ .. ya ṅa aṇyate jano duḥkhena jīvatītyarthaḥ . iti durgādāsaḥ ..
aṇakaḥ, tri, (aṇ + ac kutsāyāṃ kan) kutsitaḥ adhamaḥ . ityamaraḥ ..
aṇavyaṃ, klī, (aṇoḥ sukṣmaśasyasya cīnādikasya bhavana mutpattisthānamiti yāvat aṇu + yat) āṇavīnaṃ (aṇoḥ, sūkṣmaśasyasya cīnādikasya bhavanamutpatisthānamiti yāvat aṇ + ghañ tasya inaḥ ādivṛddhiśca) . aṇadhānyotpādakakṣetraṃ . iti rāyamukuṭaḥ ..
aṇiḥ, puṃ, strī (aṇati śabdāyate aṇ + in striyāṃ vā ṅīp) akṣāgrakīlakaḥ . rathacakrāgrasthita kīlaḥ . ityamaraḥ .. aśriḥ . sūcyādyagrabhāgaḥ . sīmā . iti medinī .. tasya rūpāntaraṃ . aṇī . āṇiḥ (aṇati śabdāyate aṇ + iñ, ajādibhyaśca iti iñ, āji iti vat) . ityamaraṭīkā ..
aṇimā [n] puṃ, (aṇu + bhāve imanica . aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā īśitvañca vaśitva ñca tathā kāmāvasāyitā ini sāṃkhyatattva kaumudyām) aṇorbhāvaḥ . aṇutvaṃ . sūkṣmatā . iti vyākaraṇaṃ . aṣṭavidhaiśvaryamadhye aiśvaryaviśeṣaḥ . ityamaraḥ .. yatprabhāvāt devāḥ siddhāśca sūkṣmībhūya sarvatra vicaranti kaiścidapi na lakṣyante . iti taṭṭīkā ..
(aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā .
īśitvañca vaśitvañca tathā kāmāvasāyitā .. iti āgamaḥ .)
aṇīyaḥ, [s] tri, atiśayena aṇuḥ aṇu + īyasun) atyalpaṃ . atisūkṣmaṃ . ityamaraḥ .. (yathā manuḥ --
praśāsitāraṃ sarveṣāmaṇīyāṃsamaṇorapi .
rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ paraṃ ..)
aṇu, tri, (aṇati sūkṣmatvaṃ gacchati aṇ + un . lavalesaśakalāṇavaḥ ityamaraḥ) kṣudraṃ . sūkṣmaṃ . iti medinī ..
aṇuḥ, puṃ, (aṇ + un) leśaḥ . vrīhiviśeṣaḥ . sūkṣmadhānyaṃ . cinā ityādi bhāṣā . ityamaraḥ . (yathā manuḥ . na gṛhṇīyāt śulkamaṇvapri ..)
aṇukaḥ, tri, (aṇuprakāraḥ aṇu + sthūlāditvāt prakārārthe kan . aṇuprakāre, aṇuśabdārthe cīnādidhānye) caturaḥ . nipuṇaḥ . alpaḥ . stokaḥ . iti medinī ..
aṇubhā, strī, (aṇuḥ sūkṣmā bhā dīptiryasyāḥ sā bahuvrīhiḥ) vidyut . iti trikāṇḍaśeṣaḥ ..
aṇurevatī, strī, (aṇuḥ sūkṣmā revatī nakṣatramiva .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
aṇuvrīhiḥ, puṃ, (aṇuḥ sūkṣmaḥ vrīhiḥ, karmadhārayaḥ, cīnādi .) sūkṣmadhānyaṃ . tatparyāyaḥ . prasātikā 2 . iti ratnamālā ..
aṇḍaṃ, klī, (am saṃyoge bhāve kvip amaṃ saṃyogaṃ ḍayante gacchantyanena am + ḍī + karaṇe ḍaḥ . puṃso'vayavabhede muṣke, pakṣiḍimbe . tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamapramamiti manuḥ .) pakṣyādiprādurbhāvakakoṣaḥ . aṇḍā . ḍim . iti bhāṣā . tatparyāyaḥ . peśī 2 koṣaḥ 3 . ityamaraḥ .. peśiḥ 4 kośaḥ 5 peśīkoṣaḥ 6 . iti taṭṭīkā .. ḍimbaḥ 7 . iti medinī .. matsyapakṣikūrmāṇḍānāṃ guṇāḥ --
(nātisnigdhāni vṛṣyāṇi svādupākarasāni ca .
vātaghnānyatiśukrāṇi gurūṇyaṇḍāni pakṣiṇām .. iti vaidyake ..) svādutvaṃ . kaṭupākitvaṃ . ruciśukrakāritvaṃ . vātaśleṣmanāśitvañca . iti rājavallabhaḥ .. muṣkaḥ . vīryaṃ . iti viśvaḥ .. mṛganāmiḥ . iti kecit ..
aṇḍakaḥ, puṃ, (aṇḍa + svārthe kan) aṇḍakoṣaḥ . iti hemacandraḥ ..
aṇḍakoṭarapuṣpī, strī, (aṇḍavat koṭare abhyantare puṣpaṃ yasyāḥ sā bahuvrīhiḥ, striyāṃ ṅīp .) ajāntrīvṛkṣaḥ . nīlarāsnā . nīlavuhnā iti khyātā . iti kācidratnamālā .. antaḥkoṭharapuṣpī ityapi pāṭhaḥ ..
aṇḍakośaḥ, puṃ, (aṇḍasya muṣkasya kośaḥ, ṣaṣṭhītat .) aṇḍakoṣaḥ . ityamaraṭīkā ..
aṇḍakoṣaḥ, puṃ, (aṇḍasya muṣkasya koṣaḥ, ṣaṣṭhītatpuruṣaḥ .) svanāmakhyātaśarīrāvayavaviśeṣaḥ . tatparyāyaḥ . muṣkaḥ 2 vṛṣaṇaḥ 3 . ityamaraḥ .. aṇḍaṃ 4 pelaṃ 5 aṇḍakaḥ 6 . iti hemacandraḥ .. vījapeśikā 7 . iti rājanirghaṇṭaḥ .. sīmā 8 . iti jaṭādharaḥ .. phalakoṣakaḥ 9 . iti trikāṇḍaśeṣaḥ .. phalaṃ 10 . iti rāmāyaṇaṃ .. koṣakoṣakamuṣkāṇḍavṛṣaṇā aṇḍakoṣakaḥ . sīmā ca pelasīmānau phalamityapi kutracit .. iti śabdaratnāvalī ..
aṇḍakoṣakaḥ, puṃ, (aṇḍakoṣa + svārthe kan) aṇḍakoṣaḥ . iti śabdaratnāvalī ..
aṇḍajaḥ, puṃ, (aṇḍe jāyate aṇḍa + jan + kartari, ḍa upapadasamāsaḥ) pakṣī . sarpaḥ . matsyaḥ . kṛkalāsaḥ . iti viśvamedinyau .. aṇḍajātamātre tri . ityamaraḥ ..
(aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāśca kacchapāḥ .
yāni caivaṃprakārāṇi sthalajānyaudakāni ca .. iti manuḥ .)
[Page 1,025b]
aṇḍajā, strī, (aṇḍe jāyate iti aṇḍa + jan + kartari ḍa, upapadasamāsaḥ, striyāṃ ṭāp .) mṛganāmiḥ . kastūrī . iti viśvamedinīhemacandrāḥ ..
aṇḍāluḥ, puṃ, (aṇḍaṃ vidyate asya aṇḍa + matvartheāluc) matsyaḥ . iti śabdacandrikā ..
aṇḍīraḥ, puṃ, (aṇḍa + matvarthe īran, viśiṣṭasāmarthyavān .) puruṣaḥ . śaktaḥ . iti medinī ..
aṇvī, strī, (aṇu + votoguṇavacanāditi pakṣe ṅīp) aṅguliḥ . asyāḥ pracuraprayogo vede . kṣīṇā ..
ata, i bandhane (iditvāt num bhvādiṃ seṭ paraṃ) iti kavikalpadrumaḥ .. atīti bandhe . śeṣo dīrghādirityanyaḥ . ataeva antyate īntyate . svamate tu antyate intyate . chando'nurodhādubhayatra ikāraḥ .. iti durgādāsaḥ ..
ata ī bandhane . iti kavikalpadrumaḥ ..
ata sātatyagate . iti kavikalpadrumaḥ .. sātatyagataṃ nairantaryeṇa bhramaṇaṃ prāpaṇañca . atati vāyuḥ . atati sūryo gaganaṃ prāpnotītyarthaḥ . iti durgādāsaḥ .
ataḥ, [s] vya, (etasmāt, etad + etado'śiti pañcamyarthe tas etadśabdasya aśādeśaḥ) kāraṇaṃ . apadeśaḥ . nirdeśaḥ . iti viśvaḥ ..
ataeva, vya, (etad + tas pañcamyarthe tas . etadaḥ an iti ekārasya akāraḥ .) asmādeva . etatkāraṇenaiva . anenaiva hetunā . yathā --
ataeva maheśāni ralayoḥ samatā bhavet . iti sāradātilakaṭīkāyāṃ rāghavabhaṭṭaḥ .. ataeva paṃ . iti vopadevaḥ ..
ataṭaḥ, puṃ, (taṭyate āhanyate jalena iti taṭ + ghañarthe kaḥ, taṭaṃjalaprapātasthānaṃ na vidyate asya bahuvrīhiḥ) parbatasyoccasthānaṃ . tatparyāyaḥ . prapātaḥ 2 bhṛguḥ 3 . ityamaraḥ .. (yathā śākuntale . manorathānāmataṭaprapātaḥ ..)
atarkaḥ, puṃ, (tarkyate'nena tarka + ghañarthekaḥ . tarkastarka hetuḥ sa nāsti yasya sa bahuvrīhiḥ) ahetukaḥ . śuṣkatarkaparaḥ . iti mahābhārate dānadharmaḥ ..
atalaṃ, klī, (nāsti talaṃ gādhabhāgo yasya tat bahuvrīhiḥ . atalasparśamiti vyutpattyarthaḥ .) prathamakhaṇḍapātālaṃ . bhūriprayogaḥ ..
atalasparśaḥ, tri, (nāsti talasya adhobhāgasyaṃ sparśoyasya sa bahuvrīhiḥ .) agādhaḥ . atigabhīraḥ) ityamaraḥ ..
atalaspṛk [ś] tri, (na talaṃ gādhabhāgaḥ nañsamāsaḥ, tat spṛśati yaḥ atala + spṛś + kartari kvin atalasparśakārī . karmaṇi kvin tat spṛśyate yena .) atalasparśaḥ . tatparyāyaḥ . āsthā 2 āsthāgaṃ 3 astāghaṃ 4 agādhaṃ 5 . iti hemacandraḥ ..
atasaḥ, puṃ, (atati satataṃ gacchati yaḥ at + kartari asac, striyāṃ ṅīṣ .) (atasīvṛkṣaviśeṣaḥ) vāyuḥ . ityuṇādikoṣaḥ .. ātmā . iti siddhāntakaumudyāmuṇādivṛttiḥ .. valkalanirmitavastraṃ . astraṃ . yathā -- atasaḥ kṣaumaṃ praharaṇaṃ vāyuśceti dhātuvṛttau mādhavaḥ ..
atasī, strī, (at + asac, striyāṃ ṅīp .) kṛṣṇapuṣpakṣudravṛkṣabhedaḥ . masinā iti khyātā . tatparyāyaḥ . caṇakā 2 umā 3 kṣaumī 4 rudrapatnī 5 suvarcalā 6 . iti ratnamālā .. picchilā 7 devī 8 madagandhā 9 madotkaṭā 10 kṣumā 11 haimavatī 12 sunīlā 13 nīlapuṣpikā 14 . asyā guṇāḥ . uṣṇatvaṃ . tiktatvaṃ . vātahāritvaṃ . śleṣmapittakāritvañca . asyāstailasya guṇāḥ . madhuratvaṃ . picchilatvaṃ . madagandhitvaṃ . kaṣāyatvaṃ . vāyukaphakāsanāśitvaṃ .. svādutvaṃ . uṣṇatvaṃ . amlatvaṃ . pāke kaṭutvañca . iti rājavallabharājanirghaṇṭau .. yathā --
atasī nīlapuṣpī ca pārbatī syādumā kṣamā .
atasī madhurā tiktā snigdhā pāke kaṭurguruḥ .
uṣṇā dṛkśukravātaghnī kaphapittavināśinī .. iti bhāvaprakāśaḥ .. śaṇavṛkṣaḥ . ityamaraṭīkā ..
ati, vya, praśaṃsā . (at + i . pūjāyāṃ . atiratikramaṇe ceti . atyādayaḥ krāntādyarthe iti pāṇinisūtram .) prakarṣaṃ . laṅghanaṃ . iti viśvamedinyau .. atiśayaṃ . krāntaṃ . pūjanaṃ . asambhāvanā . iti durgādāsaḥ . prādiviṃśatyupasargāntargato'yaṃ ..
atikathaḥ, tri, (kathāmatikrāntaḥ kugatiprādaya iti samāsaḥ . kathanāyogyaṃ .) aśraddheyaḥ . naṣṭaḥ . iti medinī .. naṣṭadharmaḥ . iti hemacandraḥ ..
atikathā, strī, (atyutkṛṣṭā kathā karmadhārayaḥ .) apārthavākyaṃ . vyarthabhāṣaṇaṃ . iti viśvaḥ hemacandraśca ..
atikandakaḥ, puṃ, (atiriktaḥ kando mūlaṃ yasya kap) hastikandavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
atikeśaraḥ, puṃ, (atiriktāḥ keśarāḥ kiñjalkāḥ yasya saḥ .) kubjakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
atikramaḥ, puṃ, (atikrāntaḥ kramaḥ niyamaḥ, ati kram + bhāve ghañ vṛddhyabhāvaḥ) kramollaṅghanaṃ . tatparyāyaḥ . atipātaḥ 2 (ati pat + bhāve ghañ) upātyayaḥ 3 paryāyaḥ 4 . abhikramaḥ . raṇe śatrūn prati abhītayodhādergamanaṃ . ityamaraḥ ..
atikrāntaḥ, tri, (ati + kram + kartariktaḥ) kṛtātikramaḥ . kṛtakramollaṅghanaḥ . rājānamatikrāntā atirājī . iti vopadevaḥ .. atītaḥ . yathā . bege tu samatikrānte gato'yamiti lakṣyate . iti rakṣitaḥ ..
atikrāmakaḥ, tri, atikramakartā . kramollaṅghakaḥ . atipūrbakramadhātoḥ kartari ṇakaḥ ..
atigaṇḍaḥ, puṃ, (gaṇḍamatikrāntaḥ atyādayaḥ krāntādyarthe .) viṣkumbhādisaptaviṃśatiyogamadhye ṣaṣṭhayogaḥ . tatra jātaphalaṃ .
kalipriyo vedavinindakaśca dhūrtaḥ kṛtaghno galarogayuktaḥ .
saromadehaḥ puruṣo'tidīrghaḥ prakāṇḍagaṇḍastvatigaṇḍajanmā .. iti koṣṭhopradīpaḥ .
atigandhaḥ, puṃ, (atirikto gandho yasya saḥ .) bhūtatṛṇaṃ . campakaḥ . mudgaravṛkṣaḥ . gandhakaḥ . iti rājanirghaṇṭaḥ .. (atigarvitaḥ .)
atigandhāluḥ, puṃ, (atigandho vidyate'sya atigandha + matvarthe ālu . atiśayitagandhayukte) putradātrīlatā . iti rājanirghaṇṭaḥ ..
atigarvitaḥ, tri, (ati adhiko garvaḥ karmadhārayaḥ so'sya jātaḥ atigarva + itac .) mahāhaṃkṛtaḥ . atiśayagarvayuktaḥ . tatparyāyaḥ . samunnaddhaḥ 2 . iti halāyudhaḥ ..
atiguhā, strī, (guhāmatikrāntā kugatiprādīti samāsaḥ .) pṛśniparṇīviśeṣaḥ . kṣudracākuliyā iti bhāṣā . iti ratnamālā .. guhātikrāmake tri ..
aticarā, strī, (gandhavistāreṇa svasthānamatikramya carati gacchatīva ati cara + kartari ac striyāṃ ṭāp) padmacāriṇīvṛkṣaḥ . sthalapadminī . ityamaraḥ .. rājanirghaṇṭaśca ..
aticāraḥ, puṃ, (atikramya caraṇaṃ gamanam ati + cara + bhāve ghañ .) śīghragamanaṃ . atikramya gamanaṃ . kujādipañcagrahāṇāṃ rāśibhogakālāsamāptau rāśyantaragamanaṃ . tatra pūrbarāśigamane vakrāticāraḥ . pararāśigamane aticāraḥ . etau guroścedakālo bhavati . gurustu yadi punaḥ pūrbarāśiṃ nāyāti tadā mahāticāraḥ . tena luptasambatsaro bhavati . grahāṇāṃ svabhojyamānarāśāvapi vakrāticārau bhavataḥ .. tatra nākālaḥ . iti smṛtijyotiṣe ..
aticchatraḥ, puṃ, (chādyate ācchādyate'nena chad + ṇic + karaṇe ṣṭran . atikrāntaśchatram iti vyutpattyā chatrātikramakārī .) bhūtatṛṇaṃ . iti rājanirghaṇṭaḥ .. jalatṛṇaviśeṣaḥ . aruṇavarṇakulyākhāḍā iti khyātaḥ . iti ratnamālā .. chatrā . kāṭachāti . bhuṃichāti . poyālachāti iti khyātā . ityamaraḥ ..
aticchatrakaḥ, puṃ, (ati + chatra + svārthe kan) chatravṛkṣaḥ . chātāriyāviṣa iti khyātaḥ . tasya mūle patre vacākāraḥ kaṭurasaśca . iti ratnamālā .. bhūtatṛṇaṃ . iti rājanirghaṇṭaḥ ..
aticchatrā, strī, (chatramatikrāntā, atyādaya iti samāsaḥ .) avākpuṣpī . maurī iti khyātā . ityamaraḥ .. śatāhvā . śalupā iti prasiddhā . iti ratnamālā .. (chatrātichatre lāṅgalīṃ jaṭilāṃ brahmacāriṇīṃ .. iti suśrute ..)
atijavaḥ, tri, (atiśayito javo vego yasya saḥ .) atiśīghragāmī . ativegavān . (davayadatijabena prāptamurvovibhāgaṃ .. iti bhaṭṭikāvye) .. tatpaparyāyaḥ . jaṅghālaḥ 2 . ityamaraḥ .. jaṅghilaḥ 3 atibalaḥ 4 . iti taṭṭīkā ..
atijāgaraḥ, puṃ, (jāmṛ + bhāve ghañ atiśayito jāgaro jāgaraṇaṃ yasya saḥ . atijāgaraṇayukte tri .) nīlakrauñcaḥ . kālavakaḥ . iti rājanirghaṇṭaḥ ..
atiḍīnaṃ, klī, (ḍī + bhāve ktaḥ tasya naḥ . atyanta ḍīnaṃ gamanaṃ karmadhārayaḥ .) pakṣiṇāṃ pracaṇḍagamanaṃ . iti mahābhārataṃ ..
atitīvrā, strī, (atiśayena tīvrā) gaṇḍadūrvā . iti rājanirghaṇṭaḥ ..
atithiḥ, puṃ, kuśaputraḥ . sa ca śrīrāmacandrasya pautraḥ . iti medinī .. kopaḥ . iti viśvaḥ ..
atithiḥ, tri, (atati sātatyena gacchati na tiṣṭhati at + ithin) ajñātapūrbagṛhāgatavyaktiḥ . iti śrīdharasvāmī .. atith iti bhāṣā . tatparyāyaḥ . āgantuḥ 2 āveśikaḥ 3 gṛhāgataḥ 4 . ityamaraḥ .. strīliṅge āveśikī 5 atithī 6 . iti taṭṭīkāsārasundarī .. āgāntuḥ 7 . iti haḍḍacandraḥ . praghūrṇaḥ 8 abhyāgataḥ 9 prāghūrṇikaḥ 10 . iti hemacandraḥ .. prāghuṇikaḥ 11 . iti viśvaḥ .. prāghuṇaḥ 12 . iti trikāṇḍaśeṣaḥ .. * .. tasya lakṣaṇaṃ . yasya na jñāyate nāma na ca gotraṃ na ca sthitiḥ . akasmāt gṛhamāyāti so'tithiḥ procyate budhaiḥ .. * .. tasya nivartane gṛhasthasya doṣaḥ yathā --
atithiryasya bhagnāśo gṛhāt pratinivartate .
sa tasmai duṣkṛtaṃ dattvā puṇyamādāya gacchati .. iti purāṇaṃ .. * .. tasya grahaṇakālaḥ . tato godohamātrantu kālaṃ tiṣṭhedgṛhāṅgane . atithigrahaṇārthāya tadūrdhvaṃ vā yadṛcchayā .. iti viṣṇupurāṇaṃ .. * .. godohakālaśca muhūrtāṣṭamabhāgaḥ . yathā . ācamya ca tataḥ kuryāt prājño dvārāvalokanaṃ . muhūrtasyāṣṭamaṃ bhāgamudvīkṣyo hyatithirbhavet .. iti mārkaṇḍeyapurāṇaṃ .. * .. tasya mūrkhatvādivicāro nāsti . priyo vā yadi vā dveṣyo mūrkhaḥ patita eva vā . saṃprāpte vaiśvadevānte so'tithiḥ svargasaṃkramaḥ .. iti śātātapaḥ .. * .. tasya vedādayo na praṣṭavyāḥ .
svādhyāyagotracaraṇamapṛṣṭvāpi tathā kulaṃ .
hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī .. iti viṣṇupurāṇaṃ .. * .. tasya deśādau pṛṣṭe doṣaḥ .
deśaṃ nāma kulaṃ vidyāṃ pṛṣṭvā yo'nnaṃ prayacchati .
na sa tatphalamāpnoti dattvā svargaṃ na gacchati .. iti smṛtiḥ .. * .. atithaye śaktyanusāreṇa dātavyaṃ .
bhojanaṃ hantakāraṃ vā agraṃ bhikṣāmathāpi vā .
adattvā naiva bhoktavyaṃ yathā vibhavamātmanaḥ .. iti mārkaṇḍeyapurāṇaṃ .. * .. bhikṣādilakṣaṇaṃ .
grāsapramāṇā bhikṣāsyādagraṃ grāsacatuṣṭayaṃ .
agrāccaturguṇaṃ prāhurhantakāraṃ dvijottamāḥ .. iti mārkaṇḍeyapurāṇam .. ityāhnikatattvaṃ ..
atithipūjanaṃ, klī, (atitheḥ pūjanaṃ sevā ṣaṣṭhītatpuruṣaḥ .) atithisevā . ātithyakriyā . tatparyāyaḥ . nṛyajñaḥ 2 . iti hemacandraḥ ..
atidānaṃ, klī, (dā + bhāve lyaṭ, atyantaṃ dānaṃ svasattvadhvaṃsapūrbakaparasvattvotpattiḥ, karmadhārayaḥ .) bahudānaṃ . aparimitadānaṃ . yathā -- atidāne balirbaddhaḥ atimāne ca kauravāḥ . atirūpe hṛtā sītā sarvamatyantagarhitam .. iti cāṇakyaḥ ..
atidiṣṭaḥ, tri, (ati + diś + ktaḥ . anyadharmāṇāmanyatrāropaṇamatideśaḥ yathā -- tiṅśit sārvadhātukamityātideśikasūtram .) atideśaviśiṣṭaḥ . yathā -- na samānagotrāṃ bhāryāṃ vindetetyanena śūdrasyāpi sagotrā kathaṃ na niṣidhyate iti cedatra upadiṣṭātidiṣṭagotrasyaiva niṣedho natvatidiṣṭātidiṣṭaśūdragotrādeḥ . ityudvāhatattvaṃ ..
atidīpyaḥ, puṃ, (atyantaṃ dīpyate vicitravarṇatayā ātmanā prakāśate ati + dīp + kartari ṇyat .) raktacitrakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
atideśaḥ, puṃ, (ati + diś + bhāve ghañ) anyadharmasyānyatra āropaṇaṃ . yathā -- iṇvadikaḥ ityādiḥ . iti durgādāsaḥ .. kārikā yathā --
prakṛtāt karmaṇo yasmāt tatsamāneṣu karmasu .
dharmo'tidiśyate yena atideśaḥ sa ucyate .. iti malamāsatattvam .. sa tu pañcavidhaḥ . śāstrātideśaḥ . 1 yathā -- nityena tulyaṃ śeṣaṃ syāt ityatra tulyaśabdena atideśaḥ . 1 . kāryātideśaḥ 2 yathā -- aprayājāstāḥ ityatra kāryeṇa niṣedhena darśapaurṇamāsadharmātideśaḥ . 2 . nimittātideśaḥ 3 yathā -- vikūtau maudgacaruyāge brīhiṃkāryakāriṇi mudge brīhikāryanimittatvāt dharmāḥ prokṣaṇādayaḥ kalpyante . 3 . vyapadeśātideśaḥ 4 yathā -- māsamagnihotraṃ juhoti ityatra māsasādhyāyanākhyayāge agnihotrapadavyapadeśāt agnihotradharmātideśaḥ . 4 . rūpātideśaḥ 5 yathā -- yajamānādbhinno yūpaḥ ityatra yūpe yajamānādanyatvarūpāvagamāt yajamānadharmasya tadīyaparimāṇasyātideśaḥ . iti śrāddhavivekaṭīkāyāṃ śrīkṛṣṇaḥ ..
atinu, tri, (kugatiprādītisamāsaḥ . gostriyorupasarjanasyeti hrasvaḥ .) atītanaukaṃ . nāvamatikrāntaṃ . nābottīrṇaṃ . ityamaraḥ . tasya puṃstrīliṅgayoḥ atinauḥ iti rūpaṃ ..
atipatanaṃ, klī, (ati + pat + bhāve lyuṭ) atyayaḥ . atikramaṇaṃ . iti śabdaratnāvalī ..
atipanthāḥ [n] puṃ, (atyutkṛṣṭaḥ panthāḥ karmadhārayaḥ . ateḥ pūjārthatvānna samāsāntapratyayaḥ .) sanmārgaḥ . supathaḥ . ityamaraḥ ..
atipatraḥ, puṃ, (ativṛhat patraṃ yasya saḥ bahuvrīhiḥ .) hastikandavṛkṣaḥ . śākavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
atipātaḥ, puṃ, (ati + pat + bhāve ghañ) atikramaḥ . upātyayaḥ . paryayaḥ . ityamaraḥ .. (yathā śākuntale -- na cedanyakāryātipātaḥ) ..
atipātakaṃ, klī, (atiduṣṭatayā anyat pātakaṃ pāpamatikrāntaṃ prādisamāsaḥ .) navavidhapāpamadhye gurutarapātakaṃ . tat trivighaṃ . puṃsaḥ mātṛduhitṛsnuṣāgamanajanyaṃ . striyāstu putrapitṛśvaśuragamanajanyaṃ . iti prāyaścittavivekaḥ ..
atibalaḥ, tri, (atiśayitaṃ balaṃ yasya saḥ bahuvrīhiḥ .) prabalaḥ . atiśayabalavān . prakṛṣṭabalaviśiṣṭaḥ . iti medinī .. (vijṛmbhamāṇo'tibalaḥ pratyabudhyata rākṣasaḥ .. iti rāmāyaṇam) ..
atibalā, strī, atyantaṃ balaṃ yasyāḥ saḥ bahuvrīhiḥ .) viśvāmitreṇa rāmāya datte astravidyāviśeṣe yathā --
gṛhāṇa dve ime vidye balāmatibalāṃ tathā . ityādi rāmāyaṇe .) pītabalā . pītavarṇavāḍiyālā iti khyātā . piṭāraṇī . iti madanavinodaḥ .. guraśakarībhedaḥ . iti rājanirghaṇṭaḥ .. tatparyāyaḥ . balikā 2 balyā 3 vikaṅkatā 4 vādyapuṣpikā 5 ghaṇṭā 6 śītā 7 śītapuṣpā 8 bhūricalā 9 vṛṣyagandhikā 10 . tasyā guṇāḥ . tiktatvaṃ . kaṭutvaṃ . vātakṛmināśitvaṃ . dāhatṛṣṇāviṣacchardikledopaśamakāritvañca . iti rājanirghaṇṭaḥ ..
atibhāragaḥ, puṃ, (atibhāreṇa vegena gacchati atibhāra + gam + kartari ḍa, upapadasamāsaḥ .) (kharaḥ . aśvataraḥ . gardabhāt vaḍavājātaḥ aśvabhedaḥ .) khesaraḥ . khacara iti bhāṣā . iti rājanirghaṇṭaḥ ..
atibhīḥ, puṃ, (atibibhetyasyāḥ ati bhī + apādāne kvip .) vajrajvālā . iti halāyudhaḥ ..
atibhūmiḥ, strī, (atiśayitā bhūmirmaryādā karmadhārayaḥ, atimaryādā .) ādhikyaṃ . yathā . prāpya manmathamadādatibhūmiṃ duḥsahastanabharāḥ suratasyeti māghaḥ .. atiśayitabhūmiḥ ..
atimaṅgalyaḥ, puṃ, (atimaṅgalāya hitaḥ atimaṅgala + yat .) villavṛkṣaḥ . iti ratnamālā .. atiśayamaṅgalajanake tri ..
atimaryādaḥ, tri, (mayyādāmatikrāntaḥ prādisamāsaḥ .) atiśayitaḥ . iti hemacandraḥ .. atiśaye klī ..
atimātraṃ, klī, (mātrāmalpamatikrāntaṃ prādisamāsaḥ .) atiśayaḥ . tadyukte tri . ityamaraḥ .. (yathā śākuntale . atimātralohitatalau bāhū ghaṭotkṣepaṇāt ..)
atimuktaḥ, (puṃ) mādhavīlatā . ityamaraḥ .. tiniśavṛkṣaḥ . iti hemacandraḥ ..
atimuktaḥ, tri, (atiśayena muktaḥ nirvāṇamuktiṃ gataḥ ati + muc + kartari ktaḥ, nirvāṇamuktiviśiṣṭaḥ .) niṣkalaḥ . niḥsaṅgaḥ . itiviśvamedinyau .. prāptanirvāṇaḥ ..
atimuktakaḥ, puṃ, (muc + bhāve kta, ātaśayena muktaṃ bandhaśaithilyaṃ yasya saḥ bahuvrīhiḥ, kap .) tiniśavṛkṣaḥ . ityamaraḥ .. tindukavṛkṣaḥ . puṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . puṇḍrakaḥ 2 mallinī 3 bhramarānandā 4 kāmukakāntā 5 . tasya guṇāḥ . kaṣāyatvaṃ . śītalatvaṃ . śramanāśitvaṃ . pittadāhajvaronmādahikvācchardinivārakatvañca . iti rājanirghaṇṭaḥ .. (kaṇikārān kuruvakān campakānatimuktakān .. iti rāmāyaṇe) ..
atimodā, strī, (atyanto modo gandho yasyāḥ sā .) navamallikā . iti rājanirghaṇṭaḥ ..
atirasā, strī, atyanto raso yasyāḥ sā .) mūrvālatā . rāsnā . klītanakaṃ . iti rājanirghaṇṭaḥ ..
atiriktaḥ, tri, (ati ric + kartari ktaḥ . śreṣṭhe bhinne śūnye ca . bhāve ktaḥ, atireke ādhikye ca .) adhikaḥ . atiśayitaḥ . tatparyāyaḥ . samadhikaḥ 2 . ityamaraḥ ..
atirekaḥ, tri, (ati ric + bhāve ghañ . ādhikye śreṣṭhatve ca .) atiśayaḥ . yathā --
sampūrṇe tūbhayorjñeyamatireke pare'hani . iti tithyāditattvaṃ ..
atirogaḥ, puṃ, (atyantorogaḥ vyādhiḥ ati ruj + bhāve ghañ .) kṣayavyādhiḥ . iti rājanirghaṇṭaḥ ..
atiromaśaḥ, puṃ, (atiśayitaṃ roma tadeva vidyate'sya atiroman + matvarthe śa) vanacchāgalaḥ . iti hārāvalī .. vṛhatvānara iti kecit .. atiśayalomayukte tri ..
atilomaśā, strī, (atiśayitaṃ loma atiloman + matvarthe śa, striyāṃ ṭāp .) nīlabuhnā . iti ratnamālā ..
ativartulaḥ, puṃ, (atiśayito vartulaḥ karmadhārayaḥ .) kalāya viśeṣaḥ . vāṃṭulā kaḍāi iti bhāṣā . iti ratnamālā .. asya guṇāḥ satīlaśabde draṣṭavyāḥ ..
ativādaḥ, puṃ, (ati + vad + bhāve ghañ .) abhivādaḥ . paruṣoktiḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (ativādāṃstitikṣeta nāvamanyeta kañcanaḥ . nacemaṃ dehamāśritya vairaṃ kurvīta kenacit .. manuḥ .)
ativikaṭaḥ, puṃ, (atiśayito vikaṭaḥ bhīṣaṇaḥ) duṣṭahastī . iti śabdamālā .. atikarāle tri ..
ativiṣā, strī, (viṣamatikrāntā prādisamāsaḥ . vā viṣamatikrāntaṃ yayā bahuvrīhiḥ .) vṛkṣaviśeṣaḥ . ātaiṣa . ātaica iti bhāṣā . tatparyāyaḥ . viśvā 2 viṣā 3 prativiṣā 4 upaviṣā 5 aruṇā 6 śṭaṅgī 7 mahauṣadhaṃ 8 . ityamaraḥ .. kāśmīrā 9 śvetā 10 . iti ratnamālā .. śvetakandā 11 bhṛṅgī 12 bhaṅgurā 13 virūpā 14 śyāmakandā 15 viṣarūpā 16 vīrā 17 mādrī 18 śvetavacā 19 amṛtā 20 . iti rājanirghaṇṭaḥ .. tasyā guṇāḥ . pācakatvaṃ . grāhitvaṃ . doṣanāśitvañca . iti rājavallabhaḥ .. kaṭutvaṃ . kaphapittajvarāmātisārakāsaviṣacchardināśitvañca .
trividhātiviṣā jñeyā śuklā kṛṣṇā tathāruṇā .
rasavīryavipākeṣu nirviṣeva guṇādhikā .. iti rājanirghaṇṭaḥ ..
viṣā tvativiṣā viśvā śṭaṅgī prativiṣāruṇā .
śuklakandā copaviṣā bhaṅgurā vraṇavallabhā ..
viṣā soṣṇā kaṭustiktā pācanī dīpanī haret .
kaphapittātisārāmaviṣakāsavamikrimīn .. iti bhāvaprakāśaḥ ..
[Page 1,027c]
ativisrabdhanavoḍhā, strī, (ativisrabdhā atipraśrayayuktā navoḍhā praṇayinī nāyikā iti yāvat karmadhārayaḥ .) svīyāntargatamadhyanāyikābhedaḥ . tasyāḥ lakṣaṇaṃ . nāyakātiśayapraśrayayuktā . asyāśceṣṭā . sadhairyasāparādhanāyake vakroktiḥ . adhairyasāparādhanāyake paruṣavāk . iti rasamañjarī ..
ativṛṣṭiḥ, strī, (atiśayena vṛṣṭiḥ varṣaṇaṃ .) atiśayavṛṣṭiḥ . ītiviśeṣaḥ . sa tu mahadvarṣaṇarūpaḥ kṛṣīṇāmutpātaḥ . yathā -- ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ . pratyāsannāścarājānaḥ ṣaḍetā ītayaḥ smṛtāḥ .. iti parāśaraḥ ..
ativelaṃ, klī, (velāṃ maryādāṃ kūlaṃ vā atikrāntaṃ prādisamāsaḥ, hrasvaḥ .) atiśayite tri . ityamaraḥ .. (jalamativelaṃ payorāśeḥ .. nītimālā) .
ativyathā, strī, (atyantā vyathāyātanā karmadhārayaḥ . vyatha + bhāve aṅ striyāṃ ṭāp .) atiśayayātanā . tīvravedanā . iti śabdaratnāvalī ..
ativyāptiḥ, strī, (atiśayena vyāptirvyāpanaṃ .) atiśayavyāpanaṃ . alakṣye lakṣaṇasya gamanaṃ . yathā sādhyābhāvavadavṛttitvamiti vyāptilakṣaṇe dhūmavān vahnirityatra dhūmābhāvādhikaraṇahradavṛttitvābhāvamādāya ativyāptiḥ . iti tārkikāḥ .. svāvyavahitaprākkṣaṇāvacchedena ravibhujyamānarāśīyaravisaṃyogaviśiṣṭasvāntimakṣaṇakatvaṃ malamāsatvaṃ bhānulaṅghite ativyāptivāraṇāya autpātikabhinnatvena viśeṣaṇīyaṃ . iti malamāsatattvaṭīkā .. mukhyaphalajanakavyāpārajanakatve sati mukhyaphalājanakatvaṃ aṅgatvaṃ ghaṭādāvativyāptivāraṇāya satyantaṃ iti tithyāditattvaṭīkā ca ..
atiśaktitā, strī, (atiśayitā śaktiḥ karmasādhanasāmathyaṃ yasya bahuvrīhiḥ, tasya bhāvaḥ tal striyāṃ ṭāp) vikramaḥ . mahābalaṃ . ityamaraḥ ..
atiśaktibhāk [j] puṃ, (atiśayitā śaktiḥ karma sādhanasāmarthyaṃ karmadhārayaḥ . tāṃ bhajate atiśakti + bhaj + kartari ṇivaḥ, upapadasamāsaḥ .) atiśayaśaktiviśiṣṭaḥ . atisamarthaḥ . savīryamatiśaktibhāk . ityamaraḥ ..
atiśayaḥ, puṃ, (ati + śī + ac) adhikaḥ . tatparyāyaḥ . bharaḥ 2 ativelaṃ 3 bhṛśaṃ 4 atyarthaṃ 5 atimātraṃ 6 udgāḍhaṃ 7 nirbharaṃ 8 tīvraṃ 9 ekāntaṃ 10 nitāntaṃ 11 gāḍhaṃ 12 vāḍhaṃ 13 dṛḍhaṃ 14 . ityamaraḥ .. atimaryādaḥ 15 utkarṣaḥ 16 . iti hemacandraḥ .. balavat 17 suṣṭhu 18 kimuta 19 su 20 atīva 21 ati 22 . ityavyayavarge amaraḥ .. atiriktaḥ 23 samadhikaḥ 24 . iti viśeṣyanighnavarge amaraḥ ..
atiśayanaṃ, klī, (ati + śī + bhāve lyuṭ) atiśayaḥ . tadyukte tri . ityamaraṭīkāyāṃ ramānāthaḥ . (śayanamatikrāntaṃ atyādītisamāsaḥ . atikrānta śayanam ..)
atiśāyanaṃ, klī, (ati śī + svārthe ṇic bhāve lyuṭ .) atiśayanaṃ . iti śabdaratnāvalī .. (ādhikyaṃ . prakarṣaḥ . praśaṃsā .)
atiśobhanaḥ, tri, (atiśobhate ati + śubha + kartari lyuḥ .) atiśayaśobhāyuktaḥ . atipraśasyaḥ . śreṣṭhaḥ . ityamaraḥ ..
atisarjanaṃ, klī, (atiśayena sarjanaṃ dānaṃ ati + sṛj + bhāve lyuṭ) atiśayadānaṃ . tatparyāyaḥ . vilambhaḥ 2 . ityamaraḥ .. dānaṃ . badhaḥ . iti medinī .. (vidhurāṃ jvalanātisarjanāt nanu māṃ prāpaya patyurantikaṃ .. iti kumārasambhave ..)
atisāraḥ, puṃ, (atiśayena malaṃ dravīkṛtya sarati niḥsārayati ati + sṛ + vyādhimatsyabaleṣviti vaktavyamiti vārtikasūtreṇa kartari ghañ vṛddhiḥ dīrghaśca .) bahudravamalaniḥsaraṇarogaḥ . tatparyāyaḥ . annagandhiḥ 2 udarāmayaḥ 3 . iti trikāṇḍaśeṣaḥ .. atīsāraḥ 4 . iti vaidyakaṃ .. * .. tasya nidānaṃ .
gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ .
viruddhādhyaśanājīrṇairviṣamaiścāpi bhojanaiḥ ..
snehādyairatiyuktaiśca mithyāyuktairviṣairbhayaiḥ .
śokādduṣṭāmbumadyātipānaiḥ sātmyartuparyayaiḥ ..
jalābhiramaṇairvegavighātaiḥ krimidoṣataḥ .
nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasya vakṣyate .. saṃprāptiryathā --
saṃśamyāpāṃ dhāturagniṃ pravṛddhaḥ śakṛnmiśro vāyunādhaḥ praṇunnaḥ .
saratyatīvātisāraṃ tamāhurvyādhiṃ ghoraṃ ṣaḍvidhaṃ taṃ vadanti ..
ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ .. * .. pūrbarūpaṃ yathā --
hṛnnābhipāyūdarakukṣitodagātrāvasādānilasannirodhāḥ .
viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi .. iti mādhavakaraḥ .. atha sāmānyātisārasya cikitsāmāha . āmapakvakramaṃ hitvā nātisārakriyā yataḥ . ato'tisāre sarvasminnāmaṃ pakvañca lakṣayet .. kramaśaścikitsā . tatrāmapakvayorlakṣaṇaṃ . saṃsṛṣṭamānairdoṣaistu nyastamapsu nimajjati . purīṣaṃ bhṛśadurgandhi picchilaṃ cāmasaṃjñitaṃ .. etānyeva tu liṅgāni viparītāni yasya vai . lāghavañca viśeṣeṇa tattu pakvaṃ vinirdiśet .. na ca saṃgrāhaṇaṃ dadyāt pūrbamāmātisāriṇe . akāle saṃgṛhīto hi vikārānkurute bahūg .. daṇḍakālasakādhmānagrahaṇyarśobhagandarān .. śothaṃ pāṇḍvāmayaṃ plīhagulmamehodarajvarān .. ḍimbhasthaḥ sthavirasthaśca vātapittātmakaśca yaḥ . kṣīṇadhātubalasyāpi bahudoṣo'tiviśrutaḥ .. āmo'pi stambhanoyaḥ syāt pācanānmaraṇaṃ bhavet . laṅghanamekaṃ muktvā na cānyadastīha bheṣajaṃbalinaḥ . samudīrṇadoṣanicayaṃ tat pācayate tathā śamayet .. laṅghanaeva doṣaduḥsahapipāsāyāṃ doṣapākārthaṃ ṣaḍaṅgavidhinārdhaśṛtaṃ yogacatuṣṭayamāha -- dhānyodīcyaśṭataṃ toyaṃ tṛṣṇādāhātisāriṇe . hrīveraśṭaṅgaverābhyāṃ mustaparpaṭakena vā .. mustodīcyaśṛtaṃ śītaṃ pradātavyaṃ pipāsave . hitaṃ laṅghanamevādau pūrbarūpe'tisāriṇaḥ .. kāryaṃ vānaśanasyānte pradravaṃ laghubhojanaṃ . pathyādāruvacāmustairnāgarātiviṣānvitaiḥ .. āmātīsāranāśāya kvāthamebhiḥ pibennaraḥ . pathyādikvāthaḥ .. * ..
pāṭhāhiṅgvajamodogrāpañcakolābdajaṃ rajaḥ .
uṣṇāmbupītaṃ sarujaṃ jayatyāmaṃ sasaindhavaṃ .. pāṭhādicūrṇaṃ .. * ..
harītakīṃ sātiviṣāṃ hiṅga sauvarcalāṃ vacāṃ .
saindhavañcāpi saṃpiṣya pāyayeduṣṇavāriṇā ..
āmātisāraṃ yogo'yaṃ pācayitvā cikitsati .
āmātisāro yogena yadyetena na śāmyati .
na taṃ yogaśatenāpi cikitsati cikitsakaḥ .. cikitsati apanayati . harītakyādikalkaḥ .. * ..
vatsakātiviṣā vilvamustabālakajaṃ śṭataṃ .
atīsāraṃ jayet sāmaṃ cirajaṃ raktaśūlajit .. vatsakādikvāthaḥ .. * ..
eraṇḍarasasaṃpiṣṭaṃ pakvamāmañca nāgaraṃ .
āmātisāraśūlaghnaṃ dīpanaṃ pācanaṃ paraṃ .. nāgarasya puṭapākaḥ kalkaśca .. * ..
dhānyabālakavilvābdanāgaraiḥ pācitaṃ jalaṃ .
āṃmaśūlavibandhaghnaṃ pācanaṃ nityasevitaṃ .. dhānyapañcakaṃ .. * ..
pitte dhānyacatuṣkantu śuṇṭhītyāgādvadanti hi .
rakte'pi pittasādharmyāddhitaṃ dhānyacatuṣṭayaṃ .. dhānyacatuṣkaṃ .. iti āmātisārasya cikitsā .. * ..
salodhraṃ dhātakīvilvaṃ mustāmrāsthikaliṅgakaṃ .
pibenmāhiṣatakreṇa pakvātīsāranāśanaṃ .. lodhrādicūrṇaṃ .. * ..
ambaṣṭhā dhātakī lodhraṃ samaṅgā paṭhmakeśaraṃ .
madhukāraluvilvacca pakvātīsārahā gaṇaḥ .. araluḥ śyīṇākaḥ . pāṭhādirgaṇaḥ .. * ..
samaṅgā dhātakīpuṣpaṃ mañjiṣṭhā lodhraeva ca .
śālmalīveṣṭako lodhro dāḍimadruphalatvacau ..
āmrāsthimadhyaṃ lodhrañca vilvamadhyaṃ priyaṅgu ca .
madhūkaṃ śṭaṅgaverañca dīrghavṛntatvageva ca ..
catvāra ete yogāḥ syuḥ pakvātisāranāśanāḥ .
te yogā upayogyāḥ syuḥ sakṣaudrāstaṇḍulāmbunā .. samaṅgātra lajjāluḥ . śālmalīveṣṭako mocarasaḥ . dāḍimasya drumaphalayostvacau . priyaṅgornapuṃsaṃkatvamatra phale vartamānatvā t śṛṅgaveramatra śuṇṭhī . dīrghavṛntaḥ śyoṇākaḥ tasya tvak . samaṅgādīni catvāri cūrṇāni ..
kañcaṭajambūdāḍimaśṭaṅgāṭakapatravilvavarhiṣṭhaṃ . jaladharanāgarasahitaṃ gaṅāmapi vegavāhinīṃ rundhyāt .. kañcaṭaṃ cavarāī śākasya bhedaḥ . kañcaṭādibhiścaturbhiḥ patraśabdaḥ sambadhyate . varhiṣṭhaṃ bālakaṃ gaṅgādharakvāthaḥ .. * ..
mocarasamustanāgarapāṭhāraludhātakīkusumaiḥ .
cūrṇaṃ mathitasametaṃ ruṇaddhi gaṅgāpravāhamapi .. araluḥ śyoṇākaḥ . mathitaṃ nirjalaṃ dadhi vastrapūtaṃ . gaṅgādharacūrṇaṃ .. * ..
mustāvatsakavījaṃ mocaraso vilvadhātakīlodhraṃ .
guḍamathitasaṃprayuktaṃ gaṅgāmapi vegavāhinīṃ rundhyāt .. dvitīyaṃ gaṅgādharacūrṇaṃ .. * ..
mustāralukaśuṇṭhīmirdhātakīlodhrabālakaiḥ .
vilvamocarasābhyāñca pāṭhendrayavavatsakaiḥ ..
āmravījasamaṅgātiviṣāyuktairbicūrṇitaiḥ .
madhutaṇḍulapānīyapītairnaśyet pravāhikāṃ ..
sarve'tisārā grahaṇī praśamaṃ yāti vegataḥ .
vṛddhagaṅgādharaṃ cūrṇaṃ rundhyādgīrbāṇavāhinīṃ .. samaṅgā lajjāluḥ . vṛddhagaṅgādharacūrṇaṃ .. * .. aṅkoṭamūlakalkaḥ taṇḍulapayasā samākṣikaḥ pītaḥ . seturiva vārivegaṃ jhaṭiti rundhyādatosāraṃ .. aṅkoṭhakalkaḥ .. * ..
kuṭajatvagbalāmādro droṇanīre pacet bhiṣak .
pādaśeṣaṃ śṭataṃ nītvā vastrapūtaṃ punaḥ pacet ..
lajjālurdhātakī vilvaṃ pāṭhā mocarasastathā .
mustaṃ prativiṣā caiva cūrṇānyeṣāṃ palaṃ palaṃ ..
nikṣipya vipacettāvat yāvat darvī pralipyate .
jalena chāgadugdhena pīto maṇḍe na vā jayet ..
ghorān sarvānatīsārān nānāvarṇān savedanān .
asṛgdaraṃ samastañca tathārśāṃsi pravāhikāṃ .. kuṭajāvalehaḥ .. * .. kṛtvālabālaṃ sudṛḍhaṃ piṣṭairāmalakairmiṣak . ārdrakasya rasenāśu pūrayennāmimaṇḍalaṃ .. nadīvegopamaṃ ghoraṃ pravṛddhaṃ durdharaṃ nṛṇāṃ . sadyo'tisāramajayaṃ nāśayatyeṣa yogarāṭ .. pāṭhā piṣṭā ca godadhnā tathā madhyatvagāmrajā . atīsāraṃ vyathādāhayuktaṃ hantyudare dhṛtā .. * .. atha vātātisārasya lakṣaṇaṃ .
aruṇaṃ phenilaṃ rūkṣamalpamalpaṃ muhurmuhuḥ .
śakṛdāmaṃ sarukchabdaṃ mārutenātisāryate .. aruṇamīṣadraktaṃ . śakṛt purīṣaṃ . sarukchabda śabdo gude . tatsāhacaryāt rugapi guda eva boddhavyā .. * .. tasya cikitsā .
vacā cātiviṣā mustaṃ vījāni kuṭajasya ca .
śreṣṭhaḥ kaṣāya eteṣāṃ vātātisāraśāntaye .. * .. atha pittātīsārasya lakṣaṇaṃ .
pittāt pītaṃ śakṛdraktaṃ durgandhi haritaṃ drutaṃ .
gudapākatṛṣāmūrchādāhayuktaṃ pravartate .. * .. tasya cikitsā .
vilvaśakrayavāmbhodabālakātiviṣākṛtaḥ .
kaṣāyohantyatīsāraṃ sāmaṃ pittasamudbhavaṃ . vilvādikaṣāyaḥ .. * .. rasāñjanaṃ sātiviṣaṃ kuṭajasya palaṃ tvacaṃ . dhātakīśṛṅgaverañca pāyayettaṇḍulāmbunā .. nihanti madhunā pītaṃ pittātīsāramulvaṇaṃ . agniṃ sandīpayatyetat śūlamāśu nivārayet .. rasāñjanādicūrṇaṃ .. * .. atha pittātisārabhedasya raktātīsārasya saṃprāptimāha --
pittakṛnti yadātyarthaṃ dravyāṇyaśnāti paittike .
taddvoṣājjāyate śīghraṃ raktātīsāra ulvaṇaḥ .. * .. tasya cikitsā . vatsakatarutvagārdrā dāḍimaphalasambhavā tvak ca . tvagayugalaṃ palamānaṃ vipacedaṣṭāṃśasammite toye .. aṣṭamabhāgaṃ śeṣaṃ kvāthaṃ madhunāpibet puruṣaḥ . raktātisāramulvaṇamatiśayitaṃ nāśayenniyataṃ .. kuṭajadāḍimakvāthaḥ .. * ..
kuṭajātiviṣā mustaṃ bālakaṃ lodhracandanaṃ .
dhātakī dāḍimaṃ pāṭhā kvāthameṣāṃ samākṣikaṃ ..
pibedraktātisāre tu dāhaśūlāmasaṃyute .
kuṭajādikaṣāyo'yaṃ sarvātīsāranāśanaḥ .. candanamatra raktacandanaṃ kuṭajādikvāthaḥ .. * ..
guḍena bhakṣayedvilvaṃ raktātīsāranāśanaṃ .
āmaśūlavibandhaghnaṃ kukṣirogaharaṃ paraṃ .. vilvaṃ susvinnaṃ bālavilvagarbhaṃ śītaṃ tatsvedanodakaṃ cānupeyaṃ . guḍavilvaṃ .. * ..
jamvvāmrāmalakīnāntukuṭṭayet pallavān navān .
saṃgṛhya svarasaṃ teṣāṃ ajākṣīreṇa yojayet .. tatpibenmadhunā yuktaṃ raktātīsāranāśanaṃ . jamvvādisvarasaḥ .. * ..
niṣkvāthya mūlamamalaṃ girimallikāyāḥ samyak paladvitayamambucatuḥśarāve .
tatpādaśeṣasalilaṃ khalu śoṣaṇīyaṃ kṣīre paladvayamite kuśalairajāyāḥ ..
prakṣipya māṣakānaṣṭau madhunastatra śītale ..
raktātisārī tatpītvā nairujyaṃ kṣipramāpnuyāt .. kuṭajakṣīraṃ .. * ..
pītvā śatāvarīkalkaṃ payasā kṣīrabhug jayet .
raktātisāraṃ pītvā vā tayā siddhaṃ ghṛtaṃ naraḥ .. śatāvarīklalkastadghṛtañca .. * ..
godugdhanavīnatantu madhunā sitayā saha ..
līḍhaṃ raktātisāre tu grāhakaṃ paramaṃ mataṃ .. nabanītāvalehaḥ .. * ..
pītaṃ madhusitāyuktaṃ candanaṃ taṇḍulāmbunā .
raktātisārajidraktapittatṛḍdāhamehanut .. candanamatra śvetaṃ . candanakalkaḥ .. * ..
virekairbahubhiryasya gudaṃ pittena dahyate .
pacyate vā tayoḥ kāryaṃ sekaprakṣālanādikaṃ .. ādiśabdena lepādigrahaḥ . paṭolayaṣṭīmadhukakkāthena śiśireṇa hi . gudaprakṣālanaṃ kāryaṃ tenaiva gudasecanaṃ .. dāhe pāke hitaṃ chāgīdugdhaṃ sakṣaudraśarkaraṃ . gudasya kṣālane seke yuktaṃ pāne ca bhojane .. gudasya dāhapākayoḥ .
gudaniḥsaraṇe proktaṃ cāṅgerīghṛtamuttamaṃ .
atipravṛttyā mahatī bhavedyadi gudavyathā .
svinnamūṣakamāṃsena tadā saṃsvedayedgudaṃ ..
atha godhūmacūrṇasya saṃnītasya tu vāriṇā .
sābjyasya golakaṃ kṛtvā mṛdu saṃsvedayedgudaṃ ..
(gudavyathāyāṃ) gudabhraṃśe gudaṃsnehairabhyajyāntaḥpraveśayet .
praviṣṭaṃ svedayenmandaṃ mūṣakasyāmiṣeṇa hi .. mūṣakasyāmiṣeṇa kāñjikenotsvinnena eraṇḍapatrādisthāpitena svedayet . mūṣakasyātha vasayā pāyuṃ samyak pralepayet . gudabhraṃśāmidho vyādhiḥ praṇaśyati na saṃśayaḥ .. cāṅgerīkoladadhyamlakṣāranāgarasaṃyutaṃ . ghṛtaṃ vipakvaṃ pātavyaṃ gudabhraṃśagadāpahaṃ .. cāṅgerī catuṣpatrā amlalonikā tasyāḥ svarasaḥ kolasya kvāthaḥ dadhyamlaṃ dadhirūpamamlaṃ etatrayaṃ militaṃ ghṛtāccaturguṇaṃ . kṣāranāgarayoḥ kalkaḥ . cāṅgerīghṛtaṃ .. * .. komalaṃ padminīpatraṃ yaḥ khādeccharkarānvitaṃ . etanniścitya nirdiṣṭaṃ na tasya gudanirgamaḥ .. padminīpatraṃ purainipatraṃ tatsaṃśoṣya saṃcūrṇya śarkarā yuktaṃ khādet . ayantu gudabhraṃśo'tīsāraṃ vināpi bhavati . tataḥ kṣudrarogeṣu likhitaḥ . atra tu gudasya dāhapākavyathāprasaṅgāt bhraṃśo'pi likhitaḥ . cikitsā tūbhayatra tulyaiva .. * .. atha śleṣmātisārasya lakṣaṇaṃ .. śvetaṃ snigdhaṃ ghanaṃ visraṃ śītalaṃ mandavedanaṃ . gauravārucisaṃyuktaṃ śleṣmaṇā sāryate śakṛt .. visraṃ syādāmagandhi yat .. * .. atha tasya cikitsā .
śleṣmātisāre prathamaṃ hitaṃ laṅghanapācanaṃ .
yojyaścāmātisāraghno yathokto dīpano gaṇaḥ ..
cavyañcātiviṣā kuṣṭhaṃ bālavilvaṃ sanāgaraṃ .
vatsakatvakphale pathyā chardiśleṣmātisāranut .. cavyādikvāthaḥ .. * ..
hiṅgu sauvarcalaṃ vyoṣamabhayātiviṣā vacā .
pītamuṣṇāmbunā cūrṇameṣāṃ śleṣmātisāranut .. hiṅgvādicūrṇaṃ .. * ..
kṛmiśakravacāvilvapeśīdhānyākakaṭphalaṃ .
eṣāṃ kvāthaṃ bhiṣagdadyāt atīsāre balāsaje .. viḍaṅgādikvāthaḥ .. * .. atha dvidoṣajātisārāṇāṃ lakṣaṇāni cikitsā ca .
dvidoṣalakṣaṇairvidyādatīsāraṃ dvidoṣajaṃ .
teṣāṃ cikitsā proktaiva viśiṣṭā ca nigadyate ..
kaṭphalaṃ madhukaṃ lodhratvak dāḍimaphalasya ca .
sataṇḍulajalaṃ cūrṇaṃ vātapittātisāranut .. vātapittātisāre .. * ..
citrakātiviṣā mustaṃ bālavilvaṃ sanāgaraṃ .
vatsakatvakphalaṃ pathyā vātaśleṣmātisāranut .. vātaśleṣmātisāre .. * ..
mustā sātiviṣāmūrbā vacācakuṭajaḥ samāḥ .
eṣāṃ kaṣāyaḥ sakṣaudraḥ pittaśleṣmātisāranut .. pittaśleṣmātisāre .. atha sannipātātisārasya lakṣaṇaṃ .
tandrāyakto mohasādāsyaśoṣī varca kuryānnaikarūpaṃ tṛṣārtaḥ .
sarvodbhūte sarvaliṅgopapattiḥ kṛcchro'sādhyo bālavṛddhābalānāṃ .. atha tasya cikitsā .. * ..
pañcamūlībalāvilvaguḍūcīmustanāgaraiḥ .
pāṭābhūnimbavarhiṣṭhakuṭajatvakphalaiḥ śṛtaṃ ..
sarvajaṃ hantyatīsāraṃ jvarañcāpi tathā vamiṃ .
saśūlopadravaṃ śvāsaṃ kāsaṃ vāpi sudustaraṃ ..
pañcamūlyatra sāmānyā pitte yojyā kanīyasī .
vāte punarbalāse ca sā yojyā mahatī matā .. varhiṣṭhaṃ bālakaṃ . pañcamūlyādikvāthaḥ .. * ..
abhayā nāgaraṃ mustaṃ guḍena saha yojitaṃ .
catuḥsameyaṃ guṭikā syāttridoṣātisāranut ..
āmātisāramānāhaṃ savibandhaṃ visūcikāṃ .
kṛmīnarocakaṃ hanyāddīpayatyāśu cānalaṃ .. catuḥsamo modakaḥ .. * .. tatkālākṛṣṭakuṭajatvacaṃ taṇḍulavāriṇā . piṣṭāṃ catuḥpalamitāṃ jambupallavaveṣṭitāṃ .. sūtreṇa baddhvā godhūmapiṣṭena pariveṣṭitāṃ . liptāñca ghanapaṅkena nirdahedgomayāgninā .. aṅgāravarṇāñca mṛdaṃ dṛṣṭvā vahneḥ samuddharet . tato rasaṃ samādāya śītaṃ kṣaudrayutaṃ pibet .. uktaḥ kṛṣṇātriputreṇa puṭaṃpākastu kauṭajaḥ . jayet sarvānatīsārāṃn dustarān sucirotthitān kuṭajapuṭapākaḥ .. * ..
kuṭajatvakkṛtaḥ kvātho vastrapūto ghanīkṛtaḥ .
sa līḍho'tiviṣāyuktaḥ syāttridoṣātisāranut ..
icchantyatrāṣṭamāṃśena kvāthādativiṣārajaḥ .
prakṣipedvā caturthāṃśamiti kecidvadanti hi .. kuṭhajāvalehaḥ .. * ..
palamaṅkoṭamūlasya pāṭhāṃ dārvīñca tatsamāṃ .
piṣṭvā taṇḍulatoyena vaṭakānakṣasammitān ..
chāyāśuṣkāṃśca tān kuryātteṣvekaṃ taṇḍulāmbunā .
peṣayitvā pradadyāttaṃ pānāya gadine bhiṣak ..
vātapittakaphodbhutān dvandvajān sānnipātikān .
hanyāt sarvānatīsārān vaṭako'yaṃ prayojitaḥ .. aṅkoṭhavaṭakaḥ .. * .. athāgantujasya śokātisārasya saṃprāptipūrbakaṃ lakṣaṇamāha . taistairbhāvaiḥ śocato'lpāśanasya vāṣpoṣmā vai vahnimāviśya jantoḥ . koṣṭhaṃ gatvā kṣobhayet tasya raktaṃ taccādhastāt kākaṇantīprakāśaṃ .. nirgacchedvai viḍvimiśraṃ hyāviḍvā nirgandhaṃ vā gandhavadvātisāraḥ . śokotpanno duścikitsyo'timātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ .. ayamarthaḥ . taistairbhāvairbandhuvittakṣayādibhiḥ śocataḥ śokaṃ kurvataḥ . jantoḥ prāṇinaḥ . vāṣpoṣmā vāṣpaḥ śokajadehoṣmaṇā janitaṃ netranāsāgalādiṣu jalaṃ tena sahitaḥ uṣmā śokajaṃ dehatejaḥ . sa koṣṭhaṃ gatvā vahnimāviśya jaṭharāgniṃ mandīkṛtya . vāṣpasāhityāduṣmaṇāpivahnermandībhāva iti nadoṣaḥ . vahnermandībhāvādeva alpāśanasyeti jantorviśeṣaṇaṃ . tatastasya jantoḥ raktaṃ kṣobhayet svasthānāccālayet . iti saṃprāptiḥ .. atha lakṣaṇaṃ . tacca raktaṃ adhastāt gudāt kākaṇantīprakāśaṃ guñjāphalasadṛśaṃ viḍvimiśraṃ gandhavacca . aviṭ nirgandhaṃ vā nirgacchet . śokotpanno'tisāraḥ atimātraṃ duścikitsyaḥ . śokāpanodanaṃ vinā kevalena bheṣajena pratikartumaśakyatvāt . eṣo'tisāraḥ vaidyaiḥ kaṣṭaḥ kaṣṭena sādhyaḥ . pradiṣṭaḥ kathita ityarthaḥ .. * .. athāgantujatvena sāmyāt bhayātisārasyāpi saṃprāptipūrbakaṃ lakṣaṇamatraivāha . bhayena kṣobhitā doṣā dūṣayanti malaṃ yadā . tadātisāryate tantu kṣipramuṣṇajalaplavaṃ .. vātapittātisārasya prāyo liṅgaiḥ samanvitaṃ . na bhayopaśamāccharma yasmin syāt sa bhayātsmṛtaḥ .. plavata iti plavaṃ jale plavamānaṃ . nanu bhayātisārasya kathamāgantujatvamayamapi doṣaja eva . yata āha . bhayena kṣobhitā dūṣitā doṣā malaṃ dūṣayanti . tanmalamatisarati . atra pūrbameva doṣasambanghaḥ . ucyate .
rāgadveṣabhayāt ye ca te syurāgantavo gadāḥ . iti vacanādbhayātīsāra āgantuja eva . ślokasya tvayamarthaḥ . bhayenaiva hetubhūtena doṣā vātapittakaphā atīsāraṇāya kṣobhitāḥ sañcālitāḥ na dūṣitā bhayena trayāṇāmapi doṣāṇāṃ dūṣaṇāsambhavāt . atisartuṃ calitā vātapittakaphā malaṃ dūṣayanti tat sarvaṃ vātapittakaphamalaṃ bhayenaivātisāryate . paścādvātasambandho bhayādvāyuriti vacanāt . ataeva bhayātisāre vātaharyeva kriyā kathiteti samādhiḥ .. * .. atha tayościkitsā .
bhayaśokasamudbhūtau jñeyau vātātisāravat .
tayorvātaharī kāryā harṣaṇāśvāsanaiḥ kriyā .. vātātisāravat vātātisāralakṣaṇaiḥ . tayościkitsā ca harṣaṇāśvāsanapūrbikā vātaharī kāryā .. * .. athāmātīsārasya saṃprāptipūrbakaṃ lakṣaṇamāha . annājīrṇāt pradrutāḥ kṣobhayantodoṣāḥ koṣṭhe dhātusaṃghān malāṃśca . nānāvarṇaṃ naikaśaḥ sārayanti śūlopetaṃ ṣaṣṭhamenaṃ vadanti .. annaṃ bhuktaṃ tadajīṇaṃ ceti karmadhāraye annājīrṇaṃ tasmāt pradrutā upadrutāḥ . kṣobhayantaḥ cālayantaḥ . naikaśa ityatra nākāditvānnākṣaraviparyayaḥ . nanvāmena doṣā dūṣyante gurvādibhakṣaṇādibhiriva te cātīsāramutpādayanti . natvāmamevātīsāramutpādayati . tenāmātīsāro'pi doṣaja eva kimarthamayaṃ pṛthagucyate . ucyate . āmātīsārasya cikitsāviśeṣārthaṃ samprāptipūrbako lakṣaṇaviśeṣaḥ pṛthaguktaḥ . kaḥ sa cikitsāviśeṣastamāha . atisāreṣu sarveṣveva saṃgrāhakamauṣadhamuktamāmātīsāre tu grāhakaṃ biruddhaṃ . yata uktaṃ .
nāme saṃgrāhakaṃ vidyādatīsāre kadācana .
saṃgṛhīto balādāmo vikārān kurute bahūn .. iti . balādbheṣajabalāt . vikārān grahaṇyādhmānaśūlagulmaśothodarajvarādīn .. * .. tasya cikitsā .
vatsakātiviṣā śuṇṭhī vilvahiṅguyavāmbudāḥ .
citrakeṇa yutā eṣāṃ kvātha āmātisāranut .. āmātisārasya cikitsā pūrbamuktaiva .. * ..
śothaghnīndrayavāḥ pāṭhā viḍaṅgātiviṣā ghanāḥ .
kvathitāḥ soṣaṇāḥ pītāḥ śothātisāranāśanāḥ .. śothaghnī punarnavā . uṣaṇaṃ maricaṃ . saśothātosāre .. * ..
āmrāsthimadhyamālūraphalakvāthaḥ samākṣikaḥ .
śarkarāsahito hanyāt chardyatīsāramulvaṇaṃ .. mālūraphalaṃ vilvaphalaṃ .
kaṣāyo bhṛṣṭamudgasya salājamadhuśarkaraḥ .
nihanyācchardyatīsāraṃ tṛṣṇādāhaṃ jvaraṃ bhramaṃ .. chardyatīsāre .. * ..
dadhnā sasāreṇa samākṣikeṇa bhuñjīta niḥsārakapīḍitastu .
sutaptakupyakvathitena cāpi kṣīreṇa śītena madhuplutena .. niḥsārakaḥ niḍhāhī iti loke . sutaptakupyakvathitena . sutaptasuvarṇarajatetaralohanirvāpaṇakvathitena . bhuñjīta pathyamiti śeṣaḥ .. niḥsārake .. * ..
dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṃ śakṛt .
sa pibet phāṇitaṃ śuṇṭhīṃ daghi tailaṃ payo ghṛtaṃ ..
balā viśvāśṭataṃ kṣīraṃ guḍatailānuyojitaṃ .
dīptāgniṃ pāyayet prātaḥ sukhadaṃ varcasakṣaye .. purīṣakṣaye .. * ..
tulāṃ saṃkuṭya vilvasya pacet pādāvaśeṣitaṃ .
sakṣīraṃ sādhayettailaṃ ślakṣṇapiṣṭairimaiḥ samaiḥ ..
vilvaṃ sadhātakīkuṣṭhaṃ śuṇṭhī rāsnā punarnavā .
devadāru vacā mustaṃ lodhramocarasānvitaṃ ..
ebhirmṛdvagninā pakvaṃ grahaṇyarśo'tisāranut .
vilvatailamiti khyātamatriputtreṇa bhāṣitaṃ ..
grahaṇyarśo'dhikāre ye snehāḥ samupadarśitāḥ .
prayojyāste'tisāre'pi trayāṇāṃ tulyahetutā .. trayāṇāṃ grahaṇyarśo'tisārāṇāṃ . vilvatailaṃ .. * .. athātisārabhedasya pravāhikāvyādheḥ saṃprāptipūrbakalakṣaṇamāha .
vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya .
pravāhato'lpaṃ bahuśo malāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ .. asyāyamarthaḥ . ahitāśanasya atiśayena vātalabhakṣyabhojinaḥ . pravṛddho vāyuḥ pravāhataḥ kaṇṭhahṛdgalena saśabdaṃ vāyumapānamārgeṇa tyajataḥ . nicitaṃ sañcitaṃ . balāsaṃ kaphaṃ . malāktaṃ purīṣayuktaṃ alpaṃ . bahuśaḥ vāraṃvāraṃ . adhastāt gudamārgeṇa . nudati prerayati . tajjñāḥ purāṇā vaidyāḥ . tāṃ pravāhikāṃ . pravadanti kathayanti .. * .. tasyā vātajādibhedena rūpamāha .
pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca .
saśoṇitā śoṇitasambhavācca tāḥ sneharūkṣaprabhavā matāstu .. tatra rūkṣaprabhavā vātajā . snehaprabhavā kaphajā . tu śabdāttīkṣṇoṣṇaprabhavā pittajā raktajā ca . tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāñca . kramaṃ cikitsāṃ .. * .. tasyāścikitsāmāha .
vilvapeśī guḍaṃ lodhraṃ tailaṃ maricasaṃyutaṃ .
līḍhvā pravāhikākrāntaḥ satvaraṃ sukhamāpnuyāt .. vittvādiravalehaḥ .. * ..
dhātakīvadarīpatrakapittharasamākṣikaṃ .
salodhramekato dadhnā pibennirvāhikārditaḥ .. ekataḥ pratyekaṃ dadhnā pibedityarthaḥ . nirvāhikā pravāhikā . dhātakyādiḥ .. * .. atha asādhyātisāriṇolakṣaṇamāha .
pakvajāmbavasaṃkāśaṃ yakṛtkhaṇḍanibhaṃ tanuṃ .
ghṛtatailavasāmajjavesavārapayodadhi .
māṃsadhāvanatoyābhaṃ kṛṣṇaṃ nīlāruṇaprabhaṃ ..
kuṇapaṃ sakṛdālokya nātisāramupakramet .
tṛṣṇādāhāruciśvāsahikvāpārśvāsthiśūlinaṃ .. saṃmūrchāratisaṃmohayuktaṃ pakvavalīgudaṃ . pralāpayuktañca bhiṣak varjayedatisāriṇaṃ .. saṃmūrchā sakalendriyamanasāṃ svasvaviṣayagrahaṇāśaktiheturavasthāviśeṣaḥ . saṃmohaḥ vikṛtamatitvaṃ . asaṃvṛtagudaṃ kṣīṇaṃ śūlādhmānairupadrutaṃ . gude pakve gatoṣmāṇamatīsāriṇamutsṛjet .. asaṃvṛtagudaṃ gudasaṃvaraṇākṣamaṃ . gude pakve gatoṣmāṇaṃ gudapākārambhake pitte vidyamāne'pi śītagātraṃ naṣṭāgniṃ vā .
śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitaṃ .
viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet ..
śothaṃ śūlaṃ jvaraṃ tṛṣṇāṃ śvāsaṃ kāsamarocakaṃ .
chardimurchāñca hikvāñca dṛṣṭvātisāriṇaṃ tyajet ..
hastapādāṅgulīsandhiprapāko mūtranigrahaḥ .
purīṣasyoṣṇatātīva maraṇāyātisāriṇāṃ ..
atīsārī rājarogī grahaṇīrogavānapi .
māṃsāgnibalahīno yo durlabhaṃ tasya jīvanaṃ ..
bāle vṛddhe tvasādhyo'yaṃ liṅgairetairupadrutaḥ .
api yūnāmasādhyaḥ syādatiduṣṭeṣu dhātuṣu .. etairliṅgaiḥ parvoktaiḥ pakvajāmbavasaṃkāśatvādibhiḥ .. * .. athātisārayuktasya lakṣaṇaṃ .
yasyoccāraṃ vinā mūtraṃ samyagvāyaśca gacchati .
dīptāgnerlaghu koṣṭhasya sthitastasyodarāmayaḥ .. uccāraṃ purīṣaṃ vinā sthitaḥ nivṛtta udarāmayo'trātisāraḥ .. * .. athātīsāriṇo varjanīyānyāha .
snānāvagāhanābhyaṅgagurusnigdhādibhojanaṃ .
vyāyāmamagnisantāpamatīsārī vivarjayet .. snānamuddhṛtajalena . avagāhanaṃ nadyādau . ityatīsārādhikāraḥ . iti bhāvaprakāśaḥ ..
atisārakī, [n] tri, (atisāra + svārthe kan tato matvarthe in) sātisāraḥ . atisārarogayuktaḥ . udarāmayī . ityamaraḥ ..
atisāmyā, strī, (sāmyaṃ samatāmatikrāntā atyādīti samāsaḥ atulyasthalayuktā iti yāvat .) latāyaṣṭimadhu . iti rājanirghaṇṭaḥ .. asyā guṇāḥ klītanakaśabde draṣṭavyāḥ .. (yaṣṭimadhu iti bhāṣāḥ .)
atisphiraḥ, tri, (sphāyī opyāyā bṛddhau ati + sphāya + sphāyitañcivañciśakītyādisūtreṇa rak pṛṣodarāditvāt āyabhāgasya i ativṛddhaḥ) atisphūrtiśālī . tatparyāyaḥ . spheṣṭhaḥ 2 . iti jaṭādharaḥ ..
atihasitaṃ, klī, (atiśayena hasitaṃ hāsyaṃ has + bhāve ktaḥ .) atiśayahāsyaṃ . iti jaṭādharaḥ .. (jyeṣṭhānāṃ smitahasite madhyānāṃ vihasitāvahasite ca . nīcānāmapahasitaṃ tathātihasitañca ṣaḍbhedāḥ .. madhurasvaraṃ vihasitaṃ sāṃsaśiraḥkampanamavahasitaṃ . apahasitaṃ sāsrākṣaṃ vikṣiptāṅgaṃ bhavatyatihasitaṃ .. iti sāhityadarpaṇe ..)
atihāsaḥ, puṃ, (atiśayena hāsaḥ hāsyam ati + has + bhāve ghañ .) saśabdahāsaḥ . tatparyāyaḥ . anusyūtaḥ 2 . iti hemacandraḥ ..
atītaṃ, tri, (ati + iṇ + ktaḥ) bhūtakālaḥ . tatra tisro ghī ṭī ṭhī vibhaktayo bhavanti . yathā bhavadbhūtabhavye triśaḥ kyādyāḥ . kyādyāḥ ktayastisrastistraḥ kramādvartamānātītabhaviṣyatsu kāleṣu syuḥ . iti mugdhabodhavyākaraṇaṃ .. tasya lakṣaṇādi yathā . vartamānadhvaṃsapratiyogitvamatītatvaṃ . laṅluṅoratītatvaṃ . liṭkvasorvaktuḥ parokṣatvaṃ atītatvañca . luṅo'tītatvaṃ kriyātikramaśca . kutaścidvaiguṇyāt kriyāniṣpattiḥ kriyātikramaḥ . ktaktavatvoratītatvaṃ . iti sāramañjarī ..
atītaḥ, tri, (ati iṇ kartariktaḥ .) gataḥ . bhūtaḥ . atikrāntaḥ . yathā --
na nasyaṃ nyūnasaptābde nātītāśītivatsare . iti vaidyakaparibhāṣā .. saṅgītaśāstramate mānaprabhedaḥ ..
atīndriyaṃ, tri, (indriyamatikrāntam atyādīti samāsaḥ .) apratyakṣaṃ . pratyakṣāviṣayaṃ . indriyāgocaraṃ . indriyāgrāhyaṃ . ityamaraḥ ..
(yo'sāvatīyandrayagrāhyaḥsūkṣmo'vyaktaḥ sanātanaḥ . iti manuḥ . atīndriyeṣvapyupapannadarśano babhūva bhāveṣu dilīpanandanaḥ .. iti raṃghuvaṃśe ..)
atīva, vya, (atyeva iva avadhāraṇe prādisamāsaḥ, avadhṛtātiśaye'tyantātiśaye ca .) atiśayaḥ . ityamaraḥ ..
(ahaṃ hi kāraṇaṃ śrutvā vairasyātīvamānada .. iti rāmāyaṇe ..)
atīsāraḥ, puṃ, atisārarogaḥ . iti vaidyakaṃ ..
atulaḥ, puṃ, (nāsti tulā sādṛśyaṃ yasya saḥ .) tilavṛkṣaḥ . iti śabdacandrikā . tulanārahite tri ..
(rākṣasendraprabhāveṇa śriyā cātulayā tathā .. iti rāmāyaṇe ..)
atulyaṃ, tri, (na tulyaṃ sadṛśaṃ nañsamāsaḥ .) nistulyaṃ . anupamaṃ . asāmyaṃ . asadṛśaṃ . yathā --
atulyamahasā sākaṃ mama rāmeṇa vigrahaḥ . iti bhaṭṭiḥ ..
atuṣṭikaraṃ, tri, (tuṣṭiṃ santoṣaṃ karoti tuṣṭi + kṛ + kartari ṭac upapadasamāsaḥ striyāṃ ṅīp atuṣṭikarī .) santoṣājanakaṃ . yathā manuḥ --
anirdaśañca pretānnaṃ atuṣṭikarameva ca .. ityāhnikatatvaṃ .
atṛptiḥ, strī, (tṛp + bhāve ktin na tṛptiḥ santoṣaḥ nañsamāsaḥ . bahuvrīhau tu tṛptirahitaḥ asantoṣakaraḥ .) tṛptyabhāvaḥ . aparituṣṭiḥ . annābhilāṣaḥ . yathā --
uṣmātṛptitamaḥ praveśadahanaṃ kaṭvamlatiktā rasā .
varṇaḥ pāṇḍuvivarjitaḥ kvathitatākarmāṇipittasyavai iti rakṣitaḥ .. atṛpte tri ..
atejaḥ, [s] klī, (na tejaḥ tejovirodhitamaḥ nañsamāsaḥ .) chāyā iti rājanirghaṇṭaḥ .. tejorahite tri ..
atkaḥ, puṃ, śarīrāvayavaḥ . aṅgaṃ . ityuṇādikoṣaḥ ..
atkaḥ, tri, (atati satatamanityatayā vikāraṃ gacchati at + kan atati satataṃ gacchati at + kan) pathikaḥ . pānthaḥ . ityuṇādikoṣaḥ ..
atṭaṅa, atikrame . badhe . iti kavikalpadrumaḥ .. dantyavargādyopadhaḥ . ṅa atiṭṭiṣate . iti durgādāsaḥ ..
attā, strī, (atati satataṃ snehaṃ saṃbadhnāti at + tak striyāṃ ṭāp .) mātā . jyeṣṭhā bhaginī . ityamaraṭīkāyāṃ ramānāthaḥ .. attā mātāgrajasvasā . iti nānārthakoṣaḥ .. prākṛtabhāṣāyāṃ śvaśrūḥ . iti sāhityadarpaṇaṭīkā ..
attiḥ, strī, (atyate satataṃ karmaṇi sambadhyate'nayā, at karaṇe ktin mātā ca .) nāṭyoktau jyeṣṭhā bhaginī . iti śabdaratnāvalī .
attikā, strī, (atti + svārthe kan) antikā . nāṭyoktau jyeṣṭhā bhaginī . iti bharataḥ dvirūpakoṣaśca .
atnuḥ, puṃ, (atati satataṃ gacchati at + kartari na vāyuḥ satatagantā pathikaḥ .) sūryaḥ . ityuṇādikoṣaḥ ..
atyaḥ, puṃ, (atati śīghraṃ gacchati at + kartari yat, kvacidapavādaviṣaye'pyutsargo'pyabhiniviśate iti nyāyāt anyathā halantāt ṇyati ātya iti syāt drutagāmī aśvaḥ .) aśvaḥ . vaidikaśabdo'yaṃ ..
atyantaṃ, klī, (antaṃ sīmāmatikrāntam atyādīti samāsaḥ .) atiśayaḥ . yathā . atyantaṃ kaṭhinau tathāpi hṛdayānandāya vakṣoruhau . iti naraharikaviḥ ..
atyantakopanaḥ, tri, (atyantaṃ kopanaḥ krodhaśīlaḥ dvitīyātat, kup + kartari yuc .) atiśayakrodhī . tatparyāyaḥ . caṇḍaḥ 2 . ityamaraḥ ..
atyantagāmī, [n] tri, (atyantaṃ śīghraṃ gacchati atyanta + gam + ṇini upapadasamāsaḥ .) atiśayagamanaśīlaḥ . atiśīghragamanakartā . tatparyāyaḥ . atyantikaḥ 2 . iti hemacandraḥ ..
[Page 1,031c]
atyantaḥ sukumāraḥ, puṃ, (atyantaḥ sukumāraḥ karmadhārayaḥ .) kaṅgunīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
atyantikaḥ, puṃ, (atyantaṃ gacchati atyanta + ṭhan ṭhasyeka iti ṭhasya ikaḥ ati sātiśayamantikaṃ karmadhārayaḥ, atinikaṭam .) atiśayabhramaṇakartā . atyantagāmī . iti hemacandraḥ ..
atyantīnaḥ, tri, (antasyātyayaḥ avyayībhāvasamāsaḥ . atyantaṃ gāmī dvitīyātatpuruṣaḥ . lakṣmoṃ paramparīṇāṃ tvamatyantīnatvamunnaye iti bhaṭṭiḥ .) bhṛśaṅgāmī . atiśayagamanaśīlaḥ . ityamaraḥ ..
atyamlaṃ, klī, (atyantaḥ amlorasaḥ phalapatrādau yasya saḥ .) vṛkṣāmlaṃ . iti rājanirghaṇṭaḥ .. teṃtula iti bhāṣā ..
atyamlaparṇī, strī, (atyamlaṃ parṇaṃ patraṃ yasyāḥ sā jātitvāt ṅīp .) latāviśeṣaḥ . tatparyāyaḥ . tīkṣṇā 2 kaṇḍurā 3 valliśūraṇaḥ 4 karavaḍavallī 5 vayasthā 6 araṇyavāsinī 7 . asya guṇāḥ . tīkṣṇāmlatvaṃ . plīhaśūlavināśitvaṃ . vātahāritvaṃ . agnirucikāritvaṃ . gulmaśleṣmarogāpahāritvañca . iti rājanirghaṇṭaḥ ..
atyamlā, strī, (atyantaḥ amlaraso yasyāḥ sā striyāṃ ṭāp) vanavījapūraḥ . madhuralevu . madhuṭāvā iti khyātā . iti ratnamālā ..
atyayaḥ, puṃ, (ati + iṇ + bhāve ac .) mṛtyuḥ . atikramaḥ . daṇḍaḥ . doṣaḥ . kṛcchraṃ . ityamaraḥ .. (jīvitātyayamāpanno yo'nnamatti yatastataḥ . ākāśamiva paṅkena na sa pāpena lipyate .. iti manuḥ ..)
atyarthaṃ, klī, (arthamatikrāntaṃ atyādīti samāsaḥ .) atiśayaḥ . tadviśiṣṭe vācyaliṅgaṃ . ityamaraḥ .. .
(lakṣmaṇo rāmamatyarthamuvāca hitakāmyayā . iti rāmāyaṇe ..)
atyalpaṃ, tri, (atyantamalpaṃ manāk .) yatkiñcit . atisūkṣmaṃ . tatparyāyaḥ . alpiṣṭhaṃ 2 alpīyaḥ 3 kaṇīyaḥ 4 aṇīyaḥ 5 . ityamaraḥ ..
atyākāraḥ, puṃ, (ati ādhikyena ākāraḥ tiraskāraḥ . ā + kṛ + bhāve ghañ .) atiśayitaḥ . ākāro dehaḥ karmadhā . vṛhaddehaḥ . atiśayitaḥ ākāro yasya saḥ tadviśiṣṭaḥ .) nyakkāraḥ . tiraskāraḥ . iti hemacandraḥ ..
atyācāraṃ, klī, (ācāramatikrāntaṃ atyādīti samāsaḥ .) viruddhācaraṇaṃ . ācāramatikramya ityavyayībhāvasamāsaniṣpannaṃ ..
atyācāraḥ, puṃ, (ati anucita ācāraḥ karmadhā .) anucitācāraḥ . asaṅgatācaraṇaṃ . ācārollaṅghanaṃ . anyāyaḥ .. (ati anucitaḥ ācāra ācaraṇaṃ yasya saḥ anyāyācaraṇakārī .)
atyājyaṃ, tri, (tyaktuṃ na śakyaṃ ati tyaj + śakyārtheṇyat, kutvābhāvaḥ .) tyāgānahaṃ . atyaktavyaṃ . atyajanīyaṃ . yathā, yattu patitastrīgamanasya laghutvaṃ prāyaścittavivekakṛdbhiruktaṃ tadatyājyāparaṃ . iti prāyaścittatattvaṃ ..
[Page 1,032a]
atyālaḥ, puṃ, (ati atyāśayena ā caturdikṣu alati bhūṣati ati + ā + ala + kartari ac . lālacitā itibhāṣā) raktvacitrakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
atyāśā, strī, (atiśayena āśā) atiśayāśā . atyantaspṛhā . asambhāvanīyavāñchā, . yathā -- atyāśābhirupāgatādhvagagaṇān dhanvāvanau tāpitānnoyattarpayituṃ kṣamo'smi mama tadduḥkhermano dūyate . ityudbhaṭaḥ ..
atyāhārī [n] tri, atipūrbāṅpūrbahṛdhātoḥ kartari ṇin pratyayaniṣpannaḥ . atiśayāhārakartā . bahvāśī . aparimitabhojī ..
atyāhitaṃ, klī, (atyantamādhīyate tannivāraṇāya cittaṃ nidhīyate 'tra ati ā + dhā + kto'dhikaraṇe dravyagatipratyavasānārthebhyaśca iti sūtreṇa kta aghikaraṇe) mahābhītiḥ . atiśayabhayaṃ . jīvānapekṣi karma . jīvanāśārahitasāhasakarma . ityamaraḥ .. (atyāhitaṃ kimapi rākṣasakarma kuryāt . iti rāmāyaṇaṃ .)
atyuktiḥ, strī, (atiśayena uktiḥ kathanam ati + vac + bhāve ktin) āropitakathanaṃ . atiśayoktiḥ . asambhavoktiḥ . alaṅkāraviśeṣaḥ . yathā .
atyuktiradbhutātathyaśauryodāryādivarṇanaṃ .
tvayi dātari rājendra yācakāḥ kalpaśākhinaḥ .. iti candrālokaḥ ..
atyuhaḥ, puṃ, (atiśayena ūhate ravajanitakṛṣṇavarṇakaṇṭhaṃ yathā tathā śabdāyate yaḥ ati + ūha + kartari ac . atiśayitaḥ ūhastarkaḥ prādīti samāsaḥ, atitarkaḥ) kālakaṇṭhaḥ . dātyūhapakṣī . iti medinī .. atiśayavitarkaḥ .. (atyūhā nīlikāyāṃ strī kalakaṇṭhakhage pumān .. itimedinī ..)
atyuhā, strī, (atiśayitaḥ ūhaḥ puṣpotkarṣeṇa tarko yasyāḥ sā striyāṃ ṭāp) nīlikā . śephālikā . iti medinī ..
atra, vya, etad + saptamyarthe tral etadśabdasya aśādeśaḥ) etasmin . ekhāne iti bhāṣā . etacchabdasya saptapyāstrādeśe rūpo'yaṃ .. (api sannihito'tra kulapatiḥ .. iti śākuntale ..)
atrabhavān, [t], tri, (etad + anyebhyo'pīti prathamārthe tral atra ayuṃ bhava n va rmadhārayaḥ .) pūjyaḥ . ślāghyaḥ . mānyaḥ . nāṭake'sya pracuraprayogaḥ . iti hemacandraḥ .. (nūnamatrabhavataḥ śarākṛtiṃ sarvathāyamanuyāti sāyakaḥ .. iti bhāraviḥ ..)
atriḥ, puṃ, (atti sma ekagaṇḍūṣeṇaiva sarvameva gaṅgājalaṃ pītavān ad + kartari tṛn dasya taḥ .
marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ .
brahmaṇoḥ mānasāḥ puttrāḥ vaśiṣṭhaśceti sapta te .. iti) saptarṣimadhye ṛṣiviśeṣaḥ . sa ca brahmaṇaścakṣuṣo jātaḥ . tasya bhāryā kardamamunikanyā anasūyā . puttraḥ dattaḥ 1 durvāsāḥ 2 candraśca 3 . iti śrībhāgavataṃ .. (yathā manuḥ --
marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratuṃ .
pracetasaṃ vaśiṣṭañca bhṛguṃ nāradameva ca ..)
atrijātaḥ, puṃ, (atrerjāta utpannaḥ pañcamītatpuruṣaḥ .) candraḥ . dvijanmā . yathā --
atrijātasya yā mūrtiḥ śaśinaḥ sajjanasya ca .
kva sā caivātrijātasya tamaso durjanasya ca .. iti trivikramabhaṭṭaḥ ..
atridṛgjaḥ, puṃ, (atreḥ dṛk cakṣuḥ ṣaṣṭhītatpuruṣaḥ tasyā jātaḥ atri dṛk + jan + ḍa upapadasamāsaḥ .) candraḥ . iti hematrandraḥ ..
atrinetrajaḥ, (puṃ,) candraḥ . iti jaṭādharaḥ ..
atrinetraprasūtaḥ, puṃ, (atinetrāt prasūtaḥ pañcamītatpuruṣaḥ) candraḥ . iti halāyudhaḥ ..
atrinetrabhūḥ, puṃ, (atrinetrāt bhavati yaḥ atrinetra + bhū + kartari kvip) candraḥ . iti trikāṇḍaśeṣaḥ ..
atribhāradvājikā, strī, atriśca bharadvājaśca dvandvaḥ tayīḥ strīpuṃsayormaithunāt jātā atri bharadvāja + dvandvādvun vairamaithanayoriti vun tasya akaḥ striyāṃ ṭāp) atribhāradvājī vivāhaḥ . iti śabdaratnāvalī ..
atha, vya, (artha + ḍa pṛṣodarāditvāt rasya līpaḥ .) maṅgalaṃ . anantaraṃ . ārambhaḥ . praśnaḥ . kārtsnyaṃ . ityamaraḥ .. adhikāraḥ . saṃśayaḥ . vikalpaḥ . samuccayaḥ . iti medinī .. (atha tasya vivāhakautakaṃ lalitaṃ bibhrata eva pārthivaḥ .. iti raghuvaṃśe ..)
athakiṃ (arthaṃ pūrboktaṃ vākyaṃ kavate svīkaroti artha + ku + ḍim pṛṣodarāditvāt vasya lopaḥ . artho 'bhidheyaraivastuprayojananivṛttiṣu ityamaraḥ .) vya, svīkāraḥ . iti śabdaratnāvalī ..
atharva [n] klī, (atha lokamaṅgalāya arbyate prastūyate yat atha + arba + karmaṇi anip śakāndhvāditvāt pararūpaṃ . maṅgalānantarārambhapraśnakāryeṣvatho atha ityamaraḥ) vedaviśeṣaḥ . iti medinī .. tattu caturthavedaḥ navaśākhāyuktaḥ . asya vivaraṇaṃ vedaśabde draṣṭavyaṃ ..
atharvaṇaḥ, puṃ, (atharba vidyate'sya na pratyayaḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ ..
atharvaṇiḥ, puṃ, (atharvavedaṃ nayati jñānaviṣayaṃ prāpayati atharvan + nī + kartari kvip . pṛṣodarāditvāt hrasvaḥ) atharbavedajñabrāhmaṇaḥ . purohitaḥ . iti medinī ..
atharvā [n] puṃ, (atha lokamaṅgalāya arbati vedaviśeṣaṃ prastauti atha + arba + anip śakandhvāditvāt pararūpaṃ) brāhmaṇaḥ . iti medinī .. (kṛtapadapaṃktiratharvaṇeva vedaḥ .. iti bhāraviḥ) ..
atho, vya, (artha + ḍo pṛṣīdarāditvāt ralopaḥ) maṅgalaṃ . ānantaryaṃ . samuccayaḥ . praśnaḥ . ārambhaḥ . kārtsnyaṃ . adhikāraḥ . saṃśayaḥ . vikalpaḥ . iti medinī ..
(striyo ratnānyatho vidyā dharmaḥ śaucaṃ subhāṣitaṃ .
vividhāni ca śilpāni samādeyāni sarvataḥ .. iti manuḥ ..)
[Page 1,032c]
ada i bandhe . (bhvādi parasmaipadī seṭ idit) iti kavikalpadrumaḥ .. i andyate . iti durgādāsaḥ ..
ada la au bhakṣaṇe (aniṭ parasmepadī adādi .) iti kavikalpadrumaḥ .. la atti . au attā . gaṇakṛtamanityamiti nyāyāt śapaḥsthitau adatītyapīti vararuciḥ . iti durgādāsaḥ ..
adaḥ [s] tri, (na dasyate aṅgu idantayā aṅgalirutkṣipyate yatra na + das + bāhulyāt kvip triliṅgatvañca .) etat . purovarti . ei iti bhāṣā . paraṃ . parokṣabhūtaṃ . iti medinī . sei iti bhāṣā .
adattaṃ, tri, (na dattam utsṛṣṭaṃ nañsamāsaḥ nañatra aprāśastye yathā kārikāyāṃ .
tat sādṛśyamabhāvaśca tadanyatvaṃ tadalpatā .
aprāśastyaṃ virodhaśca nañrthāḥ ṣaṭ prakīrtritāḥ .. iti .) anyāyena dattaṃ . yathā . yat punaranyāyena dattaṃ tadadattaṃ . ṣoḍaśaprakāramapi pratyāhartavyameva ityarthāduktaṃ bhavati . nāradena ca . dattaṃ saptavidhaṃ proktamadattaṃ ṣoḍaśātmakamiti pratipādya dattādattayoḥ svarūpaṃ vivṛtaṃ . adattantu bhayakrodhaśokavegarūjānvitaiḥ . tathotkocaparīhāsavyatyāsacchalayogataḥ .. bālamūḍhāsvatantrārtamattonmattāpavarjitaṃ . kartā mamedaṃ karmeti pratilābhecchayā ca yat .. apātre pātramityukte kārya vā dharmasaṃhite . yaddattaṃ syādavijñānādadattamiti tat smṛtamiti .. ayamarthaḥ . bhayena vandigrāhādibhyo dattaṃ . krodhena puttrādivairaniryātanāyānyasmai dattaṃ . puttraviyogādinimittaśokāviṣṭena dattaṃ . utkocena kāryapratibandhanirāsārthamadhikṛtebhyo dattaṃ . parihāsenopahāsena dattaṃ . ekaḥ svadravyamanyasbhai dadātyanyo'pi tasmai dadātīti dānavyatyāsaḥ . chalayogataḥ śatadānamabhisandhāya sahasramiti paribhāṣya dadāti . bālenāprāptaṣoḍaśavarṣeṇa . mūḍhena lokavedānabhijñena . asvatantreṇa puttradāsādinā . ārtena rogābhibhūtena mattena madanīyapramattena . unmattena vātikādyunmādagrastena . apavarjitaṃ dattaṃ . tathāyaṃ madīyamidaṃ karma kariṣyatīti pratilābhecchayā dattaṃ . acaturvedāya caturvedo'hamityuktavate dattaṃ . yajñaṃ kariṣyāmīti dhanaṃ labadhvā dyūtādau viniyuñjānāya dattamityevaṃ ṣoḍaśaprakāramapi dattamadattamityucyate . pratyāharaṇīyatvāt . ārtadattasyādattatvaṃ dharmakārya vyatiriktaviṣayaṃ . susthenārtena bā dattaṃ śrāvitaṃ dharmakāraṇāt . adattvā tu mṛte dāpyastatsuto nātra saṃśayaḥ .. iti kātyāyanasmaraṇāt . yaḥ punaḥ ṣoḍaśaprakāramapyadattaṃ gṛhṇāti yaścādeyaṃ prayacchati . tayordaṇḍo nāradenoktaḥ .
gṛhṇātyadattaṃ yo lobhāt yaścādeyaṃ prayacchati .
adeyadāyako daṇḍyastathā dattapratīcchakaḥ .. iti mitākṣarā .. kanyakānāṃ tvadattānāṃ . iti kātyāyanaḥ ..
nahyadattāṃ mahīṃ pitrā bharataḥ śāstu micchati iti rāmāyaṇaṃ .)
adattā, strī, (na dattā notsṛṣṭā nañsamāsaḥ, nañatra niṣedhārthaḥ .) avivāhitā . iti smṛtiḥ .
adanaṃ, klī, (ad bhojane bhāve lyuṭ .) bhakṣaṇaṃ . bhojanaṃ . iti hemacandraḥ ..
(indhanārthamaśuṣkāṇāṃ drumāṇāmavapātanaṃ .
ātmārthañca kriyārambho ninditānnādanaṃ tathā .. iti manuḥ .)
adabhraḥ, tri, (danbha + rak . dabhramalpaṃ nadabhraṃ nañsamāsaḥ .) pracuraḥ . bahuḥ . ityamaraḥ .. (adabhradarbhāmaviśayya sa sthalīṃ jahāsi nidrāmaśivaiḥ śivārutaiḥ .. iti kirātārjunīyaṃ ..)
adarśanaṃ, klī, (dṛś darśane, bhāve lyuṭ, nañsamāsaḥ .) darśanābhāvaḥ . (adarśanañca te vīra bhūyo māṃ tāpayiṣyati .. iti rāmāyaṇaṃ .) asākṣāt . dṛṣṭyagocaraṃ . tatparyāyaḥ . vināśaḥ 2 . ityamaraḥ . (vyākaraṇamate lopaḥ yathā ṛgvedaprātiśākhye -- vivṛttiṣu pratyayāderadarśanam . iti .)
adalaḥ, puṃ, (na dalyate bhidyate yat, na dal + ghañarthe kan .) hijjalavṛkṣaḥ . iti śabdacandrikā .. dalarahite tri ..
adalā, strī, (nāsti dalaṃ patraṃ yasyāḥ sā .) ghṛtakumārī . iti śabdacandrikā ..
adātā, tri, (na dātā nañsamāsaḥ . dā + tṛc .) kṛpaṇaḥ . dānaśaktirahitaḥ . yathā --
adātā puruṣastyāgī svadhanaṃ tyajya gacchati . iti prācīnāḥ ..
(kāle'dātā pitā vācyo vācyaścānupayan patiḥ .
mṛte bhartari putrastu vācyomāturarakṣitā .. iti manuḥ ..)
adāntaḥ, tri, (na dāntaḥ najsamāsaḥ .) tapaḥkleśāsahiṣṇuḥ . akṛtavāhyendriyanigrahaḥ . iti purāṇaṃ ..
aditiḥ, strī, (ditibhinnā aditiḥ . naño dāño ḍitiriti śākaṭāyanokterḍitipratyayānto vā . adanādaditiḥ vā .) dakṣaprajāpatikanyā . sā kaśyapapatnī . debamātā ca . iti trikāṇḍaśeṣaḥ .. bhūmiḥ . akhaṇḍaḥ . iti śabdaratnāvalī ..
aditinandanaḥ, puṃ, (aditernandanaḥ puttraḥ, ṣaṣṭhītatpuruṣaḥ .) devatā . ityamaraḥ ..
adṛk, [ś] tri, (nāsti dṛk cakṣuryasya saḥ .) dṛṣṭirahitaḥ . andhaḥ . ityamaraḥ ..
adṛśyaṃ, tri, (dṛś + karmaṇi kyap na dṛśyaṃ, nañsamāsaḥ .) adarśanīyaṃ . adraṣṭavyaṃ . yathā -- kanyādreratikomalā tribhuvanavyāptāpyadṛśyājanaiḥ . ityudbhaṭaḥ ..
adṛṣṭaṃ, klī, (na dṛṣṭaṃ nañsamāsaḥ .) agnijalādidvārā jātaṃ bhayaṃ . ityamaraḥ .. janmāntarīyasaṃskāraḥ . bhāgyaṃ . yathā . adṛṣṭamapyarthamadṛṣṭavaibhavāt karoti suptirjanadarśanātithiṃ .. iti śrīharṣaḥ .. tattu ātmano'tīndriyaguṇaḥ . idaṃ vāsanājanyaṃ . tattvajñānanāśyaṃ . bhoganāśyañca . dharmādharmabhedena tat dvividhaṃ . dharmastu svargādikāraṇaṃ . gaṅgāsnānayāgādijanyaḥ . karmanāśājalādisparśanāśyaśca . adharmastu narakādikāraṇaṃ . prāyaścittādināśyaśca . iti bhāṣāparicchedaḥ ..
adṛṣṭaḥ, tri, (na dṛṣṭaḥ .) akṛtadarśanaḥ . avīkṣitaḥ .
adṛṣṭe darśanotkaṇṭhā dṛṣṭe vicchedabhīrutā . iti rasataraṅgiṇyāṃ bhānudattaḥ ..
adṛṣṭavān, [t] tri, (adṛṣṭaṃ bhāgyaṃ vidyate'sya, adṛṣṭaṃ matup .) bhāgyavān . kapāliyā iti bhāṣā . (striyāṃ ṅīp adṛṣṭavatī) .
adṛṣṭiḥ, strī, (na dṛṣṭiḥ nañsamāsaḥ .) pratikūlā dṛṣṭiḥ . kutsitā dṛṣṭiḥ . saroṣavakradṛṣṭiḥ . kuṭilacakṣuḥ . asaumyākṣi . vakradṛṣṭiyuktacakṣuḥ . ityamaraḥ ..
adṛṣṭikā, strī, (viruddhā dṛṣṭiḥ nañsamāsaḥ . nañatra virodhārthe, svārthe kan striyāṃ ṭāp .) saroṣavakradṛṣṭiḥ . iti śabdaratnāvalī ..
adevamātṛkaḥ, puṃ, (devo vṛṣṭyambu mātā mātṛtulyo yatra saḥ, samāsāntaḥ kaḥ, tato nañsamāsaḥ .) devamātṛkabhinnadeśaḥ . nadīmātṛkadeśaḥ . yathā . (vitanvati kṣemamadevamātṛkāḥ .. iti bhāraviḥ ..)
adgaḥ, puṃ, (adyate bhujyate yat, ad karmaṇi gan .) ghṛtaṃ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
adṭaṅa ṅa atikrame badhe . iti kavikalpadrumaḥ .. dantyavargatṛtīyopadhaḥ . (aṭṭituṃ atikramitumicchati -- adṭ + san + laṭ te .) ṅa aṭṭiṭiṣate . iti durgādāsaḥ ..
adḍa, abhiyoge . iti kavikalpadrumaḥ .. dantyavargatṛtīyopadhaḥ . (aḍḍituṃ abhiyoktumicchati adḍ + san + laṭ tip .) aḍḍiḍiṣati . kvipi saṃyogāntalope ad . abhiyogaḥ samādhānaṃ . aḍḍati pakṣaṃ viddhān . abhi samantāt yogo'bhiyogaḥ iti govindabhaṭṭaḥ .. iti durgādāsaḥ ..
addhā, vya, (ataṃ satataṃ gamanaṃ jñānaṃ vā dadhāti at + dhā + kvip .) yathārthaṃ . tatparyāyaḥ . tattvaṃ 2 añjasā 3 . ityamaraḥ .. (addhā śriyaṃ pālitasaṅgarāya pratyarpayiṣyatyanaghāṃ sa sādhuḥ .. iti raghuḥ .)
adbhutaṃ, klī, apūrbaṃ . tatparyāyaḥ . vismayaḥ 2 āścaryaṃ 3 citraṃ 4 . tadviśiṣṭe vācyaliṅgaṃ . ityamaraḥ ..
adbhutaṃ, tri, (atatīti at + kvip ākasmikārthamavyayaṃ tathā bhāti-bhā + ḍutac .) āścaryaṃ . tatparyāyaḥ . iṅgaṃ 2 . iti jaṭādharaḥ .. * .. athādbhutaṃ . adbhutasāgare ātharvaṇādbhutavacanaṃ . prakṛtiviruddhamadbhutamāpadaḥ prāk prabodhāya devāḥ sṛjantīti . tena āpajjñānāya bhūmyādīnāṃ pūrbaṃ svabhāvapracyavodevakartṛko'dbhuta iti .. evañca budhodayaparbagrahaṇādīnāṃ gaṇitāgatatvena prakṛtānāmapi yadutpātatvaṃ tadbhāktaṃ . tatkāraṇañca gargasaṃhitāvārhaspatyayoḥ ..
atilobhādasatyādvā nāstikyādvāpyadharmataḥ .
narāpacārānniyatamupasargaḥ pravartate ..
tato'pacārānniyatamapavarjanti devatāḥ .
tāḥ sṛjantyadbhutāṃ stāṃstu divyanābhasabhūmijān ..
ta eva trividhā loke utpātā devanirmitāḥ .
vicaranti vināśāya rūpaiḥ sambodhayanti ca .. tāṃśca paraṃ na darśayedityāha viṣṇuḥ .. notpātaṃ darśayediti .. * .. tatra velānakṣatramaṇḍalanirūpaṇaṃ . yathā dīpikāyāṃ .. prākdvitricaturbhāgeṣu dyuniśoradbhuteṣu sarveṣu . anilāgniśakravaruṇā maṇḍalapatayaḥ śubhāśubhaiśca .. belāmaṇḍalaṃ .. * ..
aryamnādicatuṣkacandraturagādityeṣu vāyurbhavet .
devejyājaviśākhayāmyayugale pitradvaye cānalaḥ ..
viśvāditrayadhātṛmaitrayugaleṣvindro bhavenmaṇḍalaḥ .
sarpopāntyamṛgāntyamūlayugaleśāneṣvapāmīśvaraḥ ..
pavanadahanau neṣṭau yogastayoratiduṣkaraḥ .
surapavaruṇau śastau yogastayoratiśobhanaḥ ..
savaruṇamarunmiśraḥ śakrastathāgnisamāyutaḥ .
phalavirahitaḥ sendro vāyustathāgniyuto'mbu paḥ ..
yanmaṇḍale'dbhutaṃ jātaṃ śāntistaddevatāśrayā .
tathā śāntidvayaṃ kāryaṃ maṇḍaladvayajādbhute .. * .. viṣṇudharmottare .
graharkṣavaikṛtaṃ divyaṃ āntarīkṣaṃ nibodha me .
ulkāpāto diśāṃ dāhaḥ pariveśastathaiva ca ..
gandharvanagarañcaiva vṛṣṭiśca vikṛtā tathā .
evamādīni loke'smin nābhasāni vinirdiśet ..
carasthirabhavaṃ bhaumaṃ bhūkampamapi bhūmijaṃ .
jalāśayānāṃ vaikṛtyaṃ bhaumaṃ tadapi kīrtitaṃ ..
bhaumañcālpaphalaṃ jñeyaṃ cireṇa paripacyate .
nābhasaṃ madhyaphaladaṃ madhyakālaphalapradaṃ ..
divyaṃ tīvraphalaṃ jñeyaṃ śīghrakāri tathaiva ca .. * ..
śītoṣṇatā viparyāsaṛtūnāṃ ripujaṃ bhayaṃ ..
puṣpe phale ca vikṛte rājño mṛtyuṃ tathādiśet .
akālaprabhavā nāryaḥ kālātītāḥ prajāstathā ..
vikṛtāḥ prasavāścaiva yugmaprasavanaṃ tathā .
hīnāṅgā adhikāṅgāśca jāyante yadi vā trayaḥ ..
paśavaḥ pakṣiṇaścaiva tathaiva ca sarīsṛpāḥ .
vināśaṃ tasya dehasya kulasya ca vinirdiśet .. * ..
pradoṣe kukkuṭārāvo hemante cāpi kokilāḥ .
arkodaye'rkābhimukhaśvārāvo nṛbhayaṃ diśet ..
ulūko vasate yatra nipatedvā tathā gṛhe .
jñeyo gṛhapatermṛtyurdhananāśastathaiva ca ..
gṛdhraḥ kaṅkaḥ kapotaśca ulūkaḥ śyena eba ca .
cillaśca carmacillaśca bhāsaḥ pāṇḍara eva ca ..
gṛhe yasya patantyete gehaṃ tasya vipadyate .
pakṣānmāsāttathā varṣānmṛtyuḥ syādgṛhamedhinaḥ ..
patnyāḥ puttrasya vā mṛtyurdravyañcāpi vinaśyati .
brāhmaṇāya gṛhaṃ dattvā dattvā tanmūlyameva vā ..
gṛhṇīyādyadi roceta śāntiñcemāṃ prayojayet .
māṃsāsthīni samādāya śmaśānādgṛdhravāyasāḥ ..
śvā śṭagālo'tha vā madhye pu rasya praviśanti cet .
vikiranti gṛhādau ca śmaśānaṃ sā mahī bhavet ..
caureṇa hanyate lokaḥ paracakrasamāgamaḥ .
saṃgrāmaśca mahāghoro durbhikṣaṃ marakaṃ tathā ..
adbhutāni prasūyante tatra deśasya vidravaḥ .
akāle phalapuṣpāṇi deśavidravakāraṇaṃ .. * .. matsyapurāṇe .
ativṛṣṭiranāvṛṣṭirdurbhikṣādibhayaṃ mataṃ .
anṛtau tu dinādūrdhvaṃ vṛṣṭirjñeyā bhayāya ca ..
nirabhre vātha rātrau vā śvetaṃ yāmyottareṇa tu .
indrāyudhaṃ tato dṛṣṭvā ulkāpātaṃ tathaiva ca ..
digdāhapariveśau ca gandharvanagaraṃ tathā ..
paracakrabhayaṃ vidyāt deśopadravameva ca .. bhāso vanakukkuṭaḥ .. * .. kaṃsanidhanasūcaneharivaṃśaḥ --
vakramaṅgārakaścakre citrāyāṃ ghoradarśanaḥ .
calatyaparbaṇi mahī girīṇāṃ śikharāṇica .. * .. bāṇotpāte sa eva .
dakṣiṇāṃ diśamāsthāya dhūmaketuḥ sthito bhavet .
vakramaṅgārakaścakre kṛttikāsu bhayaṅkaraḥ .. * .. kṛtyacintāmaṇau .
tthaktāśaucavivekatattvavasudhā lokāḥ kṣudhāpīḍitāḥ .
viprā vedahatāstathā pracalitā bahvāśinoduḥkhitāḥ .
kṣauṇī mandaphalā nṛpāśca vikalāḥsaṃgrāmaghorā mahī pretāghātadurantapīḍitatarā devejyarāhvoryutau ..
rakte śastrodyogo māṃsāsthivasādibhirmarakaḥ .
dhānyahiraṇyatvakaphalakusumādye varṣite bhayaṃ vidyāt ..
aṅgārapāṃśuvarṣe vināśamupayāti tannagaraṃ .
upalaṃ vinā jaladharairvikṛtā vā yadā prāṇino vṛṣṭyā ..
chidraṃ vāpyativṛṣṭiṃ śasyānāmītisaṃjananaṃ .. * .. budhakauśikasambāde .
pallyāḥ prapāte ca phalaṃ śaraṭasya prarohaṇe .
śīrṣe rājaśriyo'vyāptirbhāle caiśvaryameva ca .
karṇayorbhūṣaṇāvāptirnetrayorbandhudarśanaṃ ..
nāsikāyāñca saugandhyaṃ vaktre miṣṭānnabhojanaṃ .
kaṇṭhe caiva śriyo'vāptirbhujayorvibhavo bhavet ..
dhanalābho bāhumūle karayordhanavṛddhayaḥ .
stanamūle ca saubhāgyaṃ hṛdi saukhyavivardhanaṃ ..
pṛṣṭhe nityaṃ mahīlābhaḥ pārśvayorbandhudarśanaṃ .
kaṭidvaye vastralābho guhye mṛtyusamāgamaḥ ..
jaṅghe cārthakṣayo nityaṃ gude rogabhayaṃ bhavet .
urvostu vāhanāvāptirjānujaṅghe'rthasaṃkṣayaḥ ..
vāmadakṣiṇayoḥ pādorbhramaṇaṃ niyataṃ bhavet .
pallyāḥ prarohaṇe caiva patane śaraṭasya ca ..
vyatyāsācca phalañcaiva tadvadevaṃ prajāyate .
pallyāḥ prarohaṇaṃ rātrau śaraṭasya prapātanaṃ ..
nidhanārthāya bhavati vyādhipoḍāviparyaye .
patanānantarañcaivārohaṇaṃ yadi jāyate ..
patane phalamutkṛṣṭaṃ rohaṇe'nyat phalaṃ bhavet .
ārohaṇañcordhvaktre adhovaktre ca pātanaṃ ..
bhavediṣṭaphalaṃ tasya tatphalaṃ jāyate dhruvaṃ .
spṛṣṭamātreṇa yaḥ madyaḥ sacelaṃ jalamāviśet ..
pañcagavyaprāśanañca kuryādarkāvalokanaṃ .
pallīrūpaṃ suvarṇasya raktavastreṇa veṣṭayet ..
pūjayedgandhapuṣpādyaistadagre pūrṇakumbhake .
pañcagavyaṃ pañcaratnaṃ pañcāmṛtaṃ sapallavaṃ ..
pañcavṛkṣakaṣāyañca niḥkṣipyāvāhayet tataḥ .
pūjayedgandhapuṣpādyairlokapālāṃstathā grahān ..
mṛtyuñjayena mantreṇa samidbhiḥ khādiraiḥ śubhaiḥ .
tilairvyāhṛtibhirhomamaṣṭottarasahasrakaṃ .. pallī gṛhagodhikā . mṛtyuñjayamantrastryambakamantraḥ . iti vidyākaraḥ .. * .. gargasaṃhitāvārhaspatyayoḥ .
ye teṣu śāntiṃ kurvanti na te yānti parābhavaṃ .
ye tu na pratikurvanti kriyayā śraddhayānvitāḥ ..
dāmbhikyādvāvimohādvā vinaśyantyevate'cirāt .. * .. atra nimittaniścayavato'dhikāraḥ . anyathā doṣaḥ . ityāha matsyapurāṇaṃ -- bhinnamaṇḍalavelāyāṃ ye bhavaṃntyadbhutāḥ kvacit . tatra śāntidvayaṃ kāryaṃ nimitte sati nānyathā . nirnimittakṛtā śāntirnimittamupapādayet . etacca tattadviśeṣavihitaśāntiviṣayaṃ . anyathā velāmaṇḍalasandehe śāntirna syāt sādhāraṇaśāntiśca nirviṣayā syāt . ataevoktaṃ yogiyājñavalkyena -- yatra yatra ca saṃkīrṇamātmānaṃ manyate dvijaḥ . tatra tatra tilairhomo gāyatryā samudāhṛtaḥ .. gāyatryā prayataḥ śuddhaḥ sarvapāpaiḥ pramucyate . śāntikāmaśca juhuyāt gāyatrīmakṣataiḥ śuciḥ .. hantukāmaśca nṛpaterghṛtena juhuyāt śuciḥ . sāvitryāśāntihomāṃśca kuryāt parbasu nityaśaḥ .. praṇavabyāhṛtibhyāñca svāhāntā homakarmaṇi . pratilomā prayoktabyā phaṭkārāntābhicārake .. * .. viśvāmitreṇāpi nimittasandehe kṛcchrādīnyuktāni . yathā -- kṛcchracāndrāyaṇādīni śuddhyabhyudayakāraṇaṃ . prakāśe ca rahasye ca saṃśaye'nuktake'sphuṭe .. * .. mārkaṇḍeyapurāṇaṃ .
digdeśajanasāmānyaṃ nṛpasāmānyamātmani .
nakṣatragrahasāmānyaṃ naro bhuṅkte śubhāśubhaṃ ..
parasparābhivādaśca grahadoṣeṣu jāyate .. tathā --
tasmācchāntiparaḥ prājño lokavādaratastathā ..
lokavādāṃśca śāntīśca grahapīḍāsu kārayet .
bhūdohānupavāsāṃśca śastaṃ caityābhivandanaṃ ..
kuryāt homaṃ tathā dānaṃ śrāddhaṃ krodhavivarjanaṃ .
adrohaṃ sarvabhūteṣu maitrīṃ kuryācca paṇḍitaḥ ..
varjayeduṣatīṃ vācamativādāṃstathaiva ca .
grahapūjāñca kurvīta sarvapīḍāsu mānavaḥ ..
evaṃ śāmyantyaśeṣāṇi ghorāṇi dvijasattama .
prayatānāṃ manuṣyāṇāṃ graharkṣotthānyanekaśaḥ .. * .. lokavādāśca tatraivoktāḥ . yathā --
ākāśāddevatānāñca devyādīnāñca sauhṛdāt .
pṛthivyāṃ pratiloke ca lokavādā iti smṛtāḥ .. te ca sarvabhūtaḍākinyādyabhibhavaśāntyarthaṃ laukikauṣadhamantrādayaḥ viṣaharīmaṅgalacaṇḍikāgītādayaḥ caityavṛkṣādau kṣetrapāladevatāpūjā ca . tathācāpastambaḥ . strībhyo'varavarṇebhyo dharmaśeṣān pratīyādityeka iti . dharmaśeṣān śrutismṛtisadācāreṣvaprasiddhāniti nārāyaṇopādhyāyāḥ . bhūdohaśca pātraṃ vinā bhūmau gostanaṃ niṣpoḍya dugdhotsargaḥ . caityaḥ pūjyatvena khyāto grāmasya vṛkṣaḥ . tathā ca bāṇotpāte harivaṃśaḥ --
anekaśākhaścaityaśca nipapāta mahītale .
arcitaḥ sarvakanyābhirdānavānāṃ mahātmanāṃ .. uṣatīmakalyāṇīṃ . ativādaśca pūjyamatikramya bhāṣaṇaṃ .. * .. matsyapurāṇaṃ --
kākasyaikaravaśrāvaḥ prabhāte duḥkhadāyakaḥ .
kāko maithunakāsaktaḥ śveto vā yadi dṛśyate ..
ulūko vasate yatra nipatedvā tathā gṛhe .
jñeyo gṛhapatermṛtyurdhananāśastathaiva ca .. * .. varāhasaṃhitāyāṃ -- krīḍānurakto ratimāṃsalubdho bhīto rujārtaḥ patito vihaṅgaḥ . nāsau gṛhasthasya vināśaheturdoṣaḥ samutpadyata āhurāryāḥ .. * .. adbhutaśāntimāha mātsye --
gṛhe pakṣivikāreṣu kuryāccāmaratarpaṇaṃ .
devāḥ kapotā iti vā japtavyaṃ saptatirdvijaiḥ ..
gāvaśca deyā vividhā dvijānāṃ sakāñcanā vastrayugottarīyāḥ .
evaṃ kṛte pāpamupaiti śāntiṃ mṛgairdvijairvā viniveditaṃ yat .. dvijaiḥ pakṣibhiḥ . apivā anyairapi .. * .. bhujabalabhīme .
eko vṛṣastrayo gāvaḥ saptāśvā nava dantinaḥ .
siṃhaprasūtikā gāvaḥ kathitāḥ svāmighātakāḥ .. * .. matsyapurāṇe .
aṅge dakṣiṇabhāge tu śastaṃ viṣphuraṇaṃ bhavet .
apraśastaṃ tathā vāme pṛṣṭhasya hṛdayasya ca ..
lāñchanaṃ piṭakaṃ caiva jñeyaṃ viṣphūrjitaṃ tathā .
viparyayeṇa vihitaṃ sarvaṃ strīṇāṃ phalaṃ tathā .. * .. aniṣṭacihnopagame dvijānāṃ kāyyaṃ suvarṇena ca tarpaṇaṃ syāt . śaṅkhaḥ . duḥsvapnāniṣṭadarśanādau ghṛtaṃ hiraṇyañca dadyāt iti . mātsye .
namaste sarvalokeśa namaste bhṛgunandana .
kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stute ..
evaṃ śukrodaye kurvan yātrādiṣu ca bhārata .
sarvān kāmānavāpnoti viṣṇuloke mahīyate ..
namaste'ṅgirasāṃ nātha vākpate'tha vṛhaspate .
krūragrahaiḥ pīḍitānāmamṛtāya namo namaḥ ..
saṃkrāntāvapi kaunteya yātrāsvabhyudayeṣu ca ..
kurvan vṛhaspateḥ pūjāṃ sarvān kāmān samaśnute .. vaiṣṇavāmṛte vyāsaḥ .
grahayajñaiḥ śāntikaiśca kiṃ kliśyanti narā dvija .
mahāśāntikaraḥ śrīmāṃstulasyā pūjito hariḥ ..
utpātān dāruṇān puṃsāṃ durnimittānanekaśaḥ .
tulasyā pūjito bhaktyā mahāśāntikaro hariḥ .. atra brahmapurāṇīyo mantraḥ .
namaste bahurūpāya viṣṇave paramātmane svāhā iti .. * .. chandogapariśiṣṭaṃ . athāto rajasvalābhigamane go'śvabhāryāsu gamane yamajajanane vijātīyajanane vā kākakaṅkagṛdhravakaśyenabhāsacillakapotānāṃ gṛhapraveśe mānuṣasyopari viśrāmaṇe eṣāmeva kriyamāṇe gṛhadvārārohaṇe vādbhuteṣu kalpadṛṣṭena vidhināgnimupasamādhāya prāyaścittājyāhutīrjuhoti adbhutāya agnaye svāhā somāya viṣṇave rudrāya vāyave sūryāya mṛtyave viśvebhyo devebhyaḥ svāheti sthālīpākavṛtānya diti .. * .. kapotaṃ viśeṣayati śaunakaḥ .
raktapādaḥ kapotākhyaḥ araṇyaukāḥ śukacchaviḥ .
sa cecchālāṃ viśecchālāsamīpañca vrajedyadi ..
anyeṣu gṛhamadhye vā valmīkasyodgamādiṣu . kalpadṛṣṭena vidhinā gṛhyoktena . prāyaścittāḥ jyāhutīḥ adbhutadoṣapraśamanārthā saptājyāhutīḥ . adbhutāya agnaye svāhā ityādimantraiḥ . tatra sthālīpāketikartavyatāyāṃ pāyasacarubhiretebhyo devebhyo juhuyāt . chandogapariśiṣṭaṃ . paścāt ghṛtapāyasena brāhmaṇān bhojayitvā govaraṃ dattvā śāntirbhavatīti . govaraṃ gośreṣṭhaṃ dakṣiṇāṃ tāṃ gāṃ kṛtvā doṣaśāntirbhavatīti . tathācoktaṃ --
gaurviśiṣṭatamā līke vedeṣvapi nigadyate .
na tato'nyadvayaṃ yasmāt tasmādgaurvaramucyate .. * .. chandogapariśiṣṭaṃ . yastveṣāmanyatamamāpannaḥ prāyaścittaṃ na kuryāt tasya gṛhapatermaraṇaṃ sarvasvanāśo vā bhavati tasmāt prāyaścittaṃ kartavyaṃ karmāpavarge vāmadevyagānaṃ śāntiḥ śāntiriti . apavarge samāptau . vāmadevyagānaṃ śāntiḥ kartavyā āvṛttiprakaraṇasamāptyarthā . vārhaspatye . śamayantyāsaptāhāt kampādikṛtaṃ nibhittamāśveva . ativarṣaṇoḥ pavāsavratadīkṣājapyahavanāni .. * .. varāhaḥ . ye ca na doṣaṃ janayantyutpātāṃstānṛtusvabhāvakṛtān . ṛṣiputtrakṛtaiḥ ślokairvidyādebhiḥ samāsoktaiḥ .. tathā ca matsyapurāṇaṃ .
vajrāśanimahīkampasandhyānirghātanisvanāḥ .
pariveśarajodhūmaraktārkāstamayodayāḥ ..
drumebhyo'tha rasasnehamadhupuṣpaphalodgamāḥ .
gopakṣimadavṛddhiśca śivāya madhumādhave .. * ..
tārolkāpātakaluṣaṃ kapilārkendumaṇḍalaṃ .
anagnijvalanaṃ sphoṭaṃ dhūmareṇunirākulaṃ ..
raktapadmāruṇā sandhyā nabhaḥ kṣubdhārṇavopamaṃ .
saritāñcāmbusaṃśoṣaṃ dṛṣṭvā grīṣme śubhaṃ vadet .. * ..
śakrāyudhaparīveśau vidyucchuṣkavirohaṇaṃ .
kampodvartanavaikṛtyaṃ rasanaṃ daraṇaṃ kṣiteḥ ..
nadyudapānasarasāṃ vṛṣṭyardhyā bhavanaplavāḥ .
patanañcādrigehānāṃ varṣāsu na bhayāvahaṃ .. harivaṃśe varṣāvarṇanāyāṃ --
kvacit kandarahāsāḍhyaṃ śilīndhrābharaṇaṃ kvacit . iti darśanāt varṣāsu śilīndhrodgamo na bhayāvahaḥ .. * ..
divyastrībhūtagandharvavimānādbhutadarśanaṃ .
grahanakṣatratārāṇāṃ darśanañca divāmbare ..
gītavāditranirghoṣo vanaparbatasānuṣu .
śasyavṛddhirasotpattirapāpāḥ śaradi smṛtāḥ .. * ..
śītānīlatuṣāratvaṃ nardanaṃ mṛgapakṣiṇāṃ .
rakṣoyakṣādisattvānāṃ darśanaṃ vāgamānuṣī ..diśo dhūmāndhakārāśca śalabhā vanaparbatāḥ .
uccaiḥ sūryodayāstatvaṃ hemante śobhanā matāḥ .. * ..
himapātānilotpātavirūpādbhutadarśanaṃ .
dṛṣṭvāñjanābhamākāśaṃ tārolkāpātapiñjaraṃ ..
citrā garbhodbhavāḥ strīṣu go'jāśvamṛgapakṣiṇāṃ .
patrāṅkuralatānāñca vikārāḥ śiśire śubhāḥ ..
ṛtusvabhāvajā hyete dṛṣṭāḥ svartau śubhāvahāḥ .
ṛtāvanyatra cotpātā dṛṣṭāste bhṛśadāruṇāḥ .. * .. unmattānāñca yā gāthāḥ śiśūnāñceṣṭitañca yat . striyo yacca prabhāṣante tatra nāsti vyatikramaḥ .. pūrbaṃ carati deveṣu paścādgacchati nuiṣān . nādeśitā vāgvadati satyā hyeṣā sarasvatī .. * .. vṛhaspatiḥ -- jyotirjñānaṃ tathotpātamaviditvā tuye nṛṇāṃ . śrāvayantyarthalobhena vineyāste'pi yatnataḥ .. vineyā daṇḍanīyāḥ . iti jyotistattvaṃ ..
adbhutaḥ, puṃ, śṛṅgārādinavarasānāṃ madhye rasaviśeṣaḥ . tasya sthāyibhāvo vismayaḥ . devatā gandharbaḥ . varṇaḥ pītaḥ . ālambanaṃ lokātītavastu . uddīpanaṃ tadguṇamahimā . anubhāvāḥ stambhasvedaromāñcagadgadasvaravibhramanetravikāśādayaḥ . asya vyabhicāribhāvāḥ vitarkāvegasambhrāntiharṣādayaḥ . iti sāhityadarpaṇaṃ ..
adbhutasvanaḥ, puṃ, (adbhutaḥ atiśayitaḥ svanaḥ śabdo yasya saḥ .) mahādevaḥ . iti trikāṇḍaśeṣaḥ . (adbhutaḥ svana iti karmadhāraye āścaryaśabdaḥ) .
adbhutasāraḥ, puṃ, (adbhutaḥ atikaṭhinaḥ sāraḥ sthirāṃśo yasya saḥ .) khadirasāraḥ .. iti kecit ..
admaniḥ, puṃ, (atti bhakṣayati sarvān adermuṭ cetyaniḥ .) agniḥ . ityuṇādikoṣaḥ ..
admaraḥ, tri, (ad bhakṣaṇe, sṛghasyadaḥ kmarac .) bhakṣakaḥ . bhakṣaṇaparaḥ . ityamaraḥ ..
adya vya, (sadyaparut parāyyaiṣama iti idamo'śbhāvo dyaśca nipātyate ..) vartamānadinaṃ . āji iti bhāṣā . ityamaraḥ ..
adyatanaḥ, puṃ, (sāyañciramityādinā ṭyuṭyulau tuṭac ..) kālaviśeṣaḥ . sa ca bhāṣyamate durgasiṃhamate ca pūrbarātriśeṣadaṇḍacatuṣṭayāvadhikapararātrisārdhayāmaparyantaḥ . pūrbarātriśeṣārdhāvadhipararātriprathamārdhaparyanto vā . bhartṛharikramadīśvaramate pūrbarātriśeṣapraharāvadhipararātriprathamapraharaparyantaḥ . adya jātavastani tri ..
adyaśvīnaṃ, tri, (adya śvas + kha tasya īna ṭiścalopa .) āsannamaraṇādi . adya śvo vā bhavati adyaśvīnaṃ maraṇaṃ . iti saṃkṣiptasāravyākaraṇapariśiṣṭaṃ ..
adyaśvīnā, strī, (adyaśvas + adyaśvīnāvaṣṭabdhe iti sūtreṇa kha tasya īna ṭilopaśca striyāṃ ṭāp .) āsannaprasavā adyaśvo vā sūte adyaśvīnāgauḥ iti saṃkṣiptasārapariśiṣṭaṃ .
adyāvadhi, klī, (adya avadhiḥ sīmā yasya tat .) adyārabhya . āji istaka . iti bhāṣā . vartamānadivasaparyantaṃ . āji nāgāita iti bhāṣā ..
adriḥ, puṃ, (adiśadīti krin ..) sūryaḥ . parbataḥ . vṛkṣaḥ . ityamaraḥ .. parimāṇaviśeṣaḥ . iti śabdaratnāvalī .. (śākhī . mānabhedaḥ . saptāṅkaḥ . parbatamūṣikā ..)
adrikarṇī, strī, (parbatamūṣikāyāḥ karṇavat puṣpamadhyasthapatraṃ yasyāḥ sā striyāṃ ṅīp .) aparājitā . iti rājanirghaṇṭaḥ ..
adrikīlā, strī, (adrayaḥ kīlāḥ stambhavat yasyā sā pṛthivo .) bhūmiḥ . iti trikāṇḍaśeṣaḥ ..
adrijaṃ, klī, (adrau jātaṃ iti janerḍaḥ .) śilājatu iti ratnamālā .. parbatajātavastuni tri ..
adrijā, strī, (adrerjātā iti janerḍa tataṣṭāp, pārbatī .) durgā . iti hemacandraḥ .. saiṃhalīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
adritanayā, strī, (adreḥ tanayā .) pārbato . yathā -- eṣo'hamadritanayāmukhapadmajanmeti kāvyaprakāśaḥ .. (athainamadrestanayā śuśoca .. iti raghuḥ ..)
adrinandinī, strī, (adrernandinī . pārbatī .) durgā .. himālayādrijātatvāt ..
adribhid, puṃ, (adrīn parbatān bhinatti adri + bhid + kvip tuk .) indraḥ . iti trikāṇḍaśeṣaḥ ..
adribhūḥ, puṃ, (tri, adrau bhavati adri + bhū + kvip . parbatajātamātre .) ākhukarṇīlatā . iti rājanirghaṇṭaḥ ..
adrirājaḥ, puṃ, (adrīnāṃ rājā iti samāse rājāha .. khakhibhyaṣṭac .) himālayaparbataḥ . iti hemacandraḥ .
adrisāraḥ, puṃ, (adreḥ sāraḥ sthirāṃśaḥ .) lauhaḥ . iti ratnamālā ..
adrīśaḥ, puṃ, (adreḥ īśaḥ) śivaḥ . himālayaḥ . iti dharaṇī ..
advayaḥ, puṃ, (nāsti dvayaṃ dvitvaṃ yasya .) buddhaḥ . iti hemacandraḥ .. (ātmā . advaitavādī .)
advayavādī, [n] puṃ, (advayaṃ sarvameva citsvarūpaṃ nātmano'nyat kiñcaneti vadati advaya + vad + ṇini . vaidāntikaḥ .) buddhaḥ . ityamaraḥ ..
advāraṃ, klī, (apraśastaṃ praveśāyogyaṃ dvāraṃ .) dvāravyatiriktapradeśaḥ . yathā --
advāreṇa ca nātīyād grāmaṃ vā veśma bāvṛtaṃ .
rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet .. iti mānave 4 adhyāye 73 ślokaḥ .. prācīrādyāvṛtaṃ grāmaṃ gṛhañca dvāravyatiriktapradeśena prākārādilaṅghanaṃ kṛtvā na viśet . rātrau ca vṛkṣamūlāvasthānaṃ dūratastyajet . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. dvārarahite tri ..
advitīyaḥ, tri, (na vidyate dvitīyaṃ yasya .) dvitīyarahitaḥ . (sadeva saumyedamagraāsīdekamevādvitīyaṃ iti śruteḥ .) atulyaḥ . yathā -- ekamevādvitīyaṃ brahma . iti vedāntaḥ .. nacāśvineyaḥ sahi nādvitoyaḥ . iti naiṣadhaṃ ..
advaitaḥ, tri, (dvidhābhedamitaḥ prāptaḥ . dvita + svārthe aṇ na dvetaḥ . dvitīyarahitaḥ .) ekaḥ . yathā -- yadadvaitaṃ brahmopaniṣadi tadapyasya tanubhā . iti śrīcaitanyacaritāmṛtaṃ ..
advaitaḥ, puṃ, (dvidhābhedamitaḥ prāptaḥ tṛtīyātat, prajñāditvāt svārthe aṇ tatobhinnaḥ nañsamāsaḥ .) dvaitarahitaḥ viṣṇaḥ . yathā --
viṣṇumānandamadvaitaṃ vijñānaṃ sarvagaṃ prabhuṃ .
praṇamāmi sadā bhaktyā cetasā hṛdayālayaṃ .. iti gāruḍe 238 adhyāyaḥ .. * .. śivāvatāraviśeṣaḥ . yathā --
nityānando bhaktarūpo vraje yaḥ śrīhalāyudhaḥ .
bhaktāvatāra ācāryo'dvaito yaḥ śrīsadāśivaḥ .. * .. tatpitrādivivaraṇaṃ yathā --
mahādevasya mitraṃ yaḥ kuvero guhyakeśvaraḥ .
kuverapaṇḍitaḥ so'dya janako'sya vidāṃvaraḥ ..
purā kuveraḥ kailāse sidhyasādhyaniṣevite .
jajāpa paramaṃ mantraṃ śaivaṃ śrīśivavallabhaḥ ..
tato dayālurbhagavān varaṃ vṛṇviti so'bravīt .
tataḥ kuvero varayāmāsa tvaṃ me suto bhava ..
prārthitastena deveśo varadeśaḥ sadāśivaḥ .
janmajanmāntare puttra prāpsyāmi puttratāṃ tava ..
iti prāpya varaṃ kaṣṭaṃ kiyantaṃ kālamāsthitaḥ .
kāryādīśavaśāt so'dyādvaitasya janako'bhavat ..
yogamāyā bhagavatī gṛhiṇī tasya sāmprataṃ .
sītārūpeṇāvatīrṇā śrīnāmnī tatprakāśataḥ ..
tasya puttro'cyutānandaḥ kṛṣa caitanyavallabhaḥ .
śrīmatpaṇḍitagosvāmiśiṣyapriya iti śrutaṃ ..
yaḥ kārtikeyaḥ prāgāsīditi jalpanti kecana . iti gauragaṇoddeśadīpikā ..
advaitavādī, [n] tri, (advaitaṃ cideva satyaṃ nānyat kiñcina iti vadati, advaita + vad + ṇini upapadasamāsaḥ .) ekabrahmavādī . tasya mataṃ yathā -- brahmaiva satyaṃ pratyakṣādisiddhaṃ viśvaṃ brahmaṇi āropitaṃ . yathā rajjuḥ rajjusvarūpājñānāt sarpavat pratibhāti . tathā brahmasvarūpājñānāt viśvaṃ vastuvat pratibhāti prakṛtirjovaścāpi paryavasāne brahmaiva brahmānyat sadvastu nāsti . atra pramāṇaṃ śārīrikasūtrasya śaṅkarācāryakṛtabhāṣyataṭṭīkākalpatarubhāṣaratnaprabhādi ..
adhaḥ [s] vya, (adharasya adhādeśaḥ tataḥ asic .) talaṃ . nīcaṃ . adhobhāgaḥ . yathā --
lokānuparyuparyāste'dho'dho'dhyadhi ca mādhavaḥ . iti vopadevaḥ .. pātālaṃ . yoniḥ . iti trikāṇḍaśeṣaḥ ..
adhaḥpuṣpī, strī, (adhaḥ adhomukhaṃ puṣpaṃ yasyāḥ . adhas + puppa + ṅīp .) gojihvā . iti rājanirghaṇṭhaḥ .. tṛṇaviśeṣaḥ . heṭhāhulī . corakhaḍikā . bhāṃṭui iti bhāṣā . tatparyāyaḥ . avākpuṣpo 2 maṅgalyā 3 amarapuṣpikā 4 . iti ratna . mālā ..
[Page 1,036b]
adhaḥkṣiptaḥ, tri, (adhaṃḥ adhobhāge kṣiptaḥ patitaḥ .) adhastyaktavastu . iti jaṭādharaḥ ..
adhamaḥ, tri, (ava pālane + ama, vasya dhādeśaḥ .) nyūnaḥ . ninditaḥ . apakṛṣṭaḥ . tatparyāyaḥ . nikṛṣṭaḥ 2 pratikṛṣṭaḥ 3 arvā 4 rephaḥ 5 yāpyaḥ 6 avamaḥ 7 kutsitaḥ 8 avadyaḥ 9 kupūyaḥ 10 kheṭaḥ 11 garhyaḥ 12 aṇakaḥ 13 . ityamaraḥ .. repaḥ 14 aramaḥ 15 aṇakaḥ 16 anakaḥ 17 . iti taṭṭīkā .. (yācñā moghā varamadhiguṇe nādhame labdhakāmā . iti meghadūte) ..
adhamaḥ, puṃ, (ava pālane + ama, vasya dhādeśaḥ .) upapatibhedaḥ . tasya lakṣaṇaṃ . bhayadayālajjāśūnyatvaṃ . kāmakrīḍāviṣaye kartavyākartavyāvicārakatvañca . iti rasamañjarī ..
adhamabhṛtakaḥ, tri, (adhama + bhṛ + kta + svārthe kan .) (adhamaḥ . nikṛṣṭaḥ . bhṛtakaḥ . bhṛtyaḥ .) adhamabhṛtyaḥ . nīcadāsaḥ . dauvārikabhāravāhakādayaḥ ..
adhamarṇa, tri, (adhama + ṛṇa ṛṇaviṣaye avaśya deyaviṣaye adhamaḥ ninditaḥ rājadantāditvāt paranipātaḥ . vā adhamaṃ ṛṇamavaśyadeyatvena vidyate yasya .) ṛṇagṛhītā . ṛṇī . ityamaraḥ .. khātaka iti bhāṣā .
(adhamarṇārthasiddhyarthamuttamarṇena coditaḥ .
dāpayet dhanikasyārthamadhamarṇāt vibhāvitaṃ ..
apahnave'dhamarṇasya dehītyuktasya saṃsadi .
abhiyoktā diśeddeśyaṃ karaṇaṃ vānyaduddiśet .. iti manuḥ .) ..
adhamarṇikaḥ, tri, (adhamamavaśyadeyatvena ninditaṃ ṛṇaṃ . tadeva dātṛtvena vidyate asya . adhamarṇa + ata iniṭhanāviti ṭhan . tasya ika .) adhamarṇaḥ . yathā --
grahītānukramāddāpyo dhanināmadhamarṇikaḥ .
dattvā tu brāhmaṇāyaiva nṛpatestadanantaraṃ .. iti mitākṣarā ..
(yai yairupāyairarthaṃ svaṃ prāpnuyāduttamarṇikaḥ .
taistairupāyaiḥ saṃgṛhya dāpayedadhamarṇikaṃ .. iti manuḥ .) ..
adhamā, strī, (adhama + striyāṃ ṭāp .) svīyādyantargatanāyikābhedaḥ . asyā lakṣaṇaṃ . hitakāripriyatame ahitakāritvaṃ . asyāḥ kriyā adhamā . asyā niṣkāraṇakopatvāt caṇḍīti nāma . iti rasamañjarī ..
adhamāṅgaṃ, klī, (adhamam aṅgaṃ karmadhārayaḥ .) pādaḥ . caraṇaḥ . iti śabdacandrikā ..
adharaṃ, klī puṃ, (na dhriyate kāmukasya dhairyaṃ na tiṣṭhati yatra, na + dhṛ + puṃsi saṃjñāyāṃ ghaḥ prāyeṇeti adhikaraṇe ghaḥ .) smarāgāraṃ . ratigṛhaṃ . yoniriti yāvat . iti śabdaratnāvalī trikāṇḍaśeṣaśca ..
adharaḥ, puṃ, (na dhriyate'sau dhṛ + ac tato nañsamāsaḥ .) mukhāvayavaviśeṣaḥ . nāvo ṭhoṃṭa . iti bhāṣā . oṣṭhaḥ . upara ṭhoṃṭa . iti bhāṣā . tayoḥ paryāyaḥ . radanacchadaḥ 2 daśanavāsaḥ 3 . ityamaraḥ .. parantu dvayorapi oṣṭhādharaprayogaḥ yathā . radanacchadau daśanavāsasī ubhayatra vartete tathā oṣṭhādharāvapi ubhayatreti nayanānandaḥ .. rāyamukuṭo'pyāha uparivartī adhovartī ca oṣṭhaḥ adharo'pyevaṃ . puruṣasya raktādharaḥ praśastaḥ . yathā --
pāṇipādatalau raktau netrāntaranakhāni ca .
tāluko'dharajihvā ca sapta raktaṃ praśasyate .. striyāstu yathā --
pāṭalāvartulaḥ snigdho rekhābhūṣitamadhyabhūḥ .
sīmantinīnāmadharo rājñāṃ caiva priyo bhavet ..
śyāmaḥ sthralo'dharoṣṭhaḥ syāt vaidhavyakalahapradaḥ .
masṛṇo mattakāśinyāścottaroṣṭhaḥ subhogadaḥ .. iti sāmudrakaṃ ..
adharaḥ, tri, (na dharaḥ nañsamāsaḥ . nīcaḥ .) adhaḥ . talaṃ . hīnaḥ . apakṛṣṭaḥ . iti medinī .. hīnavādī . iti hemacandraḥ .. (yathā śākuntale . pibasi ratisarvasvamadharaṃ .) ..
adharataḥ, vya, [s] (adhara + tasil prathamāpañcamīsaptamyarthavṛttau .) adhastāt . adhobhāgaḥ . iti halāyudhaḥ ..
adharamadhu, klī, (adharasya madhu ṣaṣṭhītat .) vaktrāsavaḥ . adharāmṛtaṃ . adhararasaḥ . iti trikāṇḍaśeṣaḥ ..
adharastāt vya, adharataḥ . iti halāyudhaḥ ..
adharasmāt, vya, (adhara + astāti vikalpe adharasya adhādeśaḥ .) adhastāt . adharāt . digvācakaśabdāt digdeśakālavācye prathamāpañcamīsaptamīnāṃ sthāne tāt pratyayobhavati . iti vyākaraṇaṃ ..
adharā, strī, (na dharā nañsamāsaḥ .) adhodik iti vyākaraṇaṃ .. nīcā . yathā . adharātha kṛtā yayaiva sā . iti naiṣadhaṃ ..
adharāt, vya, adharataḥ . adhareṇa . adharastāt . ityamaraṭīkā ..
adharāmṛtaṃ, klī, (adharasya amṛtam .) adharasudhā . yathā --
siñcāṅga nastvadadharāmṛtapūrakeṇa hāsāvalokakalagītajahṛcchayāgniṃ .
no cedvayaṃ virahajāgnyupayuktadehā dhyānena yāma padayoḥ padavīṃ sakhe te .. iti śrībhāgavate 10 skandhe 29 adhyāyaḥ ..
adharīṇaḥ, tri, (adharaḥkṛtaḥ tiraskṛtaḥ adhara + kha tasya īna .) dhikkṛtaḥ . tiraskṛtaḥ . iti jaṭādharaḥ ..
adhareṇa, vya, (adhare deśe adharasyāṃ diśi vā adhara + enap .) adhodigdeśakālaḥ . adhodikdeśakāle . iti vyākaraṇaṃ ..
adharedyu, [s] vya, (adhare pare divase adhara + edyus .) adharadivasaḥ . paradinaṃ . iti śabdaratnāvalī ..
adharmaḥ, puṃ, (dhriyate'nena dhṛ + manin tato nañsamāsaḥ, nañatra virodhārthaḥ .) dharmavirodho . sa tu brahmaṇaḥ pṛṣṭhājjātaḥ . iti śrībhāgavataṃ .. pāpaṃ . aparādhaḥ . śrutismṛtiviruddhācāraḥ . yathā --
adharmeṇaidhate rājan tato bhadrāṇi paśyati .
tataḥ sapatnān jayati samūlastu vinaśyati .. iti mahābhāratam .
(adharmamidamatyantaṃ kathaṃ bhīṣmo'numanyate . iti mahābhārataṃ ..)
adharmī, [n] tri, (adharmaḥ pāpaṃ vidyate'sya .) adhārmikaḥ . adharmātmā . adharmaśabdādastyarthe in ..
adhaścaraḥ, puṃ, (adhaścarati iti adhas + cara + ac .) cauraḥ . iti hārāvalī .. adhogāmini tri ..
adhaścauraḥ, puṃ, (adhaḥ cauraḥ . adhas + cura + ac + svārthe aṇ) nīcacauraḥ . siṃdālacora iti bhāṣā . iti kecit ..
adhastāt vya, (adhara + astāti .) adhobhāgaḥ . iti halāyudhaḥ .. (tasyādhastāt vayamapi ratāsteṣu parṇoṭajeṣu . iti uttaracaritaṃ .) (tathā nimajjato'dhastādajñau dātṛpratīcchakau .. iti manuḥ .) paścādbhāgaḥ . ityamaraṭīkā .. ratigṛhaṃ . bhagaṃ . iti trikāṇḍaśeṣaḥ ..
adhāmārgavaḥ, puṃ, (na dhīyate'sau adhāḥ na + dhā + kvip . tādṛśaṃ mārgaṃ vāti gacchati . adhā + mārga + vā + kaḥ .) (apāmārgaḥ . iti kṣīrasvāmī .) dhāmārgavavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
adhārmikaḥ, tri, (dharmaṃ carati . dharma + ṭhak . na dhārmikaḥ .) adharmī . adharmātmā . pāpī . tatparyāyaḥ . ādhārmikaḥ 2 . iti trikāṇḍaśeṣaḥ .. yathā --
yastu pañca mahāyajñavihīnaḥ sa nirākṛtaḥ .
adhārmikaḥ syādvṛṣalaḥ avakīrṇī kṣatavratī .. iti jaṭādharaḥ .. ato nādhārmike vasedgrāme . iti kullrakabhaṭṭaśca ..
adhi vya, (na dhīyate dhāryate . nañ + dhā + ki .) prādiviṃśatyupasargamadhye upasargaviśeṣaḥ . asyārthaḥ . uparibhāgaḥ . iti durgādāsaḥ .. adhikāraḥ . īśvaraḥ . iti medinī .. adhikaṃ . yathā adhimāsaḥ adhiko māsaḥ ityarthaḥ . iti smṛtiḥ ..
adhiḥ, puṃ, ādhiḥ . manaḥpīḍā . ityamaraṭīkāyāṃ bharataḥ ..
adhikaṃ, klī, (adhi + svārthe kan .) kāvyālaṅkārabhedaḥ . tasya lakṣaṇaṃ . adhikaṃ pṛthulādhārādādheyādhikyavarṇanaṃ . udāharaṇaṃ yathā . brahmāṇḍāni jale yatra tatra mānti na te guṇāḥ .. iti kuvalayānande appeyadīkṣitaḥ ..
adhikaḥ, tri, (adhyārūḍha eva adhi + svārthe kan .) atiriktaḥ . anekaḥ . iti hemacandraḥ . (pumān puṃso'dhike śukre . strī bhavatyadhike striyāḥ . iti manuḥ .)
adhikaraṇaṃ, klī, (adhi + kṛ + adhikaraṇe lyuṭ .) ekanyāyopapādanaṃ . iti hemacandraḥ .. adhikriyate atra . viṣayādipañcāvayavavivecanopetagranthaḥ . yathā --
viṣayo viśayaścaiva pūrbapakṣastathottaraṃ .
nirṇayaśceti pañcāṅgaṃ śāstre'dhikaraṇaṃ smṛtaṃ .. viṣayo vicārārhavākyaṃ . viśayo'syāyamartho na veti saṃśayaḥ . pūrbapakṣaḥ prakṛtārthavirodhitarkopanyāsaḥ . uttaraṃ siddhāntānukūlatarkopanyāsaḥ . nirṇayo mahāvākyārthatātparyaniścayaḥ . evaṃ krameṇa vivecanamatrādhikriyate ityadhikaraṇaṃ . iti tithyāditattvaṃ .. adhikriyate'rthādvicāro'sminnaneneti vā adhikaraṇaṃ vedavicāragranthātmikā mīmāṃsā . sā ca dvidhā karmamīmāṃsā brahmamīmāṃsā ceti . karmakāṇḍavedavicāragranthaḥ karmamīmāṃsā jaiminipraṇītā saiva mīmāṃsātvena prasiddhā pūrbamīmāṃsā ityucyate . brahmakāṇḍavedavicāragranthaśca brahmamīmāṃsā vedavyāsapraṇītā sā ca vedāntatvena prasiddhā uttaramīmāṃsā ityucyate . itthañca mīmāṃsāpadamapi karaṇādhikaraṇavyutpattyā granthaparaṃ jñeyaṃ . bhāvavyutpattyā tu vicārapūrbakanirṇayaparamiti . yattu adhikriyate vicāro'smai iti vyutpattyā adhikaraṇaṃ mīmāṃsāsiddhānta ityudīcyenābhihitaṃ tanna . siddhāntasyādhikaraṇacaramāvayavatvenādhikaraṇāṅgatvāt adhikaraṇatvānupapatteḥ . yathā nyāyamate nigamanasya nyāyāvayavatvaṃ na tanmātrasya nyāyatvaṃ tathehāpīti sudhībhirbhāvyaṃ . tasya cādhikaraṇasya pañcāṅgāni . taduktaṃ --
viṣayo'viṣayaścaiva pūrbapakṣastathottaraṃ .
nirṇayaśceti pañcāṅgaṃ śāstre'dhikaraṇaṃ smṛtaṃ .. viṣayo vicārārhavākyaṃ . yathā . khādire paśuṃ badhnāti khādiraṃ vīryakāmasya yūpaṃ kurvīta ityādi saṃyogapṛthaktvādhikaraṇādeḥ . evaṃ viṣayo niścayastadbhinnastadvirodhī vā aviṣayaḥ saṃśayaḥ . taduktaṃ --
viśabdaśca viśeṣārthaḥ sinotirbandhanārthakaḥ .
viśeṣeṇa sinotīti viṣayo'rthaniyāmakaḥ .. niyāmakaḥ koṭiniścāyakatayā viśeṣadarśanātmakavyāpyavattvādiniścaya eva . evameva nyāyagurunyāyavāgīśabhaṭṭācāryacaraṇāḥ .. anye tu viśaya iti vipūrbasya śeteḥ saṃśayārthakatvamālocya tālavyamadhyapāṭhaṃ vadantaḥ viśayaḥ saṃśayaḥ iti vyācakṣate tatra vipūrbaśeteḥ saṃśayārthakatve mānamanusandheyaṃ . saṃśayaḥ asyāyamartho na vetyākārakaḥ . pūrbapakṣaḥ siddhāntaviruddhatarkopanyāsena siddhāntaviruddhasaṃśayaikakoṭivyavasthāpanaṃ . uttaraṃ prakṛtasiddhāntānukūlatarkopanyāsena prakṛtasiddhāntasiddhasaṃśayāparakoṭivyavasthāpanaṃ . nirṇayaḥ siddhāntasiddhavicāryavākyatātparyāvadhāraṇaṃ . karmamīmāṃsādhikaraṇāni sahasrasaṃkhyakāni jaiminipraṇītāni śāstradīpikādau pārthasārathimiśrādibhirbahudhā vivṛtāni . iti candraśekharakṛtatattvasambodhinī .. * .. vyākaraṇamate ādhārarūpakārakaṃ . taccaturvidhaṃ . sāmīpyaṃ 1 yathā gaṅgāyāṃ ghoṣaḥ . kālindyāṃ reme .. āśleṣaḥ 2 yathā divi devāḥ . kānane reme .. viṣayaḥ 3 yathā śāstre nipuṇaḥ . kelau kuśalaḥ .. vyāptiḥ 4 yathā tileṣu tailaṃ . sakale sthitaḥ .. * ..
adhikardhiḥ, tri, (adhikā ṛddhiḥ sampattiryasya saḥ .) atiśayasampattiyuktaḥ . tatparyāyaḥ . samṛddhaḥ 2 . ityamaraḥ ..
adhikarmikaḥ, puṃ, (adhikṛtya haṭṭaṃ karmaṇi prabhavati adhikarman + ṭhan tasya ika) haṭṭādhyakṣaḥ . iti hemacandraḥ .. hāṭera dārogā iti bhāṣā .
adhikāṅgaṃ, klī, (aṅgādadhikaṃ mayūravyaṃsakāditvāt samāsaḥ .) sakañcukāḥ madhye yadbadhnanti tat . kañcukādidārḍhyārthaṃ śūrairmadhyakāye nibadhyapaṭṭikādi . tatparyāyaḥ . sārasanaṃ 2 . ityamaraḥ .. viṃśatyaṅgulyādyatiriktāṅgaviśiṣṭe tri .. (yathā manuḥ . --
nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīṃ ..)
adhikāraḥ, puṃ, (adhi + kṛ + ghañ .) rājādīnāṃ cāmaradhūnanacchatradhāraṇādivyāpāraḥ . tatparyāyaḥ . prakriyā 2 . ityamaraḥ .. prakaraṇaṃ . yathā naimittiko'yaṃ prāyaścittādhikāra iti mitākṣarā .. svāmitvaṃ . yathā sarve syuradhikāriṇaḥ iti smṛtiḥ .. adhikṛtadeśādiḥ . yathā nijādhikāraḥ bhinnādhikāraḥ ityādi bahavaḥ śiṣṭaprayogāḥ .. (yathā manuḥ . --
tasya śāstre'dhikāro'smin jñeyo nānyasya kasyacit ..)
adhikārī, [n] tri, (adhikaroti adhi + kṛ + nandyāditvāt ṇini .) prabhuḥ . svāmī . adhipatiḥ . adhikāraviśiṣṭaḥ . svatvavān . iti smṛtiḥ .. yathā --
iṣṭāpūrtaṃ dvijātīnāṃ dharmaḥ sāmānya ucyate .
adhikārī bhavet śūdraḥ pūrte dharme na vaidike .. iti malamāsatattvaṃ .. apica .
snāto'dhikārī bhavati daive paitre ca karmaṇi . ityāhnikācāratattvaṃ .. vedāntamate vidhivadadhītavedāṅgatvena āpātato'dhigatākhilavedārtho'smin janmani janmāntare vā kāmyaniṣiddhavarjanapuraḥsaraṃ nityanaimittikaprāyaścittopāsanānuṣṭhānena nirgatanikhilakalmaṣatayā nitāntanirmalasvāntaḥ sādhanacatuṣṭayasampannaḥ pramātā . iti vedāntasāraḥ .. * .. dhanādhikāriṇo dāyabhāgaśabde draṣṭavyāḥ .. * .. śrīmūrtyādīnāṃ veśakartā . iti lokaprasiddhaṃ ..
adhikārī, [n] puṃ, (adhikaroti adhi + kṛ + nandyāditvāt ṇini .) vedāntaśāstravettā . adhigatākhilavedārthanitāntanirmalasvāntaḥ sādhanacatuṣṭayasampannaḥ pramātā . iti vedāntasāraḥ .. puruṣaḥ . iti rājanirghaṇṭaḥ ..
adhikṛtaḥ, puṃ, (adhi + kṛ + ktaḥ .) adhyakṣaḥ . āyavyayāvekṣakaḥ .. ityamaraḥ .. (ācāra ityadhikṛtena mayā gṛhītā yā vetrayaṣṭiravarodhagṛheṣu rājñaḥ . iti śākuntale .) kṛtādhikāradravye vācyaliṅgaḥ .
adhikramaḥ, puṃ, (adhi + kram + ghañ vṛddhyabhāvaḥ .) ākramaṇaṃ . iti hemacandraḥ
[Page 1,038a]
adhityakā, strī, (adhirūḍhā parbatoparibhāgam adhi + tyakan striyāṃ ṭāp .) parbatoparibhūmiḥ . ityamaraḥ .. (upatyakādrerāsannā bhūmirūrdhamadhityakā .. amarakoṣaḥ . yathā raghuvaṃśe -- adhityakāyāmiva dhātumayyāṃ lodhradrumaṃ sānumataḥ praphullaṃ ..)
adhipaḥ, tri, (adhipāti rakṣati adhi + pā + ka .) adhipatiḥ . svāmī . ityamaraḥ .. rājā . iti trikāṇḍaśeṣaḥ .. (yathā raghuvaṃśe -- atha prajānāmadhipaḥ prabhāte ..)
adhipatiḥ, puṃ, (adhipāti rakṣati adhi + pā + ḍati .) prabhuḥ . svāmī . iti halāyudhaḥ .. (yathā raghuvaṃśe . vaco niśasyādhipatirdivaukasāṃ ..)
adhibhūḥ, puṃ, (adhi + bhū + kartari kvipa .) svāmī . prabhuḥ . ityamaraḥ ..
adhimāsaḥ, puṃ, (māsāt ravisaṃkrāntimāsādadhika mayūravyaṃsakāditvāt samāsaḥ .) ravisaṃkrāntidvayamadhyavarticāndramāsaḥ . ravisaṃkrāntiśūnyaśuklapratipadādidarśāntamāsaḥ . tatparyāyaḥ . adhikamāsaḥ 2 asaṃkrāntamāsaḥ 3 malamāsaḥ 4 malimlucaḥ 5 vināmakaḥ 6 napuṃsakaḥ 7 . iti malamāsatattvaṃ ..
adhimāṃsakaḥ, puṃ, (adhikaṃ māṃsaṃ yatra saḥ, samāsāntaḥ kaḥ .) dantarogaviśeṣaḥ . yathā --
dantaruk paścime dante mahān śotho mahān rujaḥ .
lālāsrāvī kaphakṛto vijñeyaḥ so'dhimāṃsakaḥ .. iti bhāvaprakāśaḥ .. asya cikitsā dantarogaśabde draṣṭavyā ..
adhirathaḥ, puṃ, (rathamadhirūḍhaḥ atyādīti samāsaḥ .) karṇapitā . sa tu sūtajātiḥ . tasya karma sārathyaṃ . yathā . viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayanniva . iti mahābhārataṃ .. (yathā harivaṃśe .
satyakarmasutaścāpi sūtastvadhirathastu vai .
yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ ..)
adhirājyabhāk, puṃ, (adhikaṃ rājyaṃ karmadhārayaḥ, tatbhajate adhirājya + bhaj + ṇvi upapadasamāsaḥ .) adhirāṭ . yathā . atyanyān pṛthivīpālān pṛthivyāmadhirājyabhāk . iti mahābhārataṃ .
adhirāṭ, [j] puṃ, (ādhikyena rājate adhi + rāj + kartari kvip .) samrāṭ . cakravarto . iti mahābhārataṃ .. (yathā raghuvaṃśe . iti pragalmaṃ puruṣādhirājo mṛgādhirājasya vaco niśamya .)
adhirohiṇī, strī, (adhirohaḥ ārohaṇaṃ tadeva sādhanatvena vidyade'sya adhi + roha + in striyāṃ ṅīp .) (adhirohaṇī iti pāṭhe adhiruhyate anayā adhi + ruha + karaṇe lyuṭ striyāṃ ṅīp .) vaṃśakāṣṭhādinirmitārohaṇamārgaḥ . siṃḍi iti bhāṣā . tatparyāyaḥ . niḥśreṇiḥ 2 . ityamaraḥ .. niḥśreṇī 3 . iti taṭṭīkā .. adhirohaṇo ityapi pāṭhaḥ ..
[Page 1,038b]
adhivacanaṃ, klī, (adhi + vac + lyuṭ . pakṣapātena kathanaṃ . adhikaṃ vacanaṃ pakṣapātena vacanaṃ iti mādhavācāryaḥ .) nāma . saṃjñā . iti trikāṇḍaśeṣaḥ ..
adhivāsaḥ, puṃ, (adhi + vas + ghañ .) nivāsaḥ . dhūpanādibhiḥ saṃskāraḥ . iti medinī .. taddravyāṇi . mṛttikā 1 gandhaḥ 2 śilā 3 dhānyaṃ 4 dūrvā 5 puṣpaṃ 6 phalaṃ 7 dadhi 8 ghṛtaṃ 9 svastikaṃ 10 sindūraṃ 11 śaṅkhaḥ 12 kajjalaṃ 13 rocanā 14 śvetasarṣapaḥ 15 svarṇaṃ 16 raupyaṃ 17 tāmraṃ 18 cāmaraṃ 19 darpaṇaṃ 20 dīpaḥ 21 praśastapātraṃ 22 . iti bhavadevaḥ .. kvacit pustake śvetasarṣapasthāne siddhānnaṃ kvacicca cāmarasthāne . tatrānuṣṭhānaṃ . ṃdurgāpūjādolayātrāyāgādau pūrbadine sāyaṃkāle ācārāt saṃskārakarmaṇi taddine pūrbāhne mantraṃ paṭhitvā krameṇoktadravyāṇi ādau devādīnāṃ lalāṭe paścādbhūmau sparśayitvā praśastapātre sthāpayitvā tatpātraṃ pūbbāktakrameṇa vāratrayaṃ sparśayet . dravyaviśeṣeṇa saṃskāraḥ . tatra yajurvedoktamantrāstrayoviṃśatidravyāṇi ca yathā . tailaharidrāṃ gṛhītvā --
oṃ kosi katamosi kasmai tvā kāya tvā suślokaḥ sumaṅgalaḥ satyarājan . anayā tailaharidrayā asya śubhādhivāsanamastu . evaṃ sarvatra . 1 . gandhaṃ gṛhītvā --
oṃ gandhadvārāṃ durādhaṣāṃ nityapuṣṇāṃ karīṣiṇīṃ .
īśvarīṃ sarvabhūtānāṃ tvāmihopāhvaye śriyaṃ . 2 . mahīṃ gṛhītvā --
oṃ bhūrasi bhūmirasya ditirasi viśvadhāyā viśvasya bhuvanasya dhatroṃ pṛthivīṃ yaccha pṛthivīṃ dṛṃha pṛthivīṃ māhiṃsīḥ . 3 . punargandhena gandhadvārāmiti . śilāṃ gṛhītvā --
oṃ praparbatasya vṛṣabhasya pṛṣṭhānnāvaścaranti svasi ca ityānāḥ tā āvṛtra nadharā gudaktā ahiṃ budhnyamanurīyamānāḥ . viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasi . 4 . dhānyaṃ gṛhītvā --
oṃ dhānyamasi dhinuhi devān dhinuhi yajñaṃ dhinuhi yajñapatiṃ dhinuhi bhāṃ yajñanyaṃ . 5 . dūrvāṃ gṛhītvā --
oṃ kāṇḍāt kāṇḍāt prarohantī paruṣaḥ paruṣaḥ parievāno dūrbe pratanu sahasreṇa śatena ca . 6 . puṣpaṃ gṛhītvā --
oṃ śrīśca te lakṣmīśca patnyā ahorātre pārśve nakṣatrāṇi rūpamaśvinau vyāptaṃ iṣṇunniśāna mummaiśāna sarvalokammaiśāna . 7 . phalaṃ gṛhītvā --
oṃ yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ vṛhaspatiprasūtāstā no muñcantvaṃhasaḥ . 8 . dadhi gṛhītvā --
oṃ dadhikrāvno'kārṣaṃ jiṣṇoraśvasya vājinaḥ .
surabhiṇo mukhākarot praṇatāyuṃṣitārṣat . 9 . ghṛtaṃ gṛhītvā --
oṃ tejosi śukramasyamṛtamasi dhāmanāmāsi priyaṃ devānāmanādhṛṣṭaṃ devayajanamasi . 10 . svastikaṃ gṛhītvā --
oṃ svastina indro vṛddhaśravāḥ svastinaḥ pūṣā viśvavedāḥ svastina stārkṣyo riṣṭanemiḥ svastino vṛhaspatirdadhātu . 11 . sindūraṃ gṛhītvā -- oṃ sindhoriva prādhvane śūghanāso vātapramīya patayantu ghṛtasya dhārā aruṣoṇa vājī kāṣṭhābhindannutimibhiḥ pinnamānaḥ . atra vātapramīya patayanti jahvā . ityapi paṭhanti . 12 . śaṅkhaṃ gṛhītvā --
oṃ pratiśrutkāyā artanaṃ ghoṣāya bhayamantāya bahuvādinamanantāya mūkaṃ śabdāyāḍambarāghātaṃ mahase vīṇāvādaṃ krośāya tūṇabaddhamavarasparāya śaṅkhadhvaṃ vanāya vanapamanyato'raṇyāya dāvapaṃ . 13 . kajjalaṃ gṛhītvā --
oṃ samiddho'ñjana kradaraṃ matīnāṃ ghṛtamagne madhumat pinnamānaḥ vājīvahan vājinaṃ jātavedo devānāṃ vakṣipriyamāsadhasthaṃ . 14 . rocanāṃ gṛhītvā --
oṃ yuñjanti bradhnamaruṣaṃ carantaṃ paritasthuṣaḥ rocante rocanā divi . 15 . siddhānnaṃ gṛhītvā --
oṃ annapate annasya no dhehyanamīvasya śuṣmiṇaḥ .
pradātāraṃ tāryaūrjaṃ no dhehi dvipade śaṃ catuṣpade . siddhānnamatra ātapataṇḍulāḥ . 16 . kāñcanaṃ gṛhītvā --
oṃ hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt . sadādhāraḥ pṛthivīṃ dyāmutaiṣāṃ kasmai devāya haviṣā vidhema . 17 . rajataṃ gṛhītvā --
oṃ tejosi śukramasyamṛtamasi dhāmanāmāsi priyaṃ devānāmanādhṛṣṭaṃ devayajanaṃ . 18 . tāmraṃ gṛhītvā --
oṃ asau yastāmroruṇa utavabhruḥ sumaṅgalaḥ ye cainaṃ rudrā abhito dikṣu śritāḥ sahasraśo vaiṣāṃ helaimahe . 19 . siddhārthaṃ gṛhītvā --
oṃ rakṣohano balagahanaḥ prokṣāmi vaiṣṇavān rakṣohano balagahano balayāmi vaiṣṇavān rakṣohano balagahano'vastṛṇāmi vaiṣṇavān rakṣohanau vanagahanā upadhāmi vaiṣṇavī rakṣohanau vanagahanau paryahāmi vaiṣṇavī vaiṣṇavamasi vaiṣṇavāstha . 20 . darpaṇaṃ gṛhītvā --
oṃ ākṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyañca hiraṇyayena savitā rathenā devoyāti bhuvanāni paśyan . 21 . dīpaṃ gṛhītvā --
oṃ agna āyāhi vītaye gṛṇāno havyadātaye nihotā satsu varhiṣi . 22 . sarvadravyayuktaḍallakaṃ gṛhītvā -- oṃ pratipadasi pratipade tvā anupadasi anupade tvā sampadasi sampade tvā tejosi tejase tyā . 23 . iti yajurvedīyadurgotsavapaddhatiḥ .. * .. sāmavedināmadhivāsamantrāstattaddravyāṇi ca yathā . prathamaṃ gandhena --
oṃ bhadrā indrasya rātayaḥ yo'sya kāmaṃ vidhato naroṣati manodānāya codayan . 1 .
oṃ mahitrīṇāmavarastu dyukṣamitrasyāryamnaḥ durādharṣaṃ varuṇasya . 2 . iti mahyā . punargandhena --
oṃ bhadrā indrasya rātayaḥ ityādi . 3 .
oṃ vitvadāpo na parbatasya pṛṣṭhādukthebhiragre janayanta devāḥ tatvāgiraḥ .. suṣṭutayo vājayatyā jinnagirvarvaho jigyurasvāḥ . 4 . iti śilayā .
oṃ dhānāvantaṃ karambhiṇa mapūpyavantamukthinaṃ indraprātarjuṣasvanaḥ . 5 . iti dhānyena .
oṃ jajjāyathā mapūrbya maghavan vṛtrahatyāya .
tatpṛthivī maprathayastadastabhnā uto divam . 6 . iti dūrvayā .
oṃ pavamāna vyaśnuhi raśmibhirvājasātamaḥ .
dadhatstotre suvīryam . 7 . iti puṣpeṇa .
oṃ indrannarone madhitā havante yatpāryā yuñjate dhiyastāḥ śūro nṛṣātā śravasaśca kāmatvā gomati vraje bhajātvannaḥ . 8 . iti phalena .
oṃ dadhikrāvno'kāriṣaṃ jiṣṇoraśvasya vājinaḥ surabhiṇo mukhākarot praṇatāyuṃṣi tārirṣat . 9 . iti dadhnā .
oṃ ghṛtavatī bhuvanānāmadhiśriyovvī pṛthvī madhudughe supeśasā dyāvā pṛthivī varuṇasya dharmaṇā viṣkabhite'jare bhūriretasā . 10 . iti ghṛtena .
oṃ asti somo'yaṃ sutaḥ pibantyasya marutaḥ utasvarājo'śvinā . 11 . iti svastikena .
oṃ sindhīrucchvāse patayantamukṣaṇaṃ hiraṇyapāvā paśumapsu gṛbhnate . 12 . iti sindūreṇa .
oṃ svasunvayo vasūnāṃ yo rāyā mānetā ya iḍānāṃ somo yaḥ sukṣitīnāṃ . 13 . iti śaṅkhena .
oṃ añjate vyañjate samañjate kratuṃ rihanti madhvābhyañjate . 14 . iti kajjalena .
oṃ śrāyanta iva sūryaṃ viśvedindrasya bhakṣata vasūni jāto janimānyojasā pratibhāgannadīdhimaḥ . 15 . iti rocanayā .
oṃ praṇīuṣā apūrbā vyutsati priyā divastuṣe vā maśvinā vṛhat . 16 . iti siddhārthena .
oṃ sadasaspatimadbhutaṃ priyamindrasya kāmyaṃ . saniṃ medhā mayāsiṣaṃ . 17 . iti kāñcanena .
oṃ yadvarcohiraṇyasya yadvā varco gavāmuta . satyasya brahmaṇo varcastena mā saṃsṛjāmasi . 18 . iti raupyeṇa .
oṃ ranmahāṃsi sūrya vaḍāditya mahāṃ asi mahaste sato mahimāpaniṣṭa samahnā devamahāṃ asiḥ . 19 .. iti tāmreṇa .
oṃ manajyotirjuṣatāmājyasya vṛhaspatiryajñamimaṃ tanotvariṣṭaṃ . yajñaṃ samimaṃ dadhātu viśve devāḥ sa iha mādayantā moṃ pratiṣṭha . 20 . iti dīpena .
oṃ āditya prayatasya vettaso jyotiḥ paśyanti vāsaraṃ pāvāya divyaṃ todivi . 21 . iti darpaṇena .
oṃ udyallokānarocaya prabhabhūtamarocaya hoi imān lokānarocaya hoi viśvabhūtamarocaya .
hohā aivātra dharmo jyotīṣi . 22 . iti praśastapātreṇa . praśastapātraṃ pūrboktasarvadravyasthāpitaikapātraṃ . iti sāmavedīyadurgotsavapaddhatiḥ ..
adhivāsanaṃ, klī, (adhivāsayati sthāpayati devatā anena adhi + vas + ṇic + karaṇe lyuṭ .) adhivāsaḥ . gandhamālyādibhiḥ saṃskārakaraṇaṃ . ityamaraḥ .. (anayā tailaharidrayā asyāḥ śubhādhivāsanamastu .. iti durgotsavapaddhatiḥ ..)
adhivinnā, strī, (adhividyate labhyate'sau, adhi + vid + karmaṇiktaḥ striyāṃ ṭāp .) adhyūḍhā . prathamavivāhitā strī . kṛtānekavivāhasvāminaḥ āpekṣikaprathamoḍhā bhāryā . ityamaraḥ ..
(adhivinnastriyai dadyādādhivedanikaṃ samaṃ .. iti manuḥ .)
adhiśrayaṇī, strī, (adhi śriyate pacyate'tra adhi + śri + adhikaraṇe lyuṭ striyāṃ ṅīp .) cullī . ityamaraḥ .. culā iti bhāṣā .
adhiṣṭhānaṃ, klī, (adhiṣṭhīyate'tra adhi + sthā + adhikaraṇe lyuṭ .) nagaraṃ . cakraṃ . prabhāvaḥ . adhyāsanaṃ . avasthānaṃ . ityamaraḥ .. (yathā rāmāyaṇe --
yadbhayāt samparityajya svamadhiṣṭhānamṛddhimat .
kaulāsaṃ parbataśreṣṭhamadhyāste naravāhanaḥ ..)
adhikṣiptaḥ, tri, (adhi + kṣip + karmaṇi ktaḥ .) pratikṣiptaḥ . ityamaraḥ .. preritaḥ . iti bharataḥ .. praṇihitaḥ . sthāpitaḥ . kutsitaḥ . bhartsitaḥ . iti medinī ..
[Page 1,039c]
adhītaḥ, tri, (adhi + iṅ + karmaṇi ktaḥ .) kṛtādhyayanaḥ . paṭhitaḥ . yathā --
adhīte śatasāhasramanantaṃ vedapārage . iti smṛtiḥ .. paṭhitaśāstraṃ . pāṭhe klī ..
adhītiḥ, strī, (adhi + iṅ + bhāve ktin .) adhyayanaṃ . paṭhanaṃ . iti jaṭādharaḥ ..
adhītī, [n] tri, (adhītamanena adhīta + in .) adhyayanaviśiṣṭaḥ . kṛtādhyayanaḥ . iti vyākaraṇaṃ ..
adhīnaḥ, tri, (inaṃ prabhumadhigataḥ atyādīti samāsaḥ .) paravaśaḥ . tatparyāyaḥ . nighnaḥ 2 āyattaḥ 3asvacchandaḥ 4 gṛhyakaḥ 5 . ityamaraḥ .. (yathā kumārasambhave --
tvadadhīnaṃ khalu dehināṃ sukhaṃ ..)
adhīraḥ, tri, (na dhīraḥ sthiraḥ nañsamāsaḥ .) cañcalaḥ . iti halāyudhaḥ .. kātaraḥ . ityamaraḥ .. (yathā nāgānande --
nirvyājaṃ vidhureṣvadhīra iti māṃ yenābhidhatte bhavān ..)
adhīrā, strī, (na dhīrā kṣaṇasthāyinī, nañsamāsaḥ .) vidyut . iti hārāvalī .. mānāvasthāyāṃ madhyāpragalmanāyikayorbhedaḥ .. tasyā lakṣaṇaṃ . avyaṅgakopaprakāśakatvaṃ . madhyādhīrāyāḥ paruṣavāk kopaprakāśikā .. prauḍhādhīrāyāstarjanatāḍanādikaṃ kopaprakāśaṃ . sā dvidhā . jyeṣṭhā kaniṣṭhā ca . iti rasamañjarī ..
adhīśaḥ, tri, (adhika īśaḥ karmadhārayaḥ .) adhipatiḥ . prabhuḥ . iti halāyudhaḥ .. (yathā pañcatantre -- candre maṇḍalasaṃsthevigṛhyate rāhuṇā dinādhīśaḥ ..)
adhīśvaraḥ, tri, (adhika īśvaraḥ karmadhārayaḥ .) praṇatāśeṣasāmantaḥ . mahārājaḥ . cakravartī . ityamaraḥ ..
adhutaṃ, tri, akampitaṃ . dhuñnakampe ityasmāt karmaṇi ktaḥ, paścānnañsamāsaḥ . dīrghamadhyo'pi ..
adhunā, vya, (asmin kāle idamśabdasya rūpamiti nipātanāt .) amminkāle . idānīṃ . samprati . ityamaraḥ ..
adhunātanaṃ, tri, (adhunā bhavam adhunā + ṭyu tuṭca .) idānīntanaṃ . vartamānakālavṛtti . etatkālīnaṃ . iti vyākaraṇaṃ ..
adhṛtaḥ, puṃ, (dhṛ ktaḥ, na dhṛtaḥ nañsamāsaḥ .) viṣṇuḥḥ . iti tasya sahasranāmamadhye paṭhitaḥ . akṛtadhāraṇavastuni tri ..
adhṛṣṭaḥ, tri, (dhṛṣ + ktaḥ, na dhṛṣṭaḥ nañsamāsaḥ .) salajjaḥ . tatparyāyaḥ . apragalmaḥ 2 . iti śabdaratnāvalī .. śāradaḥ 3 apratibhaḥ 4 . iti jaṭādharaḥ .. śālīnaḥ 5 . ityamaraḥ ..
adhṛṣyaḥ, tri, (dhṛṣ + karmaṇi kyap .) pragalmaḥ . adharṣaṇīyaḥ . iti medinī .. (yathā raghuvaṃśe --
bhīmakāntairnṛpaguṇaiḥ sa babhūvopajīvināṃ .
adhṛṣyaścābhigamyaśca yādoratnairivārṇavaḥ .)
adhṛṣyā, strī, (na + dhṛṣ + saṃjñāyāṃ kyap . yasyāṃ snāne parābhavo na bhavati tādṛśī nadī .) nadīviśeṣaḥ . iti medinī ..
adhairyaḥ, tri, (nāsti dhairyaṃ yasya saḥ .) dhīratāśūnyaḥ . dhairyābhāve klī . yathā --
dhairyādhairyaparigrahagrahilayoreṇīdṛśoḥ prītaye . iti bhānubhaṭṭaḥ ..
adho'ṃśukaṃ, klī, (adhaḥ nīcadeśastham aṃśukaṃ vastraṃ, karmadhārayaḥ .) paridhānavastraṃ . ityamaraḥ ..
adhoghaṇṭā, strī, (adhaḥ adhodeśādārabhya ghaṇṭeva phalaṃ yasyāḥ sā .) apāmārgaḥ . iti ratnamālā ..
adhojihvikā, strī, (alpā jihvā kan striyāṃ ṭāp, adhaḥ adharā jihvikā karmadhārayaḥ .) tālumūlasthakṣudrajihvā . iti hārāvalī .. āljiva iti bhāṣā .
adhobhuvanaṃ, klī, (adhaḥ nīcadeśasthaṃ bhuvanaṃ lokaḥ karmadhārayaḥ .) pātālaṃ . ityamaraḥ ..
adhomarma, [n] klī, (adhaḥ adharaṃ marma chidraṃ .) guhyadvāraṃ . iti hemacandraḥ ..
adhomukhaḥ, tri, (adhomukhaṃ yasya saḥ .) adhovadanaḥ . pātālamukhaḥ . tatparyāyaḥ . avāṅmukhaḥ 2 . ityamaraḥ .. avācīnaḥ 3 . iti jaṭādharaḥ .. adhomukhanakṣatragaṇo yathā --
aśleṣavahniyamapitryaviśākhayuktaṃ pūrbatrayaṃ śatabhiṣā ca navāpyuḍūni .
etānyadhomukhagaṇāni śubhāni nityaṃ vidyārghyabhūmikhananeṣu ca śobhitāni .. iti jyotiḥsārasaṃgrahaḥ .
adhomukhā, strī, (adhomukhaṃ yasyāḥ sā, striyāṃ ṭāp .) gojihvāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
adhovāyuḥ, puṃ, (adhaḥ adharaḥ vāyaḥ karmadhārayaḥ .) apānavāyuḥ . yathā --
kṣute'dhovāyugamane jṛmbhaṇe japamutsajet . iti tantrasāre yoginīhṛdayaṃ ..
adhokṣajaḥ, puṃ, (adhaḥ jñātṛtvābhāvāt hīnam akṣajaṃ pratyakṣajñānaṃ yasya saḥ . akṣāt indriyāt jāyate akṣa + jan ḍa, pañcamītat .) viṣṇuḥ . ityamaraḥ .. (yathā mahābhārate . adho na kṣīyate jātu yasmāttasmādadhokṣajaḥ .)
adhyagni, klī, (agneḥ samīpe avyayībhāvaḥ .) vivāhakāle agnisamīpe striyai dattaṃ dhanādi . yathā --
vivāhakāle yat strībhyo dīyate hyagnisannidhau .
tadadhyagnikṛtaṃ sadbhiḥ strīdhanantu prakīrtitaṃ .. iti dāyabhāge kātyāyanaḥ ..
adhyaṇḍā, strī, (adhikamaṇḍaṃ vījaṃ yasyāḥ sā, striyāṃ ṭāp) kapikacchuḥ . ityamaraḥ .. ālkuśī iti bhāṣā . bhūmyāmalakī . iti ratnamālā ..
adhyayanaṃ, klī, (adhi + iṅ + bhāve lyuṭ .) gurumukhādānupūrbīśravaṇaṃ . paṭhanaṃ . brāhmaṇasya ṣaṭkarmāntargatamidaṃ . iti śabdaratnāvalī ..
adhyavasāyaḥ, puṃ, (adhi + ava + so + bhāve ghañ .) utsāhaḥ . ityamaraḥ .. karmasu sukaraḥ pratyayaḥ . iti madhuḥ .. karmasu dṛḍhayatnakārako bhāvaḥ . iti ramānāthaḥ .. karmasu pratyayaḥ iti nayanānandaḥ .. aśakye balodyamaḥ . iti kecit .. udyogodyamau cātra . iti bharataḥ ..
adhyaśanaṃ, klī, (adhikamaśanaṃ bhojanaṃ karmadhārayaḥ .) ajīrṇe bhojanaṃ . yathā . ajīrṇe bhujyate yattu tadadhyaśanamucyate . iti bhāvaprakāśaḥ ..
adhyakṣaḥ, puṃ, (adhyakṣṇoti samantāt vyāpnoti adhi + akṣ + ac .) (chatradhāraṇādi vyavahāreṣvadhikṛtaḥ . vyāpakaḥ .) kṣīrikāvṛkṣaḥ . iti śabdaratnāvalī ..
adhyakṣaḥ, tri, (akṣamindriyamadhigataḥ prādisamāsaḥ .) pratyakṣaḥ . indriyajanyajñānaṃ . (yadadhyakṣeṇa jagatāṃ vayamāropitāstvayā .. iti kumārasambhave .) adhikṛtaḥ . āyavyayādinirīkṣakaḥ . ityamaraḥ ..
adhyāpakaḥ, tri, (adhi + iṅ + ṇic + ṇvul .) adhyāpanakartā . pāṭhaguruḥ . adhyāpayitā . tatparyāyaḥ . upādhyāyaḥ 2 . ityamaraḥ ..
adhyāpanaṃ, klī, (adhi + iṅ + ṇic + bhāve lyuṭ .) pāṭhanaṃ . vidyādānaṃ . brāhmaṇānāṃ ṣaṭkarmāntargatakarmedaṃ . iti śabdaratnāvalī .. (yathā manuḥ --
adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā .
dānaṃ pratigraścaiva ṣaṭakarmāṇyagrajanmanaḥ ..)
adhyāyaḥ, puṃ, (adhi + iṅ + bhāve ghañ adhyayanam .) vedapurāṇādiparicchedaḥ . granthasandhiḥ . tannāmāntarāṇi yathā . sargaḥ . vargaḥ . paricchedaḥ . udghātaḥ . aṅkaḥ . saṃgrahaḥ . ucchūāsaḥ . parivartaḥ . paṭalaḥ . kāṇḍaṃ . sthānaṃ . prakaraṇaṃ . parva . āhnikaṃ . iti trikāṇḍaśeṣaḥ .. skandhaḥ . stavakaḥ . ullāsaḥ . pādaḥ . udyotaḥ . viracanaṃ . ityādyapi .. yaduktam .
(sargovargaparichedodghātādhyāyāṅkasaṃgrahāḥ .
ucchūāsaḥ parivartaśca paṭalaḥ kāṇḍameva ca ..
syānaṃ prakaraṇaṃ caiva parvollāsāhṇikāni ca .
purāṇādau paricchedā aneke parikīrtitāḥ ..)
adhyārūḍhaḥ, tri, (adhi + āṅ + ruh + ktaḥ .) samārūḍhaḥ . kṛtārohaṇaḥ . abhyadhikaḥ . atiśayaḥ . iti medinī ..
adhyāropaḥ, puṃ, (adhi + ā + rah + ṇicbhāve ac .) vastunyavastutvāropaḥ . saccidānandānantādvayabrahmaṇi ajñānādisakalajaḍasamūhasyāropaṇamityarthaḥ . asarpabhūtarajjau sarpāropavat . iti vedāntasāraḥ ..
adhyāvāhanikaṃ, klī, (adhyāvāhanaṃ pitṛgṛhāt svāmigṛhāgamanaṃ tatkāle labdhaṃ adhyāvāhana + labdhārthe ṭhan tasya ikaḥ . adhi + ā + vah + ṇic lyuṭ .) strīdhanaviśeṣaḥ . yathā --
yat punarlabhate nārī nīyamānā hi paitṛkāt .
adhyāvāhanikaṃ nāma tat strīdhanamudāhṛtaṃ .. iti dāyabhāge kātyāyanaḥ ..
adhyāharaṇaṃ, klī, (adhi + ā + hṛ + bhāve lyuṭ .) adhyāhāraḥ . tarkaṇaṃ . ūhanaṃ . iti śabdaratnāvalī ..
[Page 1,040c]
adhyāhāraḥ, puṃ, (adhi + ā + hṛ + bhāve ghañ .) tarkaḥ . ūhaḥ . ityamaraḥ .. aspaṣṭārthasya śabdāntareṇa spaṣṭīkaraṇaṃ . ākāṅkṣāsamāpakapadānusandhānaṃ . vākyasampūrṇārthapadayojanaṃ . yuktiprāptasya padāntaramudāhṛtya vyaktīkaraṇaṃ . iti taṭṭīkā ..
adhyuṣṭaḥ, tri, (adhi + vas + ktaḥ, āgamaśāsavigheranitvāt iḍāgamābhāvaḥ . kṛttaddhitasamāsāśca abhidhānaniyāmakā iti prasiddheḥ .) sārdhatrisaṅkhyā . 3 .. sāḍe tina iti bhāṣā . yathā -- avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭhavalayaṃ . iti ānandalaharī ..
adhyuṣṭraḥ, puṃ, (uṣṭramadhigataḥ prādisamāsaḥ .) uṣṭrayuktarathaḥ . uṣṭravāhyapreṅkhā . iti hārāvalī ..
adhyūḍhaḥ, puṃ, (adhi + vah + ktaḥ .) maheśvaraḥ . iti medinī .. (adhiropitaḥ . samṛddhaḥ . abhyudayaśālī .)
adhyūḍhaḥ, tri, (ādhikyena vṛddhiṃ gataḥ adhi + vaha + ktaḥ .) adhikavṛddhiyuktaḥ . samṛddhaḥ . iti dharaṇī ..
adhyūḍhā, strī, (adhi + vaha + karmaṇi ktaḥ, striyāṃ ṭāp .) prathamavivāhitā strī, kṛtasāpatnikā . kṛtānekavivāhasya prathamoḍhā strī . ityamaramedinīkarau ..
adhyeṣaṇā, strī, (adhi + iṣ + ṇic + bhāve yuca, striyāṃ ṭāp .) yācñā . iti hemacandraḥ .. ārādhyasyādarapūrbakaṃ karmaṇi niyuktakaraṇaṃ . gurvādeḥ satkārapūrbakaṃ kvacidarthe niyojanaṃ . tatparyāyaḥ . saniḥ 2 . ityamaraḥ .. sanī 3 . iti taṭṭīkā ..
adhvagaḥ, puṃ, (adhvanā pathā gacchati adhvan + gam + ḍaḥ, upapadasamāsaḥ .) pathikaḥ . ityamaraḥ .. uṣṭraḥ . iti trikāṇḍaśeṣaḥ .. sūryaḥ . iti hemacandraḥ .. khesaraḥ . iti rājanirghaṇṭaḥ .. khacara iti bhāṣā .
adhvagabhogyaḥ, puṃ, (adhvagena pathikena bhogyaḥ, anāyāsalabhyaphalatvāt, tṛtīyātatpuruṣaḥ .) āmrātakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
adhvagā, strī, (adhvan + gam + ḍaḥ, upapadasamāsaḥ . striyāṃ ṭāp .) gaṅgā . iti trikāṇḍaśeṣaḥ ..
adhvajā, strī, (adhvani jāyate adhvan + jan + ḍaḥ, upapadasamāsaḥ, striyāṃ ṭāp .) svarṇulīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
adhvanīnaḥ, tri, (adhvani sādhuḥ adhvan + kha tasya īṇa .) pathikaḥ . ityamaraḥ ..
adhvanyaḥ, tri, (adhvani sādhaḥ adhvan + yat .) pathikaḥ . ityamaraḥ .. (adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā krandita .. iti amaruśatakaṃ ..)
adhvaraḥ, puṃ, (adhvānaṃ sanmārgaṃ rāti dadāti adhvan + rā + kaḥ upapadasamāsaḥ .) yajñaḥ . vasubhedaḥ . sāvadhānaḥ . iti medinī .. (tamadhvare viśvajiti kṣitīśaṃ . iti raghuvaṃśe .)
adhvarathaḥ, puṃ, (adhvaiva ratho gamanasādhanaṃ yasya saḥ .) patharathaḥ . adhvagamanopayuktarathaḥ . tatparyāyaḥ . parighātikaḥ 2 . iti hemacandraḥ ..
[Page 1,041a]
adhvaryuḥ, puṃ, (adhvaraṃ yajñaṃ yauti sampādayati adhvara + yu + kartari kvip, pṛṣodarāditvāt tumbhāvaḥ rasyākāralopaḥ, homakārī ṛtvik .) yajurvedavettā . ityamaraḥ .. (yathā kumārasambhave --
vivāhayajñe vitate'tra yūyamadhvaryavaḥ pūrbavṛtā mayeti .)
adhvaśalyaḥ, puṃ, (adhvani pathi śalyamiva ācarati sakaṇṭakatayā adhvaśalya + kvip tato'c .) apāmārgaḥ . iti rājanirghaṇṭaḥ ..
adhvā [n] puṃ, (atti gamanena balaṃ nāśayati, ad + bāhulyāt kvanip, pṛṣodarāditvāt dakārasya dhaḥ .) panthāḥ . kālaḥ . saṃsthānaṃ . avaskandaḥ . iti medinī .. śāstraṃ . skandhaḥ . iti ca pāṭhāntaraṃ .. adhvagamanajanyaguṇaḥ . medaḥkaphasthūlatāsaukumāryanāśitvaṃ . iti rājavallabhaḥ ..
adhvāntaśātravaḥ, puṃ, (adhvāntasya vartmasīmāyāḥ śātravaḥ śatruvat, ṣaṣṭhītatpuruṣaḥ .) śyonākavṛkṣaḥ .. iti śabdacandrikā ..
ana gha lu prāṇane . jīvane . iti kavikalpadrumaḥ .. gha lu aniti loko jīvati ityarthaḥ . iti durgādāsaḥ ..
ana ṅa ya prāṇane . jīvane . iti kavikalpadrumaḥ .. ya ṅa anyate . iti durgādāsaḥ ..
anaṃśumatphalā, strī, (na aṃśumat mocāntarvartitayā sūryakiraṇaśūnyaṃ phalaṃ yasyāḥ sā .) aṃśumatphalā . kadalī . iti jaṭādharaḥ ..
anaḥ [s] klī, (aniti jīvatyanena jīvikopāyatvāt an + asun .) śakaṭaṃ . ityamaraḥ .. (yathā manuḥ --
hotā vāpi haredaśvamudgātā cāpyanaḥkraye .) annaṃ . ityuṇādikoṣaḥ .. jananī . janma . janmī . iti koṣāntaraṃ ..
anakaḥ, tri, (an + ac + kutsāyāṃ kan .) aṇakaḥ . adhamaḥ . ityamaraṭīkāyāṃ bharataḥ ..
anagāraḥ, puṃ, (nāsti agāraṃ gṛhaṃ yasya saḥ, gṛhasthāśramaśūnyaḥ .) ṛṣiḥ . muniḥ . iti hemacandraḥ .. agāraśūnye vācyaliṅgaḥ ..
anagniḥ, puṃ, (nāsti śrautaḥ smārto vā agniryasya saḥ .) śrautasmārtakarmahīnaḥ .. iti mahābhārate dānadharmaḥ .. (anāhitāgnirbrāhmaṇaḥ . yathāha manuḥ,
agnīnātmani vaitānān samāropya yathāvidhi .
anagniraniketaḥ syānmunirmūlaphalāśanaḥ ..)
anaghaḥ, tri, (nāsti aghaṃ pāpaṃ yasya saḥ .) apāpaḥ . nirmalaḥ . manojñaḥ . iti medinī .. (yathā śākuntale --
akhaṇḍaṃ puṇyānāṃ phalamiva ca tadrūpamanaghaṃ ..)
anaṅgaṃ, klī, (nāsti aṅgamavayavo yasya tat .) ākāśaṃ . manaḥ . iti medinī .
anaṅgaḥ, puṃ, (nāsti aṅgaṃ kāyo yasya saḥ .) kāmadevaḥ . ityamaraḥ .. (yathā medinī . anaṅgo madane'naṅgamākāśamanasorapi ..) aṅgarahite vācyaliṅgaḥ ..
anaṅgakaṃ, klī, (nāsti aṅgamākāro yasya tat, tataḥ svārthe kaḥ .) cittaṃ . manaḥ . iti śabdaratnāvalī ..
anaṅgāsuhṛt [d] puṃ, (anaṅgasya kāmadevasya asuhṛt śatruḥ śivalalāṭāgninā taddehabhasmīkaraṇāt .) śivaḥ . iti hemacandraḥ ..
anacchaḥ, tri, (na acchaḥ nirmalaḥ .) āvilaḥ . anirmalaḥ . ityamaraḥ ..
anañjanaṃ, klī, (nāsti añjanaṃ svamūrtiprakāśo yasya tat, nirākāratvāt, anja + bhāve lyuṭ .) ākāśaṃ . iti śabdacandrikā .. añjanaśūnye tri .. (yathā sāhityadarpaṇe --
netre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ .)
anaḍujjihvā, strī, (anaḍuho vṛṣabhasya jihveva jihvā patraṃ yasyāḥ sā striyāṃ ṭāp .) gojihvāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
anaḍuhī, strī, (anaḍuh + gaurāditvāt ṅīṣ pakṣe ām .) anaḍvāhī . iti hemacandraḥ .. gāi iti bhāṣā .
anaḍvān, [ḍuh] puṃ, (anaḍuh + prathamaikavacanam .) vṛṣaḥ . eṃḍe iti bhāṣā . tatparyāyaḥ . gauḥ 2 bhadraḥ 3 balīvardaḥ 4 damyaḥ 5 dāntaḥ 6 sthiraḥ 7 balī 8 ukṣā 9 kakudmān 10 ṛṣabhaḥ 11 vṛṣabhaḥ 12 vṛṣaḥ 13 dhuryaḥ 14 dhurīyaḥ 15 dhaureyaḥ 16 śāṅkaraḥ 17 śivavāhanaḥ 18 rohiṇīramaṇaḥ 19 voḍhā 20 gonāthaḥ 21 saurabheyakaḥ 22 . iti rājanirghaṇṭaḥ .. (yathā manuḥ --
ajameṣāvanaḍvāhaṃ kharaṃ hatvaikahāyanam ..)
anaḍvāhī, strī, (anaḍuh + gaurāditvāt ṅīṣ, āmāgamaśca āmabhāvapakṣe kevalaṃ ṅīṣ .) anaḍuhī . strīgavī . iti hemacandraḥ .. gāi iti bhāṣā .
anadyaḥ, puṃ, (ad + karmaṇi ṇyat saṃjñāpūrbakavidheranityatvāt vṛddhyabhāvaḥ, na adyaḥ apraśastakhādyaḥ, nañsamāsaḥ, nañatra aprāśastye .) gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..
anadhigataḥ, tri, (adhi + gam + karmaṇi ktaḥ, na adhigataḥ jñātaḥ, nañsamāsaḥ . gatabhinnaḥ prāptabhinnaḥ .) anavagataḥ . yathā -- are vidvanmanyāhyanadhigatavedārthavibhavāḥ . iti bhagavadvākyamiti prāmāṇikāḥ ..
anadhyakṣaḥ, tri, (akṣamindriyamadhigataḥ prādisamāsaḥ, pratyakṣaḥ tadbhinnaḥ nañsamāsaḥ .) apratyakṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. adhyakṣabhinnaḥ ..
anantaṃ, klī, (nāsti antaḥ sīmā yasya tat .) ākāśaṃ . ityamaraḥ .. abhrakaṃ . iti rājanirghaṇṭaḥ ..
anantaḥ, puṃ, (nāsti antaḥ vināśo yasya saḥ, tathāhi bhāgavate loke naṣṭe dviparārdhāvasāne bhavānekaḥ śiṣyate śeṣasaṃjñaḥ .) viṣṇuḥ . iti medinī .. baladevaḥ . anantajinnāma jinaḥ . iti hemacandraḥ .. śeṣanāgaḥ . ityamaraḥ .. vāsukiḥ . iti śabdamālā .. sinduvāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
[Page 1,041c]
anantaḥ, tri, (nāsti antaḥ sīmā vināśo vā yasya saḥ .) antarahitaḥ . anavadhiḥ . aśeṣaḥ . asīmaḥ . ityamaro medinī ca .. (yathā kumārasambhave . -- anantaratnaprabhavasya yasya .)
anantajit, puṃ, (jayatīti ji + kartari kvip, ananto nāma jit jayī bauddhaviśeṣaḥ śākapārthivāditvāt samāsaḥ madhyapadalopaśca .) jinānāṃ caturviṃśatyantargatacaturdaśajinaḥ . tatparyāyaḥ . anantaḥ 2 . iti hemacandraḥ ..
anantatīrthakṛt, puṃ, (anantāni asaṅkhyāni tīrthāni śāstrāṇi karmadhārayaḥ, tāni kṛtavān anantatīrtha + kṛ + kvip, upapadasamāsaḥ .) anantajit . iti hemacandraḥ .. (anantajit nāma jinaḥ ..)
anantaraṃ, tri, (nāsti antaramavakāśo yasya tat .) anavakāśaṃ . antararahitaṃ . tatparyāyaḥ .. avyavahitaṃ 2 saṃsaktaṃ 3 apaṭāntaraṃ 4 . iti hemacandraḥ .. paścādarthe klī .. (paścāt . tataḥparaṃ . yathā raghuvaṃśe -- pituranantaramuttarakośalān ..)
anantavijayaḥ, puṃ, (vijayate'nena vi + ji + karaṇe ac, tato'nantānāmasaṅkhyānāṃ śatrūṇāṃ śabdena vijayaḥ vijayasādhanam ṣaṣṭhītatpuruṣaḥ .) yudhiṣṭhirarājasya śaṅkhaḥ . iti śrībhagavadgītā ..
anantavīryaḥ puṃ, (anantamasīmaṃ vīryaṃ tejo yasya saḥ .) bhāvikalpe jinānāṃ caturviṃśatyantargatatrayoviṃśatīrthakarajinaḥ . iti hemacandraḥ ..
anantavrataṃ, tri, (anantasya tannāmakadevasya vrataṃ ṣaṣṭhītatpuruṣaḥ .) bhādraśuklacaturdaśīkartavyamanantadevasya vrataṃ . tadvidhiryathā . bhaviṣye --
anantavratametaddhi sarvapāpaharaṃ śubhaṃ .
sarvakāmapradaṃ nṝṇāṃ strīṇāñcaiva yudhiṣṭhira ..
tathā śuklacaturdaśyāṃ māsi mādrapade bhavet .
tasyānuṣṭhānamātreṇa sarvapāpaṃ praṇaśyati .. * .. vratārambhapratiṣṭhayorvarjyakālamāha jyotiṣe --
gurorbhṛgorastabālye vārddhake siṃhage gurau .
vakrijīvāṣṭaviṃśe'hni gurvāditye daśāhike ..
pūrbarāśāvanāyātāticāriguruvatsare .
prāgrāśigantṛjīvasya cāticāre tripakṣake ..
kampādyadbhutasaptāhe nīcasthejye malimluce .
bhānulaṅghitake māsi kṣaye rāhuyute gurau ..
pauṣādikacaturmāse caraṇāṅkitavarṣaṇe .
ekenāhnā caikadine dvitīyena dinatraye ..
tṛtīyena tu saptāhe māṅgalyāni śubhānvitāḥ .
vidyārambhakarṇavedhau cūḍopanayanodvahān ..
tīrthasnānamanāvṛttaṃ tathānādisurekṣaṇaṃ .
parīkṣārāmayajñāṃśca puraścaraṇadīkṣaṇe ..
vratārambhapratiṣṭhe ca gṛhārambhapraveśane .
pratiṣṭhārambhaṇe devakūpādervarjayanti hi ..
dvātriṃśaddivasāścāste jīvasya bhārgavasya ca .
dvāsaptatirmahatyaste pādāste dvādaśakramāt ..
astāt prāk parayoḥ pakṣaṃ gurorvārddhakabālate .
pakṣaṃvṛddho mahāste tu bhṛgurbālo daśāhikaḥ ..
pādāste tu daśāhāni vṛddhobālo dinatrayaṃ .. * ..
madhyāhne bhojyavelāyāṃ samuttīrya sarittaṭe . dadarśa śīlā sā strīṇāṃ samūhaṃ raktavāsasāṃ .. caturdaśyāmarcayantaṃ bhaktyā devaṃ pṛthak pṛthak . iti bhaviṣyottarīyānmadhyāhnavyāpinī tithirgrāhyeti vācyaṃ . pūrbāhno vai devānāmiti śrutyādibhiḥ pūrbāhne daivakṛtyavidhānāt . vidhyasamabhivyāhṛtārthavādena tadbādhāyogāt kintu tasyaiva gauṇakālabodhakaṃ tat . kālamādhavīyo'pyevaṃ . bhaviṣye'pi pūjāvidhāyako madhyāhno noktaḥ . yathā --
kṛtvā darbhamayānantaṃ vāridhānyāṃ niveśya ca .
pūjayedgandhapuṣpādyairnaivedyairvividhairapi ..
caturdaśaphalairmūlairjalajaiḥ kusumairapi .
yavagodhūmaśālīnāṃ cūrṇenaikatarasya ca ..
kṛtvā pūpadvayaṃ tasmai dadyādekaṃ ghṛtānvitaṃ .
svayamekantu bhuñjīta kare baddhvā suḍorakaṃ ..
caturdaśagranthiyuktaṃ kuṅkumena vilepitaṃ .
suvinyastaṃ viṣṇu nāmapratigranthisamanvitaṃ .
caturdaśasūtramayaṃ sūtraṃ kārpāsameva ca .. * .. pūjāḍorakabandhanamantrastu ratnākare --
anantasaṃsāramahāsamudre magnān samabhyuddhara vāsudeva .
anantarūpin viniyojayasva anantarūpāya namo namaste .. iti mantramuktvā .
anena ḍorakaṃ baddhvā bhoktavyaṃ susthamānasaiḥ . ityardhaṃ bhaviṣyottarīyaṃ kālakaumudyāṃ likhitamiti .. * .. tathā --
pāpo'haṃ pāpakarmāhaṃ pāpātmā pāpasambhavaḥ .
trāhi māṃ puṇḍarīkākṣa sarvapāpaharo bhava ..
adya me saphalaṃ janma jīvitañca sujīvitaṃ .
yattavāṅghriyugābjāgre mūrdhā me bhramarāyate .. ityābhyāṃ namaskuryāt . anantakathāmapyatra śṛṇvanti . iti tithyāditattvaṃ .. * .. * .. atha prayogaḥ . ācamya svastivācya saṅkalpaṃ kuryāt -- adya bhādre māsi śukle pakṣe caturdaśyāṃ tithāvārabhya amukagotraḥ śrīamukaḥ dhanadhānyaputtrapauttrādyanavacchinnasantatiprāptikāmaḥ śrīviṣṇuprītikāmo vā caturdaśavarṣaparyantaṃ bhagavadanantabhaṭṭārakapūjācaturdaśagranthiyuktaḍorakaramūlabandhanakathāśravaṇabrāhmaṇasaṃ pradānakātapasitataṇḍulaprasthadvayaghaṭitapūpārdhvopakalpanatadardhātmakartṛkabhojanarūpamanantavratamahaṃ kariṣye iti saṅkalpya sūktaṃ paṭhet .. * .. tato guṇḍikayā aṣṭadalapadmaṃ nirmāya tanmadhye ghaṭamāropya śālagrāmaṃ vā caturdikṣu dhvajāṃ niveśya yathoktavidhinā gaṇeśanavagrahadikpālaśivadurgālakṣmīnārāyaṇapūjāṃ kṛtvā śakraṃ dhyāyet -- oṃ mahendraṃ mattairāvataskandhasthaṃ sahasranayanojjvalaṃ . maṇikāñcanaghaṭitanānālaṅkārabhūṣitaṃ vajrahattaṃ śacyanvitaṃ devagandharvagaṇairvṛtaṃ munigaṇaiḥ stūyamānaṃ .. evaṃ dhyātvā mahendrāya namaḥ evaṃ kameṇa saṃpūjya praṇamet --
oṃ śakraḥ surapatiścaiva vajrahasto mahābalaḥ .
airāvatagajārūḍhaḥ sahasrākṣo namo'stu te .. tato vṛhatpātre jalaṃ saṃsthāpya hastaṃ dattvā samudramāvāhayet -- oṃ gaṅgecetyādināvāhya samudraṃ pūjayet .. * .. tato bhūtaśuddhyādiprāṇāyāmāntaṃ kṛtvā anantaṃ dhyāyet --
oṃ divyasiṃhāsanāsīnaṃ deveśaṃ garuḍadhvajaṃ .
śuklavarṇaṃ caturbāhuṃ nāgayajñopavītinaṃ ..
śaṅkhacakragadāpaṭhmadharaṃ pītāmbaraṃ vibhuṃ .
śriyā vāṇyā ca saṃśliṣṭaṃ kirīṭādisamujjvalaṃ ..
phaṇāśatasamāyuktaṃ jagannāthaṃ jagadguruṃ .
anantaṃ cintayeddevaṃ nāradādyairupastutaṃ .. evaṃ dhyātvā svaśirasi puṣpaṃ datvā mānasopacāraiḥ saṃpūjya arghyaṃ saṃsthāpya . āṃ hṛdayāya namaḥ evaṃ ṣaḍaṅgāni vinyasya punardhyātvāvāhayet .
oṃ āgacchānanta deveśa patnībhyāṃ bāhanānvita .
gandharvādigaṇopeta sānnidhyamiha kalpaya .. tataḥ pūjayet . pādyaṃ gṛhītvā --
oṃ pādyaṃ gṛhāṇa deveśa surāsuramanoharaṃ .
tuṣṭo me bhava deveśa narasiṃha namo'stu te .. arghyaṃ gṛhītvā --
arghyaṃ gṛhāṇa deveśa sugandhikuṅkumānvitaṃ .
dūrvākṣatasamāyuktaṃ namaste viśvamūrtaye .. ācamanīyaṃ gṛhītvā --
oṃ idamācamanīyante divyatoyodbhavaṃ prabho .
bhaktyā dattaṃ mayānanta namaste pannagādhipa .. evaṃ madhupakaṃ punarācamanīyaṃ snānīyaṃ vastrayugmañca dadyāt .. * .. gandhaḥ --
oṃ gandho'yaṃ devadeveśa kuḍkumāgurusambhavaḥ .
yathāśaktyā mayā datto deveśa pratigṛhyatāṃ .. puṣpaṃ --
oṃ puṣpaṃ gṛhāṇa bho'nanta sugandhidravyamuttamaṃ .
padmanābha namaste'stu kuśalaṃ kuru sarvadā .. dhūpaḥ --
oṃ dhūpo'yaṃ te mahābhāga daśāṅgo'guruṇā saha .
mayā dattaḥ prabho viṣṇo gṛhyatāṃ suranāyaka .. dīpaḥ --
oṃ dīpaṃ gṛhāṇa bho'nanta jājñvalyamānamadbhataṃ .
tvaṃ gṛhāṇa sadā deva rakṣa māṃ ghorasāgarāt .. yajñopavītaṃ --
oṃ ṛgyajuḥsāmamantreṇa trivṛttaṃ paṭhmayoninā .
sāvitrīgranthisaṃyuktamupavītaṃ tavānagha .. naivedyaṃ --
oṃ nānābhakṣyasamāyuktaṃ caturdaśaphalairyutaṃ .
bhaktyā sampāditaṃ deva sapūpaṃ gṛhyatāṃ vibho .. * .. tato balabhadraṃ saṃpūjya stutiṃ kuryāt --
oṃ balabhadraṃ mahātmānaṃ halinaṃ lāṅgalāyudhaṃ .
kādambarīmadonmattaṃ namāmi baladevakaṃ .. tata āvaraṇadevatāḥ pūjayet . oṃ gaṇeśāya namaḥ . evaṃ lokapālebhyaḥ . navagrahebhyaḥ . aṣṭavasubhyaḥ . ekādaśarudrebhyaḥ . dvādaśādityebhyaḥ . anantādināgebhyaḥ . matsyādidaśāvatārebhyaḥ . māsebhyaḥ . ṛtubhyaḥ . vatsarebhyaḥ . dharmāya . adharmāya . jñānāya . ajñānāya . vairāgyāya . avairāgyāya . aiśvaryāya . anaiśvaryāya . śivāya . durgāyai . pṛthivyai . gaṅgāyai . yabhunāyai . mahālakṣmyai . sarasvatyai . garuḍāya . śaṅkhāya . cakrāya . gadāyai . padmāya . kaustubhāya . sūryamaṇḍalāya . somamaṇḍalāya . vahnimaṇḍalāya . vāyumaṇḍalāya . sarvebhyo devebhyaḥ . sarvābhyo devībhyaḥ .. * .. tataḥ stutiṃ paṭhet --
oṃ anantasaṃsāramahāsamudre magnaṃ samabhyuddhara vāsudeva .
anantarūpin viniyojayasva anantarūpāya namo namaste ..
namo'stvanantāya sahasramūrtaye sahasnapādākṣiśirorubāhave .
sahasranāmne puruṣāya śāśvate sahasrakoṭīyugadhāriṇe namaḥ ..
hṛdisthaṃ sarvadevānāṃ indriyāṇāṃ guṇātigaṃ .
sarvapāpaharaṃ devaṃ praṇamāmi janārdanaṃ ..
anantarūpeṇa bibharṣi pṛthvīṃ anantalakṣmīṃ vidadhāsi tuṣṭaḥ .
anantabhogān pradadāsi tuṣṭaḥ anantamokṣaṃ puruṣe prahṛṣṭaḥ ..
praṇamāmi hṛṣīkeśaṃ vāsudevaṃ jagadguruṃ .
sṛṣṭisthitivināśānāṃ kartāraṃ praṇamāmyahaṃ ..
rākṣasānāmariṃ naumi naumi daityavimardakaṃ .
jagatāṃ hitakartāraṃ naumi paṅkeruhekṣaṇaṃ ..
janmajanmakṛtaṃ yacca bālyayauvanavārddhake .
vṛddhimāpnotu tat puṇyaṃ pāpaṃ hara halāyudha ..
bhaktihīnaṃ kriyāhīnaṃ mantrahīnaṃ yadarcitaṃ .
yathoddiṣṭāsimāṃ pūjāṃ paripūrṇāṃ kuruṣva me ..
pāpo'haṃ pāpakarmāhaṃ pāpātmā pāpasambhavaḥ .
trāhi māṃ puṇḍarīkākṣa hare saṃsārasāgarāt .. tato ghaṭasthajalena saṃprokṣya karamūle ḍorakaṃ samarpayet .
oṃ idaṃ ḍoramanantākhyaṃ caturdaśaguṇātmakaṃ .
sarvadevamayaṃ biṣṇo svakare dhārayāmyahaṃ .. tato bhojyamutsṛjet .. * .. tataḥ kathāṃ śṛṇuyāt . yathā -- araṇyavāsamuṣito yudhiṣṭhiranṛpo vaśī . prāptastrailokyanāthena kṛṣṇena paramātmanā .. kathokathanaṃ jātaṃ tayostatra priyāpriyaṃ . viśeṣeṇa ca govindaṃ papraccha ca yudhiṣṭhiraḥ .. * .. yudhiṣṭhira uvāca . kena vratena deveśa vāñchitaṃ prāpyate phalaṃ . niṣpāpāḥ sakalā lokāḥ bhavanti janmajanmani .. * .. śrīkṛṣṇa uvāca . asti vratamanantākhyaṃ yatkṛtaṃ surasadmani . indrādyairlokapālaiśca tanme kathayataḥ śṭaṇu .. śuklapakṣe caturdaśyāṃ māsi bhādrapade tathā . tasyānuṣṭhānamātreṇa sarvapāpaṃ praṇaśyati .. * .. yudhiṣṭhira uvāca . kṛṣṇa ko'yaṃ tvayākhyāto yo'nanta iti saṃjñitaḥ . ko'yaṃ śeṣaśca nāgaśca anantastakṣakaḥ smṛtaḥ .. paramañcottamaṃ vāpi utāho brahma ucyate . ka eṣo'nantasaṃjño vai tanme brūhi janārdana .. * .. śrīkṛṣṇa uvāca . ananta ityahaṃ pārtha mama rūpaṃ nibodha tat . ādityagatirūpeṇa yaḥ kāla upapadyate .. kalākāṣṭhāmuhūrtādidinarātrivyavasthayā . pakṣo māsa ṛturvarṣaṃ yugakalpavyavasthayā .. so'haṃ kālo'vatīrṇo'smi bhuvo bhārāvatāraṇāt . dānavānāṃ vināśāya vasudevatanūdbhavaṃ .. anantaṃ viddhi māṃ pārtha kṛṣṇaṃ viṣṇuṃ hariṃ śivaṃ . brahmāṇaṃ bhāskaraṃ śeṣaṃ sarvavyāpinamīśvaraṃ .. pratyayārthaṃ mayā pārtha viśvarūpaṃ nibodha tat . pūrbameva mahābāho yogidhyeyamanuttamaṃ .. * .. yadhiṣṭhira uvāca . anantavratamāhātmyaṃ vidhiṃ vidhividāṃ vara . kiṃ puṇyaṃ kiṃ phalaṃ tasya anuṣṭhānañca tasya kiṃ .. kena vā tatkṛtaṃ pūrbaṃ loke kena prakāśitaṃ . tatsarvaṃ bahu vistārya brūhi nārāyaṇa prabho .. * .. śrīkṛṣṇa uvāca . āsītpurā kṛtayuge sumanturnāma vai dvijaḥ . vaśiṣṭhagotrajo vidvān śīlavān vijitendriyaḥ .. patnī tasyābhavaddīkṣā satī satyavrate sthitā . cāritraśīlasampannā surūpā bhṛguvaṃśajā .. tasyāḥ kālena saṃjātā duhitā sarvalakṣaṇā . śīlā nāmnā suśīlā sā vardhate pitṛveśmani .. mātā tasyāstu kālena jvaradāhaprapīḍitā . samāgatya nadītoye mṛtā svargapuraṃ yayau .. kṛtaṃ sumantunā tasyāḥ karma yat pāralaukikaṃ . tataḥ sumantuḥ saṃtyajya duḥkhaṃ śokaṃ kramāt punaḥ . nāpatnīko gṛhī dharmaṃ kartumarhati vai kvacit . iti sañcintya manasā vivāhotsukamānasaḥ .. devalasya muneḥ kanyāṃ karkaśāṃ pariṇītavān . sā karkaśātiduḥśīlā sadā niṣṭhurabhāṣiṇī .. kopanā pratikūlā ca nirlajjā kalahapriyā . adakṣā gṛhakṛtyeṣu dakṣā bhojanakarmaṇi .. kalahena tu santuṣṭā ruṣṭā bandhujanān prati . sā tu śīlā piturgehe vardhitā ca dine dine karoti sakhibhiḥ sārdhaṃ śiśukrīḍāmanuttamāṃ . gṛhāntarasthaladvāradehalītoraṇādiṣu .. caturaṅgakavarṇaiśca raktapītasitāsitaiḥ . svastikaṃ paṭhmaśaṅkhau ca maṇḍayantī punaḥ punaḥ .. kurvantī pratyahaṃ bālā devatātithipūjanaṃ . gṛhakṛtye sadā dakṣā pituratyantavallabhā .. kālena kiyatā viprastāṃ dṛṣṭvā yauvanodgatāṃ . kasmai deyā mayā kanyā iti cintānvito'bhavat .. tato daivavaśāttatra kauṇḍinyaḥ samupāgataḥ . muniśreṣṭho mahābhāgaḥ kulīno dharmatatparaḥ .. manasā cintayāmāsa sumantuḥ sutapāḥ sudhīḥ . asmai bhāgyavaśācchīlā pratipādyā prayatnataḥ .. iti kṛtvā matiṃ vipro dadau kanyāṃ śubhe dine . kanyāmalaṅkṛtāṃ sādhvīṃ śīlāṃ candranibhānanāṃ .. gṛhyoktavedavidhinā vivāhamakarottadā . tato homādikaṃ karma samāpya samaye muniḥ .. sumantuḥ karkaśāṃ prāha jāmātre dehi dakṣiṇāṃ . saphalaṃ kuru me dānaṃ priye munikulodbhave .. dakṣiṇārahitaṃ karma niṣphalaṃ jāyate yataḥ . sā tu tadvacanaṃ śrutvā karkaśā kupitābhavat .. sumantuṃ bhartsayāmāsa karkaśairvacanaiḥ patiṃ . alaṅkāraṃ samānīya svakīyañcāpi bandhanaṃ .. nikṣipya nibhṛte sthāne karkaśānyagṛhaṃ yayau . sumantuścātidīnātmā lajjitaścābhavattadā .. yatkiñcidarthayogyañca dravyamānīya yautukaṃ . jāmātre pradadau vipraḥ paricārya punaḥ punaḥ .. tato vivāhaṃ nirvartya kauṇḍinyo'pi nijāśramaṃ . goyāne tāṃ samāropya śīlāmādāya vai yayau .. tataḥ sā pathi gacchantī śīlā candranibhānanā . madhyāhne bhojyavelāyāṃ samuttīrya sarittaṭe .. dadarśa śīlā nārīṇāṃ samūhaṃ vratacāriṇāṃ . puṃsāṃ vṛndañca tatraiva raktapītāsbarāsanaṃ .. caturdaśyāmarcayantaṃ bhaktyānantaṃ pṛthak pṛthak . dṛṣṭvā samūhaṃ nārīṇāṃ satī papraccha sādaraṃ .. vinayāvanatā sādhvī praṇipatya sureśvaraṃ . kimidaṃ kriyate kāryaṃ bhavatībhistaducyatāṃ .. * .. striya ūcuḥ . bhādre māsi site pakṣe utthite vāsavadhvaje . ārādhite mahendre ca dhvajākārāsu yaṣṭiṣu .. natvā sarasi yaḥ snātvā anantārcanamārabhet . kṛtvā darbhamayaṃ devaṃ vārivājasamanvitaṃ .. anantaṃ devadeveśaṃ caturbāhuṃ kirīṭinaṃ . atasīpuṣpasaṃkāśaṃ kāñcanāṅgadabhūṣaṇaṃ .. śaṅkhacakragadāśārṅgaṃ vividhāyudhadhāriṇaṃ . ehyehi bhagavan kṛṣṇa tava yajñaḥ pravartate .. vāridhānyāṃ tathānantaṃ bhagavantaṃ niyojayet . maṇḍale puṣpanaivedyaṃ dhūpavastrānulepanaṃ .. dattvā ca pūjayedbhaktyā anantaṃ viśvarūpiṇaṃ . piṣṭakārthaṃ vrīhicūrṇaṃ yavagodhūmayośca vā .. eteṣāṃ prāpyate yattu tadgrāhyaṃ prasthasaṃjñitaṃ . ardhaṃ viprāya dātavyamardhamātmani yojayet .. pūjayitvā tathā devaṃ gandhapuṣpairyathākramaṃ . śrutvā kathāṃ tatastasya kuṅkamāktaṃ suḍorakaṃ .. caturdaśagranthiyuktaṃ nārī vāmakare nyaset . pumāṃstu dakṣiṇe bāhau tadānantaṃ prapūjayet .. nirvartya pūjāṃ devasya pūpaṃ bhuktvā yathāsukhaṃ . visṛjya dakṣiṇāṃ dattvā praṇamya ca yathāsukhaṃ .. śīlā śrutvā vacastāsāṃ yathā tābhirudāhṛtaṃ . vrataṃ cakāra sā bāhau baddhvā ḍorakamuttamaṃ .. pūpaprasthañca sā kṛtvā bhuktvā caiva tathaiva ca . punarjagāma tenaiva gorathena samanvitā .. tenānantaprasādena gṛhaṃ godhanasaṅkulaṃ . tadāśramaṃ śriyā yuktaṃ dhanadhānyasamanvitaṃ .. vividhātithisampūrṇaṃ nānāratnairvibhūṣitaṃ . varāśvamattamātaṅgamahiṣairgodhanānvitaṃ .. śīlā ca maṇikāñcībhirmuktābharaṇabhūṣitā . dibyāṅgī śīlasampannā sāvitrīpratimā yathā .. kadācidupaviṣṭā sā vahnikuṇḍaṃ samāgatā . kauṇḍinyo'pi viśedroṣāt dṛṣṭvā ḍoramanantakaṃ . śīlāyāḥ karamūle ca baddhameva prayatnataḥ . papraccha krodhavacasā bhṛkuṭīkuṭilaṃ mukhaṃ .. kimidaṃ ḍorakaṃ haste baddhvā bhārye'tra tiṣṭhasi . prameyaḥ kasya devasya durbuddhe brūhi satvaraṃ .. * .. śīlobāca . anantaṃ devadevasya prameyaṃ ḍorakaṃ śubhaṃ . kare baddhaṃ vidhānena śṭaṇu me vacanaṃ prabho .. prasādād yasya devasya bhuṅkte suvipulaṃ dhanaṃ . na jānāsi kathaṃ nātha tadevaṃ jagadīśvaraṃ .. śīlāvākyaṃ tataḥ śrutvā kauṇḍinyaḥ kupito'bhavat . ko'sāvanantasaṃjño vai na śruto'pi varānane .. ityuktvākṛṣya kupito bhujāḍḍoramanantakaṃ . kṣiptaṃ jvālākule vahnau nirbhartsya bahudhā priyāṃ .. tataḥ sā saṃbhramāt śīlā hāhā kṛtvā pradhāvitā . vahneḥ sūtraṃ samādāya kṣīrabhadhye tato'kṣipat .. tatastayā kare vāme punarbaddhaṃ suḍorakaṃ . anantākṣepadoṣeṇa dāridryaṃ patitaṃ gṛhe .. na kaiścit varṇyate lokaiḥ so'pi vipro yudhiṣṭhira . gātre malinatā prāptā cakṣurnidrāṃ tathaiva ca .. śūnyāni gṛharūpāṇi dagdhāni vahninā kvacit . nirīkṣya svapuraṃ vipraścintayāmāsa cetasā .. atha śīlā vivarṇā sā duḥkhitā patidoṣataḥ . vicacāra puroṃ sarvāṃ śūnyāgārasamanvitāṃ .. atha kauṇḍinyaviprasya saṃjātā buddhiruttamā . mamāpi duṣkṛtaṃ karma kṛtaṃ vā me vigarhitaṃ .. anantākṣepadoṣeṇa mamāpi gatirīdṛśī . anantaṃ yatra paśyāmi tatra yāsyāmi durmatiḥ .. tato jagāma kauṇḍinyo vanaṃ vyāghrādisaṅkulaṃ . vratasyānveṣaṇaṃ kartuṃ pādau draṣṭuṃ tathā hareḥ .. vihvalaḥ sa yayau mārge janajantuvivarjite . tatrāpaśyacca taṃ vṛkṣaṃ phalapuṣpasamanvitaṃ .. varjitaṃ pakṣisaṅghātaiḥ kīṭaiścaiva viśeṣataḥ . tamapṛcchat tvayānantaḥ kvaciddṛṣṭo mahādruma .. sa covāca mahābṛkṣo nānantaṃ vedmi bho dvija . tato gacchan dadarśāgre tṛṇamadhye savatsikāṃ .. tṛṇamadhye pradhāvantī na khādati na jighrati . he mahādhenuke brūhi kimanantastvayekṣitaḥ .. savatsā tamuvācātha nānantaṃ vedmi he dvija . tato gacchan dadarśāgre vṛṣaśreṣṭhaṃ vane sthitaṃ .. tamapṛcchadayaṃ vipraḥ ananto vīkṣitastvayā . vṛṣabhastamuvācedaṃ viṣaṇṇaṃ brāhmaṇaṃ prati .. yadyanantamahaṃ jāne tadā me gatirīdṛśī . tato vrajan dadarśāgre gardabhaṃ kuñjaraṃ tathā .. nānāmāyāpracarantaṃ madagarjanadarpitaṃ . sa taṃ dṛṣṭvā dvijo'pṛcchadanantaṃ dṛṣṭavān kimu .. pratyuttaramuvācedaṃ nānantaṃ vedmi he dvija . tato vrajan dadarśāgre ramyaṃ puṣkariṇīdvayaṃ .. anyonyajalasaṃghātairvocibhirupaśobhitaṃ . śubhaiḥ kumudakahlāraiḥ kamalotpalaśobhitaṃ .. bhramaraiścakravākaiśca haṃsakāraṇḍavairyutaṃ . tamapṛcchat dvijo'nanto bhavatībhyāñca lakṣitaḥ .. puṣkariṇyāvūcatustaṃ na jānīvo hariṃ kvattit . nipapāta tato vipro hāhā kṛtvā rudan bhuvi .. kiṃ karomi kva gacchāmi kathaṃ paśyāmi taṃ vibhuṃ .. * .. tataḥ kṛpāluhṛdayo debeśo devapūjitaḥ .. tatkṣaṇādbhagavān viṣṇurdvijapratyakṣamāgataḥ . vṛddhabrāhmaṇarūpeṇa provāca vacanaṃ dvijaṃ .. uttiṣṭhottiṣṭha viprendra tyaja duḥkhaṃ sukhī bhava . anantaṃ darśayiṣyāmi kṛṣṇaṃ viṣṇuṃ hariṃ śivaṃ .. brāhmaṇaṃ taṃ samādāya pātālavartmanā purīṃ . tāṃ purīṃ darśayāmāsa tataścāntardadhe dvijaḥ .. sa tāṃ dadarśa kauṇḍinyaḥ purīṃ trailokyadurlabhāṃ .. divyanārīnarairyuktāṃ maṇiratnavibhūṣitāṃ .. suvarṇaracitāṃ sarvāṃ veṣṭitāṃ takṣakādibhiḥ . tatrāpaśyat sa kauṇḍinyo devadevamanantakaṃ .. biśvarūpaṃ jagannāthaṃ caturbāhuṃ kirīṭinaṃ . śaṅkhacakragadāpaṭhmadhāriṇaṃ garuḍadhvajaṃ .. dakṣiṇe vilasallakṣmīṃ vāme krīḍatsarasvatīṃ . saptaphaṇāsamāyuktaṃ divyasiṃhāsanesthitaṃ .. evaṃ rūpaṃ jagannāthaṃ dṛṣṭvā bhaktyā stutiḥ kṛtā . jagāma bhūmau śirasā anantasya samīpataḥ .. namo'stvanantāya sahasramūrtaye sahasrapādākṣiśirorubāhave . sahasranāmne puruṣāya śāśvate sahasrakoṭīyugadhāriṇe namaḥ .. ajñānena mayā deva yat kṛtaṃ pāpakarmaṇā . tatsarvaṃ kṛpayā śaṃsa kṣamasva madhusūdana .. * .. atha kauṇḍinyaviprasya statiṃ śrutvā janārdanaḥ . prasanno bhagavāndevaścānanto'nantarūpadhṛk .. kathaṃ me priyamākhyātamihāgaccheti bhūsura .. * .. ananta uvāca . tuṣṭo'haṃ brāhmaṇaśreṣṭha bhaktyā tava viśeṣataḥ . varaṃ gṛhāṇa viprendra tuṣṭo'smi tyaja vismayaṃ .. * .. kauṇḍinya uvāca . svakarmaphalabhogena yāṃ yāṃ yoniṃ vrajāmyahaṃ . tasyāṃ tasyāṃ hṛṣīkeśa haribhaktirdṛḍhāstu me .. atipramādānmohādvā yanmayā duṣkṛtaṃ kṛtaṃ . tadāgaḥ kṣamyatāṃ nātha praṇamāmi punaḥ punaḥ .. śrutvānantastu tadvākyaṃ dadau tasmai varatrayaṃ . dāridranāśanaṃ dharmaṃ viṣṇulīkaṃ tathākṣayaṃ .. * .. kauṇḍinya uvāca . pūrṇo manoratho deva mama cādya viśeṣataḥ . kiñcit pṛcchāmi deveśa tanme brūhi jagatpate .. kaścūtaḥ ko vṛṣaḥ kā gauḥ kintat puṣkariṇīdvayaṃ . kaḥ kharaḥ kuñcaraḥ ko vā ko vā vṛddhadvijottamaḥ .. kṛpayā kathayasvādya pathi dṛṣṭo mayā vibho . śrīananta uvāca . yaścāmravṛkṣo dṛṣṭo hi vipro vidyāsu garvitaḥ . upasthitāya śiṣyāya vidyāṃ yasmānna dattavān .. tena karmavipākena vṛkṣatvaṃ prāpya tiṣṭhati . vṛṣabho yastvayā dṛṣṭo lobhakarmakṛtaḥ purā .. dattaṃ paryuṣitaṃ dravyaṃ svādu bhuktaṃ svayaṃ yataḥ . vṛṣabhatvaṃ samāsādya tatastiṣṭhati nirjane .. viprāya vasudhāṃ dattvā niṣphalāṃ śasyavarjitāṃ . tenāsau gotvamāsādya tṛṇamadhye pradhāvati .. dharmādharmau vijānīyādyattat puṣkariṇīdvayaṃ . gardabho'jñānasampannaḥ kuñjaro madagarvitaḥ .. brāhmaṇo'sāvananto'haṃ yastvayā darśito mune . etatte kathitaṃ sarvaṃ gaccha vipra nijāśramaṃ .. punaḥ samṛddhiste vipra bhaviṣyati na saṃśayaḥ . bhuktvā bhogāṃśca vipulān saṃprāśyasi mahat padaṃ .. iti dattvā varaṃ tasmai tatraivāntaradhīyata . kauṇḍinyo'pi gṛhaṃ tatvā karoti vratamuttamaṃ .. anantākhyaṃ mahāpuṇyaṃ varṣāṇāñca caturdaśaṃ . śīlayā saha dharmātmā sukhaṃ bhuktvā manorathān .. viṣṇulokaṃ samāsādya rarāja śīlayā saha . anantākhyavrateneha samāptenaiva pārthiva .. sarvapāpavinirmuktā yāsyanti paramāṃ gatiṃ . evamevaṃ hi niyamāt striyo'nantavratānnṛpa .. puttrapauttradhanairyuktā bhuktvā bhogān manorathān . viṣṇulokamāpnuvanti yāvaccandradivākarau .. iti bhaviṣyapurāṇe anantavrataṃ samāptaṃ ..
anantaśīrṣā, strī, (anantāni bahūni śīrṣāṇi śirāṃsi yasyāḥ sā .) vāsukipatnī . iti śabdamālā ..
anantā, strī, (nāsti anto yasyāḥ sā .) pārvatī . pṛthivī . agniśikhāvṛkṣaḥ . śyāmālatā . dūrvā . pippyalī . durālabhā . harītakī . āmalakī . guḍucī . iti medinī .. yavāsaḥ . śvetadūrvā . nīladūrvā . agnimanthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. anantamūlaṃ . tatparyāyaḥ . gopavallī 2 kārālā 3 sugandhā 4 bhadravallikā 5 bhadrā 6 nāgajihvā 7 . iti ratnamālā .. gopī 8 śyāmā 9 śārivā 10 utpalaśārivā 11 . ityamaraḥ .. gopyādipañcaśyāmalatāyāṃ nāgajihvāyāṃ iti kecit . gopyāditrayaṃ śyāmalatāyāṃ anantotpalaśāriveti dvayaṃ anantamūle iti kecit . iti taṭṭīkāyāṃ bharataḥ .. tasyā guṇāḥ . malabandhakāritvaṃ . raktapittanāśitvaṃ . śītalatvañca . iti rājaballabhaḥ ..
ananyagatikaḥ, tri, (nāsti anyā gatiḥ yasya . samāsāntaḥ kaḥ .) gatyantararahitaḥ . ekāśrayaḥ .
ananyagatike jane vigatapātake cātake yathāruci tathā kuru priya tathāpi nānyaṃ bhaje . ityudbhaṭaḥ ..
ananyajaḥ, puṃ, (nāsti anyat yasmāt saḥ ananyo viṣṇaḥ, tasmāt jāta iti, ananya + jan + ḍa .) kāmadevaḥ . ityamaraḥ ..
[Page 1,044c]
ananyavṛttiḥ, tri, (na anyā vṛttirasya iti .) ekamātravṛttiḥ . tatparyāyaḥ . ekatānaḥ 2 ekāgraḥ 3 ekāyanaḥ 4 ekasargaḥ 5 ekāgryaḥ 6 ekāyana gataḥ 7 . ityamaraḥ ..
anapāyī, [n] tri, (nāsti apāyaḥ vināśo'sya iti, na + apāya + ini .) niścalaḥ . apāyaśūnyaḥ . anaśvaraḥ . yathā --
anapāyibhirasmābhirguptāyāśca gṛhe prabho . iti śrībhāgavataṃ ..
(anapāyini saṃśrayadrume gajabhagne patanāya vallarī . iti kumāre ..)
anabhijñaḥ, tri, (abhi jānāti iti abhijñaḥ, abhi + jñā + kaḥ, na abhijña iti nañsamāsaḥ .) mūrkhaḥ . prajñārahitaḥ . buddhihīnaḥ . yathā --
dhiktvāṃ cūtataro parāparaparijñānānabhijño bhavān iti bhramarāṣṭakaṃ ..
anabhilāṣaḥ, puṃ, (na abhilāṣa iti nañsamāsaḥ .) aruviḥ . iti rājanirghaṇṭaḥ .. anicchā .. (tri, nāsti abhilāṣo yasya iti samāse abhilāṣaśūnyaḥ .)
anamaḥ, puṃ, (namati praṇamati iti namaḥ, nam + pacādyac, na namaḥ anama iti nañsamāsaḥ .) brāhmaṇaḥ . iti trikāṇḍaśeṣaḥ ..
anamitampacaḥ, tri, (mitaṃ parimitaṃ pacati iti, mita + pac + khac, na mitampaca iti amitampacaḥ, na amitampaca iti anamitampacaḥ, nañsamāsaḥ .) mitampacaḥ . kṛpaṇaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
anambaraḥ, puṃ, (nāsti ambaraṃ paridheyaṃ yasya saḥ .) bauddhaviśeṣaḥ . iti siddhāntaśiromaṇau golādhyāyaḥ ..
anayaḥ, puṃ, (ayaḥ śubhāvahovidhistadbhinnaḥ nañsamāsaḥ .) daivaṃ . aśubhaṃ . vyasanaṃ . vipad . iti medinī ..
(anayo nayasampanne yatra te vikṛtā matiḥ . iti rāmāyaṇe .)
anargalaṃ, tri, (nāsti argalaṃ pratibandho yasya tat .) nirargalaṃ . pratibandhakarahitaṃ . tatparyāyaḥ . avādhaṃ 2 ucchṛṅkhalaṃ 3 uddvāma 4 niyantritaṃ 5 niraṅkuśaṃ 6 . iti hemacandraḥ .. (tataḥ paraṃ tena makhāya yajvanā turaṅgasutsṛṣṭamanargalaṃ punaḥ . iti raghuvaṃśe .)
anarthakaṃ, klī, (nāsti arthaḥ yasya tat, samāsāntaḥ kaḥ .) nirarthakaṃ . arthaśūnyavākyaṃ . tatparyāyaḥ . abaddhaṃ 2 . ityamaraḥ .. abadhyaṃ 3 . iti taṭṭīkā ..
analaḥ, puṃ, (nāsti alaḥ bahudāhyavastudahane'pi tṛptiryasya saḥ, kṛttikānakṣatre, vatsare bhagavati vāsudeve .) agniḥ . vasubhedaḥ . iti medinī .. citrakaḥ . raktacitrakaḥ . bhallātakaḥ . pittaṃ . iti rājanirghaṇṭaḥ ..
analaprabhā, strī, (analasya vahleḥ prabheva prabhā yasyāḥ sā .) jyotiṣmatīlatā . iti rājanirghaṇṭaḥ ..
analapriyā, strī, (analasya agneḥ priyā ṣaṣṭhītat .) agnibhāryā . āgneyī . iti jaṭādharaḥ ..
analiḥ, puṃ, (aniti aṃn + pacādyac anaḥ tanmadhupānena jīvanadhārayitā aliḥ bhramaro yatra saḥ .) vakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
anavadhānaṃ, klī, (na avadhānaṃ manoyogaḥ nañsamāsaḥ .) cittasyāvikṣepaḥ . amanoyogaḥ . apraṇidhānaṃ . iti halāyudhaḥ .. tadviśiṣṭe tri ..
anavadhānatā, strī, (nāsti avadhānaṃ manoyogo yasya saḥ, tasya bhāvaḥ tatastal striyāṃ ṭāp .) manoyogaśūnyatā . cittasyānanyaviṣayābhāvatvaṃ . kārye anavahitatvaṃ . tatparyāyaḥ . pramādaḥ 2 . ityamaraḥ ..
kartavyākaraṇaṃ yatra samarthasya kvacidbhavat .
ucyate dvitayaṃ tatra pramādo'navadhānatā .. iti śabdaratnāvalī ..
anavaraḥ, tri, (na avaraḥ, nañsamāsaḥ .) akaniṣṭhaḥ . anyūnaḥ . śreṣṭhaḥ . pradhānaḥ . yathā --
so'yamindrādanavaro vāsudevācca bhārata . iti virāṭaparva ..
anavarataṃ, klī, (ava + ram + bhāve ktaḥ, nāsti avarataṃ viratiryatra tat .) nirantaraṃ . tatparyāyaḥ . satataṃ 2 anārataṃ 3 aśrāntaṃ 4 santataṃ 5 avirataṃ 6 aniśaṃ 7 nityaṃ 8 ajasraṃ 9 prasaktaṃ 10 āsaktaṃ 11 anaddhaṃ 12 . iti jaṭādharaḥ .. tadviśiṣṭe vācyaliṅgaṃ . ityamaraḥ ..
(anavaratadhanurjyāsphālanakrūrakarmā . iti śākuntale .)
anavarārdhyaḥ, tri, (avaramaddha, karmadhārayaḥ, tatra bhavaḥ, avarārdha + yat, tato nañsamāsaḥ .) uttamaḥ . pradhānaḥ . ityamaraḥ ..
anavalambaḥ, tri, (nāsti avalambaḥ āśrayo yasya saḥ .) avalambanaśūnyaḥ . nirāśrayaḥ . yathā --
na paraṃ pathi pakṣapātitānavalambe kimu mādṛśe'pi sā . iti naiṣadhaṃ ..
anavasaraḥ, tri, (nāsti avasaraḥ avakāśo yasya saḥ .) niravakāśaḥ . avasarābhāve puṃ . yathā --
atarkyaiśvarye tvayyanavasaraduḥsthā hatadhiyaḥ . iti mahimnaḥ stotraṃ ..
anavaskaraṃ, tri, (ava adhovartmanā kīryate kṣipyate ava + kṝ + ap, varcasko'vaskara iti suḍāgamaḥ nāsti avaskaro malaṃ yasya tat .) nirmalaṃ . śodhitaṃ . ityamaraḥ ..
anavasthā, strī, (ava + sthā bhāve aṅ, na avasthā avasthānaṃ nañsamāsaḥ .) tarkaviśeṣaḥ . tasya lakṣaṇaṃ . aprāmāṇikānantapravāhamūlakaprasaṅgatvaṃ . yathā -- ghaṭatvaṃ yadi yāvadghaṭahetuvṛtti syāt ghaṭānyavṛtti syāt . iti tārkikāḥ .. upapādyopapādakayoraviśrāntiḥ . iti mīmāṃsakāḥ . daśābhāvaḥ . sthityabhāvaḥ ..
(evamapyanavasthā syād yā mūlakṣatikāriṇī . iti kāvyaprakāśe .)
anavasthānaḥ, puṃ, (na avasthānamavasthitiryasya saḥ .) vāyuḥ . iti rājanirghaṇṭaḥ .. avasthitiśūnye tri .. (cañcalaḥ . avyavasthitaḥ .)
anavasthitiḥ, strī, (na avasthitiḥ avasthānaṃ nañsamāsaḥ .) cāpalyaṃ . cāñcalyaṃ . asthiratā . adhairyaṃ . iti hemacandraḥ ..
anaśanaṃ, klī, (aś bhāve lyuṭ, na aśanaṃ bhojanaṃ, nañsamāsaḥ .) bhojanābhāvaḥ . upavāsaḥ . iti halāyudhaḥ .. tadvati tri .. (prāyopaveśanaṃ . tadahamanaśanaṃ kṛtvā prātaḥ prāṇānutsṛjāmi . iti paścatantre .)
anaśvaraṃ, tri, (naś + kartari varac na naśvaraṃ, nañsamāsaḥ .) sanātanaṃ . nityaṃ . dhruvaṃ . śāśvataṃ . iti hemacandraḥ ..
(matvā viśvamanaśvaraṃ niviśate saṃsārakārāgṛhe . iti vairāgyaśatake .)
anasūyā, strī, (asu kaṇḍvāditvāt yak + bhāve a, striyāṃ ṭāp, na asūyā nañsamāsaḥ .) asūyābhāvaḥ . tasyā lakṣaṇaṃ yathā vṛhaspatiḥ .
na guṇān guṇino hanti stauti mandaguṇānapi .
nānyadoṣeṣu ramate sānasūyā prakīrtitā .. ityekādaśītattvaṃ .. atrimunipatno . iti gāruḍe 29 adhyāyaḥ .. kardamamunikanyā . iti śrībhāgavataṃ .. asūyāśūnye tri ..
anahaṃvādī, [n] tri, (ahamiti garvaṃ vadati yaḥ, ahaṃ + vad + ṇini, upapadasamāsaḥ, tato nañsamāsaḥ . ahamityavyayaṃ .) garvarahitaḥ .
muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ .
siddhyasiddhyornirvikāraḥ kartā sātvika ucyate . iti śrībhagavadgītā . anahaṃvādī garvarahitaḥ . ityāhnikatattvaṃ ..
anahaṅkṛtiḥ, strī, (na ahaṅkṛtiḥ ahaṅkāraḥ nañsamāsaḥ .) ahaṅkārābhāvaḥ . tatparyāyaḥ . aśocaḥ 2 . iti trikāṇḍaśeṣaḥ .. (tri nāsti ahaṅkṛtiḥ yasya iti samāse ahaṅkāraśūnyaḥ .)
anakṣaḥ, tri, akṣihīnaḥ . andhaḥ . na vidyete akṣiṇī yasya ityarthe ṣa pratyayaḥ . akṣabhinnaḥ ..
anakṣaraṃ, klī, (na santi praśastāni akṣarāṇi yatra tat .) durvacanaṃ . iti bharataḥ .. avacanārhaṃ . iti madhuḥ .. gāliprabhṛti . guṇākṣepakadoṣāviṣkārivākyaṃ . iti kecit .. tatparyāyaḥ . avācyaṃ 2 . ityamaraḥ ..
anakṣi, klī, (apraśastamakṣi netraṃ, nañsamāsaḥ .) kutsitacakṣuḥ . tatparyāyaḥ . asaumyākṣi 2 . iti hemacandraḥ ..
anākulaḥ, tri, (na ākulaḥ nañsamāsaḥ .) sthiraḥ . ekāgraḥ . avyākulaḥ . avyagraḥ . iti jaṭādharaḥ .
(anākulā'viklavā ca susambhrāntā ca me matiḥ . iti rāmāyaṇe .)
anākrāntā, strī, (kairapi na ākrāntā ākramitumayogyā kaṇṭakavyāptatvāt, nañsamāsaḥ .) kaṇṭakārīvṛkṣaḥ . iti ratnamālā .. anākramaṇaviśiṣṭe tri ..
anāgataṃ, tri, (āṅ + gam + kartari ktaḥ, na āgataṃ nañsamāsaḥ .) bhaviṣyat . iti rājanirghaṇṭaḥ .. anāyātaṃ . anupasthitaṃ . ajñātaṃ . yathā --
(tāvadbhayasya bhetavyaṃ yāvadbhayamanāgataṃ . iti pañcatantre .)
anāgatādiliṅgena na syādanumitistadā . iti bhāṣāparicchedaḥ ..
anāgatārtavā, strī, (na āgatamaprāptamārtavaṃ strīpuṣpavikāśanaṃ yasyāḥ sā, striyāṃ ṭāp . ṛtu + aṇ .) aprāptaṛtukā . arajaskā . tatparyāyaḥ . gaurī 2 nagnikā 3 . ityamaraḥ ..
anācāraḥ, puṃ, (na kutsita ācāraḥ nañsamāsaḥ . nañatra aprāśastye abhāvārthe tu ācārābhāvaḥ .) kadācāraḥ . aśuddhācāraḥ . śrutismṛtiviruddhakarmakaraṇaṃ . yathā --
sarvadeśeṣvanācāraḥ pathi tāmbūlacarvaṇaṃ .. iti smṛtiḥ .. tadviśiṣṭe tri ..
anātapaḥ, puṃ, (āṅ + tap + ac, ātapasya raudrasyābhāvaḥ nañsamāsaḥ .) raudrābhāvaḥ . chāyā . iti rājanirghaṇṭaḥ .. (tri chāyāviśiṣṭe . khalvāṭodivaseśvarasya kiraṇaiḥ santāpite mastake . vāñchan deśamanātapaṃ vidhivaśāt vilvasya mūlaṃ gataḥ .. iti nītiśatake .)
anāturaḥ, tri, (na āturaḥ rogī nañsamāsaḥ .) arogī . yathā --
teṣāmanāturāḥ pūrbe vātalādyāḥ sadāturāḥ . iti carakaḥ . (bheje dharmamanāturaḥ . iti raṣuvaṃśe .)
anāthaḥ, tri, (nāsti nāthaḥ āśrayo yasya saḥ .) prabhuhīnaḥ . nāthaśūnyaḥ . yathā --
vanā vanā vanāthavat svajīvanā vanābhavat . iti nalodayaḥ .
(nāthavantastvayā lokāstvamanāthā vipadyase . iti uttaracarite .)
anādaraḥ, puṃ, (ā + dṛ + bhāve ap, na ādaraḥ nañsamāsaḥ .) nirādaraḥ . tatparyāyaḥ . paribhavaḥ 2 paribhāvaḥ 3 tiraskriyā 4 rīḍhā 5 avamānanā 6 avajñā 7 avahelaṃ 8 asūkṣaṇaṃ 9 . ityamaraḥ .. asukṣaṇaṃ 10 asurkṣaṇaṃ 11 asūrkṣaṇaṃ 12 . iti bharataḥ .. (guṇeṣu rāgo vyasaneṣvanādaraḥ . iti pañcatantraṃ .)
anādiḥ, tri, (nāsti ādiḥ kāraṇaṃ yasya saḥ .) ādirahitaḥ . utpattiśūnyaḥ . svayambhūḥ . yathā --
anādirādirgovindaḥ sarvakāraṇakāraṇaṃ . iti brahmasaṃhitā ..
anādṛtaḥ, tri, (ā + dṛ + karmaṇi ktaḥ, na ādṛtaḥ nañsamāsaḥ .) nirādaraḥ . avajñātaḥ . avamānitaḥ . iti hemacandraḥ ..
(savva tasyādṛtā dharmā yasyaite traya ādṛtāḥ .
anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ .. iti manuḥ .)
anāmakaṃ, klī, (anam an + ghañarthe kaḥ, anaṃ jīvanaṃ āmayati, rogagrastaṃ karoti, am + ṇic + ṇvul anasya āmakaṃ ṣaṣṭhītatpuruṣaḥ .) arśorogaḥ . iti śabdaratnāvalī .. malamāse puṃ . iti malamāsatattvaṃ .. durnāmake nirnāmake ca tri .
anāmayaṃ, klī, (ā + am + bhāve ghañ, āmaṃ rugnāvasthāṃ yāti prāpnotyanena, āma + yā ka, āmayasya abhāvaḥ avyayībhāvaḥ .) rogābhāvaḥ ārogyaṃ . ityamaraḥ ..
(brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayaṃ . iti manuḥ .) tadviśiṣṭa tri ..
anāmā, [n] puṃ, (nāsti brahmaśiraśchedanasādhanatayā apraśastaṃ nāma yasya saḥ . anayā aṅgulyā śivena brahmaśiraśchinnaṃ . iti purāṇe .) anāmikāṅgulī . iti śabdaratnāvalī ..
anāmikā, strī, (nāsti brahmaśiraśchedanasādhanatayā praśastaṃ nāma yasyāḥ sā . striyāṃ ḍāp tataḥ svārthe kan ṭāp ca .) kaniṣṭhāmadhyamayormadhyavartyaṅgulī . ityamaraḥ .. (vastrāntānāmikākeśanakharomadaśāspṛśaḥ . iti suśrute ..)
anāyattaḥ, tri, (ā + yat + ktaḥ, na āyattaḥ nañsamāsaḥ .) avaśībhūtaḥ . anadhīnaḥ . yathā --
etāvajjanmasāphalyaṃ yadanāyattavṛttitā . iti hitopadeśaḥ ..
anāyāsaḥ, puṃ, (ā + yas + ghañ tato nañsamāsaḥ .) akleśaḥ . tasya lakṣaṇaṃ yathā . vṛhaspatiḥ ..
śarīraṃ pīḍyate yena suśubhenāpi karmaṇā .
atyantaṃ tanna kurvīta anāyāsaḥ sa ucyate .. ityekādaśītattvaṃ .. śramavyatirekaḥ . yatnābhāvaḥ . yathā --
anāyāsena maraṇaṃ vinā dainyena jīvanaṃ .
anārādhitagovindacaraṇasya kathaṃ bhavet .. iti prāmāṇikāḥ ..
anāyāsakṛtaṃ, tri, (anāyāsena akleśena kṛtaṃ tṛtīyātatpuruṣaḥ .) anāyāsena yat kriyate sma tat . vinā yatnena kṛtaṃ . tatparyāyaḥ . phāṇṭaṃ 2 . ityamaraḥ ..
anārataṃ, klī, (ā + ram + ktaḥ, tato nañsamāsaḥ .) anavarataṃ . satataṃ . nityaṃ . ityamaraḥ ..
(anārataṃ tena padeṣu lambhitāḥ .
vibhajya samyagviniyogasatkriyā .. iti kirātārjunīye .)
anārambhaḥ, puṃ, (ā + rabh + bhāve ghañ, tato nañsamāsaḥ .) ārambhābhāvaḥ . yathā --
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute . iti bhagavadgītā ..
anārjavaṃ, klī, (ṛjorbhāvaḥ ṛju + bhāve aṇ, tato nañsamāsaḥ .) rogaḥ . iti rājanirghaṇṭaḥ .. ṛjutvābhāvaḥ .
[Page 1,046b]
anāryaḥ, tri, (ṛ + ṇyat, na āryaḥ śreṣṭhaḥ, nañsamāsaḥ .) aśreṣṭhaḥ . yathā --
anāryajuṣṭamasvargyamakīrtikaramarjuna . iti śrībhagavadgītā ..
anāryakaṃ, klī, (nāsti āryo yatra deśe tādṛśāryāvartabhinnadeśe bhavaṃ anārya + kan .) agurukāṣṭhaṃ . iti rājanirghaṇṭaḥ ..
anāryajaṃ, klī, (nāsti āryo yatra deśe tādṛśāryāvartabhinnadeśe jāyate yat, anārya + jan + ḍa, upapadasamāsaḥ .) aguru . iti hemacandraḥ ..
anāryatiktaḥ, puṃ, (anāryapriyaścāsau tiktaśceti śākapārthivādiḥ .) bhūnimbaḥ . ityamaraḥ .. cirātā iti bhāṣā .
anālocitaḥ, tri, (na ālocitaḥ kartavyatayā avadhāritaḥ .) akṛtālocanaḥ . itikartavyatayānavadhāritaḥ . avivecitaḥ . yathā --
kiṃ karomi pratijñā me yadanālocitā purā . iti devīmāhātmyaṃ ..
anāvilaḥ, tri, (na āvilaḥ, nañsamāsaḥ .) āvilaśūnyaḥ . nirmalaḥ . iti halāyudhaḥ .. (svacchaḥ, svāsthyakaraḥ .)
(padmagandhi śivaṃ vāri sukhaṃ śītamanāvilaṃ . iti rāmāyaṇe .
jāṅgalaṃ śasyasampannamāryaprāyamanāvilam . iti manuḥ .)
anāvṛtaḥ, tri, (ā + vṛ + karmaṇi ktaḥ na āvṛtaḥ, nañsamāsaḥ .) āvaraṇaśūnyaḥ . anācchāditaḥ . yathā . anāvṛtatvādvahirantaraṃ na te . iti śrībhāgavataṃ ..
anāvṛṣṭiḥ, strī, (na āvṛṣṭirvarṣaṇaṃ, nañsamāsaḥ .) ītiviśeṣaḥ . varṣaṇābhāvaḥ . iti smṛtiḥ .. śukā iti bhāṣā .
(ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ .
pratyāsannāśca rājānaḥ ṣaḍetā ītayaḥ smṛtāḥ .. iti prasiddham .)
anāśyaḥ, tri, (pāṇinimate tu naś + ṇic karmaṇi yat tato nañsamāsaḥ .) nāśāyogyaḥ . naśadhātorghyaṇi nañsamāsaḥ ..
anāsikaḥ, tri, (nāsti nāsikā yasya saḥ .) nāsikārahitaḥ . tatparyāyaḥ . vikhaḥ 2 vikhruḥ 3 vigraḥ 4 . iti hemacandraḥ ..
anāhataṃ, klī, (ā + han + ktaḥ nāsti āhataṃ chedo yasya tat .) tantroktaṣaṭcakrāntargatacaturthacakraṃ . tattu hṛdayasthakādiṭhāntavarṇayuktodyadādityasannibhadvādaśadalapadmākāraṃ . tanmadhye ayutasūryasamaprabhaśabdabrahmayabāṇaliṅgamasti . iti tantrasāraḥ ..
anāhataṃ, tri, (ā + han + bhāve ktaḥ, na santi āhatāni chedakṣālanabhogā yasya tat .) nūtanavastraṃ . chedakṣālanabhogarahitavastraṃ . ityamaraḥ .. aguṇitaṃ . ityaṅkaśāstraṃ .. akṛtāghātaṃ .. (akṣataḥ . āghātarahitaḥ . akṣubdhaḥ . tantroktaṣaṭcakrāntargatacaturthacakraṃ, tat tu hṛdayasthakādiṭhāntavarṇayuktodyadādityasannibhadvādaśadalapadmākāraṃ, tanmadhye ayutasūryasamaprabhaśabdabrahmamayabāṇaliṅgamasti .
śabdobrahmamayaḥ śabdo'nāhato yatra dṛśyate .
anāhatākhyaṃ tatpadmaṃ munibhiḥ parikīrtitaṃ ..
anāhāraḥ, puṃ, (ā + hṛ + bhāve ghañ tato nañsamāsaḥ .) bhojanābhāvaḥ . yathā -- ṛtāvanāhāratayā bhayeneti carakaḥ ..
anāhūtaḥ, tri, (ā + hve + karmaṇi ktaḥ tato nañsamāsaḥ .) akṛtāhvānaḥ . animantritaḥ . yathā --
anāhūtairetya pracuraguṇalobhena bhavataḥ . ityudbhaṭaḥ .. hrasvamadhyo'pi yathā --
anāhutā apyabhiyānti sauhṛdaṃ . iti śrībhāgavataṃ ..
anigīrṇaḥ, tri, (ni + gṝ + ktaḥ tato nañsamāsaḥ .) anuktaḥ . yathā --
viṣayasyānigīrṇasyānyatādātmyapratītikṛt . iti sāhityadarpaṇaṃ ..
anicchuḥ, tri, (iṣ + kartari u vinduricchuriti sūtreṇa nipātanāt sādhu .) anicchāviśiṣṭaḥ . anākāṅghī . aspṛhaḥ . icchatīti icchuḥ tato nañsamāsaḥ ..
anityaḥ, tri, (ni + tyap tato nañsamāsaḥ .) naśvaraḥ . asthāyī . janyavastu . yathā --
dharmo nityaḥ sukhaduḥkhe'pyanitye .
jīvo nityo heturasyāpyanityaḥ . iti mahābhārate bhāratasāvitrī ..
aninditaḥ, tri, (nidi + karmaṇi ktaḥ tato nañsamāsaḥ .) nindārahitaḥ . agarhitaḥ . tatparyāyaḥ . praṇāyyaḥ 2 sādhuḥ 3 . iti trikāṇḍaśeṣaḥ ..
(ananditaiḥ strīvivāhairanindyā bhavati prajā .
ninditairninditā nṝṇāṃ tasmānnindyān vivarjayet .. iti manuḥ ..)
anipuṇaḥ, tri, (na nipuṇaḥ paṭuḥ nañsamāsaḥ .) apravīṇaḥ . avijñaḥ . apaṭuḥ . yathā --
yaḥ śāstrādiṣvanipuṇaḥ śraddhāvān sa tu madhyamaḥ . iti bhaktirasāmṛtasindhuḥ ..
animiṣaḥ, puṃ, strī, (nāsti nimiṣaḥ nimeṣaḥ cakṣuspandanaṃ yasya saḥ .) devatā . matsyaḥ . ityamaraḥ .. (nimeṣarahitaḥ . sthiradṛṣṭiḥ . sāvadhānaḥ . apramattaḥ .
sureṣu nāpaśyadavaikṣatākṣṇornṛpe nimeṣaṃ nijasammukhe sati . iti naiṣadhe .)
animiṣācāryaḥ, puṃ, (animiṣāṇāṃdevānāṃ ācāryaḥ guruḥ ṣaṣṭhītat .) vṛhaspatiḥ . devaguruḥ . iti śabdaratnāvalī ..
animeṣaḥ, puṃ, (nāsti nimeṣaḥ cakṣuḥspandanaṃ yasya saḥ .) devatā . matsyaḥ . iti hemacandraḥ ..
aniyataṃ, tri, (ni + yam + ktaḥ, na niyataṃ nañsamāsaḥ .) anityaṃ . asthāyi . yathā --
ratyādayo'pyaniyate rase syurvyabhicāriṇaḥ . iti sāhityadarpaṇaṃ .. riṣṭaṃ trividhaṃ munayo niyatamaniyataṃ yogajañca . iti jyotiṣaṃ ..
aniyamaḥ, puṃ, (na niyamaḥ, nañsamāsaḥ .) niyamābhāvaḥ . aniścayaḥ . anirdhāraḥ . yathā --
guruṣaṣṭhañca pādānāṃ śeṣeṣvaniyamo mataḥ . iti chandomañjarī .. tadviśiṣṭe tri ..
anirākṛtaḥ, tri, (nir + ā + kṛ karmaṇi ktaḥ, tato nañsamāsaḥ .) anivāritaḥ . yathā --
anirākṛtatāpasampadaṃ phalahīnāṃ sumanobhiruñjhitāṃ . iti māghaḥ ..
aniruddhaṃ, klī, (ni + rudh + bhāve ktaḥ, nāsti niruddhaṃ yasmāt tat .) sandānaṃ . paśvādibandhanarajjuḥ . iti trikāṇḍaśeṣaḥ ..
aniruddhaḥ, puṃ, (na nirudhyate'sau ni + rudh + karmaṇi ktaḥ, tato nañsamāsaḥ .) kāmadevaputtraḥ . tatparyāyaḥ . uṣāpatiḥ 2 brahmasūḥ 3 viśvaketuḥ 4 . ityamaraḥ .. sa tu bhagavataścaturvyūhāntargatādivyūhaḥ . tasmāt sṛṣṭirbhavati yathā --
tamaso brahmasambhūtaṃ tamomūlāmṛtātmakaṃ .
tadviśvabhāvasaṃjñāntaṃ pauruṣīṃ tanumāśritaṃ ..
so'niruddha iti proktastat pradhānaṃ pracakṣate .
tadavyaktamiti jñeyaṃ triguṇaṃ nṛpasattama ..
vidyāsahāyavān devo viśvakseno hariḥ prabhuḥ .
apsveva śayanañcakre nidrāyogamupāgataḥ ..
jagataścintayan sṛṣṭiṃ mahānātmaguṇaḥ smṛtaḥ . iti mahābhārate mokṣadharmaḥ ..
aniruddhaḥ, tri, (ni + rudh + karmaṇi ktaḥ, tato nañsamāsaḥ .) rodhaśūnyaḥ . apratibaddhaḥ . caraḥ . iti viśvaḥ ..
aniruddhapathaṃ, klī, (aniruddhaḥ pratibandharahitaḥ panthā yatra saḥ .) ākāśaṃ . iti śabdacandrikā .. aruddhavartma ..
aniruddhabhāvinī, strī, (aniruddhasya kāmaputtrasya bhāvinī patnī, ṣaṣṭhītat .) uṣā . sā ca kāmaputtrapatnī . bāṇarājakanyā . iti śabdaratnāvalo ..
anirṇayaḥ, puṃ, (nir + nī + bhāve ac, tato nañsamāsaḥ .) anirdhāraḥ . aniścayaḥ . nirpūrbakanīñdhātorali nañsamāsaḥ ..
anirdhāritaḥ, tri, (nir + dhṛ + ṇic karmaṇi ktaḥ, tato nañsamāsaḥ .) akṛtanirdhāraṇaḥ . aniścitaḥ . yathā . anirdhāritaikatvānekatvaviśeṣasya pūrbarūpamātrasya vyaktasya vyādhiliṅgatbaṃ . iti rogapūrbarūpalakṣaṇe rakṣitaḥ ..
anirmalaḥ, tri, (na nirmalaḥ pariṣkṛtaḥ nañsamāsaḥ .) malinaḥ . āvilaḥ . apariṣkṛtaḥ . nirmalābhāve klī ..
anirmālyā, strī, (nir + mal + ṇyat striyāṃ ṭāp, tato nañsamāsaḥ .) pṛkkānāmakauṣadhiḥ . iti śabdaratnāvalī ..
anirvacanīyaḥ, tri, (nir + vac + karmaṇi anīyaḥ, tato nañsamāsaḥ .) nirvacanāyogyaḥ . anirvācyaḥ . vākyāgamyaḥ . yathā, sadasadbhyāmanirvacanīyaṃ triguṇātmakaṃ bhāvarūpaṃ jñānavirodhi yatkiñciditi vadanti . ityajñānalakṣaṇe vedāntasāraḥ ..
anirvāhaḥ, puṃ, (nir + vah + bhāve ghañ, tato nañsamāsaḥ .) nirvāhābhāvaḥ . aniṣpattiḥ . asaṅgatiḥ . yathā . mukhyārthabādhe tadyoge iti kārikāyāṃ mukhyārthasyānvayabādho'pi tātparyaviṣayasyānvayasya mukhyārthatāvacchedakarūpeṇānirvāha eva . iti kāvyaprakāśaṭīkāyāṃ maheśvaraḥ ..
anirviṇṇaḥ, tri, (nir + vid + ktaḥ, tato nañsamāsaḥ .) nirvedaśūnyaḥ . vavre nirviṇṇamānasa ityatra nirviṇṇaṃ viraktaṃ iti devīmāhātmyaṭīkā tadbhinnaḥ aviraktaḥ viṣayāsakta iti yāvat .. nirviṇṇotimamatvena ityatra nirviṇṇo duḥkhitaḥ iti devīmāhātmyaṭīkā tadbhinnaḥ aduḥkhitaḥ .. bahuvrīhau tu atiduḥkhitaḥ ..
anirvṛtiḥ, strī, (ni nirvṛtiḥ, svācchandyaṃ, nañsamāsaḥ .) nirvṛtyabhāvaḥ . daridratā . yathā .
anirvṛtiniśācarī mama gṛhāntarālaṃ gatā . ityudbhaṭaḥ ..
anilaḥ, puṃ, (aniti jīvatyanena an + ilac .) vāyuḥ . ityamaraḥ .. vasuviśeṣaḥ . iti medinī .. (śarīrasthaprāṇādivāyuḥ . vātarogaḥ . svātinakṣatraṃ .)
anilaghnakaḥ, puṃ, (anilaṃ vātarogaṃ hanti iti, anila + han + ṭak + svārthe kan .) vibhītakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
anilasakhaḥ, puṃ, (anilasya sakhā iti rājāhaḥsakhibhyaṣṭac iti samāsāntaḥ ṭac .) agniḥ . iti hemacandraḥ ..
anilāntakaḥ, puṃ, (anilasya antakaḥ .) iṅgudīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
anilāmayaḥ, puṃ, (anilaḥ vāta eva āmayaḥ rogaḥ, rūpakasamāsaḥ .) vātarogaḥ . iti rājanirghaṇṭaḥ ..
anirlocitaḥ, tri, (na nirlocita iti nañsamāsaḥ, nir + loci + kta .) anālocitaḥ . avivecitaḥ . yathā --
anirlocitakāryasya vāgjālaṃ vāgmino vṛthā . iti māghaḥ ..
aniśaṃ, klī, (niśā rātriḥ, upacārāt vyāpārarāhityam, nāsti niśā yasmin tat, kriyāviśeṣaṇatve asya klīvatvaṃ, dravyaviśeṣaṇatve tu triliṅgatvaṃ .) anavarataṃ . satataṃ . ityamaraḥ .. (nijamaikṣi mandamaniśaṃ niśitaiḥ kraśitaṃ śarīramaśarīraśaraiḥ . iti māghe .)
aniścitaḥ, tri, (nir + ci + karmaṇi ktaḥ, na niścita iti nañsamāsaḥ .) niścayarahitaḥ . anirūpitaḥ . anirṇītaḥ . yathā, kavaya ānatakandharacittāḥ kaśmalaṃ yayuraniścitatattvāḥ . iti śrībhāgavataṃ ..
aniṣṭaḥ, tri, (iṣ + karmaṇi ktaḥ, na iṣṭa iti nañasamāsaḥ .) anabhilaṣitaḥ . avāñchitaḥ . yathā,
iṣṭanāśādaniṣṭāpteḥ karuṇākhyo raso bhavet . iti sāhityadarpaṇaṃ ..
aniṣṭā, strī, (iṣ + kta, + ṭāp, nañsamāsaḥ .) nāgabalā . iti rājanirghaṇṭaḥ ..
aniṣṇātaḥ, tri, (ni + snā + kartari ktaḥ, na niṣṇāta iti nañsamāsaḥ .) akuśalaḥ . apravīṇaḥ . anabhijñaḥ . akṛtī . nipūrbāt snāla śodhane ityasmāt kartari kte nañsamāsaḥ ..
aniṣpannaḥ, tri, (pāṇinimate tu ni + snā + kartari ktaḥ, ninadībhyāṃ snāteḥ kauśale iti ṣatvaṃ, tato nañsamāsaḥ .) niṣpattirahitaḥ . asamāptaḥ . asampūrṇaḥ . nirpūrbakapadadhātoḥ karmaṇi kte niṣpannaḥ paścānnañsamāsaḥ ..
anikṣuḥ, puṃ, (ikṣusadṛśaḥ nañsamāsaḥ, nañatra sādṛśye .
tatsādṛśyamabhāvaśca tadanyatvaṃ tadalpatā .
aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ .. iti kārikāyāṃ .) ikṣuviśeṣaḥ . ānākhu . khākaḍā iti khyātaḥ . tatparyāyaḥ . ikṣutulyā 2 ikṣurālikā 3 ikṣvālikā 4 . iti ratnamālā ..
anīkaḥ, puṃ, klī, (nāsti nīḥ svargaprāpako yasmāt . kap, ardharcāditbāt puṃstvaṃ klīvatvañca .) yuddhaṃ, sainyaṃ . iti medinī ..
anīkasthaḥ, puṃ, (anīke yuddhe tiṣṭhati, anīka + sthā + kartari ḍaḥ, upapadasamāsaḥ .) raṇagataḥ . saṃgrāmasthaḥ . hastiśikṣāvicakṣaṇaḥ . rājarakṣakaḥ . cihnaṃ . vīramardalakaḥ . iti medinī .. jayaḍhāka iti bhāṣā .
anīkinī, strī, (anīko raṇo'sti prayojanatvena asyā iti, anīka + ini + striyām .) sainyasaṃkhyāviśeṣaḥ . tadyathā . 6561 aśvāḥ . 2187 hastinaḥ . 10935 padātayaḥ . 2187 rathāḥ . samudāyena saptatyadhikāṣṭaśatādhikasahasrādhikāyutadvayaṃ . 21870 akṣauhiṇodaśamāṃśeyaṃ . ityamarabharatau ..
anīcidarśī, [n] puṃ, (nīcāt nīcakāryāt anyat, nañsamāsaḥ, tadeva vidyate'sya anīca + in, tādṛśasatkarmaśālijanavat paśyati anīcī + dṛśa + ṇini, upapadasamāsaḥ .) buddhabhedaḥ . iti trikāṇḍaśeṣaḥ ..
anītiḥ, strī, (na nītiḥ, nañsamāsaḥ .) durnītiḥ . anyāyaḥ . atyācāraḥ . yathā --
viṣṭayo vyatipātāśca ye cānye'nītisambhavāḥ . iti vāmanapurāṇaṃ ..
anīśaḥ, puṃ, (nāsti īśaḥ niyantā yasya saḥ .) viṣṇuḥ . iti tasya sahasranāmamadhye paṭhitaḥ .. īśvarabhinne tri . yathā --
anīśo vā kuryādbhuvanajanane kaḥ parikaraṃ . iti puṣpadantaḥ ..
anu, vya, upasargaviśeṣaḥ . asyārthāḥ . paścāt . sādṛśyaṃ . lakṣaṇaṃ . vīpsā . itthambhāvaḥ . bhāgaḥ . hīnaḥ . sahārthaḥ . āyāmaḥ . samīpaṃ . paripāṭī . iti medinī .. punararthaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..
anukaḥ, tri, (anu kāmayate, anu + kan . kāmukaḥ . kāmī . ityamaraḥ ..
anukampā, strī, (anu + kamp + bhāve aḥ, striyāṃ ṭāp .) dayā . kṛpā . ityamaraḥ .. (bhūtānukampā tava cediyaṃ gaurekā bhavet svastimatī tvadante . iti raghuvaṃśe .)
anukampyaḥ, triḥ (anukampāmarhati anukampā + arhārthe yat . athavā anu + kamp ṇic + karmaṇi yat .) tarasvī . vegavān . iti hārāvalī .. kṛpāyogyaḥ . dayāpātraṃ .
anukampyo'nukampyaśca sa jātaḥ sa ca jīvati . iti kāvyaprakāśaḥ ..
(duhitaramanukampyāmadrirādāya dorbhyāṃ .) iti kumārasambhave .)
anukaraṇaṃ, klī, (anu + kṛ + lyuṭ .) anukāraḥ . sadṛśīkaraṇaṃ . vyākaraṇamate tat dvividhaṃ . yatrārtharahitakevalaśabdasya sadṛśakaraṇaṃ tat śabdānukaraṇaṃ 1 . yatrārthaviśiṣṭasya sadṛśakaraṇaṃ tadarthānukaraṇaṃ 2 . iti goyīcandradīkopari vidyālaṅkāraṭīppanī ..
anukarṣaḥ, puṃ, (anukṛṣyate svasambaddhena cakreṇa, anu + kṛṣa + ghañ .) rathādhaḥsthitakāṣṭhaṃ . ityamaraḥ .. rathera talā iti bhāṣā . rathasyādhastanabhāge yaddvārudhāraṇakāṣṭhaṃ tiṣṭhati yato'dhaścakraṃ upari paṭṭakarma yatra cakraṃ tadanukarṣaśabdavācyaṃ . iti bharataḥ . ākarṣaṇaṃ . iti medinī ..
anukarṣaṇaṃ, klī, (anu + kṛṣ + bhāve lyuṭ .) avakarṣaṇaṃ . ākarṣaṇaṃ . iti medinī ..
anukarṣā, [n] puṃ, (anu + kṛṣ + an .) anukarṣaḥ . rathādhaḥsthitakāṣṭhaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
anukalpaḥ, puṃ, (anukalpyate gauṇatvena vidhīyate, anu + kṛp + ṇic + ac .) mukhyakalpādadhamaḥ . gauṇakalpaḥ . mukhyasthānāpannapratinidhiḥ . yathā, vrīhyabhāve nīvārairyajeta . ityamarabharatau ..
(prabhuḥ prathamakalpasya yo'nukalpena vartate .
na sāmparāyikaṃ tasya durmatervidyate phalaṃ .. iti manuḥ .)
anukāmīnaḥ, tri, (kāmasya icchāyāḥ sadṛśaṃ, sādṛśyārthe avyayībhāvaḥ, tato gacchatītyarthe khaḥ tasya īnaḥ .) kāmaṅgāmī . svecchāgamanaśīlaḥ . ityamaraḥ ..
anukāraḥ, puṃ, (anu + kṛ + ghañ .) sadṛśīkaraṇaṃ . sadṛśarūpaveśabhāṣādyāviṣkaraṇaṃ . tatparyāyaḥ . anuhāraḥ 2 . ityamaraḥ .. upamā 3 . iti hemacandraḥ ..
(bhavedabhinayo'vasthānukāraḥ sa catuvvidhaḥ . iti sāhityadarpaṇe .)
anukūlaḥ, tri, (anukūlaṃ karoti, anukūla + karotyarthe ṇic pacādyac .) apratikūlaḥ . dakṣiṇaḥ . sahāyaḥ . yathā, mayānukūlena nabhasvateritaṃ . iti śrībhāgavataṃ ..
anukūlaḥ, puṃ, (anukūlayati kevalasvapatnīṃ sukhayati, anukūla + karotyarthe ṇic ac .) patibhedaḥ . tasya lakṣaṇaṃ .
sadā parāṅganāparāṅmukhatve sati svastryanuraktatvaṃ . iti rasamañjarī .. (yathā sāhityadarpaṇe --
ekasyāmeva nāyikāyāmāsakto'nukūlanāyakaḥ .
kintvanye'pi janā vadanti subhago'pyasyāḥ priyo nānyato dṛṣṭiṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitaṃ .)
anukūlatā, strī, (anukūlasya bhāvaḥ, anukūla + bhāve tal striyāṃ ṭāp .) ānukūlyaṃ . tatparyāyaḥ . dākṣiṇyaṃ 2 . iti hemacandraḥ .. (anugrahaḥ . dayā . prasādaḥ . suhṛdiva prakaṭayya sukhapradāṃ prathamamekarasāmanukūlatāṃ . iti uttaracarite .)
anukūlā, strī, (anukūla + striyāṃ ṭāp .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
anukramaḥ, puṃ, (kramamanugataḥ, prādisamāsaḥ .) yathākramaṃ . tatparyāyaḥ . ānupūrbī 2 paripāṭī 3 āvṛt 4 paryāyaḥ 5 . ityamaraḥ .. pratisaṃkramaṇaṃ . anukramaṇikā . yathā --
dvādaśe tu purāṇoktasarvārthānukramaḥ kṛtaḥ .
prathamaskandhamārabhya prādhānyena samāsataḥ .. iti śrībhāgavate 12 skandhe 12 adhyāyaṭīkāyāṃ śrīdharasvāmī ..
(kaniṃṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca .
prajāpatipitṛbrahmadevatīrthānyanukramāt iti yājñavalkyaḥ .)
anukramaṇikā, strī, (anukramyate uttarottaraṃ paripāṭyā ārabhyate'nayā, anu + krama + karaṇe lyuṭ, striyāṃ ṅīp, tataḥ svārthe kan striyāṃ ṭāp .) bhūmikā . granthādermūkhabandhaḥ . purāṇāderuktavivaraṇasya saṃkṣepeṇa punaḥ kathanaṃ . iti purāṇaṃ ..
(anukramaṇikādhyāyaṃ vṛttāntānāṃ saparbaṇām . iti mahābhārate .)
anukrośaḥ, puṃ, (anu + kruś + ghañ .) karuṇā . dayā . ityamaraḥ .. (sauhārdādvā vidhura iti vā mayyanukrośabuddhyā . iti meghadūte .)
anugaḥ, tri, (anugacchati, anu + gam + ḍaḥ .) paścādgāmī . anucaraḥ . anusaraḥ . tatparyāyaḥ . anvak 2 anvakṣaḥ 3 anupadaḥ 4 . ityamaraḥ .. sevakaḥ 5 . dāsaḥ 6 . iti halāyudhaḥ ..
(yeṣāṃ śāstrānugā buddhirna te muhyanti bhārata . iti mahābhārate .)
anugataḥ, tri, (anugacchati anu + gam + kartari ktaḥ .) anugaḥ . āśritaḥ . adhīnaḥ . paścādgataḥ . yathā --
āgacchad yatra kākutsthaḥ svargāya samupasthitaḥ .
vimānavarakoṭībhirdevairanugatastadā .. iti rāmāyaṇaṃ .. niyataḥ . yathā, na ca tadanugatameva abhidhāvalambane nāpi tasya bhāvāt . iti pañcamollāse kāvyaprakāśakāraḥ ..
anugavīnaḥ, puṃ, (goḥ paścāt avyayībhāvaḥ anugu + khaḥ, tasya īnaḥ .) gopaḥ . gorakṣakaḥ . goḥ paścāt yatheṣṭagāmī . iti saṃkṣiptasāravyākaraṇapariśiṣṭaṃ .
anugamaḥ, puṃ, (anu + gam + bhāve ap .) paścādgamanaṃ . upasarpaṇaṃ . yathā --
kṛte tu dīyate gatvā tretāyāmāhutāya vai .
dvāpare yācamānāya kalau tvanugamānvite .. iti smṛtiḥ .. nyāṃyamate yena rūpeṇa tāvatpadārthagrahaḥ tadeva rūpaṃ tāvatpadārthānugamakaṃ tasya kriyā ..
anugamanaṃ, klī, (anu sāhityena gamanaṃ, anu + gam + bhāve lyuṭ .) sahagamanaṃ . yathā, aṣṭau lokapālā ādityacandrānilāgnyākāśabhūmijalahṛdayāvasthitāntaryāmipuruṣayamadinarātrisandhyādharmāḥ ! yūyaṃ sākṣiṇo bhavata jvalaccitārohaṇena bhartṛśarīrānugamanamahaṃ karomi . iti śuddhitattvaṃ ..
anugāmī, [n] tri, (anugacchati, anu + gam + ṇini .) kāmaṃgāmī . iti hemacandraḥ .. sahacaraḥ 2 . paścādgāmī 3 . yathā --
dṛṣṭvā śriyamivāyāntīṃ brahmāṇamanugāminī . iti rāmāyaṇaṃ ..
anugrahaḥ, puṃ, (anu + grah + ap .) duḥkhadūrakaraṇecchā . aniṣṭavāraṇapūrbakeṣṭasādhanaṃ . tatparyāyaḥ . abhyupapattiḥ 2 . ityamaraḥ ..
(vijaponmattaniḥsvānāmakutsāpūrbakaṃ hi yat .
pūraṇaṃ dānamānābhyāmanugraha udāhṛtaḥ .. ityuktalakṣaṇā dāridryādijanitaduḥkhaharaṇecchā .
(mahānanugraho me syādājñaptasya mahātmanā . iti rāmāyaṇe .)
anucaraḥ, tri, (anu sāhityena carati gacchati, anu + cara + ṭa .) sahacaraḥ . sahāyaḥ . ityamaraḥ .. dāsaḥ . iti halāyudhaḥ .. (anucareṇa dhanādhipateratho . iti bhāraviḥ .
paitṛkaṃ vāñchato rājyaṃ pārthasyānucarā vyadhuḥ . iti rāmāyaṇaṃ .)
anucchiṣṭaḥ, tri, (ut + śiṣ + kta, nañsamāsaḥ .) ucchiṣṭabhinnaḥ . pavitraḥ . iti halāyudhaḥ ..
(lakṣmyā nimantrayāñcakre tamanucchiṣṭasampadā . iti raghuvaṃśe .)
anujaṃ, klī, prapauṇḍarīkanāmasugandhidravyaṃ . iti rājanirghaṇṭaḥ ..
anujaḥ, puṃ, (anu paścāt jāyate, anu + jan + ḍa .) kaniṣṭhabhrātā . tatparyāyaḥ . jaghanyajaḥ 2 kaniṣṭhaḥ 3 yavīyān 4 avarajaḥ 5 . ityamaraḥ .. kanīyān 6 yaviṣṭhaḥ 7 . iti jaṭādharaḥ . jaghanyaḥ 8 . iti śabdaratnāvalī ..
anujā, strī, (anu paścāt jātā, anu + jan + ḍa + striyāṃ ṭāp .) kaniṣṭhā bhaginī . yathā --
bhrātastavānujātāhaṃ bhuṅkṣva bhaktamidaṃ payaḥ . iti tithyāditattvaṃ ..
[Page 1,049a]
anujīvī, [n] tri, (anujīvati, anu + jīv + ṇini .) dāsaḥ . tatparyāyaḥ . sevakaḥ 2 arthī 3 . ityamaraḥ .. anucaraḥ . iti halāyudhaḥ .. (anujīvinā parādhikāracarcā na kartavyā . iti hitopadeśaḥ .)
anujñā, strī, (anu + jñā + bhāve aṅ .) ājñā . anumatiḥ . yathā, nāgnyorna brāhmaṇayorna guruśiṣyayorantarā vyapeyāt anujñayā tu vyapeyāt . iti tithyāditattvaṃ ..
anutaraṃ, klī, (anutīryate nadī uttīryate anena, anu + tṝ + ap .) ātaraḥ . tarapaṇyaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. pārāṇī kaḍī . iti bhāṣā .
anutarṣaḥ, puṃ, (anu + tṛṣ + bhāve ghañ .) tṛṣṇā . abhilāṣaḥ . madyapānapātraṃ . iti medinī ..
anutarṣaṇaṃ, klī, (anu + tṛṣ + karaṇe lyuṭ .) caṣakaḥ . surāpānapātraṃ . ityamaraḥ ..
anutāpaḥ, puṃ, (anu + tap + bhāve ghañ .) paścāttāpaḥ . ityamaraḥ .. pastāna iti bhāṣā .
(cirasammohaśayanādutthitasya ya ātmanaḥ .
hāhākāro'nutāpaḥ syāt svakarmasmṛtisambhavaḥ .. iti sadbhāve .)
(khyāpanenānutāpena tapasādhyayanena ca .
pāpakṛnmucyate pāpāt tathā dānena cāpadi .. iti manuḥ .)
anuttamaḥ, tri, (nāsti uttamaḥ utkṛṣṭo yasmāt saḥ .) śreṣṭhaḥ . pradhānaḥ . ityamaraḥ ..
(śrutismṛtyuditaṃ dharmamanutiṣṭhan hi mānavaḥ .
iha kīrtimavāpnoti pretya cānuttamaṃ sukham . iti manuḥ .) nañsamāse tu adhamaḥ ..
anuttaraṃ, tri, (nāsti uttaraṃ pradhānaṃ yasmāt, na uttaraṃ iti nañsamāso vā .) mukhyaṃ . iti hemacandraḥ .. śreṣṭhaṃ . pratijalpavivarjitaṃ . pratyuttarahīnaṃ . iti medinī .. sthiraṃ . iti dharaṇī .. adhaḥ . dakṣiṇadik . ityamaraṭīkāyāṃ svāmī .. pratyuttarābhāve klī . yathā, bhavatyavajñā ca bhavatyanuttarāt . iti naiṣaghaṃ ..
anudagraḥ, tri, (nāsti udagraṃ unnataṃ yasmāt, na udagraḥ iti vā .) anuccaḥ . bahuvrīhau tu atyuccaḥ ..
anudāttaḥ, puṃ, (ut + ā + dā + kta, na udāttaḥ iti nañsamāsaḥ .) vedagāne nīcasvaraḥ . yathā,
udāttaścānudāttaśca svaritaśca trayaḥ svarāḥ . iti śabdaratnāvalī ..
(uccairudāttaḥ, nīcairanudāttaḥ, samāhāraḥ svaritaḥ iti pāṇiniḥ .)
anudāraḥ, tri, (na udāra iti nañsamāsaḥ nāsti udāro yasmāt iti vā .) atiśayadātā . adātā . atimahān . amahān . anugatadāraḥ . yathā, yasmin prasīdasi punaḥ sa bhavatyudāro'nudāraśca . iti mammaṭabhaṭṭaḥ ..
anudinaṃ, klī, (dine dine ini vīpsāyāmavyayībhāvaḥ .) pratidinaṃ . pratyahaṃ . yathā --
pārāvata khalu śilākaṇamātrabhogī kāmī bhavedanudinaṃ vada ko'tra hetuḥ . iti śrīcaitanyadevaḥ ..
anudrutaṃ, klī, (anu + dru + ktaḥ .) tālaviśeṣaḥ . sa tu drutārdho mātrācaturthabhāgo vā . yathā --
ardhamātraṃ drutaṃ jñeyaṃ drutārdhañcāpyanudrutaṃ . iti śabdaratnāvalī .. anudhāvite tri . yathā --
anudrutaḥ saṃyati yena kevalaṃ balasya śatruḥ praśaśaṃsa śīghratāṃ . iti māghaḥ ..
anudhāvanaṃ, klī, (anu + dhāv + bhāve lyuṭ .) paścāddhāvanaṃ . anusandhānaṃ . yathā --
tasmin kuraṅgaśāvākṣī muhuścittaṃ nivāraya .
na tanmanastavādhīnaṃ vṛthā tatrānudhāvanaṃ .. ityudbhaṭaḥ ..
anunayaḥ, puṃ, (anu + nī + bhāve ac .) vinayaḥ .
(kathaṃ nu śakyo'nunayomaharṣerviśrāṇanāccānyapayasvinīnām . iti raghuvaṃśe .) tatparyāyaḥ . praṇipātaḥ 2 praṇatiḥ 3 . iti hemacandraḥ .. (sadācāraḥ . krodhopanayaḥ .
evaṃ rāmavacaḥ śrutvā lakṣmaṇānunayaṃ tathā . iti rāmāyaṇaṃ .)
anupadaṃ, klī, (anu paścāt padyate gacchati, anu + pad + pacādyac .) anugaḥ . paścādgāmī . itya maraḥ .. (vya, padasya paścāt iti avyayībhāve anvak . anantaraṃ . avyavahitottarakālaṃ .
amoghāḥ pratigṛhṇantāvarghyānupadamāśiṣaḥ .
āśiṣāmanupadaṃsamaspṛśat darbhapāṭitatalena pāṇinā . iti raghuvaṃśe .)
anupadī, [n] tri (anupadamanveṣṭā anupada + in .) anveṣṭā . anveṣaṇakartā . iti halāyudhaḥ ..
anupadīnā, strī, (anupada + anupadaṃ baddhā ityarthe khaḥ tasya īnaḥ striyāṃ ṭāp .) padāyatopānat . ityamaraḥ .. vuṭ ityādibhāṣā .
anupamaḥ, tri, (nāsti upamā sādṛśyaṃ yasya saḥ .) upamāśūnyaḥ . uttamaḥ . iti medinī .. (sarvotkṛṣṭaḥ . sādṛśyarahitaḥ .
balaṃ pramāṇaṃ śaktiśca parairanupamaṃ mama . iti rāmāyaṇe .)
anupamā, strī, (nāsti upamā sādṛśyaṃ yasyāḥ sā .) kumudanāmadiggajayoṣā . ityamaraḥ .. supratīkanāmadiggajastrī . bhavedanupamā supratīkinyāṃ strī triṣūttame . iti medinī ..
anupātaḥ, puṃ, (anu + pat + bhāve ghañ, anurūpaḥ trairāśikena pātaḥ . pāṭigaṇitoktena trairāśikena yuktaḥ saṃkhyāpātaḥ .) paścātpatanaṃ . pūrbāṅkapātānusāreṇa aparāṅkapātaḥ . yathā --
purāntaraṃ cedidamuttaraṃ syāt tadakṣaviśleṣalavaistadā kiṃ .
cakrāṃśakairityanupātayuktyā yuktaṃ niruktaṃ paridheḥ pramāṇaṃ .. iti siddhāntaśiromaṇau golādhyāyaḥ ..
anupātakaṃ, klī, (pātayati nirayaṃ prerayati, pat + ṇic + ṇvul . pātakaṃ brahmahatyādi tatsadṛśaṃ prādisamāsaḥ . vedanindādijanyapāpaviśeṣaḥ . tāni ca viṣṇunā darśitāni, yathā -- yāgasthasya kṣattriyasya vaiśyasya ca rajasvalāyāścāntarvatnyāścātrigotrāyāścāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānamiti .) mahāpātakasadṛśapāpaviśeṣaḥ . tat pañcatriṃśatprakāraṃ, yathā -- samutkarṣe mithyāvacanaṃ 1 tat dvividhaṃ . ātmagāmi . asūyāpūrbakaparagāmi ca . rājagāmi paiśunyaṃ 1 piturmithyādoṣakathanaṃ 1 etattrayaṃ brahmahatyāsamaṃ .. 3 vedatyāgaḥ . sa tu adhītavedavismaraṇaṃ . 1 vedanindā 1 kauṭasākṣyaṃ 1 taddvividhaṃ . jñātasyākathanaṃ . mithyākathanañca . suhṛdbadhaḥ 1 sa tu brāhmaṇavyatiriktamitrabadhaḥ . jñānapūrbakābhyāsena garhitānnasya arthāt antyajānnasya bhakṣaṇaṃ 1 jñānapūrbakābhyāsena garhitādyasya arthāt chatrākāderbhakṣaṇaṃ 1 etat ṣaḍvidhaṃ surāpānasamaṃ .. 6 nikṣepaharaṇaṃ 1 naraharaṇaṃ 1 aśvaharaṇaṃ 1 rajataharaṇaṃ 1 bhūmiharaṇaṃ 1 hīrakaharaṇaṃ 1 maṇiharaṇaṃ 1 etāni sapta svarṇasteyasamāni .. 7 sapīṇḍastrīgamanaṃ 1 kumārīgamanaṃ 1 antyajāgamanaṃ 1 sakhyuḥ strīgamanaṃ 1 aurasetaraputtrastrīgamanaṃ 1 puttrasyāsavarṇastrīgamanaṃ 1 etāni ṣaṭ vimātṛgamanasamāni .. 6 mātṛṣvasṛgamanaṃ 1 pitṛṣvasṛgamanaṃ 1 śvaśrūgamanaṃ mātulānīgamanaṃ śiṣyastrīgamanaṃ bhaginīgamana 1 ācāryabhāryāgamanaṃ 1 śaraṇāgatāgamanaṃ 1 rājñīgamanaṃ 1 pravrajitāgamanaṃ 1 dhātrīgamanaṃ 1 sādhvīgamanaṃ 1 varṇottamāgamanaṃ 1 etāni trayodaśa gurvaṅganāgamanasamāni .. 13 iti prāyaścittavivekasaṅgrahaḥ .. 35
anupānaṃ, klī, (anu + pā + karmaṇi lyuṭ .) auṣadhāṅgapeyaviśeṣaḥ . auṣadhena saha tatpaścādvā pīyate yat . yathā --
anupānaviśeṣeṇa karoti vividhān guṇān . iti vaidyakaṃ ..
anupuṣpaḥ, puṃ, (puṣpamanugataḥ tatpuṣpavikasanenaiva tatprakāśāt prādisamāsaḥ .) śaraḥ . iti śabdacandrikā ..
anuprāsaḥ, puṃ, (rasādyanugatatvena prakarṣeṇa varṇānāmāsaḥ nyāsaḥ, anu + pra + as + ghañ .) tulyavarṇavinyāsaḥ . yathā -- varṇasāmyamanuprāsaḥ iti kāvyaprakāśaḥ ..
varṇāvṛttiranuprāsaḥ pade pāde vidhīyate . iti kāvyacandrikā . asya vivaraṇaṃ alaṅkāraśabde draṣṭavyam .. (varṇasāmyarūpaḥ śabdālaṅkāraviśeṣaḥ, atra varṇānāmeva sādṛśyaṃ jñeyaṃ, svaramātre'pi sādṛśyaṃ vaicitryābhāvāt na gaṇitaṃ . sa tu pañcavidhaḥ, chekānuprāso vṛttyanuprāsaḥ śrutyanuprāso'ntyānuprāso lāṭānuprāsaśceti . anuprāsaḥ śabdasāmyaṃ vaiṣagye'pi svarasya yat . iti sāhityadarpaṇe .)
anuplavaḥ, puṃ, (anu sāhityena plavate gacchati, anu + plu + pacādyac .) sahāyaḥ . anucaraḥ . ityamaraḥ .. (sānuplavaḥ prabhurapi kṣaṇadācarāṇām . iti raghuvaṃśe .)
anubandhaḥ, puṃ, (anu + bandh + yathāsambhavaṃ bhāvādau ghañ .) doṣotpattiḥ . prakṛtyādiḥ . ādiśabdena pratyayāgamādeśāḥ . vinaśvaraḥ . uccaritapradhvaṃsī itsaṃjñako varṇaḥ .. mukhyānuyāyiśiśuḥ . vivāhāmantraṇayātrādiṣu mukhyaṃ pitrādikamanuyāti yaḥ . mukhyānuyāyī śiśuśceti dvayaṃ svatantramiti svāmī . prakṛtasyānuvartanaṃ . prakrāntasya anivartanaṃ . ityamarabharatau .. doṣotpāde yathā --
anubandhaṃ buddhvāsya daṇḍo vidhīyatāmiti . vinaśvare yathā . auṭ ṭakārānubandhe lopaḥ .. prakṛtasyānuvartane yathā . bhoktumanubandhaḥ kṛtaḥ . śiśau yathā . bālakānubandhena yātrābhaṅgo mābhūt . ityamaraṭīkāsārasundarī .. * .. bandhaḥ . iti medinī .. ārambhaḥ . iti śabdaratnāvalī .. leśaḥ . iti trikāṇḍaśeṣaḥ .. * .. vedāntamate adhikāriviṣayasambandhaprayojanāni . vaidyakamate vātādidoṣāṇāmaprādhānyaṃ ..
anubandhī, strī, (anubadhyate atiniśvāsena vyāpriyate'nayā, anu + bandha + karaṇe ghañ, tato gaurāditvāt ṅīṣ .) hikvā . tṛṣṇā . iti medinī ..
(anubandhaḥ śiśau doṣe pāde mukhyānuyāyini .
vinaśvare prakṛtyādau pravṛttasyānuvartane ..
anubandhī tu hikvāyāṃ tṛṣṇāyāmapi yoṣiti . iti medinī .)
anubodhaḥ, puṃ, (anu + budh + ṇic + bhāve ac .) gandhoddīpanaṃ nyūnapūrbagandhasya candanādeḥ prayatnaviśeṣeṇa punaḥ pūrbasaugandhotpādanaṃ . tatparyāyaḥ . prabodhanaṃ 2 . ityamaraḥ .. paścādbodhaḥ ..
anubhavaḥ, puṃ, (anu + bhū + bhāve ap .) smṛtibhinnajñānaṃ . anumānādi . dhārāvāhijñānaṃ . tatparyāyaḥ . upalambhaḥ 2 ityamaraḥ ..
anubhāvaḥ, puṃ, (anubhāvayati bodhayatyanena, anu + bhū + ṇic karaṇe ac .) prabhāvaḥ . koṣadaṇḍajaṃ tejaḥ . satāṃ matiniścayaḥ . satāṃ abhiprāyasya niścayaḥ . niścayamātre'pi . bhāvabodhakaḥ . ratyādisūcakaguṇakriyādiḥ . sa ca locanacāturyabhrūkṣepamukharāgādirūpaḥ . evamanyatrāpi . ityamarabharatau .. (sthiratā . nirdhāraḥ . avaśyambhāvitā . tejaḥ . yathā --
narapatikulabhūtyairgarbhamādhatta rājñī gurubhirabhiniviṣṭaṃ lokapālānubhāvaiḥ . iti raghuvaṃśe .)
anubhūtiḥ, strī, (anubhavanaṃ anu + bhū + ktin .) anubhavaḥ . sā caturvidhā . pratyakṣaṃ 1 anumitiḥ 2 upamitiḥ 3 śābdabodhaḥ 4 . iti bhāṣā ricchedaḥ ..
anubhūtādyavismṛtiḥ, strī, (anubhūtādīnivyākaraṇādīnāṃ padapadārthaprabhṛtīni na vismaryanta'nayā, na + vi + smṛ + karaṇe ktin .) saṃskāraḥ . anubhūtānāṃ smṛtānāñca avismṛtiryasmāt sa bhāvanākhyasaṃskāra iti yāvat ..
anumatakarmakārī, [n] tri, (anumatamanujñātaṃ karma karmadhārayaḥ, tatkaroti yaḥ anumatakarma + kṛ + ṇini upapadasamāsaḥ .) likhitapatrādyanusāreṇa karmakartā . ājñayā kāryakartā ca .. iti vyavahārakāṇḍaṃ .. achī iti āravī bhāṣā .
anumatiḥ, strī, (anu + man + bhāve ktvin . kalāhīnatve'pi pūrṇimāvihitayāgādikaraṇāya anujñāyate'syāṃ anu + man + adhikaraṇe ktin .) sammatiḥ . anujñā . nyūnendukalā pūrṇimā . caturdaśīyuktā pūrṇimā . iti medinī ..
(kuhvai caivānumatyai ca prajāpataya eva ca .
sahadyāvāpṛthivyośca tathā sviṣṭakṛte'ntataḥ .. iti manuḥ .)
anumaraṇaṃ, klī, (anu + mṛ + bhāve lyuṭ .) paścānmaraṇaṃ . bhartari mṛte tatpādukādikamādāya jvalaccitārohaṇapūrbakaṃ striyā maraṇaṃ . yathā --
deśāntaramṛte patyau sādhvī tatpādukādvayaṃ .
nidhāyorasi saṃśuddhā praviśet jātavedasaṃ .. iti brahmapurāṇaṃ .. brāhmaṇyā niṣedhamāha, smṛtiḥ .
pṛthak citiṃ samāruhya na viprā gantumarhati .. sahamaraṇaṃ . mṛtabhartrā saha jvalaccitārohaṇapūrbakaṃ striyā maraṇaṃ . yathā --
bhartrānumaraṇaṃ kāle yāḥ kurvanti tathāvidhāḥ .
kāmātkrodhāṭbhayānmohātsarvāḥ pūtā bhavanti tāḥ .. iti mahābhārataṃ ..
anumā, strī, (anu + mā + bhāve aṅ .) anumitiḥ . anumānaṃ . iti trikāṇḍaśeṣaḥ ..
anumānaṃ, klī, (anu + mā + lyuṭ .) anumitikaraṇaṃ . anumitiḥ . iti cintāmaṇiḥ .. tatparyāyaḥ . anumā 2 iti trikāṇḍaśeṣaḥ ..
anumānoktiḥ, strī, (anumānena uktiḥ kathanaṃ tatpuruṣaḥ .) tarkaḥ . ūhaḥ . iti halāyudhaḥ ..
anumitiḥ, strī, (anu + mā + ktin .) anubhavaviśeṣaḥ . vyāptiviśiṣṭapakṣadharmatājñānajanyajñānaṃ . yathā -- dhūmadarśanādvahnimān parvata ityākārajñānaṃ . asyā vyāpārakāraṇaṃ parāmarśaḥ . asyāḥ kāraṇaṃ vyāptijñānaṃ . iti bhāṣāparicchedaḥ ..
anumoditaṃ, tri, (anu + mud + ṇic + karmaṇi ktaḥ .) kṛtānumodanaṃ . anumataṃ . yathā --
bhavatā yadvyavasitaṃ tanme sādhvanumoditaṃ . iti śrībhāgavataṃ ..
(gāndharveṇa vivāhena bahvyo'tha munikanyakāḥ .
śrūyante pariṇītāstāḥ pitṛbhiścānumoditāḥ .. iti śākuntale .)
anuyāyī, [n] tri, (anuyāti paścāt gacchati, anu + yā + ṇini .) sadṛśaḥ . paścādgāmī . yathā . mukhyānuyāyini śiśāvityanubandhaśabdārthe amaraḥ ..
anuyuktaḥ, puṃ, (anu + yuj + ktaḥ .) bhṛtakādhyetā . iti mahābhārataṃ . (abhiyuktaḥ . ninditaḥ . jijñāsitapadārthaḥ . kṛtapraśnaḥ .)
anuyoktā, [ṛ] puṃ, (anu + yuj + tṛc .) bhṛtakādhyāpakaḥ . iti mahābhārataṃ .. (praśnakartā .)
anuyogaḥ, puṃ, (anu + yuj + ghañ .) praśnaḥ . ityamaraḥ ..
anuyogakṛt, puṃ, (anuyogaṃ praśnaviṣayasandehaṃ kṛntati chinatti, anuyoga + kṛt + kvip .) ācāryaḥ . iti hemacandraḥ ..
anuyojanaṃ, klī, (anu + yuj + ṇic + lyuṭ .) praśnaḥ . iti hemacandraḥ ..
anuyojyaṃ, tri, (anuyujyate niyujyate, anu + yuj + śakyārthe ṇyat .) nindārhaṃ . anupūrbakanindārthayujadhātoḥ karmaṇi yapratyayaḥ .. (praṣṭavyaḥ . jijñāsyaḥ .
mamedamiti yo brūyāt so'nuyojyo yathāvidhiḥ iti manuḥ .)
anuraktaḥ, tri, (anu + ranja + kartari ktaḥ .) āsaktaḥ . anurāgayuktaḥ . yathā --
anurakto guṇān brūte virakto dūṣaṇāni ca . ityudbhaṭaḥ ..
[Page 1,051a]
anurañjanaṃ, klī, (anu + ranja + bhāve lyuṭ .) anurāgaḥ . harṣajananaṃ . yathā -- viśveṣāmanurañjanena janayannānandamindībareti jayadevaḥ .. (prītijananaṃ . āhlādanaṃ . ārādhanaṃ . yuktaḥ prajānāmanurañjane syāstasmāt yaśo yat paramaṃ dhanaṃ vaḥ . iti uttaracarite .)
anurataḥ, tri, (anu + ram + kartari ktaḥ .) anurāgaviśiṣṭaḥ . prītaḥ . anuraktaḥ . anupūrbaramadhātoḥ kartari ktaḥ ..
(dharmānuratamatyarthaṃ śāntaṃ sūnṛtabhāṣiṇam . iti bhārate) ..
anuratiḥ, strī, (anu + ram + bhāve ktin .) anurāgaḥ . iti hemacandraḥ ..
anurāgaḥ, puṃ, (anu + ranja + bhāve ghañ .) prītiḥ . āsaktiḥ . tatparyāyaḥ . ratiḥ 2 rāgaḥ 3 anutiḥ 4 . iti hemacandraḥ ..
(kaṇṭakitena prathayati mayyanurāgaṃ kapolena . iti śākuntale .)
anurāgī, [n] tri, (anu + ranja + kartari ghinuṇa kutvaṃ nipātanāt nalopaśca .) anurāgaviśiṣṭaḥ . anuraktaḥ . iti śabdaratnāvalī ..
anurādhā, strī, (rādhāṃ viśākhāmanugatā, kugatiprādayaiti sūtreṇa samāsaḥ .) saptadaśanakṣatraṃ . tasyā rūpaṃ . sarpākṛtisaptatārāmayaṃ . iti kālidāsaḥ . balinibhatārācatuṣṭayātmakaṃ . iti dīpikāṭīkā .. asyā adhidevatā mitraḥ . tatra jātaphalaṃ . yathā --
satkīrtikāntiśca sadotsavaḥ syājjetā ripūṇāñca kalāpravīṇaḥ .
syātsambhave yasya kilānurādhā sampatpramādau vividhau bhavetāṃ .. iti koṣṭhīpradīpaḥ ..
anurūpaḥ, tri, (rūpamanugataḥ prādisamāsaḥ .) tulyarūpaḥ . sadṛśaḥ . yathā --
debānāmanurūpā hi carantyete mahītale . iti rāmāyaṇaṃ .. (tulyaguṇaḥ . yogyaḥ .
tasyāmātmānurūpāyāmātmajanmasamutsukaḥ . iti raghuvaṃśe .) ..
anurodhaḥ, puṃ, (anu + rudh + ghañ .) ārādhyāderiṣṭasampādanaṃ . uparodhaḥ . (tadanurodhāt kaṭhoragarbhāmapi badhūṃ jānakīṃ vimucya gurujanastatra gataḥ . iti uttaracarite .) tatparyāyaḥ . anuvartanaṃ 2 . ityamaraḥ ..
anulāpaḥ, puṃ, (anu vāraṃ vāraṃ lapanaṃ, anu + lap + bhāve ghañ .) punaḥ punaḥ kathanaṃ . punaruktiḥ . ityamaraḥ ..
anulepanaṃ, klī, (anu + lip + bhāve lyuṭ .) pātre gandhadravyādilepanaṃ . taddravyañca . tasya guṇāḥ . prītyojaḥśukravṛddhikāritvaṃ . gharmadaurgandhyatandrātāpaśramanāśitvañca . iti rājavallabhaḥ .. (nirastamālyābharaṇānulepanāḥ . iti ṛtusaṃhāre .)
anulomaḥ, puṃ, (anupūrbāt lomaśabdāt ac, pratyanvaveti ac .) yathākramaṃ . avilomaḥ . yathā --
varṇamālā samākhyātā anulomavilomikā . iti tantrasāre nāradavacanaṃ .. (kramānugataḥ . anukūlaḥ .
jaḍānapyanulomārthān pravācaḥ kṛtināṃ giraḥ . iti śiśupālabadhe .)
anulomajaḥ, tri, (anulomena yathākrameṇa jātaḥ, anuloma + jana + ḍaḥ, upapadasamāsaḥ) . anulomajātaḥ . apratilomajaḥ . yathā . brāhmaṇāt kṣattriyāgarbhajātaḥ . kṣattriyāt vaiśyāyāṃ jātaḥ . ityādi uttamādadhamāyāṃ jātaḥ . yathā --
saṅkīrṇayonayo ye tu pratilomānulīmajāḥ .
anyo'nyavyatiṣaktāśca tān pravakṣyāmyaśeṣataḥ .. iti manuḥ ..
anuvatsaraḥ, puṃ, (anukūlovatsaraḥ, dānādiviśeṣāya .) varṣaḥ . iti hemacandraḥ .. saṃvatsarādipañcakāntargatavatsaraviśeṣaḥ . asmin varṣe dhānyadāne mahāphalaṃ . śakābdāt pañcabhirhṛte yaḥ śeṣastiṣṭhati tena ekādikrameṇasaṃ-pari-idā-anu-udā-pūrbakavatsarasaṃjñakā vatsarā bhavanti . iti malamāsatattvaṃ ..
anuvartanaṃ, klī, (anu + vṛt + bhāve lyuṭ .) anurodhaḥ . ityamaraḥ .. vyākaraṇamate pūrbalakṣaṇasthitaṣadāderanuvṛttiḥ .. (paścādgamanaṃ . anusaraṇaṃ . idānīṃ tadājñānuvartanaṃ ucitam . iti hitopadeśaḥ .)
anuvākaḥ, puṃ, (anūcyate anu + vac + ghañ, kutvaṃ .) ṛgyajuḥsāmasamūhaḥ . ityamaraḥ .. vedaviśeṣaḥ . iti subhūtiḥ .. (jetuṃ jaitrānatha khalu japan sūktasāmānuvākān . iti mahāvīracarite .)
anuvādaḥ, puṃ, (anu + vad + ghañ .) kutsitārthavākyaṃ . iti śabdaratnāvalī .. punaruktiḥ . uktasya punaḥkathanaṃ . yathā --
virodhe guṇavādaḥ syādanuvādo'vadhārite .
bhūtārthavādastaddhānādarthavādastridhā mataḥ .. iti śuddhitattvaṭīkā .. vācārambhanamātraṃ . yathā --
vinānuvādaṃ na ca tanmanīṣitaṃ samyagyatastyaktamupādadat pumān . iti śrībhāgavataṃ ..
anuvāsanaṃ, klī, (anu + vāsa + saurabhye bhāve lyuṭ .) snehanaṃ . dhūpanaṃ . iti hemacandraḥ .. snehavastiḥ . yathā --
athānuvāsanaṃ snehavastidhūpanayorapi . iti medinī ..
dvidhā vastiḥ parijñeyo nirūhaścānuvāsanaṃ .
kaṣāyādyairnirūhaḥ syāt snehādyairanuvāsanaṃ .. iti vaidyakaṃ ..
anuvṛttiḥ strī, (anu + vṛt + ktin . anuvartanaṃ . anurodhaḥ . iti . hemacandraḥ . vyākaraṇamate -- pūrbasūtrasthitapadasya parasūtreṣūpasthitiḥ . tatparyāyaḥ . adhikāraḥ 2 . sā trividhā yathā --
siṃhāvalokitākhyaśca maṇḍūkaplutireva ca .
gaṅgāsrota iti khyātaḥ adhikārāstrayo matāḥ .. siṃhāvalokito yathā . vāvagordānte ityasmāt dānta iti padasya ṛkyagityanteṣūpasthitiḥ .. maṇḍūkaplutiryathā . ṭā bhis ṅe ṅasītyasmāt ata iti padasya āktimabhavītyatropasthitiḥ .. gaṅgāsroto yathā . leḥ si au jasityasmāt leriti padasya taddhitaparyanteṣūpasthitiḥ .. iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. (anuvartanaṃ . anusaraṇaṃ . anumodanaṃ . anurañjanaṃ .
amaṅgalābhyāsaratiṃ vicintyataṃ tavānuvṛttiṃ na ca kartumutsahe . iti kumārasambhave . anukaraṇaṃ . yāsāṃ satyapi sadguṇānusaraṇe doṣānuvṛttiḥ parā . iti sāhityadarpaṇe .
kāntānuvṛtticāturyamapi anuśikṣitaṃ vatsena . iti uttaracarite .)
anuvrajanaṃ, klī, (anu + vraja + bhāve lyuṭ .) anuvrajyā . gṛhāgatānāṃ śiṣṭānāṃ gamanasamaye kiyaddūraparyantapaścādgamanarūpaśiṣṭācāraḥ . āga vāḍāna iti bhāṣā . yathā --
āyāntamagrato gacchet gacchantaṃ tamanuvrajet . iti tantrasāre nigamakalpadrumaḥ ..
anuśayaḥ, puṃ, (anu + śī + bhāve ac, śayaṃ hastamanugataḥ prādisamāsaḥ, hastānugate tri .) dīrghadveṣaḥ . pūrbavairatā . anutāpaḥ . ityamaraḥ . (anuśayādanurodimi cotsukaḥ . anuśayaduḥkhāyedaṃ hatahṛdayaṃ samprati vibuddham . iti śākuntale .) dveṣaḥ . anubandhaḥ . iti medinī .. (krodhaḥ . paścāttāpādikāraṇāt vipratipattiḥ . yathā --
krayavikrayānuśayo vivādaḥ svāmipālayoḥ . iti manuḥ .)
anuśayānā, strī, (anu + śī + śānac, anutāpakartari tri .) parakīyāntargatanāyikābhedaḥ . tasyā lakṣaṇaṃ . iṣṭahānijanitānutāpavatī . sā tridhā . vartamānasaṅketasthānavighaṭṭanena 1 bhāvisaṅketasthānābhāvaśaṅkayā 2 svānadhiṣṭhitasaṅketasthāne bharturgamanānumānena 3 . iti rasamañjarī ..
anuśayī, strī, (anuśayyate anutapyate'nayā, anu + śī + ac, gaurāditvāt ṅīṣ .) kṣudrarogāntargatapādarogaviśeṣaḥ . tasya lakṣaṇaṃ . yathā --
gambhīrāmalpasaṃrambhāṃ savarṇāmuparisthitāṃ .
pādasyānuśayīṃ tāntu vidyādantaḥprapākinīṃ .. iti mādhavakaraḥ .. taccikitsā yathā --
haredanuśayīṃ vaidyaḥ kriyayā śleṣmavidradheḥ . iti bhāvaprakāśaḥ ..
anuśayī, [n] tri, (anu + śī + ini .) daṇḍavatpraṇāmaiścaraṇamūle śete yaḥ . yathā . yaṃ saṃpadya jahātyajāmanuśayī suptaḥ kulāyaṃ yathā . iti śrībhāgavataṃ .. (atyarthamāsaktaḥ . anuraktaḥ . paścāttāpayuktaḥ . anuśocanaparaḥ .)
anuśaraḥ, puṃ, (anuśṛṇāti hinasti, anu + śṛ + pacādyac .) rākṣasaḥ . iti śabdamālā ..
[Page 1,052a]
anuśāsanaṃ, klī, (anu + śās + bhāve lyuṭ .) ādeśaḥ . ājñā . yathā --
ityete brahmaṇaḥ puttrā āśrutyātmānuśāsanaṃ . iti śrībhāgavataṃ .. vyutpādanaṃ . yathā nāmaliṅgānuśāsanamityamaraḥ .. (upadeśaḥ . niyogakaraṇaṃ .
ahiṃsayaiva bhūtānāṃ kāryaṃ śreyonuśāsanam . iti manuḥ .)
anuśīlanaṃ, klī, (anu paunaḥpunyena śīlanamabhyāsaḥ, anu + śīli + bhāve lyuṭ .) punaḥpunarabhyāsaḥ . muhuḥ sevanaṃ . yathā --
ānukūlyena kṛṣṇānuśīlanaṃ bhaktiruttamā . iti bhaktirasāmṛtasindhuḥ ..
anuśocanaṃ, klī, (anu + śuc + bhāve lyuṭ .) anuśocanā . tatparyāyaḥ . manyuḥ 2 śokaḥ 3 śuk 4 . iti jaṭādharaḥ ..
anuṣaṅgaḥ, puṃ, (anu + sanja + bhāve ghañ .) kāruṇyaṃ . dayā . iti halāyudhaḥ .. ekatrānvitapadasyānyatrānvayaḥ . yathā . koṣobalañcāpahṛtamityādau balānvitāpahṛtasya koṣe'nvayaḥ .. nyāye upanayasthāyampadasya nigamane'nuṣaṅgaḥ . yathā . bahnivyāpyadhṛmavāṃścāyaṃ tasmādvahnimān .. prasaṅgaḥ . anyoddeśena pravṛttāvanyasyāpi siddhiḥ . yathā --
nityakriyāṃ tathā cānye hyanuṣaṅgaphalāṃ śrutiṃ . iti smṛtiḥ ..
anuṣṭup, [bh] strī, (anu satataṃ stubhyate'nayā, anu + stunbha + kvip ṣatvaṃ .) sarasvatī . iti śabdaratnāvalī .. aṣṭākṣarapadaṃ chandaḥ . sā tu samārdhasamaviṣamavṛttabhedena tridhā tatra śeṣasya prāyikaprayogaḥ . tasya lakṣaṇaṃ .
pañcamaṃ laghu sarvatra saptabhaṃ dvicaturthayoḥ .
guru ṣaṣṭhantu pādānāṃ śeṣeṣvaniyamo mataḥ .. iti chandomañjarī .. asyāḥ prastārāḥ 256 . iti piṅgalaḥ ..
anuṣṭhānaṃ, klī, (anu + sthā + bhāve lyuṭ) . karmārambhaḥ . karaṇaṃ . yathā --
kṛtā śrībhavadevena karmānuṣṭhānapaddhatī . (upapādanaṃ . vyavasthāpanaṃ . upayogitā . ānurūpyaṃ . kāryakaraṇaṃ . abhyāsaḥ . anuśīlanaṃ . carcā .
upapattiparityaktaśāstrānuṣṭhānamohitaiḥ . iti rājataraṅgiṇī .
asya nityamanuṣṭhānaṃ samyak kuryādatandrita . iti manuḥ . śāstravihitakartavyādisampādanam .
kintvanuṣṭhānanityatvaṃ svātantryamapakarṣati . iti uttaracarite .)
anuṣṇaṃ, klī, (na uṣṇaṃ nañsamāsaḥ .) utpalaṃ . iti rājanirghaṇṭaḥ ..
anuṣṇaḥ, tri, (na uṣṇaḥ, nañsamāsaḥ .) alasaḥ . ityamaraḥ .. uṣṇabhinnaḥ śītalaḥ bahuvrīhau tu atyuṣṇaḥ ..
anuṣṇavallikā, strī, (anuṣṇā śītalā vallīva karmadhārayaḥ .) nīladūrvā . iti rājanighaṇṭaḥ ..
[Page 1,052b]
anusandhānaṃ, klī, (anu + sam + dhā bhāve lyuṭ .) anveṣaṇaṃ . ceṣṭā . ityādikāvyānusandhānabalāditi kāvyaprakāśaḥ ..
anusāraḥ, puṃ, (anu + sṛ + bhāve ghañ .) anusaraṇaṃ . anuyānaṃ . anukramaḥ . yathā --
atha lauhavidhiṃ vakṣye lauhaśāstrānusārataḥ . iti vaidyakasukhabodhaḥ ..
anuhāra, puṃ, (anu + hṛ + ghañ .) anukāraḥ . sadṛśīkaraṇaṃ . sadṛśarūpaveśabhāṣādyāviṣkaraṇaṃ . ityamaraḥ .. upamā . iti hemacandraḥ ..
(tadrūpānanuhārastu hetau satyapyatadguṇaḥ . iti sāhityadarpaṇe .)
anukṣaṇaṃ, klī, (kṣaṇe kṣaṇe vīpsāyāmavyayībhāvaḥ .) pratikṣaṇaṃ . sarvadā . anavarataṃ . kṣaṇaśabdasya vīpsārthānupasargeṇāvyayībhāvasamāsaḥ ..
anūkaṃ, klī, (anu + uc + ghañarthe kaḥ, nyaṅkvādīnāñca iti kutvam .) kulaṃ . vaṃśaḥ . śīlaṃ . svabhāvaḥ . iti medinī ..
anūkaḥ, puṃ, (anu + uc + ghañarthe kaḥ, nyaṅkvādīnāñca iti kutvam .) gatajanma . pūrbajanma . iti medinī .. (vaṃśaḥ . kulaṃ . svabhāvaḥ . śīlaṃ .
anūkaṃ tu kule śīle puṃsi syāt gatajanmani . iti medinī .)
anūcānaḥ, puṃ, (anu + bru + liṭ tasya kānac .) sāṅgavedavicakṣaṇaḥ . śikṣādiṣaḍaṅgasahitavedavettā . ityamaraḥ ..
(idamūcuranūcānāḥ prītikaṇṭakitatvacaḥ . iti kumārasambhave .
ṛṣayaścakrire dharmaṃ yo'nūcānaḥ sa no mahān . iti manuḥ .)
anūcānaḥ, tri, (anu + vac + liṭ tasya kānac . vedasyānuvacanaṃ kṛtavān, upeyivānityādinā sādhu .) vinītaḥ . savinayaḥ . iti medinī .. (sāṅgavedavicakṣaṇaḥ .
anūcāno vinīte syāt sāṅgavedavicakṣaṇeḥ . iti medinī .. śikṣākalpādiṣaḍaṅgasahitavedādhyayanakārī, yathā,
idamūcuranūcānāḥ prītikaṇṭhakitatvacaḥ . iti kumārasambhave .
ṛṣayaścakrire dharmaṃ yo'nūcānaḥ sa no mahān . iti manuḥ) ..
anūḍhaḥ, tri, (vaha + karmaṇi ktaḥ saṃprasāraṇaṃ tato nañsamāsaḥ .) avivāhitaḥ . āivaḍa iti bhāṣā . yathā --
parivettānujo'nūḍhe jyeṣṭhe dāraparigrahāt . ityamaraḥ ..
anūdyaṃ, tri, (anu + vad + kyap saṃprasāraṇaṃ .) anuvādyaṃ . anuvadanīyaṃ . avadanīye hrasvamadhyaṃ . iti saṃkṣiptasāravyākaraṇaṃ ..
anūnaṃ, tri (na ūnaṃ, nañsamāsaḥ .) akhaṇḍaṃ . samagraṃ . pūrṇaṃ . iti jaṭādharaḥ .. (ahīnaḥ . anyūnaḥ . imāmanūnāṃ surabheravehi . iti raghuvaṃśe .)
[Page 1,052c]
anūnakaṃ, tri, (naūnaṃ, nañsamāsaḥ, tataḥ svārthe kan .) sakalaṃ . pūrṇaṃ . akhaṇḍaṃ . ityamaraḥ ..
anūpaṃ, tri, (anugatā āpo'tra, samāsānta ac, asya utvaṃ .) jalabahuladeśaḥ . jalaplāvitasthānaṃ . tatparyāyaḥ . jalaprāyaṃ 2 . ityamaraḥ .. asya guṇāḥ . śītalatvaṃ . snigdhatvaṃ . vātaśleṣmakāritvaṃ . gurutvañca . iti rājavallabhaḥ .. etaddeśīyajalaguṇāḥ . gurutvaṃ .. ghanatvaṃ . picchilatvaṃ . madhuratvaṃ . śleṣmajanakatvaṃ . snigdhatvaṃ . agnināśitvaṃ . pramehagalagaṇḍaślīpadacchardiprabhṛtirogakāritvañca . iti rājanirghaṇṭaḥ .
anūpaḥ, puṃ, (anugatā āpo'tra, prādibhyo dhātujasya vācyovācottarapadalopaśceti bahuvrīhiḥ) mahiṣaḥ . iti trikāṇḍaśeṣaḥ .. (jalaprāyaḥ . jalabahulaḥ . bahvambuyuktaḥ . anūpo mahiṣe nāmbuprāyadeśe tu vācyavat . iti medinī ..)
anūpajaṃ, klī, (anūpe jalaprāyadeśe jāyate, anūpa + jan + ḍaḥ upapadasamāsaḥ .) ārdrakaṃ . iti rājanirghaṇṭaḥ ..
anūpadeśa, puṃ, (anūpaḥ jalaprāyaḥ deśaḥ karmadhārayaḥ .) jalaprāyadeśaḥ . tasya lakṣaṇaṃ yathā --
nadīpalvalaśailādyaphullotpalakulairyutaḥ .
haṃsasārasakāraṇḍacakravākādisevitaḥ ..
sarovarāhamahiṣarururohikulākulaḥ .
prabhūtadrumamukhyāḍhyo nānāśasyaphalānvitaḥ ..
anekaśālikedārakadalīkṣuvibhūṣitaḥ .
anūpadeśo jñātavyo vātaśleṣmamayārtimān .. iti bhāvaprakāśaḥ ..
anūruḥ, puṃ, (nāsti ūrū yasya saḥ .) sūryasārathiḥ . aruṇaḥ . ityamaraḥ .. (ūruhīnaḥ .) ..
anūrusārathiḥ, puṃ, (anūruḥ aruṇaḥ sārathiḥ rathacālako yasya saḥ .) sūryaḥ . yathā --
gataṃ tiraścīnamanūrusāratheḥ . iti māghaḥ ..
anṛjuḥ tri, (na ṛjuḥ saralaḥ, nañsamāsaḥ .) asaralaḥ . śaṭhaḥ . ityamaraḥ ..
(na pāṇipādacapalo na necacapalo'nṛjuḥ . iti manuḥ .)
anṛṇī, [n] tri, (ṛṇaṃ vidyate'sya, ṛṇa + ini ṛṇī, nañsamāsaḥ .) aṛṇī . adhārī . yathā --
ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet .
pṛthivyāṃ nāsti taddravyaṃ yaddattvā so'nṛṇī bhavet .. ityāhnikatattvaṃ .. ṛṇābhāvaviśiṣṭaḥ . yathā yakṣa uvāca .
ko modate kimāścaryaṃkaḥ panthāḥ kā ca vārtikā .
vada me caturaḥ praśnān mṛtā jīvantu bāndhavāḥ .. yudhiṣṭhira uvāca .
pañcame'hani ṣaṣṭhe vā śākaṃ pacati sve gṛhe .
anṛṇī cāpravāsī ca sa vāricara modate ..
ahanyahani bhūtāni gacchantīha yamālaya .
śeṣāḥ sthiratvamicchanti kimāścaryamataḥpara ..
tarko'pratiṣṭhaḥ śratayo vibhinnā naiko muniryasya mataṃ pramāṇa .
dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ ..
asmin mahāmohamaye kaṭāhe sūryāgninā rātridivendhanena .
māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā .. iti mudrāṅkitamahābhārate vanaprarvaṇi 312 adhyāyaḥ .. api ca .
devānāmanṛṇī janturyajñairbhavati mānavaḥ . ityādi śuddhatattvaṃ .
anṛtaṃ, klī, (na ṛtaṃ nañsamāsaḥ .) kṛṣiḥ . mithyā . ityamaraḥ .. vivāhādipañcakeṣvanṛtaṃ na pāpajanakaṃ . yathā --
vivāhakāle ratisaṃprayoge prāṇātyaye sarvadhanāpahāre .
viprasya cārthe hyanṛtaṃ vadeta pañcānṛtānyāhurapātakāni .. iti mahābhārate karṇaparbaṇi arjunaṃ prati śrīkṛṣṇavacanaṃ ..
anekaṃ, tri, (ekasmāt anyat nañsamāsaḥ .) ekatvātiriktasaṃkhyānaṃ tadviśiṣṭañca . bahu . yathā --
anekarājanyarathāśvasaṅkulaṃ . iti bhāraviḥ ..
anekajaḥ, puṃ, (anekaṃ jāyate, aneka + jan + ḍaḥ upapadasamāsaḥ .) pakṣī . iti trikāṇḍaśeṣaḥ .. bahujāte tri ..
anekadhā, vya, (aneka + prakārārthe dhā .) anekaprakāraṃ . bahudhā . yathā --
pāṭīsūtropamaṃ vījaṃ gūḍhamityavabhāṣate .
nāsti gūḍhamagūḍhānāṃ naiva ṣoḍhetyanekadhā .. iti līlāvatī .. anekavārārthe'pi kvacitprayogaḥ ..
anekapaḥ, puṃ, (anekakābhyāṃ mukhaśūṇḍābhyāṃ pibati, aneka + pā + kaḥ, upapadasamāsaḥ .) hastī ityamaraḥ ..
anekāśritaguṇaḥ, puṃ, (anekāni āśritaḥ, dvitīyāśritātīta ityādinā samāsaḥ, tādṛśaḥ guṇaḥ karmadhārayaḥ .) bahuniṣṭhaguṇaḥ . tadyathā . saṃyogaḥ 1 vibhāgaḥ 2 dvipṛthaktvādiḥ 3 ekatvānyasaṅkhyā 4 . iti siddhāntamuktāvalī ..
(saṃyogaśca viyogaśca saṅkhyā dvitvādikāstathā .
dvipṛthaktvādayastadvadete'nekāśritā guṇāḥ . iti bhāṣāparicchede .)
aneḍamūkaḥ, tri, (nāsti eḍaḥ vadhiraḥ mūkaḥ vākśaktirahitaśca yasmāt saḥ .) dhūrtaḥ . śaṭhaḥ . śrutivāgvihīnaḥ . iti medinī .. kālā vovā iti bhāṣā .
anehāḥ, [s] puṃ, (na hṛnyate, na + han + asun pṛṣodarāditvāt han sthāne ehādeśaḥ, tataḥ saukṛte anaṅādeśaḥ .) kālaḥ . samayaḥ . ityamaraḥ ..
(tasthustasyāntike drohaśchidrānehaḥpratīkṣiṇaḥ . iti rājataraṅgiṇī .)
anaikyaṃ, klī, (na eka bhāve vyañ .) aikyābhāvaḥ . anekatā . ekasya bhāvaḥ aikyaṃ paścānnañsamāsaḥ ..
ano, vya, (na nī ḍo) niṣedhārthaḥ . abhāvaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..
anokahaḥ, puṃ, (anasaḥ śakaṭasya akaṃ gamanaṃ ṣaṣṭhītat, tat hanti anoka + han + ḍaḥ .) vṛkṣaḥ . ityamaraḥ ..
(pṛktastuṣārairgirinirjharāṇāmanokahākampitapuṣpagandhī . iti raghuvaṃśe .)
anca u gatipūjanayoḥ . iti mugdhabodhe vopadevaḥ ..
anca u pūjane . gamane . mliṣṭoktau . iti kavikalpadrumaḥ .. u añcitvā aṅktvā . mliṣṭoktiravyaktaśabdaḥ . iti durgādāsaḥ ..
anca ka vyaktau . iti kavikalpadrumaḥ .. vyaktiriha viśeṣaṇaṃ . ka añcayati buddhiṃ sudhīḥ . viśinaṣṭītyarthaḥ . iti durgādāsaḥ ..
anja u dha ñi vyaktau . gatau . mrakṣaṇe . iti kavikalpadrumaḥ .. u añjiṣyati aṅkṣyati . dha anakti . ñi aktosti . vyaktiḥ sphuṭīkaraṇaṃ .
śarīrabhājāṃ bhavadīyadarśanaṃ vyanakti kālatritaye'pi yogyatāṃ . iti māghaḥ .. anakti gātraṃ tailena janaḥ . iti durgādāsaḥ ..
antaṃ, klī, (am + tan .) svarūpaṃ . svabhāvaḥ . iti medinī trikāṇḍaśeṣaśca ..
antaṃ, klī, puṃ, (am + tan .) śeṣaḥ . iti medinī .. tatparyāyaḥ . jaghanyaṃ 2 caramaṃ 3 antyaṃ 4 pāścātyaṃ 5 paścimaṃ 6 . ityamaraḥ ..
antaḥ, puṃ, (am + tan .) nāśaḥ . ityamaraḥ .. svarūpaḥ . prāntaḥ . sīmā . niścayaḥ . avayavaḥ . iti hemacandraḥ ..
antaḥ, tri, (am + tan .) antikaḥ . nikaṭaḥ . iti medinī .. atimanoharaḥ . iti viśvaḥ ..
antaḥkaraṇaṃ, klī, (antarmadhyavarti karaṇaṃ jñānasādhanaṃ, karmadhārayaḥ, kṛ + karaṇe lyuṭ .) antarindriyaṃ . dhīndriyaṃ . tatparyāyaḥ . manaḥ 2 niguḥ 2 . iti trikāṇḍaśeṣaḥ .. asya kāryabhedānnāmacatuṣṭayaṃ, yathā --
mano buddhirahaṅkāraścittaṃ karaṇamāntaraṃ .
saṃśayo niścayo garvaḥ smaraṇaṃ viṣayā amī .. iti vedāntaḥ .. (asyotpattiryathā -- militaistu taiḥ antaḥkaraṇamekaṃ syāt iti . taiḥ pañcabhūtasthasattvāṃśairmilitaiḥ antaḥkaraṇaṃ bhavatītyarthaḥ .
dhanurbhṛto'pyasya dayārdrabhāvamākhyātamantaḥkaraṇairviśaṅkaiḥ . iti raghuvaṃśe .)
antaḥkuṭilaḥ, puṃ, (antarabhyantare kuṭilaḥ vakraḥ .) śaṅkhaḥ . iti rājanirghaṇṭaḥ .. kuṭilāntaḥkaraṇe tri ..
antaḥpuraṃ, klī, (antarmadhyavarti puraṃ mṛhaṃ, karmadhārayaḥ .) rājñaḥ strīgṛhaṃ . tatparyāyaḥ . avarodhanaṃ 2 avarodhaḥ 3 śuddhāntaḥ 4 . ityamaraḥ .. antaḥpurādayo rājadāreṣvapi tātsthyāt vartante . yathā . śuddhāntasambhoganitāntatuṣṭe . iti naiṣadham . iti bharataḥ .. dākṣiṇyena dadāti vācamucitāmantaḥpurebhyo yadā . ityabhijñāna śakuntalam ..
antaḥpurādhyakṣaḥ, puṃ, (antaḥpurasya adhyakṣaḥ rakṣakaḥ, ṣaṣṭhītatpuruṣaḥ .) rājñāmantaḥpurarakṣakaḥ . tallakṣaṇaṃ yathā --
vṛddhaḥ kulodgataḥ śaktaḥ pitṛpaitāmahaḥ śuciḥ .
rājñāmantaḥpurādhyakṣo vinītaśca tatheṣyate .. iti yuktikalpataruḥ ..
antaḥsatvā, strī, (antarmadhye sattvaṃ prāṇī sāro vā yasyāḥ sā, striyāṃ ṭāp .) bhallātakaḥ . iti śabdacandrikā .. garbhavatī . antarudaramadhye satvaṃ prāṇī yasyāḥ sā ..
antaḥsvedaḥ, puṃ, (antaḥ madhye svedaḥ madajalaṃ yasya saḥ .) hastī . iti trikāṇḍaśeṣaḥ ..
antakaḥ, puṃ, (antaṃ vināśaṃ karoti, anta + karotyarthe ṇic tato ṇbul .) yamaḥ . ityamaraḥ . (ṛṣiprabhāvāt mayi nāntako'pi prabhuḥ prahartuṃ kimutānyahiṃsrāḥ . iti raghuvaṃśe .)
antagaḥ, tri, (antaṃ pāraṃ gacchati, anta + gam + ḍaḥ, upapadasamāsaḥ .) antagāmī . pāragaḥ . yathā,
vedāntagobrāhmaṇaḥ syāt kṣatriyo vijayī bhavet iti mahābhārate viṣṇusahasranāmaphalaṃ .. mṛtaḥ . antaṃ nāśaṃ gacchatīti ..
antataḥ, [s] vya, (anta + tas .) sambhāvanā . avayavaḥ . pañcamyarthaṃ . śāsanaṃ . iti viśvaḥ .. (śeṣādārabhya . prāntabhāgena . agrabhāgena .
vaiśyo'dbhiḥ prāśitābhiścaśūdraḥ spṛṣṭābhirantataḥ iti manuḥ .)
antar, vya, (am + aran tuḍāgamaśca .) madhyaṃ . prāntaṃ . svīkāraḥ . iti viśvaḥ ..
antaraṃ, klī, (antaṃ rāti dadāti, anta + rā + kaḥ, upapadasamāsaḥ .) avakāśaḥ . avadhiḥ . paridhānaṃ . antardhānaṃ . bhedaḥ . tādarthyaṃ . avasaraḥ . madhyaṃ . antarātmā . chidraṃ . ātmīyaḥ . vinā . vahiḥ . ityamaraḥ .. sadṛśaḥ . iti taṭṭīkā medinī ca .. * .. avakāśe yathā . mṛṇālasūtrāntaramapyalabhyaṃ . iti kumārasambhave .. avadhau yathā . nirantarābhyantaravātavṛṣṭiṣu .. paridhāne yathā . antare śāṭakāḥ paridhānīyā ityarthaḥ .. antardhau yathā, parbatāntarito raviḥ .. bhede yathā --
yadantaraṃ sarṣapaśailarājayoryadantaraṃ vāyasavainateyayoḥ . iti rāmāyaṇaṃ .. tādarthye yathā . tvāmantareṇa ṛṇaṃ gṛhītaṃ tvadarthamityatheḥ .. chidreyathā . praharedantare ripuṃ .. ātmīye yathā . ayamatyantaro mama .. vinārthe yathā . hare tvadālokanamantareṇa .. vahirarthe yathā . antare caṇḍālagṛhā vāhyā ityarthaḥ .. avasare yathā . atrāntara ca kulaṭā kulavartmapātetthādi .. madhyeyathā . āvayorantare jātāḥ parbatāḥ parito drumāḥ .. sadṛśe yathā hakārasya ghakāro'ntaratamaḥ . iti bharataḥ ..
antaraṅgaḥ, tri, (antaḥ sadṛśaṃ aṅgaṃ yasya saḥ .) ātmīyaḥ . svasamparkaḥ . yathā --
caramagirikuraṅgī śṛṅgakaṇḍūyanena svapiti sukhamidānīmantaraṅgaḥ kuraṅgaḥ . iti kālidāsaḥ ..
antarā, vya, (antareti antara + in + ḍā, ṭibhāgalopaḥ .) varjanaṃ . vinā . yathā --
(na drakṣyāmaḥ punarjātu dhārmikaṃ rāmamantarā . iti rāmāyaṇe .) madhyaṃ . nikaṭaṃ . iti medinī ..
antarāpatyā, strī, garbhiṇī . antare udaramadhye apatyaṃ yasyāḥ sā ..
antarāyaḥ, puṃ, (antaraṃ vyavadhānaṃ eti, anta + in + ac, ṣaṣṭhītatpuruṣaḥ .) vighnaḥ . ityamaraḥ ..
(sa cet svayaṃ karmasu dharmacāriṇāṃ tvamantarāyo bhavasi cyuto vidhiḥ . iti raghuvaṃśe .)
antarālaṃ, klī, (antarā madhyaṃ lāti, antarā + lā + kaḥ .) madhyapradeśaḥ . abhyantaraṃ . ityamaraḥ .. (muhurantarālabhuvamastagiriḥ savituśca yoṣidamimīta dṛśā . iti māghaḥ . udeti bhānurgaganāntarāle . iti padyamālā .)
antarālakaṃ, klī, (antarāla + svārthe kan .) abhyantaraṃ . iti rājanirghaṇṭaḥ ..
antaritaṃ, tri, (antaraṃ itaṃ prāptaṃ dvitīyātat, athavā antaraṃ vyavadhānaṃ jātamasya, antara + tārakāditvāt itac .) antardhānaprāptaṃ . vyavahitaṃ . tatparyāyaḥ . prasṛtaṃ 2 . iti trikāṇḍaśeṣaḥ . vyavakalitāṅkaḥ . vāki iti bhāṣā . iti līlāvatī ..
antarikṣaṃ, klī, (antarmadhye ṛkṣāṇi nakṣatrāṇi yasya tat, pṛṣodarāditvāt ṛkārasya ikāraḥ . antarīkṣamiti pāṭhe ṛkārasya īkāraḥ .) antarīkṣaṃ . ākāśaṃ . iti chāndasaṃ . ityamaraṭīkāyāṃ puruṣottamajātarūpasubhūtirāyādayaḥ ..
(antarikṣagatāṃścaiva munīn devāṃśca pīḍayet . iti manuḥ .)
antarīpaṃ, klī, puṃ, (antargatā āpo'tra, tat, samāsāntaḥ aḥ, dvantarupasargebhya iti apaīdādeśaḥ .) dvopaṃ . ityamaraḥ ..
antarīyaṃ, klī, (antarasya paridhānasya idaṃ antar + chaḥ tasya īyaḥ .) adhovastraṃ . paridhānavastraṃ . ityamaraḥ ..
(nābhau dhṛtañca yadvastraṃ ācchādayati jānunī .
antarīyaṃ praśastaṃ tat acchinnamubhayostayoḥ .. ityevaṃ lakṣaṇaṃ)
antarīkṣaṃ, klī, (antarmadhye ṛkṣāṇi nakṣatrāṇi yasya tat, pṛṣodarāditvāt ṛkārasya īkāraḥ .) gaganaṃ . ityamaraḥ .. abhrakadhātuḥ . iti rājanirghaṇṭaḥ .
antarīkṣajala, klī, (antarīkṣasya ākāśasya jalaṃ ṣaṣṭhītat .) ākāśajalaṃ . divyodakaṃ . iti rājanirghaṇṭaḥ ..
antare, vya (antareti antara + iṇ + vic tasya lopaḥ .) madhyaṃ . abhyantaraṃ . ityamaraḥ ..
antareṇa, vya (antareti antara + iṇa + ṇaḥ tasya netvaṃ pṛṣodarāditvāt .) madhyaṃ . vinā . vyatirekaḥ . ityamaraḥ ..
antargaḍaḥ, tri, (antarmadhye gaḍuḥ grīvāpradeśajātagalamāṃsapiṇḍamiva nirarthakaḥ .) nirarthakaḥ . vṛthā . iti hemacandraḥ ..
(kāvyāntargaḍubhūtā yā sā tu neha praśasyate . iti sāhityadarpaṇe .)
antargataṃ, tri, (antaḥ antakaraṇāt gataṃ, athavā antarmadhye gataṃ prāptam .) vismṛtaṃ . madhyaprāptaṃ . iti hemacandraḥ .. (antargataśave grāme . iti manuḥ .
sāgarāntargatāḥ kecitkecit parbatamāśritāḥ . iti rāmāyaṇam . ābhyantaraḥ . hṛdayamadhyasthitaḥ . antaḥkaraṇasthaḥ . antargataprārthanamantikasthaṃ . iti śākuntale .
ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca .
netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ .. iti manuḥ .)
antargṛhaṃ, klī, (gṛhasya madhye, avyayībhāvaḥ .) gṛhamadhyaṃ . iti nānārthekoṣṭhaśabdārthe amaraḥ .. gharera bhitara iti bhāṣā . (vārāṇasīsthe saptāvaraṇavati sthānaviśeṣe .
anyasthāne kṛtaṃ pāpaṃ vārāṇasyāṃ vinaśyati .
vārāṇasyāṃ kṛtaṃ pāpaṃ pañcakrośyāṃ vinaśyati ..
pañcakrośyāṃ kṛtaṃ pāpaṃ antargṛhe vinaśyati . iti kāśīmāhātmyam .)
antarjaṭharaṃ, klī, (jaṭharasya udarasya madhye avyayībhāvaḥ .) kukṣimadhyaṃ . koṣṭhaṃ . ityamaraḥ ..
antardadhanaṃ, klī, (antarmadhye dadhyate mattatā kriyate'nena, antar + dadh + karaṇe lyuṭ .) surāvījaṃ . iti śabdacandrikā ..
antardāhaḥ, puṃ, (antarmadhye dāhaḥ santāpaḥ .) koṣṭhasantāpaḥ . śarīrābhyantarajvālā . iti rājanirghaṇṭaḥ ..
antardhā, strī, (antardhānaṃ, antar + dhā + bhāve aṅ striyāṃ ṭāp .) antardhānaṃ . ityamaraḥ ..
antardhānaṃ, klī, (antardhānaṃ, antar + dhā + bhāve lyuṭ .) ācchādanaṃ . iti śabdaratnāvalī .. tatparyāyaḥ . antardhā 2 vyavadhā 3 antardhiḥ 4 apavāraṇaṃ 5 apidhānaṃ 6 tirodhānaṃ 7 pidhānaṃ 8 chadanaṃ 9 . ityamaraḥ ..
(antardhānaṃ smṛtiḥ kāntirdṛṣṭiḥ śrotajñatā tathā iti yājñavalkyaḥ .)
antardhiḥ, puṃ, (antardhānam antar + dhā + bhāve ki .) antardhānaṃ . ityamaraḥ ..
antardvāraṃ, klī, (antargṛhamadhyasthaṃ dvāraṃ .) prakoṣṭhadvāraṃ . iti bharataḥ .. gṛhābhyantaradvāraṃ . gṛhābhyantaraprakoṣṭhādidvāraṃ jāladvāraṃ vā . iti svāmī .. tatparyāyaḥ . pracchannaṃ 2 . ityamaraḥ .. pakṣadvāraṃ khaḍkikādvāraṃ . yathā --
pracchannamantardvārañca pakṣadvāraṃ taducyate . iti śavarasvāmī ..
antarbhūtaḥ, tri, (antarmadhye bhūtaḥ sthitaḥ, antar + bhū + kartari ktaḥ .) guṇībhūtaḥ . antaḥsthaḥ . antarasthaḥ . antargataḥ . yathā --
sa eva bhagavān viṣṇurantarbhūtaḥ sanātanaḥ . iti padmapurāṇe māghamāhātmyaṃ ..
antarmanāḥ, [s] tri, (vāhyavyāpāraśūnyatayā antargamanaḥ ceto yasya saḥ .) durmanāḥ . vimanāḥ . vyākulacetāḥ . ityamaraḥ ..
antaryāmī, [n] puṃ, (antarmadhye yamayati svasvakāryeṣu indriyādīni niyojayati, antar + yam + ṇic + upapadasamāsaḥ .) antaḥkaraṇaniyāmakaḥ . tatparyāyaḥ . ātmā 2 jīvaḥ 3 puruṣaḥ 4 pudgalaḥ 5 īśvaraḥ 6 . iti trikāṇḍaśeṣaḥ .. viśuddhasatvapradhānājñānopahitacaitanyaṃ . iti vedāntasāraḥ .. manogatajñe tri ..
(antarāviśya bhūtāni yobibhartyātmaketubhiḥ .
antaryāmīśvaraḥ sākṣāt pātu no yadvaśe sphuṭam .
antarvaṃśikaḥ, puṃ, (vaṃśaḥ svāvalambanayaṣṭirvidyate'sya, vaṃśa + ṭhak tasya ikaḥ, antaḥ nṛpāntaḥpure vaṃśika yaṣṭidhārī niyuktaḥ puruṣaḥ .) antaḥpurādhikṛtaḥ antaḥpurādhyakṣaḥ . ityamaraḥ ..
antarvatnī, strī, (antargarbhamadhyasthamapatyaṃ vidyate'syāḥ, antar + matup, antarvatpativatornuk iti ṅīpnugāgamau .) garbhiṇī . ityamaraḥ ..
(tasyāmevāsya yāminyāmantarvatnī prajāvatī .
sutāvasūta sampannau koṣādaṇḍāviva kṣitiḥ .. iti raghuvaṃśe .)
antarvamiḥ, puṃḥ (antaḥ kukṣimadhyāt vamayati udgārayati antar + vam + ṇic + ik kṛṣyādibhya iti bāhulyāt ik .) apākaḥ . ajīrṇaḥ . iti trikāṇḍaśeṣaḥ ..
antarvāṇiḥ, tri, (antaḥ antaḥkaraṇe vāṇī śāstravihitā vāk yasya saḥ, hrasvaḥ .) śāstravit . śāstrajñaḥ . ityamaraḥ ..
antarvigāhanaṃ, klī, (antarmadhye vigāhanaṃ praveśa, antar + vi + gāh + lyuṭ .) praveśanaṃ . iti hemacandraḥ ..
antarvedī, strī, (antaḥ pṛthvīmadhyasthatayā vedīva . antarvedi iti pāṭhe antarmadhye vediryatra deśe saḥ .) brahmāvartadeśaḥ . gaṅgāyamunayormadhyadeśaḥ . āprayāgaharidvāraparyantadeśaḥ . doyāva iti paścimadeśe khyātā . tatparyāyaḥ . śaśasthalī 2 . iti trikāṇḍaśeṣaḥ ..
antarhāsaḥ, puṃ, (antaravyaktohāsaḥ hāsyaṃ .) avyaktahāsaḥ . gūḍhahāsyaṃ . tatparyāyaḥ . udvardhanaṃ 2 . iti trikāṇḍaśeṣaḥ .. tadvati tri .. (tato'ntarhāsavikāsamukhaḥ sa taducitamācacāra . iti pañcatantraṃ .
sāntarhāsaṃ kathitamasakṛt pṛcchataśca tvayā me . iti meghadūtam .)
[Page 1,055a]
antarhitaṃ, tri, (antar + dhā + ktaḥ .) lukkāyitaṃ . guptaṃ . tatparyāyaḥ . saṃvītaṃ 2 ruddhaṃ 3 āvṛtaṃ 4 saṃvṛtaṃ 5 pihitaṃ 6 channaṃ 7 sthagitaṃ 8 apavāritaṃ 9 tirodhānaṃ 10 . iti hemacandraḥ .. (antarhite śaśini saiva kumudvatīme dṛṣṭiṃ na nandayati saṃsmaraṇīyaśobhā . iti śākuntale .)
antavāsī, [n] puṃ, (ante'dhyetumadhyāpakasamīpe vasati, anta + vas + ṇini upapadasamāsaḥ .) antevāsī . śiṣyaḥ . ityamaraṭīkāyāṃ bharataḥ ..
antaśayyā, strī, (antāya nāśāya śayyā śayanaṃ śī + bhāve kyap . striyāṃ ṭāp) bhūmiśayyā . mṛtyuḥ . śmaśānaṃ . iti medinī ..
(antaśayyā mṛtau bhūmiśayyāyāṃ pitṛkānane . iti medinī .)
antāvaśāyī, [n] puṃ, (ante nīcajātitayā grāmasīmāyāmavaśete tiṣṭhati, anta + ava + śī + ṇini upapadasamāsaḥ .) caṇḍālaḥ . muniviśeṣaḥ . iti hemacandraḥ .. nāpitaḥ . ityamaraḥ ..
antiḥ, strī, (antyate jyeṣṭhabhaginītvena sambadhyate'sau, anta + karotyarthe ṇic + ik . antiketipāṭhe svārthe kan striyāṃ ṭāp .) nāṭyoktau jyeṣṭhā bhaginī . iti śabdaratnāvalī .. (antikā bhaginī jyeṣṭhetyamaraḥ .) samīpe vya . yathā . mugdhaprabhītavadupeyaturantimātroḥ . iti śrībhāgavataṃ ..
antikaṃ, tri, (antaḥ sāmīpyena vidyate'sya, anta + ṭhan tasya ikaḥ .) nikaṭaṃ . ityamaraḥ .. sāmīpye klī . iti dharaṇī .. (antargataprārthanamantikasthaṃ . svanasi mṛdukarṇāntikacaraḥ . iti śākuntale . nanu māṃ prāpaya patyurantikam . iti kumārasambhave .)
antikatamaḥ, tri, (atiśayena antikaḥ, antika + tama .) atinikaṭaḥ . tatparyāyaḥ . nediṣṭhaḥ 2 . ityamaraḥ .. nedīyān 3 antitamaḥ 4 . iti jaṭādharaḥ ..
antikā, strī, (antaḥ nāṭyāya abhinetṛsāmīpyamasyāḥ asti, anta + ṭhan tasya ikaḥ striyāṃ ṭāp .) nāṭyoktau jyeṣṭhā bhaginī . ityamaraḥ .. tatparyāyaḥ . attikā 2 artikā 3 . iti taṭṭīkā . cullī . śātalānāmauṣadhaṃ . iti medinī .. cāmārakaṣā iti khyātā .
(antikaṃ nikaṭe vācyaliṅgaṃ strī śātalauṣadhau .
culyāṃ jyeṣṭhabhaginyāñca nāṭyoktyā kathyate'ntikā .. iti medinī .)
antikāśrayaḥ, puṃ, (antikasya āśrayaḥ avalambanaṃ, ṣaṣṭhītatpuruṣaḥ .) nikaṭāśrayaḥ . samīpasthāvalamvanaṃ . tatparyāyaḥ . upaghnaḥ 2 . ityamaraḥ ..
antimaḥ, tri, (anta + ḍimac .) ante bhavaḥ . caramaḥ . antyaḥ . iti jaṭādharaḥ ..
(ajātamṛtamūrkhāṇāṃ varamādyau na cāntimaḥ .
sakṛt duḥkhakarāvādyāvantimastu pade pade .. iti hitopadeśaḥ .) atinikaṭaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..
[Page 1,055b]
antevāsī, [n] puṃ, (ante vidyāmadhyetumadhyāpakasamīpe vasati . caṇḍālapakṣe tu nīcajātitayā grāmaprānte vasati śayavāsetyalak, anta + vas + ṇini .) śiṣyaḥ .
(kṛśāśvāntevāsī kuśikapatirājñāpayati vaḥ . iti mahāvīracarite .
tāta ! prācetasāntevāsī lavo'bhivādayate . iti uttaracarite .) caṇḍālaḥ . ityamaraḥ .. prāntasthāyini tri .. iti viśvaḥ ..
antyaṃ, klī, (ante bhavaṃ, anta + yat .) daśasāgarasaṃkhyā . sahasralakṣakoṭiḥ . iti līlāvatī .. dvādaśalagnaṃ . iti jyotiṣaṃ ..
antyaḥ, tri, (ante bhavaḥ, anta + yat .) ante bhavaḥ . śeṣotpannaḥ . adhamaḥ . jaghanyaḥ . iti medinī .. (antimaḥ . caramaḥ . śeṣaḥ .
asahyapīḍaṃ bhagavan ṛṇamantyamavehi me . iti raghuvaṃśe .)
antyaḥ, puṃ, (ante bhavaḥ anta + yat .) mustā . iti medinī .. mutā ghāsa iti bhāṣā . mlecchaḥ . iti prāyaścittatattvaṃ ..
antyajaḥ, puṃ, (antyo bhūtvā jāyate, antya + jan + ḍaḥ .) śūdraḥ . iti halāyudhaḥ .. rajakādisaptajātayaḥ . yathā --
rajakaścarmakāraśca naṭo varuḍa eva ca .
kaivartamedabhillāśca saptaite antyajāḥ smṛtāḥ .. iti yamavacanaṃ .. jaghanyaje tri ..
antyajanmā, [n] puṃ, (antyaṃ brāhmaṇakṣattriyaviśāṃ janmānantaraṃ janma yasya saḥ .) caturthavarṇaḥ . śūdraḥ . iti ratnāvalī ..
(pratigrahastu kriyate śūdrādapyantyajanmanaḥ . iti manuḥ .)
antyajātiḥ, puṃ, (antyā jātirjanma yasya saḥ .) cāṇḍālādiḥ . yathāpastambaḥ .
antajātiravijñāto nivasedyasya veśmani .
sa vai jñātvā tu kālena kuryāttatra viśodhanaṃ ..
cāndrāyaṇaṃ parāko vā dvijātīnāṃ viśodhanaṃ .
prājāpatyantu śūdrāṇāṃ tathā saṃsargadūṣaṇe ..
yaistatra bhuktaṃ pakvānnaṃ kṛcchraṃ teṣāṃ vinirdiśet .
teṣāmapi ca yairbhuktaṃ teṣāmardhaṃ vidhīyate .. iti prāyaścittatattvaṃ ..
antyabhaṃ, klī (antyaṃ śeṣasthitaṃ bhaṃ nakṣatraṃ karmadhārayaḥ .) revatīnakṣatraṃ . mīnarāśiḥ . iti jyotiṣaṃ ..
antyavarṇaḥ, puṃ, (antyaḥ varṇaḥ jātiḥ karmadhārayaḥ .) śūdraḥ . iti hemacandraḥ ..
antyāvasāyī, [n] puṃ, (antyaḥ san avasyati, antya + ava + so + ṇini upapadasamāsaḥ .) cāṇḍālādisaptajātayaḥ . yathā --
cāṇḍālaḥ śvapacaḥ kṣattā sūto vaidehakastathā .
māgadhāyogavau caiva saptaite'ntyāvasāyinaḥ .. iti aṅgirāḥ .. (niṣādastriyāṃ caṇḍālajāto muddāpharāsa iti khyātaḥ saṃkīrṇajātiviśeṣaḥ .
niṣādastrī tu caṇḍālāt putramantyāvasāyinaṃ .
śmaśānagocaraṃ sūte vāhyānāmapi garhitam .. iti manuḥ .)
antyeṣṭiḥ, strī, (antyā ante bhavā iṣṭiḥ, karmadhārayaḥ .) caramasaṃskāraḥ . sa tu śavadāhādirūpaḥ . yathā --
sapiṇḍādibhidāśaucasaṃkṣepo'ntyeṣṭipaddhatiḥ . iti śuddhitattvapratijñāyāṃ smārtabhaṭṭācāryaḥ .. tatprayogo dāhaśabde draṣṭavyaḥ .. tadanantaraṃ pūrakapiṇḍapramāṇaṃ piṇḍaśabde draṣṭavyaṃ .. tasya prayogo'tra likhyate . tataḥ piṇḍadānaṃ tatra kramaḥ . taṇḍulaprasṛtidvayaṃ dviḥ prakṣālya aiśānyāṃ diśi sukhinnaṃ pacet . tataḥ pavitrapāṇiḥ prācīnāvītī pātitavāmajānurdakṣiṇāmukho hastapramāṇāṃ caturaṅgulocchrāyāṃ dakṣiṇaplavāṃ piṇḍikāṃ kṛtvā tadupari rekhāṃ kṛtvā darbhānāstīrya tilān prakṣipya . oṃ amukagotrapretāmukadevaśarmannavanenikṣva ityāstīrṇakuśopari satilajalenāvanejayet . tatastilamadhughṛtādimiśraṃ taptapiṇḍaṃ gṛhītvā adyāmukagotrasya pretasyāmukadevaśarmaṇaḥ etat prathamapiṇḍaṃ pūrakaṃ ityavane janasthāne dadyāt . tataḥ piṇḍapātrakṣālanajalena punaravanejayet . oṃ amukagotrapretāmukadevaśarmannetatte ūrṇātantumayaṃ vāsaḥ . tataḥ āmamṛṇmayapātre jalāñjaliṃ piṇḍasamīpe sthāpayet . gandhaṃ mālyañca yathāśakti dadyāt . vāṣpaparyantaṃ piṇḍaṃ paśyaṃstiṣṭhet . tataḥ piṇḍādikaṃ jale kṣipet . kāle'pyakṛtacūḍopanayanānāṃ anūḍhakanyānāñca kuśāstaraṇaṃ vineti śeṣaḥ . evaṃ kṛtacūḍānāmupanayanakālāt prāk darbhopari piṇḍadānaṃ . upanayanakāle āgate tvakṛtopanayanānāṃ darmopari piṇḍadānaṃ . evaṃ aṣṭavarṣavivāhakāle āgate ūḍhastrīṇāṃ darbhopari piṇḍadānaṃ . rātrāvācamya dakṣiṇāmukhaḥ prācīnāvītī pātitavāmajānuḥ trikāṣṭhikopari mṛṇmayapātre udakaṃ tathā pātrāntare kṣīraṃ nidhāya pretātra snāhi piba cedaṃ kṣīramiti brūyāt . tadekarātramāvaśyakaṃ daśarātraṃ phalabhūyastvārthamiti . dvitīyapiṇḍādiṣu dvitīyaṃ piṇḍaṃ pūrakaṃ ityādiviśeṣaḥ . dvitīyapiṇḍe mṛṇmayapātradvaye jalāñjalidvayaṃ . tṛtīyādipiṇḍe pātrādivṛddhiḥ . yena pañcapañcāśat pātrāṇyañjalayaśca tāvanti . tryahāśaucaprathamadine piṇḍānāṃ trayaṃ . dvitīyadine catuṣṭayaṃ . tṛtīye trayaṃ . prathamamekaṃ dvitīye catuṣṭayaṃ . tṛtīye pañcamaṃ vā kalpaḥ . caturahāśauce prathamacaturthayordvau dvau . dvitīyatṛtīyayostrayastrayaḥ . pañcāhāśauce tu prathamapañcamadinayorekaikaśaḥ piṇḍaḥ . dvitīyacaturthayordvau dvau . tṛtīye catvāraḥ . ṣaḍahāśauce dvitīyacaturthadinayostrayastrayaḥ . śeṣeṣvekaikaḥ . saptāhāśauce tṛtīyacaturthapañcamadineṣu dvau dvau . śeṣeṣvekaikaḥ . aṣṭāhāśauce caturthapañcamadinayordvau dvau . śeṣeṣvekaikaḥ . navāhāśauce tu pañcamadine dvau . śeṣeṣvekaikaḥ . pakṣiṇīdvyahāśaucayosta ādyadvitīyadinayoḥ pañca pañca piṇḍāḥ . dvādaśāhādyaśauce navadineṣu navapiṇḍāḥ . śeṣadine daśamaḥ . sadyaḥ śaucaikāhayorekāha eva daśapiṇḍāḥ . aśaucāntamadhye piṇḍo deyaḥ rātrāvapi .. * ..
gaṅgāmbhasyasthiprakṣepaprayogastu . tataḥ snātvācamya udaṅmukhaḥ kuśatrayajalānyādāya oṃ tatsadityuccārya adyāmuketyādi amukasya etadasthisamasaṃkhyakavarṣasahasrāvacchinnasvargādhikaraṇakamahīyamānatvakāmo'mukasyaitānyasthikhaṇḍāni gaṅgāyāṃ prakṣipāmīti saṅkalpyāpasavyaṃ kṛtvāsthīni pañcagavyena siktvā hiraṇyamadhyājyatilaiḥ saṃyojya mṛttikāpuṭe sthāpayitvā dakṣiṇahastena tatpuṭakamādāya dakṣiṇāṃ diśaṃ paśyan oṃ namo'stu dharmarājāyeti vadan jalaṃ praviśya sa me prīto bhavatvityuktvāsthi prakṣipet . tato majjanaṃ kṛtvotthāya sūryaṃ dṛṣṭvā dakṣiṇāmutsṛjet . iti śuddhitattvaṃ .. * .. kiñca śātātapaḥ .
jalamekāhamākāśe sthāpyaṃ kṣīrañca mṛṇmaye . pāraskaraḥ . mṛṇmaye tāṃ rātriṃ kṣīrodake vihāyasi nidadhyuḥ . pretātra snāhītyudakaṃ piba cedaṃ kṣīraṃ . idaṃ rātrāviti gauḍāḥ . gāruḍe tu .
apakve mṛṇmaye pātre dugdhaṃ dadyāt dinatrayam . ityuktaṃ . hemādrau pādme tu daśāhamuktaṃ .
tasmānnidheyamākāśe daśarātraṃ payo jalaṃ .
sarvatāpopaśāntyarthamadhvaśramavināśanaṃ .. devajānīye kārikāyāṃ .
tatra pretopakṛtaye daśarātramakhaṇḍitaṃ .
kuryāt pradīpaṃ tailena vāripātrañca mārtikaṃ ..
bhojyāt bhojanakāle tu bhaktamuṣṭiñca nirvapet .
nābhagotreṇa sambudhya dharitryāṃ pitṛyajñavat .. iti nirṇayasindhau 5 paricchedaḥ ..
antraṃ, klī, (antyate kāyaḥ sambadhyate'nena ati bandhane karaṇe ṣṭran .) purītat . ityamaraḥ .. āṃtḍī (āṃt iti bhāṣā . āṃt iti khyātaḥ dehabandhako nāḍībhedaḥ . uktāḥ sārdhāstrayo vyāmāḥ puṃsāmantrāṇi sūribhiḥ . ardhavyāmena hīnāni strīṇāmantrāṇi nirdiśet .. iti vaidyakam .)
antravṛddhiḥ, strī, puṃ, (antrajanyā vṛddhiḥ, śākapārthivāditvāt samāsaḥ madhyapadalopaśca .) rogaviśeṣaḥ . tannidānādi yathā --
vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ .
dhāraṇe raṇabhārādhvaviṣamāṅgapravartanaiḥ ..
kṣobhaṇaiḥ kṣobhitānyaiśca kṣudrāntāvayavaṃ yadā .
pavano dviguṇīkṛtya svaniveśādadho nayet ..
kuryādvaṃkṣaṇasandhistho granthyābhaṃ śvayathuṃ tadā . dhāraṇaṃ upasthitasya vegasya . īraṇaṃ anupasthitasya vegasya preraṇaṃ .
viṣamāṅgapravartanaṃ vakratvenāṅgamoṭanaṃ . anyāni kṣobhaṇāni ca balavadvigrahakaṭhoradhanurākarṣaṇādīni . taiḥ kṣobhitaḥ saṃdūṣya sañcālitaḥ pavanaḥ yadā kṣudrāntrāvayavaṃ dviguṇīkṛtya svaniveśādadho nayet . tadā vaṃkṣaṇasandhisthaḥ san vaṃkṣaṇasandhau granthirūpaṃ śvayathuṃ kuryāt ityarthaḥ .. * .. upekṣitāyā antravṛddheravasthāmāha . upekṣamāṇasya marudvivṛddhimādhmānaruk stambhavatīñca kuryāt . sa pīḍito'ntaḥ svanavān prayāti pradhmāpayanneti punaśca muktaḥ .. upekṣamāṇasya vṛddhimityarthaḥ . marudvṛddhiṃ muṣkavṛddhiṃ . ādhmānaruk stambhavatīṃ kuryāt . tatrādhmānamudare ruk vṛddhayormuṣkayoḥ stambho gātre tadyuktāṃ kuryāt ityarthaḥ . bhojo'pyāha .
antraṃ dviguṇamādāya vāto nayati vaṃkṣaṇaṃ .
vaṃkṣaṇāttadrujā yuktaṃ phalakoṣyāṃ prapadyate .. sa muṣkavṛddhiḥ . antaḥ udare pradhmāpayan āgamanamārgamucchūnaṃ kurvan eti prayāti .. * .. asādhyamāha .
yaścāntrāvayavaśliṣṭānmuṣkayorvātasañcayāt .
syādantravṛddhiḥ so'sādhyo vātavṛddhisamākṛtiḥ .. sa kīdṛk syādityākāṅkṣāyāmāha . vātavṛddhisamākṛtiḥ .. * .. sāmīpyādatraiva bradhnamāha .
atyabhiṣyandigurvannaśuṣkapūtyāmiṣāśanāt .
karoti granthivacchothaṃ doṣo vaṃkṣaṇasandhiṣu ..
jvaraśūlāṅgasādāḍhyaṃ taṃ bradhnamiti nirdiśet .. * .. atha vṛddheścikitsā .
vṛddhāvatyāsanaṃ mārgamupavāsaṃ gurūṇi ca .
vegāghātaṃ pṛṣṭhayānaṃ vyāyāmaṃ maithunaṃ tyajet ..
vātavṛddhau pibet snigdhaṃ yathāprāptaṃ virecanaṃ .
sakṣīraṃ vā pibet tailaṃ māsameraṇḍasambhavaṃ ..
guggulveraṇḍajaṃ tailaṃ gomūtreṇa pibennaraḥ .
vātavṛddhiṃ jayatyāśu cirakālānubandhinīṃ ..
pittagranthikrameṇainaṃ pittavṛddhimupācaret .
jalaukābhirharedraktaṃ vṛddhau pittasamudbhave ..
candanaṃ madhukaṃ padmamuśīraṃ nīlamutpalaṃ ..
kṣīrapiṣṭapralepena dāhaśotharujāpahaṃ ..
trikaṭuḥ triphalākvāthaṃ sakṣāraṃ lavaṇaṃ pibet .
virecanamidaṃ śreṣṭhaṃ kaphavṛddhivināśanaṃ ..
lepanaṃ kaṭutīkṣṇoṣṇaṃ svedanaṃ rūkṣameva ca .
pariṣekopanāhau ca sarvamuṣṇamiheṣyate ..
muhurmuhurjalaukābhiḥ śoṇitaṃ raktaje haret .
pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutaṃ ..
śītamālepanaṃ sarvaṃ sarvaṃ pittaharaṃ tathā .
pittavṛddhikramaṃ kuryādāme pakve ca raktaje ..
svedomedaḥ samutthe tu lepayet surasādinā .
śiro virecanadravyaiḥ sukhoṣṇairmūtrasaṃyutaiḥ ..
saṃsedya mūtraprabhavaṃ vastrapaṭṭena veṣṭayet .
sīvanyāḥ pārśvato'dhastāt vidhyadvrīhimukhena vai ..
muṣkaśothamagacchantyāmantravṛddhau vicakṣaṇaḥ . vrīhimukhena śastraviśeṣeṇa . agacchantyāṃ asravatyāṃ ..
tailameraṇḍajaṃ pītvā balāsiddhaṃ payonvita .
ādhmānaśūlopacitāmantravṛddhiṃ jayennaraḥ ..
rāsnāyaṣṭyamṛtairaṇḍavalāragvadhagokṣuraiḥ .
paṭolena vṛṣeṇāpi vidhinā vihitaṃ mṛtaṃ ..
ruvutailena saṃyuktamantravṛddhiṃ vyapohati . rāsnādikvāthaḥ .. * ..
gandharvahastatailena vṛṣeṇāpi yutaṃ pibet .
viśālāmūlajaṃ cūṇaṃ vṛddhiṃ hanyānna saṃśayaḥ .. viśālā indravāruṇī .. * ..
vacāsarṣapakalkena pralepaḥ śothanāśanaḥ .
śigrutvaksarṣapaiḥ piṣṭaiḥ śothaśleṣmānilāpahaḥ ..
śuddhasūtaṃ dvidhāgandhaṃ mṛtānyetāni yojayet .
lohaṃ raṅgaṃ tathā tāmraṃ kāṃsyañcātha viśodhitaṃ .
tālakaṃ tutthakaṃ vāpi tathā śaṅkhaṃ varāṭakaṃ ..
trikaṭu triphalā cavyaṃ viḍaṅgaṃ vṛddhadārakaṃ ..
karcūraṃ māgadhīmūlaṃ pāṭhāṃ sahavuṣāṃ vacāṃ .
elāvījaṃ devakāṣṭhaṃ tathā lavaṇapañcakaṃ ..
elādisamabhāgāni cūrṇayedatha kārayet .
kaṣāyeṇa harītakyā vaṭikāṃ ṭaṅkasammitāṃ ..
ekāṃ tāṃ vaṭikāṃ yastu nigiledvāriṇā saha .
aṇḍavṛddhirasādhyo'pi tasya naśyati satvaraṃ .. vṛddhivādhikāvaṭī .. * .. atha bradhnasya cikitsā .
bhṛṣṭaścairaṇḍatailena samyak kalko'bhayābhavaḥ .
kṛṣṇāsaindhavasaṃyukto bradhnarogaharaḥ paraḥ ..
ajājīhavuṣākuṣṭhaṃ gomedavadarānvitaṃ .
kāñjikena tu saṃpiṣṭaṃ tallepo bradhnajit paraḥ .. gomedaṃ patraṃ . tathā ca nirghaṇṭau dhanvantariḥ .
patraṃ halāhvayaṃ rāmaṃ gomedaṃ vasanāhvayaṃ . itivṛddhibradhnadhikāraḥ . iti bhāvaprakāśaḥ ..
andikā, strī, (andati nāṭyāya jyeṣṭhabhaginītvaṃ sambadhnāti, adi + ṇvul striyāṃ ṭāp . nāṭyoktau jyeṣṭhabhaginī ityamaraṭīkāyāṃ .) antikā . cullī . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. culā iti bhāṣā .
anduḥ, strī, (andyate badhyate'nena, adi + karaṇe uṇbāhulyāt .) hastinigaḍaḥ . āṃduyā iti bhāṣā . strīpādabhūṣaṇaṃ . iti hemacandro bhūriprayogaśca .. mala pañcama ityādi bhāṣā .
andukaḥ, puṃ, (andyate badhyate'nena, adi + karaṇe uṇ, tataḥ svārthe kan .) hastipādabandhanaśṛṅkhalaḥ . tatparyāyaḥ . nigaḍaḥ 2 . ityamaraḥ .. pādālaṅkāraviśeṣaḥ . tatparyāyaḥ . pādakaṭakaḥ 2 . iti trikāṇḍaśeṣaḥ ..
andūḥ, strī, (andyate vadhyate'nena, adi + uṇ tataḥ ūṅuta iti striyāṃ ūṅ .) hastipādavandhanalauhanigaḍaḥ . ānduyā iti bhāṣā . strīpādabhūṣañaṃ . bhala gujarī ityādi bhāṣā . iti medinī .. (nigaḍaḥ . śṛṅkhalā . vandhanarajjuḥ . andaḥ striyāṃ syānnigaḍe prabhede bhūṣaṇasya ca . iti medinī .)
andūkaḥ, puṃ, (andū + svārthe kan, pṛṣodarāditvāt pakṣe kehaṇa iti hrasvābhāvaḥ . svārthikapratyayāḥ prakṛtito liṅgavacanānyatikrāmanti iti puṃstva manyathā andūkā iti syāt .) andūḥ . ityamaraṭīkāyāṃ svāmī .. andhat ka dṛkkṣaye . iti kavikalpadrumaḥ .. (pāṇinimate tu andhadṛṣṭi vighāte curādi seṭ .) dṛkkṣayo dṛṣṭirahitībhāvaḥ . tenākarmako'yaṃ . sattājīvanadarpabhītiśayanakrīḍānivāsakṣayāvyaktadhvānanabhogatisthitijarālajjāpramādodaye . mohe khoṭanavegayuddhadahanakhyātikṣaronmādake śuddhisvedapalāyanabhramaṇake śāntau plutau majjane .. dṛptau jāgaraśoṣavakragamanotsāhe mṛtau saṃśaye mlānau mandagatau ca nṛtyapatane ceṣṭākrudhau rodane . vṛddhau hāvakṛtau ca siddhiviratau harṣopaveśe bale kampodbeganimeṣabhaṅgayatanādye dhātavo'karmakāḥ .. daurbalyādiṣu cārtheṣu vartamānāstu dhātavaḥ . vācakā bhāvamātrasya yatastasmādakarmakāḥ .. kauṭilyādiṣu cārtheṣu proktā ye te tu dhātavaḥ . tadvadbhāve'karmakāḥ syustadvatkṛtyāṃ sakarmakāḥ .. iti . andhayati andhāpayati vṛddhaḥ . iti durgādāsaḥ ..
andhaṃ, klī, (andha + ac .) andhakāraḥ .
(sīdannandhe tamasi vidhuro majjatīvāntarātmā . iti uttaracarite .) jalaṃ . iti medinī .
andhaḥ, tri, (andha + ac .) cakṣurdvayahīnaḥ . āndhā āṃdhlā iti hindī bhāṣā . tatparyāyaḥ . adṛk 2 . ityamaraḥ . (vṛddho'ndhaḥ patireṣa mañcakagataḥ . iti sāhityadarpaṇe .
andho matsyānivāśnāti sa naraḥ kaṇṭakaiḥ saha .
yo bhāṣate'rthavaikalyamapratyakṣaṃ sabhāṅgataḥ . iti manuḥ .)
andhaḥ, [s] klī, (andha + asun .) annaṃ . ityamaraḥ ..
andhakaḥ, puṃ, (andha + ṇvul .) deśabhedaḥ . iti śabdaratnāvalī .. nṛpabhedaḥ .
(sudaṃṣṭraṃ ca sucāruṃ ca kṛṣṇamityandhakāstrayaḥ . iti harivaṃśe .) asurabhedaḥ . iti mahābhārataṃ ..
(sa vrajatyandhavadyasmādanandho'pi hi bhārata .
tamandhako'yaṃ nāmneti procustatra nivāsinaḥ . iti harivaṃśe .) muniviśeṣaḥ . iti yājñavalkyaḥ .. (dṛṣṭihīnaḥ . cakṣurdvayahīnaḥ .
andhakaḥ kubjakaścaiva rājakanyā ca tristanī .
trayo'pyanyāyataḥ siddhāḥ sammukhe karmaṇi sthite .. iti pañcatantre .)
andhakaripuḥ, puṃ, (andhakasya asurasya ripuḥ nāśakatayā śatruḥ, ṣaṣṭhītatpuruṣaḥ .) śivaḥ . ityamaraḥ .. śleṣakāvyādau andhakāranāśakatvāt sūryāgnicandreṣu ca vartate ..
andhakāraḥ, puṃ, klī, (andhamandhakavat karoti, andha + kṛ + aṇ .) tejaḥsāmānyābhāvaḥ . āṃdhāra iti bhāṣā . tatparyāyaḥ . dhvāntaṃ 2 tamisraṃ 3 timiraṃ 4 tamaḥ 5 . ityamaraḥ .. (athāndhakāraṃ girigahvarāṇāṃ . iti raghuvaṃśe .) bhūcchāyaṃ 6 . iti rājanirghaṇṭaḥ .. mahāndhakāre andhatamasaṃ . 7 sarvavyāpakāndhakāre santamasaṃ . 8 alpāndhakāre avatamasaṃ 9 . ityamaraḥ .. asya guṇāḥ . bhayadṛṣṭitejo'varodhakāritvaṃ . tiktatvaṃ . sarvavyādhikaratvañca . iti rājavallabhaḥ ..
[Page 1,057b]
andhakāsuhṛd, puṃ, (andhakasya asurasya asuhṛt, nāśakatayā śatruḥ, ṣaṣṭhītatpuruṣaḥ .) śivaḥ . iti hemacandraḥ ..
andhakūpaḥ, puṃ, (andhamandhakāraṃ karoti, andha + karotyarthe ṇic + pacādyac, tādṛśaḥ kūpaḥ .) sāndhakārakūpaḥ . iti trikāṇḍaśeṣaḥ .. āṃdhuyā pātkuyā iti bhāṣā .
(majjatyātmā bhaktihīno mahāmohamaye bhave .
andhakūpe nirālambaśchinnarajjuryathā ghaṭaḥ .. iti sadbhāve .)
andhatamasaṃ, klī, (andhayati, andha + ac, andhaṃ tamaḥ karmadhārayaḥ, samāsānta ac .) niviḍāndhakāraṃ . ityamaraḥ ..
(pradhvaṃsitāndhatamasastatrodāharaṇaṃ raviḥ . iti śiśupālabadhe .)
andhatāmasaṃ, klī, (tama eva tāmasaṃ prajñāditvāt svārthe aṇ .) niviḍāndhakāraṃ . mahāndhakāraṃ . ityamaraṭīkāyāṃ svāmī ..
andhatāmisraṃ, klīṃ, (tamisraiva tāmisraṃ, svārthe aṇ, andhaṃ niviḍaṃ tāmisraṃ karmadhārayaḥ .) niviḍāndhakāramayanarakaviśeṣaḥ . pañcaprakārājñānāntargatājñānaviśeṣaḥ . dehanāśe ahameva mṛto'smīti buddhiḥ . iti bhāratabhāgavate -- (ekaviṃśatividhanarakāntargatadvitīyanarakaviśeṣaḥ sa ca niviḍāndhakāramayaḥ . tasyāṃ dharmapatnyāmandhatāmisramabhyadhyāyat . iti mahāvīracarite .)
andhamūṣikā, strī, (andha dṛṣṭivighāte, andha + bhāve ghañ, andhaṃ dṛṣṭivighātaṃ muṣṇāti tatsevanena nāśayati, muṣ + ṇvul pṛṣodarāditvāt dīrghaḥ striyāṃ ṭāp .) devatāḍavṛkṣaḥ . iti śabdacandrikā ..
andhāhiḥ, puṃ, strī, (andhaḥ ahiḥ sarpaiva .) matsyabhedaḥ . iti trikāṇḍaśeṣaḥ .. kuṃciyā iti khyātaḥ .
andhikā, strī, (andha + ṇvul striyāṃ ṭāp .) dyūtaviśeṣaḥ . rātriḥ . iti medinī .. sarṣapī . iti hemacandraḥ .. strīviśeṣaḥ . cakṣūrogaviśeṣaḥ . iti śabdaratnāvalī ..
andhuḥ, puṃ, (andha + uṇ .) kūpaḥ . ityamaraḥ ..
andhulaḥ, puṃ, (andha + ulac .) śirīṣavṛkṣaḥ iti śabdacandrikā ..
andhraḥ, puṃ, (andhayati gītena mṛgān andhavat karoti, andha + kartari raḥ .) vyādhaḥ . mṛgayājīvī . iti kaścit saṃgrahakāraḥ . (vaidihikāt kārāvarastriyāṃ jāto jātiviśeṣaḥ, sa tu satataṃ grāmavahirvāsī mṛgayājīvī ca .
kārāvaraniṣādāt tu carmakāraḥ prasūyate .
vaidihikādandhramedau vahirgrāmapratiśrayau .. iti manuḥ .)
annaṃ, klī, (ad + karmaṇi ktaḥ .) svinnataṇḍulaṃ . yathā --
śasyaṃ kṣetragataṃ prāhuḥ satuṣaṃ dhānyamucyate .
āmaṃ vituṣamityuktaṃ svinnamannamudāhṛtaṃ .. iti śrāddhatattvadhṛtavaśiṣṭhavacanaṃ .. tatparyāyaḥ . bhaktaṃ 2 andhaḥ 3 bhismā 4 odanaṃ 5 dīdiviḥ 6 . ityamaraḥ .. bhissā 7 . iti taṭṭīkā .. krūraṃ 8 . iti rājanirghaṇṭaḥ .. aṭṭaṃ 9 kasipuḥ 10 jīvātuḥ 11 . iti jaṭādharaḥ .. kūraṃ 12 āpūpikaṃ 13 jīvantiḥ 14 prasādanaṃ 15 . iti śabdaratnāvalī .. * .. asya guṇāḥ . buddhiśukraprītipuṣṭidhātvindriyabalakāritvaṃ . gurutvaṃ . kṣudhākṣayarogaśramakārśyanāśitvañca .. * .. navānnaguṇāḥ . śleṣmakāritvaṃ . svādutvaṃ . susnigdhatvaṃ . vṛṃhaṇatvaṃ . gurutvañca .. * .. purāṇānnaguṇāḥ . virasatvaṃ . rūkṣatvaṃ . pathyatvaṃ . agnikāritvañca .. * .. uṣṇānnaguṇāḥ . praśaṃsanīyatvaṃ . hṛdyatvaṃ . agnikāritvaṃ . vāyuśleṣmanāśitvaṃ . raktapittaprakopakāritvañca .. * .. atyuṣṇānnaguṇaḥ . balanāśitvaṃ .. * .. śītaśuṣkānnayorguṇaḥ . durjaratvaṃ .. * .. atiklinnānnaguṇaḥ . glānikāritvaṃ .. * .. taṇḍulānvitānnaguṇaḥ . durjaratvaṃ .. * .. jaladhautasadyo'nnaguṇāḥ . śīghrapākitvaṃ . himatvaṃ . laghutvañca .. * .. rātristhitajalayuktānnaguṇau . tridoṣakopakāritvaṃ . rūkṣatvañca .. * .. bhṛṣṭataṇḍulānnaguṇau . laghutvaṃ . agnipradīpanatvañca . iti rājavallabhaḥ .. * .. dhānyaṃ . iti rājanirghaṇṭaḥ .. viṣṇuḥ . iti tasya sahasranāmabhadhye paṭhitaṃ .. adanīyadravyamātraṃ .. annasādhanaṃ yathā --
sudhautāṃstaṇḍulān sphītāṃstoye pañcaguṇe pacet .
tadbhaktaṃ prasṛtaṃ coṣṇaṃ viṣadaṃ guṇavanmataṃ .. tadguṇāḥ .
bhaktaṃ vahnikaraṃ pathyaṃ tarpaṇaṃ rocanaṃ laghu .
adhautamasrutaṃ śītaṃ gurvarucyaṃ kaphapradaṃ .. iti bhāvaprakāśaḥ .. * .. taddānaphalaṃ yathā --
vāridastṛptimāyāti sukhamakṣayyamannadaḥ .. annasya prajāpatirdevatā . akṣayasukhaprāptiḥ phalaṃ . pratigrahe muṣṭigrahaṇaṃ . iti śuddhitattvaṃ .. api ca,
brahmahatyākṛtaṃ pāpaṃ annadānāt praṇaśyati .
annadaḥ pāpakarmāpi pūtaḥ svarge mahīyate .. iti prāyaścittatattvaṃ .. * .. atha prajāpatidaivatānnadānāvartaḥ . tatra annadānastutiḥ . brahmapurāṇe .
anne pratiṣṭhitā lokā annamāśvakṣayaṃ paraṃ .
tasmādannaṃ praśaṃsanti sadaiva pitṛmānavāḥ ..
annasya hi pradānena naro yāti parāṃ gatiṃ .
sarvakāmasamāyuktaḥ pretya cehādhikaṃ śubhaṃ .. tathā --
annamūrjasvalaṃ loke dattvorjasvī bhavennaraḥ .
satāṃ panthānamāśritya sarvapāpaiḥ pramucyate .. mahābhārate .
annadaḥ paśumān puttrī dhanavān bhogavānapi .
prāṇavāṃścāpi bhavati rūpavāṃśca tathā nṛpa .. tathā --
annadasya manuṣyasya balamojo yaśāṃsi ca .
kīrtiśca vardhate śaśvattriṣu lokeṣu pāṇḍava .. āgneyapurāṇe . annastutyanantaraṃ .
tasmādannaṃ sadā dehi śraddhayā nṛpasattama .
brahmahatyādikaṃ pāpaṃ annadasya praṇaśyati .. tathā --
annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati .
puṇyaṃ yaśasyamāyudhyaṃ balapuṣṭivivardhanaṃ ..
sarvamannasya dānena bhavatīti viniścayaḥ .
mahākāñcanacitrāṇi sevitānyapsarogaṇaiḥ ..
annadasyopatiṣṭhanti vimānāni surālaye .
bhakṣyabhojyamayāḥ śailā divyarūpādyalaṅkṛtāḥ ..
hṛṣṭapuṣṭajanā nityamupatiṣṭhanti cāgrataḥ .
hastyaśvarathayānaiśca krīḍamānāśca te narāḥ .. padmapurāṇe .
āparbatanadī vāpī pṛthivī sarvakāmadā .
vidhinā tena sā dattā yo'nnaṃ dadāti sarvadā .
kṣudhite yaḥ prayaccheta annaṃ śraddhāsamanvitaḥ .
brahmaṇo bhavane sa vai brahmaṇā saha modate ..
cāndravāruṇalokāśca yāmyāḥ kauverakāstathā .
goloko brahmalokaśca sarve cānne pratiṣṭhitāḥ ..
dadat kanyāmalaṅkṛtya hastyaśvañca mahādhanaṃ .
annadānasya caitāni kalāṃ nārhanti ṣoḍaśīṃ .. viṣṇudharmāttare .
yāvato grasate grāsān vidvān vipraḥ susaṃskṛtaḥ .
annapradasya tāvantaḥ kratavaḥ parikīrtitāḥ .. * .. athānnadānadharmāḥ . yamaḥ .
ādareṇa ca bhaktyā ca yadannamupadīyate .
tat prīṇayati pātrāṇi māmṛtaṃ mānavarjitaṃ ..
durlabhastu mudā dātā mudā bhoktā ca durlabhaḥ .
mudā dātā ca bhoktā ca tāvubhau svargagāminau ..
yo'nnaṃ bahumataṃ bhuṅkte yaścānnaṃ nāvamanyate .
yaścānnaṃ prītito dadyāt tasyānnamupatiṣṭhate ..
prītito'nnañca yo dadyāt gṛhnīyātyo'bhipūjya ca .
prītito'kṣayamaśrāti pūjitaḥ svargamaśnute ..
yo dadyādvipriyeṇānnaṃ yaścānnaṃ nābhinandati .
tāvubhau narake magnau vasetāṃ śaradāṃ śataṃ .. * .. athānnadānaviśeṣaphalaviśeṣaparibhāṣā . kūrmapurāṇe .
gṛhasthāyānnadānena phalaṃ nāpnoti mānavaḥ .
āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatiṃ .. annadānena pakvānnadānena phalaṃ nāpnoti . iti gṛhasthāyāmānnadānena yādṛśaṃ phalaṃ tādṛśaṃ pakvānnadānena nāpnotītyarthaḥ . gṛhasthasyāmānnadāne sati tasya pañcayajñaniṣpatteḥ .. * .. atha sāmānyānnadānaṃ nandipurāṇe .
annādbhutāni jātāni devā hyannādyakāṅkṣiṇaḥ .
na tasya pātrādividhirvinā śrāddhaṃ prakīrtitaḥ .. tathā --
api kīṭapataṅgānāṃ śunāṃ cāṇḍālayonināṃ .
dattvānnaṃ lokamāpnoti prājāpatyaṃ samāsataḥ ..
bāndhavebhyo'tithibhyo'nnaṃ puttrebhyo'nnaṃ prayacchataḥ .
dīnāndhakṛpaṇānāñca svargaḥ syādannadāyināṃ ..
grāsamātraṃ naro dattvā annānāmannagṛdhnave .
svarge vaset samānāntu śataṃ bhogairmanoramaiḥ ..
grāse grāse phalaṃ hyetadvidhivat parikīrtitaṃ .
etadevāyane proktaṃ dviguṇaṃ puṇyagauravaṃ ..
annaṃ vinā kṛśāṅgasya dattvānnaṃ deśakālataḥ .
phalaṃ pañcaguṇaṃ proktaṃ sarvabhāvasamanvita .. sarvabhāvasamanvita iti sambodhanaṃ . atra yajamānaḥ prāṇimātrebhyo gṛhītodapūrṇatāmrapātraḥ udaṅmukhaḥ saṅkalpya yatheṣṭakālāvadhi annaṃ dadyāt . tadyathā . oṃ nandipurāṇoktaprāṇimātrānnadānaphalaprāptikāmo'haṃ prāṇibhyo'nnaṃ dāsye . tadavadhi yathāsambhavaṃ prāṇimātrebhyaḥ svagṛhe anyatra vā bhaktaśālāṃ kṛtvā avicchinnamannaṃ deyaṃ . ataeva dhārmikāstāmrapaṭṭavilikhitāṃ bhūmiṃ samupakalpya ācandrārkasthāyinīṃ bhaktaśālāṃ dadāti .. * .. vāyupurāṇe .
kṣipramatyuṣṇamakliṣṭaṃ dadyādannaṃ bubhukṣite .
savyañjanaṃ sadā snigdhaṃ bhakṣyaṃ satkṛtya yatnataḥ .. kṣipramatithiprāptyanantarameva . akliṣṭamanupahataṃ . bhakṣyamapratiṣiddhaṃ .
taruṇādityasaṅkāśaṃ vimānaṃ haṃsavāhanaṃ .
annado labhate tisraḥ kalpakoṭīstathaiva ca ..
annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati .
annādbhūtāni jāyante jīvanti ca na saṃśayaḥ ..
jīvadānāt paraṃ dānaṃ na kiñcidapi vidyate .
annājjīvati trailokyaṃ trailokyasyeha tatphalaṃ .. bubhukṣitebhyo'nnaṃ pūrbavat saṃkalpya dadyāt . oṃ vāyupurāṇoktānnadānaphalaprāptikāmo'haṃ bubhukṣitebhyaḥ savyañjanaṃ snigdhamannaṃ dāsye . evaṃ saṅkalpya bubhukṣitānanviṣya tebhyo yathoktamannaṃ dadyāt .. * .. mahābhāṃrate .
śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa .
svāyambhuvaṃ mahat sthānaṃ sa gacchati narādhipa .. śrāntāya kṣudhitāyānnaṃ pūrbavat saṅkalpya dadyāt . oṃ svāyambhuvasthānaprāptikāmo'haṃ śrāntāya kṣudhitāyānnaṃ dāsye . iti saṅkalpya yathākāle śrāntaṃ kṣudhitamanusandhāyānnaṃ tasmai dadyāt .. * .. tathā --
sadbhyo dadāti yaścānnaṃ sadaikāgramanā naraḥ .
na sa durgāṇyavāpnoti hyevamāha parāśaraḥ .. abhīṣṭasamaye sadbrāhmaṇakṣattriyavaiśyaśūdrebhyo'nnaṃ pūrbavat saṅkalpya dadyāt . oṃ mahābhāratoktasadgocarānnadānaphalaprāptikāmo'haṃ sadbhyo'nnaṃ dāsye . tataḥ prabhṛti abhimatakāle sadbhyo brāhmaṇādibhyo'nnaṃ dadyāt .. * .. tathā --
yo dadyādaparikliṣṭamannamadhvani vartate .
śrāntāyādṛṣṭapūrbāya tasya puṇyaphalaṃ mahat .. aparikliṣṭamanupahataṃ . yathoktaprāṇine'nnaṃ pūrbavat saṅkalpayet . oṃ mahāpuṇyaphalaprāptikāmo'haṃ śrāntāyādhvagāya adṛṣṭapūrbāyānnaṃ dāsye . iti saṅkalpya yathākālamadhvagamanviṣya yathoktamannaṃ tasmai dadyāt . atrādhvani vartate iti śatṛnirdeśāt pathi gacchate pathikāya vartmani kuṭīṃ kṛtvā tarutale cānnaṃ dadyāt .. * .. viṣṇudharmottare .
mṛṣṭānnaṃ mānavo dattvā mṛṣṭānnārthini kāṅkṣitaṃ .
akṣayaṃ phalamāpnoti svargalokañca gacchati .. mṛṣṭaṃ saṃskṛtaṃ . savyañjanamannaṃ pūrbavat saṅkalpya tadarthibhyo dadyāt . viṣṇudharmottaroktamṛṣṭānnākāṅkṣigocaramṛṣṭānnadānaphalaprāptikāmo'haṃ yathāśakti mṛṣṭānnārthibhyo mṛṣṭamannaṃ dāsye . iti saṅkalpya mṛṣṭānnārthino'nusandhāya tebhyo yathāśakti mṛṣṭānnaṃ dadyāt .. * .. tathānnadānaprakaraṇe .
sahasrapariveśastu narakantu na gacchati .
vimānenārkavarṇena svargaloke mahīyate .. sahasrapariveśaḥ sahasrāyamanuṣyebhyo'nnapradaḥ .. yathāsambhavaṃ sahasrāya manuṣyebhyo nityamannaṃ pūrbavat saṅkalpya dadyāt . oṃ viṣṇudharmottaroktasahasrapariveśanaphalaprāptikāmo'haṃ yathāsambhavaṃ sahasrāya manuṣyebhyo vyañjanādisahitamannaṃ dāsye . iti saṅkalpya yathāśakti nānādinaiḥ sahasraṃ manuṣyān bhojayet . devalaḥ .
kṛtvāpi pātakaṃ karma yo dadyādannamīpsitaṃ .
brāhmaṇānāṃ viśeṣeṇa sa nihantyātmanastamaḥ .. viśeṣeṇa ityabhidhānāt abrāhmaṇe'pi phalametadbhavatyeva . evañca sāmānyenānnadānamidaṃ . īpsitamityarthinaṃ spṛṣṭvā yathāyathamabhimatamannamutpādya tebhyaḥpūrbavat saṅkalpya dadyāt . oṃ brāhmaṇapramukhanānāvarṇebhya ātmīyatamaḥkṣayakāmo'haṃ yathāsambhavaṃ īpsitamannaṃ dāsye . tataḥ prabhṛti yathāyathamupasthitebhya īpsitamannaṃ dadyāt . ityādi vallālasenakṛtadānasāgare annadānāvartaḥ ..
annaḥ, puṃ, (anityanena ana + nanu, adyate iti ad + ktaḥ vā .) sūryaḥ . iti siddhāntakaumudī ..
annaḥ, tri, (anityanena ana + nan .) bhuktaḥ . khāditaḥ . iti medinī ..
annakoṣṭhakaḥ, puṃ, (koṣṭhamiva, koṣṭha + kan annasya taṇḍulādeḥ koṣṭhakaḥ rakṣaṇasthānaṃ .) taṇḍulādirakṣaṇasthānaṃ . iti hemacandraḥ .. golā karui ityādi bhāṣā .
annagandhiḥ, puṃ, (annasyeva apakvatayā gandhoyasya saḥ . upamānācca iti pāṇinisūtreṇa ic samāsāntaḥ .) udarāmayarogaḥ . iti trikāṇḍaśeṣaḥ ..
annapūrṇā, strī, (annaṃ pūrṇaṃ yasyāḥ sā rājadantāditvāt paranipātaḥ .) svanāmakhyātadevīviśeṣaḥ tanmantrādi yathā --
māyā hṛdbhagavatyante māheśvaripadaṃ tataḥ .
annapūrṇe ṭhayugalaṃ manuḥ saptadaśākṣaraḥ .. kalpe ca .
praṇavādyā yadā devī tadā saptadaśākṣarī .
annapradā mokṣadā ca sadā vibhavadāyinī ..
māyādyā ca yadā devī tadā sā sakaleṣṭadā .
śrīvījādyāyadā devī tadā sukhavivardhino ..
vāgvījādyā yadā vidyā vāgīśatvapradāyinī .
kāmādyā ca yadā vidyā sarvakāmapradāyinī ..
tāramāyādikā vidyā bhogamokṣaikadāyinī .
māyā śrīyugmavījādyā sadā vibhavadāyinī ..
śrīmāyā yugmavījādyā sarvasampattipūraṇī .. * .. eṣāṃ pūjā prātaḥkṛtyādipīṭhanyāsāntaṃ vidhāya hṛtpadmasya keśareṣu madhyeṣu ca bhuvaneśvarīpīṭhamanvantaṃ pīṭhaśaktīrnyasya ṛṣyādinyāsaṃ kuryāt . yathā śirasi brahmaṇe ṛṣaye namaḥ . mukhe paṅkticchandase namaḥ . hṛdi annapūrṇāyai devatāyai namaḥ . tatraiva .
eteṣāṃ mantrarāśīnāṃ ṛṣirbrahmā udāhṛtaḥ .
paṅktiḥ chandaḥ samākhyātaṃ devatā cānnapūrṇikā .. tataḥ karāṅganyāsau . hrīṃ aṅguṣṭhābhyāṃ namaḥ . hrīṃ hṛdayāya namaḥ . ityādi sarvatra māyāvījena kuryāt . tathā ca nibandhe . aṅgāni māyayā kuryāt tato devīṃ vicintayet . kalpe ca .
yadvījādyā bhavedvidyā tadvījenāṅgakalpanā .. * .. . tato dhyānaṃ .
raktāṃ vicitravasanāṃ navacandracūḍāmannapradānaniratāṃ stanabhāranamrāṃ .
nṛtyantamindusakalābharaṇaṃ vilokya hṛṣṭāṃ bhaje bhagavatīṃ bhavaduḥkhahantrī .. evaṃ dhyātvā mānasaiḥ saṃpūjya śaṅkhasthāpanaṃ kuryāt . tataḥ sāmānyoktapīṭhapūjāṃ vidhāya bhuvaneśvarīmantroktajayādipīṭhamanvantāṃ pīṭhapūjāṃ vidhāya punardhyātvā āvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāya āvaraṇapūjāmārabheta . yathā keśareṣvagnikoṇe hrīṃ hṛdayāya namaḥ . nairṛte hrīṃ śirase svāhā . vāyavye hrīṃ śikhāyai vaṣaṭ . aiśānyāṃ hrīṃ kavacāya hūṃ . madhye netratrayāya vauṣaṭ . caturdikṣu hrīṃ astrāya phaṭ . aṣṭadaleṣu pūrbādiṣu brāhmyai māheśvaryai kaumāryai vaiṣṇavyai vārāhyai indrāṇyai cāmuṇḍāyai mahālakṣmyai praṇavādinamo'ntena pūjayet . tatraiva .
daleṣu pūjayedetā brāhmyādyāḥ kramaśaḥ sudhīḥ . śūdrasya praṇavaścaturdaśasvaro vinduyuktaḥ .. kālikāpurāṇe mantrasya setukaraṇe uktatvāt . tata indrādīn vajrādīṃśca pūjayitvā dhūpādi visarjanāntaṃ karma samāpayet .. * .. asya puraścaraṇajapaḥ ṣoḍaśasahasrasaṅkhyaḥ . tathā ca .
yathāvidhi japenmantraṃ vasuyugmasahasrakaṃ .
sājyenānnena juhuyāttaddaśāṃśamanantaraṃ .. ayaṃ mantraḥ praṇavādiraṣṭādaśākṣaraḥ . māyādiḥ śrīvījādiśca . tathā māyāṃ vinā praṇavādiḥ kāmādiḥ śrīvījādiḥ vāgbhavādiśca saptadaśākṣaraḥ . kavace tathā pratipādanāt . viśeṣastu yadyadvījādiko mantrastenaivāṅgaprakalpanā .. * .. athānnapūrṇāstotraṃ .
namaḥ kalyāṇade devi namaḥ śaṅgaravallabhe .
namo bhaktapriye devi annapūrṇe namo'stu te ..
namo māyāgṛhītāṅgi namaḥ śaṅkaravallabhe .
māheśvari namastubhyamannapūrṇe namo'stu te ..
mahāmāye śivadharmapatnīrūpe harapriye .
vāñchādātri sureśāni annapūrṇe namo'stu te ..
udyadbhānusahasrābhe nayanatrayabhūṣite .
candracūḍe mahādevi annapūrṇe namo'stu te ..
vicitravasane devi annadānarate'naghe .
śivanṛtyakṛtāmode annapūrṇe namo'stu te ..
sādhakābhīṣṭade devi bhavaduḥkhavināśini .
kucabhāranate devi annapūrṇe namo'stu te ..
ṣaṭkoṇapadmamadhyasthe ṣaḍaṅgayavatīmaye .
brahmāṇyādisvarūpe ca annapūrṇe namo'stu te ..
devi candrakṛtāpīḍe sarvasāmrājyadāyini .
sarvānandakare devi annapūrṇe namo'stu te ..
indrādyañcitapādābje rudrādirūpadhāriṇi .
sarvasampatprade devi annapūrṇe namo'stu te ..
pūjākāle paṭhedyastu stotrametat samāhitaḥ .
tasya gehe sthirā lakṣmīrjāyate nātra saṃśayaḥ ..
prātaḥkāle paṭhedyastu mantrajāpapuraḥsaraṃ .
tasya cānnasamṛddhiḥ syādvardhamānā dine dine ..
yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana .
prakāśāt kāryahāniḥ syāttasmādyatnena gopayet .. ityannapūrṇāstotraṃ samāptaṃ .. * .. atha annapūrṇākavacaṃ ..
kathitāścānnapūrṇāyā yā yā vidyāḥ suṭurlabhāḥ .
kṛpayā kathitāḥ sarvā śrutāścādhigatā mayā ..
sāmprataṃ śrotumicchāmi kavacaṃ yat puroditaṃ .
trailokyarakṣaṇaṃ nāma kavacaṃ mantravigrahaṃ .. īśvara uvāca .
śṛṇu pārbati vakṣyāmi sāvadhānāvadhāraya .
trelokyarakṣaṇaṃ nāma kavacaṃ brahmarūpakaṃ ..
brahmavidyāsvarūpañca mahadaiśvaryadāyakaṃ .
pāṭhanāddhāraṇānmartyastrailokyaiśvaryabhāgbhavet ..
trailokyarakṣaṇasyāsya kavacasya ṛṣiḥ śivaḥ .
chando virāḍannapūrṇā devatā sarvasiddhidā ..
dharmārthakāmamokṣeṣu viniyogaḥ prakīrtitaḥ .
hrīṃ namo bhagavatyante māheśvaripadaṃ tataḥ .
annapūrṇe tataḥ svāhā caiṣā saptadaśākṣarī ..
pātu māmannapūrṇā sā yā khyātā bhuvanatraye .
vimāyā praṇavādyaiṣā tathā saptadaśākṣarī ..
pātvannapūrṇā sarvāṅgaṃ ratnakumbhānnapātradā .
śrīvījādyā tathā caiṣā dvirandhrārṇā tathā mukhaṃ ..
praṇavādyā bhruvau pātu kaṇṭhaṃ vāgvījapūrbikā .
kāmavījādikā ceṣā hṛdayantu maheśvarī ..
tāraṃ śrīṃ hrīṃ namo'nte ca bhagavati padaṃ tataḥ .
māheśvari padaṃ cānnapūrṇe svāheti pātu me ..
nābhimekonaviṃśārṇā pāyānmāheśvarī sadā .
tāraṃ māyā ramā kāmaḥ ṣoḍaśārṇāstataḥparaṃ ..
śiraḥsthā sarvadā pātu viṃśatyarṇātmikā ca yā .
karau pādau sadā pātu ramā kāmodhruvastathā ..
dhvajañca sarvadā pātu viṃśatyarṇātmikā ca yā .
annapūrṇā mahāvidyā hrīṃ pātu bhuvaneśvarī ..
śiraḥ śrīṃ hrīṃ tathā klīñca tripuṭā pātu me gudaṃ .
ṣaḍdīrghabhājā vījena ṣaḍaṅgāni punantu māṃ ..
indro māṃ pātu pūrbe ca vahnikoṇe'nalo'vatu .
yamo māṃ dakṣiṇe pātu nairṛtyāṃ nirṛtiśca māṃ ..
paścime varuṇaḥ pātu vāyavyāṃ pavano'vatu .
kuveraścottare pātu māmaiśānyāṃ śivo'vatu ..
ūrdhvādhaḥ satataṃ pātu brahmānanto yathākramāt .
vajrādyāścāyudhāḥ pāntu daśadikṣu yathākramāt ..
iti te kathitaṃ puṇyaṃ trailokyarakṣaṇaṃ paraṃ .
yaddhṛtvā paṭhanāddevāḥ sarvaiśvaryamavāpnuyuḥ ..
brahmā viṣṇuśca rudraśca kavacaṃ dhāraṇādyataḥ .
sṛjatyavati hantyeva kalpe kalpe pṛthak pṛthak ..
puṣpāñjalyaṣṭakaṃ devyai mūlenaiva paṭhettataḥ .
yugāyutakṛtāyāstu pūjāyāḥ phalamāpnuyāt ..
prītimanyonyataḥ kṛtvā kamalā niścalā gṛhe .
vāṇī vaktre vasettasya satyaṃ satyaṃ na saṃśayaḥ ..
aṣṭottaraśataṃ cāsya puraścaryāvidhiḥ smṛtaḥ .
bhūrje vilikhya gulikāṃ svarṇasthāṃ dhārayedyadi ..
kaṇṭhe vā dakṣiṇe bāhau so'pi sarvatapomayaḥ .
brahmāstrādīni śastrāṇi tadgātraṃ prāpya pārbati .
mālyāni kusumānyeva bhavantyeva na saṃśayaḥ .. iti bhairavatantre bhairavabhairavīsaṃvāde annapūrṇākavacaṃ samāptaṃ . iti tantrasāraḥ .. * .. tasyāḥ stutyantaraṃ yathā . oṃ namo'nnapūrṇāyai . oṃ nityānandakarī varābhayakarī saundaryaratnākarī nirdhūtākhilaghorapāvanakarī pratyakṣamāheśvarī . prāleyācalavaṃśapāvanakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 1 .. nānāratnavicitrabhūṣaṇakarī hemāmbarāḍambarī muktāhāravilambamānavilasadvakṣojakumbhāntarī . kāśmīrāguruvāsitāṅgasucarī kāśīpurādhīśvarī . bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 2 .. yogānandakarī ripukṣayakarī dharmaikaniṣṭhākarī candrārkānalabhāsamānalaharī trailokyarakṣākarī . sarvaiśvaryakarī tapaḥphalakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 3 .. kailāsācalakandarālayakarī gaurī umā śaṅkarī kaumārī nigamārthagocarakarī oṃkāravījākṣarī . mokṣadvārakavāṭapāṭanakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 4 .. dṛśyādṛśyavibhūtibhāvanakarī brahmāṇḍabhāṇḍodarī līlānāṭakasūtrabhedanakarī vijñānadīpāṅkurī . viśvādhīśamanaḥpramodanakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 5 .. gurvī sarvajaneśvarī jayakarī mātānnapūrṇeśvarī nārīnīlasamānakuntaladharī nityānnadāneśvarī . sarvānandakarī sadā śivakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 6 .. ādikṣāntasamastavarṇanakarī candraprabhā bhāskarī kāśmīrātripureśvarītrilaharī nityāṅkurī śarbarī . kāmākāṅkṣyakarī mahotsavakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 7 .. candrārkānalakoṭipūrṇavadanā bālārkavarṇeśvarī candrārkāgnisamānakuṇḍaladharī candrārkavimbādharī . mālāpustakapāśakāṅkuśadharī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 8 .. darvīpākasuvarṇaratnaghaṭikā dakṣe kare saṃsthitā vāme cārupayodharī rasabharī saubhāgyamāheśvarī . bhaktābhīvṛkarī phalapradakarī kāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 9 .. sarvatrāṇakarī mahābhayaharī mātā kṛpāsāgarī dākṣānandakarī nirāmayakarī viśveśvarī śrīdharī . sākṣānmokṣakarī sadāśivakarokāśīpurādhīśvarī bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī .. 10 .. annapūrṇe sadā pūrṇe śaṅkaraprāṇaballabhe . jñānavairāgyasiddhyarthaṃ bhikṣāṃ dehi namo'stu te .. 11 .. iti śrīśaṅkarācāryaviracitamannapūrṇāstotraṃ samāptaṃ .. kvacit pustake śaṅkarācāryasthāne vedavyāsa iti pāṭhaḥ ..
annaprāśanaṃ, klī, (annasya prāśanaṃ bhojanaṃ yasmin tat . anna + pra + aśa + bhāve lyuṭ .) ṣaṣṭhe māsi aṣṭame vā bālakasya pañcame māsi saptame vā bālikāyāḥ prathamānnabhakṣaṇarūpasaṃskāraḥ . iti smṛtiḥ .. tasya kramaḥ . śobhanadine kṛtasnānaḥ kṛtavṛddhiśrāddhaḥ pitā śucināmānamagniṃ saṃsthāpyaṃ virūpākṣajapāntāṃ kuśaṇḍikāṃ samāpya prakṛtakarmārambhe prādeśapramāṇāṃ dhṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā mahāvyāhṛtihomaṃ kuryāt . tataḥ ājyena tattanmantraiḥ pañcāhutīrjuhuyāt . tataḥ pañcaprāṇānāṃ homaḥ . tato mahāvyāhṛtihomaṃ kṛtvā prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā prakṛtaṃ karma samāpya udīcyaṃ śāṭyāyanahomādivāmadevyagānāntaṃ karma nirvartya mantreṇa kumārasya mukhe annaṃ dadyāt . tataḥ karmakārayitṛbrāhmaṇāya dakṣiṇāṃ dadyāt . iti bhavadevabhaṭṭaḥ .. tasya vihitadinādi yathā --
tato'nnaprāśanaṃ ṣaṣṭhe māsi kāryaṃ yathāvidhi .
aṣṭame vātha kartavyaṃ yadveṣṭaṃ maṅgalaṃ kule .. ṣaṣṭha iti mukhyaḥ kalpaḥ prāguktanyāyāt . kṛtyacintāmaṇau .
annasya prāśanaṃ kāryaṃ māsi ṣaṣṭhe'ṣṭame budhaiḥ .
strīṇāntu pañcame māsi saptame prajagau muniḥ ..
dvādaśīsaptamīnandāriktāsu pañcaparbasu .
balamāyuryaśo hanyāt śiśūnāmannabhakṣaṇaṃ .. bhujabalabhīme .
ṣaṣṭhe māsi niśākare śubhakare riktetare vā tithau saumyādityasitendujīvadivase pakṣe ca kṛṣṇetare .
prājeśāditi pauṣṇavaiṣṇavayugairhastādiṣaṭkottarairāgneyāppatipitryabhaiśca nitarāmannādibhakṣaṃ śubhaṃ .. yugairiti prājeśādau pratyekaṃ sambadhyate . tathātrāpi tithyādividdhamṛkṣaṃ vivarjayet .
ṣṭaṣadvandvadhanurmīnakanyālagne'nnabhakṣaṇaṃ .
trikoṇāṣṭakayūkāntyagrahā yadvattathāphalaṃ ..
duṣṭaḥ śaśadharo lagnāt ṣaṣṭhāṣṭastho'nnabhakṣaṇe . mārkaṇḍeyaḥ .
devatā puratastasya pituraṅkagatasya ca .
alaṅkṛtasya dātavyamannaṃ pātre ca kāñcane ..
madhvājyakanakopetaṃ prāśayet pāyasaṃ tataḥ .
kṛtaprāśanamutsaṅge māturbālantu taṃ nyaset ..
devāgrato'tha vinyasya śilpabhāṇḍāni sarvaśaḥ .
śāstrāṇi caiva śastrāṇi tataḥ paśyettu lakṣaṇaṃ ..
prathamaṃ yat spṛśedbālaḥ śilpabhāṇḍaṃ svayaṃ tathā .
jīvikā tasya bālasya tenaiva tu bhaviṣyati .. iti jyotistattvaṃ ..
annamayakoṣaḥ, puṃ, (annasya vikāraḥ anna + vikārārthe mayaṭ . ānandamayo'bhyāsāditi śārīrakasūtre bhāṣyakāreṇoktam .) sthūlaśarīraṃ . iti vedāntasāraḥ ..
annamalaṃ, klī, (annasya malaṃ ṣaṣṭhītatpuruṣaḥ .) madyaṃ . yathā --
surā vai malamannānāṃ purīṣaṃ malamucyate .
tasmādbrāhmaṇarājanyau vaiśyaśca na surāṃ pibet .. iti prāyaścittavivekaḥ ..
annavikāraḥ, puṃ, (annasya vikāraḥ ṣaṣṭhītatpuruṣaḥ .) śukraṃ . iti rājanirghaṇṭaḥ .. (annakṛtaśoṇitamāṃsādipariṇāmajaścaramadhātuḥ . retaḥ .)
annādaḥ, puṃ, (annamatti bhuṅkte anna + ad + aṇ . viṣṇurannamannakhādakaśca jagadabhinnatayā, tathāhi śrutau sadeva saumyedamagra āsīdekamevādvitīyamityupakramya tadaikṣata bahu syāṃ prajāyeya ityādi śaṅkarabhāṣye . yajñāntakṛt yajñagṛhyamannamannāda eva ca .) viṣṇuḥ . iti tasya sahasranāmamadhye paṭhitaḥ .. annabhoktari tri .. (parānnabhojanakārī .)
anyaḥ, tri, (an + bāhulyāt yaḥ .) asadṛśaḥ . iti medinī .. paraḥ . (cātakatāpaśaraṇyo jaladharabhinno bhave bhavetko'nyaḥ . iti nītimālā .
so'yamanyena vegāduddāmena dviradapatinā sannipatyābhiyuktaḥ . iti uttaracarite .) tatparyāyaḥ . bhinnaḥ . 2 anyataraḥ . 3 ekaḥ . 4 tvaḥ . 5 itaraḥ 6 . ityamaraḥ .. vilakṣaṇaḥ . 7 . iti jaṭādharaḥ .. ekataraḥ 8 . nomaḥ 9 . iti śabdaratnāvalī ..
anyat, vya, (an + bāhulyāt yat .) itaraṃ . bhinnaṃ . yathā devadatta āyāto'nyadyajñadattaḥ .
anyadevāsya gāmbhīryamanyaddhairyaṃ mahīyate . ityādau tu klīvaliṅgaprathamaikavacanāntānyaśabdasvīkāreṇāpyupapattiriti bodhyaṃ .
anyataḥ, [s] vya, (anya + sarvavibhaktibhyastasiliti tasil .) anyatra . anyasmāt . yathā -- ekato hi dhigamūmaguṇajñāmanyataḥ kathamadaḥpratilambhaḥ . iti naiṣadhaṃ ..
anyatamaḥ, tri, (anya + ḍatamac .) bhinnatamaḥ . bahūnāṃ madhye nirdhāritaikaḥ . iti vyākaraṇaṃ .. anekera madhye eka iti bhāṣā .
(eṣāmanyatame sthāne yaḥ sākṣyamanṛtaṃ vadet .
āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum .. iti manuḥ .) nyāyamate anekabhedāvacchinnapratiyogitākabhedaḥ ..
[Page 1,060c]
anyataraḥ, tri, (anya + ḍatarac .) anyaḥ . ityamaraḥ .. bhinnataraḥ . dvayormadhye nirdhāritaikaḥ . iti vyākaraṇaṃ .. duyera madhye eka iti bhāṣā .
(adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati .
tayoranyataraḥ praiti vidveṣaṃ vādhigacchati .. iti manuḥ .) nyāyamate dvayāvacchinnapratiyogitākabhedaḥ ..
anyataredyuḥ, [s] vya, (anyatarasmin divase nipātanāt edyusādeśaḥ .) anyataradine . dinadyayayorekataradine . ityamaraḥ ..
anyatra, vya, (anyasmin + anya + tral .) varjanaṃ . vinā . yathā --
anyatra nidhanāt patyuḥ patnī keśānna vāpayed . iti prācīnāḥ . patyurnidhanādanyatra patimaraṇaṃ vinetyarthaḥ . sthānāntaraṃ . yathā .
anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ . iti kāvyaprakāśaḥ . (kāryāntare . kriyāntare .
madhuparke ca yajñe ca pitṛdaivatakarmaṇi .
atraiva paśavo hiṃsyā nānyatretyabravīnmanuḥ .. iti manuḥ . viṣayāntare . śāstrāntare .
yo'nadhītya dvijo vedamanyatra kurute śramaṃ .
sa jīvanneva śūdratvamāśu gacchati sānvayaḥ .. iti manuḥ .)
anyathā, vya, (anyena prakāreṇa anya + prakārārthe thāl .) parārthaḥ . mithyā . iti medinī .. duṣṭaṃ . iti śabdaratnāvalī .. anyaprakāraṃ . iti vyākaraṇaṃ ..
(svabhāvo nopadeśena śakyate kartumanyathā . iti pañcatantraṃ . anyāyena . śāstravirodhena . ayathāyatham .
amātyāḥ prāḍvivāko vā yatkuryuḥ kāryamanyathā .
tat svayaṃ nṛpatiḥ kuryāt tān sahasrañca daṇḍayet .. iti manuḥ .)
anyathāsiddhiḥ, strī, (anyathā anyaprakāreṇa siddhiḥ .) kāryāvyavahitapūrbavartitve sati kāryānutpādakatvaṃ . sā pañcavidhā . yathā . yatkāyyaṃ prati kāraṇasya pūrbavartitā yena rūpeṇa gṛhyate tatkāryaṃ prati tadrūpamanyathāsiddhaṃ . yathā ghaṭaṃ prati daṇḍatvaṃ .. 1 .. yasya svātantryeṇa anvayavyatirekau na staḥ kintu kāraṇamādāyānvayavyatirekau tadanyathāsiddhaṃ . yathā ghaṭaṃ prati daṇḍarūpaṃ .. 2 .. anyaṃ prati pūrbavartitāṃ gṛhītvaiva yasya yatkāryaṃ prati pūrbavartitvaṃ gṛhyate tasya tatkāryaṃ prati anyathāsiddhatvaṃ . yathā ghaṭādikaṃ prati ākāśasya .. 3 .. yatkāryajanakaṃ prati pūrbavartitvaṃ gṛhītvaiva yasya yatkāryaṃ prati pūrbavartitvaṃ gṛhyate tasya tatkāyyaṃ prati anyathāsiddhatvaṃ . yathā kulālapiturghaṭaṃ prati .. 4 .. avaśyakḷptaniyatapūrbavartinaeva kāraṇatvasambhave tadbhinnamanyathāsiddhaṃ . yathā ghaṭaṃ prati rāsabhādiḥ .. 5 .. iti siddhāntamuktāvalī ..
[Page 1,061a]
anyadā, vya, (anyasmin kāle anya + dā .) kālāntare . anyasamaye . yathā --
anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ .
parākramaḥ paribhave vaijātyaṃ surateṣviva .. iti māghaḥ ..
anyapuṣṭaḥ, puṃ, (anyayā svamātṛbhinnayā puṣṭaḥ .) kokilaḥ . yathā --
apyanyapuṣṭāḥ pratikūlaśabdāḥ śroturvitantrīriva tāḍyamānāḥ . iti kumārasambhave ..
anyapūrvā, strī, (anyaḥ pūrvo yasyāḥ sā .) paunarbhavā kanyā . ekasmai vāgādinā dattā punaranyena vivāhitā kanyā . sā saptadhā yathā --
sapta paunarbhavāḥ kanyā varjanīyāḥ kulādhamāḥ . vācā dattā manodattā kṛtakautukamaṅgalā .. udakasparśitā yā ca yā ca pāṇigṛhītikā . agniṃ parigatā yā tu punarbhūprasavā ca yā .. ityetāḥ kāśyapenoktā dahanti kulamagnivat . ityudvāhatattvaṃ ..
anyabhṛt, puṃ, (anyān kokilān bibharti pālayati anya + bhṛ + kvip .) kākaḥ . iti hemacandraḥ .. (kokilaḥ .)
anyabhṛtaḥ, puṃ, (anyayā svamātṛbhinnayā bhṛtaḥ pālitaḥ tṛtīyātatpuruṣaḥ .) kokilaḥ . iti halāyudhaḥ .. (kalamanyabhṛtāsu bhāṣitaṃ kalahaṃsīṣu madālasaṃ gataṃ . iti raghuḥ .)
anyamanaskaḥ, tri, bhinnacittaḥ . anyamanāḥ . anyasmin mano yasya sa iti bahuvrīhau kapratyayena siddhaḥ .. (viṣayāntarāsaktacittatayā upasthitakārye'navahitahṛdayaḥ . asthiraḥ . cañcalacittaḥ .)
anyavardhitaḥ, tri, (anyayā yoṣitā vardhitaḥ puṣṭaḥ .) anyapuṣṭaḥ . paraidhitaḥ . anyena pratipālitaḥ . iti jaṭādharaḥ ..
anyavādī, [n] tri, (anyat pūrbasvīkṛtavākyāt bhinnaṃ vadati, anya + vad + ṇini upapadasamāsaḥ .) itaravādī . asthiravādī . anyathāvādī . yathā --
anyavādī kriyādveṣī nopasthāyī niruttaraḥ .
āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ .. iti vyavahāratattve nāradaḥ ..
anyaśākhakaḥ, puṃ, (anyā svaśākhetarā śākhā yasya saḥ, samāsāntaḥ kaḥ .) svavedaśākhāmutsṛjyāparaśākhāśrayakarma kurvāṇaḥ . tatparyāyaḥ . śākhāraṇḍaḥ 2 . iti hemacandraḥ ..
anyādṛk, [ś] tri, (anyamiva paśyati anya + dṛś + kvin, upapadasamāsaḥ . dṛk dṛśavatuṣu iti ākāraḥ .) anyaprakāraḥ . iti mugdhabodhavyākaraṇaṃ ..
anyādṛśaḥ, tri, (anyaiva paśyati anya + dṛś + kañ ātvañca .) anyaprakāraḥ . iti mugdhabodhavyākaraṇaṃ ..
anyāyaḥ, puṃ, (nyāyaḥ . saṅgatiḥ . yuktiḥ . aucityaṃ, tasmādanyaḥ nañsamāsaḥ .) nyāyabhinnaḥ . anaucityaṃ . ayuktiḥ . yathā --
anyāyenāpi yadbhuktaṃ pitrā pūrbataraistribhiḥ .
na tacchakyamapākartuṃ kramāttripuruṣāgataṃ .. iti vyavahāratattve nāradaḥ ..
anyāyyaḥ, tri, (nyāyādanapetaḥ, nyāya + anapetārthe yat, tato nañsamāsaḥ .) anucitaḥ . ayogyaḥ . yathā -- dṛṣṭārthasattve adṛṣṭakalpanāyā anyāyyatvādityadhikaraṇamālāyāṃ mādhavācāryaḥ .. (asaṅgataḥ . garhitaḥ . dharmaviruddhaḥ . yaktivirodhī .
nyāyyaṃ sannecchate kartumannyāyyaṃ vā karoti yaḥ . iti kātyāyanasaṃhitā .)
anyūnaḥ, tri, (nanyūnaḥ, nañsamāsaḥ .) nyūnatārahitaḥ . sampūrṇaḥ . iti jaṭādharaḥ ..
anyedyu, [s] vya, (anyasmin divase nipātanāt siddham .) anyasminnahani . divasāntare . anyadine . ityamaraḥ ..
(anyedurātmānucarasya bhāvaṃ jijñāsamānā munihomadhenuḥ . iti raghuvaṃśe .)
anyodaryaḥ, puṃ strī, (anyasyāḥ svamātṛbhinnavimāturudare jātaḥ anyodara + yat ekapitṛkaḥ bhinnamātṛko bhrātā .) vaimātreyaḥ . yathā --
anyodaryastu saṃsṛṣṭī nānyodaryo dhanaṃ haret . iti yājñavalkyaḥ .. (anyamātṛjaḥ .)
anyonyaṃ, tri, (anya + vyatihārārthe dvitvaṃ, tataḥ pūrbapadātparaḥ suśca .) ubhayataḥ . tatparyāyaḥ . itaretaraṃ . 2 parasparaṃ . 3 . iti hemacandraḥ ..
(anyonyapratighātasaṅkulacalatkallolakolāhalaiḥ iti uttaracarite .)
anyonyāśrayaḥ, tri, (anyonyamāśrayati, anyonya + ā + śri + pacādyac .) parasparajñānasāpekṣajñānāśrayaḥ . iti smārtāḥ .. svagrahasāpekṣagrahasāpekṣagrahakaḥ . iti tārkikāḥ .. tarkaviśeṣaḥ . tasya lakṣaṇaṃ . svāpekṣapekṣitatvanibandhanaprasaṅgatvaṃ . apekṣā ca jñaptau utpattau sthitau ca grāhyā . tatrādyā yathā . ghaṭo'yaṃ yadyetadghaṭajñānajanyajñānaviṣayaḥ syāt tadaitadghaṭabhinnaḥ syāt . dvitīyā yathā . ghaṭo'yaṃ yadyetadghaṭajanyajanyaḥ syāt tadaitadghaṭajanyabhinnaḥ syāt . tṛtīyā yathā . ghaṭo'yaṃ yadyetadghaṭavṛttivṛttiḥ syāt tathātvenopalabhyeta . iti jagadīśaḥ ..
anvak [c] tri, (anu paścāt añcati gacchati anu + añca + kvin) paścādgāmī . ityamaraḥ .. (anu padaṃ . paścāt . tāṃ devatāpitratithikriyārthāmanvak yayau madhyamalokapālaḥ . iti raghuvaṃśe .)
anvayaḥ, puṃ, (anu + iṇ + bhāve ac .) vaṃśaḥ . kulaṃ . ityamaraḥ ..
(tadanvaye śuddhimati prasūtaḥ śuddhimattaraḥ . iti raghuvaṃśe . vaṃśaparamparā .
raghūṇāmanvayaṃ vakṣye tanuvāgvibhavo'pi san . iti raghuvaṃśe .
kāvyadevyabhidhā śūrabadhūḥ śuddhānvayā .. iti rājataraṅgiṇī . vaṃśajātāḥ puttrapauttrādayaḥ .
māturduhitaro'bhāve duhitṝṇāṃ tadanvayaḥ . iti nāradaḥ .
sa jīvanneva śūddhatvamāśu gacchati sānvayaḥ . iti manuḥ .) padānāṃ parasparākāṅkṣā yogyatā ca . iti durgādāsaḥ .. parasparasambandhaḥ . iti rāmatarkavāgīśaḥ ..
anvavāyaḥ, puṃ, (anu + ava + iṇ + bhāve ac .) vaṃśaḥ . kulaṃ . ityamaraḥ .. (kathamekānvavāyo'yamasmākaṃ . iti śākuntale .)
anvaṣṭakā, strī, (aṣṭau parimāṇānyasyāḥ, aṣṭan + kan, itvābhāvaḥ, aṣṭakāmanugatā prādisamāsaḥ .) aṣṭakāpaścāttithiḥ . sā tu gauṇacāndrapauṣamāghaphālgunāśvinamāsānāṃ kṛṣṇanavamī . tatra sāgnīnāṃ mātṛkaśrādvaṃ . iti śrāddhavivekaḥ .. tatra sāgnikartavyamātṛpakṣaśrāddhaṃ . yathā śaṅkhaḥ .
pitrāditrikapatnīṣu bhojyā mātṝḥ pratidvijāḥ .
strīṇāmeva tu tadyasmānmātṛśrāddhamihocyate .. etaccānvaṣṭakāśrāddhaṃ sāgnimātreṇa kartavyaṃ . tathā ca viṣṇaḥ . anvaṣṭakāsvaṣṭakāvadagnau hutvā mātre pitāmahyai prapitāmahyai pūrbavadbrāhmaṇān bhojayitvā iti . atra homatvādevāgniprāpteragnigrahaṇaṃ tanniyamārthaṃ . na cāgnau karaṇahome viprapāṇyādervidhānādatrāpi tatheti vācyaṃ . prakṛtībhūtaśrāddhavidhyuktasyādhārāntarasya vikṛtībhūtaśrāddhe viśeṣavihitādhāreṇa bādhāt . śaramayavarhiṣā kuśamayavarhirbādhavat . na vā laukikāgnau homaḥ .
na paitrayajñiyo homo laukikāgnau vidhīyate . iti manuvacanena niṣedhāt . śrāddhacintāmaṇāvapyevaṃ . iti śrāddhatattvaṃ ..
anvakṣaḥ, tri, (anu + akṣa + pacādyac . akṣamindriyamanugatam, prādisamāsaḥ, pratyakṣe, anugate anupade .) paścādgāmī . ityamaraḥ ..
anvādhiḥ, puṃ, (anu paścāt ādhīyate nyasyate, anu + ā + dhā + ki .) ekasmin yadarpitaṃ vastu tena puruṣāntare amuṣmin svāmini tvaṃ dāsyasīti nikṣiptaṃ tat . iti vivādārṇavasetuḥ .. kāryeṣu vācanena amuṣmin puruṣe tvaṃ dadyā iti paribhāṣya yat samarpitaṃ tat . iti halāyudhaḥ .. yathā --
arthamārgaṇakāryeṣu anyasmin vacanānmama .
dadyāstvamiti yo dattaḥ sa ihānvādhirucyate .. iti kātyāyanaḥ .. punarbandhakaḥ . paścānmānasī vyathā . anupūrbakasya ādhiśabdasya ityarthadvayamapi sambhavati ..
anvādheyaṃ, klī, (anu vivāhānantaramādheyaṃ samarpaṇīyaṃ, anu + ā + dhā + karmaṇi yat .) vivāhānantarapitṛmātṛbhartṛkulalabdhastrīdhanaṃ . yathā --
vivāhāt parato yattu labdhaṃ bhartṛkulāt striyā .
anvādheyaṃ taduktantu labdhaṃ bandhukulāttathā .. iti kātyāyanaḥ --
anvāsanaṃ, klī, (anu + ās + lyuṭ) snehavastiḥ . anuśocanaṃ . upāsanā . iti viśvameṃdinyau . śilpādigṛhaṃ . iti halāyudhaḥ .. (anuvāsanaṃ .. paścāt tāpaḥ .)
anvāhāryaṃ, klī, (pratimāsamāharaṇīyaṃ, anu + ā + hṛ + ṇyat .) māsikaśrāddhaṃ . ityamaraḥ .. tattu pratyamāvāsyāvihitaṃ pārbaṇaśrāddhaṃ akṛtasapiṇḍīkaraṇasya vatsarānte pratimāsaṃ yat śrāddhaṃ taditi kecit . iti bharataḥ .. gobhilagṛhyoktakarmaṇāmādyaṅgaśrāddhaṃ . tadantāṅgadakṣiṇā ca . yathā --
yat śrāddhaṃ karmaṇāmādau yācānte dakṣiṇā bhavet .
amāvāsyaṃ dvitīyaṃ yadanvāhāryaṃ vidurbudhāḥ .. iti gobhilagṛhyaṃ ..
anvāhāryakaṃ klī, (pratimāsamāharaṇīyaṃ, anu + ā + hṛ + ṇyat, tataḥ svārthe kan .) anvāhāyyaṃ . yathā --
piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikaṃ . iti manuḥ ..
anvāhitaṃ, tri, (anu + ā + dhā + karmaṇi kta .) yadekasya haste nihitaṃ dravyaṃ tenāpi paścādanyasya haste svāmine dehīti nihitaṃ tat . iti mitākṣarā ..
(yācitānvāhitanyāsanikṣepādiṣvayaṃ vidhiḥ . iti yājñavalkyaḥ --
eṣa eṣa vidhirdṛṣṭo yācitānvāhitādiṣu .. iti nāradaḥ .) gacchita dravya tāhāra svāmike dite anyahaste arpaṇakarā iti bhāṣā ..
anvitaḥ, tri, (anu + iṇ + kta .) yuktaḥ . militaḥ . iti jaṭādharaḥ .. kṛtānvayapadādiḥ . yathā --
padārthāntarairanvitānāṃ saṅketo gṛhyate . iti kāvyaprakāśaḥ .. (padānāṃ yogyatākāṅakṣādirūpānvayasahitaḥ . parasparaṃ sambaddhaḥ .
varṇāḥ padaṃ prayogārhānanvitaikārthabodhakāḥ .. iti sāhityadarpaṇe .)
anviṣṭaḥ, tri, (anu + iṣ + kta .) anveṣitaḥ . kṛtānveṣaṇaḥ . ityamaraḥ .. (yadvāyuranviṣṭamṛgaiḥ kirātairāsevyate bhinnaśikhaṇḍivarhaḥ . iti kumārasambhave .)
anvītaḥ, tri, (anu + īṅa gatau + kartari ktaḥ .) anvitaḥ . yuktaḥ . iti jaṭādharaḥ ..
anveṣaṇaṃ, klī, (anu + iṣ + lyuṭ) anveṣaṇā . anusandhānaṃ . yathā . sugrīvo rāmamitraṃ kva janakatanayānveṣaṇe preṣito'haṃ . iti mahānāṭakam . (doṣānveṣaṇameva matsarayuṣāṃ naisargiko durgrahaḥ . ityudbhaṭaḥ .)
anveṣaṇā, strī, (anu + iṣ + ṇic + bhāve yuc tasya anaḥ tataḥ ṭāp .) tarkādinā yathābodhitadharmādyanveṣaṇaṃ . anveṣaṇamātraṃ . tatparyāyaḥ paroṣṭiḥ 2 paryeṣaṇā 3 gaveṣaṇā 4 . ityamaraḥ ..
anveṣitaḥ, tri, (anu + iṣ + ṇic + karmaṇi kta .) kṛtānveṣaṇaḥ . tatparyāyaḥ .. gaveṣitaḥ . 2 anviṣṭaḥ . 3 mārgitaḥ . 4 mṛgitaḥ . 5 ityamaraḥ .. 6 parīṣṭaḥ . 7 paryeṣitaḥ . iti anveṣaṇāparyāye parīṣṭiparyeṣaṇāpadadarśanāt ..
[Page 1,062b]
anveṣṭā, (ṛ) tri, (anu + iṣ + tṛc .) anveṣaṇakartā . tatparyāyaḥ .. ānupadyaḥ 2 . iti hemacandraḥ .. (anveṣṭāro brāhmaṇāśca bhramanti śataśomahoṃ . iti nalopākhyānaṃ .)
apa, vya, (na pāti, na + pā + ḍa cādayo'sattve iti nipātasaṃjñayā svarādinipātamavyayamiti avyayam .) upasargaviśeṣaḥ . asyārthaḥ . anādaraḥ . bhraṃśaḥ . asākalyaṃ . vairūpyaṃ . tyāgaḥ . nañarthaḥ . iti durgādāsaḥ .. apakṛṣṭārthaḥ . varjanārthaḥ . viyogaḥ . viparyayaḥ . vikṛtiḥ . cauryaṃ . nirdeśaḥ . harṣaḥ . iti medinī ..
apaḥ, [s] klī, (āp + asun, pṛṣodarāditvāt hrasvaḥ .) yajñakarma . ityuṇādikoṣaḥ .
apakarma, klī, (apakṛṣṭaṃ karma .) duṣkriyā . mandakarma . apakṛṣṭārthāpopasargeṇa karmaśabdasya karmadhārayasamāsaḥ .
apakāraḥ, puṃ, (apa + kṛ + bhāve ghañ .) drohaḥ . anupakāraḥ . mandakaraṇaṃ . iti halāyudhaḥ . (aniṣṭasādhanaṃ . asadvyavahāraḥ . atyācāraḥ . dveṣaḥ .
upakartrāriṇā sandhirna mitreṇāpakāriṇā .
upakārāpakārau hi lakṣyaṃ lakṣaṇametayoḥ . iti māghaḥ .)
apakāragīḥ, [r] strī, (apakāreṇa gīḥ vākyaṃ .) apakāravākyaṃ . bhartsanaṃ . ityamaraḥ .
apakārī, [n] tri, (apakaroti, apa + kṛ + ṇini .) apakārakaḥ . drohakaḥ . yathā --
apakāriṇi cet krodhaḥ krodhaḥ krodhe kathaṃ na te .
dharmārthakāmamokṣāṇāṃ caturṇāṃ paripanthini .. ityudbhaṭaḥ . (ahitakārī . aniṣṭasādhakaḥ . pīḍakaḥ . durvṛttaḥ . kukarmakārī .
kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā . iti pañcatantram .)
apakṛṣṭaṃ, tri, (apa + kṛṣ + ktaḥ .) jaghanyaṃ . tatparyāyaḥ . adhamaṃ . 2 nikṛṣṭaṃ . 3 aṇakaṃ . 4 garhyaṃ . 5 avadyaṃ . 6 kāṇḍaṃ . 7 kutsitaṃ . 8 pratikṛṣṭaṃ . 9 yāpyaṃ . 10 vephaḥ . 11 avamaṃ . 12 bruvaṃ . 13 kheṭaṃ . 14 pāpaṃ . 15 apaśabdaṃ . 16 kupūyaṃ . 17 celaṃ . 18 arvacaṃ . 19 . iti hemacandraḥ .
apakramaḥ, puṃ, (apa + krama + bhāve ghañ, nodāttopadeśe māntasyetyādinā vṛddhiniṣedhaḥ .) palāyanaṃ . ityamaraḥ .
apakriyā, strī, (ap + kṛ + bhāve śa .) drohaḥ . apakāraḥ . iti hemacandraḥ .. (viparītaprayogaḥ .
caturthopāyasādhye tu ripau sāntvamapakriyā . iti māghaḥ .)
apakrośaḥ, puṃ, (ap + kruś + bhāve ghañ .) nindanaṃ . jugupsanaṃ . bhartsanaṃ . iti śabdaratnāvalī .
apakvaḥ, tri, (na pacyate, pac + karmaṇi ktaḥ, tato nañsamāsaḥ .) pakvabhinnaḥ . kāṃcā iti bhāṣā . yathā --
taile viparyayaṃ vidyāt pakve cāpakva eva ca . iti vaidyakaparibhāṣā . tatparyāyaḥ . 2 asiddhaṃ . 3 āmaṃ . 4 asṛtaṃ . iti ratnamālā .
(apakve lavaṇaṃ dadyāt pakve dadyāt marīcakam .. iti āptavākye .)
apagataḥ, tri, (apa + gam + kartari ktaḥ, apayāte palāyite ca .) mṛtaḥ . iti hemacandraḥ . gataḥ . dūrībhūtaḥ . yathā -- tāponāpagatastṛṣā na ca kṛśā dhūlo na dhautā tanoḥ ityādi vallālasenaḥ .
apagā, strī, (adhomukhena gacchati, apa + gam + kartari ḍaḥ, striyāṃ ṭāp .) āpagā . nadī . ityamaraṭīkāyāṃ bharataḥ . (srotasvatī dvīpavatī sravantī nimnagāpagā ityamaraḥ .)
apaghanaḥ, puṃ, (apahṛtya militvā viyujyate, apa + han + apaghano'ṅga-miti pāṇinisūtreṇa ap hasthāne gha .) avayavaḥ . aṅgaṃ . ityamaraḥ . (ghṛṇibhirapaghanairghagharavyaktaghoṣān . iti sūryaśatake .)
apaghātaḥ, puṃ, apahananaṃ . apakṛṣṭārthāpopasargāt hanadhātorbhāve ghañ hasya ghaḥ nasya taḥ . apakṛṣṭamṛtyuphalakaṣyāpāraḥ . apahanyate iti vyutpattyā apapūrvaka hanadhātorbhāve ghañpratyayena niṣpannaḥ ..
apacayaḥ, puṃ, (apa + ci + bhāve ac . apaharaṇaṃ .) kṣatiḥ . hāniḥ . tatparyāyaḥ . apahāraḥ 2 . ityamaraḥ .. (pūjā sammānanā . kṣayaḥ . dehasyāpacayomatau niviśate gāḍho gṛheṣu grahaḥ . iti śāntiśatake .)
apacāyitaḥ, tri, (apa + cāya + karmaṇi ktaḥ .) pūjitaḥ . ityamaraḥ .
apacāraḥ, puṃ, (apa + car + bhāve ghañ, apathyasevanaṃ .) ahitācaraṇaṃ . yathā, yonipradoṣācca bhavanti śiśne pañcopadaṃśā vividhāpacāraiḥ . iti mādhavakaraḥ .
(kṛtāpacāro'pi parairanāviṣkṛtavikriyaḥ .
asādhyaṃ kurute kopaṃ prāpte kāle gado yathā .. iti māghaḥ .)
apacitaḥ, tri, (apa + cāya + pūjārthe karmaṇi ktaḥ . apacitaśceti pāṇinisūtrena pakṣe cāyasthāne cibhābaḥ . apa + ci + ktaḥ .) hīnaḥ . vyayitaḥ . avayavādyapacayayuktaḥ . kṣīṇaḥ . kṛśaḥ . apacitamapi gātraṃ vyāyatatvādalakṣyaṃ . iti śākuntale .
apacitiḥ, strī, (apa + ci + bhāve ktin . hāniḥ . vyayaḥ . pūjā . niṣkṛtiḥ . iti medinī . (kṣayaḥ . dhvaṃsaḥ . sammānanā .
ahaṃ tvapacitiṃ bhrātuḥ pituśca sakalāmimāṃ . iti rāmāyaṇe .)
apacchāyaḥ, tri, (apagatā chāyā yasmāt saḥ .) devaḥ . upadevaḥ . niṣprabhaḥ . apagatā chāyā yasmāt iti bahuvrīhau hrasvaḥ . (apakṛṣṭacchāyāviśiṣṭaḥ . piśācādiḥ .
ajākhuraṃ khurotsargamārjanīreṇuvajjanaiḥ .
dīpakhaṭvāpacchāyeva tyajyate nirdhanojanaḥ .)
apañcīkṛtaṃ, klī, (apañcātmakaṃ pañcātmakaṃ kṛtaṃ, pañca + abhūtatadbhāve cci kṛ + ktaḥ, tato nañsamāsaḥ . sūkṣmabhūtaṃ . pañcīkṛtabhinnākāśādipañcabhūtaṃ . iti vedāntasāraḥ .
(pañcaprāṇamanobuddhidaśendriyasamanvitaṃ .
apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanaṃ .. iti pañcadaśyāṃ .)
apaṭāntaraṃ, tri, (paṭena vastreṇa tiraskariṇyā iti yāvat antaraṃ vyavadhānaṃ yatra tat, tato nañsamāsaḥ .) āsannaṃ . saṃsaktaṃ .) apadāntaraṃ . avyavahitaṃ . ityamaraṭīkāyāṃ svāmī ..
apaṭī, strī, (alpaḥ paṭaḥ alpārthe nañsamāsaḥ, gaurāditvāt ṅīṣ .) vastraprāvaraṇaṃ . iti hemacandraḥ . kānāt . iti bhāṣā . (yavanikā . pardā . ityādi bhāṣā .)
apaṭuḥ, strī, (na paṭuḥ, nañsamāsaḥ .) vyādhitaḥ . rogī . ityamaraḥ . paṭutārahitaḥ . kāryākṣamaḥ . yathā --
sā krāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśrayairapaṭavo jātāḥ sma ityudbhutaṃ . ityamarukaviḥ ..
apatarpaṇaṃ, klī, (apa + tṛp + bhāve lyuṭ . laṅghanaṃ . rogādau bhojanābhāvaḥ . iti hemacandraḥ . (apagataṃ tarpaṇaṃ tṛptyabhāvo yasya tat . gatalobhaḥ . tṛptiśūnyaḥ .)
apatyaṃ, klī, (na patati vaṃśo yasmāt, pata + bāhulyāt yat, tato nañsamāsaḥ .) puttraḥ . kanyā . tatparyāyaḥ . 2 santānaḥ . 3 tokaṃ . 4 santatiḥ . 5 prasūtiḥ . iti jaṭādharaḥ .
(asmiṃstu nirguṇaṃ gotre nāpatyamupajāyate . iti hitopadeśe .
mahībhṛtaḥ putravato'pi dṛṣṭiṃ tasminnapatye na jagāma tṛptiṃ . iti kumārasambhave .)
apatyadā, strī, (apatyaṃ garbhaṃ tatsevanena dadāti, apatya + dā + kartari kaḥ, upapadasamāsaḥ .) garbhadātrīvṛkṣaḥ . iti rājanirghaṇṭaḥ .
apatyapathaḥ, puṃ, (apatyasya garbhānniḥsāraṇasya panthā mārgaḥ, ṣaṣṭhītatpuruṣaḥ, samāsānta ac .) bhagaṃ . yoniḥ . iti hemacandraḥ .
apatyaśatruḥ, puṃ, (apatyasya śatruḥ, ṣaṣṭhītatpuruṣaḥ .) karkaṭaḥ . iti śabdacandrikā . kāṃkaḍā . iti bhāṣā .
apatrapaḥ, tri, (apa + trap + bhāve aṅ, .) trapārahitaḥ . nirlajjaḥ . apagatā trapā yasyeti bahuvrīhau ākārasya hrasvaḥ .. (sāpatrapaḥ kulagururvihitastvayā naḥ . iti dhanañjayavijaya vyāyoge .)
apatrapā, strī, (apagatā trapā anyato lajjā yasyāḥ sā, striyāṃ ṭāp lajjāhīnā . lajjāśūnyā .) anyato lajjā . parasmāt lajjā . itya maraḥ . lajjāmātraṃ . iti ratnakoṣaḥ .
apatrapiṣṇuḥ, tri, (apa + trap + śīlārthe kartari iṣṇuc .) svabhāvasatrapaḥ . lajjāśīlaḥ . ityamaraḥ . lājuka iti bhāṣā .
apathaṃ, klī, vya, (na praśastaḥ panthāḥ mārgaḥ, nañsamāsaḥ . nāsti panthāḥ praśastaḥ mārgo yatra tat . praśastavartmaśūnye nagarādau .) apanthāḥ . mārga eva yo na bhavati tat . itthamaraḥ . yoniḥ . iti śabdaratnāvalī . (vimārgaḥ . kupathaḥ . asammārgaḥ . sādhuvigarhitaḥ panthāḥ . apathe padamarpayanti hi śrutavanto'pi rajonimīlitāḥ . iti raghuvaṃśe .
na kaścit varṇānāmapathamapakṛṣṭo'pi bhajate . iti śākuntale .)
apathyaṃ, tri, (pathye vaidyoktabhojanādiniyamāya nītyuktācārāya vā hitaṃ yat tato nañsamāsaḥ .) pathyabhinnaṃ . ahitaṃ . yathā --
yatpathyaṃ yadapathyañca vakṣyate raktapittināṃ . iti pathyāpathyagranthaḥ .
apadānaṃ, klī, (apa + daipaśodhane bhāve lyuṭ, vidyamānārthe arśa ādyac . athavā apadāyati pariśudhyatvena karmaṇāṃ, apa + daip + śodhane karaṇe lyuṭ .) avadānaṃ . vṛttaṃ karma . vṛttiḥ pravartanaṃ sā praśastā vidyate yatra tat . yatra karmaṇi vṛttiḥ sarvaiḥ praśasyate tat ityarthaḥ . ityamaraṭīkāyāṃ svāmī ..
(gaṇayatyapadānasammitāṃ bhavataḥ so'pi na satkriyāmimāṃ . iti śākuntale .)
apadāntaraḥ, tri, (nāsti padāntaraṃ vyavadhānaṃ yatra saḥ .) avyavahitaḥ . saṃyuktaḥ . ityamaraḥ . abhinnapade klī . (sannikarṣaḥ . sānnidhyaṃ . sāmīpyaṃ . naikaṭyaṃ .)
apadiśaṃ, klī, vya, (diśormadhye, avyayībhāvaḥ, samāsānta ac .) dikkoṇaḥ . diśormadhyaṃ . tatparyāyaḥ . vidik 2 . ityamaraḥ .
(klīvāvyayaṃ tvapadiśaṃ diśormadhyevidik striyāṃ . ityamaraḥ .)
apadeśaḥ, puṃ, (apa + diś + ghañ . sthānaṃ .) nimittaṃ . śaravyaṃ . svarūpācchādanaṃ . tatparyāyaḥ . 2 vyājaḥ . 3 lakṣyaṃ . ityamaraḥ . parāniṣṭakāribhinnaśaṭhatā . iti mahābhārataṭīkā . (khyātiḥ . kīrtiḥ . chalaṃ .
rakṣāpadeśānmunihomadhenorvanyān vineṣyanniva duṣṭasattvān . iti raghuvaṃśe .)
apadhvaṃsajaḥ, puṃ, (apadhvasyate'nena, apadhvansa + karaṇe ghañ, apadhvaṃso jātīnāṃ bhinnatāsampādakaḥ saṅkarastasmājjāyate, apadhvaṃsa + jan + ḍa, upapadasamāsaḥ .) varṇasaṅkaraḥ . yathā --
śūdrāṇāntu sadharmāṇaḥ sarve'padhvaṃsajāḥ smṛtāḥ . iti manuḥ . (pratilomajātaḥ . bhinnavarṇasaṅgamajātaḥ . karaṇādisaṃkīrṇavarṇaḥ .)
apadhvastaḥ, tri, (apa + dhvansa + ktaḥ .) parityaktaḥ . ninditaḥ . cūrṇīkṛtaḥ . iti medinī . (atidurācāraḥ .) parityaktaḥ . apadhvastaḥ parityakte nindite 'pyavacūrṇite . iti medinī .
[Page 1,063c]
apanayanaṃ, klī, (apa + nī + bhāve lyuṭ .) khaṇḍanaṃ . dūrīkaraṇaṃ . yathā -- iti śrīśāmbapurāṇe rogāpanayane śrīsūryavaktravinirgatastavarājaḥ samāptaḥ iti .
(nātiśramāpanayanāya yathā śramāya rājyaṃ svahastadhṛtadaṇḍamivātapatraṃ . iti śākuntale .)
apanodanaṃ, klī, (apa + nud + bhāve lyuṭ .) khaṇḍanaṃ . dūrīkaraṇaṃ . yathā -- mānāpanodanavinodanate girīśe . iti śrīharṣaḥ . (apanudati dūrīkaroti, apa + nud + kartari bāhulyāt lyuṭi .) khaṇḍakaḥ . dūrīkārakaḥ .
yathāśvamedhaḥ kruturāṭ sarvapāpāpanodanaḥ .
tathāghamarṣaṇaṃ japyaṃ sarvapāpāpanodanaṃ . iti manuḥ .)
apanthāḥ, [thin] puṃ, (na panthāḥ, nañsamāsaḥ, samāsāntavidheranityatvāt atra ajabhāvaḥ .) apathaṃ . ityamaraḥ .
apapātritaḥ, tri, (apakṛṣṭaṃ pātraṃ bhojanapātraṃ yasya saḥ, yena janena bhukte bhojanapātramaspaṣṭaṃ bhavatīti yāvat caṇḍālādiḥ, apapātraḥ kṛtaḥ, apapātra + karotyarthe ṇic + ktaḥ .) utkaṭadoṣairjñātibhirbhinnodakīkṛtaḥ . yathā -- apapātritasya rikthapiṇḍodakāni nivartante . iti śuddhitattve śaṅkhāpastambau .
apabhraṃśaḥ, puṃ, (apa + bhransa + ghañ .) grāmyabhāṣā . apabhāṣā . tatparyāyaḥ . apaśabdaḥ 2 . ityamaraḥ .. patanaṃ . yathā --
atyārūḍhirbhavati mahatāmapyapabhraṃśaniṣṭhā . ityabhijñānaśakuntalaṃ .. (adhaḥ patanaṃ . dhvaṃsaḥ . adhogatiḥ .)
apamaḥ, puṃ, (apakṛṣṭatayā mīyate, apa + mā + ghañarthe kaḥ .) krāntiḥ . iti siddhāntaśiromaṇau golādhyāyaḥ ..
apamānaṃ, klī, (apa + mā + bhāve lyuṭ .) anādaraḥ . amaryādā . iti śabdaratnāvalī .. tatparyāyaḥ .
syādavajñā parīhāraḥ parihāraḥ parābhavaḥ .
apamānaṃ paribhavastiraskārastiraṣkriyā .
avahelā ca helā myādavahelanahelane .
kṣepo nikāradhikkārau paryāyaḥ syādanādare .. iti śabdaratnāvalī .. * .. tasya aprakāśyatvaṃ yathā --
arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca .
vañcanañcāpamānañca matimānna prakāśayet .. iti cāṇakyaḥ ..
(apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ .
svakāryamuddharet prājñaḥ kāryadhvaṃse hi mūḍhatā ..)
apamityakaṃ, klī, (apamityapamānaṃ svīkṛtya gṛhyate, apa + meṅ praṇimāne + ktvā tasya lyap, mayateridanyatarasyāmiti āsyāne itak, tataḥ kan .) ṛṇaṃ . iti halāyudhaḥ ..
apamṛtyuḥ, puṃ, (apakṛṣṭaḥ rogeṇaḥ vinā mṛtyuḥ maraṇaṃ karmadhārayaḥ .) apaghātamaraṇaṃ . vinā rogeṇa maraṇaṃ . yathā --
apamṛtyubhayaṃ nāsti mṛto mokṣamavāpnuyāt . iti devīmāhātmyakīlakaṃ .. yattu śuddhitattve proktaṃ pakṣimatsyamṛgadaṃṣṭriśṛṅginakhipatanānaśanavajrāgniviṣabandhajalapraveśāṃstrakṣatādijanyamaraṇaṃ tadevāpamṛtyuriti sudhībhirvibhāvyaṃ ..
apayānaṃ, klī, (apā yā + bhāve lyuṭ) palāyanaṃ . ityamaraḥ .. pramāṇaṃ . prasthānaṃ . mānasya drutamapayānamāsthitasya . iti māghaḥ .)
apayāne'pi ca bhavān samartholaghuvikramaḥ . iti rāmāyaṇe .
aparaṃ, klī, (na pūryate, pṛ + ap tato nañsamāsaḥ .) hastipaścādbhāgaḥ . gajāntyajaṅghādibhāgaḥ . iti medinī ..
aparaḥ, tri, (na pṛṇāti prīṇayati, pṝ + pacādyaca, tato nañsamāsaḥ .) anyaḥ . itaraḥ . arbācīnaḥ . iti medinī ..
aparatvaṃ, klī, (aparasya bhāvaḥ bhāve tva .) nyāyamate tat dvividhaṃ . daiśikaṃ kālikañca . daiśikaṃ yathā . alpasūryasaṃyogajñānajanyaguṇaḥ . tasyāsamavāyikāraṇaṃ diksaṃyogaḥ .. kālikaṃ yathā .. alpasūryaparispandajñānajanyaguṇaḥ . tasyāsamavāyikāraṇaṃ kālapiṇḍasaṃyogaḥ . tadubhayaṃ apekṣābuddhijanyaṃ . apekṣābuddhināśādeva tadubhayornāśaḥ . iti siddhāntamuktāvalī ..
aparatiḥ, strī, (apa + ram + bhāve ktin .) nivṛttiḥ . viratiḥ . iti hemacandraḥ .. (apagatā rati prītiryasya saḥ tri, prātirahitaḥ . aprakṛṣṭā ratiḥ prītiryasya saḥ tri, kutsitaprītiyuktaḥ .)
aparapakṣaḥ, puṃ, (aparaḥ śeṣaḥ pakṣaḥ athavā aparaḥ śuklāditaraḥ pakṣaḥ, karmadhārayaḥ .) kṛṣṇapakṣaḥ . sa tu pitṛpakṣaḥ . yathā . pūrbaḥ pakṣo devānāmaparaḥ pakṣaḥ pitṝṇāmiti śrutiḥ .. pakṣau pūrbāparau śuklakṛṣṇau māsastu tāvubhau . ityamaraḥ .. manuḥ . jatha śrāddhamamāvāsyāyāṃ pitṛbhyo dadyāt pañcamīprabhṛti vāparapakṣasya yadaharvā sampadyate . iti śrāddhatattvam * ..
apararātraḥ, puṃ, (rātreḥ aparaḥ śeṣāvayavaḥ, ekadeśisamāsaḥ, ac samāsāntaḥ rātrāhṇāhāḥ puṃsi iti puṃstvaṃ .) rātriśeṣaḥ . tatparyāyaḥ . uccandraḥ 2 . iti trikāṇḍaśeṣaḥ ..
aparasparaṃ, tri, (apare ca pare ca dvandvaḥ, aparasparāḥ kriyāsātatye iti suḍāgamaḥ, kriyāvatāṃ sāhitye .) kriyāsātatyaṃ . karmanirantaratā . ityamaraḥ ..
aparā, strī, (na pūryate'smāt, pṝ + apādāne ap, tato nañsamāsaḥ .) jarāyūḥ . iti medinī .. paścimadik . iti hemacandraḥ ..
aparāṅgaṃ, klī, (aparasya rasāderaṅgam, ṣaṣṭhītatpuruṣaḥ .) guṇībhūtavyaṅgyaprabhedaḥ . yathā agūḍhamaparasyāṅgamiti bharatamuniḥ .. asyārthaḥ . aparasya rasādervākyārthībhūtasya vā vācyasyāṅgaṃ rasādi anuraṇanarūpaṃ vā . iti kāvyaprakāśaḥ .. tatraivodāharaṇaṃ . ayaṃ sa rasanotkarṣī pīnastanavimardanaḥ . nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ .. atra śṛṅgāraḥ karuṇasyāṅgamiti ..
aparāṅmukhaḥ, puṃ, (parā + añca + kvin, parāk mukhaṃ yasya saḥ, tato nañsamāsaḥ .) avimukhaḥ . saṃmukhībhūtaḥ . yathā --
āhaveṣu mitho'nyonyaṃ jighāṃsanto mahīkṣitaḥ .
yudhyamānāḥ paraṃ śaktyā svargaṃ yāntyaparāṅmukhāḥ .. iti mānave 7 adhyāye 89 ślokaḥ ..
aparājitaḥ, puṃ, (parā + ji + ktaḥ, tato nañsamāsaḥ .) śivaḥ . viṣṇuḥ . ṛṣiviśeṣaḥ . anirjite tri . iti medinī ..
aparājitā, strī, durgā . jayantīvṛkṣaḥ . aśanaparṇī . iti medinī .. svalpaphalā . viṣṇukrāntā . iti rājanirghaṇṭaḥ .. śephālī . śamībhedaḥ . śaṅkhinī . hapuṣābhedaḥ . iti vaidyakaṃ .. svanāmakhyātapuṣpalatāviśeṣaḥ . śuklanīlabhedena sā dvidhā . tasyāḥ paryāyaḥ . āsphotā 2 girikarṇī . 3 viṣṇukrāntā 4 . ityamaraḥ .. āsphoṭā 5 . iti taṭṭīkā .. gavākṣī 6 aśvakhurī 7 śvetā 8 śvetabhaṇḍā 9 gavādanī 10 . iti ratnamālā .. adrikarṇī 11 kaṭabhī 12 dadhipuṣpikā 13 gardabhī 14 sitapuṣpī 15 śvetaspandā 16 bhadrā 17 suputrī 18 viṣahantrī 19 nagaparyāyakarṇī 20 aśvāhvādikhurī 21 . asyā guṇāḥ . himatvaṃ . tiktvatvaṃ . pittopadravaviṣadoṣanāśitvaṃ . cakṣurhitatvaṃ . tridoṣaśamatākāritvañca . iti rājanirghaṇṭaḥ .. śothakāsanāśitvaṃ . kaṇṭhahitakāritvañca . iti rājavallabhaḥ ..
(daśamyāṃ ca naraiḥ samyak pūjanīyā'parājitā .
mokṣārthaṃ vijayārthañca pūrboktavidhinā naraiḥ .
navamīśeṣayuktāyāṃ daśamyāmaparājitā .
dadāti vijayaṃ devī pūjitā jayavardhinī .. iti skānde .)
aparāddhapṛṣatkaḥ, tri, (aparāddhaḥ lakṣyāt cyutaḥ pṛṣatkovāṇo yasya saḥ .) lakṣyacyutaśāyakaḥ . yasya bāṇo lakṣyāt cyutaḥ saḥ . ityamaraḥ ..
(kṛtahastaḥ suprayogaviśikhaḥ kṛtapuṅkhavat .
aparāddhapṛṣatko'sau lakṣyāt yaścutasāyakaḥ .. ityamaraḥ .)
aparādhaḥ, puṃ, (apa + rādh + bhāve ghañ .) akāryādidoṣaḥ . tatparyāyaḥ .. āgaḥ 2 mantuḥ 3 . ityamaraḥ .. sa ca dvātriṃśadvidho yathā . āgame .
yānairvā pādukairvāpi gamanaṃ bhagavadgṛhe .
devotsavādyasevā ca apraṇāmastadagrataḥ ..
ucchiṣṭe vāthavāśauce bhagavaddarśanādikaṃ .
ekahastapraṇāmaśca tatpurastāt pradakṣiṇaṃ ..
pādaprasāraṇaṃ cāgre tathā paryaṅkabandhanam .
śayanaṃ bhakṣaṇaṃ vāpi mithyābhāṣaṇameva ca ..
uccairbhāṣāmithojalpo rodanāni ca bigrahaḥ .
nigrahānugrahe caiva nṛṣu ca krūrabhāṣaṇam kambalāvaraṇañcaiva paranindā parastutiḥ .
aślīlabhāṣaṇaṃ caiva adhovāyuvimokṣaṇam ..
śaktau gauṇopacāraśca aniveditabhakṣaṇaṃ .
tattatkālodbhavānāñca phalādīnāmanarpaṇaṃ ..
viniyuktāvaśiṣṭasya pradānaṃ vyañjanādike .
pṛṣṭhīkṛtyāsanaṃ caiva pareṣāmabhivādanaṃ ..
gurau maunaṃ nijastotraṃ devatānindanaṃ tathā aparādhāstathā viṣṇordvātriṃśatparikīrtitāḥ .. * .. vārāhe . dvātriṃśadaparādhā ye kīrtyante vasudhe mayā . vaiṣṇavena sadā te tu varjanīyā prayatnataḥ .. ye vai na varjayantyetān aparādhān mayoditān . sarvadharmaparibhraṣṭāḥ pacyante narake ciraṃ .. rājānnabhakṣaṇañcaikamāpadyapi bhayāvahaṃ . dhvāntāgāre hareḥ sparśaḥ paraṃ sukṛtanāśanaḥ .. tathaiva vidhimullaṅghya sahasā sparśanaṃ hareḥ . dvārodghāṭo vinā vādyaṃ kroḍamāṃsanivedanaṃ .. pādukābhyāṃ tathā viṣṇormandirāyopasarpaṇaṃ . kukkurocchiṣṭakalanaṃ maunabhaṅgo'cyutārcane .. tathā pūjanakāle ca viḍutsargāya sarpaṇaṃ . śrāddhādikamakṛtvā ca navānnasya ca bhakṣaṇaṃ .. adattvā gandhamālyādi dhūpanaṃ madhughātinaḥ . akarmaṇyaprasūnena pūjanañca harestathā .. akṛtvā dantakāṣṭhañca kṛtvā nidhuvanaṃ tathā . spṛṣṭvā rajasvalāṃ dīpaṃ tathā mṛtakameva ca .. raktaṃ nīlamadhautañca pārakyaṃ malinaṃ paṭaṃ . paridhāya mṛtaṃ dṛṣṭvā vimucyāpānamārutaṃ .. krodhaṃ kṛtvā śmaśānañca gatvā bhūtvāpyajīrṇabhuk . bhakṣayitvā kroḍamāṃsaṃ piṇyākaṃ jālapādakaṃ .. tathā kusumbhaśākañca tailābhyaṅgaṃ vidhāya ca . hareḥ sparśo hareḥ karmakaraṇaṃ pātakāvahaṃ .. * .. kiñca tatraiva . mama śāstraṃ vahiṣkṛtya asmākaṃ yaḥ prapadyate . muktvā ca mama śāstrāṇi śāstramanyat prabhāṣate .. madyapastu samāsādya praviśedbhavanaṃ mama . yo me kusumbhaśākena prāpaṇaṃ kurute naraḥ .. api ca .
mama dṛṣṭerabhimukhaṃ tāmbūlaṃ carvayettu yaḥ .
kuruvakapalāśasthaiḥ puṣpaiḥ kuryānmamārcanaṃ ..
mamārcāmāsure kāle yaḥ karoti vimūḍhadhīḥ .
pāṭhāśanopaviṣṭo yaḥ pūjayedvā nirāsanaḥ ..
vāmahastena māṃ dhṛtvā snāpayedvā vimūḍhadhīḥ .
pūjāparyuṣitaiḥ puṣpaiḥ ṣṭhīvanaṃ garvakalpanaṃ ..
tiryak puṇḍradharo bhutvā yaḥ karoti mamārcanaṃ .
yācitaiḥ patrapuṣpādyairyaḥ karoti mamārcanaṃ ..
aprakṣālitapādo yaḥ praviśenmama mandiraṃ .
avaiṣṇavasya pakvānnaṃ yo mahyaṃ vinivedayet ..
avaiṣṇaveṣu paśyatsu mama pūjāṃ karoti yaḥ .
apūjayitvā vighneśaṃ sambhāṣya ca kapālinaṃ ..
naraḥ pūjāntu yaḥ kuryāt snapanañca nakhāmbhasā .
amaunī gharmaliptāṅgo mama pūjāṃ karoti yaḥ ..
jñeyāḥ pare'pi bahavo'parādhāḥ sadasaṃmataiḥ .
ācāraiḥ śāstravihitaniṣiddhātikramādibhiḥ .. * .. athāparādhaśamanaṃ .
saṃvatsarasya madhye ca tīrthe śaukarake mama .
kṛtopavāsaḥ snānena gaṅgāyāṃ śuddhimāpnuyāt ..
mathurāyāṃ tathāpyevaṃ sāparādhaḥ śucirbhavet .
anayostīrthayoraṅke yaḥ sevet sukṛtī naraḥ ..
sahasrajanmajanitānaparādhān jahāti saḥ . skānde .
ahanyahani yo martyo gītādhyāyantu saṃpaṭhet .
dvātriṃśadaparādhaistu ahanyahani mucyate .. atra kārtikamāhātmye .
tulasyā kurute yastu śālagrāmaśilārcanaṃ .
dvātriṃśadaparādhāṃśca kṣamate tasya keśavaḥ .. tatraivānyatra .
dvādaśyāṃ jāgare viṣṇoryaḥ paṭhettulasīstavaṃ .
dvātriṃśadaparādhāni kṣamate tasya keśavaḥ ..
yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ .
aparādhasahasrāṇi nityaṃ harati keśavaḥ .. iti śrīharibhaktivilāse 8 vilāsaḥ ..
aparāhṇaḥ, puṃ, (ahnaḥ aparaḥ ekadeśisamāsaḥ, samāsāntaḥ ṭac, ahaḥsthāne ahnādeśaḥ .) śeṣaṃ ahaḥ . dinaśeṣabhāgaḥ . ityamaraḥ .
(rāmāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhṇāgame iti amaruśatake .
tathā śrāddhasya pūrbāhṇādaparāhṇo viśiṣyate . iti manuḥ .) vikāla iti bhāṣā . tasya bhedāḥ . dvidhā vibhaktadinasya śeṣabhāgaḥ .. tridhā vibhaktadinasya tṛtīyabhāgaḥ .. sa tu triṃśaddaṇḍadinamāne viṃśatidaṇḍāt paraṃ daśadaṇḍaṃ yāvat . pañcadhā vibhaktadinasya caturthabhāgaḥ . sa tu aṣṭādaśadaṇḍāt paraṃ ṣaḍdaṇḍaṃ yāvat . iti śrutismṛtī ..
aparāhṇatanaṃ, tri, (aparāhṇe bhavam saptamyekavacanānta aparāhṇa + ṭyu tuṭca, svakālataneṣu kālanāmna iti pakṣe aluk .) aparāhṇabhavavastu . aparāhṇajātaṃ . iti siddhāntakaumudī ..
aparāhṇetanaṃ, tri, (ahno'paraḥ ekadeśisamāsaḥ, tatra bhavam aparāhṇe + ṭyu tuṭca, svakālataneṣu kālanāmna iti pakṣe aluk .) aparāhṇatanaṃ . iti siddhāntakaumudī ..
aparikalitaḥ, tri, (pari + kal + karmaṇi ktaḥ, tato nañsamāsaḥ .) ajñātaḥ . adṛṣṭaḥ . yathā --
aparikalitapūrbaḥ kaścamatkārakārī sphurati mama garīyāneṣa mādhuryapūraḥ .
ayamahabhapi hanta prekṣya yaṃ lubdhacetāḥ sarabhasamupabhoktuṃ kāmaye rādhikeva .. iti lalitamādhavaḥ ..
aparicchannaṃ, tri, paricchadaśūnyaṃ . paripūrbachadadhātoḥ kartari kte nañsamāsaḥ ..
aparicchinnaṃ, tri, (pari + chid + ktva tato nañsamāsaḥ .) paricchedarahitaṃ . asīma . vahirantaraśūnyaṃ . yathā -- kiñca paricchinnasya nīḍe pakṣyāderiva praveśo bhavet tava tvanāvṛtatvāt aparicchinnatvena vahirantarabhedo nāsti kutaḥ praveśaḥ . iti śrīdharasvāmī ..
aparipakvaṃ, tri, paripākarahitaṃ . kiñcitpakvaṃ . paripūrbapacadhātoḥ kartari kte tasya vatve casya ca katve paripakvaṃ tato nañsamāsaḥ ..
aparimitaṃ, tri, (pari + mā + kta, tato nañsamāsaḥ .) parimāṇarahitaṃ . mānatulāsaṃkhyāśūnyaṃ . yathā -- aparimitā dhruvāstanubhṛto yadi sarvagatāstarhi na śāsyateti niyamo dhruvanetarathā . iti śrutyadhyāyaḥ .
aparimlānaḥ, puṃ, (pari + mlā + kta tasya natvaṃ, tato nañsamāsaḥ .) raktāmlānavṛkṣaḥ . iti rājanirghaṇṭaḥ .. mlānirahite vācyaliṅgaḥ .. (nūtanaḥ . apariśuṣkaḥ . nirmalaḥ .)
apariṣkāraḥ, puṃ, (saṃparyupebhyaḥ karotau bhūṣaṇe iti suḍāgamaḥ .) pariṣkārābhāvaḥ . anirmalatvaṃ . tadvati tri . paripūrbakṛdhātorbhāve ghañi nañsamāsaḥ .
apariṣkṛtaṃ, tri, amārjitaṃ . anirmalaṃ . abhūṣitaṃ . analaṅkṛtaṃ . paripūrbakṛdhātoḥ karmaṇi kte nañsamāsaḥ . yathā --
malapūtisamāyuktaślaṣmaviṇmūtrapicchilaṃ .
retoniṣṭhīvamānābhiḥ sravadbhirapariṣkṛtaṃ .. iti kālikāpurāṇe 56 adhyāyaḥ ..
aparihāryaṃ, tri, (pari + hṛ + karmaṇi ṇyat, tato nañsamāsaḥ .) apariharaṇīyaṃ . atyājyaṃ . yathā,
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca .
tasmādaparihārye'rthe na tvaṃ śocitumarhasi .. iti śrībhagavadgītā ..
aparūpaṃ, tri, (apakṛṣṭaṃ rūpaṃ karmadhārayasamāsaḥ .) apakṛṣṭarūpaṃ . vikṛtarūpaṃ . apopasargeṇa rūpaśabdasya bahuvrīhisamāsaḥ .. karmadhārayasamāse klī .. loke tu āścaryamiti prasiddhaṃ ..
aparedyuḥ, [s] vya, (aparasmin divase divasasya edyuśādeśaḥ) . apare'hni . aparadine . ityamaraḥ .. (pūrbedyaraparedyurvāśrāddhakarmaṇyupasthite nimantrayeta viprān vai iti smṛtiḥ .)
aparṇā, strī, (nāsti parṇaṃ tapasyāyāṃ parṇabhakṣaṇavṛttirvā yasyāḥ sā, ṭāp .) durgā . ityamaraḥ .. (svayaṃ viśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasastayā punaḥ . tadapyapākīrṇamataḥ priyaṃvadāṃ vadantyaparṇeti ca tāṃ purāvidaḥ . iti kumārasambhave .) patraśūnye tri ..
aparyāptaṃ, tri, (pari + āp + kta, nañsamāsaḥ .) paryāptiśūnyaṃ . asīma . asamarthaṃ . yathā --
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitaṃ .
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitaṃ .. iti śrībhagavadgītā ..
[Page 1,065c]
aparyuṣitaṃ, klī, (pari + vas + kta, nañsamāsaḥ .) avyuṣṭaṃ . sadyobhavaṃ . yathā nārasiṃhe --
aparyuṣitaniśchidraiḥ prokṣitairjantuvarjitaiḥ .
svīyārāmodbhavairvāpi puṣpaiḥ saṃpūjayeddhariṃ .. ityāhnikācāratattvam ..
aparvadaṇḍaḥ, puṃ, (aparbaḥ parbarahitaḥ granthiśūnya iti yāvat daṇḍaḥ karmadhārayaḥ .) rāmaśaratṛṇaṃ . iti rājanirghaṇṭaḥ ..
apalaṃ, klī, (apalāti aparākramaṇaṃ gṛhṇāti yena, apa + lā + karaṇe ka . nāsti palaṃ māṃsaṃ yasya saḥ, māṃsaśūnyaṃ .) kīlakaṃ . iti śabdamālā .. palaśūnye tri ..
apalapanaṃ, klī, apalāpaḥ . apopasargāt lapadhātorbhāve anaṭ pratyayaḥ .. (pāṇinimatetu apa + lap + bhāve lyuṭ .)
apalāpaḥ, puṃ, (apa + lap + bhāve ghañ .) sato'pyasattvena kathanaṃ . jñātasya gopanaṃ . tatparyāyaḥ . 2 nihnutiḥ . 3 apahnutiḥ . 4 apahnavaḥ . 5 nihnavaḥ . iti śabdaratnāvalī .. prema . iti . medinī ..
apalāṣikā, strī, (apa + laṣ + bhāve ṇvul .) tṛṣṇā . iti hemacandraḥ ..
apavanaṃ, klī, (apakṛṣṭaṃ kṛtrimatvāt alpatvācca vanaṃ karmadhārayaḥ .) upavanaṃ . kṛtrimavanaṃ . iti hemacandraḥ ..
apavarakaḥ, puṃ, (apavriyante lokāḥ sambhajyante'tra, apa + vṛ + grahavṛdṛniścigamaśca iti ap, tataḥ svārthe kan, athavā apa + vṛ + krādibhyaḥ saṃjñāyāṃ vun tasya akaḥ .) antargṛhaṃ . tatparyāyaḥ . 2 garbhāgāraṃ 3 vāsaukaḥ 4 śayanāspadaṃ . iti hemacandraḥ .. (dīpo'pavarakasyāntarvartate tatprabhā vahiḥ .)
apavargaḥ, puṃ, (apavṛjyate saṃsāraḥ mucyate'nena, apa + vṛj + ghañ kutvaṃ .) mokṣaḥ . tyāgaḥ . kriyāvasānasāphalyaṃ . karmaphalaṃ . iti viśvamedinyau .. kriyāntaḥ . kāryasamāptiḥ . iti jaṭādharo ratnāvalī ca .. pūrṇatā . iti dharaṇī .. (nirvāṇaṃ . muktiḥ . apavargamahodayārthayorbhuvamaṃśāviva dharmayorgatau iti raghuvaṃśe . samāptiḥ . śeṣaḥ . avasānaṃ . kriyāpavargeghvanujīvisātkṛtāḥ kṛtajñatāmasya vadanti sampadaḥ . iti bhāraviḥ .)
apavarjanaṃ, puṃ, (apa + vṛj + bhāve lyuṭ .) dānaṃ . mokṣaḥ . tyāgaḥ . iti medinī ..
apavādaḥ, puṃ, (apa + vad + bhāve ghañ .) ājñā . nimdā . tatparyāyaḥ . avarṇaḥ 2 ākṣepaḥ 3 nirvādaḥ 4 parīvādaḥ 5 upakrośaḥ 6 jugupsā 7 kutsā 8 garhaṇaṃ 9 ityamaraḥ .. (vacanīyaṃ . lokāpavādādbhayaṃ iti nītiśatake . devyāmapi hi vaidehyāṃ sāpavādo yato janaḥ . hā kathaṃ sītādevyā īdṛśamacintanīyaṃ janāpavādaṃ devasya kathayiṣyāmi . iti uttaracarite . ājñā . anumatiḥ . ādeśaḥ . tato'pavādena patākinīpateścacāla nirhādavatī mahācamūḥ . iti bhāra viḥ .) viśvāsaḥ . iti medinī .. viśeṣaḥ . bādhakaḥ . yathā --
kvacidapavādaviṣaye'pyutsargo'bhiniviśate . iti kalāpapariśiṣṭaṃ .. rajjuvivartasya sarpasya rajjumātratvavat vastuvivartasyāvastuno'jñānādeḥ prapañcasya vastumātratvaṃ . taduktaṃ .
satattvato'nyathā prathā vikāra ityudīritaḥ .
atattvato'nyathā prathā vivarta ityudāhṛtaḥ .. asya phalaṃ . ābhyāṃ adhyāropāpavādābhyāṃ tattvampadārthaśodhanamapi siddhaṃ bhavati . iti vedāntasāraḥ ..
apavāraṇaṃ, klī, (apa + vṛ + ṇic bhāve lyuṭ .) vyavadhānaṃ . antardhānaṃ . ityamaraḥ ..
apavāritaṃ, tri, (apa + vṛ + ṇic, karmaṇi ktaḥ .) antarhitaṃ . iti hemacandraḥ ..
apavitraṃ, triḥ (pū + itrac, tato nañsamāsaḥ .) pavitratārahitaṃ . aśuddhaṃ . yathā --
apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā .
yaḥ smaret puṇḍarīkākṣaṃ savāhyābhyantaraḥ śuciḥ .. iti smṛtiḥ .. (aviśuddhaḥ . anirmalaḥ . dṛṣitaḥ . malinaḥ .
apavitramidaṃ karma kṛtaṃ mohāndhayā tayā . iti rāmāyaṇe . yadeṣa sārameyo'pavitraḥ skandhāruḍho nīyate . iti pañcatantre .)
apaviddhaḥ, tri, (apa + vyadh + ktaḥ .) pratyākhyātaḥ . nirākṛtaḥ . iti hemacandraḥ .. (tyaktaḥ . pratikṣiptaḥ .
kuverasya manaḥśalyaṃ śaṃsatīva parābhavaṃ .
apaviddhagado bāhurbhagnaśākha iva drumaḥ .. iti kumārasambhave . cūrṇīkṛtaḥ . dalitaḥ .
mṛditāścāpaviddhāśca dṛśyante kamalasrajaḥ . iti rāmāyaṇe .)
apaviddhaputraḥ, puṃ, (apaviddhaḥ puttraḥ, karmadhārayaḥ,) dvādaśavidhaputramadhye putraviśeṣaḥ . sa tu poṣaṇādyasamarthamātāpitṛbhyāṃ tyaktaḥ tayoranyataramaraṇe anyatareṇa vā tyaktaḥ anantaraṃ anyena gṛhītvā putratvena parikalpitaḥ . yathā --
mātāpitṛbhyāmutsṛṣṭaṃ tayoranyatareṇa vā .
yaṃ putraṃ parigṛhṇīyādapaviddhaḥ sa ucyate .. iti manuḥ ..
apaviṣā, strī, (apa apagataṃ viṣaṃ yasyāḥ sā, striyāṃ ṭāp .) nirviṣītṛṇaṃ . iti rājanirghaṇṭaḥ ..
apaśadaḥ, puṃ, (apa + śad + kartari ac . apasada iti pāṭhe apa + sad + ac .) apasadaḥ . nīcaḥ ityamaraṭīkāyāṃ bharataḥ ..
apaśabdaḥ, puṃ, (apa asaṃskṛtaḥ śabdaḥ, karmadhārayaḥ .) asaṃskṛ taśabdaḥ . aśāstrīyaśabdaḥ . laukikaśabdaḥ . grāmyabhāṣā . tatparyāyaḥ . apabhraṃśaḥ 2 . ityamaraḥ ..
(taeva śaktivaikalyāt pramādālasatādibhiḥ .
anyathoccāritāḥ śabdā apaśabdā itīritāḥ .. iti harivaṃśe .)
ābhīrādigiraḥ kāvyeṣvapabhraṃśa iti smṛtaḥ .
śāstreṣu saṃskṛ tādanyadapabhraṃśatayoditaṃ .. iti daṇḍī ..
apaśuk [c] puṃ, (śuc + bhāve kvip, apagatā śuk śoko yasya saḥ .) ātmā . yathā . ka uttamaślokaguṇānuvādāt pumān virajyeta vināpaśugghnāt . iti śrībhāgavataṃ ..
apaśokaḥ, puṃ, (apagataḥ śoko yasmāt saḥ .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (śokarahitaḥ . ṭuḥkhahīnaḥ .
haraprītikaro vṛkṣo hyaśokaḥ śokanāśanaḥ .
durgāprītikaro'si tvaṃ māmaśokaṃ sadā kuru .. devīpūjāpaddhatiḥ .)
apaṣṭhaṃ, klī, (apa + sthā + kaḥ, ambāmbāgosavyāpaityādinā ṣatvaṃ .) aṅkuśāgraṃ . iti hemacandraḥ ..
apaṣṭhu, vya, (apa + sthā + apaduḥsubhyaḥ sthaḥ kuḥ, iti ku, suṣamāditvāt ṣatvam .) niravadyaṃ . viparītaṃ . śobhanaṃ . iti śabdamālā ..
apaṣṭhuḥ, puṃ, (apa + sthā + ku, suṣamāditvāt ṣatvaṃ .) kālaḥ . vāme tri . iti medinī .. (samayaḥ . asatyaḥ . viruddhārthaḥ . pratikūlaḥ . viparītaḥ . tava dharmarāja iti nāma kathamidamapaṣṭhu paṭhyate . bhaumadinamabhidadhatyathavā bhṛśamapraśastamapi maṅgalaṃ janāḥ . iti māghaḥ . vāmaḥ . dakṣiṇetaraḥ .)
apaṣṭhuraṃ, tri, (apa + sthā + kurac, suṣamāditvāt ṣatvaṃ .) pratikūlaṃ . iti hemacandraḥ ..
apaṣṭhulaṃ, tri, (apa + sthā + kurac, rasya latvaṃ .) pratikūlaṃ . viparītaṃ . iti trikāṇḍaśeṣaḥ ..
apasadaḥ, puṃ, (apasīdati apakṛṣṭatvaṃ prāpnoti, apa + sad + pacādyac .) nīcaḥ . itaralokaḥ . itthamaraḥ ..
(viprasya triṣu varṇeṣu nṛpatervarṇayordvayoḥ .
vaiśyasya varṇe caikasmin ṣaḍete'pasadāḥ smṛtāḥ .. iti manūkte anulomavarṇastrījāte varṇasaṅkarabhede mūrdhāvasiktādau puṃ strīṃ .)
apasaraḥ, puṃ, (apa + sṛ + bhāve ac .) apasaraṇaṃ . sthānāt sthānāntaragamanaṃ . apopasargāt gatyarthasṛdhātorbhāve alpratyayaḥ ..
(niranvayo'napasaraḥ prāptaḥ syāccaurakilviṣaṃ . iti manuḥ .)
apasarjanaṃ, klī (apa + sṛja + bhāve lyuṭ .) mokṣaḥ . parityāgaḥ . dānaṃ . iti bhūriprayogaḥ .. (badhaḥ . hatyā . parivarjanaṃ .)
apasarpaḥ, tri, (apasarpati, apa + sṛp + kartari ac .) caraḥ . harkarā iti prasiddhaḥ . ityamaraḥ .. (gūḍhacaraḥ . spaśaḥ .
yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ .
cāraśca gūḍhapuruṣaścāptaḥ pratyayitastriṣu .. ityamaraḥ .
sarpādhirājorubhujo'pasarpaṃ papraccha bhadraṃ vijitāribhadraḥ . iti raghuvaṃśe .)
[Page 1,066c]
apasalavi, vya, (apa + sal + bāhulyāt avi .) pradeśinyaṅguṣṭhayorantarā . pitṛtīrthaṃ . yathā . pradeśinyaṅguṣṭhayorantarā apasalavi apasavyaṃ vā tena pitṛbhyo nidadhāti . iti śrāddhatattve bhaṭṭabhāṣyadhṛtagṛhyaṃ ..
apasavyaṃ, klī, (savyādapakrāntaṃ, nirādayo gatādyarthe pañcamyā iti samāsaḥ .) apasalavi . pitṛtīrthaṃ . iti śrāddhatattve bhaṭṭabhāṣyadhṛtagṛhyaṃ ..
apasavyaḥ, tri, (savyādapakrāntaḥ, nirādayo gatādyarthe pañcamyā iti samāsaḥ .) śarīradakṣiṇabhāgaḥ . pratikūlaḥ . iti medinī .. (viparītaḥ .
vātā maṇḍalinaścainamapasavyaṃ pracakramuḥ . iti rāmāyaṇe .)
apaskaraḥ, puṃ, (apakīryate, apa + kṝ + ap, apaskaro rathāṅgamiti pāṇinisūtreṇa suḍāgamaḥ .) rathāṅgaṃ . tacca akṣayugacakrādi . ityamaraḥ .. guhyadvāraṃ . viṣṭhā . iti dharaṇī ..
apasnātaḥ, tri, (apakṛṣṭatvena snātaḥ amaṅgalārthatvāt, apa + snā + kartari ktaḥ .) mṛtamudiśyakṛtasnāno janaḥ . ityamaraḥ .. (apasnātaścāniṣpīḍitamaulireva bhavanamājagāma iti harṣacārete .) saṃskārārthaṃ snāpito mṛtaḥ . iti svāmī ..
apasnānaṃ, klī, (apa + snā + bhāve lyuṭ .) mṛtasnānaṃ . mṛtoddeśakasnānaṃ . iti hemacandraḥ .. (apavitrasnānaṃ . snānāvaśiṣṭajalena snānaṃ . snānodakaṃ . snānāvaśiṣṭaṃ jalaṃ .
udvartanamapasnānaṃ viṇmūtre raktameva ca .
śleṣmaniṣṭhūtavāntāni nādhitiṣṭhettu kāmataḥ iti manuḥ .)
apasmāraḥ, puṃ, (apasmaryate pūrbavṛttaṃ vismaryate'nena, apa + smṛ + karaṇe ghañ .) rogaviśeṣaḥ . mṛgī iti bhāṣā . tatparyāyaḥ . aṅgavikṛtiḥ 2 lālādhaḥ 3 bhūtavikriyā 4 . iti rājanirghaṇṭaḥ .. * .. tasya sāmānyarūpaṃ .
tamaḥpraveśaḥ saṃrambho doṣodrekahatasmṛteḥ .
apasmāra iti jñeyo gado ghoraścaturvidhaḥ .. * .. tasya nidānapūrbikā samprāptiḥ .
cintāśokādibhiḥ kruddhādoṣā hṛtsrotasi sthitāḥ .
kṛtvā smṛterapadhvaṃsamapasmāraṃ prakurvate .. * .. tasya pūrbarūpaṃ . yathā --
hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrchā pramūḍhatā .
nidrānāśaśca tasmiṃśca bhaviṣyati bhavatyatha .. * .. vātikasya rūpaṃ .
kampate pradaśet dantān phenodvāmī śvasityapi .
paruṣāruṇakṛṣṇāni paśyedrūpāṇi cānilāt .. * .. paittikasya rūpaṃ .
pītaphenāṅgavaktrākṣaḥ pītāsṛgrūpadarśanaḥ ..
satṛṣṇoṣṇānalavyāptalokadarśī ca paittikaḥ .. * .. ślaiṣmikarūpaṃ .
śuklaphenāṅgavaktrākṣaḥ śītahṛṣṭāṅgajo guruḥ .
paśyan śuklāni rūpāṇi ślaiṣmiko mucyate cirāt .. * tridoṣajarūpaṃ .
sarvairebhiḥ samastaiśca liṅgairjñeyastridoṣajaḥ .. * .. asādhyalakṣaṇaṃ .. apasmāraḥ sa cāsādhyo yaḥ kṣīṇasyānavaśca yaḥ .. * .. ariṣṭalakṣaṇaṃ .
prasphurantaṃ subahuśaḥ kṣīṇaṃ pracalitabhruvaṃ .
netrābhyāñca vikurvāṇamapasmāro vināśayet .. * .. tasya vegakālaḥ .
pakṣādvā dvādaśāhādvā māsādvā kupitā malāḥ .
apasmārāya kurvanti vegaṃ kiñcidathāṃntaraṃ ..
deve varṣatyapi yathā bhūmau vījāni kānicit .
śaradi pratirohanti tathā vyādhisamuccayāḥ .. iti mādhavakaraḥ .. * .. tasya cikitsā . yathā --
tailena laśunaḥ sevyaḥ payasā ca śatāvarī .
brāhmīrasaśca madhunā sarvāpasmārabheṣajaṃ .. * ..
cūrṇaiḥ siddhārthakādīnāṃ bhakṣitairathavāpi taiḥ .
gomūtrapiṣṭaiḥ sarvāṅgalepaiḥ śāmyatyapasmṛtiḥ .. siddhārthakādiḥ unmādoktaḥ .. * ..
śigrukaṭvaṅgakiṇihīnimbatvagrasapācitaṃ .
caturguṇe gavāṃ mūtre tailamabhyaṅgane hitaṃ .. kaṭvaṅgaḥ śonāpāṭhā . kiṇihī ciricirā .. * ..
nirguṇḍībhavavandākanāvanasya prayogataḥ .
upaiti sahasā nāśamapasmāro mahāgadaḥ .. * ..
manohvā tārkṣyaviṣṭhā vā śakṛt pārāvatasya ca .
añjanāddhantyapasmāramunmādañca viśeṣataḥ .. manohvā manaḥśilā . tārkṣyo garuḍaḥ . śakṛt viṣṭhā .. * ..
yaḥ khādet kṣīrabhaktāśī mākṣikeṇa vacārajaḥ .
apasmāraṃ mahāghoraṃ cirotthaṃ sa jayeddhruvaṃ .. vacā ghuravac .. * ..
kuṣmāṇḍakaphalotthena rasena paripeṣitaṃ .
apasmāravināśāya ṣaṣṭhyāhvaṃ ca pibet tryahaṃ .. tryahamiti etasya pānāddivasatrayeṇaivāpasmāropaśamo bhavatītyabhiprāyaḥ .. * ..
brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṃ ghṛtaṃ .
purāṇaṃ syādapasmāronmādagrahaharaṃ paraṃ .. etasya prakriyā . purāṇaṃ goghṛtaṃ prasthamitaṃ vacākuṣṭhaśaṅkhapuṣpīṇāṃ samuditānāṃ kuḍavamitānāṃ kalkena prasthamitabrāhmīrasapiṣṭena pacet . brāhmīghṛtaṃ .. * ..
kuṣmāṇḍakarase sarpiraṣṭādaśaguṇe pacet .
yaṣṭyāhvakalkaṃ tatpānamapasmāravināśanaṃ .. kuṣmāṇḍakaghṛtaṃ .. * ..
dvau kīṭameṣau vidhivadānīya ravivāsare .
kaṇṭhe bhuje vā saṃdhārya jayedugrāmapasmṛtiṃ .. ayantu kīṭo nadītīre sikatāmadhye tiṣṭhati .. * ..
śigrukuṣṭhajalājājīlaśunavyoṣahiṅgubhiḥ .
vastamūtre śṛtaṃ tailaṃ nāvanaṃ syādapasmṛtau .. jalaṃ bālakaṃ . ajājī jīrakaḥ . vastaḥ chāgaḥ . nāvanaṃ nasyaṃ .. * .. ityapasmārādhikāraḥ . iti bhāvaprakāśaḥ ..
apahāraḥ, puṃ, (apa + hṛ + bhāve ghañ .) apacayaḥ . hāniḥ . ityamaraḥ .. apaharaṇaṃ . cauryaṃ . saṃgopanaṃ . dhanasvāmyanupayogivyayaḥ . iti dāyabhāgaḥ .. (vi nāśaḥ .
karṇanāsāpahāreṇa bhaginī me virūpitā . iti rāmāyaṇe . steyaṃ . yaddhānyāpahārādikaṃ karma dravyasvāmisamakṣaṃ balātkṛtaṃ tatsāhasaṃ syāt . iti kallūkabhaṭṭaḥ . nihṇavaḥ . kathaṃ vā ātmanaḥ apahāraṃ karomi . iti śākuntale .)
apahārakaḥ, tri, (apa + hṛ + ṇvul .) apahārī . apaharaṇakartā . yathā --
parāpavādanirataḥ paradravyāpahārakaḥ . iti purāṇaṃ ..
(dvividhān taskarān vidyāt paradravyāpahārakān prakāśāṃścāprakāśāṃśca cāracakṣurmahīpatiḥ ..
annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ .
vastrāpahārakaḥ śvaitraṃ paṅgutāmaśvahārakaḥ .. iti manuḥ . cauraḥ .
yo'nyathā santamātmānamanyathā satsu bhāṣate .
sa pāpakṛttamoloke svena ātmāpahārakaḥ . iti manuḥ .)
apahāsaḥ, puṃ, (apa + has + bhāve ghañ .) akāraṇahāsyaṃ . iti hemacandraḥ ..
apahnavaḥ, puṃ, (apa + hnu + bhāve ap .) apalāpaḥ . snehaḥ . iti medinī ..
(ṛṇe deye pratijñāte pañcakaṃ śatamarhati .
apahnave taddviguṇaṃ tanmanoranuśāsanam .. iti manuḥ .)
apahnutiḥ, strī, (apa + hnu + bhāve ktin .) apalāpaḥ . apahnavaḥ . iti śabdaratnāvalī .. upameyāsatyakaraṇapūrbakopamānasatyatāvyavasthāpikālaṅkṛtiḥ . tasyā lakṣaṇaṃ .
prakṛtaṃ yanniṣidhyānyatsādhyate sā tvapahnutiḥ . udāharaṇaṃ .
avāptaḥ prāgalbhyaṃ pariṇatarucaḥ śelatanaye .
kalaṅko naivāyaṃ vilasati śaśāṅkasya vapuṣi ..
amuṣyeyaṃ manye vigaladamṛtasyandiśiśire .
ratiśrāntā śete rajaniramaṇī gāḍhamurasi .. iti kāvyaprakāśaḥ ..
(prakṛtaṃ pratiṣidhyānyasthāpanaṃ syādapahnutiḥ .
gopanīyaṃ kamapyarthaṃ dyotayitvā kathañcana ..
yadi śleṣeṇānyathā vā'nyathayet sāpyapahnutiḥ . iti sāhityadarpaṇe .)
apāṃnāthaḥ, puṃ, (apāṃ nāthaḥ aluksamāsaḥ .) samudraḥ . iti rājanirghaṇṭaḥ ..
apāṃnidhiḥ, puṃ, (nidhīyate'tra, ni + dhā + adhikaraṇe kiḥ, apāṃ nidhiḥ ādhāraḥ .) samudraḥ . vārāṃnidhiḥ iti darśanāt ..
apāṃpatiḥ, puṃ, (apāṃ patiḥ, aluksamāsaḥ .) samudraḥ . ityamaraḥ .. varuṇaḥ . appatirityamareṇoktatvāt ..
apāṃpittaṃ, klī, (apāṃ pittamiva tadutpannatvāt tasya pittatvaṃ, aluksamāsaḥ .) agniḥ . iti śabdaratnāvalī .. citrakavṛkṣaḥ . vahnisaṃjñaka ityamareṇoktatvāt ..
[Page 1,067c]
apāk, [c] tri, (apa + añca + kvin, nalīpaḥ .) dakṣiṇadigbhavavastu . tatparyāyaḥ . apācīnaṃ 2 . iti hemacandraḥ ..
apākaḥ, puṃ, (paca + bhāve ghañ,tato nañsamāsaḥ .) pākābhāvaḥ . ajīrṇatā . yathā --
aṅgamardo'rucistṛṣṇā ālasyaṃ gauravaṃ jvaraḥ .
apākaḥ śūnyatāṅgānāmāmavātasya lakṣaṇaṃ .. iti mādhavakaraḥ .. pākābhāvaviśiṣṭe tri . yathā --
gātrapradeśe kvacideva doṣāḥ saṃmūrchitā māṃsamasṛk pradūṣya .
vṛttaṃ sthiraṃ mandarujaṃ mahāntamanalpamūlaṃ ciravṛddhyapākaṃ .. iti mādhavakaraḥ ..
apākaśākaṃ, klī, (na pacyate, pac + ghañ, nañsamāsaḥ, apākaḥ śāko yasya tat .) ārdrakaṃ . iti rājanirghaṇṭaḥ ..
apāṅgaḥ, puṃ, (apāñcati vakraṃ gacchati cakṣuryatra, apa + añca + adhikaraṇe ghañ .) netrayorantaḥ . cakṣuḥkoṇaḥ .
(calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ . iti śākuntale . kuvalayadṛśāṃ lolalolairapāṅgaiḥ . iti śāntiśatake .) tilakaḥ . ityamaraḥ .. aṅgahīne tri . iti medinī ..
apāṅgakaḥ, puṃ, (apakṛṣṭamaṅgaṃ yasya samāsāntaḥ kaḥ .) apāmārgavṛkṣaḥ . iti śabdaratnāvalī .. āpāṃ iti bhāṣā . aṅgahīne tri ..
apāṅgadarśanaṃ, klī, (apāṅgena netraprāntena darśanaṃ tṛtīyātatpuruṣaḥ .) kaṭākṣaḥ . iti hemacandraḥ ..
apācī, strī, (apa + añca + kvin, striyāṃ ṅīp .) dakṣiṇadik . iti halāyudhaḥ ..
apācīnaṃ, tri, (apācyāṃ dakṣiṇasyāṃ diśi bhavaṃ, apāc khaḥ tasya īna .) apāgarthaṃ . dakṣiṇadigbhavavastu . viparyastaṃ . viparītaṃ . iti viśvamedinyau ..
apācyaṃ, tri, dakṣiṇadigbhavavastu . apācī dakṣiṇadik tato bhavārthe ṣṇyapratyayaḥ .. pacanāyogyaṃ . pacadhātoḥ karmaṇi ghyaṇi pācyaṃ paścānnañsamāsaḥ ..
apāṭavaṃ, klī, (paṭorbhāvaḥ paṭu + bhāve aṇ nāsti pāṭavaṃ paṭutā yatra tat .) rogaḥ . iti hemacandraḥ .. apaṭutā . jaḍatā . paṭorbhāvaḥ pāṭavaṃ tato nañsamāsaḥ ..
apātraṃ, klī, (kutsitaṃ pātraṃ aprāśastye nañsamāsaḥ .) kupātraṃ . asatpātraṃ . yathā . apātre pātayeddattaṃ suvarṇaṃ narakārṇave . iti malamāsatattvaṃ .. (yogyatāhīnaṃ . ninditaṃ . vidyātapohīnaṃ . dānādiyogyatāhīnaṃ .
vidyeva kanyakā mohādapātre pratipāditā .
yaśase na na dharmāya jāyetānuśayāya tu .. iti kathāsaritsāgare .)
apātrīkaraṇaṃ, klī, (anapātraṃ apātraṃ kutsitpātraṃ kriyate'nena, apātra + cci + kṛ + karaṇe lyaṭ .) navavidhapāpamadhye pāpaviśeṣaḥ . taccaturvidhaṃ . ninditadhanādānaṃ 1 vāṇijyaṃ 2 śūdrasevanaṃ 3 asatyabhāṣaṇaṃ 4 . iti prāyaścittavivekaḥ ..
(ninditebhyo dhanādānaṃ bāṇijyaṃ śūdrasevanaṃ .
apātrīkaraṇaṃ jñeyamasatyasya ca bhāṣaṇaṃ .. iti manuḥ .)
apādānaṃ, klī, (apādīyate viśliṣyate'smāt, apa + ā + dā + lyuṭ .) yasmādvastuno vastvantarasya calanaṃ bhavati tat . ṣaṭkārakamadhye pañcamakārakaṃ . tatraikādaśārthe pañcamī syāt yathā . yato'pāyaḥ . yathā vṛkṣāt parṇaṃ patati 1 . yato bhīḥ . yathā vyāghrāt bibheti 2 . yato jugupsā . yathā pāpāt jugupsate dhīraḥ 3 . yataḥ parājayaḥ . yathā siṃhāt parājayate hastī 4 . yataḥ pramādaḥ . yathā dharmāt pramādyati nīcaḥ 5 . yata ādānaṃ . yathā bhūpāt dhanamādatte vipraḥ 6 . yato bhūḥ . yathā pituḥ puttro jāyate 7 . yatastrāṇaṃ . yathā vyāghrāt gāṃ rakṣati gopaḥ 8 . yato virāmaḥ . yathā japādviramati vipraḥ 9 . yato'ntardhiḥ . yathā gurorantardhatte śiṣyaḥ 10 . yato vāraṇaṃ . yathā yavebhyo gāṃ vārayati 11 . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..
apānaṃ, klī, (apanayati malādi niḥsārayati, apa + an + ṇic + pacādyac .) maladvāraṃ . tatparyāyaḥ . gudaṃ 2 . pāyuḥ 3 . ityamaraḥ .. guhyaṃ 4 . gudavartma 5 . iti jaṭādharaḥ .. tanurhradaḥ 6 . mārgaḥ 7 . iti śabdaratnāvalī ..
apānaḥ, puṃ, (apāniti adhodeśāt niḥsarati, apa + an + ac .) gudasthavāyuḥ . ityamaraḥ .. avāggamanavān pāṣvādisthānavartī vāyuḥ . iti vedāntasāraḥ ..
(adhonayatyapānastu āhārañca nṛṇāmadhaḥ .
mūtraśukravaho vāyurapāna iti kīrtyate .. ityuktalakṣaṇo'vāggamanavān kṛkāṭikāpṛṣṭhapārśvapāyūpasthavṛttivāyuḥ . gudasthavāyuḥ .)
(prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau . ivi bhagavadgītā .)
apāpaḥ, tri, (nāsti pāpaṃ yasya saḥ .) niṣpāpaḥ . pāpaśūnyaḥ . yathā --
iyaṃ dāśarathe sītā suvratā brahmacāriṇī .
apāpā hi tvayā tyaktvā mamāśramasamīpataḥ .. iti rāmāyaṇaṃ ..
apāmārgaḥ, puṃ, (apāmṛjyate rogo dūrīkriyate anena, apa + ā + mṛj + karaṇe ghañ .) vṛkṣaviśeṣaḥ . āpāṃ iti bhāṣā . tatparyāyaḥ . śaikharikaḥ 2 dhāmārgavaḥ 3 mayūrakaḥ 4 pratyakparṇī 5 kīśaparṇī 6 kiṇihī 7 kharamañjarī 8 . ityamaraḥ .. śaikhareyaḥ 9 adhāmārgavaḥ 10 keśaparṇī 11 iti taṭṭīkā .. sthalamañjarī 12 pratyakpuṣpī 13 kṣāramadhyaḥ 14 adhoghaṇṭā 15 śikharī 16 iti ratnamālā .. durgrahaḥ 17 adhvaśalyaḥ 18 kāṇḍīrakaḥ 19 markaṭī 20 duramigrahaḥ 21 vāśiraḥ 22 parākapuṣpī 23 kaṇṭī 24 markaṭapippalī 25 kaṭumañjarikā 26 aghāṭaḥ 27 kṣarakaḥ 28 pāṇḍukaṇṭakaḥ 29 nālākaṇṭaḥ 30 kubjaḥ 31 . asya guṇāḥ . tiktatvaṃ . uṣṇatvaṃ . kaṭutvaṃ . kaphārśaḥkaṇḍūdarāmayaviṣaroganāśitvaṃ . dhārakatvaṃ . vāntikāritvañca . iti rājanirghaṇṭaḥ .. agnivattīkṣṇatvaṃ . kledakāritvaṃ . sraṃsanatvañca . iti rājavallabhaḥ .. * .. tatphalaguṇāḥ . rase svādutvaṃ . pāke durjaratvaṃ . viṣṭambhitvaṃ . vāyukāritvaṃ . rūkṣatvaṃ . raktapittaprasādanatvañca . iti bhāvaprakāśaḥ .. (apāmārga oṣadhonāṃ sarvāsāmeka idvaśīti atharvavedaḥ .)
apāmpatiḥ, puṃ, (apāṃ patiḥ, aluksamāsaḥ .) samudraḥ . ityamaraḥ .. varuṇaḥ . appatirityamareṇoktatvāt ..
apāmpittaṃ, klī, (apāṃ pittamiva aluksamāsaḥ tadutpannatvāt .) agniḥ . iti śabdaratnāvalī .. citrakavṛkṣaḥ . vahnisaṃjñaka ityamareṇoktatvāt .
apāyaḥ, puṃ, (apa + in + bhāve ac .) viśleṣaḥ . iti rāmatarkavāgīśaḥ .. calanaṃ . iti durgādāsaḥ .. vināśaḥ . yathā -- sā kāśī tripurārirājanagarī pāyādapāyājjagat . iti kāśīkhaṇḍaṃ ..
apāraṃ, klī, (nāsti pāraṃ yasya tat .) avāraṃ . nadyāderarvākpāraṃ . iti halāyudhaḥ .. asīme tri ..
apāvṛtaṃ, tri, (apa + ā + vṛ + ācchādane ktaḥ .) pihitaṃ . āvṛtaṃ . svatantraṃ . svādhīnaṃ . iti medinī .. (udghāṭitaṃ . anāvṛtaṃ . apasāritāvaraṇaṃ .
yadṛcchayā copapannaṃ svargadvāramapāvṛtaṃ . iti gītā .)
apāvṛttaṃ, tri, (apa + ā + vṛt + ktaḥ .) luṭhitaṃ . iti hemacandraḥ .. loṭā . gaḍāgaḍi iti bhāṣā . (antaritaṃ . parāvṛttaṃ . nivṛttaṃ .
pratigrahādapāvṛttaḥ santuṣṭo yena kenacit . iti mahābhārate .)
apāśrayaḥ, puṃ, (apāśriyate ācchādyate'nena, apa + ā + śri + karaṇe ac .) prāṅgaṇāvaraṇaṃ . sāmiyānā . cāṃdoyā iti bhāṣā . tatparyāyaḥ . mattālambaḥ 2 pragrīvaḥ 3 mattavāraṇaḥ 4 . iti hemacandraḥ .. āśrayaśūnye tri .. (candrātapaḥ . nirāśrayaḥ . āśritaḥ . adhīnaḥ .
brāhmaṇāpāśrayo nityamutkṛṣṭāṃ jātimaśnute . iti manuḥ .)
apāsaṅgaḥ, puṃ, (apa + ā + sanja + ghañ .) upāsaṅgaḥ . tūṇaḥ . ityamaraṭīkāsārasundarī ..
apāsanaṃ, klī, (apa + asa + bhāve lyuṭ .) māraṇaṃ . ityamaraḥ ..
apāstaṃ, tri, (apa + asa + ktaḥ .) nirastaṃ . yathā . etena nātisandhyāsamīpata ityanena rākṣasīvelāmātraṃ niṣidhyate iti maithilamatamapāstaṃ . iti tithyāditattvaṃ ..
apākṣaṃ, tri, (akṣamindriyamapagatamanugatamiti yāvat, prādisamāsaḥ . apakṛṣṭamakṣi cakṣuḥ karmadhārayaḥ, ac samāsāntaḥ . apagatamakṣi cakṣuḥ karmadhārayaḥ, ac, samāsāntaḥ .) pratyakṣaṃ . iti trikāṇḍaśeṣaḥ . kutsitacakṣuḥ . locanaśūnyaṃ . etāvarthau vyutpattilabdhau ..
api vya, (na pibati pigatau kvip, āgamaśāstrasyānityatvānna tuk .) upasargaviśeṣaḥ . asyārthāḥ . āharaṇaṃ . sambhāvanaṃ . nindā . anujñā . alpatvaṃ . samuñcayaḥ . iti durgādāsaḥ .. praśnaḥ . śaṅkā . yuktapadārthaḥ . kāmācārakriyā . iti viśvamedinyau .
(apiḥ padārthasambhāvanānvavasargagarhāsamuccayeṣu iti pāṇinisūtram) ..
apigīrṇaṃ, tri, (api + gṝ + karmaṇi ktaḥ .) stutaṃ . varṇitaṃ . ityamaraḥ ..
apicchilaḥ, tri, (na picchilaḥ nañsamāsaḥ .) paicchilyābhāvaviśiṣṭaḥ . picchilatāśūnyaḥ . yathā .
pramehiṇo yadā mūtramanāvilamapicchilaṃ . iti mādhavakaraḥ .. (pariṣkṛtaḥ . amalinaḥ . nirmalaḥ . gāḍhaḥ .)
apitu vya, (api + tu .) yadyarthaṃ . yadyapi . iti trikāṇḍaśeṣaḥ ..
apidhānaṃ, klī, (api + dhā + bhāve lyuṭ .) ācchādanaṃ . antardhānaṃ . ityamaraḥ .. (āvaraṇaṃ . dvāre purasyodghaṭitāpidhāne . iti kumārasambhave .
śilāpidhānā kākutstha durgaṃ cāsyāḥ praveśanaṃ . iti rāmāyaṇe .)
apinaddhaṃ, tri, (api + nah + karmaṇi ktaḥ, asya vālope pinaddhañca .) parihitavastrādi . tatpaparyāyaḥ . āmuktaḥ 2 pratimuktaḥ 3 pinaddhaḥ 4 . ityamaraḥ ..
apītaḥ, puṃ, (pā + karmaṇi ktaḥ . na pītaḥ, nañsamāsaḥ .) pītabhinnavarṇaḥ . tadviśiṣṭe akṛtapāne ca tri iti nañsamastapītaśabdasyaitāvarthau ..
apīnasaṃ, klī, (apīnāya asthūlatvāya sīyate kalpate, apīna + so + karmakartarikaḥ . pīnasāt rogaviśeṣāt bhinnaṃ nañsamāsaḥ .) pīnasarogaḥ . iti rabhasaḥ .. tadrahite tri ..
apīvyaṃ, tri, atisundaraṃ . yathā --
apīvyadarśanaṃ śaśvat sarvalokanamaskṛtaṃ .
santaṃ vayasi kaiśore bhṛtyānugrahakātaraṃ .. iti śrībhāgavataṃ ..
apucchā, strī, (nāsti pucchamagrabhāgo yasyāḥ sā, ṭāp .) śiṃśapāvṛkṣaḥ . iti śabdacandrikā .. (tri, lāṅgūlahīnaḥ . śikharahīnaḥ .)
apunarbhavaḥ, puṃ, (na punarbhavati na punarutpadyate'smāt, na punar + bhū + apādāne ap, mayūravyaṃsakāditvāt samāsaḥ .) muktiḥ . kaivalyaṃ . iti hemacandraḥ .. punarjanmābhāvaḥ . yathā --
hetau liṅge praśamane rogāṇāmapunarbhave .
jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣaktamaḥ .. iti carakaḥ .. (kartari aci tu punarjanmaśūnyaḥ muktaiti yāvat .)
apuṣpaphaladaḥ, puṃ, (apuṣpaṃ, puṣpaṃ vinā phalaṃ dadāti, apuṣpaphala + dā + kartari kaḥ, upapadasamāsaḥ ..) panasavṛkṣaḥ . iti rājanirghaṇṭaḥ .. puṣpavyatirekajātaphalavṛkṣamātraṃ .. (ahetukaphaladātari triṃ)
apūpaḥ, puṃ, (na pūyate viśīryati, na + pūya + paḥ, yalopaḥ .) piṣṭakaḥ . ityamaraḥ .. godhūmaḥ . iti rājajirghaṇṭaḥ ..
(vṛthākṛsarasaṃ yāvaṃ pāyasāpūpameva ca . iti manuḥ .)
apūpyaḥ, puṃ, (apūpāya hitaḥ vibhāṣā havirapūpādibhyaḥ iti pāṇinisūtreṇa yat .) godhūmacūrṇaṃ . iti jaṭādharaḥ .. mayadā iti bhāṣā .
apūraṇī, strī, (na pūrayati puṣpagandhena manaḥprītiṃ pūrṇāṃ karoti nirgandhatvāt, pūra + ṇic + kartari lyuṭ, striyāṃ ṅīp tatī nañsamāsaḥ .) śālmalivṛkṣaḥ . iti śabdacandrikā ..
apūrvaṃ, klī, (nāsti pūrvaṃ pūrvakālabhavaṃ dṛṣṭaṃ yasya tat .) karmajanyamadṛṣṭaṃ . tatparyāyaḥ . anuśayaḥ 2 niyogaḥ 3 atiśayaḥ 4 kāryaṃ 5 prayogaḥ 6 . iti smṛtiḥ .. taccaturtidhaṃ yathā . phalāpūrbaṃ 1 samudāyāpūrbaṃ 2 utpattyapūrbaṃ 3 aṅgāpūrbaṃ 4 . yena svarga ārabhyate tat phalāpūrbaṃ . amāvāsyāyāṃ trayāṇāṃ yāgānāmekaḥ samudāyaḥ paurṇamāsyāmaparaḥ tayorbhinnakālavartinoḥ saṃhatyaphalāpūrbārambhāyogāttadārambhāya samudāyadvayajanyamapūrbadvayaṃ kalpanīyaṃ . tayorekaikasyārambhāya ekaikasamudāyavartināṃ trayāṇāṃ yāgānāṃ bhinnakṣaṇavartitvena saṃghātāpattyabhāvāt yāgatrayajanyāni trīṇyutpattyapūrbāṇi kalpanīyāni . teṣāñcāṅgopakāramantareṇāniṣpatteraṅgānāṃ cānekakṣaṇavartināṃ saṃghātāsambhavāt aṅgāpūrbāṇi kalpanīyāni . tatra tvayaṃ vibhāgaḥ . ityadhikaraṇamālā ..
apūrvaṃ, tri, (nāsti pūrvaṃ yasya, na pūrvaḥ nañsamāsaḥ .) āścaryaṃ . yathā --
apūrbeyaṃ harermāyā triguṇā rajjurūpiṇī .
yayā muktvo na calati baddho dhāvati dhāvati .. iti udbhaṭaḥ .. pūrbadigdeśakālabhinnaṃ ..
apetarākṣasī, strī, (apetaḥ rākṣasa iva pātakaṃ yasyāḥ sā, gaurāditvāt ṅīṣ .) tulasīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
apeyaṃ, tri, (pā + karmaṇi arhādyarthe yat .) pānāyogyaṃ . apānīyaṃ . yathā -- madyamapeyamadeyamanigrāhyaṃ . iti tithyāditattve uśanaḥsūtraṃ ..
(jaladhijalamapeyaṃ paṇḍite nirdhanatvaṃ .)
(yaiḥ kṛtaḥ sarvabhakṣyo'gnirapeyaśca mahodadhiḥ .
kṣayī cāpyāyitaḥ somaḥko na naśyetprakopya tān .. iti manuḥ .)
apekṣaṇīyaṃ, tri, (apa + īkṣa + karmaṇi anīyar .) apekṣāyogyaṃ . apekṣyaṃ . apekṣitabyaṃ . yathā -- ātmā yatnena rakṣyo raṇaśirasi punaḥ so'pi nāpekṣaṇīyaḥ . iti navaratnamadhye śaṅkuḥ ..
apekṣā, strī, (apa + īkṣa + bhāve a, striyāṃ ṭāp .) kāryanimittayoranyonyābhisambandhaḥ . iti supadmaṭīkāyāṃ viṣṇumiśraḥ .. ākāṅkṣā . yathā -- sā prakriyā yā kathamityapekṣā . iti vedāntaṭīkāyāṃ vācaspatimiśraḥ .. (ākāṅkṣā . abhi lāṣaḥ . āśā .
apekṣā bhikṣāyāmapi kimapi cetaḥ strapayati . iti śāntiśatake . prayatnaḥ . anurāgaḥ . sammānanā .
alabdhaṃ caiva lipseta labdhaṃ rakṣedapekṣayā .
rakṣitaṃ vardhayeccaiva vṛddhaṃ pātreṣu nikṣipet .. iti manuḥ . paryālocanaṃ . vicāraḥ . anucintanaṃ .
satyāmapi tapaḥsiddhau niyamāpekṣayā muniḥ . iti raghuvaṃśe .
na kṣudro'pi prathamasukṛtāpekṣayā saṃśrayāya . iti meghadūte .)
apekṣābuddhiḥ, strī, anekaikatvaṃviṣayakabuddhiḥ . nānaikatvāvagāhibuddhiḥ . ayamekaḥ ayameka ityākārabuddhiḥ . iti bhāṣāparicchedaḥ .. (anekaikatvabuddhiryā sāpekṣābuddhirucyate iti
apekṣābuddhināśācca nāśasteṣāṃ nirūpitaḥ iti ca bhāṣāparicchede .)
apogaṇḍaḥ, tri, (apakṛṣṭakarmaṇi vedavihitakāryādanyakarmaṇi gaṇḍaḥ udyataḥ, gaḍi udyame + pacādyac, nipātanāt apaśabdasyākārasya ukāraḥ, apasi karmaṇi gaṇḍaḥ atibhīrutvāt tyājyaḥ .) svabhāvato nyūnādhikāṅgaviśiṣṭaḥ . tatparyāyaḥ . pogaṇḍaḥ 2 vikalāṅgaḥ 3 aṅgahīnakaḥ 4 . iti śabdaratnāvalī .. śiśuḥ . valibhaḥ . trivaliyuktaḥ . iti medinī .. atibhīruḥ . iti viśvo hemacandraśca .. dve svabhāvato nyūnādhikāṅge ūnaviṃśatyaṅgulīkaikaviṃśatyaṅgulīkādau jane vartate ityarthaḥ . vikalaṃ svabhāvahīnaṃ aṅgamasya vikalāṅgaḥ . apakṛṣṭaṃ gacchati apogaṇḍaḥ . nāmnīti gamerḍaḥ nipātanāt pasya pobhāvaḥ .
apogaṇḍastu śiśuke vikalāṅge ca bhīruke . iti viśvaḥ .. nipātanādapasyādilope pogaṇḍo'pi . pogaṇḍo vikalāṅge syāditi halāyudhaḥ .. pogaṇḍo vikalāṅgakaḥ . iti ratnakoṣaḥ . iti taṭṭīkāyāṃ bharataḥ .
apodikā, strī, (apagatamudakaṃ yasyāḥ sā, striyāṃ ṭāp, pṛṣodarāditvāt dittvaṃ .) upodikā . pūtikāśākaṃ . ityamaraṭīkāyāṃ svāmī ..
apohaḥ, puṃ, (ap + ūha + bhāve ghañ .) apagataūhaḥ . vitarkābhāvaḥ . śuśrūṣādyaṣṭadhādhīguṇāntargataṣaṣṭhaguṇaḥ .
(śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā .
ūho'paho'rthavijñānaṃ tattvajñānaṃ ca dhīguṇāḥ ..) iti hemacandraḥ .. atadvyāvṛttiḥ . iti kāvyaprakāśaṭīkāyāṃ maheśvaraḥ ..
aptaḥ, [s] klī (āpyate svargo labhyaṃte'nena, āpa + karaṇe tasa hrasvaḥ .) yajñakabhmaḥ . ityuṇādikoṣaḥ ..
aptuḥ, puṃ, (āpyate bhogāya prāpyate yaḥ, āp + karmaṇi tuḥ hrasvaḥ .) śarīraṃ . aṅgaṃ . ityuṇādikoṣaḥ .. (athāptave dvitīye yāmāhutiṃ juhoti . iti śatapathabrāhmaṇaḥ .)
apnaḥ, [s] klī, (āp + asun nuṭ hrasvaśca .) jalaṃ . vedaprayogo'yaṃ ..
appatiḥ, puṃ, (apāṃ patiḥ, ṣaṣṭhītatpuruṣaḥ .) varuṇaḥ . ityamaraḥ .. samudraḥ . apāmpatiriti darśanāt ..
appittaṃ, klī, (apāṃ pittamiva .) agniḥ . ityamaraḥ .. citrakavṛkṣaḥ . vahnisaṃjñakatvāt ..
aprakaṭaḥ, tri, (na prakaṭaḥ vyaktaḥ nañsamāsaḥ .) avyaktaḥ . aprakāśaḥ . yathā --
prakaṭāprakaṭā ceti līlā seyaṃ dvidhocyate . iti bhāgavatāmṛte padmapurāṇaṃ .. asya vivaraṇaṃ līlāśabde draṣṭavyaṃ ..
aprakāṇḍaḥ, puṃ, (nāsti prakṛṣṭaḥ kāṇḍaḥ skandho yasya saḥ .) kāṇḍarahitavṛkṣaḥ . sa tu jhiṇṭikādiḥ . tatparyāyaḥ . stambaḥ 2 gulmaḥ 3 . ityamaraḥ ..
aprakāśaḥ, puṃ, (na prakāśaḥ nañsamāsaḥ .) prakāśābhāvaḥ . tatparyāyaḥ . janāntikaṃ 2 . iti trikāṇḍaśeṣaḥ .. (guptaḥ . aprakāśitaḥ . gūḍhaḥ .
dvividhāṃstaskarān vidyāt paradravyāpahārakān .
prakāśāṃścāprakāśāṃśca cāracakṣurmahīpatiḥ .. iti manuḥ . na prakāśate iti aprakāśaḥ, pacādyac . andhakārāvṛtaḥ . adṛśyaḥ .
prakāśaścāprakāśaśca lokāloka ivācalaḥ . iti raghuvaṃśe . nihitaḥ . pracchāditaḥ . prothitaḥ .
yāni caivaṃprakārāṇi kālādbhamirna bhakṣayet .
tāni sandhiṣu sīmāyāmaprakāśāni kārayet .. iti manuḥ . rahasi . parokṣaṃ .
nātatāyibadhe doṣo hanturbhavati kaścanaḥ .
prakāśaṃ vā prakāśaṃ vā manyustammanyumṛcchati .. iti manuḥ .) tadviśiṣṭe tri ..
aprakṛṣṭaḥ, puṃ, (na prakṛṣṭaḥ nañsamāsaḥ .) kākaḥ . iti śabdaratnāvalī .. adhame tri ..
aprakharaḥ, tri, (na prakharaḥ tīkṣṇaḥ nañsamāsaḥ .) prākharyarahitaḥ . atīkṣṇaḥ . taddharme klī . khaṃ rātīti kaḥ kharaḥ prakṛṣṭaḥ kharaḥ prakharastato nañsamāsaḥ . (mṛduḥ . śāntaḥ .)
apraguṇaḥ, tri, (na prakṛṣṭo guṇo dhairyarūpo yasya saḥ, guṇamaprāptaḥ prādisamāsaḥ tato nañsamāsaḥ .) vyākulaḥ . vyastaḥ . ityamaraḥ ..
apratikaraḥ, tri, (prati karoti viśvāsaṃ notpādayati prati + kṛ + kartari ac, na pratikaraḥ tato nañsamāsaḥ .) viśvastaḥ . viśvāsapātraṃ . iti jaṭādharaḥ ..
apratipakṣaḥ, tri, apratiyogī . vipakṣaśūnyaḥ . nāsti pratipakṣo yasya iti bahuvrīhisamāsaniṣpannaḥ ..
apratibhaḥ, tri, apratyutpannamatiḥ . apragalbhaḥ . nāsti pratibhā navanavonmeṣaśālinī prajñā yasya saḥ . iti pratibhānvataśabdārthe bharataḥ .. (mṛduḥ . lajjāśīlaḥ . hatajñānaḥ .) (striyāṃ uttarasyāpratipattirūpo nigrahasthānaviśeṣaḥ, uttarārhe paroktaṃ buddhvāpi yatrottarāmeye uttaraṃ na pratipadyate tatra apratibhānigrahasthānam .)
apratirathaṃ, klī, (nāsti pratirathaḥ samaḥ maṅgalārthatvena yasya tat .) yātrā . sāmavedaḥ . maṅgalaṃ . iti bhūriprayogatrikāṇḍaśeṣau .. (yuddhārthayānaṃ . yuddhasamaye yātrākṛtamaṅgalaṃ .
yad yātrā maṅgalaṃ sāma tadapratirathaṃ viduḥ .. iti hārāvalī .)
apratirathaḥ, puṃ, (nāsti pratirathaḥ pratiyoddhā yasya saḥ .) yoddhā iti bhūriprayogaḥ .. tulyayoddhṛrahitaḥ . iti purāṇaṃ ..
(dauṣmantimapratirathaṃ tanayaṃ prasūya iti śākuntale .
eteṣāṃ tamasāmivāpratirathaistejobhiḥ . iti mahāvīracarite .)
apratirūpakathā, strī, (nāsti pratirūpā anurūpā kathā yasyāṃ sā .) aprativacanā vāk . atulyā kathā . tatparyāyaḥ . saṅganikā 2 . iti trikāṇḍaśeṣaḥ ..
apratiṣṭhaḥ, tri, apratiṣṭhitaḥ . pratiṣṭhārahitaḥ . nāsti pratiṣṭhā yasyeti bahuvrīhau hrasvaḥ . yathā . hayaśīrṣapañcarātrīyasaṅkarṣaṇakāṇḍe .
sarvasūkteṣu kartavyā pratiṣṭhā vidhinā budhaiḥ .
phalārthibhistvapratiṣṭhaṃ yasmānniṣphalamucyate .. iti maṭhādipratiṣṭhātattvaṃ ..
(apratiṣṭhe raghajyeṣṭhe kā pratiṣṭhā kulasya naḥ . iti uttaracarite .)
apratulaṃ, klī, (prakṛṣṭatulāyā abhāvaḥ, avyayībhāvaḥ .) prakṛṣṭaparimāṇābhāvaḥ . anirvṛtiriti lokaprasiddhiḥ . prakṛṣṭatulārahite tri . nāsti prakarṣā tulā yasya dhanādeḥ dhanāderyasya vā ..
apratyayaḥ, puṃ, (prati + in + bhāve ac, tatonañsamāsaḥ . nāsti pratyayaḥ viśvāso yasya vā) (sandahaḥ . saṃśayaḥ .
balavadapi śikṣitānāmātmanyapratyayaṃ cetaḥ .. iti śākuntale .) pratyayābhāvaḥ . aviśvāsaḥ . yathā doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetramapratyayānāṃ . iti śrīśihlanaḥ .
apratyakṣaḥ, tri, (akṣamindriyaṃ pratigataḥ prādisamāsaḥ, na pratyakṣaḥ nañsamāsaḥ .) pratyakṣaśūnyaḥ . indriyāgocaraḥ . tatparyāyaḥ . atīndriyaḥ 2 . ityamaraḥ .
(kintu tasya balajño'haṃ bhrātṛrūpasya vairiṇaḥ .
apratyakṣaṃ ca me vīryaṃ samaye tava rāghava ..) pratyakṣābhāve klī ..
apradhānaṃ, klī, (na pradhānaṃ, nañsamāsaḥ .) prādhānyarahitaṃ . tatparyāyaḥ . aprāgryaṃ 2 upasarjanaṃ 3 . ityamaraḥ .. vācyaliṅgo'pyayaṃ . iti bharataḥ ..
apramattaḥ, tri, (pra + mad + ktaḥ, tatonañsamāsaḥ .) avadhānaviśiṣṭaḥ . sāvadhānaḥ . yathā --
pāpāt parājito duḥkhādapramatto vidheḥ sataḥ . iti vopadevaḥ ..
[Page 1,070b]
aprayogaḥ, puṃ, (pra + yuj + ghañ, tato nañsamāsaḥ) prayogābhāvaḥ . anullekhādiḥ . yathā . uktārthānāmaprayogaḥ . iti durgādāsaḥ ..
apralambaṃ, klī, (pra + lamba + ghañ, nañsamāsaḥ .) avilambaṃ . śīghraṃ . iti halāyudhaḥ .. tadvati tri . (satvaraḥ . vilambarahitaḥ . jhaṭiti .)
apraśastaṃ, tri, (pra + śanas + ktaḥ, nañsamāsaḥ .) asat . aśreṣṭhaṃ . avihitaṃ . yathā --
apraśastaṃ niśi snānaṃ rāhoranyatra darśanāt . iti tithyāditattve parāśaraḥ .. (mūtrapurīṣādikaṃ .
apraśastantu kṛtvāpsu māsamādīta bhakṣabhuk . iti manuḥ .)
aprasannaṃ, tri, (pra + sad + ktaḥ, nañsamāsaḥ .) āvilaṃ . anacchaṃ . iti śabdaratnāvalī .. atuṣṭaṃ . yathā --
tvayi prasanne paraśarmabhiḥ kiṃ tvayyaprasanne paraśarmabhiḥ kiṃ . iti prācīnāḥ .. (atuṣṭaḥ . apraphullaḥ . viṣaṇṇaḥ . viraktaḥ . pratikūlaḥ . aprasannamanāḥ kiṃ nu sadā māṃ prati vatsalaḥ . iti rāmāyaṇe .)
aprasiddhaṃ, tri, (pra + sidh + ktaḥ, nañsamāsaḥ .) prasiddhatārahitaṃ . avikhyātaṃ . yathā --
liṅgaṃ sāmarthyaṃ rūḍhigataṃ prasiddhaṃ na tvaprasiddhaṃ . iti tithyāditattvaṃ .. (apyaprasiddhaṃ yaśase hi puṃsāmananyasādhāraṇameva karma iti kumārasambhave .)
aprastutaṃ, tri, (na prastutaṃ nañasamāsaḥ .) aprakrāntaṃ . prakaraṇāprāptaṃ . yathā -- aprastutapraśaṃsā sā yā caiva praṃstutāśrayā . iti kāvyaprakāśaḥ .. apraśaṃsitaṃ . prapūrbastutyarthastudhātoḥ karmaṇi kte nañsamāsaḥ ..
aprastutaprastutayordopakantu nigadyate .
atha kārakamekaṃ syādanekāsu kriyāsu cet .. iti sāhityadarpaṇe .)
aprastutapraśaṃsā, strī, kāvyālaṅkāraviśeṣaḥ . sā ca aprākaraṇikasyārthasya abhidhānena prākaraṇikasyākṣepaḥ . tasyā lakṣaṇaṃ . aprastutapraśaṃsā sā yā caiva prastutāśrayā . sā ca kārye nimitte sāmānye viśeṣe prastute sati .
tadanyasya vacastulye tulyasyeti ca pañcadhā .. ādyāyā udāharaṇaṃ yathā --
yātāḥ kinna milanti sundari punaścintā tvayā matkṛte no kāryātitarāṃ kṛśāsi kathayatyevaṃ savāṣpe mayi . lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastvayā sūcitaḥ .. iti kāvyaprakāśaḥ .. itarāsāṃ udāharaṇāni bāhulyānnoktāni ..
aprahataṃ, tri, (na prahanyate sma, pra + han + ktaḥ, nañsamāsaḥ .) akṛṣṭabhūmiḥ . khilā bhūmiḥ . ityamaraḥ .. (vastrabhedaḥ . tallakṣaṇaṃ tathā --
īṣaddhautaṃ navaṃ śvetaṃ sadaśaṃ yantradhāritaṃ .
nirnejakākṣālitaṃ cāprahataṃ vāsa ucyate .. iti .)
[Page 1,070c]
aprāgryaṃ, tri, (prāgryaḥ pradhānaṃ nañsamāsaḥ .) apradhānaṃ . ityamaraḥ ..
aprācīnaṃ, tri, apurātanaṃ . navyaṃ . prācītaradigjātaṃ . prāgbhavaṃ prācīnaṃ tato nañsamāsaḥ ..
aprāptaḥ, tri, (pra + āp + karmaṇi ktaḥ, nañsamāsaḥ .) alabdhaḥ . yathā . aprāptaprāpako vidhiḥ . iti saṅkalpakaumudī durgādāsaśca .. (anadhigataḥ .
aprāptayostu yā prāptiḥ saiva saṃyoga īritaḥ . iti bhāṣāparichede . anupasthitaḥ . anāgataḥ . nyūnavayāḥ . aprāptakālaḥ .
utkṛṣṭāyābhirūpāya varāya sadṛśāya ca .
aprāptāmapi tāṃ tasmai kanyāṃ dadyāt yathāvidhi .. iti manuḥ .)
aprāptavyavahāra, puṃ, (aprāptaḥ vyavahāroyena saḥ, athavā aprāptaḥ vyavahāraḥ vyavahārayogyaṃ vayo yena saḥ .) vyavahārānabhijñaḥ . aprāptavayaskaḥ . nāvālag iti āravī bhāṣā . yathā --
aprāptavyavahārāṇāṃ dhanaṃ vyayavivarjitaṃ .
nyaseyurbandhumitreṣu proṣitānāṃ tathaiva ca .. iti dāyatattvadhṛtakātyāyanavacanaṃ .. kiñca .
garbhasthaiḥ sadṛśo jñeyaḥ aṣṭamādvatsarāt śiśuḥ .
bāla āṣoḍaśādvarṣāt pogaṇḍo'pi nigadyate ..
parato vyavahārajñaḥ svatantraḥ pitarāvṛte .. iti vyavahāratattvaghṛtanāradavacanaṃ ..
aprāptiḥ, strī, (pra + āp + bhāve ktin, nañsamāsaḥ .) aprāpaṇaṃ . alābhaḥ . tadvati tri . yathā --
tadaprāptimahāduḥkhavilīnāśeṣapātakā . iti kāvyaprakāśakāraḥ ..
aprāpyaṃ, tri, (pra + āp + karmaṇi ṇyat, nañsamāsaḥ .) aprāpaṇīyam . aprāptavyaṃ . prapūrbādāpadhātoḥ karmaṇi ye nañsamāsaḥ ..
aprāmāṇikaḥ, tri, (pramāṇena siddhaḥ, pramāṇa + ṭhak tasya ikaḥ, nañsamāsaḥ) pramāṇānabhijñaḥ . pramāṇāsiddhaḥ . prāmāṇyarahitaḥ . yathā . ato'vibhaktārjitatvamātreṇa dhanasya sādhāraṇatvābhidhānamaprāmāṇikaṃ . iti dāyabhāgaḥ ..
aprāmāṇyaṃ, klī, (pramāṇasya bhāvaḥ, pramāṇa + bhāve ṣyañ, nañsamāsaḥ .) prāmāṇyābhāvaḥ . yathā --
aprāmāṇyaṃ janayati sadā nandasūnorviyogaḥ . iti padāṅkadūtaṃ ..
apriyaṃ, tri, (prī + kartari kaḥ, nañsamāsaḥ .) anabhīṣṭaṃ . anīpsitaṃ . aprītikaraṃ . ahṛdyaṃ . yathā -- satyaṃ brūyāt priyaṃ brūyāt na brūyāt satyamapriyaṃ . iti purāṇaṃ ..
apriyavacaḥ, klī, (apriyaṃ aprītikaraṃ vacaḥ vākyaṃ karmadhārayaḥ .) niṣṭhuravākyaṃ . iti pāruṣyaśabdārthe bharataḥ ..
apriyā, strī, (na priyā na prītikarī lokānāṃ, nañsamāsaḥ .) śṛṅgīmatsyaḥ . iti śabdaratnāvalī .. (aprītikarī nārī .)
[Page 1,071a]
aprītaṃ, tri, prītirahitaṃ . asantuṣṭaṃ . prītyarthaprīdhātoḥ kartari kte nañsamāsaḥ ..
apretarākṣasī, strī, (na pretā prāptā rākṣasamiva pātakaṃ prādisamāsaḥ, gaurāditvāt ṅīṣ .) apetarākṣasī . tulasī . iti ratnamālā ..
apsarasaḥ, strī, (adbhyaḥ samudrajalebhyaḥ saranti udyānti, ap + sṛ + asun .) svarveśyāḥ . urvaśīmenakādyāḥ . bahuvacanānto'yaṃ śabdaḥ . ityamaraḥ ..
(apsu nirmathanādeva rasāt tasmāt varastriyaḥ .
utpeturmanujaśreṣṭha tasmādapsaraso'bhavan ..)
apsarā, strī, svarveśyā . iti śabdaratnāvalī .
(striyāṃ bahuṣvapsarasaḥ syādaikatve'psarā api . iti śabdārṇave .)
aphalaḥ, tri, (nāsti phalaṃ vṛkṣītpannaṃ dharmotpannaṃ vā yasya saḥ .) viphalaḥ . niṣphalaḥ . iti hemacandraḥ .. phalakāle anutpannaphalakavṛkṣaḥ . tatparyāyaḥ . bandhyaḥ 2 avakeśī 3 . ityamaraḥ .. jhāvukavṛkṣaḥ . iti śabdacandrikā ..
aphalā, strī, (nāsti phalaṃ yasyā sā .) bhūmyāmalakī .
aphenaṃ, klī, (ninditaṃ phenaṃ niryāso yasya tat .) vṛkṣaniryāsaviśeṣaḥ . āphiṃ iti bhāṣā . tatparyāyaḥ . khaskhasarasaṃ 2 niphenaṃ 3 ahiphenakaṃ 4 asya guṇāḥ . sannipātanāśitvaṃ . śukrabalamohakāritvañca .. tattu caturvidhaṃ . ekaṃ śvetavarṇaṃ . annajīrṇatākārakatvānnāma jāraṇaṃ . dvitīyaṃ kṛṣṇavarṇaṃ . mṛtyukārakatvānnāma māraṇaṃ . tṛtīyaṃ pītavarṇaṃ . vayaḥstambhanakārakatvānnāma dhāraṇaṃ . caturthaṃ karvūravarṇaṃ . malasārakatvānnāma sāraṇaṃ . iti rājanirghaṇṭaḥ .. (tri, phenarahitaḥ . anuṣṇābhiraphenābhiradbhistīrthena dharmavit . iti manuḥ .)
aba i ṅa śabde . iti kavikalpadrumaḥ .. i ambyate . ṅa ambate ambāṃputtraḥ . iti caturbhujaḥ durgādāsaśca ..
abaddhaṃ, tri, (bandha + ktaḥ, nañsamāsaḥ .) prakṛtānupayogivacanaṃ . samudāyārthaśūnyavākyaṃ . anarthakakathā . ityamaraḥ ..
(jaradgavaḥ kambalapādukābhyāṃ .
dvāri sthito gāyati maṅgalāni ..
taṃ brāhmaṇī pṛcchati puttrakāmā .
rājan rumāyāṃ laśunasya ko'rthaḥ .. ityādyasya viṣayaḥ . aniyantritaḥ . svādhīnaḥ . muktaḥ .) bandhanaśūnyaṃ ..
abaddhakaṃ, tri, (bandha + ktaḥ, nañsamāsaḥ, svārthe kan .) samudāyārthaśūnyavākyaṃ . iti śabdaratnāvalī ..
abaddhamukhaḥ, tri, (na baddhaṃ nañsamāsaḥ, abaddhaṃ yathābhilāṣakathanena apratibaddhaṃ mukhaṃ yasya saḥ .) apriyavādī . durmukhaḥ . ityamaraḥ .. (striyāṃ vā ṅīp abaddhamukhī abaddhamukhā) .
abadhyaṃ, tri, (hantumayogyaṃ han + arhādyarthe karmaṇi yat, hanovā badhaca iti badhādeśe . badhamarhati iti badhyaḥ, na badhyaḥ, nañsamāsaḥ .) anarthakavākyaṃ . badhāyogyaṃ . iti medinī ..
(abaddhāñca striyaṃ prāhustiryagyonigatāmapi . iti smṛtiḥ . badhadaṇḍāyogye brāhmaṇe ca,
badhaḥ svarvasvaharaṇaṃ purānnirvāsanāṅkane .
tadaṅkacchedaityukto daṇḍa uttamasāhasaḥ .
aviśeṣeṇa sarveṣāmeṣa daṇḍavidhiḥ smṛtaḥ ..
badhādṛte brāhyaṇasya na badhaṃ brāhmaṇo'rhati .. iti mitākṣarāyāṃ .)
abandhaḥ, tri, (bandha + ṇyat, na bandhyaḥ aphalaḥ nañsamāsaḥ .) saphalaḥ . phalakāle phalayuktavṛkṣaḥ . tatparyāyaḥ . phalegrahiḥ 2 . ityamaraḥ .. phalagrahiḥ 3 . iti taṭṭīkā .. amoghaphalodayaḥ 4 . iti rājanirghaṇṭaḥ .. (iyeṣa sā kartumabandhyarūpatāṃ . iti kumārasambhave . yājyamāśaṃsitābandhyaprārthanaṃ . karmabhirapyabandhyaiḥ . iti raghuvaṃśe .)
abalaṃ, tri, (nāsti balaṃ sāmarthyaṃ yasya tat .) balarahitaṃ . durbalaṃ . yathā . abalasvakulāśino jhasān . iti naiṣadhaṃ ..
abalaḥ, puṃ, (nāsti balaṃ yasya saḥ, kṣaṇabhaṅguratvāt tasya tathātvaṃ .) varuṇavṛkṣaḥ . iti śabdacandrikā ..
abalā, strī, (nāsti balaṃ yasyāḥ sā .) nārī . ityamaraḥ .. (tasminnadrau katicidabalāviprayuktaḥ sa kāmī . iti meghadūte .)
abādhaṃ, tri, (nāsti bādhā yasya tat .) bādhaśūnyaṃ . anivāritaṃ . tatparyāyaḥ . nirargalaṃ 2 . ityamaraḥ . anargalaṃ 3 ucchṛṅkhalaṃ 4 uddāma 5 aniyantritaṃ 6 niraṅkuśaṃ 7 . iti hemacandraḥ .. bādhā pīḍā tayā hīnañca .. (aṅkaśāstre tribhujāṃśaviśeṣaḥ . asphuṭatvaṃ . aviṣpaṭatā . jaṭilībhāvaḥ .)
abindhanaḥ, puṃ, (āpaeva indhanamuddīpanasādhanaṃ yasya saḥ .) vāḍavāgniḥ . iti sandehabhañjikā .. (abindhanaṃ vahnimasau bibharti . iti raghuvaṃśe .)
abodhaḥ, puṃ, (budha + bhāve ghañ, nañsamāsaḥ .) ajñānaṃ . yathā . nisargadurbodhamabodhaviklavāḥ . iti bhāraviḥ .. bahuvrīhau tri .. (ajñānaḥ . mūḍhaḥ .. anabhijñaḥ . hatabuddhiḥ . kiṅkartavyavimūḍhaḥ .)
abja, klī, (apsujāyate, ap + jana + kartari ḍaḥ, upapadasamāsaḥ .) padmaṃ . iti medinī .. daśārvudasaṃkhyā . śatakoṭiḥ . iti līlāvatī ..
abjaḥ, puṃ, (adbhyaḥ jāyate, ap + jan + ḍaḥ .) candraḥ . dhanvantariḥ . niculavṛkṣaḥ . iti medinī ..
abjaḥ, puṃ, klī, (adbhyaḥ jāyate, ap + jana + ḍaḥ .) śaṅkhaḥ . iti medinī .. (jalabhavaśuktimuktādikaṃ .)
abjamaśmamayañcaiva rājatañcānupaskṛtaṃ .
abjeṣu caiva ratneṣu sarveṣvaśmamayeṣu ca . iti manuḥ .)
abjajaḥ, puṃ, (abjāt viṣṇunābhipadmāt jāyate, abja + jan + kartari ḍaḥ .) brahmā . iti trikāṇḍaśeṣaḥ ..
abjabhogaḥ, puṃ, (abjasya śaṅkhasya bhoga iva śarīramiva bhogo yasya saḥ .) padmakandaḥ . iti śabdacandrikā ..
abjayoniḥ, puṃ, (abjaṃ viṣṇunābhipadmameva yonirutpattisthānaṃ yasya saḥ .) vidhātā . brahmā . ityamaraḥ ..
abjavāhanaḥ, puṃ, (abjamiva śaṅkhavat śubhraṃ vāhanaṃ vṛṣo yasya saḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ ..
abjahastaḥ, puṃ, (abjaṃ padyaṃ haste yasya saḥ .) sūryaḥ . iti hemacandraḥ ..
abjinī, strī, (abjānāṃ samūhaḥ, abja + puṣkarāditvāt ini, striyāṃ ṅīp .) padminī . iti rājanirghaṇṭaḥ .. padmasamūhaḥ . paṭhmalatā . padmayuktadeśaḥ . iti nalinīśabdaṭīkāyāṃ bharataḥ ..
abjinīpatiḥ, puṃ, (abjinyāḥ padmasamūhasya patiḥ, ṣaṣṭhītatpuruṣaḥ .) sūryaḥ . iti hemacandraḥ ..
abdaḥ, puṃ, (abati sīmānaṃ rakṣati aba + abjādaya iti dan meghaparbataviśeṣapakṣe tu apo dadāti, ap + dā + kartari kaḥ .) vatsaraḥ . meghaḥ . mustā . iti medinī .. parbataviśeṣaḥ . iti viśvaḥ ..
abdasāraḥ, puṃ, (abdasya mustāyāḥ sāraḥ mūlaniryāsaḥ .) karpūrabhedaḥ . iti rājanirghaṇṭaḥ ..
abdhiḥ, puṃ, (āpo jalāni dhīyante'tra, ap + dhā + adhikaraṇe kiḥ, upapadasamāsaḥ .) samudraḥ . ityamaraḥ ..
abdhikaphaḥ, puṃ, (abdheḥ samudrasya kapha iva kaphākāratayā tasya tādṛśatvaṃ .) samudraphenaḥ . tatparyāyaḥ . hiṇḍīraḥ 2 . phenaḥ 3 . ityamaraḥ ..
abdhijau, puṃ, (abdhau jāyete abdhi + jana + kartari ḍaḥ, upapadasamāsaḥ .) aśvinīkumārau . dvivacanānto'yaṃ śabdaḥ . iti hemacandraḥ ..
abdhidvīpā, strī, (abdhisaṃkhyātā lavaṇādisaptasaṃkhyātā dvīpā yasyāḥ sā .) pṛthivī . iti trikāṇḍaśeṣaḥ ..
abdhinagarī, strī, (abdheḥ samudrasya sannihitā nagarī .) dvārakāpurī . iti trikāṇḍaśeṣaḥ .
abdhinavanītakaḥ, puṃ, (abdheḥ samudrasya navanītamiva, ṣaṣṭhītatpuruṣaḥ .) candraḥ . iti śabdaratnāvalī ..
abdhiphenaḥ, puṃ, (abdheḥ samudrasya phenaḥ, ṣaṣṭhītatpuruṣaḥ .) samudraphenaḥ . iti rājanirghaṇṭaḥ ..
abdhimaṇḍūkī, strī, (abdhiṃ samudraṃ maṇḍayati, abdhi + maṇḍa + ūka, striyāṃ ṅīṣ .) muktāsphoṭaḥ . śuktiḥ . iti hemacandraḥ .. jhinuka iti bhāṣā ..
abdhiśayanaḥ, puṃ, (abdhau pralaye samudre śete, śī + bāhulyāt kartari lyuṭ, saptamītatpuruṣaḥ .) viṣṇuḥ . iti hemacandraḥ .. (nārāyaṇohi pralaye abdhau śete, yaṭuktaṃ --
āpo nārā iti proktā āpo vai narasūnavaḥ .
tā yadasyāyanaṃ pūrbaṃ tena nārāyaṇaḥ smṛtaḥ . iti manuḥ .)
abdhyagniḥ, puṃ, (abdheḥ samudrasya agniḥ, ṣaṣṭhītatpuruṣaḥ .) vaḍavānalaḥ . iti hemacandraḥ ..
abbhakṣaḥ, puṃ, (apobhakṣayati, apa + bhakṣi + śilikāmibhakṣyācaribhyo ṇa iti kartari ṇaḥ, upapadasamāsaḥ .) sarpaḥ . iti trikāṇḍaśeṣaḥ .
[Page 1,072a]
abbhraṃ, klī, (apo bibharti, ap + bhṛ + kartari kaḥ .) meghaḥ . ityamaraḥ . mustātṛṇaṃ . abhrakadhātuḥ . iti rājanirghaṇṭaḥ ..
abbhramātaṅgaḥ, puṃ, (abbhrasya, meghasya adhipaḥ mātaṅgaḥ śākapārthivāditvāt samāsaḥ, madhyapadalopaśca .) airāvataḥ . ityamaraḥ ..
abbhriḥ, strī, (apaḥ naukāmalāpanayanāya bibharti dhārayati, ap + bhṛ + kiḥ .) kāṣṭhakuddālaḥ . naukāmalāpanayanārthakuddālākṛtikāṣṭhaṃ . ityamaraḥ .. (paṇyādidravyāṇāṃ samaṣṭīkaraṇapātraṃ . tīkṣṇāgro lohedaṇḍaḥ .
abbhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijotamaḥ .
palālabhārakaṃ ṣaṇḍe saisakañcaikamāsakaṃ .. iti manuḥ .)
abbhriyaṃ, tri, (abhre meghe bhavaṃ, abhra + gha tasya iya .) medhodbhavavastu . ityamaraḥ ..
abrahmacaryakaṃ, klī, (brahmacaryavirodhi, virodhe nañsamāsaḥ . tataḥ svārthe kan .) maithunaṃ . iti trikāṇḍaśeṣaḥ .. brahmacaryaśūnye tri ..
abrahmaṇyaṃ, klī, (brahmaṇi brāhmaṇocitakarmaṇi ahiṃsādau sādhu, brahmaṇ + yat, nañsamāsaḥ .) nāṭyoktaunāyaṃ badhya ityākāroktiḥ . abadhayācñā . tatparyāyaḥ . abadhyoktiḥ 2 . ityamaraḥ .. (nepathye abrahmaṇyamabrahmaṇyaṃ . atrāntare brāhyaṇena mṛtaṃ puttramutkṣipya rājadvāre sorastāḍanamabrahmaṇyamudghoṣitaṃ . iti uttaracarite . vedaviruddhaṃ atininditaṃ karma . niratiśayavyasanaśokādiprakāśoktiriyaṃ .)
abha i ṅa dhvanau . iti kavikalpadrumaḥ .. i ambhyate . ṅa ambhate . iti durgādāsaḥ ..
abhayaṃ, klī, (bhayasyābhāvaḥ ityavyayībhāvaḥ, yadvā nāsti bhayaṃ yasmāt tat, harītakyāṃ durgāmūrtibhede ca strī .) vīraṇamūlaṃ . ityamaraḥ .. bhayābhāvaḥ .
(nātaḥ parataro dharmo nṛpāṇāṃ yadraṇārjitaṃ . viprebhyo dīyate dravyaṃ prajābhyaścābhayaṃ sadā . iti yājñavalkyaḥ .
yodatvā sarvabhūtebhyaḥ pravrajatyabhayaṃ gṛhāt .
tasya tejomayā lokā bhavanti brahmavādinaḥ .. iti manuḥ .)
pravṛttiñca nivṛttiñca kāryākārye bhayābhaye .
bandhaṃ mokṣañca yā vetti buddhiḥ sā pārtha sāttvikī .. iti śrībhagavadgītā .. bhayarahite tri . iti viśvaḥ ..
abhayaḍiṇḍimaḥ, puṃ, (abhayāya svayoddhṛbhayābhāvāyaḍiṇḍimaḥ .) yuddhaḍhakkā . saṅgrāmapaṭahaḥ . iti trikāṇḍaśeṣaḥ ..
abhayā, strī, (nāsti bhayaṃ yasyāḥ sā .) harītakī . ityamaraḥ .. campādeśajātapañcaśirā harītakī . sā netraroge praśastā . iti rājavallabhaḥ .. (durgā .)
abhakṣyaṃ, tri, (bhakṣa + karmaṇi ṇyat, nañsamāsaḥ . abhakṣaṇīyaṃ . akhādyaṃ . yathā --
adhāryaṃ carma me sadbhiḥ kariṣyasi kimasthibhiḥ .
abhakṣyaṃ caiva me māṃsaṃ tvādṛśairbrahmacāribhiḥ .. iti rāmāyaṇaṃ .. (bhojanāyogyaṃ vastu, bhakṣaṇāya manvādibhiḥ śāstrakāraiḥ niṣiddhaṃ dvijātibhiḥ varjanīyaṃ vastu . tāni ca yathā, laśunagṛñjanapalāṇḍvākhyāni trīṇi sthūlakandaśākāni . viṣṭhādijātāni taṇḍulīyādīni ca . lohitavṛkṣaniryāsaḥ . chedanodbhavavṛkṣaniryāsaḥ . śeluphalaṃ . gavyaṃ . peyuṣañca . devādyanuddeśena ātmārthaṃ pakvāḥ kṛsarasaṃyāvapāyasāpūpāḥ . asaṃskṛta paśumāṃsaṃ . naivedyārthamannāni nivedanāt prāk . havīṃṣi ca homāt prāk ityādi .)
abhājanaṃ, klī, (na bhājanaṃ, nañsamāsaḥ .) apātraṃ . ayogyaṃ . yathā --
dīdhīvevīṭsamaḥ kaścit guṇavṛddhyorabhājanaṃ .
kvippratyayanibhaḥ kaścidyatra sannihite na te .. iti kāvyaprakāśaḥ .. pātrarahite tri ..
abhāvaḥ, puṃ, (bhū + bhāveghaña, nañsamāsaḥ .) maraṇaṃ . asattā . iti viśvamedinau ..
asti puttro vaśe yasya bhṛtyobhāryā tathaivaca .
abhāve sati santoṣaḥ svargastho'sau mahītale .. iti cāṇakyaḥ .
(agnyabhāve tu viprasya pāṇāvevopapādayet .
sākṣyabhāve praṇidhibhirvayorūpasamanvitaiḥ .. iti manuḥ .) dravyādiṣaṭkabhinnaḥ . sa dvividhaḥ . saṃsargābhāvaḥ 1 anyonyābhāvaśca 2 . iti bhāṣāparicchedaḥ .. bhāvaśūnyaḥ bhāvaḥ sthāyibhāvādiriti alaṅkāraśāstraṃ ..
abhāvanīyaḥ, tri, acintanīyaḥ . caurādikacintanārthabhūdhātoḥ karmaṇyanīye nañsamāsaḥ ..
abhāṣaṇaṃ, klī, (bhāṣ + lyuṭ, nañsamāsaḥ .) akathanaṃ . maunaṃ . ityamaraḥ ..
abhi, vya, (na bhāti, na + bhā + ki .) upasargaviśeṣaḥ . asyārthāḥ . samantāt . ubhayārthaḥ . vīpsā . itthambhāvaḥ . dharṣaṇaṃ . iti durgādāsaḥ .. abhilāṣaḥ . ābhimukhyaṃ . iti medinī .. cihnaṃ . iti vopadevahemacandrau ..
abhikaḥ, tri, (abhikāmayate iti anukābhiketi sādhuḥ .) kāmī . kāmukaḥ . ityamaraḥ ..
abhikramaḥ, puṃ, (abhi + krama + ghañ . nodātteti vṛddhyabhāvaḥ . abhikramyate karmaṇā prārabhyate iti vyutpattyā karmārabdhaphale prārambhe ca .) abhītayodhāderyuddhe śatrusammukhagamanaṃ . ārohaṇaṃ . iti hemacandraḥ ..
abhikhyā, strī, (abhi + khyā + aṅ .) nāma . śobhā . kīrtiḥ . iti medinī .. ākhyānaṃ . iti śabdaratnāvalī .. (śobhā . saundaryaṃ . ramaiti raghuvaṃśe . ṇīyatā .
kāpyabhikhyā tayorāsīt vrajatoḥ śuddhaveśayoḥ .
kāmapyamikhyāṃ sphuritairapuṣyadāsannalāvaṇyaphalo'dharoṣṭhaḥ . iti kumārasambhave . yaśaḥ ..)
abhigrastaḥ, tri, (abhi + gras + karmaṇi ktaḥ .) śatruṇākrāntaḥ . ityabhipannaśabdārthe amaraḥ .. (abhiyuktaḥ .)
abhigrahaḥ, puṃ, (abhi + grah + bhāve ap .) abhiyogaḥ . ityamaraḥ .. kalahāhvānaṃ . apacikīrṣayā atikramyākramaṇaṃ . ābhimukhyena yuddhādipravṛttiḥ . iti taṭṭīkāyāṃ bharataḥ .. gauravaṃ . abhigrahaṇaṃ . iti medinī .. luṭ iti bhāṣā . (cauryakaraṇaṃ .)
abhigrahaṇaṃ, klī, (abhi + graha + bhāve lyuṭ .) abhihāraḥ . ityamaraḥ .. cauryakaraṇaṃ . sammukhe haraṇaṃ . iti taṭṭīkāyāṃ bharataḥ .. (sāhasaṃ . apacikīrṣayā atikramyākramaṇaṃ .)
abhighātaḥ, puṃ, (abhi + han + bhāve ghañ .) daṇḍādibhirabhihananaṃ . āghātaḥ . yathā --
abhighātābhicārābhyāmabhiṣaṅgābhiśāpataḥ . iti mādhavakaraḥ .. praśnādau kavargādivargāṇāṃ pūrbasthitacaturthadvitīyatṛtīyacaturthavarṇāḥ krameṇa parasthitavargaikaikadvitrivarṇayuktāḥ . tatra klī . yathā --
abhighātaṃ syāt pūrbaṃ vedadvitryabdhivarṇāścet .
nagavargāṇāṃ parato dharaṇīcandradvirāmāḍhyāḥ .. iti keralagranthaḥ .. (prahāraḥ . abhihananaṃ . āghātaḥ .
cañcadbhujabhramitacaṇḍagadābhighātasaṃcūrṇitoruyugalasya suyodhanasya . iti veṇīsaṃhāre . saṅgharṣaṇaṃ . saṃmardaḥ . pīḍanaṃ . kleśadānaṃ . śokakṣobhaḥ .
sambhavāṃśca viyonīṣu duḥkhaprāyāsu nityaśaḥ .
śītātapābhighātāṃśca vividhāni bhayāni ca .. iti manuḥ . pratīkāraḥ . apasāraṇaṃ .)
abhighātī, [n] puṃ, (ābhimukhyena hanti, abhi + han + ṇini .) śatruḥ . ityamaraḥ .. (vipakṣaḥ .. ākramaṇakārī .
ekadā na vigṛhṇīyāt bahūn rājābhighātinaḥ .
sadarpo'pyuragaḥ kīṭairbahubhirnaśyati dhruvaṃ .. iti hitopadeśe . pīḍājanakaḥ . āghātakārī .
suvyavasthitamantreṇa paramarmābhighātinā .
bhavitavyaṃ narendreṇa na kāmavaśavartinā . iti rāmāyaṇe . pratīkāraḥ . apasāraṇaṃ .)
abhighāraḥ, puṃ, (abhi ghāryate samantāt vahnau sicyate, abhi + ghṛ kṣaraṇe ṇic + ac .) ghṛtaṃ . iti rājanirghaṇṭaḥ ..
abhicaraḥ, puṃ, (ābhimukhyena sevāyai carati, abhi + car + ṭa .) dāsaḥ . bhṛtyaḥ . iti hemacandraḥ ..
abhicāraḥ, puṃ, (ābhimukhyena śatrubadhārthaṃ cāraḥ kāryakaraṇaṃ abhi + cara + bhāve ghañ .) hiṃsākarma . ityamaraḥ .. atharvavedoktamantrayentrādiniṣpāditamāraṇoccāṭanādihiṃsātmakakarma . iti bharataḥ .. māraṇādiphalakatāntrikaprayogaviśeṣaḥ . sa ṣaḍvidhaḥ . māraṇaṃ 1 mohanaṃ 2 stambhanaṃ 3 vidveṣaṇaṃ 4 uccāṭanaṃ 5 vaśīkaraṇaṃ 6 . iti tantrasāraḥ .. upapātakaviśeṣaḥ . iti prāyaścittavivekaḥ .. sa tu śyenādiyajñenānaparādhasya māraṇaṃ . iti kullūkabhaṭṭaḥ .. yathā --
hiṃsauṣadhīnāṃ stryājīvo'bhicāromūlakarmaca . iti manau 11 adhyāyaḥ .. * .. athābhicāraḥ . oṃ viruddhe rūpiṇi caṇḍike vairiṇamamukaṃ dehi dehi svāhā . iti khaḍgamabhimantrya khaṅgamantrāṃśca paṭhitvā khaḍgaṃ saṃpūjya chāgādikamamuko'si iti vairināmnābhimantrya raktasūtreṇa tridhā mukhaṃ baddhvā vairināmnā prāṇapratiṣṭhāṃ kṛtvā .
oṃ ayaṃ sa vairī yo dveṣṭi tamimaṃ paśurūpiṇaṃ .
vināśaya mahādevi spheṃ spheṃ khādaya khādaya .. iti paṭhitvā baliśirasi puṣpaṃ dattvā balimantraṃ paṭhitvā baliṃ saṃpūjya adyāśvine māsi mahānavamyāṃ amukagotro'mukadevaśarmā amukaśatrunāśāya imaṃ chāgaṃ mahiṣaṃ vā amukadaivataṃ bhagavatyai durgāyai tubhyamahaṃ sampradade . ityutsṛjya āṃ krūṃ phaṭ iti chittvā mūlaṃ paṭhitvā etadrudhiraṃ durgāyai namaḥ . iti raktaṃ śiraśca dattvā aṣṭāṅgamāṃsairhomaṃ mūlamantreṇa kuryāditi tantrasāraḥ ..
abhicārī, [n] tri, (abhicarati śatrubadhārthaṃ karma karoti, abhi + cara + ṇini .) abhicārakartā . tantrādiśāstroktāniṣṭakārī . abhipūrbacaradhātoḥ kartari ṇin ..
abhijanaḥ, puṃ, (abhijāyate'tra, abhi + jan + ādhāre ghañ, vṛddhyabhāvaḥ .) khyātiḥ . janmabhūmiḥ . kulaśreṣṭhaḥ . vaṃśaḥ . iti medinī .. (anvayaḥ .
abhijanatapovidyāvīryakriyātiśayairnijaiḥ . iti mahāvīracarite .
kathaṃ daśarathājjātaḥ śuddhābhijanakarmaṇaḥ . iti rāmāyaṇe .)
abhijātaḥ, tri, (abhijan + bhāve ktaḥ, abhimataṃ praśastaṃ jātaṃ janma yasya saḥ .) sundaraḥ . nyāyyaḥ . iti viśvaḥ .. kulajaḥ . kulīnaḥ . budhaḥ . paṇḍitaḥ . ityamaraḥ .. (śreṣṭhavaṃśodbhavaḥ .
jātyastenābhijātena śūraḥ śauryavatā kuśaḥ .
amanyataikamātmānamanekaṃ vaśināṃ baśī .. iti raghuvaṃśe .
na mlecchitavyaṃ yajñādau strīṣu nāpakṛtaṃ vadet .
maṅkhīrṇaṃ nābhijāteṣu nāprabuddheṣu saṃskṛtaṃ .. iti manuḥ . ucitaḥ . upayuktaḥ . yogyaḥ . surūpaḥ . manoharaḥ . mānyaḥ . pūjyaḥ . dhanyaḥ . ślāghyaḥ . bhagavān . samṛddhaḥ .)
abhijit, klī, (abhi + ji + kvip .) divasasyāṣṭamamuhūrtaṃ . kutapakālaiti prasiddhaṃ .. yathā --
aparāhṇe tu saṃprāpte abhijidrohiṇodaye .
yadatra dīyate jantostadakṣayamudāhṛtaṃ .. iti matsyapurāṇaṃ .. nakṣatraviśeṣaḥ . tattu tārakātrayātmakaśṛṅgāṭakākṛti . uttarāṣāḍhāyāḥ śeṣapañcadaśadaṇḍāḥ śravaṇāyāḥ prathamadaṇḍacatuṣṭayaṃ etadūnaviṃśatidaṇḍātmakamabhijidbhavati .. iti jyotiṣaṃ .. tatra jātaphalaṃ .
atisulalitakāntiḥ sammataḥ sajjanānāṃ nanu bhavati vinītaścārukīrtiḥ suveśaḥ .
dvijavarasurabhakto vyaktavāṅmānavaḥ syādabhijiti yadi sūtirbhūpatiḥ svasvavaṃśe .. iti koṣṭhīpradīpaḥ ..
abhijñaḥ, tri, (abhi sākalyena jānāti, abhi + jñā + kartari kaḥ .) pravīṇaḥ . nipuṇaḥ . vijñaḥ . ityamaraḥ .. (boddhā . dakṣaḥ . kuśalaḥ .
abhijñāśchedapātānāṃ kriyante nandanadrumāḥ .
anabhijñāstamisrāṇāṃ durdineṣvabhisārikāḥ . iti kumārasambhave .)
abhijñānaṃ, klī, (abhijñāyate'nena, abhi + jñā + karaṇe lyuṭ .) cihnaṃ . iti hemacandraḥ . (aṅkaḥ . lakṣaṇaṃ .
etasmānmāṃ kuśalinamabhijñānadānādviditvā mā kaulīnāccakitanayane mayyaviśvāsinī bhūḥ . iti meghadūte . smṛtiḥ . jñānabhedaḥ .
evamuktastu rāmeṇa hanūmān vānararṣabhaḥ .
pūrbavṛttamabhijñānaṃ bhūyaḥ saṃpratyabhāṣata .. iti rāmāyaṇe . so'yamitijñānasādhanaṃ cihnaṃ . smaraṇārthamaṅgurīyādikaṃ cihnaṃ . ayaṃ maithilyabhijñānaṃ kākutsthasyāṅgurīyakaḥ . iti bhaṭṭikāvye .)
abhitaḥ, [s]vya, (abhi + tasil .) śīghraṃ . sākalyaṃ . ābhimukhyaṃ . ubhayataḥ . aṅgānyayākṣīdabhitaḥ pradhānaṃ . iti bhaṭṭhikāvye .) samīpaṃ . iti medinī ..
abhidharṣaṇaṃ, klī, (abhi + dhṛṣ + bhāve lyuṭ .) rakṣaḥpiśācabhūtāderabhiṣaṅgaḥ . iti mahābhārataṃ .. sarvatobhāvena dharṣaṇañca ..
abhidhā, strī, (abhi + dhā + karaṇe bhāve ca aṅ, striyāṃ ṭāp .) nāma . iti hemacandraḥ .. nyāyamate śabdaśaktiḥ . mīmāṃsāmate vidhisamavetavidhivyāpārībhūtapadārthaḥ . tasyā lakṣaṇaṃ . sa mukhyo'rthastatra mukhyo vyāpāro'syābhidhocyate . iti kāvyaprakāśaḥ .. * .. tatra saṅketitārthasya bodhanādagrimābhidhā . iti sāhityadarpaṇaṃ .. (ākhyā . āhvā . abhidhānaṃ . nāmadheyaṃ .)
abhidhānaṃ, klī, (abhidhīyate anena, abhi + dhā + karaṇe lyuṭ .) nāma . ityamaraḥ .. kathanaṃ . yathā . tavābhidhānādvyathate natānanaḥ . iti bhāraviḥ .. śabdakoṣaḥ . yathā . kṛttaddhitasamāsānāmabhidhānaṃ niyāmakaṃ . iti vopadevaḥ .. (ākhyā . nāmadheyaṃ .
ākhyāhva abhidhānañca nāmadheyañca nāma ca . ityamaraḥ . śikhariṇi kvanu nāma kiyañciraṃ kimabhidhānamasāvakarottapaḥ . iti sāhityadarpaṇe . uktiḥ . ullekhaḥ . nirdeśaḥ .)
abhidheyaṃ, klī, abhidhānaṃ . nāma . (iti prayojanābhidheyasambandhāḥ iti vopadevaḥ .) abhidhīyate aneneti karaṇe yaḥ ..
abhidheyaṃ, tri, (abhi + dhā + karmaṇi yat .) abhidhāgamyaṃ . vācyaṃ . pratipādya . yathā . iti prayojanābhidheyasambandhāḥ . iti vopadevaḥ ..
abhidhyā, strī, (abhi + dhyaiṅa + aṅ + ṭāp .) parasve viṣayaspṛhā . ityamaraḥ .. paradravye jighṛkṣā . doṣacintāpūrbakaṃ parasve lipsā ityeke . viṣayaprārthanā . iti svāmī . viṣayasya lābhasya spṛhā viṣayaspṛhā viṣayena cauryādinā spṛhā iti tṛtīyāsamāsaḥ ityanye . viṣayispṛhetipāṭhe parasvaviṣaye viṣayitayā spṛhā jighṛkṣāmātraṃ . iti kaścit iti kaumudī . ityamaraṭīkāyāṃ bharataḥ .. abhilāṣaḥ . iti rāyamukuṭaḥ ..
abhinandanaḥ, puṃ, (abhinandayati, abhi + nadi + ṇic + lyuṭ) buddhaviśeṣaḥ . caturthastīrthakarajino'yaṃ . iti hemacandraḥ .. sarvatobhāvenānandajanake tri ..
abhinayaḥ, puṃ, (abhinīyate hṛdgatakrodhādibhāvaḥ prakāśyate'nena abhi + nī + karaṇe ac .) hṛdgatakrodhādibhāvābhivyañjakaḥ . aṅgulyādinā vyaktīkṛtamanaḥkāryaṃ . tatparyāyaḥ . vyañjakaḥ 2 . ityamaraḥ .. dṛśyakāvyaṃ . raṅgādibhirnaṭaiḥ rāmayudhiṣṭhirādīnāmavasthānukaraṇaṃ . sa caturvidhaḥ . āṅgikaḥ 1 . vācikaḥ 2 . āhāryaḥ 3 . sāttvikaḥ 4 . iti sāhityadarpaṇaṃ .. (tāmetāṃ paribhāvayantvabhinayairvinyastarūpā budhāḥ śabdabrahmavidaḥ kaveḥ pariṇataprajñasya vāṇīmimām . iti uttaracarite .)
abhinavaḥ, tri, (abhi + nu + bhāve ap .) nūtanaḥ . ityamaraḥ ..
(abhinavamadhulolupastvaṃ tathā paricumbya cūtamañjarīm . iti śākuntale .)
abhinavodbhit [d] puṃ, (abhinavaṃ yathātathā udbhinatti udbhidya jāyate, abhinava + ut + bhid + kartari kvip .) aṅkuraḥ . ityamaraḥ ..
abhinirmuktaḥ, puṃ, (abhi sākalyena sāyantanakāryeṇa nirmuktaḥ .) sūryāstakālaśāyī . yasmin supte sūryo'staṃ yāti saḥ . ityamaraḥ ..
(sūryeṇa hyabhinirmuktaḥ śayāno'bhyuditaśca yaḥ .
prāyaścittamakurvāṇo yuktaḥ syānmahatainasā .. iti manuḥ .)
abhiniryāṇaṃ, klī, (śatrumabhilakṣīkṛtya niryāṇaṃ nirgamaḥ .) vijigīṣoḥ prayāṇaṃ . yātrā . ityamaraḥ .. (jigīṣayā gamanaṃ .
yatsenayābhiniryāṇaṃ smṛtaṃ tadabhiṣeṇanam . iti halāyudhaḥ .)
abhiniveśaḥ, puṃ, (abhi + ni + viś + bhāve ghañ .) manaḥsaṃyogaviśeṣaḥ . manoniveśaḥ . āveśaḥ . śāstrādau praveśaḥ . tatparyāyaḥ . nibandhaḥ 2 . iti hemacandraḥ .. yogaśāstramate maraṇajanyabhayajanakāvidyāviśeṣaḥ .. (āgrahaḥ . avaśyamidaṃ kartavyamityādirūpo'dhyavasāyaḥ . dṛḍhasaṅkalpaḥ .
ityuktavantaṃ janakātmajāyāṃ nitāntarūkṣābhiniveśamīśaṃ . iti raghuvaṃśe .
athānurūpābhiniveśatoṣiṇā kṛtābhyanujñā guruṇā garīyasā . iti kumārasambhave . āsaktiḥ . anurāgaḥ . abhilāṣaḥ . balīyān khalu me'bhiniveśaḥ . iti śākuntale .)
abhiniṣṭhānaḥ, puṃḥ (abhi + ni + stan + ghañ, abhinisaḥ stanaḥ śabdasaṃjñāyāṃ iti ṣatvaṃ .) visargaḥ . akṣaraṃ . iti medinī ..
abhinītaḥ, tri, (abhi + nī + ktaḥ .) yuktaḥ . nyāyyaḥ . atisaṃskṛtaḥ . praśasto bhūṣito vā . amarṣī . krodhanaḥ akṣamāvān vā . ityamaraḥ ..
(asminneva prakaraṇe dhanañjayamudāradhīḥ .
abhinītataraṃ vākyamityuvāca yudhiṣṭhiraḥ . iti mahābhārate . vijñaḥ . dhīraḥ .
sa bhavān vittasampannaḥ sthitaḥ pathi niratyaye .
mitrārthamabhinītatvaṃ yathāvat kartumarhasi . iti rāmāyaṇe .)
abhinetā, [tṛ] tri, (abhi + nī + kartari tṛc .) abhinayakartā . keco saṃoyālā ityādi bhāṣā . iti nāṭakaprasiddhaṃ ..
abhipannaḥ, tri, (abhi + pad + kartari ktaḥ .) aparāddhaḥ . aparādhavān . vyāpadgataḥ . prāptavipattiḥ . abhigrastaḥ . śatruṇākrāntaḥ . ityamaraḥ .. (svīkṛtaḥ . aṅgīkṛtaḥ . abhibhūtaḥ . pīḍitaḥ .
dāhaprapākau śiśirābhinandāḥ .
pittābhipannenayane bhavanti . dṛṣṭirdoṣābhipannā . iti suśrute .)
abhiprāyaḥ, puṃ, (abhi + pra + in + bhāve ac .) icchāviśeṣaḥ . tatparyāyaḥ . āśayaḥ 2 chandaḥ 3 . ityamaraḥ .. ākūtaṃ 4 bhāvaḥ 5 . iti jaṭādharaḥ . (abhisandhiḥ . hṛdgato bhāvaḥ . duryodhana mamāpyetat hṛdi saṃparivartate . abhiprāyasya pāpatvāt naivaṃ tu vivṛṇomyahaṃ . iti manuḥ .) iti mahābhārate .
teṣāṃ svaṃ svamabhiprāyamupalabhya pṛthak pṛthak .
abhipretaṃ, tri, (abhi + pra + in + ktaḥ .) abhiprāyaviṣayībhūtaṃ . abhīṣṭaṃ . yathā --
kāmāya tu hitaṃ kāmyamabhipretārthasiddhaye .
pārbaṇena vidhānena tadapyaktaṃ khagādhipa .. iti bhaviṣyapurāṇaṃ .. (vāñchitaḥ . sammataḥ .)
abhibhavaḥ, puṃ, (abhi + bhū + bhāve ap .) garvanāśaḥ . paribhavaḥ . parābhavaḥ . iti śabdaratnāvalī hemacandraśca .. (parājayaḥ . tiraskāraḥ .
raghorabhibhavāśaṅki cukṣubhe dviṣatāṃ manaḥ . iti raghuvaṃśe .
balavānapi nistejāḥ kasya nābhibhavāspadaṃ . iti hitopadeśe .)
abhibhūtaḥ, tri, (abhi + bhū + ktaḥ .) jñānarahitaḥ . tatparyāyaḥ . itikartavyatāmūḍhaḥ 2 vihastaḥ 3 vyākulaḥ 4 abhimāyaḥ 5 viklavaḥ 6 vihvalaḥ 7 . iti jaṭādharaḥ .. parābhūtaḥ . bhadmadarpaḥ . tatparyāyaḥ . āttagarvaḥ 2 . iti jaṭādharaḥ .. āttagandhaḥ 3 . ityamaraḥ .. abhihataḥ 4 . iti taṭṭīkā ..
(daityābhibhūtasya yuvāmavoḍhaṃ magnasya dorbhirbhuvanasya bhāram . iti bhaṭṭiḥ .)
abhibhūtiḥ, strī, (abhi + bhū + bhāve ktin .) anādaraḥ . avajñā . iti śabdaratnāvalī . (parābhavaḥ . parājayaḥ . mānabhaṅgaḥ . nikāraḥ .
abhibhūtibhayādasūnataḥ sukhamuhyanti na dhāma māninaḥ . iti bhāraviḥ .)
abhimataṃ, tri, (abhi + man + karmaṇi ktaḥ .) iṣṭaṃ . sammataṃ . yathā --
abhimataphalaśaṃsī cāru pusphora bāhustaruṣu cukuvuruccaiḥ pakṣiṇaścānukūlāḥ . iti bhaṭṭiḥ .. (hṛdyaḥ . priyaḥ . hṛdayaṅgamaḥ .
sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkṣamanuprayātaḥ . iti kumārasambhave .
aniśamapi makaraketurmanasorujamāvahannabhimato me .. iti śākuntale .)
abhimantraṇaṃ, klī, (abhi + mantra + karaṇe lyuṭ .) āhvānaṃ . ākāraṇaṃ . iti hemacandraḥ .. ḍākan iti bhāṣā . (mantrapāṭhena saṃskārakaraṇaṃ . yathā --
dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam . iti yājñavalkyaḥ .)
abhimanthaḥ, puṃ, (abhi mathyate cakṣuḥ pīḍyate'nena, abhi + mantha + karaṇe ghañ .) cakṣūrogaḥ . iti trikāṇḍaśeṣaḥ .. adhimantha iti vaidyake pāṭhaḥ . tasya nidānasamprāptirūpāṇi .
vṛddhairetairabhiṣyandairnarāṇāmakriyāvatāṃ .
tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ ..
utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā .
śiraso'rdhañca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ .. sa tu caturvidhaḥ . yathā . hanyāddṛṣṭiṃ ślaiṣmikaḥ saptarātrādadhimantho raktajaḥ pañcarātrāt . ṣaḍrātrādvai vātikaḥ saṃnihanyānmithyācārāt paittikaḥ sadya eva .. iti mādhavakaraḥ ..
abhimanyuḥ, puṃ, (abhimanyate yuddhārthaṃ, abhi + man + yuc, nipātanāt anādeśābhāvaḥ .) arjunaputtraḥ . sa tu subhadrāgarbhajātaḥ . iti mahābhārataṃ ..
abhimaraḥ, puṃ, (abhimriyate'smāt, abhi + mṛ + ap) yuddhaṃ . badhaḥ . svasainyabhaya . iti viśvamedinyau .. bandhanaṃ . iti jaṭādharaḥ .. (saṃhāraḥ . samaraḥ . avarodhaḥ . svapakṣādbhayaṃ . saṅketasthalanirgamaḥ . prāṇanirapekṣo yo dravya hetoḥ vyāḍaṃ hastinaṃ vā yodhayati saḥ abhimaraḥ ityeke .)
abhimardaḥ, puṃ, (abhi + mṛd + bhāve ghañ .) avamardaḥ . pīḍanaṃ . samparāyaḥ . yuddhaṃ . iti medinī .. (śatrukṛtapīḍanaṃ . vipakṣarājasya ucchedasādhanaṃ . kṛto'bhimardaḥ kurubhiḥ prasahya . iti mahābhārate .)
[Page 1,074c]
abhimātiḥ, puṃ, (abhi + mā + kartari ktic .) śatruḥ . iti hemacandraḥ ..
abhimānaḥ, puṃ, (abhi + man + bhāve ghañ .) arthādinā darpaḥ . tatparyāyaḥ . ahaṅkāraḥ 2 garbaḥ 3 jñānaṃ 4 bodhaḥ 5 praṇayaḥ 6 premaprārthanā 7 hiṃsā 8 hananaṃ 9 . ityamarabharatau .. smayaḥ 10 avalepaḥ 11 darpaḥ 12 avaśyāyaḥ 13 ṭaṅkaḥ 14 . iti jaṭādharaḥ .. api ca .
garbo mado'bhimānaḥ syādahaṅkārastvahaṅkatiḥ .
syāduddhatamanaskatve mānaścittasamunnatiḥ .
ahaṅkārasya paryāya iti kecit pracakṣate .. iti śabdaratnāvalī ..
abhimānitaṃ, klī, (abhimānaḥ jāto'sya, abhimānaḥ + itac . abhimānyate'tra, abhi + man + ṇic + ādhāre ktaḥ .) surataṃ . maithunaṃ . iti trikāṇḍaśeṣaḥ .. abhimānayukte tri .. (garvaḥ . madaḥ . darpaḥ .)
abhimānī, [n] tri, (abhimanyate, abhi + man + ṇini .) abhimānayuktaḥ . abhimānagrastaḥ . yathā -- kartā dyūtacchalānāṃ jatumayaśaraṇīddīpitaḥ so'bhimānī . iti veṇīsaṃhāraḥ ..
abhimāyaḥ, tri, (māyāmavidyāmadhigataḥ, prādisamāsaḥ .) itikartavyatāmūḍhaḥ . abhibhūtaḥ . iti jaṭādharaḥ ..
abhimukhaṃ, tri, (abhigato mukha . atyādayaḥ krāntādyarthe dvitīyayā iti samāsaḥ .) sammukhaṃ . iti jaṭādharaḥ ..
abhiyātiḥ, puṃ, (yuddhārthamabhimukhaṃ yātiḥ gamanaṃ, abhi + yā ktic .) śatruḥ . iti hemacandraḥ ..
abhiyātī, [n] puṃ, (yuddhārthamabhiyānaṃ gamanaṃ, abhi + yā + bhāve ktaḥ; ini .) śatruḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
abhiyuktaḥ, tri, (abhi + yuj + ktaḥ .) tatparaḥ . parakartṛkaruddhaḥ . iti medinī ..
(uddāmena dviradapatinā sannipatyābhiyuktaḥ . iti uttaracarite .
abhiyukto yadā paśyet na kiñciddhitamātmanaḥ .
yudhyamānastadā prājño mriyate ripuṇā saha . iti hitopadeśe .) smṛtiśāstramate abhiyogaviṣayībhūtaḥ . āsāmī iti khyātaḥ . tatparyāyaḥ . pratyarthī 2 prativādī 3 . yathā --
abhiyukto'bhiyogasya yadi kuryādapahnavaṃ .
mithyā tattu vijānīyāduttaraṃ vyavahārataḥ .. iti vyavahāratattve nāradaḥ ..
abhiyoktā, [ṛ] tri, (abhi + yuj + kartari tṛc .) abhiyogakartā . vivādakartā . phariyādī iti khyātaḥ . tatparyāyaḥ . vādī 2 arthī 3 . yathā --
abhiyoktā pragalbhatvāt vaktuṃ notsahate yadi .
tadā kālaḥ pradātavyaḥ kāryaśaktyanurūpataḥ .. iti vyavahāratattve nāradaḥ ..
abhiyogaḥ, puṃ, (abhi + yuj + bhāve ghañ .) aparādhādiyojanaṃ . anyena virodhe svārthasambandhitayā rājasamīpe kathanaṃ . āddāsa nāliśa iti khyātaḥ . yathā --
abhiyogamanistīrya nainaṃ pratyabhiyojayet . iti yājñavalkyaḥ .. yuddhārthāhvānaṃ . iti rāyamukuṭaḥ .. apakārakaraṇecchāpūrbakākramaṇaṃ . tatparyāyaḥ . abhigrahaḥ 2 . ityamaraḥ .. udyogaḥ . iti hemacandraḥ ..
(sa prāpadaprāptaparābhiyogaṃ narendraguptaṃ nagaraṃ mahūrtāt . iti kumārasambhave .)
abhirāmaḥ, tri, (abhiramate mano'tra, abhi + ram + ādhāre ghañ .) ruciraḥ . sundaraḥ . iti hemacandraḥ .. (manoharaḥ . manojñaḥ . ramaṇīyaḥ . ānandakaraḥ .
mano'bhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ . iti raghuvaṃśe .)
abhirūpa, puṃ, (abhilakṣyaṃ rūpamasya .) paṇḍitaḥ . iti hemacandraḥ .. kāmadevaḥ . candraḥ . śivaḥ . viṣṇuḥ . iti śabdaratnāvalī ..
abhirūpaḥ, tri, (abhirūpayati śāstrārthaṃ nirūpayati, abhirūpa + ṇic + ac .) manoharaḥ . paṇḍitaḥ . iti medinī .. (iyaṃ hi rasabhāvaviśeṣadīkṣāguroḥ vikramādityasyābhirūpabhūyiṣṭhā pariṣad . iti śākuntale .)
abhilāpaḥ, puṃ, (abhilapyate mānasaṃ karma kathyate'nena, abhi + lap + karaṇe ghañ .) śabdaḥ . iti trikāṇḍaśeṣaḥ .. saṅkalpāṅgavākyaṃ . yathā . kāmyābhilāpasahitaḥ kuśatilajalatyāgarūpaḥ saṅkalpaḥ śāstrārthaḥ . iti prakramādhikaraṇaṃ .. (vacanaṃ . kathanaṃ . vākyaṃ . tathābhilāpasaṃsargayogyatvavirahānna ca . savikalpakasaṃvedyaḥ . iti sāhityadarpaṇe .)
abhilāvaḥ, puṃ, (abhi + lū + bhāve ghañ .) chedanaṃ . ityamaraḥ ..
abhilāṣaḥ, puṃ, (abhi + laṣa + bhāve ghañ .) lobhaḥ . tatparyāyaḥ . icchā 2 ākāṅkṣā 3 spṛhā 4 īhā 5 tṛṭ 6 vāñchā 7 lipsā 8 kāmaḥ 9 tarṣaḥ 10 manorathaḥ 11 . ityamaraḥ .. kāṅkṣā 12 kāntiḥ 13 ruk 14 ruciḥ 15 dohadaḥ 16 abhilāsaḥ 17 . iti śabdaratnāvalī .. śraddhā 18 tṛṣṇā 19 matiḥ 20 chandaḥ 21 . iti jaṭādharaḥ .. (bhava hṛdaya sābhilāṣaṃ samprati sandehanirṇayo jātaḥ . iti śākuntale . ato'bhilāṣe prathamaṃ tathāvidhe . iti raghuvaṃśe .) saṅgamecchā 22 . iti rasamañjarī ..
abhilāṣī, [n] tri, (abhi + laṣ + ṇini .) abhilāṣayuktaḥ . yathā --
jalābhilāṣī jalamādadānāṃ chāyeva tāṃ bhūpatiranvagacchat . iti raghuvaṃśe ..
abhilāṣukaḥ, tri, (abhi + laṣ + śīlārthe ukañ .) abhilāṣayuktaḥ . tatparyāyaḥ . lubdhaḥ 2 gṛdhnuḥ 3 gardhanaḥ 4 tṛṣṇak 5 . ityamaraḥ .. lobhī 6 vilāsavibhavānasaḥ 7 . iti jaṭādharaḥ ..
(jayamatrabhavān nūnamarātiṣvabhilāṣukaḥ . iti bhāraviḥ .)
abhilāsaḥ, puṃ, (abhi + las + bhāve ghañ .) abhilāṣaḥ . icchā . ityamaraṭīkāsārasundarī ..
abhivādaḥ, puṃ, (abhi + vada + bhāve ghañ .) apriyavākyaṃ . tatparyāyaḥ . pāruṣyaṃ 2 . ityamaraḥ .. (vandanā . praṇatiḥ . praṇāmaḥ .
abhivādātparaṃ vipro jyāyāṃsamabhivādayan .
asaunāmāhamasmīti svaṃ nāma parikīrtayet .. iti manuḥ .)
abhivādakaḥ, tri, (abhi + vad + ṇic + ṇvul .) vandanaśīlaḥ . tatparyāyaḥ . vandāruḥ 2 . ityamaraḥ .. apriyavaktā . pāruṣyārthābhipūrbavadeḥ kartari ṇakaḥ .. (praṇāmakārī . abhivādanakārī .
āgato'smītyuvācainaṃ bhavantamabhivādakaḥ . iti nalopākhyānaṃ .)
abhivādanaṃ, klī, (abhimukhīkaraṇāya vādanaṃ nāmoccāraṇapūrbakanamaskāraḥ, abhi + vad + ṇic bhāve lyuṭ .) nāmoccāraṇapūrbakanamaskāraḥ . abhivādaye bho amukaśarmāhamityevaṃrūpaḥ . tattu pādasparśapūrbakanamaskāraḥ . tatparyāyaḥ . pādagrahaṇaṃ 2 . ityamaraḥ ..
(abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ .
catvāri saṃpravardhante āyurvidyāyaśobalaṃ .. iti manuḥ .)
abhivyāptiḥ, strī, (abhi + vi + āp + bhāve ktin .) sarvatrāvasthānaṃ . sarvatovṛttiḥ . tatparyāyaḥ . saṃmūrchanaṃ 2 . ityamaraḥ ..
abhiśapanaṃ, klī, (abhi + śap + bhāve lyuṭ .) mithyābhiśaṃsanaṃ . abhiśāpaḥ . abhipūrbaśapadhātorbhāve'naṭ ..
abhiśaptaḥ, tri, (abhi + śap + ktaḥ .) prāptābhiśāpaḥ . śāpagrastaḥ . yathā --
na nāmagrahaṇaṃ kuryāt kṛpaṇasya gurostathā .
bhāryāyā abhiśaptasya janakasya viśeṣataḥ .. iti meghadūtaṭīkā ..
(na krudhyatyapiśapto'pi krodhanīyāni varjayan . iti rāmāyaṇe . atha tena nigṛhya vikriyāmabhiśaptaḥ phalametadanvabhūt . iti kumārasambhave .)
abhiśastaḥ, tri, (abhi + śansa + ktaḥ .) parastriyāṃ parapuruṣe vā maithunaṃ prati mithyādūṣitaḥ . maithunaṃ prati āhūtaḥ . iti kecit . upapannapātakaḥ . iti kecit . mithyādūṣitamātraṃ . iti kecit . iti bharataḥ .. tatparyāyaḥ . ākṣāritaḥ 2 kṣāritaḥ 3 . ityamaraḥ .. (prāptāpavādaḥ . abhipakruṣṭaḥ .
vatsasya hyabhiśastasya purā bhrātrā yavīyasā .
nāgnirdadāha romāṇi satyena jagataḥ spṛśaḥ .. iti manuḥ . vininditaḥ . vigarhitaḥ . pātakakartā . pāparogyabhiśastaśca dāmbhiko rasavikrayīḥ . iti manuḥ .)
[Page 1,075c]
abhiśastiḥ, strī, (abhi + śansa + bhāve ktin .) lokāpavādaḥ . iti hemacandraḥ .. (syamantakaṃ ca satrājitāya dattvā mithyābhiśastiviśuddham avāpa . iti viṣṇupurāṇe .) yācñā . ityamaraḥ ..
abhiśāpaḥ, puṃ, (abhi + śap + ghañ vṛddhiḥ .) svarṇasteyaṃtvayā kṛtamityādimithyādūṣaṇaṃ vākyaṃ . mithyāpavādaḥ . tatparyāyaḥ . mithyābhiśaṃsanaṃ 2 . ityamaraḥ .. krodhāt dvijādibhirduḥkhābhidhāraṇaṃ . iti purāṇaṃ .. brāhmaṇaguruvṛddhasiddhānāṃ aniṣṭābhiśaṃsanaṃ . iti vijayarakṣitaḥ ..
(yasyābhiśāpāt duḥkhārto duḥkhaṃ vindati naiṣadhaḥ . iti nalopākhyāne .)
abhiṣaṅgaḥ, puṃ, (abhi + sanja + ghañ upasargāditi ṣaḥ .) parājayaḥ . ākrośaḥ . śapathaḥ . iti medinī .. mithyāpavādaḥ . iti mathurānāthaḥ .. āliṅganaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. sarvatobhāvena saṅgaḥ . iti halāyudhaḥ .. bhūtādyāveśaḥ . yathā --
abhighātābhicārābhyāmabhiṣaṅgābhiśāpataḥ . iti mādhavakaraḥ .. (parābhavaḥ . paribhūtiḥ .
jātābhiṣaṅgo nṛpatirniṣaṅgāduddhartumaicchat prasabhoddhṛtāriḥ . iti raghuvaṃśe .
tīvrābhiṣaṅgaprabhavena vṛttiṃ mohena saṃstambhayatendriyāṇāṃ . iti kumārasambhave . śokaḥ . duḥkhaṃ . abhiṣaṅgajaḍaṃ vijajñivāniti śiṣyeṇa kilānvabodhayat . iti raghuḥ .)
abhiṣavaḥ, puṃ, (abhi + su + ap, guṇaḥ ṣatvañca . yajñaḥ . snānaṃ . madyasandhānaṃ . tattu cirasthāpita madotpādakadravyaṃ . iti medinī .. yajñasnānaṃ somalatāpānañca . tatparyāyaḥ . sūtyā 2 savanaṃ 3 . ityamaraḥ ..
(bhavedabhiṣavaḥ snāne madye sandhānayajñayoḥ . iti medinī)
abhiṣavaṃ, klī, kāñjikaṃ . iti halāyudhaḥ .. kāṃji iti bhāṣā .
abhiṣutaṃ, klī, (abhi + su + ktaḥ ṣatvaṃ .) kāñjikaṃ . ityamaraḥ ..
abhiṣekaḥ, puṃ, (abhi + sic + bhāve ghañ .) snānaṃ . iti trikāṇḍaśeṣaḥ ..
(ekadā so'bhiṣekārthamājagāma mahānadoṃ . iti viṣṇupurāṇe .
nirvṛttaparyanyajalābhiṣekāṃ .
vāsovasānāmabhiṣekayogyaṃ . iti kumārasambhave .) atha ṃdolayātrābhiṣekadravyāṇi likhyante . śītalajalaṃ 1 gomayaṃ 2 gomūtraṃ 3 dugdhaṃ 4 dadhi 5 ghṛtaṃ 6 kuśodakaṃ 7 śaṅkhodakaṃ 8 candanodakaṃ 9 kuṅkumodakaṃ 10 phalodakaṃ 11 puṣpodakaṃ 12 candanapiṣṭāmalakyudvartanaṃ 13 sugandhijalaṃ 14 tenāṣṭavārasnānaṃ tatra dvitīyasaptamāṣṭamavāreṣu dugdhaghṛtamadhuyojanaṃ . gandhodakaṃ 15 . tena pañcadhā snānaṃ . tīrthajalaṃ 16 gaṅgodakaṃ 17 valmīkatoyaṃ 18 sarvauṣadhijalaṃ 19 sahasradhārājalaṃ 20 ghaṭodakaṃ 21 keṣāñcinmate aṣṭottaraśataghaṭodakaṃ . iti utkalakhaṇḍaṃ .. * .. atha vṛhannandikeśvarapurāṇoktāni ṃdurgāpūjābhiṣekadravyāṇi likhyante . piṣṭāmalakīyuktaharidrā 1 . tayā darpaṇaprativimbe devīmudvartya yathākramaṃ vakṣyamāṇapratyekadravyeṇa mantraṃ paṭhitvā snāpayet . śuddhajalaṃ 2 śaṅkhajalaṃ 3 gaṅgājalaṃ 4 gandhodakaṃ 5 pañcagavyaṃ pratyekaṃ yathā -- gomūtraṃ 6 gomayaṃ 7 dugdhaṃ 8 dadhi 9 ghṛtaṃ 10 kuśodakaṃ 11 pañcāmṛtaṃ 12 śiśirodakaṃ 13 madhu 14 puṣpodakaṃ 15 ikṣurasasāgarodake 16 sarvauṣadhimahauṣadhijalaṃ 17 pañcakaṣāyodakaṃ 18 aṣṭamṛttikāḥ 19 phalodakaṃ 20 uṣṇodakaṃ 21 sahasradhārājalaṃ 22 aṣṭakalasodakaṃ yathā . vyomagaṅgāmbupūrṇādyakalasaḥ 23 meghatoyapūrṇadvitīyakalasaḥ 24 sārasvatatoyapūrṇatṛtīyakalasaḥ 25 sāgarodakapūrṇacaturthakalasaḥ 26 padmareṇumiśritajalapūrṇapañcamakalasaḥ 27 nirjharodakapūrṇaṣaṣṭhakalasaḥ 28 sarvatīrthāmbupūrṇasaptamakalasaḥ 29 śuddhajalapūrṇāṣṭamakalasaḥ 30 .. * .. nānāpaddhatiṣu dravyāṇāṃ vyutkramapunaruktyādhikyāni santi yatra yānyuktātiriktadravyāṇi tāni likhyante . yathā . nadī 1 nārikela 2 ratna 3 vṛṣṭi 4 karpūra 5 candana 6 aguru 7 svarṇa 8 rajata 9 gorocanā 10 kuṅkuma 11 śrīphala 12 dhānya 13 dūrvā 14 śarkarā 15 sarovara 16 astra 17 gaṅgāsāgara 18 pañcaśasya 19 tila 20 hrada 21 puṣkariṇī 22 kūpa 23 phalamūla 24 arghya 25 ghaṭacatuṣṭaya 26 -- jalāni . śītalajalañca 27 .. tilatailaṃ 1 gandhataile 2 .. nadīkūla 1 varāhadanta 2 veśyādvāra 3 rājadvāra 4 vṛṣaśṛṅga 5 valmīka 6 catuṣpatha 7 pārāvāra 8 devadvāra 9 gaṅgā 10 -- mṛttikāḥ .. gajadanta 11 nada 12 ubhayakūla 13 nāgara 14 goṣṭha 15 tripatha 16 -- mṛttikā iti kecita .. pañcāmṛtaṃ pratyekaṃ sarvauṣadhimahauṣadhī pṛthak .. pañcakaṣāyāḥ pratyekaṃ .. pañcāmṛtātiriktamadhughṛtadugdhāni .. udvartanadravye kevalaharidrā iti kecit .. tailaharidrā iti kecit .. gandhapiṣṭapañcaśasyacūrṇamiti kecit .. kālīpurāṇadevīpurāṇoktapaddhatiṣvapi tathā . tāsāṃ madhye pūrboktātiriktadravyāṇi likhyante . yathā . prabāla 1 marakata 2 padmarāga 3 muktā 4 māṇikya 5 vaidūrya 6 padma 7 kahlāra 8 kumuda 9 khaṇḍa 10 alakta 11 vāpī 12 raktacandana 13 nānātīrtha 14 haridrā 15 piṣṭa 16 śālitaṇḍula 17 siddhārtha 18 -- jalāni .. pañcatīrthamṛt 1 .. viṣṇutailaṃ 1 .. udvartanadravyaṃ tailaharidrāyuktāmalakī 1 .. * .. atha vṛhannandikeśvaradevīkālopurāṇapaddhatyuktāṣṭakalasasnānakālīnarāgiṇī rāgavādyāni .. pa rāgarāgiṇyau . vādyaṃ . vṛṃ . mālasī 1 maṅgalotsavaḥ 1 deṃ . vārāḍī 1 indravijayaḥ 1 kāṃ . mālavaḥ 1 vijayaḥ 1 vṛṃ . devakīrī 2 bhuvanavijayaḥ 2 deṃ . mālavagauḍaḥ 2 maṅgalavijayaḥ 2 kāṃ . lalitā 2 dundubhiḥ 2 vṛṃ . vārāḍī 3 vijayaḥ 3 deṃ . mālavaḥ 3 devotsavaḥ 3 kāṃ . vibhāṣā 3 dundubhiḥ 3 vṛṃ . deśālaḥ 4 rājābhiṣekaḥ 4 deṃ . deśālaḥ 4 ghanatālaḥ 4 kāṃ . bhairavī 4 vaṃśī 4 vṛṃ . dhānuṣī 5 madhurī 5 deṃ . mālavī 5 madhukaraḥ 5 kāṃ . koḍā 5 indrābhiṣekaḥ 5 vṛṃ . bhairavī 6 karatālaḥ 6 deṃ . bhairavī 6 ḍhakkā 6 kāṃ . vārāḍī 6 śaṅkhaḥ 6 vṛṃ . gujjarī 7 vaṃśī 7 deṃ . vasantaḥ 7 śaṅkhaḥ 7 kāṃ . vasantaḥ 7 pañcaśabdaḥ 7 vṛṃ . vasantaḥ 8 pañcaśabdaḥ 8 deṃ . koḍā 8 mṛdaṅgaḥ 8 kāṃ . dhānuṣī 8 vijayaḥ 8 atha devapratiṣṭhābhiṣekadravyāṇi . nadī 1 nada 2 sāgara 3 nirjhara 4 -meghajalāni 5 pañcāmṛtaṃ 6 kuśodakasahitapañcagavyaṃ 7 aśvakhura 8 gajadanta 9 parbata 10 kuśa 11 valmīkamṛttikāḥ 12 tilatailaṃ 13 ghṛtaṃ 14 pañcakaṣāyodakaṃ 15 āmra 16 campaka 17 śamī 18 padma 19 -- karavīrapuṣpāṇi 20 tulasī 21 kunda 22 -- śrīphalapatrāṇi 23 tilakalkaśālitaṇḍulavilvapatrāmalakacūrṇānyatamamārjanadravyaṃ 24 uṣṇodakaṃ 25 tīrthodakaṃ 26 aṣṭottaraśatakumbhāḥ tadardhaṃvā viṃśatirvā eko vā 27 . baidikāṣṭottaraśatapalena laukikaṣaṣṭyadhikaśatatrayatolakamitena jalena pṛthak pṛthak ghaṭena dravyamāloḍya kāryaṃ .. aśaktau tu . valmīkamṛttikā . gomayaṃ . śuṣkagomayaṃ . bhasmayuktaparimitajalaṃ . gandhayuktajalañca . iti devapratiṣṭhātattvaṃ .. * .. atha rājābhiṣekadravyāṇi . mṛgacarmāstīrṇālaṅkṛtasvarṇabhadrāsanaṃ 1 gaṅgāyamunāsaṅgamajalaṃ 2 yāvatpuṇyanadījalaṃ 3 pūrbamukhanadījalaṃ 4 paścānmukhanadījalaṃ 5 tiryaṅnadījalaṃ 6 sarvasamudrajalaṃ 7 kṣīrivṛkṣaprabālayuktapaṭhmotpalavimiśritālaṅkṛtakāñcanapūrṇakumbhāḥ 8 rucakaḥ 9 rocanā 10 ghṛtaṃ 11 madhu 12 dugdhaṃ 13 dadhi 14 puṇyatīrthamṛttikā 15 puṇyatīrthajalaṃ 16 maṅgaladravyaṃ 17 maṇidaṇḍaśvetacāmaravyajanaṃ 18 mālyabhūṣitaśvetacchatraṃ 19 śvetavṛṣaḥ 20 śvetāśvaḥ 21 mahāgajavareḥ 22 varābharaṇabhūṣitāṣṭakanyāḥ 23 sarvavāditrāṇi 24 alaṅkṛtavandī 25 . iti vālmīkarāmāyaṇe ayodhyākāṇḍaṃ .. * .. atha rājābhiṣekavidhiḥ . purohito rājñaḥ prajāpālanādhikārasiddhyarthaṃ paradine'bhiṣeke kartavye pūrbadine gaṇeśamātṛkāpūjanapuṇyāhavācananāndīprabhṛti pūrbāṅgaṃ kuryāt . rājā rājñī ca niyamaṃ kṛtvā upavāsaṃ kuryāt . paradine amātyasāmantasahitaḥ purohitaḥ kṛtamaṅgalasnānau rājñīrājānau maṇikāñcanapṛthivīpuṣpāṇi sparśayitvā nānāratnacandrātapopaśobhitamaṇḍapamadhye vyāghracarmācchāditāsane upaveśayet . tataḥ pūrbottaranīcāṃ vedīṃ kṛtvā tatra svagṛhyoktavidhināgniṃ saṃsthāpya ghṛtāktāḥ palāśāśvatthaśamīsamidho vaidikairmantrairjuhuyāt . tata auḍumbarasruveṇa vaidikamantrairghṛtāhutīrjuhuyāt . tataḥ sarvatobhadramaṇḍape sthāpitasvarṇarajatatāmramṛṇmayakalasasthasarvauṣadhipallavailālavaṅgādi-sugandhidravyasaṃvāsitapuṇyanadītoyaṃ suvarṇavibhūṣitaśaṅkhena ṛtvigbhiḥ saha gṛhītvā tūryaghoṣairmaṅgalapāṭhaiḥ rājasūyavājapeyamahābhiṣekoktasūktamantraiḥ sastrīkaṃ rājānaṃ prāṅmukhaṃ mūrdhni kanyābhiḥ sahābhiṣiñcet . tato'mātyādayaḥ sarve abhiṣiñceyuḥ . tataḥ purohitamantrisāmantaprakṛtipuruṣā alaṅkṛtābhiḥ kanyābhiḥ saha suvāsogandhamālyādyalaṅkṛtarājñīrājñorlalāṭe kuṅkumāgurukastūryādidravyaistilakaṃ dadyuḥ . tato rājño mūrdhni kirīṭaṃ dattvā chatracāmarādirājacihnadravyāṇi samupakalpeyuḥ . tato dundubhisvastipuṇyāhacaturvedadhoṣaiḥ svakulakramāgatanāmnā amuka tvaṃ rājā bhava ityuktvā rājopari śvetakusumalājākṣatādi vikireyuḥ . tato vandino māgadhāśca stutiṃ kuryuḥ . tato brāhmaṇā āśiṣaṃ kuryuḥ . tataḥ amātyādayaḥ rājñe upāyanāni dattvā namaskuryuḥ . iti mahābhāratādayaḥ .. * ..
abhiṣeṇanaṃ, klī, (senayā abhiyānam . senāśabdāt ṇic, lyuṭ . upasargāt sunotīti ṣatvam .) śatruṃ prati senāsahitagamanaṃ . senayā saha karaṇabhūtayā vā vijigīṣoḥ śatrorābhimukhyena gamanaṃ . ityamarabharatau .. (yat senayābhigamanamarau tadabhiṣeṇanam . ityamaraḥ .)
abhiṣṭutaṃ, tri, (abhi + stu + karmaṇi ktaḥ .) varṇitaṃ . stutaṃ . ityamaraḥ .. (abhiṣṭuto viśvasṛjā prasūnaiḥ . iti bhāgavatapurāṇe .)
abhiṣyandaḥ, puṃ, (abhi + syanda + ghañ . anuviparyabhinibhyaḥ syandateraprāṇiṣu iti ṣatvaṃ .) ativṛddhiḥ . āsrāvaḥ .
alakāmativāhyaiva vasatiṃ vasusampadām .
svargābhiṣyandavamanaṃ kṛtvevopaniveśitam .. iti kumārasambhave .) cakṣūrogaviśeṣaḥ . iti medinī .. tasya nidānaṃ samprāptiśca . yathā --
uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca ..
svedādrajodhūmaniṣevaṇācca chardervighātādvamanātiyogāt ..
dravāttathānnānniśi sevitācca viṇmūtravātakramanigrahācca .
prasaktasaṃrodanaśokakopācchiro'bhighātādatimadyapānāt ..
tathā ṛtūnāñca viparyayeṇa kleśābhighātādatimaithunācca .
vāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ .. sa ca caturvidhaḥ . yathā --
vātāt pittāt kaphādraktādabhiṣyandaścaturvidhaḥ .
prāyeṇa jāyate ghoraḥ sarvanetrāmayākaraḥ ..
nistodanastambhanaromaharṣasaṃgharṣapāruṣyaśiro'bhitāpāḥ .
viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti ..
dāhaprapākau śiśirābhinandā dhūmāyanaṃ vāṣpasamucchrayaśca .
uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti ..
uṣṇābhinandā gurutākṣiśothaḥ kaṇḍūpadehāvatiśītatā ca .
srāvo bahuḥ picchila eva cāpi kaphābhipanne nayane bhavanti ..
tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca .
pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti .. iti mādhavakaraḥ .. tasya cikitsā yathā --
dve pādamadhye pṛthusanniveśe śiro gate dve bahudhā hi netre .
tāḥ prokṣaṇotsādanalepanādīn pādaprayuktānnayanaṃ nayanti .. prokṣaṇaṃ secanaṃ . utsādanaṃ udvartanaṃ .
maloṣmasaṃghaṭṭanapīḍanādyaistā dūṣayante nayanāni duṣṭāḥ .
bhajenmahādṛṣṭihitāni tasmādupānadabhyañjanadhāvanāni .. malaṃ dhūlyādi . malādibhirduṣṭāḥ tāḥ śirānayanāni dūṣayante ityanvayaḥ ..
cakṣuṣyāḥ śālayo mudgā yavā māṃsantu jāṅgalaṃ .
pakṣimāṃsaṃ viśeṣeṇa vāstūkaṃ taṇḍūlīyakaṃ ..
paṭolakarkoṭakakāravellaphalāni sarpiḥparipācitāti .
tathaiva vārtākuphalaṃ navīnaṃ dṛśorhitaḥ svādu tathāpi tiktaḥ ..
kaṭvamlagurutīkṣṇoṣṇamāṣaniṣpāvamaithunaṃ madyavallūrapiṇyākamatsyaśākavirūḍhajaṃ .
vidāhīnyannapānāni na hitānyakṣirogiṇaḥ ..
seka āścotanaṃ piṇḍī viḍālastarpaṇaṃ tathā .
puṭapāko'ñjanaṃ caibhiḥ kalkairnetramupācaret .. * .. kalkavidhiḥ . tatra sekavidhiḥ .
sekastu sūkṣmadhārābhiḥ sarvasminnayane hitaḥ .
mīlitākṣasya martyasya pradeyaścaturaṅgulaḥ ..
sa cāpi snehano vāte pitte rakte ca ropaṇaḥ .
lekhanastu kaphe kāryastasya mātrā vidhīyate ..
ṣaḍabhirvācāṃ śataiḥ snehe caturbhistaistu ropaṇe .
taistribhirlekhane kāryaḥ seko netraprasādane ..
nimeṣonmeṣaṇe puṃsāmaṅgalyācchoṭikā tathā .
gurvakṣaroccāraṇaṃ vā vāṅmātreyaṃ smṛtā budhaiḥ .. choṭikā ṭuṭakī iti loke .
sekastu divase kāryo rātrau cātyantike gade . sa yathā --
eraṇḍadalamūlatvakśṛtamājaṃ payo hitaṃ .
sukhoṣṇaṃ netrayoḥ siktaṃ vātābhiṣyandanāśanaṃ ..
pathyākṣāmalakhaskhasavalkalakalkena sūkṣmavastreṇa .
kṛtvā poṭalikāṃ tāmahiphenotthadraveṇāktāṃ ..
nidadhīta locane syāt sarvābhiṣyandasaṃkṣayaḥ śīghraṃ .
yogo'yamṛṣibhirukto jagadupakārāya kāruṇikaiḥ ..
bhuktvā pāṇitalaṃ ghṛṣṭvā cakṣuṣoryadi dīyate .
acireṇaiva tadvāri timirāṇi vyapohati ..
snānaṃ kṛṣṇatilaiścāpi cakṣuṣyamanilāpahaṃ .
āmalaiḥ satataṃ snānaṃ paraṃ dṛṣṭibalāvahaṃ ..
triphalāyāḥ kaṣāyastu dhāvanānnetrarogajit .
kavalānmukharogaghnaḥ pānataḥ kāmalāpahaḥ .. * .. athāścotanavidhiḥ .
kvāthakṣīradravasnehavindūnāṃ yattu pātanaṃ .
dvyaṅgulonmīlite netre proktamāścotanañca tat ..
vindavo'ṣṭau lekhaneṣu ropaṇe daśavindavaḥ ..
snehane dvādaśa proktāste śīte koṣṇarūpiṇaḥ .
uṣṇe tu śītarūpāḥ syuḥ sarvatraivaiṣa niścayaḥ ..
vāte tiktaṃ tathā snigdhaṃ pitte madhuraśītalaṃ .
kaphe tiktoṣṇarūkṣaṃ syāt kramādāścotanaṃ hitaṃ ..
āścotanānāṃ sarveṣāṃ mātrā syādvākṣatonmitā .
tataḥ paraṃ locanābhyāṃ bheṣajāya nayo mataḥ ..
aścotanaṃ na kartavyaṃ niśāyāṃ kenacit kvacit . tadyathā --
vilvādipañcamūlena vṛhatyeraṇḍaśigrubhiḥ .
kvātha āścotane koṣṇo vātābhiṣyandanāśanaḥ ..
triphalāścotanaṃ netre sarvābhiṣyandanāśanaṃ .. * .. atha piṇḍīvidhiḥ .
uktabheṣajakalkasya piṇḍī ca kolamātrayā .
vastrakhaṇḍena saṃbaddhābhiṣyandavraṇanāśinī ..
snigdhoṣṇā piṇḍikā vāte pitte sā śītalā matā .
rūkṣoṣṇā śleṣmaṇi proktā vidhirukto budhairayaṃ .. sā yathā --
eraṇḍapatramūlatvaṅinirmitā vātanāśinī .
dhātrī viracitā pitte śigrupatrakṛtā kaphe ..
nimbapatrakṛtā piṇḍī pittaśleṣmaharī bhavet .
śuṇṭhī nimbadalaiḥ piṇḍī sukhoṣṇā svalpasaindhavā ..
dhāryā netre'nilaśleṣmaśothakaṇḍūvyathāharī .
triphalā piṇḍikā netre vātapittakaphāpahā ..
pathyākṣāmalakhaskhasavalkalakalko'hiphenajalayuktaḥ .
tenaviracitā piṇḍī śamayati sakalānabhiṣyandān .. iti bhāvaprakāśaḥ ..
abhiṣyandiramaṇaṃ, klī, (abhiṣyandaḥ pradhānanagarasyātivṛddhyā tatsannidhāne sthāpanaṃ sa eva vidyate 'tra ini, ramate'tra rama + ādhāre lyuṭ, tataḥ karmadhārayaḥ .) pradhānanagarasannihitanagaraṃ . tatparyāyaḥ . śākhānagaraṃ 2 . iti jaṭādharaḥ ..
abhisantāpaḥ, puṃ, (abhisantāpyate'tra, abhi + sam + tap + ṇic + ādhāre ac .) yuddhaṃ . iti halāyudhaḥ ..
(janyaṃ syādabhisantāpaḥ saṃmadovigrahastathā . iti halāyudhaḥ .)
abhisandhānaṃ, klī, (abhi + sam + dhā + bhāve lyuṭ .) vañcanaṃ . pratāraṇaṃ . iti hemacandraḥ ..
(parābhisandhānaparaṃ yadyapyasya viceṣṭitaṃ .
jigīṣoraśvamedhāya dharmyameva babhūva tat .. iti raghuvaṃśe .)
abhisandhiḥ, puṃ, (abhisandhānaṃ abhi + sama + dhā + bhāve kiḥ .) abhisandhānaṃ . uddeśaḥ . yathā --
pitṝnnamasye divi ye ca mūrtāḥ, svadhābhujaḥ kāmyaphalābhisandhau .
pradānaśaktāḥ sakalepsitānāṃ, vimuktidā ye'nabhisaṃhiteṣu .. iti rucistavaḥ ..
(atha te munayo divyāḥ prekṣya haimavataṃ puraṃ .
svargābhisandhisukṛtaṃ vañcanāmiva menire .. iti kumārasambhave .)
abhisampātaḥ, puṃ, (abhisampātyate yoddhā yatra, abhi + sam + pat + ādhāre ghañ .) yuddhaṃ . ityamaraḥ ..
abhisaraḥ, puṃ, (ābhimukhyena sarati, abhi + sṛ + pacādyac .) sahāyaḥ . anucaraḥ . ityamaraḥ .. (rājā rājyavardhanaṃ mahāsāmantaiḥ kṛtvā sābhisaram uttarāpathaṃ prāhiṇot . iti harṣacarite .)
abhisarjanaṃ, klī, (abhi + sṛj + bhāve lyuṭ .) dānaṃ . badhaḥ . iti dharaṇī ..
abhisāraḥ, puṃ, (abhi + sṛ + ādhāre ghañ .) balaṃ . yuddhaṃ . sahāyaḥ . sādhanaṃ . iti dharaṇī .. strīpuṃsayoranyatarasyānyatarārthaṃ saṅketasthalagamanaṃ . ityalaṅkāraśāstraṃ .. (ratisukhasāre gatamabhisāre madanamanoharaveśaṃ . iti gītagovinde . evaṃ kṛtābhisārāṇāṃ puṃścalīnāṃ vinodane . iti sāhityadarpaṇe .)
abhisārikā, strī, (abhisarati kāntanirdiṣṭasaṃketasthānaṃ gacchati yā, abhi + sṛ + ṇvul, striyāṃ ṭāp .) svīyādiṣoḍaśanāyikāmadhye aṣṭāvasthāviśiṣṭāṣṭanāyikāntargatanāyikābhedaḥ asyā lakṣanaṃ . saṅketasthale svayaṃ gamanakartrī evaṃ priyagamanakārayitrī . asyāśceṣṭā . samayānurūpabhūṣanaṃ . śaṅkā . buddhinaipuṇyaṃ . kapaṭasāhasādiḥ . sā trividhā . divābhisārikā 1 jyotsnābhisārikā 2 andhakārābhisārikā 3 . iti rasamañjarī ..
(kāntārthinī tu yā yāti saṃketaṃ sābhisārikā ityuktalakṣaṇā kāntaprārthanayā svayaṃ saṃketasthānagāminīsvasthāne vākāntānayanakāriṇī nāyikā . yaduktaṃ darpaṇakāraiḥ .
abhisārayate kāntaṃ yā manmathavaśaṃvadā .
svayaṃ vābhisaratyeṣā dhīrairuktābhisārikā ..)
abhihāraḥ, puṃ, (abhi + hṛ + ghañ .) cauryaṃ . sammukhe haraṇaṃ . tatparyāyaḥ . abhigrahaṇaṃ 2 . ityamaraḥ .. sannahanaṃ . kavacadhāraṇaṃ . abhiyogaḥ . apacikīrṣayābhigamyākramaṇaṃ . iti medinī .. (sāhasaṃ . apaharaṇaṃ .
yasyābhihāraṃ kuryācca svayameva narādhipaḥ . iti mahābhārate .)
abhihitaṃ, tri, (abhi + dhā + karmaṇi ktaḥ .) uktaṃ . kathitaṃ . ityamaraḥ ..
(arthinābhihitoyo'rthaḥ pratyarthī yadi taṃ tathā .
sambhojinī sābhihitā paiśācī dakṣiṇā dvijaiḥ .. iti manuḥ .)
abhīkaḥ, puṃ, (abhi + kan, anukābhikābhīkāḥ kāmayitā iti pāṇinisūtram .) kaviḥ . iti medinī .. svāmī .. iti halāyudhaḥ .. (patiḥ . kāmukaḥ . kāmī .
dadṛśe parṇaśālāyāṃ rākṣasyābhīkayātha saḥ . iti bhaṭṭikāvye . utsukaḥ . krūraḥ . niṣṭhuraḥ . nirbhayaḥ . niḥśaṅkaḥ .
(abhīkaḥ kāmuke krūre nirbhaye triṣunā kavau . iti medinī .)
abhīkaḥ, tri, (abhi + kan .) kāmukaḥ . krūraḥ . utsukaḥ . nirbhayaḥ . iti śabdaratnāvalī ..
abhīpsitaṃ, tri, (abhyāptuṃ prāptumiṣṭaṃ, abhi + āp + san karmaṇi ktaḥ .) vāñchitaṃ . abhīṣṭaṃ . ityamaraḥ ..
(mene menāpi tatsarvaṃ patyuḥ kāryamabhīpsitaṃ . inti kumārasambhave .)
abhīraḥ, puṃ, (abhīrayati gā abhimukhīkṛtya goṣṭhaṃ nayati, abhi + īra + ṇic + ac .) ābhīraḥ . gopaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
abhīruḥ, puṃ, (bhī + kartari śīlārthe kruḥ tato nañsamāsaḥ .) bhairavaḥ . yathā --
abhīrurbhairavo bhīrurbhūtapo yoginīpatiḥ . iti vaṭukabhairavastavaḥ .. nirbhaye tri .. (nirbhīkaḥ . bhayahīnaḥ . niḥśaṅkaḥ . sthāne yuddhe ca kuśalānabhīrūnavikāriṇaḥ . iti manuḥ .)
abhīruḥ, strī, (bhī + kartari kru śīlārthe, nañsamāsaḥ .) śatamūlī . ityamaraḥ ..
abhīrupatrī, strī, (bhī + kartari kru śīlārthe, nañsamāsaḥ, vā striyāṃ ūṅ asaṃkucitapatratvāt tasyāstathātvaṃ, na bhīrūṇi patrāṇi yasyāḥ sā, striyāṃ ṅīp .) śatamūlī . ityamaraḥ ..
abhīśuḥ, puṃ, (abhitaḥ śyati mukhaṃ tanūkaroti, abhi + śo + ku, pṛṣodarāditvāt dīrghaḥ .) pragrahaḥ . vāgḍora iti bhāṣā . (sthirā vasantu neyoratho aśvā sa eṣāṃ susaṃskṛtā abhīśavaḥ . iti ṛk . vede'sya pracuraprayogaḥ .. kiraṇaṃ . iti halāyudhaḥ ..
abhīśuḥ, strī, (abhitaḥ aśnute vyāpnoti, abhi + aśa + kartari un, pṛṣodarāditvāt alopo dīrghaḥ .) aṅguliḥ . vede'sya pracuraprayogaḥ ..
abhīṣaṅgaḥ, puṃ, (abhi + sanja ghañ, dīrghaḥ .) ākrośaḥ . ityamaraḥ ..
abhīṣuḥ puṃ, (abhi + iṣ + u .) kiraṇaḥ . ityamaraḥ .. kāmaḥ . anurāgaḥ . iti śabdaratnāvalī ..
abhīṣṭaṃ, tri, (abhi + iṣ + karmaṇi ktaḥ .) vāñchitaṃ . tatparyāyaḥ . abhīpsitaṃ 2 hṛdyaṃ 3 dayitaṃ 4 vallabhaṃ 5 priyaṃ 6 . ityamaraḥ ..
(prāṇāyathātmano'bhīṣṭā bhūtānāmapi te tathā . iti hitopadeśaḥ .
abhīṣṭāyāmabhūdbrahman pituratyantavallabhaḥ . iti viṣṇupurāṇaṃ .)
abhīṣṭā, strī, (abhi + iṣ + kta, striyāṃ ṭāp .) reṇukānāmagandhadravyaṃ . iti śabdacandrikā ..
(tāmbūlavallī tāmbūlī nāgavallapyatha dvijā .
hareṇuḥ reṇukā kauntī kapilā bhasmagandhinī ..
tāmbūlyāṃ kaṭukābhīṣṭā devābhīṣṭā gṛhāśayā . iti śabdacandrikā .)
abhīkṣṇaṃ, klī, (kṣaṇamabhigataṃ, prādisamāsaḥ pṛṣodarāditvāt dīrghaḥ alopaśca .) bhṛśaṃ . nityaṃ . tadyuktakriyayo'stri . iti medinī .. (punaḥ punaḥ . śaśvat . avirataṃ . nirantaraṃ . udīrṇarāgapratirodhaṃkaṃ janairabhīkṣṇamakṣaṇṇatayātidurgamaḥ . iti māghaḥ ..
icchantyabhīkṣṇaṃ kṣayamātmano'pi na jñātayastulyakulasya lakṣmīṃ . iti bhaṭṭikāvye .)
abhīkṣṇaṃ, vya, (abhi + kṣṇu tejane ḍamu, pṛṣodarāditvāt dīrghaḥ svarādinipātamavyayam iti avyayaṃ .) punaḥ punaḥ . anārataṃ . ityamaraḥ ..
abhuktaḥ, tri, (bhuj + bhāve ktaḥ arśa ādyac vidyamānārthe, nañsamāsaḥ, vā bhuja + karmaṇi ktaḥ, nañsamāsaḥ .) upavāsī . yathā --
abhuktasya divānidrā pāṣāṇamapi jīryati . iti vaidyakaṃ .. akṛtabhojanaṃ vastu .. (bhuktā brāhmaṇāḥ pītā gāva iti pāṇinibhāṣyam . nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi . iti purāṇam .)
abhūmiḥ, strī, (na bhūmiḥ, nañsamāsaḥ .) sthānābhāvaḥ . anādhāraḥ . āśrayābhāvaḥ . yathā . abhūdabhūmiḥ pratipakṣajanmanāṃ bhiyām iti māghaḥ .. nābhūdabhūmiḥ smaraśāyakānām iti naiṣadhaṃ ..
abhedaḥ, tri, (nāsti bhedo yasya saḥ .) bhedarahitaḥ . aviśeṣaḥ . yathā -- abhedaḥ śivarāmayoḥ iti purāṇaṃ .. (tādātmyam .
kākaḥ kṛṣṇaḥ pikaḥ kṛṣṇaḥ stvabhedaḥ pikakākayoḥ .
vasante samupāyāte kākaḥ kākaḥ pikaḥ pikaḥ .. iti nītiratne . bhede'pyabhedaḥ sambandhe sambandhastadviparyayau . iti sāhityadarpaṇe .)
[Page 1,078c]
abhedyaṃ, klīṃ, (bhettuṃ na śakyate, bhid + śakyārthe ṇyat, nañsamāsaḥ .) hīrakaṃ . iti rājanirghaṇṭaḥ .. abhedanīyavastuni tri . yathā --
astrāṇyanekarūpāṇi tathābhedyañca daṃśanaṃ . iti devīmāhātmyaṃ ..
abhojanaṃ, klī, (bhuj + bhāve lyuṭ, nañsamāsaḥ .) bhojanābhāvaḥ . upavāsaḥ . yathā --
ajīrṇe bhojanaṃ yeṣāṃ jīrṇe yeṣāmabhojanaṃ .
rātrāvabhojanaṃ yeṣāṃ teṣāṃ naśyanti dhātavaḥ .. iti vaidyakaṃ .. (anaśanaṃ .
vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame .
snātakavratalope ca prāyaścittamabhojanaṃ .. iti malamāsatattvaṃ .)
abhyagraṃ, tri, (abhimukhamagraṃ yasya tat .) samīpaṃ . nikaṭaṃ . ityamaraḥ ..
abhyaṅgaḥ, puṃ, (abhi + anja ghañ kutvaṃ .) tailamardanaṃ . tatparyāyaḥ . snehanaṃ 2 . iti rājanirghaṇṭaḥ .. yathā --
tailamalpaṃ yadaṅgeṣu na ca syādbāhutarpaṇaṃ .
sā mārṣṭiḥ pṛthagamyaṅgo mastakādau prakīrtitaḥ ..
abhyaṅgamācarennityaṃ sa jarāśramavātahā .
śiraḥśravaṇapādeṣu taṃ viśeṣeṇa śīlayet .. ityāyurvedaḥ .. * .. asya guṇāḥ . mārdavakāritvaṃ . kaphavātanāśitvaṃ . dhātupuṣṭijanakatvaṃ . tvagvarṇabalapradatvañca .. pādābhyaṅgaguṇāḥ . nidrācakṣurhitakāritvaṃ . pādaroganāśitvañca .. pādagate dve śire cakṣuṣi sambaddhe staḥ ataścakṣurhitārthinā pādābhyaṅgaḥ karaṇīyaḥ .. kaphagrastakṛtabhedavamanājīrṇibhirnābhyaṅgaḥ karaṇīyaḥ . iti rājavallabhaḥ .. * .. aparañca .
mūrdhni dattaṃ yadā tailaṃ bhavet sarvāṅgasaṅgataṃ .
srotobhistarpayedbāhū sa cābhyaṅga udāhṛtaḥ .. tatparyāyaḥ . amyañjanaṃ 2 . iti śuddhitattvadhṛtāyurvedaḥ .. ābhāṃ iti bhāṣā .
abhyaṅkṣaḥ, puṃ, (abhi + akṣa + ac, pṛṣodarāditvāt sādha .) tilakalkaḥ . iti ṛgvediśrāddhaprayogaḥ ..
abhyañjanaṃ, klī, (abhi + anja + karmaṇi lyuṭ .) tailaṃ . iti hemacandraḥ .. abhyaṅgaḥ . iti rājanirghaṇṭaḥ .. (tailādinā śiraḥsahitadehamardanam .
bhojanābhyañjanāddānāt yadanyat kurute tilaiḥ ..
kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati .. iti manuḥ .)
abhyantaraṃ, klī, (antaramabhigataṃ prādisamāsaḥ .) madhyaṃ . tatparyāyaḥ . antarālaṃ 2 . ityamaraḥ .. antaḥ 3 antaraṃ 4 antarālakaṃ 5 . iti rājanirghaṇṭaḥ ..
(prāṇāpāṇau samau kṛtvā nāsābhyantaracāriṇau . iti bhagavadgītā .)
abhyamitaḥ, tri, (abhi + am + ktaḥ .) rogī . ityamaraḥ ..
abhyamitrīṇaḥ, puṃ, (amitrasyābhimukhyaṃ avyayībhāvasamāsaḥ, alaṅgāmītyadhikāre abhyamitra + kha tasya īnaḥ .) abhyamitryaḥ . ityamaraḥ ..
(harāmi rāmasaumitrī mṛgī bhūtvā mṛgadyuvau .
udyogamabhyamitrīṇo yatheṣṭaṃ tvañca santanu .. iti bhaṭṭiḥ .)
abhyamitrīyaḥ, puṃ, (amitrasya śatrorābhimukhyaṃ avyayībhāvaḥ, abhyamitramalaṅgāmītyadhikāre abhyamitra + cha tasya īyaḥ .) abhyamitryaḥ . ityamaraḥ ..
abhyamitryaḥ, puṃ, (abhyamitra + pūrbavat yat .) svasāmarthyavaśena śatrusammukhagamanakartā . yuddhasthale śatrusammukhagāmī . tatparyāyaḥ . abhyamitrīyaḥ 2 abhyamitrīṇaḥ 3 . ityamaraḥ ..
(tamudyataniśātāsiṃ pratyuvāca jijīviṣuḥ .
mārīco'nunayaṃstrāsādabhyamitryībhavāmi te .. iyi bhaṭṭikāvye .)
abhyarṇaṃ, tri, (abhi + arda + ktaḥ, āvidūrye iḍabhāvaḥ ṇatvaśca .) nikaṭaṃ . ityamaraḥ . (āsannaḥ . nikaṭavartī . tīvraḥ smarasantāpo na tathādau bādhate yathāsanne . tapati prāvṛṣi nitarāmabhyarṇajalāgamo divasaḥ . iti ratnāvalī . ucyantāṃ sainikāḥ na kaiścidāśramābhyarṇabhūmayaḥ parikrāmyantāṃ . iti mahāvīracarite . samīpaṃ . sannidhānaṃ . antikaṃ . abhyarṇe parirabhya nirbharamuraḥ premāndhayā rādhayā . iti gītagīvinde .)
abhyavakarṣaṇaṃ, klī, (abhi + ava + kṛṣ + bhāve lyuṭ .) śalyāderutpāṭanaṃ . tatparyāyaḥ . nirhāraḥ 2 . ityamaraḥ ..
abhyavaskandaḥ, puṃ, (abhi + ava + skanda + ghañ .) niḥśaktīkaraṇāya śatrubhirdīyamānaḥ prahāraḥ . tatparyāyaḥ . abhyāsādanaṃ 2 prapātaḥ 3 dhāṭī 4 . iti hemacandraḥ ..
abhyavaskandanaṃ, klī, (abhi + ava + skanda + bhāve lyuṭ .) niḥśaktīkaraṇāya śatrubhirdīyamānaḥ prahāraḥ . śatrusammukhagamanaṃ . ityamarabharatau ..
abhyavahāraḥ, puṃ, (abhi + ava + hṛ + bhāve ghañ .) bhakṣaṇaṃ . āhāraḥ . iti hemacandraḥ ..
abhyavahṛtaṃ, tri, (abhi + ava + hṛ + ktaḥ .) bhuktaṃ . khāditaṃ . ityamaraḥ ..
abhyasanaṃ, klī, (abhi + asa + lyuṭ .) abhyāsakaraṇaṃ . paunaḥpunyena karaṇaṃ cintanañca . yathā -- syādabhyāso'bhyasane'ntike . iti medinī .. (abhyāsaḥ . paunaḥpunyenaikakriyākaraṇaṃ . punaḥpunaḥ vyāvartanam .
vidyāmabhyasaneneva prasādayitumarhasi . iti raghuḥ .
svādhyāyābhyasanañcaiva vāṅmayaṃ tapa ucyate . iti gītā .)
abhyasūyā, strī, (asū upatāpe hiṃsāyāñca, kaṇḍvāditvāt yak + bhāve a striyāmāp .) asūyā . guṇeṣu doṣāropaṇaṃ . yathā . caitrasya dānaṃ tāmasaṃ . ityamaraṭīkāyāṃ bharataḥ .. (anirvṛtaṃ bhūtiṣu gūḍhavairaṃ satkārakāle'pi kṛtābhyasūyam . iti bhaṭṭikāvye . īrṣyā . vidveṣaḥ . auddhatyādanyaguṇarddhonāmasahiṣṇutā .
kenābhyasūyā padakāṅkṣiṇā te .
nitāntadīrghairjanitā tapobhiḥ . iti kumārasambhave ..
pratyāvṛttastvayi kararudhi syādanalpābhyasūyaḥ . iti meghadūte .)
abhyākāṅkṣitaṃ, klī, (abhi + ā + kāṅkṣi + bhāve ktaḥ, iditvānnum .) mithyābhiyogaḥ . iti śabdaratnāvalī .. michādāoyā iti bhāṣā .
abhyākhyānaṃ, klī, (abhi + ā + khyā + lyuṭ .) mithyābhiyogaḥ . mithyāvivādaḥ . śataṃ me dhārayasītyādi mithyodbhāvanaṃ . ityamarabharatau ..
abhyāgataḥ, puṃ, (abhi + ā + gam + kartari ktaḥ .) atithiḥ . iti hemacandraḥ .. sa ca jñātapūrbagṛhāgataḥ iti śrīdharasvāmī ..
bālo vā yadi vā vṛddho yuvā vā gṛhamāgataḥ .
tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ .. iti hitopadeśe .)
abhyāgamaḥ, puṃ, (abhi + ā + gam + ap .) samīpaṃ . māraṇaṃ . yuddhaṃ . vairaṃ . abhyutthānaṃ . iti viśvaḥ .. (ghātaḥ . prahāraḥ . śatrutā . virodhaḥ . samīpaṃ . antikaṃ . sannidhānaṃ .
abhyāgamo virodhājighātābhyudgamanāntike . iti medinī .. sammukhāgamanaṃ . upasthitiḥ .
kā tvaṃ śubhe kasya parigraho vā kiṃ vā madabhyāgamakāraṇaṃ te . iti raghuvaṃśe .)
abhyāgārikaḥ, tri, (abhyāgāre tadgatakarmaṇi vyāpṛtaḥ, ṭhan tasya ikaḥ .) kuṭumbavyāpṛtaḥ . putradārādipoṣaṇavyagraḥ . ityamaraḥ ..
abhyādānaṃ, klī, (abhi + ā + dā + bhāve lyuṭ .) ārambhaḥ . ityamaraḥ .. prathamārambhaḥ . iti rāyamukuṭaḥ ..
abhyānta, tri, (abhi + ā + ama + kartari ktaḥ iḍabhāvaḥ, pakṣe abhyāmitaḥ .) rogī . ityamaraḥ ..
abhyāmardaḥ, puṃ, (abhyāmṛdyate'tra, abhi + ā + mṛd + ādhāre ghañ .) saṃgrāmaḥ . ityamaraḥ ..
abhyāśaḥ, tri, (ābhimukhyenāśyate vyāpyate'nena, aśū vyāptau karaṇe ghañ .) samīpaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
abhyāsaḥ, puṃ, (ābhimukhyenāsyate kṣipyate, asukṣepe karmaṇi ghañ .) abhyasanaṃ . āvṛttiḥ . iti medinī .. śarābhyāsaḥ . tatparyāyaḥ . khuralī 2 yogyā 3 . iti trikāṇḍaśeṣaḥ .. samīpe tri . ityamaraḥ . cittasyaikasminnabhyantare vāhye vā pratimādāvālambane sarvataḥ samāhṛtya punaḥ punaḥ sthāpanamabhyāsaḥ .. yathā --
abhyāsayogena tato māmicchāptuṃ dhanañjaya . iti bhagavadgītāṭīkāyāṃ nīlakaṇṭhaḥ ..
abhyāsādanaṃ, klī, (abhi + ā + sad + ṇic + lyuṭ .) niḥśaktīkaraṇāya śatrubhirdīyamānaḥ prahāraḥ . śatrusammukhagamanaṃ . ityamarabharatau ..
abhyāhāraḥ, puṃ, (abhi + ā + hṛ + bhāve ghañ .) abhihāraḥ . cauryaṃ . ityamaraṭīkā .. (abhigrahaṇaṃ . bhojanaṃ . āhāraḥ .)
abhyutthānaṃ, klī, (abhi + ut + sthā + bhāve lyuṭ .) gauravaṃ . iti hemacandraḥ .. āsanāderutthānaṃ . yathā --
yadā yadā ca dharmasya glānirbhavati bhārata .
abhyutthānamadharmasya tadātmānaṃ sṛjāmyahaṃ .. iti śrībhagavadgītā .. (khyātiḥ . kīrtiḥ . yaśaḥ . gauraveṇotthānādinā pratthudgamanaṃ . alamalamabhyutthānena, nanu sarvasyābhyāgatogururiti bhavānevāsmākaṃ pūjyaḥ . iti nāgānandaḥ .
nābhyutthānaṃ kriyā yatra nālāpā madharākṣarāḥ .
guṇadoṣakathā naiva tasya harmye na gamyate .. iti pañcatantre . abhyudayaḥ . abhyunnatiḥ .
navābhyutthānadarśinyo nananduḥ saprajāḥ prajāḥ .. iti raghuvaṃśe . sūryodayaḥ . udayaḥ . udbhavaḥ .)
abhyudayaḥ, puṃ, (abhi + ut + in + ac .) iṣṭalābhaḥ . vivāhādiḥ . iti ābhyudayikaśabdārthe śrāddhatattvaṃ .. sarvatobhāvenodathaḥ . arthāddhanajanādivṛddhiḥ . yathā --
rājannabhyudayo'stu vallanakave haste kimāste tava ślokaḥ kasya kaveramuṣya kṛtinastat paṭyatāṃ padyate .
kintvāsāmaravindasundaradṛśāṃ drākcāmarāndolanādudvelladbhajavallikaṅkaṇajhaṇatkāraḥ kṣaṇaṃ vāryaṃtāṃ .. ityasya pūrbārdhaṃ vallanakavikarṇāṭarājayorvākyaṃ śeṣārdhaṃ kālidāsasya .. (unnatiḥ . samṛddhiḥ . vipadi dhairyamathābhyudaye kṣamā sadasi vākapaṭutā yudhi vikramaḥ . iti hitopadeśe . parākramaḥ . vīryaṃ . prabhāvaḥ . yadbāhudaṇḍābhyudayānujīvino yadupravīrāḥ . iti bhāgavatapurāṇaṃ .)
abhyuditaḥ, tri, (abhi + ut + in + ktaḥ .) yasmin supte sūrya udeti saḥ . sūryodayakālaśāyī . ityamaraḥ .. udayaprāptaḥ . yathā --
māghe māsi raṭantyāpaḥ kiñcidabhyudite ravau .
brahmaghnamapi cāṇḍālaṃ kaṃ patantaṃ punīmahe .. iti tithyāditattvaṃ .. (abhitaḥ sarvataḥ udatiśayena itaṃ gataṃ prātarvihitaṃ karmāsmāditi vyutpatyā sūryodayakāle nidrayā ananuṣṭhitatatkālocitakriyākalāpaḥ .)
abhyupagataḥ, tri, (abhi + upa + gam + ktaḥ .) svīkṛtaḥ . aṅgīkṛtaḥ . iti hemacandraḥ ..
(priyābhyupagate rājye pāṇḍavā madhusūdana .
jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtaṃ .. iti mahābhārate . samīpāgataḥ . antikasamāgataḥ . anumitaḥ . nirdhāritaḥ . siddhāntatayā nirūpitaḥ . sadṛśībhūtaḥ . sannikṛṣṭaḥ .)
abhyupagamaḥ, puṃ, (abhi + upa + gam + bhāve ap .) svīkāraḥ . ityamaraḥ .. nikaṭāgamanaṃ . iti medinī .. (aṅgīkāraḥ . pratijñā . prasīdeti bruyāmidamasati kope na ghaṭate kariṣyāmyevaṃ no punariti bhavedabhyupagamaḥ . iti ratnāvalī . anumatiḥ . anumodanaṃ .
sarvadoṣānabhiṣvaṅgādānmāyasamatāṃ gatāḥ .
yuṣmākamabhyupagamāḥ pramāṇaṃ puṇyapāpayoḥ . iti mahāvīracarite .)
abhyupapattiḥ, strī, (abhi + upa + pad + ktin .) anugrahaḥ . ityamaraḥ .. (aniṣṭanivāraṇapūrbakābhīṣṭasampādanarūpo'nugrahaḥ . prasādaḥ . tadarhasyābhyupapatyā jīvitamasyā avalambitum . iti śākuntale . rakṣā . paritrāṇaṃ .
kāminīṣu vivāheṣu gavāmbhakṣye tathendhane .
brāhmaṇābhyupapattau ca śapathe nāsti pātakam . iti manuḥ .)
abhyupāyaḥ, puṃ, (abhi + upa + iṇa + bhāve ac .) aṅgīkāraḥ . svīkāraḥ . iti hemacandraḥ .. upāyaḥ . yathā . tatsvīkṛtivyatikare ka ihābhyupāyaḥ . iti kāvyaprakāśaḥ .. (kauśalaṃ .
anekairabhyupāyaiste jighāṃsanti sma pāṇḍavān .
nipuṇenābhyupāyena nagaraṃ vāraṇāvataṃ .
nipuṇenābhyupāyena yadbravīmi tathā kuru .. iti mahābhārate .)
abhyupāyanaṃ, klī, (abhi + upa + iṇ + lyuṭ .) upāyanaṃ . upaḍhaukanadravyaṃ . yathā --
tāvānaya samaṃ gopairnandādyaiḥ sābhyupāyanaiḥ . iti śrībhāgavataṃ ..
abhyupetaṃ, tri, (abhi + upa + iṇ + karmaṇi ktaḥ .) svīkṛtaṃ . upagataṃ . yathā --
ahamabhyupetastvāmarthibhāvāditi me viṣādaḥ . iti raghuḥ .. (aṅgīkṛtaḥ .
mandāyante na khalu suhṛdāmabhyupetārthakṛtyāḥ . iti meghadūte .)
abhyuṣaḥ, puṃ, (abhyuṣyate agninā dahyate'sau abhi + uṣ + bāhulyāt karmaṇi kaḥ .) abhyūṣaḥ . pauliḥ . ityamaraṭīkāyāṃ bharataḥ ..
abhyūṣaḥ, puṃ, (abhi + ūṣa + bāhulyāt karmaṇi kaḥ .) pākāvasthāgatakalāyādiḥ . ārabdhapākayavasarṣapādiḥ . vahninā īṣaddagdhaḥ cuṭa cuṭa śabdavān iti kecit .. daradagdha iti śrīdharaḥ .. tatparyāyaḥ . āpakkaṃ 2 pauliḥ 3 . ityamaraḥ .. abhyuṣaḥ 4 abhyoṣaḥ 5 . iti bharataḥ .. * .. polikā . roṭī iti prasiddhā . asyā guṇāḥ . madhuratvaṃ . gurutvaṃ . rocakatvaṃ . balakāritvaṃ . śleṣmavṛddhijanakatvaṃ . pittaraktapradāyitvañca .. * .. aṅgārakṛtāyāstasyā guṇāḥ . agnidīpanatvaṃ . vāyuvṛddhikāritvaṃ . laghutvaṃ . balakāritvañca .
sā snehayuktā cet ghanāghanaguṇānvitā . iti rājanirghaṇṭaḥ .. īṣatpakkaṃ . yathā --
āpakkamavapakkaṃ syādābhyuṣaḥ paulipaulike .
abhyūṣo'bhyauṣa ityete īṣatpakkayavādiṣu .. iti śabdaratnāvalī ..
abhyoṣaḥ, puṃ, (abhyuṣyate agninā dahyate'sau, abhi + ūṣa + karmaṇi ghañ .) abhyūṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..
abhra gatyāṃ . iti kavikalpadrumaḥ .. oṣṭhavargacaturthopadhaḥ . abhrati . iti durgodāsaḥ .
abhraṃ, klī, (apobibharti iti apa + bhṛ + ka .) meghaḥ . ākāśaṃ . svarṇaṃ . abhrakaghātuḥ . iti medinī .. upadhātuviśeṣaḥ . tasyotpattināmalakṣaṇaguṇāḥ .
purā badhāya vṛtrasya vajriṇā vajramuddhṛtaṃ .
visphuliṅgāstatastasya gagane parisarpitāḥ ..
te nipeturghanaghvānācchikhareṣu mahībhṛtāṃ .
tebhya eva samutpannaṃ tattadgiriṣu cābhrakaṃ ..
tadvajraṃ vajrajātatvādabhramabhraravodbhavāt .
gaganādvilitaṃ yasmādgaganañca tato mataṃ ..
viprakṣattriyaviṭśūdrabhedāttat syāccaturvidhaṃ .
krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇañca varṇataḥ ..
praśasyate sitaṃ tāre raktaṃ tattu rasāyane .
pītaṃ hemani kṛṣṇantu gadeṣu bhūtaye'pi ca ..
pinākaṃ darduraṃ nāgaṃ vajrañceti caturvidhaṃ .
muñcatyagnau viniḥkṣiptaṃ pinākaṃ dalasañcayaṃ ..
ajñānādbhakṣaṇāttasya mahākuṣṭhapradāyakaṃ .
darduraṃ svagniniḥkṣiptaṃ kurute darduradhvaniṃ ..
golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ .
nāgantu nāgavadvahnau phutkāraṃ parimuñcati ..
tadbhakṣitamavaśyantu vidadhāti bhagandaraṃ .
vajrantu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet ..
sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt .
abhramuttaraśailotthaṃ bahusatvaṃ guṇādhikaṃ ..
dakṣiṇādribhavaṃ svalpasatvamalpaguṇapradaṃ .. * .. māritābhraguṇāḥ .
abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivardhanañca .
hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaragranthiviṣakṛmīṃśca ..
rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva .
dīrghāyaṣkān janayati sutānvikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhraṃ .. * .. aśodhitābhradoṣāḥ .
pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ vidañca śothaṃ .
hṛtpārśvapīḍāñca karotyaśuddhamabhraṃ hyasiddhaṃ gurutāpadaṃ syāt .. * .. asya śodhanavidhiryathā .
kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre viniḥkṣipet .
bhinnapatrantu tat kṛtvā taṇḍulīyāmlajairdravaiḥ ..
bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati .. * .. tasya māraṇaṃ yathā ..
kṛtvā dhānyābhrakaṃ tacca śodhayitvātha mardayet .
arkakṣīrairdinaṃ khalle cakrākārañca kārayet ..
veṣṭayedarkapatraiśca samyaggajapuṭe pacet .
punarmardyaṃ punaḥ pācyaṃ saptavārān punaḥ punaḥ ..
tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayaṃ .
mriyate nātra sandehaḥ prayojyaṃ sarvakarmasu ..
tulyaṃ dhṛtaṃ mṛtābhreṇa lauhapātre vipācayet .
ghṛte jīrṇe tadabhrantu sarvayogeṣu yojayet .. * .. tatra dhānyābhrasya vidhiḥ .
pādāṃśasalilaṃ yuktamabhraṃ baddhvātha kambale .
trirātraṃ sthāpayennīre tat klinnaṃ mardayet karaiḥ ..
kambalādgalitaṃ sūkṣmaṃ bālukārahitañca yat .
taddhānyābhramiti proktamabhramāraṇasiddhaye .. iti bhāvaprakāśaḥ ..
abhraṃlihaḥ, puṃ, (abhraṃ leḍhi spṛśati, abhra + liha kartari khaś, mumāgamaḥ .) vāyuḥ . iti pāṇiniḥ .. (meghasparśī . atyuccaḥ .
antastoyaṃ maṇimayabhuvastuṅgamabhraṃlihāgrāḥ prāsādāstvāṃ tulayitumalaṃ yatra taistairviśeṣaiḥ .. iti meghadūte .)
abhrakaṃ, klī, (abhra gatau + ṇvul, tasya aka .) svanāmakhyātadhātuḥ . ābha iti bhāṣā . tatparyāyaḥ . girijaṃ 2 amalaṃ 3 . ityamaraḥ .. girijāmalaṃ 4 gauryāmalaṃ 5 . iti svāmī .. girijāvījaṃ 6 garajadhvajaṃ 7 . iti vācaspatiḥ .. śubhraṃ 8 . iti jaṭādharaḥ .. ghanaṃ 9 vyoma 10 abdaṃ 11 . iti ratnamālā .. abhraṃ 12 bhṛṅgaṃ 13 ambaraṃ 14 antarīkṣaṃ 15 ākāśaṃ 16 bahupatraṃ 17 khaṃ 18 anantaṃ 19 gaurījaṃ 20 gaurījeyaṃ 21 . iti rājanirghaṇṭaḥ .. asya guṇāḥ . rasāyanatvaṃ . snigdhatvaṃ balavarṇāgnivardhakatvañca . iti rājavallabhaḥ .. api ca . gurutvaṃ . himatvaṃ . balyatvaṃ . kuṣṭhamehatridoṣanāśitvañca .. * .. taccaturvidhaṃ yathā --
śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ cātibhinnakriyārhaṃ .
śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhivyagramagryaṃ guṇāḍhyaṃ .. iti madanavinodaḥ ..
(abhrakastava vījantu mama vījantu pāradaḥ .
anayormelanaṃ devi mṛtyudāridryanāśanaṃ .. iti cakradattaḥ .)
abhraṅkaṣaḥ, puṃ, (abhramākāśaṃ kaṣati gacchati dhātūnāmanekārthatvāt abhra + kaṣ + khac + mum .) vāyuḥ . iti pāṇiniḥ .. (meghasparśī . atyunnataḥ . abhraṃlihaḥ .
sarvaṅkaṣayaśaḥśākhaṃ rāmakalpataruṃ kapiḥ .
ādāyābhraṅkaṣaṃ prāyānmaṅgalaṃ phalaśālinaṃ .. iti bhaṭṭikāvye .)
abhrapiśācaḥ, puṃ, (abhre ākāśe piśāca iva . tasya chāyātmakatvena nīlavarṇatayā piśācatulyatvaṃ .) rāhugrahaḥ . iti trikāṇḍaśeṣaḥ ..
abhrapiśācakaḥ, puṃ, (abhre piśāca iva ivārthe kan .) rāhugrahaḥ . iti hārāvalī ..
abhrapuṣpaṃ, klī, (abhraṃ megha eva puṣpaṃ jalarūpaphalasya nidānaṃ yasya tat, tasya meghaprabhavatvāt tathātvaṃ .) jalaṃ . yathā -- abhrapuṣpamapi ditsati śītaṃ sārthinā vimukhatā yadabhāji . iti naiṣadhaṃ ..
[Page 1,081a]
abhrapuṣpaḥ, puṃ, (abhramiva śubhraṃ puṣpaṃ yasya saḥ .) vetasavṛkṣaḥ . ityamaraḥ ..
abhramaḥ, tri, (na bhramaḥ bhrāntiḥ, nañsamāsaḥ .) (bhramābhāvaḥ .) bhramarahitaḥ . abhrāntaḥ . nāsti bhramo yasyeti bahuvrīhiḥ ..
abhramāṃsī, strī, (abhramiva jaṭāyāṃ māṃsamasyāḥ sā gaurādītvāt ṅīṣ .) ākāśamāṃsīlatā . iti rājanirghaṇṭaḥ .. (jaṭāmāṃsī .)
abhramātaṅgaḥ, puṃ, (abhrasya meghasya adhiṣṭhātā mātaṅgaḥ, śākapārthivāditvāt samāsaḥ, madhyapadalopaśca .) airāvataḥ . indrahastī . ityamaraḥ .. (sa ca samudrajātaḥ pūrbadiṅnāgaḥ .)
abhramālā, strī, (abhrāṇāṃ mālā śreṇī, ṣaṣṭhītatpuruṣaḥ .) meghaśreṇī . meghasamūhaḥ . iti halāyudhaḥ .. (ghanaghaṭā . kādambinī .)
abhramuḥ, strī, (na bhrāmyati, bhrama + uñ, nañsamāsaḥ, māntatvāt vṛddhyabhāvaḥ .) airāvatastrī . sā pūrbadighastinī . ityamaraḥ ..
abhramupriyaḥ, puṃ, (abhramoḥ pūrbadikhastinyāḥ priyaḥ .) airāvatahastī . iti hemacandraḥ .. (abhramātaṅgaḥ .)
abhramuvallabhaḥ, puṃ, (abhramoḥ vallabhaḥ priyaḥ .) airāvatahastī . ityamaraḥ ..
abhrarohaṃ, klī, (abhrāt meghāt rohaḥ janma yasya tat, tasya meghaśabdotpannatvāt tathātvaṃ .) vaidūryamaṇiḥ . iti rājanirghaṇṭaḥ ..
abhravāṭikaḥ, puṃ, (abhrasyeva vāṭī vakratā yasyāḥ sā, samāsāntaḥ kaḥ, hrasvaḥ .) āmrātakaḥ . iti rājanirghaṇṭaḥ ..
abhrāntaḥ, tri, (bhram + kartari ktaḥ, nañsamāsaḥ .) bhrāntiśūnyaḥ . yathā .
āptāḥ śiṣṭā vibuddhāste teṣāṃ vākyamasaśayam ityatra yato'bhrāntabuddhayaḥ . iti carakaṭīkākāraḥ .. (yathārthajñānayuktaḥ . bhramaṇaśūnyaḥ . sthiraśca .)
abhriḥ, strī, (apo bibharti, naukāmārjanārthaṃ dhārayati, ap + bhṛ + kartari kiḥ .) kāṣṭhakuddālaḥ . naukāmārjanārthakuddālākṛtikāṣṭhaṃ . ityamaraḥ .. (tīkṣṇāgro lohadaṇḍaḥ .
abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvādvijottamaḥ . iti manuḥ .)
abhriyaḥ, tri, (abhre bhavaḥ, abhra + gha tasya iya .) abhrodbhavavastu . tatparyāyaḥ . meghabhavaḥ 2 . ityamaraḥ . (ghanasambhūtaḥ . vidyut . meghajalaṃ . vajraṃ . kuliśaṃ .)
abhrī, strī, (abhrati malaṃ gacchati abhra + in, kṛdikārāditi pakṣe ṅīṣ .) kāṣṭhakuddālaḥ . ityamaraṭīkāyāṃ bharataḥ ..
abhreṣaḥ, puṃ, (bhreṣ calane + ghañ, nañsamāsaḥ .) ucitaḥ . nyāyaḥ . ityamaraḥ ..
abhrotthaṃ, klī, (abhrāt meghāt uttiṣṭhati udbhavati, abhra + ut + sthā + ka .) vajraṃ . iti trikāṇḍaśeṣaḥ ..
[Page 1,081b]
ama k roge . ka āmayati vyādhirlokaṃ . iti durgādāsaḥ ..
ama gatau . bhajane . śabde . amati . iti durgādāsaḥ ..
am, vya, (am + kvip, svarāditvādavyayatvamasya .) śīghratā . alpaṃ . iti vyāḍiḥ ..
amaṃ, tri, (am + bhāve ghañ, māntatvānna vṛddhiḥ, amo rogo vidyate asmāt, arśaādyac, prāyeṇa apakvaphalabhakṣaṇenarogotpatte stasya tathātvaṃ .) apakvaphalādi . iti śabdaratnāvalī .. roge puṃ . iti mugdhabodhavyākaraṇaṃ ..
amaṅgalaṃ, klī, (nāsti maṅgalaṃ śubhaṃ yasmāt tat .) aśubhasūcakaṃ . tadyathā --
sārdhaṃ sainyasamūhaiśca vādyabhāṇḍairasaṅkhyakaiḥ .
dadarśāmaṅgalaṃ rājā puro vartmani vartmani ..
yayau tathāpi samaraṃ na jagāma gṛhaṃ punaḥ .
muktakeśīṃ chinnanāsāṃ rudantīñca digambarāṃ ..
kṛṣṇavastraparīdhānāmaparāṃ vidhavāmapi .
mukhaduṣṭāṃ yoniduṣṭāṃ vyādhiyuktāñca kuṭṭinīṃ .
patiputtravihīnāñca ḍākinīṃ puṃścalīmaho .
kumbhakāraṃ tailakāraṃ vyādhaṃ sarpopajīvinaṃ ..
kucelamatirūkṣāṅgaṃ nagnaṃ kāṣāyavāsinaṃ .
aṅgavikrayiṇañcaiva kanyāvikrayiṇaṃ tathā ..
citāṃ dagdhaśavaṃ bhasma nirvāṇāṅgārameva ca .
sarpakṣatanaraṃ sarpaṃ godhāñca śaśakaṃ viṣaṃ ..
śrāddhapātrañca piṇḍañca moṭakaṃ vānaraṃ tathā .
devalaṃ vṛṣavāhañca śūdraśrāddhānnabhojinaṃ ..
śūdrānnapācakaṃ śūdrayājakaṃ grāmayājakaṃ .
kuśaputtalikāñcaiva śavadāhanakāriṇaṃ ..
śūnyakumbhaṃ bhagnakumbhaṃ tailaṃ lavaṇamasthi ca .
kārpāsaṃ kacchapaṃ cūrṇaṃ kukkuraṃ śabdakāriṇaṃ ..
dakṣiṇe ca śṛgālañca kurvantaṃ bhairavaṃ ravaṃ .
kapardakañca kṣaurañca chinnakeśaṃ nakhaṃ malaṃ ..
kalahañca vilāpañca vilāpakāriṇaṃ janaṃ .
amaṅgalaṃ vadantañca rudantaṃ śokakāriṇaṃ ..
mithyāsākṣipradātāraṃ caurañca naraghātinaṃ .
puṃścalīpatiputtrañca puṃścalyodanabhojinaṃ ..
devatāguruviprāṇāṃ vastuvittāpahāriṇaṃ .
dattāpahāriṇaṃ dasyuṃ hiṃsakaṃ sūcakaṃ khalaṃ ..
pitṛmātṛviraktañca dvijāśvatyavidhātinaṃ .
satyaghnañca kṛtaghnañca sthāpyāpahāriṇaṃ janaṃ ..
vipradrohaṃ mitradrohaṃ kṣataṃ viśvāsaghātakaṃ .
gurudevadvijānāñca nindakaṃ svāṅgaghātakaṃ ..
jīvānāṃ ghātakañcaiva svāṅgahīnañca nirdayaṃ .
vratopavāsahīnañca dīkṣāhīnaṃ napuṃsakaṃ ..
galitavyādhigātrañca kāṇaṃ vadhirameva ca .
pukkasaṃ chinnaliṅgañca surāmattaṃ surāṃ tathā ..
kṣiptaṃ vamantaṃ rudhiraṃ mahiṣaṃ gardabhaṃ tathā .
mūtraṃ purīṣaṃ śleṣmāṇaṃ kanthinaṃ nṛkapālinaṃ ..
jhañjhāvātaṃ raktavṛṣṭiṃ vātyāñca vṛkṣapātanaṃ .
vṛkañca śūkaraṃ gṛvraṃ śyenaṃ kaṅkañca bhallukaṃ ..
pāśañca śuṣkakāṣṭhañca bāyasaṃ gandhakaṃ tathā .
agradānibrāhmaṇañca tantramantropajīvinaṃ ..
vaidyañca raktapuṣpañcaivauṣadhaṃ tuṣameva ca .
kuvārtāṃ mṛtavārtāñca vipraśāpañca dāruṇaṃ ..
durgandhavātaṃ duḥśabdaṃ rājā saṃprāpa vartmani .
manaśca kutsitaṃ prāṇāḥ kṣubhitāśca nirantaraṃ ..
vāmāṅgaspandanaṃ dehajāḍyaṃ rājño babhūva ha .
tathāpi rājā niḥśaṅko darśaṃ darśamamaṅgalaṃ .. iti brahmavaivarte gaṇapatikhaṇḍe 35 adhyāyaḥ ..
amaṅgalaḥ, puṃ, (nāsti maṅgalaṃ yasya) eraṇḍavṛkṣaḥ .. iti śabdacandrikā ..
amaṅgalaḥ, tri, (na maṅgalaḥ, nañsamāsaḥ .) maṅgalaśūnyaḥ . akuśalaḥ . yathā . amaṅgalaṃ rūpamidaṃ dadhat kathaṃ . iti vidvanmodataraṅgiṇī .. maṅgalābhāve klī . yathā . amaṅgalābhyāsaratiṃ vicintya taṃ . iti kumārasambhavaḥ ..
amaṅgalyaḥ, tri, (maṅgalāya hitaḥ, maṅgala + yat tatonañsamāsaḥ .) amaṅgalajanakaḥ . yathā --
amaṅgalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ . iti puṣpadantaḥ .. (aśubhakaraḥ . aśivasūcakaḥ devi ! maivamamaṅgalyavādinī bhava . iti nāgānandaḥ .)
amaṇḍaḥ, puṃ, (nāsti maṇḍo bhaktāvaśiṣṭaṃ bhūṣā vā yasya saḥ .) eraṇḍavṛkṣaḥ . ityamaraḥ .. (maṇḍahīnabhaktādi . bhūṣaṇahīnaśca .)
amataḥ, puṃ, (am roge + atac, athavā man + bhāve ktaḥ, nāsti matamabhiprāyo yatra saḥ . athavā man + karmaṇi ktaḥ, nañsamāsaḥ .) rogaḥ . mṛtyuḥ . kālaḥ . ityuṇādikoṣaḥ ..
amatiḥ, puṃ, (am + ati .) kālaḥ . candraḥ . iti medinī .. duṣṭe tri . iti śabdaratnāvalī ..
amatiḥ puṃsi kāle ca duṣṭe himakare'pi ca . iti śabdaratnāvalī . abuddhiḥ . ajñānaṃ . anabhisandhiḥ .
bhuktvāto'nnatamasyānnamamatyā kṣapaṇaṃ tryahaṃ .
matyā bhuktvā caret kṛcchraṃ retoviṇmūtrameva ca .. iti manuḥ .)
amatraṃ, klī, (amati bhuṅkte'nnamatra, am bhojane ādhāre atran .) pātraṃ . asya bhāṣā amirti . ityamaraḥ .. (bhājanaṃ . sthānaṃ . bhojanapātraṃ .)
amatsaraḥ, puṃ, anyaśubhadveṣābhāvaḥ . atra nañsamāsaḥ .. mātsaryarahite tri . atra bahuvrīhisamāsaḥ ..
amaniḥ, strī, (amati yātyatra, ama + ādhāre ani .) vartma . panthāḥ . ityuṇādikoṣaḥ ..
amandaḥ, puṃ, (na mandaḥ virodhe nañsamāsaḥ .) vṛkṣaḥ . iti śabdacandrikā .. mandabhinne tri . yathā . pṛṣṭhabhrāmyadamandamandaragirigrāvāgrakaṇḍūyanānnidrāloḥ kamaṭhākṛterbhagavataḥ śvāsānilāḥ pāntu vaḥ . iti śrībhāgavataṃ .. (bhīṣaṇaḥ . ghoraḥ . atigabhīraḥ .
āguñjadgirikuñjakuñjaraghaṭāvistīrṇakarṇaṃjvaram jyānirghoṣamamandadundubhiravairādhmātamujjṛmmayan . iti uttaracarite . pracuraḥ . bahulaḥ . analpaḥ .
kvaṇatkanakakiṅkiṇījhaṇajhaṇāyitasyandanairamandamadadurdinadviradavāridairāvṛtaḥ .. iti uttaracarite . ānandamamandamimaṃ kuvalayadalanocane dadāsi tvaṃ . iti kāvyaprakāśaḥ . ajaḍaḥ . kuśalaḥ . udyogī .)
amamaḥ, puṃ, (nāsti mametyabhimāno gṛhādiṣu yasya .) bhāvijinaviśeṣaḥ . iti hemacandraḥ .. mamatāśūnye tri . (saṃsāramāyārahitaḥ . viṣayāsaktiśūnyaḥ .
aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ .
śaraṇevvamamaścaiva vṛkṣamūlaniketanaḥ .. iti manuḥ .)
amaraḥ, puṃ, (mṛ + kartari ac nañsamāsaḥ .) devaḥ . ityamaraḥ ..
(vibabhau devaśaṅkāśo vajrapāṇirivāmaraiḥ . iti mahābhārate .
phalaṃ karmāyattaṃ kimamaragaṇaiḥ kiñca vidhinā . iti śāntiśatake .) kuliśavṛkṣaḥ . asthisaṃhāravṛkṣaḥ .. iti medinī .. pāradaḥ . iti rājanirghaṇṭaḥ .. mṛtyurahite tri . yathā --
ajarāmaravat prājño vidyāmarthañca cintayet . iti hitopadeśaḥ .. amarasiṃhaḥ . sa cādiśābdikaḥ nāmaliṅgānuśāsananāmakakoṣakāraḥ vikramādityarājasabhīyanavaratnāntargataratnaviśeṣaśca . yathā -- indraścandraḥ kāśakṛsnā piṣalī śākaṭāyanaḥ . pāṇinyamarajainendrā jayantyaṣṭādiśābdikāḥ .. iti kavikalpadrumaḥ ..
dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ .
khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya .. iti navaratnaṃ .. sa eva bauddhamatāvalambīti kecit ..
amarajaḥ, puṃ, (amara iva jāyate, amara + jan + ḍaḥ .) duṣkhadiravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kālaskandhaḥ . patrataruḥ .)
amaradāruḥ, puṃ, (amarāṇāṃ dāruḥ, ṣaṣṭhītatpuruṣaḥ .) devadāruvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
amaradvijaḥ, puṃ, (amarapūjakodvijaḥ śākapārthivāditvāt samāsaḥ, madhyapadalopaśca .) devalabrāhmaṇaḥ . iti trikāṇḍaśeṣaḥ .. (devājīvaḥ . devapūjakaḥ .)
amarapuṣpakaḥ, puṃ, (amaramaviśīrṇaṃ puṣpaṃ yasya samāsāntaḥ kaḥ .) kāśatṛṇaṃ . iti ratnamālā .. keśyā . iti bhāṣā .
amarapuṣpikā, strī, (amaramaśīrṇaṃ puṣpaṃ yasyāḥ sājātitvāt striyāṃ ṅīp, svārthe kan .) adhaḥpuṣpīvṛkṣaḥ . iti ratnamālā ..
amararatnaṃ, klī, (amarāṇāṃ ratnamiva .) sphaṭikaḥ . iti rājanirghaṇṭaḥ ..
amaravallarī, strī, (amarā chedane'pi na mriyamāṇā vallarī vallī .) ākāśavallī . iti vaidyakaṃ ..
amarā, strī, (na mriyate mṛ + kartari ac, nañsamāsaḥ .) dūrvā . guḍūcī . indrapurī . sthūṇā . jarāyuḥ . iti medinī .. indravāruṇīvṛkṣaḥ .. vaṭīvṛkṣaḥ . mahānīlīvṛkṣaḥ . gṛhakanyā . ghṛtakumārī iti khyātā . iti rājanirghaṇṭaḥ .. nābhinālā . iti trikāṇḍaśeṣaḥ ..
amarādriḥ, puṃ, (amarāṇāṃ devānāmadriḥ parbataḥ, devālayatvāt tasya tathātvaṃ .) sumeruḥ . iti jaṭādharaḥ ..
amarāvatī, strī, (amarā vidyante'syāṃ, amara + matup masthāne va dīrghaśca .) indranagarī . ityamaraḥ .. amarāḥ santi asyāmiti moṅmajhapāditi vatuḥ nāmnyastyarthe iti dīrghaḥ . iti bharataḥ .. tatparyāyaḥ . pūṣabhāsā 2 devapūḥ 3 . iti jaṭādharaḥ .. mahendranagarī 4 amarā 5 surapurī 6 . iti śabdaratnāvalī .. tadvarṇanaṃ yathā . śivaśarmovāca .
ramayantī mano'tīva keyaṃ kasyeyamīśituḥ .
nayanānandasandohadāyinī pūranuttamā .. gaṇāvūcatuḥ .
śivaśarman mahābhāga sutīrthaphalitadruma .
loko'tra ramate vipra sahasrākṣapurī tviyaṃ ..
tapobalena mahatā nirmitā viśvakarmaṇā .
divāpi kaumudī yasyāḥ saudhaśreṇīśriyaṃ śrayet ..
yadā kalānidhiḥ kvāpi darśe'dṛśyatvamāvahet .
tadā svapreyasīṃ jyotsnāṃ saudheṣveṣu nigūhayet ..
yadacchabhittau vīkṣya svamanyayoṣidviśaṅkitā .
mugdhānāśu viśeccitramapi svāṃ citraśālikāṃ ..
harmyeṣu nīlamaṇibhirnirmiteṣvatra nirbhayaṃ .
svanīlimānamādhāya tamo'haḥsvapi tiṣṭhati ..
candrakāntaśilājālasrutamatrāmalaṃ jalaṃ .
tatra cādāya kalasairnecchantyanyajalaṃ janāḥ ..
kuvindā na ca santyatra na ca te paśyato harāḥ celānyalaṅkṛtīratra yataḥ kalpadrumo'rpayet ..
gaṇakā nātra vidyante cintāvidyāviśāradāḥ .
yato jānāti sarveṣāṃ cintāṃ cintāmaṇirdrutaṃ ..
sūpakārā na santyatra rasakarmavicakṣaṇāḥ .
dugdhe sarvarasānekā kāmadhenurato'niśaṃ ..
kīrtiruccaiḥśravā yasya sarvato vājirājiṣu .
ratnamuccaiḥśravāścātra hayānāṃ pauruṣādhikaḥ ..
airāvato dantirājaścaturdanto'tra rājate .
dvitīya iva kailāso jaṅgamaḥ sphāṭikojjvalaḥ ..
taruratnaṃ pārijātaḥ strīratnaṃ sorvaśī tviha .
nandanaṃ vanaratnañca ratnaṃ mandākinī hyapāṃ ..
trayastriṃśat surāṇāṃ yā koṭiḥ śrutisamīritā .
pratīkṣate sāvasaraṃ sevāyai pratyahaṃ tviha ..
svargeṣvindrapadādanyannaviśiṣyeta kiñcana .
yadyat trailokyamaiśvaryaṃ na tattulyamanena hi ..
aśvamedhasahasrasya labhyaṃ vinimayena yat .
kintena tulyamanyat syāt pavitramathavā mahat ..
arciṣmatī saṃyamanī puṇyavatyamalāvatī .
gandhavatyalakaiśī ca naitattulyā maharddhibhiḥ ..
ayameva sahasrākṣastyayameva divaspatiḥ .
śatamanyurayandevo nāmānyetāni nāmataḥ ..
saptāpi lokapālā ye ta enaṃ samupāsate .
nāradādyairmunivarairayamāśīrbhirīḍyate ..
etatsthairyeṇa sarveṣāṃ lokānāṃ sthairyamiṣyate .
parājayānmahendrasya trailokyaṃ syāt parājitaṃ ..
manujā danujā daityāstapasyantyugrasaṃyamāḥ .
gandharvayakṣarakṣāṃsi mahendrapadalipsavaḥ ..
sagarādyā mahīpālā vājimedhavidhāyakāḥ .
kṛtavanto mahāyatnaṃ śakraiśvaryaṃ jighṛkṣavaḥ ..
niṣpratyūhaṃ kratuśataṃ yaḥ kaścit kurute'vanau .
jitendriyo'marāvatyāṃ sa prāpnoti pulomajāṃ ..
asamāptakratuśatā vasantyatra mahībhujaḥ .
jyotiṣṭomādibhiryāgairye yajantyapi te dvijāḥ ..
tulāpuruṣadānādimahādānāni ṣoḍaśa .
ye yacchantyamalātmānaste labhante'marāvatīṃ ..
aklīvavādino dhīrāḥ saṃgrāmeṣvaparāṅmukhāḥ .
vikrāntā vīraśayane te'tra tiṣṭhanti bhūbhujaḥ ..
ityuddeśāt samākhyātā mahendranagarīsthitiḥ .
yāyajūkā vasantyatra yajñavidyāviśāradāḥ ..
etasyā dakṣiṇe bhāge yeyaṃ dṛśyeta pūḥ śubhā .
imāmarciṣmatīṃ vīkṣya vītihotrapurīṃ śubhāṃ .. iti skānde kāśīkhaṇḍe 10 adhyāyaḥ ..
amartyaḥ, puṃ, (na martyaḥ, iti nañsamāsaḥ .) devatā, ityamaraḥ .. (maraṇadharmarahitaḥ . akṣayaḥ . avinaśvaraḥ .)
amartyabhuvanaṃ, klī, (amartyānāṃ devānāṃ bhuvanaṃ vāsasthānaṃ .) svargaḥ . iti halāyudhaḥ ..
amarṣaḥ, puṃ, (mṛṣa + bhāve ghañ, nañsamāsaḥ . nāsti marṣaḥ krodho yasya, tri, krodhaśūnyaḥ .) krodhaḥ . ityamaraḥ ..
(kaścitpitṛbadhāmarṣāt punarnotsādayiṣyati . iti rāmāyaṇe . akṣamā . asahiṣṇutā . iṣṭaghāte asahiṣṇutvaṃ .
yasmānnodvijate loko lokānnodvijate ca yaḥ .
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ .. iti bhagavadgītā .)
amarṣaṇaḥ, tri, (mṛṣ + bāhulyāt kartari lyuṭ nañsamāsaḥ .) krodhī . ityamaraḥ .. (krodhanaḥ . kopanasvabhāvaḥ . atisaṃkruddhaḥ . prakropitaḥ .
raghovaraṣṭambhamayena patriṇā hṛdi kṣatogotrabhidapyamarṣaṇaḥ . iti raghuvaṃśe . asahanaḥ . asahiṣṇuḥ .. parakṛtāpamānāderasahanaśīlaḥ . gatvā hrade vāsudevena sārdhaṃ amarṣaṇaṃ dharṣayataḥ sutaṃ me . iti mahābhārate . amarṣaṇaḥ śoṇitakāṅkṣayā kiṃ padā spṛśantaṃ daśati dvijihvaḥ . iti raghuvaṃśe .)
amalaṃ, klī, (nāsti malaṃ yasya tat .) abhradhātuḥ . nirmale tri . iti medinī ..
amalā, strī, (nāsti malaṃ yasyāḥ sā, athavā am + kalac striyāṃ ṭāp .) lakṣmīḥ . iti medinī .. sātalāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. bhūmyāmalakī . ityamaraḥ .. nābhinālā . iti trikāṇḍaśeṣaḥ ..
[Page 1,083a]
amasaḥ, puṃ, (ama gatirogādau asac .) kālaḥ . nirbodhaḥ . rogaḥ . ityuṇādikoṣaḥ ..
(amaso vāliśe kāle rogabhede pumānayaṃ . iti amaraḥ .)
amā, vya (na mā + kā svarāditvādavyayaṃ .) sahārthaṃ . nikaṭaṃ . ityamaraḥ ..
amā, strī, (na māti kṣayodayaviśeṣaṃ paricchinatti, mā + ka, nañsamāsaḥ .) amāvasyā . iti trikāṇḍaśeṣaḥ .. candramaṇḍalasya ṣoḍaśakalā . tathā ca skandapurāṇīyaprabhāsakhaṇḍe .
amā ṣoḍaśabhāgena devi proktā mahākalā .
saṃsthitā paramā māyā dehināṃ dehadhāriṇī .. asyārthaḥ . candramaṇḍalasya ṣoḍaśabhāgena parimitā ādhāraśaktirūpā kṣayodayarahitatvāt nityā sraksūtravat sarvānusyūtā amā nāmnī mahākalā poktā . iti raghunandanaḥ .. (saha . sārdhaṃ . samīpaṃ . nikaṭaṃ . antikaṃ .)
amāṃsaḥ, tri, (nāsti māṃsaṃ yasya saḥ .) durbalaḥ . ityamaraḥ .. alpamāṃsayuktaḥ . māṃsarahitaśca .. (kṛśaḥ . kṣīṇakāyaḥ . nirāmiṣabhakṣyavastu .)
amātyaḥ, puṃ, (amā saha vidyate, amā + tyap .) mantrī . ityamaraḥ .. tatparīkṣā . yathā -- śānto vinītaḥ kuśalaḥ satkulīnaḥ śubhānvitaḥ . śāstrārthatattvago'mātyo bhavedbhūmibhujāmiha .. iti yuktikalpataruḥ ..
(bhṛtā hi pāṇḍunāmātyā balañca satataṃ bhṛtaṃ .
mānyānanyānamātyāṃśca brāhmaṇāśca tapodhanān .. iti mahābhārate .)
amānanaṃ, klī, (man + ṇic + bhāve lyuṭ, nañsamāsaḥ .) anādaraḥ . nyakvāraḥ . iti śabdaratnāvalī ..
(atuṣṭidānaṃ kṛtapūrbanāśanamamānanaṃ duścaritānukīrtanaṃ .
kathāprasaṅgena ca nāmavismṛtirviraktabhāvasya janasya lakṣaṇaṃ .. iti hitopadeśe .)
amānasyaṃ, klī, (mānasāya manase hitaṃ mānasa + yat, nañsamāsaḥ .) duḥkhaṃ . pīḍā . vyathā . tadyukte tri . ityamaraḥ .. āmanasyaṃ āmānasyamapi pāṭhaḥ ..
amānyaḥ, tri, (man + karmaṇi ṇyat, nañsamāsaḥ .) amānanīyaḥ . anādṛtyaḥ . mānyaśabdasya nañā samāsaḥ ..
amāmasī, strī, (amā saha sūryeṇa māso yasyāṃ, gaurāditvāt ṅīṣ . pṛṣodarāditvāt hrasvaḥ .) amāvasyā . ityamaraṭīkāyāṃ ramānāthaḥ ..
amāmāsī, strī, (amā saha sūryeṇa māso yasyāṃ, gaurāditvāt ṅīṣ .) amāvasyā . ityamaraṭīkāyāṃ ramānāthaḥ ..
amāyikaḥ, tri, (na + māyā + ṭhan, tasya ika .) māyārahitaḥ . māyā vidyate yasya sa māyikaḥ tato nañā samāsaḥ ..
amāvasī, strī, (amā sāhityena vasataścandrārkau yasyāṃ, amā + vasa + adhikaraṇe gaurāditvāt ṅīṣ .) amāvāsyā . iti śabdaratnāvalī ..
amāvasyā, strī, (amā sāhityena vasataścandrārkau yasyāṃ, amā + vasa + ādhāre ṇyat striyāṃ ṭāp .) kṛṣṇapakṣāntatithiḥ . sā tu candramaṇḍalasya pañcadaśakalākriyārūpā tatkriyopalakṣitaḥ kālo vā . iti tithyāditattvaṃ .. sūryācandramasoryaḥ paraḥ sannikarṣaḥ sāmāvasyā . iti gobhilaḥ .. paraḥ sannikarṣaśca uparyadhobhāvāpannasamasūtrapātanyāyena ekarāśyavacchedena sahāvasthānarūpaḥ . iti raghunandanaḥ .. tatparyāyaḥ . amāvāsyā 2 . darśaḥ 3 . sūryendusaṅgamaḥ 4 . ityamaraḥ .. pañcadaśī 5 . iti smṛtiḥ .. amāvasī 6 . amāvāsī 7 . iti śabdaratnāvalī .. amāmasī 8 . amāmāsī 9 . ityamaraṭīkāyāṃ ramānāthaḥ .. sā dṛṣṭendukalā sinīvālī 10 . naṣṭendukalā ca kuhūḥ 11 . ityamaraḥ .. tadvyavasthādi yathā . athāmāvasyā . sā ca pratipadyutā grāhyā yugmāt . varāhapurāṇe cāṇḍālaśapathe .
ṣaṣṭhyaṣṭamyapyamāvāsyā ubhe pakṣe caturdaśī .
asnātānāṃ gatiṃ yāsye yadyahaṃ nāgame punaḥ .. ato'tra snānamāvaśyakaṃ . ato'tra jīvatpitṛkeṇāpi snātavyam .
amāsnānaṃ gayāśrāddhaṃ dakṣiṇāmukhabhojanaṃ .
na jīvatpitṛkaḥ kuryāt kṛte ca pitṛhā bhavet .. iti vacanaṃ rāgaprāptasnānaniṣedhakaṃ .
bhogāya kriyate yattu snānaṃ yādṛcchikaṃ naraiḥ .
tanniṣiddhaṃ daśamyādau nityanaimittike na tu .. iti trayodaśīprakaraṇoktavacanācca .. * .. paiṭhinasiḥ . na parbasu tailaṃ kṣauraṃ māṃsamabhyupeyāt nāmāvāsyāyāṃ haritamapi chindyāt . iti .. * ..
puṣye tu janmanakṣatre vyatīpāte ca vaidhṛtau .
amāyāñca nadīsnānaṃ punātyāsaptamaṃ kulaṃ .. atra dahatyājanmaduṣkṛtamiti jyotiṣe pāṭhaḥ .. * .. vyāsaḥ .
amāvāsyāṃ bhavedvāro yadi bhūmisutasya ca .
gosahasraphalaṃ dadyāt snānamātreṇa jāhnavī ..
sinīvālī kuhūrvāpi yadi somadine bhavet .
gosahasraphalaṃ dadyāt snānaṃ yanmauninā kṛtam .. sinīvālī caturdaśīyuktāmāvāsyā vyastāpi praśastā evamanyatrāpi vāraviśiṣṭavidhau na yugmādaraḥ niravakāśatvena saṃśayāyogāt . etacca maunamaruṇodayakālamārabhya snānaparyantaṃ . na tu snānakālamātre . tatra,
uccāreṃ methune caiva prasrāve dantadhāvane .
snāne bhojanakāle ca ṣaṭsu maunaṃ samācaret .. iti skāndena tasya sāmānyataḥ prāptatvāt . uccāre purīṣotsarge .. * .. smṛtiḥ .
karatoyājalaṃ prāpya yadi somayutā kuhūḥ .
aruṇodayavelāyāṃ sūryagrahaśataiḥ samā .. snānamantraḥ .
karatoye sadānīre saritśreṣṭhe suviśrute .
pauṇḍrān plāvayase nityaṃ pāpaṃ hara karodbhave .. pauṇḍrān deśaviśeṣān .. * .. marīciḥ .
māse nabhasyamāvāsyā tasyāṃ darbhacayo mataḥ .
ayātayāmāste darbhā viniyojyāḥ punaḥ punaḥ .. atra .
darbhāḥ kṛṣṇājinaṃ mantrā brāhmaṇā haviragnayaḥ .
ayātayāmānyetāni niyojyāni punaḥ punaḥ .. iti gṛhyapariśiṣṭavacanenaiva siddhau śrāvaṇāmāvāsyāyā upādānaṃ .
vārṣikāṃścaturo māsānnāharet kuśamṛttikāḥ .
ādadīta tvabhāve'pi sadyo yasyopayojanaṃ .. iti saṃvatsarapradīpadhṛtaśivarahasyīyasyāpavādakamiti .. vidyākaradhṛtaṃ .
saṅgrahādvatsaraṃ yāvat śuddhiḥ syādidhmavarhiṣāṃ .
tataḥ paraṃ na gṛhṇīyāt japādau yajñakarmaṇi .. * .. saṃvatsarapradīpe .
amāvāsyāntu kanyārke tīrthaprāptau tathā nṛpa .
kṛtvā śrāddhaṃ vidhānena dadyāt ṣoḍaśapiṇḍakaṃ .. tatpramāṇaprayogau ṣoḍaśīśabde draṣṭavyau .. * .. amāvāsyāyāmapi malamāse śrāddhābhāvamāha kauthumiḥ .
saṃvatsarātireko vai māso yaḥ syāttrayodaśaḥ .
tasmiṃstrayodaśe śrāddhaṃ na kuryādindusaṃkṣaye .. sambatsarapradīpe .
ekarāśisthite sūrye yadi darśadvayaṃ bhavet .
darśaśrāddhaṃ tadādau syānna paratra malimluce .. yattu .
jātakarmaṇi yat śrāddhaṃ darśaśrāddhaṃ tathaiva ca .
malamāse'pi tatkāryaṃ vyāsasya vacanaṃ yathā .. iti vyāsavacanaṃ tatpiṇḍapitṛyajñākhyaśrāddhaparaṃ .. * .. amāvāsyāśrāddhakālamāha chandogapariśiṣṭaṃ .
piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate .
vāsarasya tṛtīyāṃśe nātisandhyāsamīpataḥ .. piṇḍānāṃ pitṝṇāṃ anvāhāryaṃ śrāddhaṃ māsaikatṛptijanakaṃ yattattathā . tathā ca manuḥ .
piṇḍānāṃ māsikaṃ śrāddhamanvāhāryaṃ vidurbudhāḥ . rājani candre . śasyata ityanena kvaciccandrakṣayābhāve'pi amāvāsyāśrāddhaṃ sūcitaṃ . etādṛgvyutpatteḥ sāgniniragnisādhāraṇatvāt vakṣyamāṇakātyāyanoktarītyā kṣīṇāstambhitāvardhamānābhedaḥ sādhāraṇaḥ .. * .. yattu --
pitṛyajñantu nirvartya vipraścandrakṣaye'gnimān .
piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikaṃ .. iti manuvacanaṃ tatsāgniḥ piṇḍapitṛyajñaṃ nirvartya māsānumāsikaṃ pratimāsikaṃ śrāddhaṃ kurvītetikramavidhāyakaṃ . atrānuśabdasya vīpsārthakatvaṃ . tathā ca .
lakṣaṇavīpsetthambhrateṣvabhirbhāge paripratī .
anureṣu sahārthe ca hīne upaśca kathyate .. candrakṣaye'māvāsyāyāṃ na tu kātyāyanoktakṣaye tathātve vardhamānādau pratimāsānupapatteḥ . evameva śrāddhavivekaḥ . ataeva tatraivāmāvāsyāvyatiriktakṛṣṇapakṣavihitapārbaṇaśrāddhe yayāstamiti vacanāt vyavasthetyuktaṃ . tatra sāgnikartavyatvāviśeṣitāmāvāsyāvyatirekābhidhānāt kṣīṇādibhedena vyavasthā sāgniniragnisādhāraṇītyavagamyate . evañcāmāvāsyāyāṃ mṛtāhanimittaka aurasakṣetrajaputtrakartavyapārbaṇe kṣīyamāṇādinā na vyavasthā kintu yayāstamityanena . etadvivṛtaṃ malamāsatattve .. * .. yattu daśamamuhūrtasya matsyapurāṇoktāparāhṇikatve'pi śrāddhe tasya tyāgaḥ . piṇḍapitṛyajñārtha eveti vāsaratṛtīyāṃśābhidhānaṃ sāgniparameveti pariśiṣṭaprakāśoktaṃ tanna yuktaṃ . pūrbāhṇovai devānāṃ madhyaṃ dinaṃ manuṣyāṇāṃ aparāhṇaḥ pitṝṇāṃ iti śrutyā tanmuhūrtasya manuṣyakarmāṅgatvena bodhanādeva śrāddhe parityāgaḥ . etacchrutimūlakameva vāsarasya tṛtīyāṃśa ityuktaṃ . vāsarasya tṛtīyāṃśe tridhā vibhaktasya dinasya tṛtīyabhāge nātisandhyāsamīpata iti sandhyāsamīpaikamuhūrta āpadyapi varjanīya ityarthaḥ . tena .
prātaḥkālo muhūrtāṃstrīn saṅgavastāvadeva tu .
madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ paraṃ ..
sāyāhnastrimuhūrtraḥ syāt śrāddhaṃ tatra na kārayet .
rākṣasī nāma sā velā garhitā sarvakarmasu .. iti matsyapurāṇe niṣiddhamuhūrtatraye āpadi muhūrtadvayamabhyanujñātaṃ atiśabdasvarasāt . trimuhūrtāpi kartavyā pūrbā darśā ca bahvṛcaiḥ . iti hārītavacanācca . tena pūrbadine muhūrtatrayamātralābhe paradine vāsarasya tṛtīyāṃśālābhe pūrbadine eva śrāddhaṃ . etena nātisandhyāsamīpata ityanena rākṣasīvelāmātraṃ niṣidhyata iti maithilamatamapāstaṃ . sarvakarmasu snānadānādiṣvapi anāpadītyarthaḥ . iti śrāddhavivekaḥ .. tenāśaktau tasyāmapi tatkaraṇaṃ . ataeva parāśaraḥ .
divākarakaraiḥ pūtaṃ divāsnānaṃ praśasyate .
apraśastaṃ niśi snānaṃ rāhoranyatra darśanāt .. iti .. * .. darśadvaidhe kutra śrāddhamityāha chandogapariśiṣṭe kātyāyanaḥ .
yadā caturdṛśīyāmaṃ turīyamanupūrayet .
amāvāsyā kṣīyamāṇā tadaiva śrāddhamiṣyate .. caturdaśīyāmaṃ caturdaśīsambandhidinayāmamiti taddinasyāmāvāsyāsambandhe'pi caturdaśīnirdeśo'dhikena vyapadeśā bhavantīti nyāyāt . tena yadā amāvāsyācaturdaśīsambandhidinasya caturthaṃ praharaṃ kṛtsnaṃ kiñcinnyūnaṃ vā anupūrayet atrānupūrayedityabhidhānāt turīyayāmasya pādonadaṇḍadvayānyūnaprathamamuhūrtasya bahukālatvaṃ pratīyate . etena praharatrayābhyantare kiñcidadhikapraharatraye vā caturdaśī pratīyate . tataścobhayavāsarīyatṛtīyāṃśasambandhipañcadhāvibhaktāparāhūmuhūrtayormuhūrtānyūnadarśalābhe dvaidhaṃ na tvekadinamātre tallābhe . tatra pūrboktena vāsarasya tṛtīyāṃśa ityanenaiva dvaidhānudayāt . ato yaddine vāsaratṛtīyāṃśe tādṛśadarśalābhastatraiva śrāddhaṃ . muhūrtonatithestu karmānarhatvānna dvaidhāvasaraḥ . tathā ca bhaviṣye .
vratopavāsaniyame ghaṭikaikā yadā bhavet .
sā tithiḥ sakalā jñeyā pitrarthe cāparāhṇikī .. iti . atra ca prāguktajāvālivacanoktā muhūrtātmikā ghaṭikā grāhyā yogyatvāt na tvekadaṇḍātmikā vakṣyamāṇarauhiṇādigrahaṇe tathā dṛṣṭatvācca . tataśca pūrboktadvaidhe taddvivasīyacaturdaśyapekṣayā paradine amāvāsyā kṣīyamāṇā nyūnakālavyāpinī na tu pūrbāparadivasīyayāvaccaturdaśyapekṣayā anupasthiteḥ . evaṃ stambhitāvardhamānayorapi . tadaiva pūrbadarśa eva śrāddhaṃ . svoktacandrakṣayānurodhāt . yadā triṃśaddvaṇḍātmakadivase caturdaśyadhikacaturthayāmapūraṇe mukhyāparāhṇīyakiñcinnyūnamuhūrtalābhastadāpi tadaivetyanena candrakṣayānurodhāt pūrbadine śrāddhaṃ na tu mukhyāparāhṇīyamuhūrtalābhe'pi paradine . atra candrakṣayaścaturdaśyaṣṭamayāmāt prabhṛti amāvāsyāsaptamayāmaparyantamiti vakṣyate . tadaivetyeva śravaṇāttithidvaidhe khaṇḍaviśeṣo niyamyate karmaṇi khaṇḍāntaravyudāsāya . evañca yatra pūrbāparadine vāsaratṛtīyāṃśīyamukhyāparāhṇe muhūrtonadarśalābhastatrāpi pūrbadina eva śrāddhaṃ vāsaratṛtīyāṃśacandrakṣayātiśabdasvarasāt . trimuhūrtāpītyanurodhācca . yatra tu pūrbadine trimuhūrtamātravyāpinyamāvāsyā paradine tṛtīyāṃśamuhūrtavyāpinī satī kṣīyamāṇā tatra paradine candrakṣayābhāve'pi mukhyāparāhṇalābhāt śrāddham . anyathā --
yadā caturdaśīyāmaṃ turīyamanupūrayet . iti viśeṣābhidhānaṃ vyarthaṃ syāt .. * .. atha yatra pūrbāhe śrāddhaṃ tatra yadahastveva candramā na dṛśyeta tāmamāvāsyāṃ kurvīta iti gobhilavirodhaḥ . tathāvidhacaturdaśīyuktāmāvāsyāyāḥ sinīvālītvena prātaścandradarśanāt . tatrāha saeva .
yaduktaṃ yadahastveva darśanaṃ neti candramāḥ .
tatkṣayāpekṣayā jñeyaṃ kṣīṇe rājani cetyapi .. yadahastveva candramā na dṛśyeta tāmamāvāsyāṃ kurvīta iti yadgobhilasūtraṃ taccandrakṣayābhiprāyikam . anyathā gobhilīyatādṛśasūtrāntareṇa saha paunaruktyāpatteḥ . tasmāt prathamasūtraṃ kuhūparaṃ tacca vardhamānāpakṣe niyataṃ . kṣīṇāstambhitayostu yathāyogyamanusaraṇīyam . evañca yadahastveva candramā na dṛśyeta tāmamāvāsyāṃ kurvīta iti śrutiretatsamānārthakaṃ śrutyantaraṃ vā tadapi vardhamānādiparaṃ na tu kātyāyanavacanāttatra kṣayalakṣaṇā kalpataruprabhṛtibhiruktāyuktā .
śrutismṛtivirodhe tu śrutireva garīyasi . iti virodhāt . kṣīṇa iti kātyāyanena mayā yat kṣīṇe rājanītyuktaṃ tadapi kṣayābhiprāyakam . athaivaṃ dṛśyamāne'pyekadā iti yadgobhilasya sūtrāntaraṃ tadvyartham . yadahastveva ityādi dvitīyasūtraprāptatitheḥ sinīvālītvenaiva candradarśanaprāpterityata āha sa eva .
yaccoktaṃ dṛśyamāne'pi taccaturdaśyapekṣayā .
amāvāsyāṃ pratīkṣeta tadante vāpi nirvapet .. dṛśyamāne'pyekadeti yaduktaṃ taccaturdaśyāṃ śrāddhāya pūrbasūtramamāvāsyāpadopādānāccandrakṣaye satyamamāvāsyāviṣayaṃ . idaṃ punaritthambhatacaturdaśīviṣayamiti śrāddhavivekaḥ . tat kimamāvāsyāvaccaturdaśītyatrāha amāvāsyāṃ pratīkṣeta ubhayatithiprāptau śrāddhāyāmāvāsyā pratīkṣaṇīyā . yatra pūrbadine divā sārdhvamuhūrtamātre amāvāsyā paradine ca sārdhvadaśamamuhūrtamātre tatra cobhayadine śrāddhayogyāmāvāsyā na prāpyate tatra tadanta caturdaśyante nirvapet dadyāt .. * .. atraiva viṣaye sāgniniragnyorviśeṣamāha kālamādhavīye jābāliḥ .
aparāhṇadvayāvyāpī yadi darśastithikṣaye .
āhitāgneḥ sinīvālī niragnyādeḥ kuhūrmatā .. ādiśabdādanupanītaśūdrayorgrahaṇaṃ .. * .. kṣayamāha kātyāyanaḥ .
aṣṭame'ṃśe caturdaśyāḥ kṣīṇo bhavati candramāḥ .
amāvāsyāṣṭamāṃśe ca tataḥ kila bhavedaṇuḥ .. caturdaśyaṣṭame yāme candramāḥ kṣīṇa caturthabhāgonakalāvaśiṣṭo bhavati . atrendurādyaprahare'vatiṣṭhate ityādisvarasāt . amāvāsyāṣṭame yāme cāṇurbhavati punarutpadyate kiletyāgamavārtāyāṃ tena amāvāsyāyāḥ saptame yāme kṛtsnakṣaya ityavagamyate . tataścāntyakalāvayavanāśotpattireva kṣayaḥ sā ca sūkṣmatāyāṃ vināśe'pyastīti śrāddhavivekaḥ .. utpattirādyakṣaṇasambandhaḥ . tena bināśasyānantatve'pi nātivyāptiḥ .. * .. atra viśeṣamāha saeva .
āgrahāyaṇyamāvāsyā tathā jyaiṣṭhasya yā bhavet .
viśeṣamābhyāṃ bruvate candracāravido janāḥ .. ābhyāmiti lyablope pañcamī ime prāpyetyarthaḥ . candracāravido jyotirvidaḥ . atra paurṇamāsyāntamāsa iti pariśiṣṭaprakāśaḥ .. atra tījaṃ brahmapurāṇīyatithikṛtyaṃ . tathā ca śrāddhamadhikṛtya brahmapurāṇaṃ .
payomūlaphalaiḥ śākaiḥ kṛṣṇapakṣa ca sarvadā . atra kṛṣṇapakṣe caturdaśīvyatiriktāyāṃ yasyāṃ kasyāñcit tithau śrāddhavidhānādamāvāsyāpi labhyata iti .. * .. ko viśeṣaityatrāha sa eva .
atrendurādye prahare'vatiṣṭhate caturthabhāgonakalāvaśiṣṭaḥ .
tadanta eva kṣayameti kṛtsnamevaṃ jyotiścakravido vadanti .. atra māsadvaye amāvāsyāyāṃ caturthabhāgonakalāvaśiṣṭaḥ caturthabhāgonā yā kalā tayāvaśiṣṭaḥ kalābhāgatrayamātraḥ sannādye prahare'vatiṣṭhate . arthāt caturdaśyaṣṭamayāme kṣayārambha iti . tadanta eva amāvāsyāntayāma eva kṣayaṃ kṛtsnameti . anyatrāmāvāsyā saptamayāma iti viśeṣaḥ . tena mārgaśīrṣajyaiṣṭhayorubhayadine candrakṣayalābhe yadyapi yadā caturdeśīyāmamiti vacanāt pūrbadine eva śrāddhaṃ prāpnoti tathāpi tadvacanaṃ candrakṣayānurodhamūlamiti . kṛtsnakṣayānurodhāt kṣīṇāyāmapi paratrāparāhṇalābhe śrāddhaṃ anyathaitadviśeṣābhidhānaṃ vyarthaṃ syāt .. * .. atrāpi viśeṣāntaramāha sa eva . yasminnabde dvādaśaikaśca yavyastasmiṃstrṛtīyayā paridṛśyo nopajāyeta . yavyo māsaḥ . tṛtīyayā mātrayā caturthabhāgonakalayā paridṛśyaścandro na bhavati kintu tadadhikanyūnakalayeti . tena malamāsayutābde anyamāsavadanayorapi caturdaśyantayāmādi darśasaptamayāmaparyantaṃ kṣaya iti . malamāsayutābdastu ekasmānmalamāsādabdadvayānantarābdastṛtīye'bde malamāsasyāvaśyambhāvāditi .. * .. candrakṣayānuruddhaṃ kṣīṇāpakṣamupasaṃharati sa eva .
evaṃ cāraṃ candramaso viditvā kṣīṇe tasminnaparāhṇe ca dadyāt . evaṃ cāraṃ gativiśeṣaṃ .. * .. stambhitāyāṃ vyavasthāmāha sa eva .
sammiśrā yā caturdaśyā amāvāsyābhavet kvacit .
kharvitāṃ tāṃ viduḥ kecidupedhvamiti cāpare .. kṣīṇāyāḥ pūrbamuktatvāt . vardhvamānāyāśca vakṣyamāṇatvāt asya vacanasya stambhitāparatvaṃ . kharvitāṃ nīcāṃ pitṛlokaprāpaṇānarhāṃ kecit yajurvedinaḥ . apare ṛgvedinaḥ tāmeva upedhvamupagacchata śrāddhāyeti śeṣaḥ . upedhvamityatra gatādhvāmitipāṭhe gataḥ prāptaḥ pitṛlokaprāpaṇāya adhvā anayeti gatādhvā praśastetyarthaḥ . tasmācchandogā ubhayānurodhādicchāta ubhayādaraṃ kurvanti iti kātyāyanasvarasaḥ .. * .. vyaktamāha laghuhārītaḥ .
trimuhūrtāpi kartavyā pūrbā darśā ca bahvṛcaiḥ .
kuhūradhvaryubhiḥ kāryā yatheṣṭaṃ sāmagītibhiḥ .. atra trimuhūrtetyupādānāt stambhitāyāṃḥ pūrbadine trimuhūrtamātralābhe'pi bahvṛcānāṃ śrāddhaṃ . na tu mukhyāparāhṇalābhādapi paradine . sāmagānāṃ tatrāpyaniyamaḥ . etādṛgviṣaya eva umayatrāparāhṇālābhe'pīyaṃ vyavastheti śrāddhavivekaḥ .. mukhyāparāhṇasya ekadinamātralābhe'pyubhayadinālābhāt .. .. * .. vardhvamānāyāṃ vyavasthāmāha kātyāyanaḥ .
vardhvamānāmamāvāsyāṃ lakṣayedapare'hani .
yāmāṃstrīnadhikān vāpi pitṛyajñastato bhavet .. yāmāṃstrīniti pūrbadivasīyayāmatrayanyūnacaturdaśyapekṣayā . athaivaṃ vāsaratṛtīyāṃśānurodhena śrāddhavidhānāt kathamamāvāsyāśrāddhe paryudastarātryādītarakālaparigrahaḥ . satyaṃ . tithidvaidhe kṣīṇādibhedena khaṇḍaviśeṣaparigrahāya vāsaratṛtīyāṃśāpekṣā anyathobhayadine vāsaratṛtīyāṃśāprāptau śrāddhalopāpatteḥ . prāguktaniragnyādeḥ kuhūrmatetyasya nirviṣayatāpatteśca ataḥ paryudastetarakālasyāpi parigrahaḥ . yadā tu pūrbāparakhaṇḍayoranyatarasyaiva parigrahastadā yathāyogyaṃ tatraiva sāyāhnamuhūrtadvayaparyudastetarakālakutapādimuhūrtapañcakarauhiṇādimuhūrtacatuṣṭayavāsaratṛtīyāṃśīyāparāhṇamuhūrtadvayakālāḥ . yathākramamāpatsāmānyapraśastapraśastatara-praśastatamatvena jñeyāḥ . evamakhaṇḍatithāvapi nātisandhyāsamīpata iti pūrboktatvāt .
sāyāhnastrimuhūrtaḥ syāt śrāddhaṃ tatra na kārayet . iti matsyapurāṇāt .
rātrauśrāddhaṃ na kurbīta rākṣasīkīrtitā hi sā .
sandhyayorubhayoścaiva sūrye caivācirodite .. iti manuvacanābhyāṃ .
ūrdhvaṃ muhūrtāt kutapāt yanmūhūrtacatuṣṭayaṃ .
muhūrtapañcakaṃ vāpi svadhābhavanamiṣyate .. iti matsyapurāṇānmuhūrtapañcakamityatra kutapāditi lyablope pañcamī kutapamārabhyetyarthaḥ . tatastenaiva .
aparāhṇe tu samprāpte abhijidrauhiṇodaye .
yadatra dīyate jantostadakṣayamudāhṛtaṃ .. ityuktaṃ . pūrbāhṇo vai devānāṃ madhyaṃ dinaṃ manuṣyāṇāṃ aparāhṇaḥ pitṝṇāṃ . iti śrutiḥ . vāsarasya tṛtīyāṃśa iti kātyāyanavacanaṃ .
sāyāhnastrimuhūrtaḥ syāt śrāddhaṃ tatra na kārayet ityeṣāmekavākyatvāt vāsaratṛtīyāṃśīyāparāhṇamuhūrtadvayasya lābhaḥ . iti tithyāditattvaṃ ..
amāvāsī, strī, (amā sāhityena candrārkayorvāso yatra, gaurāditvāt ṅīṣ .) amāvasyā . iti śabdaratnāvalī ..
amāvāsyā, strī, (amā saha candrārkau vasato yatra tithau sā, amā + vasa + ādhāre ṇyat, striyāṃ ṭāp . ṇitvāt vṛddhiḥ .) amāvasītithiḥ . ityamaraḥ ..
amitraḥ, puṃ, (amaroge itrac .) śatruḥ . ityamaraḥ .. (ripuḥ . vipakṣaḥ . śatrupakṣīyaḥ . pratikūlaḥ .
mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke .
amitro mitrarūpeṇa bhrātustvamasi lakṣmaṇa .. iti rāmāyaṇe .)
amiṣaṃ, klī, (am roge karmaṇi iṣan) laukikasukhaṃ . ityuṇādikoṣaḥ .. chalābhāvaḥ .. (na miṣaśchalaṃ nañsamāsaḥ, chalanābhāvaḥ . nāsti miṣaśchalaṃ yasya tat, chalaśūnyaḥ .)
amī, [n] tri, (am roge + bhāve ghañ, māntatvāt vṛddhyabhāvaḥ, amo rogo vidyate'sya, in .) rogī . yathā . amyayaṃ . iti vopadevaḥ ..
amīvaṃ, klī, (ama + van, īḍāgamaḥ .) pāpaṃ . duḥkhaṃ . yathā --
taṃ tvāhaṃ bhavabhītānāṃ prapannānāṃ bhayāpahaṃ .
āpṛcche śāpanirmuktaḥ pādasparśādamīvahan .. iti śrībhāgavataṃ ..
(na hi tvamīdṛśaṃ kṛtvā tasyāmīvaṃ daśānana .
jīvituṃ śakyasi ciraṃ viṣaṃ pītveva durmatiḥ .. iti rāmāyaṇe .)
amukaṃ, tri, buddhisthatvopalakṣitatattatdharmāvacchinnaṃ . svasvavṛttiviśeṣadharmapuraskāreṇa tattadvastuvācakaṃ . phalanā iti bhāṣā . adasśabdasya aki kṛte sorottvābhāve ako'kārasya uttve amuka iti bhavati amuka ityāgamikaṃ . iti kramadīśvaraḥ .. yathā --
amukāmukagotraitat tubhyamannaṃ svadhā namaḥ . iti śrāddhatattvaṃ .. (abhivādaye iti śabdoccāraṇānantaraṃ amukanāmāhamasmīti svaṃ nāma parikīrtayet . iti kullūkabhadṛḥ .
saṃniveśaṃ pramāṇañca svahastena likhet svayam .
mataṃ me'mukaputtrasya amukasya mahīpateḥ .. iti nāradaḥ .)
amuktaṃ, klī, (muc + ktaḥ, na muktaḥ virodhe nañsamāsaḥ .) churikāviśeṣaḥ . iti halāyadhaḥ .. hātachurī iti bhāṣā . muktirahite atyakte ca tri .. (aprāptamocanaḥ . asvatantraḥ .
amuktā bhavatā nātha muhūrtamapi sā purā . iti sāhityadarpaṇe .
amukto mānasairduḥkhairicchādveṣasamudbhavaiḥ . iti mahābhārate . khaḍgādikaṃ . yaduktam --
khaḍgādikamamuktañca niyuddhaṃ vigatāyudham . iti .)
amutra, vya, (amuṣmin adas + tral uttvamatve .) janmāntaraṃ . paralokaḥ . ityamaraḥ .. (amuṣmin ityarthasya vācakaḥ .
anenaivārbhakāḥ sarve nagare'mutra bhakṣitāḥ . iti kathāsaritsāgare . bhavāntare . janmāntare .
tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati .
apriyaḥ sarvabhūtānāṃ so'mutreha ca naśyati .
icchadbhiḥ satataṃ śreya iha cāmutra cottamaṃ .. iti mahābhārate .)
amuṣyaputtraḥ, puṃ, strī, (amuṣya putraḥ nipātanāt aluk samāsaḥ .) prakhyātavaṃśodbhavaḥ . kulīnaḥ . iti jaṭādharaḥ ..
(syādāmuṣyāyaṇastvāryo'muṣyaputtro mahākulaḥ . iti jaṭādharaḥ .)
amūrtaḥ, tri, (mūrcha + ktaḥ, nañsamāsaḥ .) mūrtabhinnaḥ . mūrtirahitaḥ . yathā . sujñānā amūrtatvāditi vopadevaḥ .. nyāyamate . ākāśaṃ . kālaḥ . dik . ātmā . eṣāṃ sāmānyaguṇāḥ saṃkhyā 1 parimitiḥ 2 pṛthaktvaṃ 3 saṃyogaḥ 4 vibhāgaḥ 5 . ākāśasya viśeṣaguṇaḥ śabdaḥ . kāladiśorviśeṣaguṇo nāsti ātmano viśeṣaguṇāḥ . buddhiḥ 1 sukhaṃ 2 duḥkhaṃ 3 icchā 4 dveṣaḥ 5 yatnaḥ 6 bhāvanākhyasaṃskāraḥ 7 dharmaḥ 8 adharmaḥ 9 . iti bhāṣāparicchedaḥ .. (rūpahīnaḥ . ākṛtirahitaḥ . vāyuḥ . antarīkṣañca . yaduktaṃ -- sanniveśyo netradṛśyo yasya tanmūrtamucyate . kṣityambbagnitrayaṃ mūrtamamūrtaṃ tvitaradvayaṃ .. iti .
kṣitirjalaṃ tathā tejaḥ pavano mana eva ca .
parāparatvamūrtatvakriyāyogāśrayā amī .. iti bhāṣāparicchedaḥ .)
amūdṛśaḥ, tri, (pāṇinimate tu, amumiva paśyati, adas + dṛś + kañ, dasthāne ātve kṛte tataḥ ūtvamatve .) evaṃprakāraḥ . etadrūpaḥ . iti mugdhabodhaṃ .. yathā -- amūdṛśī tat kavivandivarṇitaiḥ . iti naiṣadhaṃ ..
amūlakaṃ, tri, mūlarahitaṃ . pramāṇaśūnyaṃ . nāsti mūlaṃ yasyeti bahuvrīhyarthe kapratyayaḥ ..
amūlā, strī, (nāsti mūlaṃ śiphā yasyāḥ sā, striyāṃ ṭāp .) agniśikhāvṛkṣaḥ . iti śabdacandrikā .. mūlarahite tri . iti mugdhabodhaṃ ..
amṛṇālaṃ, klī, (mṛṇālatulyaṃ sādṛśye nañsamāsaḥ, tasya mṛṇālasadṛśakomalatvāt tathātvaṃ .) vīraṇamūlaṃ . ityamaraḥ ..
amṛtaṃ, klī, (mṛ + bhāve ktaḥ, nāsti mṛtaṃ maraṇaṃ yasmāt tat, tatpāyināṃ maraṇābhāvāt tasya tathātvaṃ .) samudrodbhavadevabhakṣyāmaratvajanakadravyaviśeṣaḥ . yadā pṛthurājabhayena pṛthvī gaurbhūtā tadā devā indraṃ vatsaṃ kṛtvā hiraṇmayapātre amṛtarūpampayo'dūduhan tattu durvāsasaḥ śāpāt samudramadhyaṃ gataṃ paścāt samudramathane amṛtapūrṇakalasaṃ mṛhītvā dhanvantarirutthitaḥ . iti bhāratabhāgavate .. tatparyāyaḥ .. pīyūṣaṃ 2 sudhā 3 . ityamaraḥ .. peyūṣaṃ 4 . iti taṭṭīkāsārasundarī .. * .. nirjaraṃ 5 . samudranavanītakaṃ 6 . iti śabdaratnāvalī .. jalaṃ . dhṛtaṃ .. yajñaśeṣadravyaṃ .. ayācitavastu .. muktiḥ . iti medinī .. dugdhaṃ . auṣadhaṃ . viṣasāmānyaṃ . vatsanābhaḥ . pāradaḥ . iti rājanirghaṇṭaḥ .. annaṃ . dhanaṃ . svarṇaṃ . bhakṣaṇīyadravyaṃ . hṛdyaṃ . svādudravyaṃ . iti hemacandraḥ ..
amṛtaḥ, puṃ, (mṛ + kartari ktaḥ, nañsamāsaḥ .) dhanvantariḥ . devatā . iti medinī . vārāhīkandaḥ . vanamudgaḥ . iti rājanirghaṇṭaḥ .. sundaraḥ . atihṛdyaḥ . iti bharatadhṛtavyāḍiḥ .. (ātmā, yathā mahābhārate --
indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ .
manasastu parā buddhirbuddherātmā mahān paraḥ ..
mahataḥ paramavyaktamavyaktādamṛtaḥ paraḥ .
amṛtānna paraṃ kiñcit sā kāṣṭhā sā parā gatiḥ .. sūryaḥ .. surapatirindraḥ .. viṣṇoḥ sahasranāmamadhye parigaṇito nāmabhedaḥ ..) maraṇarahite tri . yathā . amṛte jārajaḥ kuṇḍaḥ . ityamaraḥ ..
amṛtajaṭā, strī, (amṛtavat susvādurjaṭā yasyāḥ sā .) jaṭāmāṃsī . iti rājanirghaṇṭaḥ ..
amṛtataraṅgiṇī, strī, (amṛtasya pīyūṣasya taraṅgiṇī nadīva .) jyotsnā . iti rājanirghaṇṭaḥ ..
amṛtadīdhitiḥ, puṃ, (amṛtavat santoṣakāriṇyaḥ dīdhitayo yasya saḥ .) candraḥ . iti śabdaratnāvalī .. (amṛtadīdhitireṣa vidarbhaje bhajati tāpamamuṣya . iti naiṣadhe .)
amṛtaphalaṃ, klī, puṃ, (amṛtamiva svādu phalaṃ .) pārāvatavṛkṣaḥ . paṭolaḥ . iti rājanirghaṇṭaḥ .. nāsapātī . iti pārasya bhāṣā . yathā . athāmṛtaphalaṃ yadahakasātakāvilaprabhṛtideśeṣu nāsapātī iti prasiddhaṃ .
amṛtaphalaṃ laghu vṛṣyaṃ sukhādu trīn hareddoṣān .
deśeṣu mudgalānāṃ bahulaṃ tallabhyate lokaiḥ .. iti bhāvaprakāśaḥ ..
amṛtaphalā, strī, (amṛtavat svādu phalaṃ yasyāḥ sā, striyāṃ ṭāp .) drākṣā . āmalakī . iti rājanirghaṇṭaḥ .. (laghukharjūrīvṛkṣaḥ . phalaviśeṣaḥ . nāsapātī . iti pārasyabhāṣā .
amṛtavallī, strī, (amṛtavat vallī, tasyā roganāśakatvāt tathātvaṃ .) guḍūcī . iti ratnamālā ..
amṛtarasā, strī, (amṛtavat svāduḥ raso yasyāḥ sā, striyāṃ ṭāp .) kapiladrākṣā . iti rājanirghaṇṭaḥ .. (pakvānnaviśeṣaḥ .. sā ca
tṛtīyabhāgakhaṇḍena miśritaṃ ṣaṣṭipiṣṭakaṃ .
śubhramīṣaddadhiyutaṃ mardayeddṛḍhapāṇinā ..
evaṃ samuddhṛtaṃ kṛtvā sthāpayedrajanīmitaṃ .
tato'nyasminnahani tu citritaṃ nistvacaistilaiḥ ..
vidhāyāpūpakaṃ tena tambikāyāṃ ghṛte pacet .
tato'mṛtarasā jātā vātahṛdbalavardhinī .. iti bhāvaprakāśe .)
amṛtasambhavā, strī, (sam + bhū + bhāve ap, amṛtasya maraṇābhāvasya rogābhāvasya iti yāvat sambhava utpattiryasyāḥ sā, striyāṃ ṭāp .) guḍūcī . iti rājanirghaṇṭaḥ ..
amṛtasārajaḥ, puṃ, (amṛtasya sāraḥ tasmāt jāyate, amṛtasāra + jan + ḍaḥ, upapadasamāsaḥ .) guḍaḥ . tavarājodbhavakhaṇḍaḥ . iti rājanirghaṇṭaḥ ..
amṛtasūḥ, puṃ, (amṛtaṃ tuṣāraṃ sūte, amṛta + sū + kvip, upapadasamāsaḥ .) (amṛtān devān sūte, amṛta + sū + kvip, upapadasamāsaḥ .) candraḥ . iti hemacandraḥ .. devamātari strī . amṛtānāṃ devānāṃ sūḥ prasūtiḥ ..
amṛtasodaraḥ, puṃ, (amṛtasya sodaraḥ sodaryaḥ tasya ekasthānādutpannatvāt tathātvaṃ .) ghoṭakaḥ . iti rājanirghaṇṭaḥ .. (uccaiḥsravā aśvaḥ .
surādevī samutpannā turagaḥ pāṇḍarastathā . iti bhārate .)
amṛtasravā, strī, (sravati iti sru + ap . striyāṃ ṭāp . amṛtasya sravā ṣaṣṭhītatpuruṣaḥ .) rudantīvṛkṣaḥ . latāviśeṣaḥ . tatparyāyaḥ . vṛkṣāruhā 2 upavallikā 3 ghanavallī 4 sitalatā 5 . asyā guṇāḥ . pathyatvaṃ . īṣattiktatvaṃ . rasāyanatvaṃ . vraṇanāśitvaṃ . viṣakuṣṭhāmakāmalāśvayathujayakāritvañca . iti rājanirghaṇṭaḥ ..
(uktāmṛtasravā pathyā īṣattiktā rasāyanī .
vraṇaghnī viṣakuṣṭhāmaṃ kāmalāṃ śvayathuṃ jayet .. iti rājanirghaṇṭaḥ .)
amṛtā, strī, (nāsti mṛtaṃ maraṇaṃ yasyāḥ sā .) guḍūcī . madirā . indravāruṇī . jyotiṣmatī . gorakṣadugdhā . ativiṣā . raktatrivṛt . dūrvā . āmalakī . harītakī . iti rājanirghaṇṭaḥ .. tulasī . iti śabdamālā .. pippalī . iti medinī .. campādeśajasthūlamāṃsā harītakī . sā virecane praśastā . iti rājavallabhaḥ .. (sūryadīdhitiviśeṣāḥ .
(saurībhiriva nāḍībhiramṛtākhyābhirammayaḥ . iti raghuvaṃśe .)
amṛtāndhaḥ, [s] puṃ, (amṛtamandhaḥ annamiva tṛptikaraṃ yasya saḥ .) devatā . ityamaraḥ .. (amṛtaṃ sudhā andho bhakṣyaṃ yasya saḥ .)
amṛtāphalaḥ, puṃ, (amṛtamiva phalaṃ yasya, pṛṣodarāditvāt dīrghaḥ .) paṭolaḥ . iti dravyābhidhānaṃ ..
amṛtāśanaḥ, puṃ, (amṛtaṃ aśnāti bhuṅkte, aśa + bāhulyāt kartari lyuṭ . amṛtasya aśanaḥ, ṣaṣṭhītatpuruṣaḥ .) devatā . iti halāyudhaḥ ..
amṛtāṣṭakaṃ, klī, (amṛtāprabhṛti aṣṭakaṃ yasya tat .) haritakyādyaṣṭadravyaṃ . yathā --
amṛtā kaṭukāriṣṭapaṭolaghanacamdanaṃ .
nāgarendrayavañcaitadamṛtāṣṭakamīritaṃ ..
kvathitaṃ sakaṇācūrṇaṃ pittaśleṣmajvarāpahaṃ .
hṛllāsārocakaccharditṛṣṇādāhanivāraṇaṃ .. iti bhāvaprakāśaḥ ..
amṛtāsaṅgaṃ, klī, (amṛtasyeva āsaṅgo yasya tat .) tutthaviśeṣaḥ . tatparyāyaḥ . karparikātutthaṃ 2 añjanaṃ 3 . iti hemacandraḥ ..
amṛtāharaṇaḥ, puṃ, (amṛtamāharati, mātṛdāsyāpanayanārthaṃ svargāt bhūlokaṃ nayati, ā + hṛ + kartari lyuṭ, tataḥ ṣaṣṭhītatpuruṣaḥ .) garuḍaḥ . iti hārāvalī .. (purā kila garuḍo māturvinatāyāḥ sapatnīdāsyanivāraṇārthaṃ sarvadevān vinirjitya somarakṣakacchedanayantrādikañcātikramya svargādamṛtaṃ nāgakulāya dātumāhṛtavān . iti paurāṇikī kathā . mahābhāratasyādiparbaṇi .
śrutvā tamabruvan sarpā āharāmṛtamojasā .
tato dāsyādvipramokṣo bhavitā tava khecara ! ..
ityukto garuḍaḥ sarpaistato mātaramabravīt ..
gacchāmyamṛtamāhartuṃ bhakṣyamicchāmi vedituṃ ..
... ... ...
sa cakraṃ kṣuraparyantamapaśyadamṛtāntike .
paribhramantamaniśaṃ tīkṣṇadhāramayasmayaṃ ..
jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām .
... ... ...
acchinattarasā madhye somamabhyadravattataḥ ..
samutpāṭyāmṛtaṃ tatra vainateyastato balī .
utpapāta javenaiva yantramunmathya vīryavān ..
... ... ...
evaṃ tadamṛtaṃ tena hṛtamāhṛtameva ca .
dvijihvāśca kṛtāḥ sarpā garuḍena mahātmanā ..)
amṛtāhvaṃ, klī, (amṛtamāhvayate spardhate, ā + hve + kaḥ, tasya tulyasvādatvāt tathātvaṃ .) laghuvilvaphalākṛtikhorāsānadeśajanāsapātīnāmaphalaṃ . tatparyāyaḥ . ruciphalaṃ 2 . asya guṇāḥ . gurutvaṃ . vātanāśitvaṃ . svādutvaṃ . amlatvaṃ . ruciśukrakāritvañca .. tallaghuphalaguṇāḥ . vṛṣyatvaṃ . susvādutvaṃ . tridoṣanāśitvañca . tat mudgaladeśe bahulaṃ labhyate . iti bhāvaprakāśaḥ ..
amṛtotpannaṃ, klī, (amṛtaṃ viṣamiva utpannaṃ nīlavarṇatvāt .) kharparītutthaṃ . iti rājanirghaṇṭaḥ ..
amṛtotpannā, strī, (amṛtaṃ madhu utpannaṃ yasyāḥ sā, jātikālasukhādibhyo niṣṭhāyāḥ paravacanamiti niṣṭhāyāḥ paranipātaḥ .) makṣikā . iti rājanirghaṇṭaḥ ..
amṛtodbhavaṃ, klī, (amṛtaṃ viṣamiva udbhavati kṛṣṇavarṇatvāt, ud + bhū + ap .) tutthaṃ . kharparītutthaṃ . iti rājanirghaṇṭaḥ ..
amedhāḥ, [s] puṃ, (nāsti medhā yasya saḥ, samāsāntaḥ asic .) mūḍhaḥ . mūrkhaḥ . iti hemacandraḥ ..
(namaḥ samasmāt pūrbasmā antarasmā amedhaṣām .
sumedhasāmantarasmai satāṃ svasmai svayambhuve . iti vopadevaḥ .)
amedhyaṃ, klī, (na medhyaṃ pavitraṃ virodhe nañsamāsaḥ .) purīṣaṃ . iti śabdaratnāvalī .. apavitre tri .. (apavitraṃ . malamūtrādikaṃ vasta .
nāgniṃ mukhenopadhamet nagnāṃ nekṣeta ca striyaṃ .
nāmedhyaṃ prakṣipedagnau na ca pādau pratāpayet .. iti manuḥ .)
amoghaḥ, tri, (na mogho niṣphalaḥ, nañsamāsaḥ .) saphalaḥ . avyarthaḥ . iti medinī .. nadaviśeṣe puṃ . iti śabdaratnāvalī .. (iṣṭaphalapradaḥ . abandhyaḥ . aviphalaḥ .
yadamoghamapāmantaruptaṃ vījamaja tvayā . iti kumārasambhave .
amoghāḥ pratigṛhṇantāvarghyānupadamāśiṣaḥ . iti raghuvaṃśe .
amoghā, strī, (na moghā niṣphalā, nañsamāsaḥ .) pāṭalivṛkṣaḥ . viḍaṅgaṃ . ityamaraḥ .. harītakī . iti medinī ..
amba gatau . (iti kavikalpadrumaḥ .) oṣṭhyavargaśeṣopadhaḥ . ambati . iti durgādāsaḥ ..
ambakaṃ, klī, (ambati nakṣatraparyantaṃ gacchati, amba + ṇvul . vā amvyate bhūgarbhe prāpyate, amba + karmaṇi ghañ svārthe kan .) netraṃ . iti hemacandraḥ ..
āsīnamāsannaśarīrapātastriyambakaṃ saṃyaminaṃ dadarśa . iti kumārasambhave .) tāmraṃ . iti rājanirghaṇṭaḥ ..
ambaraṃ, klī, (abi śabde + bhāve ghañ, ambaḥ śabdastaṃ rāti ādatte amba + rā + kaḥ .) vastraṃ .
(evamuktvā sumitrāṃ sā vivarṇā malināmbarā . iti rāmāyaṇe .) ākāśaṃ . (dāvāgniḥ kathamambare iti sāhityadarpaṇe .) kārpāsaḥ . svanāmakhyātasugandhidravyaṃ . iti viśvaḥ .. abhradhātuḥ . iti rājanirghaṇṭaḥ ..
ambariṣaṃ, klī, (ambyate pacyate'tra, abi + ariṣa vā dīrghaḥ nipātanāt .) bharjanapātraṃ . bhājanā kholā . iti bhāṣā . ityamaraṭīkāyāṃ ramānāthaḥ ..
ambarīṣaṃ, klī, (abi + gatau + karmaṇi ghañ, ambā labdhā īrṣyā yasmāt tat, siṃhavat pṛṣodarāditvāt ravarṇaviparyayeṇa sādhu .) bhrāṣṭraḥ . bharjanapātraṃ . ityamaraḥ .. yuddhaṃ . iti medinī ..
ambarīṣaḥ, puṃ, (ambyate pacyate atra, nipātanāt sādhuḥ .) viṣṇuḥ . śivaḥ . iti trikāṇḍaśeṣaḥ .. kiśoraḥ . bhāskaraḥ . nṛpabhedaḥ . sa tu sūryavaṃśīyanābhāgarājaputtraḥ .
(bhagīrathasuto rājā śruta ityabhiviśrutaḥ .
nābhāgastu śrutasyāsīt puttraḥ paramadhārmikaḥ ..
ambarīṣastu nābhāgiḥ sindhudvīpapitā'bhavat .. iti harivaṃśe .) narakabhedaḥ .. āmrātakavṛkṣaḥ . anutāpaḥ . iti medinī ..
ambaṣṭhaḥ, puṃ, (ambāyāṃ mātari tiṣṭhati, ambā + sthā + kaḥ, āmbāmbeti ṣatvaṃ, ñyāpoḥ saṃjñācchandasorbahulamiti hrasvaḥ, asavarṇājātatvāt tasya tathātvaṃ .) deśaviśeṣaḥ . viprādvaiśyāyāmutpannaḥ . iti medinī .. ayaṃ cikitsāvṛttiḥ vaidya iti khyātaḥ . ityamaraṭīkāyāṃ bharataḥ .. hastipakaḥ . yathā --
ambaṣṭhāmbaṣṭha mārgaṃ nau dehyapakrāma mā ciraṃ . iti śrībhāgavataṃ .. kāyasthajātiviśeṣaḥ . iti paścimadeśe prasiddhaḥ ..
ambaṣṭhakī, strī, (ambaṣṭhaṃ kāyati svagrahaṇārthamāhvayati, ambaṣṭha + kai + kaḥ, gaurāditvāt ṅīṣ .) latāviśeṣaḥ . ākanādi nimukhī iti ca bhāṣā . tatparyāyaḥ . pāṭhā 2 ambaṣṭhā 3 kucelī 4 pāpacelikā 5 ekāṣṭhīlā 6 varā 7 tiktā 8 prācīnā 9 ekośikā 10 vṛkā 11 . iti ratnamālā .. viddhakarṇī 12 sthāpanī 13 śreyasī 14 rasā 15 pāpacelī 16 vanatiktikā 17 . ityamaraḥ .. aviddhakarṇī 18 aviddhakarṇā 19 . iti taṭṭīkā .. ambaṣṭhikā 20 yūthikā 21 viddhakarṇikā 22 dīpanī 23 tiktapuṣpā 24 vṛhattiktā 25 śiśirā 26 vṛkī 27 mālatī 28 devī 29 vṛttaparṇī 30 . iti rājanirghaṇṭaḥ .. asyā guṇāḥ . atīsāraśamanatvaṃ . laghutvaṃ . tridoṣanāśitvañca . iti rājavallabhaḥ .. tiktatvaṃ . gurutvaṃ . uṣṇatvaṃ . vātapittajvarapittadāhaśūlanāśitvaṃ . bhagnasandhānakāritvañca . iti rājanirghaṇṭaḥ ..
ambaṣṭhā, strī, (ambāyāṃ mātari svotpattisthāne iti yāvat, tiṣṭhati, ambā + sthā + kaḥ, ambetyādinā ṣatvam pūrbavat hrasvaḥ, striyāṃ ṭāp .) kṣupaviśeṣaḥ . ambāḍā iti khyātā . asyāḥ paryāyaḥ . bālikā 2 bālā 3 śaṭhāmbā 4 ambālikā 5 ambikā 6 ambā 7 mācikā 8 dṛḍhavalkā 9 mayūrikā 10 gandhapatrī 11 citrapuṣpī 12 śreyasī 13 mukhavācikā 14 chimlapatrī 15 bhūrimallī 16 . asyā guṇāḥ . kaṣāyatvaṃ . amlatvaṃ . kaphakaṇṭharogavātarogavalāśanāśitvaṃ . rucyagnikāritvañca . iti rājanirghaṇṭaḥ .. * .. pāṭhā . cāṅgerī . yūthikā . ityamaramedinīkarau ..
ambaṣṭhikā, strī, (ambaṣṭhā + saṃjñāyāṃ kan, striyāṃ ṭāp .) ambaṣṭhā . ākanādi iti bhāṣā . iti rājanirghaṇṭaḥ .. brāhmaṇī . vāmanahāṭī iti prasiddhā . iti ratnamālā ..
ambā, strī, (ambyate snehenopagamyate, abi gatau + ghañ, striyāṃ ṭāp .) jananī . iti śabdaratnāvalī ..
amba ! yattvamidaṃ prāttha praśamāya vaco mama .
nānyadattamabhīpsāmi sthānamamba svakarmaṇā . iti viṣṇupurāṇe .) nāṭyoktau saiva . ityamaraḥ .. pāṇḍurājamātuḥ svasā . itimahābhārataṃ .. ambaṣṭhā . iti rājanirghaṇṭaḥ . durgā . iti kecit ..
ambālikā, strī, (ambeti śabdaṃ lāti gṛhṇāti, ambā + lā + kaḥ, upapadasamāsaḥ, hrasve ataitvaṃ svārthe kan, striyāṃ ṭāp .) mātā . iti śabdaratnāvalī .. ambaṣṭhā . iti rājanirghaṇṭaḥ .. pāṇḍurājamātā . iti bhārataṃ .. (kāśīrājasya kaniṣṭhā duhitā sā ca vicitravīryapatnī . ambālikā ca rājendra ! rājakanyā yavīyasī . ambikāmbālike bhārye prādādbhrātre yavīyase ..
bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā . iti mahābhārate .)
ambikā, strī, (ambā + svārthe kan, striyāṃ ṭāp .) durgā .
īpsitārthakriyodāraṃ te'bhinandya girervacaḥ .
āśīrbhiredhayāmāmuḥ puraḥpākābhirambikāmḥ .. iti kumārasambhave . mātā . iti medinī .. jainadevīviśeṣaḥ . iti hemacandraḥ .. kaṭukīvṛkṣaḥ . iti śabdacandrikā .. ambaṣṭhā . iti rājanirghaṇṭaḥ .. kāśīrājasya madhyamāduhitā . vicitravīryasya patnī . dhṛtarāṣṭrasya mātā .
amvā jyeṣṭhā'bhavattāsāmambikātvatha madhyamā .
ambikāmbālike bhārye prādādbhrātre yavīyase ..
bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā . iti mahābhārate .)
ambikeyaḥ, puṃ, (pāṇinimate tu ambikāyā apatyaṃ pumān, ambikā + ṭhak tasya iyaḥ, vṛddhyabhāvaḥ .) gaṇeśaḥ . kārtikeyaḥ . dhṛtarāṣṭrarājaḥ .. ambikāyā apatyamityarthe ṣṇeyaḥ ..
ambikeyakaḥ, puṃ, (ambikeya + svārthe kan .) gaṇeśaḥ . iti jaṭādharaḥ ..
ambu, klī, (abiśabde uṇ .) bālānāmauṣadhiḥ . ityamaraḥ .. bālā iti bhāṣā . jalaṃ (bhuktvā mṛṇālapaṭalī bhavatā nipītānyambuni yatra nalināni niṣevitāni . iti bhābhinīvilāse . ambujamambuni jātaṃ kvacidapi na jāyate'mbujādambu . ityudbhaṭaḥ . gāṅgamambu sitamambu yāmunaṃ . iti kāvyaprakāśe .)
ambukaṇṭakaḥ, puṃ, (ambuni jale kaṇṭakaiva, sādṛśyārthe kan .) kumbhīraḥ . iti trikāṇḍaśeṣaḥ ..
ambukirātaḥ, puṃ, (ambuni jale kirātaḥ vyādha iva .) kumbhoraḥ . iti trikāṇḍaśeṣaḥ ..
ambukīśaḥ puṃ, (ambani kīśaḥ vānara iva .) śiśumārajantuḥ . iti hemacandraḥ .. śuśuka iti bhāṣā .
ambukūrmaḥ, puṃ, (ambunaḥ kūrma iva) . śiśumāraḥ . iti hemacandraḥ ..
ambukeśaraḥ, puṃ, (ambujātaḥ keśaro'sya .) cholaṅgavṛkṣaḥ . iti ratnamālā ..
ambucāmaraṃ, klī, (ambunaḥ cāmaramiva .) śaivālaṃ . iti jaṭādharaḥ .. śeyālā iti bhāṣā .
ambujaṃ, klī, (ambuni jāyate, ambu + jan + ḍaḥ .) padmaṃ . iti medinī .. indīvareṇa nayanaṃ mukhamambujena . iti śṛṅgāratilake . ambujamambuni jātaṃ kvacidapi na jāyate'mbujādambu . ityadbhaṭaḥ .) vajraṃ . iti trikāṇḍaśeṣaḥ ..
ambujaḥ, puṃ, (ambusamīpe jātaḥ .) hijjalavṛkṣaḥ . ityamaraḥ .. (niculavṛkṣaḥ ..
ambujaṃ kamale klīvaṃ hijjale tu pubhānayaṃ . iti śabdaratnāvalī
ambujo nicule puṃsi kamale tu napuṃsakaṃ . iti medinī .)
ambujanma, [n] klī, (ambuno janmāsya .) padmaṃ . iti rājanirghaṇṭaḥ .. (sārasavihaṅgaḥ .. śaṅkṣaḥ . tri, jalajātaḥ . salilodbhavaḥ .)
ambutālaḥ, puṃ, (ambuni jale tālayati pratiṣṭhāṃ gacchati ambu + tala + ac .) śaivālaṃ . iti trikāṇḍaśeṣaḥ ..
ambudaḥ, puṃ, (ambu jalaṃ dadāti, dā dāne + kaḥ .) meghaḥ . iti ratnamālā .. (sadā manojñāmbudanādasotsukam . iti ṛtusaṃhāre . śaśāka nirvāpayituṃ na vāsavaḥ svataścu'taṃ vahnimivādbhirambudaḥ . iti raghavaṃśe .) mustakaṃ . yathā . kaṇīsaviśvānaladaṃ sahāmbudaṃ . iti vaidyakaṃ ..
ambudhiḥ, puṃ, (ambūni dhīyante'tra, ambu + dhā + karmaṇyadhikaraṇe kiḥ .) samudraḥ . iti śabdaratnāvalī .. (re cāñcalyayuṣo mṛgāḥ śritanagāḥ kallolamālākulāmetāmambudhigāminīṃ vyavasitāḥ saṅgāhituṃ vā katham . iti bhāminīvilāse .
surāsurāśca gandharbāḥ kṣobhayāmāsurambudhim . iti rāmāyaṇe .)
ambudhisravā, strī, (ambudhi + sru + ap, striyāṃ ṭāp .) gṛhakanyā . ghṛtakumārī iti khyātā . iti rājanirghaṇṭaḥ ..
ambupaḥ, puṃ, (ambūni jalāni pāti pibati vā, ambu + pā + kaḥ .) cakramardakavṛkṣaḥ . iti śabdacandrikā .. (jaleśvaraḥ . varuṇaḥ .) śatabhiṣākhyaṃ nakṣatraṃ . tri, jalapānakārī .)
ambupatrā, strī, (ambūni patre yasyāḥ sā .) uccaṭāvṛkṣaḥ . iti ratnamālā ..
ambuprasādaḥ, puṃ, (ambūni prasādayati svacchatāṃ nayati ambu + pra + sada + ṇic + ac, upapadasamāsaḥ .) katakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. nirmalī iti khyātaḥ .
ambuprasādanaṃ, klī, (ambūni prasādayati, pra + sad ṇic + lyuṭ .) katakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
[Page 1,088b]
ambubhṛt, puṃ, (ambu bibharti, ambu + bhṛ + kvip .) meghaḥ . mustakaṃ . ityamaraḥ .. samudraḥ . iti kecit ..
ambumātrajaḥ, puṃ, (ambumātre alpajale jāyate, jana + ḍaḥ) śambūkaḥ . śāmuka iti hemacandraḥ .. iti bhāṣā .
amburaḥ, puṃ, (ambu + uran .) dvārādhaḥkāṣṭhaṃ . iti hemacandraḥ .. govarāṭ iti bhāṣā .
amburuhā, strī, (ambuni rohati, ambu + ruha + kaḥ, tataṣṭāp .) sthalapadminī . iti rājanirghaṇṭaḥ ..
ambuvācī, strī, (ambu tadvarṣaṇaṃ vācayati sūcayati, vac + ṇic + aṇ, upapadasamāsaḥ, ṅīp .) ṛtumatī pṛthvī . yathā -- yadvāre yatkāle mithunasaṃkramaṇaṃ bhūtaṃ tadvārābhyantare tāvatkālāvadhi viṃśatyādidaṇḍādhikadinatrayamambuvācī . tatrādhyayanaṃ vījavapanaṃ na kāryaṃ . sarpabhayopaśamanāya dugdhaṃ peyaṃ . iti kṛtyatattvaṃ .. * .. apica . jyotiṣe .
rajoyuk kṣmāmbuvācī ca raudrādyapādage ravau .
tasyāṃ pāṭho vījavāpo nāhibhīrdugdhapānataḥ ..
mṛgaśirasi nivṛtte raudrapāde'mbuvāco ṛtumati khalu pṛthvī varjayet trīṇyahāni .
yadi vapati kṛṣāṇaḥ kṣetramāsādya vījaṃ na bhavati phalabhāgī śasyacāṇḍālapākaḥ .. rajoyuk kṣmā ṛtumatī pṛthvī . matsyasūkte .
dharaṇyāmṛtumatyāñca bhūmikampe tathaiva ca .
antarāgamane caiva vidyāṃ naiva paṭhedbudhaḥ .. jyotiṣe .
yasmin vāre sahasrāṃśuryatkāle bhithunaṃ vrajet .
ambuvācī bhavennityaṃ punastatkālavārayoḥ .. idantu prāyikaṃ . iti tityāditattvaṃ .. * .. anyacca .
yadārdrarkṣaṃ samādāya bhānormanmathagāmitā .
punastatsthenamādāya yajanaṃ tridinaṃ tyajet ..
kāmyanaimittikañcaiva yātrāṃ mantrakriyāntathā .
ṛtumatyāṃ na kurvīta pūrbasaṅkalpitādṛte ..
na kuryāt khananaṃ bhūmeḥ sūcyagreṇāpi śaṅkari .
vījānāṃ vapanañcaiva caturviṃśatiyāmakaṃ ..
pramādādvapanaṃ kṛtvā gāvastatra pracārayet .
kṛcchraṃ kuryāt tatkṣaṇācca khananāttilakāñcanaṃ .. iti matsyasūkte mahātantre 58 paṭalaḥ .. * .. aparañca .
ravau rudrādyapādasthe bhūmeḥ saṃjāyate rajaḥ .
tasmāddinatrayaṃ yāvat vījavāpaṃ parityajet ..
catvāriṃśalliptikaṣaḍbhāgayuto raviryadā bhavati .
tatrāmbuvācī jñeyā śivarkṣapādasthito yāvat ..
digbhāgaśūnyalipto gaṇitena bhavati raviryadā sāptaḥ .
sa bhavati nirguṇakālo dvitīyapādāśrayādraudre ..
na svādhyāyaṃ vaṣaṭkāraṃ na devapitṛtarpaṇaṃ .
halānāṃ vāhanañcaiva vījānāṃ vapanaṃ tathā .. iti rājamārtaṇḍaḥ .. * .. atra pākaniṣedho yathā --
yatino vratinaścaiva vidhavā ca dvijastathā .
ambuvācīdine caiva pākaṃ kṛtvā na bhakṣayet ..
svapākaṃ parapākaṃ vā ambuvācīdine tathā .
bhakṣaṇaṃ naiva kartavyaṃ cāṇḍālānnasamaṃ smṛtaṃ .. iti saṃvatsarapradīpe viṣṇurahasyaṃ ..
ambuvāsinī, strī, (ambupradhāne deśe vasati, vas + ṇini ṅīp .) pāṭalāvṛkṣaḥ . iti jaṭādharaḥ ..
ambuvāsī, strī, (ambupradhāne deśe vāso yasyāḥ sā, gaurāditvāt, ṅīṣ .) pāṭalāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
ambuvāhaḥ, puṃ, (ambūni vahati, ambu + vah + aṇ, upapadasamāsaḥ .) meghaḥ . iti ratnamālā .. (viśvārtivāraṇasamārcitajīvito'yaṃ nākarṇitaḥ kimu sakhe bhavatāmbuvāhaḥ .. iti bhāminīvilāse . bibhrāṇamānīlarucaṃ piśaṅgīrjaṭāstaḍitvantamivāmbuvāhaṃ . iti bhāraviḥ .) mustakaṃ . meghanāmā ityamareṇoktatvāt ..
ambuvāhinī, strī, (ambūni vahati sthānāntaraṃ nayati, ambu + vaha + ṇini, upapadasamāsaḥ, ṅīp .) kāṣṭhāmbuvāhinī . kāṣṭhādikṛtacchinnāgranaukākṛtijalasecanī . ityamaraṭīkāyāṃ mathurānāthaḥ ..
ambuvetasaḥ, puṃ, (ambujāto vetasaḥ, karmadhārayaḥ, madhyapadalopaśca .) jalavetasaḥ . tatparyāyaḥ . parivyādhaḥ 2 vidulaḥ 3 nādeyī 4 . ityamaraḥ ..
ambuśirīṣikā, strī, (ambuni alpaḥ śirīṣaḥ, alpārthe kan strītvam .) jalaśirīṣavṛkṣaḥ . tatparyāyaḥ . śirauṣikā 2 ṭiṇṭiṇikā 3 durbalā 4 vāriśirīṣikā 5 . asyā guṇāḥ . tridoṣaviṣakuṣṭhārśonāśitvaṃ . iti bhāvaprakāśaḥ ..
ambusarpiṇī, strī, (ambuni sarpati ambu + sṛpa + ṇini, upapadasamāsaḥ .) jalaukāḥ . iti trikāṇḍaśeṣaḥ .. joṃk iti bhāṣā .
ambusecanī, strī, (ambūni sicyante anayā, ambu + sic + karaṇe lyuṭ, ṅīp .) ambuvāhinī . naukājalasecanapātraṃ . ityamaraṭīkāyāṃ mathurānāthaḥ ..
ambūkṛtaṃ, tri, (anambu ambu sampadyamānaṃ kṛtaṃ, ambu + kṛ + kta, abhūtatadbhāve cciḥ .) śleṣmakaṇanirgamasahitavākyaṃ . tatparyāyaḥ . saniṣṭhīvaṃ 2 . ityamaraḥ .. sathūtkāraṃ 3 . iti hemacandraḥ .. (saniṣṭhīvamukharāvaḥ . dadhati kuhakabhājāmatra bhallakayūnāmanurasitagurūṇi styānamambūkṛtāni . iti uttaracarite .)
amblaḥ, puṃ, (abi śabde klaḥ .) amlarasaḥ . ityuṇādikoṣaḥ .. ambala . ṭaka iti ca bhāṣā .
ambhaḥ, [s] klī, (āpyate, āp + asun .) jalaṃ . bālanāmauṣadhaṃ . ityamaraḥ .. lagnāditaścaturtharāśiḥ . iti jyotiṣaṃ .. (aṅkaśāstre caturthasaṃkhyā . vaidikacchandobhedaḥ .)
ambhaḥsāraṃ, klī, (ambhasāṃ sāraṃ .) muktā . iti rājanirghaṇṭaḥ .. ambhassāramapi pāṭhaḥ ..
ambhaḥsūḥ, puṃ, (ambhāṃsi sūte, sū + kvip .) dhūmaḥ . iti hemacandraḥ .. ambhassūriti ca pāṭhaḥ ..
[Page 1,089a]
ambhojaṃ, klī, (ambhasi jāyate, ambhas + jan + ḍa .) padmaṃ . iti śabdaratnābalī .. sārasapakṣī . puṣkarāhva ityamareṇoktatvāt . candre puṃ . yathā . pibantaṃ tvanmukhāmbhojacyutaṃ harikathāmṛtaṃ . iti śrībhāgavataṃ .. jalajāte tri ..
ambhojanmajaniḥ, puṃ, (ambhojanmani viṣṇunābhipadme janiḥ janma yasya saḥ .) brahmā . yathā --
ambhojanmajanistadantaragatovatsānitovatsapān . iti śrībhāgavataṃ ..
ambhojayoniḥ, puṃ, (ambhojaṃ nārāyaṇanābhipadmaṃ yonirutpattisthānaṃ yasya saḥ .) brahmā . yathā --
sadanamupagato'haṃ pūrbamambhojayoneḥ .. iti prabodhacandrodayaḥ ..
ambhojinī, strī, (ambhoja + samūhārthe ini tataḥ ṅīp .) padmalatā . padmasamūhaḥ . padmayuktadeśaḥ . iti śabdaratnābalī . (padminī . nalinī . ambhojinīvananivāsavilāsahetuṃ haṃsasya hantumaparāmapi tāṃ vidhātā . iti nītiśatake .)
ambhodaḥ, puṃ, (ambho jalaṃ dadāti, ambhas + dā + kaḥ .) meghaḥ . mustakaṃ . iti śabdaratnāvalī .. (jaladānakartari, tri .)
ambhodharaḥ, puṃ, (ambhaḥ jalaṃ dharati, dhṛ + ac .) meghaḥ . (saśīkarāmbhodharamattakuñjaraḥ . iti ṛtusaṃhāre .) mustakaṃ . iti śabdaratnāvalī ..
ambhodhiḥ, puṃ, (ambhāṃsi dhīyante atra, dhā + ādhāre kiḥ .) samudraḥ . iti śabdaratnāvalī ..
(ayaṃ ratnākaro'mbhodhirityasevi dhanāśayā .
dhanaṃ dūre'stu vadanamapūri kṣāravāribhiḥ .. iti sāhityadarpaṇe .
sambhūyāmbhodhimabhyeti mahānadyo nagāpagāḥ . iti māghaḥ .)
ambhodhivallabhaḥ, puṃ, (ambhodheḥ vallabhaḥ, ṣaṣṭhītatpuruṣaḥ .) prabālaḥ . iti rājanirghaṇṭaḥ ..
ambhonidhiḥ, puṃ, (ambhāṃsi nidhīyante'tra, ambhas + ni + dhā + kiḥ .) samudraḥ . iti śabdaratnāvalī ..
(asūta sā nāgabadhūpabhogyaṃ mainākamambhonidhibaddhasakhyaṃ . iti kumārasambhave . viṣṇoḥ sahasranāmamadhye parigaṇito nāmabhedaḥ, ambhāṃsi devamanuṣyādayo nidhīyante asmin iti vyatpattyā, nārāyaṇasya sarvāśrayatvāt . ambhonidhiranantātmā . iti mahābhārate .)
ambhorāśiḥ, puṃ, (ambhasāṃ rāśiriva ekatropacitatvāt .) samudraḥ . iti rājanirghaṇṭaḥ ..
ambhoruhaṃ, klī, (ambhasi rohati, ambhas + ruha + kaḥ .) padmaṃ . (āsye pūrṇaśaśāṅkatā nayanayostādātmyamambhoruhāṃ . iti bhāminīvilāse .) sārasapakṣī . ityamaraḥ ..
ammayaṃ, tri, (apāṃ vikārādi, ap + mayaṭ .) jalavikāraṃ . phenādi . ityamaraḥ .. jalamaye tri . yathā --
na hyammayāni tīrthāni na devā mṛcchilāmayāḥ .
te punantyurukālena darśanādeva sādhavaḥ .. iti śrībhāgavataṃ ..
(saurībhiriva nāḍībhiramṛtākhyābhirammayaḥ . iti raghuvaṃśe .)
amraḥ, puṃ, (amati saurabheṇa dūraṃ gacchati, ama + ran .) āmravṛkṣaḥ . phale klīvaṃ . iti śabdaratnāvalī ..
amrātaḥ, puṃ, (amlaṃ rasaṃ sarvatra patrapuṣpādau atati vyāpnoti, amla + ata + aṇ vā lasya ratvaṃ, pakṣe amlātaḥ .) āmrātakavṛkṣaḥ .. iti śabdamālā ..
amrātakaḥ, puṃ, (amlaṃ rasaṃ sarvatra patrapuṣpādau atati vyāpnoti amra + ata + aṇ + svārthe kan .) āmrātakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
(āmrāmrātakajambūtvak kaṣāye vipacedbudhaḥ .
yavāgūṃ śālibhiryuktāṃ tāṃ bhuktvā grahaṇīṃ jayet .. iti śārṅgadharaḥ ..)
amlaṃ, klī, (ama + kla .) takraṃ . iti rājanirghaṇṭaḥ ..
amlaḥ, puṃ, (ama + kla .) ṣaḍrasamadhye rasaviśeṣaḥ . ṭaka iti bhāṣā . toyāgniguṇabāhulyādamlaḥ . iti suśrutaḥ . asya guṇāḥ . śākavaddoṣakāritvaṃ . hṛdyatvaṃ . rucyagniraktamāṃsakāritvaṃ . śītalatvaṃ . vāyunāśitvaṃ . snigdhoṣṇatvaṃ . kaṭurasato'dhikoṣṇavīryatvaṃ . jihvodvegakāritvañca . iti rājavallabhaḥ .. asya dantodvegakāritvaguṇo'pyasti . api ca . prītyagnipaṭutākāritvaṃ . prapācanatvaṃ . iti rājanirghaṇṭaḥ .. * .. tadatiśayabhakṣaṇaguṇāḥ . pācakatvaṃ . pittaśleṣmavāntikledakāritvaṃ . laghutvaṃ . uṣṇatvaṃ . vahiḥśītatvaṃ . vāyunāśitvañca . iti rājavallabhaḥ .. bhrāntituṣṭikaphapāṇḍudoṣakārśyakāsakāritvaṃ . iti rājanirghaṇṭaḥ .. tadvati tri . ityamaraḥ .. * .. amlavetasaḥ . iti rājanirghaṇṭaḥ .. (yadāha vābhaṭaḥ .. amlaḥ kṣālayate mukham . harṣaṇo romadantānāmakṣibhruvanikocanaḥ amlo'gnidīptikṛt snigdho hṛdyaḥ pācanarocanaḥ .. uṣṇavīryo himasparśaḥ prīṇanaḥ kledano laghuḥ . karoti kaphapittāsraṃ mūḍhavātānulomanam .. so'tyabhyastastanoḥ kuryācchaithilyaṃ timiraṃ bhramaṃ . kaṇḍupāṇḍutvavīsarpaśophavisphoṭatṛḍjvarān .. hārītena yaduktaṃ tadyathā --
jihvākledaṃ janayati tathā netranairmalyakārī, bībhatsaṃ vā janayati tathā vātarogāpahārī .
kaṇḍūkuṣṭhakṣatarujakarai lolitaḥ śophine syādamlaḥ proktaḥ pavanaśamano'sṛkprakopaṃ tanoti .. suśrutaścāha .. amlo jaraṇaḥ pācanaḥ pavananigrahaṇo'nulomanaḥ koṣṭha-vidāhī vahiḥśītaḥ kledanaḥ prāyaśohṛdyaśceti . saevaṃguṇopyeka evātyarthamupasevyamāno dantaharṣa-nayana-sammīlana-romasaṃvejanakaphavilayana-śarīraśaithilyānyāpādayati tathā kṣatābhihata-dagdha-daṣṭa-bhagna-rugna-śūna-pracyutāvamūtrita-visarpita-chinna bhinna-viddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamurohṛdayañceti .. ° .. amloraso bhaktaṃ rocayati, agniṃ dīpayati, dehaṃ vṛṃhayati, jarjarayati, mano bodhayati, indriyāṇi dṛḍhīkaroti, balaṃ bardhayati, vātamanulomayati, hṛdayaṃ tarpayati, āsyaṃ saṃsrāvayati, bhuktamapakarṣayati, kledaṃ janayati, prīṇayati . laghuruṣṇaḥ snigdhaśca .. saevaṃguṇo'pyekaevātyarthamupayujyamāno dantān harṣayati, tarpayati, saṃmīlayati akṣiṇī, saṃvījayati lomāni, kaphaṃ vilāpayati, pittamabhivardhayati, raktaṃ dūṣayati, māṃsaṃ vidahati, kāyaṃ śithilīkaroti, kṣīṇa-kṣata-kṛśadurbalānāṃ śvayathumāpādayati . api ca kṣatābhihata-daṣṭadagdha-bhagna-śūna -- cyutāvamūtrita-parisarpita-marditacchinna-viddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamurohṛdayañca .. iti carakaḥ ..)
amlakaḥ, puṃ, (alpo'mlaḥ alpārthe kan .) lakucavṛkṣaḥ . iti śabdaratnāvalī .. (lakucaśabde'sya guṇādayo jñātavyāḥ ..)
amlakāṇḍaṃ, klī, (amlaṃ kāṇḍaṃ yasya .) lavaṇatṛṇaṃ . iti rājanirghaṇṭaḥ ..
amlakeśaraḥ, puṃ, (amlaḥ keśaro yasya .) mātuluṅgaḥ . vījapūraḥ . iti ratnamālā .. (ṭāvālevu iti bhāṣā .)
amlacūḍaḥ, puṃ, (amlā cūḍā śikhā yasya .) amlaśākaḥ . iti rājanirghaṇṭaḥ ..
amlajambīraḥ, puṃ, (amlo jambīraḥ .) amlanimbūkaḥ . iti rājanirghaṇṭaḥ ..
amlanāyakaḥ, puṃ, (amlaṃ rasaṃ nayati, nī + ṇvul .) amlavetasaḥ . iti rājanirghaṇṭaḥ ..
amlaniśā, strī, (amlarase niḥśeṣeṇa śete, amla + ni + śī + ḍa + striyāṃ ṭāp .) śaṭī . iti rājanirghaṇṭaḥ ..
amlapañcaphalaṃ, klī . amlarasayuktapañcaprakāraphalaṃ . tadyathā . kolaṃ 1 dāḍimaṃ 2 vṛkṣāmlaṃ 3 cukrikā 4 amlavetasaṃ 5 .. matāntare . jambīraṃ 1 nāraṅgaṃ 2 amlavetasaṃ 3 tintiḍīkaṃ 4 vījapūraṃ 5 . iti rājanirghaṇṭaḥ ..
(kolañca dāḍimañcaiva vṛkṣāmlaṃ cukrikā tathā .
amlavetasamityetadamlapañcaphalaṃ smṛtam ..
jambīraṃ nāgaraṅgañca tathāmlavetasaṃ punaḥ .
tintiḍīkaṃ vījapūramamlapañcaphalaṃ smṛtam ..)
amlapatraḥ, puṃ, (amlaṃ patraṃ yasya .) aśmantakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
amlapatrī, strī, (amlaṃ patraṃ yasyāḥ sā, ṅīp .) palāśīlatā . kṣudrāmlikā . iti rājanirghaṇṭaḥ ..
amlapūraṃ, klī, (amlena amlarasena pūryate, pūra + karmaṇi ghañ .) vṛkṣāmlaṃ . iti rājanirghaṇṭaḥ ..
amlaphalaṃ, klī, (amlaṃ phalaṃ yasya .) vṛkṣāmlaṃ . iti rājanirghaṇṭaḥ .. tetula iti bhāṣā .
amlaphalaḥ, puṃ, (amlaṃ phalaṃ yasya saḥ .) āmravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
amlabhedanaḥ, puṃ, (amlārthaṃ bhidyate'sau, amla + bhid + karmaṇi lyuṭ .) amlavetasaḥ . iti rājanirghaṇṭaḥ ..
amlaruhā, strī, (amlāya rohati, amla + ruh + ka .) mālavadeśajanāgavallībhedaḥ . asyā guṇāḥ . sutīkṣṇatvaṃ . madhuratvaṃ . rucikāritvaṃ . himatvaṃ . dāhanāśitvaṃ . pittodrekaharatvaṃ . agnibalasukhāmodaśrīsaubhāgyavivardhanatvaṃ . madakāritvaṃ . gulmādhmānavibandhanāśitvañca . iti rājanirghaṇṭaḥ ..
(nāmnā yā'mlaruhā sutīkṣṇamadhurā rucyā himā dāhanut pittodredakaharā sudīpanakarī balyā sukhā modinī . strīsaubhāgyavivardhinī madakarī jñeyā sadā vallabhā gulmādhmānavibandhajit ca kathitā sā mālave tu smṛtā .)
amlaloṇikā, strī, (amlaṃ rasaṃ lāti gṛhṇāti amlalaḥ tam ūnayati hīnayati, amlala + ūna + ṇvul, ṇatvam .) kṣudravṛkṣaviśeṣaḥ . āmarula . iti bhāṣā . tatparyāyaḥ . cāṅgerī 2 cukrikā 3 dantaśaṭhā 4 ambaṣṭhā 5 . ityamaraḥ .. asyā guṇāḥ . kaphavāyunāśitvaṃ . agnidīpanatvaṃ . grahaṇīroge hitakāritvañca . iti rājavallabhaḥ .. vastrādilagnalauhacihnakaṣāyarāganāśakaguṇo'pya -- sti . rājanirghaṇṭoktaguṇaparyāyau kṣudrāmlikāśabde draṣṭavyau . tatparyāyaguṇāḥ .
cāṅgerī cukrikā dantaśaṭhāmbaṣṭhāmlaloṇikā .
aśmantakastu śapharī kuśalī cāmlapatrakaḥ .. kvacit pustake kuśalīsthāne śakalī iti ca pāṭhaḥ .
cāṅgerī dīpanī rucyā laghūṣṇā kaphavātanut .
pittalāmlā grahaṇyarśaḥkuṣṭhātīsāranāśinī .. iti bhāvaprakāśaḥ ..
(dīpanī coṣṇavīryā ca grāhiṇī kaphamārute .
praśasyate'mlacāṅgerī grahaṇyarśohitā ca sā .. iti carakaḥ ..
cāṅgerī kaphavātaghnī vahnikṛd grahaṇī hitā . iti vaidyakadravyaguṇaḥ ..
cāṅgeryamlāgnidīpanī .
grahaṇyarśo'nilaśleṣmahitoṣṇā grāhiṇī laghuḥ .. iti ca vābhaṭaḥ ..
grahaṇyarśovikāraghnī sāmlā vātakaphe hitā .
uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī .. iti suśrutaśca .)
amlaloṇī, strī, amlaloṇikā . cāṅgerī . ityamaraṭīkā ..
amlavatī, strī, (amlo raso vidyate'syāḥ, amla + matup masya vatvam .) kṣudrāmlikā . iti rājanirghaṇṭaḥ .. āmarula . iti bhāṣā .
amlavargaḥ, puṃ, (amlānāṃ amlarasapradhānānāṃ vargaḥ .) amlagaṇaḥ . yathā . cāṅgerī . lakucaṃ . amlavetasaṃ . jamvorakaṃ . vījapūrakaṃ . nāgaraṅgaṃ . dāḍimaṃ . kapitthaṃ . amlaṃ . vījāmlakaṃ . ambaṣṭhā . karamardakaṃ . nimbūkaṃ . iti rājanirghaṇṭaḥ .. (matāntare yathā --
āmra āmrātako dhātrī lakucaṃ ca kapitthakaṃ .
nāraṅgaṃ dvividhā jambūḥ karamardaṃ priyārakaṃ ..
dāḍimaṃ pārbatī drākṣā dvidhā vadaratūdakaṃ .
vījapūraṃ ca jambīraṃ nimbalmīkāmlavetasaṃ ..
vṛkṣāmlaṃ harimanthañca cāṅgerītyamlavargakaḥ ..)
amlavetasajambīraluṅgāmlacaṇakāmlakāḥ .
nāgaraṅgaṃ tintiḍī ca ciñcāpatrañca nimbukaṃ ..
cāṅgerī dāḍimañcaiva karamardantathaiva ca .
eṣa cāmlagaṇaḥ prokto vetasāmlaṃ sadottamam .. iti vaidyakarasendrasārasaṅgrahaḥ .. dāḍimāmalakamātuluṅgāmrātaka-kapittha-karamardavarakola-prācīnāmalaka-tintiḍīka-kośāmrabhavya-pārāvata-vetraphala-lakucāmla-vetasa-dantaśaṭhadadhi-takra-surā-śukta-sauvīraka-tuṣodaka-dhānyāmlaprabhṛtīni samāsenāmlovargaḥ .. iti suśrutaśca ..)
amlavallī, strī, (amlarasavatī vallī .) triparṇikānāmakandaviśeṣaḥ . iti rājanirghaṇṭaḥ ..
amlavāṭikā, strī, (amlasya vāṭikā sthānamiva .) nāgavallībhedaḥ . asyā guṇāḥ . kaṭutvaṃ . amlatvaṃ . tiktatvaṃ . rūkṣatvaṃ . uṣṇatvaṃ . mukhapākakāritvaṃ . vidāhapittaraktaprakopakāritvaṃ . viṣṭambhadātṛtvaṃ . vāyunāśitvañca . iti rājanirghaṇṭaḥ .. (uktañca --
syādamlavāṭī kaṭukāmlatiktā rūkṣā tathoṣṇā mukhapākakartrī .
vidāhapittāmravikopinī ca viṣṭambhadā vātanivarhaṇī ca ..)
amlavāstūkaṃ, klī, (amlarasānvitaṃ vāstūkaṃ śākabhedaḥ .) cukraṃ . iti rājanirghaṇṭaḥ ..
amlavījaṃ, klī, (amlasya vījaṃ kāraṇaṃ .) vṛkṣāmlaṃ . iti rājanirghaṇṭaḥ ..
amlavṛkṣaṃ, klī, (amlaraso vṛkṣe yasya .) vṛkṣāmlaṃ . iti rājanirghaṇṭaḥ .. teṃtula iti bhāṣā .
amlavetasaḥ, puṃ, svanāmaprasiddhaḥ amlarasavṛkṣaviśeṣaḥ . cukāśāka iti khyāta iti kecit . amlakucāi iti khyāta iti kecit . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . amlaḥ 2 bedhī 3 rasāmlaḥ 4 āmlavetasaḥ 5 vetasāmlaḥ 6 amlasāraḥ 7 śatabedhī 8 bedhakaḥ 9 bhīmaḥ 10 bhedanaḥ 11 bhedrī 12 rājāmlaḥ 13 amlabhedanaḥ 14 amlāṅkuśaḥ 15 raktasāraḥ 16 phalāmlaḥ 17 amlanāyakaḥ 18 sahasrabedhī 19 vīrāmlaḥ 20 gulmaketuḥ 21 varābhidhā 22 śaṅkhadrāvī 23 māṃsadrāvī 24 . iti rājanirghaṇṭaḥ .. varāṅgī 25 . iti ratnamālā .. cukraḥ 26 . ityamaraḥ .. tatphalaguṇāḥ . atyamlatvaṃ . kaṣāyatvaṃ . uṣṇatvaṃ . vāyukaphārśaḥśramagulmanāśitvaṃ . arucihāritvañca . iti rājanirghaṇṭaḥ .. chāgamāṃsalauhasūcīdravakāritvaṃ . caṇakāmlavat guṇakāritvañca . iti bhāvaprakāśaḥ .. ānāharoganāśitvaṃ . tatpakvaphalaguṇāḥ . doṣavināśitvaṃ . gurutvaṃ . dhārakatvañca . iti rājavallabhaḥ .. tatparyāyaguṇāḥ .
syādamlavetasaścukraḥ śatabedhī sahasrajit .
amlavetasamatyamlaṃ bhedanaṃ laghu dīpanaṃ ..
hṛdrogaśūlagulmaghnaṃ pittalohitadūṣaṇaṃ .
rūkṣaṃ viṇmadyadoṣaghnaṃ plīhodāvartanāśanaṃ ..
hikkānāhāruciśvāsakāsājīrṇavamipraṇut .
kaphavātāmayadhvaṃsi chāgamāṃsadravatvakṛt ..
caṇakāmlaguṇaṃ jñeyaṃ lauhasūcīdravatvakṛt . iti bhāvaprakāśaḥ ..
(amlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ .
guṇaistaireva saṃyuktaṃ bhedanantvamlavetasam .. iti ca carakaḥ ..)
amlaśākaṃ, klī, (amlaḥ śāko yasya tat .) vṛkṣāmlaṃ . cukraṃ . iti rājanirghaṇṭaḥ .. (vṛkṣāmlaśabde'syaviśeṣo draṣṭavyaḥ ..)
amlaśākaḥ, puṃ, (amlaḥ śāko yasya saḥ .) amladravyaviśeṣaḥ . tatparyāyaḥ . śākāmlaṃ 2 śuktāmlaṃ 3 amlacukrikā 4 ciñcāmlaṃ 5 amlacūḍaḥ 6 ciñcāsāraḥ 7 . asya guṇāḥ . atiśayāmlatvaṃ . vātanāśitvaṃ . kaphadāhahāritvañca . samaśarkarāmiśritasyāsya guṇaḥ . dāhapittakaphārtināśitvaṃ . iti rājanirghaṇṭaḥ .. (yaduktaṃ --
amlaśākastvatīvāmlo vātaghnaḥ kaphadāhanut .
sāmyena śarkarāmiśro dāhapittakaphārtinut ..)
amlasāraṃ, klī, (amlarasa eva sāraḥ yasya tat .) kāñjikaṃ . iti rājanirghaṇṭaḥ ..
amlasāraḥ, puṃ, (amlarasa eva sāraḥ yasya saḥ .) amlavetasaḥ . nimbūkaḥ . hintālaḥ . iti rājanirghaṇṭaḥ ..
amlaharidrā, strī, (amlarasayuktā haridrā .) śaṭī . iti rājanirghaṇṭaḥ ..
amlāṅkuśaḥ, puṃ, (amlaṃ aṅkuśākāraṃ agraṃ yasya .) amlavetasaḥ . iti rājanirghaṇṭaḥ ..
amlātakaḥ, puṃ, (na mlāyati, mlai + tan svārthe kan, nañsamāsaḥ .) amlānavṛkṣaḥ . iti rājanirghaṇṭaḥ .. asya guṇaparyāyau rājataruṇīśabde jñeyau ..
amlānaḥ, puṃ, (mlai + ktaḥ tato nañsamāsaḥ .) mahāsahāvṛkṣaḥ . ityamarabharatau .. āṃyalā iti khyātaḥ .
amlānaḥ, tri, (mlai + ktaḥ, na mlānaḥ nañsamāsaḥ .) mlānirahitaḥ . yathā --
amlānapaṅkajāṃ mālāṃ śirasyurasi cāparāṃ . iti devīmāhātmyaṃ .. (svacchaḥ . pariṣkṛtaḥ . nirmalaḥ . ujjvalaḥ . prasannaḥ . viśadaḥ . pratyagraḥ . aparyuṣitaḥ . aśuṣkaḥ .)
amlāninī, strī, (amlānānāṃ padmānāṃ samūhaḥ . ini .) padmasamūhaḥ . padminī . iti trikāṇḍaśeṣaḥ ..
amlikā, strī, (amlaiva, svārthe kan .) tintiḍī .. ityamaraḥ .. palāśīlatā . śvetāmlikā . kṣudrāmlikā . iti rājanirghaṇṭaḥ .. amlodgāraḥ . iti iti vābhaṭaḥ . medinī ..
(dīpanaṃ bhedanaṃ śuṣkamamlikākolayoḥ phalaṃ .
amlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ .. iti carakaḥ .
amlikāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalaṃ .. iti suśrutaḥ .)
[Page 1,091a]
amlikāvaṭakaḥ, puṃ, (amlikāyā vaṭakaḥ .) amlikāṃ svedayitvā jalena saha mardayitvā tatsaṃ skṛtajale magnavaṭakaḥ . amlavaḍā iti bhāṣā . asya guṇāḥ . rucyagnikāritvaṃ . vaṭakaguṇatulyaguṇatvañca . iti bhāvaprakāśaḥ ..
(amlikāṃ svedayitvā tu jalena saha mardayet .
tannīre kṛtasaṃskāre vaṭakān majjayejjanaḥ .
amlikāvaṭakāste tu rucyā vahnipradīpanāḥ .
vaṭakasya guṇaiḥ pūrbairete'pi ca samanvitāḥ ..)
amlīkā, strī, amlikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
amloṭakaḥ, puṃ, (amlaṃ uṭaṃ patraṃ yasya saḥ .) aśmantakavṛkṣaḥ . amlakucāi iti khyātaḥ . iti ratnamālā ..
aya ṅa gatau . (iti kavikalpadrumaḥ ..) ṅa ayate . iti durgādāsaḥ ..
ayaḥ, puṃ, (eti sukhamanena, iṇa + karaṇe ac .) śubhāvahavidhiḥ . maṅgalānuṣṭhānaṃ . ityamaraḥ .. (kalyāṇadāyakaṃ daivaṃ .
sa guptamūlapratyantaḥ śuddhapārṣṇirayānvitaḥ . iti raghuvaṃśe . narakabhedaḥ . ayaḥpānamapyatra . iti vaidyakarasendrasārasaṅgrahaḥ ..)
ayaḥ, [s] klī, (iṇagatau, asun .) lauhaṃ . ityamaraḥ .. (guḍūcyādilauhaṃ ..
āyuḥpradātā balavīryadhātā, rogāpahartā madanasya kartā .
ayaḥsamānaṃ na hi kiñcidasti, rasāyanaṃ śreṣṭhatamaṃ narāṇāṃ .. * ..
guḍūcīsārasaṃyuktaṃ trikatrayasamantvayaḥ .
vātaraktaṃ nihantyāśu sarvavātaharaṃ paraṃ ..)
ayanaṃ, klī, (aya + bhāve lyuṭ .) śāstraṃ . yathā --
jyotiṣāmayanaṃ netraṃ niruktaṃ śrotramucyate . iti tithyāditattvaṃ .. panthāḥ . sūryasya uttaradakṣiṇadiggamanaṃ . tadyathā . māghādiṣaṇmāsāḥ uttarāyaṇaṃ . śrāvaṇādiṣaṇmāsāḥ dakṣiṇāyanaṃ . ityamaraḥ .. gamanaṃ . gattharthāyadhātorbhāve'naṭ .. ravisaṃkrāntiviśeṣaḥ . yathā bhaviṣyamātsyajyotiṣeṣu .
mṛgakarkaṭasaṃkrāntī dve tūdakdakṣiṇāyane .
viṣuvatī tulā meṣe golamadhye tathāparāḥ .. mṛgo makaraḥ . golo rāśicakraṃ . devīpurāṇe,
yāvadviṃśakalā muktā tatpuṇyaṃ cottarāyaṇe .
niraṃśe bhāskare dṛṣṭe dināntaṃ dakṣiṇāyane .. tatra snānadānādau koṭiguṇaphalaṃ bhavati . yathā mātsye .
ayane koṭiguṇitaṃ lakṣaṃ viṣṇupadīṣu ca . itvādi .
ayane viṣuve caiva śayane bodhane hareḥ .
anadhyāyastu kartavyo manvādiṣu yugādiṣu .. iti tithyāditattvaṃ .. * .. sūryagativiśeṣaḥ . yathā --
mṛgasaṃkrāntitaḥ pūrbaṃ pañcāttārādināntare .
ekavarṣe catuḥpañcapalamānakrameṇa tu ..
ṣaṭṣaṣṭivatsarānekadinaṃ syādayanaṃ raveḥ .
evaṃ catuḥpañcadinamayanārambhaṇaṃ kramāt ..
vyutkrameṇa ca tadvat syādudagyānaṃ raverdhruvaṃ .
karkisaṃkramaṇe tadvadabhito dakṣiṇāyanaṃ .. iti jyotistattvaṃ ..
ayanāṃśaḥ, puṃ, (ayanasya aṃśaḥ bhāgaḥ .) sūryagativiśeṣasya bhāgaḥ . athāyanāṃśalagnasādhanaṃ .
lagnaṃ lagnāntaraṃ kṛtvā ayanāṃśaiḥ prapūrayet .
khānalairharate bhāgaṃ miśrayitvā dine dine .. asyārthaḥ . lagnaṃ rāmogavedairityādyuktaṃ lagnāntaraṃ kṛtvā yathā meṣalagnaṃ 3 . 47 lagnāntaraṃ vṛṣalagnaṃ 4 . 17 atrāntareṇa dvayorādhikyena 30 triṃśatpalaṃ tañcāyanāṃśaiḥ pūrayet .. ayanāṃśastu jātakārṇavoktaḥ . yathā --
śākamekākṣivedonaṃ dviḥ kṛtvā daśabhirharet .
labdhaṃ hīnañca tatraiva ṣaṣṭyāptāścāyanāṃśakāḥ .. iti . labdhasthāne labdhena iti pāṭhaḥ siddhāntarahasye .. te ca idānīṃ caitrasyaikādaśāhe sambhavāt ūnaviṃśatisaṃkhyakāḥ . te ca punaḥkhānalaiḥ 30 triṃśatā haret . bhāgalabdhistu ūnaviṃśatiḥ 19 . tañca meṣalagne miśrayitvā 4 . 6 ṣaṭpalādhikadaṇḍacatuṣṭayātmakaṃ meṣalagnaṃ bhavati . evaṃ vṛṣādikamūhyaṃ . kintu lagnāntareṇa yatrādhikaṃ labhyate tatrādhikaṃ lagnaṃ bhavati . evaṃ yatra lagnāntareṇa hānistatra lagne'pi hāniriti niṣkarṣaḥ .. * .. idānīṃ spaṣṭajñānārthaṃ padyena likhyate . bāṇaivado 4 . 5'ṣṭavaidaiḥ śruti 4 . 48-ribhanayanairindriyaṃ 5 . 28 -khāmbuneṣu 5 . 40-rbāṇo vedānalaiḥ 5 . 34 -khāgnimiriṣu 5 . 30-riṣuraṅgāgnine 5 . 36 ṣuḥkuvedai 5 . 41-rbāṇonāgendubhistu 5 . 18 śrutirapi rasarāmai 4 . 36-rguṇāḥ saptabāṇaiḥ 3 . 57 rāmo'śvādbhistu 3 . 47-siddhāntajamatamayanāṃśādidaṃ lagnamānaṃ .. etañca tamoliptādideśīyaṃ prāguktāyanāṃśasādhitaṃ .. * .. aṅgena vedo 4 . 6 meṣaḥ syāt vasuvedaiḥ sukhaṃ 4 . 48 vṛṣaḥ . muniyugmaiḥ śaro 5 . 27 dvandvaḥ vyomābdhibāṇa 5 . 40-karkaṭaḥ .. vedarāmaiḥ śaraḥ 5 . 34 siṃhaḥ kanyāṅkayummapañcakaḥ 5 . 29 . tulā ṛṣirāmapañca 5 . 37-vṛścikaḥ khābdhipañcakaḥ 5 . 40 .. navacandrabāṇa 5 . 19 -- dhanurvedarāmaiḥ sukhaṃ 4 . 34 mṛgaḥ . vasupañcatrayaḥ 3 . 58 kumbhaḥ ṛṣivedatrayo 3 . 47 jhaṣaḥ .. * .. śatrurvedaśca 4 . 6 meṣo navasukhasukha 4-49 . -gaurmṛtyuyummaiḥ śivāsyo 5 . 28 dvandyo'ṅkāpyittavāṇo 5 . 39 himakarabhavano rāmarāmaiḥ kalambaḥ 5 . 33 . siṃhaḥ kanyābjarāmairiṣu 5 . 31-riṣujasukhāgnīṣu 5 . 34-yūko'lipṛthvī 5 . 41 vedeśāsyo'ṣṭapṛthvīsmaraharamukha 5 . 18 kodaṇḍamāhurvarāhāḥ .. bandhū rāmaśca vedo 4 . 34 ravisutabhavanaḥ parbataḥ pañcarāmaḥ 3 . 57 kumbho mīnaśca bhuṅkte girisukhadahanaṃ 3 . 47 pratyahaṃ prakrameṇa . astaṃ yāmitrarāśāvanudinamavasādyañca rājīvanātho yadyātisma drutaṃ syādudayamanudivārātramāhurvarāhāḥ .. * .. lagnaṃ lagnāntaraṃ kṛtveti prakārāntareṇa yaduktaṃ tadapi padyena likhyate yathā . vedo'ṅgai 4 . 6-ribhavedaiḥ śruti 4 . 48-riṣuribhapakṣaiḥ 5 . 28 kuvedaiśca bāṇo 5 . 41 bāṇo rāmānalai 5 . 33-rindriyamapi navākṣai 5 . 29 riṣuḥ saptarāmaiḥ 5 . 37 bāṇaḥ śūnyābdhine 5 . 40 ṣurdhṛtibhi 5 . 18 -- riṣuguṇairabdhi 4 . 35-raṣṭeṣaṇāgnī 3 . 58 rāmo'śvādbhistu 3 . 47 siddhāntajamatamayanāṃśādidaṃ lagnamānaṃ ..
caitrasyaikādaśāhe tu viṣuvārambhaṇaṃ yadā .
tadaitallagnamānaṃ hi jñeyamanyatra sādhanāt .. iti jyotiṣasaṃgrahaḥ .. (gatiḥ . gamanaṃ . mārgaḥ .
agastyacihnādayanāt samīpaṃ diguttarā bhāsvati sannivṛtte . iti raghuvaṃśe . sthānaṃ . bhūmiḥ . samarasamārambhakāle yodhānāṃ yathāpradhānaṃ yūddhabhūmau pūrbāparādidigvibhāgenāvasthitisthānaṃ . senāsanniveśaviśeṣarūpavyūhapraveśamārgaḥ .
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ .
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi .. iti bhagavadgītā . āśrayaḥ . viśrāmasthānaṃ .
āpo nārā iti proktā āpo vai narasūnavaḥ .
tā yadasyāyanaṃ pūrbaṃ tena nārāyaṇaḥ smṛtaḥ .. iti manuḥ . gṛhaṃ . vasatiḥ . vāsasthānaṃ . śāstraṃ . bhāvasādhano granthaḥ .
śikṣā kalpo vyākaraṇaṃ niruktaṃ chandasāṃ cayaḥ .
jyotiṣāmayanañcaiva vedaṅgāni ṣaḍeva tu ..
chandaḥ pādau tu vedasya hastaḥ kalpo'tha kathyate .
jyotiṣāmayanaṃ netraṃ niruktaṃ śrotramucyate .. iti kūrmapurāṇe .)
ayānayīnaḥ, puṃ, śāraḥ . yathā . anupadasarvānnāyānayaṃ baddhā bhakṣayati neyeṣu . ayānayaḥ sthalaviśeṣaḥ . tanneyaḥ . ayānayīnaḥ śāraḥ . iti siddhāntakaumudī ..
ayantritaḥ, tri, (na yantritaḥ, nañsamāsaḥ .) abādhaḥ . anargalaḥ . iti hemacandraḥ .. (aniyantritaḥ . aniyamitaḥ . svādhīnaḥ .
sāvitrīmātrasāro'pi varaṃ vipraḥ suyantritaḥ .
nāyantritastrivedo'pi sarvāśī sarvavikrayī .. iti manuḥ .)
ayaskāntaḥ, puṃ, (ayassu kāntaḥ ramaṇīyaḥ .) lauhaviśeṣaḥ . kāntaloha iti khyātaḥ . tatparyāyaḥ . kāntalohaṃ 2 kāntaṃ 3 lauhakāntakaṃ 4 kāntāyasaṃ 5 kṛṣṇalohaṃ 6 mahālohaṃ 7 . asya guṇāḥ . tīkṣṇatvaṃ . uṣṇatvaṃ . rūkṣatvaṃ . pāṇḍuśothakaphapittaharatvaṃ . rasāyanatvaṃ . anuttamatvañca . sa caturvidhaḥ . bhrāmakaḥ 1 cumbakaḥ 2 romakaḥ 3 svedakaḥ 4 . ete rasāyane uttarottaraguṇinaḥ .
krameṇa dārḍhyāṅgakāntikārtsnyenīrogadāyinaḥ . iti rājanirghaṇṭaḥ .. cumbakaprastaro'pyayaṃ . (cumbaka iti khyātaḥ prastarabhedaḥ . cumbakapāthara iti bhāṣā .
umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ .
śambhoryatadhvamākraṣṭumayaskāntena lauhavat .. iti kumārasambhave .)
(tataḥ koṭisahasrairvā kāntalauhaṃ mahāguṇaṃ . iti vaidyakarasendrasārasaṅgrahaḥ ..)
ayaskāra, puṃ, (ayovikāraṃ karoti, kta + aṇ upapadasamāsaḥ .) prajaṅghāgraḥ . jaṅghāgrabhāgaḥ . iti trikāṇḍaśeṣaḥ .. lauhakāraḥ . ayaskarotīti vyutpattyā ..
ayāḥ, [s] puṃ, (in + asun .) agniḥ . ityuṇādikoṣaḥ ..
ayācakaḥ, tri, (yāca + ṇvul, tato nañsamāsaḥ .) yācñārahitaḥ . yathā . yadi bhavati sa dātā yācakāyācakeṣu . ityudbhaṭaḥ .. (bhikṣāparāṅmukhaḥ . prārthanāvimukhaḥ .)
ayācitaṃ, tri, (yāc + ktaḥ, nañsamāsaḥ .) yācñāṃ vinā labdhavastu . aprārthitaṃ . ityamṛtaśabdārthe medinī .. (anarthitaṃ . ayācitopasthitamambu kevalaṃ . iti kumārasambhave . amṛtaṃ syādayācitaṃ . iti manuḥ . ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ . iti smṛtiḥ .)
ayācitaḥ, puṃ, (yāc + ktaḥ, tato nañsamāsaḥ .) muniviśeṣaḥ . tatparyāyaḥ . upavarṣaḥ 2 halabhṛtiḥ 3 kṛtakoṭiḥ 4 . iti trikāṇḍaśeṣaḥ ..
ayānaṃ, klī, svabhāvaḥ . iti hārāvalī .. agamanaṃ . gatyarthayādhātorbhāve'naṭ tato nañsamāsaḥ ..
ayi, vya, praśnaḥ . (iṇa + in .) anunayaḥ . sambodhanaṃ . iti medinī .. anurāge . (ayi kaṭhora ! yaśaḥ kila te priyaṃ . iti uttaracarite . ayi ghanoru ! padāni śanaiḥ śanaiḥḥ . iti veṇīsaṃhāre . ayi jīvitanātha ! jīvasītyabhidhāyotthitayā tayā puraḥ . iti kumāra sambhave .)
ayukchadaḥ, puṃ, (ayugmāḥ sapta sapta chadā asya .) saptaparṇavṛkṣaḥ . iti hemacandraḥ ..
ayuktaṃ, tri, (yuj + ktaḥ, nañsamāsaḥ .) amiśritaṃ . anucitaṃ . yathā --
ayuktaṃ yadiha proktaṃ pramādena bhrameṇa vā . iti durgādāsaḥ .. (asaṃsaktaḥ . saṃyogarahitaḥ . aniyojitaḥ . yathā,
ayuktacārā rājāno bhaviṣyanti kathaṃ nu te . iti rāmāyaṇe . sarvadā viṣayāsaktacittatayā kartavyeṣvanavahitaḥ .
parāvamantā viṣayeṣu saṅgavān, na deśakālapravibhāgatattvavit .
ayuktabuddhirguṇadoṣaniścaye, vipannarājyo na cirāt vipatsyase .. iti rāmāyaṇe .)
ayugmacchadaḥ, puṃ, (ayugmāḥ sapta sapta chadā asya .) viṣamacchadaḥ . saptaparṇavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. (chātima iti khyātaḥ saptacchadavṛkṣaḥ .
anekarājanyarathāśvasaṅkulaṃ tadīyamāsthānaniketanājiraṃ .
nayatyayugmacchadagandhirārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ .. iti kirātārjunīye .)
ayutaṃ, klī, (na yutaṃ, nañsamāsaḥ .) daśasahasrasaṃkhyā . iti hemacandraḥ .. 10000 daśahājāra iti bhāṣā . (nāgānāmayutaṃ turaṅganiyutaṃ sārdhaṃ rathānāṃ śataṃ . iti rāmāyaṇe .)
ayutaḥ, tri, (na yutaḥ, nañsamāsaḥ .) amiśritaḥ . ayuktaḥ . yathā . apṛthagbhāvo'yutāsiddhiḥ . iti carakaṭīkā .. (asaṃyuktaḥ . asaṃśliṣṭaḥ . saṃyogarahitaḥ . pusi svanāmakhyātaḥ rādhikasya putraḥ sa ca krodhanasya pitā .)
aye, vya, (iṇa + ec .) kopaḥ . viṣādaḥ . sambhramaḥ . smaraṇaṃ . iti medinī .. sambodhanaṃ . iti śabdaratnāvalī .. (komalāmantraṇe . aye kānte mugdhecaṭulanayane candravadane . ityudbhaṭaḥ . aye kathaṃ tātasārathiraśvasenaḥ . iti veṇīsaṃhāre .)
ayogaḥ, puṃ, (yuj + ghañ, nañsamāsaḥ .) viśleṣaḥ . vidhuraḥ . kūṭaḥ . kaṭhinodyamaḥ . iti medinī .. vamanavirecanādīnāṃ pratilomapravṛttiralpapravṛttirvā . yathā --
yogaḥ samyakpravṛttiḥ syādatiyogo'tivartanaṃ .
ayogaḥ prātilomyena na cālpaṃ vā pravartanaṃ .. iti vaidyakaṃ .. (tatrāsātmyendriyārthasaṃyogo'yogātiyogamithyāyogādiyuktā rūparasādayaḥ .. iti mādhavakarakṛtarogaviniścayagranthe vijayarakṣitaḥ .. trīṇyāyatanānīti arthānāṃ karmaṇaḥ kālasya cātiyogāyogamithyāyogāḥ tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ .. sarvaśo'darśanamayogaḥ atisūkṣmātiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsavikṛtādirūpadarśanaṃ . mithyāyogaḥ .. iti carakaḥ ..) yogo dhyānaṃ tadabhāvaḥ . yogo bheṣajaṃ tadabhāvaśca .. (vicchedaḥ . mithaḥ saṃrūḍhagāḍhānurāgayornāyakanāyikayorgurujanaparādhīnatayā daivagatyā vā viprakarṣādanyonyādarśanarūpadaśāviśeṣaḥ, yaduktaṃ daśarūpādarśe .
tatrāyogo'nurāge'pi navayorekacittayoḥ .
pāratantryeṇa daivādvā viprakarṣādasaṅgamaḥ .. ayañca pūrbarāga ityucyate . yaduktaṃ darpaṇakāraiḥ .
śravaṇāddarśanādvāpi mithaḥ saṃrūḍharāgayoḥ .
daśāviśeṣo yo'prāptau pūrbarāgaḥ sa ucyate ..)
ayogavaḥ, tri, (ayaiva kaṭinā gaurvāṇī yasya saḥ, ac . ayogaṃ duṣṭayogaṃ vāti vā + kaḥ .) vaiśyakanyāyāṃ śūdrādutpannasantānaḥ . iti jaṭādharaḥ ..
(śūdrādayogavaḥ kṣattā cāṇḍālaścādhamo nṛṇām .
vaiśyarājanyaviprāsa jāyante varṇasaṅkarāḥ .. iti manuḥ . śūdrāt vaiśyāyāṃ jātaḥ pratilomajaḥ saṅkīrṇavarṇaḥ .
prasādhanopacārajñamadāsaṃ dāsajīvanaṃ .
sairindhraṃ vāgurāvṛttiṃ sūte dasyurayogave .. iti manuḥ .)
ayoguḍaḥ, puṃ, (ayasā nirmito guḍaḥ piṇḍaḥ .) lauhagulikā . yathā --
varamāśīviṣaviṣaṃ kvathitaṃ tāmrameva vā .
pītamatyagnisantaptā bhakṣitā vāpyayoguḍāḥ .. iti carakaḥ ..
ayograṃ, klī, (ayo'gre mukhe yasya tat .) muṣalaṃ . ityamaraḥ ..
ayoghanaḥ, puṃ, (ayāṃsi hanyante tāḍyante'nena, hana + ap + ghanādeśaśca .) ekībhūtalauhapuñjaḥ . hātuḍī iti bhāṣā . tatparyāyaḥ . lauhakūṭaṃ 2 . iti hemacandraḥ ..
(ayoghanenāya ivābhitaptaṃ vaidehibandhorhṛdayaṃ vidadre . iti raghuvaṃśe .
kuru kare gurumekamayoghanaṃ vahirito mukuruñca kuruṣva me . iti naiṣadhaṃ .)
ayodhyā, strī, (yoddhumaśakyā, yudha + ṇyut, nañsamāsaḥ .) śrīrāmanagarī . paścimadeśe aod iti prasiddhā . tatparyāyaḥ . sāketaṃ 2 kośalā 3 . iti hemacandraḥ .. uttarakośalā 4 . iti trikāṇḍaśeṣaḥ .. sā tu mokṣadā purī . yathā --
ayodhyā mathurā māyā kāśī kāñcī avantikā .
purī dvāravatī caiva saptaitā mokṣadāyikāḥ ..
etāstu pṛthivīmadhye na gaṇyante kadācana .
śrīrāmadhanuragrasthā ayodhyā sā mahāpurī .. iti bhūtaśuddhitantraṃ .. * .. tadvarṇanaṃ yathā --
kośalo nāma muditaḥ sphīto janapado mahān .
niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān ..
ayodhyā nāma nagarī tatrāsīllokaviśrutā .
manunā mānavendreṇa yā purī nirmitā svayam ..
āyatā daśa ca dve ca yojanāni mahāpurī .
śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā ..
rājamārgeṇa mahatā suvibhaktena śobhitā .
muktapuṣpāvakīrṇena jalasiktena nityaśaḥ ..
tāntu rājā daśaratho mahārāṣṭravivardhanaḥ .
purīmāvāsayāmāsa divi devapatiryathā ..
kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇāṃ .
sarvayantrāyudhavatīmuṣitāṃ sarvaśilpibhiḥ ..
sūtamāgadhasambādhāṃ śrīmatīmatulaprabhāṃ .
uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulāṃ ..
badhūnāṭakasaṃghaiśca saṃyuktāṃ sarvataḥ purīṃ .
udyānāmravaṇopetāṃ mahatīṃ śālamekhalāṃ ..
durgagambhīraparikhāṃ durgāmanyairdurāsadāṃ .
vājivāraṇasampūrṇāṃ gobhiruṣṭraiḥ kharaistathā ..
sāmantarājasaṅgheśca balikarmabhirāvṛtāṃ .
nānādeśanivāsaiśca baṇigbhirupaśobhitāṃ ..
prāsādaiḥ ratnavikṛtaiḥ parbatairiva śobhitāṃ .
kūṭāgāraiśca samparṇāmindrasyevāmarāvatīṃ ..
citrāmaṣṭāpadākārāṃ varanārīgaṇairyutāṃ .
sarvaratnasamākīrṇāṃ vimānagṛhaśobhitāṃ ..
gṛhagāḍhāmavicchidrāṃ samabhūmau niveśitāṃ .
śālitaṇḍulasampūrṇāmikṣukāṇḍarasodakāṃ ..
dundubhībhirmṛdaṅgaiśca vīṇābhiḥ paṇavaistathā .
nāditāṃ bhṛśamatyarthaṃ pṛthivyāṃ tāmanuttamāṃ ..
vimānamiva siddhānāṃ tapasādhigataṃ divi .
suniveśitaveśmāntāṃ narottamasamāvṛtāṃ ..
ye ca bāṇairna bidhyanti viviktamaparāparaṃ .
śabdabedhyañca vitataṃ laghuhastā viśāradāḥ ..
siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane .
hantāro niśitaiḥ śastrairbalādbāhubalairapi ..
tādṛśānāṃ sahasraistāmabhipūrṇāṃ mahārathaiḥ .
purīmāvāsayāmāsa rājā daśarathastadā ..
tāmagnimadbhirguṇavadbhirāvṛtāṃ dvijottamairvedaṣaḍaṅgapāragaiḥ .
sahasradaiḥ satyaratairmahātmabhirmaharṣikalpairṛṣibhiśca kevalaiḥ .. ityārṣe rāmāyaṇe bālmīkīye bālakāṇḍe pañcamaḥ sargaḥ .. * ..
tasyāṃ puryāmayodhyāyāṃ vedavit sarvasaṃgrahaḥ .
dīrghadarśī mahātejāḥ paurajānapadapriyaḥ ..
ikṣvākūṇāmatiratho yajvā dharmaparo vaśī .
maharṣikalpo rājarṣistriṣu lokeṣu viśrutaḥ ..
balavānnihatāmitro bhitravān vijitendriyaḥ .
dhanaiśca sañcayaiścānyaiḥ śakravaiśravaṇopamaḥ ..
yathā manurmahātejā lokasya parirakṣitā .
tathā daśaratho rājā lokasya parirakṣitā ..
tena satyābhisandhena trivargamanutiṣṭhatā .
pālitā sā purī śreṣṭhā indreṇevāmarāvatī ..
tasmin puravare hṛṣṭā dharmātmāno bahuśrutāḥ .
narāstuṣṭā dhanaiḥ svaiḥ svairalubdhāḥ satyavādinaḥ ..
nālpasannicayaḥ kaścittadā tasmin purottame .
kuṭumbī yo hyasiddhārtho'gavāśvadhanadhānyavān ..
kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kvacit .
draṣṭaṃ śakyamayodhyāyāṃ nāvidvānna ca nāstikaḥ ..
sarve narāśca nāryaśca dharmaśīlāḥ susaṃyatāḥ .
muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ ..
nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān .
nāmṛṣṭo na na liptāṅgo nāsugandhaśca vidyate ..
nāmṛṣṭabhojī nādātā nāpyanaṅgadaniṣkadhṛk .
nāhastābharaṇo vāpi dṛśyate nāpyanātmavān ..
nānāhitāgnirnāyajvā na kṣudro vā na taskaraḥ .
kaścidāsīdayodhyāyāṃ na cāvṛtto na saṅkaraḥ ..
svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ .
dānādhyayanaśīlāśca saṃyatāśca pratigrahe ..
nāstiko nānṛto vāpi na kaścidabahuśrutaḥ .
nāsūyako na cāśakto nāvidvān vidyate kvacit ..
nāṣaḍaṅgavidatrāsti nāvrato nāsahasnadaḥ .
na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana ..
kaścinnaro vā nārī vā nāśrīmānnāpyarūpavān .
draṣṭuṃ śakyamayodhyāyāṃ nāpi rājanyabhaktimān ..
varṇeṣvagryacaturtheṣu devatātithipūjakāḥ .
kṛtajñāśca vadānyāśca śūrā vikramasaṃyutāḥ ..
dīrghāyuṣo narāḥ sarve dharmaṃ satyañca saṃśritāḥ .
sahitāḥ puttrapauttraiśca nityaṃ strībhiḥ purottame ..
kṣattraṃ brahmamukhaṃ cāsīdvaiśyāḥ kṣattramanuvratāḥ .
śūdrāḥ svakarmaniratāstrīn varṇānupacāriṇaḥ ..
sā tenekṣvākunāthena purī suparirakṣitā .
yathā purastānmanunā mānavendreṇa dhīmatā ..
yodhānāmagnikalpānāṃ peṣalānāmamarṣiṇāṃ .
sampūrṇā kṛtavidyānāṃ guhā keśariṇāmiva ..
kāmbojaviṣaye jātairvāhlīkaiśca hayottamaiḥ .
vanāyujairnadījaiśca pūrṇā harihayottamaiḥ ..
vindhyaparbatajairmattaiḥ pūrṇā haimavatairapi .
madānvitairatibalairmātaṅgaiḥ parbatopamaiḥ ..
airāvatakulīnaiśca mahāpadmakulaistathā .
añjanādapi niṣkrāntairvāmanādapi ca dvipaiḥ ..
bhadrairmandrairmṛgaiścaiva bhadramandramṛgaistathā .
bhadramandrairbhadramṛgairmṛgamandraiśca sā purī ..
nityamattaiḥ sadā pūrṇā nāgairacalasannibhaiḥ .
sā yojane dve ca bhūyaḥ satyanāmā prakāśate ..
tāṃ purīṃ sa mahātejā rājā daśaratho mahān .
śaśāsa śamitāmitro nakṣatrāṇīva candramāḥ ..
tāṃ satyanāmāṃ dṛḍhatoraṇārgalāṃ gṛhairvicitrairupaśobhitāṃ śivāṃ .
purīmayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ .. ityārṣe rāmāyaṇe vālmīkīye bālakāṇḍe ṣaṣṭhaḥ sargaḥ .. yuddhāyogye tri ..
ayomalaṃ, klī, (ayaso malamiva .) lauhamalaṃ . iti rājanirghaṇṭaḥ .. lohāra gu iti bhāṣā . tatparyāyaḥ . maṇḍraraṃ 2 lauhakiṭṭaṃ 3 . tasya guṇāḥ .
śatordhvamutamaṃ kiṭṭaṃ madhyañcāśītivarṣakaṃ .
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamaṃ ..
yallauhaṃ yadguṇaṃ proktaṃ tatkiṭṭañcāpi tadguṇaṃ . iti vaidyakaṃ .. (asya śodhanamāraṇaṃ yathā --
dagdhvākṣakāṣṭhairmalamāyasantu, gomūtranirvāpitamaṣṭavārān .
vicūrṇya līḍhaṃ madhunā cireṇa, kumbhāhvayaṃ pāṇḍugadaṃ nihanti .. iti vaidyakarasendrasārasaṅgrahaḥ ..)
araṃ, klī, (iyarti gacchatyanena, ṛ + ac .) śīghraṃ . cakrāṅgaṃ . cākāra pāki iti bhāṣā . śīghrage tri . iti medinī ..
araḥ, puṃ, (ṛ + ac .) jinānāṃ kālacakrasya dvādaśāṃśaḥ . sa tu avasarpiṇyāḥ ṣaṣṭhabhāgaḥ .. jinānāmaṣṭādaśatīrthaṅkaraḥ . iti hemacandraḥ ..
arakaḥ, puṃ, (a + ṛkan .) śaivālaṃ . iti hārāvalī .. parpaṭaḥ . iti rājanirghaṇṭaḥ ..
aragbadhaḥ, puṃ, āragbadhavṛkṣaḥ . sodāli iti khyātaḥ . ityamaraṭīkāyāṃ bharataḥ .. (asya guṇādayaḥ āragbadhaśabde jñeyāḥ .)
[Page 1,093c]
araghaṭṭaḥ, puṃ, (araṃ śīghraṃ ghaṭyate cālyate'sau, ara + ghaṭṭa + ac .) mahākūpaḥ . ityamarajaṭādharau .. (kūpāt jalaniḥsāraṇārthaṃ ghaṭīyantrabhedaḥ . kūpoparinibaddhajalottolakakāṣṭhabhedaḥ . sa kadāciddāyādairudvejito'raghaṭṭaghāṭikāmāruhya kūpāt krameṇa niṣkrāntaḥ . iti pañcatantre .)
araghaṭṭakaḥ, puṃ, (araghaṭṭa + svārthe kan .) mahākūpaḥ . tatparyāyaḥ . pādāvartaḥ 2 . iti hemacandraḥ ..
arajāḥ, [s] strī, (ranja + asun, nalopaḥ nañsamāsaḥ .) kanyā . kumārī . iti hemacandraḥ .. rajoguṇarahite tri .. (nirmalaḥ . dhautaḥ . pariṣkṛtaḥ .)
araṭuḥ, puṃ, (araṃ śīghraṃ aṭati, aṭ + un .) araluvṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
araṇiḥ, puṃ, (ṛ + ani .) gaṇikārikāvṛkṣaḥ . iti medinī . sūryaḥ . iti kāśīkhaṇḍaṃ ..
araṇiḥ, puṃ, strī, (ṛ + ani .) nirmanthyadāru . agnisādhanībhūtakāṣṭhaṃ . dharṣaṇadvārāgnijanakakāṣṭhaṃ . ityamaraḥ .. (agnimanthanakāṣṭhaṃ . agnyutpādanāya yatkāṣṭhaṃ kāṣṭhāntareṇa ghṛṣyate tadaraṇināmakaṃ kāṣṭhaṃ .
vipakṣavakṣo'raṇimanthanotthaḥ pratāpavahneriva dhūmalekhā . iti dhanañjayavijayavyāyoge .)
araṇī, strī, araṇiḥ . ityamaraṭīkāyāṃ bharataḥ ..
(vidhinā mantrayuktena rūkṣā'pi mathitā'pi ca .
prayacchati phalaṃ bhūmiraraṇīva hutāśanam .. iti pañcatantre .)
araṇīketuḥ, puṃ, (araṇī keturasya saḥ .) agnimanthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
araṇyaṃ, klī, (aryate mṛgaiḥ, ṛ gatau, arterniśceti anyaḥ .) vanaṃ . ityamaraḥ .. (mokṣapradaṃ daṇḍakādikaṃ navāraṇyaṃ . yaduktaṃ --
daṇḍakaṃ saindhavāraṇyaṃ jambumārgañca puṣkaraṃ .
utpalāvartakāraṇyaṃ naimiṣaṃ kurujāṅgalaṃ ..
himavānarvudaścaiva navāraṇyaṃ vimuktidaṃ .)
araṇyaḥ, puṃ, kaṭphalavṛkṣaḥ . iti śabdacandrikā .. (svanāmakhyāto raivatasya manoḥ puttraḥ . yaduktaṃ harivaṃśe --
araṇyaśca prakāśaśca nirmohaḥ satyavān kṛtī .
raivatasya manoḥ puttrāḥ pañcamañcaitadantaraṃ .)
araṇyakadalī, strī, (araṇyasyaiva kadalī, ṣaṣṭhītatpuruṣaḥ .) girikadalī . iti rājanirghaṇṭaḥ .. (vanakadalī . iyaṃ grāmādau na jāyate .)
araṇyakārpāsī, strī, (araṇye kārpāsī, saptamītatpuruṣaḥ .) vanakārpāsī . tatparyāyaḥ . vanajā 2 bhāradvājī 3 vanodbhavā 4 . asyā guṇāḥ . himatvaṃ . rūkṣatvaṃ . vraṇaśastrakṣatanāśitvañca . iti rājanirghaṇṭaḥ ..
araṇyakulatthikā, strī, (araṇyasya kulatthikā, ṣaṣṭhītatpuruṣaḥ .) kulatthā . iti rājanirghaṇṭaḥ .. vanakulathī iti bhāṣā .
araṇyakusumbhaḥ, puṃ, (araṇyasya kusumbhaḥ, ṣaṣṭhītatpuruṣaḥ .) vanakusumbhaḥ . tatparyāyaḥ . kausumbhaḥ 2 agnisambhavaḥ 3 . asya guṇāḥ pāke kaṭutvaṃ . śleṣmanāśitvaṃ . agnivṛddhikāritvañca . iti rājanirghaṇṭaḥ ..
araṇyagholī, strī, (araṇyajā gholo, karmadhārayaḥ .) vanagholī . patraśākaviśeṣaḥ . iti rājanirghaṇṭaḥ ..
araṇyacaṭakaḥ, puṃ, (araṇyasya caṭakaḥ, ṣaṣṭhītatpuruṣaḥ .) vanacaṭakaḥ . tatparyāyaḥ . dhūsaraḥ 2 bhūmiśayaḥ 3 . asya guṇāḥ . śītatvaṃ . laghutvaṃ . śukravṛddhikāritvaṃ . balapradatvañca . iti rājanirghaṇṭaḥ .. (asya māṃsaguṇā yathā rājanirghaṇṭe --
caṭakāsrajaṃ tu śītaṃ laghu vṛṣyaṃ balapradaṃ .
tadvañcāraṇyacaṭakaṃ tattūṣṇaṃ laghupathyadam ..)
araṇyajārdrakā, strī, (araṇya jāyate yā, araṇya + jan + ḍa, araṇyajā ārdrakā, karmadhārayaḥ .) vanārdrakā . iti rājanirghaṇṭaḥ . vana ādā iti bhāṣā . asya guṇaparyāyau aindraśabde draṣṭavyau ..
araṇyajīraḥ, puṃ, (araṇyasya joraḥ, ṣaṣṭhītatpuruṣaḥ .) vanajīraḥ . iti rājanirghaṇṭaḥ .. vanajīrā iti bhāṣā .
araṇyadhānyaṃ, klī, (araṇyasya dhānyaṃ, ṣaṣṭhītatpuruṣaḥ .) nīvāraḥ . iti rājanirghaṇṭaḥ .. uḍī dhāna iti bhāṣā .
araṇyamakṣikā, strī, (araṇyasya makṣikā, ṣaṣṭhītatpuruṣaḥ .) daṃśaḥ . iti śabdaratnāvalī .. ḍāṃśa iti bhāṣā .
araṇyamudgaḥ, puṃ, (araṇyasya mudgaḥ, ṣaṣṭhītatpuruṣaḥ .) makuṣṭakaḥ . iti rājanirghaṇṭaḥ .. vanamuga iti bhāṣā . (asya guṇāḥ mukuṣṭakaśabde draṣṭavyāḥ .)
araṇyavāyasaḥ, puṃ, (araṇyasya vāyasaḥ, ṣaṣṭhītatpuruṣaḥ .) droṇakākaḥ . iti rājanirghaṇṭaḥ .. dāṃḍa kāka iti bhāṣā .
araṇyavāsinī, strī, (araṇye vasati yā, araṇya + vas + ṇini, striyāṃ ṅīp .) atyamlaparṇī latā . iti rājanirghaṇṭaḥ ..
araṇyavāstūkaḥ, puṃ, (araṇyasya vāstūkaḥ, ṣaṣṭhītatpuruṣaḥ .) vanavāstūkaḥ . iti rājanirghaṇṭaḥ .. vana veto iti bhāṣā . asya guṇaparyāyau kuṇañjaraśabde draṣṭavyau ..
araṇyaśāliḥ, puṃ, (araṇyabhavaḥ śāliḥ, karmadhārayaḥ madhyapadalopaśca .) nīvāraḥ . vanadhānyaṃ . iti rājanirghaṇṭaḥ ..
araṇyaśūraṇaḥ, puṃ, (araṇyajātaḥ śūraṇaḥ, karmadhārayaḥ .) vanaśūraṇaḥ . iti rājanirghaṇṭaḥ .. vanaola iti bhāṣā .
araṇyaśvā, [n] puṃ, (araṇye śveva hiṃsraḥ .) vṛkaḥ . iti hemacandraḥ .. nekḍe vāgha iti bhāṣā .
araṇyaṣaṣṭhī, strī, (araṇyāya gantuṃ ṣaṣṭhī, caturthītatpuruṣaḥ .) jyaiṣṭhaśuklaṣaṣṭhī . vāṃṭāṣaṣṭhī iti bhāṣā . yathā rājamārtaṇḍe --
jyaiṣṭhe māsi site pakṣe ṣaṣṭhī cāraṇyasaṃjñitā .
vyajanaikakarāstasyāmaṭanti vipine striyaḥ ..
tāṃ vindhyavāsinīṃ skandhaṣaṣṭhīmārādhayanti ca .
kandamūlaphalāhārā labhante santatiṃ śubhāṃ .. kandaṃ śūraṇādi . mūlaṃ taditarat . iti tithyāditattvaṃ ..
araṇyānī, strī, (araṇya + ānuk + striyāṃ ṅīṣ . mahat araṇyam ityasmin arthe indravaruṇeti sūtrasthena himāraṇyayormahatvaiti vārtikena araṇyaśabdasya ānugāgamaḥ, tato ṅīṣ .) mahāvanaṃ . ityamaraḥ .. (asti magadhadeśe campakavatī nāmāraṇyānī . iti hitopadeśe .)
aratatrapaḥ, puṃ, strī, (aratā viratā trapā yasya .) kukkuraḥ . iti trikāṇḍaśeṣaḥ .. ratyalajje tri .. (nāsti rate śṛṅgāre trapā lajjā yasya saḥ .)
aratiḥ, puṃ, (ṛ + ati .) krodhaḥ . ityuṇādikoṣaḥ ..
aratiḥ, strī, (ram + ktin, nañsamāsaḥ .) anavasthitacittatvaṃ . iti rakṣitaḥ .. krīḍābhāvaḥ . iti kārtikaḥ .. rativirahaḥ . ratiśūnye tri .. (viraktiḥ . prītivirahaḥ . anurāgarāhityaṃ . utsāhahīnatā . udyamābhāvaḥ . udyogarāhityaṃ . niśceṣṭatā . sukhābhāvaḥ . duḥkhaṃ . kleśaḥ . autsukyaṃ . udvegaḥ . iṣṭaviyogāt cittasyākulībhāvaḥ . yaduktaṃ -- svābhīṣṭavastvalābhena cetaso yānavasthitiḥ . aratiḥ sā tu vijñeyā . suṣṭhutābhāvaḥ . asvāsthyaṃ .
śramo'ratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ . iti suśrute .)
aratniḥ, puṃ, (ṛ + katniḥ, ratniḥ baddhamuṣṭikaraḥ, sa nāsti yasya .) vistṛtakaniṣṭhāṅgulimuṣṭikahastaḥ . kurparaḥ . iti medinī ..
(ekaviṃśatiyūpāste ekaviṃśatyaratnayaḥ . iti rāmāyaṇe . kaphoṇiḥ . hastaḥ . karatalapārśvaḥ . baddhamuṣṭihastaḥ . kīla, ghusī ityādi bhāṣā .
padā mūrdhni mahābāhuḥ prāharat vilapiṣyataḥ .
tasya jānu dadau bhīmo jaghne cainamaratninā .. iti mahābhārate .)
arandhanaṃ, klī, (na randhanaṃ, atra abhāve nañ .) pākābhāvaḥ . tattu kanyāsaṃkrāntyāṃ kṛtañcet vṛddhārandhanaṃ kathyate . saurabhādrasya yasmin kasmin dine kṛtañcet icchārandhanamityucyate . iti lokaprasiddhaṃ . tatra pramāṇaṃ .
karkānnamadyāt siṃhāhe siṃhānnaṃ siṃhakanyayoḥ .
manasāśeṣanāgebhyo dattvā sarvaṃ niśodhitaṃ .. ityācāramārtaṇḍadhṛtavacanaṃ ..
aramaḥ, tri, (na ramyate'tra, ādhāre ghañ .) avamaḥ . adhamaḥ . ityamaraṭīkāsārasundarī .. (nīcaḥ . nikṛṣṭaḥ . hīnaḥ .)
araraṃ, tri, (ṛ + arac .) kavāṭaṃ . ityamaraḥ .. karīrakoṣaḥ . ācchādanaṃ . iti viśvaḥ .. (puṃsi carmakartanacchurikābhadaḥ . yajñāṅgaṃ . yuddhaṃ . raṇaḥ .)
arariḥ, puṃ, klī, (ṛcchati ṛ + vic, aramiyarti ṛ ini .) kapāṭaṃ . iti hemacandraḥ ..
[Page 1,094c]
araruḥ, puṃ, (ṛ + aru .) śatruḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (astrabhedaḥ . svanāmakhyāto'surabhedaḥ .)
arare, vya, (araṃ śīghraṃ rāti, rā + ke .) tvarānvitasambuddhiḥ . śīghrasambodhanaṃ . iti śabdaratnāvalī .. (śīghraṃ pratyuttaralābhecchayā kṛte ativyagratayā sambodhane .
are vikārasambodhe arare tvarayānvite . iti śabdaratnāvalī .)
araluḥ, puṃ, (araṃ lāti, lā + ku, ṛ + aru + rasya la .) śyonākavṛkṣaḥ . ityamaraḥ .. śonāgācha iti bhāṣā .
aravindaṃ, klī, (arākārāṇi dalāni tatsādṛśyāt arāḥ, tān vindati labhate ityarthe vid + śa .) padmaṃ . sārasapakṣī . ityamaraḥ .. tāmraṃ . raktakamalaṃ . nīlotpalaṃ . iti rājanirghaṇṭaḥ .. (unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhirbhinnamivāravindam . iti kumārasambhave .
aravindamidaṃ vīkṣya khelatkhañjanamañjulaṃ .
smarāmi vadanaṃ tasyāścārucañcalalocanam .. iti sāhityadarpaṇe .)
aravindinī, strī, (aravinda + ini, ṅīp .) nalinī . iti śabdaratnāvalī .. padmasamūhaḥ . padmākaraḥ . iti ratnamālā ..
arasikaḥ, tri, (rasaṃ vetti, rasa + ṭhan, nañsamāsaḥ .) arasajñaḥ . avidagdhaḥ . yathā . arasikeṣu rasasya nivedanaṃ śirasi mā likha mā likha mā likha .. ityudbhaṭaḥ ..
arājakaḥ, tri, (nāsti rājā yatra saḥ, kap .) rājaśūnyadeśādiḥ . yathā --
cauraprāyaṃ janapadaṃ hīnasatvamarājakaṃ . iti śrībhāgavataṃ .. (niyantṛhīnaḥ . śāsanakartṛrahitaḥ .
arājake janapade doṣā jāyanti vai sadā .
udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai .. iti mahābhārate .)
arājakaḥ, puṃ, (nāsti rājā yatra saḥ kap .) rājaśūnyadeśādiḥ . yathā --
arājake hi loke'smin sarvatī vidrute bhayāt .
rakṣārthamasya sarvasya rājānamasṛjat prabhuḥ .. iti mānave 7 adhyāye 3 ślokaḥ ..
arātiḥ, puṃ, (na rāti dadāti sukhaṃ, rā + ktic, nañsamāsaḥ .) śatruḥ . ityamaraḥ ..
(arātivikramālokavikasvaravilocanaḥ . iti sāhityadarpaṇe .
anekayuddhavijayī sandhānaṃ yasya gacchati .
tatprabhāvena tasyāśu vaśaṃ gacchantyarātayaḥ .. iti pañcatantre .)
arālaṃ, tri, (ṛ + vic, aramālāti, ā + lā + ka .) kuṭilaṃ . vakraṃ . ityamaraḥ ..
(arālaiḥ svābhāvyādalikarabhakaśrībhiralakaiḥ . iti ānandalaharī .)
[Page 1,095a]
arālaḥ, puṃ, (ṛ + vic, aramālāti, ā + lā + ka .) sarjarasaḥ . mattahastī . iti medinī .. vakrahastaḥ . iti śabdaratnāvalī ..
arālā, strī, (arāla + striyāṃ ṭāp) adhṛṣṭā . kulaṭā . iti śabdaratnāvalī ..
ariḥ, puṃ, (ṛ + in .) śatruḥ . ityamaraḥ .. (upakartrāriṇā sandhirna mitreṇāpakāriṇā . iti manuḥ .) iti hitopadeśe .
anantaramariṃ vidyādarisevinameva ca . cakraṃ . iti trikāṇḍaśeṣaḥ .. khadirabhedaḥ . tatparyāyaḥ . sandānikā 2 dālī 3 khadirapatrikā 4 . asya guṇāḥ . kaṣāyatvaṃ . kaṭutvaṃ . tiktatvaṃ . raktārtipittanāśitvañca . iti rājanirghaṇṭaḥ ..
aritraṃ, klī, (ṛcchatyanena, ṛ + itra .) karṇaḥ . hāli iti bhāṣā . tatparyāyaḥ . kenipātakaḥ 2 . ityamaraḥ .. kenipātaḥ 3 . iti bharataḥ .. (lolairaritraiścaraṇairivābhitaḥ . iti māghaḥ .)
arindamaḥ, tri, (arīn śatrūn kāmādīn vā dāmyati damayati, dam + antarbhūtaṇyarthe khac mum, upapadasamāsaḥ .) śatrudamanakārakaḥ . iti mugdhabodhavyākaraṇaṃ .
(yathākāmaṃ yathotsāhaṃ yathākālamarindama .
sevitā viṣayāḥ putra yauvanena mayā tava ..
jñātvā tu tadgṛhaṃ sarvamādīptaṃ pāṇḍunandanāḥ .
suraṅgāṃ viviśuttūrṇaṃ mātrā sārdhamarindamāḥ .. iti mahābhārate .)
arimardaḥ, puṃ, (ariṃ rogarūpaṃ śatruṃ mṛdnāti, mṛd + aṇ, upapadasamāsaḥ .) kāsamardavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (tri, śatrumardanakārī .)
arimedaḥ, puṃ, (arerviṭkhadirasyeva medaḥ sāraḥ yasya saḥ .) vṛkṣaviśeṣaḥ . guiyā vāvalā iti bhāṣā . tatparyāyaḥ . irimedaḥ 2 rimedaḥ 3 godhāskandaḥ 4 arimedakaḥ 5 ahimāraḥ 6 pūtimedaḥ 7 ahimedakaḥ 8 viṭkhadiraḥ 9 . asya guṇāḥ . kaṣāyatvaṃ . uṣṇatvaṃ . tiktatvaṃ . bhūtavināśitvaṃ . śothātisārakāsaviṣavaisarpanāśitvañca . iti rājanirghaṇṭaḥ .. (asya vyavahāro yatra tadauṣadhaṃ yathā --
tulāṃ dhṛtāṃ nīlasahācarasya, droṇe'mbhasaḥ saṃśrapayedthathāvat .
pūrtvā caturbhāgarase tu tailaṃ, pacecchanairardhapalaprayuktaiḥ ..
kalkairanantākhadirārimedajambāmrayaṣṭīmadhukotpalānāṃ .
tattailamāśveva dhṛtaṃ mukhena, sthairyaṃ dvijānāṃ vidadhāti sadyaḥ .. * .. mahāsahacaraṃ tailaṃ .. iti vaidyakacakrapāṇisaṃgrahaḥ ..)
ariṣṭaṃ, klī, (riṣa hiṃsāyāṃ kartari kta, nañsamāsaḥ .) sūtikāgṛhaṃ . (ariṣṭaśayyāṃ parito visāriṇā sujanmanastasya nijena tejasā . iti raghuvaṃśe .) aśubhaṃ . takraṃ . maraṇacihnaṃ . (yaduktam,
rogiṇo maraṇaṃ yasmādavaśyambhāvi lakṣyate .
tallakṣaṇamariṣṭaṃ syād riṣṭamapyabhidhīyate ..) śubhaṃ . iti medinī .. upadravaḥ . tatparyāyaḥ . upaliṅgaḥ 2 upasargaḥ 3 ajanyaṃ 4 ītiḥ 5 utpātaḥ 6 . iti hemacandraḥ .. (madyaṃ . yathā . drākṣāriṣṭaṃ . daśasūlāriṣṭaṃ . vavvūlāriṣṭaṃ .
ariṣṭaṃ laghupākena sarvataśca guṇādhikam .
ariṣṭasya guṇā jñeyā vījadravyaguṇaiḥ samāḥ .. iti vaidyake .) (maraṇacihnārthe lakṣaṇaṃ yathā . niyatamaraṇākhyāpakaliṅgaṃ .. iti mādhavasaṃgṛhītarogaviniścayagranthaṭīkākṛdvijayarakṣitaḥ .. * .. tatra prakṛtavarṇo'rdhaśarīre vikṛtavarṇo'rdhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrbapaścimavibhāgena yadyuttarādharavibhāgena yadyantarvahirvibhāgenāturasyāriṣṭamiti vidyāt .. iti carakaḥ .
śarīraśīlayoryasya prakṛtervikṛtirbhavet .
tattvariṣṭaṃ samāsena vyāsatastu nibodha me .. iti ca suśrutaḥ ..)
ariṣṭaḥ, puṃ, (riṣa hiṃsāyāṃ kartari kta, nañsamāsaḥ .) laśunaḥ . nimbaḥ . phenilavṛkṣaḥ . kākaḥ . kaṅkapakṣī . iti medinī . vṛṣabhāsuraḥ . ityanekārthadhvanimañjarī .. madyaviśeṣaḥ . ikṣuvikārasahitābhayācitrakadantīpipyalyādibhūribheṣajakvāthādisaṃskāravān ariṣṭo'bhidhīyate . iti suśrutaṭīkā .. asya guṇaḥ . arśaḥśothagrahaṇīkapharoganāśitvaṃ . iti rājavallabhaḥ ..
(draveṣu cirakālasthaṃ dravyaṃ yatsaṃhitaṃ mavet .
āsavāriṣṭabhedaistat procyate bheṣajocitaṃ ..
yadapakvauṣadhāmbubhyāṃ siddhaṃ madyaṃ sa āsavaḥ .
ariṣṭaḥ kvāthasiddhaḥ syāttayormāniṃ palonmitaṃ .. iti śārṅgadharaḥ .. guṇo'sya yathā carakeṇoktaḥ ..
śokārśoṃgrahaṇīdoṣapāṇḍurogārucijvarān .
hantyariṣṭaḥ kaphakṛtānrogān rocanadīpanaḥ .. * ..
dantīcitrakamūlānāmubhayoḥ pañcamūlayoḥ .
bhāgān palāṃśānāpothya jaladroṇe vipācayet ..
triphalāyā dalānāñca prakṣipya tripalaṃ tataḥ .
rase caturthaśeṣe tu pūte śīte samāvapet ..
tulāṃ guḍasya tattiṣṭhet māsārdhaṃ ghṛtabhājane .
tanmātrayā pibennityaṃ arśobhyo'pi pramucyate ..
grahaṇīpāṇḍurogaghnaṃ vātavarñco'nulomanaṃ ..
dīpanañcārucighnañca dantyariṣṭamidaṃ viduḥ .. iti dantyariṣṭaḥ . iti carakaḥ ..
ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ .
bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ ..
dīpanaḥ kaphavātaghnaḥ saraḥ pittavirodhanaḥ .
śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ .. iti suśrutaśca ..)
ariṣṭakaḥ, puṃ, (ariṣṭa eva svārtheka .) phenilavṛkṣaḥ, iti śabdaratnāvalī .. rīṭhākarañja iti khyātaḥ . ariṣṭaśabdārtho'pyatra .. riṭhā iti bhāṣā . (asya guṇā yathā --
ariṣṭakastridoṣaghno grahajidgarbhapātanaḥ . iti . etatphalacūrṇaurhi kutapānāṃ nepāladeśīyakambalānāmityarthaḥ prakṣālanāt śuddhirbhavatīti śāstravidāṃ matam . yaduktaṃ manunā, kauṣeyāvikayorūṣaiḥ kutapānāmariṣṭakaiḥ . śrīphalairaṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ .. iti .)
ariṣṭatātiḥ, tri, (ariṣṭa + tātil .) kṣemaṅkaraḥ . śubhaṅkaraḥ . iti bhūriprayogaḥ .. (strī, śubhāśaṃsanaṃ . saubhāgyabuddhiḥ . kuśalātiśayyaṃ . tadatrabhavatā niṣpannāśiṣāṃ kāmamariṣṭatātimāśāsmahe . iti mahāvīracarite .)
ariṣṭaduṣṭadhīḥ, tri, (ariṣṭena maraṇasūcakanimittena duṣṭā dhīrasya .) āsannamaraṇasūcitalakṣaṇena dūṣitabuddhiḥ . maraṇakubuddhiyuktaḥ . tatparyāyaḥ . vivaśaḥ 2 . ityamaraḥ ..
ariṣṭanemiḥ, puṃ, (ariṣṭasya nemiḥ, ṣaṣṭhītatpuruṣaḥ .) jinānāṃ caturviṃśatyantargatadvāviṃśatitīrthaṅkaraḥ . iti hemacandraḥ .. (vinatāgarbhasambhūtaḥ svanāmakhyātaḥ kaśyapamuniputtraḥ, yathā harivaṃśe,
tārkṣyaścāriṣṭanemiśca garuḍaśca mahābalaḥ .
aruṇaścāruṇiścaiva vinatāyāḥ sutāḥ smṛtāḥ .. vṛṣṇeḥ prapautraścitrakasya putraḥ svanāmakhyāto rājā, yathā, harivaṃśe,
citrakasyābhavan putrāḥ pṛthurvipṛthureva ca .
aśvagrīvo'śvavāhaśca supārśvakagaveṣaṇau .
ariṣṭanemiraśvaśca sudharmā dharmabhṛttathā .. svanāmakhyātaḥ prajāpatiḥ . yathā rāmāyaṇe, ādikāle mahābāho ye prajāpatayo'bhavan . dakṣo vivasvānaparo'riṣṭanemistathaiva ca . kaśyapaśca mahābhāgasteṣāmāsīdapaścimaḥ ..)
ariṣṭasūdanaḥ, puṃ, (ariṣṭaṃ tannāmānamasuraṃ sūdayati yaḥ, ariṣṭasya sūdanaḥ nāśaka iti vā .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. śubhāśubhanāśake tri .. (kṛṣṇaḥ . sa khalu māthure kalpe ariṣṭanāmānamasuraṃ sūditavān .)
ariṣṭā, strī, (ariṣṭa + striyāṃ ṭāp .) kaṭukā . iti rājanirghaṇṭaḥ .. kaṭkī iti bhāṣā . (svanāmakhyātā kaśyapapatnī, sā hi sarvān gandharvān janayāmāsa . yathā --
ariṣṭā tu mahāsatvān gandharvānāmitaujasaḥ .. iti harivaṃśe .)
aruḥ, [s] puṃ, (ṛ + usi .) sūryaḥ . ityuṇādikoṣaḥ .. raktakhadiraḥ . iti rājanirghaṇṭaḥ ..
aruḥ, [s] puṃ, klī, (ṛ + us .) vraṇaṃ . kṣataṃ . ityamaraḥ ..
aruḥ, [s] vya, (ṛ + usi .) marma . sandhisthānaṃ . ityuṇādikoṣaḥ ..
aruciḥ, puṃ, (na ruciryatra saḥ .) rogabhedaḥ . sa ca satyabhilāṣe'bhyavahārāsāmarthyarūpaḥ . iti rakṣitaḥ .. tatparyāyaḥ . arocakaḥ 2 aśraddhā 3 anabhilāṣaḥ 4 . iti rājanirghaṇṭaḥ ..
(doṣaiḥ pṛthak saha ca cittaviparyayāñca, bhaktāyaneṣu hṛdi cāvatate pragāḍhaṃ .
nānne rucirbhavati taṃ bhiṣajo vikāraṃ, bhaktopaghātamiha pañcavidhaṃ vadanti .. iti suśrutaḥ . alaṅkāraśāstroktadaśavidhasmaradaśāmadhye parigaṇito vastuvairāgyarūpaḥ smaradaśāviśeṣaḥ, yathā sāhityadarpaṇe --
aṅkeṣvasauṣṭhavaṃ tāpaḥ pāṇḍutā kṛśatā'ruciḥ .
arucirvastuvairāgyaṃ sarvatrārāgitā dhṛtiḥ ..
arujaḥ, puṃ, (rujati, ruj + ka, nañsamāsaḥ .) āragbadhavṛkṣaḥ . iti rājanirghaṇṭaḥ .. soṃdāli iti bhāṣā . (svanāmakhyātadānavaviśeṣaḥ .
prahlādo'śvaśirāḥ kumbhaḥ saṃhrādo gaganapriyaḥ .
anuhrādo hariharau varāhaḥ saṃharo'rujaḥ .. iti harivaṃśe .)
aruṇaṃ, klī, (ṛ + unan .) kuṅkumaṃ . sindūraṃ . iti rājanirghaṇṭaḥ ..
aruṇaḥ, puṃ, (ṛ + unan .) sūryasārathiḥ . sa tu vinatāputraḥ garuḍajyeṣṭhabhrātā ca . tatparyāyaḥ . sūrasūtaḥ 2 anūruḥ 3 kāśyapiḥ 4 garuḍāgrajaḥ 5 sūryaḥ . arkavṛkṣaḥ . avyaktarāgaḥ . īṣadraktavarṇaḥ . ityamaraḥ . sandhyārāgaḥ . śabdarahitaḥ . kapilavarṇaḥ . kuṣṭhabhedaḥ . aruṇaguṇaviśiṣṭe tu vācyaliṅgaḥ . iti medinī .. punnāgavṛkṣaḥ . guḍaḥ . iti rājanirghaṇṭaḥ .. (kapilavarṇayuktaḥ . kṛṣṇamiśritaraktavarṇaviśiṣṭaḥ .
kapotāṅgāruṇo dhūmo dṛśyate vimalāmbare . iti rāmāyaṇe .)
aruṇakamalaṃ, klī, (kṛṣṇasarpaityādivat nityakarmadhārayaḥ .) raktotpalaṃ . iti rājanirghaṇṭaḥ ..
aruṇalocanaḥ, puṃ, (aruṇe rakte locane yasya saḥ .) pārāvataḥ . iti rājanirghaṇṭaḥ ..
aruṇasārathiḥ, puṃ, (aruṇaḥ garuḍāgrajaḥ sārathiryasya saḥ .) sūryaḥ . iti hemacandraḥ ..
aruṇā, strī, (aruṇa + striyāṃ ṭāp .) ativiṣā . śyāmā . mañjiṣṭhā . trivṛtā . iti medinī .. indravāruṇī . guñjā . iti rājanirghaṇṭaḥ .. muṇḍitikā . iti ratnamālā ..
aruṇātmajaḥ, puṃ, (aruṇasya ātmajaḥ, ṣaṣṭhītatpuruṣaḥ .) jaṭāyupakṣī . iti trikāṇḍaśeṣaḥ ..
aruṇāvarajaḥ, puṃ, (aruṇasya avarajaḥ ṣaṣṭhītatpuruṣaḥ .) garuḍaḥ . iti hemacandraḥ
(aruṇāvarajaṃ śrīmānāruroha raṇe hariḥ .
suvarṇaṃ svena vapuṣā suparṇaṃ khecarottamam .. iti harivaṃśe .)
aruṇodayaḥ, puṃ, (aruṇasya bālādityasya udayo yatra saḥ .) sūryodayāt pūrbaṃ muhūrtadvayakālaḥ . yathā --
catasro ghaṭikāḥ prātararuṇodaya ucyate .
yatīnāṃ snānakālo'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ .. iti brahmavaivartapurāṇaṃ .. (yaduktaṃ -- rajanīśeṣayāmasya śeṣārdhamaruṇodayaḥ . iti .
mṝn praśaṃsatyajasraṃ yo ghaṇṭātāḍo'ruṇodaye . iti manuḥ .)
[Page 1,096b]
aruṇodayasaptamī, strī, (aruṇodayakāle puṇyaviśeṣajanikā yā saptamī .) māghaśuklasaptamī . mākarī saptamī . yathā . bhaviṣye .
sūryagrahaṇatulyā hi śuklā māghasya saptamī .
aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalaṃ ..
māghe māsi site pakṣe saptamī koṭibhāskarā .
dadyāt snānārghadānābhyāmāyurārogyasampadaḥ ..
aruṇodayavelāyāṃ śuklā māghasya saptamī .
gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā .. koṭibhāskarā koṭisaptamītulyā . sūryagrahaṇaphalaṃ snānajaṃ sannihite buddhirantaraṅgā iti nyāyāt . tena bahuśatasūryagrahaṇakālīnagaṅgāsnānajanyaphalasamaphalaprāptiḥ phalamatra jñeyaṃ . atra bahuśatasūryagrahāṇāṃ pratyekādhikaraṇatāsaṃsargeṇānvayāt kālānāṃ snānānāṃ tatphalānāmapi bahuśatatvaṃ labhyate . ato nāprasiddhiḥ .. * .. pūrṇasaptamyāṃ pūrbāparayoryatrāruṇodayakāle saptamī tatra pūrbadine tatkāle snānaṃ .
catasro ghaṭikāḥ prātaruṇodaya ucyate .
yatīnāṃ srānakālo'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ ..
triyāmāṃ rajanīṃ prāhustyaktvādyantacatuṣṭayaṃ .
nāḍīnāṃ tadubhe sandhye divasādyantasaṃjñite .. iti kālamādhavīyadhṛtabrahmavaivartīyena pūrbasya tatkālasya pūrṇatithisambandhidinakartavyakarmāṅgatvena itarasya cetarāṅgatvenābhidhānāt . ataeva dakṣeṇa tatkālamārabhyāhnikakṛtyamabhihitaṃ .. * .. atrāruṇodayakāle muhūrtānyūnatithilābha eva snānaṃ .
vratopavāsasnānādau ghaṭikaikā yadā bhavet .
udaye sā tithirgrāhyā śrāddhādāvastagāminī .. iti viṣṇudharmottarāt . atra ghaṭikā muhūrtaṃ śrāddhayogyakālānurodhāditi vakṣyate . brahmavaivartavacane ghaṭikā daṇḍarūpā . ṣaravacane nāḍīnāmādyantacatuṣṭayamityekavākyatvāt .. * .. ye tu sūryodayāt prāgapi prātaḥsnānavidhānāt tatraiva māghasaptamyākhyaguṇaphalavidhirlāghavādityāhustaccintyaṃ . prakaraṇānyatve prayojanānyatvaṃ iti jaiminisūtreṇa prakaraṇamede guṇavidhyasiddheḥ . ataeva kalpataruratnākarayoḥ .
ya icchedvipulān bhīgān candrasūryagrahopamān .
prātaḥsnāyī bhavennityaṃ dvau māsau māghaphālgunau .. iti . viṣṇusmṛtau . yathāhani tathā prātarnityaṃ snāyādanāturaḥ . iti nityasnānaprakaraṇāt prakaraṇāntarāsnānāt prakaraṇāntarādhikaraṇanyāyena kāmyasnānāntaramidamapyuktaṃ . na tu guṇaphalavidhiḥ . kintu kāmyakaraṇe prasaṅgānnityasiddhiriti .. * .. atra māghamāsanimittakamāghasaptamīnimittakakāmyasnānayoḥ prātarvidhānāt naimittikatvena prāyaścittavat sakṛdanuṣṭhānaṃ . pradhānasyākriyā yatra sāṅgaṃ tat kriyate punaḥ . tadaṅgasyākriyāyāntu nāvṛttirna ca tatkriyā .. iti kātyāyanavacanāt .
na snānamācaredbhuktvā nāturo na mahāniśi .
na vāsomiḥ sahājasraṃ nāvijñāte jalāśaye .. iti manuvacanenaikadājasrasnānaniṣedhāt .
dharmavinnācaret snānamāhnikañca punaḥ punaḥ .. iti manuvacanācca . ataeva nāndīmukhaprakaraṇaśeṣe pradhānānāmapi kāmyānāṃ tattaddeśakālavihitānāṃ tantreṇaiva siddhiriti śrāddhacintāmaṇiḥ .. niṣkāmaviṣṇuprītikāmayoḥ sutarāṃ sakṛdanuṣṭhānaṃ . guṇatāratamyāt phalatāratamyaṃ iti nyāyena phalaṃ bodhyaṃ . tattu ikṣukṣīraguḍādimādhuryabhedavannirdeṣṭumaśakyaṃ .
pakṣāntare'pi kanyāsthe ravau śrāddhaṃ praśasyata .
kanyāgate pañcame tu viśeṣeṇaiva kārayet .. iti hemādridhṛtādityapurāṇoktavat . etadvacanaprāgardhaṃ kārtikamalamāsābdaviṣayaṃ .
deśakālāśramakṣetradravyadātṛmanoguṇāḥ .
sukṛśasyāpi dānasya phalātiśayahetavaḥ .. iti brahmapurāṇoktavacca .. * .. tīrthabhede tvekadāpi nānāsnānaṃ .
viṣuvaddivase prāpte pañcatīrthī vidhānataḥ . iti brahmapurāṇādivacanāt . tīrthabhede tantraprasaṅgayorasambhavācca . ataeva gaṅgāvākyāvalītīrthacintāmaṇyoḥ . yattu prayāge tryahasnāne kroḍīkṛte'pi māghasaptamīsnānādāvasādhāraṇasaṅkalpena punastathaiva prātaḥsnānācaraṇaṃ tadyuktaṃ tadā sakṛtsnānasyaiva vihitatvāt . anyathā tattryahaphalakāmanāyāṃ tadānantyāpatterityuktaṃ .. * .. snāne paripāṭīmāha kṛtyakalpalatāyāṃ viṣṇuḥ . saptavadarapatrāṇi saptārkapatrāṇi ca śirasi nidhāya .
yadyajjanmakṛtaṃ pāpaṃ mayā saptasu janmasu .
tanme rokañca śokañca mākarī hantu saptamī .. ityuccārya snāyāditiśeṣaḥ . rokaṃ chidraṃ . tithikṛtyasya paurṇamāsyantamāsāṅgakatvāt mākarīpadaṃ makarārkārabdhacāndramāsīyatithiparaṃ .
tithikṛtye ca kṛṣṇādiṃ vrate śuklādimeva ca .
vivāhādau ca saurādiṃ māsaṃ kṛtye vinirdiśet .. iti brahmapurāṇānmanvantarāditvena tathā yuktatvācca . yathā matsyapurāṇe .
yasmānmanvantarādau tu rathamāpurdivākarāḥ .
māghamāsasya saptamyāṃ tasmāt sā rathasaptamī ..
aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalaṃ . ataeva nārasiṃhe rathyākhyāyāmityuktaṃ . yathā --
mahānavamyāṃ dvādaśyāṃ bharaṇyāmapi caiva hi .
tathākṣayatṛvīyāyāṃ śiṣyānnādhyāpayedbudhaḥ ..
māghamāse tu saptamyāṃ rathyākhyāyāntu varjayet . dvādaśyāṃ śayanotthānadvādaśyāṃ . bharaṇyāṃ śakradhvajapātabharaṇyāmiti kalpataruḥ .. atra mahānavamyādisāhacaryāccāndratvaṃ pratīyate . ataeva caturdaśamanvantarādigaṇane kvāpi na rāśyullekhaḥ . yathā . bhaviṣyamatsyayoḥ .
aśvayuk śuklanavamī dvādaśī kārtikī tathā .
tṛtīyā caitramāsasya tathā bhādrapadasya ca ..
phālgunasyāpyamāvāsyā pauṣasyaikādaśī tathā .
āṣāḍhasyāpi daśamī tathā māghasya saptamī ..
śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā .
kārtikī phālgunī caitrī jyaiṣṭhī pañcadaśī sitā ..
manvantarādayastvetā dattasyākṣayakārikāḥ . atra amāvāsyāṣṭamīvyatiriktāḥ śuklāḥ punaḥpunastathāpadopākīrtanādānāt . upakramopasaṃhārayoḥ śuklatvakīrtanācca .. atra kāmadhenau tṛtoyā caiva māghasyeti . kalpatarau tu tṛtīyā caitramāsasyeti likhitaṃ . atra pāṭhadvaidhe śrīpatiratnamālāyāṃ . aśvayuji śuklanavamī dvādaśyūrje madhau tṛtīyā ca . iti pāṭhāccaitratṛtīyaiva grāhyā . śrīdatto'pyevaṃ . māghasaptamyāścāndratvaṃ saurāgame'pi .
arkapatraiḥ savadarairdūrvākṣatasacandanaiḥ .
aṣṭāṅgavidhinā cārghyaṃ dadyādādityatuṣṭaye ..
māghe'tha phālgune vāpi bhavedvai māghasaptamī .
mākarīti ca yatproktaṃ tatprāyovṛttidarśanāt .. aṣṭāṅgavidhinā .
yo'ṣṭāṅgamarghyamāpūrya bhānormūrdhni nivedayet .
tāmrapātrārghyadānena puṇyaṃ daśaguṇaṃ smṛtaṃ .. iti bhaviṣyapurāṇīyena . ādityapurāṇe .
ṛkṣarāśiviśeṣeṇa yatkarma vihitaṃ naraiḥ .
daivaṃ vāpyathavā paitryaṃ tadanyatrāpi dṛśyate .. * .. arghyamantrastu .
jananī sarvabhūtānāṃ saptamī saptasaptike .
saptavyāhṛtike devi ! namaste ravimaṇḍale .. praṇāmamantrastu .
saptasaptivahaprīta saptalokapradīpana .
saptamyāṃ hi namastubhyaṃ namo'nantāya vedhase .. saptiraśvaḥ . iti tithyāditattvaṃ ..
aruṇopalaḥ, puṃ, (aruṇaḥ upalaḥ, karmadhārayaḥ .) raktavarṇamaṇiviśeṣaḥ . cunī iti bhāṣā . tatparyāyaḥ . padmarāgaḥ 2 lohitakaḥ 3 lakṣmīpuṣpaḥ 4 . iti hemacandraḥ ..
aruntudaḥ, tri, (arūṃṣi marmāṇi tudati, tud + khaś + mum ca .) marmapīḍakaḥ . tatparyāyaḥ . marmaspṛk 2 . ityamaraḥ .. (paruṣaḥ . kaṭhoraḥ . śravaṇakaṭuḥ . mākandaṃ makarandatundilamamuṃ gāhasva kākaḥ svayaṃ karṇāruntudamantareṇa ruṇitaṃ tvāṃ manmahe kokilaṃ . iti bhāminīvilāse . marmapīḍākaraḥ . hṛdayagranthirūpamarmasthānasparśakārī . yathā,
nāruntudaḥ syādārto'pi na paradrohakarmadhīḥ . iti manuḥ .
tīkṣṇā nāruntudā buddhiḥ karma śāntaṃ pratāpavat . iti māghaḥ
aruntudamivālānamanirvāṇasya dantinaḥ . iti raghuvaṃśe .)
arundhatī, strī, (na rundhatī .) vaśiṣṭhapatnī . tatparyāyaḥ . akṣamālā 2 . iti hemacandraḥ .. sā kardamamunikanyā mahāsādhvī . iti śrībhāgavataṃ .. ākāśe saptarṣimadhye vaśiṣṭhasannidhau tasyā udayaḥ . gatāyuṣastāṃ naṃ paśyanti . (yaduktaṃ --
dīpanirvāṇagandhañca suhṛdvākyamarundhatīṃ .
na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ .. yathā ca suśrute --
na paśyati sa nakṣatrāṃ yaśca devīmarundhatīṃ .
dhruvamākāśagaṅgāṃ vā taṃ vadanti gatāyuṣaṃ ..) saptapadīgamanānantaraṃ jāmātā mantraṃ pāṭhayan badhūṃ tāṃ darśayati ca ..
arundhatījāniḥ, puṃ, (arundhatī jāyā yasya saḥ, niṅ .) vaśiṣṭhamuniḥ . iti hemacandraḥ ..
arundhatīnāthaḥ, puṃ, (arundhatyā nāthaḥ, ṣaṣṭhītatpuruṣaḥ .) vaśiṣṭhamuniḥ . iti trikāṇḍaśeṣaḥ ..
aruṣkaḥ, puṃ, (arurmarmasthānaṃ kāyati pīḍayati, kai + ka .) bhallātakavṛkṣaḥ . iti śabdaratnāvalī ..
aruṣkaraṃ, klī, (aruḥ karoti aruḥ + kṛ + ṭa, upapadasamāsaḥ ṣatvaṃ .) bhallātakaphalaṃ . iti hemacandra ..
aruṣkaraḥ, puṃ, (aruḥ karoti, aruḥ + kṛ + ṭa, ṣatvaṃ upapadasamāsaḥ .) bhallātakavṛkṣaḥ . iti śabdaratnāvalī ..
aruṣkaraḥ, tri, (aruḥ karoti, aruḥ + kṛ + ṭa, ṣatvaṃ, upapadasamāsaḥ .) vraṇakaraḥ . kṣatakārakaḥ . iti medinī ..
aruhā, strī, (rohati, ruha + ka, nañsamāsaḥ .) bhūdhātrī . iti rājanirghaṇṭaḥ .. bhūmi āmalā iti khyātā .
arūpaḥ, tri, (nāsti rūpamasya .) rūpaśūnyaḥ . yathā . arūpavātātīsārādāvivāruṇyaṃ . iti rakṣitaḥ .. kutsitarūpaḥ .
(imāmarūpāmasatīṃ bhakṣayiṣyāma mānuṣīm . iti rāmāyaṇe .)
arūṣaḥ, puṃ, (ṛ + ūṣan .) sarpaviśeṣaḥ . ityuṇādikoṣaḥ .. sūryaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
are, vya, (ṛ + e .) nīcasambodhanaṃ . iti hemacandraḥ .. ore iti bhāṣā . apākṛtiḥ . asūyā . iti medinī .. (roṣāhvāne . apakṛtau . are cetomīna ! bhramaṇamadhunā yauvanajale tyaja tvaṃ svacchandaṃ yuvatijaladhau paśyasi na kim . iti śāntiśatake . are anuḍvan ! niraparādharājakulakadana mahāpātakin aśiṣṭavikṛtaceṣṭa ! iti mahāvīracarite .)
arere, vya, (are + vīpsāyāṃ dviruktiḥ .) adhamasambodhanaṃ . iti jaṭādharaḥ .. sakrodhāhvānaṃ . iti śabdamālā ..
arokaḥ, tri, (ruc + ghañ, nañsamāsaḥ .) niṣprabhaḥ . dīptirahitaḥ . ityamaraḥ .. rokaśchidrantadrahitaśca ..
arocakaḥ, puṃ, (na rocayati prīṇayati, ruc + ṇic + ṇvul, nañsamāsaḥ .) rogaviśeṣaḥ . aruciroga iti bhāṣā . tasya nidānarūpe . vātādibhiḥ śokabhayātilobhakrodhairmanoghnāśanarūpagandhaḥ . arocakāḥ syuḥ pariśiṣṭadantaḥ kaṣāyavaktro'sya mato'nilena .. kadvamlamuṣṇaṃ virasañca pūti pittena vidyāllavaṇañca vaktraṃ . mādhuryapaicchilyagurutvaśaityavibaddhasambandhayutaṃ kaphena .. iti mādhavakaraḥ .. arocakāḥ na bhojane rucimutpādayantītyarocakā vyādhayaḥ pañca vātajādibhedaiḥ .. * .. vātikasya lakṣaṇamāha . parihṛṣṭadantaḥ amlabhakṣaṇeneva parihṛṣṭo danto yatra saḥ . tathā kaṣāyavaktraḥ . kaṣāyarasaṃ vaktraṃ yatra saḥ .. * .. paittikamāha .
kaṭvamlamuṣṇaṃ virasañca pūti pittena vidyāllavaṇañca vaktraṃ . kaṭvamlamityādinā vidyādityantena paittikasya lakṣaṇaṃ .. * .. ślaiṣmikamāha . lavaṇañca vaktraṃ kaphajalakṣaṇena paṭhanīyaḥ . yato vidagdhaḥ śleṣmā lavaṇabhāvamupaiti .
mādhuryapaicchilyagurutvaśaityasnigdhatvadaurgandhayutaṃ kaphena . paicchilyaṃ mukhasyābhyantare . snigdhatvaṃ vahiḥ .. * .. āgantujamāha .
arocake śokabhayātilobhāt krodhādyahṛdyāśucigandhaje syāt .
svābhāvikaṃ cāsyamathāruciśca tridoṣaje naikarasambhavecca .. krodhādityādiśabdenāhṛdyayoraśanarūpayorgrahaṇaṃ . svābhāvikaṃ . avikṛtarasaṃ .. * .. tridoṣajamāha . naikarasaṃ anekarasamāsyaṃ syāt . vātajādibhedena mukhe vikṛtimabhidhāyānyadeśe vikṛtimāha .
hṛcchralapīḍanayutaṃ pavanena pittāt tṛḍdāhacoṣabahulaṃ sakaphaprasekaṃ .
śleṣmātmakaṃ bahurujaṃ bahubhiśca vidyāt vaiguṇyamohajaḍatābhirathāparañca .. hṛcchalapīḍanayutaṃ hṛdi śūlena pīḍanaṃ tena yutaṃ . coṣaḥ pārśvasthitāgnineva santāpaḥ . bahubhistribhirdoṣaiḥ . bahurujaṃ uktavātādirogayuktaṃ . vaiguṇyaṃ manaso vyākulatvaṃ . jaḍatā śūnyāṅgatā . aparaṃ āgantujaṃ . bhaktadveṣābhaktacchandau carakasuśrutābhyāmarocakatvenaiva saṃgṛhītau .. * .. vṛddhabhojastveṣāṃ lakṣaṇāni pṛthagāha .
prakṣiptantu mukhe cānnaṃ yatra nāsvādate naraḥ .
arocakaḥ sa vijñeyo bhaktadveṣamataḥ śṛṇu .. āsvādate annasya miṣṭatāṃ na prāpnoti . tadannaṃ miṣṭaṃ na lagati iti yāvat .
cintayitvā tu manasā dṛṣṭvā spuṣṭvā ca bhojanaṃ .
dveṣamāyāti yojanturbhaktadveṣaḥ sa ucyate ..
kupitasya bhayārtasya tathā bhaktanirodhataḥ .
yatra nānne bhavecchuddhaḥ so'bhaktacchanda ucyate .. * .. athārocakasya cikitsā .
bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇaṃ .
rocanaṃ dīpanaṃ vahnerjihvākaṇṭhaviśodhanaṃ .. 1 ..
śṛṅgaverarasañcāpi madhunā saha yojayet .
aruciśvāsakāsaghnaṃ pratiśyāyakaphāpahaṃ .. 2 ..
pakvāmlikā sitā śītavāriṇā vastragālitā .
elālavaṅgakarpūramaricairavadhūlitā ..
pānakasyāsya gaṇḍūṣaṃ dhārayitvā mukhe muhuḥ .
aruciṃ nāśayatyeva pittaṃ praśamayettathā .. amlikāpānaṃ .. 3 ..
rājikā jīrako bhṛṣṭo bhṛṣṭaṃ hiṅgu sanāgaraṃ .
saindhavaṃ dadhi goḥ sarvaṃ vastrapūtaṃ prakalpayet ..
tāvanmātraṃ kṣipettatra yathā syādruciruttamā .
takrametadbhavet sadvyo rocanaṃ vahnivardhanaṃ .. takraṃ .. 4 ..
gavyamāvartitaṃ dugdhaṃ nibaddhaṃ dadhi māhiṣaṃ .
ekīkṛtya paṭe ghṛṣṭaṃ śubhraśarkarayā samaṃ ..
elālavaṅgakarpūramaricaiśca samanvitaṃ .
nāmnā śikhariṇī kuryāt ruciṃ sakalavallabhā ..
śikhariṇī .. 5 ..
dve pale dāḍimādaṣṭau khaṇḍādvyoṣaṃpalatrayaṃ .
trisugandhipalañcaikaṃ cūrṇamekatra kārayet ..
taccūrṇaṃ mātrayā bhuktamarocakaharaṃ paraṃ .
dīpanaṃ pācanañca syāt pīnasajvarakāsajit .. dāḍimādicūrṇaṃ .. 6 ..
lavaṅgakakkolamuśīracandanaṃ nataṃ sanīlotpalakṛṣṇajīrakaṃ .
jalaṃ sakṛṣṇāgurubhṛṅgakesaraṃ kaṇā saviśvā naladaṃ sahailayā ..
tuṣārajātīphalavaṃśarocanāsitābhrabhāgāḥ sakalaṃ vicūrṇitaṃ .
surocanaṃ tarpaṇamagnidīpanaṃ balapradaṃ vṛṣyatamantridoṣajit ..
urovibandhaṃ tamakaṃ galagrahaṃ sakāsahikkāruciyakṣmapīnasaṃ .
grahaṇyatīsāramurakṣataṃ tṛṣāṃ tathā pramehānnikhilānnihanti hi .. kakkolaṃ phalaṃ sugandhaviśeṣaḥ . nataṃ tagaraṃ . jalaṃ bālakaṃ . bhṛṅgaṃ tvak . naladamuśīraṃ . tuṣāraḥ karpūraḥ . lavaṅgādicūrṇaṃ .. 7 .. ityarocakādhikāraḥ . iti bhāvaprakāśaḥ ..
(yavāgūḥ pañcakolasya kulatthāḍhakyayūṣakaṃ .
mudgayūṣeṇa vā samyak bhaktānāṃ bhojanaṃ hitaṃ ..
sahiṅgutryuṣaṇāḍhyañca vyañjanaṃ saṃpraśasyate .
agastighṛtavat śreṣṭhaṃ bhojanārocakeṣvapi ..
kāravellaṃ paṭolañca palāṇḍuḥ śuraṇaṃ śaṭhī .
lavaṇaṃ dhānyakaṃ śreṣṭhaṃ pralehañca kaṭutrikaṃ ..
śaṭhīsarṣapavāstūkaṃ śatapuṣpā yamānikā .
tuṇḍīrakasya mūlānāṃ śākaṃ śreṣṭhaṃ praśasyate ..
godhūmapulikā śreṣṭhā bhṛṣṭvāṅgārairarocake .
jāṅgalāni ca māṃsāni bhojayedbhiṣagūttamaḥ .. iti hārītoktapathyādiniyamaḥ .. * ..
arucau kavalo grāhyo dhūmāḥ samukhadhāvanāḥ .
manojñamannapānañca harṣaṇāśvāsanāni ca ..
kuṣṭhasauvarcalājājī śarkarāmaricaṃ viḍaṃ .
dhātrelāpadmakośīrapippalyutpalacandanaṃ ..
lodhraṃ tejovatī pathyā tryūṣaṇaṃ sayavāgrajaṃ .
ārdrā dāḍimaniryāsāścājājī śarkarāyutaḥ ..
satailamākṣikāstvete catvāraḥ kavalagrahāḥ .
caturo'rocakān hanyurvātādyekajasarvajān ..
kāravī maricājājī drākṣāvṛkṣāmladāḍimaṃ .
sauvarñcalaṃ guḍaṃ kṣaudraṃ sarvārocakanāśanaṃ ..
vastiḥ samīraṇe pitte virekaṃ vamanaṃ kaphe .
kuryāddhṛdyānukūlāni harṣaṇañca manoghnaje .. iti carakoktāsyacikitsā . sanidānalakṣaṇāṃ cikitsāñcāha .. * .. suśrutaḥ .
doṣaiḥ pṛthak saha ca cittaviparyayāñca, bhaktāyaneṣu hṛdi cāvatate pragāḍhaṃ .
nānne'rucirbhavati taṃ bhiṣajo vikāraṃ, bhaktopaghātamiha pañcavidhaṃ vadanti ..
hṛcchūlapīḍanayutaṃ virasānanatvaṃ, vātātmake bhavati liṅgamarocake tu .
hṛddāhacoṣabahutā mukhatiktatā ca, mūrchā satṛḍ bhavati pittakṛte tathaiva ..
kaṇḍūgurutvakaphasaṃsravasādatandrāḥ, śleṣmātmake madhuramāsyamarocake tu .
sarvātmake pavanapittakaphā bahūni, rūpāṇyathāsya hṛdaye samudīrayanti ..
saṃrāgaśokabhayaviplutacetasastu, cintākṛto bhavati so'śucidarśanācca .. * .. cikitsā yathā --
vāte vacāmbu vamanaṃ kṛtavān pibecca, snehaiḥ surābhirathavoṣṇajalena cūrṇaṃ .
kṛṣṇāviḍaṅgayavabhasmahareṇubhārgī, rāsnailahiṅgulavaṇottamanāgarāṇāṃ ..
pitte guḍāmbumadhurairvamanaṃ praśastaṃ, snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ .
nimbāmbuvāmitavataḥ kaphaje'nupānaṃ, rājadrumāmbumadhunā tu sadīpyakaṃ syāt ..
cūrṇaṃ yaduktamathavānilaje tadeva, sarvaiśca sarvakṛtamevamupakrameta ..
drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣavadarāmalakendravṛkṣaiḥ .
vījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭairlehaṃ pacet surabhimūtrayutaṃ yathāvat ..
mustāṃ vacāṃ trikaṭukaṃ rajanīdvayañca, bhārgīñca kuṣṭhamatha nirdahanīñca piṣṭvā .
mūtre'vije dviradamūtrayute pacedvā, pāṭhāntagāmativiṣāṃ rajanīñca mukhyāṃ ..
maṇḍūkimarkamamṛtāñca salāṅgalākhyāṃ, mūtre pacettu mahiṣasya vidhānavidvā .
etānna santi caturo lihatastu lehān, gulmāruciśvasanakaṇṭhahṛdāmayāśca ..
sātmyān svadeśaracitān vividhāṃśca bhakṣyān, pānāni mūlaphalaṣāḍavarāgayogān .
adyādrasāṃśca vividhān vividhaiḥ prakārairbhuñjīta vāpi laghurūkṣamanaḥsukhāni ..
āsthāpanaṃ vidhivadatra virecanañca, kuryānmṛdūni śirasaśca virecanāni .
trīṇyūṣaṇāni rajanītriphalāyutāni, cūrṇīkṛtāni yavaśūkavimiśritāni ..
kṣudrāyutāni vitarenmukhadhāvanārthamanyāni tiktakaṭukāni ca bheṣajāni .
mustādirājataruvargadaśāṅgasiddhaiḥ, kvāthairjayenmadhuyutairvividhaiśca lehaiḥ ..
mūtrāsavairguḍakṛtaiśca tathātvariṣṭaiḥ, kṣārāsavaiśca madhumādhavatulyagandhaiḥ .
syādeṣaeva kaphavātahate vidhiśca, śāntiṃ gate hutabhuji praśamāya tasya ..
icchābhighātabhayaśokahate'ntaragnau, bhāvān bhavāya vitaret khalu śakyarūpān .
artheṣu cāpyapaciteṣu punarbhavāya, paurāṇikaiḥ śrutipathairanumānayettaṃ ..
dainyaṃ gate manasi bodhanamatra śastaṃ, yadyat priyaṃ tadupasevyamarocake tu .. * ..
rasagandhau samau śuddhau dantīkvāthena bhāvayet .
jambīrasya rasairvāpi ārdrakasya rasena vā ..
mātuluṅgasya toyena tasya majjarasairbudhaḥ .
paścādviśoṣya sarvāṃstān ṭaṅgaṇañcāvacārayet ..
devapuṣpaṃ bāṇamitaṃ rasapādaṃ mṛtāmṛtaṃ .
māsamātrañca tat sarvaṃ nāgareṇa guḍena vā ..
sarvārocakaśūlārtimāmavātaṃ sudāruṇaṃ .
so'yaṃ nivārayatyāśu keśarī kariṇaṃ yathā .. sudhānidhirasaḥ .. * .. iti vaidyakarasendrasārasaṃgrahaḥ ..)
arka, ka, tāpe . (curādi ubhayapadī seṭ .) stutau . iti kavikalpadrumaḥ .. ekakakāraḥ prakṛtiḥ paścādrephanimittakadvitvaṃ vibhāṣayā vaktavyaṃ . tena ka arkayati arkayati evaṃ sarvatra . iti durgādāsaḥ ..
arkaḥ, puṃ, (arca + karmaṇi ghañ, kutvam .) sūryaḥ . indraḥ . tāmraṃ . sphaṭikaḥ . iti medinī .. paṇḍitaḥ . iti śabdaratnāvalī .. jyeṣṭhabhrātā . iti daṇḍādināthaḥ .. lakṣaṇayā ravivāraḥ . iti jyotighaṃ .. vṛkṣaviśeṣaḥ . ākanda iti bhāṣā . tatparyāyaḥ . kṣīradalaḥ 2 pucchī 3 pratāpaḥ 4 kṣīrakāṇḍakaḥ 5 vikṣīraḥ 6 kṣīrī 7 kharjughnaḥ 8 śītapuṣpakaḥ 9 jambhanaḥ 10 kṣīraparṇī 11 vikīraṇaḥ 12 sadāpuṣpaḥ 13 sūryāhvaḥ 14 āsphotakaḥ 15 tūlaphalaḥ 16 śukaphalaḥ 17 . iti rājanirghaṇṭaḥ .. vasukaḥ 18 āsphotaḥ 19 gaṇarūpaḥ 20 mandāraḥ 21 arkaparṇaḥ 22 . ityamaraḥ .. * .. atha śvetārkaparyāyaḥ . alarkaḥ 1 rājārkaḥ 2 pratāpasaḥ 3 gaṇarūpī 4 .. * .. atha raktārkaparyāyaḥ . viśvoraḥ 1 sadāpuṣpī 2 rūpikā 3 ādityapuṣpikā 4 divyapuṣpikā 5 arkaḥ 6 . iti ratnamālā .. asya guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . agnikāritvaṃ . vātaśothavraṇārśaḥkuṣṭhakrimināśitvañca . iti rājanirghaṇṭaḥ .. kaphadoṣanāśitvaṃ . tīkṣṇatvañca . asya kṣīraguṇāḥ . krimidoṣavraṇanāśitvaṃ . kuṣṭhārśaudararogeṣu hitakāritvañca . iti rājavallabhaḥ .. tasya paryāyaguṇāḥ .
śvetārko gaṇarūpaḥ syānmandāro vasuko'pi ca .
śvetapuṣpaḥ sadāpuṣpaḥ sa bālārkaḥ pratāpasaḥ ..
rakto'paro'rkanāmā syādarkaparṇo vikīraṇaḥ .
raktapuṣpaḥ śuklaphalastathāsphotaḥ prakīrtitaḥ ..
arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūviṣavraṇān .
nihanti plīhagulmārśaḥśleṣmodarayakṛtkṛmīn ..
śuklārkakusubhaṃ vṛṣyaṃ laghu dīpanapācanaṃ .
arocakaprasekārśaḥkāsaśvāsanivāraṇaṃ ..
raktārkapuṣpaṃ madhuraṃ satiktaṃ kuṣṭhakṛmighnaṃ kaphanāśanañca .
arśo viṣaṃ hanti ca raktapittaṃ saṃgrāhi gulme śvayathau hitaṃ tat ..
kṣīramarkasya tiktoṣṇaṃ snigdhaṃ salavaṇaṃ laghu .
kuṣṭhagulmodaraharaṃ śreṣṭhametadvirecanaṃ .. iti bhāvaprakāśaḥ .. * .. niryāsaviśeṣaḥ . āraka iti āravībhāṣā . tasya vidhiryathā --
dravyakalpaḥ pañcadhā syāt kalkacūrṇaṃ rasastathā .
tailamarkaḥ kramājjñeyaṃ yathottaraguṇaṃ priye ..
pṛthak dvandve sannipāte saṅkare'sādhyarogiṇi .
kramādete prayoktavyā anyathā nu vināśakāḥ ..
ādye guṇā guṇāḥ sarve dvitīyañca tato laghu .
tṛtīyaṃ śīghrakāri syāt caturthaṃ nātidoṣakṛt ..
pañcamaṃ doṣarahitaṃ guṇasadyaḥprakāśakaṃ .
pañcamasya tu sāmarthyaṃ svayaṃ pañcānano'bravīt .
varṣāṇāntu sahasrāṇi kathyate'harniśaṃ mayā .
sampūrṇo naiva jāyeta kalpo'rkasya daśānana .. * ..
puṃvāre puruṣarkṣe ca divārko yastu nirmitaḥ ..
ramaṇīṣu pradātavyo vilomāt puṃsu yojayet ..
lohacūrṇaṃ gaurikañca khaṭikā bhṛṣṭamṛttikā .
mṛttikāsthibhavaṃ cūrṇaṃ kācaṃ kīkasajaṃ rajaḥ ..
etāni samabhāgāni sarvatulyā ca mṛttikā .
bhraṃśanīyā pañcamūtraiḥ kharāśvamahiṣodbhavaiḥ ..
gajājasambhavābhyāñca śaṭitaṃ tadviśoṣayet .
yathā gandhavināśaḥ syāt tathā saṃmardayettataḥ ..
laghuhastaḥ kulālo'sya kuryādyantraṃ sunirmalaṃ .
yatheṣṭāṃ sthālikāṃ kuryāt aṅgulaprāntasārikāṃ ..
pṛthubudhnodarākārāṃ dvyaṅgulotsedhaveṣṭanīṃ .
sārikānte tu paridhiṃ tryaṅgulotsedhaśobhitāṃ ..
vinirmāyātha sāryante yathā śilpavinirmitāṃ .
chidraṃ kṛtvā nalaṃ dadyādgajaśuṇḍasamaṃ budhaḥ ..
sārikāparidherantastasya kuryāt pidhānakaṃ .
ardhanimbaphalasamaṃ paridhiṃ tasya cāntataḥ ..
vedāṅgulaṃ mastakordhvaṃ kāryaṃ toyasya dhāraṇe .
samarthāṃ tatra nalikāṃ kuryāttoyavimocanīṃ ..
tasyaivāntarato lepyā jīrṇāsthnāṃ mṛttikāmbunā .
athavā śvetakācaṃ tu sarvadoṣāpanuttaye .. * ..
atha vakṣye tu jīrṇāsthimṛttikākaraṇaṃ priye .
śilājatusthale kuryāt dīrghagartaṃ manoharaṃ ..
nikṣipettatra nānāsthisañcayaṃ dvicatuṣpadāṃ .
sarjikṣāraṃ mahākṣāraṃ mṛtkṣāraṃ lavaṇāni ca ..
gandhakoṣṇajalaṃ kṣepyaṃ nānāmūtrāṇi tatra vai .
evaṃ kṛtvā māsaṣaṭkaṃ dadyāt pāṣāṇamṛttikāṃ ..
kaṅkāsthyūrdhvaṃ tadūrdhvantu kuryādvahnīṣṭikāṃ śubhāṃ .
trivarṣājjāyate sarvamekībhūtaṃ dṛśatsamaṃ ..
tato niṣkāśya taccūrṇaṃ kṛtvā pātrāṇi nirmamet .
praśastaṃ bhojanaṃ tatra sūcayedannadūṣaṇaṃ ..
mahāviṣasya saṃyogāttasya bhaṅgaṃ prajāyate .
sūcīviṣādisaṃyogāt yatra sphoṭā bhavanti ca ..
tatra kṣiptaṃ kṣudraviṣaṃ pātraṃ kṛṣṇaṃ prajāyate .
evaṃ jñātvā tatra dadyānna kadācidviṣādikaṃ ..
viṣādīnāmarkasiddhyai kuryāt pātrantu lohajaṃ .
svarṇajaṃ raupyajaṃ vāpi kuryāt pātramakalmaṣaṃ ..
athavā tāmrajaṃ kuryādantarvaṅgavilepitaṃ .
pātrantu buddhvā kurvīta kaṣāyo na bhavedrasaḥ ..
dravyāntarasya saṃyogādarkaṃ tailañca garbhataḥ .
sarveṣāṃ niḥsaratyeva pāṣāṇasyāpi kiṃ punaḥ ..
anagnyarkastathā tailaṃ gandhatālādisambhavaṃ .
bedhakaṃ sarvadhātūnāṃ dehasyāpi ca siddhidaṃ ..
yastailakaraṇe dakṣaścārkaniḥsāraṇe kṣamaḥ .
tattatsevākaro nityaṃ sa rogairnaiva bādhyate .. * ..
kutsitārkastu yāmena dviyāmābhyāntu madhyamaḥ .
tribhiryāmairbhavecchreṣṭhaḥ sa evārkastu siddhidaḥ ..
dravyādadhikasaugandhyaṃ yasminnarke pradṛśyate .
jīrṇāsthipātrasaṅkṣiṇṇo dravyavarṇaḥ pradṛśyate ..
śaṅkhakundendudhavalo'nyathā pātrāntare sthitaḥ .
jihvoparigataḥ svādaṃ dadyāddravyabhavantu yaḥ ..
tamevārkaṃ vijānīyādanyajjñeyaṃ rasādivat .
kṛtvā sugandhaṃ durgandhamarkaṃ puṣpādibhiḥ sudhīḥ ..
guṇārthaṃ paścāt seveta hyanyathāpaguṇo bhavet .
durgandhaṃ bhakṣayedarkaṃ yadi mohāt kathañcana ..
tadāsya jāyate glānirvāntirālasyakaṃ tṛṣā .
taddoṣasya vināśāya kuryādvāntimatandritaḥ ..
dvīpodgamaprasūnānāṃ pibedarkapalaṃ janaḥ .
cambelyarkapalaṃ vāpi śītārto mālatībhavaṃ .. * ..
arkaniṣkāśanārthāya kramājjñeyāḥ ṣaḍagnayaḥ .
dhūmāgniścaiva dīpāgnirmandāgnirmadhyamastathā ..
kharāgniśca bhaḍāgniśca teṣāṃ vakṣyāmi lakṣaṇaṃ .
vijvālo yo dhamaśikho dhūmāgniḥ sa udāhṛtaḥ ..
sasāramatiśuṣkaṃ yat muṣṭimadhye sameṣyati .
tatkāṣṭhaṃ kāṣṭhamityāhuḥ khadirādisamudbhavaṃ ..
dvābhyāṃ tasya caturthābhyāṃ yo'gnirdīpāgnirucyate .
caturaṃśena tenaiva mandāgniḥ parikīrtitaḥ ..
ardhīkṛtābhyāṃ dvābhyāntu madhyamāgnirudāhṛtaḥ .
ardhaistaiḥ pañcabhiḥ proktaḥ kharāgniḥ sarvakarmasu ..
mastakāvadhipātrasyaṃ caturdikṣu krameṇa ca .
prasaranti yadā jvālāḥ sa bhaḍāgnirudīritaḥ ..
sārdhayāmañca yāmañca yāmamekaṃ muhūrtakaṃ .
muhūrtamātramityevamarkārthaṃ vahnayaḥ smṛtāḥ .. * ..
jīrṇāsthipātre gṛhṇīyādarkaṃ vā kācasambhave .
pāṣāṇasambhave pātre kāṃsyaje'tha himasthale ..
pibedarkamanirvāpaṃ pītvā tāmbū labhakṣaṇaṃ .
kuryādanuktatāmbū le lavaṅgaṃ bhakṣayettataḥ ..
mardanādiṣu sarvatra dravyatailaṃ prayojayet .
arka eva prayoktavyo bhakṣaṇe na tu mardane ..
ye ye dravyaguṇāḥ proktāḥ sarve te'rkasamāśritāḥ .
sevetārkaṃ priye tasmādrājā paramadhārmikaḥ ..
svasthe'pi vā rogiṇe vā yācyate'rkestu yena vā .
jñātvā tallakṣaṇaṃ dadyādanyathā brahmahā bhavet .. * ..
varṇasvarāṇāṃ pramitiṃ dūtoktasya tu kārayet .
śakairyuktā viguṇitā tribhirbhāgaṃ samāharet ..
ekaśeṣe guṇāḥ śīghraṃ dviśeṣe vardhate gadaḥ .
triśeṣe maraṇaṃ vācyaṃ svārthaṃ vācayate yadi ..
arkaṃ tadaitat vijñāya dadyādarkaṃ na cānyathā .
gadinā tu yadā dūtaḥ preṣitaścedvicāryate ..
napuṃsakāntyairūṇāstu svarā ekādaśa priye .
varṇāstatsaṅkhyakā lekhyāḥ kaṭhavādyāśca tattale ..
ekādaśasu koṣṭheṣu kramādaṅkān pravinyaset .
rasāstrayo dvayaṃ vedāḥ parbatā ṛtavaḥ kṛtāḥ ..
vahnayaḥ pṛthivī śūnyaṃ candramā iti ca kramāt .
vihāya jīvaṃ dūtasya nāmāṅkākṣarayojanaṃ ..
evamevāture kṛtvā dvayoraṣṭāvaśeṣitaṃ .
kṛtvāṅkayogaṃ gadino'dhike śeṣe śubhaṃ bhavet ..
samaśeṣe dīrgharogaḥ nyūnaśeṣe ca tanmṛtiḥ .
etadvicārya dātavyamanyadapyauṣadhaṃ budhaiḥ ..
cakradvayantu yo'jñātvā dadyādarkaṃ vimohitaḥ .
jāyate tvayaśastasya yathā mama mṛte sati .. iti śrīlaṅkānāthakṛtārkacikitsāyāṃ yantravidhiśatakaṃ prathamaṃ .. * ..
athātaḥ saṃpravakṣyāmi nirgamo'rkasya bhāmini .
pañcaprakāradravyasya kuryānniṣkāśanaṃ bhiṣak ..
atyantakaṭhinaṃ cādyaṃ kaṭhinañca dvitīyakaṃ .
ārdraṃ tṛtīyamuddiṣṭaṃ caturthaṃ vulvulaṃ bhavet ..
pañcamañca dravadravyaṃ teṣāṃ vidhirathocyate .. * ..
rasavaccūrṇayet dravyamatyantakaṭhinantu yat ..
dviguṇe niḥkṣipettoye chāyāyāṃ sthāpayecca tat .
yāvacchuṣkaṃ bhavettoyaṃ dravyañca śithilaṃ yathā ..
tataḥ punaḥ kṣipettoyaṃ pūrbadravyasamaṃ bhiṣak .
kṛtvāṣṭapraharaṃ tattu sūryacandrakarairalaṃ ..
saṃpūjya gaṇapatiṃ sūryaṃ bhairavaṃ kuladevatāṃ .
niḥkṣipedarkayantre tat kṣiptvāsyārkaṃ samāharet ..
varṣādhikantu yat dravyamatyantakaṭhinantu tat .
candanādīni sarvāṇi atyantakaṭhināni ca ..
kīṭairbhuktaṃ ghuṇairyuṣṭaṃ yacca gandhavivarjitaṃ .
rahitaṃ svarasenāpi nārkakarmaṇi yojayet ..
yathārkesaṃsthitaṃ dravyaṃ kuryādbhoktustathā vapuḥ .
arke taruṇabhaiṣajyaṃ tasmāt saṃyojayet priye .. * ..
yavānyajājītrikaṭubhūnimbādikamauṣadhaṃ .
jñeyaṃ tat kaṭhinaṃ dravyaṃ tadarkasya vidhiṃ śṛṇu ..
dviguṇaṃ niḥkṣipettoyaṃ dravye tu kaṭhine mate .
aṣṭapraharikaṃ tacca kuryāt paryāyamekakaṃ ..
rakṣet dravyaṃ dviguṇitaṃ dṛṣṭvā deśe tu kautukaṃ .
paścāt dattvārkayantre tat arkaṃniṣkāśayecchanaiḥ .. * ..
ārdradravyaṃ dvidhāproktaṃ sarasaṃ nīrasaṃ tathā .
sadugdhaṃ guptarasakaṃ dvidhā nīrasamucyate ..
vāstūkaṃ sārṣapaṃ śākaṃ nirguṇḍyeraṇḍamārṣakaṃ .
dhattūrādyamidaṃ sarvamārdraṃ sarasamucyate ..
eṣāṃ nālān cūrṇayitvā viṃśāṃśaṃ niḥkṣipejjalaṃ .
muhūrtamuṣṇe saṃsthāpya grāhyo'rko vibudhottamaiḥ ..
patrāṇāntu śatāṃśena tulyatoyena secayet .
dadyāt ghaṭīmarkakarāṃ tato'rkaṃ kalayecchanaiḥ ..
vaṭāśvatthakarīrādyamārdradravyantu nīrasaṃ .
viṃśāṃśaṃ niḥkṣipettoyaṃ jalaṃ gharme ca dhārayet ..
tato niṣkāśayedarkaṃ kramavṛddhyāgninoktavat .
sadugdhantu dvidhā proktaṃ mṛdu tīkṣṇamiti kramāt ..
sātalāvajrasehuṇḍasauriṇyādyāstu tīkṣṇakāḥ .
khaṇḍāni teṣāṃ kṛtvātha niḥkṣipet puṣkale jale ..
dinatrayañca niṣkāśya toyādīṣacca kuṭṭayet .
tadā na dṛśyate dugdhaṃ dadynāttoyaṃ radāṃśakaṃ ..
niṣkāśayecchanairarkaṃ sa tu tīkṣṇārkasaṃjñakaḥ .
dugdhikārkakṣīriṇyādyā mṛdudugdhāḥ prakīrtitāḥ ..
jale caturguṇe dadyāttān gharme viniveśayet .
yāvajjalasyoṣṇatā syāt tato yantre viniḥkṣipet ..
ādāvīṣaccūrṇayitvā ṣaṣṭhāṃśajalasaṃyutaṃ .
evaṃ dravyaṃ lakṣayitvā svayuktyārkaṃ vinirharet ..
khaṇḍīkṛtya ca āmānāṃ phalānāṃ mṛdukāyināṃ .
sarasānāñca gṛhṇīyādarkaṃ toyena varjitaṃ .. * ..
kāṣṭhoḍambarikādīnāṃ āmānāṃ dāryabhāgināṃ .
kṛtvā svalpāni khaṇḍāni aśītyaṃśaṃ pradāpayet ..
pṛthak pṛthak ca tuvarīṃ sarjikṣārañca saindhavaṃ .
dattvā vimardayet sarvaṃ catvāriṃśāṃśakaṃ jalaṃ ..
kṣiptvā tatkalasaṃ dharme yāmārdhenoṣṇatā bhavet tato yantre tu taddattvā gṛhṇīyādarkamuttamaṃ ..
atipakvaphalānāntu vīryataścārkamāharet .
puṣpārkārthaṃ ṣoḍaśāṃśaṃ jalaṃ puṣpeṣu dāpayet ..
bahuvāraphalādīni cillikādīni yāni ca .
kṣepyāṇyuktodake tāni vulvulatvasya śāntaye ..
tataścatvāriṃśadaṃśaṃ jalaṃ dattvā samāharet .
teṣāmarkamatha drāvadravyārkopāya ucyate ..
dravadravyotkṣepaśāntyai procyate vāpakalpanā .. * ..
pidhānāni vicitrāṇi teṣāmanto na vidyate ..
śatapatraprasūnairvā jātyutthairmālatībhavaiḥ .
gulāvapārijātaiśca ketakījaiḥ samācaret ..
dugdhe dadhni rase takre kṣaudre taile ca sarpiṣi .
mūtrādau dehatoye ca cambelyādipidhānakaṃ .. * ..
kāntapāṣāṇasatvasya kṛtaṃ yantramanuttamaṃ .
niṣkāśayet sarvathārkaṃ dravadravyasya nānyathā ..
athavā stambhakaṃ dravyaṃ dadhnastu navanītakaṃ .
varṣadallījalasyoktā madhūcchiṣṭantu sarpiṣaḥ ..
gokaṇṭhakantu dugdhasya tathā madyasya kiṇvakaṃ .
tailasya tasya piṇyākaṃ sarvaṃ ghṛtasamanvitaṃ ..
yantra dattvā dravadravyaṃ yayosthāloniveśanaṃ .
tathā sthalaṃ sthāpayitvā dravairyantraṃ prapūrayet ..
ācchādyaṃ sārakaiḥ pūrṇaṃ sthālīṃ dadyādadhomukhīṃ .
tathā cākarṣitaḥ sarvo dravaḥ phenaṃ parityajet .. * ..
durgandhiryo bhavedarkantaṃ kuryāt śucigandhakaṃ .
marveṣāmeva māṃsānāṃ durgandhānāñca sarvaśaḥ ..
ghṛtābhyaktā hiṅgujīramethikā rājikā kṛtā .
navīnāyāṃ haṇḍikāyāṃ dadyāt dravyaṃ punaḥ punaḥ ..
tatra dadyāttadarkastu yathā durgandhatāṃ vrajet .
tathā punaḥ punaḥ kāyyaṃ jāyate gandhabāraṇaṃ ..
āyāti rocako gandho bhavettadvahṇidīpanaṃ .. * ..
sarveṣvarkaprayogeṣu gandhapāṣāṇavāsanā ..
arkāṇāntu pradātavyā te bhavantyarkasambhavāḥ .
sarvatra vātarogeṣu mahiṣākṣādivāsanā ..
mahiṣākṣastathā rālaṃ niryāsaḥ sarjakasya ca .
kṛṣṇāguruḥ kadambañca mahiṣākṣādipañcakaṃ ..
sarveṣu pittarogeṣu candanādikavāsanā .
sarveṣu kapharogeṣu jaṭāmāṃsyādivāsanaṃ ..
candanañca tathośīraṃ karpūro gandhavākucī .
elākarcūragohūlāḥ saptaite candanādayaḥ ..
jaṭāmāṃsī nakhaṃ patrī lavaṅgaṃ tagaraṃ rasaḥ .
śilāyā gandhapāṣāṇaḥ sapta māṃsyādikā amī ..
vāsayedvā daśāṅgena tridoṣāptena cārkakaṃ .
naśyanti yasya dhūpena avagrahapiśācakāḥ ..
pañcāśadgandhapāṣāṇāt tāvanmahiṣagugguluḥ .
caturaṃśaṃ candanañca jaṭāmāṃsī ca tāvatī ..
tribhāgaḥ sarjakaḥ sārastāvadeva hi rālakaṃ .
uśīraṃ tu dvibhāgaṃ syāt ghṛtabhṛṣṭaṃ nakhaṃ samaṃ ..
karpūro mṛganābhiśca ekabhāgau prakīrtitau .
eṣa daśāṅgadhūpastu rudrasyāpi mano haret .. * ..
palāṇḍulaśunādīnāṃ nirgandhīkaraṇaṃ śṛṇu .
utpādyāntarviṣaṃ samyak takramadhye viniḥkṣipet ..
paryāyamekamatyamlamadhye'smin virase sati .
dadyānniṣkāśyānyatakraṃ kuryāttaccāṣṭamāṃśakaṃ ..
droṇapuṣpīrase'pyevaṃ mūrvāpatrarase'pi vā .
triparyāyottaraṃ tattu rasonaṃ kṣālayet sudhīḥ ..
haridrārājikātoye sthāpyaṃ paryāyamekakaṃ .
uṣṇodakena saṃkṣālya paryāyaṃ vāsayettataḥ ..
sahasrapatrīpuṣpairvā abhāve pallavairapi .
āloḍayeddaśāṃśena pañcāṃśena ca mastunā ..
yuktaṃ kṛtvā yāmamātraṃ sthāpayet prakaṭātape .
tato niṣkāśayedaka jātyādikapidhānitaṃ ..
asyārkasya sugandhena ekadā mohito haraḥ .
ko jānāti rasonasya hyarko'yamiti bhūtale ..
ekataḥ sarva evārkā māsārkastu tathaikataḥ .
mayā svarge gṛhītastu prāptaṃ tatra ca nāmṛtaṃ ..
tadā proktaṃ śivasyāgre mama dhig jīvitaṃ prabho .
nītā vātha prabhuktā vā sudhā devairmayā śrutaṃ ..
na dṛṣṭā tatra deveśa śiraśchedaṃ karomyahaṃ .
tataḥ prasanno giriśo vākyaṃ māṃ prati so'vravīt ..
dattaṃ mayā samastaṃ te devābadhyatvameva ca .
kinte kāryantu sudhayā sudhāto'dhikarocanaṃ .. * ..
saṃpravakṣyāmi māṃsārkaṃ madyasyārkaṃ tathaiva ca .
dravyāṇāṃ vijayādīnāṃ labhyate yaiḥ sukhaṃ mahat ..
māṃsantu trividhaṃ jñeyaṃ mṛdulaṃ kaṭhinaṃ ghanaṃ .
teṣāmarkaṃ yathā proktaṃ yantrānniṣkāśayecchanaiḥ ..
mṛdulaṃ yadbhavenmāṃsaṃ catvāriṃśāṃśakaṃ paṭuḥ .
sthūlakhaṇḍīkṛte tasmin dattvā tat kṣālayecchanaiḥ ..
ṣaṣṭyaṃśenāṣṭagandhena tadviloḍya ca niḥkṣipet .
rasamikṣoraṣṭamāṃśaṃ tadabhāve payaḥ kṣipet ..
jātīpatraṃ lavaṅgañca tvagelā nāgakeśaraṃ .
maricaṃ mṛganābhiśca vidurgandhāṣṭakaṃ tvidaṃ ..
kāryaṃ puṣpapidhānādyamarkaṃ niṣkāśayettataḥ .
jāyate'sau mahāsvāduḥ sudhāsamarasaḥ priye ..
dṛḍhamāṃsasya khaṇḍāni laghūnyeva prakalpayet .
dadyācca tuvarīṃ tatra lavaṅgaṃ proktayā dviśā ..
kṣālayedāranālena trivāraṃ koṣṇavāriṇā .
kṣālayet saptavārāṇi haredarkantu pūrbavat ..
dṛḍhamāṃsasya khaṇḍāni kuryādatilaghūni ca .
āloḍya śaṅkhadrāveṇa kṣālayet payasā punaḥ ..
saptavārāṇi lavaṇaṃ cayet pūrbavadeva hi .
taddattvā yantramadhye tu haret pūrbavadarkakaṃ ..
sarjikṣāraṃ yavakṣāraṃ śvetakṣārañca ṭaṅkaṇaṃ .
saubhāgyakṣārakaṃ saurakṣāraṃ śaṅkhabhavaṃ tathā ..
arkasehuṇḍapālāśakṣārañca tuvarī tathā .
apāmārgabhavaṃ kṣāraṃ tathāṣṭau lavaṇāni ca ..
lavaṇāṣṭakametacca saindhavañca suvarcalaṃ .
viḍaṃ samudrasaṃjātaṃ udbhidaṃ romakaṃ gaḍaṃ ..
kṛtvā sarvāṇi caikatra nimbunīreṇa bhāvayet .
ekaviṃśativārāṇi kācakūpyāṃ viniḥkṣipet ..
nakhāṃśanimburasakaiḥ sarvamārdrīkṛtañca tat .
adhaḥsacchidrapīṭharīṃ madhye kūpyāṃ niveśayet ..
mṛtkarpaṭasamāyuktāṃ sahedagniṃ yathāvidhi .
tasyāgre kūpikā yojyā dīrghakaṇṭhā manoharā ..
sā kūpikā tale sthāpyā melayecca dvayormukhaṃ .
jalamuṣṇaṃ yathā na syāt tathā cāparakūpikā ..
agnayaḥ kramato deyā yāmaṃ yāmañca pañca ca .
anenaiva prakāreṇa kṣārārkāṇāṃ samudbhavaḥ ..
dadyādasthīni māṃsāni śaṅkhaśuktyādikānyapi .
sarvāṇyapi vilīyante śaṅkhadrāve na saṃśayaḥ .. * ..
pārāvatājacaṭakaśaśaśūkaraṭiṭṭibhāḥ .
kṣudramatsyādikāḥ sarve māṃseṣu mṛdulāḥ smṛtāḥ ..
mṛgarohitakādyāśca matsyāḥ śallakisambarāḥ .
ete kaṭhinamāṃsāḥ syuḥ pakṣiṇo jalacāriṇaḥ ..
gajakumbhīraghaṇṭādyāḥ sugandhā varkarādayaḥ .
godhā go'śvā lulāpādyāḥ ghanamāṃsāḥ prakīrtitāḥ ..
annādisambhavo yo'rkastanmadyaṃ parikīrtitaṃ .
tasya bhedān pravakṣyāmi śaṭitaṃ tat samuddharet ..
tadvāsanānivṛtyarthamaṣṭagandhaṃ prayojayet .
pūrboktairdhūpayeddhūpairjāyate gandhaparjitaṃ ..
ardhaṃ tatra jalaṃ deyaṃ siddhe deyo'ṣṭagandhakaḥ .
tuṣodakairyavairāmaiḥ satuṣaiḥ sakalīkṛtaiḥ ..
sauvīrantu yavairāmaiḥ satuṣaiḥ sakalīkṛtaiḥ .
godhūmairapi sauvīraṃ jāyate svalpamādakaṃ ..
āranālantu godhūmairāmaiḥ syānnistaṣīkṛtaiḥ .
dhānyāmlaṃ śālicūrṇādikodravādikṛtaṃ bhavet ..
śaṇḍākīrājikāyuktaiḥ syānmūlakadaladravaiḥ .
sarṣapasvarasairvāpi śālipiṣṭakasaṃyutaiḥ ..
kandamūlaphalādīṃśca sasnehalavaṇāni ca .
ekīkṛtya kṛto'rko yastatsūktamabhiṃdhīyate ..
pakvauṣadhāmbusaṃsiddho yo'rkastat syādariṣṭakaṃ .
ariṣṭalaghupākena sarvataśca guṇādhikaṃ ..
śālipiṣṭakapiṣṭādikṛtau yo'rkaḥ surā tu sā .
punarnavāśivāpiṣṭairvihitā vāhanī smṛtā ..
ikṣoḥ pakvairasaiḥ siddhaḥ sīdhuḥ pakvarasasya ca .
āmaistaireva yaḥ siddhaḥ sa ca śītarasaḥ smṛtaḥ ..
paryāyāvāmbhavenmadyaṃ tāmasyaṃ rākṣasapriyaṃ .
maṇḍalāvāgrājasantu taṭūrdhvaṃ sātvikaṃ bhavet ..
sātvike gītahāsyādi rājase sāhasādikaṃ .
tāmase nindyakarmāṇi nidrāñca madirā caret ..
bhaṅgādimattadravyāṇāṃ yavānīpādayogataḥ .
arkaṃ niṣkāśayeddhīmān bodhakaḥ syānmadasya saḥ ..
dhustūrādikavījāni takraṃ payasi niḥkṣipet .
kaṇṭhaśoṣavibandhādirahito'rko bhavet sahi .. iti śrīlaṅkānāthakṛtārkacikitsāyāṃ yantraśatakaṃ dvitīyaṃ .. * ..
athātaḥ saṃpravakṣyāmi kevalārkaguṇān priye .
harītakyāḥ śūlakṛcchrakāmalānāhanāśanaḥ ..
vibhītakasya tṛṭchardikaphakāsavināśanaḥ .
āmalasya tridoṣāsrapittamehān vināśayet ..
pippalyāḥ śvāsakāsāmavātārśojvaraśūlahṛt .
marīcasya kṛmīn śvāsaṃ haret sarvān gadānapi ..
granthikasya plīhagulmakaphavātodarāpahaḥ .
cavyārko'tyantarucikṛt viśeṣādgudajāpahaḥ ..
arkastu gajapippalyā vātaśleṣmāgnimāndyanut .
citrakasyāgnikṛt kāsagrahaṇīkṛmiśothahā ..
yavānyāḥ pācano rucyo dīpanaḥ śukraśūlahṛt .
ajamododbhavo vātakaphahā vastiśodhanaḥ ..
pārasīkayavānyāstu grāhī pācanamādanaḥ .
jīrakasya tu saṃgrāhī garbhāśayaviśuddhikṛt ..
kṛṣṇajīrasya cakṣuṣyo gulmacchardyatisārajit .
kāravyā balakṛt hyarko jvaraghnaḥ pācanaḥ saraḥ ..
dhānyārkasya tṛṣādāhavamiśvāsatridoṣahṛt .
śothajvarānilaśleṣmavraṇaśūlākṣirogahṛt ..
miśreyāyā vahnimāndyayoniśūlakṛmīn haret .
jvālāmarīcakasyāpasmārabhūtatridoṣahṛt ..
methikāyāḥ śleṣmavātajvarāmakaphanāśanaḥ .
vanamethyāḥ sarvarogān haret kuñjaravājināṃ ..
candraśūrasya hikkāsṛgvātahṛt puṣṭivardhanaḥ .
hiṅgunaḥ pācano rucyaḥ kṛmiśūlodarāpahaḥ ..
vacāyā vahnivamikṛt vibandhādhmānaśūlahṛt .
pārasīkavacāyāstu bhūtonmādabalaṃ haret ..
kuliñjanasya svarakṛt hṛtkaṇṭhamukhaśodhanaḥ .
sthūlagranthibhavaścārko viśeṣāt kaphakāsanut ..
dvīpāntaravacāyāstu harecchūlaṃ phiraṅgakaṃ .
hapuṣāyā haret plīhaṃ viṣaṃ mohañca dāruṇaṃ ..
hapuṣāyāḥ samīrārśograhaṇīgulmaśūlahṛt .
viḍaṅgasyodaraśleṣmakṛmivātavibandhanut ..
tumburorgurutāśvāsakāsaplīhakṛmīn haret .
vaṃśarocanajastṛṣṇākṣayakāsajvarān haret ..
samudraphenajaḥ śīto lekhanaḥ kaphahṛt saraḥ .
jīrakotthaḥ śukrakaphabalakṛcchītalaḥ samaḥ ..
ārṣabhaḥ pittadāhāsrakāsavātakṣayāpahaḥ .
mahāmedodbhavo'rkastu vṛṣyastanyaḥ kaphāvahaḥ ..
mahāmedodbhavaḥ śīto raktapittajvarapraṇut .
kākolyāḥ śukralaḥ śītaḥ pittaśoṣajvarāpahaḥ ..
kṣīrakākolikājāto vṛṃhaṇo dāhavātahā .
ṛddhyā balyastridoṣaghno raktapittavināśanaḥ .
vṛddhyā garbhapradaḥ śītaḥ kṣatakāsakṣayāpahaḥ ..
madhuyaṣṭyāḥ keśakaraḥ svaryaḥ pittānilāsrajit .
jalayaṣṭyā viṣaccharditṛṣṇāglānikṣayāpahaḥ ..
kampillasya virekī syāt mehānāhavikāranut .
ārambadhasya pittāmlavātodāvartaśūlahṛt ..
kaṭvyā mehaśvāsakāsakṛmikuṣṭhajvarāpahaḥ .
bhūnimbasya tṛṣākuṣṭhajvaravraṇakṛmipraṇut ..
bhadrāyā vastupittāsrakṛmivīsarpakuṣṭhanut .
madanotthaḥ chardanena cāturthajvarakādihṛt ..
rāsrodbhavaḥ samīrāsravātaśūlodarāpahaḥ .
nāgabhinnodbhavo bhogilutādyākhuvikārahṛt ..
mācikājastu pittāsrapakvātīsārahā laghuḥ .
tejasvinyāḥ śvāsakāsakaphahṛdvahnidīpanaḥ ..
jyotiṣmatyā vāntikaro vahnibuddhismṛtipradaḥ .
kuṣṭhasya hanti vātāsrakāsakuṣṭhamahatkaphān ..
pauṣkarasyāruciśvāsān viśeṣāt pārśvaśūlanut .
hemāhvāyā rekavāntikaraḥ kaṇḍūvināśanaḥ ..
śṛṅgyā haredūrdhvavātahikkātṛṣṇākṣayasvarān .
kaṭphalotthaḥ śvāsakāsapramehārśo'rucon haret ..
bhārgyā haret kaphaśvāsapīnasajvaramārutān .
pāṣāṇabhedajo yonirogakṛcchrāsmagulmahā ..
dhātakījastṛṣāsāraviṣakrimivisarpajit .
mañjiṣṭhājo viṣaśleṣmaraktātīsārakuṣṭhahā ..
kusummajo varṇakaro raktapittakaphāpahaḥ .
lākṣājaḥ kṛmivīsarpavraṇorakṣatakuṣṭhahā ..
haridrāyā mehaśothatvagdoṣavraṇapāṇḍunut .
āraṇyakaharidrāyāḥ kuṣṭhavātāsranāśanaḥ ..
karpūrakaharidrāyāḥ sarvakaṇḍūvināśanaḥ .
dārvyā viśeṣato lepāt netrakarṇāsyaroganut ..
rasāñjanodbhavo netravikāravraṇadoṣahṛt .
vākucyāḥ kṛmiviṣṭambhapāṇḍuśothakaphāpahaḥ ..
prapunnāṭasya hantyeva kaṇḍūdadruviṣānilān .
viṣājo dīptikṛt pāke kaphapittātisārahā ..
lodhrajaḥ śītalo grāhī cakṣuṣyaḥ kaphapittanut .
vṛhatpatrodbhavo netryodarātīsāraśothahṛt ..
bhallātakodbhavo hanyāt jvarodarakṛmivraṇān .
guḍūcyā dīpano grāhī kāsapāṇḍujvarāpahaḥ ..
tāmbūlyā mukhadaurgandhyamalavātaśramāpahaḥ ..
vailvaḥ śleṣmaharo balyo laghuruṣṇaśca pācanaḥ ..
gambhārījo bhramatṛṣṇāśūlārśoviṣadāhahṛt .
pāṭalyāśchardiśothāsratṛṭśleṣmārucidāhahā ..
agnimanthodbhavaḥ śothakṛmipāṇḍubalāsanut .
śyenākajastu gulmārśaḥkṛmihṛdrucidīptikṛt ..
śāliparṇyāḥ kṣatakṛmijvaracchardyatisārahā .
pṛśniparṇyā jvaraśvāsaraktātīsāradāhajit ..
vārtākyā jvaravairasyamalārocakaśūlahā .
kaṇṭakāryā garbhakaraḥ pācanaḥ kaphakāsahā ..
gokṣurasyāśmarīmehakṛcchrahṛdrogavātahā .
jīvantyāḥ sārahṛnnetradoṣatritayanāśanaḥ ..
mudgaparṇyāḥ śothadāhagrahaṇyarśo'tisārahṛt .
māṣaparṇyāḥ śukrakaro vātapittajvarāsrajit ..
pañcāṅgulodbhavaḥ śūlaśiraḥpīḍodarāpahaḥ .
ruvukottho vradhnaśvāsakāsakuṣṭhāmamārutān ..
mandārajo vātakuṣṭhakaṇḍūvraṇaviṣāpahaḥ .
arkārkaḥ plīhagulmārśaḥśleṣmodarakṛmīn haret ..
vajrījo lepato hanyādvraṇaśothodaravraṇān .
sātalotthaḥ kaphānāhapittodāvartaśothahā ..
lāṅgalyā lepato hanyāt śophāsravraṇarugjitaḥ .
karavīrodbhavo netrakopakuṣṭhavraṇāpahaḥ ..
caṇḍālotthastu viṣavat bhakṣaṇe lepane suhṛt .
dhatturajo haret kleśayūkākṛmiviṣādikaṃ ..
vāsodbhavī jvaracchardimehakuṣṭhakṣayāpahaḥ .
pārpaṭo hanti pittāsrabhramatṛṣṇākaphajvarān ..
nimbajo bhramatṛṭkāsajvarārucivamipraṇut .
mahānimbodbhavo gulmamūṣikāviṣanāśanaḥ ..
pāribhadro'nilaśleṣmaśothamedakṛmipraṇut .
kāñcanāro gaṇḍamālāgudabhraṃśavraṇāpahaḥ ..
kovidārastu pittāsrapradarakṣayakāsahā .
śaubhāñjanārko rucikṛt śukralo grāhidīpanaḥ ..
madhuśigrūdbhavo hanyāt vidradhiśvayathukrimīn .
śigrujo viṣahṛnnetryo nasyenāśvakṣirogahṛt ..
girikarṇyāḥ kuṣṭhaśūlaśothavraṇaviṣāpahaḥ .
sindhuvārodbhavo hanti śūlaśothāmamārutān ..
nirguṇḍyarko harejjantuvraṇakuṣṭhārucīn laghuḥ .
kauṭajo dīpanaḥ śītaḥ kaphatṛṣṇāmakuṣṭhajit ..
kārañjaḥ kaphagulmārśovraṇakrimiviṣāpahaḥ .
ghṛtakārañjako bhedī vātārśaḥkṛmikuṣṭhajit ..
karañjyā vamivātārśaḥkṛmikuṣṭhapramehajit .
uccaṭārkaḥ keśakaro vātapittakaphāpahaḥ ..
guñjāyā harate śvāsamukhaśoṣabhramajvarān .
kapikacchūdbhavo vṛṣyo vṛṃhaṇo vājikarmakṛt ..
māṃsarohiṇyudbhavastu vṛṣyo doṣatrayāpahaḥ .
cihlaḥ kuryāddhātupuṣṭiṃ tatphalānmārayejjanān ..
pustakāntare celhuriti ca pāṭhaḥ ..
kaṇṭakāryā dīpanaḥ śleṣmaśothodararujaṃ haret .
vaitaso harate dāhaṃ śothārśoyonirugvraṇān ..
jalavetasajo grāhī śīto vātaprakopanaḥ ..
ijjalārkastu harate carācaraviṣaṃ sphuṭaṃ ..
aṅkoṭhakasya śūlāmaśothagrahaviṣāpahaḥ .
balārko grāhī vātāsrapittāsrakṣatanāśanaḥ ..
atipūrbabalārkastu mūtrātīsāranāśanaḥ .
mahābalārko harate kṛcchraṃ vātānulomanaḥ ..
nāgapūrbabalārkastu mūrchāmohaharaḥ paraḥ .
lakṣmaṇārkantu seveta bandhyāpi labhate sutaṃ ..
svarṇavallyāḥ śiraḥpīḍātridoṣān hanti ṭugdhadaḥ kārpāsārkaḥ karṇasaṃsthaḥ karṇarogān vināśayet ..
vaṃśajaḥ kaphapittaghnaḥ kuṣṭhāsravraṇaśothajit .
nalārko vastiyonyartidāhapittavisarpahṛt ..
pāṭyā jayet jvaracchardikuṣṭhatīsārahṛdrujaḥ .
śvetavṛkṣodbhavo rekī pittajārśodarāpahaḥ ..
śarapuṅkhodbhavaḥ plīhān gulmavraṇaviṣāpahaḥ .
javāsajo madabhrāntipittāsṛkkuṣṭhakāsajit ..
maṇḍijo'tyantabalakṛt plīhamohānilārtijit .
apāmārgabhavaśchardikaphamedo'nilāpahaḥ ..
āraktāpāmārgabhavo dhātustambhanakārakaḥ .
kokilākṣabhavaḥ śīghraṃ sekācchophānnivārayet ..
asthisaṃhārikāyāstu bhagnasandhānakṛcchive .
kumārikāyā uttho'gridagdhavisphoṭakān jayet ..
punarnavāyāḥ śvetāyāḥ sarvanetrāmayāpahaḥ .
punarnavāyā raktāyā grāhī pittāsranāśanaḥ ..
prasāriṇyā vātaharo vṛṣyaḥ sandhānakṛt saraḥ .
sārivāyā vahnimāndyakāsāmaviṣanāśanaḥ ..
bhṛṅgarājasya datto'rkaḥ keśyastvacyaḥ śiro'rtihṛt .
śaṇapuṣpīlatāyāstu arkaḥ pittakaphāntakaḥ ..
trāyantyarkaḥ śūlaviṣavilepījvaranāśanaḥ .
mūrvāyā mohahṛdrogakaṇḍūkuṣṭhajvarāpahaḥ ..
kākamācyā netrahitaśchardihṛdroganāśanaḥ .
kākanāsābhavo vāmī śothārśaścitrakuṣṭhahṛt ..
kākajaṅghodbhavo hanyāt jvarakaṇḍūviṣakrimīn .
nāginyāstu harecchūlayonidoṣavamikrirmīn ..
meṣaśṛṅgyāḥ śvāsakāsavraṇaśleṣmākṣiśūlahā .
haṃsapādyā hanti śūlabhūtaraktaviṣavraṇān ..
somavallyāstridoṣaghnaḥ kṣīrahṛcca rasāyanaḥ .
ākāśavallyāḥ śīto'rkaḥ pittaśleṣmāmanāśanaḥ ..
pātālagaruḍījāto'rko vṛṣyaḥ pavanāpahaḥ .
vṛndāvṛkṣodbhavo'rkastu viṣarakṣovraṇāpahaḥ ..
vaṭapatrībhavaścoṣṇo yonimūtragadāpahaḥ .
hiṅgupatryā vibandhārśaḥśleṣmagulmānilāpahaḥ ..
vaṃśapatryāḥ pācanoṣṇo hṛdvastigadasaṃghahṛt .
matsyākṣyarko grāhiśītakuṣṭhapittakaphāsrajit ..
sarpākṣyā ropaṇaḥ sarpavṛścikonduradaṃśahṛt .
śaṅkhapuṣpyā viṣaharaḥ smṛtikāntibalāgnidaḥ ..
arkapuṣpyāḥ kṛmiśleṣmamehapittavikārajit .
lajjālukāyā bhagarugraktapittātisārahṛt ..
alambu ṣāsambhavo'rkaḥ kṛmipittakaphāpahaḥ .
dugdhikāyāḥ kaphaharo vṛṣyastambhī krimipraṇut ..
bhūmyāmalyāḥ kāsatṛṣṇākaphapāṇḍukṣatāpahaḥ .
brāhmyā buddhipradaścārkaḥ ṣaṇmāsābhyāsataḥ kaviḥ ..
brahmamaṇḍukikā pāṇḍuviṣaśothajvarān haret .
droṇapuṣpyā jvaraśvāsakāmalāśothajantujit ..
sūryamukhyā haret sphoṭayonirukkṛmipāṇḍutāḥ .
bandhyākarkoṭikājātaḥ sarpadarpavraṇāpahaḥ ..
mārkaṇḍikāyā durgandhaviṣagalmodarāpahaḥ .
devadālyāḥ śūlagulmaśleṣmārśovātajit paraḥ ..
dhattūrajo grāhihimo vahnikṛdvraṇadāhahā .
gojihvāyā mehakāsavraṇasārajvarāpahaḥ ..
nāgapuṣpyāḥ sarpaviṣasarvagrahanivāraṇaḥ .
vellantaro mūtraghātāsmarīyonyanilārtijit ..
chikkanyā vahnirucikṛdarśaḥkuṣṭhakṛmipraṇut .
kaukundaro jvaraṃ raktaṃ mukhaśoṣaṃ kaphaṃ haret ..
sudarśanārkaścātyuṣṇaḥ kaphaśothāsravātajit . iti śrīlaṅkānāthakṛtārkacikitsāyāmauṣadhyarkavidhānaṃ tṛtīyaśatakaṃ .. * .. ataḥparaṃ nānauṣadhavidhānaṃ caturthaśatakaṃ . nānāroganivāraṇārthaṃ pañcamaśatakaṃ . visphoṭakanivāraṇārthaṃ ṣaṣṭhaśatakaṃ . kṣudrarogādernivāraṇaṃ saptamaśatakaṃ . kārmaṇaṃ nāmāṣṭamaśatakaṃ . gaṇasaṃkhyā navamaśatakaṃ . dhātuśuddhirdaśamaśatakaṃ . etat sarvaṃ arkaprakāśe rāvaṇamandodarīsaṃvāde asti bāhulyabhiyā na likhitaṃ ..
(arkakṣīraṃ sudhākṣīraṃ tiktatumbyāśca pallavāḥ .
karañjo vastamūtrañca lepanaṃ śreṣṭhamarśasāṃ .. iti cakrapāṇisaṅgrahaḥ .. * .. arkānarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣadraśvetāmahāśvetāvṛścikālyalavaṇā stā pasavṛkṣaśceti . iti arkādigaṇaḥ ..
arkādiko gaṇo hyeṣa kaphamedoviṣāpahaḥ .
krimikuṣṭhapraśamano viśeṣādvraṇaśodhanaḥ .. iti suśrutaḥ ..)
arkakāntā, strī, (arko'rkakiraṇaḥ kānto'nukūlo yasyāḥ sā, kam + ktaḥ striyāṃ ṭāp .) ādittabhaktā . iti rājanirghaṇṭaḥ .. huḍahuḍiyā iti khyātā . iti rājanirghaṇṭaḥ .. (asyā guṇā ādityabhaktāśabde jñātavyāḥ ..)
arkacandanaṃ, klī, (arkasya priyaṃ candanaṃ, ṣaṣṭhītatpuruṣaḥ .) raktacandanaṃ . iti rājanirghaṇṭaḥ .. (raktacandanaśabde'sya guṇāvalī jñeyā ..)
arkajau, puṃ, (arkājjāyete yau, arka + jan ḍa, pañcamītatpuruṣaḥ .) aśvinīkumārau . nityadvivacanāntaśabdo'yaṃ . iti hemacandraḥ ..
arkatanayaḥ, puṃ, (arkasya tanayaḥ, ṣaṣṭhītatpuruṣaḥ .) karṇarājaḥ . iti hemacandraḥ .. vaivasvatamanuḥ . sāvarṇimanuḥ . śaniḥ . yamaḥ . yamunāyāṃ tapatyāñca strī . iti mahābhārataṃ .
arkanandanaḥ, puṃ, (arkasya nandanaḥ, ṣaṣṭhītatpuruṣaḥ .) arkatanayaḥ . iti trikāṇḍaśeṣaḥ ..
arkapatraḥ, puṃ, (arkaḥ sūryaiva tīkṣṇaṃ patraṃ yasya saḥ .) ādityapatravṛkṣaḥ iti rājanirghaṇṭaḥ ..
arkapatrā, strī, (arkaḥ sūryaiva tīkṣṇaṃ patraṃ yasyāḥ sā .) vṛkṣaviśeṣaḥ . iśera mūla iti bhāṣā . tatparyāyaḥ . sunandā 2 arkamūlā 3 viṣāpahā 4 . iti ratnamālā ..
arkaparṇaḥ, puṃ, (arka iva raktaṃ parṇamasya saḥ .) arkavṛkṣaḥ . ityamaraḥ .. ākanda iti khyātaḥ . (asya viśeṣo'rkaśabde jñātavyaḥ .)
arkapādapaḥ, puṃ, (arkaḥ arkavṛkṣaiva tīkṣṇaḥ pādapaḥ .) nimbavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
arkapuṣpikā, strī, (arkasyārkavṛkṣasya puṣpamiva puṣpamasyāḥ sā, jātitvāt ṅīp kap .) vṛkṣabhedaḥ . arkahulī hulīpuṣpaśceti khyātā . tatparyāyaḥ . payasyā 2 sūryavallī 3 sitaparṇo 4 . iti ratnamālā ..
arkapuṣpī, strī, (arkasyārkavṛkṣasya puṣpamiva puṣpamasyāḥ sā, jātitvāt ṅīp .) kuṭumbinīvṛkṣaḥ . tatparyāyaguṇāḥ .
arkapuṣpī krūrakarmā payasyā jalakāmukā .
arkapuṣpī kṛmiśleṣmamehacittavikārajit .. iti bhāvaprakāśaḥ .. rājanirghaṇṭoktaparyāyaguṇāḥ kuṭumbinīśabde draṣṭavyāḥ ..
arkapriyā, strī, (arkaṃ prīṇāti, prī + ka, arkasya priyā iti vā .) javā . iti rājanirghaṇṭaḥ .. (javāśabde'sya viśeṣo jñātavyaḥ ..)
arkabandhuḥ, puṃ, (arkasya bandhuriva .) gautamaḥ . sa ca ikṣvākukulodbhavaśākyavaṃśīyabuddhaḥ . ityamaraḥ ..
arkabāndhavaḥ, puṃ, (bandhureva bāndhavaḥ, bandhu + svārthe aṇ, arkasya bāndhavaḥ, ṣaṣṭhītatpuruṣaḥ .) arkabandhuḥ iti hemacandraḥ ..
arkabhaktā, strī, (arkasya bhaktā, ṣaṣṭhītatpuruṣaḥ .) ādityabhaktāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. huḍhuḍiyā iti khyātā .
arkamūlā, strī, (arka iva viṣadharāṇāṃ duḥsahaṃ mūlaṃ yasyāḥ sā .) arkapatrā . iti ratnamālā .. iśeramūla iti bhāṣā .
arkaretojaḥ, puṃ, (arkasya retaso jāyate, arkaretas + jan + ḍa, upapadasamāsaḥ .) sūryaputtraviśeṣaḥ . tatparyāyaḥ . revantaḥ 2 plagagaḥ 3 hayavāhanaḥ 4 . iti hemacandraḥ ..
arkavallabhaḥ, puṃ, (arkasya vallabhaḥ, ṣaṣṭhītatpuruṣaḥ .) bandhūkavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (bandhūkavṛkṣaśabde'sya guṇādayo jñeyāḥ ..)
arkavedhaṃ, klī, (arkeṇa vidhyate, arka + vyadha + pacādyac .) tālīśapatraṃ . iti rājanirghaṇṭaḥ .. (tālīśapatraśabde'sya guṇādivivaraṇaṃ jñeyaṃ .)
arkavrataṃ, klī, (arkasya vrataṃ, ṣaṣṭhītatpuruṣaḥ .) ārogyasaptamyādi sūryavrataṃ . iti smṛtiḥ .. sūryasya jalaśoṣaṇavatprajākaragrahaṇaṃ . yathā --
aṣṭau māsān yathādityastoyaṃ harati raśmibhiḥ .
tathā haret karānrāṣṭrānnityamarkavrataṃ hi tat .. iti manuḥ .
arkasūnuḥ, puṃ, (arkasya sūnuḥ puttraḥ .) yamaḥ . iti hemacandraḥ ..
arkasodaraḥ, puṃ, (arkasya sodara iva hitakārī .) airāvatahastī . iti hemacandraḥ ..
arkahitā, strī, (arkāya hitā anukūlā, caturthītatpuruṣaḥ .) ādityabhaktāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. huḍhuḍiyā iti khyātā . (asyāḥ viśeṣa ādityabhaktāśabde draṣṭavyaḥ ..)
arkāśmā, [n] puṃ, (arkasya anugataḥ aśmā, madhyapadalopī karmadhārayaḥ .) aruṇopalaḥ . (cuṇi iti khyātaḥ prastarabhedaḥ .) sūryakāntamaṇiriti yāvat . iti halāyudhaḥ ..
arkāhvaḥ, puṃ, (arkeṇa āhūyate yaḥ, arka + ā + hve + ap .) arkavṛkṣaḥ . ityamaraḥ .. ākanda iti bhāṣā .
arkopalaḥ, puṃ, (arkasyānugata upalaḥ, karmadhārayaḥ .) sūryakāntamaṇiḥ . iti rājanirghaṇṭaḥ .. (cuṇi iti khyāto ratnabhedaḥ . sphaṭikamaṇiḥ . akāpalollasitavahnibhirahni taptāstīvraṃ mahāvratamivātra caranti vaprāḥ . iti māghaḥ .)
argalaṃ, klī, strī, (arja + kalac, kutvam .) kapāṭabandhakakāṣṭhaviśeṣaḥ . ityamaraḥ .. huḍkā tasalā ityādi bhāṣā .
(sasambhramendradrutapātitārgalā nimilitākṣīva bhiyāmarāvatī . iti kāvyaprakāśe .
tāṃ satyanāmnīṃ dṛḍhatoraṇārgalāṃ gṭahairvicitrairupaśībhitāṃ śivāṃ . iti rāmāyaṇe . athānapoḍhārgalamapyagāraṃ . iti raghuḥ . pratibandhaḥ . pratyavāyaḥ . antarāyaḥ .
īpsitaṃ tadavajñānāt viddhisārgalamātmanaḥ . iti raghuvaṃśe .) kallole tri . iti medinī .. devīmāhātmyapāṭhasyādau pāvyastotraviśeṣaḥ .. yathā mārkaṇḍeya uvāca .
brahman kena prakāreṇa durgāmāhātmyamuttamaṃ .
śīghraṃ siddhyati tatsarvaṃ kathayasva mahāprabho ..
brahmovāca .
argalaṃ kīlakañcādau paṭhitvā kavacaṃ paṭhet .
japet saptaśatīṃ paścāt krama eṣa śivoditaḥ ..
argalaṃ duritaṃ hanti kīlakaṃ phaladaṃ tathā .
kavacaṃ rakṣate nityaṃ caṇḍikā tritayaṃ diśet ..
argalaṃ hṛdaye yasya sa cānargalavāk sadā .
kīlakaṃ hṛdaye yasya vaśakīlitamānasaḥ ..
kavacaṃ hṛdaye yasya sa vajrahṛdayaḥ khalu .
brahmaṇā nirmitaṃ pūrbaṃ viniścityāpi cetasā .. ityādi . tadādyaśloko yathā --
jaya tvaṃ devi cāmuṇḍe jaya bhūtāpahāriṇi ! .
jaya sarvagate devi ! kālarātri namo'stu te .. tasya śeṣaśloko yathā --
idaṃ stotraṃ paṭhitvā ca mahāstotraṃ paṭhennaraḥ .
saptaśatīṃ samārādhya varamāpnoti sampadaṃ .. ityargalāstotraṃ ..
argalikā, strī, (kṣudrārgalā, argalā gaurāditvāt ṅīṣ svārthe kan .) alpārgalā . iti hemacandraḥ .. khila iti bhāṣā .
argha, mūlye, (bhvādi -- paraṃ -- sakaṃ seṭ .) iti kavikalpadrumaḥ .. arghati gāṃ gopaḥ . iti durgādāsaḥ . (parīkṣakā yatra na santi deśe nārghanti ratnāni samudrajāni . iti pañcatantre .)
arghaḥ, puṃ, (argha + ghañ .) mūlyaṃ .
(kuryurarghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret .
maṇimuktāprabālānāṃ lauhānāṃ tāntavasya ca .
gandhānāñca rasānāñca vidyādarghabalābalam .. iti manuḥ .) pūjāvidhiḥ . ityamaraḥ .. ayaṃ śabdaḥ sāmagānāṃ sarvatrābhilāpe sayakāro napuṃsakaliṅgenaiva prayojyaḥ anyavedināṃ niryakāraḥ puṃliṅgena prayojyaḥ . iti śrāddhatattvaṃ .. (dūrvākṣatasarṣapapuṣpādiviracitodevabrāhmaṇādisammānārthaḥ pūjopacārabhedaḥ . aye vanadevateyaṃ phalakusumapallavārgheṇa māmupatiṣṭhate . iti uttaracarite .
sa pratyagraiḥ kuṭajakusubhaiḥ kalpitārghāya tasmai . iti meghaṭūte .
ṭūrvāsarṣapapuṣpāṇāṃ datvāghaṃ pūrṇamañjalim . iti yājñavalkyaḥ .)
arghīśaḥ, puṃ, (argho'styasya iti arghī, teṣu īśaḥ .) śivaḥ . iti śabdaratnāvalī ..
arghyaṃ, tri, (arhyate pūjyate, arha + ṇyat, nyaṅkvādīnāñceti kutvaṃ, arghamarhati iti pādārghābhyāñceti yat vā .) pūjanayogyaṃ . pūjyaṃ . iti medinī .. arghyārthaṃ . tattu pūjārthadūrvākṣatacandanapuṣpamiśritavāri . ityamaraḥ ..
(anarghyamarghyeṇa tamadrināthaḥ, svargaukasāmarcitamarcayitvā . iti kumārasambhave .
arghyamarghyamitivādinaṃ nṛpaṃ, so'navekṣya bharatāgrajo yataḥ . iti raghuvaṃśe .) arghārthajalam iti amaraṭīkāyāṃ bharataḥ .. tattu sāmānyaviśeṣabhedena dvividhaṃ . tatrādyasya kramaḥ . svavāme trikoṇavṛttabhūvimbaṃ vilikhyādhāraśaktiṃ pūjayitvā astramantreṇa pātraṃ prakṣālya mantreṇa jalenāpūryāṅkuśamudrayā mantreṇa, sūryamaṇḍalāttīrthamāvāhya praṇavena gandhapuṣpābhyāṃ saṃpūjya dhenumudrāṃ pradarśya praṇavamaṣṭadhā daśadhā vā japet .. antyasya kramaḥ . svavāme trikoṇamaṇḍalaṃ kṛtvā tatra tripadikāmāropya astreṇa śaṅkhaṃ prakṣālya tadupari saṃsthāpya mantreṇa gandhapuṣpākṣatadūrvādi tatra niḥkṣipya vimalajalena vilomamātṛkayā mūlena ca pūrayet tatastripadikāyāṃ vahnimaṇḍalapūjā śaṅkhe sūryamaṇḍalapūjā jale somamaṇḍalapūjā tato mantreṇāṅguśamudrayā sūryamaṇḍalāttīrthamāvāhya mantreṇa svahṛdayāddevatāṃ tatrāvāhya kūrcamantreṇāvaguṇṭhyāstramantreṇa gālinīmudrāṃ pradarśya mantreṇa tajjalaṃ vīkṣya aṅgamantraiḥ sakalīkṛtya gandhapuṣpābhyāṃ devatāṃ saṃpūjya tadupari matsyamudrayācchādya mūlamantramaṣṭadhā japtvā dhenumudrāṃ pradarśyāstreṇa saṃrakṣya tasmāt kiñcit jalaṃ prokṣaṇīpātre niḥkṣipet . iti tantrasāraḥ ..
arghyaṃ, klī, (argha + yat .) jaratkārumunitapovanatarūdbhatamadhu . tasya guṇāḥ . cakṣurāyurhitakāritvaṃ . āmavātakaphapittanāśitvañca . iti rājavallabhaḥ ..
arca, ka, pūje . (curādi -- saka -- seṭ .) iti kavikalpadrumaḥ .. ka arcayati . govardhanastvimamātmanepadinaṃ matvā vibhrājase makaraketanamarcayantītyādi skhalitamityāha . iti durgādāsaḥ ..
arca, ña, pūje . (bhvādi -- saka -- seṭ .) iti kavikalpadrumaḥ .. ña arcati arcate . iti durgādāsaḥ ..
arcakaḥ, tri, (arcati, arca + ṇvul .) pūjakaḥ . arcanākārakaḥ . yathā --
arcakasya tapoyogāt arcanasyātiśāyanāt .
ābhirūpyācca vimbānāṃ devaḥ sānnidhyamṛcchati .. iti tithyāditattvaṃ ..
(brahmacārī vratī ca syāt gurudevadvijārcakaḥ . iti manuḥ .)
arcanaṃ, klī, (arca + bhāve lyuṭ .) pūjanaṃ . yathā --
dhanadhānyakaraṃ nityaṃ gurudevadvijārcanaṃ . iti rājavallabhaḥ .. pūjādravyetri . yathā --
arcakasya tapoyogāt arcanasyātiśāyanāt . iti tithyāditattvaṃ .
arcanā, strī, (arca + yuc, ṭāp .) pūjā . iti jaṭādharaḥ .. gurudevadvijānāṃ nityārcanāguṇāḥ . svargayaśa-āyurdhanadhānyakāritvaṃ . alakṣmīpāpanāśitvañca . iti rājavallabhaḥ ..
arcā, strī, (arca + ādhāre aṅ .) pūjā . pratimā . iti medinī .. (devādīnāṃ pūjanaṃ . arcā cet vidhitaśca te vada tadā kiṃ mokṣalābhaklamaiḥ .. iti śivaśatake .)
arciḥ, strī, (arca + in .) agniśikhā . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
(āsīdāsannanirvāṇapradīpārcirivoṣasi . iti raghuvaṃśe .)
arciḥ, [s] strī, klī, (arca + isi .) agniśikhā . kiraṇāḥ . ityamaraḥ . dīptiḥ . ityuṇādikoṣaḥ .. ayaṃ śabdaḥ sānta idantaśca .. (harmyāṇāṃ hemaśṛṅkhaśriyamiva nicayairarciṣāmādadhānaḥ . virama virama vahne muñca dhūmānubandhaṃ prakaṭayasi kimuccairarciṣāṃ cakravālam . iti ratnāvalī .)
arcitaḥ, tri, (arca + karmaṇi ktaḥ .) pūjitaḥ . ityamaraḥ .. (pūjāvidhinā sammānitaḥ .
veśmanyevaṃ kṛte tatra gatvā tān paramārcitān .
arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabha . iti mahābhārate .)
arciṣmān, [t] puṃ, (arcirvidyate'sya, arcis + matup .) agniḥ . iti hemacandraḥ .. sūryaḥ . arciḥśabdāt atiśaye matupratyayaḥ .. (tri, dīptaḥ . tejoviśiṣṭaḥ . prabhāvān .) (svanāmakhyāto devarṣibhedaḥ . yaduktaṃ, harivaṃśe,
arciṣmāṃstambaruścaiva bhāriśca vadatāṃ varaḥ .
netāro devadevānāmete hi tapasānvitāḥ .)
arcyaḥ, tri, (ṛc + stutau ṇyat, arca + yat vā .) arcanīyaḥ . pūjyaḥ . iti hemacandraḥ ..
(marutprayuktāśca marutsakhābhaṃ, tamarcyamārādabhivartamānam . iti raghuvaśe .)
arja, arjane . (bhvādi -- paraṃ -- sakaṃ seṭ .) iti kavikalpadrumaḥ .. arjanamalabdhasya lābhaḥ . yaśaścārjati yaḥ sthiramiti halāyudhaḥ . iti durgādāsaḥ ..
arja, ka saṃskāre (curādi -- ubhaṃ -- sakaṃ -- seṭ .) iti kavikalpadrumaḥ .. ka arjayati kimapi lokaḥ saṃskarotītyarthaḥ . pratiyatne prāñcaḥ . arja yati dhanaṃ parijanaḥ . iti ramānāthaḥ . iti durgādāsaḥ ..
[Page 1,104a]
arjakaḥ, puṃ, (arjayati, arja + ṇvul .) śvetaparṇāsaḥ . vāvui iti bhāṣā . tatparyāyaḥ . śvetacchadaḥ 2 gandhapatraḥ 3 pātā 4 kuṭherakaḥ 5 . iti śabdaḥcandrikā .. varvarībhedaḥ . ājabalāi iti paścimadeśe khyātaḥ . tatparyāyaḥ . kṣudratulasī 2 kṣudraparṇaḥ 3 mukhārjakaḥ 4 ugragandhaḥ 5 jambīraḥ 6 kuṭheraḥ 7 kaṭhiñjaraḥ 8 . asya guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . kaphavātāmayanetraroganāśitvaṃ . rucikāritvaṃ . sukhaprasavakārakatvañca . iti rājanirghaṇṭaḥ .. sāmānyatulasī . iti ratnamālā ..
(kaphaghnā laghavo rukṣāḥ snigdhoṣṇāḥ pittavardhanāḥ .
kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ .. iti suśrutaśca ..)
arjakaḥ, tri, (arjayati, arja + ṇvula .) upārjanakartā . yathā . ataeva vaśiṣṭhena jyeṣṭhasyāṃśadvayamabhidhāyārjakasyāṃśadvayamabhihitaṃ . iti dāyabhāgaḥ ..
arjanaṃ, klī, (arja + lyuṭ .) upārjanaṃ . svatvahetubhūto vyāpāraḥ . yathā . arjanaṃ svatvahetubhūto byāpāraḥ arjanaṃ svatvaṃ nāpādayatīti vipratiṣiddhamiti dāyabhāgaḥ ..
(arjayitṛvyāpāro'rjanamiti jīmūtavāhanaḥ . svāmitvajanakavyāpāratvam iti maheśvaraḥ . svāmitvahetubhūtavyāpāratvam iti . śrīkṛṣṇaḥ . pitṛnidhanakālīnaṃ vā jīvanameva putrasyārjanaṃ bhaviṣyati . iti dāyabhāgaḥ .
arthānāmarjane duḥkhamarjitānāñca rakṣaṇe . iti pañcatantre .
dravyārjanañca nāśañca mitrāmitrasya cārjanam . iti manuḥ .)
arjunaṃ, klī, (arja + unan .) tṛṇaṃ . netrarogaḥ . iti viśvamedinyau .. tasya lakṣaṇaṃ . eko yaḥ śaśarudhiropamastu vinduḥ śukrastho bhavati tadarjunaṃ vadanti . iti mādhavakaraḥ .. (nīruk ślakṣṇo'rjunaṃ vinduḥ śaśalohitalohitaḥ iti vābhaṭaśca .)
arjunaḥ, puṃ, (arja + unan .) pāṇḍurājasya tṛtīyaputraḥ . sa nu indrāt kuntīgarbhe jātaḥ . tatparyāyaḥ . phālgunaḥ 2 jiṣṇuḥ 3 kirīṭī 4 śvetavāhanaḥ 5 bībhatsuḥ 6 vijayaḥ 7 kṛṣṇaḥ 8 savyasācī 9 dhanañjayaḥ 10 . iti virāṭaparba . pārthaḥ 11 śakranandanaḥ 12 gāṇḍīvī 13 madhyamapāṇḍavaḥ 14 śvetavājī 15 kapidhvajaḥ 16 rādhābhedī 17 subhadreśaḥ 18 guḍākeśaḥ 19 vṛhannalaḥ 20 . iti jaṭādharaḥ .. aindriḥ 21 . iti bhūriprayogaḥ .. * .. svanāmakhyātavṛkṣaviśeṣaḥ . ājana iti bhāṣā . tatparyāyaḥ . nadīsarjaḥ 2 vīrataruḥ 3 indradruḥ 4 kakubhaḥ 5 . ityamaraḥ .. śambaraḥ 6 pārthaḥ 7 citrayodhīḥ 8 dhanañjayaḥ 9 vairātaṅkaḥ 10 kirīṭī 11 gāṇḍīvī 12 śivamallakaḥ 13 savyasācī 14 karṇāriḥ 15 karavīrakaḥ 16 kaunteyaḥ 17 indrasūnuḥ 18 vīradruḥ 19 kṛṣṇasārathiḥ 20 pṛthājaḥ 21 phālgunaḥ 22 dhanvī 23 . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
kakubho'rjunanāmākhyo nadīsarjaśca kīrtitaḥ .
indradrurvīravṛkṣaśca vīraśca dhavalaḥ smṛtaḥ ..
kakubhaḥ śītalo bhagnakṣatakṣayaviṣāsrajit .
medomehavraṇān hanti tuvaraḥ kaphapittahṛt .. iti bhāvaprakāśaḥ .. asya guṇāḥ . kṣatabhagnaraktastambhanamūtrakṛcchraroge pathyatvaṃ . iti rājavallabhaḥ .. kaṣāyatvaṃ . uṣṇatvaṃ . vraṇaśodhanatvaṃ . kaphapittaśramatṛṣṇārtināśitvaṃ . vāyurogaprakopakāritvañca . iti rājanirghaṇṭaḥ .. * .. (asya vyavahāro yathā --
arjunasya tvacā siddhaṃ kṣīraṃ dadyāddhṛdāmaye .. iti vaidyakacakrapāṇisaṃgrahaḥ ..) kārtavīryārjunaḥ . māhiṣmatī nāma purī tasya rājadhānyāsīt, sa khalu bhujavīryeṇa saptadvīpāṃ dharāmajayat . yogād bāhusahasrañca labdhavān .
tasya bāhusahasrantu yudhyataḥ kila bhārataḥ ! .
yogāt yogeśvarasyeva prādurbhavati māyayā ..
teneyaṃ pṛthivī sarvā saptadvīpā saparbatā .
sasamudrā sanagarā ugreṇa vidhinā jitā ..
tena saptasu dvopeṣu saptayajñaśatāni vai .
prāptāni vidhinā rājñā śrūyante janamejaya ..
yo'jjunenārjanastulyo dvibāhurbahubāhunā . iti mahābhārate .) mayūraḥ . māturekasutaḥ . iti medinī .. śvetavarṇaḥ . tadvati tri . ityamaraḥ ..
arjunadhvajaḥ, puṃ, (arjunasya pārthasya dhvajaḥ, rathaketubhūtaḥ, satataṃ tatrāvasthānāt .) hanūmān . iti hemacandraḥ ..
arjunī, strī, (arja + unan, gaurāditvāt ṅīṣ .) gavī . karatoyānadī . kuṭṭanī . uṣā . iti viśvamedinyau ..
arjunopamaḥ, puṃ, (arjunaḥ svanāmakhyātaḥ vṛkṣaḥ upamā yasya saḥ .) vṛkṣabhedaḥ . śeguna iti bhāṣā . tatparyāyaḥ . mahāpatraḥ 2 śākavṛkṣaḥ 3 anīlaḥ 4 arṇaḥ 5 . iti śabdacandrikā .. śākākhyaḥ 6 kharapatraḥ 7 . iti ratnamālā ..
arṇaḥ, puṃ, (arteḥ ktaḥ .) śākavṛkṣaḥ . iti śabdacandrikā . akṣaraṃ . ityāgamaḥ .. varṇaḥ . yathā --
varṇo'kṣaraṃ raśmirarṇaḥ svarāstu kathitā acaḥ .
vyañjanāni halo vargāḥ kādayo'ṣṭau prakīrtitāḥ .. iti vījavarṇābhidhānaṃ ..
arṇaḥ, [s] klī, (ṛcchati, ṛ gatau udake nuṭ cetyarterasun tasya ca nuṭ .) jalaṃ . ityamaraḥ ..
arṇavaḥ, puṃ, (arṇāṃsi jalāni santyasmin, arṇasolopaśceti vaḥ salopaśca .) samudraḥ . ityamaraḥ ..
(adhṛṣyaścābhigamyaśca yādoratnairivārṇavaḥ . iti raghuvaṃśe .)
arṇavajaḥ, puṃ klī, (arṇavāt jāyate, arṇava + jana + ḍa, upapadasamāsaḥ .) samudraphenaḥ . iti ratnamālā .. (samudraphenaśabde'sya vivaraṇaṃ jñeyaṃ ..)
arṇavamandiraḥ, puṃ, (arṇavaḥ mandiramiva yasya saḥ .) varuṇaḥ . iti hemacandraḥ ..
arṇavodbhavaḥ, puṃ, (udbhavatyasmāt, ut + bhū + apādāne ap, arṇavaḥ udbhavo yasya saḥ .) agnijāravṛkṣaḥ . iti rājanirghaṇṭaḥ .. . (agnijāraśabde'sya guṇā jñātavyāḥ ..) (candraḥ . amṛtaṃ .)
arṇodaḥ, puṃ, (arṇāṃsi dadāti, dā + ka .) mustakaḥ . meghaḥ . iti rājanirghaṇṭaḥ ..
arṇobhavaḥ, puṃ, (arṇasi jale bhavati, arṇas + bhū + ap, upapadasamāsaḥ .) śaṅkhaḥ . iti rājanirghaṇṭaḥ ..
artagalaḥ, puṃ, (ārtaiva galati, gala + ac, pṛṣodarāditvāt vā hrasvaḥ .) ārtagalaḥ . nīlajhiṇṭikā . ityamaraṭīkāyāṃbharataḥ .. (nīlajhiṇṭiśabde'sya guṇo vyākhyeyaḥ ..)
artanaṃ, klī, (ṛta + lyuṭ, pakṣe iyaṅabhāvaḥ .) jugupsā . nindā . ityamaraḥ ..
artiḥ, strī, (arda + ktin .) pīḍā . dhanuragrabhāgaḥ . ityamaraḥ .. (pīḍārthe udāharaṇaṃ yathā --
cūrṇaṃ samaṃ rucakahiṅgumahauṣadhānāṃ, śuṇṭhyambunā kaphasamīraṇasambhavāsu .
hṛtpārśvapṛṣṭhajaṭharārtibisūcikāsu peyantathā yavarasena ca viḍvibandhe .. iti vaidyakacakrapāṇisaṃgrahaḥ ..)
artikā, strī, (ṛta + ṇvul .) antikā . nāṭyoktau jyeṣṭhā bhaginī . ityamaraṭīkāyāṃ svāmī ..
artha t ka ṅa yācane . iti kavikalpadrumaḥ .. ṅa arthayate arthāpayate . prārthayatyalpamūlyānītyādau prārthanaṃ prārthaḥ paścāt prārthaṃ karoti iti ñau parasmaipadaṃ . iti durgādāsaḥ ..
arthaḥ, puṃ, (artha + ghañ .) viṣayaḥ . yācñā . dhanaṃ . kāraṇaṃ . vastu . śabdapratipādyaḥ . nivṛttiḥ . prayojanaṃ . iti medinī .. prakāraḥ . iti hemacandraḥ .. (dhanārthe yathā --
arthena balavān sarvaḥ arthādbhavati paṇḍitaḥ . iti hitopadeśe . ayañca trivargasyāntargataḥ . kasyārthadharmau vada pīḍayāmi sindhostaṭāvoghaiva pravṛddhaḥ . iti kubhārasambhave .
tamasolakṣaṇaṃ kāmo rājasastvartha ucyate sattvasya lakṣaṇaṃ dharmaḥ śreṣṭhyameṣāṃ yathottaraṃ .. iti manuḥ . śabdapratipādyaḥ . śabdānāmabhidheyaḥ .
vāgarthāviva saṃpṛktau vāgarthapratipattaye . iti radhuvaṃśe . abhidheye . alaṅkāraśāstrādau arthastrividhaḥ, vācyo lakṣyo vyaṅgaśceti .
arthanā, strī, (artha + yuc .) yācñā . bhikṣā . ityamaraḥ ..
arthapatiḥ, puṃ, (arthānāṃ patiḥ, ṣaṣṭhītatpuruṣaḥ .) kuveraḥ . rājā . iti medinī ..
(arthyāmarthapatirvācamādade vadatāṃ varaḥ . sa naiṣadhasyārthapateḥ sutāyām . iti raghuvaṃśe .)
arthaprayogaḥ, puṃ, (arthānāṃ dhanānāṃ prayogaḥ, ṣaṣṭhītatpuruṣaḥ .) vṛddhijovikā . ityamaraḥ .. sude deyā vāḍī deyā ityādi bhāṣā .
[Page 1,105a]
arthavādaḥ, puṃ, (arthasya lakṣaṇayā stutyarthasya nindārthasya vā vādaḥ, vad + karaṇe ghañ .) stutiḥ . praśaṃsā . iti hemacandraḥ .. sa tu trividhaḥ . guṇavādaḥ 1 anuvādaḥ 2 bhūtārthavādaḥ 3 . yathā --
virodhe guṇavādaḥ syādanuvādo'vadhārite .
bhūtārthavādastaddhānāvarthavādastridhā mataḥ .. iti bhaṭṭaḥ .. tattvasamvodhinīmate saptavidhaḥ . stutyarthavādaḥ 1 phalārthavādaḥ 2 siddhārthavādaḥ 3 nindārthavādaḥ 4 parakṛtiḥ 5 purākalpaḥ 6 mantraḥ 7 . eṣāmudāharaṇāni śrutyuktatvāt na likhitāni .. vidhyasamabhivyāhṛtavākyaṃ . yathā . arthavādaśca vidhyasamabhivyāhṛtavākyarūpaḥ so'pi trividhaḥ . guṇavādānuvādabhūtārthavādabhedāt . yathā --
virodhe guṇavādaḥ syādanuvādo'vadhārite .
bhūtārthavādastaddhānāvarthavādastridhā mataḥ .. iti .. ayamarthaḥ . virodhe viśeṣyaviśeṣaṇayoḥ sāmānādhikaraṇyenānvayavirodhe guṇavādaḥ aṅgakathanarūpatvāt . yathā yajamāna srastaraḥ iti . atra srastaraḥ kuśamuṣṭiḥ tasya yajamāne'bhedānvayabādhāt yajamānasya kuśamuṣṭidhāraṇarūpārthavādarūpatvāt guṇavādaḥ . avadhārite pramāṇāntarasiddhe'rthe yo vādaḥ . yathā nāntarīkṣe'gniścetavyaḥ agniṃrhimasya bheṣajaṃ ityādi ca . antarīkṣe'gnicayanasyāsambhavena tadabhāvasya agnerhimanāśakatvasya ca laukikapramāṇasiddhatvāt anuvādaḥ . taddhānau tayorvirodhāvadhāranayorabhāve bhūtārthavādaḥ . yathā indro vṛtrahannityādi . so'pi dvividhaḥ . stutyarthavādo nindārthavādaśca . yathā -- sandhyāmupāsate ye ca ityādi stutyarthavādaḥ .
strītailamāṃsasaṃbhogī parbasveteṣuvai pumān ..
viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ . ityādi nindārthavādaḥ . iti śrāddhavivekaṭīkāyāṃ śrīkṛṣṇatarkālaṅkāraḥ .. * ..
prakaraṇapratipādyasya tatra tatra praśaṃsanaṃ . iti vedāntasāraḥ .. tadvivaraṇaṃ yathā . athārthavādādhikaraṇaṃ . tatrārthavādāśca bahuṣu śrūyante te kiṃ pramāṇaṃ na veti saṃśaye pūrbapakṣasūtraṃ . āmnāyasya pravartakatvaṃ tadarthameva tadavatārāditi . asyārthaḥ . āmnāyasya vedasya pravartakatvaṃ vidheye iti śeṣaḥ . tadarthaṃ vedābhidhānāt . tacca pravartakatvaṃ kāryatājñānadvāraiva tadvinā pravṛttyabhāvāt . ataḥ siddhārthakānāṃ stutyarthavādānāṃ kāryatāvācakapadābhāvāt na kāryatādhījanakatvaṃ . ato'prāmāṇyameva . atasteṣāmarthavādānāṃ pravartakatvārthamavaśyaṃ vidhikalpanaṃ kḷptaviśeṣaṇatvaṃ vā yuktaṃ ataeva siddhāntasūtraṃ . vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuriti . asyārthaḥ . arthavādānāṃ stutiparatvena vidhinā saha ekavākyatvāt te arthavādāḥ pramāṇāni syuḥ . tathā ca vidheyapravṛttāveva teṣāṃ tātparyaṃ tatraiva prāmāṇyaṃ yatparaśabdaḥ sa śabdārtha iti siddhāntāt na svārthe stutyādau tatra tātparyāmāvāt . tarhi yanna ṭuḥkhena sambhinnamityādeḥ svatntrārthavādānāṃ kā gatirityatrāha bhūtārthānāṃ kriyārthena samāmnāyaḥ . asyārthaḥ . bhūtārthānāṃ siddhārthānāṃ kriyārthena kāryabodhakena vidhinā iti yāvat . samāmnāyaḥ pāṭhaḥ kāryaiti śeṣaḥ . tataśca vidhivākyākāṅkṣāpūrakatvena kāryānvitabodhakatayā teṣāṃ prāmāṇyaṃ . yathā . likhiṣyamāṇayūpāhavanīyavākyānāṃ yūpāhavanīyaparicayāya kāryānvitabodhakatvena svāryabodhakatve prāmāṇyaṃ . tathā svargakāmo yajetetyatra svargarūpaparicayāya svargabodhakatvena .
yanna duḥkhena sambhinnaṃ na ca grastamanantaraṃ .
abhilāṣopanītaṃ yat tat sukhaṃ svaḥpadāspadaṃ .. ityādi vākyānāmapi prāmāṇyaṃ . anyathā yūpādipadārthāparicaye ca tattadvidhivākyānāṃ pravṛttirna syādato vidhinaikavākyatvāt siddhārthakānāmapi prāmāṇyaṃ . yatra tu vidhinā saha virodhaḥ tatra na svārthe prāmāṇyaṃ . yathā aharahaḥ sandhyāmupāsīta ityādau .
sandhyāmupāsate ye tu niyataṃ saṃśitavratāḥ .
vidhūtapāpāste yānti brahmalokamanāmayam .. ityādyarthavādānāṃ .. ato nitye karmaṇi phalaśrutirarthavādaeva so'pi rucyutpādanaparaḥ . ato'tra kāryatājñānāderapravṛttiriti dik . iti dharmadīpikā ..
arthavān, [t] puṃ, (artho'styasya, artha + matup + masya vaḥ .) puruṣaḥ . iti rājanirghaṇṭaḥ .. arthaviśiṣṭe tri .. (aiśvaryaśālī . tenārthavān lobhaparāṅmukhena . iti raghuvaṃśe . abhidheyayuktaḥ . sārthakaḥ .
karoti yaḥ sarvajanātiriktāṃ sambhāvanāmarthavatīṃ kriyābhiḥ . iti kirātārjunīye . arthavān khalu me rājaśabdaḥ . iti śākuntale .)
arthavijñānaṃ, klī, (arthasya vijñānaṃ, ṣaṣṭhītatpuruṣaḥ .) śuśrūṣādyaṣṭadhīguṇāntargataguṇaviśeṣaḥ . śabdārthajñānaṃ . iti hemacandraḥ ..
(śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā .
ūho'paho'rthavijñānaṃ tatvajñānañca dhīguṇāḥ ..)
arthavyayajñaḥ, tri, (arthasya vyayaṃ tatprakāraṃ jānāti, jñā + ka .) dhanavyayaprakāravit . (kiṃ dhanaṃ, kathaṃ, kutra, kiyat, kasmai vā vyayitavyamiti viśeṣābhijñaḥ .) tatparyāyaḥ . sukulaḥ 2 . iti hemacandraḥ ..
arthaśāstraṃ, klī, (arthasya bhūmidhanādeḥ prāpakaṃ śāstraṃ, ṣaṣṭhītatpuruṣaḥ .) cāṇakyādipraṇitaṃ nītiśāstraṃ . tatparyāyaḥ . daṇḍanītiḥ 2 . ityamaraḥ .. yathā --
vṛhaspatiprabhṛtibhiḥ praṇītañcārthaśāstrakaṃ .
tatraiva daṇḍanītiḥ syādatra jñeyau nayānayau .. iti śabdaratnāvalī .. aṣṭādaśavidyāntargatavidyāviśeṣaḥ . yathā viṣṇupurāṇaṃ .
aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ .
dharmaśāstraṃ purāṇañca vidyā hyetāścaturdaśa ..
āyurvedo dhanurvedo gāndharbaśceti te trayaḥ .
arthaśāstraṃ caturthañca vidyā hyaṣṭādaśaiva tāḥ .. iti prāyaścittatattvaṃ .. * .. dharmaśāstreṇārthaśāstrasya bādhyatvaṃ yathā ..
smṛtyarthena virodhe hi arthaśāstrasya bādhanaṃ .
parasparavirodhe tu nyāyayuktaṃ pramāṇavat .. arthaśāstrasya manvādipraṇītarājanītyādiviṣa yasya . yadāha --
anāgamantu yo bhuṅkte bahūnyabdaśatānyapi .
cauradaṇḍena taṃ pāpaṃ daṇḍayet pṛthivīpatiḥ ..
ityanayordharmaśāstrārthaśāstrayorvipratipattau dharma śāstreṇa daṇḍavidhāyakamarthaśāstraṃ bādhyate . tataścārthaśāstrasya tripuruṣīyetaraparatvena saṅkocaḥ . iti malamāsatattvaṃ ..
arthasiddhakaḥ, puṃ, (arthāt siddhaḥ, arthaḥ prayojanaṃ dhanaṃ vā siddho'sya, samāsāntaḥ kaḥ .) sindavāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
arthāgamaḥ, puṃ, (arthasya āgamaḥ, ṣaṣṭhītatpuruṣaḥ .) dhanāgamaḥ . tatparyāyaḥ . āyaḥ 2 . iti halāyudhaḥ ..
(arthāgamo nityamarogitā ca priyā ca bhāryā priyavādinī ca .
vaśyaśca puttro'rthakarī ca vidyā ṣaḍjīvalokeṣu sukhāni rājan .. iti hitopadeśe .)
arthikaḥ, puṃ, (arthayate ityarthī yācakaḥ kutsitārthe kan .) vaitālikaḥ . nidrāṇasya rājāderjāgarayitā . iti hemacandraḥ ..
arthī, [n] tri, yācakaḥ . sahāyaḥ . sevakaḥ . vivādī . iti viśvaḥ .. dhanī . artho vidyate'syeti in ..
arthyaṃ, klī, (artha + yat .) śilājatu . ityamaramedinīkarau .. arthahite tri ..
arthyaḥ, tri, (arthe sādhuḥ, tatsādhuriti yat, arthādanapetaḥ, dharmapathyarthanyāyādanapeta iti yatpratyayaḥ .) paṇḍitaḥ . dhanavān . nyāyyaḥ . ityamarabharatau . yācyaḥ . yācanārthakārthadhātoḥ karmaṇi yaḥ .. (arthayuktaḥ . udarārthayuktaḥ .
arthyāmarthapatirvācamādade vadatāṃ varaḥ . iti raghuvaṃśe .
vāgīśaṃ vāmbhirarthyābhiḥ praṇipatyopatasthire . iti kumārasambhave .)
arda yātanāgatiyācaneṣu . (gatau, sakaṃ pīḍāyāṃ akaṃ bhvādi paraṃ seṭ .) iti kavikalpadrumaḥ .. yātanā tāḍanaṃ . ardati putraṃ pitā . śaradghanaṃ nārdati cātako'pi . na yācatītyarthaḥ . iti durgādāsaḥ ..
arda ña badhe . (curāṃ-ubhaṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. ña ardati ardate . rakṣaḥsahasrāṇi caturdaśārdīt . ayamātmanepadītyanye . iti durgādāsaḥ ..
arda ka badhe . iti kavikalpadrumaḥ .. ka ardayati . ayamātmanepadītyanye . iti durgādāsaḥ ..
ardanaṃ, klī, (arda + lyuṭ .) yācanaṃ . pīḍanaṃ . hananaṃ . gamanaṃ . ardadhātorbhāve'naṭpratyayaḥ ..
(sṛjasveti tadovāca balaṃ parabalārdanam . iti rāmāyaṇe .)
[Page 1,106a]
ardanā, strī, (arda + yuc, ṭāp .) yācñā . bhikṣā . ityamaraḥ . (yātanā . badhaḥ . hiṃsā . gatiḥ .)
ardaniḥ, puṃ, (arda + ani .) agniḥ . yācñā . rogaḥ . ityamaraṭīkāyāṃ bharataḥ ..
arditaṃ, klī, (arda + ktaḥ .) vāyuvyādhiviśeṣaḥ . tasya (nidānapūrbarūpasamprāptipūrbakaṃ) lakṣaṇamāha (suśrutaḥ) .
uccairvyāharato'tyarthaṃ khādataḥ kaṭhināni ca .
hasato jṛmbhato bhārādviṣamācchayanādapi ..
śironāsauṣṭhacivukalalāṭekṣaṇasandhijaḥ .
ardayitvānilo vaktramarditaṃ janayatyataḥ ..
vakrībhavati vaktrārdhaṃ grīvā cāpyapavartate .
śiraścalati vāksaṅgo netrādīnāñca vaikṛtam ..
grīvācivukadantānāṃ tasmin pārśve tu vedanā ..
(yasyāgrajo romaharṣo vepathurnetramāvilaṃ .
vāyarūrdhvaṃ tvaci svāpastodo manyāhanugrahaḥ ..) tamarditamiti prāhurvyādhiṃ vyādhiviśāradāḥ .. tasyāsādhyalakṣaṇañcāha .. kṣīṇasyānimiṣākṣasya prasaktāvyaktabhāṣiṇaḥ . na sidhyatyarditaṃ vāḍhaṃ trivarṣaṃ vepanasya ca .. * .. bhāvaprakāśe'pyeyaṃ vyākhyā .. vyāharataḥ vadataḥ . kaṭhināni pūgaphalādīni . viṣamācchayanāsanāditi pāṭhāntare . viṣamācchayanāsanāt grīvādivaiparītyena śayanādāsanācca . ardayati pīḍayati . janayettata iti pāṭhāntare . tatastadanantaraṃ arditaṃ janayet . ardite jāte kiṃ syāttadāha . vakrībhavatītyādi . apavartate vakrībhavati . calati kampate . vāksaṅgaḥ vāṅnirodhaḥ . netrādīnāmityādiśabdena bhrūgaṇḍanāsikādīnāṃ grahaṇaṃ . vaikṛtaṃ vedanāsphuraṇavakratvādi . grīvetyādi yasmin pārśve arditaṃ tasmin pārśve grīvādīnāṃ vedanā .. animiṣākṣasya nimeṣāsamarthacakṣuṣaḥ . prasaktaṃ prakarṣeṇa lagnaṃ avyaktañca bhāṣituṃ śīlaṃ yasya . tasya arditaṃ na sidhyati trivarṣaṃ atītavarṣatrayaṃ . athavā trayāṇāṃ cakṣurnāsāmukhānāṃ varṣaḥ srāvo yatra tat . vepanasya kampanaśīlasya ca . vāḍhamatiśayena na sidhyati ityanvayaḥ . gāḍhamityarthe ca sa evārthaḥ .. * .. (carakaścāha .
ativṛddhaḥ śarīrārdhamekaṃ vāyuḥ prapadyate .
yadā tadopaśoṣyāsṛk bāhuṃ pādañca jānu ca ..
tasmin saṅkocayatyardhe mukhaṃ jihmaṃ karoti ca .
vakrīkaroti nāsābhrulalāṭākṣihanuntathā ..
tato vakraṃ vrajatyāsye bhojanaṃ vakranāsikaṃ .
stabdhaṃ netraṃ kathayataḥ kṣarathuśca nigṛhyate ..
dīnā jihmā samutkṣiptā kalā sajjati cāsyavāk .
dantāścalanti bādhyete śravaṇau bhidyate svaraḥ ..
pādahastākṣijaṅghoruśaṅkhaśravaṇagaṇḍaruk .
ardhe tasmin mukhārdhe vā kevale syāttadarditaṃ .. * .. vābhaṭasvāha .
śira sā bhāraharaṇādatihāryaprabhāṣaṇāt .
uttrāsavaktrakṣarathusvarakārmukakarṣaṇāt ..
viṣamādupadhānācca kaṭhinānāñca carbaṇāt .
vāyurvivṛddhastaistaiśca vātalairūrdhvamāsthitaḥ ..
vakrīkaroti vaktrārdhamūrdhvaṃ hasitamīkṣitaṃ .
tato'sya kampate mūrdhā vāksaṅgastabdhanetratā ..
dantacālaḥ svarabhraṃśaḥ śrutihāniḥ kṣaragrahaḥ .
gandhājñānaṃ smṛtermohastrāsaḥ suptasya jāyate ..
niṣṭhīvaḥ pārśvatoyāyādekasyākṣṇonimīlanaṃ .
jatrorurdhvaṃ rujā tīvrā śarīrārdhe'dharepi vā ..
tamāhurarditaṃ kecidekāyāmatha cāpare .. * .. hārītasaṃhitāyāmapyuktaṃ .
santāpadāhaśoṣāśca mūrchāpittānvitomarut .
śaityaṃ śotho'rucirjāḍyaṃ vātaśleṣmasamanvitaṃ ..
yo dvandvajāśrito dhīrāstaṃ sādhyaṃ mārutaṃ viduḥ .
kevalo'pi samīro'pi so'pi sādhyatamaḥ smṛtaḥ ..
vaktraṃ bhavati vakrārdhaṃ grīvā cāpyapavartate .
vaikṛtyaṃ nayanānāñca visaṃjño vedanāturaḥ ..
grīvāyāṃ gaṇḍayordantapārśve yasyātivedanā .
tamarditamiti prāhurvātavyādhivicakṣaṇāḥ ..
lālāsrāvo'tha śoṣaśca hanugrāho virasyatā .
dantaśūlaṃ bhavedyasya vātenārditameva ca ..
pītārdhaṃ sajvaraṃ tṛṣṇā pittaje moha evaca .
śophastambho'sya bhavati kaphodbhūte'thavārdite .. * ..)
vātātpittātkaphācca syāt trividhaṃ tatsamāsataḥ .
lālāsrāvo vyathā kampaḥ sphuraṇaṃ hanuvāggrahaḥ ..
oṣṭhayoḥ śvayathuḥ śūlaścārdite vātaje bhavet .
pītamāsyaṃ jvarastṛṣṇā pittaje mohadhūpane ..
gaṇḍe śirasi manyāyāṃ śothaḥ stambhaḥ kaphātmake .. * .. (atha tasya cikitsāmāha suśrutaḥ .. arditāturaṃ balavantamupakaraṇavantañca vātavyādhividhānenopacaredvaiśeṣikaiśca mastiṣkaśirovastinasyadhūpopanāhasnehanāḍīsvedādibhiḥ . tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādi saudakānūpamāṃsaṃ tathaivaudakandāṃśca saṃhṛtya dviguṇodake kṣīradrīṇe nikvāthya pādāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punaragnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimanthīyāttatra yaḥ snehaḥ uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacedetat kṣīratailamarditāturāṇāṃ pānābhyaṅgādidhūpayojyaṃ .. tailahīnaṃ vā kṣīrasarpirakṣitarpaṇamiti .. * .. carakastu ..
ardite nāvanaṃ mūrdhni tailaṃ tarpaṇameva ca ..
nāḍīsvedopanāhāśca ānūpapiśitairhitāḥ .. * .. vābhaṭaśca ..
ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇaṃ .
saśophe vamanaṃ dāharāgayukte śirāvyadhaḥ .. * .. hārītasaṃhitāyāṃ .
ardhaṃ palaṃ rasonañca hiṅgusaindhavajīrakaiḥ .
sauvarcalena saṃyuktaṃ tathaiva kaṭukatrikaṃ ..
ghṛtena saṃyutaṃ bhakṣenmāsamekaṃ dine dine .
nihanti vātarogañca arditañca pratānakaṃ .. * .. cakrapāṇisaṃgrahe ..
rasonaṃ navanītena prāśya hantyarditaṃ drutaṃ .
ardite navanītena khādenmāṣaṇḍarīṃ naraḥ ..
kṣīramāṃsarasairbhuktvā daśamūlīrasaṃ pibet .
snaihābhyaṅgaśirovastipānanasyaparāyaṇaḥ .
arditaṃ sa jayet sarpiḥ pibedauttarabhaktikaṃ .. * .. bhāvaprakāśe'pyetadatiriktaṃ yatsaṃgṛhītaṃ taccaitat ..)
snehapānāni nasyañca bhojyānyanilahṛnti ca .
upanāhāśca śasyante svedanaṃ vastayo'rdite .. vastiratraśirovastireva . daśamūlīkaṣāyeṇa mātuluṅgarasena vā . balayā pañcamūlyā vā kṣīraṃ vātātmake hitaṃ .. piṣṭaṃ māṣakṛtaṃ jagdhvā navanītena so'rditī . kṣīraṃ māṃsarasairbhuktvā daśamūlīrasaṃ pibet .. ardite pittaje śītān snehāṃścaiva vinirdiśet . ghṛtavastiprasekañca kṣīrasekaṃ tathaiva ca .. jihmībhūtānano mūko dāhavān yo'rditī bhavet . kuryāt pratikriyāṃ tasya vātapittavināśinīṃ .. śleṣmabhāge kṣayaṃ nīte vṛṃhaṇaiḥ samupācaret . ardite śothasaṃyukte vamanañca praśasyate .. rasonakalkaṃ tilatailamiśraṃ khādennaro yo'rditarogayuktaḥ . tasyārditaṃ nāśamupaiti śīghraṃ vṛndaṃ ghanānāmiva vāyuvegāt .. iti .
arditaḥ, tri, (arda + ktaḥ .) yācitaḥ . ityamaraḥ .. hiṃsitaḥ . iti medinī .. gataḥ . pīḍitaḥ . iti śabdaratnāvalī ..
ardhaṃ, klī, (ṛdh + ghañ .) samānāṃśaḥ . samabhāgaḥ . ityamaraḥ .. ādhā iti bhāṣā . samabhāge'rdhaśabdaḥ pumān klīvañca . ardhaśabdaḥ puṃliṅgaḥ khaṇḍaparyāyaeva vibhāgīkṛtya vaṇṭitasya tulyavaṇṭite addha klīvameveti kecit . ardho rūpabhedāt bhāge puṃsi . tathā vastrārdho nagarārdhaḥ upacārāttu bhāgavati vācyaliṅgaḥ . yathā ardhā śāṭī ardhaḥ kambalaḥ ardhaṃ vastraṃ . iti mādhavī .. asamaparibhāgavṛttistriliṅgo'rdhaityanunyāsaḥ . samagravibhāge'rdhaśabdo napuṃsaka eva nānyaliṅgaḥ . iti bhāgavṛttiḥ . iti bharataḥ ..
ardhaḥ, puṃ, (ṛdh + ghañ .) ekadeśaḥ . tatparyāyaḥ . bhittaṃ 2 śakalaṃ 3 khaṇḍaṃ 4 . ityamaraḥ .. (paścārdhena praviṣṭaḥ śarapatanabhayādbhūyasā pūrbakāyam .. iti śākuntale .
sarvanāśe samutpanne ardhaṃ tyajati paṇḍitaḥ .
ardhena kurute kāryaṃ sarvanāśo hi duḥsahaḥ .. iti pañcatantraṃ .)
ardhagaṅgā, strī, (ardhaṃ gaṅgāyāḥ, ekadeśatatpuruṣaḥ .) kāverī nadī . iti trikāṇḍaśeṣaḥ ..
ardhagucchaḥ, puṃ, (ardhaḥ candrasamaḥ gucchaḥ .) caturviṃśatigacchakahāraḥ . iti hemacandraḥ .. cavviśanari dānā iti bhāṣā .
ardhacandraḥ, puṃ, (ardhaṃ candrasya .) nakhakṣataṃ . bāṇaviśeṣaḥ .
(caturbhirardhacandraiśca jaghāna caturo hayān . iti rāmāyaṇe .) galahastaḥ . (śṛgālāḥ sarve'rdhacandraṃ datvā niḥsāritāḥ . iti eñcatantre .) galāṭipī yasya prasiddhiḥ . iti medinī .. candrakaḥ . candrakhaṇḍaṃ . iti hemacandraḥ .. mayūrapucchera cāṃda iti bhāṣā .
ardhacandrā, strī, (ardhaṃ candrasya, ardhacandra + ṭāp .) kṛṣṇatrivṛt . ityamaraḥ .. kāla teuḍī iti bhāṣā .
ardhacandrikā, strī, (ardhacandra + svārthe kan, hrasve ata ittve ṭāṃp .) karṇasphoṭālatā . iti rājanirghaṇṭaḥ ..
ardhacolakaḥ, puṃ, kṣudracolakaḥ . iti hārāvalī .. kāṃcalī iti bhāṣā .
ardhajāhnavī, strī, (ardhaṃ jāhnavyāḥ .) kāverī nadī . iti hemacandraḥ ..
ardhatiktaḥ, puṃ, (ardhaḥ asampūrṇastiktaḥ .) nepālanimbaḥ . iti rājanirghaṇṭaḥ .. (nepālanimbaśabde'sya guṇā vaktavyāḥ ..)
ardhanārīśaḥ, puṃ, (ardhāṅge yā nārī pārbatīrūpā tasyā īśaḥ .) śivaḥ . iti śabdaratnāvalī .. tasya dhyānaṃ yathā --
nīlaprabālaruciraṃ vilasattrinetraṃ pāśāruṇotpalakapālakaśūlahastaṃ .
ardhāmbikeśamaniśaṃ pravibhaktabhūṣaṃ bālendubaddhamukuṭaṃ praṇamāmi rūpaṃ .. iti tantrasāraḥ ..
ardhanārīśvaraḥ, puṃ, (ardhāṅge yā nārī tasyā īśvaraḥ .) umāmaheśvaraḥ . sa ca śivaḥ . yathā viṣṇudharmottare .
aṣṭamī navamīyuktā navamī cāṣṭamīyutā .
ardhanārīśvaraprāyā umāmāheśvarī tithiḥ .. iti tithyāditattvaṃ .. api ca .
ajeśaḥ sarvasomeśastathā lāṅgulidārukau .
ardhanārīśvaraścomākāntaścāṣāḍhidaṇḍinau .. iti tantrasāre śivamantre śrīkaṇṭhādinyāsaḥ .. * .. asya mantrādikaṃ yathā --
agnisaṃvartakādityarānilau ṣaṣṭhavindumat .
cintāmaṇiriti khyātaṃ vījaṃ sarvasamṛddhidaṃ .. agnīrephaḥ . saṃvartakaḥ kṣakāraḥ . ādityo makāraḥ . ra rephaḥ . anilo yakāraḥ . au svarūpaṃ . ṣaṣṭhasvara ūkāraḥ .. prapañcasāre . analakayamarephaprāṇasatyāntavāmaśrutihimarucikhaṇḍairmaṇḍito mantrarājaḥ . iti vacanāt repha eva na tu vakāraḥ . raṃ kṣaṃ maṃ raṃ yaṃ auṃ ūṃ . iti mantraḥ . asya pūjā prātaḥkṛtyādiśaivoktapīṭhamanvantaṃ vinyasya ṛṣyādinyāsaṃ kuryāt . yathā śirasi kaśyapāya ṛṣaye namaḥ . mukhe'nuṣṭupchandase namaḥ . hṛdi ardhanārīśvarāya devatāyai namaḥ . tataḥ karāṅganyāsau kuryāt . raṃ aṅguṣṭhābhyāṃ namaḥ . kaṃ tarjanībhyāṃ svāhā . ṣaṃ madhyamābhyāṃ vaṣaṭ . maṃ anāmikābhyāṃ huṃ . raṃ kaniṣṭhābhyāṃ vauṣaṭ . yaṃ karatalapṛṣṭhābhyāṃ phaṭ . evaṃ hṛdayādiṣu . tathā ca nibandhe . rephādivyañjanaiḥ ṣaḍbhiḥ kuryādaṅgāni ṣaṭ kramāt . tato dhyānaṃ .
nīlaprabālaruciraṃ vilasattrinetraṃ pāśāruṇotpalakapālakaśūlahastaṃ .
ardhāmbikeśamaniśaṃ pravibhaktabhūṣaṃ bālendubaddhamukuṭaṃ praṇamāmi rūpaṃ .. evaṃ dhyātvā mānasaiḥ saṃpūjyārghyasthāpanaṃ kṛtvā śaivoktapīṭhapūjāṃ vidhāya punardhyātvāvāhanādipañcapuṣpāñjalidānaparyantaṃ vidhāya āvaraṇapūjāmārabheta . yathā . keśareṣvagnyādikoṇeṣu madhye dikṣu ca raṃ ityādinā ṣaḍaṅgāni pūjayet . tataḥ patreṣu pūrbavat vṛṣabhādīn pūjayet . patrāgreṣu pūrbāditaḥ brāhmīṃ māheśvarīṃ kaumārīṃ vaiṣṇavīṃ vārāhīṃ indrāṇīṃ cāmuṇḍāṃ mahālakṣmīñca pūjayet . tadvahirindrādīn vajrādīṃśca saṃpūjya dhūpādivisarjanāntaṃ karma samāpayet .. asya puraskaraṇaṃ lakṣajapaḥ . tathā ca .
lakṣamekaṃ japenmantramitthaṃ mantrī vicintayan .
ayutaṃ madhurāsiktairjuhuyāttilataṇḍulaiḥ .. iti tantrasāraḥ ..
ardhapārāvataḥ, puṃ, (ardhena aṅgena pārāvata iva .) citrakaṇṭhakapotaḥ . tittiripakṣī . iti medinī ..
ardhamāṇavaḥ, puṃ, dvādaśayaṣṭikahāraḥ . iti hemacandraḥ .. vāronari hāra iti bhāṣā .
ardharātraḥ, puṃ, (ardhaṃ rātreḥ, ardhaṃ napuṃsakamityekadeśī samāsaḥ, ahaḥsarvaikadeśasaṃkhyātapuṇyācca rātreriti samāsānto'cpratyayaḥ, rātryahnāhā puṃsi iti niyamāt puṃstvam .) rātryardhabhāgaḥ . duiprahara rātri iti bhāṣā . tatparyāyaḥ . niśīthaḥ 2 . ityamaraḥ .. nisampātaḥ 3 avasarālayaḥ 4 . iti śabdaratnāvalī .. suptajanaḥ 5 . iti jaṭādharaḥ .. rātryaṣṭamamuhūrtaḥ . sa tu rātrimadhyadaṇḍadvayātmakaḥ . sampūrṇārdharātro'pyayaṃ . mahāniśā . sā tu sārdhapraharānantaraṃ sārdhatṛtīyapraharaparyantaṃ . iti smṛtiḥ ..
(madhyandine'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam .
madhyandine'rdharātre vā viśrānto vigataklamaḥ .
cintayeddharmakāmārthān sārdhaṃ taireka eva vā .. iti manuḥ .)
ardharcaḥ, puṃ, klī, (ardhaṃ ṛcaḥ samāsāntaḥ acpratyayaḥ .) ardhaṛk . ṛṅnāmakavaidikamantrārdhabhāgaḥ . ityamaraḥ ..
ardhalakṣmīhariḥ, puṃ, (ardhaṃ lakṣmyā ākāre, ardhaṃ ca hareḥ, tādṛśo hariḥ .) viṣṇuḥ . yathā . gautamīye --
ṛṣiḥ prajāpatiśchando gāyattrī devatā punaḥ .
ardhalakṣmīhariḥ proktaḥ śrīvījena ṣaḍaṅgakaṃ .. asya mantrādi yathā --
tāraṃ namaḥ padaṃ brūyānnarau dīrghasamanvitau .
pavanoṇāyamantro'yaṃ proktī vasvakṣaraḥ paraḥ .. asya pūjāprayogaḥ . prātaḥkṛtyādisnānāntaṃ karma kṛtvā pūjāmaṇḍapamāgatya vaiṣṇavācamanaṃ kuryāt . tadyathā gautamīye --
keśavādyaistribhiḥ pītvā dvābhyāṃ prakṣālayet karau .
dvābhyāmoṣṭhau dvirunmṛjya dvābhyāṃ mṛjyānmukhaṃ tataḥ ..
ekena hastaṃ prakṣālya pādāvapi tathaikataḥ .
saṃprokṣyaikena mūrdhānaṃ tataḥ saṅkarṣaṇādibhiḥ ..
āsyanāsākṣikarṇāṃśca nābhyuraskaṃ bhujau kramāt .
spṛśedevaṃ bhavedācamanañca vaiṣṇavānvaye ..
evamācamanaṃ kṛtvā sākṣānnārāyaṇo bhavet .. keśavādayastu keśava-nārāyaṇa-mādhava-govindaviṣṇu-madhusūdana-trivikrama-vāmana-śrīdhara-hṛṣīkeśa-padmanābha-dāmodara-saṅkarṣaṇa-vāsudeva-pradyumnāniruddha-puruṣottamādhokṣaja-nṛsiṃhācyuta-janārdanopendra-hariviṣṇavaḥ .. vākyantu om keśavāya namaḥ . ityādi . tathā ca .
sacaturthinamo'ntaiśca nāmabhirvinyaset sudhīḥ tataḥ sāmānyārdhyādimātṛkānyāsāntaṃ karma vidhāya keśavakītyādinyāsaṃ kuryāt . asya ṛṣyādinyāsaḥ . śirasi prajāpataye ṛṣaye namaḥ . mukhe gāyatrīcchandase namaḥ . hṛdi ardhalakṣmīharaye devatāyai namaḥ . tataḥ karāṅganyāsau . śrīṃ aṅguṣṭhābhyāṃ namaḥ . ityādi . śrīṃ hṛdayāya namaḥ . ityādi . tathā ca gautamīye .
ṛṣiḥ prajāpatiśchando gāyatrī devatā punaḥ .
ardhalakṣmīhariḥ proktaḥ śrīvījena ṣaḍaṅgakaṃ .. tato dhyānaṃ .
udyatpradyotanaśataruciṃ taptahemāvadātaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭaṃ .
nānāratnollasitavividhākalpamāpītavastraṃ, viṣṇuṃ vande darakamalakaumodakīcakrapāṇiṃ .. ityādi . iti tantrasāraḥ ..
ardhavīkṣaṇaṃ, klī, (ardhamasampūrṇaṃ vīkṣaṇam .) apāṅgadarśanaṃ .. kaṭākṣaḥ . iti hemacandraḥ ..
ardhaśanaṃ, klī, (ardhamasampūrṇamaśanaṃ bhojanaṃ, ardha + aś + lyuṭ .) ardhāśanaṃ . ardhabhojanaṃ . iti śabdaratnāvalī ..
ardhasapharaḥ, puṃ, (ardhaḥ sapharaḥ .) kṣudramatsyaviśeṣaḥ . dāṃḍikā mācha iti bhāṣā . tatparyāyaḥ . daṇḍapālaḥ 2 . iti hārāvalī ..
ardhahāraḥ, puṃ, (ṛdha-vṛddhau + ac, ardhaḥ sampannaḥ hāraḥ .) catuḥṣaṣṭiyaṣṭikahāraḥ . ityamaraḥ .. cauṣaṭṭinari hāra iti bhāṣā .
ardhāśanaṃ, klī, (ardhamasampūrṇamaśanaṃ bhojanaṃ, ardha + aśa + lyuṭ .) ardhabhojanaṃ . iti śabdaratnāvalīṃ ..
ardhāsanaṃ, klī, (ardhamāsanasya .) snehadānaṃ . akutsanaṃ . iti dharaṇiḥ .. (upaveśanārthamāsanārdhadānarūpaḥ snehavyañjakaḥ sammānabhedaḥ . yathā -- ardhāsanaṃ gotrabhido'dhitaṣṭau . iti raghuvaṃśe . mama hi divaukasāṃ samakṣam ardhāsanopaveśitasya ! iti śākuntale .)
ardhenduḥ, puṃ, (ardhamindoḥ .) candrārdhabhāgaḥ . galahastaḥ . nakhacihnaṃ . atiprauḍhastrīyonyaṅguliyojanaṃ . iti medinī .. ardhacandrabāṇaḥ . iti hemacandraḥ ..
ardhodayaḥ, puṃ, (ardhasya samṛddhasya puṇyasya udayo yatra .) yogaviśeṣaḥ . sa ca ravivāravyatīpātaśravaṇānakṣatrairyuktā cet pauṣamāghayoramāvāsyā syāttadā bhabati . yathā . pāścātyanirṇayāmṛte . amārkapātaśravaṇairyuktā cenmāghapauṣayoḥ . ardhodayaḥ sa vijñeyaḥ koṭisūryagrahaiḥ samaḥ .. atra sūryaparbaśatādhika iti kṛtyacintāmaṇau pāṭhaḥ . tathā .
divaiva yogaḥ śasto'yaṃ na ca rātrau kadācana . skandapurāṇe .
ardhodaye tu saṃprāpte sarvaṃ gaṅgāsamaṃ jalaṃ .
śuddhātmāno dvijāḥ sarve bhaveyurbrahmasannibhāḥ ..
yatkiñcit kriyate dānaṃ taddānaṃ setusannibhaṃ .. śivaviṣṇusnānapraśastakālo'pi . vṛhannāradīyaṃ .
ardhodaye ca pūṣyārke hastārke rohiṇībudhe . iti tithyāditattvaṃ ..
ardhorukaṃ, klī, (ardhamūroḥ ardhoru, tatra kāśate, kāśa + ḍa .) uttamastrīṇāṃ ardhoruparyantaṃ celanākāraparidheyavastraṃ . tatparyāyaḥ . caṇḍātakaṃ 2 . ityamaraḥ ..
arpaṇaṃ, klī, (ṛ + ṇic + lyuṭ .) prāpaṇaṃ . samarpaṇaṃ . yathā --
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat .
yattapasyasi kaunteya tatkuruṣva madarpaṇaṃ .. iti śrībhagavadgītāyāṃ 9 adhyāyaḥ . (sthāpanaṃ . nyāsaḥ .
kailāsagauraṃ vṛṣamārurukṣoḥ pādārpaṇānugrahapūtapṛṣṭham . iti raghuvaṃśe . svatvatyāgaḥ . parityāgaḥ .
arpaṇaṃ svasya vākyārthe parasyānvayasiddhaye . iti sāhityadarpaṇe .)
arpisaḥ, puṃ, (ṛ + ṇic + isan .) hṛdayaṃ . ityuṇādikoṣaḥ .. (agramāṃsaḥ .)
arba, hiṃse . (bhvādi-paraṃ-sakaṃ-seṭ .) gatau . iti kavikalpadrumaḥ .. arbati . iti durgādāsaḥ ..
arbudaḥ, puṃ, klī, (arba + vic, tasmai udeti, ud + iṇa + ḍa .) daśakoṭisaṃkhyā . rogaviśeṣaḥ . māṃsakīlaḥ . māṃsapuruṣaḥ . āv iti bhāṣā . iti liṅgādisaṃgrahe amaro medinī ca .. tasya nidānalakṣaṇe .
gātrapradeśe kvacideva doṣāḥ saṃmūrchitā māṃsamasṛk pradūṣya .
vṛttaṃ sthiraṃ mandarujaṃ mahāntamanalpamūlaṃ ciravṛddhyapākaṃ ..
kurbanti māṃsocchrayamatyagādhaṃ tamarbadaṃ śāstravido vadanti . mahāntaṃ granthyapekṣayā cireṇa vṛddhirapākaśca yasya tat ciravṛddhyapākaṃ . apākamiti grantheḥ sakāśādasya bhedajñāpakaṃ . atyagādhaṃ dūrānupraviṣṭaṃ .. * .. nidānapūrbakāṇi viśiṣṭāni lakṣaṇānyāha .
vātena pittena kaphena vāpi raktena māṃsena ca medasā ca .
tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti .. grantheḥ samānāni vātikapaittikaślaiṣmikamedojānāṃ granthīnāṃ lakṣaṇairvātikapaittikaślaiṣmikamedojānāmarbudānāṃ lakṣaṇāni tulyāni bhavanti .. * .. raktārbudamāha .
doṣapraduṣṭe rudhiraṃ śirāśca saṅkocya saṃpīḍya tatastvapākaṃ .
sasrāvamunnahyati māsapiṇḍaṃ māṃsāṅkurairāvṛtamāśu vṛddhiṃ ..
sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakantu .
raktakṣayopadravapīḍitatvāt pāṇḍurbhavedarbudapīḍitastu .. doṣo'tra pittaṃ rudhiraṃ śirāśca saṅkocya saṃpīḍya saṃhatīkṛtyamāṃsāsṛjoḥ sarveṣvarbudeṣu dūṣyatvaṃ raktaje tu viśeṣatorakvaduṣṭiḥ . evaṃ māṃsārbude viśeṣato māṃsaduṣṭirboddhavyā . tato māṃsapiṇḍamunnahyati udgataṃ karoti . apākaṃ īṣatpākaṃ yathā syādevamiti kriyāviśeṣaṇaṃ īṣatpākaśca ekadeśapākena . raktakṣayopadravapīḍitatvāt . raktakṣayopadravāḥ suśrutenoktāḥ . taiḥ pīḍitatvāt . arbudapīḍitaḥ raktārbudapīḍitaḥ .. * .. māṃsārbudasya saṃprāptimāha
muṣṭiprahārādibhirardite'ṅge māṃsaṃ praduṣṭaṃ samupaiti śothaṃ .
avedanaṃ snigdhamananyavarṇamapākamaśmopamamapracālyaṃ .. māṃsaṃ praduṣṭaṃ vātena . avedanaṃ vedanārahitaṃ īṣadvedanaṃ vā . apākaṃ pākarahitaṃ īṣatpākaṃ vā . aśmopamaṃ pāṣāṇavat kaṭhinaṃ . apracālyaṃ sthiraṃ . yadyapi raktamāṃsārbudayo raktamāṃsayorhetutvenoktiḥ tathāpi raktaje pittaṃ māṃsaje vāyurārambhakaḥ .. * .. nidānamāha .
praduṣṭamāṃsasya narasya gāḍhametadbhavenmāṃsaparāyaṇasya . māṃsāśanābhyāsena yaḥ praduṣṭamāṃsastasyaiva bhavati ityarthaḥ .. * .. asādhyamāha .
māṃsārbudaṃ tvetadasādhyamāhuḥ sādhyeṣvapīmāni vivarjayecca .
saṃprastutaṃ marmasu yacca jātaṃ srotaḥsu vā yacca bhavedacālyaṃ .. sādhyeṣvapi vātajādiṣvapi . imāni vakṣyamāṇāni saṃprastutādīni .. * .. aparāsādhyamāha .
yajjāyate'nyat khalu pūrbajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ ..
yaddvandvajātaṃ yugapat kramādvā dvirarbudaṃ tacca bhavedasādhyaṃ .. * .. arbudānāṃ pākābhāve hetumāha .
na pākamāyāti kaphādhikatvānmedobahutvācca viśeṣatastu .
doṣasthiratvāt grathanācca teṣāṃ sarvārbudānyeva nisargatastu . grathanāt granthirūpatvāt . nanvapacyāṃ kaphamedasorādhikye'pi pāko dṛśyate tathātra kathaṃ na pāka ityāha nisargāt svabhāvāt .. * .. athārbudasya cikitsā . granthyarbudānāṃ na yato viśeṣaḥ pradoṣahetvākṛtidoṣaduṣṭeḥ . ataścikitsedbhiṣagarbudāni vidhānavidgranthicikitsitena .. haridrā-lodhra-pattaṅga-gṛhadhūma-manaḥśilā . madhupragāḍho lepo'yaṃ medo'rbudaharaḥ paraḥ .. 1 .. mūlakasya kṛtaḥ kṣāro haridrāyāstathaiva ca . śaṅkhacūrṇena saṃyukto lepaḥ siddho'rbudāpahaḥ .. 2 .. vaṭadugdhakuṣṭharomakaliptaṃ baddhaṃ vaṭasya patreṇa . adhyasthisaptarātrāt mahādapyupaśāntimarbudaṃ gacchet .. 3 .. śigrumūlakayorbījaṃ rakṣoghnaṃ surasāṃ yavaṃ . takreṇāśvaripuṃ piṣṭvā limpedarbudaśāntaye .. 4 .. rakṣoghnaṃ sarṣapaṃ . surasāṃ tulasīṃ . yavaṃ randrayavaṃ . aśvaripuṃ karavīraṃ . ityarbudādhikāraḥ . iti bhāvaprakāśaḥ ..
arbuda, puṃ, (arba + udac .) parbataviśeṣaḥ . iti medinī ..
arbhaḥ, puṃ, (ṛ + bha .) bālakaḥ . iti hemacandraḥ .. (prabhāhīnaḥ . malinaḥ . śiṣyaḥ . chātraḥ . śiśiraḥ . śākaśasyādikaṃ .)
arbhakaḥ, puṃ, (arbha eva, svārthe kan .) śiśruḥ . ityamaraḥ ..
(abhūcca namraḥ praṇipātaśikṣayā piturmudaṃ tena tatāna so'rbhakaḥ . iti raghuvaṃśe .) mūrkhaḥ . kṛśaḥ . iti medinī .. svalpaḥ . sadṛśaḥ . ityuṇādikoṣaḥ ..
armaṃ, klī, puṃ, (ṛ + man .) cakṣūrogaviśeṣaḥ . iti liṅgādisaṃgrahe amaraḥ .. tacca pañcavidhaṃ . prastāryarma 1 śuklārma 2 raktārma 3 māṃsārma 4 snāṣvarma 5 . eṣāṃ lakṣaṇāni tattatśabde draṣṭavyāni . vaidyake nāntaklīvaliṅgo'yaṃ śabdaḥ ..
armaṇaḥ, puṃ, (ṛ + bāhulakāt man .) droṇaparimāṇaṃ . iti vaidyakaparibhāṣā ..
aryaḥ, puṃ, (ṛ + yat .) svāmī . vaiśyaḥ . ityamaraḥ .. śreṣṭhe tri . iti taṭṭīkāyāṃ bharataḥ .. (tri, utkṛṣṭaḥ . nyāyyaḥ . prabhuḥ .
aryamā, [n] puṃ, (aryaṃ śreṣṭhaṃ mimīte, mā + kanin .) sūryaḥ .
(proṣitāryamaṇaṃ merorandhakārastaṭīmiva . iti māghaḥ .
sūryo'ryamā bhagastvaṣṭā pūṣārkaḥ savitā raviḥ .
gabhastimānajaḥ kālo mṛtyurdhātā prabhākaraḥ .. iti mahābhārati . kaśyapāt dakṣakanyayā dityā jāto dvādaśādityamadhye parigaṇitaḥ khyāta ādityaḥ, yaduktaṃ harivaṃśe --
mārīcāt kaśyapājjātāste dityā dakṣakanyayā .
tatra śakraśca viṣṇuśca jajñāte punareva ha ..
aryamā caiva dhātā ca tvaṣṭā pūṣā ca bhārata ! ..
vivasvān savitā caiva mitro varuṇa eva ca .
aṃśobhagaścātitejā ādityā dvādaśa smṛtāḥ ..) arkavṛkṣaḥ . ityamaraḥ .. pitṛdevaviśeṣaḥ . iti medinī ..
[Page 1,109a]
aryā, strī, (ṛ + yat + ṭāp .) vaiśyastrījātiḥ . ityamaraḥ ..
aryāṇī, strī, (arya + ānuk + ṅīp .) vaiśyastrījātiḥ . ityamaraḥ ..
aryī, strī, (arya + ṅīp .) vaiśyapatnī . ityamaraḥ .. vaiśyastrījātiḥ . iti durgādāsaḥ ..
arva badhe . (iti kavikalpadrumaḥ) .. (bhvādiṃ-paraṃsakaṃ-seṭ .) arvati . iti durgādāsaḥ .. antaḥsthavakārānto'yaṃ ..
arvatī, strī, (arva + bāhulakāt vanip + ṅīp .) ghoṭakī . iti halāyudhaḥ .. kuṭṭanī . iti trikāṇḍaśeṣaḥ ..
arvā, [n] puṃ, (ṛ + vanip .) ghoṭakaḥ . ityamaraḥ .. indraḥ . gokarṇaparimāṇaṃ . iti viśvaḥ .. kutsite tri . ityamaraḥ ..
arvāk, vya, (avare kāle deśe vā añcati, anca + kvin, pṛṣodarāditvāt arvādeśaḥ .) pūrbakālataḥ paścāt . tatparyāyaḥ . avaraḥ 2 . ityamaraḥ .. nikaṭaṃ . iti bharataḥ . arvāc iti kecit ..
arvācīnaḥ, tri, (arvāgbhavaḥ, khaḥ .) paścājjātaḥ . viparyastaṃ . iti dharaṇiḥ .. (idānīntanaḥ . adhobhāgasthitaḥ . avaradeśagataḥ .
(yaṭūrdhvaṃ pṛthivyā arvācīnamantarīkṣāt . iti śatapathabrāhmaṇe .)
arśaṃ, klī, (ṛś + ac .) arśorogaḥ . iti śabdaratnāvalī .. (balikākāraḥ guhyastharogabhedaḥ .)
arśaḥ, [s] klī, (ṛ + asun, śuṭ .) svanāmakhyātapāyurogaḥ . tatparyāyaḥ . durnāmakaṃ 2 . ityamaraḥ .. durnāma 3 gudakīlaḥ 4 gudāṅkuraḥ 5 . iti rājanirghaṇṭaḥ .. anāmakaṃ 6 . iti śabdaratnāvalī .. yathā . athārśo'dhikāraḥ . tatrārśasaḥ sannikṛṣṭanidānānyāha .
pṛthagdoṣaiḥ samastaiśca śoṇitāt sahajāni ca .
arśāṃsi ṣaṭprakārāṇi vidyādgudavalitraye .. kecidrudhirasyāpi doṣatvaṃ manyante . tanmatamāśrigrāha . śoṇitāditi . sahajāni śarīreṇa saha jātāni . saṅkhyāñcāha . ṣaṭprakārāṇīti . gudavalitraye sārdhacaturaṅgulaṃ gudasya mānaṃ tasyāvayavabhūtāstisro valayaḥ śaṅkhāvartanibhā uparyupari santi . tāsāṃ nāma pravāhiṇī visarjanī saṃvaraṇī ceti . tatra gudauṣṭho'rdhāṅgulamānastadūrdhvamaṅgulamānā prathamā valiḥ . sārdhaikāṅgulamānā dvitīyā . tṛtīyā ca tāvatī . uktañca .
ardhāṅgulapramāṇena gudauṣṭhaṃ paricakṣate .
gudauṣṭhādaṅgulaṃ caikaṃ prathamāntu valiṃ viduḥ ..
sārdhaikāṅgulamānena pṛthaganye prakīrtitāḥ .. * .. atha vātārśaso viprakṛṣṭaṃ nidānamāha .
kaṣāyakaṭutiktāni rūkṣaśītalaghūni ca .
pramitālpāśanaṃ tīkṣṇaṃ madyaṃ maithūnasevanaṃ ..
laṅghanaṃ deśakālau ca śītau vyāyāmakarma ca .
śoko vātātapasparśo heturvātārśasāṃ mataḥ .. pramitamaparimitaṃ . tīkṣṇamiti madyaviśeṣaṇaṃ . paiṣṭyādimṛdumadyasya vātasamakatvāt . ātapastūṣṇavīryo'pyudbhūtaraukṣyādvātaprakope hetuḥ vātārśasāṃ . nanvarśāṃsi sarvāṇi tridoṣajāni . yataāha . pañcātmā mārutaḥ pittaṃ kapho gudavalitraye . sarva eva prakupyanti gudajānāṃ samudbhavaḥ .. iti . tathā sati kathaṃ vātārśasāmiti ucyate . tattadādhikyādvyapadeśabheda iti na doṣaḥ . ataeva agre vakṣyate . pittolvaṇānāmiti tathāca carakaḥ .
arśāṃsi nāma jāyante nāsannipatitaistribhiḥ .
doṣairdoṣaviśeṣāttu viśeṣaḥ kathyate'rśasāṃ .. iti .. * .. atha pittārśaso viprakṛṣṭanidānamāha .
kaṭvamlalavaṇoṣṇāni vyāyāmāgnyātapaprabhāḥ .
deśakālāvaśiśirau krodhomadyamasūyanaṃ vidāhi tokṣṇamuṣṇaṃ yat tat sarvaṃ pānabhojanaṃ .
pittelvāṇānāṃ vijñeyaḥ prakope heturarśasāṃ .. uṣṇadravyasya sparśanādi boddhavyaṃ uṣṇapānabhojanasyāgre vakṣyamāṇatvāt . agnyātapaprabhā agnyātapayoḥ prabhā tejaḥ . athavā agnyātapetaratejasvidravyasya dīptiḥ prabhā . aśiśiro deśo maruḥ . asūyanaṃ parasampattidveṣaḥ . pānabhojanaṃ pīyata iti pānaṃ . bhujyate iti bhojanaṃ prakope utpattau .. * .. atha kaphārśaso viprakṛṣṭaṃ nidānamāha .
madhurasnigdhaśītāni lavaṇāmlagurūṇi ca .
avyāyāmadivāsvapnaśayyāsanasukhe ratiḥ ..
prāgvātasevāśītau ca deśakālāvacintanaṃ .
ślaiṣmikāṇāṃ samuddiṣṭametat kāraṇamarśasāṃ .. acintanaṃ niścintatā .. * .. atha tridoṣārśaso viprakṛṣṭaṃ nidānamāha .
sarvo hetustridoṣāṇāṃ sahajairlakṣaṇaṃ samaṃ . janakatvena trayo doṣā yeṣāṃ tāni tridoṣāṇi arśāṃsi teṣāṃ sarvo hetuḥ . pṛthagvātapittakaphārśohetuḥ . tridoṣārśasāṃ lakṣaṇañca sahajaiḥ sahajārśobhiḥ samaṃ sadṛśaṃ . nanu tridoṣāṇāṃ iti viśeṣaṇaṃ vyarthaṃ . yataḥ sarva eva vyādhayastridoṣajāḥ . uktañca .
dravyamekarasaṃ nāsti na rogo'pyekadoṣajaḥ .
ekastu kupito doṣa itarāvapi kopayet .. iti . yuktimapyāha . svakāraṇādvaddho vāyuḥ śaityācchītalaṃ śleṣmāṇaṃ lāghavāttejorūpaṃ pittaṃ vardhayate . tathā pittaṃ kaṭukatvāt vātaṃ dravatvāt kaphaṃ vardhayate . śleṣmā ca śaityādvāyuṃ dravatvāt pittaṃ vardhayate iti . ucyate . yatra svasvakāraṇāttrayo doṣāḥ kupyanti tatra tridoṣajavyapadeśa iti na doṣaḥ .. * .. athārśasāṃ pūrbarūpamāha .
viṣṭambho'nnasya daurbalyaṃ kukṣerāṭopa eva ca .
kārśyamudgārabāhulyaṃ sakthisādo'plaviṭkatā ..
grahaṇīdoṣapāṇḍvarteḥ praśaṅkā codarasya ca .
pūrbarūpāṇi nirdiṣṭānyarśasāmabhivṛddhaye .. daurbalyamābalyaṃ . āṭopaḥ guḍguḍāśabdaḥ . abhivṛddhaye utpattaye .. * .. athārśasāṃ saṃprāptipūrbakaṃ sāmānyaṃ lakṣaṇamāha .
doṣāstvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn .
māṃsāṅkurānapānādau kurvantyarśāṃsi tān jaguḥ .. tvaṅmāṃsapadena tvaṅmāṃsāśritaṃ raktamapi gṛhyate . cikitsāyāṃ raktasrāvaṇopadeśāt . apānaṃ gudaṃ . ādiśabdānnāsānetranābhimeḍhrādiṣvapi kurvanti .. * .. atha vātārśolakṣaṇamāha .
gudāṅkurā bahvanilāḥ śuṣkāścimicimānvitāḥ .
mlānāḥ śyāvāruṇāḥ stabdhā viśadāḥ paruṣāḥ kharāḥ ..
mithovisadṛśā vakrāstīkṣṇā visphuṭitānanāḥ .
vimbīkarkandhukharjūrakārpāsīphalasannibhāḥ ..
kecitkadambapuṣpābhāḥ kecit siddhārthakopamāḥ .
śiraḥpārśvāṃsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ ..
kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ .
kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ ..
tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikaṃ .
rukphenapicchānugataṃ viḍbaddhamupaveśyate ..
kṛṣṇatvaṅnakhaviṇmūtranetravaktrañca jāyate .
gulmaplīhodarāṣṭhīlāsambhavastata eva ca .. bahvanilāḥ vātolvaṇāḥ . gudāṅkurāḥ arśāṃsi . cimicimānvitāḥ cimicimā vyathāviśeṣaḥ caracarāva iti loke tadanvitāḥ . śyāvāruṇāḥ śyāvā dhūmravarṇāḥ . aruṇā īṣadraktāḥ . stabdhāḥ kaṭhināḥ . viśadāḥ apicchilāḥ . paruṣāḥ gojihvāvat sparśe karkaśāḥ . kharāḥ karkoṭakaphalavat sūkṣmānekakaṇṭakācitāḥ . vimbādiphalasannibhāḥ ākṛtyāḥ . atra vikalpabodhakaṃ vakṣyamāṇaṃ kecit keciditi padaṃ sagvandhanīyaṃ .
kadambapuṣpābhāḥ sthūlā anekasūkṣmaśikharāḥ .
siddhārthakopamāḥ pītasūkṣmapiḍakāśritāḥ .. tairārta iti arśobhiḥ pīḍitaḥ . tairārto viḍupaveśyata ityārtasya prayojyakartuḥ karmatārthatvāt . grathitaṃ malaguṭikāgrathitaviḍvartirūpaṃ . picchā picchilo dravabhāgaḥ . baddhaṃ saṃhataṃ . viṣśabdonapuṃsake'pyasti . upaveśyate tyajyate . ataeva vātārśasa eva gulmādīnāṃ sambhavaḥ . aṣṭhīlā nābheradhobhāge pāṣāṇapiṇḍikāvadvātavyādhiviśeṣaḥ .. * .. atha pittārśolakṣaṇamāha ..
pittottarā nīlamukhā raktapītāsitaprabhāḥ .
tanvasrasrāviṇo visrāstanavo mṛdavaḥ ślathaḥ ..
śuṣkajihvāyakṛtkhaṇḍajalaukovaktrasannibhāḥ .
dāhapākajvarasvedatṛṣṇāmūrchāratipradāḥ ..
soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ .
yavamadhyā haritpītahāridratvaṅnakhādayaḥ .. pittottarāḥ pittolvaṇāḥ . tanu aghanaṃ . ślathāḥ lambinaḥ . sannibhāḥ ākṛtyā . pāko gudasya . soṣmāṇaḥ uṣṇasparśāḥ . haricchākavarṇaṃ . pītaṃ haritālavarṇaṃ . hāridraṃ haridrāvarṇaṃ . ādiśabdānmalamūtramukhānāṃ grahaṇaṃ .. * .. atha kecidrudhirasyāpi doṣatvaṃ manyante tanmatamāśritya raktārśolakṣaṇamāha .
raktolvaṇā gude kīlāḥ pittākṛtisamanvitāḥ .
vaṭaprarohasadṛśā guñjāvidru masannibhāḥ ..
te'tyarthaṃ duṣṭamuṣṇañca gāḍhaviṭkaprapīḍitāḥ .
sravanti sahasā raktaṃ tasya cātipravṛttitaḥ ..
bhekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasambhavaiḥ .
hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ ..
viṭ śyāvaṃ kaṭhinaṃ rūkṣamadhovāyurna vartate .
tanu cāruṇavarṇañca phenilañcāsṛgarśasāṃ ..
kaṭyūrugudaśūlañca daurbalyaṃ yadi vādhikaṃ .
tatrānubandho vātasya heturyadi ca rūkṣaṇaṃ ..
śithilaṃ śvetapītañca viṭ snigdhaṃ guru śītalaṃ .
yadyarśasāṃ ghanañcāsṛk tantumat pāṇḍu picchilaṃ ..
gudaṃ sapicchaṃ stimitaṃ guru snigdhañca kāraṇaṃ .
śleṣmānubandho vijñeyastatra raktvārśasāṃ budhaiḥ .. gude kīlā arśāṃsi . pittākṛtisamanvitāḥ pittārśolakṣaṇayuktāḥ . ākāreṇa ca vaṭaprarohādisadṛśāḥ . duḥkhai rogaiḥ . tvakpāruṣyāmbuśītaprārthanādibhiḥ . kaluṣendriyaḥ vyākulasarvendriyaḥ .. ° .. raktajasyāpi vātolvaṇasya lakṣaṇamāha .. tatra raktārśasi . anubandhaḥ ulvaṇatvaṃ . rūkṣaṇaṃ rūkṣayatīti rūkṣaṇaṃ rūkṣaṃ dravyaṃ . pittolvaṇasya tu lakṣaṇaṃ .
raktolvaṇā gude kīlāḥ pittākṛtisamanvitāḥ . ityādinaivoktaṃ . raktapittayoḥ samānaliṅgatvāt .. .. * .. kapholvaṇasya lakṣaṇamāha . sapicchaṃ picchilārdraṃ . stiṃmitamārdracarmāvaguṇṭhitamiva .. * .. atha śleṣmārśolakṣaṇamāha .
śleṣmolvaṇā mahāmūlā ghanā mandarujaḥ sitāḥ .
utpannopacitāḥ snigdhāḥ stabdhavṛttagurusthirāḥ ..
picchilāstimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ karīrapanasāsthyābhāstathā gostanasannibhāḥ ..
vaṅkṣaṇānāhinaḥ pāyuvastinābhivikarṣiṇaḥ .
sakāsaśvāsahṛllāsaprasekārucipīnasāḥ ..
mehakṛcchraśirojāḍyaśiśirajvarakāriṇaḥ .
klaivyāgnimārdavacchardirāmaprāyavikāradāḥ ..
vasābhasakaphaprājyapurīṣāḥ sapravāhikāḥ .
na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ .. utpannāḥ unnatāḥ . upacitāḥ sthūlāḥ . snigdhā . sasnehāḥ . sthirā niścalāḥ . picchilāḥ kaphārabdhatvāt . stimitāḥ ārdravastraguṇṭhitā iva . ślakṣṇā maṇivanmasṛṇāḥ . karīro vaṃśāṅkuraḥ . panasāsthigostanāḥ tadākṛtayaḥ . vaṅkṣaṇānāhinaḥ vaṅkṣaṇayorānāhakāriṇaḥ . pāṣvādiṣvākarṣaṇavat pīḍākāriṇaḥ . kṛcchraṃ mūtrakṛcchraṃ . śirojāḍyaṃ śiraso bhārākrāntatvamiva . klaivyaṃ strīṣvanicchā . atra chardiśabdaḥ sānta ārṣatvāt . āmaprāyavikāradāḥ āmabahulā vyādhayo'tīsāragrahaṇyādagraḥ tān dadāti .. * .. atha dvandvajārśolakṣaṇamāha .
hetulakṣaṇasaṃsargādvidyāt dvandvolvaṇāni ca .. * .. atra tridoṣārśasaḥ sahajārśasaśca lakṣaṇamāha .
sarvaiḥ sarvātmakānyāhurlakṣaṇaiḥ sahajāni ca . sarvairlakṣaṇairvātapittaśleṣmārśolakṣaṇaiḥ prāguktaiḥ . sarvātmakāni sānnipātikānyarśāṃsyāhuḥ . tathā tareva lakṣaṇaiḥ sahajāni cārśāṃsyāhuḥ .. * .. tantrāntare sahajārśolakṣaṇaṃ pṛthagāha .
arśāṃsi sahajātāni dāruṇāni bhavanti hi .
durdarśanāni pāṇḍūni paruṣāṇyaruṇāni ca ..
antarmukhāni tairārtaḥ kṣīṇaḥ kṣīṇasvaro bhavet .
kṣīṇānalaḥ kṣīṇaretāḥ śirāsantatavigrahaḥ ..
alpaprajaḥ kroghaśīlaḥ santatāntrasvanānvitaḥ .
śirodṛkkarṇanāsāsu rogī hṛllepasekavān .. * .. atha sukhasādhyārśolakṣaṇamāha .
vāhyāyāntu balau jātānyekadoṣontvaṇāni ca .
arśāṃsi sukhasādhyāni na cirotpatitāni ca .. vāhyāyāṃ valau saṃvaraṇyāṃ . na cirotpatitāni anatikrāntasaṃvatsarāṇi . etāni lakṣaṇāni militāni sukhasādhyatvabodhakāni .. * .. atha . kaṣṭasādhyārśolakṣaṇamāha .
dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca .
kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca .. dvitīyāyāṃ valau visarjanyāṃ . parisaṃvatsarāṇi parigataḥ savatsaro yeṣāṃ tāni . atikrāntasaṃvatsarāṇi iti yāvat . etāni pratyekaṃ kaṣṭasādhyalakṣaṇāni .. * .. athāsādhyārśolakṣaṇamāha .
sahajāni tridoṣāṇi yāni cābhyantarāṃ valiṃ .
jāyante'rśāṃsi saṃgṛhya tānyasādhyāni nirdiśet .. abhyantarāṃ valiṃ pravāhiṇīṃ . etānyapi pratyekamasādhyalakṣaṇāni .
śeṣatvādāyuṣastāni catuṣpādasamanvaye .
yāpyante dīptakāyāgneḥ pratyākhyeyānyato'nyathā .. yadyāyuṣaḥ śeṣo vartate cikitsāyāścatvāraḥ pādāste yathā . vadyavacanakārī dhanavānudāro jitendriyo rogī . 1 . śāstre karmaṇi ca kuśalo vaidyaḥ . 2 . analasa āptaḥ priyaḥ paricārakaḥ . 3 . navaṃ rasavīryādiyuktamauṣadhaṃ . 4 . eṣāṃ samanvaye saṃyoge sati dīptakāyāgreḥ puruṣasya . tāni arśāṃsi . yāpyante cikitsayā . ato'nyathā pratyākhyeyāni na cikitsyānītyarthaḥ .. * .. athārśo'rivṛmāha . haste pāde mukhe nābhyāṃ gude vṛṣaṇayostathā . śotho hṛtpārśvaśūlañca yasyāsādhyo'rśaso hi saḥ .. asādhyaḥ sannihitamaraṇo boddhavyaḥ . arśasaḥ arśorogayuktaḥ . etanmilitamariṣṭalakṣaṇaṃ . hṛtpārśvaśūlaṃ saṃmohacchardiraṅgasya rugjvaraḥ . tṛṣṇā gudāsyapākaśca nihanyurgudajāturaṃ .. gudasya yadāsyamoṣṭhadeśastasya pākaḥ . hṛtpārśvaśūlādisamastaṃ vyastaṃ cāriṣṭalakṣaṇaṃ ..
tṛṣṇārocakaśūlārtamatiprasrutaśoṇitaṃ .
śothātisārasaṃyuktamarśāṃsi kṣapayanti hi .. * .. atha meḍhrādijārśolakṣaṇamāha .
meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni ca .
gaṇḍūpadāsyarūpāṇi picchilāni mṛdūni ca .. yathāsvaṃ yathātmīyalakṣaṇaṃ . na cātroktanidānapūrbarūpasaṃprāptilakṣaṇayuktaṃ . tatra tatrārśaḥpadaṃ tu māṃsāṅkurasāmyāt . gaṇḍūpadaḥ kiñculakaḥ .. * .. atra māṃsāṅkurasāmyādatrādhikāre carmakīlasya saṃprāptipūrbakaṃ lakṣaṇamāha .
vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco vahiḥ .
kīlopamaṃ sthirakharañcarmakīlantu tadviduḥ .. carmā iti loke . kharaṃ karkaśaṃ .. * .. tasyaiva vātādibhedena lakṣaṇamāha .
vātena todapāruṣyaṃ pittādasitaraktatā .
śleṣmaṇā snigdhatā tasya grathitatvaṃ savarṇatā .. savarṇatā śarīrasamānavarṇatā .. * .. atha sāmā nyataḥ arśasaścikitsā .
yadvāyorānulomyāya yadagnibalavṛddhaye .
annapānauṣadhaṃ sarvaṃ tatsevyaṃ nityamarśasaiḥ .. arśasaiḥ arśorogayuktaiḥ .
śāliyaṣṭikagodhūmayavānnāni ghṛtaiḥ saha .
ajākṣīreṇa vā nimbapaṭolānāṃ rasena vā ..
kandairvārtākumūlotthai rasairmāṃsarasena vā .
jīvantyupodikāśākaistaṇḍulīyakavāstukaiḥ .. 1 .. kando'tra śūraṇaḥ . atra mūlaṃ mūlakaṃ .
anyaiśca sṛṣṭavinmūtramarudbhirvahnidīpanaiḥ .
arśāṃsi bhinnavarcāṃsi hanyādvātātisāravat ..
satakraṃ lavaṇaṃ dadyādvātavarco'nulomanaṃ .
na prarohanti gadajāḥ punastakrasamāhatāḥ ..
takrāmyāso'rśasaiḥ kāryo balavarṇāgnivṛddhaye .
srotaḥsu takraśuddheṣu samyak calati yadrasaḥ ..
tena puṣṭistathā tuṣṭirbalaṃ varṇaśca jāyate .
vātaśleṣmavikārāṇāṃ śatañca vinivartayet ..
mṛlliptaṃ śauraṇaṃ kandaṃ paktvāgnau puṭapākavat .
adyāt satailalavaṇaṃ durnāmavinivṛttaye .. 2 ..
cirivilvāgnisindhūtthanāgarendrayavāralūn .
takreṇa pibato'rśāṃsi nipatantyasṛjā saha .. cirivilvaḥ karañjaḥ tasya phalasyātra majjā grāhyā . araluḥ śyonakaḥ . karañjādicūrṇaṃ .. 3 ..
lepaṃ rajanicūrṇena sudhādugdhayutena ca .
arśoroganivṛttyarthaṃ kārayettaccikitsakaḥ .. 4 ..
pippalīsaindhavaṃ kuṣṭhaṃ śirīṣasya phalaṃ tathā .
snugdugdhamarkadugdhaṃ vā lepo'yaṃ gudajān haret .. 5 ..
haridrājālinīcūrṇaṃ kaṭutailasamanvitaṃ .
eṣa lepo varaḥ prokto hyarśasāmantakārakaḥ .. jālinī kaṭuturai iti loke .. 6 ..
asitānāṃ tilānāntu palaṃ śītajalena tu .
khādato'rśāṃsi śāmyanti dṛḍhādantā bhavantihi .. 7 ..
śastrairvātha jalaukobhiḥ procchūnakaṭhinārśasaḥ .
śoṇitaṃ sañcitaṃ dṛṣṭvā haret prājñaḥ punaḥ punaḥ .. 8 ..
kāsīsaṃ saindhavaṃ kṛṣṇā śuṇṭhī kuṣṭhañca lāṅgalī .
śilābhidaśvamāraśca dantījantughnacitrakaṃ ..
tālakaṃ kunaṭī svarṇakṣīrī caitaiḥ pacedbhiṣak .
tailaṃ snuhyarkapayasā gavāṃ mūtre caturguṇe ..
etadabhyaṅgato'rśāṃsi kṣāreṇaiva patanti hi .
kṣārakarmakaraṃ hmetanna ca saṃdūṣayedvaliṃ .. kāsīsaṃ kausīsa iti loke . lāṅgalī karahārī iti loke . śilābhit pāṣāṇabhedaḥ . aśvamāraḥ kanaila iti loke . svarṇakṣīrī coka iti loke . vṛhatkāsīsādyaṃ tailaṃ .. 9 ..
śuṇṭhīkaṇāmaricanāgadalatvagelaṃ cūrṇīkṛtaṃ kramavivardhitamūrdhvamantyāt .
khādedidaṃ samasitaṃ gudajāgnimāndyaṃ gulmāruciśvasanakaṇṭhahṛdāmayeṣu .. tadyathā . elātra sūkṣmā grāhyā . yata āha madanapālaḥ .
elā sūkṣmā kaphaśvāsakāsārśomūtrakṛcchrahṛt . ityādi . tasyā vījabhāgaḥ 1 tajabhāgaḥ 2 dalaṃ patraṃ . yata āha nighaṇṭau dhanvantariḥ .
tamālapatrakaṃ patraṃ syāt palāśaṃ dalāhvayam . iti tasya bhāgaḥ 3 . nāgo nāgakeśaraṃ . yata āha nighaṇṭau dhanvantariḥ .
nāgapuṣpaṃ mataṃ nāgaṃ keśaraṃ nāgakeśaram .. ityādi . tasya bhāgaḥ 4 marīcabhāgaḥ 5 piparibhāgaḥ 6 śuṇṭhībhāgaḥ 7 cinibhāgaḥ 28 . samaśarkaracūrṇaṃ .. 10 ..
tripalaṃ śṛṅgaverasya catuṣka māracasya ca .
pippalyāḥ kuḍavārdhañca cavyāyāḥ palameva ca ..
tālīśapatrasya palaṃ palārdhaṃ keśarasya ca .
dvipalaṃ pippalīmūlamardhakarṣañca patrakāt ..
sūkṣmailākarṣamekantu karṣañca tvaṅmṛṇālayoḥ .
guḍāt palāni triṃśacca cūrṇamekatra kārayet ..
aṅkapramāṇaguṭikā prāṇadā ceti sā smṛtā .
pūrbaṃ bhakṣyañca paścācca bhojanasya yathābalaṃ ..
madyaṃ māṃsarasaṃ yūṣaṃ kṣāratoyaṃ pibedanu .
hanyādarśāṃsi sarvāṇi sahajānyasrajāni ca ..
vātapittakaphotthāni sannipātodbhavāni ca .
pānātyaye mūtrakṛcchre uroroge galagrahe ..
viṣamajvarapitte ca pāṇḍuroge tathaiva ca .
kṛmihṛdrogiṇāñcaiva gulmaśūlārtināṃ tathā ..
chardyatīsārarogāṇāṃ kāmalāhikkināṃ tathā .
śuṇṭhīsthāne'bhayā deyā hṛdgrahe pittaje gade ..
prāṇadeyaṃ sitāṃ dattvā guḍamānāccaturguṇāṃ .
amlapittāgnimāndyādau prayojyā gudajāture ..
anupāne prayoktavyaṃ vyādhau śleṣmabhave palaṃ .
paladvayaṃ tvanilaje pittaje tu palatrayaṃ ..
phalāmladhānyāmlarasāsyaśastā madyaṃ marudrogiṇi cānupānaṃ .
ikṣo rasakṣārahimāmbu pitte uṣṇāmbuyūṣau kaphaje vidadhyāt ..
gaṇḍūṣamātramādeyaṃ mṛdau krūre ca pañca vā .
anupānaṃ prayoktavyaṃ deśakālamavekṣya vā .. iti prāṇadā guṭikā .. 11 .. trikatrayaṃ vacā hiṅgu pāṭhākṣārau niśādvayaṃ . cavyatiktā kaliṅgāni śatāhvā lavaṇāni ca .. granthivilvājamodā ca gaṇo'ṣṭāviṃśatirmataḥ . etāni samabhāgāni sūkṣmacūrṇāni kārayet .. cūrṇaṃ viḍālapadakaṃ pibeduṣṇena vāriṇā . eraṇḍatailayuktaṃ vā lihyāccūrṇamidaṃ naraḥ .. hanyādarśāṃsi sarvāṇi śvāsaśoṣabhagandarān . hṛcchūlaṃ pārśvaśūlañca vātagulmaṃ tathodaraṃ .. hikkāṃ kāsaṃ pramehāṃśca pāṇḍurogaṃ sakāmalaṃ . āmavātamudāvartamantravṛddhiṃ gudakrimīn .. anye ca grahaṇīdoṣā bhiṣagmirye prakīrtitāḥ . vijayo nāma cūrṇo'yaṃ tān sarvānāśu nāśayet .. mahājvaropasṛṣṭānāṃ bhūtopahatacetasāṃ . aprajānāñca nārīṇāṃ hitametaddhi bheṣajaṃ .. trikatrayaṃ triphalātrikaṭutrisugandhīni . kṣārau svarjikā yavakṣāraśca . lavaṇāni pañca . granthiḥ pippalīmūlaṃ . viḍālapadakaṃ karṣaṃ . vijayacūrṇaṃ .. 12 ..
maricamahauṣadhacitrakaśūraṇabhāgā yathottaraṃ dviguṇāḥ .
sarvasamo guḍabhāgaḥ sevyo'yaṃ modakaḥ prasiddhaphalaḥ ..
jvalanaṃ jvalayati jāṭharamunmūlayati śūlagulmagadān .
niḥśeṣayati ślīpadamarśāṃsi vināśayatyāśu .. tadyathā . maricabhāgaḥ 1 śuṇṭhībhāgaḥ 2 citābhāgaḥ 4 śūraṇabhāgaḥ 8 guḍabhāgaḥ 15 . laghuśūraṇamodakaḥ .. 13 ..
ṣoḍaśaśūraṇato'ṃśā vahneraṣṭau mahauṣadhasyātha .
ardhena bhāgayuktirmaricasya tato'pi cārdhena ..
triphalā kaṇā samūlā tālīśāruskarakṛmighnānāṃ .
bhāgā mahauṣadhasamā dahanāṃśatālamūlī ca ..
bhāgaḥ śūraṇatulyo dātavyo vṛddhadārakasyāpi .
bhṛṅgaile maricāṃśe sarvāṇyekatra kārayet cūrṇaṃ ..
dviguṇena gaḍena yutaḥ sevyo'yaṃ modakaḥ prakāmadhanaiḥ .
guruvṛṣyabhojyaniratairitareṣūpadravaṃ kuryāt ..
bhasmakamanena janitaṃ pūrbamagastyasya yogarājena .
bhīmasya māruterapi mahāśanau yena tau jātau ..
agnibalamātraheturna kevalaṃ śūraṇo mahāvīryaḥ .
hantā śastrakṣārānalairvināpyarśasāmeṣaḥ ..
śvayathuślīpadagadahṛdgrahaṇīñca kaphānilodbhutāṃ .
nāśayati valīpalitaṃ medhāṃ kurute jarāṃ harate ..
hikkāṃ kāsaṃ śvāsaṃ sarājarogān pramehāṃśca .
plīhānañca tathograṃ hanyādāśu rasāyanaṃ puṃsāṃ .. eṣāṃ bhāgo yathā . śūraṇabhāgaḥ 16 citābhāgaḥ 8 soṭhibhāgaḥ 4 maricabhāgaḥ 2 . harare vaherā avarā . pīpara piparāmūla . tālīśaṃ tālīśapatraṃ . aruskaraṃ bhallātakaṃ . tadasahyatve raktacandanaṃ . viḍaṅgaṃ pratyekaṃ bhāgaḥ 4 tālamūlī mūṣalī tasyāḥ bhāgaḥ 8 vidhārābhāgaḥ 16 tajabhāgaḥ 2 elāicachoṭīvījabhāgaḥ 2 guḍabhāgaḥ 4 . 72 . vṛhacchūraṇo modakaḥ .. 14 ..
trivṛttejovatī dantī śvadaṃṣṭrā chitrakaṃ śaṭī .
gavākṣīmustaviśvāhvaviḍaṅgāni harītakī ..
palonmitāni caitāni palānyaṣṭāvaruskarāt .
vṛddhadārāt palānyaṣṭau śūraṇasya tu ṣoḍaśa ..
jaladroṇadvaye kvātthyaṃ caturbhāgāvaśeṣitaṃ .
pūta tu taṃ rasaṃ bhūyaḥ kvāthebhyaḥ triguṇaṃ guḍaṃ ..
lehaṃ pacet punastāvadyāvaddarvīpralepanaṃ .
avatārya tataḥ paścāt cūrṇānīmāni dāpayet ..
trivṛttejovatīkandacitrakān dvipalāṃśikān .
elātvaṅmaricaṃ cāpi nāgāhvaṃ cāpi ṣaṭapalaṃ ..
dvātriṃśacca palānyatra cūrṇayitvā nidhāpayet .
tato mātrāṃ prayuñjīta jīrṇe kṣīrarasāśinaḥ .. tejovatī tejavatī tejavalkala iti ca . kandaḥ śūraṇaḥ .
hanyādarśāṃsi sarvāṇi tathā sarvodarāṇyapi .
gulmānapi pramehāṃśca pāṇḍūrogaṃ halīmakaṃ ..
dīpayedanalaṃ mandaṃ yakṣmāṇaṃ cāpakarṣati .
ādyavāte pratiśyāye pīnase'yaṃ hito mataḥ ..
bhavantyanena puruṣāḥ śataṃ varṣāṇyanāmayāḥ .
dīrghāyuṣaḥ prajananā valīpalitavarjitāḥ ..
guḍaḥ śrībāhuśālo'yaṃ rasāyanavaro mataḥ .
durnāmāntakaro hyeṣa dṛṣṭo vārasahasraśaḥ ..
yāvaddarvīpralepaḥ syādyāvadvā taṇḍulī bhavet .
toyapūrṇe yadā pātre kṣipto na plavate guḍaḥ ..
kṣiptastu niścalastiṣṭhet patitastu na śīryati .
eṣa pākaḥ samastānāṃ guḍānāṃ parikīrtitaḥ ..
sārdhaṃ palaṃ palañcārdhaṃ bhakṣayedguḍakhaṇḍayoḥ .
śreṣṭhā tu madhyamā hīnā mātroktā munibhistridhā . bāhuśālo guḍaḥ .. 15 ..
tilā bhallātakaṃ pathyā guḍaśceti samāṃśakaṃ .
durnāmaśvāsakāsaghnaṃ plīhapāṇḍūjvarāpahaṃ ..
pittaśleṣmapraśamanī kacchudadrurujāpahā .
gudajānnāśayatyāśu bhakṣitā saguḍābhayā .. 16 .. * ..
praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaraṃ .
jīvitārogamanvicchannārado'pṛcchadīśvaraṃ ..
sukhopāyena he nātha śastrakṣārāgnibhirvinā .
cikitsāmarśasāṃ nṝṇāṃ kāruṇyādvaktumarhasi ..
nāradasya vacaḥ śrutvā narāṇāṃ hitakāmyayā .
arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyaṃ śaṅkaro'vadat ..
pāṇḍyavajrādilohānāmādāyānyatamaṃ śubhaṃ .
kṛtvā nirmalamādau tu kunaṭyā mākṣikeṇa ca ..
pattūramūlakalkena limpedrasayutena ca . kunaṭī manaḥśilā . mākṣikaṃ suvarṇamākṣikaṃ . pattūraṃ vakama iti loke . śāliñcā iti rasendracintāmaṇau . rasaḥ pāradaḥ .
vahnau niḥkṣipya vidhivat sārāṅgāreṇa nirdhamet .
jvālā ca tasya roddhavyā triphalāyā rasena vā .. sāraḥ kāṣṭhasāraḥ . śālāṅgāreṇa iti rasendracintāmaṇau pāṭhaḥ .
tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet .
triphalāyā rase pūte tadākṛṣya tu nirvapet ..
na samyaggālitaṃ yattu tenaiva vidhinā punaḥ .
dhmātaṃ nirvāpayettasmin lohaṃ tat triphalārase ..
yallohaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrbavat .
māraṇānna mṛtaṃ yacca tattyaktavyamalohavat ..
tataḥ saṃśoṣya vidhivat cūrṇayellohabhājane .
lohenaiva tathā vatsa dṛṣadā sūkṣmacūrṇitaṃ ..
kṛtvā lohamaye pātre mārde vā liptarandhrake .
rasaiḥ paṅkopamaṃ kṛtvā taṃ pacedgomayāgninā ..
puṭāni kramaśo dadyāt pṛthageṣāṃ vidhānataḥ .
triphalārdravabhṛṅgāṇāṃ keśarājasya buddhimān ..
māṇakandakabhallātavahnīnāṃ śūraṇasya ca .
hastikaṇaṃpalāśasya kuliśasya tathaiva ca .. bhṛṅga bhaṅgariyā . keśarājaḥ bhṛṅgarāja iti dviḥ . kuliśaṃ snuhīkṣīraṃ .
puṭe puṭe cūrṇayitvā lohāt ṣoḍaśikaṃ palaṃ .
tanmānaṃ triphalāyāśca palenādhikamāharet ..
aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ pacedbudhaḥ .
aṣṭau palāni dattvā ca sarpiṣo lohabhājane ..
tāmre vā lohadarvyā tu cālayedvidhipūrbakaṃ .
tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi ..
mṛdumadhyādibhedena gṛhṇīyāt pākamājyataḥ .
ārabheta vidhānajñaḥ kṛtakautukamaṅgalaḥ ..
bhrāmaraṃ ghṛtasaṃyuktaṃ vilihyādraktikakramāt .
vardhamānānupānañca gavyakṣīreṇa saṃyutaṃ ..
gavyābhāve tvajāyāśca snigdhavṛṣyādibhojanaṃ .
sadyovahvikarañcaiva bhasmakañca niyacchati ..
hanti vātaṃ tathā pittaṃ kuṣṭhāni vividhaṃ jvaraṃ .
gulmākṣipāṇḍurogāṃśca nidrālasyamarocakaṃ ..
śūlañca pariṇāmañca pramehamavabāhukaṃ .
ayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ ..
balakṛdvṛṃhaṇañcaiva kāntidaṃ svaravardhanaṃ .
śarīralāghavakaramārogyaṃ puṣṭivardhanaṃ ..
āyuṣyaṃ śrīkarañcaiva vayastejaskaraṃ śubhaṃ .
saśrīkaputrajananaṃ valīpalitanāśanaṃ ..
durnāmārirayaṃ nāmnā dṛṣṭo vārasahasraśaḥ .
anenārśāṃsi dahyante yathā tūlañca vahninā ..
saukumāryālpakāyatvāt madyasevī yathā naraḥ .
jīrṇamadyādiyuktādibhojanaiḥ saha dāpayet .. rasendracintāmaṇau yathāsthāne yadā tṛtīyacaraṇasthāne jīrṇe madye prayoktavyamiti pāṭhaḥ . lāvatittiravartīramayūraśaśakādayaḥ . caṭakaḥ kalaviṅkaśca vartakā haritālakaḥ .. śyenakaśca vṛhallāvo vanaviṣkarakādayaḥ . pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalakaṃ śubhaṃ .. vartīraḥ vagerā iti loke . caṭako vanyacaṭakaḥ . kalaviṅko gṛhacaṭakaḥ . vartakā vaṭaī iti loke . haritālakaḥ haritāla iti loke . viṣkirāvartakādayaḥ .
madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ .
matsyarājā ime proktā hitamatsyāya dehine ..
vṛntākamya phalaṃ śastaṃ paṭolaṃ vṛhatīphalaṃ .
pralambābhīruvetrāgraṃ tālakastaṇḍulīyakaṃ .. pralambā lambālāvuḥ . abhīruḥ śatāvaryāḥ patraśākaṃ . tālakaḥ devadālo . tathā ca nighaṇṭau dhanvantariḥ .
jīmūtako devatāḍo vṛttakośo garā garī .
proktākhuviṣa hṛdveṇī devadālī ca tāḍakaḥ ..
devadālī rase tiktā kaphārśaḥśoyapāṇḍutāḥ naśayedityādi ..
vāstūkaṃ dhānyaśākañca kemukaṃ cakravartanaṃ . cakravartanaṃ cakavataśākaṃ .
nārikelañca kharjūraṃ dāḍimaṃ lavalīphalaṃ .
śṛṅgāṭakañca pakvāmraṃ drākṣā tālaphalāni ca .
jātīkośaṃ lavaṅgañca pūgaṃ tāmbūlapatrakaṃ ..
hitānyetāni vastūni lohametat samaśnatāṃ .
nāśnīyāllakucaṃ kolaṃ karkandhuvadarāṇi ca .
jambīraṃ vījapūrañca tintiḍīṃ karamardakaṃ .. kolaṃ kṣudravadaraṃ . karkandhuvadarāṇi mahānti .
ānūpāni ca māṃsāni krakaraṃ puṇḍrakānapi .
haṃsasārasadātyūhaśaṅkukaṅkabalākikāḥ ..
māṇakandakarīrāṇi katakañca kaliṅgakaṃ .
kuṣmāṇḍakañca karkoṭaṃ kemukañca viśeṣataḥ ..
kaṭukaṃ kālaśākañca kaśeruṃ karkaṭīṃ tathā .
kakārādīni sarvāṇi dvidalāni ca varjayet ..
śaṅkareṇa samākhyātaścūrṇarājo'nukampayā .
jagatāmupakārāya durnāmārirayaṃ dhruvaṃ ..
sthānādapaiti meruśca pṛthvī paryeti vāyunā .
patanti candratārāśca mithyā cedahamabruvaṃ ..
brahmaghnāśca kṛtāghnāśca krūrā ye'satyavādinaḥ .
varjanīyāḥ svadharmeṇa bhiṣajā gurunindakāḥ ..
munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme .
drāvayati lohadoṣān vahnirnavanītapiṇḍamiva .. muniratrāgastiḥ .
kāle malapravṛttirlāghavamudare viśuddhirudgāre .
aṅgeṣu nāvasādo manaḥprasādo'sya paripāke ..
kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya .
kṣapayatyacirāttritayaṃ lohājīrṇodbhavaṃ śūlaṃ .. vaṅgasenasya agasteḥ .
jīrṇe lohe patati cūrṇaṃ bhuñjīta siddhasārākhyaṃ .
lohavyāpannaśyati vivardhate jāṭharo vahniḥ .. tadyathā --
pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthak samo bhāgaḥ .
trivṛto bhāgau nimbū bhāvyaṃ tat siddhasārākhyaṃ ..
bhavedyadyatisārastu dugdhaṃ pītvā rujaṃ jayet .
guñjādvādaśakādūrdhvaṃ vṛddhirasya bhayapradā .. śaṅkarapraṇītaṃ lohaṃ . iti sāmānyakriyā .. 17 .. * .. atha raktārśasāṃ cikitsā . raktārśasāmupekṣeta raktamādau sravadbhiṣak . duṣṭāsre nigṛhīte syuḥ śūlānāhāsṛgāmayāḥ .. candanakirātatiktakadhanvayavāsāḥ sanāgarāḥ kvathitāḥ . raktārśasāṃ praśamanā dārvītvaguśīranimbā vā .. candanamatra raktacandanaṃ . candanādikvāthaḥ .. 1 .. navanītatilābhyāsāt 2 . kesaranavanītaśarkarāmyāsāt 3 . dadhisaramathitābhyāsāt 4 . gudajāḥ śāmyanti raktāvahāḥ ..
dadhnastūpari yo bhāgo ghanaḥ snehayutaḥ saraḥ . mathitaṃ sararahitaṃ nirjalaṃ vastrapūtaṃ dadhi . sapatrakesaraṃ kṣaudraṃ navanītaṃ tvacaṃ lihan . sitākeśarasaṃyuktaṃ raktārśasaḥ sukhībhavet .. 5 .. payasā śṛtena yūṣaiḥ satīnamudgāḍhakīmasūrāṇāṃ . odanamadyādamlairmadhurairīṣatsugandhaiśca .. 6 .. samaṅgotpalamocāhvatirīṭatilacandanaiḥ . siddhaṃ chāgīpayo dadyād gudaje śoṇitātmake .. samaṅgā lajjāluḥ . mocāhvo mocarasaḥ . tirīṭo lodhraḥ . candanamatra raktaṃ . samaṅgādidugdhaṃ .. 7 ..
bhāvitaṃ rajanīcūrṇaṃ snuhīkṣīraiḥ punaḥ punaḥ .
bandhanāt sudṛḍhaṃ sūtraṃ chinattyarśobhagandaraṃ .. kṣārasūtraṃ .. 8 ..
nāsānābhisamuttheṣu tathā meḍhrādijeṣvapi .
kriyāmarśaḥsu kurvīta tatra tatra yathoditāṃ ..
carmakīlantu saṃchidya dahet kṣāreṇa cāgninā .
vegāvarodhastrīpṛṣṭhayānānyutkaṭakāśanaṃ ..
yathāsvaṃ doṣalañcānnamarśasaḥ parivarjayet . ityarśo'dhikāraḥ .. * .. iti bhāvaprakāśaḥ ..
arśasaḥ, tri, (arśas + astyarthe ac .) arśorogayuktaḥ . ityamaraḥ ..
(hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam . iti manuḥ .
annapānauṣadhaṃ sarvaṃ tatsevyaṃ nityamarśasām .
haste pāde mukhe nābhyāṃ gude vṛṣaṇayostathā .
śotho hṛtpārśvaśūlañca yasyāsādhyo'rśaso hi saḥ .. iti bhāvaprakāśaḥ .)
arśasānaḥ, puṃ, (ṛ + asānac, śuṭ .) agniḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (arśasānāya śatrūṇāṃ hiṃsitre . iti vedabhāṣyam .)
arśī, [n] tri, (arśamastyasya, arśa + ini .) arśorogayutaḥ . iti śabdaratnāvalī ..
arśoghnaḥ, puṃ, (arśo hanti, arśa + han + ṭa .) ollaḥ . tatparyāyaḥ . śūraṇaḥ 2 kandaḥ 3 . ityamaraḥ .. sūraṇaḥ 4 . iti taṭṭīkā .. ola iti bhāṣā . (arśorogavināśakaḥ .
arśoghnaṃ kārabhaṃ mūtraṃ mānuṣantu viṣāpaham . iti suśrute .)
arśoghnī, strī, (arśas + han + ṭa + ṅīp .) tālamūlī . iti medinī ..
arśohitaḥ, puṃ, (arśasi hitaḥ, sevanena tannāśakatvāt .) bhallātakaḥ . iti trikāṇḍaśeṣaḥ . bhelā iti bhāṣā .
arha yogyatve . (bhvādiṃ-paraṃ-sakaṃ-seṭ .) pūjane . iti kavikalpadrumaḥ .. arhati vipro vedaṃ paṭhituṃ . sakarmako'pi .
yajñadānatapāṃsyasya kalāṃ nārhanti ṣoḍaśīṃ . iti durgādāsaḥ ..
(adhyāpayan gurusuto guruvanmānamarhati . iti manuḥ .
dvitrāṇyahānyarhasi soḍhumarhan . iti raghuvaṃśe .
gurorgurau sannihite guruvanmānamarhati . iti manuḥ .)
arha ka pūjane . (curāṃ-ubhaṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. ka arhayati . iti durgādāsaḥ .. (rājārjihattaṃ madhuparkapāṇiḥ . iti . bhaṭṭikāvye .)
[Page 1,113a]
arhaḥ, puṃ, (arha + ac .) indraḥ . iti śabdaratnāvalī ..
arhaḥ, tri, (arha + ac .) yogyaḥ . upayuktaḥ . yathā --
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān . iti śrīmagavadgītā ..
arhaṇā, strī, (arha + yuc + ṭāp .) pūjā . ityamaraḥ ..
(arhāṇāmarhate cakrarmunayo nayacakṣuṣe . iti raghuvaṃśe .)
arhan, [t] puṃ, (arhaḥ praśaṃsāyāṃ śatṛ .) kṣapaṇakaḥ . buddhaḥ . iti medinī .. śeṣasya paryāyaḥ . jinaḥ 2 pāragataḥ 3 trikālavit 4 kṣīṇāṣṭakarmā 5 parameṣṭhī 6 adhīśvaraḥ 7 śambhuḥ 8 svayambhūḥ 9 bhagavān 10 jagatprabhuḥ 11 tīrthaṅkaraḥ 12 tīrthakaraḥ 13 jineśvaraḥ 14 vādī 15 abhayadaḥ 16 sārvaḥ 17 sarvajñaḥ 18 sarvadarśī 19 kevalī 20 devādhidevaḥ 21 bodhadaḥ 22 puruṣottamaḥ 23 vītarāgāptaḥ 24 . iti hemacandraḥ ..
arhan, (t) tri, (arha + śatṛ .) pūjyaḥ . mānyaḥ . iti medinī .. stutaḥ . iti śabdaratnāvalī ..
(yadadhyāsitamarhadbhistaddhi tīrthaṃ pracakṣate . iti kumārasambhave .
tvamarhatāmagrasaraḥ smṛto'si naḥ . iti śākuntale .)
arhantaḥ, puṃ, (arha + bāhulakāt jhac .) buddhaḥ . kṣapaṇakaḥ . mānye tri . iti jaṭādharaḥ .. śivaḥ . iti śabdaratnāvalī ..
arhitaḥ, tri, (arha + kta .) pūjitaḥ . ityamaraḥ ..
ala ña vāraṇaparyāptibhūṣāsu (bhvādiṃ-ubhaṃ-sakaṃ .) iti kavikalpadrumaḥ .. ña alati alate pāpaṃ gaṅgā nivārayatītyarthaḥ . paryāptiḥ sāmarthyaṃ .
paryāptantu yatheṣṭaṃ syāt tṛpte śakte nivāraṇe . iti viśvaprakāśāt . alati ghoṭako dhāvituṃ samarthaḥ syādityarthaḥ . alati hāro janaṃ bhūṣayati ityarthaḥ . iti durgādāsaḥ ..
alaṃ, klī, (ala + ac .) vṛścikapucchakaṇṭakaḥ . iti hemacandraḥ . vichāra hula iti bhāṣā . haritālaṃ . iti ratnamālā amaraṭīkā ca ..
alaṃ, vya, bhūṣaṇaṃ . paryāptiḥ . vāraṇaṃ . nirarthakaṃ . śaktiḥ . iti medinī .. atyarthaṃ . yathā -- sarvaṃ me vimalaṃ vadāmalamalaṃ golaṃ vijānāsi cet . iti līlāvatī ..
alakaḥ, puṃ, klī, (alati bhūṣayati mukhaṃ, ala + kvun .) bhaṅgiyutaḥ keśaḥ . karpūrādeḥ kṣodaścūrṇaṃ tasya kuntalāścūrṇakuntalāḥ taddhi tatra nyasyate ityanye . alati bhūṣayati mukhaṃ ityalakaṃ . iti bharataḥ .. kuṭilakuntalaḥ . iti subhūtiḥ . iti sārasundarī .. tatparyāyaḥ . cūrṇakuntalaḥ 2 . ityamaraḥ .
(karṇeṣu yogyaṃ navakarṇikāraṃ staneṣu hārā alakeṣvaśokaḥ . iti ṛtusaṃhāre .
haste līlākamalamalake bālakundānuviddhaṃ . iti meghadūte .)
alakaḥ, puṃ, (ala + kvun .) alarkaḥ . kṣiptakukkuraḥ . itthamaraṭīkāyāṃ rāyamukuṭaḥ ..
alakanandā, strī, (alati paryāpnoti, ala + kvun, alakā, nandayati iti ac nandā, alakā cāsau nandā ceti iti iti karmadhārayaḥ .) kumārī . iti trikāṇḍaśeṣaḥ .. bhāratavarṣīyagaṅgā . iti śabdamālā .. tathaivālakandā dakṣiṇena tu brahmasadanādbahūni girikūṭānyatikramya niṣadha-hemakūṭahimakūṭānyatirabhasatararaṃhasā luṭhantī bhāratamapi varṣaṃ dakṣiṇasyāṃ diśi lavaṇajaladhimabhipraviśati . iti śrībhāgavataṃ .. (himālayādutpannā śrīnagarasyādūre gaṅgayā saha militā svanāmakhyātā nadī . gaṅgaiva devaloke alakanandetyucyate . iti mahābhārate . yaduktaṃ --
deveṣu gaṅgā gandharba ! prāpnotyalakanandatām .
tathaivālakanandāpi dakṣiṇenaiti bhārataṃ .
prayāti sāgaraṃ bhūtvā saptabhedā mahāmune .. iti bhāgavatapurāṇe .)
alakaprabhā, strī, (alakā paryāptā prabhā yasyāḥ sā .) kuverapurī . iti śabdaratnāvalī ..
alakapriyaḥ, puṃ, (alakān prīṇāti alaka + prī + ka .) vṛkṣaviśeṣaḥ . iti jaṭādharaḥ ..
alakā, strī, (ala + kvun + ṭāp .) kuveranagarī . ityamaraḥ .. aṣṭavarṣāvadhidaśavarṣaparyantavayaskā kanyā . iti śabdaratnāvalī ..
alakādhipaḥ, puṃ, (alakāyā adhipaḥ, ṣaṣṭhītatpuruṣaḥ .) kuveraḥ . iti jaṭādharaḥ ..
alakādhipatiḥ, puṃ, (alakāyā adhipatiḥ, ṣaṣṭhītatpuruṣaḥ .) kuveraḥ . iti śabdaratnāvalī ..
alaktaḥ, puṃ, (na rakto'smāt, rasya latvaṃ .) vṛkṣaniryāsaviśeṣaḥ . lāhā . jau iti ca bhāṣā . tatparyāyaḥ . rākṣā 2 lākṣā 3 jatu 4 yāvaḥ 5 drumāmayaḥ 6 . ityamaraḥ .. rakṣā 7 . iti bharataḥ . araktaḥ 8 . ityamaraṭīkāyāṃ bharataḥ .. jatukaṃ 9 yāvakaḥ 10 alaktakaḥ 11 raktaḥ 12 . iti śabdaratnāvalī .. palaṅkaṣā 13 kṛmiḥ 14 varavarṇinī 15 . iti jaṭādharaḥ .. tasya guṇādiḥ .
lākṣā palaṅkaṣālaktī yāvo vṛkṣāmayo jatu .
lākṣā varṇyā himā balyā snigdhā ca tuvarālaghuḥ ..
anuṣṇā kaphapittāsrahikkākāsajvarapraṇut .
vraṇorakṣatavīsarpakṛmikuṣṭhagadāpahā ..
alaktako guṇaistadvadviśeṣādvyaṅganāśanaḥ . iti bhāvaprakāśaḥ .. * .. lākṣārasaḥ . āltā iti bhāṣā . tatparyāyaḥ . alaktakaḥ 2 jaturasaḥ 3 rāgaḥ 4 nirbhartsanaḥ 5 jananī 6 janakarī 7 sampadyā 8 cakravartinī 9 . asya guṇāḥ . tiktatvaṃ . uṣṇatvaṃ . kaphavātarogabraṇadoṣanāśitvaṃ . kaṇṭharogaśamanatvaṃ . rucikāritvañca . iti rājanirgaṇṭaḥ ..
alaktakaḥ, puṃ, (alakta eva, alaktaḥ svārthe kan .) nirbhartsanaṃ . alaktaḥ . iti halāyudho hārāvalī ca .. lākṣā . iti rājanirghaṇṭaḥ .. (alaktakāṅkṣāni padāni pādayoḥ . iti kumārasambhave .
pādālaktvakaraktamauktikaśilaḥsiddhāṅganānāṅgataiḥ iti nāgānande .)
alagardaḥ, puṃ, (lagati spṛśati, kvip, lag, ardayati, arda + ac, ardaḥ, lag cāsau ardaśceti iti lagardaḥ, lagnaḥ san pīḍaka ityarthaḥ, nirviṣatvāt tadbhinnaḥ .) jalasarpaḥ . jalavoḍā iti kecit . alādha iti kecit . ityamaraṭīkāyāṃ bharataḥ .. (saviṣo jalavyālabhedaḥ . vilakeuṭiyā iti bhāṣā, tatra saviṣāḥ kṛṣṇāḥ karvurā alagardā indrāyudhāḥ sāmudrikā gocanandāḥ ceti . suśrute .)
alagardhaḥ, puṃ, (alaṃ gṛdhyati iti gṛdha + ac, pṛṣīdarāditvāt sādhuḥ .) jalavyālaḥ . ityamaraḥ .. keuṭiyā iti khyātaḥ . jalavoḍā iti kecit . alādha iti kecit . iti bharataḥ ..
alaṅkaraṇaṃ, klī, (alam + kṛ + bhāve lyuṭ .) bhūṣaṇaṃ . iti śabdaratnādalī ..
alaṅkariṣṇuḥ, tri, (alam + kṛ + iṣṇuc .) alaṅkārakartā . bhūṣaṇaśīlaḥ . iti raghunāthacakravartyādayaḥ .. tatparyāyaḥ . maṇḍanaḥ 2 . ityamaraḥ .. alaṅkartā 3 . iti śabdaratnāvalī .. * .. alaṅkārayuktavyaktiḥ . iti sārasundaryādayaḥ .. tatparyāyaḥ . alaṃkartā 2 maṇḍitaḥ 3 prasādhitaḥ 4 alaṅkṛtaḥ 5 bhūṣitaḥ 6 pariṣkṛtaḥ 7 . ityamaraḥ ..
alaṅkartā, [ṛ] tri, (alam + kṛ + tṛc .) alaṅkariṣṇuḥ . ityamaraḥ ..
alaṅkarmīṇaḥ, tri, (alaṃ samarthaḥ karmaṇe, khaḥ .) kāryakuśalaḥ . karmakṣamaḥ . ityamaraḥ ..
alaṅkāraḥ, puṃ, (alam + kṛ + bhāve ghañ .) bhūṣaṇaṃ . tatparyāyaḥ . ābharaṇaṃ 2 pariṣkāraḥ 3 vibhūṣaṇaṃ 4 maṇḍanaṃ 5 . ityamaraḥ .. alaṅkriyā 6 bhūṣā 7 alaṅkaraṇaṃ 8 . iti śabdaratnāvalī . kalāpaḥ 9 iti jaṭādharaḥ .. * .. athālaṅkārayuktiḥ . taddhāraṇadinamucyate .
revatyaśvidhaniṣṭhāsu hastādiṣvapi pañcasu .
guruśukrabudhasyāhni vastrālaṅkāradhāraṇaṃ ..
aniṣṭeṣvapi nirdiṣṭaṃ bastrālaṅkāradhāraṇam .
udvāhe rājasammāne brāhmaṇānāñca sammate ..
śirastraṃ mukuṭaṃ hāraḥ kuṇḍalañcāṅgadantathā .
kaṅkaṇaṃ bālakañcaiva mekhalāṣṭāviti kramāt ..
pradhānabhūṣaṇānyeṣu yathāsaṃkhyāni niścayaḥ .
padmarāgaśca vajrañca vijayo govidāstathā ..
muktā vaidūryanīlañca tathā marakataṃ kramāt .
ādityādidaśājānāṃ sarvasampattidāyakāḥ ..
suvarṇenāpi ghaṭanā sarveṣāmupayujyate .
pradhānabhūṣaṇeṣvevamapradhāne na nirṇayaḥ ..
pradhānabhūṣaṇaṃ prāyaḥ śiraso hyabhidhīyate .
tasya pradhānabhūṣatvādityāha bhṛgunandanaḥ ..
sukhadā maṇayaḥ śuddhā duḥkhadā doṣaśālinaḥ .
ato maṇīnāṃ vakṣyāmi lakṣaṇāni yathākama .. iti yuktikalpataruḥ .. * .. maṇiviśeṣāṇāṃ lakṣaṇāni tattacchande draṣṭavyāni .. * .. kāvyālaṅkāraḥ . sa dvividhaḥ . śabdālaṅkāraḥ 1 . arthālaṅkāraśca 2 . tasya lakṣaṇaṃ . kāvyaśobhākaradharmaḥ . iti kāvyādarśaḥ .. vaicitryamalaṅkāra ityalaṅkārasāmānyalakṣaṇaṃ . vaicitryañca bhaṅgīviśeṣaḥ pratītisākṣikaḥ . iti kāvyaprakāśaṭīkāyāṃ maheśvaraḥ .. aṅgadādivat śabdārthaśobhātiśayajanako rasādyupakārako'sthiradharmaḥ . iti sāhityadarpaṇaṃ .. asya vivaraṇaṃ daṇḍi-kāvyaprakāśa-sāhityadarpaṇālaṅkārakaustubhacandrālokojjvala-nīlamaṇi-kāvyacandrikā-kubalayānanda-sarasvatīkaṇṭhābharaṇādigrantheṣu jñeyaṃ . alaṅkārāṇāṃ madhye ye ye prasiddhāsteṣāṃ nāmalakṣaṇodāharaṇāni candrālokadhṛtāni tadatiriktāni sāhityadarpaṇoktāni ca likhyante ..
athālaṅkāranāmāni
akramātiśayoktiḥ -- 1
atadguṇaḥ -- 2
atyantātiśayoktiḥ -- 3
atyuktiḥ -- 4
adhikaṃ -- 5
ananvayaḥ -- 6
anukūlaṃ -- 7
anuguṇaḥ -- 8
anujñā -- 9
anuprāsaḥ -- 10
anuprāsastu pañcavidhaḥ . ekasya lakṣaṇodāharaṇe
ukte .
apareyathā, vṛttyanuprāsaḥ --
śratyanuprāsaḥ --
antyānuprāsaḥ --
lāṭānuprāsaḥ --
anumānaṃ -- 11
anyonyaṃ -- 12
apahnavātiśayoktiḥ -- 13
aprastutapraśaṃsā -- 14
abhidhāhetuḥ -- 15
arthāntaranyāsaḥ -- 16
arthāpattiḥ -- 17
tallakṣaṇāni
akramātiśayoktiḥ syāt sahatve hetukāryayoḥ . 1
saṅgatānuguṇāsaṅgīkāramāhuratadguṇaṃ . 2
atyantātiśayoktistu kārye hetupraśaktije . 3
atyuktiradbhutātathyaśauryaudāryādivarṇanaṃ . 4
adhika pṛthulādhārādādheyādhikyavarṇanaṃ . 5
upamānopameyatvaṃ yadekasyaiva vastunaḥ . 6
anukūlaṃ prātikūlyamanukūlānubandhi cet . 7
prāksiddhaḥ svaguṇotkarṣo'nuguṇaḥ parasannidheḥ . 8
doṣasyābhyarthanānujñā tatraiva guṇadarśanāt . 9
anuprāsaḥ śabdasāmyaṃ vaiṣamye'pi svarasya yat . 10
anekasyaikadhā sāmyasakṛdvāpyanekadhā . ekasya sakṛdapyeṣa vṛttyanuprāsa iṣyate ..
uccāryatvādyadekatra sthāne tāluradādike . sādṛśyaṃ vyañjanasyaitat śrutyanuprāsa ucyate .. vyañjanañcedyathāvasthaṃ sahādyena svareṇa tu . āvartyate'ntyayojyatvādanuprāsaḥ sa eva tat .
śabdārthayoḥ paunaruktaṃ bhede tātparyamātrataḥ .
lāṭānuprāsa ityuktaḥ ..
anumānantu vicchittyā jñānaṃ sādhyasya sādhanāt . 11
anyonyaṃ nāma yatra syādupakāraḥ parasparaṃ . 12
rūpakātiśayoktiḥ syānnigīryādhyavasānataḥ . yadāpahnutigarbhatvaṃ saiva sāpahnavā matā . 13
aprastutapraśaṃsā syāt sā yatra prastutāśrayā . 14
abhedenābhidhāheturhetorhetumatā saha . 15
uktirarthāntaranyāsaḥ syāt sāmānyaviśeṣayoḥ . 16
daṇḍāpūpikayānyārthāgamo'rthāpattiriṣyate . kvacit prākaraṇikādaprākaraṇikārthasyāpatarna . kvacit aprākaraṇikāt prākaraṇikārthasyeti dvau bhedau . 17
tadudāharaṇāni
āliṅganti samaṃ deva jyāṃ śarāśca parāṃścate .. 1
ciraṃ rāgiṇi maccittenihitāpi na rajyasi .. 2
yāsyāmītyudite tanvyā balayo'bhavadūrmikā .. 3
tvayi dātari rājendra yācakāḥ kalpaśākhinaḥ .. 4
brahmāṇḍāni jale yatra tatra mānti na te guṇāḥ .. 5
indurivenduḥ śrīmānityādau tadananvayaḥ .. 6
kupitāsi yadā tanvi nidhāya karajakṣataṃ . badhāna bhujapāśābhyāṃ kaṇṭhamasya dṛḍhaṃ tadā .. 7
nīlotpalāni dadhate kaṭākṣairatinolatāṃ .. 8
mayyeva jīrṇatāṃ yātu yattvayaiva kṛtaṃ hare . naraḥ pratyupakārārthī vipattimabhikāṅkṣati .. 9
ādāya vakulagandhānandhīkurvan pade pade bhramarān . ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ .. 10
unmīlanmadhugandhalūbdhamadhupavyādhūtacūtāṅkurakrīḍatkokilakākalīkalakalairudgīrṇakarṇajvarāḥ . nīyante pathikaiḥ kathaṃ kathamapi dhyānāvadhānakṣaṇaprāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ ..
dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ .
virūpākṣasya jayinīstāḥ stumo vāmalocanāḥ ..
keśaḥ kāśastavakavikāśaḥ kāyaḥ prakaṭitakarabhavilāsaḥ . cakṣurdagdhavarāṭakakalpaṃ tyajati na cetaḥ kāmamanalpaṃ ..
smerarājīvanayane nayane kiṃ nimīlite .
paśya nirjitakandarpaṃ kandarpavaśagaṃ priyaṃ ..
jānīmahe'syāḥ kila sārasākṣyā virājate'ntaḥpriyavaktracandraḥ . tatkāntijālaiḥ prasṛtaistvadaṅgeṣvāpāṇḍutā kuṭmalatākṣipadme .. 11
triyāmā śaśinā bhāti śaśī bhāti triyāmayā .. 12
tvatsūktiṣu sudhā, rājan bhrāntāḥ paśyanti tāṃ vidhau .. 13
ekaḥ kṛtī sa kṛtyeṣu yo'nyaṃ śakrānna yācate .. 14
tārunyavilāsaḥ . ityatra vaśīkaraṇaheturnāyikāvaśīkaraṇatvenoktā . vilāsahāsayostvadhyavasāyamūlo'yamalaṅkāraḥ .. 15
hanūmānabdhimatarat dustaraṃ kiṃ mahātmanāṃ .. guṇavadvastusaṃsargāt yāti svalpo'pi gauravaṃ . puṣpamālānuṣaṅgeṇa sūtraṃ śirasi dhāryate .. 16
hāro'yaṃ hariṇākṣīṇāṃ luṭhati stanamaṇḍaleṃ . muktānāmapyavastheyaṃ ke vayaṃ smarakiṅkarāḥ ..
vilalāpa savāṣpagadgadaṃ sahajāmapyapahāya dhīratāṃ . atitaptamayo'pi mārdavaṃ bhajate kaiva kathā śarīriṇāṃ .. 17
athālaṅkāranāmāni
alpaṃ -- 18
avajñālaṅkṛtiḥ -- 19
asaṅgatiḥ -- 20
tasya trīṇi lakṣaṇāni .
asadarthanidarśanā -- 21
asambhavaḥ -- 22
āvṛttidīpakaṃ -- 23
tat trividhaṃ . padāvṛttiḥ . arthāvṛttiḥ . ubhayāvṛttiḥ .
ākṣepaḥ -- 24
asya trīṇi lakṣaṇāni lakṣyāṇi ca .
utprekṣā -- 25
sā vastuhetuphalātmatāgocaratvena trividhā vastūtprekṣā . hetūtprekṣā . phalotprekṣā . tatrādyā uktaviṣayā anuktaviṣayā ceti dvividhā . pare hetuphalotprekṣe siddhāsiddhaviṣayatayā pratyekaṃ dvividhe . evamutprekṣā ṣaḍvidhā .
uttaraṃ -- 26
udāttaṃ -- 27
upamā -- 28
upameyopamā -- 29
ullāsaḥ -- 30
ullakhaḥ -- 31
lakṣaṇabhedena sa dvividhaḥ .
ekāvalī -- 32
kārakadīpakaṃ -- 33
kāraṇamālā -- 34
sā pūrbapūrbapadārthānāṃ kāraṇatvavarṇanena evamuttarottarapadārthānāṃ kāraṇatvavarṇanena ca dvidhā .
kāvyaliṅgaṃ -- 35
kāvyārthāpattiḥ -- 36
kaitavāpahnutiḥ -- 37
gūḍhoktiḥ -- 38
capalātiśayoktiḥ -- 39
citraṃ -- 40
tallakṣaṇāni
alpantu sūkṣmādādheyādyadādhārasya sūkṣmatā . 18
tābhyāṃ tau yadi na syātāmavajñālaṅkṛtistusā . 19
viruddhabhinnadeśatvaṃ kāryahetvorasaṅgatiḥ . anyatra karaṇīyasya tato'nyatra kṛtiśca sā .. anyat kartuṃ pravṛttasya tadviruddhakṛtiśca sā . 20
aparāṃbodhanaṃ prāhuḥ kriyayāsatsadarthayoḥ . asyārthaḥ . kasyacit kiñcit kriyāviśiṣṭasya svakriyayāparān prati asataḥ sato vārthasya bodhanaṃvarṇanaṃ . 21
asambhavotthaniṣpatterasambhāvyatvavarṇanaṃ . 22
trividhaṃ dīpakāvṛttau bhavedāvṛttidīpakaṃ . 23
ākṣepaḥ svayamuktasya pratiṣedho vicāraṇāt . niṣedhābhāsa ākṣepaṃ budhāḥ kecana manvate .. ākṣepo'nyo vridhau vyakte niṣedheca tirohite . 24
sambhāvanāḥ syurutprekṣā vastuhetuphalātmatā . uktānuktāspadādyātra siddhāsiddhāspade pare . 25
kiñcidākūtasahitaṃ syādgūḍhottaramuttaraṃ . 26
udāttamṛddhiracitaṃ ślāghyamālyopalakṣaṇaṃ . 27
upamā yatra sādṛśyalakṣmīrullasati dvayoḥ . 28
paryāyeṇa dvayostaccedupameyopamā matā . 29
ekasya guṇadoṣābhyāmullāso'nyasya tau yadi . 30
bahubhirbahudhollekhādekasyollekha īṣyate . ekonabahudhollekho'pyasau viṣayabhedataḥ . 31
gṛhītamuktarītyārthaśreṇīrekāvalī matā . 32
kramikaikagatānāntu gumphaḥ kārakadīpakaṃ . 33
gumphaḥ kāraṇamālā syādyathā prakrāntakāraṇaiḥ . 34
samarthanīyasyārthasya kāvyaliṅgaṃ samarthanaṃ . 35
kaimutyenārthasaṃsiddhiḥ kāvyārthāpattiriṣyate . 36
kaitavāpahnutirvyakte vyājādyairnihnave padaiḥ . 37
gūḍhoktiranyoddeśyā gīryadanyaṃ prati kathyate . 38
capalātiśayoktistatpaurbāparyavyatikramaḥ . 39
padmādyākārahetutve varṇānāṃ citramucyate . 40
tadudāharaṇāni
maṇimālormikā te'dya kare japavaṭāyate .. 18
svalpamevāmbu labhate pānthaḥ prāpyāpi sāgaraṃ . mīlanti yadi padmāni kā hāniramṛtadyuteḥ .. 19
viṣaṃ jaladharaiḥ pītaṃ mūrchitā pathikāṅganā . apārijātāṃ vasudhāṃ cikīrṣan dyāṃ tathākṛthāḥ . gotroddhārapravṛtto hi gotroddhāraṃ purākaroḥ .. 20
naśyedrājavirodhīti kṣīṇaṃ candrodaye punaḥ .. 21
ko veda gopaśiśukaḥ śailamutpāṭayiṣyati .. 22
varṣatyambudamāleyaṃ varṣatyeṣā ca śarvarī .. unmīlanti kadambāni sphuṭanti kuṭajodgamāḥ . mādyanti cātakāstṛptā mādyanti ca śikhābalāḥ .. 23
candra sandarśayātmānamathavāsti priyāmukhaṃ . nāyaṃ dūti tanostāpastasyāḥ kālānalopamaḥ . gaccha gacchasi cetkānta tatraiva syājjanirmama .. 24
dhūmastomaṃ tamaḥ śaṅke kokīvirahalakṣaṇaṃ . limpatīva tamo'ṅgāni varṣatīvāñjanaṃ nabhaḥ .. raktau tavāṅghrī mṛdulau bhuvi vikṣepaṇāddhruvaṃ . tanmukhābhecchayā nūnaṃ padmairvairāyate śaśī .. madhyaḥ kiṃ kucayordhṛtyai baddhaḥ kanakadāmabhiḥ . prāyo'bjaṃ tvatpadenaikyaṃ prāptuṃ toye tapasyati .. 25
yatrāsau vetasī pāntha tatreyaṃ sutarāṃ sarit .. 26
sāsau yatrābhavadyuddhaṃ tava dhūrjaṭinā'rjunaḥ .. 27
haṃsīva bhūpateḥ krīrtiḥ svarṇadīmavagāhate .. 28
dharmo'rtha iva pūrṇaśrīrartho dharma iva tvayi .. 29
api māṃ pāvayet sādhvī snātvetīcchati jāhnavī .. kāṭhinyaṃ kucayordṛṣṭaṃ vāñchantyaḥ pādapadmayoḥ . nimdanti viśvadhātāraṃ tvaddhāṭīṣvariyoṣitaḥ .. tadabhāgyaṃ dhanasyaiva yannāśrayati sajjanaṃ .. lābho'yameva bhūpāla sevakānāṃ na cedbadhaḥ .. 30
strībhiḥ kāmo'rthibhiḥ svadruḥ kālaḥ śatrubhiraikṣi saḥ . gururvacasyarjuno'yaṃ kīrtau bhīṣmaḥ śarāsane .. 31
netre karṇāntaviśrānte karṇau doḥstambhaśāsanau . doḥstambhau jānuparyantapralambanamanoharau .
jānunī ratnamukurākāre tasya mahībhujaḥ .. 32
gacchatyā gacchati punaḥ pānthaḥ paśyati pṛcchati .. 33
nayena śrīḥ śriyā tyāgastyāgena vipulaṃ yaśaḥ .. bhavanti narakāḥ pāpāḥ pāpaṃ dāridryasambhavaṃ .
dāridryamapradānena tasmāddvānaparo bhava .. 34
jito'si manda kandarpa maccitte'sti trilocanaḥ .. 35
sa jitantvanmukhenenduḥ kā vārtā sarasīruhāṃ .. 36
niryānti smaranārācā bālādṛkpātakaitavāt .. 37
vṛṣāpehi parakṣetrādāyāti kṣetrarakṣakaḥ .. 38
agre māno gataḥ paścādanunītā priyeṇa sā .. 39
māramāsuṣamā cārurucā mārabadhūttamā . māttadhūrtatamāvāsā sā vāmā me'stu māramā .. 40
athālaṅkāranāmāni
citrakāvyamanekavidhaṃ yathā . padma-cchatra-dhanuḥ-khaḍganāgapāśa-kavāṭa-naukā-bandhāḥ . aśvagati-tripadīgomūtrikādayaḥ .
chekāpahnutiḥ -- 41
tadguṇaḥ -- 42
tulyayogitā -- 43
sā tridhā .
prathamā yathā --
dvitīyā yathā --
tṛtīyā yathā --
dīpakaṃ -- 44
dṛṣṭāntaḥ -- 45
nidarśanā -- 46
sā tridhā .
niruktiḥ -- 47
parikaraḥ -- 48
parikarāṅkuraḥ -- 49
pariṇāmaḥ -- 50
parivṛttiḥ -- 51
parisaṃkhyā -- 52
paryastāpahnutiḥ -- 53
paryāyaḥ -- 54
sa dvividhaḥ .
paryāyoktaṃ -- 55
tat dvividhaṃ .
pihitaṃ -- 56
punaruktavadābhāsaḥ -- 57
pūrbarūpaḥ -- 58
sa dvividhaḥ .
prativastūpamā -- 59
pratiṣedhaḥ -- 60
pratīpaṃ -- 61
tallakṣaṇabhedena pañcavidhaṃ . na tu nāmabhedena .
pratyanīkaṃ -- 62
prastutāṅkuraḥ -- 63
praharṣaṇaṃ -- 64
tat trividhaṃ .
prauḍhoktiḥ -- 65
bhāvikaṃ -- 66
bhāṣāsamāveśaḥ -- 67
tallakṣaṇāni
chekāpahnutiranyasya śaṅkātastasya nihnave . 41
tadgaṇaḥ svaguṇatyāgādanyadīyaguṇagrahaḥ . 42
varṇyānāmitareṣāṃ vā dharmaikyaṃ tulyayogitā .
hitāhite vṛttitaulyamaparā tulyayogitā .
guṇotkṛṣṭeḥ samīkṛtya vaco'nyā tulyayogitā . 43
vadanti varṇyāvarṇyānāṃ dharmaikyaṃ dīpakaṃ budhāḥ . 44
cedvimbaprativimbatvaṃ dṛṣṭāntastadalaṅkṛtiḥ . 45
vākyārthayoḥ sadṛśayoraikyāropo nidarśanā . padārthagarbhāmapyanye vadantyanyāṃ nidarśanāṃ .. aparāṃ bodhanaṃ prāhuḥ kriyayāsatsadarthayoḥ . 46
niruktiryogato nāmnāmanyārthatvaprakalpanaṃ . 47
alaṅkāraḥ parikaraḥ sābhiprāyaviśeṣaṇe . 48
sābhiprāyaviśeṣyaścedbhavet parikarāṅkuraḥ . 49
pariṇāmaḥ kriyārthaścedviṣayī viṣayātmanā . 50
parivṛttirvinimayo nyūnābhyadhikayormithaḥ . 51
parisaṃkhyā niṣidhyaikamekasmin vastuyantraṇaṃ . 52
anyatra tasyāropārthaḥ paryastāpahnutistu sā . 53
paryāyo yadi paryāyeṇaikasyānekasaṃśrayaḥ .
ekasmin yasyanekaṃ vā paryāyaḥ so'pi sammataḥ .. 54
paryāyoktaṃ tu gamyaścedvacobhaṅgyāntarāśrayaḥ . paryāyoktaṃ tadapyāhuryadvyājeneṣṭasādhanaṃ .. 55
pihitaṃ paravṛttāntajñātuḥ sākūtaceṣṭitaṃ . 56
āpātato yadartha sya paunaruktāvabhāṣaṇaṃ . punaruktavadābhāsaḥ sa bhinnākāraśabdagaḥ .. 57
punaḥ svaguṇasaṃprāptiḥ pūrbarūpamudāhṛtaṃ . pūrbāvasthānuvṛttiśca vikṛte sati vastuni .. 58
vākyayorekasāmānye prativastūpamā matā . 59
pratiṣedhaḥ prasiddhasya niṣedhasyānukīrtanaṃ . 60
pratīpamupamānasyāpyupameyatvakalpanaṃ . anyopameyalābhena varṇyasyānādaraśca tat .. varṇyopamānalābhena tathānyasyāpyanādaraḥ . varṇyenānyasyopamāyā aniṣpattirvacaśca tat ..
pratīpamupamānasya kaimarthyamapi manvate . 61
pratyanīkaṃ balavataḥ śatroḥ pakṣe parākramaḥ . 62
prastutenaṃ prastutasya dyotane prastutāṅkuraḥ . 63
utkaṇṭhitārthasaṃsiddhirvinā yatnaṃ praharṣaṇaṃ . vāñchitādadhikārthasya saṃsiddhiśca praharṣaṇaṃ .. yatnādupāyasiddhārthāt sākṣāllābhaḥ phalasya tat .. 64
prauḍhoktirutkarṣahetau taddhetutvaprakalpanaṃ . 65
bhāvikaṃ bhūtabhāvyarthasākṣātkārasya varṇanaṃ . 66
śabdairekavidhairava bhāṣāsu vividhāsvapi . vākyaṃ yatra bhavet so'yaṃ bhāṣāsama itīṣyate .. 67
tadudāharaṇāni
prajalpan matpade lagnaḥ kāntaḥ kiṃ na hi nūpuraḥ .. 41
padmarāgāyate nāsāmauktikaṃ te'dharatviṣā .. 42
saṅkucanti sarojāni svairiṇīvadanāni ca . tvadaṅgamārdave dṛṣṭe kasya citte na bhāsate . mālatīśaśabhṛllekhā kadalīnāṃ kaṭhoratā .. pradīyate parābhūtirmitraśātravayostvayā .. lokapālo yamaḥ pāśī śrīdaḥ śakro bhavānapi .. 43
madena bhāti kalabhaḥ pratāpena mahīpatiḥ .. 44
ttvameva kīrtimānrājan vidhureva hi kantimān .. 45
yā dātuḥ saumyatā seyaṃ pūrṇendorakalaṅkatā .. tvannetrayugalaṃ dhatte līlāṃ nīlāmbujanmanoḥ .. naśyadrājavirodhīti kṣīṇaṃ candrodaye tamaḥ .. 46
īdṛśaiścaritairjāne satyaṃ doṣākaro bhavān .. 47
sudhāṃśukalitottaṃsastāpaṃ haratu vaḥ śivaḥ .. 48
caturṇāṃ puruṣārthānāṃ dātā devaścaturbhujaḥ .. 49
prasannena dṛgabjena vīkṣate madirekṣaṇā .. 50
yayāvekaṃ śaraṃ muktvā kaṭākṣān sa ripustriyāḥ .. 51
snahakṣayaḥ pradīpeṣu na svānteṣu natabhruvāṃ .. 52
nāyaṃ sudhāṃśuḥ kiṃ tarhi sudhāṃśuḥ preyasīmukhaṃ .. 53
padmaṃ muktvā gatā candraṃ kāminīvadanaprabhā .. adhunā pulinaṃ tatra yatra srotaḥ purājani .. 54
namastasmai kṛto yena mudhā rāhubadhūkucau .. yāmi cūtalatāṃ draṣṭuṃ yuvābhyāmāsyatāmiha .. 55
priye gṛhāgate prātaḥ kāntā talpamakalpayat .. 56
bhujaṅgakuṇḍalīvyaktaśaśiśubhrāṃśuśītaguḥ . jagantyapi sadā pāyādavyāccetoharaḥ śivaḥ .. 57
harakaṇṭhāṃśulipto'pi śeṣastvakṛśaśāsitaḥ .. dīpe nirvāpite'pyāsīt kāñcīratnairmuharmuhuḥ .. 58
tāpena bhrājate sūryaḥ śūraścāpena rājate .. 59
na dyūtametat kitavākrīḍanaṃ niśitaiḥ śaraiḥ .. 60
tallocanasamaṃ padmaṃ tadvaktrasadṛśo vidhuḥ . alaṃ garveṇa te vaktrakāntyā candro bhavādṛśaḥ . kaḥ krauryadarpaste mṛtyo tvattulyāḥ santi hi striyaḥ . mithyāvādo hi mugdhākṣi tvanmukhābhaṃ kilāmbujaṃ . dṛṣṭaṃ cedvadanaṃ tasyāḥ kiṃ padmena kimindanā .. 61
jaitranetrānugau karṇavutpalābhyāmadhaḥkṛtau .. 62
kiṃ bhṛṅga satyāṃ mālatyāṃ ketakyā kaṇṭakasthayā .. 63
tāmeva dhyāyate tasmai visṛṣṭā saiva dūtikā .. dīpamuddīpayedyāvattāvadabhyudito raviḥ .. nidhyañjanauṣadhīmūlaṃ khanatāsādito nidhiḥ .. 64
kacāḥ kalindajātīratamālastomamecakāḥ .. 65
ahaṃ vilokaye'dyāpi yudhyante'tra surāsurāḥ .. 66
guñjanmaṇimañjīre kalagambhīre vihārasarasītīre . virasāsi kelikīre kimāli dhīre ca gandhasārasamīre .. 67
athālaṅkāranāmāni
bhedakātiśayoktiḥ -- 68
bhrāntāpahnutiḥ -- 69
bhrāntimān -- 70
mālādīpakaṃ -- 71
mithyādhyavasitiḥ -- 72
mīlitaṃ -- 73
mudrā -- 74
yathāsaṃkhyaṃ -- 75
yamakaṃ -- 76
yuktiḥ -- 77
ratnāvalī -- 78
rūpakaṃ -- 79
tat dvividhaṃ . abhedarūpakaṃ . tādrūpyarūpakañca . tacca samanyūnādhikyakathanadvārā pratyekaṃ trividhaṃ . samābhedarūpakaṃ . nyūnābhedarūpakaṃ . adhikābhedarūpakaṃ . samatādrūpyarūpakaṃ . nyūnatādrūpyarūpakaṃ . adhikatādrūpyarūpakaṃ . etena ṣaḍvidhaṃ .
rūpakātiśoktiḥ -- 80
lalitaṃ -- 81
luptopamā -- 82
sā cāṣṭadhā . vācakaluptā . dharmaluptā . upamānaluptā . dharmavācakaluptā . vācakopameyaluptā . vācakopamānaluptā . dharmopamānaluptā . dharmopamānavācakaluptā .
leśaḥ -- 83
lokoktiḥ -- 84
vakroktiḥ -- 85
vikalpaḥ -- 86
vikasvaraḥ -- 87
vicitraṃ -- 88
vidhiḥ -- 89
vinoktiḥ -- 90
lakṣaṇabhedena sā dvividhā .
vibhāvanā -- 91
asyā lakṣaṇāṇyudāharaṇāni ca ṣaṭ .
virodhaḥ -- 92
sa daśadhā .
tallakṣaṇāni
bhedakātiśayoktiḥ syāt tasyaivānyatvakalpanaṃ . 68
bhrāntāpahnutiranyasya śaṅkāyāṃ bhrāntivāraṇe . 69
syāt smṛtirbhrāntisandehaistadaṅkālaṅkṛtitrayaṃ . 70
dīpakaikāvalīyogānmālādīpakamucyate . 71
kiñcinmithyātvasiddhyarthaṃ mithyārthāntarakalpanaṃ . 72
mīlitaṃ yadi sādṛśyādbheda eva na dṛśyate . 73
sūcyārthasūcanaṃ mudrā prakṛtārthaparaiḥ padaiḥ . 74
yathāsaṃkhyaṃ krameṇaiva kramikāṇāṃ samanvayaḥ . 75
satyarthe pṛthagarthāyāḥ svaravyañjanasaṃhateḥ . krameṇa tenaivāvṛttiryamakaṃ vinigadyate . 76
yuktiḥ parābhisandhānaṃ kriyayā marmaguptaye . 77
kramikāprakṛtārthānāṃ nyāsaṃ ratnāvalīṃ tiduḥ . 78
viṣayyabhedatādrūpyarañjanaṃ viṣayaśca yat .
rūpakaṃ tat tridhādhikyanyanatvānubhayoktibhiḥ .. 79
rūpakātiśayoktiḥ syāt nigīryādhyavasānataḥ . asyārthaḥ . viṣayasambandhena ullekhanaṃ vinā viṣayivācakaśabdena grahaṇaṃ viṣayanigaraṇaṃ tatpūrbakaṃ viṣayasya viṣayirūpatayā adhyavasānaṃ tasmin sati rūpakātiśayoktiḥ . 80
prastute varṇyavākyārthaprativimbasya varṇanaṃ . 81
varṇyopamānadharmāṇāmupamāvācakasya ca . ekadvitryanupādānāt bhinnā luptopamāṣṭadhā .. 82
leśaḥ syāddoṣaguṇayorguṇadoṣatvakalpanaṃ . 83
lokapravādānukṛtiṃ lokoktiriti kathyate . 84
vakroktiḥ śleṣakākubhyāmapūrbārthaprakalpanaṃ . 85
virodhe tulyabalayorvikalpālaṅkṛtirmatā . 86
yasmin viśeṣasāmānyaviśeṣāḥ sa vikasvaraḥ . 87
vicitraṃ tatprayatnaścet viparītaphalecchayā . 88
siddhasyaiva vidhānaṃ yattāmāhurvidhyalaṅkṛtiṃ . 89
vinoktiḥ syādvinā kiñcit prastutaṃ hīnamucyate . taccet kiñcidvinā ramyaṃ vinoktiḥ sāpi kathyate .. 90
vibhāvanā vināpi syātkāraṇaṃ kāryajanma cet . hetūnāmasamagratve kāryotpattiśca sā matā .. karyotpattistṛtīyā syāt satyapi pratibandhake . akāraṇāt kāryajanma caturthā syādvibhāvanā .. viruddhāt kāryasampattirdṛṣṭā kācidvibhāvanā . kāryāt kāraṇajanmāpi dṛṣṭā kācidvibhāvanā .. 91
jātiścaturbhirjātyādyairguṇo guṇādibhistribhiḥ . kriyākriyādravyābhyāṃ yat dravyaṃ dravyeṇa vā mithaḥ . viruddhamiva bhāseta virodho'sau daśākṛtiḥ .. 92
tadudāharaṇāni
anyadevāsya gāmbhīryamanyaddhairyañca bhūpateḥ .. 68
tāpaṃ karoti sotkampaṃ jvaraḥ kinnu sakhe smaraḥ .. 69
ayaṃ pramatto madhupastvanmukhaṃ vetti paṅkajaṃ .. 70
smareṇa hṛdaye tasyāstena tvayi kṛtā sthitiḥ .. 71
mithyādhyavasitirveśyāṃ vaśayet khasrajaṃ vahan .. 72
raso nālakṣi lākṣāyāścaraṇe sahajāruṇe .. 73
nitambagurvī taruṇī dṛgyugmavipulā ca sā .. 74
śatruṃ mitraṃ vipattiñca jaya rañjaya bhañjaya .. 75
navapalāśapalāśavanaṃ puraḥsphuṭaparāgaparāgatapaṅkajaṃ . mṛdulatāntalatāntamalokayat sa surabhiṃ surabhiṃ sumanobharaiḥ .. 76
tvāmālikhantidṛṣṭvānyāṃ dhanuḥ pauṣpaṃkare'likhat .. 77
caturāsyaḥ patirlakṣmyāḥ sarvajñastvaṃ mahīpate .. 78
ayaṃ hi dhūrjaṭiḥ sākṣādyena dagdhāḥ puraḥ kṣaṇāt . ayamāste vinā śambhustārtīyaikaṃ vilocanaṃ .. śambhurviśvamavatyadya svīkṛtya samadṛṣṭitāṃ . asyā mukhendunā labdhe netrānande kimindunā .. sādhvīyamaparā lakṣmīrasudhāsāgarotthitā . ayaṃ kalaṅkinaścandrānmukhacandro'tiricyate .. 79
paśya nīlotpaladvandvānniḥsaranti sitāḥ śarāḥ .. 80
lalitaṃ nirgate nīre setumeṣā cikīrṣati .. 81
taḍidgaurīndutulyāsyā karpūrantī dṛśormama . kāntyā smaravadhūyantī dṛṣṭā tanvī raho mayā .. yat tvayā melanaṃ tatra lābho me yaśca tadrateḥ . tadetat kākatālīyamavitarkitasambhavaṃ .. 82
akhileṣu vihaṅgeṣu hanta svacchandacāriṣu .
śuka pañjarabandhaste madhurāṇāṃ girāṃ phalaṃ .. 83
sahasva katicinmāsānmīlayitvā vilocane .. 84
muñca mānaṃ dinaṃ prāptaṃ neha nāndī harāntike .. 85
sadyaḥ śirāṃsi cāpān vā namayantu mahībhujaḥ .. 86
sa na jigye mahānto hi durdaśāḥ sāgarā iva .. 87
namanti santastrailokyādapi labdhuṃ samunnatiṃ .. 88
pañcamodañcane kāle kokilaḥ kokilo'bhavat .. 89
vidyā hṛdyāpi sā vidyā vinā vinayasampadaṃ . vinā khalairvibhātyeṣā rājendra bhavataḥ sabhā .. 90
apalākṣārasāsiktaṃ raktaṃ te caraṇadvayaṃ . astrairatīkṣṇakaṭhinairjagajjayati manmathaḥ .. narendrāneva te rājan daśatyasibhujaṅgamaḥ . śaṅkhādvīṇāninādo'yamudeti mahadadbhutaḥ .. śītāṅgakiraṇāstanvīṃ hanta santāpayanti tāṃ . yaśaḥpayorāśirabhūt karakalpatarostava .. 91
tava virahe malayamaruddāvānalaḥ śaśiruco'pi śoṣamaṇiḥ . hṛdayamanirutamapi bhinte nalinīdalamapi nidāgharavirasyāḥ .. santatamuṣalāsaṅgādbahutaragṛhakarmaghaṭanāyā nṛpate . dvijaṣatnīnāṃ kaṭhināḥ sati bhavati karāḥ sarojakumārāḥ .. ajasya gṛhṇato janma nirīhasya hatadviṣaḥ . svapato jāgarūkasya yāthārthyaṃ veda kastava .. vallabhotsaṅgasaṅgena vinā hariṇacakṣuṣaḥ . rākāvibhāvarījānirviṣajvālākulo bhavet .. nayanayugāsecanakaṃ mānasavṛttyāpi duṣprāpaṃ . rūpamidaṃ madirākṣyā madayati hṛdayaṃ dunoti ca me .. 92
athālaṅkāranāmāni
virodhāmāṣaḥ -- 93
vivṛtoktiḥ -- 94
viśeṣaḥ -- 95
sa trividhaḥ .
viśeṣoktiḥ -- 96
viṣamaṃ -- 97
tat trividhaṃ .
viṣādanaṃ -- 98
vyāghātaḥ -- 99
sa dvividhaḥ .
vyājanindā -- 100
vyājastutiḥ -- 101
sa dvividhaḥ .
vyājoktiḥ -- 102
vyatirekaḥ -- 103
śuddhāpahnutiḥ -- 104
śleṣaḥ -- 105
sa ca trividhaḥ . prakṛtānekāvaṣayaḥ 1 aprakṛtānekaviṣayaḥ 2 prakṛtāprakṛtānekaviṣayaḥ 3 .
sadarthanidarśanā -- 106
sandehaḥ -- 107
samaṃ -- 108
tat trividhaṃ .
samādhiḥ -- 109
samāsoktiḥ -- 110
samuccayaḥ -- 111
sa dvividhaḥ .
sambandhātiśayoktiḥ -- 112
lakṣaṇabhedena sā dvidhā .
sambhāvanaṃ -- 113
sahoktiḥ -- 114
sāmānyaṃ -- 115
sāraḥ -- 116
sūkṣmaṃ -- 117
ntokoktiḥ -- 118
svabhāvoktiḥ -- 119
tallakṣaṇāni
ābhāṣatvaṃ virodhasya virodhābhāṣa iṣyate . 93
vivṛtoktiḥ śleṣaguptaṃ kavināviṣkṛtaṃ yadi . 94
viśeṣaḥ khyātamādhāraṃ vināpyādheyavarṇanaṃ . viśeṣaḥ so'pi yadyekaṃ vastvanekatra varṇyate .. kiñcidārambhato'śakyavastvantarakṛtiśca saḥ . 95
kāryājanirviśeṣoktiḥ sati puṣkalakāraṇe . 96
viṣamaṃ varṇyate yatra ghaṭanānanurūpayoḥ . virūpakāryasyotpattiraparaṃ viṣamaṃ mataṃ .. aniṣṭasyāpyavāptiścettadiṣṭārthasamudyamāt . 97
iṣyamāṇaviruddhārthasaṃprāptiśca viṣādanaṃ . 98
syādvyāghāto'nyathākāri tathākāri kriyeta cet . saukāryeṇa nibaddhāpi kriyākāryavirodhinaḥ . 99
nindāyā nindayā vyaktirvyājanindeti goyate . 100
uktirvyājastutirnindāstutibhyāṃstutinindayoḥ . 101
vyājoktiranyahetūktyā yadākārasya gopanaṃ . 102
vyatireko viśeṣaścedupamānopameyayoḥ . 103
śuddhāpahnutiranyasyāropārtho dharmanihnavaḥ . 104
nānārthasaṃśrayaḥ śleṣo varṇyāvarṇyobhayāśrayaḥ . 105
vibhāvanaṃ samṛddhānāṃ phalaṃ suhṛdanugrahaḥ . 106
syāt smṛtibhrāntisandehaistadaṅkālaṅkṛtitrayaṃ . 107
samaṃ syādvarṇanaṃ yatra dvayorapyanurūpayoḥ . sārūpyamapi kāryasya kāraṇena samaṃ viduḥ . vinā yatnena tatsiddhiryadarthaḥ kartumudyamaḥ . 108
samādhiḥ kāryasaukaryaṃ kāraṇāntarasannidheḥ . 109
samāsoktiḥ parisphūrtiḥ prastute prastutasya cet . 110
bahūnāṃ yugapadbhājāṃ bhāvagumphaḥ samuccayaḥ . ahaṃ prathamikābhājāmekakāryānvayo'pi saḥ . 111
sambandhātiśayoktiḥ syādayoge yogakalpanaṃ . yogepyayogasamvandhātiśayoktiritīryate . 112
sambhāvanaṃ yadīdaṃ syādityūho'nyasya siddhaye . 113
sahoktiḥ sahabhāvaścedbhāsate janarañjanaḥ . 114
sāmānyaṃ prakṛtasyānyatādātmyaṃ sadṛśairguṇaiḥ . 115
uttarottaramutkarṣaḥ sāra ityabhidhīyate . 116
sūkṣmaṃ parāśayābhijñe tarasākūtaceṣṭitaṃ . 117
stokoktiryatra lokokteḥ syādarthāntaragarbhitā . 118
svabhāvoktiḥ svabhāvasya jātyādisthasya varṇanaṃ . 119
tadudāharaṇāni .
vināpi tanvi hāreṇa vakṣojau tava hāriṇau .. 93
vṛṣāpehi parakṣetrāditi vakti sa sūcanaṃ .. 94
gate sūrye'pi dvīpasthāstamaśchindanti tatkarāḥ . antarvahiḥ puraḥ paścāt sarvadiśyapi saiva me .. tvāṃ paśyatā mayā labdhaṃ kalpavṛkṣanirīkṣaṇaṃ .. 95
hṛdi snehakṣayo nābhūt smaradīpe jvalatyapi .. 96
kveyaṃ śirīṣamṛdvaṅgī kva tādṛṅmadanajvaraḥ . kīrtiṃ prasūte dhavalāṃ śyāmā tava kṛpāṇikā .. bhakṣāśayā hi mañjūṣāṃ dṛṣṭyākhustena bhakṣitaḥ .. 97
dīpamuddīpayedyāvattāvannirvāṇa eva saḥ .. 98
yairjagat prīyate hanti taireva kusumaiḥ smaraḥ . dayā cedbāla iti mayyaparityajya eva te .. 99
vidhe sa nindyo yaste prāgekamevāharacchiraḥ .. 100
kaḥ svardhuni vivekaste nayase pāpino divaṃ .. sādhu dūti punaḥ sādhu kartabyaṃ kimataḥ paraṃ . yanmadarthe vilūnāsi dantairapi nakhairapi .. 101
sakhi paśya gṛhārāmaparāgairasmi dhūsarā .. 102
śailā ivonnatāḥ santu kintu prakṛtikomalāḥ .. 103
nāyaṃ sudhāṃśuḥ kiṃ tarhi vyomagaṅgāsaroruhaṃ .. 104
sarvato mādhavaḥ pāyāt sa yo gaṅgāmadīdharat .. abjena tvanmukhaṃ tulyaṃ hariṇā hataśaktinā . uccaradbhūrikolālaḥ śuśubhe vāhinīpatiḥ .. 105
udayanneva savitā padmeṣvarpayati tviṣaṃ .. 106
paṅkajaṃ vā sudhāṃśurvetyasmākantu na nirṇayaḥ .. 107
svānurūpaṃ kṛtaṃ paṭhmahāreṇa kucamaṇḍalaṃ .. nīcapraramatā lakṣmi jalajāyāstavocitā .. yukto vāraṇalābho'yaṃ bhūpatervāraṇārthinaḥ .. 108
utkaṇṭhitā ca kulaṭā jagāmāstañca bhānumān .. 109
ayamaindrīmukhaṃ paśya raktaścumbati candramāḥ .. 110
naśyanti paścāt paśyanti bhraśyanti ca tava dviṣaḥ .. laṃ śīlaṃ vayo vidyā dhanañca madayatyamuṃ .. 111
saudhāgrāṇi purasyāsya spṛśanti vidhumaṇḍalaṃ . tvayi dātari rājendra svardrumānnādriyāmahe .. 112
yadi śeṣo'bhavadvaktā kathitāḥ syurguṇāstava .. 113
digantamagamattasya kīrtiḥ pratyarthibhiḥ saha .. 114
mallikācitadhammillāścārucandanacarcitāḥ . avibhāvyāḥ sukhaṃ yānti candrikā abhisārikāḥ .. 115
madhuraṃ madhu pīyūṣaṃ tasmāt tasmāt kavervacaḥ .. 116
mayi paśyati sā keśaiḥ sīmantamaṇimāvṛṇot .. 117
bhujaṅga eva jānīte bhujaṅgācaraṇaṃ sakhe .. 118
kuraṅgairantarāṅgākṣaiḥ stabdhakarṇaiḥ samīkṣyate .. 119
athālaṅkāranāmāni
smatimān -- 120
hetuḥ -- 121
sa dvividhaḥ .
hetvapahnutiḥ -- 122
tallakṣaṇāni
syāt smṛtibhrāntisandehaistadaṅkālaṅkṛtitrayaṃ . 120
hetohatumatā sārdha varṇanaṃ heturucyate . heturhetumatoraikyavarṇanaṃ heturucyate . 121
śuddhāpahnutiranyasyāropārtho dharmanihnavaḥ . sa eva yuktipūrbaśceducyate hetvapahnutiḥ . 122
tadudāharaṇāni
paṅkajaṃ paśyataḥ kāntā mukhaṃ me gāhate manaḥ .. 120
asāvudeti śītāṃśurmānacchedāya subhruvāṃ .. lakṣmīvilāso viduṣāṃ kaṭākṣāveṅkaṭaprabhoḥ .. 121
nendustīvro na niśyarkaḥ sindhoraurvo'yamutthitaḥ .. 122
alaṅkṛtaḥ, tri, (alam + kṛ + karmaṇi ktaḥ .) alaṅkārayuktaḥ . tatparyāyaḥ . bhūṣitaḥ 2 prasādhitaḥ 3 pariṣkṛtaḥ 4 maṇḍitaḥ 5 . ityamaraḥ ..
(alaṅkṛtaṃ janākīrṇaṃ viviśurvāraṇāvatam . iti mahābhārate .)
alañjaraḥ, puṃ, (alam + jṝ + ac .) mṛṇmayabahujaladharapātraṃ . jālā iti khyātaḥ . tatparyāyaḥ . aliñjaraḥ 2 maṇikaṃ 3 . ityamaraṭīkāyāṃ bharataḥ ..
alatiḥ, puṃ, (ala + bāhulakāt atic .) gītaviśeṣaḥ . ityuṇādikoṣaḥ ..
alandhūmaḥ, puṃ, (alamatyartho dhūmaḥ .) dhūmasamūhaḥ . iti jaṭādharaḥ ..
alam, vya, bhūṣaṇaṃ . pūrṇatā . sāmarthyaṃ . niṣedhaḥ . ityamaraḥ .. nirarthakaṃ . iti bharataḥ ..
alambuṣaḥ, puṃ, (alaṃ puṣṇāti, puṣa + ka, pṛṣodarāditvāt pasya baḥ .) prahastaḥ . vamanaṃ . rākṣasaviśeṣaḥ .. iti medinī .. (kurukṣetrayuddhe kauravāṇāṃ sahāyaḥ svanāmakhyāto rākṣasaḥ .
sātyakiścāpi saṃkruddho rākṣasaṃ krūramāhave .
alambuṣaṃ śarairghorairvivyādha balināṃ balī .. iti mahābhārate .)
alambuṣā, strī, (alaṃ puṣṇāti, puṣa + ka, pasya baḥ, tataḥ striyāṃ ṭāp .) muṇḍīrī . svargaveśyābhedaḥ . iti medinī ..
(alambuṣā miśrakeśī puṇḍarīkā tilottamā .
surūpā lakṣaṇā kṣemā tathā rambhā manoramā .. iti mahābhārate .) anyapraveśavāraṇārthadattarekhādiḥ .. lajjālubhedaḥ . tatparyāyaḥ . kharatvak 2 medaḥ 3 galā 4 . asyā guṇāḥ . laghutvaṃ . svādutvaṃ . kṛmipittakaphanāśitvañca . iti rājanirghaṇṭaḥ .. (bhāvaprākāśaśca ..
alambuṣā gokṣurakaṃ triphalā nāgarā mṛtāḥ .
yathottaraṃ bhāgavṛddhyā śyāmācūrṇantu tatsamaṃ ..
pivenmastusurātakrakāñjikoṣṇodakena vā .
pītaṃ jayatyāmavātaṃ saśothaṃ vātaśoṇitaṃ ..
trikajānūrusandhisthaṃ jvarārocakanāśanaṃ .
pathyākṣadhātryastriphalā bhāgavṛddhāvayaṃ kramaḥ .. * .. alambuṣādyaṃ cūrṇam .. * .. iti vaidyakacakrapāṇisaṃgrahaḥ .. alambuṣā gokṣurakaṃ mūlaṃ varuṇakasya ca . guḍūcī nāgarañceti samabhāgāni kārayet .. kāñjikena tu tatpeyaṃ viḍālapadamātrakaṃ . āmavāte pravṛddhe ca yogo'yamamṛtopamaḥ .. * .. aparālambuṣādyaṃ cūrṇaṃ .. * .. iti ca bhāvaprakāśe ..)
alaṅkriyā, strī, (alam + kṛ + bhāve śa .) bhūṣitakaraṇaṃ . tatparyāyaḥ . bhūṣā 2 . ityamaraḥ ..
alarkaḥ, puṃ, (alamarkate'rcyate vā, arka + ac, arca + ghañ vā .) kṣiptakukkuraḥ . (ālarkaṃ viṣamiva sarvataḥ prasuptam . iti uttaracarite .) śvetārkavṛkṣaḥ . śādā ākanda iti bhāṣā . (asya paryāyāntaraṃ guṇāntarañca yathā --
alarko guṇarūpaḥ syānmandāro vasukopi ca .
śvetapuṣpaḥ sadāpuṣpaḥ sabālārkaḥ pratāpasaḥ ..
rakto'paro'rkanāmā syādarkaparṇo vikīraṇaḥ .
raktapuṣpaḥ śuklaphalastathāsphoṭaḥ prakīrtitaḥ ..
arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūviṣavraṇān .
nihanti plīhagulmārśaḥśleṣmodaraśakṛtkrimīn ..
alarkakusumaṃ vṛṣyaṃ laghudīpanapācanaṃ .
arocakaprasekārśaḥkāsaśvāsanivāraṇam .. iti bhāvaprakāśaḥ ..
duṣṭakardamasaṃsparśāḥ kaṇḍūkledānvitāntarāḥ . aṅgulyo'lasa mityāhuḥ .. iti vābhaṭaḥ ..) tatparyāyaḥ . pratāpasaḥ 2 rājārkaḥ 3 gaṇarūpī 4 . iti ratnamālāmarau .. śūkarākārāṣṭapādatīkṣṇadantasūcyākṛtilomajantuviśeṣaḥ . daṃśanāmāsuro bhṛguśāpāt ayaṃ janturbhūtvā karṇasyoruṃ bhittvā paraśurāmadṛṣṭipātāt śāpamuktaḥ pūrbarūpo babhūva . iti mahābhārate rājadharme ..
(dadarśa rāmastaṃ cāpi kṛmiṃ śūkarasannibhaṃ .
aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhiriva saṃvṛtaṃ ..
romabhiḥ saṃniruddhāṅgamalarkaṃ nāma nāmataḥ .
so'bravīdahamāsaṃ prāgdaṃśo nāma mahāsuraḥ .
purā devayuge tāta ! bhṛgostulyavayā iva .
so'haṃ bhṛgoḥ sudayitāṃ bhāryāmapaharaṃ balāt ..
maharṣerabhiśāpena kṛmibhūto'pataṃ bhuvi . svanāmakhyāto nṛpatiḥ .
śaivyaḥ śenakapotīye svamāṃsaṃ pakṣiṇe dadau .
alarkaścakṣuṣī datvā jagāma gatimuttamām .. iti rāmāyaṇe . svanāmakhyātaḥ kāśirājaḥ, sa hi vatsarājasya puttraḥ sannateśca pitā, yathā harivaṃśe --
vatsaputtrastvalarkastu sannatistasya cātmajaḥ .
alarkaḥ kāśirājastu brahmaṇyaḥ satyasaṅgaraḥ ..
ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca .
tasyāsīt sumahadrājyaṃ rūpayauvanaśālinaḥ .)
alale, vya, piśācabhāṣāyāṃ sambodhanaṃ . tatparyāyaḥ . ale 2 alele 3 . iti śabdaratnāvalī ..
alavālaṃ, klī, (lavamālāti, lā + ka, tato nañsamāsaḥ .) ālavālaṃ . vṛkṣamūle jaladhāraṇārthakṛtāliḥ . cāramādā iti khyātaḥ . ityamaraṭīkāyāṃ bharatādayaḥ ..
alavālakaṃ, klī, (alavāla eva, alavāla + svārthe kan .) ālavālaṃ . iti śabdaratnāvalī ..
alasaḥ, tri, (na lasati vyāpriyate, lasa + ac .) ālasyayuktaḥ . ālsyā iti bhāṣā . tatparyāyaḥ . mandaḥ 2 tundaparimṛjaḥ 3 ālasyaḥ 4 śītakaḥ 5 anuṣṇaḥ 6 . ityamaraḥ .. śītalaḥ 7 kuṇṭhaḥ 8 mukhanirīkṣakaḥ 9 . iti śabdaratnāvalī .. (kriyāmandaḥ . kriyājaḍaḥ . avaśyakartavyeṣu apravṛttiśīlaḥ . avyavasāyinamalasaṃ daivaparaṃ sāhasācca parihīnaṃ . pramadeva vṛddhapatiṃ necchatyupagṛhītuṃ lakṣmīḥ . iti hitopadeśe .)
alasaḥ, puṃ, (lasa + ac, tato nañsamāsaḥ .) vṛkṣaviśeṣaḥ . pādarogabhedaḥ . iti medinī .. pāṃkui iti bhāṣā . tasya nidānarūpe .
klinnāṅgalyantarau pādau kaṇḍūdāharujānvitau .
duṣṭakardamasaṃsparśādalasaṃ taṃ vibhāvayet .. alasaṃ kādaī iti loke . atha tasya cikitsā .
pādau sitkāranālena lepanaṃ tvalase hitaṃ .
paṭolakunaṭīnimbarocanāmaricaistilaiḥ ..
kṣudrāsvarasasiddhena kaṭutailena lepayet .
tataḥ kāsīsakunaṭītilacūrṇairvicūrṇayet .. avadhūlayet .
karañjavījaṃ rajanī kāsīsaṃ padmakaṃ madhu .
rocanā haritālañca lepo'yamalase hitaḥ .. iti bhāvaprakāśaḥ .. (ṭuṣṭakardamasaṃsparśāḥ kaṇḍūkledānvitāntarāḥ . aṅgulyo'lasamityāhuḥ .. iti vābhaṭaḥ ..)
alasakaḥ, puṃ, (na lasyati anena, lasa + karaṇe vun .) udararogaviśeṣaḥ . iti mādhavakaraḥ .. tasya rūpaṃ
kukṣirānahyate'tyarthaṃ pratāmyet parikūjati .
niruddho mārutaścaiva kukṣāvupari dhāvati ..
vātavarconirodhāśca yasyātyarthaṃ bhavedapi .
tasyālasakamācaṣṭe tṛṣṇodgārau tu yasya ca .. tantrāntare .
prayāti nordhvaṃ nādhastādāhāro na ca pacyate .
āmāśaye'lasībhūtastena so'lasakaḥ smṛtaḥ .. asya lakṣaṇaṃ cikitsā ca ajīrṇaśabde draṣṭavyā .. (alasakamupadekṣyāmaḥ . durbalasyālpāgnerbahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣa śītaśuṣkānnasevinastadannapānamanilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgamatimātrapralīnamalasatvānna vahirmukhī bhavati . tataśchardyatīsāravarjyānyāmapradoṣaliṅgānyabhidarśayati atimātrāṇi . atimātrapraduṣṭāśca doṣāḥ praduṣṭāmabaddhamārgāstiryagāgacchantaḥ kadācit kevalamevāsya śarīraṃ daṇḍavat stambhayanti . tatastamalasakamasādhyaṃ bruvate . viruddhādhyaśanājīrṇāśanaśīlinaḥ punareva doṣamāmaviṣamityācakṣate bhiṣajo viṣasadṛśaliṅgatvāt . tatparamasādhyamāśukāritvāt viruddhopakramatvācceti . tatra sādhyamāmaṃ praduṣṭamalasībhūtamullekhayet . pāyayitvā salavaṇamuṣṇavāri . tataḥ svedanavartipraṇidhānābhyāmupācaredupavāsayeccainam . iti carakaḥ ..)
alasā, strī, (lasa + ac, tato nañsamāsaḥ, striyāṃ ṭāp .) haṃsapadīlatā . iti medinī .. haṃsapadīśabde'sya guṇādayo jñeyāḥ ..
alasekṣaṇā, strī, (alase īkṣaṇe yasyāḥ sā .) strīviśeṣaḥ . sā alasadṛṣṭiyuktā . iti hemacandraḥ ..
alakṣaṇaṃ, klī, (lakṣaṇamanumāpakaṃ sucihnaṃ, virodhe nañ, nañasamāsaḥ .) durlakṣaṇaṃ . mandacihnaṃ .
(ācārāt dhanamakṣayyamācāro hantyalakṣaṇam . iti manuḥ .) tadviśiṣṭe tri ..
alakṣmīḥ, strī, (na lakṣmī, nañatra virodhe .) narakadevatā . tatparyāyaḥ . nirṛtiḥ 2 . ityamaraḥ .. kālakarṇī 3 . iti śabdaratnāvalī .. kālakarṇikā 4 . iti jaṭādharaḥ .. jyeṣṭhādevī 5 iti pādmottarakhaṇḍaṃ .. tasyā vivaraṇaṃ jyeṣṭhāśabde draṣṭavyaṃ .. * .. dīpānvitāmāvāsyāyāṃ tasyāḥ pūjāvidhiryathā . tatra pradoṣe ādau ācārādalakṣmīpūjanaṃ . ityācāryacūḍāmaṇiprabhṛtayaḥ .. gomayaputtalikāṃ nirmāya vāmahastena kṛṣṇapuṣpaṃ gṛhītvā dhyāyet . alakṣmīṃ kṛṣṇavarṇāṃ dvibhujāṃ kṛṣṇavastraparīdhānāṃ lauhābharaṇabhūṣitāṃ śarkarācandanacarcitāṃ gṛhasammārjanīhastāṃ gardabhārūḍhāṃ kalahapriyāṃ . iti dhyātvā vimukhena oṃ alakṣmyai namaḥ ityanena nirmālyena kṛṣṇapuṣpeṇa saṃpūjya praṇamet .
(oṃ)alakṣmīstvaṃ kurūpāsi kutsitasthānavāsinī .
sukharātrau mayā dattāṃ gṛhṇa pūjāñca śāśvatīṃ ..
dāridryakalahapriye devi ! tvaṃ dhananāśinī .
yāhi śatrorgṛhe nityaṃ sthirā tatra bhaviṣyasi ..
yadi tvaṃ me mahābhāge prītā bhavasi sarvadā .
puttrabandhukalatreṣu kadācinnāgamiṣyasi ..
gaccha tvaṃ mandiraṃ śatrorgṛhītvā cāśubhaṃ mama .
madāśrayaṃ parityajya sthirā tatra bhaviṣyasi .. tataḥ śūrpavādyena sīmānte tāṃ visṛjet . iti kṛtyacandrikā .. * .. kiñca --
evaṃ gate niśīthe tu nārī ca svagṛhāṅganāt .
alakṣmīśca vahiṣkāryā amantrañca yathāvidhi .. iti kṛtyatattvārṇavadhṛtabrahmapurāṇaṃ .. * ..
evaṃ gate niśīthe tu jane nidrārdhalocane .
tāvannagaranārībhiḥ śūrpaḍiṇḍimavādanaiḥ ..
niṣkāśyate prahṛṣṭābhiralakṣmīḥ svagṛhāṅganāt .. iti nirṇayasindhau madanaratnadhṛtabhaviṣyapurāṇaṃ ..
alātaṃ, klī, (lā + kta, nañsamāsaḥ .) aṅgāraḥ . ityamaraḥ .. (ardhadagdhakāṣṭhaḥ .
kurute'sminnamoghe'pi nirvāṇālātalāghavam . iti kumārasambhave .)
alāvuḥ, puṃ, strī, (na lambate, na + lavi ūrṇit nalopaśca vṛddhiḥ .) latāviśeṣaḥ tatphalañca . lāu iti khyātā . tatparyāyaḥ . tumbaḥ 2 tumbakaḥ 3 tumbā 4 tumbī 5 piṇḍaphalā 6 mahāphalā 7 ālāvuḥ 8 elāvuḥ 9 lāvuḥ 10 lāvukā 11 . ityamaraḥ taṭṭīkā ca .. tumbikā 12 tumbiḥ 13 alāvuḥ 14 . iti śabdaratnāvalī .. asyā guṇāḥ .
alāvuḥ kathitā tumbī dvidhā dīrghā ca vartulā miṣṭaṃ tumbīphalaṃ hṛdyaṃ pittaśleṣmāpahaṃ guru ..
vṛṣyaṃ rucikaraṃ proktaṃ dhātupuṣṭivivardhanaṃ . iti bhāvaprakāśaḥ .. bhedakatvaṃ kaphakāritvaṃ . gurupākitvaṃ . himatvaṃ . pittanāśitvañca . tannāḍīguṇāḥ . gurutvaṃ . madhuratvaṃ .. malabhedakatvaṃ . vātaśleṣmakāritvaṃ . rūkṣatvaṃ . śītalatvaṃ . pittanāśitvañca . iti rājavallabhaḥ ..
(varcobhedīnyalāvūni rūkṣaśītagurūṇi ca . iti carakaśca .
alāvurbhinnaviṭkā tu rūkṣāgurvyatiśītalāṃ . iti ca suśrutaḥ ..)
alāraṃ, klī, (arārdyate, ṛ + yaṅluk + ac rasya laḥ .) kavāṭaṃ . iti śabdaratnāvalī ..
aliḥ, puṃ, strī, (alati daṃśe samartho bhavati yaḥ, saḥ, ala + in .) bhramaraḥ .
(alipaṅktiranekaśastvayā, guṇakṛtye dhanuṣo niyojitā . iti kumārasambhave .
anugatamalivṛndairgaṇḍabhittīrvihāya . iti raghuvaṃśe .) vṛścikaḥ . ityamaraḥ .. kākaḥ . kokilaḥ . iti śabdaratnāvalī .. madirā . iti medinī .. (vṛścikarāśiḥ .)
alikaṃ, klī, (alyate bhūṣyate, ala + karmaṇi ikan .) lalāṭaṃ . ityamaraḥ ..
alikulasaṅkulaḥ, puṃ, (alikulena saṅkalaḥ vyāptaḥ, tṛtīyātatpuruṣaḥ .) kubjakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
aligardhaḥ, puṃ, (aliriva vṛścika iva gṛdhnoti, gṛdh + ac .) jalasarpaḥ . ālādha iti khyātaḥ . iti śabdaratnāvalī ..
alijihvā, strī, (aliriva kṣudrā jihvā, .) jihvopari kṣudrajihvā . ālajiva iti khyātā . iti śabdaratnāvalī ..
alijihvikā, strī, (alijihvā eva svārthe kan; ṭāp .) alijihvā . iti śabdaratnāvalī ..
aliñjaraḥ, puṃ, (ala + ina, aliṃ sāmarthyaṃ jarayati jṛṇāti vā, ali + jṛ + ac, pṛṣodarāditvāt sādhuḥ .) mṛdādinirmitajalādhāraviśeṣaḥ . jālā iti khyātaḥ . ityamaraḥ ..
(udakāntamupanīya matsyaṃ vaivasvato manuḥ .
aliñjare prākṣipattaṃ candrāṃśusadṛśaprabhaṃ .. iti mahābhārate .)
alidūrvā, strī, (alirivākāreṇa dūrvā .) mālādūrvā . iti rājanirghaṇṭaḥ ..
alindaḥ, puṃ, (alate bhūṣyate, ala + karmaṇi bāhulakāt kindac .) vahirdvārasaṃlagnacaturasrakṛtrimabhūmiḥ . tatparyāyaḥ . praghāṇaḥ 2 praghaṇaḥ 3 vahirdvāraprakoṣṭhaḥ 4 ālindaḥ 5 . ityamaraḥ .. gṛhadvārapiṇḍakaḥ . alindaḥ nāmnīti alañ inda hrasvādiḥ . yasyāmalindeṃṣu na cakrureveti māghaḥ . svārthe ṣṇe ālindo dīrghādirapi .
gṛhaikadeśe ālindaḥ praghāṇaḥpraghaṇastathā . ityamaradattaḥ . atha piṇḍaka ālinda iti haḍḍaḥ . iha tūbhayameva śleṣāditi sājjhaḥ . ityamaraṭīkāyāṃ bharataḥ .. * .. anyacca .
praghāṇapraghaṇālindā dvāravāhyaprakoṣṭhake .
gṛhābhyantaraśayyārthapiṇḍikāyāmapi trayaṃ ..
ālindaḥ syādalindo'pi syādalindaka ityapi . iti śabdaratnāvalī ..
(śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalonāṃ .
yasyāmalindeṣu na cakrureva mugdhāṅganā gomayagomukhāni .. iti māghaḥ .)
alipakaḥ, puṃ, strī, (kutsitavarṇena lipyate, lipa + bāhulakāt karmaṇi vun .) bhramaraḥ . kokilaḥ . kukkuraḥ . iti medinī .. (vṛścikaḥ .)
alipatrikā, strī, (alirvṛścika iva patramasyāḥ, kapi ata ittvam .) vṛścikākhyakṣupaḥ . iti rājanirghaṇṭaḥ ..
aliparṇī, strī, (aliriva parṇamasyāḥ, ṅīp .) vṛścikālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
alipriyaṃ, klī, (alīnāṃ priyaṃ ṣaṣṭhītatpuruṣaḥ .) raktotpalaṃ . raktapadmaṃ . iti trikāṇḍaśeṣaḥ ..
alipriyā, strī, (alīnāṃ priyā, ṣaṣṭhītatpuruṣaḥ .) pāṭalāvṛkṣaḥ . iti ratnamālā ..
alimakaḥ, puṃ, (aliriva makkate, makka + ac, pṛṣodarāditvātkalopaḥ .) bhekaḥ . kokilaḥ . bhramaraḥ . padmakeśaraḥ . madhūkavṛkṣaḥ . iti medinī ..
alimodā, strī, (alīn modayati mud + ṇic + ac .) gaṇikārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
alimbakaḥ, puṃ, (na + lipi + vun) padmakeśaraḥ . bhekaḥ . bhramaraḥ . kokilaḥ . iti śabdaratnāvalī .. (kukkuraḥ . madhūkavṛkṣaḥ .)
alivāhinī, strī, (aliṃ vāhayati gandhena, vaha + ṇic + ṇini + ṅīp .) kevikāpuṣpaṃ . iti rājanirghaṇṭaḥ ..
alī, [n] puṃ, (alaṃ vṛścikapucchasthakaṇṭakaṃ vidyate'sya ini .) bhramaraḥ .
(malinimālini mādhavayoṣitām . iti māghaḥ .) vṛścikaḥ . iti medinī ..
alīkaṃ, klī, (ala + īkan .) apriyaṃ . (tadyathā sa mahārājo nālīkamadhigacchati . iti rāmāyaṇe .) mithyā . ityamaraḥ .. (jñāte'līkanimīlite nayanayoḥ . iti amaruśatake .) svargaḥ . iti medinī .. lalāṭaṃ . iti hemacandraḥ ..
alīkaṃ, tri, (ala + īkan .) mithyā . apriyaṃ . alpaṃ . iti śabdaratnāvalī ..
alīkamatsyaḥ, puṃ, aṅgārakhinnatilatailabhṛṣṭamāsapiṣṭaṃ . tatra pramāṇaṃ rājanirghaṇṭe yathā .
māṣapiṣṭikayā liṅgyanāgavallīdalairmahat .
tattu saṃsvedayedyuktyā sthālyāmaṅgārakopari ..
tato niṣkāśitaṃ khaṇḍyaṃ tilatailena bharjayet .
alīkamatsya ukto'yaṃ prakāraḥ pākapaṇḍitaiḥ ..
taṃ vṛntākabhaṭitreṇa vāstūkena ca bhakṣayet ..
aluḥ, strī, (ala + un .) āluḥ . kṣudrakalasī . ityamaraṭīkāyāṃ ramānāthaḥ ..
alubdhaḥ, tri, (lubha + ktaḥ, nañsamāsaḥ .) lobharahitaḥ . yathā manuḥ .
eko'pyalubdhaḥ sākṣī syāt bahvyaḥ śucyo'pi na striyaḥ . strībuddherasthiratvāttu doṣaiścānye'pi ye vṛtāḥ .. eko'lubdhastu sākṣī syāditi kullūkabhaṭṭadhṛtapāṭhaḥ . iti vyavahāratattvaṃ ..
(alubdhaiḥ snigdhaiḥ prabuddhaiścāmātyaiḥ parivṛtaḥ . iti kādambarī .)
ale, vya, piśācabhāṣayā sambodhanaṃ . iti śabdaratnāvalī ..
alele, vya, piśācabhāṣayā sambodhanaṃ . iti śabdaratnāvalī ..
alobhaḥ, puṃ, (na lobhaḥ, abhāve nañ .) lobhābhāvaḥ . yathā --
ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā .
alobha iti mārgo'yaṃ dharmaścāṣṭavidhaḥ smṛtaḥ .. iti mahābhārataṃ ..
alobhī, [n] tri, (lobho'styasya iti lobhī, na lobhī iti nañsamāsaḥ .) lobhaśūnyavyaktiḥ . nāsti lobho yasya iti bahubrīhisamāsādinpratyayaniṣpannaḥ ..
alohitaṃ, klī, (na lohitaṃ, nāsti lohitaṃ yasmāt iti vā .) raktapadmaṃ . iti ratnamālā ..
alaukikaḥ, tri, (loke viditaḥ, loka + ṭhak tatonañsamāsaḥ .) laukikapratyakṣāviṣayaḥ . amā, muṣikaḥ . lokātītaḥ . yathā --
alaukikatvādamaraḥ svakoṣe na yāni nāmāni samullilekha .
vilokya tairapyadhunā pracāramayaṃ prayatnaḥ puruṣottamasya .. iti trikāṇḍaśeṣadvitīyaślokaḥ ..
(upasaṃhara viśvātmannadorūpamalaukikam . iti bhāgavatapurāṇam .)
[Page 1,121b]
alpaṃ, tri, (al + p .) kiñcit . tatparyāyaḥ . īṣat 2 manāk 3 stokaṃ 4 .
(alpo'pyevaṃ mahān vāpi vikrayastāvadeva saḥ . iti manuḥ .) khullakaṃ 5 ślakṣṇaṃ 6 dabhraṃ 7 kṛśaṃ 8 tanuḥ 9 tanūḥ 10 truṭiḥ 11 truṭī 12 mātrā 13 lavaḥ 14 leśaḥ 15 kaṇaḥ 16 kaṇī 17 kaṇikā 18 aṇuḥ 19 sūkṣmaṃ 20 . ityamaraḥ .. kṣullaṃ 21 kṣullakaṃ 22 khullaṃ 23 kaṇā 24 . iti śabdaratnāvalī . (atisāmānyaḥ .
alpasya hetorbahu hātumicchan vicāramūḍhaḥ pratibhāsi me tvam . iti raghuvaṃśe . saṃkṣiptaṃ . adīrghaṃ .
anantapāraṃ kila śabdaśāstraṃ, svalpaṃ tathāyurbahavaśca vighnāḥ . iti pañcatantram .)
alpakaḥ, puṃ, (alpa eva, alpa + svātha kan .) yavāsavṛkṣaḥ . iti rājanirghaṇṭaḥ .. asya guṇāḥ ..
yāsaḥ svāduḥ sarastiktastuvaraḥ śītalo laghuḥ .
kaphamedomadabhrāntipittāsṛkkuṣṭhakāsajit ..
tṛṣṇāvisarpavātāsravamijvaraharaḥ smṛtaḥ .
yavāsasya guṇaistulyā budhairuktā durālabhā .. iti bhāvaprakāśaḥ .) (svalpaparimitaḥ . kiñcit .
yadāvagacchedāyatyāmādhikyaṃ dhruvamātmanaḥ .
tadātve cālpikāṃ pīḍāṃ tadā sandhiṃ samāśrayet .. iti manuḥ .)
alpakeśī, strī, (alpaḥ keśaiva patramasyāḥ sā .) bhūtakeśīvṛkṣaḥ . iti ratnamālā ..
alpagandhaṃ, klī (alpo gandho yasya tat .) raktakairavaṃ . iti ratnamālā ..
alpatanuḥ, tri, (alpā kṣudrāparimāṇā tanuryasya .) kharvaḥ . durbalaḥ . alpāsthiyuktaḥ . kṣudradehavān tatparyāyaḥ . pṛśniḥ 2 . ityamaraḥ ..
alpapatraḥ, puṃ, (alpaṃ patraṃ yasya saḥ .) kṣudrapatratulasī . iti ratnamālā ..
alpapadmaṃ, klī, (alpamasampūrṇaṃ padmaṃ .) raktapadmaṃ . iti ratnamālā ..
alpapramāṇakaḥ, puṃ, (alpaṃ pramāṇamasya, vā kan .) celānaṃ . iti ratnamālā .. celo celā taramūja iti khyātaḥ . kharamūja iti kecit .
alpamāriṣaḥ, puṃ, (alpaḥ kṣudraḥ māriṣaḥ naṭiyā iti khyātaḥ śākaḥ, karmadhārayaḥ .) śākaviśeṣaḥ . kṣudranaṭiyā iti khyātaḥ . tatparyāyaḥ taṇḍulīyaḥ 2 . ityamaraḥ .. (taṇḍulīyaśabde'sya guṇā jñeyāḥ .)
alpasaraḥ, [s] klī, (alpaṃ kṣudraṃ saraḥ, karmadhārayaḥ .) kṣudrasarovaraḥ . ḍovā geḍe iti bhāṣā . tatryāyaḥ . veśantaḥ 2 palvalaṃ 3 . ityamaraḥ ..
alpāyuḥ, [s] puṃ, (alpaṃ saṃkṣiptaṃ āyurjīvanakālo yasya saḥ .) chāgaḥ . iti trikāṇḍaśeṣaḥ .. acirajīvite tri .. (adīrghajīvī .
durācāro hi puruṣo loke bhavati ninditaḥ .
duḥkhabhāgī ca satataṃ vyādhito'lpāyureva ca . iti manuḥ .)
[Page 1,121c]
alpiṣṭhaḥ, tri, (atiśayena alpaḥ, alpa + iṣṭhan . atyalpaṃ . ityamaraḥ ..
alpīyaḥ, [s] (atiśayena alpaḥ, alpa īyasun .) atyalpaṃ . ityamaraḥ ..
allaḥ, puṃ, (al + ka .) parameśvaraḥ . etannāmnā yavanā upāsante . yathā . oṃ asmallāṃ ille mitrāvaruṇo divyāni dhatte . ilalle varuṇo rājā punardaduḥ . hayāmi mitro illāṃ illalleti illāllāṃ varuṇo mitro tejakāmāḥ . hovāramindro hotāramindro māhāsurindrāḥ . allo jyeṣṭhaṃ śreṣṭhaṃ paramaṃ pūrṇaṃ brahmāṇamallāṃ allorasura mahamadarakaṃ varasya allo allāṃ ādallāvukamekakaṃ . allāṃ vukaṃ . nikhātakaṃ . allo yajñena hutahutvaḥ allā sūryacandrasarvanakṣatrāḥ allo ṛṣīṇāṃ sadivyā indrāya pūrbaṃ māyāparamanta antarikṣāḥ . allo pṛthivyā antarikṣaṃ viśvarūpaṃ divyāni dhatte illalle varuṇo rājā punardaduḥ . illākavara illākavara illalleti illāllāḥ illā illallā anādisvarūpā atharvaṇī śākhāṃ hrūṃ hrīṃ janān paśūn siddhān jalacarān adṛṣṭaṃ kuru kuru phaṭ . asurasaṃhāriṇīṃ huṃ allo rasuramahamadarakaṃ varasya allo allāṃ illalleti illallaḥ . ityātharvaṇasūktaṃ .
allā, strī, (ala + ka, striyāṃ ṭāp .) parameśvaraḥ . etannāmnā yavanā upāsante . yathā . oṃ asmallāṃ ille mitrāvaruṇo divyāni dhatte . ilalle varuṇo rājā punardaduḥ . hayāmi mitro illāṃ illalleti illāllāṃ varuṇo mitro tejakāmāḥ . hovāramindro hotāramindro māhāsurindrāḥ . allo jyeṣṭhaṃ śreṣṭhaṃ paramaṃ pūrṇaṃ brahmāṇamallāṃ allorasura mahamadarakaṃ varasya allo allāṃ ādallāvukamekakaṃ . allāṃ vukaṃ . nikhātakaṃ . allo yajñena hutahutvaḥ allā sūryacandrasarvanakṣatrāḥ allo ṛṣīṇāṃ sadivyā indrāya pūrbaṃ māyāparamanta antarikṣāḥ . allo pṛthivyā antarikṣaṃ viśvarūpaṃ divyāni dhatte illalle varuṇo rājā punardaduḥ . illākavara illākavara illalleti illāllāḥ illā illallā anādisvarūpā atharvaṇī śākhāṃ hrūṃ hrīṃ janān paśūn siddhān jalacarān adṛṣṭaṃ kuru kuru phaṭ . asurasaṃhāriṇīṃ huṃ allo rasuramahamadarakaṃ varasya allo allāṃ illalleti illallaḥ . ityātharvaṇasūktaṃ .
allā, strī, (alyate ityal, kvip, aleṃ bhūṣāyai lāti gṛhṇāti, lā + ka .) nāṭyoktau mātā . iti vopadevaḥ .. (atharvavede allālletyādikhyāto yavanopāsyaḥ parameśvaraḥ .)
ava rakṣaṇe . (yathāyathaṃ sakaṃ-akaṃ-ca, bhvādiṃparaṃ-seṭ .) gatau . kāntau . spṛhāyāmiti yāvat . prītau . tṛptau . dyutau . śobhāyāmiti yāvat . śrutau . ākarṇane iti yāvat . prāptau . śleṣe . āliṅgane iti yāvat . arthane . yācñāyāmiti yāvat . veśe . praveśe iti yāvat . bhāve . sattāyāmiti yāvat . vṛddhau . grahe . ādāne iti yāvat . badhe . sāmarthye . avagame . kṛtau . karaṇe iti yāvat . kāme . icchotpādane iti yāvat . (iti vopadevīyakavikalpadrumaḥ taṭṭīkā ca ..) ava rakṣe gatau kāntau prītau tṛptau dyutau stutau . prāptau śleṣe'rthane veśe bhāge vṛddhau gṛhe badhe . sāmarthye'vagame kāme dhṛtau . ūnaviṃśatirarthāḥ . kāntiricchā . dyutiḥ śobhā . kāma iti ñyantādvyutpattericchotpādānā iti bhedaḥ . śleṣa āliṅganaṃ . sāmarthyaṃ śaktiḥ . rakṣaṇe prasiddho'yaṃ . prītau tu . na māmavati sadvīpā ratnasūrapi medinī . iti raghuḥ .. anyatra viralaprayogaḥ . kecittu stuti-bhāga-gṛha-kāma-dhṛtīrna paṭhitvā kriyā-śravaṇa-dahana-bhāvānāhuḥ . avati . iti durgādāsaḥ ..
ava, vya, (ava + ac .) upasargaviśeṣaḥ . asyārthaḥ . niścayaḥ . asākalyaṃ . anādaraḥ . iti durgādāsaḥ .. ālambanaṃ . vijñāpanaṃ . vyāpanaṃ . śuddhiḥ . alpaṃ . paribhavaḥ . niyogaḥ . pālanaṃ . iti śabdaratnāvalī ..
[Page 1,122a]
avakaṭaṃ, klī, (ava + svārthe kaṭac .) vairūpyaṃ . avāt kuṭāraśca vairūpye cakārāt kaṭaśca . iti goyīcandrakṛtalakṣaṇaṃ ..
avakaraḥ, puṃ, (ava + kṛ + ap .) sammārjanyādiniḥkṣiptadhūlyādiḥ . jañjāla iti khyātaḥ . tatparyāyaḥ . saṅkaraḥ 2 . ityamaraḥ .. avaskaraḥ 3 . ityamaraṭīkāyāṃ mathurānāthaḥ .. saṅkāraḥ 4 . iti śabdaratnāvalī .. (avakaranikaraṃ vikirati tat kiṃ kṛkavākuriva haṃsaḥ . iti nītiśatake .)
avakalitaḥ tri, (ava + kala + kta .) dṛṣṭaḥ . iti dharaṇī ..
avakāśaḥ, puṃ, (ava + kāśa + ghañ .) avasthānadeśaḥ . phāṃka iti yāvat . avasaraḥ . vyāptirahitasthānaṃ . ityantaraśabdaṭīkāyāṃ bharataḥ ..
(na sūkṣmatantorapi tāvakasya tatrāvakāśo bhavataḥ kathaṃ syāt . iti ratnāvalīnāṭikāyām .) api ca .
evañca ṣaḍaśītyādiṣvapyavakāśamalabhamānaṃ . iti tithyāditattvaṃ .. anyacca .
avakāśeṣu cokṣeṣu nadītīreṣu caiva hi .
vivikteṣu ca tuṣyanti dattena pitaraḥ sadā .. iti mānave 3 adhyāye 207 ślokaḥ .. (praśastapradeśaḥ .
avakāśo vivikto'yaṃ mahānadyoḥ samāgame . iti rāmāyaṇe . dravyādisañcayasthānaṃ . avasthānaṃ . sthitiḥ .
avakāśaṃ kilodanvān rāmāyābhyarthito dadau . iti raghuvaṃśe .)
avakīrṇaḥ, tri, (ava + kṝ + kta .) avacūrṇitaḥ . tatparyāyaḥ . avadhvastaḥ 2 . iti hemacandraḥ .. (vistṛtaḥ . prasṛtaḥ . vikṣiptaḥ .
bhuktāni yauvanasukhāni yaśo'vakīrṇe rājye sthitaṃ sthiradhiyā caritaṃ tapo'pi . iti nāgānande . ullaṅghitaḥ . atikrāntaḥ .)
avakīrṇī, [n] tri, (avakīrṇamanena ava + ka + kta + ini, avakīrṇaṃ dhvastaṃ vratamiti śeṣaḥ, asyāstīti .) kṣatavrataḥ . strīsaṃsargādinā tyaktaniyamavyaktiḥ . ityamarajaṭādharau .
(kuśīlavo'vakīrṇī ca vṛṣalīpatireva ca .
paunarbhavaśca kāṇaśca yasya copapatirgṛhe .. iti manuḥ .)
avakuṭāraṃ, klī, (ava + svārthe atiśaye vā kuṭārac .) vairūpyaṃ . iti saṃkṣiptasāravyākaraṇasya pariśiṣṭaṃ .. (avācīnatvaṃ . vaiparītyaṃ .)
avakṛṣṭaḥ, tri, (ava + kṛṣ + kta .) vahiṣkṛtaḥ . dūrīkṛtaḥ . tatparyāyaḥ . niṣkāśitaḥ 2 . ityamaraḥ .. niḥsāritaḥ 3 . iti jaṭādharaḥ .. nirgamitaḥ 4 . iti śabdaratnāvalī .. (vahiṣkāritaḥ . nirgalitaḥ . ākṛṣṭaḥ .
ekākināpi hi mayā ramasāvakṛṣṭanistriṃśadīdhitisaṭābharabhāsureṇa . iti nāgānande . nīcaḥ . nikṛṣṭaḥ .
pratikartuṃ prakṛṣṭasya nāvakṛṣṭena yujyate . iti rāmāyaṇe . hīnajātīyaḥ .. nīcajātīyaḥ . apakṛṣṭavarṇaḥ .
cāndrāyaṇaṃ caret sarvānavakṛṣṭān nihanya tu . iti yājñavalkyaḥ . gṛhādisammārjakodakavāhādiḥ karmakaraḥ .
pāṇau deyo'vakṛṣṭasya ṣaḍutkṛṣṭasya vetanam .
ṣāṇmāsikastathācchādo dhānyadroṇastu māsikaḥ .. iti manuḥ .)
avakeśī, [n] tri, (avacyutaṃ kaṃ sukhaṃ yasmāt, avakaṃ phalaśūnyatāmīśituṃ śīlamasya, avaka + īśa + ṇini .) phalakāle'pyanutpannaphalakavṛkṣādiḥ . ityamaraḥ .. tatparyāyaḥ . bandhyaḥ 2 aphalaḥ 3 ..
avaktavyaṃ, tri, (na vaktavyaṃ, nañsamāsaḥ .) vacanāyogyaṃ . akathanīyaṃ . na vaktavyaṃ avaktavyamiti nañsamāsaniṣpannaṃ . yathā --
asambhāvyaṃ na vaktavyaṃ pratyakṣamapi dṛśyate . iti cāṇakyaḥ ..
avakrayaḥ, puṃ, (avakrīyate pratirūpadānena svādhīnaṃ kriyate'nena, ava + krī + ac .) krayasādhanadravyaṃ . mūlyaṃ . ityamaraḥ .. (rājagrāhyaṃ dravyaṃ . baṇigbhiḥ śuklasthāne pratibhāṇḍamadhipataye deyaṃ !
vikrayāvakrayādhānayāciteṣu paṇān daśa . iti yājñavalkyaḥ . etāvatkālamupayogārthaṃ bhāṇḍavastrāśvādirmayā dīyate mahyaṃ ca yuṣmābhiretābaddhanaṃ deyamityevaṃvidhaṃ bhāṭakaṃ . bhāḍā iti bhāṣā .)
avagaṇitaṃ, tri, (ava + gaṇa + karmaṇi kta .) avajñātaṃ . avamānitaṃ . ityamaraḥ .. (tiraskṛtaṃ . āyāsenālasāṅgyo'pyavagaṇitarujaḥ kānane candanānāṃ, asmin gāyantu rāgāduragayuvatayaḥ kīrtimetāṃ tavaiva . iti nāgānandaḥ .)
avagaṇḍaḥ, puṃ, (ava + gama + ḍa, ḍakārasya netvam .) gaṇḍasthavraṇaḥ . vayasphoḍā iti yāvat . tatparyāyaḥ . varaṇḍaḥ 2 . iti trikāṇḍaśeṣaḥ ..
avagataṃ, tri, (ava + gama + kta .) jñātaṃ . tatparyāyaḥ . buddhaṃ 2 budhitaṃ 3 manitaṃ 4 viditaṃ 5 pratipannaṃ 6 avasitaṃ 7 . ityamaraḥ .. pramitaṃ 8 mataṃ 9 pratītaṃ 10 . iti jaṭādharaḥ ..
avagatiḥ, strī, (ava + gama + bhāve ktin .) jñānasāmānyaṃ . iti jaṭādharaḥ .. (bodhamātraṃ . apa gamaḥ . apasaraṇam .)
avagathaḥ, tri, (ava + gā + kartari tha, nipātanāt hrasvaḥ .) prātaḥsnātaḥ . prātaḥsnāyī . iti siddhāntakaumudī ..
avagādaḥ, puṃ, (ava + gada + ghañ .) jaladroṇī . naukājalasecanakāṣṭhapātraṃ . iti halāyudhaḥ ..
avagāhaḥ, puṃ, (ava + gāha + ghañ .) snānaṃ . snānagṛhaṃ . iti vopadevaḥ ..
(pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣamavārisañcayaḥ . iti ṛtusaṃhāraḥ .)
[Page 1,122c]
avagāhanaṃ, klī, (ava + gāha + bhāve lyuṭ .) snānakaraṇaṃ . tatparyāyaḥ . avagāhaḥ 2 vagāhaḥ 3 majjanaṃ 4 (kandarpabāṇānalairdagdhānāmavagāhanāya vidhinā ramyaṃ saro nirmitam . iti śṛṅgāratilake .) nimajjanaṃ 5 . ḍuva diyā nāoyā iti bhāṣā . śiraḥsnānaṃ . ambhasi majjanaṃ . yathā . avagāhanantu cakṣuḥkarṇanāsikāmaṅgulīmirācchādya kuryāt .
aṅgulībhiḥ pidhāyaivaṃ śrotradṛṅnāsimāmukhaṃ .
nimajjeta pratisrotastriḥ paṭhedaghamarṣaṇaṃ .. iti samudrakaradhṛtāta . atrānuddhṛte vāratrayamevāvagāhanaṃ .
nābhimātrajale gatvā kṛtvā keśān dvidhā dvijaḥ .
nirudhya karṇau nāsāñca triḥkṛtvo majjanaṃ tataḥ .. iti vāmanapurāṇāt . ityāhnikācāratattvaṃ .. anyat snānaśavde draṣṭavyaṃ .. * .. śrāddhīyabrāhmaṇasya śrāddhakarturapi avagāhanasnānakartavyatvaṃ . yathā gobhilaḥ . snātān śucīn ācāntān ityādi . snātān avagāhitān na tu mantrādisnātān . svayamapi sūtakādirahitaḥ snātaḥ . iti śrāddhatattvaṃ ..
avagītaṃ, klī, (ava + gai + kta .) nirvādaḥ . lokāpavādaḥ . iti viśvamedinyau .. (gītādinā nindākhyāpanam . asādhugītaṃ . aśobhanagānaṃ .)
avagītaḥ, tri, (ava + gai + kta .) khyātagarhaṇaḥ . ninditaḥ . ityamaraḥ .. (vidhuraṃ kimataḥ paraṃ parairavagītāṃ gamite daśāmimām . iti bhāraviḥ .) dṛṣṭaḥ . iti medinī .. muhurdṛṣṭaḥ . iti viśvaḥ ..
avaguṇṭhanaṃ, klī, (ava + guṇṭha + lyuṭ .) yoṣānanāvarakasarandhravastraṃ . strīmukhācchādanavastraṃ . ghomṭā iti khyātā . iti śabdaratnāvalī .. mudrāviśeṣaḥ .
(avaguṇṭhanasaṃvītā kulajābhisaredyadi . iti sāhityadarpaṇe . jāde ! muhuttaaṃ mā lajja, avaṇaissaṃ dāva de avaguṇṭhaṇam . iti śākuntale .) mudrāviśeṣaḥ . tathā ca tantrasāre .
savyahastakṛtā muṣṭidīrghādhomukhatarjanī .
avaguṇṭhanamudreyamabhito bhrāmitā matā .. dhūlyādimrakṣaṇaṃ ..
avaguṇṭhikā, strī, (avaguṇṭhayati āvṛṇoti, ava + guṇṭha + ṇvul, strītvāt ṭāpi ata itvam .) avaguṇṭhanaṃ . strīmukhāvarakavastraṃ . iti śabdaratnāvalī ..
avaguṇṭhitaṃ, tri, (ava + guṇḍa + kta .) cūrṇitaṃ . iti trikāṇḍaśeṣaḥ .. guṃḍā karā iti bhāṣā .
avagoraṇaṃ, klī, (ava + gura udyame + lyuṭ .) tāḍanārthadaṇḍādīnāmudyama iti brāhmaṇaṃ .. mārivāra nimitte ṭheṅgā uṭhāna iti bhāṣā . yathā prāyaścittaviveke . daṇḍanipātaprāyaścittenaiva guruṇā tannāntarīyakāvagoraṇaprāyaścittamapi sampadyataityuktaṃ . nanu daṇḍanipātaprāyaścittāt tadantaḥpātino'vagoraṇaprāyaścittasya kathaṃ siddhiḥ . tathāhi manuḥ . avagūrya caret kṛcchramatikṛcchraṃ nipātane . avagūrya brāhmaṇatāḍanārthaṃ daṇḍamudyamya śatayātanājanakaṃ yat pāpamutpāditaṃ tatkṣayakāmaḥ kṛcchraprājāpatyavrataṃ caret . taduktaṃ saṃyudhikaraṇe . śaṃyoḥ prajāpateḥ prārthanayā devairbrāhmaṇāvagoraṇaphalatvena śatayātanābhihitā . tathā ca śrutiḥ . śaṃyuḥ prajāpatiḥ prajāvinetā prajāhite rataśca devānāṃ havirvahan āśiṣo'yācata . devāstvavagoraṇe śatayātanāstvityāśiṣo'dadateti . śāstradīpikādau darśapaurṇamāsaprakaraṇe . devā vai śaṃyuṃ vārhaspatyamabruvan havyaṃ no baheti kiṃ me prajāyā iti te'bruvan yo brāhmaṇāyāvagurettaṃ śatena yātayet yo nihanyāt taṃ sahasreṇa yo lohitamakarot yāvataḥ pāṃśūn vyanakti tāvataḥ parivatsarān sa svargātpracyaveta . tasmāt brāhmaṇān nāvaguret na hanyāt na lohitaṃ kuryāt iti . itihāsātmakaṃ brāhmaṇañca . iti prāyaścittatattvaṃ ..
avagrahaḥ, puṃ, (ava + graha + ghañ .) vṛṣṭirodhaḥ . (anāvṛṣṭiḥ .
vṛṣṭirbhavati śasyānāmavagrahaviśoṣiṇām .
nabhonabhasyayorvṛṣṭimavagraha ivāntare .. iti raghuvaṃśe .) pratibandhakaḥ . hastilalāṭaṃ . iti medinī .. gajasamūhaḥ . iti hārāvalī .. svabhāvaḥ . iti trikāṇḍaśeṣaḥ .. (yaduktaṃ --
tau sthāsyataste nṛpaternideśe parasparāvagrahanirvikārau . iti mālavikāgnimitranāṭakam .) jñānaviśeṣaḥ . iti hemacandraḥ .. śāpaḥ . ityamaraṭīkāyāṃ bharatādayaḥ .. (grahaṇaṃ . svīkāraḥ . haraṇaṃ . apasāraṇaṃ . nirodhaḥ . avarodhaḥ .
sa rocayāmāsa paraiśca bandhaṃ prasahya rakṣobhivaragrahañca . iti rāmāyaṇe . avāntarapadasaṃjñāṃ sūcayituṃ padapāṭhakāle kiñcitkālamavasānam . anādaraḥ . nindāsūcakavākyaprayogaḥ .)
avagrahaṇaṃ, klī, (ava + graha + bhāve lyuṭ .) pratirodhaḥ . anādaraḥ . iti medinī ..
avagrāhaḥ, puṃ, (ava + graha + ghañ .) grahadoṣādijanyavṛṣṭivyāghātaḥ . śuko iti bhāṣā . tatparyāyaḥ . vṛṣṭivighātaḥ 2 avagrahaḥ 3 . ityamaraḥ .. hastilalāṭaṃ . śāpaḥ . iti taṭṭīkā .. (yathā --
avagrāhaste bhūyāt .)
avaghaṭṭaḥ, puṃ, (ava + ghaṭṭa + ādhāre ghañ .) bhūrandhraṃ . gartaḥ . iti trikāṇḍaśeṣaḥ ..
avaghātaḥ, puṃ, (ava + han + ghañ .) āghātaviśeṣaḥ . taṇḍulādikaṇḍanaṃ . iti hemacandraḥ .. kāṃḍāna yasya prasiddhiḥ . yathā . caruvidhau vidyākaravājapeyī . śāstrāvadhāraṇavelāyāṃ hi yatra prayojanābhāvādiniścayastatraiva tadupādānādilopaḥ śāstrārthaḥ . yathā kṛṣṇale'vaghātādilopaḥ . yatra tadanuṣṭhānavelāyāmeva puruṣadoṣeṇa prayojanābhāvo jñāyate tadā prāk tanniścayācchāstraprāpitaḥ padārtho niyamāpūrbamātrārthamanuṣṭheyameva . ataeva prakṛtāvapi ālasyādinā vrīhyādisthāne taṇḍulādiṣu gṛhīteṣvāghātādi samācaranti yājñikāḥ .
ghāte nyūne tathā chinne sānnāyye māntrike tathā .
yajñe mantrāḥ prayoktavyā mantrā yajñārthasādhakāḥ .. sānnāyye haviṣi māntrike mantrasādhye avaghātādau tatkāle mantrapāṭhābhāve'pi mantrāḥ prayoktavyāḥ . iti śuddhitattvaṃ .. (apamṛtyuḥ) ..
avacaskaraḥ, tri, avacanasthaḥ . kathāra avādhya iti bhāṣā . na vacaḥ karotītyarthe vacaḥśabdapūrbakakṛdhātoḥ ṭapratyayena niṣpannaḥ ..
avacūrṇitaṃ, tri, (ava + cūrṇa + karmaṇi kta .) cūrṇīkṛtadravyaṃ . guṃḍā karā iti bhāṣā . tatparyāyaḥ . avadhvastaḥ 2 apadhvastaḥ 3 . ityamaraḥ taṭṭīkā ca ..
avacūlaḥ, puṃ, (avanatā cūḍā yasya, vā ḍasya laḥ .) dhvajāgrabaddhādhomukhavastraṃ . iti hemacandraḥ ..
avacūlakaṃ, klī, (avacūlamiva ivārthe kan, saṃjñāyāṃ vā kan .) cāmaraṃ . iti trikāṇḍaśeṣaḥ ..
avacchinnaṃ, tri, (ava + chid + kta .) avacchedakatānirūpakaṃ . viśiṣṭaṃ . iti nyāyabhāṣā . avacchedāśrayaḥ . yathā . pratiyogyasamānādhikaraṇayatsāmānādhikaraṇātyantābhāvapratiyogitāvacchedakāvacchinnaṃ yanna bhavati tena samaṃ tasya sāmānādhikaraṇyaṃvyāptiḥ . iti siddhāntalakṣaṇacintāmaṇiḥ ..
(jalāśaye mahākāśastadavacchinnameva hi .
buddhyavacchinnacaitanyamekaṃ pūrṇamathāparam ..
sābhāsabuddheḥ kartṛtvamavacchinne vikāriṇi . iti adhyātmarāmāyaṇe .)
avacchuritaṃ, klī, (ava + cchura + bhāve kta .) mahāhāsyaṃ . ityamaraṭīkāyāṃ bharataḥ ..
avacchuritakaṃ klī, (avacchuritameva, svārthe kan .) mahāhāsyaṃ . iti śabdaratnābalī ..
avacchedaḥ, puṃ, (ava + chid + bhāve ghañ .) paricchedaḥ . ekadeśaḥ . viśeṣaṇatvaṃ ..
(śabdārthasyānavacchede viśeṣasmṛtihetavaḥ . iti sāhityadarpaṇam .)
avacchedakaṃ, tri, (avacchinatti, ava + chid + ṇvul .) nyāyamate avyāpyavṛttyadhikaraṇasambandhaikadeśaḥ . itaravyāvartakaḥ . viśeṣaṇaṃ . avacchidyate'neneti yathā . avyāpyavṛtteravacchedakatvamapi svarūpasambandhaviśeṣaḥ tadāśrayāvacchedakaḥ . itinyāyaśāstraṃ ..
avacchedakatvaṃ, klī, (avacchedakasya bhāvaḥ, bhāvārthe tva .) svarūpasambandhaviśeṣaḥ . yathā . ghaṭakañcāvacchedakatvaṃ svarūpasambandhaviśeṣaḥ . ityavacchedakatvaniruktau śiromaṇiḥ .. anatiriktavṛttitvaṃ . yathā . avacchedakatvañca ihānatiriktavṛttitvaṃ . tena viśiṣṭasyāsatvepi bhramāt pratibandhe'pi na kṣatiḥ . iti sāmānyaniruktau śiromaṇiḥ .. anyūnānatiriktavṛttitvaṃ . yathā . nanu tādṛśapratiyogitvānyūnānatiriktavṛttitvaṃ vācyaṃ . vahnitvaṃ na ghaṭavṛtti tādṛśapratiyogitvānyūnānatiriktavṛtti ataāha tārṇatārṇeti . ityavacchedakatvaniruktau jagadīśaḥ .. anatiriktavṛttitvarūpāvacchedakatvaṃ pāribhāṣikaṃ . yathā . tadavacchinnābhāvavadasambaddhasvaviśiṣṭasāmānyakatvaṃ svaviśiṣṭasambandhiniṣṭhābhāvapratiyogitānavacchedakatatkatvaṃ vā tadanatiriktavṛttitvaṃ vaktavyaṃ . iti avacchedakatvaniruktau śiromaṇiḥ .. avyāpyavṛtteravacchedakatvamapi svarūpasambandhaviśeṣaḥ tadāśrayāvacchedakaḥ . taccāvacchedakatvaṃ iha śikhariṇi nitambe hutāśano na śikhare ityādi pratītibalāt kutracidavyāpyavṛttyadhikaraṇadeśaviśeṣādidānīṃ goṣṭhe gaurnatu gṛhe ityādipratītibalāt kutracit deśavṛttitāyāḥ kāle kutracit kālavṛttitāyā deśe apyasti . iti nyāyaśāstraṃ ..
avacchedāvacchedaḥ, puṃ, vyāpakatvaṃ . iti nyāyabhāṣā ..
avajñā, strī, (ava + jñā + aṅ .) anādaraḥ . avahelā . ityamaraḥ .. (ātmanyavajñāṃ śithilīcakāra . iti raghuvaṃśe .)
avajñātaṃ, tri, (ava + jñā + kta .) avamānitaṃ . anādṛtaṃ . tiraskṛtaṃ . ityamaraḥ ..
avajñātā bhaviṣyāmo lokasya jagatīpate . iti mahābhārate .)
avajñānaṃ, klī, (ava + jñā + bhāve lyuṭ .) avajñā . yathā avajñānaṃ avajñā āto antaḥśradgeriti ṅaḥ . sampāditvāt kvibiti madhuḥ . tanmate gopāvadrūpaṃ . ityamaraṭīkāyāṃ bharataḥ .. (avamānaḥ . tiraskāraḥ . anādaraḥ .
īpsitaṃ tadavajñānāt viddhi sārgalamātmanaḥ . iti raghuvaṃśe .)
avaṭaḥ, puṃ, (ava + aṭan .) khilaṃ . gattaḥ . kūpaḥ .
(rakṣasāṃ gatasattvānāmeṣa dharmaḥ sanātanaḥ .
avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ .. iti rāmāyaṇe .) kuhakajīvo . iti viśvamedinyau ..
avaṭiḥ, puṃ, (ava + aṭi .) gartaḥ . iti halāyudhaḥ ..
avaṭīṭaḥ, tri, (avanatā nāsikā, prādisamāsaḥ, natārthe nāsāyāḥ ṭīṭādeśaḥ arśaāditvādac .) natanāsikaḥ . khāṃdā chepaḍāneko yasya prasiddhiḥ . tatparyāyaḥ . avanāṭaḥ 2 avabhraṭaḥ 3 . ityamaraḥ ..
avaṭuḥ, puṃ, strī, (ava + ṭīka + mitadvrāditvāt ḍuḥ .) grīvāpaścādbhāgaḥ . ityamaraḥ .. ghāḍa itikhyātaḥ . kūpaḥ . gartaḥ . iti hemacandraḥ .. vṛkṣabhedaḥ . ityuṇādikoṣaḥ ..
avaḍaṅgaḥ, puṃ, (avagato ḍaṅgaḥ śabdo yasmāt .) haṭṭaḥ iti jaṭādharaḥ . kasyacinmate avadraṅka iti pāṭhaḥ ..
avaḍīnaṃ, klī, (ava + ḍī + bhāve kta .) pakṣiṇāmadhogamanaṃ . pakṣiṇāmavarohaṇaṃ . iti jaṭādharaḥ ..
avataṃsaḥ, puṃ, klī, (ava + tansa + ghañ .) karṇapūraḥ . karṇabhūṣaṇaṃ .
(taṃ mātaro devamanuvrajantyaḥ svavāhanakṣobhavacalātaṃsāḥ . iti kumārasambhave .) śekharaḥ . śirobhūṣaṇaṃ . tatparyāyaḥ . vataṃsaḥ 2 uttaṃsaḥ 3 . ityamaraḥ .. mukuṭaṃ 4 makuṭaṃ 5 mauliḥ 6 maulīkaḥ 7 śekharaṃ 8 uṣṇīṣakaḥ 9 kauṭīrakaṃ 10 koṭīraṃ 11 kirīṭaṃ 12 cūḍāmaṇiḥ 13 śiroratnaṃ 14 śiromaṇiḥ 15 . karṇabhūṣaṇaṃ . tatparyāyaḥ . vataṃsaḥ 2 karṇapuraḥ 3 kuṇḍalaṃ 4 karṇaveṣṭanaṃ 5 uttaṃsaḥ 6 dantapatraṃ 7 karṇakaṃ 8 . iti śabdaratnāvalī ..
avatamasaṃ, klī, (avatataṃ vyāptaṃ tamaḥ, prādisamāsaḥ, ac .) alpāndhakāraḥ . ityamaraḥ ..
(avatamasabhidāyai bhāsvatābhyudgamena prasabhamuḍugaṇo'sau darśanīyo'pyapāstaḥ . iti māghaḥ .)
avatāraḥ, puṃ, (ava + tṝ + karaṇe ghañ .) avataraṇaṃ . puṣkariṇyādiḥ . tīrthaḥ . iti medinī .. (sopānapaddhatiḥ . prastāvanā . ābhāsaḥ . upakramaṇikā . yathā . dūre guruprathitavastukathāvatāraḥ . iti śāntiśatake .) devānāṃ viśeṣatoviṣṇormūrtyantareṇa pūrṇāṃśāveśarupeṇa pṛthivyāmavataraṇaṃ . avatārāstrasaṃkhyeyāḥ teṣvete prasiddhāḥ . brahmā 1 varāhaḥ 2 nāradaḥ 3 naranārāyaṇau 4 kapilaḥ 5 dattātreyaḥ 6 yajñaḥ 7 ṛṣabhadevaḥ 8 pṛthuḥ 9 matsyaḥ 10 kūrmaḥ 11 dhanvantariḥ 12 mohinī 13 nṛsiṃhaḥ 14 vāmanaḥ 15 paraśurāmaḥ 16 vedavyāsaḥ 17 rāmaḥ 18 balarāmaḥ 19 kṛṣṇaḥ 20 buddhaḥ 21 kalkī 22 .. iti śrībhāgavate .. yathā --
saeva prathamaṃ devaḥ kaumāraṃ sargamāśritaḥ .
cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitaṃ ..
dvitīyantu bhavāyāsya rasātalagatāṃ mahīṃ .
uddhariṣyannupādatta yajñeśaḥ śaukaraṃ vapuḥ ..
tṛtīyamṛṣisargaṃ vai devarṣitvamupetya saḥ .
tantraṃ sātvatamācaṣṭa naiṣkarmaṃ karmaṇāṃ yataḥ ..
turye dharmakalā sarge naranārāyaṇāvṛṣī .
bhūtvātmopaśamopetamakarodduścaraṃ tapaḥ ..
pañcamaḥ kapilonāma siddheśaḥ kālaviplutaṃ .
provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayaṃ ..
ṣaṣṭhamatrerapatyatvaṃ vṛtaḥ prāpto'nasūyayā .
ānvīkṣikīmalarkāya prahlādādibhya ūcivān ..
tataḥ saptama ākūtyāṃ ruceryajño'bhyajāyata .
sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaraṃ ..
aṣṭame merudevyāntu nābherjāta urakramaḥ .
darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtaṃ ..
ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ .
dugdhemāmoṣadhīrviprāstenāyaṃ sa uśattamaḥ ..
rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisaṃplave .
nāvyāropya mahīmayyāmapādvaivasvataṃ manuṃ ..
surāsurāṇāmudadhiṃ mathnatāṃ mandarācalaṃ .
dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ ..
dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca .
apāyayat surānanyān mohinyā mohayan striyā ..
caturdaśaṃ nārasiṃhaṃ bibhraddaityendramūrjitaṃ .
dadāra karajairūrāverakāṃ kaṭakṛdyathā ..
pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ .
padatrayaṃ yācamānaḥ pratyāditsustripiṣṭapaṃ ..
avatāre ṣoḍaśame paśyan brahmadruho nṛpān .
triḥsaptakṛtvaḥ kupito niḥkṣatrāmakaronmahīṃ ..
tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt .
cakre vedataroḥ śākhā dṛṣṭvā puṃso'lpamedhasaḥ ..
naradevatvamāpannaḥ surakāryacikīrṣayā .
samudranigrahādīni cakre vīryāṇyataḥ paraṃ ..
ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī .
rāmakṛṣṇāviti bhuvo bhagavānaharat bharaṃ ..
tataḥ kalau saṃpravṛtte saṃmohāya suradviṣāṃ .
buddhonāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati ..
athāsau yugasandhyāyāṃ dasyuprāyeṣu rājasu .
janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ ..
avatārā hyasaṃkhyeyā hareḥ satvanidherdvijāḥ .
yathā vidāsinaḥ kulyāḥ sarasaḥsyuḥ sahasraśaḥ ..
ṛ ṣayo manavo devā manuputrā mahaujasaḥ .
kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ ..
ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayaṃ .
indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge .. iti śrībhāgavate 1 skandhe 3 adhyāyaḥ .. (daśaavatārā eva pradhānatayā prasiddhāḥ . te ca yathā --
matsyaḥ kūrmo varāhaśca narasiṃho'tha vāmanaḥ .
rāmo rāmaśca rāmaśca buddhaḥ kalkī ca te daśa ..) (āvirbhāvaḥ . janma . utpattiḥ . yathā --
agacchadaṃśena guṇābhilāṣiṇī navāvatāraṃ kamalādivotpalam . iti raghuḥ . apasāraṇaṃ . haraṇaṃ . yathā --
bhūmerbhārāvatārāya brahmaṇāprārthitaḥ purā .
sa eva jāto bhavane kauśalyāyāṃ tavānagha .. iti adhyātmarāmāyaṇe .
avatāraṇaṃ, klī, (ava + tṝ + ṇic + lyuṭ .) bhūtādigrahaḥ . vastrāñcalaṃ . arcanaṃ . iti viśvamedinyau .. (granthaprastāvanā . ūrdhvādadha ānayanaṃ . yathā --
kriyatāṃ yadi śaknoṣi gaṅgāyā avatāraṇaṃ . iti rāmāyaṇe .)
avatīrṇaḥ, tri, (ava + tṝ + kartari ktaḥ .) avataraṇaviśiṣṭaḥ . prādurbhūtaḥ . jalādau kṛtāvarohaḥ . yathā . jyotiṣe .
nīlagrīva śubhagrīva sarvakāmaphalaprada .
pṛthivyāmavatīrṇo'si khañjarīṭa namo'stu te .. iti tithyāditattvaṃ ..
avatokā, strī, (avapatitaṃ tokamasyāḥ sā .) patadgarbhā gauḥ . tatparyāyaḥ . snavadgarbhā 2 . ityamaraḥ .. gāvaḍāgāi . gāvaphelā gāi . iti bhāṣā ..
avadaṃśa, puṃ, (ava + danśa + ghañ .) surāpānarucijanakacarvaṇadravyaṃ . gajara iti bhāṣā . tatparyāyaḥ . bhakṣaṇaṃ 2 . ityamaraḥ . vidaṃśaḥ 3 sandhānaṃ 4 rocakaḥ 5 . iti rājanirghaṇṭaḥ ..
avadātaḥ, puṃ, (ava + dai + ktaḥ .) śvetavarṇaḥ . pītavarṇaḥ . ityamaraḥ ..
avadātaṃ, tri, (ava + dai + ktaḥ .) śuklaguṇaviśiṣṭaṃ . (kundaiḥ savibhramabaghūhasitāvadātaiḥ .. iti ṛtusaṃhāre . pītavarṇayuktaṃ . nirmalaṃ .
tattvaṃ krameṇa viduṣāṃ karuṇāvadāte śraddhāvatāṃ hṛdi padaṃ svayamādadhāti . iti śāntiśatake .) manojñaṃ . ityamarahemacandrau ..
avadānaṃ, klī, (ava + do + lyuṭ .) vṛttaṃ karma . praśastamathaca nirvyūḍhaṃ karma . ye karme pravṛttite sakale praśaṃsā kare sei samāptakarma iti bhāṣā . tatparyāyaḥ . apadānaṃ 2 . ityamaraḥ taṭṭīkā ca . khaṇḍanaṃ . iti medinī ..
(viśvāvasuprāgraharaiḥ pravīṇaiḥ saṅgīyamānatripurāvadānaḥ . iti kumārasambhave .) vīraṇamūlamiti svāmī .. (parākramaḥ . vīryaṃ . yathā --
nairṛtaghnamatha mantravanmuneḥ prāpadastramavadānatoṣitāt . iti raghuvaṃśe .)
avadāraṇaṃ, klī, (avadīryate'nena, ava + dṝ + ṇic karaṇe lyuṭ .) khanitraṃ . khantā iti khyātaṃ . ityamaraḥ .. (vidāraṇaṃ . bhedanaṃ . khananaṃ . yathā --
avadāraṇakāle tu pṛthivī nāvadīryate . iti rāmāyaṇe . ava + ghṝ + bhāve lyuṭ .)
avadāhaṃ, klī, (avaśamitodāho yena tat .) vīraṇamūlaṃ . ityamaraḥ .. (uśīraśabde'sya viśeṣo jñeyaḥ .)
avadāheṣṭaṃ, klī, (avadāhe iṣṭam anukūlam .) vīraṇamūlaṃ . ityamaraṭīkāyāṃ bharatādayaḥ ..
avadāheṣṭakāpathaṃ, klī, uśīraṃ . khas iti bhāṣā .) iti bharataḥ ..
avadīrṇaṃ, tri, (ava + dṝ + kta .) dravībhūtaghṛtādi . tatparyāyaḥ . drutaṃ 2 . ityamaraḥ ..
avadohaḥ, puṃ, (ava + duha + ghañ .) dugdhaṃ . iti trikāṇḍaśeṣaḥ ..
avadyaṃ, tri, (na vadati paraṃ guṇaṃ, avadyāvamādhamārvarephāḥ kutsite iti vadernañi kartari yat .) adhamaṃ . kutsitaṃ . garhitaṃ . nikṛṣṭaṃ . ityamaraḥ ..
avadyaṃ, klī, aniṣṭaṃ . iti vopadevaḥ .. pāpaṃ . iti pāṇiniḥ .. (udavahadanavadyāṃ tāmavadyādapetaḥ . iti raghuvaṃśe .)
avadhānaṃ, klī, (ava + dhā + lyuṭ .) manoyogaḥ . tatparyāyaḥ . samādhānaṃ 2 praṇidhānaṃ 3 samādhiḥ 4 . iti hemacandraḥ ..
avadhāraṇaṃ, klī, (ava + dhṛ + ṇic + lyuṭ .) niścayaḥ . yathā . hi hetāvavadhāraṇe . ityamaraḥ ..
avadhāritaḥ, tri, (ava + dhṛ + ṇic + kta .) kṛtāvadhāraṇaḥ . yathā .
tvayā sumukhi kiṃ proktaṃ na mayā hyavadhāritaṃ .
vivecaya mahābhāge saṅketo vartate khalu .. iti vrahmavaivarte śrīkṛṣṇajanmakhaṇḍe 20 adhyāyaḥ ..
avadhāryaḥ, tri, (ava + dhṛ + ṇyat .) avadhāraṇīyaḥ . avapūrbakadhṛdhātorghyaṇ pratyayena niṣpannaḥ . nirdhāryaḥ ..
[Page 1,125a]
avadhiḥ, puṃ, (ava + dhā + ki .) avadhānaṃ . sīmā . kālaḥ . (atha cedavadhiḥ pratīkṣyate iti bhāraviḥ .) vilaṃ . iti viśvamedinyau ..
avadhīra, t, ka, avajñāyāṃ . (adanta + curā°ubhaya°-saka°-seṭ .) avadhīrayati . āvadhīrayat sādhumasādhuḥ . iti durgādāsaḥ ..
avadhūtaḥ, puṃ, (ava + dhū + ktaḥ .) sannyāsāśramī . tadvidhānaṃ sannyāsiśabde draṣṭavyaṃ . tadbhedā yathā . devyuvāca .
dvividhāvāśramau proktau gārhasthyo bhaikṣukastathā .
kimidaṃ śrūyate citramavadhūtāścaturvidhāḥ ..
etadveditumicchāmi tattvataḥ kathaya prabho .
caturvidhāvadhūtānāṃ lakṣaṇāni viśeṣataḥ ..
sadāśiva uvāca .
brahmamantropāsakā ye brāhmaṇakṣatriyādayaḥ .
gṛhāśrame vasanto'pi jñeyāste yatayaḥ priye ..
pūrṇābhiṣekavidhinā saṃskṛtā ye ca mānavāḥ .
śaivāvadhūtāste jñeyāḥ pūjanīyāḥ kulārcite ..
brahmāvadhūtaḥ śaivāśca sāgrimācāravartinaḥ .
vidadhyuḥ sarvakarmāṇi śaśvadīritavartmanā ..
vinā brahmārpitañcaite tathā cakrārpitaṃ vinā .
niṣiddhamannaṃ toyañca na gṛhlīyuḥ kadācana ..
brahmāvadhūtakaulānāṃ kaulānāmabhiṣekiṇāṃ .
prāgeva kathito dharma ācāraśca varānane ..
snānaṃ saṃnyāsanaṃ pānaṃ dānañca dārarakṣaṇaṃ .
sarvamāgamamārgeṇa śaivabrahmāvadhūtayoḥ .. iti mahānirvāṇatantre 14 ullāsaḥ .. * .. anyacca . śaṅkara uvāca .
śṛṇu devi pravakṣyāmi avadhūto yathā bhavet .
vīrasya mūrtiṃ jānīyāt sadā tattvaparāyaṇaḥ ..
yadrūpaṃ kathitaṃ sarvaṃ sannyāsadhāraṇaṃ paraṃ .
tadrūpaṃ sarvakarmāṇi prakuryādvīravallabhaṃ ..
daṇḍino muṇḍanaṃ cāmāvāsyāyāmācaredyathā .
tathā naiva prakuryāttu vīrasya muṇḍanaṃ priye ..
asaṃskṛtaṃ keśajālamuktālambikacoccayaṃ .
asthimālā vibhūṣā vā rudrākṣānapi dhārayet ..
digambaro vā vīrendraścātha vā kaupinī bhavet .
raktacandanasiktāṅgaṃ kuryādbhasmāṅgabhūṣaṇaṃ .. rati nirvāṇatantre 14 paṭalaḥ .. * .. apica .
nṛkaroṭiṃ vidhāryañca kāṣṭhadaṇḍaṃ tathā priye .
paraśuñcājinañcaiva yogīva dhārayet sadā ..
khaṭṭāṅgaṃ dhārayedyogī vāsarūpakavāsasī .
kapāle dhārayeccandraṃ candanādyairviśeṣataḥ ..
īṣat piṅgalakaṃ vastraṃ dhārayet sarvadā suta . suta iti śivasya sambodhanaṃ . sudarśanākhyaṃ yaccakraṃ tattu saṃdhārayedbudhaḥ .. vipañcīṃ kapilañcaiva maḍḍaḍiṇḍimajharjharān . vādayan ḍamaruṃ yogī yatra kutrāśrame sthitaḥ .. iti yogasāre 2 paricchedaḥ .. * .. aparañca .
kṣamā dānaṃ tapo dhyānaṃ bālabhāvena śailaje .
śivo'haṃ bhairavānando mukto'haṃ kulanāyakaḥ ..
evaṃ bhāvaparo mantrī hetuyuktaḥ sadāśivaḥ .
saṃvidāsevanaṃ kuryāt sadā kāraṇasevanaṃ ..
bhavet sākṣāt sa puruṣaḥ śambhurūpo na saṃśayaḥ . iti nirvāṇatantraṃ .. * .. kiñca .
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraḥ sāmānya eva ca .
kulāvadhūtasaṃskāre pañcānāmadhikāritā .. iti mahānirvāṇatantraṃ .. * .. anyacca .
nirvāṇamuktimāpnoti brāhmaṇo vīrabhāvataḥ .
avadhūtaḥ kṣatriyaśca mahāyogī na saṃśayaḥ ..
svarūpo'pi bhavedvaiśyaḥ śūdro'pi sahalokavān .
sampūrṇaphalamāpnoti vipro nirvāṇatāṃ vrajet ..
tribhāgaṃ phalamāpnoti kṣatriyo vīrabhāvataḥ .
pādadvayantu vaiśyasya śūdrasya caikapādakaṃ .. * .. daśanāmāvadhūtānāṃ pratyekaṃ nāma prāguktamidānīmapi teṣāṃ pradhānatvenāṅgīkaraṇārthaṃ saṃjñākathanagarbhaṃ lakṣaṇaviśeṣamāha .
avadhūtasya cākhyānaṃ śṛṇuṣva parbatātmaje .
vanāraṇye bhāratī ca giriśca purireva ca ..
ekasthāne tu saṃsthitya iṣṭadhyānādikañcaret .
yo mantradānaṃ tapasā savanaḥ parikīrtitaḥ ..
snastakeśo jaṭājūṭaḥ sadā vātulavadbhavet .
antaryogī mahāvīro'raṇyasaṃjñaśca śailaje ..
nānāśāstreṣu yo vijño nānākarmaviśāradaḥ .
sadeṣṭadevībhāvena bhāvayed yo hi cābalāṃ ..
sa eva bhāratīvīro mahājñānī jitendriyaḥ .
sadordhvabāhuryo vīro muktakeśo digambaraḥ ..
sarvatra samabhāvena bhāvayet yo narottamaḥ ..
iṣṭadevīṃ vinā nāsti sa giriḥ parikīrtitaḥ ..
nānādeśeṣu pīṭheṣu kṣetreṣu tīrthabhūmiṣu .
bhramaṇaṃ kurute nityaṃ kuryādyatnena pūjanaṃ ..
devatāyāḥ sadā dhyānaṃ śrīguroḥ pūjanaṃ tathā .
antaryāgeṣu yo niṣṭhaḥ sa vīraḥ purireva ca ..
avadhūtāśrame devi ! yasya bhaktiḥ suniścalā .
tasya tuṣṭā bhavet kālī kiṃ na siddhyati bhūtale ..
avadhūtaṃ samālokya śambhuvat pūjanaṃ caret .
śaktitaḥ pañcatattvāni yatnenaiva nivedayet .
aśaktaḥ parameśāni bhaktitaḥ paritoṣayet .. iti nirvāṇatantraṃ .. * .. api ca .
bhaktāvadhūto dvividhaḥ pūrṇāpūrṇavibhedataḥ .
pūrṇaḥ paramahaṃsākhyaḥ parivrāḍaparaḥ smṛtaḥ ..
kṛtāvadhūtasaṃskāro yadi syājjñānadurbalaḥ .
tadā lokālaye tiṣṭhannātmānaṃ sa tu śodhayet ..
rakṣan svajāticihnañca kurvan karmāṇi kevalaṃ .
sadā brahmaparo bhūtvā sādhayejjñānamuttamaṃ .. iti mahānirvāṇatantraṃ .. * .. api ca .
avadhūtaḥ śivaḥ sākṣādavadhūtaḥ sadāśivaḥ .
avadhūtī śivādevī avadhūtāśramaṃ śṛṇu ..
caturāśramiṇāṃ madhye avadhūtāśramo mahān .
avadhūtaśca dvividho gṛhasthaśca citānugaḥ ..
sacelaścāpi digvāsā vidhiyonivihāravān .
sadāraḥ sarvadārasthaścāṭṭahāso digambaraḥ ..
gṛhāvadhūto deveśi dvitayastu sadāśivaḥ . iti muṇḍamālātantre 2 paṭalaḥ .. * .. avadhūtasya om tat saditi mantreṇa karmakartavyatāmāha .
oṃ tatsanmantramuccārya so'hamasmīti cintayan .
kuryādātmocitaṃ karma sadā vairāgyamāśritaḥ ..
kurvan karmāṇyanāsakto nalinodalanīravat .
yatetātmānamuddhartuṃ tattvajñānavivekataḥ .. * .. sarveṣāmom tatsaditi nirdeśena karmaphalamāha .
oṃ tatsaditi mantreṇa yo yatkarma samācaret .
gṛhastho vāpyudāsīnastasyābhīṣṭāya tadbhavet .. * .. tanmantrakriyamāṇakarmaṇaḥ sampūrṇatvamapi .
japahomapratiṣṭhā ca saṃskārādyakhilāḥ kriyāḥ .
oṃ tatsaditi niṣpannāḥ saṃpūrṇāḥ syurna saṃśayaḥ ..
kimanyairbahubhirmantraiḥ kimanyairbhūrisādhanaiḥ .
brāhmyeṇānena mantreṇa sarvakarmāṇi sādhayet ..
sukhasādhyamabāhulyaṃ saṃpūrṇaphaladāyakaṃ .
nāstyetasmānmahāmantrādupāyāntaramambike ..
purapradeśe dehe vā likhitvā dhārayedimaṃ .
gehe tasya mahātīrthaṃ dehaḥ puṇyamayo bhavet ..
nigamāgamatantrāṇāṃ sārāt sārataro manuḥ .
oṃ tatsaditi deveśi tavāgre satyamīritaṃ ..
caturvidhānāṃ tattvānāmanyeṣāmapi vastunāṃ ..
mantrānyaiḥ śodhanenālaṃ syāccedetena śodhitaṃ ..
paśyan sarvatra sadrūpaṃ japaṃstat sanmahāmanuṃ .
svecchācāraḥ śuddhacittaḥ sa eva bhuvi kaularāṭ ..
japādasya bhavet siddho muktaḥ syādarṇacintanāt .
sākṣādbrahmamayo dehī sārthamenaṃ japenmanuṃ ..
tripado'yaṃ mahāmantraḥ sarvakāraṇakāraṇaṃ .
sādhanādasya mantrasya bhavenmṛtyuñjayaḥ svayaṃ ..
yugmayugmapadaṃ vāpi pratyekaṃ padameva vā .
japtvaitasya maheśāni sādhakaḥ siddhibhāgbhavet . iti mantrapraśaṃsā .. * .. śaivāvadhūtasya sarvakarmānadhikāramāha .
śaivāvadhūtasaṃskāravidhūtākhilakarmaṇaḥ .
nāpi daive navā pitrye nārṣe kṛtye'dhikāritā .. * .. atha paramahaṃsaḥ .
caturṇāmavadhūtānāṃ turīyo haṃsa ucyate .
trayo'nye yogabhogāḍhyā muktāḥ sarve śivopamāḥ ..
haṃso na kuryāt strīsaṅgaṃ na vidhatte parigrahaṃ .
prārabdhamaśnan viharet niṣedhavidhivarjitaḥ ..
tyajet svajāticihnāni karmāṇi gṛhamedhināṃ .
turīyo vicaret kṣauṇīṃ niḥsaṅkalpo nirudyamaḥ ..
sadātmabhāvasantuṣṭaḥ śokamohavivarjitaḥ .
nirniketastitikṣuḥ syānniḥsaṅgo nirupadravaḥ ..
nārpaṇaṃ bhakṣyapeyānāṃ na tasya dhyānadhāraṇā .
mukto vimukto nirdvandvo haṃsācāraparo yatiḥ ..
iti te kathitaṃ devi ! caturṇāṃ kulayogināṃ .
lakṣaṇaṃ saviśeṣeṇa sādhūnāṃ matsvarūpiṇāṃ ..
eteṣāṃ darśanāt sparśādālāpāt paritoṣaṇāt .
sarvatīrthaphalāvāptirjāyate manujanmanāṃ .. iti mahānirvāṇatantraṃ ..
abadhyaṃ, tri, (badhamarhati, yat, tato nañsamāsaḥ .) māraṇānarhaṃ . badhāyogyaṃ . anarthakavākyaṃ . iti viśvamedinyau . yathā --
abadhyāñca striyaṃ prāhustiryagyonigatāsvapi . śatrustrīṇāmabadhyatvamāha matsyapurāṇaṃ .
kiṃ tvayā na śrutaṃ loke abadhyāḥ śatruyoṣitaḥ . iti prāyaścittatattvaṃ .. * .. ātmana abadhyatvaṃ yathā --
dehī nityamabadhyo'yaṃ dehe sarvasya bhārata .
tasmāt sarvāṇi bhūtāni na tvaṃ śocitumarhasi .. iti śrībhagavadgītāyāṃ 2 adhyāyaḥ .. * .. tadbadhe pāpaṃ yathā --
yāvānabadhyasya badhe tāvān badhyasya mokṣaṇe .
adharmornṛ paterdṛṣṭodharmastu viniyacchataḥ .. iti mānave 9 adhyāye 249 ślokaḥ ..
avadhvaṃsaḥ, puṃ, (ava + dhvansa + ghañ .) parityāgaḥ . nindanaṃ . avacūrṇanaṃ . iti medinī ..
avadhvastaḥ, tri, (ava + dhvansa + kta .) parityaktaḥ . ninditaḥ . avacūrṇitaḥ . iti medinī ..
avanaṃ, klī, (ava + lyuṭ .) prīṇanaṃ . ityamaraḥ .. rakṣaṇaṃ . iti hemacandraḥ .. gamanaṃ . spahā . tarpaṇaṃ . śobhanaṃ . śravaṇaṃ . prāptiḥ . āliṅganaṃ . yācanaṃ . praveśanaṃ . sattā . vṛddhiḥ . grahaṇaṃ . badhaḥ . śaktiḥ . avagamanaṃ . kāmaḥ . karaṇaṃ . ete avadhātvarthāḥ ..
avanataṃ, tri, (ava + nam + kta .) namraṃ . natabhāgaḥ . noyā iti bhāṣā . tatparyāyaḥ . avāgraṃ 2 ānataṃ 3 nataṃ 4 . ityamaraḥ taṭṭīkā ca .. (adhobhūtaḥ . likhannāste bhūmiṃ vahiravanataḥ prāṇadayitaḥ . iti amaruśatake .)
avanaddhaṃ, klī, (ava + nah + kta .) ānaddhaṃ . mṛdaṅgādivādyaṃ . ityamaraṭīkāyāṃ svāmī .. (ābaddhaḥ . ācchāditaḥ . yathāha manuḥ --
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapūrīṣayoḥ . liptaḥ yathā, stānāvanaddhaghanaśoṇitaśoṇapāṇiruttaṃsayiṣyati kacāṃstava devi bhīmaḥ . iti veṇīsaṃhāranāṭakam .)
avanayaḥ, puṃ, (ava + nī + bhāve ac .) avanāyaḥ . nipātanaṃ . adhaḥpātanaṃ . iti bharataḥ ..
avanāṭaḥ, tri, (avanatā nāsikā, prādisamāsaḥ, natārthe nāsikāyā nāṭādeśaḥ arśa ādyac .) natanāsikaḥ . khāṃdā chepaḍānākavyakti iti bhāṣā . tatparyāyaḥ . avaṭīṭaḥ 2 avabhraṭaḥ 3 . ityamaraḥ ..
avanāyaḥ, puṃ, (ava + nī + ghañ .) avanayaḥ . adhonayanaṃ . ityamaraḥ .. nīce phelāna iti bhāṣā .
avaniḥ, strī, (ava + ani .) pṛthivī . ityamaraḥ ..
(tāmunnidrāmavaniśayanāṃ saudhavātāyanasthaḥ . iti meghadūte .)
avanī, strī, (ava + ani + ṅīp .) pṛthvī . iti bharataḥ .. trāyamāṇā latā . iti rājanirghaṇṭaḥ ..
avanīpatiḥ, puṃ, (avanyāḥ patiḥ, ṣaṣṭhītatpuruṣaḥ .) rājā . iti jaṭādharaḥ ..
(sa śravā sumahābhāgaḥ prītimānavanopatau . iti matmyaparāṇe .)
avanejanaṃ, klī, (ava + nij + lyuṭ .) piṇḍadānārthamāstṛtakuśopari jalasecanaṃ yathā brahmapurāṇam -- sapuṣpaṃ jalamādāya teṣāṃ pṛṣṭhe pṛthak pṛthak . apradakṣiṇaṃ nenijyāt gotranāmānumantritaṃ .. pituravanejanaṃ mūladeśe pitāmahaprapitāmahayostu avanejanaṃ madhyadeśāgradeśayoḥ . mātāmahādīnāmapyevaṃ . iti . piṇḍopari jalasecanaṃ . yathā brahmapurāṇaṃ -- tato darbheṣu vidhivat sammārjya ca karantataḥ . prakṣālya ca jalenātha trirācamya hariṃ smaret .
tebhyaḥ saṃsravapātrebhyo jalenaivāvanejanaṃ .
dattvātra pitaraśceti paṭheccodaṅmukhasthitaḥ .. iti ca śrāddhatattvaṃ .. (prakṣālanaṃ .
na kuryāt guruputtrasya pādayoścāvanejanam . iti manuḥ .)
avantiḥ, puṃ, (ava + jhic .) avantīdeśaḥ . iti hemacandraḥ .. nadīviśeṣaḥ . ityuṇādikoṣaḥ .. yathā,
prāgjyotiṣāḥ kāmarūpā mālavāḥ syuravantayaḥ . iti hemacandraḥ .. api ca .
anūpāstuṇḍikerāśca vītihotrā avantayaḥ .
ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ .. iti matsyapurāṇe 95 adhyāyaḥ ..
avantikā, strī, (avati ava rakṣaṇādau, bāhulakāt jhic tataḥ svārthe kan, ṭāp .) ujjayanīnagarī .
ayodhyā mathurā māyā kāśī kāñcī avantikā .
purī dvāravatī caiva saptaitā mokṣadāyikāḥ .. iti skandapurāṇe ..
avantisomaṃ, klī, (avantiṣu abhiṣutaṃ somaṃ, śākapārthivāditvāt samāsaḥ .) kāñjikaṃ . ityamarasiṃhaḥ .. kāṃji iti bhāṣā . (kāñjikaśabde'sya guṇā vyākhyeyāḥ .)
avantī, strī, mālavadeśasya nagarī . ujaina iti khyātā . tatparyāyaḥ . ujjayinī 2 viśālā 3 puṣkakaraṇḍinī 4 . iti hemacandraḥ .. yathā --
tāmraparṇīṃ samāsādya śailārdhaśikharordhvataḥ .
avantīsaṃjñako deśaḥ kālikā tatra tiṣṭhati .. iti śaktisaṅgamatantre 7 paṭalaḥ .. anyacca .
utpannorkaḥ kaliṅge tu yamunāyāñca candramāḥ .
avantyāñca kujo jāto māgadhe ca himāṃśujaḥ .. iti saṃskāratattvadhṛtamatsyapurāṇaṃ .. anyat pūrbalikhitaṃ .. (prāpyāvantīmudayanakathākovidagrāmavṛddhān . iti meghadūte .)
abandhyaḥ, tri, (bandhe sādhuriti bandhyaḥ, bandha + yat, tato najsamāsaḥ .) phalavān . phalakāle phalayuktavṛkṣaḥ . tatparyāyaḥ . phalegrahiḥ 2 phalagrahiḥ 3 . ityamaraḥ ..
(kartuṃ yacca prabhavati mahīmucchilīgdhrāmabandhyām . iti meghadūte .)
avapātaḥ, puṃ, (ava + pat + ghañ .) randhaṃ . gartaḥ . iti hemacandraḥ .. adhaḥpatanaṃ .. (gajādīnāṃ grahaṇārthaṃ kṛtastṛṇādinā pracchanno gartaḥ . yathā --
avapātastu hastyarthe gartaśchannastṛṇādinā . iti yādavaḥ .
rodhāṃsi nighnannavapātamagnaḥ karīva vanyaḥ paruṣaṃ rarāsa . iti raghuvaṃśe . nāṭakādau bhayādijanitapalāyanasambhramādivarṇanena prastutasya parivartaḥ . yathā --
avapātantu niṣkrāma-praveśa-trāsa-vidravaiḥ . iti daśarūpe .)
avabhṛthaḥ, puṃ, (avabhriyate anena, ava + bhṛ + kthan .) dīkṣāntayajñaḥ . pradhānayāgasamāpakāparayajñaḥ . yajñādernyūnādhika-doṣa-śānti-nimittaka-śeṣa-kartavya-homa iti yāvat .. ityamaraḥ taṭṭīkā ca .. yajñāvaśeṣasnānaṃ . iti bharataḥ trikāṇḍaśeṣaśca ..
(tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā iti bhārate .
bhuvaṃ koṣṇena kuṇḍodhnī medhyenāvabhṛthādapi . iti raghuvaṃśe .)
avabhraṭaḥ, tri, (avanataṃ nāsikāyāḥ, nate nāsikāyāḥ saṃjñāyāmiti bhraṭac . avabhraṣṭā nāsikā asti asya iti arśa ādyac .) natanāsikavyaktiḥ . ityamaraḥ .. khāṃdā iti bhāṣā .
avamaḥ, tri, (avati asmāt ātmānam, ava rakṣaṇādau, avadyeti sūtreṇa avateḥ amaḥ pratyayo nipātitaḥ . avo bhavo vā, avodhasorlopaśceti maḥ .) adhamaḥ . ninditaḥ . ityamaraḥ .. (analakānalakānavamāṃ purīm . iti raghuvaṃśe .)
avamaṃ, klī, tithyantadvayaspṛṣṭaikadinavāraḥ . ekadine ekatithira śeṣa aparatithira ādyantasparśa iti yāvat .. iti jyotiṣaśāstre prasiddhaṃ .. yathā tithyantadvayameko dinavāraḥ spṛśati yatra tadbhavatyavamadinaṃ . tridinaspṛktithitrayasya sparśanādahnaḥ . iti jyotiṣatattvaṃ ..
avamataṃ, tri, (ava + man + kta .) avajñāta . avamānitaṃ . anādṛtaṃ . ityamaraḥ ..
(sukhaṃ hyavamataḥ śete sukhañca pratibudhyate . iti manuḥ .)
avamatiḥ, puṃ, (avāntaragatā amātyādīnāṃ kāryeṣu matiryasya .) svāmī . īśvaraḥ . patiḥ . prabhuḥ . netā . iti jaṭādharaḥ ..
avamardaḥ, puṃ, (ava + mṛd + ghañ .) pīḍanaṃ . vyathanaṃ . ityamaraḥ .. śasyādisampannadeśasya paracakreṇa pīḍanaṃ . iti bharataḥ ..
(balāvamardastvayi sanniviṣṭo yathā na garheyurudārasattvāḥ . iti rāmāyaṇe .) śatrukṛtagāḍhaprahāra iti kecit .. padākramaṇamiti kecit ..
avamānaḥ, puṃ, (ava + man + bhāve ghañ .) apamānaḥ . amaryādā . yathā --
sammānādbrāhmaṇo nityamudvijeta viṣādiva .
amṛtasyeva cākāṅkṣedavamānasya sarvadā .. iti mānave 2 adhyāye 162 ślokaḥ ..
mānāvamānadvandvasahiṣṇutvamanena vidhīyate . iti kallūkabhaṭṭaḥ ..
avamānanaṃ, klī, (ava + man + ṇic + lyuṭ .) apamānaḥ . yathā . avamānanaṃ avamānanā . māna ki cārce avapūrbaḥ ñīṣi śranthīti anaḥ . ityamaraṭīkāyāṃ bharataḥ ..
avamānanā, strī, (ava + mana + ṇic + yuc .) avajñā . anādaraḥ . ityamarasiṃhaḥ ..
(ato'vamānanā'smākaṃ māninā bhavatā kṛtā . iti viṣṇupurāṇe .)
avamānitaḥ, tri, (ava + māna + kta .) kṛtāpamānaḥ . avajñātaḥ . anādṛtaḥ . ityamaraḥ ..
(vipralabdhā tu sā jñeyā nitāntamavamānitā . iti sahityadarpaṇe .)
avamānyaḥ, tri, (ava + mana + ṇyat .) avamānanīyaḥ . yathā --
yā rogiṇī syāttu hitā sampannā caiva śīlataḥ ..
sānujñāpyādhivettavyā nāvamānyā ca karhicit .. iti mānave 9 adhyāye 82 ślokaḥ ..
avamūrdhaśayaḥ, tri, (avamūrdha + śī + ac .) adhomukhaśāyī . avanato mūrdhā asyetyavamūrdhaḥ . tathāvidhaḥ śete ityavamūrdhaśayaḥ .. (uttānaśayā devā avamūrdhaśayā manuṣyāḥ ityuktaṃ .)
avamūrdhaśāyī, [n] tri, (avamūrdha + śī + ṇini .) adhomukhaśāyī . avamūrdhaṃ yathā syāt tathā śayituṃ śīlamasya ityarthe ṇin pratyayena niṣpannaḥ ..
avayavaḥ, puṃ, (avayauti iti yu miśraṇe + pacādyac .) aṅgaṃ . ityamaraḥ ..
(svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalaṃ . iti amaruśatake . upakaraṇaṃ . aṃśaḥ . ekadeśaḥ .
teṣāmavayavān sūkṣmān ṣaṇṇāmapyamitaujasāṃ . iti manusaṃhitāyāṃ . nyāyamate ārambhakadravyañca, tat upādānakāraṇatayā ca vyavahriyate yaduktaṃ --
anityā tu tadanyā syāt saivāvayavayoginī . iti bhāṣāparicchede . pratijñāhetūdāharaṇopanayanigamānyanumānāvayavāśca .)
avaraḥ, tri, (na vriyate iti vṛñvaraṇe + grahavṛdriti ap .) caramaḥ . iti medinī . kaniṣṭhaḥ . aśreṣṭhaḥ . yathā --
śrīrneśena vinā śambhuḥ pṛthagviśvena tatpunaḥ .
na nānā śambhunā rāmādvarṣeṇādhokṣajo'varaḥ .. iti mugdhabodhavyākaraṇe vopadevaḥ .. nikṛṣṭaḥ . yathā --
dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya .
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ .. iti śrībhagavadgītāyāṃ 2 adhyāye 49 ślokaḥ ..
avaraṃ, klī, (vṛ + ap tato nañsamāsaḥ .) gajāntyajaṅghādideśaḥ . ityamaramedinyau ..
avarajaḥ, puṃ, (avara + jan + ḍa .) kaniṣṭhabhrātā . ityamarasiṃhaḥ ..
(asya cāvarajaṃ viddhi bhrātaraṃ māṃ tu lakṣmaṇam . iti rāmāyaṇe . hīnavaṃśajātaḥ .
dvau śūrāvarajau dhīravitrapākhyau nijākhyayā . iti rājataraṅgiṇyāṃ .. śūdraḥ .
yadi strī yadyavarajaḥ śreyaḥ kiñcit samācaret .
tatsarvamācaret yukto yatra vāsya ramenmanaḥ .. iti mānave .)
avarataḥ, [s] vya, (avara + tasil .) avarastāt . carame . iti siddhāntakaumudī ..
avaratiḥ, strī, (ava + ram + ktin .) virāmaḥ . nivṛttiḥ . ityamaraḥ ..
avaravarṇaḥ, puṃ, strī, (avaraścāsau varṇaśceti, karmadhārayaḥ .) śūdraḥ . ityamaraḥ ..
avaravarṇakaḥ, puṃ, strī, (avaravarṇa + kan svārthe .) caturthavarṇaḥ . śūdraḥ . iti ratnāvalī ..
avaravrataḥ, puṃ, (nāsti varaṃ yasmāt tat avaraṃ atyantaśreṣṭhaṃ vrataṃ yasya .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..
avarastāt, vya, (avara + prathamādyarthe dikchandobhyaiti astātiḥ .) avarataḥ . paścāt . iti siddhāntakaumudī ..
avarā, strī, (nāsti varā śreṣṭhā yasyāḥ . avara + ṭāp .) durgā . iti viśvaḥ ..
avarārdhyaḥ, tri, (avarārdhe bhavaḥ iti avarārdha yat .) avarārdhabhavaḥ . śeṣārdhajātaḥ . iti kecit ..
avarīṇaṃ, tri, (avarīyate sma iti ava + rīṅ svavaṇe kta .) dhikkṛtaṃ . tiraskṛtaṃ . ninditaṃ . ityamaraḥ ..
avarodhaḥ, puṃ, (ava + rudh + bhāve ghañ .) tirodhānaṃ . (ādhāre ghañ .) rājastrīgṛhaṃ . rājagṛhaṃ . iti viśvahemacandrau ..
(āpānabhūmigamanamavarodhasya darśanam . iti rāmāyaṇe .) rājadārāḥ . iti medinī ..
(yasyāvarodhastanacandanānāṃ prakṣālanādvārivihārakāle .
kalindakanyā mathurāṅgatāpi gaṅgormisaṃsaktajaleva bhāti .. iti raghuvaṃśe . nirodhaḥ . bādhā . antarāyaḥ . ācchādanaṃ . kedārādiveṣṭanaṃ .)
avarodhakaḥ, tri, (ava + rudha + ṇvul .) avarodhakārakaḥ . avarodhakartā . avapūrbakarudhadhātoḥ ṇakapratyayena niṣpannaḥ ..
(sudhanvā vīryavān rājā mithilāmavarodhakaḥ . iti rāmāyaṇe .)
avarodhanaṃ, klī, (avarudhyate atra rudha āvaraṇe karmaṇi lyuṭ .) rājñāmantaḥpuraṃ . ityamarasiṃhaḥ .. (ava + rudh + lyuṭ bhāve .) rodhakaraṇaṃ . yathā --
kṛṣṇa tvadīya-pada-paṅkaja-pañjarānte adyaiva me viśatu mānasa-rājahaṃsaḥ .
prāṇaprayāṇasamaye kaphabātapittaiḥ kaṇṭhāvarodhanavidhau smaraṇaṃ kutaste .. iti pāṇḍavagītā ..
avarodhikaḥ, puṃ, (avarodha + tatra niyukta iti ṭhak . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ . avarodhaḥ nivāsatvena asti asya vā ṭhan .) rājāntaḥpurādhyakṣaḥ . iti hemacandraḥ ..
[Page 1,127c]
avarohaḥ, puṃ, (ava + ruh + bhāve ghañ .) avataraṇaṃ . ārohaṇaṃ . (kartari saṃjñāyāṃ ghañ .) latodgamaḥ . iti medinī .. vṛkṣamūlādagraparyantaṃ gatā latā . śākhāśiphā . ityamaraḥ . voyā nāmanā iti bhāṣā ..
(sudūramatha gatvā tau bhrātarau rāmalakṣmaṇau .
avarohaśatākīrṇaṃ vaṭamāsādya tasthatuḥ .. iti rāmāyaṇe .) svargaḥ . iti trikāṇḍaśeṣaḥ ..
avarohaśākhī, [n] puṃ, (avarohati adhogacchati mūlamasyāḥ tādṛśī yā śākhā sā vidyate asya matvarthīya iniḥ .) plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (plakṣaśabde'sya guṇājñeyāḥ ..)
avarohikā, strī, (avarohati adhogacchati ava + ruha + ṇvul + ṭāp ata itvaṃ .) aśvagandhālatā . iti rājanirghaṇṭaḥ ..
avarohī, [n] puṃ, (ava + ruha + ṇini .) vaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vaṭaśabde'sya guṇādayo jñātavyāḥ .)
avarṇaḥ, puṃ, (varṇyate praśasyate anena iti varṇaḥ tato virodhe nañsamāsaḥ .) nindā . parīvādaḥ . ityamarasiṃhaḥ ..
(soḍhuṃ na tatpūrbamavarṇamīśe ālānikaṃ sthāṇumiva dvipendraḥ . iti raghuvaṃśe .)
avalagnaḥ, puṃ, klī, (avalagyate iti ava + laga + kta . iḍabhāvaḥ . lasja + kta, vā .) madhyadeśaḥ . ityamaraḥ .. mājā iti bhāṣā . (vipulataronmukhalocanāvalagnam . iti māghaḥ .)
avalagnaḥ, tri, (ava + laga + kta .) saṃlagnaḥ . saṃyuktaḥ . iti medinī ..
avalambaḥ, puṃ, (ava + lavi + ac .) avalambanaṃ . avapūrbalambadhātoralpratyayena niṣpannaḥ .. (āśrayaḥ .)
avalambanaṃ, klī, (ava + lavi + ādhāre lyuṭ .) āśrayaḥ . yathā --
pratikūlatāmupagate hi vidhau viphalatvameti bahusādhanatā .
avalambanāya dinabharturabhūnnapatiṣyataḥ karasahasramapi .. iti māghe 9 sargaḥ ..
avalambitaṃ, tri, (ava + lavi + kta .) avilambitaṃ . śīghraṃ . iti jaṭādharaḥ .. adholambāyamānaṃ . kṛtāvalambanaṃ . āśritaṃ ..
avalakṣaḥ, puṃ, (avalakṣyate iti ava + lakṣa + ghañ .) valakṣaḥ . śvetavarṇaḥ . (arśa āditvāt ac .) tadvati tri . ityamaraṭīkāyāṃ svāmī ..
avaliptaḥ, tri, (ava + lip + kta .) dhanādigarbitaḥ . yathā --
na saṃvasecca patitairna cāṇḍālairna pukkaśaiḥ .
na mūrkhairnāvaliptaiśca nāntyairnāntyāvaśāyibhiḥ .. iti bhānave 4 adhyāye 79 ślokaḥ . avaliptā dhanādigarbitā iti kullūkabhaṭṭaḥ ..
avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ . iti devīmāhātmyam ..
avaliptatā, strī, (avalipta + tal bhāve .) ahaṅkāraḥ . iti hemacandraḥ .. (tejasvinyavaliptatā mukharatā vaktaryaśaktiḥ sthire . iti nītiśatake .)
avalīḍhaṃ, tri, (ava + liha + kta karmaṇi .) bhakṣitaṃ . yathā manuḥ --
patatriṇāvalīḍhañca śunā saṃspṛṣṭameva ca . ityādi . patatriṇāvalīḍhaṃ kākādinā bhakṣitaṃ . ityāhnikatatvam ..
avalīlā, strī, (avarā līlā .) helā . anāyāsaḥ . yathā --
ratijñaṃ nūtanaṃ prāpya viṣatulyaṃ purātanaṃ ! kāntaṃ dṛṣṭvā hinastyeva sopāyenāvalīlayā .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 23 adhyāyaḥ . apica .
śūlañca bhramaṇaṃ kṛtvā papāta dānavopari .
cakāra bhasmasāttañca sarathañcāvalīlayā .. iti ca tatraiva prakṛtikhaṇḍe 18 adhyāyaḥ ..
avaluṇṭhanaṃ, klī, (ava + luṭhi + bhāve lyuṭ .) luṇṭhanaṃ . loṭā gaḍāgaḍī itibhāṣā . avapūrbakaluṭhadhātoranaṭpratyayena niṣpannaṃ ..
avalepaḥ, puṃ, (ava + lip + bhāve ghañ .) ahaṅkāraḥ .
(diṅnāgānāṃ pathi pariharan sthūlahastāvalepān iti meghadūte .) lepanaṃ . dūṣaṇaṃ . iti medinī .. saṅgaḥ . iti trikāṇḍaśeṣaḥ ..
avalepanaṃ, klī, (ava + lip + lyaṭ bhāve .) vilepanaṃ . mrakṣaṇaṃ . mākhā iti bhāṣā . avapūrbakalipadhātoranaṭ pratyayena niṣpannaṃ ..
avalehaḥ, puṃ, (avalihyate kvāthādeḥ punaḥ pākāt ghanībhūtatayā svādyate iti ava + liha + karmaṇi ghañ .) lehyauṣadhaṃ . tasya lakṣaṇaṃ paryāyaśca yathā --
kvāthāderyat punaḥ pākāt ghanatvaṃ sārasakriyā .
so'valehaścalehaśca prāśa ityucyate budhaiḥ .. (jihvālehyāvalehikā) iti ca vaidyakaparibhāṣā . yathā --
kaṭphalaṃ pauṣkaraṃ śṛṅgī vyoṣaṃ yāsaśca kāravī .
ślakṣṇacūrṇīkṛtaṃ caitanmadhunā saha lehayet ..
eṣāvalehikā hanti sannipātaṃ sudāruṇaṃ .
hikkāṃ śvāsañca kāsañca kaṇṭharogañca nāśayet ..
etadyojyaṃ kaphodreke cūrṇamārdrakajai rasaiḥ . tantrāntare ca uktaṃ . aṣṭāṅgaṃ madhunā lihyādārdrakasya rasena vā . saṃmohaṃ dāruṇaṃ hanyāttandrākāsasamanvitam iti ..
sarveṣu sannipāteṣu na kṣaudramavacārayet .
śītopacāri kṣaudraṃ syācchītañcātra virudhyate .. ayamabhiprāyaḥ . sannipātajvareṣu śleṣmanigrahārthaṃ sarvadā svedo hita uktaḥ . tatrāgnisambandhāddehasyoṣṇatā tiṣṭhedeva . uṣṇeṇa madhunā virodhaḥ . uktañca suśrutena . uṣṇairvirudhyate sarvaṃ viṣāmyayatayā madhu . uṣṇāttamuṣṇairuṣṇañca tannihanti yathā viṣaṃ iti .. śītopacāri kṣaudramiti . śītenopacāro'syāstīti śītopacāri . śītañcātra sannipāte virudhyate . ayamavalehaḥ prāyeṇordhvajatrujarogaharatvāt sāyamupayujyate . yata uktaṃ carakeṇa .
ūrdhvajatrugadaghnī yā sā sāyamavalehikā .
adhorogaharī yā sā bhojanātprāk prayujyate . pauṣkaraṃ puṣkaramūlaṃ tadalābhe kuṣṭhaṃ deyaṃ .. śṛṅgī karkaṭaśṛṅgī ! vyoṣaṃ śuṇṭhīpippalīmaricāni ca . yāso yavāsaḥ . kecit yāsasthāne yavānīṃ prakṣipanti . kāravī magarelā iti loke . aṣṭāṅgāvalehikā .. * ..
svinnamāmalakaṃ piṣṭvā drākṣayā saha melayet .
viśvabheṣajasaṃyuktaṃ madhunā saha lehayet ..
tenāsya śāmyati śvāsaḥ kāso mūrchārucistathā .. ityavalehaḥ .. * .. anyat yathā --
pippalīṃ triphalāñcāpi samabhāgāṃ jvarī lihan .
madhunā sarpiṣā vāpi kāsī śvāsī sukhī bhavet ..
kaṭphalaṃ pauṣkaraṃ śṛṅgī kṛṣṇā ca madhunā saha .
śvāsakāśajvaraharo leho'yaṃ kaphanāśanaḥ .. cāturbhadrikā .. * ..
kaṭphalaṃ pauṣkaraṃ śṛṅgī yavānī kāravī tathā .
kaṭutrayañca sarvāṇi samabhāgāni cūrṇayet ..
ārdrakasya rasairlihyānmadhunā vā kaphajvarī .
kāsaśvāsārucicchardiśleṣmānilanivṛttaye .. aṣṭāṅgāvalehaḥ . iti bhāvaprakāśaḥ .. (kvāthasya syāt punaḥ pākāt ghanatvaṃ sārasakriyā . so'valehaśca lehaḥ syāt tanmātrā syātpalonmitā .. sitā caturguṇā kāryā cūrṇācca dviguṇo guḍaḥ . dravaṃ caturguṇaṃ dadyāditi sarvatra niścayaḥ .. supakve tantumattvaṃ syādavalehe'psumajjanaṃ . sthiratvaṃ pīḍyate mudrā gandhavarṇarasodbhavaḥ .. dugdhamikṣurasaṃ yūṣaṃ pañcamūlakaṣāyakaṃ . vāsākvāthaṃ yathāyogyamanupānaṃ praśasyate .. * .. tadudāharaṇaṃ . yathā -- kaṇṭakārītulāṃ nīra-droṇe paktvā kaṣāyakaṃ . pādaśeṣaṃ gṛhītvā ca tasmiṃścūrṇāni dāpayet .. pṛthak palāṃśānyetāni guḍūcīcavyacitrakāḥ . mustaṃ karkaṭaśṛṅgī ca tryūṣaṇaṃ dhanvayāsakaṃ .. bhārgī rāsnā śaṭhī caiva śarkarā palaviṃśatiḥ . pratyekañca palānyaṣṭau pradadyādghṛtatailayoḥ .. paktvā lehatvamānīya śīte madhu palāṣṭakaṃ . catuṣpalaṃ tu gokṣīryā pippalīnāṃ catuṣpalaṃ .. kṣiptvā nidadhyāt sudṛḍhe mṛnmaye bhājane śubhe . leho'yaṃ hanti hikkārtiśvāsakāsānaśeṣataḥ .. * .. kaṇṭakāryavalehaḥ .. * .. iti ca śārṅgadharaḥ ..)
avalehanaṃ, klī, (ava + lih + bhāve lyuṭ .) lehanaṃ . jihvādvārā svādanaṃ . cāṭan iti bhāṣā . avalehaḥ . avapūrbalihadhātorbhāve'naṭpratyayena niṣpannaṃ ..
avalokanaṃ, klī, (ava + luk + lyuṭ bhāve .) darśanaṃ . ālokanaṃ . iti hemacandraḥ ..
(jalavelāvalokanakutūhalī . iti nāgānande .)
[Page 1,128c]
avalokitaḥ, puṃ, (ava + loka + bhāve kta tato'styarthe ac .) lokanāthaḥ . buddhaḥ . iti viśvamedinyau ..
avalokitaṃ, tri, (ava + loka + karmaṇi kta .) nirīkṣitaṃ . dṛṣṭaṃ . iti viśvamedinyau . (bhāve kta .) prekṣaṇakriyāyāṃ, klī ..
avalgujaḥ, puṃ, (avalgoraśobhanājjāyate iti avalgu + jan + ḍa .) somarājī . ityamaraḥ .. kṛṣṇavarṇasomarājī . hākuc yasya prasiddhiḥ . tasya guṇāḥ . vāyu-kapha-kuṣṭha-tvagdoṣa-nāśitvaṃ . iti rājavallabhaḥ . asya vivaraṇaṃ vākucī śabde draṣṭavyaṃ ..
(avalgujādvījakarṣaṃ pītvā koṣṇeṇa vāriṇā .
bhojanaṃ sarpiṣā kāryaṃ sarvakuṣṭhapraṇāśanam .. iti vaidyakacakrapāṇisaṅgrahaḥ ..)
avavādaḥ, puṃ, (ava + vad + ghañ .) ājñā . nindā . viśvāsaḥ . iti medinī .. avaśaḥ, tri, (na vidyate vaśamāyattatvaṃ yasya .) avaśībhūtaḥ . vivaśaḥ . yathā --
śleṣmāśru bāndhavairmuktaṃ preto bhuṅkte yato'vaśaḥ .
ato na roditavyañca kriyā kāryā vidhānataḥ .. iti śuddhitattvaṃ .. (klīṃ, avaśyaṃ . niścitam .)
avaśakthikaḥ, tri, (avabaddhe śakthinī yena .) vastrādidvārā pṛṣṭhajānujaṅghādvayadṛḍhabandhanapūrbakopaviṣṭaḥ . phāṃḍabāndhiyā vasā iti bhāṣā . yathā . kātyāyanaḥ .
āsanārūḍhapādastu jānunorjaṅghayostathā .
kṛtāvaśakthiko yastu prauḍhapādaḥ sa ucyate .. āsanārūḍhapādaḥ āsanārūḍhapādatalaḥ . jānunorjaṅghayoḥ kṛtāvaśakthiko vastrādinā kṛtapṛṣṭhajānujaṅghābandhaḥ . ityāhnikatattvaṃ ..
avaśiṣṭaḥ, tri, (avaśiṣyate iti aba + śiṣa + kta .) śeṣaḥ . udvartaḥ . avaśeṣāśrayaḥ . yathā --
balmīkamūṣikotkhātāṃ madamantarjalāṃ tathā .
śaucāvaśiṣṭāṃ gehācca nādadyāt lepamambhavāṃ .. ityāhnikatattvaṃ ..
avaśyaṃ, vya, (na vaśyaṃ .) niścayaḥ . tatparyāyaḥ . nūnaṃ 2 . niścitaṃ 3 . ityamaraḥ ..
(avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ . iti manuḥ ..) (na + vaśa + yat .) anāyatte tri ..
avaśyayaḥ, strī, (ava + śyai + ṇa . pṛṣodarāditvāt hrasvaḥ .) kujjhaṭikā . iti śabdaratnāvalī .. (kujjhaṭikāśabde'sya viśeṣo jñeyaḥ .)
avaśyāyaḥ, puṃ, (avaśyāyate śaityamāpadyate iti śyaiṅ gatau + śyādvyadheti ṇaḥ . tato āto yugiti yuk .) himaṃ . ityamaraḥ ..
(avaśyāyanipātena kiñcitpraklinnaśādvalā . iti rāmāyaṇe .) garvaḥ . iti viśvaprakāśaḥ .
avaṣkayaṇī, strī, vaṣkayanī . ciraprasūtā gauḥ . ityamaraṭīkāyāṃ sārasundarī ..
avaṣṭabdhaṃ, tri, (avaṣṭabhyate sma, ṣṭabhi stambhe stambhurodhane vā ktaḥ . stambheḥ avācceti ṣaḥ . avāccālambana iti sūtreṇa āvidūrye stambheḥ ṣatvavidhānādavaṣṭabdhaśabda āsannapara iti adyaśvīnāvaṣṭabdhe ityatra manoramāyāṃ sthitaṃ .) avidūraḥ . samīpaṃ . avalambitaṃ . āśritaṃ . ityamaraḥ .. baddhaḥ . ruddhaḥ . iti bharataḥ .. ākrāntaḥ . iti medinī ..
avaṣṭambhaḥ, puṃ, (ava + ṣṭambha rodhe iti + ghañ . ṣatvañca .) svarṇaṃ .
(raghoravaṣṭambhamayena patriṇā hṛdi kṣato gotrabhidapyamarṣaṇaḥ . iti raghuvaṃśe .) stambhaḥ . prārambhaḥ . iti medinī .. sauṣṭhavaṃ . iti halāyudhaḥ .. (avalambanaṃ . bodhanam . niṣpandatā .)
avaṣvāṇaṃ, klī, (ava + svanśabde + ghañ . ṣatvañca .) bhakṣaṇaṃ . iti hemacandraḥ ..
avas, bya, (avara + pūrbādharāvarāṇāmityasipratyayaḥ, tatsanniyogena avarasya avādeśaśca .) byatirekaḥ . iti kecit ..
avasaḥ, puṃ, (ava rakṣaṇādau avati iti attyavicamītyādinā asac pratyayaḥ .) rājā . sūryaḥ . iti siddhāntakaumudī ..
avasaṃ, klī, (ava + asic bhāve .) rakṣaṇaṃ . vaidikaśabdo'yaṃ ..
avasakthikā, strī, (avabaddhe sakthinī yayā bandhapraṇālyā sā, ava + sakthi + samāse kap .) khaṭṭā . tatparyāyaḥ . paryastikā 2 parikaraḥ 3 paryaṅkaḥ 4 . iti hemacandraḥ .. (paryaṅkabandhaḥ . vastrādidvārā pṛṣṭhajānu-jaṅghā-dvayadṛḍhabandhanapūrbakopaveśanaṃ . yathā --
āsanārūḍhapādastu jānunorjaṅghayostathā .
kṛtāvasakthiko yastu prauḍhapādaḥ sa ucyate .. iti kātyāyanaḥ .
śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām .
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca .. iti manuḥ .)
avasathaḥ, puṃ, (ava + so + kthan .) chātranilayaḥ . iti hemacandraḥ .. pāṭhaśālā caupāḍī yasya prasiddhiḥ . grāmaḥ . iti śabdaratnāvalī .. gṛhaṃ . iti halāyudhaḥ ..
avasathyaḥ, puṃ, (avasatha + yat .) chātraveśma . iti hemacandraḥ .. caupāḍī iti bhāṣā ..
avasannaḥ, tri, (ava + sada + kta .) avasādaprāptaḥ . viṣaṇṇaḥ . yathā --
mahimnaḥ pārante paramaviduṣo yadyasadṛśī stutirbrahmādīnāmapi tadavasannāstvayi giraḥ .
athāvācyaḥ sarvasvamatipariṇāmāvadhi gṛṇan mamāpyeṣa stotre hara nirapavādaḥ parikaraḥ .. iti puṣpadantakṛtaśivastotraṃ . api ca .
ācāreṇāvasanno'pi punaḥ prārthayate yadi . iti vyavahāratattvaṃ ..
avasaraḥ, puṃ, (ava + sṛ + ac .) prastāvaḥ . mantraviśeṣaḥ . varṣaṇaṃ . iti medinī .. vatsaraḥ . kṣaṇaṃ . iti hemacandraḥ .. avakāśaḥ . yathā . gobadhe ekā cedbahubhirityupadeśena daṇḍavat prāyaścittāni bhavantītyatideśānavasarāt . tadavasaratve pratyekaṃ pūrṇaprāyaścittadvaiguṇyaṃ syāt . iti prāyaścitvatattvaṃ .. (yogyakālaḥ . kriyāsthitiyogyatāsampādakarūpaḥ kāliko'vakāśaḥ . yathā -- kāmastu bāṇāvasaraṃ samīkṣya . iti kumāre . śiṣyajijñāsānivṛttāvavaśyavaktavyarūpaḥ saṅgativiśeṣaḥ . anantaravaktavyatvam avasaraḥ . upamāne'vasarasaṅgatiḥ . iti jagadīśaḥ .)
avasargaḥ, puṃ, (ava + sṛj + ghañ .) svecchācāraḥ . tatparyāyaḥ . prakāmyaṃ 2 svācchandyaṃ 3 anumananaṃ 4 . iti trikāṇḍaśaṣaḥ ..
avasarpaḥ, puṃ, (ava + sṛp + ac .) apasarpaḥ . caraḥ . ityamaraṭīkāyāṃ bharataḥ ..
avasarpiṇī, strī, (ava + sṛpa + ṇin ṅīp .) jinānāṃ kālaviśeṣaḥ . sa tu daśakoṭikoṭisāgaravarṣeṇa samāpyate . iti hemacandraḥ ..
avasavyaṃ, tri, apasavyaṃ . dakṣiṇaṃ . iti rāyamukuṭaḥ ..
avasādaḥ, puṃ, (ava + sad + ghañ .) avasannatā . tatparyāyaḥ . viṣādaḥ 2 sādaḥ 3 viṣaṇṇatā 4 . iti hemacandraḥ .. (śeṣaḥ . kṣayaḥ . yathā --
dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ . iti kirātārjunīye .)
avasānaṃ, klī, (ava + so + lyuṭ .) kriyāsamāptiḥ . śeṣaḥ . tatparyāyaḥ . sātiḥ 2 . ityamaraḥ .. virāmaḥ 3 . iti jaṭādharaḥ .. mṛtyuḥ .
(puṃso'vasānaṃ vrajato'pi niṣṭhurairiṣṭairdhanaiḥ pañcapadīnamucyate . iti pañcatantre .) sīmā . iti hemacandraḥ ..
avasāyaḥ, puṃ, (ava + so + ghañ .) śeṣaḥ . samāptiḥ . niścayaḥ . iti medinī ..
avasitaṃ, tri, (ava + so + kta .) paripakvamarditadhānyaṃ . tatparyāyaḥ . ṛddhaṃ 2 . iti bharatamedinyau .. jñātaṃ . avasānagataṃ . samāptaṃ . tatparyāyaḥ . sitaḥ 2 . ityamaramedinyau .. (yadi nepathyavidhānam avasitam . iti śākuntale .)
avasekimaḥ, puṃ, (avasekena + nirvṛttaḥ . avaseka + imanca .) vaṭakaḥ . iti hemacandraḥ .. vaḍā itibhāṣā ..
avaskandaḥ, puṃ, (ava + skanda + ac .) vijigīṣūṇāṃ niveśasthānaṃ . śiviraṃ . iti halāyudhaḥ .. avagāhanaṃ . yathā --
latānupātaṃ kusumānyagṛhṇāt sa nadyavaskandamupāspṛśacca .
kutūhalāccāruśilopaveśaṃ kākustha īṣat smayamāna āsta .. iti bhaṭṭau 2 sarge 11 ślokaḥ .. nadyāmavaskando'vagāho yatra snānakriyāyāṃ . iti taṭṭīkāyāṃ bharataḥ .. (ākramaṇaṃ . yathā --
avaskandabhayāt rājā prajāgarakṛtaśramam .
divāsuptaṃ samāhanyānnidrāvyākulasanikam .. iti hitopadeśaḥ .)
avaskandanaṃ, klī, (ava + skanda + lyuṭ .) avagāhanaṃ . iti bhaṭṭiḥ .. avataraṇaṃ . iti mahābhārataṃ .. avapūrbaskandadhātoranaṭpratyayena niṣpannaṃ ..
avaskaraḥ, puṃ, (ava kīryate kṣipyate iti . ava + kṝ + ap + suṭ .) viṣṭhā . guhyaṃ . ityamaramedinyau .. saṃmārjanyādinikṣiptadhūlyādi . ityamaraṭīkāyāṃ mathurānāthaḥ sārasundarī ca ..
avastāt, vya, (avarasmin, avarasmāt, avaramityarthe astātiḥ .) avare . paścāt . śeṣe . ante . iti pāṇiniḥ .. (avastātsvargalokaṃ prāpayantaḥ . iti śatapathabrāhmaṇe .)
avastāraḥ, puṃ, (ava + stṝ + ghañ .) yavanikādiḥ . kānāt ityādi bhāṣā .. avastīryate'neneti stṝña ācchādane ghañ ..
avastu, klī, (na vastu . nañtatpuruṣaḥ .) asadvastu . (yathā --
avastunirbandhapare kathaṃ nu te karo'yamāmuktavivāhakautukaḥ . iti kumāre .) vedāntamate ajñānādisakalajaḍasamūhaḥ ..
avasthā, strī, (ava + sthā + aṅ .) daśā . kālikaviśeṣaḥ . ityamaraḥ ..
kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvādha .
kaiśoramāpañcadaśāt yauvanantu tataḥ paraṃ ..
āṣoḍaśādbhavedbālastaruṇastata ucyate .
vṛddhastu saptaterūrdhvaṃ varṣīyān navateḥ paraṃ .. iti smṛtiḥ ..
avasthācatuṣṭayaṃ, klī, (avasthāyāścatuṣṭayaṃ . tatpuruṣaḥ .) kālakṛtacaturvidhadaśā . yathā . āpañcadaśavaṣaṃ bālyaṃ . ātriṃśadvarṣaṃ kaumāraṃ . āpañcāśadvarṣaṃ ṣauvanaṃ . pañcāśata ūrdhvaṃ vṛddhatvaṃ . iti vaidyakaśāstre ..
avasthānaṃ, klī, (ava + sthā + lyuṭ .) sthitiḥ . vāsaḥ . yathā . paraḥ sannikarṣaśca uparyadhobhāvāpannasamasūtrapātanyāyenaikarāśyavacchedena sahāvasthānarūpaḥ . iti tithyāditattvaṃ .. (avasthā . pratiṣṭhā . yathā, kīdṛk te vyasanāvasthānam . iti pañcatantraṃ .
padbhyāṃ dṛḍhamavasthānaṃ sa kṛtvā kapikuñjaraḥ . iti rāmāyaṇaṃ ..)
avasthitaḥ, tri, (ava + sthā + kta .) kṛtāvasthānaḥ . avasthitiviśiṣṭaṃ . sthitaṃ . yathā .
yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ . iti śrībhagadgītāyāṃ 2 adhvāye 6 ślokaḥ ..
avasthitiḥ, strī, (ava + sthā + ktin .) avasthānaṃ . thākā . iti bhāṣā . avapūrbakasthādhātoḥ ktipratyayena niṣpannā .. (anusaraṇam . abhyāsaḥ .)
avahastaḥ, puṃ, (avaraṃ hastasya . ekadeśī tatpuruṣaḥ .) hastapṛṣṭhaṃ . iti hemacandraḥ ..
avahāraḥ, puṃ, (ava + hṛ + ghañ .) coraḥ . dyūtayuddhadiviśrāmaḥ . nimantraṇaṃ . upanetavyadravyaṃ . grāhanāmajalajantuḥ . iti viśvamedinyau . dharmānta raṃ . iti śabdaratnāvalī .. (āhvānam . svadharmaparityāgapūrbakadharmāntaragrahaṇam . pratyarpaṇam .)
avahārakaḥ, puṃ, (avahāra + svārthekaḥ .) jalajantuviśeṣaḥ . hāṅgara iti khyātaḥ . jalahastīti kecit . tatparyāyaḥ . avagrāhaḥ 2 nakrarājaḥ 3 avahāraḥ 4 . iti śabdaratnāvalī .. yuddhādinivartake tri .
avahāryaḥ, tri, (ava + hṛ + ṇyat .) samarpaṇīyaḥ . yathā --
ādhiścopanidhiścobhau na kālātyayamarhataḥ .
avahāryau bhavetāṃ tau dīrghakālamavasthitau .. iti mānave 8 adhyāye 145 ślokaḥ .. (arthadaṇḍayogyaḥ . yathā --
avahāryo bhaveccaiva sānvayaḥ ṣaṭśataṃ damam .
niranvayo'napasaraḥ prāptaḥ syāccaurakilviṣaṃ .. iti manuḥ .
avahālikā, strī, (ava + hal + ṇvul + ṭāp .) prācīraṃ . iti hārāvalī ..
avahitaṃ, tri, (ava + dhā + kta .) vijñātaṃ . avadhānaṃ gataṃ . iti dharaṇī .. (sāvadhānaḥ . pramādarahitaḥ . yathā --
śṛṇuṣvāvahito bhūtvā yadvṛttaṃ nandane purā . iti mārkaṇḍeyapurāṇam ..)
avahitthā, strī, klī, (na vahistiṣṭhatīti avahiḥ + sthā + ka + ṭāp . pṛṣodarāditvāt sādhuḥ .) ākāraguptiḥ . ratyādisūcakomukharāgādirākāraḥ . aṅgavaikṛtamiti vopālitaḥ .. bhayalajjādinā tasya gopanaṃ . ityamaraṭīkāyāṃ bharataḥ .. (tallakṣaṇaṃ, yathā sāhityadarpaṇe -- bhayagauravalajjāderharṣādyākāraguptiravahitthā . vyāpārāntarasaktyānyathābhāṣaṇa-vilokanādikarī .. udāharaṇam . yathā kumārasambhave --
evaṃ vādini devarṣau pārśve pituradhomukhī .
līlākamalapatrāṇi gaṇayāmāsa pārbatī .. lajjāvaśāt kamaladalagaṇanāvyājena harṣaṃ jugopa ityarthaḥ . anena avahitthākhyaḥ sañcārī bhāva uktaḥ, taduktaṃ --
avahitthā tu lajjāderharṣādyākāragopanaṃ . iti mallināthaḥ .)
avahelaṃ, klī, strī, (ava + heḍ + ghañ ḍasya laḥ, ḍalayorekatvasmaraṇāt .) anādaraḥ avajñā . ityamaraḥ ..
avahelanaṃ, klī, (ava + heḍ + lyuṭ .) avahelā avamānanā . iti śabdaratnāvalī ..
avahelitaṃ, klī, (ava + heḍa + kta .) anādaraḥ . avahelā . tadviśiṣṭe tri .. kṛtāvahelanavastu . avahelaṃ jātamasya ityarthe itapratyayena niṣpannaṃ ..
avakṣutaṃ, klī, (ava + kṣa + kta .) uparikṛtakṣutaṃ . yathā manuḥ --
dviṣadannaṃ nagaryannaṃ patitānnamavakṣutaṃ . ityāhnikatattvaṃ ..
[Page 1,130b]
avāk, [c] tri, (nāsti vāk yasya saḥ .) vākyarahitaḥ . ityamaraḥ .. vovā iti bhāṣā . kvibantavacdhātornañsamāse'yaṃ prayogaḥ .. dakṣiṇaṃ . adho mukhaṃ . etadarthayoḥ avapūrbāncadhātoḥ prayogaḥ ..
avākpuṣpī, strī, (avāk adhomukhaṃ puṣpamasyāḥ) śatapuṣpā . śaluphā iti khyātā . miśreyā . ityamararatnamāle .. maurī iti bhāṣā . vṛkṣaviśeṣaḥ . heṭhāhulī corahulī corakhaḍkī iti bhāṣā . tatparyāyaḥ . adhaḥpuṣpī 2 maṅgalyā 3 amarapuṣpikā 4 . iti ratnamālā ..
avākśirāḥ, [s] puṃ, (avāk avanataṃ śiroyasya .) adhomukhaḥ . yathā --
avākśirāstamasyandhe kilviṣī narakaṃ vrajet .
yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye .. iti mānave 8 adhyāye 94 ślokaḥ ..
(iti bruvati rāmetu lakṣmaṇo'vākśirāstadā iti rāmāyaṇam ..)
avāgraṃ, tri, (avanatamagramasya .) namraṃ . avanataṃ . ityamaraḥ ..
avāṅ, [nca] tri, (ava + anca + kvip .) nīcavadanaḥ . vatparyāyaḥ . adhomukhaḥ 2 avāṅmukhaḥ 3 avācīnaḥ 4 ityamara-jaṭādharau ..
(sākṣī dṛṣṭaśrutādanyat vibruvannāryasaṃsadi .
avāṅ narakamabhyeti pretya svargācca hīyate .. iti manuḥ .)
avāṅmukhaṃ, tri, (avāṅmukhamasya .) adhovadanaṃ . yathā
tat śrutvā sa balaḥ sneha-harṣa-duḥkha-trapākulaḥ .
avāṅmukhaḥ prāptakālāṃ tāmuvācāśrugadgadaṃ .. iti kathāsaritsāgare alaṅkāravatīlambake 63 raṅgaḥ ..
avācī, strī, (ava + anca + kvip + ṅīp . dakṣiṇadik . iti vopadevādayaḥ .. adhodik . iti vyāḍiḥ .. adhomukhī ..
avācīnaṃ, tri, (avācyāṃ bhavaṃ . avācī + kha .) dakṣiṇadigbhavavastu . adhomukhaḥ . iti svāmijaṭādharau ..
avācyaṃ, klī, (na + vaca + ṇyat .) durvākyaṃ . tatparyāyaḥ . anakṣaraṃ 2 . ityamaraḥ .. vacanānarhaṃ . anakṣaraṃ gāli prabhṛti iti madhuḥ . ninditānyakṣarāṇi atra anakṣaraṃ avyayānāmanekārthatvāt nañ nindāyāṃ . evamavācyaṃ vaktumayogyaṃ vaclau vāci hasṛṣvāsoriti ghyaṇa bhujavaceti kaniṣedhaḥ .. iti bharataḥ ..
(vācyāvācye hi kupito na vijānāti karhicit . iti bhārate .
avācyaṃ vadato jihvā kathaṃ na patitā tava . iti rāmāyaṇe .)
avācyaḥ, tri, (avāc + bhavārthe yat .) aninditaḥ . iti smṛtiḥ .. avaktavyaḥ . vacanānarhaḥ . yathā --
anakṣaramavācyantu vacanārhaṃ na yadbhavet .
eṣa bandhyāsuto yāti khapuṣpakṛtaśekharaḥ ..
mṛgatṛṣṇāmbhasi snātaḥ śaśaśṛṅgadhanurdharaḥ . iti śabdaratnāvalī .. (avaradeśakālādau bhavaḥ .)
avācyadeśaḥ, puṃ, (avācyo deśaḥ .) yoniḥ . iti trikāṇḍaśeṣaḥ ..
avādī, [n] tri, (vada + ṇin . na vādī . nañtatpuruṣaḥ .) avirodhī . avivādī . avaktā . avadanaśīlaḥ . vadadhātorṇin pratyayānantaraṃ nañsamāsaniṣpannaḥ ..
avādhaṃ, tri, (nāsti vādhā yasmin .) vādhāśūnyaṃ . anargalaṃ . tatparyāyaḥ . nirargalaṃ 2 . ityamaraḥ ..
avādhyaḥ, tri, vādhānarhaḥ . vādhāyogyaḥ . avādhanīyaḥ . avādhitavyaḥ . na vādhyaḥ avādhya iti nañsamāsaniṣpannaḥ ..
avānaṃ, tri, (ava + an + ac .) śuṣkaphalādi . iti śabdaratnāvalī ..
(avānamaśukādaṣṭamekamāmraphalaṃ kila . iti bhārate .)
avāntaraṃ, tri, (avagatamantaraṃ madhyam . prādisamāsaḥ .) pradhānāntaḥpāti . iyaṃ phalaśratirna śreyaḥparamapuruṣārthasādhanaparā na bhavati . kintu vahirmukhānāṃ mokṣavivakṣayā avāntarakarmaphalaiḥ karmasu rucyutpādanamātraṃ . yathā bhaiṣajye auṣadhe rucyutpādanaṃ . yathā --
piba nimbaṃ pradāsyāmi khalu te khaṇḍalaḍḍukān .
pitraivamuktaḥ pibati tiktamapyatibālakaḥ ..
atra tiktanimbādipānasya na khalu khaṇḍādilābhaeva prayojanaṃ kintvārogyaṃ tathā vedo'pyavāntaraphalaiḥ pralobhayan mokṣāyaiva karmāṇi vidhatte iti malamāsatattvaṃ ..
avāpitadhānyaṃ, tri, (avāpitaṃ akṛtavapanaṃ dhānyam .) akṛtavapanadhānyaṃ . ropitadhānyaṃ . royādhāna iti bhāṣā . tat vāpitadhānyāpekṣayā kiñciddhīnaguṇaṃ . iti rājavallabhaḥ ..
avāraṃ, klī, (ava + ṛ + ghañ .) arvāktaṭaṃ . nadyādeḥ . pūrbatīraṃ . ityamaraḥ .. epāra iti bhāṣā .
avārapāraḥ, puṃ, (avāraṃ arvāktīraṃ pāraṃ uttaratīrañca yasya .) samudraḥ . iti hemacandraḥ ..
avārapārīṇaḥ, tri, (avārapāre gacchatīti . avārapāra + kha .) pāragaḥ . nadyādipāragatavyaktiḥ . iti pāṇiniḥ ..
avārikā, strī, (nāsti vāri yatra tataḥ svārthe kan + ṭāp .) dhanyākaṃ . dhaniyā iti bhāṣā . avarikā ca pāṭhaḥ . iti rājanirghaṇṭaḥ ..
avāritaṃ, tri, (na vāritaṃ . nañsamāsaḥ .) akṛtavāraṇaṃ . anivāritaṃ . yathā --
avāritadvāratayā tiraścāmantaḥpure tasya niviśya rājñaḥ .
gateṣu ramyeṣvadhikaṃ viśeṣamadhyāpayāmaḥ paramāṇumadhyāḥ .. iti naiṣadhe 3 sarge 42 ślokaḥ ..
avārīṇaḥ, tri, (avāraṃ gacchatītyādyarthe khaḥ .) pāragaḥ . nadīpāragataḥ . iti pāṇiniḥ ..
avāryaṃ, tri, (na vāryaṃ . nañsamāsaḥ) anivāryaṃ . avāraṇīyaṃ . avāritavyaṃ . vāraṇāyogyaṃ . yathā --
namaste nityavilasadvaiṣṇavasvaniketana .
avāryavīryavadrūpaṃ viṣṇoryat praṇamāmyahaṃ .. ityutkalakhaṇḍe 27 adhyāyaḥ ..
avāsāḥ, [s] tri, (nāsti vāso yasya .) vastrarahitaḥ . nagnaḥ . ityamaraḥ ..
avāstavaṃ, tri, ayathārthaṃ . bhithyā . na vāstavaṃ avāstavamiti nañsamāsaniṣpannaṃ ..
avākṣaḥ, tri, parirakṣakaḥ . avapūrbakākṣadhātoralpratyayena niṣpannaḥ ..
aviḥ, puṃ, (ava + in .) sūryaḥ . parbataḥ . meṣaḥ . ityamaraḥ .. (śvaśūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ . iti manuḥ .)
mūtrāṇi hastikarabhamahiṣīkharavājināṃ .
gojāvīnāṃ striyāṃ puṃsāṃ mūtravarga udāhṛtaḥ .. iti vaidyakarasendrasārasaṃgrahe ..) nāthaḥ . mūṣikakambalaḥ . iti medinī .. prācīraṃ vāyuḥ . iti daṇḍī ..
aviḥ, strī, ṛtumatī . ityamaraḥ ..
avikaṭaḥ, puṃ, (avīnāṃ meṣāṇām saṃghātaḥ . avi + kaṭac .) meṣasamūhaḥ . iti saṃkṣiptasārapariśiṣṭaṃ .. bheḍārapāla iti bhāṣā .
avikaṭaḥ, tri, aviśālaḥ . akarālaḥ . avistāraḥ . na vikaṭaḥ avikaṭaḥ iti nañsamāsaniṣpannaḥ ..
avikaṃ, klī, (avi + ka .) hīrakaṃ . iti rājanirghaṇṭaḥ .. (hīrakaśabde'sya guṇādayo jñātavyāḥ ..
avikārī, [n] tri, (na vikārī + nañtatpuṇṣaḥ .) vikārājanakaḥ . yathā vṛhaspatiḥ .
kandamūlaphalaiḥ puṣpaiḥ śastaiḥ śuktarasantu yat .
avikāri bhavenmedhyamabhakṣyaṃ tadvikārakṛt .. ityāhnikācāratattvaṃ ..
avigandhikā, strī, (aveśchāgasya ganda iva gandho'syāḥ . tataḥ svārthe kan .) ajagandhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
avigītaṃ, tri, (na vigītam . nañtatpuruṣaḥ .) aninditaṃ . yathā . nāpi maṅgalaṃ saphalamavigītaśiṣṭācāraviṣayatvāddarśavat . iti maṅgalavādacintāmaṇiḥ ..
avignaḥ, puṃ, (na vignaḥ . tañtatpuruṣaḥ .) karamardakavṛkṣaḥ . ityamaraḥ .. pāniāmalā iti khyātaḥ . iti sārasundarī ..
avicāraḥ, puṃ, (nāsti vicāro yasyeti .) anyāyaḥ . atyācāraḥ . vicārarahite tri . (vicārābhāvaḥ .) yathā --
avicāreṇa sarvābhiranuṣṭheyantu tat punaḥ .
saṃsārottāraṇāyālametadvedavido viduḥ .. iti matsyapurāṇaṃ ..
avicāritaḥ, tri, (na vicāritaḥ . nañtatpuruṣaḥ .) akṛtavicāraḥ . avivecitaḥ . avicāraśabdāditapratyayena niṣpannaḥ .. (ataḥ sarvathā'vicāritaṃ karmana kartavyam . iti pañcatantram . avivecitaṃ mamyagvivecanaṃ vinā . yathā --
sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāveva bhūpatim .
yuddhodyogaṃ svabhūtyāgaṃ nirdiśatyavicāritam .. iti hitopadeśaḥ .)
avicchinnaṃ, klī, (na vicchinnaṃ, nañtat .) vicchedābhāvavat . aniṣpattimat . yathā --
avicchinne kathambhāve yat pradhānasya paṭhyate .
avijñātaphalaṃ karma tasya prakaraṇāṅgatā .. iti malamāsatattvam ..
avijñaḥ, tri, (na vijñaḥ . nañtatpuruṣaḥ .) apravīṇaḥ . anipuṇaḥ . anabhijñaḥ . aśikṣitaḥ . akṛtī . yathā -- ete sarve guṇāḥ kānta santi kānte tvayi dhruvaṃ . tvāṃ na vāñchanti yāḥ kāntāstā avijñāśca vañcitāḥ iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 23 adhyāyaḥ ..
avijñeyaṃ, tri, (na vijñeyaṃ . nañatatpuruṣaḥ .) durjñeyaṃ . yathā --
āsīdidaṃ tamobhūtamaprajñātamalakṣaṇaṃ .
apratarkyamavijñeyaṃ prasuptamiva sarvataḥ .. iti mānave 1 adhyāyaḥ ..
aviḍīnaṃ, klī, (na viḍīnam . nañtatpuruṣaḥ .) pakṣiṇāṃ ābhimukhyābhigamanaṃ . iti mahābhārataṃ ..
avitaṃ, tri, (ava + kta .) trātaṃ . rakṣitaṃ . ityamaraḥ ..
avitathaṃ, klī, (na vitatham . nañtatpuruṣaḥ .) satyaṃ . (avitathamāha priyaṃvadā . iti śākuntale .) tadviśiṣṭe tri . iti ratnāvalī .. (sārthakaṃ . yathā -- vatsa ! avitathaiṣā tava bhāratī bhavatu . iti nāgānande .)
avityajaḥ, puṃ, klī, (na viśeṣeṇa tyajyate rasāyanādiṣu iti . na + vi + tyaja + ka .) pāradaḥ . iti rājanirghaṇṭaḥ ..
avidūsaṃ, klī, (avermeṣasya dugdham . aveḥ dugdhe soḍhadūsamarīsacaḥ, iti dūsapratyayaḥ .) meṣadugdhaṃ . iti hemacandraḥ .. (meṣadugdhavivaraṇe'sya viśeṣo jñeyaḥ ..)
aviddhakarṇā, strī, ambaṣṭhā . ākanādi iti khyātā . iti bhṛṅgarājaḥ . ityamaraṭīkāyāṃ bharataḥ ..
aviddhakarṇī, strī, (na viddhaḥ parṇarūpaḥ karṇo yasyāḥ .) viddhakarṇīlatā . iti bharataḥ .. (mācikāśabde'mbaṣṭhakīśabde cāsyā guṇādayo jñātavyāḥ ..)
avidyaḥ, tri, (nāsti vidyā yasya saḥ .) vidyārahitaḥ . avidvān . vidyāhīnaḥ . yathā --
avidyo vā savidyo vā brāhmaṇo māmakī tanuḥ . api ca . kātyāyanaḥ .
nāvidyānāntu vaidyena deyaṃ vidyādhanāt kvacit .. iti dāyatattvaṃ .. anyacca .
avidyānāntu sarveṣāmīhātaśceddhanaṃ bhavet .
samastatra vibhāgaḥ syādapitrya iti dhāraṇā .. iti mānave 9 adhyāye 205 ślokaḥ ..
avidyamānaḥ, tri, (na vidyamānaḥ . nañtatpuruṣaḥ .) avartamānaḥ . sattārahitaḥ . abhāvaḥ . yathā nāradaḥ --
avidyamāne pitrarthe svāṃśāduddhṛtya vā punaḥ .
avaśyakāryāḥ saṃskārā bhrātṛbhiḥ pūrbasaṃskṛtaiḥ .. iti dāyatattvaṃ ..
avidyā, strī, (na vidyā . nañtatpuruṣaḥ .) ajñānaṃ . ityamaraḥ .. māyā . iti vedānte .. (ahaṅkārahetukamajñānaṃ, mithyājñānaṃ, vidyāvirodhinī, ayathārthabuddhiḥ . yaduktam --
avidyāyā avidyātvamidameva tu lakṣaṇam .
yatpramāṇāsahiṣṇutvamanyathā vastu sā bhavet .. anyacca,
seyaṃ bhrāntirnirālambā sarvanyāyavirodhinī .
sahate na vicāraṃ sā tamo yadvaddivākaram . avyaktamahadahaṅkāra pañcatanmātreṣvanātmasvātmabuddhiḥ . yathā -- śarīre manuṣyo'hamityādi . iyañca sarvakleśamūlabhūtā tama ityucyate .
avirodhitayā karma nā'vidyāṃ vinivartayet .
vidyāvidyāṃ nihantyeva tejastimirasaṃghavat .. iti ātmabodhaḥ .)
avidhiḥ, puṃ, (na vidhiḥ . nañtaṃtpuruṣaḥ .) avidhānaṃ . śāstrāvihitaṃ . yathā --
ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ .
te'pi māmeva kaunteya yajantyavidhipūrbakaṃ .. iti śrībhagavadgītāyāṃ 9 adhyāye 23 ślokaḥ .. api ca yājñavalkyaḥ .
vaset sa narake ghore dināni paśuromabhiḥ .
amitāni durācāro yo hantyavidhinā paśūn .. ityāhnikatattvaṃ ..
avinaḥ, puṃ, (ava + inac .) yaṣṭā . yāgakartā . ityuṇādikoṣaḥ ..
avinayaḥ, puṃ, (na vinayaḥ . nañtatpuruṣaḥ .) vinayābhāvaḥ . yathā --
bahavo'vinayānnaṣṭā rājānaḥ saparicchadāḥ .
vanasthā api rājyāni vinayāt pratipedire ..
veṇo vinaṣṭo'vinayānnahuṣaścaiva pārthivaḥ .
sudāso yavanaścaiva sumukho nimireva ca .. iti mānave 7 adhyāye 40.41 ślokau .. (aśiṣṭācāraḥ . yathā --
ayamācāratyavinayaṃ mugdhāsu tapasvikanyakāsu . iti śākuntale .) avinīte tri ..
avinābhāvaḥ, puṃ, (vinā vyāpakaṃ vinā na bhāvaḥ sthiṃtiḥ .) vyāptiḥ . vyāpyaniṣṭhavyāpakanirūpitadharmaḥ . yathā -- vahnimān dhūmāt ityādau dhūmaniṣṭhā vahninirūpitā vyāptiḥ .. iti nyāyamīmāṃsayormataṃ .. tatpaṃdārthe tatpadārthābhāvavadvṛttitvābhāvaḥ . yathā . keyamākāṅkṣā na tāvadavinābhāvaḥ . nīlaṃ sarojamityādau tadabhāvāt . vimalaṃ jalaṃ nadyāḥ kacche mahiṣa ityatra jalānvitanadyā avinābhāvāt kacche sākāṅkṣatāpatteśca . ityākāṅkṣācintāmaṇiḥ . avinābhāva iti . tatpadārthena vinā yo bhāvaḥ sattvaṃ tadabhāva ityarthaḥ . tatpadārthe tatpadārthābhāvavadvṛttitvābhāvastatpadārtha tatpadārthākāṅkṣā iti bhāvaḥ . iti taṭṭīkā māthurī ..
[Page 1,132a]
avinītaḥ, tri, (na vinītaḥ . nañtatpuruṣaḥ .) vinayarahitavyaktiḥ . tatparyāyaḥ . samuddhataḥ 2 . ityamaraḥ .. (yathā --
na cāpi pratikūlena nāvinītena rāvaṇa ! .
rājyaṃ pālayituṃ śakyaṃ rājñā tīkṣṇena vā punaḥ .. iti rāmāyaṇe . aniyamitaḥ . yathā --
nāvinītairvrajeddhūrye na ca kṣudvyādhipīḍitaiḥ .. iti manuḥ .)
avinītā, strī, (na vinītā . nañtatpuruṣaḥ .) puṃścalī . asatī . iti hemacandraḥ ..
avipaṭaḥ, puṃ, (avi + paṭac .) avīnāṃ vistāraḥ iti saṃkṣiptasāravyākaraṇapariśiṣṭaṃ . kambalādiḥ ..
avipriyaḥ, puṃ, (avi + prī + ka .) śyāmākatṛṇaṃ . iti rājanirghaṇṭaḥ .. (yadā na vipriya ityevaṃ syāt tadā iṣṭaḥ .)
avipriyā, strī, (avīnāṃ meṣādīnāṃ priyā .) śvetālatā . iti rājanirghaṇṭaḥ ..
avibhaktaḥ, tri, (na vibhaktaḥ . nañtatpuruṣaḥ .) apṛthak . yathā kṛtyacintāmaṇau .
vibhaktā avibhaktā vā kuryuḥ śrāddhamadaivikaṃ .
maghāsu ca tathānyatra nādhikāraḥ pṛthagvinā .. iti malamāsatattvaṃ ..
avibhājyaṃ, tri, (na vibhājyam . nañtatpuruṣaḥ .) vibhāgāyogyaṃ . atha vibhājyāvibhājye . tatra vyāsaḥ .
anāśritya pitṛdravyaṃ svaśaktyāpnoti yaddhanaṃ .
dāyādebhyo na taddadyāt vidyālabdhañca yadbhavet .. * .. vidyādhanamāha kātyāyanaḥ .
upanyaste tu yallabdhaṃ vidyayā paṇapūrbakaṃ .
vidyādhanantu tadvidyāt vibhāge na niyojayet ..
śiṣyādārtvijyataḥ praśnāt sandigdhapraśnanirṇayāt .
svajñānasaṃśanādvādāllabdhaṃ prādhyayanāttu yat ..
vidyādhanantu tatprāhurvibhāge na prayojayet .
śilpeṣvapi hi dharmo'yaṃ mūlyādyaccādhikaṃ bhavet ..
paraṃ nirasya yallabdhaṃ vidyayā dhūtapūrbakaṃ .
vidyādhanantu tadvidyāt na vibhājyaṃ vṛhaspatiḥ .. * .. yadi bhavān bhadramupanyasyati tadā bhavata eva mayaitaddeyamiti paṇitaṃ yatropanyāsaṃ nistīrya labhate tanna vibhājyaṃ . śiṣyādadhyāpitāt . ārtvijyataḥ yajamānāddakṣiṇayā labdhadhanaṃ na pratigrahalabdhaṃ vetanarūpatvāttasya . tathā yatkiñcidvidyāpraśne nistīrṇe'paṇitaṃ yadi kaścit paritoṣādṛdāti . tathā yo'smin śāstrārthe asmākaṃ saṃśayamapanayati tasmai dhanamidaṃ dadānītyupasthitasya saṃśayamapanīya yallabdhaṃ . vādinorvā sandehe nyāyakaraṇārthamāgatayoḥ samyaṅnirūpaṇena yallabdhaṃ ṣaṣṭhāṃśādikaṃ tathā śāstrādiprakṛṣṭajñānaṃ sambhāvya yat pratigrahādinā labdhaṃ . tathā śāstrajñānavivāde anyatrāpi yatra kutracidanyonyajñānavivāde nirjitya yallabdhaṃ . tathaikasmin deye bahūnāmupaplave yena prahṛṣṭāt yallabdhaṃ . tathā śilpādividyayā citrakarasuvarṇakārādibhiryallabdhaṃ . tathā dyūtenāpi paraṃ nirjitya yallabdhaṃ . tatsarvamavibhājyamitaraiḥ . tasmādyayā kayācidvidyayā labdhamarjakasyaiva tannetareṣāmiti . pradarśanārthantu kātyāyanena vistāritamiti dāyabhāgaḥ .. * .. nāradaḥ .
kuṭumbaṃ bibhṛyādbhrāturyo vidyāmadhigacchataḥ .
bhāgaṃ vidyādhanāttasmāt sa labhetāśruto'pi san .. bibhṛyādityekavacananirdeśānna bahavaḥ . yadi vidyāmabhyasyato bhrātuḥ kuṭumbamaparo bhrātā svadhanavyayaśarīrāyāsāmyāṃ saṃvardhayati tadā tadvidyārjitadhane tasyādhikāraḥ . aśruto mūrkhaḥ . kalpatarumitākṣarādīpakalikāsu . kātyāyanaḥ .
parabhaktopayogena vidyā prāptānyatasta yā .
tayā labdhaṃ dhanaṃ yattu vidyālabdhaṃ taducyate .. anyataḥ pitṛmātṛkulavyatiriktāt .. * .. atra viśeṣayati sa eva .
nāvidyānāntu vaidyena deyaṃ vidyādhanāt kvacit .
samavidyādhikānāntu deyaṃ vaidyena taddhanaṃ .. tatroccaritavidyāpadamumābhyāṃ sambadhyate tena samavidyādhikavidyānāṃ bhāgo na tu nyūnavidyayoḥ . vaidyena viduṣā .. * .. punarviśeṣayati .
kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto'pi vā .
śauryaprāptantu yadvittaṃ vibhājyaṃ tadvṛhaspatiḥ .. kule svakule pitāmahapitṛvyādibhyaḥ . pitṛta eva vā . śikṣitavidyānāṃ bhrātṝṇāṃ . yadvidyāśauryaprāptaṃ dhanaṃ tadvibhajanīyamiti kalpataruratnākarau . punaḥ kātyāyanaḥ ..
dvyaṃśaharo'rdhaharo vā puttravittārjanāt pitā . puttravittārjanāt . kṛdabhihitabhāvo dravyavat prakāśata iti nyāyāt puttrārjitavittāt piturdvyaṃśitvaṃ pitṛdhanānupaghātaviṣayaṃ bhrātṛdhanopaghātaviṣayañca . arjakasya tu dvyaṃśitvaṃ bhrātṛdhanopaghāte tu teṣāmapyekāṃśitvaṃ vakṣyamāṇavyāsavacanāt . piturardhaharatvantu pitṛdravyopaghātādguṇavattvādveti dāyabhāgaḥ . anupaghāte pitā dvyaṃśaharaḥ arjakatvāt svayamapi dvyaṃśaharaḥ itareṣāmanaṃśitvaṃ . bhrātṛdravyopaghāte tu tasyāpyekāṃśa iti dvyaṃśārdhāṃśayorbhedakathanaṃ .. * .. punaḥ kātyāyanaḥ .
gīpracāraśca rathyā ca vastraṃ yaccāṅgayojitaṃ .
prāyojyaṃ na vibhajyeta śilpārthantu vṛhaspatiḥ .. prāyojyaṃ yadyasya prayojanārhaṃ pustakādi na tanmūrkhādibhiḥ saha paṇḍitādibhirvibhajanīyaṃ evameva dāyabhāgamadanapārijātādayaḥ . yājñavalkyaḥ .
pitṛbhyāñcaiva yaddattaṃ tattasyaiva dhanaṃ bhavet . puttraduhitroryadalaṅkārādi dattaṃ tattasyaiveti śūlapāṇyupādhyāyāḥ .. nāradaḥ .
śauryabhāryādhane cobhe yacca vidyādhanambhavet .
trīṇyetānyavibhājyāni prasādo yaśca paitṛkaḥ .. prāptañca saha bhāryayeti bharadvājavacanāt bhāryāprāptikāle labdhaṃ dhanaṃ bhāryādhanamaudvāhikamityarthaḥ . cobhe ityatra hitveti pāṭhe etattrikaṃ hitvānyadvibhajedityanuvartate ata etānyavibhājyānīti . na vāstavibhāgo nodakapātrālaṅkāropayuktastrīvāsasāmapāṃ pracārarathyānāṃ vibhāgaśca iti prajāpatiriti . yasmin vāstuni yena gṛhodyānādikaṃ kṛtaṃ apareṇāpi sthānāntare tathā kṛtañcet tadā yena yat kṛtaṃ tattasyaiva . anyatrāpyevaṃ .. * .. sādhāraṇadhanārjite'pi viśeṣamāha vyāsaḥ .
sādhāraṇaṃ samāśritya yatkiñcidvāhanāyudhaṃ .
śauryādināpnoti dhanaṃ bhrātarastatra bhāginaḥ ..
tasya bhāgadvayaṃ deyaṃ śeṣāstu samabhāginaḥ . atra bhrātara ityupalakṣaṇaṃ pitṛvyādayo'pi boddhavyāḥ . tasyārjakasya . sādhāraṇopaghāte yasya yāvato'śasyālpasya mahato vā upaghātastasya tadanusāreṇa bhāgakalpanā kāryeti dāyabhāgaḥ .. yājñavalkyaḥ .
kramādabhyāgataṃ dravyaṃ hṛtamabhyuddharettu yaḥ .
dāyādebhyo na taddadyāt vidyayā labdhameva ca .. pitṛpitāmahāgataṃ balādanyairhṛtaṃ yo'ṃśyantarāṇāmanujñayā uddharati tadaṃśyantarebhyo na dadyāt .. * .. bhūmau tu viśeṣayati śaṅkhaḥ .
pūrbanaṣṭāñca yo bhūmimeka evoddharet śramāt .
yathābhāgaṃ bhajantyanye dattvāṃśantu tūrīyakaṃ .. etadvacanaṃ smṛtimahārṇavakāmadhenupārijātaprabhṛtiṣvalikhanādayuktameveti ratnākaraḥ . tanna, dāyabhāgamitākṣarāprabhṛtibhirdhṛtatvāt . iti dāyatattvaṃ ..
avimarīsaṃ, klī, (avi + marīsac . averdugdhe marīsacpratyayaḥ .) meṣadugdhaṃ . iti hemacandraḥ ..
(tarpaṇāścotanairnasyairahṛdyantūṣṇamāvikaṃ .. iti śārṅgadharaḥ ..)
avimuktaṃ, klī, (vi + muc + kta . tato, na vimuktam . nañ tatpuruṣaḥ .) vārāṇasīkṣetraṃ . yathā --
mune pralayakāle'pi na tat kṣetraṃ kadācana .
vimuktaṃ na śivābhyāṃ yadavimuktaṃ tato viduḥ ..
avimuktaṃ tadārabhya kṣetrametadudīryate .
asyānandavanaṃ nāma purā'kāri pinākinā .
kṣetrasyānandahetutvādavimuktamanantaraṃ ..
ānandakandavījānāmaṅkurāṇi yatastataḥ .
jñeyāni sarvaliṅgāni tasminnānandakānane avimuktamiti khyātamāsīditthaṃ ghaṭodbhava . iti kāśikhaṇḍe 26 adhyāyaḥ .. (mūrdhacivakāntarālasthāne ca . yathā --
eṣa yo'nanto'vyakta ātmā so'vimukte pratiṣṭhitaḥ iti . āmananti cainaṃ parameśvaramasmin mūrdhacivukāntarāle . iti ca bhāṣye .)
avimuktaḥ, puṃ, (na vimuktaḥ . nañtatpuruṣaḥ .) vārāṇasīkṣetraṃ . iti kāśīkhaṇḍe . atyakte tri ..
avirataṃ, klī, (na viratam . nañtatpuruṣaḥ .) satataṃ . anavarataṃ .
(aviratojjhitavārivipāṇḍubhirvirahitairaciradyutitejasā .. iti kirātārjunīye .) tadvati tri . ityamaraḥ ..
aviralaṃ, tri, (na viralaṃ . nañtatpuruṣaḥ .) viralatvarahitaṃ . tatparyāyaḥ . nivirīśaṃ 2 ghanaṃ 3 niviḍaṃ 4 nirantaraṃ 5 sāndraṃ 6 nīrandhraṃ 7 bahalaṃ 8 dṛḍhaṃ 9 gāḍhaṃ 10 . iti hemacandraḥ ..
avirodhaḥ, puṃ, (na virodhaḥ . nañtatpuruṣaḥ .) virodhābhāvaḥ . yathā --
śrutismṛtivirodhe tu śrutireva garīyasī .
avirodhe sadā kāryaṃ smārtaṃ vaidikavat satā .. iti śrāddhatattvadhṛtajāvālavacanaṃ .. api ca .
apasarpantu te bhūtā ye bhūtā bhūmipālakāḥ .
bhūtānāmavirodhena pūjākarma karomyahaṃ .. ityāhnikatattvaṃ ..
avilambanaṃ, klī, (na vilambanam . nañtatpuruṣaḥ .) śīghraṃ . avilambitaṃ . iti rāyamukuṭaḥ ..
avilambitaṃ, klī, (vi + labi + kta . tato nañtatpuruṣaḥ .) vilambābhāvaḥ . tatparyāyaḥ . śīghraṃ 2 tvaritaṃ 3 laghu 4 kṣipraṃ 5 araṃ 6 drutaṃ 7 satvaraṃ 8 capalaṃ 9 tūrṇaṃ 10 āśu 11 . ityamaraḥ ..
avilambitaḥ, tri, (na vilambitaḥ . nañsamāsaḥ .) tvarāyuktaḥ . tatparyāyaḥ . uccaṇḍaḥ 2 . ityamaraḥ .. avalambitaṃ 3 . yathā --
avilambitamuccaṇḍaṃ ke'pyāhuravalambitaṃ . iti jaṭādharaḥ ..
avilā, strī, (ava + ilac .) meṣī . bheḍī . iti hemacandraḥ .. (nāsti vilaṃ yatretyarthe, tri ..)
avivādaḥ, puṃ, (na vivādaḥ . nañtatpuruṣaḥ .) vivādābhāvaḥ . yathā --
yamo vaivasvato devo yastavaiṣa hṛdi sthitaḥ .
tena cedavivādaste mā gaṅgāṃ mā kurūn gamaḥ .. iti mānave 8 adhyāye 92 ślokaḥ ..
avivādī, [n] tri, (na vivādī . nañtatpuruṣaḥ .) vivādarahitaḥ . nirvivādī . nañpūrbavivādaśabdādinpratyayena niṣpannaḥ ..
avivāhitaḥ, puṃ, strī, (na vivāhitaḥ . nañtatpuruṣaḥ .) anūḍhaḥ . akṛtodvāhaḥ . akṛtopayamaḥ . apariṇītaḥ . akṛtapāṇigrahaḥ . āivaḍa iti bhāṣā . nañpūrbavivāhaśabdāditapratyayena niṣpannaḥ ..
avivāhyā, strī, (na vivāhyā . nañtatpuruṣaḥ .) vivāhānarhā . yathā . sumantuḥ . mātṛpitṛsambaddhā āsaptamādavivāhyāḥ kanyā bhavanti . āpañcamādanyeṣāṃ mataṃ . nārado'pi .
āsaptamāt pañcamācca bandhubhyaḥ pitṛmātṛtaḥ .
avivāhyā sagotrā ca samānapravarā tathā ..
saptame pañcame vāpi yeṣāṃ vaivāhikī kriyā .
te ca santāninaḥ sarve patitāḥ śūdratāṃ gatāḥ .. * .. sarvāḥ pitṛpatnyo mātarastadbhrātaro mātulāstadduhitaro bhaginyastadapatyāni bhāgineyāni tāścāvivāhyāḥ anyathā saṅkarakāriṇyastathādhyāpayituretadeveti . tāśca yathā . pitṛpitāmahādīnāṃ saptānāṃ santatiḥ saptamīparyantā nodvāhyā . evaṃ pitṛbandhuprabhṛtisambandhaghaṭakānāṃ saptānāṃ santatiḥ saptamīparyantā nodvāhyā . evaṃ mātāmahapramātāmahādīnāṃ pañcānāṃ santatiḥ pañcamīparyantā nodvāhyā . evaṃ mātṛbandhuprabhṛtisambandhaghaṭakānāṃ pañcānāṃ santatiḥ pañcamīparyantā nodvāhyā . bandhutanmātrorasatve'pi pitṛmātāmahamātṛmātāmahaprabhṛtyuparitanānāṃ pañcānāṃ trayāṇāṃ saptamīpañcamīpayyantā nīdvāhyeti . evañca piturmātuśca mātāmahakanyāntarasatve tāmādāya saptamīpañcamīparyantāyāḥ parīhāraḥ . evaṃ bandhvantare'pyūhyaṃ . bandhvapekṣayā trigotragaṇanaṃ parataḥ sarvatra . pūrbatastu piturmātuśca mātulaputtrarūpabandhorapi svāpekṣayā anyeṣāṃ bandhūnāṃ mātāmahagotrāpekṣayā trigotragaṇanaṃ sarvasāmañjasyaṃ syāt . anyathā pituḥ pitāmahadauhitrīkanyāyāḥ pitāmahabhaginīputtrabandhvapekṣayā trigotrāt parāyā vivāhaḥ prasajyeta sa cāyuktaḥ . pitṛgotrāpekṣayā tasyāstrigotramadhyavartitvāt . evaṃ pituḥ pramātāmahadauhitrīkanyāyāḥ pitāmahībhaginīputtrabandhvapekṣayā trigotrāt parāyā vivāhaḥ prasajyeta sa cāpyayuktaḥ . pitāmahībhrātṛputtrabandhvapekṣayā tasyāstrigotramadhyavartitvāt . evaṃ mātuḥ prapitāmahadauhitrīkanyāyā mātāmahabhaginīputtrabandhvapekṣayā trigotrāt parāyā vivāhaḥ prasajyeta sa cāyuktaḥ . varasya mātāmahāpekṣayā tasyāstrigotramadhyavartitvāt . evaṃ mātuḥ pramātāmahadauhitrīkanyāyā mātāmahībhaginīputtrabandhvapekṣayā trigotrāt parāyā vivāhaḥ prasajyeta sa cāyuktaḥ . mātāmahībhrātṛputrabandhvapekṣayā tasyā strigotramadhyavartitvāt . iti . evaṃ mātṛsapatnībhrātṛsantatiḥ pitṛmātṛsagotrādayo'pyavivāhyāḥ .. * .. asavarṇāyā avivāhyatvaṃ yathā . kalau tvasavarṇayā avivāhyatvamāha vṛhannāradīyaṃ .
samudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇaṃ .
dvijānāmasavarṇāsu kanyāsūpayamastathā .. ityādi . ityudvāhatattvaṃ ..
avivekaḥ, puṃ, (na vivekaḥ . nañtatpuruṣaḥ . nāsti viveko yasya iti samāse vācyaliṅgaḥ .) sadasadvivecanārāhityaṃ . yathā . dehātmanoravivekādasyaivaṃ śoko bhavatīti tadvivekapradarśanārthaṃ śrībhagavānuvāca aśocyānityādi . iti śrībhagavadgītā 2 adhyāyasya 11 ślokaṭīkā .. tadvati tri .. avimṛśyakārī . yathā -- (sahasā vidadhīta na kriyāmavivekaḥ paramāpadāmpadam .. iti kirātārjunīye .. sadasadvivekarahitaḥ . yathā -- uttamottamamaprāpyamaviveko'bhivāñchasi . iti viṣṇupurāṇaṃ .)
avivekī, [n] tri, (na vivekī . nañtatpuruṣaḥ . vivekaśūnyaḥ . avivecakaḥ . yathā . tasmādavivekinaḥ sukhamātralipsavo nātrādhikāriṇaḥ) iti muktivādasya gādādharī ṭīkā . api ca .
asmin prasanne devendre paramaṃ dhāma labhyate .
mayāvivekinā tasya hṛdaye janitā vyathā ..
sarvapāpaharo viṣṇaḥ sa mayā vyathitaḥ kṛtaḥ . iti pādme kriyāyogasāre 11 adhyāyaḥ ..
avivecakaḥ, tri, (na vivecakaḥ . nañatatparuṣaḥ .) vivecanārahitaḥ . avivekī . na vivecakaḥ avivecakaḥ iti nañsamāsaniṣpannaḥ ..
aviśeṣaḥ, tri, (na viśeṣaḥ . nañtatpuruṣaḥ .) viśeṣarahitaḥ . abhedaḥ . tulyaḥ . viśeṣābhāve, puṃ .. viśeṣābhāvaḥ . yathā --
pitaro yatra pūjyante tatra mātāmahā dhruvaṃ .
aviśeṣeṇa kartavyaṃ viśeṣānnarakaṃ vrajet .. iti śrāddhatattvaṃ .. (sāṃkhyādimatasiddhāni tanmātrākhyāni sūkṣmabhūtāni, tāni ca idametadevaṃguṇakamiti vyāvṛttatayā nānubhūyante ityaviśeṣāḥ sūkṣmāścocyante . tathā ca viṣṇupurāṇe --
tasmiṃstasmiṃstu tanmātrāstena tanmātratā smṛtā .
na śāntā nāpi ghorāste na mūḍhāścāviśeṣiṇaḥ .. iti .)
aviśrāntaḥ, tri, viśrāmarahitaḥ . viśrāntiśūnyaḥ . anavarate, klī . vipūrbaśramadhātoḥ ktapratyayānantaraṃ nañsamāsaniṣpannaḥ .. (aviśrāntaṃ patyurguṇagaṇakathāmreḍanajaḍā .. iti ānandalaharyām ..)
aviśrāmaṃ, klī, (nāsti viśrāmo yasmin iti .) viśrāmarāhityaṃ . yathā --
aviśrāmaṃ vahet bhāraṃ śītoṣṇañca na vindati .
sasantoṣastathā nityaṃ trīṇi śikṣeta gardabhāt .. iti cāṇakyaṃ ..
aviśvastaḥ, tri, (na viśvastaḥ . nañtatpuruṣaḥ .) viśvāsānarhaḥ . akṛtaviśvāsaḥ . pratyayāyogyaḥ . yathā --
na viśvasedaviśvaste viśvaste nātiviśvaset .
viśvāsāt bhayamutpannaṃ mūlānyapi nikṛntati .. iti cāṇakyaṃ ..
(viśvastavadaviśvastā vañcayantaḥ purocanam . iti bhārate ..)
aviśvāsā, strī, (nāsti viśvāso yasyām sā .) ciraprasūtā gauḥ . kelenagāi iti bhāṣā . iti śabdacandrikā ..
aviṣaḥ, puṃ, (ava + ṭiṣac .) samudraḥ . iti kātantrīyoṇādivṛttiḥ . (rājā . pṛthivī . svargaḥ . rakṣakamātre tri .) viṣaśūnye tri .. (yathā -- ityetā aviṣā vyākhyātāḥ .. iti suśrute ..)
aviṣā, strī, (nāsti viṣaṃ yasyām .) nirviṣātṛṇaṃ . iti rājanirghaṇṭaḥ ..
aviṣī, strī, (aviṣa + ṅīp .) nadī . ityuṇādivṛttāvujjaladattaḥ ..
avisoḍhaṃ, klī, (averdugdham . avi + soḍhac .) meṣadugdhaṃ . iti hemacandraḥ ..
avispaṣṭaṃ, klī, (vi + spaśa + kta . tato nañsamāsaḥ .) aspaṣṭavākyaṃ . tatparyāyaḥ . mliṣṭaṃ 2 . ityamaraḥ ..
(nāvispaṣṭamadhiyīta na śūdrajanasannidhau .. iti manuḥ .. asphuṭaḥ . yathā --
vivṛddhiṃ kampasya prathayatitarāṃ sādhvasavaśādavispaṣṭāṃ dṛṣṭiṃ tirayati punarvāṣpasalilaiḥ .. iti ratvāvalyām ..)
[Page 1,134a]
avī, strī, (avatyātmānaṃ lajjayā . ava + ī .) ṛtumatī . iti hemacandraḥ ..
avīciḥ, puṃ, (nāsti vīciḥ prakāśaḥ sukhaṃ vā atra .) narakaviśeṣaḥ . iti śabdaratnāvalī ..
(avīcimandhatāmisraṃ kumbhīpākaṃ tathaiva ca .
asipatravanañcaiva tāpanañcaiva viṃśakam .. iti yājñavalkye ..) vācyaliṅgastu taraṅgaśūnye ..
avīciḥ, puṃ, (nāsti vīciḥ sukhaṃ yasmin) narakaviśeṣaḥ . yathā . vaitaraṇī pūyodaḥ prāṇarodho viśasanaṃ lālābhakṣaḥ sārameyādanamavīcirayaḥpānamiti . ya stviha vā anṛtaṃ vadati sākṣye dravyavinimaye dāne vā kathañcit sa vai pretya narake avīcimatyadhaḥśirā niravakāśe yojanaśatocchrāyāt girimūrdhnaḥ saṃpātyate . yatra jalamiva sthalamaśmapṛṣṭhamabhāsate tadavīcimat tilaśo viśīryamāṇaśarīro na mriyamāṇaḥ punarāropito nipatati . iti śrībhāgavate 5 skandhe 26 adhyāyaḥ ..
avīcimat, klī, (avīci + matup .) narakabhedaḥ śeṣaḥ . yathā . vaitaraṇī pūyodaḥ prāṇarodho viśasanaṃ lālābhakṣaḥ sārameyādanamavīcirayaḥpānamiti . ya stviha vā anṛtaṃ vadati sākṣye dravyavinimaye dāne vā kathañcit sa vai pretya narake avīcimatyadhaḥśirā niravakāśe yojanaśatocchrāyāt girimūrdhnaḥ saṃpātyate . yatra jalamiva sthalamaśmapṛṣṭhamabhāsate tadavīcimat tilaśo viśīryamāṇaśarīro na mriyamāṇaḥ punarāropito nipatati . iti śrībhāgavate 5 skandhe 26 adhyāyaḥ ..
avīcimayaḥ, puṃ, (avīci + mayaṭ .) narakabhedaḥ . yaḥ sākṣyādau anṛtaṃ vadati sa niravalambe'vīcimaye adhaḥśirā nipātyate yatra . iti śrībhāgavate ..
avīraḥ, tri, (nāsti vīro yasya .) satvaruhitaḥ . nirvīryaḥ . iti medinī ..
avīrā, strī, (nāsti vīraḥ puttrādiryasyāḥ .) ajātāpatyavidhavā . iti smṛtiḥ . niṣpatisutā . ityamaramedinyau .. tadannabhojane doṣaprāyaścitte yathā --
yo vipro'vīrānnabhojī ṛtusnātānnabhojakaḥ .
bhagajīvī vārdhuṣiko viṣahīno yathoragaḥ .. iti brakṣmavaivarte prakṛtikhaṇḍe 21 adhyāyaḥ .. * .. api ca .
avīrānnañca yo bhuṅkte yonijīvī ca brāhmaṇaḥ .
yastrisandhyāvihīnaśca sa gohatyāṃ labhet dhruvaṃ .. iti ca tatraiva 27 adhyāyaḥ .. * .. viṣṇuḥ . gaṇagaṇikāstenagāyanakānnāni bhuktvā saptarātraṃ payasā varteta . avīrāstrīsvarṇakārasaṃsargapatitānāñca . iti prāyaścittavivekaḥ .. * .. sāmānyenābhojyānnabhojanaprakaraṇe manuḥ -- nāśrotriyahute yajñe grāmayājihute tathā . ityādi .
anarcitaṃ vṛthāmāṃsamavīrāyāśca yoṣitaḥ ityādikañcopakramya .
bhuktvā cānyatamasyānnamamatyākṣapaṇaṃ tryahaṃ .
matyā bhuktvā caret kṛcchraṃ reto viṇmūtrameva .. iti . avīrā patiputtravihīnā niḥsambandhinī . svasambandhinyāstu śrāddhādinābhyanujñānāt vyavahārāt dhanādhikārācca . iti ca prāyaścittavivekaḥ .. * .. asyā dhanādhikāro yathā yājñavalkyaḥ --
patnī duhitaraścaiva pitarau bhrātarastathā .
tatsuto gotrajo bandhuḥ śiṣyāḥ sabrahmacāriṇaḥ ..
eṣāmabhāve pūrbasya dhanabhāguttarottaraḥ .
svaryātasya hyaputtrasya sarvavarṇeṣvayaṃ vidhiḥ .. tathā viṣṇuḥ . aputtrasya dhanaṃ patnyabhigāmi tadabhāve duhitṛgāmi . ityādi . tena prapauttraparyantānāmabhāve patnī dhanādhikāriṇī . yathā kātyāyanaḥ .
bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ .
vidyamāne tu saṃrakṣet kṣapayet tatkule'nyathā ..
aputtrā śayanaṃ bhartuḥ pālayantī vrate sthitā .
bhuñjītāmaraṇāt kṣāntā dāyādā ūrdhvamāpnuyuḥ .. yatheṣṭata iti dharmāthaṃ . tathā ca vyāsaḥ .
lokāntarasthaṃ bhartāramātmānañca varānane .
tārayatyubhayaṃ nārī nityaṃ dharmaparāyaṇā .. madanapārijātadhṛtā smṛtiḥ .
yadyadiṣṭatamaṃ loke yadyat patyuḥ samīhitaṃ .
tattadguṇavate deyaṃ patiprīṇanakāmyayā .. bhartuḥ śayanaṃ pālayantī nānyagāminī . ataeva harivaṃśīyapuṇyakavratopākhyāne ..
dānopavāsapuṇyāni sukṛtānyapyarundhuti .
niṣphalānyasatīnāṃ hi puṇyakāni tathā śubhe .. tathā vṛhanmanuḥ --
aputrā śayanaṃ bhartuḥ pālayantī vrate sthitā .
patnyeva dadyāt tatpiṇḍaṃ kṛtsnamaṃśaṃ labheta ca .. tatpiṇḍamityatra tadityanuṣajya . tacchabdena bhartuḥ parāmarśāt bhartuḥ kṛtsnamaṃśaṃ yāvadaṃśaṃ haret na tu vartanocitamātraṃ . iti dāyatattvaṃ .. * .. asyāḥ patiśrāddhādhikāro yathā . putrapautraprapautrābhāve patnī . tathā ca śaṅkhaḥ .
pituḥ putreṇa kartavyā piṇḍadānodakakriyā .
tadabhāve tu patnī syāt tadabhāve sahodaraḥ ..
bhāryāpiṇḍaṃ patirdadyāt bhartre bhāryā tathaiva ca .
śvaśvrādeśca snuṣā caiva tadabhāve dvijottamaḥ .. ityādi ..
aputrā strī yathā putraḥ putravatyapi bhartari .
piṇḍaṃ dadyāt jalañcaiva jalamātrantu putriṇī .. iti nirmūlaṃ samūlatve'pi bāladeśāntaritaputrasadbhāvaviṣayamiti śrāddhavivekaprabhṛtayaḥ . iti .. * .. asyā bhartrāditarpaṇādhikāro yathā smṛtiḥ .
tarpaṇaṃ pratyahaṃ kāryaṃ bhartuḥ kuśatilodakaiḥ .
tatpitustatpituścāpi nāmagotrādipūrbakaṃ .. etattu tarpaṇaṃ putrapautrādyabhāvaviṣayamiti madanapārijātaḥ . iti .. * .. mṛtāyāstasyā ādyaśrāddhādi pañcadaśaśrāddhaṃ kartavyaṃ na tu sapiṇḍanaṃ . yathā . atra sapatnīputrasya putratvātideśāt tatsatve'pi strīṇāṃ sapiṇḍanaṃ maithilairuktaṃ tanna .
putreṇaiva tu kartavyaṃ sapiṇḍīkaraṇaṃ striyāḥ .
puruṣasya punastvanye bhrātṛputrādayo'pi ye .. iti laghuhārītavacane evakāreṇa atidiṣṭaputraniṣedhāt . putreṇeti tatsattvamātravivakṣitaṃ .
sapiṇḍīkaraṇaṃ tāsāṃ putrābhāve na vidyate . iti mārkaṇḍeyapurāṇaikavākyatvāt .
yāni pañcadaśādyāni aputrasyetarāṇi ca .
ekasyaiva tu dātavyamaputrāyāśca yoṣitaḥ .. iti chandogapariśiṣṭena ādyapañcadaśaśrāddhaiḥ pretatvaparīhāroktatvācca . etatpatyurabhāve draṣṭavyaṃ . tataśca śiśau putre anyenāpi sapiṇḍyate . evaṃ patisatve'pi . ataeva maithilairavīrāyāḥ sapiṇḍanaṃ nāstītyuktaṃ . iti ca śuddhitattvaṃ ..
avedyaḥ, puṃ, (vida + ṇyat . tato, na vedyaḥ nañsamāsaḥ .) govatsakaḥ . iti śabdacandrikā .. vāchura itibhāṣā . ajñeye tri .. (avivāhyaḥ . yathā --
vyabhicāreṇa varṇānāmavedyāvedanena ca .
svakarmaṇāñca tyāgena jāyante varṇasaṅkarāḥ .. iti manuḥ .)
avelaḥ, puṃ, (nāsti velā yasya saḥ .) apalāpaḥ . apahnavaḥ . iti medinī ..
avelā, strī, pūgacarvitaṃ . iti medinī .. civāna guyā iti bhāṣā . aparāhṇaḥ . iti lokaprasiddhaṃ . velāśūnye tri ..
avekṣaṇaṃ, klī, (ava + īkṣa + lyuṭ .) avekṣā .. darśanaṃ . yathā . kṛtākṛtāvekṣaṇavat svayaṃ tatkuśopaveśanasya kartavyatvāt . iti saṃskāratattvaṃ . (tathāca .
dūrādavekṣaṇaṃ hāsaḥ saṃpraśne sādaro bhṛśam .
parokṣe'pi guṇaślāghā smaraṇaṃ priyavastuṣu .. iti hitopadeśe .. avadhānam . pratijāgaraḥ . anusandhānam . yathā --
nigṛhya śokaṃ svayameva dhīmāna varṇāśramāvekṣaṇajāgarūkaḥ . iti raghuvaṃśe ..)
avekṣā, strī, (ava + īkṣa + a + tataṣṭāp .) pratyavekṣaṇaṃ . pratyakṣadṛṣṭiḥ . tatparyāyaḥ . pratijāgaraḥ 2 . ityamaraḥ . (avadhānam . anusandhānam . yathā --
alabdhamiccheddaṇḍena labdhaṃ rakṣedavekṣayā .
rakṣitaṃ vardhayet vṛddhyā vṛddhaṃ dānena nikṣipet .. iti manuḥ .
(yadi rāmasya nāvekṣā tvayi syānmātṛvatsadā . iti rāmāyaṇe .)
avekṣitaṃ, tri, (ava + īkṣa + kta .) dṛṣṭaṃ . yathā manuḥ .
keśakīṭāvapannañca padā spṛṣṭañca kāmataḥ .
bhrūṇaghnāvekṣitañcaiva saṃspṛṣṭañcāpyudakyayā .. ityāhnikācāratattvam .. (kṛtāvadhānaḥ . yathā, raghuvaṃśe . sa kadācidavekṣitaprajaḥ .)
avaidhaṃ, tri, (na vaidhaṃ vidhita āgataṃ . nañtatpuruṣaḥ .) vidhyaviṣayaḥ . vidhivivarjitaṃ . vidhiprāptabhinnaṃ ..
(avaidhaṃ pañcamaṃ kurvan rājño daṇḍena śudhyati . iti smṛtiḥ ..)
avodaṃ, tri, (ava + unda + ghañ .) ārdraṃ . iti jaṭādharaḥ ..
avodhaḥ, tri, (nāsti vodho jñānaṃ yasya .) nirvodhaḥ . ajñānaḥ .
avokṣaṇaṃ, klī, (ava + ukṣa + lyuṭ .) prokṣaṇaviśeṣaḥ . nubjahastena jalakṣepaṇaṃ . yathā hārītaḥ .
tasmādadbhiravokṣyaitaddadyādālabhya eva ca . avokṣya prokṣya iti ratnākaraḥ .. navyavardhamānadhṛtam .
uttānena tu hastena prokṣaṇaṃ samudāhṛtam .
nyubjatābhyukṣaṇaṃ proktaṃ tiraścāvokṣaṇaṃ smṛtam .. iti śuddhitattvam ..
abdaḥ, puṃ, (ava + dan .. auṇādiko'yaṃ .) vatsaraḥ . meghaḥ . mustā . iti rāyamukuṭaḥ sārasundarī ca .. (mustārthe prayogo yathā --
kirātābdāmṛtāviśvacandanodīcyavatsaraiḥ .
śothātisāraśamanaṃ viśeṣājjvaranāśanam .. iti vaidyakacakrapāṇisaṅgrahaḥ ..)
avyaktaḥ, puṃ, (vi + anja + kta . tato nañsamāsaḥ .) viṣṇuḥ . śivaḥ . kandarpaḥ . iti medinī . mūrkha iti hemacandraḥ . asphuṭe tri ..)
avyaktaṃ, klī, prakṛtiḥ . ātmā . iti hemacandraḥ . mahadādi . paramātmā . iti medinī ..
(yo'sāvatīndriyagrāhyaḥ sūkṣmo'vyaktaḥ sanātanaḥ .
sarvabhūtamayo'cintyaḥ sa eva svayamudbabhau .. iti mānave .. gaṇitādau ajñātarāśyādiḥ . adṛśyaḥ . sāṅkhyamate sarvakāraṇaṃ rūpādihīnatayā cakṣurādyagocaraṃ pradhānaṃ mahadādi .
mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ . iti kaṭhopaniṣad .. vedāntamate sūkṣmaśarīraṃ svāpāvasthāyāṃ śabdapravṛttinimittairjātiguṇakriyāsambandhairvarjitaṃ nirvikāraṃ nirākāraṃ brahma . paramātmā, māyopādhikaṃ brahma, sūkṣmamatīndriyaṃ liṅgagrāhyaṃ parabrahma . yaduktam --
avyaktamiti vijñeyaṃ liṅgagrāhyamatīndriyam . rūpādivihīnatvena cakṣurādyagocaro yogābhyāsāvaseyo bhāvaḥ . brāhmaṃ saraḥ kāraṇamāptavāco buddherivāvyaktamudāharanti . iti raghuvaṃśe .. prakṛtiḥ . tathā hi -- yat sarvasya jagato vījabhūtamavyākṛtamanāmarūpamatatvaṃ sarvakāryakāraṇaśaktisamāhārarūpaṃ avyaktāvyākṛtākāśādināmavācyaṃ paramātmanyotaprotabhāvena samāśritaṃ vaṭakaṇikāyāmiva vaṭavṛkṣaśaktiḥ . sattvādirūpeṇa nirūpyamāṇe vyaktirasya nāstītyavyaktam . yaduktam . hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam . sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam .. ° .. sarvabhūtānāṃ kāraṇamakāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavaheturavyaktaṃ nāma . tadekaṃ bahūnāṃ kṣetrajñānāmadhiṣṭhānaṃ samudra ivodakānāṃ bhāvānāṃ .. iti suśrutaḥ .. anādiḥ puruṣo nityo viparītastu hetujaḥ . sadakāraṇavannityaṃ dṛṣṭaṃ hetumadanyathā .. tadeva bhāvādagrāhyaṃ nityatvānna kutaścana . bhāvājjñeyaṃ tadavyaktamacintyaṃ vyaktamanyathā .. iti ..
avyaktamātmā kṣetrajñaḥ śāśvato vibhuravyayaḥ . iti ca ..
ato'nyat punaravyaktaṃ liṅgagrāhyamatīndriyaṃ .. iti ca ..
avyaktamasya kṣetrasya jñetrajñamṛṣayo viduḥ .. iti ca carakaḥ ..)
avyaktarāgaḥ, puṃ, (na vyakto'lpavyakto rāgo'ruṇimā .) īṣallohitavarṇaḥ . tatparyāyaḥ . aruṇaḥ 2 . ityamaraḥ .. tāmraḥ 3 gauraḥ 4 . iti jaṭādharaḥ ..
avyaṅgaḥ, tri, (na santi vyaṅgāni yasya .) vyaṅgarahitaḥ . avikalāṅgaḥ . yathā --
tata āhūya dharmajñaṃ brāhmaṇaṃ vedapāragaṃ .
avyaṅgāvayavaṃ pūjya gandhadhūpārcanādibhiḥ .. iti matsyapurāṇe 66 adhyāyaḥ ..
avyaṅgā, strī, (avermeṣasya aṅgaṃ śṛṅgamiva aṅgaṃ yasyāḥ .) śūkaśimbī . iti kecit .. amarakoṣe adhyaṇḍā iti taṭṭīkāyāṃ avyaṇḍā iti ca pāṭhaḥ .. vyaṅgarahite avikalāṅge ca tri ..
avyaṅgyaṃ, klī, (nāsti vyaṅgālaṅkāro yasmin .) vyaṅgyālaṅkārarahitakāvyaṃ .. yathā --
savyaṅgyamuttamaṃ kāvyamavyaṅgyamadhamaṃ smṛtaṃ .
kiñcidvyaṅgyasamāyuktaṃ madhyamaṃ parikīrtitaṃ .. iti kāvyacandrikā ..
avyañjanaḥ, puṃ, (nāsti vyañjanaṃ śubhalakṣaṇaṃ śṛṅgaṃ, yasya .) śṛṅgahīnapaśuḥ . iti halāyudhaḥ .. asphuṭe tri .. (anudbhinnarajasvalācihnā kanyā . yathā --
asaṃprāptarajā gaurī prāpte rajasi rohiṇī .
avyañjanā bhavet kanyā kucahīnā ca nagnikā .. iti pañcatantre ..)
avyaṇḍā, strī, (na vigatamaṇḍaṃ vījamasyāḥ .) adhyaṇḍā iti kutracidamarakoṣe pāṭhaḥ .. ālakuśīti bhāṣā .
avyathaḥ, tri, (nāsti vyathā yasya saḥ .) pīḍārahitaḥ . vyathāśūnyaḥ . sarpe puṃ . iti medinī ..
avyathā, strī, (na vyathā . nañtatpuruṣaḥ .) harītakī .. padmacāriṇī . ityamaraḥ ..
avyathiḥ, puṃ, aśvaḥ . saṅgrāme na bibhyatīti avyathiḥ . vyatha bhayasañcalanayoḥ sarvadhātubhya iti inpratyayaḥ tato nañsamāsaḥ . vedaprayogo'yaṃ ..
avyathiṣaḥ, puṃ, (na + vyatha + ṭiṣac .) samudraḥ . sūryaḥ . iti siddhāntakaumudyā uṇādivṛttiḥ ..
avyathiṣī, strī, (avyathiṣa + ṅīp .) pṛthivī . ardharātraṃ . iti siddhāntakaumudī ..
avyathyaḥ, tri, (na + vyatha + kyap .) vyathāśūnyaḥ . iti pāṇiniḥ ..
avyayaṃ, klī, puṃ, (na + vi + in + ac .) śabdaviśeṣaḥ . tatpare vibhaktirna tiṣṭhati ataeva liṅgatrayāvikṛtaṃ . tathāca kātantre --
sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu .
vacaneṣu ca sarveṣu yanna vyeti tadavyayam .. (klī, anādyantaṃ vikāraśūnyaṃ parabrahma . yathā --
anaṇvasthalamahrasvamadīrghamajamavyayam .
arūpaguṇavarṇākhyaṃ tadbrahmetyavadhārayet .. iti ātmabodhe ..)
avyayaḥ, puṃ, (nāsti vyayo yasya .) viṣṇuḥ .
(namaskṛtya sureśāya viṣṇave prabhaviṣṇave .
puruṣāyāprameyāya śāśvatāyāvyayāya ca .. iti mārkaṇḍeyapurāṇe ..) vyayarahite, tri . iti medinī .. (avināśī . nityapuruṣaḥ . yathā -- tamasaḥ paramāpadavyayaṃ puruṣaṃ yogasamādhinā raghuḥ .. iti raghuvaṃśe .
sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavatyavyayādvyayam . iti mānave ..)
avyarthaḥ, tri, (na vyarthaḥ . nañtatpuruṣaḥ .) amoghaḥ . saphalaḥ . yathā --
durnivāryañca durdharṣamavyarthaṃ vairighātakam .
tejasā cakratulyañca sarvaśastrāstraghātakam .. iti brahmavaivarte prakṛtikhaṇḍe 18 adhyāyaḥ ..
avyavasāyavān, [t] tri, (avyavasāya + matup . masya vaḥ .) vyavasāyarahitaḥ . avyavasāyī . tatparyāyaḥ . śikkuḥ 2 . iti trikāṇḍaśeṣaḥ .. (anuśīlanarahitaḥ .)
avyavasthā, strī, (vi + ava + sthā + aṅ . tato nañsamāsaḥ .) avasiddhāntaḥ . avidhiḥ . śāstraviruddhavyavasthā . iti nañsamāsaniṣpannā .. (cañcale . yathā, kumāre,
sthalāravindaśriyamavyavasthāṃ ..)
avyavasthitaḥ, tri, (na vyavasthitaḥ . nañsamāsaḥ .) nītiśāstrādivyavasthānabhijñaḥ . siddhāntarahitaḥ . yathā --
kvacidruṣṭaḥ kvacittuṣṭo ruṣṭastuṣṭaḥ kṣaṇe kṣaṇe .
avyavasthitacittasya prasādo'pi bhayaṅkaraḥ .. iti hitopadeśaḥ ..
avyavahāryaṃ, tri, (vi + ava + hṛ + ṇyat . tatonañsamāsaḥ .) vyavahārāyogyaṃ . avyavaharaṇīyaṃ . yathā . jñānataścāṇḍālāntyastrīgamane tattulyatayā dviguṇavratācaraṇe kṛte'pi na vyavahāryaḥ . yathā yājñavalkyaḥ .
prāyaścittairapaityeno yadajñānakṛtaṃ bhavet .
kāmato'vyavahāryastu vacanādiha jāyate .. pāpāntare'pyavyavahāryatvaṃ yājñavalkyoktam .
śaraṇāgatabālastrīhiṃsakān saṃvasenna tu .
cīrṇavratānapi sadā kṛtaghnasahitānimān ..
atra ca kāmato mahāpātakādivṛhatpāpakarturavyavahāryatvadarśanāt kāmato bahutaraguṇayuktaśaraṇāgatādihantṝṇāmavyavahāryatvaṃ na tu hīnatarahantṝṇāṃ anyathā viṣamaśiṣṭatāpattiḥ syāt . iti prāyaścittatattvam ..
avyavahitaṃ, tri, (vi + ava + dhā + kta . tato nañtatpuruṣaḥ .) vyavadhānaśūnyaṃ . tatparyāyaḥ . saṃsaktaṃ 2 apaṭāntaraṃ 3 apadāntaraṃ 4 . ityamaraḥ .. taṭṭīkā ca .. lagnaṃ 5 . iti śabdaratnāvalī .. (sisādhayiṣāvirahaviśiṣṭakṣaṇāvyavahitottarakṣaṇotpattikānumitikabhinneti .. iti dīdhitiḥ ..)
[Page 1,136a]
avyavahṛtaḥ, tri, (na vyavahṛtaḥ . nañtatpuruṣaḥ .) akṛtavyavahāraḥ . iti nañsamāsaniṣpannaḥ ..
avyājaḥ, puṃ, (na vyājaḥ . nañtatpuruṣaḥ .) chalābhāvaḥ . yathā .
idaṃ kilāvyājamanoharaṃ vapuḥ tapaḥklamaṃ sādhayituṃ ya icchati .
dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettumṛṣirvyavasyati .. ityabhijñānaśakuntalānāṭake prathamo'ṅkaḥ . śīghraṃ . yathā . sektavyo yadi māravastarurayaṃ pāthodapātholavairavyājaṃ pariṣiñca kiṃ cirayase kālaḥ parikrāmati . mūle siktarase dale vigalite śīrṇe tathā valkale na syādasya paristhiteḥ prabhuraho dhārāpi vārāṃ tava .. ityudbhaṭaḥ ..
avyāpyaṃ, tri, (na vyāpyaṃ . nañtatpuruṣaḥ .) avyāpanīyaṃ . vyāptirahitaṃ . anadhīnaṃ . yathā . nāpi sādhyavyāpakāvyāpyatvena vyāptivirahonnāyakatayā sādhyavyāpyavyāpakatvenopādhereva sādhyavyāpakatvasādhanāt . tasmādupādhirhetvābhāsāntaramiti . ityapādhivādacintāmaṇiḥ . api ca,
avyāpyavṛttiḥ kṣaṇiko viśeṣaguṇa iṣyate . iti bhāṣāparicchedaḥ ..
avyāpyavṛttiḥ, tri, (avyāpya sarvāvacchedamaprāpya vṛttiryasya .) kiñcidavacchinnavṛttiḥ .
(avyāpyavṛttiḥ kṣaṇiko viśeṣaguṇa iṣyate . iti bhāṣāparicchedaḥ .) svasamānādhikaraṇābhāvapratiyogīti yāvat . daiśikakālikabhedena sa dvividhaḥ . tatparyāyaḥ . prādeśikaḥ 2 . ātmano viśeṣaguṇāḥ . buddhiḥ 1 sukhaṃ 2 duḥkhaṃ 3 icchā-4 dveṣaḥ 5 yatnaḥ 6 dharmaḥ 7 adharmaḥ 8 bhāvanākhyasaṃskāraḥ 9 ākāśasya viśeṣaguṇaḥ śabdaḥ 10 . sāmānyaguṇau saṃyoga 11 vibhāgaśca 12 . ete sarve avyāpyavṛttayaḥ syuḥ . iti nyāyabhāṣā ..
avyāhataṃ, tri, (na vyāhatam . nañtatpuruṣaḥ .) vyāghātaśūnyaṃ . yathā .
yasya trikālamamalaṃ jñānamavyāhataṃ sadā .
vetti vidyāmavidyāñca sa vācyo bhagavāniti .. iti śabdamālā .. kiñca . viṣṇupurāṇam .
annaṃ balāya me bhūmerapāmagnyanilasya ca .
bhavatvetat pariṇatau mamāstvavyāhataṃ sukham ..
prāṇāpānasamānānāmudānavyānayostathā .
annaṃ tuṣṭikarañcāstu mamāstvavyāhataṃ sukham .. ityāhṇikācāratattvam .. (akuṇṭhitaṃ . yathā --
vedaśāstrārthavijñāne yeṣāmavyāhatā matiḥ . iti mārkaṇḍeyapurāṇe .)
avyāhṛtaḥ, tri, akathitaḥ . na vyāhṛtaḥ avyāhṛtaḥ nañsamāsaniṣpannaḥ ..
aśa ū ṅa na (svādiṃ-ātmaṃ-sakaṃ-veṭ .) vyāptisaṃhatyoḥ . ū ṅa aśiṣyate akṣyate . na aśnoti . saṃhatiḥ samūhaḥ . iti durgādāsaḥ ..
(yaddadāti gayāsthaśca sarvamānantyamaśnute . iti yājñavalkyasaṃhitā .)
aśa ga (kryādiṃ-paraṃ-sakaṃ-seṭ .) bhojane . aśnātyannaṃ bubhukṣitaḥ . iti durgādāsaḥ .
aśakumbhī, strī, (aśā salilaṃ skumbhāti vyāpnoti iti . aśā + skumbha + ṭa + pṛṣodarādirayaṃ .) pānīyapṛṣṭhajaḥ . iti ratnamālā .. pānā iti bhāṣā .
aśakyaṃ, tri, (na śakyam . nañtatpuruṣaḥ .) aśakanīyaṃ . asādhyaṃ . yathā . aśakye adhyavasāyaḥ samarthanā . iti mugdhabodhavyākaraṇam ..
aśaktaṃ, tri, (na śaktaḥ . nañtatpuruṣaḥ .) śaktirahitaṃ . asamarthaṃ yathā . manuḥ .
bibhṛyādvecchataḥ sarvān jyeṣṭho bhrātā yathā pitā .
bhrātāśaktaḥ kaniṣṭho vā śaktyapekṣā kule sthitiḥ .. iti dāyatattvam ..
upavāseṣvaśaktānāṃ naktaṃ bhojanamiṣyate . iti tithyāditattvam ..
aśatruḥ, puṃ, (na + śad + krun . nañtatpuruṣaḥ .) candraḥ . iti śabdacandrikā .. śatrurahite mitre ca tri ..
aśanaṃ, klī, (aśa + lyuṭ .) bhakṣaṇaṃ . annaṃ . iti hemacandraḥ .. (śītaṃ nirjharavāri pānamaśanaṃ kandāḥ sahāyā mṛgāḥ .. iti nāgānande ..
viśiṣṭamiṣṭasaṃskāraiḥ pathyairiṣṭairasādibhiḥ .
manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitaṃ .. iti suśrutaḥ ..)
aśanaḥ, puṃ, asanavṛkṣaḥ . pītaśālavṛkṣaḥ . iti rāyamukuṭaḥ .. (asanaśabde'sya viśeṣo jñātavyaḥ ..)
aśanaparṇī, strī, (aśanasya śālavṛkṣaviśeṣasya parṇamiva parṇamasyāḥ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . vātakaḥ 2 śītalaḥ 3 śītalavātakaḥ 4 asanaparṇī 5 śanaparṇī 6 sanaparṇī 7 śītaḥ 8 śītakaḥ 9 aparājitā 10 . mārāṭī iti khyātā . iti śabdaratnāvalī ..
aśanāyā, strī, (aśana + kyac .) bhojanecchā . kṣudhā . ityamaraḥ ..
(annādvā aśanāyā nivartate pānātpipāsā . iti śatapathabrāhmaṇe . cyutāśanāyaḥ phalavadvibhūtyā . iti bhaṭṭau .)
aśanāyitaṃ, tri, (aśanāya + kta . aśanāyā bhojanecchā jātā asya iti itac vā .) kṣudhitaṃ . ityamaraḥ ..
aśaniḥ, puṃ, strī, (aśnāti saṅghātaṃ karoti . aśa + aniḥ .) vajraṃ . ityamaraḥ . vidyut .. (athavā mama bhāgyaviplavādaśaniḥ kalpita eṣa vedhasā iti raghuvaṃśe .)
aśarma [n,] klī, (na śarma . nañsamāsaḥ . nāsti śarma yasmin iti samāse vācyaliṅgaḥ .) kaṣṭaṃ . duḥkhaṃ .
(ekaughabhūtaṃ tadaśarma kṛṣṇāṃ vibhāvarīṃ dhvāntamiva prapede .. iti bhāraviḥ ..) tadviśiṣṭe tri . iti jaṭādharaḥ ..
[Page 1,136c]
aśākhā, strī, (nāsti śākhā yasyāḥ .) śūlītṛṇaṃ . iti rājanirghaṇṭaḥ ..
aśitaṃ, tri, (aśa + kta .) bhuktaṃ . khāditaṃ . tṛptaṃ . iti hemacandraḥ ..
(āpa eva tadaśitaṃ nayante .
tejo'śitaṃ tredhā vidhīyate . iti ca chāndogye upaniṣadi ..
aśitaṃ mātrayā kāle pathyaṃ yāti jarāṃ sukhaṃ .. iti vābhaṭaḥ .. yāvad yasyāśanamaśitamanupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati, tāvadasya mātrā pramāṇaṃ veditavyaṃ bhavati .. iti carakaśca ..)
aśitaṅgavīnaṃ, tri, (aśitā bhojitā gāvo yatra . aśitago + kha + nipātanāt mumāgamaḥ .) āśitaṅgavīnaṃ . pūrbagavādicaritakṣetrādi . ityamaraṭīkāsārasundarī ..
aśitraḥ, tri, (aśa + itra .) cauraḥ . ityuṇādikoṣaḥ .. (caruḥ .)
aśiraṃ, klī, (aśa + ira .) hīrakaṃ . iti rājanirghaṇṭaḥ .. (hīrakaśabde'sya viśeṣo jñeyaḥ ..)
aśiraḥ, puṃ, (aśabhojane + ira .) agniḥ . rākṣasaḥ . sūryaḥ . iti medinī ..
aśirā, strī, aśirarākṣasastrī . ityuṇādikoṣaḥ ..
aśiśvikā, strī, (aśiśvī + svārthe kan .) anapatyā . kanyāputravihīnā strī . iti śabdaratnāvalī .. āṃṭakuḍī iti bhāṣā ..
aśiśvī, strī, (nāsti śiśuryasyāḥ iti . nipātanāt ṅīp .) aśiśvikā . ityamaraḥ ..
aśikṣitaṃ, tri, (na śikṣitaṃ . nañsamāsaḥ .) śikṣārahitaḥ . anipuṇaḥ . atabhijñaḥ . yathā . yatra sāratherakauśalyāt yānamanyathā gacchati tatra hiṃsāyāṃ aśikṣitasārathiniyogāt svāmī dviśataṃ daṇḍaṃ dāpyaḥ syāt . iti kullūkabhaṭṭavyākhyānāt . iti prāyaścittatattvaṃ ..
aśītaḥ, tri, (na śītaḥ . nañtatpuruṣaḥ .) śītābhāvayuktaḥ . yathā --
aśītāstaravo māghe phālgune paśupakṣiṇau .
caitre jalacarāḥ sarve vaiśākhe naravānarau .. iti purāṇaṃ ..
aśītiḥ, tri, (aṣṭadaśataḥ parimāṇamasya . paṅktiviṃśatītyādinā nipātanāt prakṛteraśībhāvastipratyayaśca .) saṃkhyābiśeṣaḥ . 80 āśī iti bhāṣā . yathā manuḥ --
aśītibhāgaṃ gṛhṇīyāt māsāt vārdhuṣikaḥ śatāt .
dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmamanusmaran .. ityāhnikācāratattvaṃ .. api ca .
aśītiryasya varṣāṇi bālo vāpyūnaṣoḍaśaḥ .
prāyaścittārdhamarhanti striyo rogiṇa eva ca .. iti prāyaścittatattvaṃ ..
aśuddhaṃ, tri, (na śuddham . nañtatpuruṣaḥ .) apavitra . akṛtaśodhanaṃ . aśaucayuktaṃ . yathā . śaṅkhaḥ --
tataḥ śrāddhamaśuddhau tu kuryādekādaśe tathā .
kartustātkālikī śuddhiraśuddhaḥ punareva saḥ .. iti .
śuddhā bhartuścaturthe'hni aśuddhā daivapaitrayīḥ .
daive karmaṇi paitre ca pañcame'hani śuddhyati .. iti ca śuddhitattvaṃ .. (varṇādyaśuddhiyuktaḥ .)
aśubhaṃ, klī, (na śubham . nañtatpuruṣaḥ . nāstiśubhaṃ yasyeti samāse vācyaliṅga eva .) pāpaṃ . iti hemacandraḥ .. amaṅgalaṃ .
(na ca kiñciduvācainaṃ śubhaṃ vā yadi vāśubham . mā ca vo'stvaśubhaṃ kiñcitsarvathā paṇḍunandanāḥ .. iti ca bhārate ..) tadyukte tri . yathā --
sarvāśubhānāṃ parimokṣakāri sampūjanaṃ devavarasya viṣṇoḥ . iti jyotistattvaṃ .. api ca . madanapārijātadhṛtaṃ .
aśubhaṃ khañjanaṃ dṛṣṭvā devabrāhmaṇaṣūjanaṃ .
dānaṃ kurvīta kuryācca snānaṃ sarvauṣadhījalaiḥ .. iti tithyāditattvaṃ ..
aśūnyaśayanavrataṃ, klī, (na śūnyaṃ śayanaṃ yasmāt, tat vratam .) śrāvaṇakṛṣṇadvitīyākartavyavrataviśeṣaḥ . yathā --
brahmovāca .
bhagavan ! puruṣasyeha striyāśca virahādikaṃ .
śoka-vyādhi-bhayaṃ duḥkhaṃ na bhavedyena tadvada ..
bhagavānuvāca .
śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ .
kṣīrārṇave salakṣmīkaḥ sadā vasati keśavaḥ ..
tasyāṃ saṃpūjya govindaṃ sarvān kāmān samaśnute .
go-bhū-hiraṇya-dānādi saptakalpaśatānugaṃ ..
aśūnyaśayanā nāma dvitīyā yā prakīrtitā .
tasyāṃ sampūjayedviṣṇumebhirmantrairvidhānataḥ ..
śrīvatsadhārin śrīkānta śrīdhāma śrīpate'vyaya .
gārhasthaṃ mā praṇāśaṃ me yātu dharmārthakāmada ..
agnayo mā praṇaśyantu devatāḥ puruṣottama .
pitaro mā praṇaśyantu matto dāmpatyabhedataḥ ..
lakṣmyā viyujyate devo na kadācit yathā bhavān .
tathā kalatrasambandho deva mā me viyujyatu ..
lakṣmyā na śūnyaṃ varada yathā te śayanaṃ sadā .
śayyā mamāpyaśūnyāstu tathaiva madhusūdana ..
gītavāditranirghoṣaṃ devasyāgre tu kārayet .
ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ ..
evaṃ sampūjya govindamaśnīyāttailavarjitaṃ .
naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayaṃ ..
tataḥ prabhāte saṃjāte lakṣmīpatisamanvitāṃ .
dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇāṃ ..
pādukopānahacchatracāmarāsanasaṃyutāṃ .
abhīṣṭopaskarairyuktāṃ śuklapuṣpāmbarāvṛtāṃ ..
sopadhānakaviśrāmāṃ phalairnānāvidhairyutāṃ .
tathābharaṇadhānyaiśca yathāśaktyā samanvitāṃ ..
avyaṅgāṅgāya viprāya vaiṣṇavāya kuṭumbine .
dātavyā vedaviduṣe na vakavratine kvacit ..
tatropaveśya dāmpatyamalaṃkṛtya vidhānataḥ .
patnyāstu bhājanaṃ dadyāt bhakṣyabhojyasamanvitaṃ .
brāhmaṇasyāpi sauvarṇīmupaskarasamanvitāṃ .
pratimāṃ devadevasya sodakumbhāṃ nivedayet ..
evaṃ yastu pumān kuryādaśūnyaśayanaṃ hareḥ .
vittaśāṭhyena rahito nārāyaṇaparāyaṇaḥ ..
na tasya patnyā virahaḥ kadācidapi jāyate .
nārī cāvidhavā brahman yāvaccandrārkatārakaṃ ..
na virūpaṃ na śokārtaṃ dāmpatyaṃ jāyate kvacit .
na puttrapaśuratnāni kṣayaṃ yānti pitāmaha ..
saptakalpasahasrāṇi saptakalpaśatāni ca .
kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate .. iti matsyapurāṇe aśūnyaśayanavrataṃ 67 adhyāyaḥ ..
aśṛtaṃ, tri, (na śṛtam . nañtatpuruṣaḥ .) apakvaṃ . iti ratnamālā ..
taṇḍulāt ṣoḍaśaguṇe śṛte vāpyaśṛte tathā .
toye peyāṃ pacettāvadyāvat sikthakanirgamaḥ .. iti vaidyakaparibhāṣā ..
aśeṣaṃ, tri, (nāsti śeṣo yasyeti .) śeṣarahitaṃ . niḥśeṣaṃ .. sarvaṃ . ityamaraḥ ..
(sthānaṃ prāpsyāmyaśeṣāṇāṃ jagatāmapi pūjitam ..
ahiṃsādiṣvaśeṣeṣu guṇeṣu guṇināṃ varaḥ .. iti ca viṣṇupurāṇam .. aśeṣeṇa . yathā --
alaṃ vivādena yathā śrutastvayā tathāvidhastāvadaśeṣamastu saḥ . iti kumāre .
vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ .. iti gītāyām ..)
aśokaṃ, strī, pāradaṃ . iti medinī .. śokarahite tri ..
aśokaḥ, puṃ, (nāsti śoko yasmāt .) svanāmakhyātapuṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . śokanāśaḥ 2 viśokaḥ 3 vañjuladrumaḥ 4 vañjalaḥ 5 madhupuṣpaḥ 6 apaśokaḥ 7 kaṅkelliḥ 8 kelikaḥ 9 raktapallavaḥ 10 citraḥ 11 vicitraḥ 12 karṇapūraḥ 13 subhagaḥ 14 dohalī 15 tāmrapallavaḥ 16 rogitaruḥ 17 hemapuṣpaḥ 18 rāmā 19 vāmāṅghrighātanaḥ 20 piṇḍīpuṣpaḥ 21 naṭaḥ 22 pallavadruḥ 23 . asyaguṇāḥ śītalatvaṃ . hṛdyatvaṃ . pittadāhaśramāpahatvaṃ . gulmaśūlodarādhmānanāśitvaṃ . kṛmikārakatvañca . iti rājanirghaṇṭaḥ .. asya paryāyaguṇāḥ .
aśoko hemapuṣpaśca vañjulastāmrapaplavaḥ .
kaṅkelliḥ piṇḍapuṣpaśca gandhapuṣpo naṭastathā ..
aśokaḥ śītalastikto grāhī varyaḥ kaṣāyakaḥ .
doṣāpacītṛṣādāhakṛmiśoṣaviṣāsrajit .. iti bhāvaprakāśaḥ .. asya kalikābhakṣaṇavidhiraśīkāṣṭamīśabde draṣṭavyaḥ .. (yoṣitāṃ sanūpuracaraṇaprahāreṇa aśokānāṃ puṣpodgamo bhavatīti kavisamayaprasiddhiḥ . yaduktam . pādāghātādaśokaṃ vikasati vakulaṃ yoṣitāmāsyamadyaiḥ . iti sāhityadarpaṇe . aparañca .
pādāhataḥ pramadayā vikasatyaśokaḥ śokaṃ jahāti vakulo mukhaśīdhusiktaḥ . aparañca .
sanūpuraraveṇa strīcaraṇenābhitāḍanam .
dohadaṃ yadaśokasya tataḥ puṣpodgamo bhavet .. kumārasambhave 'pi . asūta sadyaḥ kusumānyaśokaḥ . iti ..
kusumaṃ kṛtadohadastvayā yadaśoko'yamudīrayiṣyati . iti raghuvaṃśe . aśokavalkalakvāthaṃ śṛtaṃ dugdhaṃ suśītalaṃ . yathābalaṃ pibetprātastīvrāsṛgdaranāśanaṃ .. iti vaidyakacakrapāṇisaṃgrahaḥ ..
aśokavalkalaprasthaṃ toyāḍhake vipācitaṃ .
tena pādāvaśeṣeṇa jīrakeṇa tathaiva ca ..
ghṛtaprasthaṃ pacedetatprakṣipya ca tathāparaṃ .
taṇḍulāmbūnyajākṣīraṃ prasthaṃ prasthaṃ pṛthak pṛthak ..
keśarājarasasyāpi prasthamekaṃ bhiṣagvaraḥ .
jīvanīyaiḥ piyālaiśca parūṣasaralāñjanaiḥ ..
yaṣṭyāhvāśokamūlañca mṛdvīkā ca śatāvarī .
taṇḍulīyakamūlañca kalkairetaiḥ palārdhakaiḥ ..
śarkarāyāḥ palānyaṣṭau garbhadantvāśucūrṇitaṃ .
puṣyāyogena tatpītaṃ nihanyāt sarvadoṣajaṃ ..
śvetaṃ kṛṣṇaṃ tathā nīlaṃ pradaraṃ hanti dustaraṃ .
kukṣiśūlaṃ yoniśūlaṃ pṛṣṭhaśūlañca dāruṇaṃ ..
mandāgnimaruciṃ pāṇḍuṃ kṛśatāṃ śvāsakāsināṃ .
aśokaghṛtametattu vikhyātaṃ strīgadeṣu ca .. * .. aśokaghṛtaṃ .. * .. iti vaidyakasnehamālikāyāṃ ..)
aśokaḥ, tri, (nāsti śokoṃ yasyeti vācyaliṅgaḥ .) śokarahitaḥ . yathā,
tvāmaśoka harābhīṣṭa madhumāsasamudbhava .
pibāmi śokasantapto māmaśokaṃ sadā kuru .. iti tithyāditattvaṃ .. (svanāmakhyāto daśarathasya mantrī . uktaṃ rāmāyaṇe .
dhṛṣṭirjayanto vijayaḥ siddhārtho'pyarthasādhakaḥ .
aśoko dharmapālaśca sumantraścāṣṭamo'bhavat .. svanāmakhyāto nṛpatiśca, yathā bhārate .
aśoko nāma rājābhūnmahāvīryo'parājitaḥ .
tasmādavarajo yastu rājannaśvapatiḥ smṛtaḥ ..
aśokarohiṇī, strī, (aśokaiva rohatīti . aśoka + ruha + ṇin + ṅīp .) kaṭurohiṇī . ityamaraḥ .. kaṭkīti bhāṣā . (aśokarohiṇīvaijayantī-suvarcalā-punarnavā-vṛścikālī-jyotiṣmatī-prabhṛtīni samāsena tikto vargaḥ . iti suśrute ..)
aśokaṣaṣṭhī, strī, (aśokā śokādirahitā yā ṣaṣṭhī .) caitrasya śuklā ṣaṣṭhī . tasyāṃ ṣaṣṭhīpūjā yathā,
caitre māsyasite pakṣe ṣaṣṭhyāṃ ṣaṣṭhīṃ samarcayet .
sukhāya puttralābhāya śuklapakṣe tathaiva ca .. ityuttarakāmākhyātantre 11 paṭalaḥ .. ° ..
prasūtyā dvādaśe māsi sampūjyāpatyavṛddhaye .
sute jāte tathā ṣaṣṭhyāṃ ṣaṣṭhī dvādaśarūpiṇī ..
vaiśākhe cāndanī ṣaṣṭhī jyaiṣṭhe cāraṇyasaṃjñitā .
āṣāḍhe kārdamī jñeyā śrāvaṇe luṇṭhanī matā ..
bhādre capeṭī vikhyātā durgākhyāśvayuje tathā .
nāḍyākhyā kārtike māsi mārge mūlakarūpiṇī ..
pauṣe māsyannarūpā ca śītalā tapasi smṛtā ..
gorūpiṇī phālgune ca caitre'śokā prakīrtitā .. iti skandapurāṇam ..
aśokā, strī, (na vidyate śoko duḥkhaṃ yasyām .) kaṭukī . ityamaraḥ . arhatāṃ śāsanadevatābhedaḥ . iti hemacandraḥ ..
aśokāriḥ, puṃ, (āśokasya ariḥ . kadambavṛkṣaḥ . iti śabdacandrikā ..
aśokāṣṭamī, strī, (na vidyate śoko yasyāṃ sā . evambhūtā aṣṭamī .) caitramāsīyaśuklāṣṭamī . tatrāṣṭasaṅkhyakāśokakalikāyuktajalapānaṃ kartavyam . yathā, athāśokāṣṭamī skānde .
mīne madhau śuklapakṣe aśokākhyāṃ tathāṣṭamīṃ .
pibedaśokakalikāḥ snāyāllauhityavāriṇi .. aśokākhyetyupādānāttithimātre'pi tatpānaṃ . phalantu mantraliṅgāt śokarāhityamavagantavyaṃ . lauhityavāriṇi brahmaputtrākhyanadajale . punarvasuyoge tu phalādhikyaṃ . āha liṅgagaruḍapurāṇayoḥ .
aśokakalikāścāṣṭau ye pibanti punarvasau .
caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ .. pānamantrastu .
tvāmaśoka harābhīṣṭa madhumāsasamudbhava .
pibāmi śokasantapto māmaśokaṃ sadā kuru .. strīśūdrakartṛkapāne'pi prāguktayukteḥ svayaṃ mantraḥ paṭhanīyaḥ . strīpakṣe ūho'pi nāsti vivṛtamekādaśītattve . aśokapānantu pañcamārdhapraharavyāpinyāmaṣṭamyāṃ bhrātṛdvitīyoktavat . iti tithyāditattvaṃ .. * .. api ca . atra srotojale budhavāre punarvasunakṣatrayuktaśuklāṣṭamyāṃ vājapeyayajñajanyaphalasamaphalaprāptikāmaḥ snāyāt . brahmaputre tu sarvapāpakṣayapūrbakatīrthasnānajanyaphalaprāptikāmaḥ snāyāt . snānetikartavyatāṃ vidhāya .
oṃ, brahmaputtra mahābhāga śāntanoḥ kulanandana .
amoghāgarbhasaṃbhūta pāpaṃ lauhitya me hara .. iti paṭhitvā snāyāt . kevalaśuklāṣṭamyāṃ brahmapadagamanaphalaṃ . pañcamārdhapraharavyāpinyāṃ punarvasuyuktāyāṃ kevalāyāṃ vā śuklāṣṭamyāṃ śokarahitatvakāmaḥ aṣṭāvaśokakalikā ahaṃ pibāmi iti saṅkalpya --
tvāmaśoka harābhīṣṭa madhumāsasamudbhava .
pibāmi śokasantapto māmaśokaṃ sadā kuru .. iti paṭhitvā viṣṇupadajalamiśritā aśokakalikā aṣṭau pibet . strīśūdrānupanītairapi mantraḥ paṭhanīyaḥ paurāṇikatvāt . strīpakṣeliṅgoho nānti prakṛteḥ samavetārthatvāt . iti kṛtyatattvaṃ ..
aśocaḥ, puṃ, (na śocaḥ . nañsamāmaḥ .) śokābhāvaḥ . tatparyāyaḥ . anahaṃkṛtiḥ . iti trikāṇḍaśeṣaḥ .
[Page 1,138b]
aśocyaṃ, tri, (śuc + karmani ṇyat . tato nañtatpuruṣaḥ .) śokāyogyaṃ . aśocanīyaṃ . yathā --
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase .
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ .. iti śrībhagavadgītāyāṃ 2 adhyāye 11 ślokaḥ .. (tathā ca cāṇakye --
aśocyo nirdhanaḥ prājño'śocyaḥ paṇḍitabāndhavaḥ .
aśocyā vidhavā nārī puttrapauttrapratiṣṭhitā)
aśaucaṃ, klī, (śuceḥ pavitratāyā bhāvaḥ śaucaṃ tato tañtatpuruṣaḥ .) śucitvābhāvaḥ . smṛtau tu . vaidikakarmānarhatvaprayojakībhūtasaṃskāraviśeṣaḥ . yathā . vaidikakarmānarhatvaprayojakasaṃskāraviśeṣarūpamaśaucaṃ . vaidikakarmārhatvaprayojakasaṃskārarūpaṃ śaucaṃ . na cāśaucābhāva eva śuddhirnasaṃskāraviśeṣa iti vācyaṃ . aghānāṃ yaugapadyetviti na vardhayedaghāni ityetābhyāmaśauce pāpaparyāyāghapadapradarśanāt aśaucapadasya yathāṃbhāvarūpatvaṃ . tathā --
devāśca pitaraścaiva puttre jāte dvijanmanāṃ .
āyānti tasmāttadahaḥ puṇyaṃ ṣaṣṭhañca sarvadā .. ityādityapurāṇīyena śauce puṇyapadadarśanāt śaucasyāṃpi bhāvarūpatā pratīyate . iti śuddhitattvaṃ .. * .. mantradagurumaraṇe aśaucaṃ yathā --
gṛhīto devatāmantraḥ sāvitrīgrahaṇaṃ kṛtaṃ .
yasmāttasya trirātrantu brahmavidyāgraho yataḥ ..
upanīyādhyāpako yastasminnapi trirātrakaṃ .
vedavedāṅgaśāstrāṇāṃ vyākhyānaṃ śikṣitaṃ yataḥ ..
jñānaṃ pratiṣṭhitaṃ yena vedābhyāso yataḥ kṛtaḥ .
tasminmṛte caikarātraṃ gurau śiṣye tathaiva ca .. iti matsyasūkte mahātantre 35 paṭalaḥ .. api ca .
gurāvuparate caiva tryahāṇi śiṣyasantatau . iti vijñānatantraṃ .. * .. anyat pūrbalikhitaṃ . vihitakarmavirodhyadṛṣṭaviśeṣaḥ . tadanekavidhaṃ tatra śuddhitattvoktāśaucāni saṃgṛhyante .. atha sapiṇḍādyaśaucaṃ 1 .. janane maraṇe ca saptamapuruṣaparyantaṃ sampūrṇāśaucaṃ . tacca viprasya daśāhaḥ kṣatriyasya dvādaśāhaḥ . vaiśyasya pañcadaśāhaḥ . śūdrasya māsaḥ .. (yathāha manuḥ .
śudhyedvipro daśāhena dvādaśāhena bhūmipaḥ .
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati ..) janane maraṇe ca daśamapuruṣaparyantaṃ sarveṣāṃ varṇānāṃ tryahaḥ . caturdaśapuruṣaparyantaṃ pakṣiṇī .. janane maraṇe ca janmanāmasmṛtiparyantaṃ sarvavarṇānāmekāhaḥ .. janmanāmasmṛterabhāve snānamātraṃ .. aśaucaṃ prati kanyāyāstripuruṣaṃ sāpiṇḍaṃ .. mātāmahamaraṇe sarveṣāṃ varṇānāṃ trirātraṃ .. mātṛṣvasrīya-pitṛṣvasrīya-mātulaputtra-bhāgineyamaraṇe sarvavarṇānāṃ pakṣiṇī .. pitāmahabhaginīputtra -- pitāmahībhaginīputtra -- pitāmahībhrātṛputtrarūpa-pitṛbāndhavatrayamaraṇe sarvavarṇānāṃ pakṣiṇī .. mātāmahabhaginīputtra-mātāmahībhaginīputtra-mātāmahībhrātṛputtrarūpa-mātṛbāndhavatrayamaraṇe sarvavarṇānāmahorātraṃ .. ekagrāmavāsisvagotrajamaraṇe sarvavarṇānāmahorātraṃ .. aurasavyatiriktaputtrajananamaraṇayoḥparapūrbabhāryāprasavamaraṇayośca sarvavarṇānāṃ trirātraṃ .. ācāryamaraṇe brāhmaṇādivarṇatrayāṇāṃ trirātraṃ .. samānajātīyotkṛṣṭajātīyapuruṣāntara-saṃgṛhītasvabhāryāmaraṇe sarveṣāṃ trirātraṃ .. hīnavarṇopabhuktāmaraṇe tu nāśaucaṃ .. bhaginīputtragṛhe mātṛṣvasurbhrātṛputtragṛhe pitṛṣvasuḥ paitṛṣvasrīyagṛhe mātulaputtrasya jāmātṛgṛhe śvaśrūśvaśurayommaraṇe bhaginīputtrādicaturṇāṃ trirātraṃ .. śvaśrūśvaśurayoḥ sannidhimaraṇe sarvavarṇānāṃ trirātraṃ .. śvaśrūśvaśurayorekagrāmasthitayormaraṇe sarveṣāṃ pakṣiṇī .. śvaśrūśvaśurayorbhinnagrāmamaraṇe sarveṣāmahorātraṃ .. bhaginī-mātulānī-mātula-pitṛṣvasṛ-mātṛṣvasṛgurvaṅganā-mātāmahī-maraṇe sarveṣāṃ pakṣiṇī .. ācāryapatnīputtrayorupādhyāyasya mātṛvaimātreyasya śyālakasya sahādhyāyinaḥ śiṣyasya ca maraṇe sarvavarṇānāmahorātraṃ .. mātṛṣvasṛputtra-pitṛṣvasṛputtramātulaputtrarūpātmabāndhavatrayamaraṇe sarvavarṇānāṃ pakṣiṇī .. (tathā ca manuḥ --
mātule pakṣiṇīṃ rātriṃ śiṣyartvigbāndhaveṣu ca . prathamamanyenoḍhā tenaiva janitaputtrā puttrasahitaivānyamāśritā paścāttenāpi janitaputrā tayoḥ puttrayoryathāsambhavaṃ prasavamaraṇayordvitīyaputrapitustrirātraṃ . tatsapiṇḍānāmekarātraṃ . taddvitīyapiturmaraṇe tathāvidhaputtrayorapi trirātraṃ . tathāvidhaputtrayoḥ parasparaprasavamaraṇayormātṛjātyuktāśaucaṃ .. dauhitramaraṇe sarveṣāṃ varṇānāṃ pakṣiṇī .. pitṛmātṛmaraṇe ūḍhānāṃ kanyānāṃ trirātraṃ .. yadi mātulamātṛṣvasṛpitṛṣvasṛprabhṛtīnāṃ dahanavahanaṃ karoti tadā sarveṣāṃ varṇānāṃ trirātraṃ .. mātāmahādīnāṃ trirātrābhyantaraṃ maraṇaśravaṇe taccheṣeṇa śuddhiḥ . tatkālottaraśravaṇe tu nāśaucaṃ . kintvācārāt snānamātraṃ .. atha bālādyaśaucaṃ .. 2 navamādimāsajātabālasyāśaucakālābhyantare maraṇe mātāpitroraspṛśyatvaṃ yuktaṃ tadeva svajātyuktajananāśaucaṃ .. jñātīnāntvaśaucaṃ nāsti .. navamādimāsamṛtajātayoḥ kanyāputtrayoḥ pitrādisapiṇḍānāṃ mātuśca jananāśaucaṃ .. tacca brāhmaṇānāṃ daśāhaṃ śūdrāṇāṃ māsaḥ .. puttrajanmani pituḥ sacelaṃ snānaṃ . puttramukhadarśanātparaṃ punaḥ sacelasnānaṃ .. (tathāca saṃvartaḥ --
jāte puttre pituḥ snānaṃ sacelaṃ tu vidhīyate .
mātā śudhyeddaśāhena snānāttu sparśanaṃ pituḥ ..) puttrakanyājanane brāhmaṇyā daśāhānantaraṃ laukikakarmādhikāraḥ . puttrajanane brāhmaṇyā viṃśatirātrottarasnānāt vaidikakarmādhikāraḥ . kanyājanane brāhmaṇyā māsottarasnānāt vaidikakarmādhikāraḥ .. śūdrāyāḥ kanyāputtrajanane trayodaśāhottaraṃ laukikakarmādhikāraḥ . vaidikakarmaṇi tu māsottarasnānāt śuddhiḥ .. etat sarvaṃ kanyāputtrayorvidyamānatve bodhyaṃ .. jananāśaucottaraṃ ṣaṇmāsābhyantaramajātadantamaraṇe mātāpitrorekāhaḥ . sapiṇḍānāntu sadyaḥ śaucaṃ .. ṣaṇmāsābhyantare'pi jātadantasya maraṇe mātāpitrostryahaḥ . sapiṇḍānāmekāhaḥ .. ṣaṇmāsopari dvivarṣaparyantaṃ bālakamaraṇe mātāpitrostryahaḥ . sapiṇḍānāmakṛtacūḍe ekāhaḥ . kṛtacūḍe tryahaḥ .. (atra manuḥ --
nṝṇāmakṛtacūḍānāṃ viśuddhirnaiśikī smṛtā .
nirvṛttacūḍakānāṃ tu trirātrācchuddhiriṣyate ..
ūnadvivārṣikaṃ pretaṃ nidadhyurbāndhavā vahiḥ .
alaṅkṛtya śucau bhūmāvasthisañcayanādṛte ..
nāsya kāryo'gnisaṃskāro na ca kāryodakakriyā .
araṇye kāṣṭhavat tyaktvā kṣapeyustryahameva vā ..) dvivarṣopari māsatrayādhikaṣaḍvarṣaparyantamanupanītabālakasya maraṇe mātāpitrādisapiṇḍānāṃ tryahaḥ .. tanmadhye'pyupanītasya maraṇe daśāhaḥ . māsatrayādhikaṣaḍvarṣopari maraṇe pitrādisapiṇḍānāṃ daśāhaḥ .. śūdrasya ṣaṇmāsābhyantare anutpannadantasya maraṇe trirātraṃ . utpannadantasya pañcāhaḥ .. ṣaṇmāsopari dvivarṣābhyantare akṛtacūḍamaraṇe pañcāhaḥ . tatrāpi kṛtacūḍamaraṇe dvādaśāhaḥ .. dvivarṣopari ṣaḍvarṣābhyantare maraṇe dvādaśāhaḥ . atrāpi daivāt kṛtodvāhe māso vyavahriyate .. ṣaḍvarṣopari māsaḥ .. atha stryaśaucaṃ .. 3 kanyāyā janmāvadhidvivarṣābhyantare maraṇe sarvavarṇānāṃ pitrādisapiṇḍānāṃ sadyaḥ śaucaṃ . dvivarṣopari vāgdānaparyantamekāhaḥ .. vāgdānottaraṃ vivāhaparyantaṃ kanyāmaraṇe bhartṛkule pitṛkule ca trirātraṃ
(strīṇāmasaṃskṛtānāṃ tu tryahācchudhyanti bāndhavāḥ . iti manuḥ .) vivāhottaraṃ maraṇe bhartṛkulaeva sampūrṇāśaucaṃ .. dantajanmaparyantaṃ bhaginīmaraṇe sodarabhrātuḥ sadyaḥ śaucaṃ .. cūḍāparyantaṃ bhaginīmaraṇe ekarātraṃ . vivāhaparyantaṃ trirātraṃ .. dattakanyāyāḥ pitṛgṛhe prasavamaraṇayoḥ pitroḥ śayanāsanādisaṃsargaśūnyayostrirātraṃ . tathāvidhabandhuvargāṇāṃ ekarātraṃ . tathāvidhasaṃsargiṇāntu sarveṣāṃ pūrṇāśaucaṃ .. etatsarvaṃ sarvavarṇasādhāraṇaṃ .. atha garbhasrāvāśaucaṃ .. 4 ṣaṇmāsābhyantare garbhasrāve sarvavarṇastrīṇāmevāśaucaṃ . tacca laukikavaidikakarmaṇorgarbhamāsasamasaṅkhyadinavyāpakaṃ .. (rātribhirmāsatulyābhirgarbhasrāve viśudhyati .. iti manuḥ .) dvitīyamāsāvadhigarbhasrāve māsasamasaṅkhyadinādhikādekadinātparaṃ brāhmaṇyā vaidikakarmādhikāraḥ .. kṣatriyāyā garbhamāsasamasaṅkhyadinādhikāt dinadvayāt . vaiśyāyā dinatrayāt . śūdrāyāḥ ṣaḍdināt .. saptamāṣṭamamāsayorgarbhapatane mātuḥ sampūrṇāśaucaṃ . saguṇasapiṇḍānāṃ sadyaḥ śaucaṃ . nirguṇapitrādisapiṇḍānāmahorātraṃ . yatheṣṭācaraṇaśīlānāṃ sapiṇḍānāṃ trirātraṃ tatra jātasya taddinaeva maraṇe evaṃ jñeyaṃ .. saptamāṣṭamamāsajātabālasya janmadvitīyadinādau maraṇe navamādimāsajātabālakamaraṇavadaśaucaṃ . tacca bālādyaśauce vivṛtaṃ .. atha mṛtyuviśeṣāśaucaṃ .. 5 śāstrānanumatabuddhipūrbakātmaghātino nāśaucadāhaśrāddhādi .. śāstrānumatyā anaśanādimṛtasya pramādādanaśanāśani-vahni-jaloccadeśaprapatana-saṃgrāma-śṛṅgi-daṃṣṭrinakhi-vyāla-viṣa-caṇḍāla-caura-hatasya ca trirātraṃ .. śṛṅgyādibhiḥ striyā ca krīḍāṃ kurvataḥ pramadāpramādamṛtasya nāśaucādi .. nāgavipriyakāritvena taddhatasya maraṇoddeśapravṛttavidyuddhatasya cauryadoṣeṇa rājñā hatasya kalahaṃ kṛtvā cāṇḍālādyairasamānavarṇairhatasya viprādervyādhijanakauṣadhasya viṣasya vahneśca vā dāturmaraṇe pāṣaṇḍāśritasya nitya parāpakāriṇaḥ krodhāt svayaṃ prāyaviṣavahnyādiśastrodbandhana-jala-giri-vṛkṣaprapāta-mṛtasya carmāsthyādimayapātranirmātṛviprādermanuṣyabadhasthānādhikāriṇaḥ kaṇṭhadeśotpannabhagarogasya puṃkarmāśaktanapuṃsakasya brāhmaṇaviṣayāparādhakaraṇānnihatasya buddhipūrbakabrāhmaṇahatasya ca mahāpātakino galatkuṣṭhinaśca evaṃvidhapatitānāṃ maraṇe ca na dāhāśaucādikaṃ kāryaṃ .. tatkṛtvā taptakṛcchradvayaṃ kuryāt .. (atra manuḥ --
vṛthāsaṅkarajātānāṃ pravrajyāsu ca tiṣṭhatām .
ātmanastyāgināñcaiva nivartetodakakriyā ..
pāṣaṇḍamāśritānāñca carantīnāñca kāmataḥ .
garbhabhartṛdruhāñcaiva surāpīnāñca yoṣitāṃ .. iti .) mlecchataskarādibhiryuddhe svāmyarthahataviprāderdāhāśaucādikamastyeva .. kṛtaprāyaścittagalatkuṣṭhino dāhāśaucādikaṃ kāryaṃ .. śastreṇābhimukhahatasya tu sadyaḥśaucaṃ dāhādi ca .. gavārthe brāhmaṇārthe vā daṇḍena yuddhe hatasyāhorātramaśaucaṃ .. mṛpatirahitayuddhe laguḍādihatasya parāṅmukhahatasya ca trirātrāśaucaṃ .. goviprapālane'bhimukhayuddhahatasya sadyaḥ śaucaṃ parāṅmukhahatasya tu trirātraṃ .. laukikapāribhāṣikobhayaśastraghātetarakṣatamaraṇe sarvavarṇānāṃ saptāhamadhye tryahaṃ saptāhādūrdhaṃ sampūrṇāśaucaṃ .. laukikapāribhāṣikaśastraghātamaraṇe tryahamadhye tryahaṃ tryahādūrdhvaṃ prakṛtāśaucaṃ .. laukikaśastraghātaḥ khaṅgaśarādighātaḥ .. pāribhāṣikaśastraghātastu .
pakṣimatsyamṛgairye tu daṃṣṭriśṛṅginakhairhatāḥ .
patanānaśanaprāyairvajrāgniviṣabandhanaiḥ ..
mṛtā jalapraveśena te vai śastrahatāḥ smṛtāḥ .. iti devīpurāṇoktaḥ .. atha videśasthāśaucaṃ .. 6 aśaucakālābhyantare videśasthajananamaraṇāśaucaśravaṇe śeṣāhobhiḥ śuddhiḥ ..
(vigataṃ tu videśasthaṃ śṛṇuyāt yo hyanirdaśaṃ .
yaccheśaṃ daśarātrasya tāvadevāśucirbhavet .. iti manuḥ .) aśaucakālottaraṃ videśasthajñātijananaśravaṇe'śaucaṃ nāstyeva . puttrajananaśravaṇe tu sacelasnānāt śuddhiḥ .. (atra manurāha .
nirdaśaṃ jñātimaraṇaṃ śrutvā puttrasya janma ca .
savāsā jalamāplutya śuddho bhavati mānavaḥ ..) sampūrṇāśaucimaraṇe varṣābhyantaraśravaṇe sapiṇḍānāṃ trirātreṇa śuddhiḥ . sacelasnānādaṅgāspṛśyatvanivṛttiḥ . varṣottaraśravaṇe tu sapiṇḍānāṃ snānena śuddhiḥ .. (atra manuḥ .
atikrānte daśāhe ca trirātramaśucirbhavet .
saṃvatsare byatīte tu spṛṣṭvaivāpo viśudhyati ..) mātṛ-pitṛ-bhartṛ-maraṇe varṣottaraśravaṇe puttrapatnyorekāhena śuddhiḥ .. dvivarṣottaraśravaṇe snānamātraṃ .. pūrṇāśaucātikramaeva videśasthamaraṇāśaucaśravaṇe tryahāśaucaṃ . na khaṇḍāśaucātikrame .. yatra maraṇamātraṃ śrutaṃ viśiṣya māsādikamajñātaṃ tatra śravaṇadināvadhisvajātyuktamaśaucaṃ . khaṇḍāśauce'pi mahāgurunipāte ekarātraṃ .. athāśaucasaṅkaraḥ .. 7 jananāśaucamadhye jananāśaucāntarapāte maraṇāśaucamadhye maraṇāśaucāntarapāte ca pūrbāśaucakālena sarvavarṇānāṃ śuddhiḥ .. (yathāha manuḥ --
antardaśāhe syātāñcet punarmaraṇajanmanī .
tāvatsyādaśucirviprī yāvattatsyādanirdaśaṃ ..) pūrṇajananāśaucāntadine pūrṇajananāśaucāntarapāte pūrṇamaraṇāśaucāntadine pūrṇamaraṇāśaucāntarapāte ca pūrṇāśaucāntimadinottaradinadvayena śuddhiḥ .. pūrṇajananāśaucāntimadivasīyottaraprabhāte sūryodayāt pūrbaṃ tatpāte sūryodayāvadhidinatrayeṇa śuddhiḥ .. evaṃ maraṇāśauce'pi .. pūrbāktavardhitadinadvayatrayābhyantare'śaucāntarapāte pūrbāśaucakālena śuddhiḥ .. aśaucatritayāntadinakṛtyaṃ kṣaurādikamekadaiva taddvitīyadinakṛtyaṃ śrāddhādikaṃ tatparadine .. atra ca aśaucāntimadinatatprabhātayoḥ svaputtrajanane pitṛmātṛbhartṛmaraṇe ca na dinadvayatrayavṛddhiḥ . kintu svaputtrajananāvadhi pitṛmātṛbhartṛmaraṇāvadhi ca pūrṇāśaucaṃ .. jñātijananāśaucapūrbardhe svaputtrajanane jñātijananāśaucakālena śuddhiḥ .. parārdhe cet svaputtrajananāśaucakālena śuddhiḥ .. jñātimaraṇāśaucakālamadhye pitṛmātṛbhartṛmaraṇe pūrbārdhe pūrbāśaucakālena parārdhe parāśaucakālena śuddhiḥ .. svaputtrajananāśaucāntimadinatatprabhātayorjñātijanane pitṛmātṛbhartṛmaraṇāśaucāntimadinatatprabhātayorjñātimaraṇe'pi na dinadvayatrayavṛddhiḥ . kintu pūrbāśaucakālena śuddhiḥ .. svaputtrajananāśaucāntimadinatatprabhātayoḥ svaputtrāntarajanane evaṃ mātṛmaraṇāśaucāntimadinatatprabhātayoḥ pitṛmaraṇe pitṛmaraṇāśaucāntimadinatatprabhātayormātṛmaraṇe ca krameṇa dinadvayatrayavṛddhiḥ .. jananāśaucadvayasannipāte pūrbajāto yadāśaucakālābhyantare mṛtastadā sapiṇḍānāṃ sadyaḥśaucena pūrbāśaucanāśaḥ .. tannāśādeva parārdhajātabālasya mātṛpitṛvyatiriktasapiṇḍānāṃ pūrbārdhajātabālasya mātāpitrādisakalasapiṇḍānāṃ parajananāśaucasya nivṛttiḥ .. pūrbajātabālasya mātāpitrostvaspṛśyatvayuktasvasvajātyuktajananāśaucaṃ .. jananāśaucadvayasannipāte prathamajananāśaucapūrbārdhajātabālamaraṇe tanmātāpitroḥ pūrbāśaucakālaparyantaṃ aṅgāspṛśyatvayuktamaśaucaṃ .. parārdhajātabālamaraṇe tu tajjananāvadhi tanmātāpitroraṅgāspṛśyatvayuktasvajātyuktajananāśaucaṃ . viśeṣātiriktasamasaṃkhyadivasīyajananamaraṇāśaucayoḥ sannipāte maraṇāśaucakālena śuddhiḥ . asamasaṃkhyadivasīyajananamaraṇāśaucayoḥ sannipāte tu dīrghaśaucakālena śuddhiḥ .. śūdretarāyāḥ puttrajananaprayuktaviṃśatirātrāśaucābhyantare patyurmaraṇe'pi puttrajananāśaucakālena śuddhiḥ .. pūrboktasapiṇḍadvayajananavardhitāśaucamadhyepitṛmātṛbhartṛmaraṇe'pi vardhitasapiṇḍadvayajananāśaucakālena śuddhiḥ . ekāhe pūrṇāśaucisapiṇḍadvayamaraṇe yāvadaśaucaṃ tāvat sarvasapiṇḍānāmaspṛśyatvaṃ .. sakulyaparyāyasamānodakamaraṇe vidyudādimaraṇe'pi aśaucaṃ trirātraṃ . aṅgāspṛśyatvamekarātraṃ . tenaitat trirātradvayaṃ guru .. videśasthamaraṇe arthāt aśaucamadhye aśrutasapiṇḍamaraṇe trirātrāśaucaṃ aṅgānspṛśyatvasnānāpaneyaṃ . atastallaghu . eṣāṃ sannipāte guruṇaiva śuddhiḥ .. videśamṛtajñātitrirātrāśaucasya laghunaḥ videśamṛtapitṛmātṛbhartṛtrirātrāśaucena śuddhiḥ .. tulyatrirātrāśaucasannipāte pūrbeṇaiva śuddhiḥ .. kanyāputtrayamajotpattau sarvavarṇāyā māturmāsena śuddhiḥ pitrādisapiṇḍānāṃ svajātyuktāśaucaṃ .. tayoraśaucamadhye ekataramaraṇe śūdrābhinnamātuḥ kanyāmaraṇāt sadyaḥ śuddhiḥ . na tu puttramaraṇāt .. pitrādisapiṇḍānāntu prathamajātamaraṇāt śuddhiḥ . na tu parajātamaraṇāt .. śūdrāyā yamajotpattau prathamajātamaraṇāśaucena śuddhiḥ . na tu parajātamaraṇāt .. pitrādisapiṇḍānāntu prathamajātamaraṇāt śuddhiḥ na tu parajātamaraṇāt .. evamanyadbhāvyaṃ sudhībhiḥ .. atha śavānugamanādyaśaucaṃ .. 8 brāhmaṇaśavānugamane brāhmaṇasya sacelasnānāgnisparśaghṛtaprāśanaiḥ śuddhiḥ .. kṣattriyaśavānugamane brāhmaṇasya ekāhena śuddhiḥ .. vaiśyaśavānugamane brāhmaṇasya dvyahena śuddhiḥ .. śūdraśavānugamane brāhmaṇasya prāṇāyāmaśatena dinatrayeṇa ca śuddhiḥ .. pramādāt śūdraśavānugamane brāhmaṇasya jalāvagāhanāgnisparśaghṛtaprāśanaiḥ śuddhiḥ .. anāthabrāhmaṇasya dharmabuddhyā dahanavahanayoḥ snānaghṛtaprāśanābhyāṃ sadyaḥ śaucaṃ .. lobhena sajātīyadāhe svasvajātyuktāśaucaṃ .. asajātīyaśavadahanavahanasparśaiḥ śavajātyuktāśaucaṃ .. snehādasambandhidāhakaviprādestadgṛhavāse trirātraṃ . aśaucikulānnabhojane tattulyāśaucaṃ .. aśaucānnabhojanaṃ vinā tadgṛhavāse'horātraṃ .. viśeṣavacanābhāve sambandhino mātulāderasnehenāpi dāhe trirātraṃ .. citādhūmasevane snānāt śuddhiḥ .. (yathāha manuḥ .
asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat .
viśudhyati trirātreṇa māturāptāṃśca bāndhavān ..
yadannamatti teṣāṃ tu daśāhenaiva śudhyati .
anadannannamahnaiva sa cet tasmin gṛhe vaset ..
anugamyecchayā pretaṃ jñātimajñātimeva vā .
snātvā sacelaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati ..) śūdre mṛte'sthisañcayanakālābhyantare tadgṛhaṃ gatvāśrunipātena viprasya trirātraṃ .. sthānāntare'śrupātane'horātraṃ .. śūdre mṛte'sthisañcayanakālādūddhvaṃ māsābhyantare tadgṛhe'śrupātane viprasyāhorātraṃ sacesnānañca .. asthisañcayanāt pūrbaṃ vipragṛhe rodane viprasya ekāhena śuddhiḥ .. kṣatravaiśyayorgṛhe rodane viprasya dvyahena śuddhiḥ .. śūdrastu sarvatra rodane naktena śuddhaḥ .. mṛtaśūdrasya bāndhavaiḥ saha rodanarahitavilāpamātre brāhmaṇasyāhorātraṃ .. asthisañcayanakālastu pūrṇāśauce brāhmaṇasya caturthāhaḥ . kṣatriyasya ṣaṣṭhāhaḥ . vaiśyasya aṣṭamāhaḥ . śūdrasya daśamāhaḥ .. tryahāśauce sarveṣāṃ dvitīyāhaḥ .. pūrṇāśaucimaraṇe brāhmaṇasya caturthāhe'spṛ śyatānivṛttiḥ .. kṣatriyasya ṣaṣṭhadine . vaiśyasya aṣṭamadine . śūdrasya daśamadine'spṛśyatānivṛttiḥ .. sarvasya khaṇḍāśauce tribhāgakālenāspṛśyatānivṛttiḥ . atīte'śauce sacelasnānenāspṛśyatānivṛttiḥ .. jananāśauce sapiṇḍānāṃ aspṛśyatā nāsti .. puttrotpattau snānāt pūrbaṃ piturvimātṝṇāñcāspṛśyatvaṃ .. sūtikāsparśe piturvimātṝṇāñca sūtikātulyakālāspṛśyatvaṃ . anyeṣāṃ snānamātraṃ .. kanyāputrayorjanane māturdaśarātramaspṛśyatvaṃ .. kanyāputrayorjanane śūdrāyāstrayodaśarātramaspṛśyatvaṃ .. atha kṣatāśaucaṃ .. 9 nābherūrdhamadhovā rudhirasrave sandhyāvandanādyatiriktvakarmaṇyekāhaḥ .. dantaraktasrave sarvatra karmaṇyekāhaḥ .. atha rajasvalāśaucaṃ .. 10 tatra prathamadināvadhi trirātramaśaucaṃ .. trirātrāt paraṃ saptadaśāhaparyantaṃ rajodarśane'śaucābhāvaḥ .. aṣṭādaśāhe rajodarśane ekāhamaśaucaṃ .. ūnaviṃśadine rajodarśane dvyahāśaucaṃ .. ūnaviṃśatidināt paraṃ rajodarśane trirātrāśaucaṃ .. rajasvalā caturthe'hni bhartṛsevanādilaukikakarmaṇi śuddhā . pañcame'hani daivapaitrakarmaṇoḥ śuddhā ..
(śuddhābhartuścaturthe'hni aśuddhā daivapaitrayoḥ .
daive karmaṇi paitre ca pañcame'hani śudhyati .. iti śuddhitattve .) rajasvalāyā aśaucamadhye sūtikāsparśe antyajajātisparśe ca trirātropavāsena śuddhiḥ .. upavāsastu aśaucāt paraṃ karaṇīyaḥ .. bhartṛpūrakapiṇḍadānakāle yadi rajasvalā bhavati tadā vastraṃ tyaktvā punaḥ snātvā pūrakaṃ dadyāt kintu śuddhyuttarāśaucadināsattvaevāyaṃ vidhiḥ . tatsattve tu śuddhayā bhūtvā deyaṃ .. ābdikaśrāddhakāle'puttrabhāryā yadi rajasvalā bhavati tadā pañcame'hani tacchrāddhaṃ kuryāt .. * .. (abhiṣiktakṣatriyāṇāṃ cāndrāyaṇādivratakāriṇāṃ gavāmayanādiyāgapravṛttānāñca sapiṇḍamaraṇādāvaśaucābhāvaeva . uktañca manunā .
na rājñāmaghadoṣo'sti vratināṃ na ca satriṇām .
aindraṃ sthānamupāsīnā brahmabhūtā hi te sadā .. viṣṇuṇāpyuktam . aśaucaṃ na rājñāṃ rājakarmaṇi, na vratināṃ vrate, na satriṇāṃ satre . iti ..) ityaśaucavyavasthā samāptā ..
aśmaḥ, puṃ, parbataḥ . meghaḥ . vaidikaśabdo'yaṃ ..
aśmakadalī, strī, (aśmā iva kadalīphalaṃ yasyāḥ .) kadalīviśeṣaḥ . iti rājanirghaṇṭaḥ .. asyāḥ guṇaparyāyau kāṣṭhakadalīśabde draṣṭavyau ..
aśmaketuḥ, strī, (aśmeva keturasyāḥ .) kṣadrapāṣāṇabhedāvṛkṣaḥ .. iti rājanirghaṇṭaḥ ..
aśmagarbhaḥ, puṃ, (aśmeva garbho yasya .) harinmaṇiḥ . marakataṃ . ityamaraḥ ..
aśmagarbhajaṃ, klī, (aśmano garbhājjāyate iti . aśmagarbha + jan + ḍa .) marakataṃ . iti rājanirghaṇṭaḥ .. pānnā iti bhāṣā .. (puṃ, pāṣāṇajo vahniḥ .)
aśmaghnaḥ, puṃ, (aśmānaṃ pāṣāṇaṃ hanti bhinattīti . aśma + han + ṭak .) pāṣāṇabhedanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. hāthājuḍī iti bhāṣā .. aśmabhedaśabde'sya paryāyaguṇau jñātavyau ..
aśmajaṃ, klī, (aśmanaḥ prastarājjāyate iti . aśman + jana + ḍa .) śilājatu . ityamaraḥ .. lauhaṃ iti rājanirghaṇṭaḥ ..
(adbhyo'gnirbakṣmataḥ kṣatrama no lohamutthitam .
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati .. iti manuḥ .. śilājatvarthe vaidyakacakrapāṇisaṃgrahasyāśmarīrogacikitsāyāṃ varuṇaghṛte yathā ..
amṛtā cāśmajaṃ deyaṃ ..)
aśmajatukaṃ, klī, (aśmajatu + svārthe kan .) śilājatu . iti rājanirghaṇṭaḥ .. (śilājatuśabde'sya viśeṣavivaraṇaṃ jñeyaṃ ..)
aśmadāraṇaḥ, puṃ, (aśmānaṃ dārayatīti . aśma + dṝ + ṇic + lyuṭ .) ṭaṅkaḥ . pāṣāṇavidāraṇāstraṃ . iti jaṭādharaḥ .. ṭāṃkī iti paścimadeśe khyātaḥ ..
aśmantaṃ, klī, (aśmanaḥ prastarasyāpi anto bhavatyatra . śakandhvāṃdirayaṃ .) cullī . aśubhaṃ . maraṇaṃ . anavadhiḥ . kṣetraṃ . iti medinī .. (puṃ, dharmāt marutvatyāṃ jātaḥ svanāmakhyāto marudbhedaḥ . tathā ca harivaṃśe .
marutvatī marutvanto devānajanayatsutān .
aśmantaṃ citraraśmiñca tathā niṣkuṣitaṃ nṛpaṃ ..)
aśmantakaṃ, klī, (aśmanta + svārthe kan .) cullī . mallikācchādanaṃ . dīpādhārācchādanaṃ . iti medinī .. seja āṃdhāriyā ityādi bhāṣā .
aśmantakaḥ, puṃ, aśmanta + kan .) tṛṇaviśeṣaḥ . amlakucāi itibhāṣā . tatparyāyaḥ . amloṭakaḥ 2 . iti ratnamālā .. vṛkṣaviśeṣaḥ . āvuṭā iti paścimadeśe khyātaḥ . tatparyāyaḥ . indukaḥ 2 kurālī 3 amlapatraḥ 4 ślakṣmatvak 5 nīlapatraḥ 6 yamalapatrakaḥ 7 . asya guṇāḥ . madhuratvaṃ . kaṣāyatvaṃ . suśītalatvaṃ . pittapramehavidāhatṛṣṇāviṣamajvaraviṣārticchardibhūtanāśitvañca .. iti rājanirghaṇṭaḥ ..
aśmapuṣpaṃ, klī, (aśmanaḥ puṣpamiva .) śaileyaṃ . śailajanāmagandhadravyaṃ . ityamaraḥ ..
aśmabhālaṃ, klī, (aśmeva bhājayati cūrṇitaṃ karoti . bhajacūrṇane . bhaja + ṇic + aṇ . pṛṣodarāditvāt jasya latvam .) dravyacūrṇārthalauhādipātraṃ . tatparyāyaḥ . lauhabhāṇḍaṃ 2 . iti śabdacandrikā .. hāmānadistā iti bhāṣā ..
aśmabhit, [d,] puṃ, (aśmānaṃ bhinattīti . aśma + bhid + kvip .) pāṣāṇabhedī vṛkṣaḥ . iti ratnamālā .. prastarabhedake tri ..
aśmabhedaḥ, puṃ, (aśmano bhedo bhavatyasmāt .) pāṣāṇabhedī vṛkṣaḥ . iti ratnamālā .. (asya guṇāḥ .
aśmabhedo himastiktaḥ kaṣāyo vastiśodhanaḥ .
bhedano hanti doṣārśogulmakṛcchrāśmahṛdrujaḥ ..
yonirogān pramehāṃśca plīhaśūlabraṇāni ca . iti bhāvaprakāśaḥ ..
eraṇḍo vijapūraśca gokṣuraṃ vṛhatīdvayaṃ .
aśmabhedastathāvilva etanmūlaḥ kṛtaḥ śṛtaḥ ..
eraṇḍatailahiṅgāḍhyo yavakṣāraḥ sasaindhavaḥ .
stanakaṇṭhakaṭīmeḍhrahṛdayotthavyathāṃ jayet .. iti śārṅgadharaḥ ..)
aśmayoniḥ, puṃ, (aśmā yonirutpattisthānaṃ yasya .) marakatamaṇiḥ . ityamaraṭīkāyāṃ bharataḥ ..
aśmaraḥ, tri, (aśmano'yamiti . aśma + ra .) prastarasambandhīyaḥ . iti pāṇiniḥ .. pāturiyā iti bhāṣā .
aśmarī, strī, (aśmānaṃ rāti dadāti yā . aśman + rā + ka + gaurāditvāt ṅīp . mūtrakṛcchrarogo hi mūtradvāre prastaramiva kaṭhinamāṃsaṃ racayati .) mūtrakṛcchrarogaḥ . pātarī iti bhāṣā . yathā . athāśmaryadhikāraḥ . atrāśmaryāḥ sannikṛṣṭanidānaṃ saṅkhyāñcāha .
vātapittakaphaistisraścaturthī śukrajā matā .
prāyaḥ śleṣmāśrayāḥ sarvā aśmaryaḥ syuryamopamāḥ .. śneṣmāśrayāḥ śleṣmasamavāyikāraṇāḥ . śukrajāṃ vinā . śukrajāyāstu śukrasyaiva samavāyikāraṇatvāt . anye tu śukrāśmaryāmapi kaphakāraṇatvamicchanti . prāyaḥśabdaścātra viśeṣārthaḥ . yamopamāścikitsāṃ vinā .. * .. samprāptimāha . viśoṣayedvastigataṃ saśukraṃ mūtraṃ sapittaṃ pavanaḥ kaphaṃ vā . yadā tadāśmaryupajāyate tu krameṇa pitteṣviva rocanā goḥ .. pavano vastigataṃ saśukraṃ mūtraṃ sapittaṃ kaphaṃ vā śoṣamupanayet yadā tadā aśmarī krameṇa kramaśo vardhamānā . yathā goḥ pitteṣu rocanevetyanvayaḥ .. * .. pūrbarūpamāha .
naikadoṣāśrayāḥ sarvā athāsāṃ pūrbarūkṣaṇaṃ .
vastyādhmānaṃ tadāsannadeśeṣu parito'tiruk ..
mūtre vastasagandhatvaṃ mūtrakṛcchraṃ jvaro'ruciḥ . vastaḥ chagalakaḥ .. * .. sāmānyalakṣaṇamāha .
sāmānyaliṅgaṃ ruṅnābhisevanīvastimūrdhasu .
viśīrṇadhāraṃ mūtraṃ syāt tayā mārganirodhane ..
tadvyapāyāt sukhaṃ mehedacchaṃ gomedakopamaṃ .
tatsaṃkṣobhāt kṣate sāsramāyāsāccātirugbhavet .. vastimūrdhā nābheradhodeśaḥ . viśīrṇadhāraṃ savicchedadhāraṃ . tayā aśmaryā . mārgaḥ mūtravāhi srotaḥ . tadvyapāyāt kadācidvāyunā aśmaryā mūtramārgādanyatra gamanāt . sukhaṃ mehet mūtrayet . gomedakopamaṃ gomedako maṇiḥ kiñcillohitastadvarṇaṃ . tatsaṃkṣobhāt tasyā aśmaryāḥ sañcārāt . gharṣaṇena mūtravahe srotasi kṣate jāte sāsraṃ saraktaṃ mehet . āyāsāt pravāhanādijanitāt .. * .. vātolvaṇāmāha .
tatra vātādbhṛśaṃ tvārto dantān khādati vepate .
mṛdgāti mehanaṃ nābhiṃ pīḍayatyapi saṅkvaṇan ..
sānilaṃ muñcati śakṛnmuhurmehati vinduśaḥ .
śyāvāruṇāśmarī cāsya syāccitā kaṇṭakairiva .. saṅakvaṇan ārtanādaṃ kurvan nābhideśaṃ pīḍayati . śakṛt purīṣaṃ sānilaṃ muñcati . muhurvāraṃvāraṃ . vinduśaḥ vinduṃ vinduṃ mehati mūtrayet . śyāvetyādi śyāvā kiñcit śyāmā . aruṇā kiñcidraktā . evaṃ cāśmaryā varṇākārakathanaṃ ākṛṣyāṇāṃ pratyakṣasaṃvādiśāstraprāmāṇyakhyāpanārthamāhuḥ . citākaṇṭakairiva vadarīvījavat kṣudrāṅkurairveṣṭitā .. * .. pittolvaṇāmāha .
pittena dahyate vastiḥ pacyamāna ivoṣmavān .
bhallātakāsthisaṃsthānā raktā pītā sitāśmarī .. dahyate sākṣādagnineva . vastiriti mūtrakoṣaḥ . pacyamānaiva kṣāreṇeva . uṣmavān uṣṇasparśaḥ .. * .. kapholvaṇāmāha .
vastirnistudyataiva śleṣmaṇā śītalo guruḥ .
aśmarī mahatī ślakṣmā madhuvarṇāthavā sitā .. mahatī kukkuṭāṇḍatulyā . madhuvarṇā īṣatpiṅgalaśuklā ..
etā bhavanti bālānāṃ teṣāmeva hi bhūyasā .
āśrayopacayāplatvāt grahaṇāharaṇe sukhāḥ .. etāḥ doṣatrayajanitāḥ bālānāṃ syuḥ .. yataḥ sarvā evāśmaryo viśeṣataḥ śleṣmasamavāyikāraṇāḥ . bālāstu viśeṣatastannidānasevino bhavanti . uktañca suśrutena . prāyeṇaitā aśmaryo divāsvapnasamaśanādhyaśanasnigdhaśītagurumadhurāhārapriyatvāt viśeṣeṇa bālānāṃ bhavantīti . bhūyaḥ padopādānāt mahatāmapi tridoṣajanitā bhavanti . teṣāmeva bālānāmeva . grahaṇāharaṇe sukhāḥ grahaṇaṃ niṣkāsanārthamaṅgulibhyāṃ . āharaṇaṃ pācanādipūrbakaṃ niṣkāsanaṃ tatra sukhāḥ sukhadāḥ . tatra hetumāha . āśrayopacayāplatvāditi āśrayo vastiḥ tasyopacayaḥ sthaulyaṃ tasyāplatvāt .. * .. śukrāśmarīmāha .
śukrāśmarī tu mahatāṃ jāyate śukradhāraṇāt . avyayānāmanekārthatvāt tu śabdo'trāvadhāraṇārthaḥ . tena mahatāmeva na tu bālānāṃ . teṣāṃ vakṣyamāṇasamprāpterasambhavāt . na tu śukrābhāvo vācyaḥ . śukradhāraṇāt vegāt cyavamānasya śukrasya dhāraṇāt .. * .. śukrāśmaryāḥ samprāptimāha .
sthānāccutamamuktaṃ hi mūṣkayorantare'nilaḥ .
śoṣayatyupasaṃhṛtya śukraṃ tacchukramaśmarī .. anilaḥ maithunavegena sthānāccyutaṃ . amuktaṃ maithunavegadhāraṇena dhṛtaṃ śukraṃ . muṣkayoḥ meḍhrasahitayoḥ . meḍhravṛṣaṇayorantara iti suśrutavacanāt . tena meḍhravṛṣaṇamadhyagatavastimukhe upasaṃhṛtya ekīkṛtya śoṣayati . tacchukramaśmarī tathābhūtaṃ śukramevāśmarī .. * .. asyā lakṣaṇamāha .
vastiruṅmūtrakṛcchratvamuṣkaśvayathukāriṇī .
tasyāmutpannamātrāyāṃ śukrameti vilīyate ..
pīḍite tvavakāśe'sminnaśmaryeva ca śarkarā . tasyāṃ śukrāśmaryāṃ . utpannagātrāyāṃ yadā sā kathamapi vilīyate vilayaṃ yāti tadā śukraṃ eti mūtramārgāt pravartate . pīḍite tvavakāśe'smin tuśabdo'vadhāraṇe . tena asminneva avakāśe sthāne meḍhavṛṣaṇayorantare pīḍite sati sā vilīyate antarlīnā bhabati .. avasthābhedādaśmarī śarkarā sikatā bhavatītyāha . aśmaryeva ca śarkarā cakarāt sikatā ca bhavati . śarkarāsikatayośca bhedo mahatvālpatvābhyāṃ boddhavyaḥ .. kathaṃ aśmarī śarkarā bhavatītyāha . sā bhinnamūrtirvātena śarkaretyabhidhīyate . sā aśmarī .. * .. śarkarāyāḥ pātamavarodhañca sahetukamāha .
aṇuśo vāyunā bhinnā sā tasminnanulomage .
nireti sahamūtreṇa pratilome vibadhyate .
mūtrasrotaḥpravṛttā sā saktā kuryādupadravān .. sā aśmarī . tasmin vāyau . anulomage mūtrasrotaḥsu samyakpravṛtte mūtreṇa saha sā śarkarā nireti patati . pratilomage ūrdhvapravṛtte vāyau vibadhyate . tadā mūtrasrotaḥ śritā saktā lagnā syāttadā upadravān kuryāt . tānevopadravānāha .
daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlamathāruciṃ .
pāṇḍutvamuṣmavātañca tṛṣṇāṃ hṛtpīḍanaṃ vamiṃ .. daurbalyamindriyāṇāṃ . sadanaṃ avasannatvaṃ . kārśyamaṅgānāṃ . udaraikadeśe śūlaṃ . uṣmavātaṃ mūtrāghātaviśeṣaṃ .. * .. aśmarī śarkarā sikatānāmariṣṭamāha .
prasūnanābhivṛṣaṇaṃ baddhamūtraṃ rujānvitaṃ .
aśmarī kṣaprayatyāśu śarkarā sikatānvitā .. śarkarā sikateti ca nāmadvayamanvarthaṃ .. * .. athāśmaryāścikitsā .
śuṇṭhyagnimanthapāṣāṇabhidrugvaruṇagokṣuraiḥ .
abhayāragvadhaphalaiḥ kvāthaṃ kṛtvā vicakṣaṇaḥ ..
rāmaṭhakṣāralavaṇacūrṇaṃ kṣiptvā pibennaraḥ .
aśmarī mūtrakṛcchañca nāśamāyāti niścitaṃ ..
kvāthaḥ śuṇṭhyādināmāyaṃ dīpanaḥ pācanaḥ paraṃ .
hanti koṣṭhāśritaṃ vātaṃ kaṇṭharuggadameḍhrajaṃ .. rukkuṣṭhaṃ . śuṇṭhyādikvāthaḥ .. * ..
elopakulyāmadhakāśmabhedakauntīśvadaṣṭrāvṛṣakoruvūkaiḥ .
śritaṃ pibedaśmajatupragāḍhaṃ saśarkaraṃ mūtragade'śmarīṣu .. uruvūka eraṇḍastasyātra mūlaṃ . mūtragade mūtrakṛcchre . elādikvāthaḥ .. * ..
kuṣmāṇḍakarasaṃ hiṅguyavakṣārayutaṃ pibet .
vastau meḍhre śūlayukte aśmarīśarkarāñjayet .. * ..
varuṇatvakśilābhadaśuṇṭhīgokṣurakaiḥ kṛtaḥ .
kaṣāyakṣārasaṃyuktaḥ śarkarāṃ paratayatyadhaḥ .. kṣāro yavakṣāraḥ .. * ..
trikaṇṭakasya vījānāṃ cūrṇaṃ mākṣikasaṃyutaṃ .
avīkṣīreṇa saptāhādaśmarīnāśanaṃ pibet .. avīrmeṣī .. * ..
varuṇatvakkaṣāyastu pītī guḍasamanvitaḥ .
aśmarīṃ pātayatyāśu vastiśūlañca nāśayet .. * ..
kvātho varuṇamūlasya tasya kalkena saṃyutaḥ .
śigrumūlasya ca kvāthaḥ kaṭūṣṇaścāśmarīṃ haret .. * ..
śṛṅgaverayavakṣārapathyākālīyakānvitaḥ .
dadhimaṇḍo bhinattyugrāmaśma rīmāśu pānataḥ .. śṛṅgaveraṃ nāgaraṃ .. * ..
no jagdhaṃ kṛmibhirghanaṃsutaruṇaṃ snigdhaṃ śucisthānajaṃ ghasre puṇyanirīkṣite varuṇakaṃ chittvā tulāṃ grāhayet .
saṃgṛhyāśu caturguṇābhvvapi pacet pādāvaśeṣaṃ jalaṃ tattulyena guḍena vai dṛḍhatare bhāṇḍe pacettat punaḥ ..
jñātvaivaṃ ghanatāṃ guḍe pariṇate pratyekameṣāṃ palaṃ śuṇṭhyairvārukavījagokṣurakaṇāpāṣāṇabhicchītalā .
kuṣmāṇḍatrapūṣākṣavījakunaṭīvāstūkaśobhāñjanaṃ drākṣailāgirijābhayākṛmihṛtāṃcūrṇīkṛtānāṅkṣipet ..
pathyāśī prativāsaraṃ guḍamamuṃ yo'kṣapramāṇaṃ naraḥ khādettasya samastadoṣajanitāśmaryaḥ patanti drutaṃ . ervārukavījaṃ karkaṭīvījaṃ . pāṣāṇabhit hāthāchoḍīti loke . śītalā nīladūrvā . tathāca .
nīladūrvā smṛtā śasyaṃ śādvalaṃ haritaṃ tathā .
śataparbā śītakūmbhī śītalā vāmanī tathā .. iti nirghaṇṭau dhanvantariḥ .. kunaṭī dhānyakaṃ . girijaṃ śilājatu . kṛmihṛt viḍaṅgaṃ . varuṇādiguḍaḥ .. * ..
mañjiṣṭhā trāpuṣaṃ vījaṃ jīrakaḥ śatapuṣpikā .
dhātrīphalaṃ vadarakaṃ gandhakañca manaḥśilā ..
eteṣāṃ samabhāgānāṃ cūrṇaṃ ṭaṅkamitaṃ naraḥ .
bhakṣayenmadhunā sārdhaṃ patettasyāśmarī dhruvaṃ .. * ..
paladvayamite koṣṇe kulatthasya śṛte tu yaḥ .
lavaṇaṃ śarapuṅkhasya sārdhamāṣadvayonmitaṃ ..
kṣiptvā pibet patettasya mūtreṇa samamaśmarī .
śarkarā sikatā cāpi dṛṣṭametadanekadhā .. ityaśmaryadhikāraḥ .. * .. iti bhāvaprakāśaḥ .. (asyā niruktimāha bhojaḥ .
tulyatāmaśmanā yāti tasmāttāmaśmarīṃ viduḥ . iti mādhavakṛtarugviniścayasyānyatamaṭīkākṛtoktaṃ ..
pitṛmātṛkadoṣeṇa athavā mūtrarodhanāt .
atipathyākṣābhicārairjāyate cāśmarīgadaḥ ..
mūtrāviṣṭau ca pitarau surataṃ kuruto yadi .
mūtreṇa sahitaṃ yuktaṃ cyavate garbhasambhavaṃ ..
pañcajasya svadehasya sa ca tatra prajāyate .
mūtraṃ mūtrasya saṃsthāne karoti bandhanaṃ triṣu ..
so'pyasādhyo mūtragadaścālpādbhavati mānuṣe .
tāruṇye cāpi sādhyaśca jāyate mūtraśarkarā ..
viparītena cottāne striyā ca puruṣeṇa vā .
śukrañca pravahettasya strīśukraṃ vicinoti ca ..
punaśca mehane vāsaḥ vātena śoṇitañca tat .
dvayaṃ dattaṃ prapadyeta mūtradvāraṃ ruṇaddhi ca ..
tena mūtraprarodhaśca jāyate tīvravedanā .
aṇḍasandhisthitā yāti śarkarā śastrasādhyakā ..
ato vakṣyāmi bhaiṣajyaṃ śṛṇu puttra ! mahāmate . asyāścikitsā yathā ..
śuṇṭhīgokṣurakasyaiva varuṇasya tvacastathā .
kvātho guḍayavakṣārayutaścāśmarināśanaḥ .. 1 ..
gokṣurakasya vījānāṃ dhātumākṣikasaṃyutaṃ .
cūrṇaṃ māhiṣadugdhena pānañcāśmaripātanaṃ .. 2 .. asyāṃ pathyāni yathā ..
purāṇayaṣṭikāśāliraktataṇḍulakāstathā .
śyāmākaḥ kodravoddālo markaṭītṛṇadhānyakaṃ ..
kulatthayavagodhūmāstathācaivāḍhakī bhiṣak .
vātaghnāśca prayoktavyā bhojane vātarogiṇāṃ ..
krauñcādyāni ca māṃsāni pathyānyaśmarināśane .. iti hārītaḥ ..
viśoṣayedvastigatantu śukraṃ mūtraṃ sapittaṃ pavanaḥ kaphaṃ vā .
yadā tadāśmaryupajāyate tu krameṇa pitteṣviva rocanā goḥ ..
kadambapuṣpākṛtiraśmatulyā ślakṣṇā tripuṭyāpyathavāpi mṛdvī .
mūtrasya cenmārgamupaiti ruddhā mūtraṃ rujāṃ tasya karoti vastau ..
sasīvanīmehanavastiśūlaṃ viśīrṇadhārañca karoti mūtraṃ .
gṛhṇāti meḍhraṃ sa tu vedanārto muhuḥ śakṛnmuñcati mehate ca ..
kṣobhāt kṣate mūtrayatīha sāsṛk tasyāḥ sukhaṃ mehati ca vyapāyāt .
eṣāśmarī mārutabhinnamūrtiḥ syāccharkarāmūtrapathāt kṣarantī .. * .. cikitsā yathā .. * ..
kriyā hitā tvaśmariśarkarābhyāṃ kṛcchre tathaiveha kaphānilābhyāṃ .
kāryaśmarībhedanapātanāya viśeṣayuktaṃ śṛṇu karmasiddhaṃ ..
pāṣāṇabhedaṃ vṛṣakaṃ śvadaṃṣṭrāpāṭhābhayāvyoṣaśaṭhīnikumbhāḥ .
hiṃsrīkharāśvāsitimārakābhyāmervārukāṇāṃ trapuṣasya vījaṃ ..
upakuñcikā hiṅga savetasāmlaṃ syād dve vṛhatyau hapuṣā vacā ca .
cūrṇaṃ pibedaśmaribhedi pakvaṃ sarpiśca gomūtracaturguṇantaiḥ .. 1 ..
śigrostu yūṣo mṛdumūlakalkādvilvapramāṇādghṛtatailabhṛṣṭāt .
śīto'śmabhitsyāddadhimaṇḍayuktaṃ peyaḥ prakāmaṃ lavaṇena yuktaḥ .. 2 ..
jalena śaubhāñjanamūlakalkaḥ śṛto hitaścāśmariśarkarābhyāṃ .. 3 ..
pītvā ca madyaṃ nigadaṃ rathena hayena vā śīghrajavena yāyāt .
taiḥ śarkarā pracyavate'śmarī tu śāmyennacecchalyaviduddharettāṃ .. 4 .. asyāṃ varjanīyānyāha . vyāyāmasandhāraṇaśuṣkabhakṣyapiṣṭānnavātārkakaravyavāyān . kharjūra-śālūka-kapittha-jambu viṣaṃ kaṣāyañca rasaṃ bhajenna .. iti ca carakaḥ ..) catasro'śmaryo bhavanti . śleṣmaṇā vātena pittena śukreṇa ceti .. tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmāmūtrasampṛkto'nupraviśya vastimaśmarīṃ janayati . tāsāṃ pūrbarūpāṇi vastipīḍārocakau mūtrakṛcchraṃ vastiśiromuṣkaśephasāṃ vedanā kṛcchrā jvarāvasādau vastagandhitvaṃ mūtrasyeti ..
yathāsvaṃ vedanāvarṇaṃ duṣṭaṃ sāndramathāvilaṃ .
pūrbarūpe'śmanaḥ kṛcchrānmūtraṃ sṛjati mānavaḥ .. atha jātāsu nābhi-vasti-sevanī-mehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇañca gomedakaprakāśamanāvilaṃ sasikataṃ visṛjati dhāvana-laṅghana-plavana-pṛṣṭha-yānādhvagamanaiścāsya vedanā bhavati .. tatra śleṣmāśmarī śleṣmalamannamabhyavaharato'tyarthamupalipyādhaḥ parivṛddhiṃ prāpya vastimukhamadhiṣṭhāya sroto viruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca vastirguruḥ śītaśca bhavati . aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt .. pittayuktastu śleṣmā saṅghātamupagamya yathoktāṃ parivṛddhiṃ prāpya vastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāduṣyate cūṣyate dahyate pacyate iva vastiruṣṇavātaśca bhavati . aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt .. vātayuktastu śleṣmā saṅghātamupagamya yathoktāṃ parivṛddhiṃ prāpya vastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tathātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ mṛdgāti vāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa vāsya mehato niḥsaranti . aśmarī cātra śyāmā paruṣā viṣamā kharā kadambapuṣpavat kaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt .. prāyeṇaitāstisro'śmaryo divāsvapna-samaśanādhyaśanaśīta-srigdha-guru-madhurāhārapriyatvādviśeṣeṇa bālānāṃ bhavanti teṣāmevālpavastikāyatvādanupacitamāṃsatvācca vasteḥ sukhagrahaṇāharaṇā bhavanti .. mahatāntu śukrāśmarī śukranimittā bhavati . maithunābhighātādatimaithunādvā śukraśca tilamanirgacchadvimārgagamanādanilo'bhitaḥ saṃgṛhya meḍhravṛṣaṇayorantare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ vastivedanāṃ vṛṣaṇayośca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt .. asyāścikitsā yathā ..
aśmarī dāruṇo vyādhirantakapratimo mataḥ .
auṣadhaistaruṇaḥ sādhyaḥ pravṛddhañchedamarhati ..
tasya pūrbeṣu rūpeṣu snehādikrama iṣyate .
tenāsyāpacayaṃ yānti vyādhermūlānyaśeṣataḥ ..
ghṛtaiḥ kṣāraiḥ kaṣāyaiśca kṣīraiḥ sottaravastibhiḥ .
yadi nopaśamaṃ gacchet chedastatrottaro vidhiḥ ..
kuśalasyāpi vaidyasya yataḥ siddhirihādhruvā .
upakramo jadyanyo'yamataḥ sa parikīrtitaḥ ..
akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet .
tasmādāpṛcchya kartavyamīśvaraṃ sādhukāriṇā .. atha rogānvitamupasnigdhamapakṛṣṭadoṣamīṣat kaśitamabhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtavalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantamaviklavamājānusame phalake prāgupaveśya puruṣañca tasyotsaṅge niṣannapūrbakāyamuttānamunnatakaṭīkaṃ vastradhārakopaviṣṭaṃ saṅkucitajānukūrparamitareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti . tataḥ snehābhyakte kḷptanakhe vātahastapradeśinīmadhyame pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaramānīya nirvyalīkamanāyatamaviṣamañca vasti sanniveśya bhṛśamutpīḍayedaṅgulibhyāṃ yathāgranthirivonnataṃ śalyaṃ bhavati ..
sacedgṛhītaśalye tu vivṛtākṣo vicetanaḥ .
hatavallambaśīrṣaśca nirvikāro mṛtopamaḥ ..
na tasya nirharecchalyaṃ nirharettu mriyeta saḥ .
vinā tveteṣu rūpeṣu nirhartuṃ samupācaret .. iti suśrutaḥ ..
ayorajaḥ śnakṣṇapiṣṭaṃ madhunā saha yojayet .
aśmarīṃ vinihantyāśu mūtrakṛcchrañca dāruṇaṃ .. .. * .. lauhaprayogaḥ .. * .. iti vaidyakarasendrasārasaṃgrahaḥ ..)
aśmarīghnaḥ, puṃ, (aśmarīṃ mūtrakṛcchraṃhanti . aśmarī + han + ṭak .) varuṇavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
aśmarīharaḥ, puṃ, (aśmarīṃ harati . aśmarī + hṛ + ac .) dhānyaviśeṣaḥ . iti ratnamālā .. de dhāna iti khyātaḥ .
varuṇaḥ kaphavātaghno bhedī coṣṇo'śmarīharaḥ . iti vaidyakadravyaguṇaḥ ..)
aśmasāraḥ, puṃ, klī, (aśmanaḥ sāraḥ .) lauhaḥ . ityamaraḥ .. (prāṇāḥ satvaramaśmasārakaṭhinā gacchanti gacchantvamī . iti sāhityadarpaṇe ..)
aśmīraḥ, puṃ, klī, (aśman + īra .) aśmarīrogaḥ .. ityuṇādikoṣaḥ ..
aśmotthaṃ, klī, (aśmanaḥ uttiṣṭhati yat . ut + sthā + ka .) śilājatu . iti rājanirghaṇṭaḥ ..
aśraṃ, klī, (aśnute vyāpnoti netraṃ kaṇṭhaṃ vā aś + rak .) netrajalaṃ . ityuṇādikoṣaḥ ..
(tāmapyaśraṃ navajalamayaṃ mocayiṣyatyavaśyaṃ . iti meghadūte .. sakhībhiraśrottaramīkṣitāmimām . iti kumāre ..) raktaṃ . ityamaraṭīkā ..
aśraddadhānaḥ, tri, (na śraddadhānaḥ . nañtatpuruṣaḥ .) śraddhāhīnaḥ . yathā devalaḥ .
pratyayo dharmakāryeṣu tathā śraddhetyadāhṛtā .
nāsti hyaśraddhadhānasya dharmakṛtye prayojanaṃ .. iti śrāddhatattvaṃ ..
aśraddhā, strī, (na śraddhā . nañtatpuruṣaḥ .) śāstrārthe adṛḍhapratyayaḥ . yathā --
vidhihīnaṃ bhāvaduṣṭaṃ kṛtamaśraddhayā ca yat .
taddharantyasurāstasya mūḍhasya duṣkṛtātmanaḥ .. iti śrāddhatattvaṃ .. (mānasikavṛttibhedaḥ . yathā śrutau --
kāmaḥ saṅkalpo vicikitsā śraddhā'śraddhā dhṛtirhrīrdhīrbhīrityetat sarvaṃ mana eva ..
aśraddhayā ca yaddattaṃ tattāmasamudāhṛtam .. iti gītāyām .)
aśraddheyaṃ, tri, śraddhānarhaṃ . ādarāyogyaṃ . śāstrārthādṛḍhapratyayayogyaṃ . śrat śabdapūrbaka dhādhātoryapratyaye paścānnañsamāsena niṣpannaṃ .. (kimanenāśraddheyavyādhavacanapratyayamātraparigṛhītenāṇḍajena . iti pañcatantre .)
aśrapaḥ, puṃ, klī, (aśraṃ raktaṃ pibati yaḥ . aśra + pā + ḍa .) rākṣasaḥ . ityamaraḥ ..
aśrāddhabhojī, [n] tri, (na śrāddhabhojī . nañtatpuruṣaḥ .) śrāddhānnābhakṣakaḥ . yathā . durgasiṃho'pi aśrāddhabhojītyasya sati bhojane aśrāddhameva bhuṅkte na śrāddhamiti na niyamaḥ . tathātve vratalopaḥ syāt . iti prāyaścittatattvaṃ ..
aśrāddhī, [n] puṃ, (aśrāddhamastyasya . aśrāddha + in .) śrāddhapañcayajñaśūnyaḥ . yathā manuḥ .
nādyāt śūdrasya pakvānnaṃ vidvānaśrāddhino dvijaḥ .
ādadītāmamevāsmādavṛttāvekarātrikaṃ .. aśrāddhinaḥ śrāddhapañcayajñaśūnyasya . ityāhnikācāratattvaṃ ..
aśrāddheyaḥ, puṃ, (na śrāddheyaḥ . nañsamāsaḥ .) śrāddhānarhyaḥ . śrāddhāyogyabrāhmaṇaḥ . yathā . atrikāśyapau --
piturgehe ca yā kanyā rajaḥ paśyatyasaṃskatā .
bhrūṇahatyā pitustasyāḥ sā kanyā vṛṣalī smṛtā ..
yastu tāṃ varayet kanyāṃ brāhmaṇo jñānadurbalaḥ .
aśrāddheyamapāṅkteyaṃ taṃ vidyādvṛṣalīpatiṃ .. ityudvāhatattvaṃ ..
aśrāntaṃ, klī, (avidyamānaṃ śrāntamatra . nañsamāsaḥ) anavarataṃ . nityaṃ . ityamaraḥ .. śramarahite tri ..
aśrāntaḥ, tri, śramarahitaḥ . yathā . aśrāntaśrutipāṭhapūtarasanāvirbhūtabhūristavā jihmabrahmamukhaughavighnitanavasvargakriyākelinā . pūrbaṃ gādhisutena sābhighaṭitā muktānu mandākinī yat prāsādadukūlavalliranilāndolairakheladdivi .. iti naiṣadhe 1 svargaḥ ..
aśriḥ, strī, (aśnāti aśnute vā . aśa bhojane aśū vyāptau vā . āśrīyate prāhārārtham . āṅiśrihanibhyāṃ hrasvaśceti iṇ sa ca ḍit ḍitvāt ṭilopa āṅo hrasvaśca .) gṛhādeḥ koṇaḥ . iti hemacandraḥ .. astrāderagrabhāgaḥ . ityamaraḥ ..
(vṛttasya hantuḥ kuliśaṃ kuṇṭhitāśrīva lakṣyate . iti kumāre . vajro vā eṣa yadyūpaḥ so'ṣṭāśriḥ kartavyo'ṣṭāśriḥ vai vajraḥ . iti aitareyabrāhmaṇe .)
aśrī, strī, aśriḥ . astrāderagrabhāgaḥ .. ityamaraṭīkā ..
aśru, klī, (aśnute netramiti . aś + ruk . atha vā na śrayati iti . na + śri + ḍun .) cakṣurjalaṃ . tatparyāyaḥ . netrāmbu 2 rodanaṃ 3 aśraṃ 4 asraṃ 5 asru 6 vāṣpaṃ 7 . ityamarakoṣaśabdaratnāvalyau . (śrutadehavisarjanaḥ pituściramaśrūṇi vimucya rāghavaḥ . iti raghuvaṃśe .) locaṃ 8 . iti jaṭādharaḥ ..
aśrutaṃ, tri, (na śrutaṃ . nañtatpuruṣaḥ .) akṛtaśravaṇaṃ .. anākarṇitaṃ . aśunā iti bhāṣā . yathā --
śrutārthasya parityāgāt aśrutārthasya kalpanāt .
prāptasya bādhādityevaṃ parisaṅkhyā tridoṣikā . iti prāyaścittatattvaṃ ..
aśleṣā, strī, (nāsti śleṣo yasyām .) aśvinyādisaptaviṃśatinakṣatrāntargatanavamanakṣatraṃ . asya rūpaṃ . cakrākṛtiṣaḍnakṣatrātmakaṃ . iti dīpikā .. tasyādhidevatā sarpaḥ .. yathā . aśvi-yama dahanakamalaja-śaśi-śūlabhṛdaditi-jīva-phaṇi-pitaraḥ . ityādi jyotistattvaṃ .. sā ketugrahasya janmanakṣatraṃ . yathā --
viśākhānalatoyāni vaiṣṇavaṃ bhagadaivataṃ .
puṣyā pauṣṇaṃ yamaḥ sarpo janmabhānyarkataḥ kramāt .. iti dīpikā .. sā ca adhomukhagaṇaḥ . yathā --
aśleṣavahniyamapitryaviśākhayuktaṃ pūrbātrayaṃ śatabhiṣā ca navāpyuḍūni .
etānyadhomukhagaṇāni śivāni nityaṃ vidyārghyabhūmikhananeṣu ca śobhitāni .. iti jyotistattvaṃ .. * .. tasyā mastakopari udaye rātrilagnanirūpaṇaṃ yathā --
maulige bhujagabhe śvapucchake bhaṅgurākṛtini saptatārake .
mārakelirasike tulodayāt niryayurjaladhikhākṣiliptikāḥ .. 3 . 24 . iti kālidāsakṛtarātrilagnanirūpaṇaṃ .. tatra jātaphalaṃ ..
vṛthāṭanaḥ syādatiduṣṭacetāḥ kaṣṭapradaścāpi vṛthā janānāṃ .
sarpe sadarpo hi śaṭhārpitārthaḥ kandarpasantaptamanā manuṣyaḥ .. iti koṣṭhīpradīpaḥ ..
aśleṣābhavaḥ, puṃ, (aśleṣāyāṃ bhavaḥ .) ketugrahaḥ . iti hārāvalī ..
aśvaḥ, puṃ, (aśnute mārgaṃ vyāpnoti . aśū vyāptau aśūpruṣilaṭīti kvan .) ghoṭakaḥ . tatparyāyaḥ . pītiḥ 2 pītī 3 vītiḥ 4 ghoṭaḥ 5 ghoṭakaḥ 6 turagaḥ 7 turaṅgaḥ 8 turaṅgamaḥ 9 vājī 10 vāhaḥ 11 arvā 12 gandharbaḥ 13 hayaḥ 14 saindhavaḥ 15 saptiḥ 16 . ityamaraḥ taṭṭīkāca ..
(jitasiṃhabhayā nāgā yatrāśvā vilayonayaḥ . iti kumāre ..
gacchantamuccalitacāmaracārumaśvam .. iti śiśupālabadhe ..) aśvena bhramaṇaguṇāḥ . vātakopanāṅgasthairyabalāgnikāritvaṃ . iti rājavallabhaḥ .. puṃjātiviśeṣaḥ . tasya lakṣaṇaṃ .
kāṣṭhatulyavapurdhṛṣṭo mithācāraśca nirbhayaḥ .
dvādaśāṅgulameḍhraśca daridrastu hayo mataḥ .. iti ratimañjarī .. (svanāmakhyāto vṛṣṇivaṃśīyo nṛpatiścitrakasya puttraḥ . yathā -- citrakasyābhavan puttrāḥ pṛthurviprathureva ca . aśvagrīvo'śvavāhuśca supārśvakagaveṣaṇau .. ariṣṭanemiraśvaśca . iti harivaṃśe .. svanāma khyāto dānavaśca yathā mahābhārate .
catvāriṃśaddanoḥ puttrāḥ khyātāḥ sarvatra bhārata ..
svarbhānuraśvo'śvapatirvṛṣaparvā jakastathā ..)
aśvakandikā, strī, aśvagandhāvṛkṣaḥ . iti ratnamālā ..
aśvakarṇaḥ, puṃ, (aśvasya karṇamivapatramasya .) śālavṛkṣaviśeṣaḥ . latāśāla iti kecit .. tatparyāyaḥ . jaraṇadrumaḥ 2 tārkṣyaprasavaḥ 3 śasyasambaraṇaḥ 4 dhanyaḥ 5 dīrghaparṇaḥ 6 kuśikaḥ 7 kauśikaḥ 8 . asya guṇāḥ . kaṭutvaṃ . tiktatvaṃ . snigdhatvaṃ . urovisphoṭapittāsrakaṇḍuśirādoṣārtināśitvañca .. iti rājanirghaṇṭaḥ ..
(sālatālāśvakarṇānāṃ parṇairvahubhirāvṛtām .. iti rāmāyaṇe ..
aśvakarṇaḥ kaṣāyaḥ syādbraṇasvedakakakramīn .
bradhnavidradhivādhiryayīnikarṇagadān haret .. iti bhāvaprakāśaḥ ..
vimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit .
tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpahaṃ .. iti suśrutaḥ ..)
aśvakarṇakaḥ, puṃ, (aśvakarṇa + svārthe kan .) pālavṛkṣaḥ . ityamaraḥ ..
aśvakinī, strī, (aśvaka + in + ṅīp .) aśvinīnakṣatraṃ . iti hemacandraḥ ..
aśvakhuraḥ, puṃ, (aśvasya khuramivākṛtiryasya .) nakhīnāmagandhadravyaṃ . iti ratnamālā ..
aśvakhurā, strī, aparājitālatā . iti rājanirghaṇṭaḥ ..
aśvakhurī, (strīṃ) aparājitālatā . iti śabdamālā ..
aśvagandhā, strī, (aścasya gandha ekadeśomeḍhraniva mūlamasyāḥ .) svanāmakhyātakṣudravṛkṣaviśeṣaḥ . aśvagandha itikhyātā . tatparyāyaḥ . hayagandhā 2 vājigandhā 3 aśvagandhikā 4 balyā 5 turagagandhā 6 kambukā 7 aśvāvarohikā 8 kambukāṣṭhā 9 avarohikā 10 vārāhakarṇī 11 turagā 12 vanajā 13 vājinī 14 hayā 15 puṣṭidā 16 baladā 17 puṣṭiḥ 18 pīvarā 19 palāśaparṇī 20 vātaghnī 21 śyāmalā 22 kāmarūpiṇī 23 kālā 24 priyakarī 25 gandhapatrī 26 hayapriyā 27 vārāhapatrī 28 asyā guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . tiktatvaṃ . madagandhitvaṃ . balaśukrakāritvaṃ . vāyukāśaśvāsakṣayavraṇajarāvyādhināśitvañca . iti ratnamālārājanirghaṇṭarājaballabhāḥ ..
gandhāntā vājināmādiraśvagandhā hayāhvayā .
vārāhakarṇī varadā varadā kuṣṭhagandhinī .. kvacitpustake antyavaradāsthāne vadarīti pāṭhaḥ .
aśvagandhānilaśleṣmaśvitraśothakṣayāpahā .
balyā rasāyanī tiktā kaṣāyoṣṇātiśukralā .. iti bhāvaprakāśaḥ ..
(yavāśvagandhā yaṣṭyāhvaistilaiścodvartanaṃ hitam .
śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ .. iti suśrute ..
aśvagandhāśu vātaghnī balyā vṛṣyā rasāyaṇī .. iti vaidyakadravyaguṇaḥ ..
pādakalke'śvagandhāyāḥ kṣīre daśaguṇe pacet .
ghṛtaṃ peyaṃ kumārāṇāṃ puṣṭikṛdvalabardhanaṃ .. .. * .. aśvagandhāghṛtaṃ .. * .. iti vaidyakacakrapāṇisaṃgrahaḥ ..)
aśvagoyugaṃ, klī, (dvāvaśvau . dvitve, aśva + goyugac .) aśvadvayaṃ . iti pāṇiniḥ .. eka yoḍāghoḍā iti bhāṣā .
aśvagoṣṭhaṃ, klī, (aśvānāṃ sthānaṃ . goṣṭhajādayaḥ sthānādiṣu paśunāmabhya iti, aśva + goṣṭhac .) aśvasthānaṃ . āstabal iti āravīmāṣā . yathā --
paśubhyaḥ sthānadviṣaṭke goṣṭhagoyugaṣaḍgavaṃ . ityanena aśvaśabdāt goṣṭhapratyayena niṣpannaṃ .. iti mugdhabodhavyākaraṇaṃ ..
aśvagrīvaḥ, puṃ, (aśvasya grīvāiva grīvā yasya .) viṣṇudveṣṭāsuraviśeṣaḥ . iti hemacandraḥ .. (yathāha bhārate .
aśvagrīvaśca sūkṣaśca tuhuṇḍaśca mahābalaḥ .. tatraiva ca .
aśvagrīva iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ .. svanāmakhyāto vṛṣṇivaṃśīyo nṛpatiḥ sahi citrakasya puttro vṛṣṇinarapateḥ pauttraḥ . yathā harivaṃśe --
citrakasyābhavan puttrāḥ pṛthurviprathureva ca .
aśvagrīvo'śvavāhuśva supārśvakagaveṣaṇau ..)
aśvaghnaḥ, puṃ, (aśvaṃ hantīti . aśva + han + ṭak .) karavīrapuṣpavṛkṣaḥ . iti ratnamālā ..
aśvataraḥ, puṃ, strī, (tanuraśvaḥ . vatsokṣāśvarṣabhebhyaśca tanutva iti ṣṭarac . aśvenāśvāyāmutkanno'śvaḥ . aśvatvaṃ ca jātiḥ . tatsahacaritasyoktadharmasya tanutvaṃ anyapitṛkatvāt .) aśvāyāṃ gardabhena jātaḥ paśuviśeṣaḥ . iti smṛtiḥ . khacara iti bhāṣā . ..
(hayānaśvatarānuṣṭrāṃstathaiva surabheḥ sutān . iti rāmāyaṇe ..
sakṛdduṣṭaṃ hi yo mitraṃ punaḥ sandhātumicchati .
sa mṛtyumupagṛhṇāti garbhādaśvataro yathā .. iti pañcatantre ..)
[Page 1,145a]
aśvataraḥ, puṃ, vegasaraḥ . nāgarājaviśeṣaḥ . iti medinīṃ ..
(kambalāśvatarau cāpi nāgakālīyakastathā .
airāvato mahāpadmaḥ kambalāśvatarāvubhau .. iti ca mahābhārate ..) gandharvaviśeṣaḥ . puṃvatsaḥ . iti dharaṇiḥ ..
aśvatthaḥ, puṃ, (aśvatthaṃ jalamasyāsti . mūle siktatvāt . arśa-ādyac . aśṛtthavat kāmakarmavāteritanityapracalitasvabhāvatvāt āśuvināśitvena śvo'pi sthāsyatīti viśvāsānarhatvācca māyāmayaḥ saṃsāravṛkṣaḥ . śālmalivaṭādyapekṣayā na śvaściraṃ tiṣṭhati aśvaiva tiṣṭhati vā . sthā gatinivṛttau . pṛṣodarāditvāt pūrbottarapadāntādyoḥ sakārayostakārau supistha iti kaḥ .) svanāmakhyātavṛkṣaviśeṣaḥ . pipara iti paścimadeśīyabhāṣā . tatparyāyaḥ . bodhidrumaḥ 2 caladalaḥ 3 pippalaḥ 4 kuñjarāśanaḥ 5 . ityamaraḥ .. acyutāvāsaḥ 6 calapatraḥ 7 pavitrakaḥ 8 śubhadaḥ 9 bodhivṛkṣaḥ 10 yājñikaḥ 11 gajabhakṣakaḥ 12 śrīmān 13 kṣīradrumaḥ 14 vipraḥ 15 maṅgalyaḥ 16 śyāmalaḥ 17 guhyapuṣpaḥ 18 sevyaḥ 19 satyaḥ 20 śucidrumaḥ 21 dhanuvṛkṣaḥ 22 . asya guṇāḥ . sumadhuratvaṃ . kaṣāyatvaṃ . śītalatvaṃ . kaphapittavināśitvaṃ raktadāhaśamanakāritvañca .. tatpakvaphalasya guṇāḥ . sadyo yonidoṣahāritvaṃ . śītalatvaṃ . atihṛdyatvaṃ . pittaraktaviṣārtidāhacchardiśoṣārucidoṣanāśitvañca . iti rājanirghaṇṭaḥ ..
(aśvatthoḍumbaraplakṣanyagrodhānāṃ phalāni ca .
kaṣāyamadhurāmlāni vātalāni gurūṇi ca .. iti carakaḥ .. aśvatthadevāyatanaśmaśānabalmīkasandhyāsu catuṣpatheṣu . yāmye sapitre parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ .. iti suśrutaḥ ..) athāśvatthavandanakālamantrāḥ .
aśvatthaṃ vandayennityaṃ pūrbāhle praharadvaye .
ata ūrdhvaṃ na vandeta aśvatthantu kadācana ..
(oṃ) cakṣuspandaṃ bhujaspandaṃ tathā duḥsvapnadarśanaṃ .
śatrūṇāñca samutthānamaśvattha śamayāśu me ..
aśvattharūpī bhagavān prīyatāṃ me janārdanaḥ .
tvāṃ dṛṣṭvā naśyate pāpaṃ dṛṣṭvā lakṣmīḥ pravartate ..
pradakṣiṇe bhavedāyuḥ sadāśvattha namo'stu te .. iti smṛtyarthasāre halāyudhadhṛtavacanaṃ .. gardabhāṇḍavṛkṣaḥ . iti viśvaḥ ..
bādhidruḥ pippalo'śvatthaścalapatro gajāśanaḥ .
pippalo durjaraḥ śītaḥ pittaśleṣmavraṇāsrajit ..
gurustuvarako rūkṣo varṇyo yoniviśodhanaḥ .. * .. atha pippalabhedaḥ . gajahaṇḍu iti hindibhāṣā .
pāriśonyaḥ phalīśaśca kapicūtaḥ kamaṇḍaluḥ .
gardabhāṇḍaḥ kandarālakapītanasupārśvakāḥ ..
phalīśo durjaraḥ snigdhaḥ krimiśukrakaphapradaḥ .
phale'mlamadhuro mūle kaṣāyaḥ svādumajjakaḥ .. * .. atha veliyāpippalaḥ .
nandīvṛkṣo'śvatthabhedaḥ prarohī gajapādapaḥ .
sthālīvṛkṣaḥ kṣayataruḥ kṣīrī ca syādvanaspatiḥ ..
nandīvṛkṣo laghuḥ svādustiktastuvara uṣṇakaḥ .
kaṭupākaraso grāhī viṣapittakaphāsranut .. iti bhāvakrakāśaḥ .. * .. tasya viṣṇusvarūpatvaṃ yathā -- ṛṣaya ūcuḥ .
kathaṃ tvayāśvatthavaṭau gobrāhmaṇasamau kṛtau .
sarvebhyo'pi tarubhyastau kathaṃ pūjyatamau kṛtau .. sūta uvāca ..
aśvattharūpo bhagavān viṣṇureva na saṃśayaḥ .
rudrarūpo vaṭastadvat palāśo brahmarūpadhṛk ..
darśanasparśasevāsu te vai pāpaharāḥ smṛtāḥ .
duḥkhāpadvyādhiduṣṭānāṃ vināśakāriṇo dhruvaṃ .. ṛṣaya ūcuḥ .
kathaṃ vṛkṣatvamāpannā brahmaviṣṇumaheśvarāḥ .
etat kathaya sarvajña saṃśayo'tra mahān hi naḥ .. sūta uvāca .
pārbatīśivayordavaiḥ surataṃ kurvatoḥ kila .
agniṃ brāhmaṇaveśena preṣya vighnaḥ kṛtaḥ purā ..
tatastu pārbatī kruddhā śaśāpa tridivaukasaḥ .
retaḥsekasukhabhraṃśakampamānā tadā ruṣā .. pārbatyuvāca .
kṛmikīṭādayo'pyete jānanti surateḥ sukhaṃ .
tasmānmama sukhabhraṃśāt yūyaṃ vṛkṣatvamāpsyatha .. sūta uvāca .
evaṃ sā ṣārbatī devī aśapat kruddhamānasā .
tasmādvṛkṣatvamāpannā brahmaviṣṇumaheśvarāḥ ..
tasmādimau viṣṇumaheśvarāvubhau babhūvaturbodhivaṭau munīśvarāḥ .
bodhistvayaṃ cārkidinaṃ vinaiva na saṃspṛśedarkajavārayogāt .. iti pādme uttarakhaṇḍe 160 adhyāyaḥ .. * .. ṛṣaya ūcuḥ .
aspṛśyatvaṃ kathaṃ jātaṃ sūta bodhitaruḥ svayaṃ .
spṛśyatvañca kathaṃ prāptastathāyaṃ śanivāsare .. sūta uvāca .
samudramathanādyāni ratnānyāpuḥ surottamāḥ .
śreṣṭhañca kaustubhaṃ teṣa viṣṇave pradaduḥ surāḥ ..
yāvadaṅgīcakārāsau lakṣmīṃ bhāryārthamātmanaḥ .
tāvadvijñāpayāmāsa lakṣmīstaṃ cakrapāṇinaṃ .. lakṣmīruvāca .
asaṃskṛtya kathaṃ cyeṣṭhāṃ kaniṣṭhā pariṇīyate .
tasmānmamāgrajāmetāmalakṣmīṃ madhusūdana ..
vivāhyodvāhamāṃ paścāt eṣa dharmaḥ sanātanaḥ .
tasmāt dharmavyatikrāmaṃ na kuryā madhusūdana ..
iti tadvacanaṃ śrutvā sa biṣṇurlokabhāvanaḥ .
uddālakāya munaye sudīrghatapase tadā ..
āptavākyānurodhena tāmalakṣmīṃ dadau kila .
sthūloṣṭhīṃ śuklavadanāṃ virūpāṃ bibhratīṃ tanuṃ ..
khavadāraktanayanāṃ rūkṣapiṅgaśiroruhāṃ .
sa munirviṣṇuvākyāttāmaṅgīkṛtya svamāśramaṃ ..
vedadhvanisamāyuktamānayāmāsa dharmavit .
homadhūpasugandhāḍhyaṃ vedaghoṣena nāditaṃ ..
āśramaṃ taṃ vilokyātha vyathitā sābravīdidaṃ . jyeṣṭhovāca .
nahi vāsānurūpo'yaṃ vedadhvaniyuto mama ..
nātrāgamisye bho brahman nayasvānyatra māṃ dhravaṃ . uddālaka uvāca .
kathaṃ nāyāsi kiñcātra vartate svamataṃ tava .
tava yogyā ca vasatiḥ kā bhavettadvadasva māṃ .. jyeṣṭhovāca .
vedadhvanirbhavedyasmin atithīnāñca pūjanaṃ .
yajñadānādikaṃ yatra naiva tatra vasāmyahaṃ ..
parasparānurāgeṇa dāmpatyaṃ yatra vidyate .
pitṛdevārcanaṃ yatra tatra naiva vasāmyahaṃ ..
dānaśauce na vidyete paradravyāpahāriṇaḥ .
paradāraratā yatra tatra sthāne ratirmama ..
vṛddhasajjanaviprāṇāṃ yatra syādavamānanaṃ .
niṣṭhuraṃ bhāṣaṇaṃ yatra tatra samyagvasāmyahaṃ .. sūta uvāca .
iti tadvacanaṃ śrutvā visannavadano'bhavat .
uddālakastato vākyaṃ tāmalakṣmīmuvāca ha .. uddālaka uvāca .
aśvatthavṛkṣamūle'smin alakṣmīḥ śramyatāṃ kṣaṇaṃ āśramasthānamālokya yāvadāyāmyahaṃ punaḥ .. sūta uvāca .
iti tāṃ tatra saṃsthāpya jagāmoddālako muniḥ .
pratīkṣantī ciraṃ tatra yadā na taṃ dadarśa sā ..
tadā ruroda karuṇaṃ bhartustyāgena duḥkhitā .
tattasyāḥ kranditaṃ lakṣmīrvaikuṇṭhabhavane'śṛṇot ..
tadā vijñāpayāmāsa viṣṇumudvignamānasā . lakṣmīruvāca .
svāmin madbhaginī jyeṣṭhā svāmityāgena duḥkhitā .
tāmāśvāsayituṃ yāhi kṛpālo yadyahaṃ priyā .. sūta uvāca .
lakṣmyā saha tato viṣṇustatrāgāt kṛpayānvitaḥ .
āśvāsayannalakṣmīṃ tāmidaṃ vākyamathābravīt .. viṣṇuruvāca .
aśvatthavṛkṣamāsādya sadālakṣmīḥ sthirā bhava .
mamāṃśasambhavo hyeṣa āvāsaste mayā kṛtaḥ ..
mandavāre sadā nūnaṃ lakṣmīratrāgamiṣyati .
aspṛśyo'sau bhavettasmāt mandavāraṃ vinā kila .. iti pādme uttarakhaṇḍe 161 adhyāyaḥ .. 2 .. vaiśākhamāse tasya secanaphalaṃ yathā --
vaiśākhe siñcayennityaṃ viṣṇumaśvattharūpiṇaṃ .
caturvargaphalāvāptihetave vaiṣṇavo janaḥ ..
gaṇḍūṣamātratoyena kūryādyo'śvatthasecanaṃ .
so'pi yāti paraṃ sthānaṃ vimuktaḥ pāpakoṭibhiḥ ..
aśvatthamūlaṃ viprarṣe yo badhnāti śilādibhiḥ .
aśvattharūpī bhagavān kiṃ tasmai na hi yacchati ..
aśvatthadrumamālokya praṇāmaṃ kurute tu yaḥ .
āyurvṛddhirbhavettasya vardhante sarvasampadaḥ ..
yathāśvatthatale bipra dharmakarma vidhīyate .
nyūnātiriktatā na syāttasmin karmaṇi jaimine ..
tatra tīrthāni sarvāṇi trisrotādīni jaimine .
yatrāśvatthatarustiṣṭhet eko'pi śākhināṃ varaḥ ..
aśvatthapūjako yastu sa eva haripūjakaḥ .
aśvatthamūrtirbhagavān svayameva yato dvija ..
tarujñānāddvijaśreṣṭha yo'śvatthaṃ hanti mūḍhadhīḥ .
saṃsāre nāsti tatkarma yat kṛtvā sa ca śudhyati ..
aśvattho vṛkṣarājo'yaṃ harimūrtiḥ prakīrtitaḥ .
tasmādaśvatthahantṝṇāṃ trātā ko'pi na vidyate ..
aśvatthaṃ paśyato vipra spṛśataḥ smaratastathā .
dehasthaṃ pātakaṃ tasya haret praṇamato hariḥ ..
vilokyāśvatthahantāraṃ yaḥ śakto na nivārayet .
tannetrayugmaṃ vaḍiśairyamenotpāṭyate svayaṃ ..
aśvatthacchedanaṃ mūḍha mā kurviti vadenna yaḥ .
tasya jihvāṃ churikayā svayaṃ kṛntati bhāskariḥ ..
aśvatthaśākhāmekāṃ yaḥ svalpāmapi nihanti yaḥ .
sa koṭibrahyahatyānāṃ phalaṃ prāpnoti mānavaḥ ..
yatpāpaṃ brahmahatyāyāṃ gurustrīgamane ca yat .
surāpāne tathāsteye nyāsāpaharaṇe tathā ..
yatpāpaṃ bhrūṇahatyāyāṃ gohatyāyāṃ dvijottama .
strīhatyāyāñca yatpāpaṃ parastrīgamane tathā ..
śaraṇāgatahatyāyāṃ hatyāyāṃ suhṛdāṃ tathā .
viśvāsavākyākathane parahiṃsāvidhau ca yat ..
yat pāpaṃ paranindāyāṃ harivāsarabhojane .
aśvatthacchedanādghoraṃ tat pāpaṃ prāpyate janaiḥ ..
viṣṇumūrterjano mohādaśvatthasya nihantā yaḥ .
tattulyaḥ pātakī ko'pi na śrutaḥ kṣitimaṇḍale ..
vadāmyaśvatthamāhātmyaṃ sarvapāpapraṇāśanaṃ .
sākṣādeva svayaṃ viṣṇuraśattho'khilaviśvarāṭ ..
tadbhaktiṃ kurvataḥ puṃso vidyate nāśubhaṃ kvacit .
aśvatthaṃ sevate yastu viṣṇabuddhyā narottamaḥ ..
tasya prasanno bhagavān dadāti paramaṃ padaṃ . iti pādme kriyāyogasāre aśvatthasecanaṃ nāma 11 adhyāyaḥ .. (asthirarūpaḥ saṃsāravṛkṣaḥ . yathā, gītāyām .
ūrdhvamulamadhaḥśākhamaśvatthaṃ prāhuravyayam .
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit .. vistarastu gītāyāḥ pañcadaśe'dhyāye draṣṭavyaḥ ..)
aśvatthabhedaḥ, puṃ, (aśvatthasya bhedo vibhinnatā yasmin .) sthālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
aśvatthā, strī, pūrṇimātithiḥ . iti medinī ..
aśvatthāmā, [n,] puṃ, (aśvasyeva sthāma balaṃ yasya . pṛṣodarādivat sasya taḥ . athavā aśva iva tiṣṭhati yuddhe . aśva + sthā + manin .) droṇācāryaputtraḥ . sa tu cirajīvī mahārathī ca . tatparyāyaḥ . kṛpīsutaḥ 2 drauṇāyanaḥ 3 . iti trikāṇḍaśeṣaḥ .. drauṇiḥ 4 . iti smārtāḥ .. vṛddhyabhāve droṇiḥ 5 .. (ayaṃ khalu jāta eva aśvaiva namāda ato'sya aśvatthāmeti nāma . tathā ca bhārate .
alabhat gautamīpattramaśvatthāmānameva ca .
sa jātamātro vyanadat yathaivoccaiḥśravā hayaḥ ..
tacchrutvāntarhitaṃ bhūtamantarīkṣasthamabravīt .
aśvasyevāsya yat sthāma nadataḥ pradiśo gatam ..
aśvatthāmaiva bālo'yaṃ tasmānnāmnā bhaviṣyati .)
aśvatthī, strī, (kṣudro'śvatthaḥ . aśvattha + alpārthe ṅīp .) vṛkṣaviśeṣaḥ . pippalī iti loke . tatparyāyaḥ . laghupatrī 2 pavitrā 3 hrasvapatrikā 4 pippalīkā 5 vanasthā 6 aśvatthikā 7 . asyā guṇāḥ . madhuratvaṃ . kaṣāyatvaṃ . amlapittanāśitvaṃ . viṣadāhapraśamanakāritvaṃ . gurviṇyā hitakāritvañca .. iti rājanirghaṇṭaḥ ..
aśvadaṃṣṭrā, strī, (aśvasya daṃṣṭrā iva ākṛtyā .) gokṣuravṛkṣaḥ . ityamaraḥ ..
aśvantaṃ, klī, (aśū-(sū)-nāmanto yasmin .) aśubhaṃ . kṣetraṃ . cullī . anavadhi . mṛtaṃ . iti hemacandraḥ ..
aśvapālaḥ, puṃ, (aśvān pālayatīti, aśva + pāla + karmaṇi upapade aṇ pratyayaḥ .) ghoṭakarakṣakaḥ . iti aśvapālikaśabdaṭīkāyāṃ durgādāsaḥ .. sais iti āravībhāṣā . (dattātaṅko'ṅganānāmanusṛtasaraṇiḥ saṃbhramādaśvapālaiḥ prabhraṣṭo'yaṃ plavaṅgaḥ praviśati nṛpatermandiraṃ mandurāyāḥ iti ratnāvalyām .)
aśvapucchī, strī, (aśvasya pucchamiva keśaro'syāḥ .) māṣaparṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
aśvabālaḥ, puṃ, (aśvasya bāla iva . kāśasya puṣpaṃ aśvabālavat vibhāti .) kāśaḥ . keśyā iti bhāṣā . iti trikāṇḍaśeṣaḥ ..
aśvamahiṣikā, strī, (aśvamahiṣayo rvairam . dvandvādvun vairamaithunikayoriti aśvamahiṣa + vun .) aśvamahiṣayornityavairaṃ . iti śabdaratnāvalī ..
aśvamāraḥ puṃ, (aśvaṃ mārayati . aśva + mṛ + ṇic + aṇ .) karavīravṛkṣaḥ . iti śabdaratnāvalī .. (lākṣārevatakuṭajā'śvamārakaṭaphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti . iti suśrute ..
aśvamārakaḥ puṃ, (aśvaṃ mārayati . aśva + bhṛ + ṇic + aṇ .) karavīravṛkṣaḥ . iti śabdaratnāvalī .. (lākṣārevatakuṭajā'śvamārakaṭaphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti . iti suśrute ..
karavīraḥ śvetapuṣpaḥ śatakumbho'śvamārakaḥ . iti bhāvaprakāśaḥ ..
tatra klītakāśmamāraguñjetyādi .
suśrutasya kalpasthāne'bhihitaṃ ..)
aśvamukhaḥ, puṃ, (aśvasya mukhamiva mukhaṃ yasya . kinnaraḥ . iti halāyudhaḥ .. (strī, kinnarī . kimpuruṣastrī . yathā kumāre .
na durvahaśronipayodharārtā bhindanti mandāṃ gatimaśvamukhyaḥ ..)
aśvamedhaḥ, puṃ, (aśvaḥ medhyate hiṃsyate yatra . medhahiṃsane + ghañ .) yajñaviśeṣaḥ . iti jaṭādharaḥ .. yatra lakṣaṇaviśeṣākrāntamaśvaṃ saṃprokṣya kapāle jayapatraṃ baddhvā tyajet tadrakṣārthaṃ puruṣaviśeṣaṃ niyo jayet saṃvatsarānte aśve āgate sati athavā kenāpi saṃbaddhe yuddhaṃ kṛtvā tamānīya yathāvidhi badhaṃ kṛtvā tadvapayā homaḥ kartavyaḥ . kāmanānu sāreṇatatphalaṃ . mokṣaḥ brahmahatyāpāpakṣayaḥ svargaśca . yathā . āpastambaḥ . rājā sārvabhaumaḥ aśvamedhena yajeta nāpyasārvabhaumaḥ . iti .. prāyaścittātmakāśvamedho yathā . viṣṇuḥ .
anupātakinastvete mahāpātakino yathā .
aśvamedhena śudhyanti tīrthānusaraṇena vā .. api ca .
aśvamedhena śudhyanti mahāpātakinastvime . iti viṣṇūktāśvamedhasya prāyaścittatvam . pāpakṣayasvargobhayasādhakasya tu tasyāpi na prāyaścittatvam . iti prāyaścittatattvam .. ° .. kalau tasya niṣedho yathā vṛhannāradīye .
dīrghakālaṃ brahmacaryaṃ narameṃdhāśvamedhakau .
mahāprasthānagamanaṃ gomedhañca tathā makhaṃ ..
imān dharmān kaliyuge varjyānāhurmanīṣiṇaḥ . ityudvāhatattvam .. anyacca . brahmapurāṇam .
narāśvamedhau madyañca kalau varjyā dvijātibhiḥ . iti tithyāditattvam .. ° .. tatphalajanakakarmāṇi yathā --
vaiśākhe māsi yaḥ kuryāt prapāṃ mādhavatuṣṭaye .
dine dine'śvamedhasya phalaṃ prāpnoti mānavaḥ .. iti pādme kriyāyogasāre 11 adhyāyaḥ .. api ca brahmāṇḍe ..
snānantu bhaktyā gaṅgāyāṃ kartukāmasya gacchataḥ .
pade pade'śvamedhasya phalaṃ martyasya jāyate .. iti prāyaścittatattvam ..
aśvamedhikaḥ, puṃ, (aśvamedhāya hitaḥ . aśvamedha + ṭhak, ṭhan vā .) aśvamedhayāgopayuktaghoṭakaḥ . iti jaṭādharaḥ .. (klīvaliṅge svanāmakhyātaṃ mahābhāratāntargataṃ caturdaśaparba . yathā --
tato'śvamedhikaṃ parba sarvapāpapraṇāśanam .
tato'śvamedhikaṃ parba proktaṃ tacca caturdaśam .)
aśvamedhīyaḥ, puṃ, (aśvamedhāya hitaḥ . aśvamedha + cha .) aśvamedhayajñīyāśvaḥ . tatparyāyaḥ yayuḥ 2 . ityamaraḥ .. tasya lakṣaṇam .
kālāmbhodharasaṅkāśaḥ svarṇavarṇamukho balī .
yasya pārśvāvubhāvardhacandrākārau suśobhanau ..
pucchaṃ vidyutpratīkāśamudaraṃ kundasannibhaṃ .
pādāścaiva haridvarṇāḥ karṇau sindūrasannibhau ..
jvaladagninibhā jihvā cakṣuṣī bhāskaropame .
virājito romarājyā sānulomavilomayā ..
vicitrairvividhairvarṇaiścitro rajatavindubhiḥ .
yo vege vāyutulyaḥ syāduccairuccaiḥśravā yathā ..
yasya gātrodbhavo gandho gandharbamapi mohayet .
evaṃ lakṣaṇasaṃyukto yajñīyaḥ paśurucyate ..
aśvasya pālakaścātibalavān puttra ucyate .
puttratulyaḥ suhṛdvāpi bahuvighnaḥ kratūttamaḥ .. iti vāśiṣṭharāmāyaṇam ..
aśvayuk, [j] strī, (aśvaṃ yunakti rūpeṇānukarotīti aśva + yuj + kvip .) aśvinīnakṣatraṃ . ityamaraḥ ..
aśvayuk, [j] puṃ, (aśvena nakṣatreṇa yuk yuktā paurṇa māsī astyasmina .) āśvinamāsaḥ .
aśvayujaḥ māsī astyasmina .) āśvinamāsaḥ . iti śabdaratnāvalī .. (aśvayuk kṛṣṇapakṣe tu śrāddhaṃ kuryāditi smṛtiḥ . bhādrapadāśvayujau varṣāḥ . iti suśrutaḥ .) iti śabdaratnāvalī .. (aśvayuk kṛṣṇapakṣe tu śrāddhaṃ kuryāditi smṛtiḥ . bhādrapadāśvayujau varṣāḥ . iti suśrutaḥ .)
aśvarakṣaḥ, puṃ, (aśvān rakṣatīti . aśva + rakṣa + aṇ .) ghoṭakarakṣakaḥ . aśvapālaḥ . iti jaṭādharaḥ ..
aśvarodhakaḥ, puṃ, (aśvān ruṇaddhi . aśva + rudh + ṇvul .) karavīravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
aśvalālā, strī, (aśvasya lālevākāreṇa .) sarpaviśeṣaḥ . tatparyāyaḥ . halāhalaḥ 2 brahmasarpaḥ 3 . iti trikāṇḍaśeṣaḥ ..
aśvavaktraḥ, puṃ, (aśvasya vaktramiva vaktraṃ yasyaṃ .) kinnaraḥ . iti śabdaratnamālā ..
aśvavaḍavaṃ, klī, aśvavaḍavānāṃ samāhāraḥ . aśvavaḍavayordvandve aśvavaḍavau . aśvavaḍavānāṃ dvandve aśvavaḍavāḥ . ityamaraṭīkāyāṃ bharataḥ sārasundarī ca . ghoḍā ghuḍīra samāhāradvandvasamāse klīvaliṅgera ekavacana haya itaretaradvandve puṃliṅgera dvivacana bahuvacana haya iti bhāṣā ..
aśvavahaḥ, puṃ, (aśvena uhyate yaḥ saḥ . aśva + vaha + ac .) aśvavāhakaḥ . iti jaṭādharaḥ . ghoḍasaoyāra iti bhāṣā ..
aśvavāraḥ, puṃ, (aśvaṃ vārayatīti . aśva + vṛ + aṇ .) sādī . iti hemacandraḥ . ghoḍasaoyāra iti bhāṣā ..
(parasparotpīḍitajānubhāgā duḥkhena niścakramuraśvavārāḥ . iti māghe .)
aśvavāraṇaḥ, puṃ, (aśvaṃ vārayati + aśva + vṛ + ṇic + lyu .) galakambalarahitagosadṛśapaśuviśeṣaḥ . tatparyāyaḥ . gavayaḥ 2 vanagavaḥ 3 gosadṛkṣaḥ 4 . iti hemacandraḥ ..
aśvavit, [d] puṃ, (aśvaṃ aśvavidyāṃ vettīti . aśva + vid + kvip .) nalarājaḥ . iti trikāṇḍaśeṣaḥ .. (nalasya rājño'śvavidyājñatā varṇitā bhārate . yathā .
bāhukastamuvācātha dehi vidyāmimāṃ mama .
matto'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha ! ..
ṛtuparṇaṃ tato rājā bāhukaṃ kāryagauravāt .
hayajñānasya lobhācca taṃ tathetyabravīdvacaḥ ..
yathoktaṃ tvaṃ gṛhāṇedamakṣāṇāṃ hṛdayaṃ paraṃ .
nikṣepo me'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka .. bāhuko bāhukaveśadhārī nalaḥ .)
aśvavadyaḥ, puṃ, ghoṭakacikitsakaḥ . sālotarī iti hindibhāṣā . aśvasya vaidyaḥ iti ṣaṣṭhītatparuṣasamāsaniṣpannaḥ ..
aśvaśālā, strī, ghoṭakagṛhaṃ . ghoḍāra pāiśāla . āstaval iti bhāṣā . yathā vājiśālā tu mandūrā . ityamaraḥ .. dve aśvāvasthānagṛhe . vājino 'śvasya śālā gṛhaṃ vājiśālā . aśvaśālādi ca . iti taṭṭīkāyāṃ bharataḥ .. (koṣāgāramāyudhāgāramaśvaśālāṃ hastiśālāñca . iti bhārate .)
[Page 1,147b]
aśvaśṛgālikā strī, (aśvaśṛgālayorvairam . dvandvā dvun vairamaithunikayoriti vun .) aśvaśṛgālayorvairam . iti śabdaratnāvalī ..
aśvaṣaḍgavaṃ, klī, (aśva + ṣaṅgavac .) aśvaṣaṭkaṃ . ṣaḍaśvāḥ . iti pāṇiniḥ ..
aśvasenanṛpanandanaḥ, puṃ, (aśvaseno nṛpastasya nandanaḥ .) sanatkumāraḥ . iti hemacandraḥ ..
aśvā, strī, (aśva + ṭāp .) ghoṭakī . ghuḍī iti bhāṣā . tatparyāyaḥ . vāmī 2 vaḍavā 3 . ityamaraḥ ..
aśvāriḥ, puṃ, (aśvānāmariḥ .) mahiṣaḥ . iti jaṭādharaḥ ..
aśvārūḍhaḥ, puṃ, (aśva ārūḍho yena .) aśvārohaḥ . ghoṭakopari kṛtārohaṇaḥ . yathā . aśvārohāstu sādinaḥ . ityamaraḥ .. dve aśvārūḍhe . aśvamārohanti aśvārohāḥ ḍhāt ṣaṇ . sādayanti śramayanti aśvān sādinaḥ grahāditvāt ṇin . iti taṭṭīkāyāṃ bharataḥ ..
aśvārohaḥ, tri, (aśvamārohatīti . aśva + ā + ruha + aṇ .) aśvapṛṣṭhasthitayoddhā . ghoḍasoyāra iti bhāṣā . tatparyāyaḥ . sādī 2 ityamaraḥ .. aśvavahaḥ 3 . iti jaṭādharaḥ .. aśvavāraḥ 4 turagī 5 . iti hemacandraḥ ..
aśvārohā, strī, aśvagandhāvṛkṣaḥ . aśvavāhake tri . iti medinī .. (aśvagandhāśabde'syāḥ guṇā vyākhyātāḥ .)
aśvārohī, [n] tri, aśvārohaṇaviśiṣṭaḥ . aśvārūḍhaḥ . aśvārohaṇakartā . aśvārohaṇaśīlaḥ .. ghoḍasoyāra iti bhāṣā . aśvamāroḍhuṃ śīlamasyetyarthe ṇinpratyayena niṣpannaḥ ..
aśvāvarohakaḥ, puṃ, aśvagandhāvṛkṣaḥ . iti ratnamālā .
aśvākṣaḥ, (aśvasyākṣīva .) devasarṣapavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
aśvinī, strī, (aśvaḥ aśvarūpaṃ vidyate yasyāḥ . aśva + in + ṅīp .) saptaviṃśatinakṣatrāntargataprathamanakṣatraṃ . aśvinyādayo revatyantāḥ saptaviṃśatitārā dakṣasyāpatyatvāt dākṣāyaṇya ucyante . tatparyāyaḥ . aśvayuk 2 dākṣāyaṇī 3 . ityamaraḥ .. sā candrasya bhāryā . navapādātmakameṣarāśerādicatuṣpādarūpā ca .. asyā rūpaṃ . ghoṭakamukhākṛtitārātrayātmakaṃ . asyā adhiṣṭhātrī devatā aśvārūḍhapuruṣaḥ . iti jyotiḥśāstraṃ . tasyāṃ jātaphalaṃ . sadaiva devābhyudito vinītaḥ sattvānvitaḥ prāptasamastasampat . yoṣāvibhūṣātmajabhūritoṣaḥ syādaśvinījanmani mānavasya . iti koṣṭhīpradīpaḥ .. tasya mastakopari udaye karkaṭalagnasya 1 . 30 triṃśatpalādhikadaṇḍaiko gato bhavati . yathā . tanvi ghoṭakamukhākṛtau tribhe mastakordhvapathabhāji vājini . cārucandramukhi karkaṭodayāt nirgatā gaganarandhraliptikā .. iti śrīkālidāsakṛtarātrilagnanirṇayaḥ ..
aśvinīkumārau, puṃ, (aśvinyā aśvībhūtasaṃjñānāmasūryapatnyāḥ yamajau kumārau .) aśvinīsutau . aśvībhūtasaṃjñānāmasūryapatnyāḥ yamajaputtrau . tau devacikitsakau . (yathā harivaṃśe,
vivasvān kaśyāpājjajñe dākṣāyaṇyāmarindama ! .
tasya bhāryābhavatsaṃjñā tvāṣṭrī devī vivasvataḥ ..
devau tasyāmajāyetāmaśvinau bhiṣajāṃ varau .) nityadvivacanāntaśabdo'yaṃ .
aśvinīputtrau, puṃ, (aśvinyāḥ puttrau .) svarvaidyau . iti hemacandraḥ ..
aśvinīsutau, puṃ, (aśvinyāḥ sutau .) aśvinīputtrau . tayoḥ paryāyaḥ . svarvaidyau 2 aśvinau 3 dasrau 4 nāsatyau 5 āśvineyau 6 . ityamaraḥ . nāsikyau 7 gadāgadau 8 . iti jaṭādharaḥ .. puṣkarasrajau 9 . rati śabdaratnāvalī ..
aśvinau, puṃ, (praśastā aśvāḥ santi yayoḥ . iniḥ . yadvā, aśvinyām jātau . sandhiveletyaṇo nakṣatremyo bahulamiti luki luktadvitalukīti ṅīpo luk ..) aśvinīkumārau . ityamaraḥ ..
(tvāṣṭrī tu saviturbhāryā vaḍavārūpadhāriṇī .
asūyata mahābhāgā sāntarīkṣe'śvināvubhau .. iti mahābhārate .
kimaśvinau somarasaṃ pipāsū . iti bhaṭṭau .)
(aśvinau devabhiṣajau yajñavāhāviti smṛtau .
dakṣasya hi śiraśchinnaṃ punastābhyāṃ samāhitaṃ ..
praśīrṇā daśanāḥpūṣṇo netre naṣṭe bhagasya ca .
vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ ..
cikitsitastu śītāṃśurgṛhīto rājayakṣmaṇā .
somānnipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī ..
bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ .
vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā ..
etaiścānyaiśca bahubhiḥ kammabhirbhiṣaguttamau .
babhūvaturbhṛśaṃ pūjyāvindrādīnāṃ mahātmanāṃ ..
grahāstotrāṇi mantrāṇi tathānyāni havīṃṣi ca .
dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ ..
prātaśca savane somaṃ śakro'śvibhyāṃ sahāśnute .
sautrāmaṇyāñca bhagavānaśvibhyāṃ saha modate ..
indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ .
stūyante vedavākyeṣu na tathānyā hi devatāḥ ..
amarairajaraistāvadvibudhaiḥ sādhipairdhruvaiḥ .
pūjyete prayatairevamaśvinau bhiṣajāviti .. iti carakaḥ .. śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināvabhigamyocuḥ . bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ . bhavadbhyāṃ yajñasya śiraḥ sandhātavyaṃ . tāvūcaturevamastviti . atha tayorarthe devā indraṃ yajñabhāgena prāsādayan . tābhyāṃ yajñamya śiraḥ saṃhitamiti .. iti suśrutaḥ ..)
aśvīnaḥ, tri, ekāśvakaraṇakadinaikagamyasthānādiḥ . āśvina ityamaraḥ .. vṛddhyabhāvapakṣe aśvinaḥ ..
aśvīyaṃ, klī, (aśvānāṃ samūhaḥ . aśva + cha .) aśvavṛndaṃ . aśvasamūhaḥ . tatparyāyaḥ . āśvaṃ 2 . ityamaraḥ ..
[Page 1,148a]
aśvīyaḥ, tri, (aśvāya hitaḥ . aśva + cha .) aśvahitakārī .. iti medinī .. aśvasambandhīyaḥ ..
aṣa ñ (bhvādiṃ-ubhaṃ-sakaṃ-seṭ .) dīptau . grahaṇe . gatau . iti kavikalpadrumaḥ .. ñ aṣati aṣate . iti durgādāsaḥ ..
aṣaḍakṣīṇaḥ, tri, (avidyamānāni ṣaḍakṣīṇi yatra . aṣaḍakṣāśitaṅgvalaṅkarmeti svārthe khaḥ . akṣiśabdo'tra śrotrendriye vartate . bahubrīhau sakthyakṣṇoriti ṣac .) yo mantrādirdvābhyāṃ kriyate na tṛtīyādīnāṃ gocaraḥ . ityamaraḥ . duijane karā mantraṇā iti bhāṣā ..
aṣāḍhaḥ, puṃ, (aṣāḍhayā yuktā paurṇamāsī āṣāḍhī, sā yatra māse aṇ vā hrasvaḥ . āṣāḍhī pūrṇimā prayojanamasya . prayojanārthe aṇ .) āṣāḍhamāsaḥ . vrate pālāśadaṇḍaḥ . ityamaraṭīkādhṛtadvirūpakoṣaḥ ..
aṣāḍhakaḥ, puṃ, (aṣāḍha + svārtha kan .) āṣāḍhamāsaḥ . iti śabdamālā ..
aṣṭa, [n] tri, (aśnute aśū vyāptau kan .) sapyaśūbhyāṃ tuṭ ceti kanin .) saṃkhyāviśeṣaḥ . 8 āṭa iti bhāṣā . nityabahuvacanāntaśabdo'yaṃ . iti vyākaraṇaṃ .. athāṣṭavācakaśabdāḥ . yogāṅgaṃ 1 vasuḥ 2 śivamūrtiḥ 3 diggajaḥ 4 siddhiḥ 5 brahmaśrutiḥ 6 vyākaraṇaṃ 7 dikpālaḥ 8 ahiḥ 9 kulādriḥ 10 aiśvaryaṃ 11 . iti kavikalpalatā ..
aṣṭakaḥ, tri, (aṣṭāvadhyāyāḥ parimāṇamasya . aṣṭan + kan .) aṣṭasaṃkhyā . aṣṭa evāṣṭakaḥ svārthe kapratyayaḥ . aṣṭasaṃkhyāviśiṣṭaṃ yathā -- gaṅgāṣṭakaṃ paṭhati yaḥ prayataḥ prabhāte bālmīkinā viracitaṃ sukhadaṃ manuṣyaḥ . iti bālmīkīyagaṅgāṣṭakaṃ .. api ca .
acyutaṃ keśavaṃ viṣṇuṃ hariṃ satyaṃ janārdanaṃ .
haṃsaṃ nārāyaṇañcaiva etannāmāṣṭakaṃ śubhaṃ .. iti brahmapurāṇe śrīviṣṇunāmāṣṭakaṃ stotraṃ ..
aṣṭakarṇaḥ, puṃ, (aṣṭau karṇā yasya .) brahmā . iti śabdaratnāvalī ..
aṣṭakā, strī, (aśnanti pitaro'syām . aś + takan .) śrāddhaviśeṣaḥ . tithibhedaḥ . tadyathā . gauṇacāndrapauṣamāghaphālgunamāsīyakṛṣṇāṣṭamī . āśvinakṛṣṇāṣṭamī ca . etāsu śrāddhamāvaśyakaṃ . yathā . āgrahāyaṇyā ūddhvaṃ tisṛṣu kṛṣṇāṣṭamoṣu śrāddhāni nityāni . yathā gobhilaḥ .
aṣṭakā yordhvamāgrahāyaṇyāstamisrāṣṭamī . iti . brahmapurāṇe .
pitryadānāya mūle syuraṣṭakāstisra eva ca .
kṛṣṇapakṣe variṣṭhā hi pūrbā caindro vibhāvyate ..
prājāpatyā dvitīyā syāt tṛtīyā vaiśvadevakī .
ādyā pūpaiḥ sadā kāryā māṃsairanyā bhavettathā ..
śākaiḥ kāryā tṛtīyā syādeṣa dravyagato vidhiḥ . mūle pradhānasthāne amāvāsyāyāṃ amāvāsyā hi śrāddhasya pradhānakālastadvaditi yāvat . aindrī sāgnerindradevatākayāgasambandhāt . evaṃ prājāpatthā vaiśvadevakī ca . māṃsaiḥ paśoḥ . tathā ca gobhilaḥ . yadyuvālpatarasambhāraḥ syāttadāpi paśunaiva kuryāt iti . yadyuveti nipātasamudāyo yadyarthe paśurapi chāga eva . chāgo'nādeśe paśuḥ . iti gautamāt . na ca taiṣyā ūrdhvamaṣṭamyāṃ gauḥ . iti gobhilasūtreṇa gavopadeśāt kathamanupadiṣṭatvamiti vācyaṃ . tadasambhave paśurityanena yaḥ paśurupadiṣṭastasya viśeṣato'nupadiṣṭatvāt . taiṣī pauṣī . vastutastu harivaṃśe mṛgo'pi vihitaḥ . yathā --
ikṣvākustu vikukṣiṃ vai aṣṭakāyāmathādiśat .
māṃsamānaya śrāddhāya mṛgaṃ hatvā mahābalaḥ .. iti . striyā badhābhāvamāha saeva .
abadhyāñca striyaṃ prāhustiryagyonigatāmapi . etadardhaṃ brahmapurāṇe'pi . āraṇyānāmagastyaprokṣitatvaṃ vakṣyate . paśvabhāve sthālopākena . yathā gobhilaḥ . api vā sthālīpākaṃ kurbīta . iti . tadvidhānantu .
sthālīpākaṃ paśusthāne kuryādyadyānukalpikaṃ .
śrapayettaṃ savatsāyāstaruṇyā goḥ payasyanu .. iti chandogapariśiṣṭoktaṃ grāhyaṃ . anviti odanacaroḥ paścāt . ataeva sātātapaḥ .
navodake navānne ca gṛhapracchādane tathā .
pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca ..
tasmāddadyāt sadā yukto vidvatsuṃ brāhmaṇeṣu ca . tasmādannaṃ pradhānaṃ . pūpādikantūpakaraṇatvena śaktānāmāvaśyaka ubhayatra sadeti śravaṇāt . tathā ca .
nityaṃ sadā yāvadāyurna kadācidatikramet .
upetyātikrame doṣaśruteratyāgadarśanāt ..
phalāśrutervīpsayā ca tamnityamiti kīrtitaṃ . iti tithyāditattvam .. goṇacāndrapauṣasya kṛṣṇāṣṭamī pūpāṣṭakā . gauṇacāndramāghasya kṛṣṇāṣṭabhī māṃsāṣṭakā . gauṇacāndraphālgunasya kṛṣṇāṣṭamī śākāṣṭakā . keṣāñcinmate gauṇacāndrāśvinasya kṛṣṇāṣṭamī aṣṭakāpadavācyā . tāsu kramāt pūpamāṃsaśākaiḥ ṣāṭpauruṣikaṃ śrāddhaṃ kartavyaṃ . iti brahmavāyuviṣṇudharmottarapurāṇāni ..
aṣṭakāṅgaṃ, klī, (aṣṭakamaṅgamasya .) nayapīṭhī . iti trikāṇḍaśeṣaḥ .. pāśāra chak iti bhāṣā .
aṣṭapāt, [d], puṃ, (aṣṭau pādā yasya .) lūtā . bhākaḍasā . iti bhāṣā . śarabhaḥ . iti hemacandraḥ ..
aṣṭapādaḥ, puṃ, (aṣṭau pādā yasya .) ūrṇanābhaviśeṣaḥ . tatparyāyaḥ . kintanuḥ 2 . iti trikāṇḍaśeṣaḥ ..
aṣṭapādikā, strī, (aṣṭasu dikṣu pādā yasyāḥ . antyalopaḥ . ṅīpi padbhāve saṃjñāyāṃ kan hrasvaḥ .) latāviśeṣaḥ . iti ratnamālā .. hāparamālī iti bhāṣā ..
aṣṭamaḥ, tri, aṣṭānāṃ pūraṇaḥ . iti vyākaraṇaṃ .. (tasya pūraṇe ḍaṭ . nāntādasaṅkhyādermaṭ .) yathā . kātyāyanaḥ .
aṣṭame'śe caturdaśyāḥ kṣīṇo bhavati candramāḥ .
amāvāsyāṣṭamāṃśe ca tataḥ kila bhavedaṇuḥ .. iti śrāddhatattvaṃ .. api ca .
sāvarṇiḥ sūryatanayo yo manuḥ kathyate'ṣṭamaḥ .
niśāmaya tadutpattiṃ vistarādgadato mama .. iti devīmāhātmyaṃ ..
aṣṭamaṅgalaṃ, klī, (aṣṭaprakāraṃ maṅgalam .) aṣṭaprakāramaṅgaladravyaṃ . tadyathā --
mṛgarājo vṛṣo nāgaḥ kalaso vyajanantathā .
vaijayantī tathā bherī dīpa ityaṣṭamaṅgalaṃ .. iti vṛhannandikeśvarapurāṇoktadurgotsavapaddhatau ..
loke'smin maṅgalānyaṣṭau brāhmaṇo gaurhutāśanaḥ .
hiraṇyaṃ sarpirāditya āpo rājā tathā ṣṭamaḥ .. iti śuddhitattvaṃ ..
aṣṭamaṅgalaḥ, puṃ, (aṣṭau maṅgalāni śubhacihnāni yasmin .) śvetavarṇamukhavakṣaḥkhurakeśapucchayuktaghoṭakaḥ . iti hemacandraḥ ..
aṣṭamaṅgalaghṛtaṃ, klī, (aṣṭābhiḥ maṅgalajanakadravyaiḥ kṛtaṃ yadghṛtaṃ .) aṣṭauṣadhayuktapakvaghṛtaṃ . yathā --
vacā kūṣṭhaṃ tathā brāhmī siddhārthakamathāpi ca .
sārivā saindhavañcaiva pippalī ghṛtamaṣṭamaṃ ..
siddhaṃ ghṛtamidaṃ medhyaṃ pibet prātardine dine .
dṛḍhasmṛtiḥ kumārāṇāṃ pibatāmaṣṭamaṅgalaṃ .. iti bhāvaprakrāśaḥ ..
aṣṭamānaṃ, klī, (aṣṭau muṣṭayaḥ parimāṇamasya .) kuḍavaparimāṇaṃ . śarāvārdhaṃ . iti vaidyakaparibhāṣāyāṃ .. (prasṛtibhyāmañjaliḥsyāt kuḍavo'rdhaśarāvakaḥ .. aṣṭamānañca sa jñeyaḥ, iti śārṅgadharaḥ ..)
aṣṭamikā, strī, (aṣṭama + kan + striyāmāp .) śuktiparimāṇaṃ . catustolakaṃ . iti vaidyakaparibhāṣāyāṃ ..
(syātkarṣābhyāmardhapalaṃ śuktiraṣṭamikā tathā .. iti śārṅgadharaḥ ..)
aṣṭamī, strī, (aṣṭānāṃ pūraṇī . aṣṭama + ṅīp .) kṣīrakākolī . iti śabdacandrikā .. tithiviśeṣaḥ . sā candrasyāṣṭamakalākriyārūpā . tadupalakṣitakālarūpā ca . sā ca śuklā navamīyutā grāhyā yugmāt . kṛṣṇā ca saptamīyutā . yathā nigamaḥ .
kṛṣṇapakṣe'ṣṭamī caiva kṛṣṇapakṣe caturdaśī .
pūrbaviddhaiva kartavyā paraviddhā na kutracit ..
upavāsādikāryeṣu eṣa dharmaḥ sanātanaḥ .. * .. bhaviṣyapurāṇe .
caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ .
yo'bdamekaṃ na bhuñjīta śivārcanaparo naraḥ ..
yat puṇyamakṣayaṃ proktaṃ satataṃ satrayājināṃ .
tatpuṇyaṃ sakalaṃ tasya śivalokañca gacchati .. tataśca satatasatrayājyakṣayapuṇyasamapuṇyaprāptiḥ śivalokagatiśca phalaṃ . phālgunaśuklāṣṭamīcaturdaśyorārabhya varṣaṃ yāvat pratyaṣṭamīpraticaturdaśyupavāsavrataṃ .. * .. kālikāpurāṇe .
yaiṣā lalitakāntākhyā devī maṅgalacaṇḍikā .
varadābhayahastā ca dvibhujā gauradehikā ..
raktapadmāsanasthā ca mukuṭakuṇḍalamaṇḍitā .
raktakauṣeyavastrā tu smitavaktrā śubhānanā ..
navayauvanasampannā cārvaṅgī lalitaprabhā .
umayā bhāṣitaṃ mantraṃ yat pūrbaṃ tvekamakṣaraṃ ..
mantramasyāstu tajjñeyaṃ tena devīṃ prapūjayet . ekamakṣaraṃ śaktivījarūpaṃ .
tathāṣṭamyāṃ navamyāñca pūjā kāryā vivṛddhaye .
paṭeṣu pratimāyāṃ vā ghaṭe maṅgalacaṇḍikāṃ ..
yaḥ pūjayedbhaumavāre śubhairdūrvākṣataiḥ śivāṃ .
satataṃ sādhakaḥ so'pi kāmamiṣṭamavāpnuyāt .. * .. jyotiṣe . śanaiścarasya vāreṇa vāreṇāṅgārakasya ca .
kṛṣṇāṣṭamī caturdaśyau puṇyāt puṇyatare smṛte .. tathā --
somavāre'pyamāvāsyā ādityāhe tu saptamī .
caturthaṅgāravāre ca aṣṭamī ca vṛhaspatau ..
atra yat kriyate pāpamathavā dharmasañcayaḥ .
ṣaṣṭijanmasahasrāṇi pratijanma tadakṣayaṃ .. iti tithyāditattvaṃ .. * .. śrīkṛṣṇajanmāṣṭamīvrataṃ aṣṭakāśrāddhaṃ bhīṣmāṣṭamīkṛtyañca tattacchabde draṣṭavyaṃ .. mahāṣṭamīkṛtyaṃ mahāṣṭamīśabde draṣṭavyaṃ .. tatra jātaphalaṃ .
bhūpālataḥ prāptadhanaḥ kṛśāṅgaḥ sukhī kṛpāluryuvatipriyaśca .
catuṣpadāḍhyo dhanadhānyayuktaḥ syādaṣṭamījo manujaḥ sudhīraḥ .. iti koṣṭhīpradīpaḥ ..
aṣṭamūrtiḥ, puṃ, (aṣṭau mūrtayo yasya .) śivaḥ . iti hemacandraḥ .. tatpratyekamūrtināmāni . kṣitimūrtiḥ sarvaḥ 1 jalamūrtirbhavaḥ 2 agnimūrtiḥ rudraḥ 3 vāyumūrtirugraḥ 4 ākāśamūrtirbhīmaḥ 5 yajamānamūrtiḥ paśupatiḥ 6 candramūrtirmahādevaḥ 7 sūryamūrtirīśānaḥ 8 . iti tantraśāstraṃ .. etāḥ śarabharūpiśivasyāṣṭapādāḥ iti kālikāpurāṇaṃ .. yathā .
aṣṭamūrtirnidhīśaśca jñānacakṣustamomayaḥ . iti vadukabhairavastotraṃ .. tasyāṣṭamūrtayo yathā .
athāgniḥ ravirinduśca bhūmirāpaḥ prabhañjanaḥ .
yajamānaḥ khamaṣṭau ca mahādevasya mūrtayaḥ .. iti śabdamālā ..
(avehi māṃ kiṅkaramaṣṭamūrteḥ kumbhodaraṃ nāma nikumbhamitram .. iti raghuvaṃśe .. tathā kumāre ca .
tatrāgnimādhāya samitsamiddhaṃ svameva mūrtyantaramaṣṭamūrtiḥ ..)
aṣṭalohakaṃ, klī, aṣṭadhātuviśeṣaḥ . tadyathā . suvarṇaṃ 1 rajataṃ 2 tāmraṃ 3 raṅgaṃ 4 sīsaṃ 5 kāntalohaṃ 6 muṇḍalohaṃ 7 tīkṣṇalohaṃ 8 . iti rājanirghaṇṭaḥ ..
aṣṭavargaḥ, puṃ, (aṣṭānāṃ auṣadhaviśeṣānāṃ raviprabhṛtīnāṃ vā vargaḥ .) auṣadhaviśeṣāṣṭakaṃ . tadyathā . ṛṣabhaḥ 1 jīvakaḥ 2 medaḥ 3 mahāmedaḥ 4 ṛddhiḥ 5 vṛddhiḥ 6 kākolī 7 kṣīrakākolī 8 . iti vaidyakaparibhāṣā . ekīkṛtaitadauṣadhaguṇāḥ . raktapittavraṇavāyupittanāśitvaṃ . iti rājavallabhaḥ ..
(jīvakarṣabhakau mede kākolyau ṛddhivṛddhike .
aṣṭavargo'ṣṭabhirdravyaiḥ kathitaścarakādibhiḥ ..
aṣṭavargo himaḥ svādurvṛṃhaṇo śukralo guruḥ .
bhagnasandhānakṛt kāmabalāsabalavardhanaḥ ..
vātapittāsratṛṭdāhajvaramehakṣayapraṇut . iti bhāvaprakāśaḥ ..) jyotiṣaśāstroktagocaraviśeṣaḥ . tadyathā . ādau ravyādisaptagrahāṇāṃ rāhośca aṣṭamāsakoṣṭhaṃ kṛtvā pratyekamāsakoṣṭhe janmakālīnagrahādhiṣṭhitarāśyavadhisvāddinakṛcchubhada ityādi dīpikoktavacanāṅkasaṃkhyakagṛhe rekhāṃ vinyaset tatra raverdvādaśakoṣṭhe 48 candrasya 49 kujasya 39 budhasya 55 guroḥ 56 bhṛgoḥ 52 śaneḥ 39 rāhoḥ 39 etatsaṃkhyakā rekhā deyāḥ . tataḥ pratyekagṛhastharekhāḥ dviguṇīkṛtya aṣṭādhikāścet aṣṭabhiḥ śodhayet . śeṣā rekhāḥ śubhāḥ khyātāḥ . aṣṭonāścettadā vindubhiraṣṭānāṃ pūraṇaṃ kāryaṃ . tatra vindavo'śubhāḥ khyātāḥ . aṣṭau cet tadā vindurekhayorabhāvastatra samaṃ parikīrtitaṃ .. tasya nāmaguṇāḥ .
jīvakarṣabhakau mede kākolyau vṛddhiṛddhike .
aṣṭavargo'ṣṭabhirdravyaiḥ kathitaścarakādibhiḥ ..
aṣṭavargo himaḥ svādurvṛṃhaṇaḥ śukralo guruḥ .
bhagnasandhānakṛt balyaḥ śarīrabalavardhanaḥ ..
vātapittāsratṛṭdāhajvaramehakṣayapraṇut . iti bhāvaprakāśaḥ .. * . jyotiḥśāstroktagaṇanayā rekhāvindubhyāṃ śubhāśubhaphalasūcakajanmakālīnāṣṭagrahasamudāyaḥ . yathā . athāṣṭavargaḥ .
janmakālagrahasthityā phalaṃ vakṣye śubhāśubhaṃ . svāddinakṛt śubhadaḥ kṣitipakṣasamudranagādikapañcagato 1 . 2 . 4 . 7 . 8 . 9 . 10 . 11 . 'tha vibhāvaribhartustryaṅgadaśeṣagato 3 . 6 . 10 . 11 . 'tha kujādravivat 1 . 2 . 4 . 7 . 8 . 9 . 10 . 11 . atha somasutātriśarartunavādiṣu yātaḥ . 3 . 5 . 6 . 9 . 10 . 11 . 12 . devagurorviṣayartunaveśagato 5 . 6 . 9 . 11 . 'tha surāriguroḥ samayācalabhāskarayātaḥ . 6 . 7 . 12 . tīkṣṇamarīcisutādapi bhāskaravat . 1 . 2 . 4 . 7 . 8 . 9 . 10 . 11 . atha lagnagṛhāt trikṛtāṅgadaśādiṣu yātaḥ 3 . 4 . 6 . 10 . 11 . 12 . ravirekhāḥ . 48 . bhūjaṅgavilāsābhidhānamālādaṇḍakenādityāṣṭavargaḥ .. * .. candraḥ śubho'rkātrikālādridantābalāśaśivastha . 3 . 6 . 7 . 8 . 10 . 11 . stataḥ svāt kurāmartvagāśāśivasthaḥ . 1 . 3 . 6 . 7 . 10 . 11 . kṣmājāddvivahnīṣuṣaḍgodigīśeṣva . 2 . 3 . 5 . 6 . 9 . 10 . 11 . tha jñāt kurāmābdhibāṇāgadantābalāśāśivasthaḥ 1 . 3 . 4 . 5 . 7 . 8 . 10 . 11 . jīvāt kudṛgvedaśailebhakāṣṭhāśivastho 1 . 2 . 4 . 7 . 8 . 10 . 11 . 'tha śukrātrivedeṣuśailagrahāśāśivasthaḥ 3 . 4 . 5 . 7 . 9 . 10 . 11 . tīkṣṇāṃśudehodbhavādrāmabāṇartuśambhusthito 3 . 5 . 6 . 11 . 'thodayāddhavyavāhartukāṣṭhāśivasthaḥ . 3 . 6 . 10 . 11 . candrarekhāḥ . 49 . kāmabāṇābhidhānamālādaṇḍakena candrāṣṭavargaḥ .. * .. kutro'rkācchubho vahnibāṇartudikśambhugo 3 . 5 . 6 . 10 . 11 . 'thenduto rāmakāleśaga 3 . 6 . 11 . stataḥ svāta kudṛgvedasaptāṣṭadikśambhugaḥ syāt 1 . 2 . 4 . 7 . 8 . 10 . 11 . niśānāthaputtrādguṇeṣvaṅgarudropayātaḥ . 3 . 5 . 6 . 11 . tato jīvataḥ kālakāṣṭhāśivārkopayāto 6 . 10 . 11 . 12 . 'tha devāripūjyādaneho gajeśārkasaṃsthaḥ . 6 . 8 . 11 . 12 . tataḥ sūryaputtrāt kuvedāganāgagrahāśāśivastho 1 . 4 . 7 . 8 . 9 . 10 . 11 . 'tha lagnāt kurāmāṅgadikaśambhuyātaḥ . 1 . 3 . 6 . 10 . 11 . kujarekhāḥ 39 . siṃhavilāsābhidhānamālādaṇḍakena bhaumāṣṭavargaḥ .. * .. jñaḥ śubho'rkataḥ śarartugośivārkago 5 . 6 . 9 . 11 . 12 . 'tha candrato dvivedakālanāgadiṅmaheśvareṣu . 2 . 4 . 6 . 8 . 10 . 11 . bhūmijāt kudṛkkṛtāganāgagodaśeśagaḥ . 1 . 2 . 4 . 7 . 8 . 9 . 10 . 11 . tataḥ svataḥ kuvahnipañcaṣaṇṇavādikeṣu . 1 . 3 . 5 . 6 . 9 . 10 . 11 . 12 . vākpaterasāṣṭaśambhusūryago 6 . 8 . 11 . 12 . 'tha śukrataḥ kubāhuvahnivedapañcanāgagośiveṣu . 1 . 2 . 3 . 4 . 5 . 8 . 9 . 11 paṅgutaḥ kudṛkkṛtāganāgapañcakasthito 'tha . 1 . 2 . 4 . 7 . 8 . 9 . 10 . 11 . 12 . lagnataḥ kṣitidvivedakālanāgadikśiveṣu . 1 . 2 . 4 . 6 . 8 . 10 . 11 . budharekhāḥ . 55 . aśokamañjarīsaṃjñakamālādaṇḍakena budhāṣṭavargaḥ .. * .. surarājaguruḥ śubhado ravitaḥ kuyamānalavedanagādikapañcagato 1 . 2 . 3 . 4 . 7 . 8 . 9 . 10 . 11 . 'tha vidhordviśarācalagośivago 2 . 5 . 7 . 9 . 11 . vasudhātanayāt kuyamābdhinagāṣṭadaśeśagato 1 . 2 . 4 . 7 . 8 . 10 . 11 . 'tha budhāt kṣitiyugmakṛteṣurasagrahadikgiriśopagata 1 . 2 . 4 . 5 . 6 . 9 . 10 . 11 . stadanu svata ekayamānalavāridhiparbatanāgadaśeśagato 1 . 2 . 3 . 4 . 7 . 8 . 10 . 11 . 'tha sitādyamapañcarasagrahadiśivago 2 . 5 . 6 . 9 . 10 . 11 . ravinandanato dahaneṣurasārkagata 3 . 5 . 6 . 12 . stvatha lagnagṛhāt kuyamābdhiśarartunagagrahadiggiriśopagataḥ 1 . 2 . 4 . 5 . 6 . 7 . 9 . 10 . 11 . gururekhāḥ 56 . kusumastavakābhidhānamālādaṇḍakena vṛhaspateraṣṭavargaḥ .. * .. bhṛguḥ śubho ravergajeśasūryago . 8 . 11 . 12 . 'tha candrataḥ kṣmādipañcakāṣṭagośivārkagaḥ . 1 . 2 . 3 . 4 . 5 . 8 . 9 . 11 . 12 . kujāt trivedakālagośivārkago 3 . 4 . 6 . 9 . 11 . 12 . 'tha bodhanāt tribāṇakālarandhrarudrasaṃsthitaḥ . 3 . 5 . 6 . 9 . 11 . guroḥ śarāṣṭarandhadiṅmaheśaga . 5 . 8 . 9 . 10 . 11 . stataḥ svataḥ kupañcakāṣṭarandhradikśivopagaḥ 1 . 5 . 8 . 9 . 10 . 11 . śanerguṇābdhipañcanāgagodaśeśago . 3 . 4 . 5 . 8 . 9 . 10 . 11 . 'tha lagnataḥ kupañcakāṣṭagośivasthitaḥ . 1 . 2 . 3 . 4 . 5 . 8 . 9 . 11 . śukrarekhāḥ . 52 . anaṅgaśekharābhidhānamālādaṇḍakena bhārgavāṣṭavargaḥ .. * .. śubhaḥ paṅgurarkāt kṣmāyamāmbhodhiśailāṣṭadikśambhuga . 1 . 2 . 4 . 7 . 8 . 10 . 11 . induto rāmakāleśagataḥ . 3 . 6 . 11 . kṣmāsutādvahnibāṇartukāṣṭhāśivārkopago . 3 . 5 . 6 . 10 . 11 . 12 . 'tha jñataḥ kāladantāvalādisthito . 6 . 8 . 9 . 10 . 11 . 12 . jīvato bāṇakāleśamārtaṇḍayāta . 5 . 6 . 11 . 12 . stato daityapūjyādanehaḥśivārkopayātaḥ . 6 . 11 . 12 . svato vītihotreṣu kāleśayāta . 3 . 5 . 6 . 11 . stato lagnataḥ kṣmāguṇāmbhodhiṣaḍdiṅmaheśasthitaḥ . 1 . 3 . 4 . 6 . 10 . 11 . śanirekhāḥ 39 . mattamātaṅgalīlābhidhānadaṇḍakena śanaiścarāṣṭavargaḥ . iti dīpikā .. * .. rāhuḥ śubho'rkādbhujavahnivedarturandhrago . 2 . 3 . 4 . 6 . 9 . atha candrāt kurāmavedāṅgaga . 1 . 3 . 4 . 6 . stataḥ kujādvahnibāṇāṅgarandhragato . 3 . 5 . 6 . 9 . 'tha budhācchaśipakṣavahnibāṇarandhraga . 1 . 2 . 3 . 5 . 9 . stato jīvāddhavyavāhavedāṅgarandhraga . 3 . 4 . 6 . 9 . stataḥ śukrāt pakṣavahnibāṇarandhragata . 2 . 3 . 5 . 9 . stataḥ saurāt pakṣabāṇartuga . 2 . 5 . 6 . stataḥ svataḥ śaśivedabāṇaripurandhrago . 1 . 4 . 5 . 6 . 9 . 'tha lagnādvedaragdhradigrudrasūryagataḥ . 4 . 9 . 10 . 11 . 12 . rāhurekhāḥ . 39 . mṛgendravilāsābhidhānadaṇḍakena rāhoraṣṭavargaḥ .. * .. sūryādekadvicatuḥsaptāṣṭadaśaikādaśeṣu . 1 . 2 . 4 . 7 . 8 . 10 . 11 . somāttriṣaḍdaśaikādaśeṣa . 3 . 6 . 10 . 11 . bhaumāttripañcaṣaḍekādaśeṣu . 3 . 5 . 6 . 11 . budhāt ṣaḍaṣṭanavadaśaikādaśeṣu . 6 . 8 . 9 . 10 . 11 . guroḥ pañcaṣaḍekādaśadvādaśeṣu . 5 . 6 . 11 . 12 . śukrāt ṣaḍekādaśadvādaśeṣu 6 . 11 . 12 . śanestripañcāṣṭadaśaikādaśeṣu . 3 . 5 . 8 . 10 . 11 . lagnādekatricatuḥṣaḍdaśakādaśeṣu . 1 . 3 . 4 . 6 . 11 . evaṃ lagnarekhāḥ 37 .. * ..
iti nigaditamiṣṭaṃ neṣṭamanyadviśeṣādadhikaphalavipākaṃ janmaṃbhāttatra dadyuḥ .
upacayagṛhamitrasvoccagāḥ puṣṭamiṣṭaṃ tvapacayagṛhanīcārātibhe neṣṭasampat ..
yāvatī yāvatī rekhā grahāṇāmaṣṭavargake .
tāvatīṃ dviguṇīkṛtya aṣṭābhiḥ pariśodhayet ..
aṣṭopari bhavedrekhā aṣṭābhyantaravindavaḥ .
aṣṭābhistu samo yatra tat samaṃ parikīrtitam ..
rekhā grahācchubhe deyā vindavaścetaratra tu .
rekhāvindū samānau cet samastatra nigadyate ..
rekhādhikye śubhaṃ jñeyaṃ tadvadvindorathāśubham .
śrīrānandastathā śreyo bhogo rājyaṃ bhavettathā ..
malino'tha vipaccaiva hānirmṛtyurbhavettathā .
dvyādirekhā dvyādivindoḥ phalānyetānyanukramāt ..
rekhāyāṃ vatsaro jñeyaḥ sārdhasaptadinaṃ same .
aṣṭavargadaśāyuḥ syāt dinaṃ caturṣu vinduṣu .. ityāyurdāyaḥ . ityaṣṭavargaḥ .. * .. nandī . aṣṭavargaśubhaiḥ śrīmān karma kuryānnabhaścaraiḥ . gocarasthaistadaprāptau tadaprāptau ca vedhagaiḥ .. vratārambhe vivāhe ca yātrāyāṃ kṣurakarmaṇi . aviśuddhāṣṭavargasya samastā niṣphalāḥ kriyāḥ ..
satataṃ diśati narāṇāṃ rāśau madhye'ṣṭavargaphalaṃ nikhilaṃ .
bhāvaphalaṃ prathamārdhe dṛṣṭiphalānyardhabhukteṣu .. ityaṣṭavargārthakathanam . iti jyotistattvam ..
aṣṭaśravāḥ, [s] puṃ, (aṣṭau śravāṃsi yasya . caturmukhasya brahmaṇaḥ pratimukhaṃ dvikarṇatayā tathātvam .) brahmā . iti trikāṇḍaśeṣaḥ ..
aṣṭākapālaḥ, puṃ, (aṣṭasu kapāleṣu saṃskataḥ . saṃskṛtaṃ bhakṣya ityaṇodvigorluganapatye iti luk . aṣṭanaḥ kapāle haviṣītyātvam .) yajñaviśeṣaḥ . yatra aṣṭasu kapāleṣu puroḍāśaḥ paktvā hūyate . iti śrutiḥ ..
aṣṭāṅgārghyaḥ, puṃ, (aṣṭau aṅgāni upakaraṇāni yasya tādṛśo'rghyaḥ .) aṣṭadravyaghaṭitapūjopakaraṇaviśeṣaḥ . yathā --
āpaḥ kṣīraṃ kuśāgrāṇi dadhi sarpiḥ sataṇḍulāḥ .
yavāḥ siddhārthakāścaiva aṣṭāṅgārghyaḥ prakīrtitaḥ .. iti tantram ..
āpaḥ kṣīraṃ kuśāgrāṇi ghṛtaṃ madhu tathā dadhi .
raktāni karavīrāṇi tathā raktañca nandanam ..
aṣṭāṅga eṣa arghyo va bhānave parikīrtitaḥ . iti kāśīkhaṇḍam ..
aṣṭādaśa [n] tri, (aṣṭādhikā daśa .) aṣṭādhikadaśasaṃkhyā . 18 āṭhāra iti bhāṣā . nityabahuvacanāntaśabdo'yaṃ . iti siddhāntakaumudī .. (yathā manuḥ .
aṣṭādaśasu māgaṣu nibaddhāni pṛthak pṛthak .) athāṣṭādaśavācakaśabdāḥ yathā . dvīpaḥ 1 vidyā 2 purāṇaṃ 3 smṛtiḥ 4 dhānyaṃ 5 . iti kavikalpalatā ..
(agāhatāṣṭādaśatāṃ jigīṣayā navadvayadvīpapṛthakajayaśriyām . iti naiṣadhe .
aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ . iti bhārate ..)
aṣṭādaśāṅgaḥ, puṃ, (aṣṭādaśa aṅgāni yasmin .) aṣṭādaśadravyātmakapācanaṃ . sa caturvidhaḥ . daśamūlyādiḥ 1 . bhūnimbādiḥ 2 . drākṣādiḥ 3 . mustādiḥ 4 . tadyathā .
daśamūlī śaṭhī śṛṅgī pauṣkaraṃ sadurālabhā .
bhārgī kuṭajavījañca paṭolaṃ kaṭurohiṇī ..
aṣṭādaśāṅga ityeṣa sannipātajvarāpahaḥ .
kāsahṛdgahapāśvārtihikkāśvāsavamīharaḥ .. 1 ..
bhūnimbadārudaśamūlamahauṣadhābdatiktendravījadhanikebhakaṇākaṣāyaḥ .
tandrāpralāpakasanārucidāhamoha śvāsādiyuktamakhilaṃ jvaramāśu hanti .. 2 ..
drākṣāmṛtā śaṭhī śṛṅgī mustakaṃ raktacandanaṃ .
nāgaraṃ kaṭukā pāṭhā bhūnimbaṃ sadurālabhaṃ ..
uśīraṃ padmakaṃ dhānyaṃ bālakaṃ kaṇṭakārikā .
puṣkaraṃ picumardaśca kvāthaṃ jīrṇajvarāpahaḥ ..
kāsaṃ śvāsañca viṣamaṃ śvayathūdaranāśanaṃ .
aṣṭādaśāṅgamuditametat syāt sannipātanut .. 3 .. mustaparpaṭakośīradevadārumahauṣadhaṃ . triphalā dhanvayāsaśca nīlī kāmpillakaṃ trivṛt .. kirātatiktakaṃ pāṭhā balākaṭukarohiṇī . madhukaṃ pippalīmūlaṃ mustādyo gaṇa ucyate .. aṣṭādaśāṅgamuditametadvā sannipātanut . pittottare sannipāte hitañcoktaṃ manīṣibhiḥ .. manyāstambhauroghāte uraḥpārśvaśirograhe .. 4 .. iti sukhabodhaḥ ..
aṣṭāpadaṃ, puṃ, klī, (aṣṭasu dhātuṣu padaṃ pratiṣṭhā yasya . paṅktau paṅktau aṣṭau padāni yasyeti vā . aṣṭanaḥ saṃjñāyāmiti dīrghaḥ .) svarṇaṃ . dhustūraḥ . śārīṇāṃ phalakaḥ . ityamaramedinīkarau .. pāśāra chak iti bhāṣā . yathā dhustūraḥ kanakāhvayaḥ . ityamaradarśanāt . aṣṭāpadaśabdasya kanakavācakatvācca ..
(āvarjitāṣṭāpadakumbhatoyaiḥ . iti kumārasambhave ..
sa rāmakaramuktena nihato dyūtamaṇḍale .
aṣṭāpadena balavān rājā vajradharopamaḥ .. iti harivaṃśe ..)
aṣṭāpadaḥ, puṃ, (aṣṭau padāni yasya .) śarabhaḥ markaṭaḥ . iti medinī .. lūtā . candramallī . krimiḥ . kailāsaparbataḥ . iti hemacandraḥ .. kīlakaḥ . iti dharaṇiḥ ..
aṣṭāpadī, strī, (aṣṭau pādā yasyāḥ . saṃkhyāsu pūrbasyeti pādasyāntalope pādonyatarasyāmiti ṅīpi pādaḥ pat ..) candramallī . iti medinī ..
aṣṭāracakravān [t] puṃ, (aṣṭāramaṣṭakoṇaṃ cakraṃ vidyate yasya . aṣṭāracakra + matup . masya vaḥ .) jinaviśeṣaḥ . tatparyāyaḥ . mañjuśrīḥ 2 jñānadarpaṇaḥ 3 mañjubhadraḥ 4 mañjughoṣaḥ 5 kumāraḥ 6 sthiracakraḥ 7 vajradharaḥ 8 prajñākāyaḥ 9 vādirāṭṃ 10 nīlotpalī 11 bhahārājaḥ 12 nīlaḥ 13 śārdūlavāhanaḥ 14 dhiyāmpatiḥ 15 pūrbajinaḥ 16 khaḍgī 17 daṇḍī 18 vibhūṣaṇaḥ 19 bālavrataḥ 20 pañcacīraḥ 21 siṃhakeliḥ 22 śikhādharaḥ 23 vāgīśvaraḥ 24 . iti trikāṇḍaśeṣaḥ ..
aṣṭiḥ, strī, (asyate pṛthivyāṃ kṣipyate iti + asa + ktin . pṛṣodarāditvāt vatvam .) vījaṃ . ityuṇādikoṣaḥ .. āṃṭhi iti bhāṣā .
aṣṭhīvān [t] puṃ, klī, (atiśayitamasthi yasmin . asthi + matup . masya vaḥ . āsandīvadaṣṭhīvaditi nipātanādasthiśabdasyāṣṭhībhāvaḥ .) jānu . ityamaraḥ .. āṃṭhu iti bhāṣā .
asa la bhāve . (adāṃ-paraṃ-akaṃ-seṭ .) bhāvaḥ sattā . sā ceha vidyamānataiva . la asti viṣṇuḥ . iti durgādāsaḥ .. (vi + ati) . atikrame . parābhave . anyo vyatiste tu mamāpi dharmaḥ iti maṭṭau . (abhi) bhāgasattāyām . yadatra mamāmisyāt dīyatām . iti pāṇiniḥ . (āvis) āvirbhāve .
teṣāmāvirabhūd brahmā parimlānamukhaśriyām . iti kumāre . (prādus) prādurbhāve . udbhave .
mahābhūtādivṛttaujāḥ prādurāsīttamonudaḥ . iti manuḥ .)
asa i r ya u kṣepe . (divāṃ-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. ya asyati . u asitvā astvā . ir āsthat āsīt . asyamānaṃ mahāgadā iti bhaṭṭau tācchīlye śatuḥ śānaḥ . iti durgādāsaḥ ..
(tasminnāsthadiṣīkāstraṃ rāmo rāmāvabodhitaḥ . iti raghuvaṃśe . (ati) atikrame . parābhave .
bahubhiścaikamatyasyannekena ca bahūn janān . iti rāmāyaṇe . (vi + ati) uttāne .
vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ . iti manuḥ . (apa) ṭūranikṣepe . cīrānapāsyajjanakasya kanyā neyaṃ pratijñā mama dattapūrbā . iti rāmāyaṇe . (abhi) abhyāse .
abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ . iti kumāre . (ni) nikṣepe . na madvidho nyasyati bhāramugram . iti bhaṭṭau . (upa + ni) prastāve . sa tu tatra viśeṣadurlabhaḥ sadupanyasyati kṛtyavartma yaḥ . iti kirāte . (saṃ + upa + ni) pramāṇādinā dṛḍhīkaraṇe . tvayā ca mayā samupanyasteṣvapi mantreṣvavajñānaṃ vākpārūṣyañca kṛtam . iti hitopadeśe . (prati + ni) sthāpane .
tathaivāyudhajālāni bhrātṛbhyāṃ kavacāni ca .
rathopasthe pratinyasya sacarma kaṭhinaṃ ca yat .. iti rāmāyaṇe . (nir) dūrīkaraṇe . parābhave .
yaśāṃsi sarveṣubhṛtāṃ nirāsthat .
tānardidadakhādīcca nirāsthacca talāhatān .. iti ca bhaṭṭau . (pari) vistṛtau . paryasyanniha nicayaḥ sahasrasaṃkhyāṃ . kirāte .. tāmroṣṭhaparyastarucaḥ smitasya . iti kumāre .. pātane ca .
dāsaughaṭamapāṃ pūrṇaṃ paryasyet pretavat sadā . iti mānave .. (sam) saṃyoge . ekatra saṃśleṣe . yathā --
sarvo'pyavayavo'hnā samasyate .
avyayaṃ samarthena saha samasyate .. iti ca pāṇiniḥ .. ityādiḥ ..
asa ñ aṣārthe . (bhvādiṃ-ubhaṃ-sakaṃ-seṭ .) aṣārtho dīptigrahaṇagatayaḥ .. vāsudevaṃ parityajya yo'nyadevamupāsate . upagacchatītyarthaḥ . lāvaṇya utpādyaivāsa yatna ityādisiddhyai anekāthatvāt sattārtho'yamapīti ramānāthaḥ . anuprayogādanyatrāpi parokṣāyāmasterbhūbhāvaṃ kecinnecchantīti dhātupradīpaḥ . iti durgādāsaḥ ..
asaṃkhyaḥ, tri, asaṃkhyanīyaḥ . saṃkhyārahitaḥ . aparimitaḥ . na vidyate saṃkhyā yasyeti bahuvrīhiḥ . agaṇanīyaḥ . yathā --
asaṃkhyaṃ dviparārdhādi pudgalātmātyanantakaṃ . iti hemacandraḥ .. api ca .
śatayojanavistīrṇaiḥ śataskandhasamanvitaiḥ .
asaṃkhyaśākhānikarairasaṃkhyaphalasaṃyutaiḥ .. iti brahmavaivarte gaṇapatikhaṇḍe 41 adhyāyaḥ ..
asaṃkhyātaṃ, tri, saṃkhyārahitaṃ . yathā . madanapārijāte .
aṅgulyagreṇa yajjaptaṃ yajjaptaṃ merulaṅghitaṃ .
asaṃkhyātañca yajjaptaṃ tatsarvaṃ niṣphalaṃ bhavet .. ityāhnikācāratattvaṃ ..
asaṃskṛtaḥ, tri, (na saṃskṛtaḥ . nañsamāsaḥ .) saṃskārarahitaḥ . yathā . āpastambaḥ .
asaṃskṛtaḥ sutaḥ śreṣṭho nāparo vedapāragaḥ . iti śuddhitattvaṃ .. anyacca .
asaṃskṛtapramītasya pitā na śrāddhamācaret .
yadi snehāccarecchrāddhaṃ sapiṇḍīkaraṇaṃ vinā .. iti .
asaṃskṛtau na saṃskāryau pūrbau pauttraprapauttrakaiḥ .
pitaraṃ tatra saṃskuryāditi dharmo vyavasthitaḥ .. iti ca śrāddhatattvaṃ ..
asaṃskṛtavākyaṃ, klī, (asaṃskṛtaṃ saṃskṛtetaraṃ vākyam .) saṃskṛtetarabhāṣā . tatparyāyaḥ . apabhraṃśaḥ 2 apaśabdaḥ 3 . ityamaraṭīkā ..
asaṃsthānaṃ, klī, asaṃsthitiḥ saṃsthānābhāvaḥ . na saṃsthānamasaṃsthānamiti nañsamāsaniṣpannaṃ .. asaṃhataḥ, puṃ, (na saṃhanyate yena . na + sam + han + karaṇe kta .) vyūhaviśeṣaḥ . sa tu senānāṃ pṛthagvṛttiḥ . iti rāyamukuṭādayaḥ .. (daṇḍaḥ . bhogaḥ . maṇḍalaḥ .) asamūhite ahate ca tri ..
asaṃhataḥ, tri, asaṃlagnaḥ . saṃhato lagnaḥ na saṃhataḥ asaṃhataḥ iti nañsamāsaniṣpannaḥ ..
asakṛt, vya, (na sakṛt . nañsamāsaḥ .) punaḥ punaḥ . vāraṃ vāraṃ . ityamaraḥ ..
(anekasyaikadhā sāmyamasakṛdvāpyanekadhā . iti sāhityadarpaṇe .
annyādyenāsakṛcaitān guṇaiśca paricodayet . iti mānave .)
asaṅkalpitaḥ, tri, (na saṅkalpitaḥ . nañsamāsaḥ .) saṅkalpāviṣayaḥ . yathā . viṣṇupurāṇe .
karmāṇyasaṅkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe .
avāpya tāṃ karmamahīmanante tasmin layaṃ te tvamalāḥ prayānti .. iti malamāsatattvaṃ ..
asaṅkulaḥ, puṃ, (na saṅkulaḥ .) vistṛtaḥ panthāḥ . iti hemacandraḥ ..
[Page 1,151c]
asaṅkhyaḥ, tri, saṅkhyārahitaḥ . agaṇanīyaḥ . sa tu dviparārdhādiḥ . iti hemacandraḥ .. asaṅgataḥ, tri, (na saṅgataḥ . nañtatpuruṣaḥ .) saṅgatirahitaḥ . nāsaṅgataṃ prayuñjīteti prasiddhiḥ .. yathā . vastutastu jijñāsumekapuruṣaṃ prati saṅgatamapi atādṛśamanyaṃ prati asaṅgatamiti yaṃ pratipādayitumānantaryābhidhānaṃ tādṛśābhidhānaprayojakatatpuruṣoyajijñāsājanakajñānaviṣayo'rthaḥ taṃ prati saṅgatiriti puruṣaviśeṣaniyantritaṃ saṅgatitvaṃ vācyaṃ . ityanumitigranthīyagadādharī .. ayuktaḥ . yathā devīpurāṇaṃ .
ghasradvaye janmatithiryadi syāt pūjyā tadā janmabhasaṃyutā ca .
asaṅgatā bhena dinadvaye'pi pūjyā parā yā bhavatīha yatnāt .. iti tithyāditattvaṃ .. (asabhyaḥ . aśikṣitaḥ . yathā hitopadeśe .
āsannameva nṛpatirbhajate manuṣyaṃ vidyāvihīnamakulīnamasaṅgataṃ vā ..)
asatī, strī, (na satī sādhvī . nañsamāsaḥ -- .) bhraṣṭā . vyabhicāriṇī tatparyāyaḥ . puṃścalī 2 dharṣiṇī 3 bandhakī 4 kulaṭā 5 itvarī 6 svairiṇī 7 pāṃśulā 8 . ityamaraḥ .. dhṛṣṭā 9 duṣṭā 10 dharṣitā 11 . iti śabdaratnābalī .. laṅkā 12 niśācarī 13 trapāraṇḍā 14 . iti jaṭādharaḥ .. (ābālyādasatī satī surapurīṃ kuntī samārohayat . iti dharmaviveke .)
asatīsutaḥ, puṃ, strī, (asatyāḥ sutaḥ .) vyabhicāriṇīputtraḥ . tatparyāyaḥ . bāndhakineyaḥ 2 bandhulaḥ 3 kaulaṭeraḥ 4 kaulaṭeyaḥ 5 . ityamaraḥ ..
bandhulaḥ kaulaṭeraśca kaulaṭeyo'satīsutaḥ .
tathā bāndhakineyastu syāt kaulakeya ityapi ..
atha satyāntu bhikṣukyāṃ puttro bhavati yaḥ punaḥ .
tatra kaulaṭineyaḥ syātkaulaṭeyo'pi sa smṛtaḥ .. iti śabdaratnāvalī .. api ca . asatīsūnuḥ kaulaṭeraśca bandhulaḥ . api bāndhakineyaḥ syātkaulaṭeyo'tibhikṣukī . kulaṭāpi satī sā cet kaulaṭeyastadātmajaḥ .. api kaulaṭineyaḥ syāt . iti jaṭādharaḥ ..
asatīsūnuḥ, puṃ, (asatyāḥ sūnuḥ .) kulaṭāputtraḥ . iti jaṭādharaḥ ..
asat, tri, (as + śatṛ tato nañsamāsaḥ .) avidyamānaṃ . asādhuḥ . mūrkhaḥ . brahmabhinnavastu . iti vedāntaḥ .. jaḍavargaḥ . yathā --
yacca kiñcit kvacidvastu sadasadvākhilātmike .
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase tadā .. iti devīmāhātmye 1 adhyāyaḥ .. sat cetanavagaḥ . asat jaḍavargaḥ .
tasya sarvasya yā śaktiḥ sā yadā tvaṃ tadā kathaṃ . stavyetyarthaḥ . iti taṭṭīkāyāṃ nāgojībhaṭṭaḥ .. * .. niṣphalaṃ . yathā --
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtañca yat .
asadityucyate pārtha na ca tatpretya no iha .. iti śrībhavadgītāyāṃ 17 adhyāye 28 ślokaḥ .. * .. ninditaḥ . yathā --
asatkulaprasūtā yā kāntaṃ vijñātumakṣamā . iti brahmavaivarte prakṛtikhaṇḍaṃ .. ṃ .. anityaṃ . yathā . ajñānantu sadasadbhyāmanirvacanīyaṃ . ityādi vedāntasāraḥ ..
asatpathaḥ, puṃ, (na san panthāḥ .) mandapathaḥ . tatparyāyaḥ . kupathaḥ 2 kāpathaḥ 3 vyadhvaḥ 4 duradhvaḥ 5 apathaḥ 6 kadadhvā 7 vipathaḥ 8 kutsitavartma 9 . iti śabdaratnāvalī ..
asadadhyetā, (ṛ) tri, (asat niṣiddhaśāstramadhīte iti . asat + adhi + iṅ + tṛc .) asadadhyayanaśālī . tatparyāyaḥ . ajapaḥ 2 . iti hemacandraḥ ..
asadṛśaḥ, tri, (na sadṛśaḥ . nañatatpuruṣaḥ .) atulyaḥ . anupameyaḥ . yadyasadṛśī stutiriti puṣpadantaḥ .. yathā . brahmavaivarte .
vittaśāṭhyamakurvāṇaḥ samyakphalamavāpnuyāt .
kurvāṇo vittaśāṭhyantu labhate 'sadṛśaṃ phalam .. iti tithyāditattvaṃ ..
asadgrahaḥ, puṃ, (asati aprāpye vastuni grahaḥ āgrahaḥ .) akhaṭṭiḥ . iti trikāṇḍaśeṣaḥ .. bālakādīnāṃ khoiṭa āvadāra ityādibhāṣā .
asanaṃ, klī, (asyate iti . asa + lyuṭ .) kṣepaṇaṃ . iti medinī .. (tṛṇanirasane viniyogaḥ . iti bhavadevaḥ .)
asanaḥ, puṃ, vṛkṣaviśeṣaḥ . piyāśāla iti khyātaḥ . tatparyāyaḥ . mahāsarjaḥ 2 sauriḥ 3 bandhūkapuṣpaḥ 4 priyakaḥ 5 vījavṛkṣaḥ 6 nīlakaḥ priyasālakaḥ 8 .
(priyavimānitamānavatīruṣāṃ nirasanairasanairavṛthārthatā . iti śiśupāle .) asya guṇāḥ . kaṭutvaṃ . uṣṇatvaṃ . tiktatvaṃ . vātārtidoṣagaladoṣaraktamaṇḍalanāśitvaṃ . sārakatvañca . iti rājanirghaṇṭaḥ .. vṛkṣabhedaḥ . āsana iyi khyātaḥ . tatparyāyaḥ . ajakarṇaḥ 2 vanesarjaḥ 3 mahāsarjaḥ 4 . iti ratnamālā .. asya guṇāḥ . kaphapittanāśitvaṃ . iti rājavallabhaḥ .
(vījakaḥ pītasāraśca pītaśālaka ityapi .
bandhūkapuṣpaḥ priyakaḥ sarjakaścāsanaḥ smṛtaḥ ..
vījakaḥ kuṣṭhavīsarpaśvitramehagudakrimīn .
hastiśleṣmāsnapittañca tvacyaḥ keśyo rasāyanaḥ .. iti bhāvaprakāśe'sya paryāyaguṇau kathitau ..)
asanaparṇī, strī, (asanasya parṇamiva parṇamasyāḥ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . vātakaḥ 2 śītalaḥ 3 śītalavātaḥ 4 aparājitā 5 śaṇaparṇo 6 . ityamaraḥ .. śītaḥ 7 śītakaḥ 8 sanaparṇo 9 . iti śabdaratnāvalī .. mārāṭī iti bharataḥ .. osāna iti sārasundarī ..
asan, [t] puṃ, indraḥ . iti trikāṇḍaśeṣaḥ ..
asantuṣṭaḥ, tri, (na santuṣṭaḥ . nañsamāsaḥ .) samyak tuṣṭirahitaḥ . santoṣaśūnyaḥ . yathā --
asantuṣṭāḥ dvijā naṣṭāḥ santuṣṭā iva pārthivāḥ . iti cāṇakyaṃ ..
asannaddhaḥ, tri, (na samyak naddhaḥ svakāryakṣamaḥ .) samudbhūtaḥ . paṇḍitāmimānī . darpitaḥ . iti jaṭādharaḥ .. akṛtasannāhaḥ ..
asanmānaṃ, klī, mānahāniḥ . amaryādā . anādaraḥ . asādhumānaṃ . asacca tat mānañceni karmadhārayasamāsaniṣpannaṃ ..
asabhyaḥ, tri, asabhāsat . sabhānupayuktaḥ . asāmājikaḥ .. na sabhyaḥ asabhya iti nañsamāsaniṣpannaḥ . khalaḥ . yathā --
ayantvasabhyastava janma no gṛhe śrutvāgrajāṃste nyabadhīt sureśvara .
sa te'vatāraṃ puruṣaiḥ samarpitaṃ śrutvādhunaivābhisaratyudāyudhaḥ .. iti śrībhāgavate 10 skandhe 3 adhyāye 20 ślokaḥ .. asabhyaḥ khalaḥ . samarpitaṃ kathitaṃ . iti śrīdharasvāmī ..
asamaḥ, puṃ, (nāsti samo yasya .) buddhaḥ . iti śabdaratnāvalī ..
asamaḥ, tri, viṣamaḥ . atulyaḥ . yathā . ityeṣā sahakāriśaktirasamā māyā durunnītito mūlatvāt prakṛtiḥ prabodhabhayato'vidyeti yasyoditā . iti kusumāñjalau 1 stavakaḥ ..
asamañjasaṃ, klī, (na samañjasaṃ yuktiyuktam .) asaṅgataṃ . anupayuktaṃ . tatparyāyaḥ . durjātaṃ 2 duḥsasañjaṃ 3 . iti trikāṇḍaśeṣaḥ .. (atipraṇayādetanmayoktamasamañjasam . iti kathāsaritsāgare . (puṃ) sagararājajyeṣṭhaputraḥ . yathā harivaṃśe .
keśinyasūta sagarādasamañjasamātmajam .)
asamayaḥ, puṃ, (apakṛṣṭaḥ samayaḥ . nañsamāsaḥ .) akālaḥ . duḥsamayaḥ . yathā --
etān janānna seveta vyādhisaṅghaśca durjayaḥ .
sarvaṃ bodhyamasamaye kāle sarvaṃ grasiṣyati .. iti brahmavaivarte brahyakhaṇḍe 16 adhyāyaḥ ..
asamarthaḥ, tri, (na sasarthaḥ . nañsamāsaḥ .) aśaktaḥ . durbalaḥ . yathā . brahmavavarte .
upavāsāsamarthaścedekaṃ viprantu bhojayet .
tāvaddhanāni vā dadyād yadbhuktadviguṇaṃ bhavet . iti tithyāditattvaṃ ..
asamavāyikāraṇaṃ, klī, (na samavāyi kāryeṇa kāraṇena vā saha ekasminnarthe samavetaṃ kāraṇam .) samavāyikāraṇāsannakāraṇaṃ . samavāyikāraṇe pratyāsannajanakaṃ . yathā . ghaṭaṃ prati kapāladvayasaṃyogaḥ . etatkāraṇaṃ guṇaḥ karma ca . samavāyikāraṇe pratyāsanna haiyā ye kāraṇa haya . iti nyāyabhāṣā .. (etat kāraṇantu sarvatra dravye guṇaḥ guṇe guṇaḥ karma ca . tadukaṃ bhāṣāparicchade .
guṇakarmamātravṛtti jñeyamathāpyasamabāyihetutvam .)
asamānaṃ, tri, (nāsti samāno yasya .) atulyaṃ . vijātīyaṃ . sajātīyabhinnaṃ . yathā śaṅkhaḥ .
samānāśaucaṃ prathame prathamena samāpayet .
asamānaṃ dvitīyena dharmarājavaco yathā .. iti śuddhitattvaṃ ..
asamāptaṃ, tri, (na samāptaṃ . nañtatpuruṣaḥ .) samāptirahitaṃ . asampūrṇaṃ . aniṣpannaṃ . yathā . smṛtiḥ .
asamāpte vrate pūrbenaiva kuryādvratāntaraṃ . iti tithyāditattvaṃ ..
asamīkṣyakārī, [n] tri, (samīkṣya vicintya na karotīti . asamīṃkṣya + kṛ + ṇini .) abivecanāpūrbakakarmakartā . tatparyāyaḥ . jālmaḥ 2 . ityamaraḥ .. (ucitamevaitat mamāsamīkṣyakāriṇaḥ . iti hitopadeśe .)
asambaddhaṃ, tri, (na samvaddhaṃ parasparānvayayuktaṃ . nañsamāsaḥ .) anarthakavākyaṃ . tatparyāyaḥ . abaddhaṃ 2 . iti jaṭādharaḥ ..
(asambaddhakṛtaścaiva vyavahāro na sidhyati . iti manuḥ . viśṛṅkhalaḥ . aniyamaḥ . yathā bhārate .
asambaddhā mahārāja ! tān nigṛhṇanti te gajāḥ iti ..)
asammataḥ, tri, (na sammataḥ . nañsamāsaḥ . anabhimataḥ . tatparyāyaḥ . praṇāyyaḥ 2 . iti hemacandraḥ ..
(asammataḥ kastava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ . iti kumāre .)
asammānaṃ, klī, amaryādā . apamānaṃ . samyaṅmānābhāvaḥ . na sammānaṃ asammānamiti nañsamāsaniṣpannaṃ ..
asaruḥ, puṃ, (asa + aru .) vṛkṣaviśeṣaḥ . iti śabdacandrikā .. kukurasoṃkā itikhyātaḥ .
asahanaḥ, puṃ, strī, (na sahanaḥ . nañsamāsaḥ .) śatruḥ . iti hemacandraḥ .. (adhīraḥ . asahiṣṇuḥ . yathā -- kasmāt prāpya tiraskriyāmasahano'pyasthāditi prastute . iti mahāvīracarite .
priyā muñcatyadya sphuṭamasahanā jīvitamasau . iti ratnāvalyāṃ . kṣamārāhityam . yathā, sāhityadarpaṇe .
adhikṣepāpamānādeḥ prayuktasya pareṇa yat .
prāṇātyayepyasahanaṃ tattejaḥ samudāhṛtam .. iti ..)
asahyaḥ, tri, (na sahyaḥ . nañtatpuruṣaḥ .) asahanīyaḥ . asoḍhavyaḥ . sahanāyogyaḥ . yathā --
varaṃ rāmaśarāḥ sahyā na ca vaibhīṣaṇaṃ vacaḥ .
asahyaṃ jñātidurvākyaṃ meghāntaritarādravat .. iti mahānāṭakaṃ .. jñātidurvākyamityatra durvaco jñāteriti ca pāṭhaḥ ..
asādhāraṇaṃ, tri, (na sādhāraṇaṃ sāmānyadharmayuktam . nañsamāsaḥ .) sādhāraṇabhinnaṃ . asāmānyaṃ . viśeṣaḥ . nyāyamate sādhyavyāpakībhūtābhāvapratiyogihetuḥ . yathā vahnimān jalatvādityādiḥ . yathā . yattu prayāge cyahasrāne kroḍīkṛte māghasaptamīlānādāvasādhāraṇasaṅkalpena punastathaiva prātaḥsnānācaraṇaṃ iti tithyāditattvaṃ .. kiñca asādhāraṇaśarīravyāpārārjitaṃ avidvadbhyo dātumanicchanna dadyāt . iti dāyabhāgaḥ .. atulyaṃ . iti śūdravarge sādhāraṇaśabdārthadarśanāt ..
asādhyaṃ, tri, (na sādhyaṃ sādhayitumaśakyam .) asādhanīyaṃ . sādhanāyogyaṃ . aśakyaṃ . asādhitavyaṃ . yathā --
sahajāni tridoṣāṇi yāni cābhyantarā valiṃ .
jāyante'rśāṃsi saṃgṛhya tānyasādhyāni nirdiśet .. iti bhāvaprakāśaḥ .. api ca .
ya idaṃ prapaṭhennityaṃ durgānāmaśatātmakaṃ .
nāsādhyaṃ vidyate tasya triṣu lokeṣu pārvati .. iti viśvasāratantre durgāśatanāmātmakaṃ stotraṃ ..
(sādhyā yāpyatvamāyāntiyāpyāścāsādhyatāṃ tathā .
ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām .
amarmopahite deśe śirāsandhyasthivarjite .
vikāro yo'nuparyeti tadasādhyasya lakṣaṇaṃ .. iti suśrutaḥ ..)
asādhvī, strī, (na sādhvī . nañsamāsaḥ .) apativratā . yathā jyotistattvam -- kanyātulābhṛnmithune ca sādhvī śeṣeṣvasādhvī dhanavarjitā ca . nindye'pi lagne dvipadāṃśa iṣṭaḥ kanyādilagneṣvapi nānyabhāgaḥ .. iti .
asāndraṃ, tri, (na sāndraṃ niviḍaṃ . nañtatpuruṣaḥ .) aniviḍaṃ . viralaṃ . iti jaṭādharaḥ ..
asāmprataṃ, vya, (na sāmpratam yuktam . nañtatpuruṣaḥ .) ayuktaṃ . anucitaṃ . tathā ca kālidāsaḥ .
viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāmpratam . iti . kumāre 2 . 55 ..
(sampratyasāmprataṃ vaktumukte muṣalapāṇinā . iti māghe . avidhāya vivāhasatkriyāmanayorgamyata ityasāmpratam . iti raghau 8 . 60 .)
asāraḥ, puṃ, (nāsti sāro yasya .) eraṇḍavṛkṣaḥ . iti śabdacandrikā ..
asāraṃ, tri, (nāsti sāro yasya .) sārarahitavasta . sthirāṃśaśūnyaṃ . tatparyāyaḥ . phalgu 2 . ityamaraḥ .. niḥsāraṃ 3 niṣphalaṃ 4 . iti śabdaratnāvalī .. vārtaṃ 5 . iti jaṭādharaḥ .. (yathā -- manusaṃhitāyāṃ 8 . 203 .
nānyadanyena saṃsṛṣṭarūpaṃ vikrayamarhati .
na cāsāraṃ na ca nyūnaṃ na dūre na tirohitam .
asāre khalu saṃsāre trīṇi sārāṇi bhāvayet . iti hitopadeśe ..
nidarśanamasārāṇāṃ laghurbahutṛṇaṃ naraḥ . iti māghe ..
bahūnāmapyasārāṇāṃ samavāyo balāvahaḥ . iti pañcatantre .. dhigimāṃ dehabhṛtāmasāratām . iti raghuvaṃśe .. ato viparītāstvasārāḥ .. iti carakaḥ ..)
asāraṃ, klī, nāsti sāro yasya .) aguru . iti rājanirghaṇṭaḥ .. (aguruśabde'sya viśeṣo jñeyaḥ ..)
[Page 1,153b]
asākṣāt, vya, (na sākṣāt . nañtatpuruṣaḥ .) apratyakṣaṃ . adarśanaṃ . agocaraṃ .. atulyaṃ . iti sākṣāt śabdārthadarśanāt ..
asiḥ, strī, (asyate avagāhanena pāpāni dūrīkaroti yā . asa + in .) nadīviśeṣaḥ . sā ca kāśīdakṣiṇadiksthitā . yathā .
tasmāt viśveśvarājñaiva kāśīvāse'tra kāraṇaṃ .
asiśca varaṇā yatra kṣetrarakṣākṛtau kṛte ..
vārāṇasīti vikhyātā tadārabhya mahāmune .
aseśca varaṇāyāśca saṅgamaṃ prāpya kāśikā ..
vārāṇasīha karuṇāmayadivyamūrterutsṛ jya yatra tu tanuṃ tanubhṛt sukhena .
viśveśadṛṅmahasi yat sahasā praviśya rūpeṇa tāṃ vitanutā padavīṃ dadhāti ..
jāto mṛto bahuṣu tīrthavareṣu ye tvaṃ jantorna jātu bhavaśāntirabhūnnimajya .
vārāṇasīti gadatīha mṛto'mṛtatvaṃ prāpyādhunā mama balāt smaraśāsanaḥ syāt .. iti kāśīkhaṇḍe 30 adhyāyaḥ ..
asiḥ, puṃ, (asatīti . asa dīptau ini .) astrabhedaḥ . khāṃḍā taravāla ityādi bhāṣā . tatparyāyaḥ . khaḍgaḥ 2 nistriṃśaḥ 3 candrahāsaḥ 4 riṣṭiḥ 5 kaukṣeyakaḥ 6 maṇḍalāgraḥ 7 karapālaḥ 8 kṛpāṇaḥ 9 ityamaraḥ .. prabālakaḥ 10 bhadrātmajaḥ 11 riṣṭaḥ 12 ṛṣṭiḥ 13 dhārāviṣaḥ 14 kaukṣeyaḥ 15 taravāriḥ 16 taravājaḥ 17 kṛpāṇakaḥ 18 karavālaḥ 19 kṛpāṇī 20 śastraḥ 21 . iti śabdaratnāvalī .. viṣasanaḥ 22 . iti trikāṃṇḍaśeṣaḥ ..
(parṇaśālāmatha kṣipraṃ vikṛṣṭāsiḥ praviśya saḥ .
vairūpyapaunaruktena bhīṣaṇāṃ tāmayojayat .. iti raghavaṃśe 12 . 40 ..
syandanāśvaiḥ same yudhyedanūpe naudvipaistathā .
vṛkṣagulmāvṛte cāpairasicarmāyudhaiḥ sthale .. iti manau 7 . 192 ..) tasya stutiryathā .
asirviṣasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ .
śrīgarbho vijayaścaiva dharmapālo namo'stu te ..
ityaṣṭau tava nāmāni svayamuktāni vedhasā .
nakṣatraṃ kṛttikā te tu gururdevo maheśvaraḥ ..
hiraṇyañca śarīrante dhātā devo janārdanaḥ .
pitā pitāmaho devastvaṃ māṃ pālaya sarvadā ..
nīlajīmūtasaṅkāśastīkṣṇadaṃṣṭraḥ kṛśodaraḥ .
bhāvaśuddho'marṣaṇaśca atitejāstathaiva ca ..
iyaṃ yena dhṛtā kṣauṇī hataśca mahiṣāsuraḥ .
tīkṣṇadhārāya śuddhāya tasmai khaḍgāya te namaḥ .. iti vṛhannandikeśvarapurāṇīyadurgotsavapaddhatidhṛtavārāhītantraṃ ..
asikaṃ, klī, (asati dīpyate yat . as + ikan .) adharacivukayormadhyabhāgaḥ . iti hemacandraḥ ..
asiknikā, strī, asiknī . dāsī . iti jaṭādharaḥ .. (gatogaṇastūrṇamasiknikānāṃ . iti pāṇiniḥ .
[Page 1,153c]
asiknī, strī, (na sitā śuklakeśā . chandasi knameka iti tasya knaḥ nāntattāt ṅīp ca .) avṛddhāntaḥpuracāriṇī preṣyā .. ityamaraḥ .. nadī viśeṣaḥ . iti medinī .. (dakṣapatnī vīraṇasutā . yathā harivaṃśe . asiknīmāvahatpatnīṃ vīraṇasya prajāpateḥ . sutāṃ sutapasā yuktām iti ..)
asigaṇḍaḥ, puṃ, (asyate kṣipyate iti asiḥ kṣipta ityarthaḥ . asiḥ gaṇḍo yasmin .) kṣudropadhānaṃ . iti jaṭādharaḥ .. choṭavāṃliśa iti bhāṣā ..
asitaḥ, puṃ, (na sitaḥ śuklaḥ . nañsamāsaḥ .) kṛṣṇavarṇaḥ . tadviśiṣṭe tri . (yathā puṣpadante ..
asitagirinibhaṃ syāt kajjalaṃ sindhupātram .
cakāśe viniviṣṭena sa sandhyeva niśā'sitā . iti rāmāyaṇe ..) ityamaraḥ .. śanigrahaḥ . kṛṣṇapakṣaḥ . iti halāyudhaḥ .. (svanāmakhyātaḥ sūryavaṃśodbhavo bharataputtro rājā . yathā, rāmāyaṇe --
bharatāt tu mahātejā asito samajāyata . svanāmakhyātaḥ kaścit vyāsaśiṣyo muniḥ . yathā harivaṃśe .
asitasyaikaparṇā tu devalasya mahātmanaḥ . parbvatabhedaḥ . yathā bhārate --
tatra puṇyaṃhṛdaḥ khyāto mainākaścaiva parbataḥ .
bahumūlaphalopetastvasito nāma parbataḥ ..)
asitā, strī, (na sitā . asita palitayoḥ pratiṣedhāt varṇādanudāttāditi ṅīṣ takārasya knakārādeśaśca na .) nīlīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. yā avṛddhā bhahādevībhiḥ preṣyate antaḥpure ca punaḥ puna ścarati sā . ityamaraṭīkāyāṃ bharataḥ .. yā avṛddhā yuvatī kṛṣṇakeśā preṣyā dāsī antaḥpure carati sā iti sārasundarī .. (svanāmakhyātā svarveśyā . yathā harivaṃśe .
asitā ca subāhuśca suvṛttā sumukhī tathā .)
asitābhraśekharaḥ, puṃ, (asitaḥ kṛṣṇavarṇaḥ abhro meghaiva śekharo yasya .) vuddhaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..
asitārciḥ [s] puṃ, (asitā kṛṣṇā arciḥ śikhā yasya .) agniḥ . iti trikāṇḍaśeṣaḥ ..
asitāluḥ, puṃ, (asitaḥ āluḥ .) nīlāluḥ . iti rājanirghaṇṭaḥ ..
asitotpalaṃ, klī, (asitamutpalamṃ .) nīlotpalaṃ . iti rājanirghaṇṭaḥ .. (yathā carakaḥ .
utpalāni kaṣāyāṇi pittaraktaharāṇi ca ..)
asidaṃṣṭraḥ, puṃ, (asiriva tīkṣṇā daṣṭrā yasya .) jalajantuviśeṣaḥ . makara iti khyātaḥ . iti śabdaratnāvalī ..
asidaṃṣṭrakaḥ, puṃ, (asidraṃṣṭra + svārthe kan .) asidaṃṣṭraḥ . makaraḥ . iti trikāṇḍaśeṣaḥ ..
asiddhaṃ, tri, (na siddham . nañsamāsaḥ .) apakvaṃ . asvinnaṃ . iti ratnamālā .. siddhirahitaṃ .. (svayamasiddhaḥ kathaṃ parān sādhayet iti nyāyaḥ . nyāyamate, āśrayāsiddhatvādibhirdoṣairduṣṭo hetuḥ . yathā, bhāṣāparicchede .
anaikānto viruddhaścāpyasiddhaḥ pratipakṣitaḥ .
kālātyayopadiṣṭaśca hetvābhāsastu pañcadhā ..)
asiddhiḥ, strī, (na siddhiḥ . nañsamāsaḥ .) aniṣpattiḥ . nyāyamate sā trividhā . pakṣāsiddhiḥ 1 yathā kāñcanamayaparbato vahnimān ityādiḥ 1 . svarūpāsiddhiḥ 2 yathā, parbataḥ kāñcanamayavahnimān ityādiḥ 2 . vyāpyatvāsiddhiḥ 3 yathā, parbato vahnimān jvalatvādityādiḥ 3 . (yathā bhāṣāparicchede .
āśrayāsiddhirādyā syāt svarūpāsiddhirapyatha .
vyāpyatāsiddhiraparā syādasiddhirataḥ stridhā ..
pakṣāsiddhiryatra pakṣo bhavenmanimayo giriḥ .
hrado dravyaṃ ghūmavatvādatrāsiddhirathāparā ..
vyāpyatvāsiddhiraparā nīladhūmādike bhavet ..)
asidhāvaḥ, puṃ, (asiṃ dhāvati nirmalaṃ karotīti . asi + dhāva + aṇ .) śastramārjakaḥ . iti jaṭādharaḥ .. śikalakara iti bhāṣā .
asidhāvakaḥ, puṃ, (asidhāva + svārthe kan .) asidhārakartā . astramārjakaḥ . ityamaraḥ ..
asidhenuḥ, strī, (asirdhenuriva yasyāḥ . aserdhenusādṛśyena churikāyā stadvatsyasādṛśyam .) churikā . iti halāyudhaḥ .. churī iti bhāṣā .
asidhenukā, strī, (asirdhenukā iva yasyāḥ .) churikā . ityamaraḥ ..
asipatraḥ, puṃ, (ikṣupakṣe, asiriva tīkṣṇaṃ patraṃ yasya .) ikṣuḥ . khaḍagakoṣaḥ . narakaviśeṣaḥ . iti medinī .. guṇḍanāma tṛṇaṃ . iti rājanirghaṇṭaḥ ..
asipatrakaḥ, puṃ, (asipatra + kan .) ikṣuḥ . iti trikāṇḍaśeṣaḥ ..
asipatravanaṃ, klī, (asiriva tīkṣṇaṃ patraṃ yasya tādṛśaṃ vanaṃ .) narakaviśeṣaḥ . patrairyatra vidāryate . iti manuḥ .. (yastviha vai nijapathādanāpadyapagataḥ pāṣaṇḍañcopagatastamasipatravanaṃ praveśya kaṣayā praharanti tatrāsāvitastato dhāvamānaḥ ubhayatodhārai stālavanāsipatraiśchidyamānasarvāṅgo hā hato'smīti paramayā vedanayā mūrchitaḥ pade pade nipatati svadharmahā pāṣaṇḍānugamanaphalaṃ bhuṅkte . iti śrībhāgavate ..
aśipatravanaṃ nāma narakaṃ śṛṇu cāparam .
yojanānāṃ sahasraṃ vai jvaladagnyāstṛtāvaniḥ ..
taptā sūryakaraiścaṇḍaiḥ kalpakālāgnidāruṇaiḥ .
prapatanti sadā tatra prāṇino narakaukasaḥ ..
tanmadhye ca vanaṃ śītaṃ snigdhapatraṃ vibhāvyate .
patrāṇi yatra khaṅgāni phalāni dvijasattama .. iti mārkaṇḍeyapurāṇe .)
asipucchakaḥ, puṃ, (asiriva puccho yasya .) śiśumāraḥ . iti hārābalī ..
asiputrikā, strī, (aseḥ puttrīva .) churikā . iti halāyudhaḥ ..
asiputrī, strī, (ameḥ puttrīva .) ityamaraḥ .. churikā .. charī iti bhaṣā .
[Page 1,154b]
asimedaḥ, puṃ, (asiriva medo niryāso yasya .) viṭkhadiraḥ . iti śabdaratnāvalī .. (irimedaśabde'sya guṇā jñeyāḥ ..)
asihetiḥ, puṃ, (asirhetiḥ pradhānāstraṃ yasya .) khaḍgadhārī yoddhā . tatparyāyaḥ . naistriṃśikaḥ 2 . ityamaraḥ ..
asu, klī, (asyate'nena . as + u .) cittaṃ . upatāpaḥ . ityuṇādikoṣaḥ ..
asuḥ, puṃ, (asyante iti . as + u .) prāṇaḥ pañcaprāṇeṣu bahuvacanāntaḥ . asavaḥ . ityamaraḥ ..
(tejasvinaḥ sukhamasūnapi saṃtyajanti . iti nītiśatake . 99 ślokaḥ .)
asukhaṃ, klī, (na sukham . nañsamāsaḥ .) duḥkhaṃ . iti hemacandraḥ .. (yathā manusaṃhitāyāṃ 12 . 19 .
tau dharmaṃ paśyatastasya pāpaṃ cātandritau saha .
yābhyāṃ prāpnoti saṃpṛktaḥ pretyeha ca sukhāsukham .. tatraiva 4 . 70 .
na karma niṣphalaṃ kuryānnāyatyāmasukhodayam .)
asudhāraṇaṃ, klī, (asūnāṃ dhāraṇaṃ .) jīvanaṃ . ityamaraḥ ..
asubhṛt, tri, (asūn vibhartīti . asu + bhṛ + kvip .) prāṇī . jīvaḥ . yathā . dṛtaya iva śvasantyasubhṛto yadi te'nuvidhā mahadahamādayo 'ṇḍamasṛjan yadanugrahataḥ . iti śrībhāgavate daśamaskandhe 87 adhyaye 14 ślokaḥ ..
asuraḥ, puṃ, strī, (asyati devān kṣipati iti . asaṃ + uran . yadvā na suraḥ virodhe nañtatpuruṣaḥ . yadvā nāsti surā yasya saḥ . sūryapakṣe asati dīpyate iti uran .) sura virodhī . sa tu kaśyapāt ditigarbhajātaḥ . tatparyāyaḥ . daityaḥ 2 daityeyaḥ 3 danujaḥ 4 indrāriḥ 5 dānavaḥ 6 śukraśiṣyaḥ 7 ditisutaḥ 8 pūrbadevaḥ 9 suradviṭ 10 devaripuḥ 11 devāriḥ 12 ityamaraḥ ..
(surāḥ pratigrahāddevāḥ surā ityabhiviśrutāḥ .
apratigrahaṇāttasya daiteyāścāsurāḥ smṛtāḥ .. iti rāmāyaṇe .) sūryaḥ . iti medinī . rāhuḥ iti jyotiḥśāstram ..
asuraripuḥ, puṃ, (asurāṇāṃ ripuḥ .) viṣṇuḥ . iti śabdaratnāvalī ..
asurasā, strī, (na vidyate su śobhano raso yasyāḥ .) varvarī . iti ratnamālā . vāvui tulasī iti bhāṣā . (varvarīśabde 'syā viśeṣo jñātavyaḥ ..)
asurā, strī, rātriḥ . rāsiḥ . iti medinī ..
asurāhvaṃ, klī, (asurasyāhvā āhvā yasya .) kāṃsyaṃ . iti hemacandraḥ ..
asurī, strī, (as + uran + ṅīṣ .) rājikā . ityamaraṭokāyāṃ bharatādayaḥ . rāī sarṣā iti bhāṣā .. asurapatnī ..
asurkṣaṇaṃ, klī, (na + sukṣa + lyuṭ .) avajñā . anādaraḥ . ityamaraḥ .
asusthaḥ, tri, (na susthaḥ . nañsamāsaḥ .) sukhaḥsthitirahitaḥ . rogī ..
[Page 1,154c]
asukṣaṇaṃ, klī, (na + sūrkṣa + lyuṭ) avajñā . anādaraḥ . ityamaraḥ ..
asūyā, strī, (asū ña asūyāyām . asū + yak + a .) guṇaṣu doṣāviṣkaraṇaṃ . paraguṇe doṣāropaṇaṃ ityamaraḥ .. (yathā sāhityadarpaṇe .
asūyānyaguṇarddhīnāmauddhatyādasahiṣṇutā .
doṣodghoṣabhrūvibhedāvajñākrodheṅgitādikṛt .. iyañca harṣāsūyā viṣādāḥ . ityādinā vyabhicāribhāvamadhye'pi parigaṇitā ..)
asūryampaśyā, strī, (sūryamapi na paśyati yā . na + sūrya + dṛś + khaś . satyapi sūryadarśane prayogo bhavati . yadā tu sūryadarśanābhāvamātram sūryetarasya candrāderdarśanaṃ vā vivakṣitaṃ tadā khaś na bhavati .) rājapatnyādiḥ . iti kalāpapāṇinī ..
(asūryampaśyarūpā tvaṃ kimabhīrurarāryase . iti bhaṭṭiḥ ..)
asūrkṣaṇam, klī, (sūrkṣa ādare tasmāt lyuṭ tato nañsamāsaḥ .) anādaraḥ . ityamaraḥ .
asūkṣaṇaṃ, klī, (sūrkṣa ādare tasmāt lyuṭ tato nañsamāsaḥ .) anādaraḥ . ityamaraḥ .
asṛk, [j] klī (na + sṛj + kvip .) raktam . ityamaraḥ .. (pānamapyasṛjaḥ kṣipraṃ svapīḍāyai jalaukasām . iti dṛṣṭāntaśatakam .) kuṅkumaṃ . iti rājanirghaṇṭaḥ .. viṣkumbhādi saptaviṃśati yogāntargataṣoḍaśayogaḥ .. tatra jātaphalaṃ .
dhanī kurūpaḥ kumatirdūrātmā videśagāmī rudhiraprakopaḥ .
mahāpralobhī puruṣo valīyānasṛk prasūtau kila yasya jantoḥ . iti koṣṭhīpradīpaḥ . raktārthe yathā, vaidyakaṃ ..
rasāsṛkmāṃsamedoṭasthi majjaśukrāṇi dhātavaḥ .
tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate . vātāsṛk pūrvalakṣaṇaṃ . iti mādhavakaraḥ ..
vidāhyannaṃ viruddhañca tattaccāsṛk pradūṣaṇaṃ .
bhajatāṃ vidhihīnañca svapnajāgaramaithunaṃ ..
prāyeṇa sukumārāṇāmacaṅmaṇaśīlināṃ .
abhighātādaśuddheśca nṛṇāmasṛji dūṣite ..
vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgakaḥ .
tādṛśanāsṛjā ruddhaḥ prāk tadeva pradūṣayet .. iti vābhaṭaḥ ..
asṛjaḥ śleṣmaṇaścāpi yaḥ prasādaḥ paro mataḥ .
tadvarṣāddādaśātkāle vartamānamasṛk punaḥ .
jarāpakvaśarīrāṇāṃ yātipañcāśataḥ kṣayaṃ ..
madamūrchā śramārtānāṃ vātaviṇmūtrasaṅgināṃ .
nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate .. iti suśrutaḥ ..)
asṛkkaraḥ, puṃ, (asṛk śoṇitaṃ karotīti . asṛj + kṛ + ṭa .) śarīrasthadhātuḥ . iti hemacandraḥ .. (bhuktasyānnādikasya prathamaṃ rasarūpatā, rasasya paripākato raktarūpatā iti vaidyake prasiddhiḥ .
rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate .. iti suśrutaḥ ..)
asṛkpaḥ, puṃ, strī, (asṛk pivatīti . asṛj + pā + ḍa) rākṣasaḥ iti hemacandraḥ ..
[Page 1,155a]
asṛgdharā, strī, (asṛk śonitaṃ dharatīti . asṛj + dhṛ + ac .) carma . ityamaraṭīkāyāṃ bharatādayaḥ ..
asṛpāṭī, strī, puṃ, (na + sṛp + kāṭ .) raktadhārā ityamaraṭīkāsāramundarī .
asecanakaṃ, tri, (na sicyate mano yasmin . na + sic + lyuṭ . saṃjñāyāṃ kan .) yasya darśanāt tṛpte ranto nāsti tat . atyantapriyadarśanaṃ . ityamaraḥ . yāhāke dekhiyā tṛptira śeṣa nā haya emana vastu .
(nayanayugāsecanakaṃ mānasavṛttyāpi duṣprāpaṃ . iti sāhityadarpaṇe ..)
asaumyasvaraḥ, tri, (asaumyaḥ kaṭhoraḥ svaro yasya .) kākavat mandasvarayuktaḥ . tatparyāyaḥ . asvaraḥ 2 . ityamarasiṃhaḥ ..
asauṣṭhavaṃ, kvī, (na sauṣṭhavaṃ . nañsamāsaḥ) apraśaṃsanīyatvaṃ . aśobhanatvaṃ . anātiśayyaṃ . nañ pūrbāt suṣṭuśabdāt bhāve ṣṇapratyayaḥ .. (gamanamalasaṃ śūnyā dṛṣṭiḥ śarīramasauṣṭhavaṃ . iti mālatīmādhave . alaṅkāraśāstre smaradaśābhedaḥ . yathā sāhityadarpaṇe . asauṣṭhavaṃ malāpattistāpastu virahajvaraḥ ..)
astaḥ, puṃ, (asyanta ravikiraṇā yasmin . as + ta .) astācalaḥ . paścimācalaḥ . tatparyāyaḥ . carama kṣmābhṛt 2 . ityamaramedinyau .. (viḍambayatyastanimagnasūryam . iti raghuḥ .
sahasraśikharañcaiva nānātīrthasamākulam .
cakāra ratnasaṃkīrṇaṃ bhūyo'staṃ nāma parvataṃ .. iti harivaṃśe .) lagnāt saptamasthānaṃ . iti dīpikā ..
astaṃ, tri, (as + kta .) kṣiptaṃ . avasānaprāptaṃ . iti medinī .. (patirapāstasaṃjñā matiḥ . iti mālatīmādhave .. nirastagāmbhīryamapāstadhairyaṃ . iti māghe .. sūryāstagamanaṃ . karajāla mastasamaye'pi satām . iti māghe .. tathā kumārasambhave 2 . 23 .
yamopi vilikhan bhūmiṃ daṇḍenāstamitatviṣā .
kurūtesminnamoghepi nirvānālātalāghavam ..)
astaṃ, klī, bhṛtyuḥ . iti hemacandraḥ ..
astakaḥ, puṃ, (asta + kan .) mokṣaḥ . nirbāṇaṃ . iti trikāṇḍaśeṣaḥ ..
astam, vya, (as + tam .) adarśanaṃ . ityamaraḥ .. (rājyamastamiteśvaram iti raghuḥ ..)
astamatī, strī, (astaṃ atatīti . astam + at + ac + gaurāditvāt ṅīṣ .) śālaparṇī vṛkṣaḥ . iti śabdaratnābalī ..
astāghaḥ, tri, (astaṃ gataṃ aghaṃ mālinyaṃ yasmāt .) agādhaḥ . atigabhīraḥ . iti hemacandraḥ .
astācalaḥ, puṃ, (astāya acalaḥ . yadvā astaḥ paścimo'calaḥ) astagiriḥ . paścimācalaḥ . iti śabdaratnāvalī . (astācalacūḍāvalambini bhagavati kubhudinīnāyake candramasi . iti hitopadeśaḥ ..)
[Page 1,155b]
astādriḥ, puṃ, (astaḥ paścimo'driḥ parbataḥ .) astācalaḥ . iti trikāṇḍaśeṣaḥ ..
asti, vya, (as + stik) vidyamānatā . tatparyāyaḥ sattvaṃ 2 . ityamaraḥ .. asdhātostipi kṛte'pyetadrūpaṃ .. (yathā cānakye .
atithirbālakaścaiva rājā bhāryā tathaiva ca .
asti nāsti na jānanti dehi dehi punaḥ punaḥ ..)
astimān, tri, (asti vidyamānamiti vidyate yasya asti + matup .) dhanī iti hemacandraḥ ..
astu, vya, (as + tun .) aṅgīkāraḥ . asūyā . pīḍā . iti viśvamedinau . asadhātoḥ tupikṛte'pyetadrūpaṃ syāt ..
astyānaṃ, klī, (na styānaṃ . nañsabhāsaḥ .) bhartsanaṃ . nindā . iti trikāṇḍaśeṣaḥ ..
astraṃ, klī, (asyate kṣipyate yat . as + ṣṭran .) prahārayogyadravyamātraṃ . hātiyāra iti bhāṣā . tatparyāyaḥ . āyudhaṃ 2 praharaṇaṃ 3 śastraṃ 4 . ityamaraḥ .. khaṅgaḥ 5 . dhanuḥ 6 . iti medino . kṣepanayogyavāṇādi . iti rāyamukuṭaḥ .. (prayuktamapyastramito vṛthā syāt . pratyāhatāstro girīśaprabhāvāt . iti ca raghuḥ ..) tannirūpanaṃ yathā --
daṇḍasādhyaṃ yato rājyaṃ sa daṇḍaḥ śāstrasaṃśritaḥ .
astrāṇi bhūmipālānāṃ nirūpyante tataḥ kramāt .. atha gaṇanā .
khaṅgacarma dhanurvāṇau śalvabhalvau tathāparau .
ardhacandraśca nārācaḥ śaktiyaṣṭhī tathā pare ..
paraśuścakraśūle ca parighaścaivamādayaḥ .
astrabhedāḥ samuddiṣṭāḥ śrīmadbhojamahībhujā .. vātsyastu .
astrantu dvividhaṃ proktaṃ nirmāyaṃ māyikantathā .
khaṅgādikantu nirmāyaṃ māyikaṃ dahanādikaṃ ..
dahano'tha jalaṃ kāṣṭhaṃ loṣṭraṃ śabdādayastathā .
taptatailādikañcaiva māyikasyāstramucyate ..
khaḍgādīnāntugaṇanā pūrbameva nidarśitā .
astrātmanaiva nirdiṣṭaḥ kavacādirapīṣyate .. iti yuktikalpataruḥ .. * .. svaḍgacarmādi parīkṣā tattacchabde draṣṭavyā .
astrakaṇṭakaḥ, puṃ, (astraṃ kaṇṭaka iva . vāṇāstrasya kaṇṭakākṛtitvāt .) vāṇaḥ . iti trikāṇḍaśeṣaḥ ..
astrakārakaḥ, puṃ, (astrāṇāṃ kārakaḥ .) astranirmātā . śastranirmāyakaḥ . āyudhakāraḥ . astrakārī ..
astracikitsakaḥ, puṃ, (astreṇa cikitsatīti . astra + kit + svārthe san + ṇvul .) śastravaidyaḥ ..
(chedyādiṣvanabhijño yaḥ snehādiṣu ca karmaṣu . ityādi suśrutaḥ ..)
astrajit, klī, (astraṃ astrāghātajaṃ vraṇādikaṃ jayati nivārayati . astra + ji + kvip .) vṛkṣaviśeṣaḥ . kavāṭ veṭu iti khyātaṃ . kavāḍavaṇṭuyā iti kecit . asya paryāyaḥ . kavāṭavakraśabde draṣṭavyaḥ . astrajit iti caṃ pāṭhaḥ . iti ratnamālā ..
astramārjaḥ, puṃ, (astraṃ mārṣṭi . astra + mṛj + aṇ .) astramārjakaḥ . śānakaraḥ . tatparyāyaḥ . śastramārjaḥ 2 . asidhāvaḥ 3 . asidhāvakaḥ 4 . iti śabdaratnābalī ..
astrasāyakaḥ, puṃ, nārācāstraṃ . samudayalauhamayavāṇaḥ . iti śabdamālā ..
astrāgāraṃ, klī, (astrāṇāmāgāraṃ .) astrarakṣaṇagṛhaṃ . selākhānā iti pārasyabhāṣā . tatparyāyaḥ . āyudhāgāraṃ 2 . yathā --
sthāpanā jātitatvajñaḥ satataṃ pratijāgṛtā .
rājñaḥ syādāyudhāgāre dakṣaḥ karmasu codyataḥ .. iti mātsye 189 adhyāyaḥ ..
astrāgāraḥ, puṃ, astrarakṣaṇagṛhaṃ . selākhānā iti bhāṣā ..
asthāgaṃ, tri, (asthāmasthitiṃ gacchati prāptotīti . asthā + gama + ḍa .) agādhaṃ . atigabhīraṃ . iti hemacandraḥ ..
asthāghaṃ, tri, (asthāmasthitiṃ hantīti . asthā + hana + ap .) atalasparśaṃ . iti hemacandraḥ ..
asthānaṃ, tri, (nāsti sthānaṃ prāśasthyaṃ yatra) atalasparśaṃ . iti jaṭādharaḥ .. mandasthale klī .. (asthāne patitāmatīvamahatāmetādṛśī syādgatiḥ . iti nītiprapañce .)
asthāyaṃ, tri, agādhaṃ . sthīyate yatretyadhikaraṇavācye ghañi kṛte paścādādantādyanpratyaye sthāyaṃ tato na sthāyamasthāyamiti nañsamāsaniṣpannaṃ . na sambhavati sthāyaḥ sthitiryatra iti kecit ..
asthāyī, [n] tri, sthitirahitaḥ . naśvaraḥ . sthātuṃ śīlamasyeti śīlārthe ṇini sthāyī, na sthāyī asthāyīti nañsamāsaniṣpannaḥ ..
asthāraṃ, tri, (asthāmasthitiṃ rāti . asthā + rā + ḍa .) atalasparśaṃ . agādhaṃ . iti śabdaratnāvalī ..
asthāvaraṃ, klī, sthāvaretaradravyaṃ . jaṅgamavastu . na sthāvaraṃ asthāvaraṃ iti nañsamāsaniṣpannaṃ ..
asthāvaraṃ, tri, (na sthāvaram . nañsamāmaḥ .) sthāvaretaradravyaṃ . jaṅgamavastu . iti smṛtiḥ ..
asthi, klī, (asyate kṣipyate yat . as + kthin .) śarīrasthasaptadhātvantargatadhātuviśeṣaḥ . hāḍa iti bhāṣā . tatsaṅkhyādi śārīraśabde draṣṭavyaṃ .. tatparyāyaḥ . kīkasaṃ 2 kulyaṃ 3 medojaṃ 4 . ityamarādayaḥ .. (asthisvarūpādyuktaṃ bhāvaprakāśe .
medo yat svāgninā pakvaṃ vāyunā cātiśoṣitaṃ .
tadasthisaṃjñāṃ labhate sa sāraḥ sarbavigrahe ..
abhyantaragataiḥ sārairyathā tiṣṭhanti bhūruhāḥ .
asthisāraistathā dehā dhriyante dehināṃ dhruvaṃ ..
tasmācciravinaṣṭeṣu tvaṅmāṃseṣu śarīriṇām .
asthīni na vinaśyanti sārā etāni sarvathā ..
medaso'sthi tato majjā majjataḥ śukrasambhavaḥ .. iti suśrutaḥ .. trīṇi saṣaṣṭhānyasthiśatāni vedavādino bhāṣante . śalyataśreṣu trīṇyevaśatāni . teṣāṃ saviṃśamasthiśataṃ śākhāsu . saptadaśottaraṃ śataṃ sroṇi pārśvapṛṣṭhodarorassu . grīvāṃ pratyūrdhaṃ triṣaṣṭiḥ . evamasthnāṃ trīṇi śatāni pūryante .. ekaikasyāntu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa . talakūṣṭhagulphasaṃśritāni daśa . pārṣṇyāmekaṃ . jaṅghāyāṃ dve . jānunyekaṃ . ekamūrāviti . triṃśadevamekasmin sakthīni bhavanti . etenetara sakthibāhū ca vyākhyātau .. śroṇyāṃ pañca teṣāṃ gudabhaga nitambeṣu catvāri . trikasaṃśritamekaṃ . pārśve ṣaṭtriṃśadevamekasmin dvitīye'pyevaṃ . pṛṣṭhe triṃśat . aṣṭāvurasi . dve akṣakasaṃjñe . grīvāyāṃ navakaṃ . kaṇṭhanāḍyāṃ catvāri . dve hanvoḥ . dantā dvātriṃśat . nāsāyāṃ trīṇi . ekaṃ tāluni . gaṇḍakarṇaśaṅkheṣvekaikaṃ . ṣaṭ śirasi .. etāni pañcabidhāni bhavanti . tadyathā . kapāla-rucaka-taruṇa-balaya-nalakasaṃjñāni . teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśirassu kapālāni . daśanāstu rucakāni . ghrāṇakarṇagrībākṣikoṣeṣu taruṇāni . pāṇipādapārśvapṛṣṭhodarorassu balayāni . śeṣāṇi nalakasaṃjñāni ..
māṃsānyatranibandhāni sirābhiḥ snāyubhistathā .
asthīnyālambanaṃ kṛtvā naśīryante patanti vā .. iti ca suśrutaḥ ..) vījaṃ . iti rāyamukuṭaḥ vaidyakaśca .. āṃṭī iti bhāṣā .
asthikuṇḍaṃ, klī, (asthnāṃ kuṇḍam .) asthipūrṇanarakakuṇḍaviśeṣaḥ . yathā --
pitṝṇāṃ yo viṣṇupade piṇḍaṃ naiva dadāti ca .
sa ca tiṣṭhatyasthikuṇḍe svalomāvdaṃ maheśvari .. iti brahmavaivarte prakṛtikhaṇḍe 27 adhyāyaḥ ..
asthikṛt, puṃ, (asthi karoti yaḥ . asthi + kṛ + kvip .) śarīrasthamedo dhātuḥ . iti hemacandraḥ .. (medaso'sthi . iti suśrutaḥ .)
asthijaḥ, puṃ, (asthno jāyate iti . asthi + jana + ḍa .) majjā . iti rājanirghaṇṭaḥ .. (majjaśabde'sya guṇādayo draṣṭavyāḥ .)
asthituṇḍaḥ, puṃ, strī, (asthīva dāruṇaṃ tuṇḍaṃ yasya .) pakṣī . śabdamālā ..
asthidhanvā, [n] puṃ, (asthimayaṃ dhanuryasya .) śivaḥ . iti hemacandraḥ ..
asthipañjaraḥ, puṃ, (asthi pañjara iva .) śarīrāsthisamūhaḥ . tatparyāyaḥ . karaṅkaḥ 2 kaṅkālaṃ 3 . iti hemacandraḥ ..
asthibhakṣaḥ, puṃ, strī, (asthi bhakṣayati . asthi + bhakṣa + ac .) kukkuraḥ . iti hārābalī . (pakṣiviśeṣaḥ . hāḍagilā iti bhāṣā .)
asthibhuk [j] puṃ, strī, (asthi bhuṅkte iti . asthi + bhuj + kvip .) kukkuraḥ . iti hemacandraḥ ..
asthimālī, [n], puṃ, (asthimālā vidyate yasya asthimālā + in) śivaḥ . iti hemacandraḥ . (śūlahastho'sthimālī iti śivaśatake .)
asthiraḥ, tri, (na sthiraḥ . nañtatpuruṣaḥ .) cañcalaprakṛtiḥ . tatparyāyaḥ . saṅkasukaḥ 2 . ityamaraḥ . aniścitaḥ . iti khāmī ..
(lubdhaḥ kūrā'vaśo'satyaḥ pramādī bhīrurasthiraḥ .. iti hitopadeśe .)
[Page 1,156b]
asthiramatiḥ, tri, (asthirā matiryasya .) cañcalabuddhiḥ . yathā . vikrāntaṃ kulamukhyamasthiramatiṃ vitteśvaraṃ sāṅgirāḥ . iti jyotistattvedvigrahayogaphalaṃ ..
asthiravibhūtiḥ, strī, (asthirā vibhūtiḥ .) cañcalaiśvaryaṃ . yathā . asthiravibhūtimaitraṃ calamaṭanaṃ skhalitaniyamamapi carabhe . iti jyotistattve rāśiphalaṃ ..
asthivigrahaḥ, puṃ, (asthisāro vigraho yasya .) bhṛṅgināmakaśivasahacaraḥ . iti hemacandraḥ ..
asthiśṛṅkhalā, strī, (asthnāṃ śṛṅkhalā yojanakāraṇam .) granthimān vṛkṣaḥ . iti rājanirghaṇṭaḥ .. (hāḍayoḍā iti bhāṣā . yathā bhāvaprakāśaḥ ..
kāṇḍaṃ tvagvirahita masthiśṛṅkhalāyā māṣārdaṃ dvidalamakañcukaṃ tadardham .
saṃpiṣṭaṃ sutanu ! tatastilasya taile saṃpakvaṃ vaṭakamatīva vātahāri ..)
asthisaṃhāraḥ, puṃ, (asthīni saṃharati yojayati . asthi + saṃ + hṛ + aṇ .) vṛkṣaviśeṣaḥ . hāḍañca hāḍajoḍā iti bhāṣā . tatparyāyaḥ . vajravallī 2 granthimān 3 kuliśaṃ 4 amaraḥ 5 . iti ratnamālā .. hastiśuṇḍī 6 vanālikā 7 . iti hārāvalī . asya guṇāḥ . valāsthibhagnahitakāritvaṃ . vāyunāśitvañca . iti rājavallabhaḥ .. yathā --
granthimānasthisaṃhārī vajrāṅgī cāsthiśṛṅkhalā .
asthisaṃhārakaḥ prokto vātaśleṣmaharo'sthiyuk ..
uṣṇaḥ saraḥ kṛmighnaśca dunāmaghno 'kṣirogajit .
rūkṣaḥ svādurlaghurvṛṣyaḥ pācanaḥ pittalaḥ smṛtaḥ ..
kāṇḍaṃ tvagvirahita masthiśṛṅkhalāyā māṣārdhaṃ dvidalamakañcukaṃ tadardhaṃ .
saṃpiṣṭaṃ sutanu tatastilasya taile saṃpakvaṃ vaṭakamatīva vātahāri .. iti bhāvaprakāśaḥ ..
(asthibhagne'sthisaṃhāro hitovalyo'nilāpahaḥ iti vaidyakadravyaguṇaḥ .)
asthisaṃhārī, strī, (asthīni saṃharati yā . asthi + sam + hṛ + aṇ + striyāṃ ṅīp) gnanthimān vṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asthisaṃhāraśabde'sya guṇā jñātavyāḥ .)
asthisāraḥ, puṃ, (asthnaḥ sāraḥ pākapariṇāmaḥ .) majjā . iti rājanirghaṇṭaḥ ..
asthisnehasañcakaḥ, puṃ, (asthnaḥ snehastasya sañcakaḥ .) majjā . iti rājanirghaṇṭaḥ ..
asthairyaṃ, klī, asthiratā . sthirasya bhāvaḥ ityarthe ṣṇyapratyaye sthairyaṃ na sthairyamasthairyamiti nañsamāsena niṣpannaṃ .. (asyairyeṇa vibhūtayo'pyupahatā grasthaṃ na kiṃ kena vā . iti vairāgyaśatakam .. 29 ślokaḥ .)
asnigdhadāru, klī, (asnigdhaṃ kaṭhoraṃ dāru .) devakāṣṭhaṃ . devadārubhedaḥ . iti rājanirghaṇṭaḥ ..
aspaṣṭaṃ, tri, (na spaṣṭam . nañtatpuruṣaḥ .) avyaktaṃ asphuṭaṃ . yathā . mliṣṭaṃ . aspaṣṭaṃ . iti mugdhabodhavyākaraṇaṃ ..
aspṛhā, strī, (na spṛhā . nañsamāsaḥ .) icchābhāvaḥ . yathā --
yathotpannena santoṣaḥ kartavyo 'tyalpavastunā .
parasyācintayitvārthaṃ sāspṛhā parikīrtitā .. ityekādaśītattvaṃ .. (nāsti spṛhā yasyeti vākye tri, spṛhā rahitaḥ . udāsīnaḥ .)
asphuṭaṃ, tri, (na sphuṭam . nañsamāsaḥ .) aspaṣṭaṃ . avyaktaṃ . mliṣṭavākyaṃ . iti hemacandraḥ ..
asphuṭavāk, [c] tri, (asphuṭā vāk yasya .) aspaṣṭavaktā . tatparyāyaḥ . lohalaḥ 2 . ityamarasiṃhaḥ ..
asmad, tri, ātmavācī sarvanāmaśabdaḥ . asya rūpaṃ yathā . ahaṃ, āmi . āvāṃ, āmarā dui . vayaṃ, āmarā aneka . ityādi vyākaraṇaṃ .. ekaviṃśativibhaktiṣu tasya rūpāṇi yathā . ahaṃ 1 āvāṃ 2 vayaṃ 3 . 1 . māṃ 4 āvāṃ 5 asmān 6 . 2 . mayā 7 āvābhyāṃ 8 asmābhiḥ 9 . 3 . mahyaṃ 10 āvāmbhāṃ 11 asmabhyaṃ 12 . 4 . mat 13 āvābhyāṃ 14 asmat 15 . 5 . mama 16 āvayoḥ 17 asmākaṃ 18 . 6 . mayi 19 āvayoḥ 20 asmāsu 21 . 7 . etāni triṣu liṅgeṣu samānāni dvitīyā-caturthī-ṣaṣṭhīnāṃ ekavacana-dvivacana-vahuvacanavibhaktiṣu tasya rūpāntarāṇi yathā . dvitīyaikavacane mā . caturthī-ṣaṣṭhyorekavacane me . āsāṃdvivacane nau . āsāṃ vahuvacane naḥ . ślokapādavākyādau etāni rūpāṇi na syuḥ . ca vā hā ha eva śabdayoge adarśanārthadaśyarthadhātuyoge ca na syuḥ . iti vyākaraṇaṃ ..
asmantaṃ, klī, aśmantaṃ . cullī . iti rāyamukuṭaḥ .. unāna ākhā iti bhāṣā ..
asraḥ, puṃ, (as + rak .) koṇaḥ . keśaḥ . ityamaraḥ ..
asraṃ, klī, (asyate kṣipyate yat . as + ra .) raktaṃ . asru . ityamaraḥ .. (raktārte yathā --
pipāsādāhapittāsrayuktaṃ pittajvaraṃ jayet . iti śārṅgadharaḥ ..
kṣīṇe'sre madhurākāṅkṣā mūrchā ca tvaci rukṣatā .
śaithilyañca sirāṇāṃ syādvātādunmārgagāmitā . iti bhāvaprakāśaḥ .. asrasrāviṇo visrā iti .
aśuddhau balino'pyasraṃ na prasthāt srāvayetparaṃ . iti vābhaṭaḥ .. * .. netrajalārthe yathā --
kuryātsāsraṃ śirāharṣaṃ tenākṣyudvīkṣaṇākṣamaṃ . iti vābhaṭaḥ .. * .. ālasyanayane sāmre, iti carakaḥ ..)
asrakaṇṭhaḥ, puṃ, (asraṃ kaṇṭhe yasya .) vāṇaḥ . iti hārāvalī ..
asrakhadiraḥ, puṃ, (asvavarṇaḥ khadiraḥ .) raktakhadiravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (khadiraśabde'syaguṇādayo jñeyāḥ ..)
asrajaṃ, klī (asrāt raktāt paripākeṇa jāyate yat . asra + jan + ḍa .) māṃsaṃ . iti rājanirghaṇṭaḥ .. (māṃsaśabṭe'syaviśeṣo jñātavyaḥ ..)
[Page 1,157a]
asrapaḥ, puṃ, strī, (asraṃ pivatīti . asra + pā + ḍa .) rākṣasaḥ . ityamaraḥ ..
(dvirāgamaṃ laghudhruve care'srape mṛdūḍuni . iti muhūrtacintāmāṇiḥ . jalaukāḥ .)
asrapatrakaḥ, puṃ, (asramiva raktaṃ patraṃ yasya . saṃjñāyāṃ kan .) bhiṇḍāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
asrapā, strī, (asraṃ raktaṃ pivati yā . asra + pā + ḍa + ṭāp .) jalaukāḥ . iti hemacandraḥ ..
asraphalā, strī, (asramiva raktaṃ phalaṃ yasyāḥ .) sallakīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
asramātṛkā, strī, (asrasya raktasya māteva poṣikā . saṃjñāyāṃ kan . eṣā hi śarīrasthadhātūnāṃ śreṣṭhā .) śarīrarasaḥ . iti rājanirghaṇṭaḥ ..
asrarodhinī, strī, (asraṃ kṣatajaraktaṃ ruṇaddhi yā . asra + rudha + ṇin + striyāṃ ṅīp .) lajjālulatā . iti ratnamālārājanirghaṇṭau ..
asravinducchadā, strī, (asravinduriba vinduḥ cchade patre yasyāḥ .) lakṣmaṇā nāma kandaḥ .. iti rājanirghaṇṭaḥ ..
asrārjakaḥ, puṃ, (asrānāmarjakaḥ .) śvetatulasī . iti ratnamālā ..
asru, klī, (asyate kṣipyate . as + ru .) cakṣurjalaṃ . tatparyāyaḥ . netrāmbu 2 rodanaṃ 3 asraṃ 4 aśru 5 . ityamaraḥ .. vāspaṃ 6 . iti śabdaratnāvalī .. locaṃ 7 . iti jaṭādharaḥ .. (śrutvā śrutvāsrudhārāṃ tyajati . iti kīcakabadhaḥ .
rāgāsruvedanāśāntau paraṃ lekhanamañjanaṃ . iti vābhaṭaḥ ..)
asvacchandaḥ, tri, (na svacchandaḥ . nañsamāsaḥ .) adhīnaḥ . āyattaḥ . ityamaraḥ ..
asvatantraḥ, tri, (na svatantraḥ . nañsamāsaḥ .) paratantraḥ . parādhīnaḥ . iti jaṭādharaḥ ..
asvapnaḥ, puṃ, (nāsti svapno nidrā yasya .) devatā . ityamaraḥ .. (nidrāyā abhāvārthe yathā --
asvapnaḥ santatāruk ca majjāsthikupite'nile .. iti mādhavakaraḥ ..)
majjastho'sthiṣu sauṣiryamasvapnaṃ stabdhatāṃ rujaṃ .. iti vābhaṭaḥ ..)
asvaraḥ, tri, (apraśastaḥ svaro yasya .) mandasvarayuktaḥ . tatparyāyaḥ . asaumyasvaraḥ 2 . ityamaraḥ ..
(atha gadgadaśabdastu vilapan vasudhādhipaḥ .
uvāca mṛdumandārthaṃ vacanaṃ dīnamasvaram .. iti rāmāyaṇe ..)
asvādhyāyaḥ, puṃ, (na vidyate svādhyāyo vedādhyayanaṃ yasya .) vidhipūrvakavedādhyayanahīnaḥ . tatparyāyaḥ . nirākṛtiḥ 2 . ityamaraḥ .. anadhyāyaḥ . adhyayane niṣiddhadinaṃ . tadyathā . candrasūryagrahaṇadināni . tāni tu . grastāste 3 dināni . anyatra 1 dinaṃ . sandhyāgarjane 1 dinaṃ . māghādimāsaṃcatuṣṭaye garjanamātre taddinaṃ . nirghātaśabde 1 dinaṃ . bhūkampe 1 dinaṃ . ulkāpāte 1 dinaṃ . maholkāpāte ākāliṃkaḥ . ekavedasamāpanānantaraṃ 1 dinaṃ . āraṇyakanāmakavedabhāgasamāpanānantaraṃ 1 dinaṃ . pañcaparvāṇi 5 dināni . caitraśuklapratipat 1 dinaṃ . śrāvaṇaśuklapratipat 1 dinaṃ . mārgaśuklapratipat 1 dinaṃ . etāḥ pratipado nityāḥ . anyāḥ kāmyāḥ . vajrapāte ākālikaḥ . vidyutsamakālīnameghaśabde ākālikaḥ . caturdaśamanvantarāḥ 14 tithayaḥ . yugādyāḥ 4 tithayaḥ . māghamāsasyobhayapakṣīyadvitīyā 2 dine . āśvinasyobhayapakṣīyadvitīyā 2 dine . caitrakṛṣṇapakṣadvitīyā 1 dinaṃ . kārtikasyobhayapakṣīyadvitīyā 2 dine . āṣāḍhasyobhayapakṣīyadvitīyā 2 dine . mārgamāsasyobhayapakṣīyadvitīyā 2 dine . phālgunamāsasyobhayapakṣīyadvitīyā 2 dine . utsavadināni anekāni . akṣayatṛtīyā 1 dinaṃ . iti smṛtiḥ .. (kṛṣṇe'ṣṭamī tannidhane'hanī dve kṛṣṇetare'pyevamahardvisandhyaṃ . akālavidyut stanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu .. śmaśānayānādyatanāhaveṣa mahotsavautpātikadarśaneṣu . nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityaṃ .. iti suśrutaḥ ..)
asvāmikaṃ, tri, (nāsti svāmī uttarādhikārī yasmin .) svāmirahitavastu . akartṛkaṃ . veyoris iti pārasya bhāṣā . yathā . etacca agradānaṃ svabhūmau asvāmikāyāñca na dadyāt . asvāmikānyāha yamaḥ .
aṭavyaḥ parvatāḥ puṇyā nadyastīrthāni yāni ca .
sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ .. puṇyā iti viśeṣaṇāt aṭavyo naimiṣādyāḥ parvatā himālayādyāḥ . nadyo gaṅgādyāḥ . tīrthāṇi puruṣottamādikṣetrāṇi . vārāṇasyādyāyatanāni ca . svāmyabhāve hetumāha na hi teṣviti . iti śrāddhatattvaṃ ..
asvāmivikrayaḥ, puṃ, (asvāminā anadhikāriṇā kṛto vikrayaḥ .) asvāmikartṛkavikrayaḥ . yathā sampratyasvāmivikrayākhyaṃ vyavahārapadamupakramate . tasya ca lakṣaṇaṃ nāradenoktaṃ .
nikṣiptaṃ vā paradravyaṃ naṣṭaṃ lavdhvāpahṛtya vā .
vikrīyate'samakṣaṃ yatsajñeyo'svāmivikrayaḥ .. iti tatra kimityāha .
svayaṃ labhetānyavikrītaṃ kreturdoṣo'prakāśite .
hīnādrahohīnamūlye velāhīne ca taskaraḥ .. svaṃ ātmasambandhidravyaṃ anyavikrītamasvāṃmivikrītaṃ yadi paśyati tadā labheta gṛhṇīyāt . asvāmivikrayasya svatvahetutvābhāvāt . vikrītagrahaṇaṃ dattāhitayorupalakṣaṇārthaṃ . asvāmikṛtatvena tulyatvāt . ataevoktaṃ . asvāmivikrayaṃ dattamādhiñca vinivartayediti . kretuḥ punaraprakāśite gopite kraye doṣo bhavati . tathā hīnāttaddravyāgamopāyahīnāt . rahasi caikānte sambhāvyadravyādapi hīnamūlye alpatareṇa mūlyena kraye . velāhīne velayā hīno velāhīnaḥ krayo rātryādau kṛtaḥ tatra ca kretā taskaro bhavati . taskaravat daṇḍabhāk bhavatotyarthaḥ . yathoktaṃ . dravya masvāmivikrītaṃ prāpya svāmī tadāpnuyāt . prakāśakrayataḥ śuddhiḥ kretuḥ steyaṃ rahaḥkrayāt iti .. svāmyabhiyuktena kretrā kiṃ kartavyamityata āha .
naṣṭāpahṛtamāsādya hartāraṃ grāhayennaraṃ .
deśakālātipattau ca gṛhītvā svayamarpayet .. naṣṭamapahṛtaṃ vānyadīyaṃ krayādinā prāpya hartāraṃ grāhayet cauroddharaṇakādibhiḥ . ātmaviśuddhyatha rājadaṇḍāprāptyarthañca . athāviditadeśāntaraṃ gataḥ kālāntare vā vipannastadā mūlasamāharaṇāśaktervikretāramadarśayitvaiva svayameva taddhanaṃ nāṣṭikasya samarpayet . tāvataivāsau śuddho bhavatīti śrīkarācāryeṇa vyākhyātaṃ . tadidamanupapannaṃ . vikreturdarśanācchuddhirityanena paunaruktaprasaṅgāt . ato 'nyathā vyākhyāyate . naṣṭāpahṛtamiti nāṣṭikaṃ pratyayamupadeśaḥ . naṣṭamapahṛtaṃ vā ātmīyaṃ dravyamāsādya kretṛhastasthaṃ jñātvā taṃ hartāraṃ kretāraṃ sthānapālādibhirgrāhayet . deśakālātipattau deśakālātikrame sthānapālādyasannidhāne tadvijñāpanakālāt prākpalāyanāśaṅkāyāṃ svayameva gṛhītvā tebhyaḥ samarpayet .. * .. grāhite hartari kiṃ kartavyamityata āha .
vikreturdarśanācchuddhiḥ svāmī dravyaṃ nṛpo damaṃ .
kretā mūlyamavāpnoti tasmādyastasya vikrayī . yadyasau gṛhītaḥ kretā na mayeda mapahṛtaṃ anyasakāśāt prāptamiti vakti tadā tasya kretu rvikretṛdarśanamātreṇa śuddhirbhavati . na punarasāvabhiyojyaḥ . kintu tatpradarśitena vikretrā saha nāṣṭikasya vivādaḥ . yathāha vṛhaspatiḥ . mūle samāhṛte kretā nābhiyojyaḥ kathañcana . mūlena saha vādasta nāṣṭikasya vidhīyate .. iti tasmiṃśca vivāde yadyasvāmivikrayaniścayo bhavati tadāsya naṣṭāpahṛtasya gavādidravyasya yo vikrayī vikretā tasya sakāśāt svāmī nāṣṭikaḥ svīyaṃ . dravyamavāpnoti cauraścāparādhānurūpaṃ daṇḍaṃ kretā ca mūlyamavāpnoti . athāsau deśāntaraṃ gataḥ tadā yojanasaṅkhyayānayanātha kālo deyaḥ . prakāśaṃ vā krayaṃ kuryāt mūlaṃ vāpi samarpayet . mūlānayanakālaśca deya statrādhvasaṅkhyayeti smaraṇāt .. * .. athāvijñātadeśatayā mūlamāhartuṃ na śaknoti tadā krayaṃ śodhayitvaiva śuddho bhavati . asamāhāryamūlastu krayameva viśodhayediti manuvacanāt . yadā punaḥ sākṣyādibhiḥ rdivyena vā krayaṃ na śodhayati mūlañca na pradarśayati tadā sa eva daṇḍabhāgbhavatīti .
anupasthāpayanmūlaṃ krayaṃ vāpyaviśodhayan .
yathābhiyogaṃ dhanine dhanaṃ dāpyo damañca saḥ .. iti smaraṇāt . svaṃ labhetānyavikrītamityuktaṃ .. * .. tallipmunā kiṃ kartavyamityata āha .
āgamenopabhogena naṣṭaṃ bhāvyamato 'nyathā .
pañcabandho damastastha rājñe tenāvibhāvite .. āgamena rikthakrayādinā upabhogena ca madīyamidaṃ dravyaṃ taccaivaṃ naṣṭamapahṛtaṃ vetyapi bhāvyaṃ sādhanīyaṃ tatsvāminā ato'nyathā tena svāminā avibhāvite pañcabandho naṣṭadravyasya pañcamāṃśo damo nāṣṭikena rājñe deyaḥ .. * .. atraivāyaṃ kramaḥ . pūrvasvāmo naṣṭamātmīyaṃ sādhayet tataḥ kretā cauryaparihārārthaṃ mūlyalābhāya ca vikretāramānayet . athānetuṃ na śaknoti tadātmadoṣaparihārāya krayaṃ śodhavitvā nāṣṭikasya samarpayediti .. * .. taskarasya pracchādakaṃ pratyāha .
hṛtaṃ praṇaṣṭaṃ yo dravyaṃ parahastādavāpnuyāt .
anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān .. hṛtaṃ praṇaṣṭaṃ vā caurādihastasthaṃ dravyamanena madīyaṃ dravyamapahṛtamiti nṛpasyānivedyaiva darpādinā yo gṛhṇātyasau ṣaḍuttarān navatipaṇān daṇḍanīyaḥ . taskarapracchādakatvena duṣṭatvāt .. * .. rājapuruṣānītaṃ pratyāha .
śaulkikaiḥ sthānapālairvā naṣṭāpahṛtamāhṛtaṃ .
arvāk sambatsarāt svāmī hareta parato nṛpaḥ .. yadā tu śulkādhikāribhiḥ sthānarakṣibhirvā naṣṭamapahṛtaṃ dravyaṃ rājapārśvaṃ pratyānītaṃ tadā saṃvatsarādarbākprāptaścet nāṣṭikastaddravyamavāpnuyāt . ūrdhvaṃ punaḥ saṃvatsarādrājā gṛhṇīyāt . svapuruṣānītañca dravyaṃ janasamūheṣūdghoṣya yāvat saṃvatsaraṃ rājñā rakṣaṇīyaṃ . yathāha gautamaḥ . praṇaṣṭamasvāmika madhigamya rājñe prabrūyurvikhyāpya sambatsaraṃ rājñā rakṣyamiti . yat punarmanunā vidhyantaramuktaṃ --
praṇaṣṭasvāmikaṃ dravyaṃ rājā tryabdaṃ nidhāpayet .
arvāktryabdāt haret svāmī paratonṛpatirharet .. iti .. tacchatavṛttasampannabrāhmaṇaviṣayaṃ . rakṣaṇanimittaṃ ṣaḍbhāgādigrahaṇañca tenaivoktaṃ . ādadītātha ṣaḍbhāgaṃ praṇaṣṭādhigatānnṛpaḥ . daśamaṃ dvādaśaṃ vāpi satāṃ dharmamanusmaran .. iti . tṛtīyadvitīyaprathamavatsareṣu vathākramaṃ ṣaṣṭhādayo bhāgā veditavyāḥ . prapañcitañcaitat purastāt .. * .. manūktaṣaḍbhāgādigrahaṇasya dravyaviśeṣe apavādamāha .
paṇānekaśaphe dadyāt caturaḥ pañca mānuṣe .
mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādamajāvike .. ekaśaphe aśvādau praṇaṣṭādhigate tatsvāmī rājñe rakṣānimittaṃ caturaḥ paṇān dadyāt . mānuṣe manuṣyajātīye dravye pañca paṇān . mahiṣoṣṭragavāṃ rakṣaṇanimittaṃ pratyekaṃ dvau dvau paṇau . ajāvike punaḥ pratyekaṃ pādaṃ pādaṃ dadyāditi sarvatrānuṣajyate . ajāvikamiti samāsanirdeśe'pi pādaṃ pādamiti vīpsābalāt pratyekaṃ sambandho gamyate .. ityasvāmikavikrayaprakaraṇaṃ . iti mitākṣarāyāṃ ṣyavahārādhyāyaḥ ..
[Page 1,158b]
asvāmī, [n] tri, (na svāmi adhikārī nañsamāsaḥ .) svāmibhinnaḥ . yathā . vṛhaspatiḥ .
asvāminā tu yadbhuktaṃ gṛhakṣetrāpaṇādikaṃ .
suhṛdbandhusakulyasya na tadbhogena hīyate .. iti dāyatattvaṃ ..
asvāmyaṃ, klī, (na svāmyam . nañsamāsaḥ . svāmitvābhāvaḥ . yathā devalaḥ .
asvāmyaṃ hi bhavedeṣāṃ nirdoṣe pitari sthite . iti dāyatattvaṃ ..
asvāsthyaṃ, klī, susthatvābhāvaḥ . susthatārāhityaṃ . svāsthyasyābhāvaḥ asvāsthyamityavyayībhāvasamāsaniṣpannaṃ .. (yathā śiśupālabadhe .
vigṛhya cakre namucidviṣā balī ya itthamasvāsthyamahardivandivaḥ .. bhukte svāsthyamupaiti ca, iti grahaṇīroge'bhihitaṃ mādhavakareṇa saṃgṛhītañca . atra hi abhukte'svāsthyamiti tātparyaṃ ..)
aha i ka bhāse . (ubhaṃ-curāṃ-akaṃ-seṭ .) dīptiriti yāvat . iti kavikalpadrumaḥ .. i ka aṃhayati . bhāso dīptiḥ . iti durgādāsaḥ ..
aha i ṅa gatau . (bhvādiṃ-ātmaṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. i aṃhyate . ṅa aṃhate . iti durgādāsaḥ ..
aha, vya, praśaṃsā . kṣepaṇaṃ . niyogaḥ . vinigrahaḥ . iti medinī ..
ahaṃ, tri, asmadśabdasya prathamāntasya rūpaṃ . āmi iti bhāṣā . yathā āhnikatattvaṃ --
ahaṃ devo na cānyo'smi brahmaivāsmi na śokabhāk .
saccidānandarūpo'haṃ nityamuktasvabhāvavān .. (tathā ca raghuvaṃśe 1 . 68 .
sohamijyā viśuddhātmā prajālopanimīlitaḥ)
ahaṃyuḥ, tri, (ahaṃmasyāstīti ahaṃśabdāt ahaṃśubhayoryus iti yus .) ahaṅkārayuktaḥ . garvānvitaḥ . tatparyāyaḥ . ahaṅkāravān 2 . ityamaraḥ .. (ahaṃyunātha kṣitipaḥ śubhaṃyuḥ . iti bhaṭṭiḥ .)
ahaḥ [n], klī, divā . ityamaraḥ ..
ahaḥpatiḥ, puṃ, (ahnaḥ patiḥ .) sūryaḥ . ityamaraṭīkā ..
ahaṅkāraḥ, puṃ, (ahamiti jñānaṃ kriyate'nena . ahaṃ + kṛ + ghañ .) ahaṅkṛtiḥ . tatparyāyaḥ . garvaḥ 2 abhimānaḥ 3 ityamaraḥ .. purāṇamate sa tribidhaḥ . sātvikaḥ 1 rājasaḥ 2 tāmasaśca 3 . sātvikāhaṅkārāt indriyādhiṣṭhātāro devā manaśca jātaṃ . rājasāhaṅkārāt daśendriyāṇi jātāni . tāmasāhaṅkārāt sūkṣmapañcabhūtāni jātāni . vedāntamate abhimānātmikāntaḥkaraṇavṛttiḥ .. ahamityabhimānaḥ . sa ca śarīrādiviṣayako mithyājñānamucyate . iti gotamasūtravṛttiḥ . ahamityavyayaṃ tasya karaṇaṃ . ahamiti kirati atreti vā ahaṅkāraḥ . karoteḥ kiratervā ghañ . kārapratyaya ityanye . ityabharaṭīkāyāṃ bharataḥ . madaḥ 4 smayaḥ 5 apalepaḥ 6 darpaḥ 7 . iti jaṭādharaḥ . ahaṅkṛtiḥ 8 uddhvatamanaskatvaṃ 9 . mānaḥ 10 cittasamunnatiḥ 11 . yathā .
garvomado'bhimānaḥ syādahaṅkārastvahaṅkṛtiḥ .
syāduddhatamanaskatve mānacittasamunnatiḥ ..
ahaṅkārasya paryāya iti kecit pracakṣate .. iti śabdaratnāvalī .. (ahaṅkārasyāśraya ātmā . yathā, bhāṣāparicchede .
ahaṅkārasyāśrayo'yaṃ manomātrasya gocaraḥ . ahaṅkāratattvaṃ . yathāha manau, 1 . 14 .
manasaścāpyahaṅkāramabhimantāramīśvaram . garvaunnatyam . yaduktaṃ .
ahaṅkāraśca sarveṣāṃ pāpavījamamaṅgalam .
brahmāṇḍeṣu ca sarveṣāṃ garvaparyantamunnatiḥ .. sa ca dvividhaḥ, viśeṣarūpaḥ sāmānyarūpaśceti . tatrāyamahaṃ etasya putra ityevaṃ vyaktamabhi manyamāno viśeṣarūpo vyaṣṭyahaṅkāraḥ . asmotyetāvanmātramabhimanyamānaḥ sāmānyarūpaḥ samaṣṭyahaṅkāraḥ . sa ca hiraṇyagarbho mahān ātmeti ca sarvānusyūtatvāducyate . ahamabhimānarūpo yo'haṅkāraḥ sa sarvasādhāraṇaḥ . āropitaguṇairātmano mahatvābhimānaḥ . ahameva śreṣṭha iti durabhimānaḥ . mahākūlaprasūto'haṃ mahatāṃ śiṣyo nāsti dvitīyo matsama ityabhimānaḥ . ātmaślāghanābhāve'pi manasi prādurbhūto'haṃ sarvotkṛṣṭaiti garvaḥ .)
ahaṅkāravān, tri, (ahaṅkāro vidyate'sya . ahaṅkāra + matup . masya vaḥ .) garvānvitaḥ . ityamaraḥ .. tatparyāyaḥ . ahaṃyuḥ 2 . ityamaraḥ .. ahaṅkārānvitaḥ 3 . iti śabdaratnāvalī . garvitaḥ 4 . iti jaṭādharaḥ ..
ahaṅkārī, [n] tri, garvayuktaḥ . ahaṅkāro vidyateyasyeti astyarthe ṇinpratyayena niṣpannaḥ . abhimānī . garvānvitaḥ .. (daśadaśarūpake ..
dhīroddhatastvahaṅkārī calaścaṇḍo vikatthanaḥ .)
ahaṅkṛtiḥ, strī, (aham + kṛ + ktin .) ahaṅkāraḥ . garvaḥ . iti śabdaratnāvalī .. (yathā pañcatantre ..
yudhyate'haṅkṛtiṃ kṛtvā durbalo yo balīyasā .)
ahataṃ, klī, (han + kta . tato nañsamāsaḥ .) navāmbaraṃ . nūtanavastraṃ . iti halāyudhaśabdaratnāvalyau .. (ahatalakṣaṇaṃ yathā mahābhārate --
īṣaddhautaṃ navaṃ śvetaṃ sadaśaṃ yannadhāritam .
ahataṃ tadvijānīyāt pāvanaṃ sarvakarmasu .. ahataiścaiva vāsobhirmālyairucāvacairapi . iti ..
ahatāni ca vāsāṃsi rathañca śubhalakṣaṇam . iti rāmāyaṇe . anāhate, tri, ..
ahamahamikā, strī, (ahamahaṃ śabdo'styatra, vīpsāyā dvitvam . brīhyāditvāt ṭhan . tataṣṭāp .) parasparāhaṅkāraḥ . ityamaraḥ . parasparaṃ paramapekṣyāparasyāparamapekṣya parasya yo'haṅkāro'hameva śreṣṭho'hameva śreṣṭha iti mānaḥ . iti bharataḥ āmi vaḍa āmi vaḍa valiyā paraspara ahaṅkāra iti bhāṣā .. (yathā pañcatantre --
itthañcāhamahamahamikayā tayorvivadatoḥ .)
ahampūrvikā, strī, (ahaṃ pūrvaṃ ahaṃ pūrvamiti kathanaṃ yatra . ahampūrba + ṭhan + svārthekan + tataṣṭāp .) ahampūrbaṃ agre bhavāmi ahaṃ pūrbaṃ agre bhavāmi ityanyo'nyaṃ yodhānāṃ dhāvanakriyā . ityamaraḥ . āmi agre yāva valiyā yoddhā digera paraspara āge dhāoyā iti bhāṣā . (yathā kirāte --
sugeṣu durgeṣu ca tulyavikramairjavādahampūrbikayā yiyāsubhiḥ .)
ahammatiḥ, strī, (ahaṃpradhānā matirjñānaṃ .) avidyā . ajñānaṃ . ityamaraḥ ..
ahargaṇaḥ, puṃ, (ahnāṃ gaṇaḥ) māsaḥ iti hārāvalī . grahāṇāṃ madhyādijñānārthaṃ śvetavārāhakalpāvadhisṛṣṭyavadhibrahmasiddhāntoktakalpāvadhikalyādyabdhāvadhi vā iṣṭakālaparyantaṃ parigaṇitadinasamūhaḥ . tatparyāyaḥ . dyuvṛndaṃ 2 . dinaughaḥ 3 . dyugaṇaḥ 4 . dinapiṇḍaḥ 5 . iti jyotiḥśāstram ..
aharjaraḥ, puṃ, (ahobhirlokān jarayati . ahan + jṝ + ṇica + ac . yadvā ahāni jīryantyantarbhavantyasmin . ahan + jṝ + ac .) saṃvatsaraḥ . yathā . yathāpaḥ pravatā yanti yathā māsā aharjaraṃ . evaṃ māṃ brahmacāriṇaḥ dhātarāyantu sarvataḥ svāhā . iti taittirīyopaniṣadi śikṣāvallī .. yathā loke āpaḥ pravatā pravaṇavatā nimnavatā deśena yanti gacchanti . yathā vā māsā aharjaraṃ saṃvatsaro'harjaro'hobhiḥ parivartamāno lokān jarayatīti ahāni vā asmin jīryanti antarbhavanti ityaharjaraḥ . tañca yathā māsā yanti evaṃ māṃ brahmacāriṇaḥ he dhātaḥ sarvasya vidhātaḥ māmāyantu sarvataḥ sarvadigbhyaḥ . iti śaṅkarācāryakṛtabhāṣyam ..
aharpatiḥ, puṃ, (ahnaḥ patiḥ . pakṣe ahaḥpatiḥ .) sūryaḥ . ityamaraḥ . (yathā raghuvaṃśe 10 . 54 .
dyāvāpṛthivyoḥ pratyagramaharpatirivātapam .)
aharbāndhavaḥ puṃ, (ahno bāndhavaḥ . ahno maṇiriva ca .) sūryaḥ . iti hemacandraḥ . arkavṛkṣaḥ .
aharmaṇiḥ puṃ, (ahno bāndhavaḥ . ahno maṇiriva ca .) sūryaḥ . iti hemacandraḥ . arkavṛkṣaḥ .
aharmukhaṃ, klī, (ahno mukhaṃ .) pratyūṣaḥ . ityamaraḥ ..
ahalyaḥ, tri, (halena kṛṣyaṃ . tato nañsamāsaḥ .) halānākṛṣṭakṣetrādiḥ . akṛṣṭabhūmiḥ ..
ahalyā, strī, apsaroviśeṣaḥ . (yathā harivaṃśe .
divodāsaśca rājarṣirahalyā ca yaśasvinī .
śaraddhataśca dāyādamahalyā samasūyata .. gautamamunipatnī . iti medinī .. sā ca mahāsādhvī . prātaḥ kāle tasyānāmasmaraṇe mahāpātakanāśo bhavati . yathā purāṇaṃ --
ahalyā draupadī kuntī tārā mandodarī tathā .
pañca kanyāḥ smarennityaṃ mahāpātakanāśanaṃ .. satyayuge indraḥ gautamarūpadhāraṇaṃ kṛtvā tasyāḥ satītvaṃ nāśitavān . tato gautamaśāpena sā pāṣāṇadehā babhūva . tatastretāyuge śrīrāmacandrasya pādasparśāt śāpāt vimuktā satī punaḥ pūrbarūpā mānavī bhūtā . iti rāmāyaṇam ..
ahaskaraḥ, puṃ, (ahaḥ karoti . ahan + kṛ + ṭa . kaskāditvāt saḥ .) sūryaḥ . iti hemacandraḥ . arkavṛkṣaḥ ..
ahaspatiḥ, puṃ, (ahnaḥ patiriva .) sūryaḥ . ityamaraḥ . arkavṛkṣaḥ . amare tatparyāye arkāhva iti darśanāt ..
ahaha, vya, (ahaṃ jahātīti . aham + hā + ḍa . pṛṣodarāditvātsalopaḥ .) adbhutaṃ . khedaḥ . parikleśaḥ . prakarṣaḥ . sambodhanaṃ . iti medinī .. (āścaryaṃ . vismayaḥ . yathā hitopadeśaḥ .
ahaha ! mahāpaṅke patito'si .
ahaha ! tāta ! paṇastava dāruṇa . iti mahānāṭake ..)
ahahā, vya, (ahaṃ jahātīti . aham + hā + ḍa . kvip . pṛṣodarāditvāt sādhuḥ .) adbhutaṃ . khedaṃ . ityamaraṭīkāyāṃ rāyamukuṭādayaḥ . atra ahahaśabdārtho'pi draṣṭavyaḥ ..
ahāryaḥ, puṃ, (hṛ + ṇyat . tato nañsamāsaḥ .) parbataḥ . ityamaramedinyau ..
ahāryaṃ, tri, (na hāryaṃ . nañsamāsaḥ .) hartumaśakyaṃ . ahartavyaṃ . aharaṇīyaṃ . iti medinī ..
(ahāryaṃ brāhmaṇadravyaṃ rājñā nityamiti sthitiḥ
tatrātmabhūtaiḥ kālajñairahāryaiḥ paricārakaiḥ .. iti ca manuḥ 9 . 189 .)
ahiḥ, puṃ, (āhantīti . ā + han + iṇ . hana hiṃsāgatyoḥ . āṅi śrihanibhyāṃ hrasvaśceti iṇ . sa ca ḍit . ḍitvāt ṭilopaḥ . āṅo hrasvaśca .) vṛtrāsuraḥ . sarpaḥ . ityamaraḥ . sūryaḥ . pathikaḥ . rāhuḥ . ityanekārthadhvanimañjarī .. (sīsakaṃ . rāhuḥ . vapraḥ . aśleṣānakṣatraṃ . khalaḥ . viṣadharato'pyativiṣamaḥ khala iti na mṛṣā vadanti vidvāṃsaḥ . yadahirnakuladveṣī svakuladveṣī punaḥ piśunaḥ . iti vāsavadattāyāḥ prastāvanāślokaḥ ..)
ahiṃsrā, strī, (na hiṃsrā . nañsabhāsaḥ .) kulikavṛkṣaḥ . kulekhāḍā iti khyātā . asyā guṇāḥ . viṣarogaśothanāśitvaṃ . iti rājavallabhaḥ .. (kokilākṣaśabde'syā guṇādayo jñeyāḥ . hiṃsā rahite, tri .)
ahikā, strī, (na + hā + ṅik + ṭāp .) śālmalīvṛkṣaḥ . iti śabdacandrikā ..
ahikāntaḥ, puṃ, (aheḥ sarpasya kāntaḥ priyaḥ . bhakṣyatvāt .) vāyuḥ . iti hemacandraḥ ..
ahicchatraḥ, puṃ, (aheḥ cchatraḥ phaṇā iva chādakaḥ .) deśaviśeṣaḥ . tatparyāyaḥ . pratyagrathaḥ 2 . meṣaśṛṅgīvṛkṣaḥ . iti hemacandraḥ ..
ahicchatrā, strī, śarkarā . iti rājanirghaṇṭaḥ . cini iti bhāṣā . purīviśeṣaḥ . iti jyotiṣatatvaṃ .. tathā vṛddhagārgyaḥ . keśavamānartapuraṃ pāṭalīputraṃ purīmahicchatrāṃ . ditimaditiñca smaratāṃ kṣauravidhau bhavati kalyāṇaṃ . iti jyotistatvaṃ ..
[Page 1,159c]
ahijit, puṃ, (ahiṃ sarpaṃ vṛtrāsuraṃ vā jitavān ahi + ji + kvip .) viṣṇuḥ . kālīyanāgadamanāt .. indraḥ . vṛtrāsuranāśāt ..
ahitaḥ, tri, (na hitaḥ . nañsamāsaḥ .) śatruḥ . ityamaraḥ . (yathā raghuvaṃśe 4 . 28 ..
sa yayau prathamaṃ prācīṃ tulyaḥ prācīnavarhiṣā .
ahitānaniloddhutaistarjayanniva ketubhiḥ .) apathyaṃ iti śabdacandrikā .. (ekāntāhitāni dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni . iti suśrute . pratikūlaḥ . aśubhakaraḥ . yathā vairāgyaśatakaṃ .
lokastathāpyahitamācaratīti citram . 35 .. paro'pi hitavān śatrurbandhurapyahitaḥ paraḥ . ahito dehajo vyādhirhitamāraṇyamauṣadhaṃ .. iti hitopadeśaḥ . ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ, nahi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalāḥ . naca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni . tadeva hyapathyaṃ deśakālasaṃyogavīryapramāṇātiyogāt bhūyastaramapathyaṃ sampadyate .. sa eva doṣaḥ saṃsṛṣṭayornirviruddhopakramo gambhorānugataḥ prāṇāyatanasamuttho marmopaghātī vā bhūyān kaṣṭatamaḥ kṣiprakāritamaśca sampadyate iti carakaḥ . iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni bhavanti . ekāntāhitāni dahanapacanamāraṇā diṣu pravṛttānyagnikṣāraviṣādīni .
dugdhasyaikāntahitatāṃ viṣasyaikāntato'hi taṃ evaṃ yuktarasādyeṣu dravyeṣu salilādiṣu ..
ekāntahitatāṃ viddhi vatsa ! suśruta ! nānyathā ..
viruddhānyevamādīni rasavīryavipākataḥ .
tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitaṃ .. iti suśrutaḥ ..)
ahituṇḍikaḥ, puṃ, (aheḥ tuṇḍaṃ mukhaṃ, tena dīvyati yaḥ saḥ . ahituṇḍa + ṭhak . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ .) bhikṣārthaṃ sarpakhelakaḥ . tatparyāyaḥ . vyālagrāhī 2 . ityamaraḥ . sāpuḍe iti bhāṣā ..
ahidviṭ, [ṣ] puṃ, (ahiṃ vṛtrāsuraṃ sarpaṃ vā dveṣṭi yaḥ . ahi + dviṣ + kvip .) indraḥ . garuḍaḥ . mayūraḥ . nakulaḥ . iti medinī .. (ahidviṣastadbhavatā niśamyatāṃ . iti māghe .
ekāhirakṣārthamahidviṣe'dya datto mayātmeti yayā bravīti . iti nāgānande ..
ahinakulatā strī, ahinakulayorvairaṃ . nityavirodhiteti yāvat . ahiśca nakulaśca ahinakulau tayorbhāva iti bhāvārthe ta-ṣṇikapratyayayoḥ striyāmāpā niṣpannā ..
ahinakulikā strī, ahinakulayorvairaṃ . nityavirodhiteti yāvat . ahiśca nakulaśca ahinakulau tayorbhāva iti bhāvārthe ta-ṣṇikapratyayayoḥ striyāmāpā niṣpannā ..
ahiputtrakaḥ, puṃ, (aheḥ sarpasya puttraka iva . sarpākāratvāt .) naukāviśeṣaḥ . tatparyāyaḥ . potaḥ 2 tarāluḥ 3 . iti hārāvalī ..
[Page 1,160a]
ahipūtanaḥ, puṃ, kṣudrarogaviśeṣaḥ . tallakṣaṇaṃ yathā --
śakṛnmūtrasamāyukte'dhaute'pāne śiśorbhavet .
svinne vā svāpyamānasya kaṇḍūraktakaphodbhavā ..
kaṇḍūyanāttataḥ kṣipraṃ sphoṭaḥ srāvaśca jāyate .
ekībhūtaṃ vraṇaṃ ghoraṃ taṃ vidyādahipūtanaṃ .. * .. taccikitsā yathā bhāvaprakāśe -- tatra saṃśodhanaiḥ pūrbaṃ dhātrīstanyaṃ viśodhayet . triphalākhadirakvāthairvraṇānāṃ kṣālanaṃ hitaṃ .. śaṅkhasauvīrayaṣṭhyāhvairlepaḥ kāryo'hipūtane . iti (rugviniścayaṭīkākṛtā vijayena vyākhyāprasaṅgato bhojavacanaṃ yadāhṛtaṃ tadyathā -- yaduktaṃ .
duṣṭastanyasya pānena malasyākṣālanena ca .
kaṇḍūdāharujāvadbhiḥ piḍakaiśca samācitaḥ ..
ahipūtanaḥ sambhavati yathādoṣañca dāruṇaḥ .. iti sanidānalakṣaṇasamprāptikaṃ cikitsitaṃ vābhaṭena vā yaduktaṃ tadyathā --
malopalepāt svedādvā gude raktakaphodbhavaḥ .
tāmrovraṇo'ntaḥkaṇḍūmān jāyate bhūryupadravaḥ ..
kecittaṃ mātṛkādoṣaṃ vadantyanye'hipūtanaṃ .
praṣṭārurgudakundañca kecicca tamanāmikaṃ .. * .. cikitsā .
tatra dhātryāḥ payaḥśodhyaṃ pittaśleṣmaharauṣadhaiḥ . 1 śṛtaśītañca śītāmbu-yuktamantarapānakaṃ .. 2 sakṣaudratārkṣyaśaulena vraṇaṃ tena ca lepayet . 3 triphalāvadarīplakṣatvak-kvātha-pariṣecitaṃ .. 4 kāsīśa-rocanā-tuttha-manohvālarasāñjanaiḥ . 5 lepayedamlapirṣṭairvā cūrṇitairvāvacūrṇayet .. 6 suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ . 7 sārivāśaṅkhanābhibhyāmaśanasya tvaco'thavā .. 8 .. * .. cakrapāṇisaṃgrahe tu ..
paṭolapatratriphalārasāñjanavipācitaṃ .
pītaṃ ghṛtaṃ nāśayati kṛcchrāmapyahipūtanāṃ .. paṭolādyaghṛtaṃ .. * ..)
ahiphenaṃ, klī, (aheḥ sarpasya phenaṃ garalamiva . atyugratvāt .) aphenaṃ . iti rājanirghaṇṭaḥ .. āphiṃ iti bhāṣā . (asya paryāyamāha bhāvaprakāśakāraḥ .)
uktaṃ khasaphalakṣīramāphūkamahiphenakaṃ . asya kāryañcāha śārṅgadharaḥ .
pūrbaṃ vyāpyākhilaṃ kāyaṃ tataḥ pākañca gacchati .
vyavāyi tadyathā bhaṅgā phenañcāhisamudbhavaṃ .. aparañcāphenaśabde āphūkaśabde ca jñātavyaṃ ..)
ahibradhnaḥ, puṃ, (ahiḥ bradhne yasya .) śivaḥ .
(ajaikapādahibradhnaḥ pinākī cāparājitaḥ . iti harivaṃśe .) rudraviśeṣaḥ .. iti jaṭādharaḥ .. (yathā harivaṃśe . surabhī kasyapādrudrānekādaśa vinirmame . mahādevaprasādena tapasā bhāvitā satī .. ajaikapādahibradhnastvaṣṭā rudrāśca bhārata ! iti .)
ahibradhnadevatā, strī, (ahibradhno rudro'dhiṣṭhātrī devatā yasyāḥ .) uttarabhādrapadanakṣatraṃ . iti jyotiḥśāstraṃ ..
[Page 1,160b]
ahibhayaṃ, klī, (aheḥ sarpatulyasvapakṣāt sarpādvā bhayaṃ .) rājñāṃ svapakṣodbhavabhayaṃ . ityamaraḥ .. sarpabhayaṃ ..
ahibhayadā, strī, (aherbhayaṃ dyati khaṇḍayayīti . ahibhaya + do + ka) bhūmyāmalakī . iti rājanirghaṇṭaḥ .. (bhūmyālakīśabde'syā guṇābalī jñātavyā ..)
ahibhuk, [j] puṃ, (ahiṃ bhuṅkte . ahi + bhuj + kvip .) garuḍaḥ . mayūraḥ .. ityamaraḥ .. nākulī . gandhanākulī . iti rājanirghaṇṭaḥ ..
ahimardanī, strī, (ahermardanaṃ bhavatyasyāḥ .) gandhanākulīnāma kandaviśeṣaḥ .. iti rājanirghaṇṭaḥ ..
ahimāraḥ, puṃ, (ahiṃ mārayati yaḥ saḥ . ahi + mṛ + ṇic + aṇ .) arimedakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
ahimedakaḥ, puṃ, (ahiṃ medayati sparśamātreṇa galayati yaḥ saḥ .) arimedakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (arimedaśavde'sya guṇādayo jñeyāḥ ..)
ahilatā, strī, (ahiriva latā . dorghākāratvāt .) gandhanākulī . tāmbūlī . iti rājanirghaṇṭaḥ ..
ahīraṇiḥ, puṃ, (ahīn īrayati dūrīkaroti . ahi + īra + aṇi .) dvimukhasarpaḥ . iti trikāṇḍaśeṣaḥ ..
ahe, vya, kṣepaḥ . viyogaḥ . iti śabdalālā ..
aheruḥ, strī, (na hinoti . hi gatau bāhulakādruḥ . tato nañsamāsaḥ .) śatamūlī . ityamaraḥ ..
aho, vya, (na + hā + ḍo .) dhigarthaḥ . śokaḥ . karuṇārthaḥ . viṣādaḥ . sambodhanaṃ . praśaṃsā . vismayaṃ . padapūraṇaṃ . asūyā . vitarkaḥ . iti bhedinī .. (yathā rāmāyaṇe ayodhyākāṇḍe ..
aho dhigiti sāmarṣo vācamuktvā narādhipaḥ . aho madhuramāsāṃ darśanaṃ . iti śākuntale prathamāṅke .)
ahorātraḥ, puṃ, (ahaśca rātriśca dvayoḥ samāhāraḥ . rātrāhṇāhāḥ puṃsi . ahaḥ sarvaikadeśe ṭac iti ṭac .) divāniśaṃ . sa tu sūryodayadvayaparicchinnatriṃśanmuhūrtātmakakālaḥ . ityamaraḥ .. manuṣyāṇāṃ māsena paitro'horātro bhavati . manuṣyāṇāmekavarṣeṇa devānāmahorātrobhavati . dvisahasraguṇitamānuṣyacaturyugamānena brahmaṇo'horātro bhavati . tatra manuṣyamānena 8640000000 varṣā bhavanti ..
ahovata, vya (aho ca vata ca .) anūkampā . khedaḥ . sambodhanaṃ . iti viśvamedinau .. (ahovatāsispṛhanīyavīryaḥ . iti kumāre .
ahovata ! kīdṛśīṃ vayo'vasthāmāpanno'smi . iti śākuntale . ahovata ! mahatpāpaṃ kartuṃ vyavasitā vayam . iti gītā ..)
ahnāya, vya, (hu ṅa apanayane . vāhulakādbhāve ghañ . vṛddhiḥ . pṛṣodarāditvāt vasya yaḥ . tato nañasamāsaḥ .) jhaṭiti . drutaṃ . ityamaraḥ .. (ahnāya sā niyamajaṃ klamamutsasarja . iti kumāre . ahnāya tāvadaruṇena tamo nirastam . iti raghau . svacchandocchaladacchakacchakuharacchātetarāmbucchaṭā mūrchan mosamaharṣiharṣavihitasnānāhnikā'hnāyavaḥ . iti kāvyaprakāśe .)
ahrīkaḥ, puṃ, (nāsti hrīrlajjā yasya .) vauddhaḥ . kṣapaṇakaḥ . iti trikāṇḍaśeṣaḥ ..
ahvalā, strī, (na + hve + ḍal .) bhallātakavṛkṣaḥ . iti śabdacandrikā .. bhelā iti bhāṣā .
ā
ā, ākāraḥ . dvitīyasvaravarṇaḥ . asyoccāraṇasthānaṃ kaṇṭhaḥ . sa ca dīrghaḥ plutaśca bhavati .
ākāraṃ paramāścaryaṃ śaṅkhajyotirmayaṃ priye .
brahmaviṣṇumayaṃ varṇaṃ tathā rudramayaṃ priye .
pañcaprāṇamayaṃ varṇaṃ svayaṃ paramakuṇḍalī .. iti kāmadhenutantre .. asya lekhanaprakāro yathā --
akārarūpamāsadya dakṣakroḍāyatā tvadhaḥ .
brahmādayastathā śaktistāsu tiṣṭhanti nityaśaḥ .. iti varṇoddhāratantraṃ . tasya nāmāni yathā --
ākāro vijayānanto dīrghacchāyo vināyakaḥ .
kṣīrodadhiḥ payodaśca pāśo dīrghāsyavṛttakau ..
pracaṇḍa ekajo rudro nārāyaṇa ibheśvaraḥ .
pratiṣṭhā mānadā kānto viśvāntaka gajāntakaḥ ..
pitāmaho dviṭhānto bhūḥ kriyā kāntiśca sambhavaḥ .
dvitīyā mānadā kāśī vighnarājaḥ kujo viyat ..
svarāntakaśca hṛdayamaṅguṣṭho bhagamālinī .. iti varṇābhidhānaṃ ..
ā, vya, smṛtiḥ . yathā . ājñātaṃ sajaṭāyureṣaḥ . vākyaṃ . yathā . ā evaṃ manyase . ityamaraḥ .. (pūrbaṃ maivaṃ maṃsthā idānīṃ tvevaṃ manyase ityarthaḥ .) anukampā . (yathā, ā devadatto daridraḥ iti .) samuccayaḥ . iti medinī .. (yathā, devebhyaśca pitṛbhyaṃśca ā .) kvacit niṣiddhasandhivarṇaḥ . āśabdo yo'cā na sandhīyate sa ityarthaḥ . iti bharataḥ ..
(ā evaṃ tattvamaryādā ā evaṃ tatkṛtaṃ mayā . iti mugdhabodham .)
āṃ, vya, evaṃ . svīkāraḥ . ityamaraḥ ..
āḥ, puṃ, maheśvaraḥ . iti puruṣottamaḥ .. pitāmahaḥ . vākyaṃ . yathā agnipurāṇe ekākṣarāmidhānaṃ ..
a viṣṇuḥ pratiṣedhaḥ syādāḥ pitāmahavākyayoḥ .
sīmāyāmathāvyayaṃ ā bhavet saṃkrodhapīḍayoḥ ..
āḥ, [s] vya, kopaḥ . yathā . āḥ pāpadurmukhaḥ .
(āḥ kimetaditikrodhādābhāṣya mahiṣāsuraḥ . iti mārkaṇḍeyapurāṇam . āḥ pāpe durvinote mahāśvete . iti kādambarī .) pīḍā . yathā āḥ śītaṃ . ityamarabharatau . smṛtiḥ . spardhā . tarjataṃ . iti śabdaratnāvalī ..
ākampitaṃ, tri, (ākampate sma . āṅ + kapi + kta .) kampaviśiṣṭaṃ . tatparyāyaḥ . vellitaṃ 2 preṅkṣitaṃ 3 ādhūtaṃ 4 ādhutaṃ 5 calitaṃ 6 ityamaraḥ .. kampitaṃ 7 dhutaṃ 8 vyādhūtaṃ 9 vidhūtaṃ 10 dhūtaṃ 11 prakampitaṃ 12 . iti śabdaratnāvalī .. (anokahākampitapuṣpagandhī . iti rardhau .
ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ . iti ṛtusaṃhāre ..)
ākaraḥ, puṃ, (ākīryante dhātavo'tra . āṅ + kṝ + ap . yadvā ākurvanti saṃghībhūya kurvanti vyavahāramatreti vā . ā + kṛ + gha .) dhāturatnāderutpattisthānaṃ . tatparyāyaḥ . khaniḥ 2 ityamaraḥ ..
(ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ . iti hitopadeśaḥ .
śailendro himavān nāma dhātūnāmākaro mahān iti rāmāyaṇam .) samūhaḥ .
(śabdākarakaragrāmamarthamaṇḍalamaṇḍalam . iti kavikalpadrumaḥ .) śreṣṭhaḥ . iti medinī ..
ākarṇanaṃ, klī, (ā + karṇa + lyuṭ .) śravaṇaṃ .. (mudā tadākarṇanatatparo'bhūt . iti naiṣadhe .)
ākarṣaḥ, puṃ, (ākṛṣyate iti . ā + kṛṣa + ghañ .) pāśakaḥ . pāśā iti bhāṣā . akṣakrīḍā . pāśā khelā iti bhāṣā . sāriphalakaḥ . ityamaraḥ .. chaka iti bhāṣā . (yathā mahābhārate .
ākarṣaste vākphalaḥ supraṇīto hṛdi proḍho mantrapadaḥ samādhiḥ . indriyaṃ . dhanurabhyāsavastu . ākarṣaṇaṃ . iti medinī .. ākṛṣyate anena . āṃkuṣī iti bhāṣā . yathā . ākarṣa iva śvā ākarṣaśvaḥ . iti mugdhabodhavyākaraṇaṃ .. ākarṣatulpya iti jñāpanārthaiva śabdaḥ . iti durgādāsaḥ .. (ayaskāntaḥ . nikaṣopalaḥ .)
ākarṣaṇaṃ, klī, (ā + kṛṣ + lyuṭ .) ākarṣaḥ . balādānayanaṃ . ṭānan iti bhāṣā . yathā --
sā tvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ .
keśākarṣaṇanirdhūtagauravā māgamiṣyasi .. iti mārkaṇḍeye devomāhātmyam .. * .. tantroktakarmaviśeṣadvārā yoṣādyānayanaṃ . yathā . athākarṣaṇaṃ . ākarṣaṇavidhānāni kathayāmi samāsataḥ . yaddṛṣṭaṃ traipure tantre yaddṛṣṭaṃ bhūtaḍāmare .. śrīvījaṃ mānmathaṃ vījaṃ lajjāvījaṃ samuddharet . prathamaṃ praṇataṃ dattvā tripurādevipadaṃ tataḥ .. amukīti padaṃ dattvā ākarṣaya dvidhā padaṃ . svāhāntaṃ mantramuddhṛtya japeddaśasahasrakaṃ .. ṣaṭkoṇacakramālikhya raktacandanakuṅkumaiḥ . ṣaḍaṅgaṃ kārayenmantrī lajjāvījasamanvitaṃ .. ṣaḍdīrghabhāksvareṇaiva nādavinduvibhūṣitaṃ .. raktapuṣpākṣatadhūpādinaivedyaiḥ prapūjya tāṃ . bhāvayan cetasā devīṃ trinetrāṃ candraśekharāṃ . bālārkakiraṇaprakhyāṃ sindūrāruṇavigrahāṃ .. padmañca dakṣiṇe pāṇau japamālāñca vāmake . mantrasyāsya prabhāveṇa rasmāmapi tathorvaśīṃ .. ākarṣayenna sandehaḥ kiṃ punarmānavīmiha .. * .. bhūrjapatre samālikhya kuṅkumālaktavāriṇā .. kāśmīrāgurukastūrīrocanāmilitena ca . anāmāraktamiśreṇa kamalākṣīmanuṃ likhet .. oṃ hrīṃ kamalākṣi amukīmākarṣayākarṣaya oṃphaṭ .. imaṃ mantraṃ japedādau sahasraikaṃ tataḥ punaḥ . tadbhūrjapatramādāya gulikāṃ kārayet sudhīḥ .. tenaivaṃ sādhyapādotthamṛttikāpaṅkaveṣṭitāṃ . śoṣitāṃ tejasā bhānorveṣṭayet trikaṭukaiḥ punaḥ .. pratimāṃ strīnibhāṃ kṛtvā kṣipettasyāstadodare . gulikāṃ pātayet pātre pratimāṃ sādhyarūpiṇīṃ .. tādṛśābhimukho bhūtvā nirjane niśi sādhakaḥ . tatastadgatacittaśca tāvat kālaṃ japenmanuṃ . yāvadāyāti santrastā madanālasavigrahā .. * .. athānyat kathayāmyatra nṛpākarṣaṇahetave . devasyāpi narasyāpi mohinīmantrajāpataḥ .. atha mantraṃ maheśānyāstāramādau tatastrapāṃ . pañcaśāyakavījañca dattvātha bhuvaneśvarīṃ .. mohinīti ca nāmānte phaṭkāraṃ punarālikhet . svāhāntamantramuktañca madhyavījena kārayet .. ṣaḍaṅgān dīrghayuktādyaiścakre'ṣṭadalake yajet . prathamaṃ sādhyanāmāni lekhyāni ca kajodare .. mahārajanaraktena pūrbamantrapadaṃ yutaṃ . mohinīṃ padmakiñjalke jṛmbhiṇīṃ stambhinīṃ tathā .. vaśaṅkarīṃ kuleśīñca tato vai viśvavāsinīṃ . ākarṣiṇīṃ tataḥ klinnāmarcayedaṣṭapatrake .. gandhapuṣpādidhūpādyairbhaktiyuktena cetasā . lakṣajaptena sarveṣāṃ śīghramākarṣaṇaṃ bhavet .. * .. hrīṃ kālikāyai dhīmahi tannaḥ kāli pracodayāt . oṃ ākarṣiṇī vajradhāriṇī huṃ phaṭ svāhā amukīmākarṣaya .. praṇavaṃ pūrbamuddhṛtya ugrasenī tataḥ paraṃ . nitambinī vahnijāyā vidyā paramadurlabhā .. sindūraputtaliṃ kṛtvā tasyā nāma hṛdi vilikhya paṇamūlyena tāmbūlaṃ samānīya āmaśarāvadvaye naivedyaṃ kṛtvā kṛṣṇāṣṭottaraśatatulasyā mūlamantrapaṭhite puttalyā hṛdi nāmasthāne tāḍite sati sā samāyāti . iti śrīkṛṣṇānandavidyāvāgīśakṛtaṣaṭkarmadīpikā tantrasāraśca ..
ākarṣaṇī, strī, (ākṛṣyate anayā . ā + kṛṣ + lyuṭ + striyāṃ ṅīp .) phalapuṣpādyākarṣakayaṣṭikāviśeṣaḥ . āṃkuṣī iti bhāṣā ..
ākalanaṃ, klī, (ā + kal + lyuṭ .) ākāṅkṣā . parisaṃkhyā . bandhanaṃ . iti medinī .. (sevyāpi sānunayamākalanāya yantrā . iti māghaḥ -- .)
ākalpaḥ, puṃ, (ā + kṛp + ghañ .) veśaḥ . ityamaraḥ .. kalpanaṃ . iti medinī .. maṇḍanaṃ . rogaḥ . iti hemacandraḥ .. veśārthe yathā raghau --
(akṛtakavidhisarvāṅgīnamākalpajātaṃ vilasitapadamāḍhyaṃ yauvanaṃ sā prapede . stokāpyākalparacanā vicchittiḥ kāntipoṣakṛt . iti sāhityadarpaṇe tṛtīyaparicchede . kalpaparyante vya, yathā -- ākalpaṃ narakaṃ bhuṅkte . iti smṛtiḥ .)
ākalpakaḥ, puṃ, (ākalpa + kan .) tamaḥ . mohaḥ . granthiḥ . utkaṇṭhā . harṣaḥ . iti medinī ..
ākaṣaḥ, puṃ, (ākaṣyate yatra, ā + kaṣ + ac .) prastaraviśeṣaḥ . iti śabdaratnāvalī .. kaṣṭipātaraiti bhāṣā .
ākasmikaṃ, tri, (akasmāt bhavaṃ . akasmāt + ṭhañ .) akasmādudbhavaṃ . haṭhājjātaṃ .. (ākasmikapratyavabhāsāṃ ca devīṃ vācamanuṣṭubhena chandasā pariṇatāmabhyudairayat . iti uttararāmacaritam ..)
ākāṅkṣā, strī, (āṅ + kāṅkṣi + ac + ṭāp .) icchā . abhilāṣaḥ . ityamaraḥ .. (ramaṇīyavastuspṛhā . yaduktaṃ sāhityadarpaṇe .)
ākāṅkṣā ramaṇīyatvāt vastuno yā spṛhā tu sā . apekṣā . jijñāsā . anusandhānaṃ . yathā padāṅkadūte --
nākāṅkṣā kiṃ bhavati vipulaśrīmato'rthāntareṣu .) nyāyamate . yatpadamṛte yatpadānvayabodho na bhavati tatpade tatpadavattā . pratītiparyavasānavirahaḥ . ityālaṅkārikāḥ ..
ākāyaḥ, puṃ, (āñ + ci + ghañ .) nivāsaḥ . iti vopadevaḥ ..
ākāraḥ, puṃ, (ā + kṛ + ghañ .) iṅgitaṃ . abhiprāyānurūpaceṣṭāviṣkaraṇaṃ . saṃketa ṭhāra ityādi bhāṣā . ākṛtiḥ . mūrtiḥ . ityamaraḥ ..
(tasya saṃvṛtamantrasya gūḍhākāreṅgitasya ca . iti raghau 1 . 20 .
ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca . iti hitopadeśe suhṛdbhedaḥ . mūrtiḥ . ākārasadṛśaprajñaḥ . iti raghau 1 . 15 .)
ākāraguptiḥ, strī, (ākārasya guptiḥ .) ratyādisūcako mukharāgādirākāraḥ . ākāro'ṅgavaikṛtamiti vopālitaḥ .. guptirgopanaṃ . ākārasya bhayalajjādinā guptirākāraguptiḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . avahitthā 2 . ityamaraḥ .. aṅgavikṛtasya romāñcāderācchādanāt avahiḥsthitiravahitthā . iti sārasundarī ..
(bhayagauravalajjāderharṣādyākāraguptiravahitthā . iti sāhityadarpaṇam .)
ākāragopanaṃ, klī, (ākārasya gopanaṃ .) ākāraguptiḥ . ratyādisūcakamukharāgādigopanaṃ . iti hemacandraḥ ..
ākāraṇaṃ, klī, strī, (āṅ + kṛ + ṇic + lyuṭ .) āhvānaṃ . ityamaraḥ .. ḍākana iti bhāṣā .
(taiśca maṇibhadrākāraṇāya kaścit preṣitaḥ . iti pañcatantram .)
ākālikaṃ, tri, (samānakālau ādyantau yasya . ākālikaḍādyantavacane iti samānakālasyākālādeśaḥ . ikaṭ pratyayaśca nipātanāt . yadvā akāle bhavam . akāla + ṭhañ .) kṣaṇadhvaṃsi . iti dharaṇiḥ .. samānakālīnajanmavināśaśālī . iti saṃkṣiptasāraḥ .. akālasambhavaṃ . ārambhakālāt tatsajātīyakālasthāyi . nimittaṃ kālamārabhya paredyuryāvatkālaḥ sa eva kālastāvadakālastatra bhavaḥ . iti tithitattvaṃ .. (yathā manau 4 . 105
(etānākālikān vidyādanadhyāyānṛtāvapi .
tapasvinaḥ sthānuvanaukasastāmākālikīṃ vīkṣya madhupravṛttim .. iti kumārasambhave 3 . 33 ..)
ākālikapralayaḥ, puṃ, (ākālikaḥ pralayaḥ .) pralayaviśeṣaḥ . svāyambhuvamanvantare kapilaśāpena akāle jagatplāvanaṃ . tadvivaraṇaṃ yathā -- śrīmārkaṇḍeya uvāca .
ākāliko'yaṃ pralayo yato bhagavatā kṛtaḥ .
tat śṛṇvantu mahābhāgā vārāhaṃ lokasaṃkṣayaṃ ..
yathā vā matsyarūpeṇa vedāstrātāśca śārṅgiṇā .
tadahaṃ saṃpravakṣyāmi sarvapāpapraṇāśanaṃ .. śrīkapila uvāca .
svāyambhuva manuśreṣṭha brahmarūpa mahāmate .
mamaikamīpsitārthaṃ tvaṃ dehi prārthayato'dhunā ..
jagat sarvaṃ tavaivedaṃ tvayā ca paripālitaṃ .
tvayā sarvaṃ jagat sṛṣṭaṃ tvameva jagatāṃ patiḥ ..
tanme dehi rahaḥsthānaṃ triṣu lokeṣu durlabhaṃ puṇyaṃ pāpaharaṃ ramyaṃ jñānaprabhavamuttamaṃ ..
ahaṃ hi sarvabhūtānāṃ bhūtvā pratyakṣadarśivān .
uddhariṣye jagajjātān nirmāya jñānadīpikām ..
ajñānasāgare magnamadhunā sakalaṃ jagat .
jñānadīpaṃ pradāyāhaṃ tārayiṣye jagatplavaṃ .. śrīmanuruvāca .
yadi tvayākhilajagaddhitārthaṃ jñānadīpikāṃ .
cikīrṣuṇā tapaḥ kāryaṃ kiṃ sthānārthanayā tava ..
devāgārāṇi tīrthāni kṣetrāṇi saritastathā .
bahūni puṇyabhāñjyatra tiṣṭhanti kapila ! kṣitau ..
teṣāmekatamaṃ tvañcedāsādya kuruṣe tapaḥ .
sthānaṃ brahman tapaḥsiddhau na bhaviṣyati tatra kiṃ .. kapila uvāca .
tvayi viśrambhamādhāya tapasaḥ siddhaye'cirāt .
sthānaṃ mayā prārthitaṃ te tvaṃ māṃ kṣipasi hetubhiḥ ..
akṣāmyante vaco me'dya prārthanāyāṃ vikatthanaṃ .
yattvaṃ vadasi tasmāttvaṃ phalametadavāpnuhi ..
idaṃ tribhuvanaṃ sarvaṃ sadevāsuramānuṣaṃ .
hataprahatavidhvastamacireṇa bhaviṣyati ..
na cirāt drakṣyasi mano ! jalapūrṇaṃ jagattrayaṃ .
hataprahatavidhvastaṃ tava garvaviśātanaṃ ..
evamuktvā munīndro'sau kapilastapasāṃ nidhiḥ .
antardadhe jagāmāpi tadā brahmasado muniḥ ..
kapilamya vacaḥ śrutvā viṣaṇṇavadano manuḥ .
bhāvīti pratipadyāśu manurnovāca kiñcana ..
viśālāṃ vadarīṃ yāto gaṅgādvārāntikaṃ manuḥ .
praviśya tapase yatnamakarollokabhāvanaḥ .
ārādhayāmāsa hariṃ jagatkāraṇakāraṇaṃ ..
oṃ namo bhagavate vāmudevāya śuddhajñānasvabhāvine .
iti japyaṃ prajapato manoḥ svāyambhuvasya tu ..
prasanāda jagannāyaḥ keśavo na cirādatha .
tataḥ kṣadrajhaso bhūtvā dūrvādalamamaprabhaḥ ..
karparakalikāyugbhatulyanetrayagojyalaḥ .
tapasyantaṃ mahātmānaṃ manuṃ svāyambhuvaṃ muniṃ ..
āsasāda tadā kṣudramatsyarūpī janārdanaḥ .
uvāca ca mahātmānaṃ manuṃ svāyambhuvaṃ tadā ..
taponidhe mahābhāga bhītaṃ māṃ trātumarhasi .
nityaṃ yuddhe jitaṃ matsyairviśālairbhakṣituṃ prati ..
atha prabhūtairvipulairdrāvitaḥ pṛthuromabhiḥ .
prāṇākāṅkṣī mahātmānaṃ bhavantaṃ śaraṇaṃ muniṃ ..
prāpto'haṃ yadyanukrośo mayi māṃ paripālaya .
iti tasya vacaḥ śrutvā manuḥ svāyambhuvastataḥ ..
aliñjare toyapūrṇe nyadhādvipulabhogini .
sa tasmin malike matsyo vardhamāno dine dine ..
sāmānyarohitaprāyadeho'bhūnnacirādatha .
daśaghaṭajalapūrṇaṃ pratyahaṃ sa mahātmā malikamasati kurvan vardhayāmāsa matsyaṃ .
sa ca suviṣadanetro matsyarājo'cireṇa malikasalilamadhye lomaśaḥ pīnadehaḥ .. iti kālikāpurāṇe 31 adhyāyaḥ .. * .. śrīmārkaṇḍeya uvāca .
tatastathā pīnatanuṃ dṛṣṭvā matsyaṃ manuḥ svayaṃ .
gṛhītvā pāṇinā phullanalinīṃ sarasīṃ yayau ..
tatsarastatra vipulaṃ puṇye nārāyaṇāśrame .
ekayojanavistīrṇaṃ sārdhayojanamāyataṃ ..
nānāmīnagaṇopetaṃ śītāmalajalotkaraṃ .
tadāsādya saro matsyaṃ vinidhāya manustadā ..
pālayāmāsa sutavat kṛpayā parayā yutaḥ .
so'cireṇaiva kālena pīno vaisāriṇo'bhavat ..
na samastatra sarasi vṛhatkāye dvijottamāḥ .
sa ekadā mahāmatsyaḥ pūrbāparataṭadvaye ..
śiraḥpucche nidhāyāśu tuṅgadehaḥ samucchritaḥ .
svāyambhuvaṃ mahātmānaṃ cukrośa trāhi māmiti ..
taṃ tathā sa manurjñātvā krośantaṃ mīnapuṅgavaṃ .
āsasāda tadā matsyaṃ jagrāha ca kareṇa taṃ ..
na śakromyahamuddhartuṃ pṛthuromāṇamadbhutaṃ .
iti sañcintayannevaṃ proddadhāra kareṇa taṃ ..
bhagavānapi viśvātmā matsyarūpī janārdvanaḥ .
svāyambhuvakaraṃ prāpya laghimānamupāśrayat ..
tataḥ karābhyāmuddhṛtya skandhe dhṛtvāṇḍajaṃ manuḥ .
nināya sāgaraṃ tatra toye ca nidadhe tataḥ ..
yathecchamatra vardhasva na ko'pi tvāṃ haniṣyati .
acireṇaiva sampūrṇadehatvaṃ samavāpnuhi ..
ityuktvā sa mahābhāgaḥ sarvaprāṇabhṛtāṃvaraḥ .
laghutvaṃ cintayaṃstasya vismayaṃ paramaṃ gataḥ ..
matsyo'pi na cirādeva pūrṇakāyastadā mahān .
sarvataḥ pūrayāmāsa dehabhogena sāgaraṃ ..
taṃ pūrṇakāyamālokya vyatītyāmbhaḥ samucchritaṃ .
śalkaiḥ śirābhīracitaṃ mānasācalasannibhaṃ ..
rundhantaṃ sāgaraṃ sarvaṃ dehābhogācalīkṛtaṃ .
svāyambhuvo manurdhīmān mene matsyaṃ na taṃ tadā ..
tataḥ papraccha taṃ sāmnā matsyaṃ svāyambhuvo manuḥ .
vicintya laghimānañca paśyanmūrtiṃ tadādbhutāṃ .. śrīmanuruvāca .
na tvāṃ matsyamahaṃ manye kastvaṃ me vada sattama ! .
mahattvaṃ laghimānante cintayan sumahattama ..
tvaṃ brahmā hyathavā viṣṇuḥ śambhurvā mīnarūpadhṛk .
na cedguhyaṃ mahābhāga tanme vada mahāmate .. śrīmatsya uvāca .
ārādhyo'haṃtvayā nityaṃ yo hariḥ sa sanātanaḥ .
taveṣṭakāmasiddhyarthaṃ prādurbhūtaḥ samāhitaḥ ..
yattvamicchasi deveśa mattaḥ śāntena mūrtinā .
tatkariṣye'dya tāṃ mūrtimimāṃ viddhi mano mama .. śrīmārkaṇḍeya uvāca .
iti tasya vacaḥ śrutvā viṣṇoramitatejasaḥ .
jñātvā pratyakṣato viṣṇuṃ manustuṣṭāva keśavaṃ .. śrīmanuruvāca .
namaste jagadabyaktaparāvarapate hare .
pāvakādityaśītāṃśunetratrayadharāvyaya ..
jagatkāraṇa sarvajña jagaddhāma hare para .
suraugha parameśāna nārāyaṇa sureśvara .. ityādistotraṃ . śrīmārkaṇḍeya uvāca .
svāyambhuvena manunā saṃstuto matsyarūpadhṛk .
vāsudevastadā prāha meghagambhīranisvanaḥ .. śrībhagavānuvāca .
tuṣṭo'smi tapasā te'dya bhaktyā cāpi stuto muhuḥ ..
saparyayā tathānena varaṃ varaya suvrata .
iṣṭārthaṃ saṃpradāsyāmi tubhyaṃ nātra vicāraṇā ..
varayābhīpsitānkāmān lokānāṃ vā hitañca yat manuruvāca .
yadi deyo varo me'dya lokānāṃ yo hito bhavet .
tanme dehi varaṃ viṣṇo taṃ vakṣyābhi śṛṇuṣva me ..
śaśāpa kapilaḥ pūrbaṃ madarthe bhuvanatrayaṃ .
hataprahatavidhvastaṃ sakalaṃ te bhaviṣyati ..
yeneyamuddhṛtā pṛthvī yeneyaṃ paripālitā .
saṃhariṣyati yastvenāṃ te'dhunā plāvayantvimāṃ ..
tato'haṃ dīnahṛdayastvāmeva śaraṇaṃ gataḥ .
na yathedaṃ tribhuvanaṃ jalaplutaṃ bhaviṣyati ..
hataprahatavidhvastaṃ tathā tvaṃ dehi me varaṃ . śrībhagavānuvāca .
na mattaḥ kapilo bhinnastathā na kapilādahaṃ .
yaduktaṃ muninā tena mayoktaṃ vihitaṃ mano ..
tasmādyaduditaṃ tena tat satyaṃ nānyathā bhavet .
kariṣye tatra sāhāyyaṃ svāyambhuva nibodha tat ..
hataprahatavidhvaste toyamagne jagattraye .
na cirādeva tattoyaṃ śoṣayiṣyāmi vai mano ..
yāvajjalaplavastāvat yathā kāryaṃ tvayā mano .
tanme nigaditaṃ tathyaṃ śṛṇuṣvāvahito'dhunā ..
sarvayajñiyakāṣṭhaughairekā naukā vidhīyatāṃ .
tāmahaṃ draḍhayiṣyāmi yathā no bhidyate jalaiḥ ..
daśayojanavistīrṇāṃ triṃśadyojanamāyatāṃ .
dhāriṇīṃ sarvavījānāṃ bhuvanatrayavardhinīṃ ..
sarvavājñikavṛkṣāṇāṃ bhūrivalkalatantubhiḥ .
navayojanadīrghāntu vyāmatrayasuvistṛtāṃ ..
kuru svayaṃ mano tūrṇaṃ vṛhatīmīrikāṃ vaṭīṃ .
jagaddhātrī jaganmāyā lokamātā jaganmayī ..
draḍhayiṣyati tāṃ rajjuṃ na truvyati yathā tathā .
sarvāṇi vījānyādāya savedān sapta vai ṛṣīn ..
tasyāṃ nāvi nisannastvaṃ vartamāne jalaplave .
dakṣeṇa saha saṃgamya smariṣyasi mano mama ..
smṛto'haṃ tūrṇamāyāsye bhavato nikaṭaṃ prati .
śyāmalenātha śṛṅgeṇa tvaṃ māṃ jñāsyasi vai tadā ..
yāvat prahatavidhvastaṃ hataṃ syādbhuvanatrayaṃ .
tāvat pṛṣṭhena tāṃ nāvaṃ voḍhāhaṃ nātra saṃśayaḥ ..
jalaplave tu saṃpūrṇe śṛṅge mama ca tāṃ hariṃ .
tvaṃ tayā vaṭikayā turṇaṃ sadā neṣyasi vai dṛḍhaṃ ..
baddhāyāṃ nāvi me śṛṅge daivamānena vatsarān .
sahasraṃ prerayiṣyāmi tāṃ nāvaṃ śoṣayan jalaṃ ..
tataḥ śuṣkeṣu toyeṣu pronmagne śikhare gireḥ .
himācalasya baddhvā tāṃ tasminnāvamahaṃ mano ..
tvāṃ vai gopayitā nityaṃ tāvattu śoṣaye jalaṃ .
cintito'haṃ tvayā yāsye yadāhaṃ nikaṭaṃ tava ..
śṛṅgeṇa śyāmalenaiva tvaṃ māṃ jñāsyasi puṣkare .
punaḥ sṛṣṭiṃ tataḥ kṛtvā matprasādānmahāmate ..
trailokyadurlabhāmṛddhimavāpsasi sanātanīṃ .
ahamārādhito yena japyena bhavatā mano ..
sarvasiddhirbhavettasya yastoṣayati tena māṃ . śrīmārkaṇḍeya uvāca .
iti dattvā varaṃ tasmai matsyastena namaskṛtaḥ .
antardadhe jagannātho lokānugrahakārakaḥ ..
svāyambhuvo'pi bhagavānantardhānaṃ gate harau .
yathoktaṃ hariṇā pūrbaṃ nāvaṃ rajjuṃ tathākarot ..
sarvayājñiyavṛkṣaughān chittvā svāyambhuvastadā .
udghena kārayāmāsa nāvaṃ dṛḍhatarāṃ tataḥ ..
teṣāṃ valkasamudbhūtasūtrasaṃghairvaṭīrikāṃ .
pūrboktena pramāṇena kārayāmāsa vai manuḥ ..
tataḥ kālena mahatā vṛttaṃ yuddhaṃ mahādbhutaṃ .
viṣṇoryajñavarāhasya sarabhasya harasya ca ..
tato jalaplave bhūte vidhvaste bhuvanatraye .
tayā rajjvā tariṃ baddhvā vījānyādāya sarvaśaḥ ..
vedānṛṣīn tathā sapta dakṣaṃ cādāya vai manuḥ .
tasyāṃ nāvi samādhāya toyamagne carācare ..
svāyambhuvastadā matsyaṃ hariṃ sasmāra vai tataḥ .
tato jalānāmupari saśṛṅga iva parbataḥ ..
uddīptaścaikaśṛṅgeṇa viṣṇurmatsyasvarūpadhṛk .
āgatastatra na cirādyatrāste sa manurhariḥ ..
tarimāruhya vipule toyarāśau bhayaṅkare .
yāvaccalācalaṃ toyaṃ tāvat pṛṣṭhe tariṃ nyadhāt ..
jale prakṛtimāpanne śṛṅge baddhvā tariṃ tadā .
tāṃ nāvaṃ codayāmāsa sahasraṃ daivavatsarān ..
svayaṃ nāvamavaṣṭabhya dadhāra parameśvaraḥ .
yoganidrā jagaddhātrī samāsīdadvaṭīrikāṃ ..
tataḥ śanaiḥ śanaistoye śoṣaṃ gacchati vai cirāt .
paścimaṃ himavat śṛṅgamunmagraṃ toyamadhyataḥ ..
dvisāhasrairyojanānāmucchritasya himaprabhoḥ .
pañcāśattu sahasrāṇi śṛṅgaṃ tattasya cocchritaṃ ..
tasmin śṛṅge tato nāvaṃ baddhvā matsyātmadhṛk hariḥ .
jagāma śoṣaṇāyāśu jalānāṃ jagatāṃ patiḥ ..
evaṃ hi matsyarūpeṇa vedāstrātāśca śārṅgiṇā .
kapilasya tu śāpena kṛto'thākāliko layaḥ ..
ākāliko'yaṃ pralayo yato bhagavatā kṛtaḥ .
iti vaḥ kathitaṃ sarvaṃ yathāvat dvijasattamāḥ .. iti kālikāpurāṇe 32 adhyāyaḥ ..
ākālikī, strī, (akāla + ṭhañ + ṅīp .) vidyut . iti hemacandraḥ ..
ākāśaḥ, puṃ, klī, (ā samantāt kāśante dīpyante sūryādayo yatra . ā + kāś + ghañ .) pañcabhūtāntargatabhūtaviśeṣaḥ . sa tu śūnyaḥ . tatparyāyaḥ . dyoḥ 2 dyauḥ 3 abhraṃ 4 abbhaṃ 5 vyoma 6 puṣkaraṃ 7 ambaraṃ 8 nabhaḥ 9 antarīkṣaṃ 10 antarikṣaṃ 11 gaganaṃ 12 anantaṃ 13 suravartma 14 khaṃ 15 viyat 16 viṣṇupadaṃ 17 vihāyaḥ 18 . ityamaraḥ .. nākaḥ 19 anaṅgaḥ 20 nabhasaṃ 21 meghaveśma 22 mahāvilaṃ 23 . iti jaṭādharaḥ .. marudvartma 24 meghavartma 25 tripiṣṭapaṃ 26 . iti śabdaratnāvalī .. nyāyamate asya sāmanyaguṇāḥ saṅkhyādipañca . viśeṣaguṇaḥ śabdaḥ . sa tu nityaḥ aśarīrī ca . asyendriyaṃ karṇaḥ . satvekaḥ kintu upādhibhedena nānā bhavati .
(śabdaḥ śrotrendriyañcāpi chidrāṇi ca viviktatā .
viyataḥ kathitā ete guṇāguṇavicāribhiḥ .. tathā ca bhāṣāparichede .
ākāśasya tu vijñeyaḥ śabdo vaiśeṣiko guṇaḥ .
indriyaṃ tu bhavet śrotramekaḥ sannapyupādhitaḥ ..) vedāntamate sa janyaḥ ..
ākāśagaṅgā, strī, (ākāśapathavāhinī gaṅgā .) svargagaṅgā . yathā, śivarātrivratakathāyāṃ --
ākāśagaṅgāsalilataraṅgagaṇanādite .
traiguṇyalalitaiścārumarudbhirupavījite ..
(nadatyākāśagaṅgāyāḥ srotasyuddāmadiggaje . iti raghau 1 . 78 . ubhau yadi vyomni pṛthag pravāhāvākāśagaṅgāpayasaḥ patetām . iti māghaḥ .)
ākāśajananī [n] puṃ, (ākāśamārgasya jananī .) pragaṇḍīmadhyasthitajanānāṃ vāhyārthadarśanārthānikṣudracchidrāṇi . yaddvārā āgneyāstragulikāḥ prakṣipyante . iti rājadharmaḥ .. (ākāśajananī strī ākāśapathasya jananīva poṣikā . iti kecit .)
ākāśadīpaḥ, puṃ, (ākāśe dīyamāno dīpaḥ .) kārtikamāse bhagavaduddeśena nabhasi dattapradīpaḥ . yathā . kārtike ākāśadīpa ukto nirṇayāmṛte puṣkarapurāṇe . tulāyāṃ tilatailena sāyaṃkāle samāgate . ākāśadīpaṃ yo dadyāt māsamekaṃ hariṃ prati .. mahatīṃ śriyamāpnoti rūpasaubhāgyasampadam . iti tadvidhiśca hemādrau ādipurāṇe . divākare'stācalamaulibhūte gṛhādadūre puruṣapramāṇaṃ . yūpākṛtiṃ yajñiyavṛkṣadārumāropya bhūmāvatha tasya mūrdhni .. yavāṅgulacchidrayutāstu madhye dvihastadīrghā atha paṭṭikāstu . kṛtvā catasro'ṣṭadalākṛtīstu yāmirbhavedaṣṭadiśānusārī .. tatkarṇikāyāntu mahāprakāśo dīpaḥ pradeyo dalagāstathāṣṭau . nivedya dharmāya harāya bhūmyai dāmodarāyāpyatha dharmarājñe .. prajāpatibhyastvatha satpṛtṛbhyaḥ pretebhya evātha tamaḥsthitebhyaḥ . iti . aparārke tvanyo mantro yathā --
dāmodarāya nabhasi tulāyāṃ lolayā saha .
pradīpaṃ te prayacchāmi namo'nantāya vedhase .. iti nirṇayasindhau 2 paricchede kārtikamāhātmyaṃ ..
ākāśapradīpaḥ, puṃ, (ākāśe dīyamānaḥ pradīpaḥ .) tulāyāṃ dīyamānalakṣmīdāmodarasampradānākāśadīpaḥ . tathāca brahmāṇḍapurāṇe .
tulāyāṃ tilatailena sāyaṃ sandhyāsamāgame .
ākāśadīpaṃ yo dadyāt māsamekaṃ nirantaraṃ .
saśrīkāya śropataye sa śrīmān bhuvi jāyate ..
oṃdāmodarāya nabhasi tulāyāṃ lolayā saha .
pradīpaṃ te prayacchāmi namo'nantāya vedhase ..
iti mantreṇa yo dadyāt pradīpaṃ sarpirādinā .
ākāśe maṇḍape vāpi sa cākṣayaphalaṃ labhet .
viṣṇuveśmani yo dadyāt kārtike māsi dīpakaṃ ..
agniṣṭomasahasrasya phalamāpnoti mānavaḥ ..
ākāśamāṃsī, strī, (ākāśajātā māṃsī .) sūkṣmajaṭāmāṃsī . kedāre utpattirasyāḥ . tatparyāyaḥ . nirālambhā 2 khasambhavā 3 śevālī 4 sūkṣmapatrī 5 gaurī 6 parbatavāsinī 7 abhramāṃsī 8 . asyā guṇāḥ . himatvaṃ . śothavraṇanāḍīroganāśitvaṃ . lūtāgardabhakajvālāhāritvaṃ . varṇakāritvañca . iti rājanirghaṇṭaḥ ..
ākāśamūlī, strī, (ākāśe bhūmirahitasthāne mūlamasyāḥ . ṅīp .) kumbhikā . iti hārāvalī .. pānā iti khyātā . (kumbhikāśabde'syāḥ guṇā draṣṭavyāḥ .)
ākāśarakṣī [n] puṃ, (ākāśe uccasthāne sthitaḥ san rakṣatiyaḥ . ākāśa + rakṣa + ṇin .) pragaṇḍīsthitapraṇidhiḥ . durgavahiḥprācīroparisthitacaraḥ . iti rājadharmaḥ ..
ākāśavallī, strī, (ākāśasya vallīva . atthuccaśikhatvāt .) latāviśeṣaḥ . ākāśavela amaravela iti khyātā . tatparyāyaḥ . khavallī 2 dusparśā 3 vyomavallikā 4 . asyā guṇāḥ . madhuratvaṃ . kaṭutvaṃ . pittanāśitvaṃ . śukravardhakatvaṃ . rasāyanatvaṃ . balakāritvaṃ . divyauṣadhiparatvaṃ . iti rājanirghaṇṭaḥ ..
ākāśavallī tu budhaiḥ kathitāmaravallarī .
khavallī grāhiṇī tiktā picchilākṣyāmayāpahā ..
tuvarāgnikarī hṛdyā pittaśleṣmāmanāśinī . iti bhāvaprakāśaḥ ..
[Page 1,164a]
ākāśavāṇī, strī, (ākāśādudbhavā vāṇī .) aśarīriṇī vāk . daivavāṇī . iti purāṇaṃ ..
ākāśasalilaṃ, klī, (ākāśātpatitaṃ salilaṃ jalaṃ .) divyodakaṃ . iti rājanirghaṇṭaḥ ..
ākiñcanaṃ, klī, (akiñcanasya daridrasya bhāvaḥ . akiñcana + aṇ .) akiñcanatā ..
ākīrṇaṃ, tri, (āṅ + kṝ śa vikṣepe + ktaḥ .) vyāptaṃ . tatparyāyaḥ . saṃkīrṇaṃ 2 saṅkulaṃ 3 . ityamaraḥ . sabhākīrṇaṃ 4 . iti śabdaratnāvalī .. (yathā, raghuvaṃśe . prathamasarge 50 ślokaḥ .
ākīrṇamṛṣipatnīnāmuṭajadvārarodhibhiḥ ..) jalādibhirniravakāśaṃ . iti bharataḥ ..
ākuñcanaṃ, tri, (āṅ + kuci + lyuṭ .) nyāyamate pañcaprakārakarmāntargatakarmaviśeṣaḥ . saṅkocaḥ .. (prasāritasya saṃkṣiptatvasampādanaṃ . namana . vakratāsampādanaṃ . yathā . bhāṣāparichede .
utkṣepaṇaṃ tato'vakṣepaṇamākuñcanaṃ tathā .
prasāraṇañca gamanaṃ karmāṇyetāni pañca ca ..)
ākulaṃ, tri, (āṅ + kula + kaḥ .) vyākulaṃ . tatparyāyaḥ . vyastaṃ 2 apraguṇaṃ 3 . ityamaraḥ .. (yathā śākuntale . vibhavagurubhiḥ kṛtyaistasya pratikṣaṇamākulā ..)
ākūtaṃ, klī, (āṅ + kūṅ + ktaḥ) abhiprāyaḥ) āśayaḥ . iti hemacandraḥ .. (tātparyaṃ . icchā . yathā sāhityadarpaṇe . 2 ya paricchede . hasannetrārpitākūtaṃ līlāpadmaṃ nimīlitaṃ . iti
hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ .. iti śākuntale .)
ākṛtiḥ, strī, (ākriyate iyaṃ gaurayaṃ aśvaḥ iti vyajyate'nayā . āṅ + kṛ + ktin .) rūpaṃ . śarīraṃ . jātiḥ . iti medinī .. (yathā śāku ntale prathamāṅke .
kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnāṃ .. nyāgamate sāmānyaṃ, jātiḥ . ākṛtirjātiliṅgākhyā . iti nyāyasūtram . jātiliṅgamityākhyā yasyāḥ jātergotvāderhi sāsnādisaṃsthānaviśeṣo liṅgam . tasya ca paramparayā dravyavṛttitvam . jātidravyāsamavāyikāraṇatāvacchedikāliṅgaṃ dharmo yasyāḥ sā ityarthaḥ iti kaścit ..)
ākṛticchatrā, strī, (ākṛtyā chatramiva yā .) ghoṣātakīvṛkṣaḥ . śvetaghoṣā iti bhāṣā . iti ratnamālā .. (ghoṣakaśabde'syā viśeṣo jñeyaḥ .)
ākṛṣṭaṃ, tri, (āṅ + kṛṣ + karmaṇi + ktaḥ .) kṛtākarṣaṇaṃ . ākarṣitaṃ .. (pralobhitaḥ, mugdhaḥ . yathā hitopadeśe . tato lobhākṛṣṭena kenacit pānthenālocitaṃ .. iti)
ākokeraḥ, puṃ, makararāśiḥ . iti jyotistattvaṃ ..
ākrandaḥ, puṃ, (āṅ + kranda + ghañ + ac vā .) rodanaṃ . yathā gāmāyaṇe .
(tāsāmākrandaśabdena sahasodbhrāntalocanaḥ .) āhvānaṃ . mitraṃ . dāruṇayuddhaṃ . bhrātā . iti medinī .. dhvaniḥ (yathārāmāyaṇe .
tatraiva niśi nāgānāmākrandaḥ śrūyate mahān ..) nāthaḥ . pārṣṇigrāhāt paro rājā . iti dharaṇiḥ . (yathā mānave 7 . 207 .
pārṣṇigrāhañca saṃprekṣya tathākrandañca maṇḍale .)
ākramaḥ, puṃ, (āṅ + kram + ac .) ākramaṇaṃ . tatparyāyaḥ . adhikramaḥ 2 krāntiḥ 3 . iti hemacandraḥ .. (adhirohaḥ . vyāptiḥ . vikṣepaḥ . adhigamaḥ . prāptiḥ . adhikāraḥ ..)
ākramaṇaṃ, klī, (āṅ + kram + lyuṭ .) ākramakaraṇaṃ .
(yaḥ pṛṣṭhavartī nṛpatiḥ deśākramaṇādyācarati . iti kullūkabhaṭṭaḥ .) vyāpanaṃ .. (ativartanaṃ . yathā, rāmāyaṇe .
kaṇṭakākramaṇaklāntā vanamadya gamiṣyati . ārohaṇam . yathā rāmāyaṇe .
na devalokākramaṇaṃ nāmaratvamahaṃ vṛṇe .)
ākrāntaḥ, tri, (āṅ + krama + kta) kṛtākramaṇaḥ . adhikrāntaḥ . ākramaviśiṣṭaḥ . iti halāyudhaḥ .. (abhibhūtaḥ . parābhūtaḥ . vaśībhūtaḥ . yathā manuḥ --
na pāṣaṇḍigaṇākrānte nopasṛṣṭe'ntyajairnṛbhiḥ .)
ākrīḍaḥ, puṃ, (āṅ + krīḍa + ghañ .) rājopavanaṃ . rājñaḥ sādhāraṇaṃ vanaṃ . ityamaraḥ .. (kelīkānanaṃ, līlāsthānaṃ . yathā, rāmāyaṇe .
ākrīḍālaṅkṛtaṃ sphītaṃ suvibhaktaṃ susaṃskṛtaṃ . tathā ca kumāre . 2 . 67 .
akrīḍaparbatāstena kalpitāḥ sveṣu veśmasu . kurutthāmanṛpaputtraḥ svanāmakhyātaḥ pauravaḥ .. yathā harivaṃśe .
duṣmantasya tu dāyādaḥ kurutthāmaḥ prajeśvaraḥ .
kurutthāmādathākrīḍaścatvārastasya cātmajāḥ ..)
ākrośaḥ, puṃ, (āṅ + kruśa + ghañ .) krodhākartavyaniścayaḥ . tatparyāyaḥ . ākṣepaḥ 2 abhiṣaṅgaḥ 3 śāpaḥ 4 . iti hemacandraḥ .. (yathā rāmāyaṇe . ākrośaṃ mamamātuśca pramārjya puruṣarṣabha iti .)
ākrośanaṃ, klī, (āṅ + kruś + lyuṭ .) abhiśāpaḥ . tatparyāyaḥ . abhiṣaṅgaḥ 2 abhīṣaṅgaḥ 3 . ityamaraḥ ..
ākṣapāṭikaḥ, puṃ, (akṣapaṭe niyuktaḥ . akṣapaṭa + ṭhak .) akṣadarśakaḥ . dharmādhyakṣaḥ . iti jaṭādharaḥ ..
ākṣapādaḥ, puṃ, (akṣapāda + aṇ .) naiyāyikaḥ . iti bhūriprayogaḥ ..
ākṣāraṇā, strī, klī, (āṅ + kṣara + ṇic + yuc .) maithunaṃ prati ākrośaḥ . ityamaraḥ .. parastrīnimittaṃ pusaḥ parapuruṣanimittaṃ striyā vā dūṣaṇaṃ . yathā kṛtāgamyāgamanastvaṃ sthānāntaraṃ gaccha . iti bharataḥ .. chenāli apavāda iti bhāṣā ..
ākṣāritaṃ, tri, (āṅ + kṣara + ṇic + kta .) parastriyāṃ parapuruṣe vā maithunaṃ prati mithyādūṣitaṃ . apavādagrastaṃ . ityamaraḥ ..
ākṣikaḥ, puṃ, ācchukavṛkṣaḥ . iti ratnamālā .. ācera gācha iti bhāṣā . (dyūtanimittaḥ . pāśakrīḍāviṣayakaḥ . atra akṣairdīvyati jito vā iti akṣa + ṭhañ . yathā mānave . 8 . 159 ..
prātibhāvyaṃ vṛthādānamākṣikaṃ saurikañcayat .
daṇḍaśuklāvaśevañca na puttro dātumarhati ..
(pittaśleṣmaghnamamlañca vātikañcākṣikīphalaṃ .
madhurāmlavipākañca vātapittaharañca tat .. iti carakaḥ ..
ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ . iti suśrutaḥ ..)
ākṣīva, puṃ, (āṅ + kṣīva + ac .) akṣīvaḥ . śobhāñjanavṛkṣaḥ . iti rāyamukuṭaḥ ..
ākṣepaḥ, puṃ, (āṅ + kṣip + ghañ .) apavādaḥ . ityamaraḥ .. bhartsanaṃ . (yathā -- nītiśatake . 42 ..
kṣāntyevākṣeparukṣākṣaramukharamukhāndurmukhāndūṣayantaḥ santaḥ sāścaryacaryājagati bahumatā kasyanābhyarthanīyāḥ ākarṣaṇaṃ .
(navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ .
vadanamapaharantīṃ tatkṛtākṣepamīśaḥ .. iti kumāre . 7 . 95 . vinyāsaḥ . sthāpanaṃ .
karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure .
tasyāḥ kapole parabhāgalābhāt . iti kumāre . 7 . 17 apaharaṇaṃ . yathā -- yatrāṃśukākṣepavilajjitānāṃ . 1 . 14 kumāre . upasthitiḥ . yathā sāhityadarpaṇam .
mukhyārthasyetarākṣepo vākyārthe'nvayasiddhaye . iti .) kāvyālaṅkāraḥ . iti medinī .. (alaṅkāraprakaraṇe viśeṣo draṣṭavyaḥ .)
ākṣepakaḥ, puṃ, (āṅ + kṣip + ṇvul .) nindākaraḥ . vyādhaḥ . iti medinī .. vātarogaviśeṣaḥ . tasya kāraṇalakṣaṇe . nidāne yathā --
yadā tu dhamanīḥ sarvāḥ kupito'bhyeti mārutaḥ .
tadā kṣipatyāśu muhurmuhurdehaṃ muhuścaraḥ ..
muhurmuhustadākṣapādākṣepaka iti smṛtaḥ .
ākṣoṭaḥ, puṃ, (akṣoṭa eva svārthe aṇ .) akṣoṭavṛkṣaḥ . parbatajapīluvṛkṣaḥ . iti śabdaratnāvalī ..
(vatāmābhiṣukākṣoṭamakūlakanikocakāḥ .
gurūṣṇasnigdhamadhurā sorumāṇā balapradāḥ .
vātaghnā vṛṃhaṇā vṛṣyāḥ kaphapittābhivardhanāḥ .. iti carakaḥ ..)
ākṣoḍaḥ, puṃ, ākṣoṭavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..
ākṣodanaṃ, klī, (āṅ + kṣud + lyuṭ .) mṛgayā . ityamaraḥ ..
ākhaṇḍalaḥ, puṃ, (āṅ + khaṇḍa + kalac .) indraḥ . ityamaraḥ .. (yathā kumārasambhave . tṛtīyasarge 3 . 11 .
ākhaṇḍalaḥ kāmamidaṃ babhāṣe .)
ākhanikaḥ, puṃ, (āṅ + khana + ikan .) cauraḥ . unduruḥ . śūkaraḥ iti medinī .. (khanitrādikaṃ khananasādhanadravyaṃ . khananakartā .)
ākhātaṃ, puṃ, klī, (āṅ + khan + kta .) akhātaṃ . devakhātaṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
ākhuḥ, puṃ, (āṅ + khana + kuḥ .) mūṣikaḥ . ityamaraḥ .. (yathā nītiśatake . kṛtvākhuvirvaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ .) śūkaraḥ . cauraḥ . iti hemacandraḥ .. devatāḍavṛkṣaḥ . iti ratnamālā .. (ākhumāṃsaguṇā yathā --
(ākhormāṃsaṃ sapadi bahudhā khaṇḍakhaṇḍīkṛtaṃ yattaile pācyaṃ dravati nirataṃ yāvadetanna samyak .
tattailāktaṃ vasanamaniśaṃ yonibhāge dadhānā, hanti brīḍākarabhagaphalaṃ nātra sandehabuddhiḥ .. iti vaidyakacakrapāṇisaṃgrahaḥ ..)
ākhukarṇī, strī (ākhoḥ karṇamiva patramasyāḥ . ākhukarṇa + ṅīp) latāviśeṣaḥ . mūṣākāṇī iti bhāṣā . tatparyāyaḥ . kṛśikā 2 dravantī 3 citrā 4 suvarṇo 5 undurukarṇī 6 nyagrodhī 7 mūṣakakarṇī 8 vṛścikarṇī 9 bahukarṇikā 10 mātā 11 bhūmicarī 12 caṇḍā 13 śambarī 14 bahupādikā 15 pratyakśreṇī 16 vṛṣā 17 puttraśreṇī 18 adribhūḥ 19 . asyā guṇāḥ . kaṭutvaṃ uṣṇatvaṃ . kaphapittaharatvaṃ . sārakatvaṃ . ānāhajvaraśūlanāśitvaṃ . paramapācakatvaṃ . iti rājanirghaṇṭaḥ ..
ākuparṇī ākukarṇī karṇikā bhūdarībhavā .
ākhukarṇī kaṭustiktā kaṣāyā śītalā laghuḥ ..
vipāke kaṭukā mūtrakaphāmayakṛmipraṇut . iti bhāvaprakāśaḥ ..
ākhugaḥ, puṃ, (ākhunā gacchati yaḥ . gaṇeśasya mūṣikavāhanatvāt tathātvaṃ .) gaṇeśaḥ . iti hemacandraḥ ..
ākhuparṇikā, strī, (ākhoḥ karṇamiva parṇamasyāḥ .) latāviśeṣaḥ . iti ratnamālā .. indurakāṇī iti bhāṣā . (ākhuparṇīśabde ākhukakarṇīśabde cāsyā guṇādayo jñātavyāḥ .)
ākhuparṇī, strī, (ākhoḥ karṇamiva parṇamasyāḥ .) ākhuparṇikā . iti ratnamālā ..
mustākhuparṇīphaladāruśigrukvāthaḥ sakṛṣṇā krimiśakrakalkaḥ .
mārgadvayenāpi cirapravṛttān krimīnnihanyāt krimijāṃśca rogān .. iti vaidyakacakrapāṇisaṃgrahaḥ .
ākhuparṇokiśalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ .
paktvā pūpalikāṃ khādeddhānyāmlañca pibedanu .. iti vābhaṭaḥ .. guṇādayo'nyeṃ'syā ākhukarṇīśabde jñātavyāḥ ..)
ākhupāṣāṇaḥ, puṃ, pāṣāṇabhedaḥ . ākhupāṣāṇanāmo'yaṃ lohasaṃkarakārakaḥ . iti rājanirghaṇṭaḥ ..
ākhubhuk [j] puṃ, (ākhūn bhuṅkte yaḥ . ākhu + bhuj + kvip) viḍālaḥ . ityamaraḥ ..
ākhurathaḥ, puṃ, (ākhuḥ ratho vāhanaṃ yasya .) gaṇeśaḥ . iti halāyudhaḥ ..
ākhuviṣahā, strī, (ākhorviṣaṃ hanti yā .) devatāḍavṛkṣaḥ . iti jaṭādharaḥ .. devadālīlatā . iti rājanirghaṇṭaḥ ..
ākheṭaḥ, puṃ, (āṅ + khiṭ + ghañ) mṛgayā . ityamaraḥ .. śikāra iti bhāṣā . (subhagākheṭabhūmitvaṃ . kathāsaritsāgare 15 . 120 .
ākheṭakaḥ, puṃ, (āṅ + khiṭ + ṇvul .) mṛgayā . iti śabdaratnāvalī .. yathā pañcatantre .
ākheṭakasya dharmeṇa vibhavāḥ syurvaśe nṛṇām .
nṛprajāḥ prerayatyeko hantyanyo'tra mṛgāniva ..)
ākheṭaśīrṣakaṃ, klī, kuṭṭimabhedaḥ . iti śabdaratnāvalī śuḍaṅga iti bhāṣā . (yaduktaṃ .
kapiśīrṣaṃ drumaśīrṣaṃ tathācākheṭaśīrṣakaṃ .
iti kuṭṭimabhedāḥ syuḥ śābdikaiḥ samudāhṛtāḥ .)
ākheṭikaḥ, puṃ, (ākheṭe mṛgayāyāṃ kuśalaḥ . ākheṭa + ṭhak .) mṛgayākuśalakukkuraḥ . tatparyāyaḥ . ākheṭikaḥ 2 viśvakadruḥ 3 . iti hārāvalī .. (mṛgayākartā . trāsajanakaḥ . bhayaṅkaraḥ . mṛgayuḥ . vyādhaḥ .)
ākhoṭaḥ, puṃ, (ākha + uṭ .) phalavṛkṣaviśeṣaḥ . ākharoṭ iti bhāṣā . tatparyāyaḥ . pārbatīyaḥ 2 phalasrehaḥ 3 guḍāśayaḥ 4 kīreṣṭaḥ 5 kandarālaḥ 6 madhumajjā 7 vṛhacchadaḥ . asya guṇāḥ . madhuratvaṃ . balakāritvaṃ . snigdhatvaṃ . uṣṇatvaṃ . vātapittanāśitvaṃ . raktadoṣapraśamanatvaṃ . śītalatvaṃ . kaphakopanatvaṃ . iti rājanirghaṇṭaḥ .. (ākṣoḍaśabde ākṣoṭaśabde cāsya guṇādikaṃ jñeyaṃ ..)
ākhyā, strī, (āṅ + khyā + aṅ + ṭāp) nāma . saṃjñā . ityamaraḥ .. yathā kumārasambhave 1 . 26 .
umeti mātrā tapaso niṣiddhā paścādumākhyāṃ sumukhī jagāma .
ākhyātaṃ, tri, (āṅ + khyā + ktaḥ) kathitaṃ . uktaṃ . ityamaraḥ .. (prathitaḥ, prasiddhaḥ, prakāśitaḥ .) vyākaraṇoktadhātūttaravihitatiṅpratyayādi ..
ākhyānaṃ, klī, (āṅ + khyā + lyuṭ) kathanaṃ . yathā
kathitaṃ ṣaṣṭhyupākhyānaṃ brahmaputtra yathāgamaṃ .
devī maṅgalacaṇḍī yā tadākhyānaṃ niśāmaya .. iti brahmavaivarte prakṛtikhaṇḍe 41 adhyāyaḥ ..
ākhyāyikā, strī, (āṅ + khyā + ṇvul . ṭāp .) upalabdhārthakathā . ityamaraḥ .. itihāsa upanyāsa iti khyātā .. (ākhyāyikālakṣaṇaṃ . yathā --
prabandhakalpanāṃ stokasatyāṃ prājñāḥ kathāṃ viduḥ .
parasparāśrayā yā syāt sā matākhyāyikā kvacit iti ca sāhityadarpaṇe .
ākhyāyikā kathāvatsyāt kavervaṃśādikīrtanaṃ
āgaḥ, [s] klī, pāpaṃ . aparādhaḥ . ityamaraḥ .. (yathā śiśupālabadhe 3 ya sarge 108 ślokaḥ .
sahiṣye śatamāgāṃsi sūnoste iti yattvayā .)
āgataṃ, tri, (āṅ + gam + ktaḥ .) āyātaṃ . upasthitaṃ .. (labdhaḥ . prāptaḥ yathā, hitepadeśe .
āgatantu bhayaṃ vīkṣya pratikuryāt yathocitam .)
āgantuḥ, tri, (āṅ + gam + tun .) atithiḥ . ityamaraḥ .. āgamanaśīlaḥ . aniyataḥ ..
(akasmādāgantunā saha viśvāso na yukvaḥ . iti hitopadeśaḥ . ākasmikarogādi . yathā, āgantvapi śarīraśalyavyatirekeṇa yāvantobhāvā duḥkhamutpādayanti . iti śuśrutaḥ . nijāgantubhedena rogasya kāraṇadvaividhyādāgantuśabdo'yamāmayasyānyatarakāraṇavācī . tadyathā -- dvividhā punaḥ prakṛtireṣāmāgantunijavibhāgāt . mukhāni tu khalvāgantornakhadaśanapatanābhicārābhiśāpābhiṣaṅgabadhabandha-pīḍana-rajju-dahanamantrāśani-bhūtopasargādīni .
āganturhi vyathāpūrbamutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati . udāharaṇaṃ . tatrāgantavaśchedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaveṣṭanaprahāra-badha-bandhana-vyadhana-pīḍanādibhirvā . bhallātaka-puṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanairvā svedanaparisarpaṇāvamūtraṇairvā viṣiṇām .. saviṣāviṣaprāṇidantaviṣāṇanakhanipātanairvā . sāgaraviṣavāta-hima-dahana-saṃsparśanairvā śothāḥ samupajāyante .. iti carakeṇokta ..
āgantukaṃ, tri, (āgantu + svārthe kan) āhāryaṃ . anityasthāyi . iti trikāṇḍaśeṣaḥ .. (ajñātakulaśīlādirnavāgataḥ puruṣaḥ . yathāḥ tvayā ca mūlabhṛtyānapāsyāyamāgantukaḥ puraskṛtaḥ . iti hitopadeśe .. atithiḥ . ajñātasvāmikaḥ paśvādiḥ . yathā yājñavalkye ..
mahokṣot sṛṣṭapaśavaḥ sūtikāgantukādayaḥ .
pālo yeṣāṃ tu te mocyā daivarājapariplutāḥ .. ākasmikakṣatādirogaḥ . yathā, śuśrute . śalaśvala āśugamane dhātustasya śalyamitirūpaṃ tat dvividhaṃ, śārīramāgantukaṃ ca . iti ..)
āgamaṃ, klī, (āṅ + gama + ac .) tantraśāstraṃ . asyārthaḥ . yathā tantraśāstraṃ .. āgataṃ pañcavaktrāttu gatañca girijānane . matañca vāsudevasya tasmādāgamamucyate .. iti (etallakṣaṇaṃ yathā -- sṛṣṭiśca pralayaścaiva devatānāṃ tathārcanaṃ . sādhanañcaiva sarveṣāṃ puraścaraṇameva ca .. ṣaṭkarmasādhanaṃ caiva dhyānayogaścaturvidhaḥ . saptamirlakṣaṇairyuktaṃ tvāgamaṃ tadvidurbudhāḥ .. iti yathā raghuvaṃśe . 10 . 26 ..
bahudhāpyāgamairbhinnāḥ panthānaḥ siddhihetavaḥ)
āgamaḥ, puṃ, (ā + gam + ac .) śāstramātraṃ .)
(āgamādiva tamopahāditaḥ sambhavanti matayo bhavacchidaḥ . iti kirāte . 5 . 22 .) āgamanaṃ . iti medinīkarahemacandrau .. (arthādīnāmāgamaḥ . yathā, nītiśatake 73 śloke . nityavyayā pracuranityadhanāgamā ca . iti . prāptiḥ . upārjanam .
nādharmeṇāgamaḥ kaścinmanuṣyān prati vartate . iti manuḥ ..) sākṣipatrādiḥ . iti vyavahāramātṛkā .. prakṛtipratyayānupaghāti kāryaṃ . iti vyākaraṇaṃ .. (śāstrajñānaṃ . śrutavattā . yathā,
ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ . iti raghuvaśa 1 ma sarge 15 . yathā ca raghau 14 . 80 .
tāmarpayāmāsa ca śokadīnāṃ tadāgamaprītiṣu tāpasīṣu ..)
[Page 1,166a]
āgamanaṃ, klī, āṅpūrbagamadhātoranaṭpratyayāntasya rūpamidaṃ . āsā iti bhāṣā .. (yathā raghuvaṃśe .
rāmastvāsannade śatvāt bharatāgamanaṃ punaḥ . strīsaṅgamaḥ . yathā --
antyāgamanapāpasya pāpaḥ pṛcchan sa niṣkatiṃ . iti rājataraṅgiṇī .)
āgamāvartā, strī, vṛścikālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
āgamitaṃ, tri, (ā + gama + ṇic + kta) adhītaṃ . paṭhitaṃ . iti jaṭādharaḥ .. (yāpitaṃ prāpitaṃ .)
āgādhaṃ, klī, (agādha eva . svārthe aṇ .) agādhaṃ . atigabhīraṃ ityamaraṭīkāyāṃ mathurānāthaḥ ..
āgāntuḥ, tri, āgantukaḥ . atithiḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. (abhyāgataḥ . āgantuḥ .)
āgāmī, [n] tri, (āṅ + gam + ṇin . bhaviṣyatkālaḥ . iti rājanirghaṇṭaḥ .. (yathā, hitopadeśe . bho yajamāna ! āgāminyāmamāvāsyāyāṃ yakṣyāmi yajñam .)
āgāraṃ, klī, (āga + ṛ + aṇa) gṛhaṃ . ityamaraṭīkā .. (yathā manuḥ . ākīrṇaṃ bhikṣukairvānyairāgāramupasaṃvrajet .)
āguḥ, [r] strī, āgūḥ . pratijñā . ityamaraṭīkāyāṃ ramānāthaḥ ..
āgūḥ, strī, (ā-gameḥ kvipi gamaḥ kvāvityantalope ūcagamādīnāmityūkārādeśaḥ .) pratijñā . ityamaraḥ ..
āgnīdhraṃ, klī, (agnimindhe, indhīdiptau, kvip, nalopaḥ . annīdhaḥ sthānaṃ; agnīdhaḥ śaraṇe ran . tatrasthitatvāt ṛtvigapyāgnīgra ucyate) agnīdhraṃ . hotṛgṛhaṃ . ityamaraṭīkāyāṃ ramānāthaḥ .. āgneyyā agnodhramupatiṣṭhate ityatra āgnīdhraṃ maṇḍapamityākhyānadarśanāt . dhanadvārā varaṇīyaṛtviji puṃ .. (svāyambhuvasya prathamasya manordvādaśaputtramadhye parigaṇitaḥ svanāmakhyātaḥ puttraḥ . yathā harivaṃśe .
āgnidhraścāgnibāhuśca medhā medhātithirvasuḥ .
jyotiṣmān dyutimān havyasavalaḥ puttra eva ca ..manoḥ svāyammuvasyaite daśa puttrāḥ mahaujasaḥ . priyavatanṛpaputtraḥ svanāmakhyāto manuvaṃśīyo nṛpatiḥ . yaduktaṃ --
agnodhro nāma nṛpatirjambunātho manoḥ kule .
tajjāto nṛpasaṃjñābhiḥ kathyante bharatādayaḥ .. priyavratasya rājñaḥ daśaputtramadhyeparigaṇitaḥ svanāmākhyātaḥ puttraḥ . yaduktam viṣṇupurāṇe 2 . 1 ..
priyavratasutāḥ khyātāsteṣāṃ nāmāni me śṛṇu ..
agnīdhraścāgnivāhuśca vapuṣmān dvyutimāṃstathā .
medhā medhātithirbhavyaḥ savanaḥ puttra eva ca ..
jyotiṣmān daśamasteṣāṃ satyanāmā suto'bhavat .. 8
āgneyaṃ, klī, (agnirdevatā yasya .) svarṇaṃ . iti rājanirghaṇṭaḥ .. deśaviśeṣaḥ . iti śabdaratnāvalī .. raktaṃ . iti hemacandraḥ .. ghṛtaṃ . iti pāṇiniḥ ..
āgneyaḥ, puṃ, (agnirdevatāsya aṇ . agninoktaṃ purāṇaṃ yadāgneyaṃ vedasammitamittyaktalakṣaṇe mahāpurāṇabhede bahnipurāṇe ca . agnidevatāke dravyamātre ca triṃ . agniyoṣiti svāhāyām agnidevatākāyāmṛci ca . āgneyavrataṃ . yathā manau 9 . 310 .
duṣṭasāmantahiṃsrasya tadāgneyavrataṃ smṛtam .) agastyamuniḥ . iti pāṇiniḥ .. agnisambandhīye tri
āgneyī, strī, (āgneya + ṅīp .) agnikoṇaṃ .. svāhā . iti jaṭādharaḥ ..
āgrayaṇaṃ, klī, navaśasyeṣṭiḥ . yathā --
śaradvasantayoḥ kecinnavayajñaṃ pracakṣate .
dhānyapākavaśādanye śyāmāko vaninaḥ smṛtaḥ .. ityanena śaradvasantavihitanavaśasyeṣṭaḥ .
śyāmākairvrīhibhiścaiva yavairanyonyakālataḥ .
pragyaṣṭuṃ yujyate'vaśyaṃ na tvatrāgrayaṇātyayaḥ .. iti kālāntaradarśanāt śrāddhe'pi tathā iti . āgrayaṇaṃ navaśasyeṣṭiḥ . iti malamāsatattvaṃ ..
āgrahaḥ, puṃ, (āṅ + graha + ap) anugrahaḥ . āsaktiḥ . ākramaḥ . grahaṇaṃ . iti medinī .. (prasādaḥ, abhiniveśaḥ, āsaṅgaḥ, yathā,
ityāgrahāt vadantaṃ taṃ sa pitā tatra nītavān .. iti kathāsaritsāgare 25 . 99 .)
āgrahāyaṇaḥ, puṃ, mārgaśīrṣamāsaḥ . iti rāyamukuṭaḥ ..
āgrahāyaṇikaḥ, puṃ, (āgrahāyaṇyā mṛgaśirasā yuktā paurṇamāsī asmin . āgrahāyaṇa + ṭhak) agrahāyaṇamāsaḥ . matabhede vatsarādyamāso'yaṃ . asmin māse vṛścikarāśistho raviḥ . tatparyāyaḥ . mārgaśīrṣaḥ 2 sahāḥ 4 mārgaḥ 4 . ityamaraḥ .. āgrahāyī 5 alakaḥ 6 sahaḥ 7 mārgaśiraḥ 8 . iti śabdaratnāvalī .. agrahāyaṇasambandhini tri .
āgrahāyaṇī, strī, (agre hāyanamasyāḥ . matabhede mārgaśīrṣamārabhya varṣapravṛtteḥ . prajñādyaṇ . pūrbapadāditi ṇatvaṃ . gaurāditvāt ṅīṣ) mṛgaśironakṣatraṃ . ityamaraḥ .. agrahāyaṇamāsasya pauṇamāsī ..
āghaṭṭakaḥ, puṃ, (āṅ + ghaṭṭa + vun . tataḥ svārthe kaḥ) raktāpāmārgaḥ . iti rājanirghaṇṭaḥ ..
āghāṭaḥ, puṃ, (āṅ + ghaṭ + ghañ) sīmā . iti hemacandraḥ .. apāmārgaḥ . iti rājanirghaṇṭaḥ ..
āghātaḥ, puṃ, (āṅ + han + ghañ) badhasthānaṃ . iti trikāṇḍaśeṣaḥ .. hananaṃ . chedanaṃ . coṭa kopa ityādi bhāṣā .. (yathā sāhityadarpaṇe . pādāghātādaśokaṃ vikasati vakulaṃ yoṣitāmāsyamadyaiḥ ..)
āghātanaṃ, klī, (āṅ + han + svārthe ṇic + lyuṭ) badhasthānaṃ . iti hārāvalī .. hananaṃ ..
āghāraḥ, puṃ, (āṅ + ghṛ + ghañ) ghṛtaṃ . iti hemacandraḥ . ṛgvedināṃ sruveṇa caturājyaṃ sruci dattvā prajāpatiṃ manasā dhyātvā tūṣṇīmagnervāyavyakoṇādārabhyāgreyīṃ yāvadavicchinnaghṛtadhārādānaṃ . punasraveṇa caturājyaṃ sruci dattvā indraṃ dhyātvāgnernairṛtakoṇādārabhya aiśānīṃ yāvadavicchinnaghṛtadhārādānaṃ . iti kālesiḥ .. yajurvedināntu sruveṇa mantroccāraṇapūrbakapūrboktakrameṇa ghṛtadhārādānaṃ . iti paśupatiḥ ..
[Page 1,166c]
āghūrṇitaṃ, tri, (āṅ + ghūrṇa + kta) ghūrṇitanetrādiḥ . ghūrāṇa iti bhāṣā . yathā, devīmāhātmyaṃ ..
āghūrṇito vā vātena sthitaḥ pote mahārṇave ..
āghrāṇaṃ, klī, (āṅ + ghrā + lyuṭ) tṛptiḥ . iti hemacandraḥ .. gandhagrahaṇaṃ . soṃkā iti bhāṣā .. bhedaghrāṃ gandhāghrāṇataḥ . iti kathāsaritsāre 13 . 16 .)
āghrātaḥ, tri, (āṅ + ghrā + kta) śiṅghitaḥ . ākrāntaḥ . iti medinī .. tṛptaḥ . iti hemacandraḥ .. (ghrāṇaviṣayīkṛtaḥ . yathā, nāgānande . nītāḥ kiṃ na niśā śaśāṅkadhavalā nāghrātamindīvaraṃ ..)
ārghyaṃ, klī, pītavarṇadīrghatuṇḍaṣaṭpadasannibhamākṣikotpannamadhu . asya guṇāḥ . atiśayacakṣurhitakāritvaṃ . kaphapittaraktadoṣanāśitvañca .. iti rājanirghaṇṭaḥ .. yathā, bhāvaprakāśaḥ ..
madhūkavṛkṣā niryāsaṃ jaratkāryvyāśramodbhavāḥ .
sravantyārdhyaṃ tadā khyātaṃ śvetakaṃ mālave punaḥ ..
tīkṣṇatuṇḍāstu yāḥpītā makṣikāḥ ṣaṭpadopamāḥ .
ārghyāstāstatkṛtaṃ yattadārghyamityapare jaguḥ ..
(ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ paraṃ .
kaṣāyaṃ kaṭupāke ca balyaṃ tiktamavātakṛt .. iti suśrutaḥ ..)
āṅ, vya, upasargaviśeṣaḥ . asyārthaḥ . īṣat . yathā āpiṅgalaḥ . abhivyāptiḥ . yathā ājanmabrahmacārī . sīmā . yathā āsamudrakṣitośānāṃ . iti raghau 1 ma sarge . dhātuyogajaḥ . yathā ārohati . ityamarabharatau .. samantāt . grahaṇaṃ . pratyāvṛttiḥ . iti durgādāsaḥ ..
āṅgaṃ, klī, (aṅgasya idaṃ . aṅga + aṇ) komalāṅgaṃ . iti trikāṇḍaśeṣaḥ ..
āṅgāraṃ, klī, (aṅgāra + aṇ) aṅgārasamūhaḥ . iti rāyamukuṭaḥ ..
āṅgikaḥ, tri, (aṅga + ṭhak) aṅganiṣpannabhāvavyañjakabhrūkṣepādiḥ . ityamaraḥ .. mārdaṅgikaḥ . iti śabdaratnābalī .. (yathā sāhityadarpaṇe .
bhavedabhinayo 'vasthānukāraḥ sa caturvidhaḥ .
āṅgiko vācikaścaivamāhāryaḥ sāttvikastathaḥ .)
āṅgirasaḥ, puṃ, (aṅgiras + aṇ) vṛhaspatiḥ . ityamaraḥ . (yathā manuḥ . 2 . 151 .
adhyāpayāmāsa pitṝn śiśurāṅgirasaḥ kaviḥ .
puttrakā iti hovāca jñānena parigṛhya tān ..)
ācamanaṃ, klī, (āṅ + cam + lyuṭ) vaidhakarmārambhāt pūrbaṃ vāratrayajalapānānantaraṃ yathākramāṣṭāṅgasparśarūpaśuddhijanakakriyā . tatparyāyaḥ . upasparśaḥ 2 . itya maraḥ .. ācamaḥ 3 śucipraṇīḥ 4 . iti śabdaratnāvalī .. tadvidhānaṃ yathā .. trirācāmedapaḥ pūrbaṃ dviḥ pramṛjyāttato mukha . saṃmṛjyāṅguṣṭhamūlena tribhirāsyamupaspṛśet .. aṅguṣṭhena pradeśinyā ghrāṇaṃ paścādanantaraṃ . aṅgaṣṭhānāmikābhyāñca cakṣuḥśrotre punaḥ punaḥ .. kaniṣṭhāṅguṣṭhayornābhiṃ hṛdayantu talena vai . rvābhistu śiraḥ paścādbāhū cāgreṇa saṃspṛśat .. ṛco yajūṃṣi sāmānitriḥ piban prīṇayet kramāt . atharvāṅgirasau pūrbaṃ dviḥ pramārṣṭyā nayenmukhaṃ .. setihāsapurāṇāni vedāṅgāni yathākramaṃ . khaṃ mukhaṃ nāsike vāyuṃ netre sūryaṃ śrutī diśaḥ .. prāṇagranthimatho nābhiṃ brahmāṇaṃ hṛdayaṃ spṛśet . rudraṃ mūrdhānamālabhya prīṇātyatha śikhāmṛṣīn .. bāhū yamendravaruṇakuveravasudhānalān . abhyukṣya caraṇau viṣṇumindraviṣṇukaradvayaṃ .. vāsukipramukhān nāgān jalaṃ kṣipati yat kṣitau . ye'ntarā vindavo yānti bhūtagrāmañca tairdvija .. agnivāyusūryendrā girayo'ṅguliparbasu . gaṅgādyāḥ saritastāsu yā rekhāḥ karamadhyagāḥ .. tale somaḥ satīrthaśca smṛto'taḥ pāvanaḥ karaḥ . iti gāruḍe 215 adhyāyaḥ .. * .. anyacca . athācamanaṃ . parāśaraḥ . yathā --
kṛtvātha śaucaṃ prakṣālya pādau hastau ca mṛjjalaiḥ .
nibaddhaśikha āsīno dvija ācamanaṃ caret .. āpastamvaḥ . yathā --
ityevamadbhirājānu prakṣālya caraṇau pṛthak .
hastau cāmaṇibandhābhyāṃ paścādāsīta saṃyataḥ .. ājānviti adhvaśramādinā tatparyantamaśauce ājaṅghāta iti hārītoktaṃ sāmānyataḥ .
kṛtvopavītaṃ savyāṃśe vāṅmanaḥkāyasaṃyataḥ .. * .. śikhābandhe viśeṣamāha brahmapurāṇam .
gāyatryā tu śikhāṃ baddhvā nairṛtyāṃ brahmarandhrataḥ .
juṭikāñca tato baddhvā tataḥ karma samārabhet .. yājñavalkyaḥ . yathā --
antarjānu śucau deśe upaviṣṭa udaṅmukhaḥ .
prāgvā brāhmyeṇa tīrthena dvijo nityamupaspṛśet . antarjānu jānunormadhye hastau kṛtveti śeṣaḥ .. bhaviṣyapurāṇe . yathā --
samau tu caraṇau kṛtvā tathā baddhaśikhonṛpa ! . ācāmedityanuvṛttau devalaḥ . yathā --
śikhāṃ baddhvā vasitvā tu nirnikte vāsasī śubhe .
tūṣṇīṃ bhūtvā samādāya nodgacchanna vilokayan .. * .. brāhmyāvarodhe tu manuḥ . yathā --
kāyatraidaśikābhyāntu na pitreṇa kadācana . mārkaṇḍeyaḥ . yathā --
sapavitreṇa hastena kuryādācamanakriyāṃ .
nocchiṣṭaṃ tat pavitrantu bhuktocchiṣṭantu varjayet .. udakagrahaṇe parimāṇamāha bharadvājaḥ . yathā --
āyataṃ parbaṇāṃ kṛtvā gokarṇākṛtimat karaṃ .
saṃhatāṅgulinā toyaṃ gṛhītvā pāṇinā dvijaḥ ..
muktāṅguṣṭhakaniṣṭhābhyāṃ śeṣeṇācamanaṃ caret .
māṣamajjanamātrāstu saṃgṛhya triḥ pibedapaḥ .. yājñavalkyaḥ .. yathā --
adbhistu prakṛtisthābhirhīnābhiḥ phenabudvadaḥ .
hṛtkaṇṭhatālugābhiśca yathāsaṅkhyaṃ dvijātayaḥ ..
śuddheran strī ca śūdraśca sakṛt spṛṣṭābhirantataḥ . antataḥ oṣṭhaprānte . pracetāḥ ..
anuṣṇābhiraphenābhiḥ pūtābhirvīkṣya cakṣuṣā .
hṛdgatābhiraśabdābhistriścaturvādbhirācamet .. caturveti bhāvaśuddhyapekṣayā .. * .. ācamanaprakāramāha dakṣaḥ .
prakṣālya hastau pādau ca triḥ pibedambu vīkṣitaṃ .
saṃvṛtyāṅguṣṭhamūlena dviḥ pramṛjyāttato mukhaṃ ..
saṃhatya tisṛbhiḥ pūrbamāsyamevamupaspṛśet .
aṅguṣṭhena pradeśinyā ghrāṇaṃ paścādanantaraṃ ..
aṅguṣṭhānāmikābhyāñca cakṣuḥśrotre punaḥ punaḥ .
nābhiṃ kaniṣṭhāṅguṣṭhena hṛdayantu talena vai ..
sarvābhistu śirodeśaṃ bāhū cāgreṇa saṃspṛśet . punaḥpunariti ghrāṇādīnāṃ golakadvayābhiprāyeṇa . iti śrīdattaḥ .. * .. vīkṣaṇānuṣṇayorapavādamāha yamaḥ .
rātrāvanīkṣitenāpi śuddhiruktā manīṣibhiḥ .
udakenāturāṇāñca tathoṣṇenoṣṇapāyināṃ .. * .. mukhamārjanānantaraṃ vyāsaḥ . vāmahastaṃ pādau śiraśca dakṣiṇena pāṇinā jalenābhyukṣayet iti sāmavedikramaḥ . yajurvedināntu gotamaḥ . pādau cābhyakṣayet khāni copaspṛśet śīrṣāṇi mūrdhni dadyāt udakavindūn .. * .. indriyasparśe viśeṣamāha manuḥ . khāni caiva spṛśedadbhiḥ iti . nābhisparśe vyāsaḥ . yathā --
tataḥ spṛśennābhideśaṃ punarāpaśca saṃspṛśet . indriyasparśānantaraṃ bhaviṣye . yathā --
yadbhūmāvudakaṃ vīra samutsṛjati dānava .
vāsukipramukhānnāgān tena prīṇāti mānavaḥ .. * .. jalasthalobhayakarmānuṣṭhānārthañca jalasthalaikacaraṇenācamanaṃ kartavyamāha paiṭhīnasiḥ .. antarudake ācānto antareva śuddho bhavati vahirudake ācānto vahireva śuddhaḥ syāt tasmādantarekaṃ vahirekañca kṛtvā pādamācāmet sarvatra pūto bhavati iti .. * .. jalamātre jānorūrdhvamuttiṣṭhannācamanamāha viṣṇuḥ . yathā --
jānorūrdhvaṃ jale tiṣṭhannācāntaḥ śucitāmiyāt .
adhastācchatakṛtvopi samācānto na śudhyati .. hārītaḥ . yathā --
ardravāsā jale kuryāttarpaṇācamanaṃ japaṃ .
śuṣkavāsāḥ sthale kuryāttarpaṇācamanaṃ japaṃ .. * .. ācamananiṣedhe devalaḥ . yathā -- sopānatko jalastho vā muktakeśo'pi vā punaḥ .. uṣṇīṣī vāpi nācāmedvastreṇodveṣṭya vā śiraḥ .. na gacchanna śayānaśca na calanna parān spṛśan . na hasan naiva sajalpannātmānañcaiva vīkṣayan .. keśānnīvīmadhaḥkāyamaspaśan dharaṇīmapi . yadi spṛśati caitāni bhūyaḥ prakṣālayet karaṃ .. ātmānaṃ hṛdayaṃ . tathā vyāsaḥ .
śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho'pi vā .
akṛtvā pādayoḥ śaucamācānto'pyaśucirbhavet .. marīciḥ . yathā,
na vahirjānu tvarayā nāsanastho na cātthitaḥ .
na pādukāstho nānyacittaḥ śuciḥ prayatamānasaḥ ..
bhuktvāsanastho'pyācāmennānyakāle kadācana .
jānubhyāmūrdhvamācamya jaleṃ tiṣṭhanna duṣyati .. śāṭyāyanaḥ . yathā,
snānamācamanaṃ homaṃ bhojanaṃ devatārcana .
prauḍhapādo na kurvīta svādhyāyaṃ pitṛtarpaṇam .. * .. dvirācamananimittāni ..
snātvā pītvā kṣute supte bhuktrā rathyopasarpaṇe .
ācāntaḥ punarācāmedvāso viparidhāya ca .. brahmapurāṇaṃ .. yathā,
home bhojanakāle ca sandhyayorubhayorapi .
ācāntaḥ punarācāmedanyatrāpi sakṛt sakṛt .. * .. athācamananimittāni ..
niṣṭhīvane tathābhyaṅge tathā pādāvasecane .
ucchiṣṭasya ca sambhāṣādaśucyupahatasya ca ..
sandeheṣu ca sarveṣu śikhāṃ baddhvā tathaiva ca .
vinā yajñopavītena nityamevamupaspṛśet ..
uṣṭravāyasasaṃsparśe darśane cāntyavāsināṃ .. hārītaḥ . yathā, strīśūdrocchiṣṭasambhāṣaṇe mūtrapurīṣotsargadarśane devamabhigantukāma ācāmet .. * .. atha ācamanapratiprasavamāha smṛtiḥ . yathā,
kṣute niṣṭhīvane supte paridhāne'śrupātane .
karmastha eṣu nācāmeddakṣiṇaṃ śravaṇaṃ spṛśet .. vṛddhaśātātapaḥ .
vātakarmaṇi niṣṭhīve dantaśliṣṭe tathānṛte .
kṣute patitasaṃlāpe dakṣiṇaśravaṇaṃ spṛśet .. mārkaṇḍeyapurāṇam .. yathā,
kuryādālambhanaṃ sparśaṃ gopṛṣṭhasyārkadarśanam .
kurvītālabhanaṃ vāpi dakṣiṇaśravaṇasya ca ..
yathāvibhavato hyetat pūrbābhāve tataḥ param .. * .. ācamane jalādhāraniṣedhamāha . uśanāḥ .. yathā,
kāṃsyāyasena pātreṇa trapusīsakapittalaiḥ .
ācāntaḥ śatakṛtvo'pi na kadācit śucirbhavet .. iti gopālapañcānanakṛtācāranirṇayaḥ ..
āyataṃ parbaṇāṃ kṛtvā gokarṇākṛtivat karaṃ .
saṃhatāṅgulinā toyaṃ gṛhītvā pāṇinā dvijaḥ ..
muktāṅguṣṭhakaniṣṭhābhyāṃ śeṣeṇācamanaṃ caret .
māsamajjanamātrāstu saṃgṛhya triḥ pibedapaḥ .. iti bhāradvājaḥ ..
adbhistu prakṛtisthābhirhīnābhiḥ phenabudvudaiḥ .
hṛtkaṇṭhatālugābhiśca yathāsaṃkhyaṃ dvijātayaḥ ..
śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ .. iti yājñavalkyaḥ ..
hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhiśca bhūmipaḥ .
vaśyo'dbhiḥ prāśitābhiśca śūdraḥ spṛṣṭābhirantataḥ .. iti manuḥ ..
stiyāstraidaśikaṃ tīrthaṃ śūdrajātestathaiva ca .
sakṛdācamanācchuddhiretayoreva cobhayoḥ .. iti mitākṣarā ..
ācamanakaḥ, puṃ, (ācamana + vun .) niṣṭhīvanapātraṃ . pikdāna ḍāvara iti bhāṣā . tatparyāyaḥ . proṇṭhaḥ 2 kaṭakolaḥ 3 patadgrahaḥ 4 . iti hārāvalī .. (koṇasthitāhvānacakitācamanakavāhini . iti haṣacarite ..)
[Page 1,168a]
ācamanīyaṃ, klī, (ācamyate'nena . āṅ + cam + anīyar .) mukhaprakṣālanārthajalaṃ . taddānavidhiryathā, kālikāpurāṇe 67 adhyāyaḥ ..
dadyādācamanīyantu sugandhisalilaiḥ śubhaiḥ .
karpūravāsitairvāpi kṛṣṇāgurusudhūpitaiḥ ..
yathā tathā sugandhairvā prasannaiḥ phenavarjitaiḥ .
tattaijasena pātreṇa śaṅkhenātha pradāpayet ..
udakaṃ dīyate yattu prasannaṃ phenavarjitaṃ .
ācamanāya devebhyastadācamanamucyate ..
kevalaṃ toyapātreṇa tadā dadyānnamiśritaṃ .
vāsitantu sugandhyādyaiḥ kartavyaṃ yadi labhyate ..
āyurbalaṃ yaśovṛddhiṃ pradāyācamanīyakaṃ .
labhate sādhako nityaṃ kāmāṃścaiva yathepsitān ..
ācaraṇaṃ, klī, (āṅ + car + lyuṭ) ācāraḥ . vyavahāraḥ .. (adhītibodhācaraṇapracāraṇaiḥ . iti naiṣadhe .)
ācaritaṃ, tri, (āṅ + car + ktaḥ) kṛtācaraṇaṃ .
(jalaṃ vāmakare kṛtvā yā sandhyācaritā dvijaiḥ . iti kāśīkhaṇḍe .) vyavahṛtaṃ .. (yaduktaṃ .
dāraputtrapaśūn hatvā kṛtvā dvāropaveśanaṃ .
yatrārtho dāpyate'rthaṃ svaṃ tadācaritamucyate .. etattu pāribhāṣikaṃ ..)
ācāntaḥ, tri, (āṅ + cam + ktaḥ) kṛtācamanaḥ . yathā . baudhāyanaḥ .
snātvā pītvā kṣute supta bhuktvā ratyopasarpaṇe .
ācāntaḥ punarācāmet vāso viparidhāyaca .. ityāhnikatattvaṃ .
ācāmaḥ, puṃ, (āṅ + cam + ghañ) ācamanaṃ . iti śabdaratnāvalī .. bhaktamaṇḍaḥ . ityamaraḥ .. (bhakṣaṇaṃ . pānaṃ . yathā, kāvyaprakāśe .
cakrīrya eva nipuṇāścandrikācāmakarmaṇi ..)
ācāraḥ, puṃ, (āṅ + car + ghañ) vyavaharaḥ . tatparyāyaḥ . caritraṃ 2 caritaṃ 3 cāritraṃ 4 caraṇaṃ 5 vṛttaṃ 6 śīlaṃ 7 . iti hemacandraḥ .. snānācamanādiḥ . iti mānave 2 adhyāye 69 ślokaṭīkāyāṃ kullūkabhaṭṭaḥ . vyavahāraḥ .. sa tu vicāraḥ . yathā vṛhaspatiḥ .
ācāreṇāvasanno'pi punarlekhayate yadi .
so'bhidheyo jitaḥ pūrbaṃ prāṅnyāyastu sa ucyate .. iti vyavahāratattvaṃ .. caritraṃ . etadvivaraṇa sadācāraśavde draṣṭavyaṃ .. (raghuḥ . 2 . 10 . ācāralājairiva paurakanyāḥ .)
ācāravarjitaḥ, tri, (ācāreṇa varjitaḥ .) ācāravahirbhūtaḥ . iti jaṭādharaḥ .. (avyavasthitaḥ . niyamarahitaḥ .)
ācārī, strī, (āṅ + cāra + ṅīṣ) hilamocikā latā . iti rājanirghaṇṭaḥ .. helañcā iti khyātā . ācāraviśiṣṭe tri . (hilamocikāśavde'syā guṇādayo jñātavyāḥ ..)
ācāryaḥ, puṃ, (āṅ + car + ṇyat .) vedādhyāpakaḥ . vaidikamantravyākhyākartā . tatparyāyaḥ . mantravyākhyākṛt 2 . ityamaraḥ .. droṇācāryaḥ . iti trikāṇḍaśeṣaḥ .. tallakṣaṇaṃ yathā --
upanīya tu yaḥ śiṣyaṃ vedamadhyāpayet dvijaḥ .
sakalpaṃ sarahasyañca tamācāryaṃ pracakṣate .. iti mānave 2 . 240 .. (tato'nantaramācāryaṃ parīkṣeta . tadyathā -- paryavadātaśrutaṃ paridṛṣṭakarmbhāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastamupakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñamanupaskṛtavidyamanasūyakamakopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñānadānasamarthamityevaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati . tamupasṛtyārirādhayiṣurupacaredagnivacca devavacca rājavacca pitṛvacca bhartṛvaccāpramattastatastatprasādāt kṛtsnaṃ śāstramadhigamya śāstrasya dṛḍhatāyāmabhidhānasauṣṭhavasyārthasya vijñāne vacanaśaktau ca bhūyaḥ payateta samyak . iti carakaḥ ..)
ācāryā, strī, (ācārya + ṭāp .) mantravyākhyākartrī . ityamarasiṃhaḥ .. (vedādiśāstrādhyāpanakartī .)
ācāryāṇī, strī, (āṅ + car + ṇyat + ṅīp + ānuk ..) ācāryapatnī . ityamaraḥ .. (yathā mahāvīracarite ..
tryambakaṃ devamācāryamācāryāṇīñca pārbatīṃ ..)
ācitaṃ, klī, (āṅ + ci + kta .) daśabhāraparimāṇaṃ . ityamaraḥ . 25 mona iti bhāṣā ..
ācitaḥ, puṃ, (āṅ + ci + kta .) śākaṭo bhāraḥ . ityamaraḥ . eka gāḍira vojā iti bhāṣā .. dvyayutapalaṃ . iti medinī ..
ācitaḥ, tri, (āṅ + ci + ktaḥ) saṃgṛhītaḥ . channaḥ . iti medinī .. (ekatra sanniveśitaḥ, ākīrṇaḥ, vyāptaḥ, grathitaḥ, gumphitaḥ . yathā bhāraviḥ . kacācitauviṣvagivāgajau gajau .. yathā raghuvaṃśe .
ardhācitā satvaramutthitāyāḥ pade pade ṭurnimite galantī .)
ācchakaḥ, puṃ, vṛkṣaviśeṣaḥ . āca iti bhāṣā . tatparyāyaḥ . rañjanadruḥ 2 pakṣīkaḥ 3 pakṣikaḥ 4 ākṣikaḥ 5 . iti ratnamālā ..
ācchannaṃ, tri, (āṅ + chad + ktaḥ .) ācchāditaṃ . āvṛtaṃ . yathā . meghācchanne'hni durdinaṃ . ityamaraḥ ..
(paṅkapāṃśujalācchannaṃ suvyastaṃ dasyuvidrutaṃ . iti hitopadeśaḥ ..)
ācchādaḥ, puṃ, (āṅ + chad + ghañ .) vastraṃ . iti hemacandraḥ ..
ācchādanaṃ, klī, (āṅ + chad + lyuṭ .) vastraṃ . ityamaraḥ .. saṃpidhānaṃ . apavṛtimātraṃ . iti medinī .. (yathā manuḥ . 3 . 59 ..
tasmādetāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ ..)
ācchāditaṃ, tri, (āṅ + chad + ṇic + ktaḥ) kṛtācchādanaṃ . āvṛtaṃ . ḍhākā iti bhāṣā .
ācchuritaṃ, klī, (āṅ + chura + ktaḥ) saśabdahāsyaṃ . nakhavādyaṃ . iti dharaṇiḥ .. āhataṃ . (yathā kathāsaritsāgare .
na sehe kañcukenāpi kṣipramācchuritaṃ vapuḥ .)
ācchuritakaṃ, klī, (āṅ + chura + bhāve ktaḥ . tataḥ svārthe kan) sotprāsahāsaḥ . ityamaraḥ .. hāsyaṃ . nakhāghātaviśeṣaḥ . iti medinīkarahemacandrau ..
ācchodanaṃ, klī, (āṅ + chid + lyuṭ . tataḥ pṛṣodarāditvāt ita ot .) mṛgayā . ityamaraḥ ..
ācha, i, āyāme . (bhvādiṃ-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. ityādau dvitvābhāvaḥ prakṛtibhramanirāsārthaḥ . i āñchyate . āyāmo dīrghokaraṇaṃ . āñchati kaṭaṃ śilpī . iti . durgādāsaḥ ..
ājaṃ, klī, (aja + aṇ . ajasambandhī chāgasya ghṛtamāṃsādiḥ) ghṛtaṃ . iti jaṭādharaḥ .. (yathā vaidyake .
gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣañca yat .
ato dhātuvivṛddhyarthamājaṃ māṃsaṃ praśasyate ..) (tathāca rāmāyaṇe . 2 . 91 . 67 .
ājaiścāpi ca vārāhairniṣṭhānavarasañcayaiḥ . ghṛtārthe -- gavyādighṛtabhedena yaduktaṃ tatsarvaṃ ghṛtaśabde jñātavyaṃ kintvājaśabdavyutpattyā dugdhādikaṃ yadupalabhyate tadanyatra pradarśyate ..
ājaṃ dadhi bhaveccoṣṇaṃ kṣayavātavināśanaṃ .
durnāmaśvāsakāseṣu hitamagnipradīpanaṃ ..
vipāke madhuraṃ vṛṣyaṃ raktapittaprasādanaṃ .
śastaṃ kārśyāpahaṃ proktaṃ vātapittanivarhaṇaṃ .. iti hārītasuśrutau ..
nātiśītaṃ gurusrigdhaṃ māṃsamājamadoṣalaṃ .
śarīradhātusāmānyādanabhiṣyandi vṛṃhaṇaṃ .. iti carako vābhaṭaśca ..
gavyatulyaguṇantvājaṃ viśeṣācchoṣiṇāṃ hitaṃ .
dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut .
ajānāmalpakāyatvāt kaṭutiktaniṣevanāt ..
nātyambupānādvyāyāmāt sarvavyādhiharaṃ payaḥ .
dadhyājaṃ kaphapittaghnaṃ laghuvātakṣayāpahaṃ .
durnāmaśvāsakāseṣu hitamagneḥ pradīpanaṃ ..
vipāke madhuraṃ vṛṣyaṃ raktapittaprasādanaṃ ..
ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanaṃ .
kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu .. iti ca suśrutaḥ ..)
ājakaṃ, klī, (aja + vuj) ajasamūhaḥ . chāgalera pāla iti bhāṣā . ityamaraḥ ..
ājakāraḥ, puṃ, (āja + kṛ + aṇ) śivavṛṣaḥ . iti śabdaratnāvalī ..
ājagavaṃ, klī, (ajagava + prajñādyaṇ) śivadhanuḥ . iti hemacandraḥ ..
ājanmasurabhipatraḥ, puṃ, (ā janmanaḥ surabhīṇi patrāṇi yasya saḥ) bharuvakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
ājāneyaḥ, puṃ, strī, (aj + ghañ + āja + āneyaḥ) kulīnāśvaḥ . śreṣṭhaghoṭakaḥ . ityamaraḥ .. śaktibhirbhinnahṛdayāḥ skhalanto'pi pade pade . ājānanti yataḥ saṃ jñāmājāneyāstataḥ smṛtāḥ .. ityaśvatantraṃ ..
ājiḥ, strī, (aj + in) . yaddhaṃ . samānabhūmiḥ . ityamarakoṣamedinyau . kṣaṇaṃ . iti hemacandraḥ . (yuddhārthe yathā -- āvṛṇvatī locanamārgamājau rajondhakārasya vijṛmbhitasya . iti raghuḥ . 7 . 43 .) ākṣepaḥ . iti śabdaratnāvalī ..
ājīvaḥ, puṃ, (āṅ + jīva + ghañ .) jīvikā . ityamaraḥ ..
(bahumūlaphalo ramyaḥ svājīvaḥ pratibhāti me .. iti rāmāyaṇe .)
ājuḥ, [r] strī, (āṅ + jur + kvip .) ājūḥ . viṣṭiḥ . iti svāmī ..
ājūḥ, strī, (ā + jugatau + kvip dīrghaśca .) vetanaṃ vinā karmakāraḥ . veṃgāra iti bhāṣā . ityamaraḥ .. (yaduktam,
haṭhādabhṛtikaḥ kleśoviṣṭirājūśca kīrcyate .)
ājñaptaḥ, tri, (ā + jñā + ṇic + kta .) ājñāprāptaḥ . yathā, devīmāhātmyam .
ājñaptāstu tato daityāñcaṇḍamuṇḍapurogamāḥ .
caturaṅgabalopetā yayurabhyudyatāyudhāḥ ..
ājñā, strī, (āṅ + jñā + aṅ + ṭāp .) ādeśaḥ . tatparyāyaḥ . avavādaḥ 2 nirdeśaḥ 3 nideśaḥ 4 śāsanaṃ 5 śiṣṭiḥ 6 . ityamaraḥ .. (tatheti śeṣāmiva bhartarājñāṃ . iti kumāre . 3 . 22 .
paścāt vanāya gaccheti tadājñāṃ mudito'grahot iti raghau . 12 . 7 .)
ājñākārī, [n] tri, (ājñā + kṛ + ṇin .) ājñayā karmakārī . ājñāvahaḥ . ājñānuvartī ..
ājñācakraṃ, klī, ṣaṭcakrāntargataṣaṣṭhacakram . tathā ca tantre -- ājñānāmāmbujaṃ taddhimakarasadṛśaṃ dhyānadhāmaprakāśaṃ hakṣābhyāṃ vaikalābhyāṃ pravilasitavapurnetrapatraṃ suśubhraṃ . tanmadhye hākinī sā śaśisamaghavalā vaktraṣaṭkaṃ dadhānā vidyāṃ mudrāṃ kapālaṃ ḍamarujapavaṭīṃ bibhratī śuddhacittā .. etat padmāntarāle nivasati ca manaḥ sūkṣmarūpaṃ prasiddham .. iti tattvacintāmaṇau ṣaṣṭhaprakāśaḥ ..
ājñāpakaḥ, tri, (āṅ + jñā + ṇic + ṇvul .) ājñākartā .
ājñāpatraṃ, (ājñāyai patraṃ .) klī ādeśalipiḥ . nideśalikhanaṃ . hukumanāmā iti pārasyabhāṣā ..
ājñāpanaṃ, klī, (āṅ + jñāpi + lyuṭ .) vijñāpanaṃ . jānāna iti bhāṣā ..
ājñāptaḥ, tri, (āṅ + jñāpi + kta .) ājñaptiviśiṣṭaḥ . labdhājñaḥ . ājñāprāptaḥ ..
ājyaṃ, klī, (āṅ pūrbāt añjeḥ saṃjñāyāmiti kyap .) ghṛtaṃ . ityamaraḥ .. śrīvāsaḥ . ityajayapālaḥ .. (yāgakriyāsādhanaṃ tailadugdhādikamapi ājyaśabdenocyate . yaduktaṃ gṛhyasaṅgahe .
ghṛtaṃ vā yadi vā tailaṃ payo vā dadhi yāvakaṃ .
ājyasthāne niyuktānāmājyaśabdo vidhīyate .. yathā raghuvaṃśe . 7 . 20 . tatrārcito bhojapateḥ purodhāḥ hutvāgnimājyādibhiragnikalpaḥ ..)
ājyabhāgaḥ, puṃ, (ājyasya bhāgaḥ) ṛgvedināṃ agneruttarabhāge sruveṇāgnisampradānakaghṛtāhutiḥ taddakṣiṇabhāge somasampradānakāhutiśca . iti kālesiḥ . yajurvedināntu agneruttaradakṣiṇayoḥ paścimādiprācyantaghṛtadhārā . iti paśupatiḥ ..
āñjaneyaḥ, puṃ, (añjanāyā apatyaṃ, añjanā + ḍhak .) añjanānāmavānarīputtraḥ . sa tu hanūmān . iti trikāṇḍaśeṣaḥ .. (yathā mahānāṭake .
ullaṅghya sindhoḥ salilaṃ salīlaṃ yaḥ śokavahniṃ janakātmajāyāḥ .
ādāya tenaiva dadāha laṅkāṃ namāmi taṃ prāñjalirāñjaneyaṃ ..)
āñjineyaḥ, puṃ, (āñjana + ḍhak + iṭ .) jantuviśeṣaḥ . ājanāi iti khyātaḥ . iti śabdamālā ..
āṭiḥ, puṃ, (āṅ + aṭa + in .) pakṣiviśeṣaḥ . śarāli iti khyātaḥ . ityamaraḥ ..
āṭīkanaṃ, klī, (āṅ + ṭīk + lyuṭ .) vatsānāṃ gamanaṃ . iti trikāṇḍaśeṣaḥ ..
āṭīkaraḥ, puṃ, (āṭīka + ra .) vṛṣaḥ . iti bhūriprayogaḥ ..
āṭopaḥ, puṃ, (āṅ + ṭup + ghañ .) darpaḥ . iti hemacandraḥ .. vāyujanya-udaraguḍguḍāśabdaḥ . iti vaidyakaṃ .. (garvaḥ, sambhramaḥ, saṃrambhaḥ . yathā-pañcatantre
viṣaṃ bhavatu māvābhūt phaṭāṭopo bhayaṅkaraḥ . yathā śiśupālabadhe . sāṭopamurvīmaniśaṃ nadantaḥ .
āṭopahṛllāsavamīgurutvastaimityamāvāhakaphaprasekaiḥ . iti mādhavakaraḥ ..)
āḍambaraḥ, puṃ, (āṅ + dam + varac . tataḥ da sthāne ḍa . āḍambyate ḍavi kṣepe ghañ bhāve vā . āḍambaṃ rāti ramayati vā ātonupeti kaḥ . mūlavibhujeti vā kaḥ . āḍambayati vā bāhulakādaran .) paṭahaḥ . tūryaravaḥ . gajendragarjanaṃ . ityamaraḥ .. ārambhaḥ . iti trikāṇḍaśeṣaḥ .. pakṣma . darpaḥ . iti medinī .. krodhaḥ . iti svāmī .. harṣaḥ . iti śabdaratnāvalī .. (āyojanaṃ . ekatra sanniveśaḥ, yathā, bhāminīvilāse . dhātaḥ kiṃ nu vidhau vidhātumucito dhārādharāḍamvaraḥ .. yuddhaṃ . ravārthe yathā,
asārasya padārthasya prāyeṇāḍambaro mahān .
nahi tādṛkdhvaniḥ svarṇe yathā kāṃsye prajāyate ..)
āḍiḥ, strī, (āṅ + aḍa + in .) śarālipakṣī . ityamaraḥ .. svanāmakhyātamatsyaviśeṣaḥ . asyāḥ guṇāḥ . gurutvaṃ . snigdhatvaṃ . vātaśleṣmaprakopanatvaṃ . atibalaśukramedhāgnivṛddhikāritvañca .. iti rājavallabhaḥ .. (viśvāmitraśāpena vaśiṣṭho maharṣirāḍipakṣirūpatāṃ gataḥ iti paurāṇikī kathā .. yathā mārkaṇḍeyapurāṇe āḍivakayuddhe --
śrutvā śāpaṃ mahātejā viśvāmitro'pi kauśikaḥ .
tvamapyāḍirbhavasveti pratiśāpamayacchata ..
āḍiṃ so'pyunnatagrīvo vakaḥ padbhyāmatāḍayat ..)
āḍūḥ, puṃ, (aṇa śabde . anoḍaścettyūḥ .) uḍupaḥ . bhelā māḍa ityādi bhāṣā . ityuṇādikoṣaḥ .
[Page 1,169c]
āḍhakaṃ, klī, (ā samantāt ḍhaukate ḍhaukyate vā ḍhauka gatau ac ghañ vā pṛṣodarādiḥ . parimāṇaviśeṣaḥ . āḍhā iti bhāṣā . yathā --
śatayojanavistīrṇaṃ triṃśadyojanamāyataṃ .
āḍhakasya bhavenmānaṃ munibhiḥ parikīrtitaṃ .. api ca ..
triṃśadyojanavistīrṇaṃ śatayojanamāyataṃ .
viṃśayojanagambhīramāḍhakaṃ parikīrtitaṃ .. iti gaṇapatibhaṭṭaḥ . iti jyotistattvaṃ ..
āḍhakaḥ, puṃ, klī, catuḥprasthaparimāṇaṃ . āḍī iti bhāṣā . ityamaraḥ .. droṇacaturthabhāgaḥ . iti līlāvatī .. aṣṭamuṣṭirbhavet kuñcirityādivacanāt ṣaṭpañcāśadadhikadviśatamuṣṭirbhavati . vyavahāre ṣoḍaśasero viṃśatisero vā . vaidyakamate aṣṭaśarāvaparimāṇaṃ . tatparyāyaḥ . pātraṃ 2 kaṃsaṃ 3 bhājanaṃ 4 . iti paribhāṣā ..
(catuḥprasthaistathāḍhakaṃ .
bhājanaṃ kāṃsyapātrañca catuḥṣaṣṭipalañca tat .. iti śārṅgadharaḥ . catuḥprasthamayāḍhakaṃ .
pātraṃtadeva vijñeyaṃ kaṃsaṃprasthāṣṭakantathā .. iti carakaḥ .) apacayavivakṣāyāṃ āḍhakiketyapi syāt . ityamaraṭīkāsārasundarī .. āḍhikā . iti bharataḥ ..
āḍhakikaḥ, tri, (āḍhaka + ṭhañ .) āḍhakaparimitavījavapanādiyogyakṣetrādiḥ . ityamaraḥ ..
āḍhakī, strī, śamīdhānyaviśeṣaḥ . arahara iti bhāṣā . tatparyāyaḥ . tuvarī 2 varyā 3 kara vīrabhujā 4 vṛttavījā 5 pītapuṣpā 6 . asyāḥ guṇāḥ . kaṣāyatvaṃ . madhuratvaṃ . kaphapittanāśitvañca . taddvidalaguṇāḥ . īṣadvātarucikāritvaṃ . gurutvaṃ . grāhitvañca . pītā raktā sitā trividheyaṃ . śvetā doṣadā . lohitā rucyā balyā pittatāpādihantrī ca . pītā dīpanī pittadāhadhvaṃsinī ca .. tadyuṣaṃ balyaṃ . iti rājanirghaṇṭaḥ .. amaramate tatparyāyaḥ . kākṣī 2 mṛtasnā 3 tuvarikā 4 mṛtālakaṃ 5 surāṣṭrajaṃ 6 . bharatamallikamate etat ṣaṭkaṃ araharasya . sārasundarīmate tuvarikākhyagandhadravyasya . keṣāñcinmate sugandhimṛttikāyāḥ .. (asyāḥ paryāyaguṇāvāha .
āḍhakī tuvarī cāpi sā proktā śaṇapuṣpikā ..
āḍhakī tuvarā rūkṣā madharā śītalā laghuḥ .
grāhiṇī vātajananī varṇyā pittakaphāsrajit .. iti bhāvaprakāśaḥ ..
mṛduḥ kaṣāyā ca saraktapittaṃ nihanti kāsānativātalā syāt .
gulmajvarārocakakāsachardihṛdrogadurnāmaharāḍhakī syāt .. iti hārītaḥ .. āḍhakī kaphapittaghnī vātalā, . iti carakaḥ ..
āḍhakī kaphapittaghnī nātivātaprakopanī . iti suśrutaḥ ..)
[Page 1,170a]
āḍhakīnaḥ, tri, (āḍhaka + kha .) āḍhakikaḥ . ityamaraṭīkā ..
āḍhyaḥ, tri, (āḍhaukate ḍhaukṛ gatau bāhulakāt ḍhyaḥ .) dhanavān . ityamaraḥ .. yuktaḥ . viśiṣṭaḥ . anvitaḥ . yathā, dhanāḍhyaḥ guṇāḍhya ityādiḥ .. (yathā manuḥ 8 . 169 .
catvārastūpacīyante vipra āḍhyo vaṇiḍ nṛpaḥ . yathā bhagavadgītāyāṃ --
āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā ..)
āṇakaḥ, tri, (aṇaka eva svārthe aṇ .) aṇakaḥ . adhamaḥ . iti rāyamukuṭaḥ ..
āṇavīnaṃ, tri, (aṇu + khañ .) aṇavyaṃ . aṇudhānyodbhavocitakṣetraṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .
āṇiḥ, puṃ, strī, (aṇa + in .) akṣāgrakīlakaḥ .. aśriḥ . sīmā . iti medinī ..
ātaṅkaḥ, puṃ, (āṅ + taki + ghañ .) rogaḥ . (yathā, yājñavalkyaḥ --
dṛṣṭvā pathi nirātaṅkaṃ kṛtvā vā brahmahā śuciḥ ..) santāpaḥ . śaṅkā . (yathā, mahāvīracarite --
ātaṅkaśramasāhasavyatikarotkampaḥkṣaṇaṃsahyatāṃ .) murajadhvaniḥ . iti medinīkarahemacandrau .. jvaraḥ . iti rājanirghaṇṭaḥ ..
(nānātantravihīnānāṃ bhiṣajāmalpamedhasāṃ .
susvaṃ vijñātumātaṅkamayameva bhaviṣyati .. iti mādhavakaraḥ .. rogārthe udāharaṇaṃ yathā suśrute .
praśnena ca vijānīyāt deśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamityādi .. jvarārthe paryāyānāha .
jvaro vikāro rogaśca vyādhirātaṅka eva ca .
ekārthanāmaparyāyairvividhairabhidhīyate .. iti carakaḥ ..)
ātañcanaṃ, klī, (āṅ + tañca + lyuṭ .) prativāpaḥ . galitasya svarṇāderdravyāntareṇāvacūrṇanaṃ . iti svāmī .. nikṣepaṇaṃ . iti subhūtiḥ .. upadravaḥ . iti rāyamakuṭaḥ .. dravadravyaprakṣepaṇocitacūrṇaṃ . iti sārasundarī .. javanaṃ . vegaḥ . āpyāyanaṃ . tarpaṇaṃ . ityamaramedinyau ..
ātatāyī, [n] tri, (ātata + aya + ṇin .) badhodyataḥ . ityamaraḥ ..
agnido garadaścaiva śastrapāṇirdhanāpahaḥ .
kṣetradārāpahārī ca ṣaḍete ātatāyinaḥ ..
ātatāyinamāyāntaṃ hanyādevāvicārayan .
nātatāyibadhe doṣo hanturbhavati kaścana .. iti bhagavadgītāṭīkāyāṃ śrīdharasvāmī ..
ātapaḥ, puṃ, (āṅ + tapa + ac .) raudraṃ . tatparyāyaḥ . prakāśaḥ 2 dyotaḥ 3 . ityamaraḥ .. dinajyotiḥ 4 sūryālokaḥ 5 dinaprabhā 6 raviprakāśaḥ 7 pradyotaḥ 8 tamāriḥ 9 tāpanaḥ 10 dyutiḥ 11 . asya guṇāḥ . kaṭutvaṃ . rūkṣatvaṃ svadamūrchātṛṣṇādāhavaivarṇyajanakatvaṃ . netrarogaprakopanatvañca .. iti rājanirghaṇṭaḥ ..
(ātapaḥ kaṭuko rukṣaḥ svedamacchātṛṣāvahaḥ .
dāhavaivarṇyajanano netrarogaprakropanaḥ .. ātapaḥ pittatṛṣṇāgnisvedamūrchābhramāsrakṛt . dāhavaivarṇyakārī ca iti suśrutaḥ .. yathā śākuntale --
kathamātape gamiṣyasi parivādhākomalairaṅgaiḥ .. yathā ṛtusaṃhāre, 11 . --
mṛgāḥ pracaṇḍātapatāpitā bhṛśam ..)
ātapatraṃ, klī, (ātapa + trai + kaḥ) chatraṃ . ityamaraḥ .. (yathā śākuntale --
rājyaṃ svahastadhṛtadaṇḍamivātapatraṃ . yathā rāmāyaṇe --
pāṇḍareṇātapatreṇa dhriyamāṇena mūrdhani ..
chatraśabde'sya guṇādayo jñātavyāḥ .)
ātapatrakaṃ, klī, chatraṃ . iti śabdaratnāvalī ..
ātapavāraṇaṃ, klī, (ātapa + vāri + lyuṭ .) chatraṃ . iti hemacandraḥ .. (yathā raghavaṃśe, 3 . 70 .
nṛpatikakudaṃ datvā yūne sitātapavāraṇaṃ .
anuditānyasitātapavāraṇaḥ ..)
ātapābhāvaḥ, puṃ, (ātapasya abhāvaḥ . ṣaṣṭhītatpuruṣaḥ .) chāyā . iti rājanirghaṇṭaḥ ..
ātaraḥ, puṃ, (āṅ + tṝ + ap . ātaratyanena, puṃsi saṃjñāyāmiti ghaḥ) nadyāditaraṇāya deyakapardakādiḥ . tatparyāyaḥ . tarapaṇyaṃ 2 . ityamaraḥ .. pārāṇikaḍi naukābhāḍā iti bhāṣā ..
ātarpaṇaṃ, klī, (āṅ + tṛp + lyuṭ .) prīṇanaṃ . tṛptiḥ . maṅgalālepanaṃ . ālipanā iti bhāṣā . iti medinī .. (yathā medinī .
ātarpaṇaṃ prīṇane syāt maṅgalāmepane'pi ca ..)
ātāpī, [n] puṃ, (āṅ + tāpi + ṇin .) ātāyī . cillaḥ . ityamaraṭīkāyāṃ svāmī .. (asurabhedaḥ . cila iti khyātaḥ pakṣibhedaḥ ..)
ātāyī, [n] puṃ, (āṅ + tāya + ṇin .) cillaḥ . cila iti bhāṣā . ityamaraḥ ..
ātāraḥ, puṃ, (āṅ + tṝ + ghañ .) ātaraḥ . tarapaṇyaṃ . iti śabdaratnāvalī ..
ātiḥ, puṃ, (ata + iṇ .) pakṣī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
ātitheyaḥ, tri, (atithi + ḍhañ . atithau sādhuḥ .) atithisevākārakaḥ . ityamaraḥ .. (yathāraghuvaṃśe, 5 . 2 pratyujjagāmātithimātitheyaḥ .. yathā kumārasambhave, 5 . 31 .
tamātitheyī bahumānapūrbayā saparthyayā . yathā manuḥ, 3 . 18 .
daivapitryātitheyāni tatpradhānāni yasya tu .
ātithyaṃ, tri, (atithi + ñya .) atithyarthavastu . atithibhakṣaṇādidravyaṃ ityamaraḥ .. atithisevā ca .. (yathā hitopadeśe .
arāvapyucitaṃ kāryamātithyaṃ gṛhamāgate ..)
ātithyaḥ, puṃ, atithiḥ . iti medinī ..
ātuḥ, puṃ, (āṅ + tṝ + ḍuḥ .) bhelakaḥ . bhelā māḍa ityādi bhāṣā . iti śabdamālā ..
[Page 1,170c]
āturaḥ, tri, (āṅ + tura + ka) rogī . tatparyāyaḥ . āmayāvī 2 vikṛtaḥ 3 vyādhitaḥ 4 apaṭuḥ 5 abhyamitaḥ 6 abhyantaḥ 7 . ityamaraḥ .. (yathā hitopadeśe . vaidyānāmāturaḥ śreyān . yathā manuḥ, 4 . 129 .
na snānamācaredbhuktvā nāturo na mahāniśi .. āturāvasthāsvapi kāryākāryaṃ prati kālākālasaṃjñā . tadyathā -- asyāmavasthāyāmasya bheṣajasya kālo'kālaḥ punarasyeti . etadapi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā . tasya parīkṣā muhurmuhurāturasya sarvāvasthāviśeṣāvekṣaṇaṃ yathāvadbheṣajaprayogārthaṃ . na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati . kālohi bhaiṣajyayogaparyāptimabhinirvartayati .. iti carakaḥ .. āturamupakramamāṇena bhiṣajāyurevādau parīkṣyeta . iti suśrutaḥ ..)
ātṛpyaṃ, klī, (āṅ + tṛp + kyap .) phalaviśeṣaḥ . ātā iti bhāṣā . asya guṇāḥ . tṛptijanakatvaṃ . raktavardhakatvaṃ . svādutvaṃ . śītalatvaṃ . balamāṃsakāritvaṃ . hṛdyatvaṃ . dāharaktapittavāyunāśitvañca . iti dravyaguṇaḥ ..
ātodyaṃ, klī, (āṅ + tud + ṇyat .) vādyaṃ . taccaturvidhaṃ . vīṇādivādyaṃ tataṃ 1 murajādivādyaṃ ānaddhaṃ 2 vaṃśyādivādyaṃ śuṣiraṃ 3 kāṃsyatālādivādyaṃ ghanaṃ 4 ityamaraḥ .. (yathā raghavaṃśe . srajamātodyaśironiveśitāṃ .
ātodyaṃ grāhayāmāsa samatyājayadāyudhaṃ ..)
āttagandhaḥ, tri, (āttaḥ ariṇā gṛhītaḥ gandho garvo yasya saḥ bahuvrīhiḥ .) dūrībhūtāhaṅkāraḥ . tatparyāyaḥ . abhibhūtaḥ 2 . iti hemacandraḥ .. gṛhītagandhaḥ .. (yathā raghuvaṃśe 13 . 17 .
pakṣacchidā gotrabhidāttagandhāḥ śaraṇyamenaṃ śataśo mahīdhrāḥ .)
āttagarvaḥ, tri, (āttaḥ ariṇā gṛhītaḥ garvo yasya saḥ bahuvrīhiḥ .) ariṇā gṛhītagarvaḥ . dūrībhūtāhaṅkāraḥ . bhagnadarpaḥ . ityamaraḥ ..
ātmaguptā, strī, (ātmanā guptā . tṛtīyā tatpuruṣaḥ .) latāviśeṣaḥ . ālakuśī iti bhāṣā . tatparyāyaḥ . markaṭī 2 kaṇḍurā 3 adhyaṇḍā 4 kacchurā 5 jaṭā 6 jaḍā 7 śukaśimbā 8 āmaguptā 9 ṛṣabhī 10 kapikacchurā 11 . iti ratnamālā . (māṣaiḥ samānaṃ phalamātmaguptaṃ . iti suśrutaḥ . viśeṣo'syāḥ kapikacchurāśabde draṣṭavyaḥ .)
ātmagrāhī, [n] triḥ, (ātman + graha + ṇin .) ātmambhariḥ . svārthī ..
ātmaghātī, [n] tri, (ātman + han + ṇin .) ātmahantā . yathā kūrmapurāṇe ..
vyāpādayedvṛthātmānaṃ svayaṃ yo'gnyudakādibhiḥ .
vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikaṃ .. ātmahananakartā . avaidhabuddhipūrbakātmahananasya prāyaścittaṃ yathā --
indriyairaparityaktā ye ca mūḍhā viṣādinaḥ .
ghātayanti svamātmānaṃ caṇḍālādihatāśca ye ..
teṣāṃ puttrāśca pauttrāśca dayayā samabhiplutāḥ .
yatha śrāddhaṃ pratanvanti viṣṇunāmapratiṣṭhitaṃ ..
tathā te saṃpravakṣyāmi namaskṛtya svayambhuve . iti hemādrau vṛddhaśātātapenoktam ..
ātmano ghātaśuddhyarthaṃ careccāndrāyaṇadvayaṃ .
taptakṛcchracatuṣkañca triṃśat kṛcchrāṇi vā punaḥ ..
arbāk saṃvatsarāt kuryāddahanādi yathoditaṃ .
kṛtvā nārāyaṇavalimanityatvāttadāyuṣaḥ .. idañcātmabadhanimittaṃ tajjātibadhaprāyaścittena samuccitaṃ kāryam . iti nirṇayasindhau 5 paricchedaḥ .. anyat patitaśabde draṣṭavyam .. * .. ātmatyāgiṣu viśeṣamāha gautamaḥ . prāyo'nāśakaśastrāgniviṣodakodbandhanaprapatanaiścecchatām iti . prāyo mahāprasthānaṃ . anāśakamanaśanaṃ . prapatanaṃ śailaśikharādavapātanaṃ . ityādinimittaiḥ śāstrāvihitamārgeṇa icchāpūrbakamṛtānāmaśaucādikaṃ na kartavyamityarthaḥ . aṅgirāḥ .
cāṇḍālādudakāt sarpāt brāhmaṇādvaidyutādapi .
daṃṣṭribhyaśca paśubhyaśca maraṇaṃ pāpakarmiṇāṃ ..
udakaṃ piṇḍadānañca pretebhyo yat pradīyate .
nopatiṣṭhati tatsarvaṃ antarīkṣe vinaśyati .. yathā manuḥ .
vṛthāsaṅkarajātānāṃ pravrajyāsu ca tiṣṭhatāṃ .
ātmanastyāgināṃ caiva nivartetodakakriyā .. vṛthāsaṅkarajātānāmiti vṛthājātāḥ pañcamahāyajñādirahitāḥ . saṅkarajātāḥ pratilomajāḥ .. * .. pramādāt pūrboktanimittairmaraṇe vidyate evāśaucādikaṃ . ataevāṅgirāḥ .
atha kaścit prabhādena mriyetāgnyudakādibhiḥ .
tasyāśaucaṃ vidhātavyaṃ kartavyā codakakriyā .. cāṇḍālādimṛtāhitāgneragnrādīnāṃ pratipattikarma ca smṛtyantare'bhihitaṃ .
vaitānaṃ prakṣipedapsu āvasathyaṃ catuṣpathe .
pātrāṇi tu dahedagnau yajamāne vṛthāmṛte .. vṛthāmṛtaḥ avihitamārgeṇa mṛtaḥ . tathā --
ātmanastyāgināṃ nāsti patitānāṃ tathā kriyā .
teṣāmapi ca gaḍgāyāstīre saṃsthāpanaṃ mataṃ .. gaṅgeti puṇyanadyupalakṣaṇaṃ .. * .. evaṃ pūrboktaninditamaraṇe mṛtānāṃ snehādināgnyādyaurdhvadehikakaraṇe smṛtyantare prāyaścittamāmnātaṃ . kṛtvāgnimudakaṃ snānaṃ sparśanaṃ havanaṃ tathā . rajjucchedāśrupātañca taptakṛcchreṇa śuddhyati .. iti . etacca buddhipūrbe pratyekamagnyādikaraṇe .. abuddhipūrbake tu saṃvartaḥ .
eṣāmanyatamaṃ pretaṃ yo vaheta daheta vā .
kaṭodakakriyāṃ kṛtvā kṛcchraṃ sāntapanaṃ caret .. yacca sumantvādirmāsaṃ bhaikṣāhārastrisavanañca . tathā ekarātrābhojanādikaṃ cābhihitaṃ tadaśaktaviṣaye deśakālādyapekṣānusāreṇa yojanīyaṃ .. * .. yastu vṛddhādirluptabhiṣakkriyastasyātmahananamapyanujñātamādipurāṇe .
vṛddhaḥ śaucasmṛterluptaḥ pratyākhyātabhiṣakkriyaḥ .
ātmānaṃ ghātayedyastu bhṛgvanyanaśanāmbubhiḥ ..
tasya trirātramāśaucaṃ dvitīye tvasthisañcayaḥ .
tṛtīye tūdakaṃ kṛtvā caturthe śrāddhamārabhet .. tathā --
gacchet mahāpathaṃ vāpi tuṣāragirimādarāt .
prayāge vaṭaśākhāyāṃ dehatyāgaṃ karoti yaḥ ..
svayaṃ dehavināśasya kāle prāpte mahāmatiḥ .
uttamān prāpnuyāllokānnātmaghātī bhavet kvacit ..
eteṣāmadhikārastu sarveṣāṃ sarvajantuṣu .
narāṇāmatha nārīṇāṃ sarvavarṇeṣu sarvadā ..
aśaucaṃ syāt tryahaṃ teṣāṃ vajrānalahateṣu ca .
vārāṇasyāṃ mriyedyastu pratyākhyātabhiṣakkriyaḥ ..
praṇavaṃ tārakaṃ brūte nānyathā kasyacit kvacit . vivasvān .
sarvendriyavimuktasya svavyāpārākṣamasya ca .
prāyaścittamanujñātamagnipāto mahāpathaḥ .. dharmārjanāsamarthasya dvādaśavārṣikādirūpaprāyaścittāsamarthasya . evaṃ śāstrāvihitamārgeṇa mṛtānāṃ cāṇḍālādimṛtānāṃ saṃvatsarādūrdhvamaurdhvadehikaṃ kāryaṃ . ṣaṭtriṃśanmate .
gobrāhyaṇahatānāñca patitānāṃ tathaiva ca .
ūrdhaṃ saṃvatsarāt kuryāt sarvamevaurdhvadehikaṃ .. * .. atrāparaṃ viśeṣamāha parāśaraḥ .
cāṇḍālena śvapākena gobhirviprairhato yadi .
āhitāgnirmṛto vipro viśeṣeṇātmaghātakaḥ ..
daheta brāhmaṇaṃ vipro lokāgnau mantravarjitaṃ .
dagdhvāsthīni punargṛhya kṣīreṇa kṣālayettataḥ ..
svenāgninā svamantreṇa pṛthagetat punardahet .. * .. saṃvatsarādarvāgapi tattatpāpānusāreṇa dviguṇādiprāyaścittaṃ vidhāya nārāyaṇavaliñca kṛtvā aurdhvadehikaṃ kāryaṃ . āyuṣo'nityatvena saṃvatsarānantaramaurdhvadehikādilopaprasaṅgāt . tacca nārāyaṇavaliṃ kṛtvā . tathā ca vṛddhayājñavalkyaḥ .
nārāyaṇavaliḥ kāryo lokagarhābhayānnaraiḥ .
tathā teṣāṃ bhavet śaucaṃ nānyathetyabravīdyamaḥ .. nārāyaṇavalau kṛte airdhvadehikakaraṇe bhavatītyarthaḥ .. * .. sarpahate tu viśeṣaḥ . saṃvatsaraṃ yāvat pañcamyāṃ nāgapūjāṃ vidhāya tadanantaraṃ nārāyaṇavaliṃ kṛtvā sauvarṇanāgaṃ pratyakṣāṃ gāñca vyāsoddeśena brāhmaṇāya dattvā airdhvadehikaṃ kuryāt .. * .. nārāyaṇavalisvarūpañca viṣṇunābhihitaṃ .
ekādaśīṃ samāsādya śuklapakṣasya vai tithiṃ .
viṣṇuṃ samarcayeddevaṃ yamaṃ vaivasvataṃ tathā ..
daśapiṇḍān ghṛtābhyaktān darbheṣu madhusaṃyutān .
tilamiśrān pradadyādvai saṃyato dakṣiṇāmukhaḥ ..
viṣṇuṃ buddhau samāsādya nadyambhasi tataḥ kṣipet .
nāmagotragrahaṃ kṛtvā puṣpairabhyarcanaṃ tataḥ ..
dhūpadīpapradānañca bhakṣyabhojyaṃ tathāparaṃ .
vidyātapaḥsamṛddhān vai kulotpannān samāhitān ..
nimantrayeta viprān vai pañca sapta navāpi vā .
apare'hani samprāpte madhyāhne samupoṣitaḥ ..
viṣṇorabhyarcanaṃ kṛtvā viprāṃstānupaveśayet .
udaṅmukhān yathājyeṣṭhaṃ pitṛrūpamanusmaran ..
mano niveśya viṣṇau vai sarvaṃ kuryādatandritaḥ .
āvāhanādi yat proktaṃ daivapūrbaṃ tadācaret ..
tṛptān jñātvā tato viprastṛptiṃ pṛṣṭvā yathāvidhi .
haviṣyavyañjanenaiva tilādisahitena ca ..
pañca piṇḍān pradadyācca daivarūpamanusmaran .
prathamaṃ viṣṇave dadyāt brahmaṇe ca śivāya ca ..
yamāya sānusārāya caturthaṃ piṇḍamutsṛjet .
mṛtaṃ saṃkīrtya manasā gotrapūrbamataḥparaṃ ..
viṣṇornāma gṛhītvavaṃ pañcamaṃ pūrbavat kṣipet .
viprānācamya vidhivat dakṣiṇābhiḥ samarcayet ..
ekaṃ vṛddhatamaṃ vipraṃ hiraṇyena samarcayet .
gavā vastreṇa bhūmyā ca pretaṃ taṃ manasā smaret ..
tatastilāmbho viprāstu hastairdarbhasamanvitaiḥ .
kṣipeyurgotrapūrbantu nāma buddhau niveśya ca ..
havirgandhatilāmbhastu tasmai dadyuḥ samāhitāḥ .
mitrabhṛtyajanaiḥ sārdhaṃ paścādbhuñjīta vāgyataḥ .. bhaviṣyapurāṇe .
suvarṇatāraniṣpannaṃ nāgaṃ kṛtvā tathaiva gāṃ .
vyāsāya dattvā vidhivat piturānṛṇyamāptavān .. iti madanapārijāte 5 stavakaḥ ..
ātmaghoṣaḥ, puṃ, (ātmānaṃ ghoṣayatīti . ātman + ghuṣ + aṇ .) kākaḥ . ityamaraḥ .. kukkuṭaḥ . iti śabdacandrikā ..
ātmajaḥ, puṃ, (ātman + jan + ḍaḥ . ātmā vai jāyate putra iti śruteḥ .) putraḥ . ityamaraḥ .. manuḥ, 17 . 14 .
tasyārthe sarvabhūtānāṃ goptāraṃ dharmamātmajaṃ . yathā rāmāyaṇe --
diśaḥ prasthāpayāmāsa didṛkṣurjanakātmajāṃ ..)
ātmajanmā [n] puṃ, (ātmanaḥ janma yasya saḥ bahuvrīhiḥ .) puttraḥ . iti śabdaratnāvalī .. yathā kumārasambhave, 6 . 28 .
ata āhartumicchāmi pārbatīmātmajanmane . yathā raghuvaṃśe, 1 . 33 .
tasyāmātmānurūpāyāmātmajanmasamutsukaḥ ..)
ātmajā, strī, (ātman + jan + ḍa + āp .) kanyā . ityamaraḥ .. buddhiḥ . iti śabdaratnāvalī ..
ātmatattvaṃ, klī, (ātmanaḥ tatvaṃ svarūpam .) tattadbhāsakaṃ nityaśuddhabuddhamuktasatyasvabhāvaṃ pratyakcaitanyamevātmatattvaṃ . putrādibhāsakaṃ nityaśuddhatvādisvarūpamevātmavastviti yāvat . etadvivaraṇaṃ yathā . idānīṃ pratyagātmani idamidamayamayamāropayatīti viśeṣa ucyate . tathāca . atiprākṛtastu ātmā vai jāyate putra ityādi śruteḥ svasminniva svaputtre'pi premadarśanāt puttre puṣṭe naṣṭe'hameva puṣṭo naṣṭaścetyādyanubhavācca puttra ātmeti vadati .. 1 .. cārvākastu sa vā eṣa puruṣo'nnarasamaya ityādi śruteḥ pradīptagṛhāt svaputtraṃ parityajyāpi svasya nirgamadarśanāt sthūlo'haṃ kṛśo'haṃ ityādyanubhavācca sthūlaśarīramātmeti vadati .. 2 .. aparaścārvākaḥ te'prāṇāḥ prajāpratiṃ sametya brūyu rityādiśruteḥ indriyāṇāmabhāve śarīracalanābhāvāt kāṇo'haṃ vadhiro'haṃ ityādyanubhavācca indriyāṇyātmeti vadati .. 3 .. anyastu cārvākaḥ anyo'ntara ātmā prāṇamaya ityādiśruteḥ prāṇābhāve indriyacalanāyogāt ahamaśanāyāvānahaṃ pipāsāvān ityādyanubhavācca prāṇa ātmeti vadati .. 4 .. itarastu cārvākaḥ anyo'ntara ātmā manomaya ityādiśruteḥ manasi supte prāṇāderabhāvāt ahaṃ saṅkalpavānahaṃ vikalpavānityādyanubhavācca mana ātmeti vadati .. 5 .. bauddhastu anyo 'ntara ātmā vijñānamaya ityādiśruteḥ karturamāve karaṇasya śaktyabhāvāt ahaṃ kartāhaṃ bhoktā ityādyanubhavācca buddhirātmeti vadati .. 6 .. prābhākaratārkikau tu anyo'ntara ātmā ānandamaya ityādiśrateḥ suṣuptau buddhyādīnāmajñāne layadarśanāt ahamajño'haṃ jñānītyādyanubhavācca ajñānamātmeti vadataḥ .. 7 .. bhaṭṭastu prajñānaghana evānandamaya ātmetyādiśruteḥ suṣuptau prakāśāprakāśasadbhāvāt māmahaṃ na jānāmi ityādyanubhavācca ajñānopahitaṃ caitanyamātmeti vadati .. 8 .. aparabauddhaḥ asadevedamagra āsīdityādiśruteḥ suṣuptau sarvābhāvādahaṃ suptaḥ suṣuptau nāsamityutthitasya svābhāvaparāmarśaviṣayānubhavācca śūnyamātmeti vadati .. 9 .. eteṣāṃ puttrādīnāṃ śūnyaparyantānāmanātmatvamucyate . etairatiprākṛtādivādibhirukteṣu śrutiyuktyanubhavābhāseṣu pūrbapūrboktaśrutiyuktyanubhavābhāsānāmuttarottaraśrutiyuktyānubhavābhāsairātmabādhadarśa -- nāt puttrādīnāmanātmatvaṃ spaṣṭameveti .. * .. kiñca pratyagasthūlo'cakṣuraprāṇo'manā akartā caitanyaṃ cinmātraṃ sadityādiprabalaśrutivirodhāt asya puttrādiśūnyaparyantasya jaḍasya caitanyabhāsyatvena ghaṭādivadanityatvāt ahaṃ brahmeti vidvadanubhava prābalyācca tattacchrutiyuktyanabhavābhāsānāṃ bādhitatvādapi puttrādiśūnyaparyantamakhilamanātmaiva . atastattadbhāsakaṃ nityaśuddhabuddhamuktasatyasvabhāvaṃ pratyakcaitanyanevātmatattvamiti vedāntavidanubhavaḥ . iti vedāntasāraḥ (50 -- 58) .
ātmadarśaḥ, puṃ, (ātman + dṛś + ghaḥ .) darpaṇaṃ . iti hemacandraḥ .. (yathā raghuvaṃśe . niśvāsavāṣpāpagamātprapannaḥ . prasādamātmīyamivātmadarśaḥ .)
ātmanīnaṃ, tri, (ātman + khaḥ .) ātmane hitaṃ . iti vyākaraṇaṃ .. pathyaṃ . iti rājanirghaṇṭaḥ .. (bhajanirvṛtimātmanīnām . iti prabodhacandrodayaḥ .)
ātmanīnaḥ, puṃ, (ātman + kha .) sutaḥ . śyālaḥ .. prāṇādhāraḥ . vidūṣakaḥ . ityajayaḥ ..
ātmabandhuḥ, puṃ, (ātmanaḥ bandhuḥ . ṣaṣṭhītatpuruṣaḥ . yaduktaṃ ātmamātṛṣvasuḥ puttrā ātmāpitṛṣvasuḥ sutāḥ . ātmamātulaputtrāśca vijñeyā ātmavāndhavāḥ .) pitṛṣvasṛputtraḥ . mātulaputtraḥ . mātṛṣvasṛputtraḥ . iti mmṛtiḥ .
ātmavīraḥ, puṃ, (ātma vīraiva yasya . prāṇavān . śyālakaḥ . vidūṣakaḥ . iti medinī ..
ātmabhūḥ, puṃ, (ātman + bhū + kvip .) brahmā . kāmadevaḥ . ityamaraḥ .. viṣṇuḥ . śivaḥ . iti śabdaratnāvalī .. (yathā raghuvaṃśe 10 . 20 .
sarvajñastvamavijñātaḥ sarvayonistvamātmabhūḥ .)
ātmamūlī, strī, (ātman + mūla + ṅīp .) durālabhāvṛkṣaḥ . iti śabdamālā .. (durālabhāśabde 'syāviśeṣojñeyaḥ .)
ātmambhariḥ, tri, (ātmānaṃ bibhartīti, ātman + bhṛ + in + mum .) ātmodaramātrabharaṇakartā . tatparyāyaḥ . kukṣimbhari 2 svodarapūrakaḥ 3 . ityamaraḥ .. (ādyūnaḥ, parārthavaimukhyena svārthasādhanaparaḥ . yathā bhaṭṭikāvye . ātmambharistvaṃ piśitairnarāṇāṃ .. yathā hitopadeśe .
śiṣṭairapyaviśeṣajña ugraśca kṛtanāśakaḥ .
tyajyate kiṃ punarnānyaiḥ patnyāpyātmambharirnaraḥ ..)
ātmayoniḥ, puṃ, (ātmaiva yonirupādānakāraṇamasya bahubrohiḥ ..) brahmā . viṣṇuḥ . śivaḥ . kāmadevaḥ . iti medinīśabdaratnāvalyau (yathā kumāre 3 . 70 .
dadarśa cakrīkṛtacārupāpaṃ prahartumabhyudyatamātmayoniṃ ..)
ātmarakṣā, strī, mahendravāruṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (ātmaśarīrarakṣaṇaṃ .)
ātmaśalyā, strī, śatāvarī . iti rājanirghaṇṭaḥ ..
ātmaślāghā, strī, (ātmanaḥ ślāghā .) ātmagarvaḥ . svīyapraśaṃsā ..
ātmahatyā, strī, (ātmanaḥ hatyā .) ātmaghātaḥ . svabadhaḥ ..
ātmahā, [n] puṃ, (ātman + han + kvip .) devalaḥ . iti śabdaratnāvalī .. ātmaghātī . nṛdehamādyaṃ sulamaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāraṃ . mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā .. iti śrībhāgavataṃ .. (aparañca yathā,
labdhā kathañcit narajanma durlabhaṃ tatrāpi puṃstvaṃ śrutipāradarśanaṃ . yastvātmamuktyai na yateta mūḍhadhīḥ sa ātmahā svaṃ vinihantyasadgrahāt ..)
ātmā, [n] puṃ, (atati santatabhāvena jāgradādisarvāvasthāsu anuvartate, ata sātatyagamane + maniṇ .) yatnaḥ . dhṛtiḥ . buddhiḥ . svabhāvaḥ . brahma . dehaḥ . ityamaraḥ .. manaḥ . iti medinī .. paravyāvartanaṃ . iti dharaṇī .. puttraḥ . iti śabdaratnāvalī .. jīvaḥ . arkaḥ . hutāśanaḥ . vāyuḥ . iti hemacandraḥ ..
(ātmajñaḥ karaṇairyogāt jñānaṃ tasya pravartate .
ayyaktamātmā kṣetrajñaḥ śāśvato vibhuravyayaḥ .
cetavān yataścātmā tataḥ kartā nirucyate .
dehī sarvagatohyātmā svesve saṃsparśanendriye .
sarvāḥ sarvāśrayasthāstu nātmāto vetti vedanāḥ ..
vibhutvamataevāsya yasmāt sarvagato mahān .
manasaśca samādhānāt paśyatyātmā tiraskṛtaṃ ..
ādirnāstyātmanaḥ kṣetrapāramparyamanādikaṃ .
sa sarvagaḥ sarvaśarīrabhṛcca, sa viśvakarmā sa ca viśvarūpaḥ .
sa cetanādhāturatīndriyaśca, sa nityayuk sānuśayaḥ saeva ..
rasātmamātāpitṛsambhavāni, bhūtāni vidyāddaśa ṣaṭ ca dehe .
catvāri tatrātmani saṃśritāni, sthitastathātmā ca caturṣu teṣu ..
bhūtāni mātāpitṛsambhavāni, rajaśca śukrañca vadanti garbhe .
āpyāyyate śukramasṛksubhūtairyaistāni bhūtāni rasodbhavāni ..
bhūtāni catvāri tu karmajāni, yānyātmalīnāni viśanti garbhaṃ .
savījadharmāhyaparāparāṇi, dehāntarāṇyātmani yāti yāti ..
rūpādvirūpaprabhavaḥ prasiddhaḥ, karmātmakānāṃ bhanaso manastaḥ .
bhavanti yetvākṛtibuddhibhedāḥ rajastamastatra ca karmahetuḥ ..
atīndriyaistairatisūkṣmarūpai rātmā kadācinna viyuktarūpaḥ .
na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ .. iti carakaḥ ..
yadā yadātmākṛtimānayaṃ bhavettadā manastattvadhitiṣṭhatīndriyaṃ .
tato mano'dhiṣṭhitamindriyaṃ ghaṭepravartate saṃśayabuddhisambhave .. iti vaidyakavādārthadarpaṇaṃ ..)
ātmādhīnaḥ, puṃ, (ātmano'dhīnaḥ .) puttraḥ . prāṇādhāraḥ . śyālakaḥ . vidūṣakaḥ . iti hemacandraḥ ..
ātmāśī, [n] puṃ, (ātman + aśa + ṇin .) matsyaḥ . iti trikāṇḍaśeṣaḥ ..
ātmāśrayaḥ, puṃ, (ātmā āśrayo yasya saḥ .) tarkaviśeṣaḥ . tasya lakṣaṇaṃ . svāpekṣāpādakaprasaṅgatvaṃ . apekṣā ca jñāptau utpattau sthitau ca grāhyā . tatryādyā yathā . etadghaṭajñānaṃ yadyetadghaṭajñānajanyaṃ syāt etadghaṭajñānabhinnaṃ syāt . dvitīyā tu ghaṭo'yaṃ yadyetadghaṭajanakaḥ syāt etadghaṭabhinnaḥ syāt . tṛtīyā ca ayaṃ ghaṭo yadyetadghaṭavṛttiḥ syāt tathātvenopalabhyeta iti ..
ātmīyaḥ, tri, (ātman + cha .) svakīyaḥ . antaraṅgaḥ . iti hemacandraḥ .. (yathā raghuvaṃśe .
prasādamātmīyamivātmadarśaḥ . kumārasammave . 2 . 19 ..
kimidaṃ dyutimātmīyāṃ na bibhrati yathā purā .)
ātmodbhavā, strī, (ātmanaḥ udbhavo yasyāḥ sā .) māṣaparṇo . iti rājanirghaṇṭaḥ .. kanyā . puttre, puṃ .. (māṣaparṇīśabde'syā viśeṣo jñātavyaḥ .)
ātreyaḥ, puṃ, (atrerapatyaṃ pumān . atri + ḍhak .) atrimuniputtraḥ . sa ca dattaḥ . durvāsāḥ . candraśca . iti medinī .. śarīrastharasadhātuḥ . iti hemacandraḥ ..
ātreyikā, strī, (atri + ḍhak + kan + ṭāp .) ṛtumatī . iti halāyudhaḥ ..
ātreyī, strī, (atri + ḍhak + ṅīp .) puṣpavatī strī . (yathāha aṅgirāḥ --
āhitāgnerbrāhmaṇasya hatvā patnīmaninditām .
brahmahatyāvrataṃ kuryāt ātreyīghnastathaiva ca ..) nadīviśeṣaḥ . iti medinī .. (atrimunipatnī .) yathā bhārate --
sarayūrvāravatyā ca lāṅgalī ca saridvarā .
karatoyā tathātreyī lauhītyaśca mahānadaḥ ..)
ātharvaṇaṃ, klī, (atharvan + aṇ .) atharvaṇāṃ samūhaḥ . atharvanāmnā muninā prokto vedaḥ atharvā teṣāṃ saṅghaḥ . ityamaraḥ .. śāntigṛhaṃ . iti hemacandraḥ .. (yathā mahāvīracarite .
ātharvaṇastīvra ivābhicāraḥ .)
ātharvaṇaḥ, puṃ, (atharva vettīti . atharvan + aṇ .) purohitaḥ . atharvavedakṣabrāhmaṇaḥ . iti hemacandraḥ ..
ādaraḥ, puṃ, (āṅ + dṝ + ap .) ārambhaḥ . iti trikāṇḍaśeṣaḥ .. samādaraḥ . sammānaḥ .. (yathā kirātārjunīye 5 . 16 .
sa jagade vacanaṃ priyamādarāt mukharatāvasare hi virājate . kumārasambhave 6 . 13 .
taddarśanādabhūt śambhorbhūyān dārārthamādaraḥ . hitodeśe .
santuṣṭasya karaprāpte'pyarthe bhavati nādaraḥ .)
ādaryaḥ, tri, (āṅ + dṛ + ṇyat .) ādaraṇīyaḥ . ādartavyaḥ .. ādarīpayuktaḥ ..
ādarśaḥ, puṃ, (āṅ + dṛś + ghañ .) darpaṇaṃ . ṭīkā . pratipustakaṃ . iti medinī .. (yathā bhagavadgītāyāṃ .
dhūmenāvriyate vahniryathādarśo malena ca .
yatholvanenāvṛto garbhastathā tenedamāvṛtaṃ ..) ādānaṃ, klī, (āṅdā + lyuṭ .) grahaṇaṃ . aśvābharaṇaṃ . iti medinīhemacandrau .. rogalakṣaṇaṃ . iti rājanirghaṇṭaḥ . (svīkāraḥ pratigrahaḥ . yathā kumāraṃsambhave 5 . 11 .. kuśāṅkurādānaparikṣatāṅguliḥ .. manuḥ, 7 . 204 .
ādānamapriyakaraṃ dānañca priyakārakaṃ .
abhīpsitānāmarthānāṃ kāle yuktaṃ praśasyate ..)
ādānī, strī, (ā + dā + lyuṭ + ṅīp .) hāstaghoṣāvṛkṣaḥ . iti ratnamālā ..
ādiḥ, puṃ, (āṅ + dā + ki .) pūrbaḥ . prathamaḥ . ityamaraḥ .. padānte gaṇasūcakaḥ . yathā ityādiḥ .. (prārambhaḥ . prāksattā . niyatapūrbavattikāraṇaṃ . utpattihetuḥ . sāmīpye . vyavasthāyāṃ . prakāre, avayavārthe ca ādiśabdasya prayogo bhavati . yaduktaṃ --
sāmīpye'tha vyavasthāyāṃ prakāre'vayave tathā .
ādiśabdaṃ tu medhāvī caturṣvartheṣu lakṣayet .. yathā mānave 1 . 8 .
apaeva sasarjādau tāsu vījamavāsṛjat . kubhāre 1 . 9 . jagadādiranādistvaṃ ..)
ādikaviḥ, puṃ, (ādiḥ prathamaḥ kaviḥ .) brahmāiti śrībhāgavataṃ .. vālmīkimuniḥ . iti hemacandraḥ .. (tene brahmahṛdā ya ādikavaye muhyanti yat sūrayaḥ . iti bhāgavate 1 . 4 .)
ādikāraṇaṃ, klī, (ādi ādyaṃ kāraṇam .) pūrbanimittaṃ . mūlahetuḥ . tatparyāyaḥ . nidānaṃ 2 . ityamaraḥ ..
ādigadādharaḥ, puṃ, (ādirādyaḥ ādau pūjito vā gadādharaḥ .) gayāsthadevatāviśeṣaḥ . yathā --
gayāśiraśchādayitvā gurutvādāsthitā śilā .
kālāntareṇa vyaktaśca sthita ādigadādharaḥ ..
tathā vyakto'vyaktarūpī āsīdādau gadādharaḥ .
ādirādau pūjito'tra devairbrahmādibhiryataḥ ..
pādyādyagandhapuṣpādyairata ādigadādharaḥ .. iti gāruḍe gayāmāhātmye 85 adhyāyaḥ .. apica
gadayādāvavaṣṭabhya gayāsuraśiraḥśilāṃ .
niścalārthaṃsthito yasmāttasmādādigadādharaḥ .. iti vāyupurāṇīyagayāmāhātmye 8 adhyāyaḥ ..
āditālaḥ, puṃ, (ādirādyastālaḥ .) tālaviśeṣaḥ . yathā -- saṅgītadāmodaraḥ . ekaeva laghuryatra āditālaḥ sa kathyate . gurustat purato vācyaḥ prāyeṇaitannidarśanaṃ .. iti .
āditeyaḥ, puṃ, (aditerapatyaṃ pumān . aditi + ḍhak .) aditiputtraḥ . devaḥ . ityamaraḥ ..
ādityaḥ, puṃ, (aditerādityasya vā apatyaṃ + ṇyaḥ .) devaḥ . sūryaḥ . ityamaramedinyau .. dvādaśādityagaṇe bahuvacanāntaḥ . ityamaraḥ .. tatpratyekanāmāni . vivasvān 1 aryamā 2 pūṣā 3 tvaṣṭā 4 savitā 5 bhagaḥ 6 dhātā 7 vidhātā 8 varuṇaḥ 9 mitraḥ 10 śakraḥ 11 urukramaḥ 12 . ete kaśyapāt aditibhāryāyāṃ jātāḥ . kalpāntare tvaṣṭṛkanyā saṃjñā ādityapatnī ādityasya tejaḥ soḍhumasamarthā atastasyāḥ pitṛkṛtādityadvādaśakhaṇḍā dvādaśādityāḥ . teṣāṃ dvādaśamāseṣvekaikasyodayaḥ . iti purāṇaṃ .. arkavṛkṣaḥ . ityamaraḥ .. ākanda iti bhāṣā . (ādityamaṇḍalasthito hiraṇmayoviṣṇuḥ . yathā śāntiśatake . 4 . 24 .
ādityasya gatāgatairaharahaḥsaṃkṣīyate jīvitaṃ . bhārate .
ādityacandrāvanilā'nalaśca dyaurbhūmirāpo hṛdayaṃ yamaśca . harivaṃśe dvādaśādityakathā yathā .
marīcāt kaśyapājjātāste'dityā dakṣakanyayā .
tatra śakraśca viṣṇuśca jajñāte punarevaha ..
aryamā caiva dhātā ca tvaṣṭā pūṣā ca bhārata .
vivasvān savitā caiva mitro varuṇa eva ca .
aṃśo bhagaścātitejā ādityā dvādaśa smṛtāḥ .. tasya saṃvatsarātmano bhagavānādityo gativiśeṣeṇākṣinimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti .. iti suśrutaḥ)
ādityapatraḥ, puṃ, (ādityavṛkṣasya patramiva patramasya .) kṣupaviśeṣaḥ . tatparyāyaḥ . arkapatraḥ 2 arkadalaḥ 3 sūryapatraḥ 4 tapanacchadaḥ 5 kuṣṭhāriḥ 6 viṭapaḥ 7 supatraḥ 8 ravipriyaḥ 9 raśmipatiḥ 10 rudraḥ 11 . asya guṇāḥ . kaṭutvaṃ . uṣṇavīryatvaṃ . kaphavātarogajāṭharagulmārocakanāśitvaṃ . agnisandīpanatvañca . iti rājanirghaṇṭaḥ ..
ādityapuṣpikā, strī, (ādityavat līhitaṃ puṣpamasyāḥ .) līhitārkavṛkṣaḥ . iti ratnamālā .. rāṅgā ākanda iti bhāṣā .
ādityabhaktā, strī, (ādityasya bhaktā .) oṣadhīviśeṣaḥ . huḍahuḍiyā iti bhāṣā . tatparyāyaḥ . varadā 2 arkabhaktā 3 suvarcalā 4 sūryalatā 5 sūryāvartā 6 arkakāntā 7 maṇḍūkaparṇī 8 surasambhavā 9 saurī 10 sutejāḥ 11 arkahitā 11 variṣṭhā 13 maṇḍūkī 14 saptanāmā 15 devī 62 mārtaṇḍavallabhā 17 vikrāntā 18 bhāskareṣṭā 19 . asyā guṇāḥ . himatvaṃ . tiktatvaṃ . kaṭutvaṃ . ugratvaṃ . kaphatvagdoṣakaṇḍūbraṇakuṣṭhabhūtagrahograśītajvaranāśitvañca . anyacca . svādupākarasatvaṃ . gurutvaṃ . apittavardhakatvaṃ . kṣārarasatvaṃ . viṣṭambhavātanāśitvañca . iti rājanirghaṇṭaḥ ..
ādityasūnuḥ, puṃ, (aditerapatyaṃ pumān ādityaḥ sūryaḥ tasya sūnuḥ ṣaṣṭhītatpuruṣaḥ .) sugrīvavānaraḥ . iti hemacandraḥ .. yamaḥ . śanaiścaraḥ . sāvarṇimanuḥ . vaivasvatamanuḥ . iti purāṇaṃ .. (karṇaḥ .)
ādidevaḥ, puṃ, (ādiḥ kāraṇaṃ sa ca devaśceti karmadhārayaḥ .) nārāyaṇaḥ . iti trikāṇḍaśeṣaḥ .. (jagadupādānādiguṇavān vāsudevaḥ viṣṇuḥ, mahādevaḥ, brahmā ca yathā, bhagavadgītāyāṃ, 10 . 12 .
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān .
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhuṃ ..
tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānaṃ .. yathā, mahābhārate -- sūryasya nāmāṣṭaśatamadhye parigaṇito nāmabhedaḥ .
dhvanvantarirdhūmaketurādidevo'diteḥ sūtaḥ ..)
ādimaṃ, tri, (ādau bhavaṃ agrādipaścāt ḍimac . yadvā madhyānma ityatrādeśceti vacanāt maḥ .) ādyaṃ . prathamabhavavastu . ityamaraṭīkā vyākaraṇañca .. (yathāha bhāṣāparicchede --
ete pañcānyathāsiddhā daṇḍāvādikamādimam .
ādimaḥ śyenaśailādisaṃyogaḥ parikīrtitaḥ ..)
ādirājaḥ, puṃ, (ādiḥ prathamaḥ rājā iti rājahaḥsakhibhyaṣṭac .) pṛthurājaḥ . iti hemacandraḥ .. (mahīkṣitāmādyo vaivasvato mamuḥ . avikṣitputtraḥ svanāmakhyātaḥ pauravo rājā . yathā, rāmāyaṇe .
ādirājo manuriva prajānāṃ parirakṣitā .. mahābhārate .
avikṣitaḥ parikṣittu śavalāśvaśca vīryabān .
ādirājo virāgaśca śālmaliśca mahābalaḥ ..)
[Page 1,174a]
ādivarāhaḥ, puṃ, (ādiḥ kāraṇaṃ sa ca varāhaśceti karmadhārayaḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. adiśūkaraḥ . ādyakolaḥ ..
ādiṣṭaṃ, klī, (āṅ + diś + ktaḥ .) ucchiṣṭaṃ . iti medinī ..
ādiṣṭaḥ, tri, (āṅ + diś + kta .) ādeśitaḥ . ājñāptaḥ iti medino . (niyojitaḥ, upadiṣṭaḥ, anuśāsitaḥ, abhihitaḥ .)
ādīnavaḥ, puṃ, (dīṅkṣaye bhāve ktaḥ . svādaya oditaḥ, oditaśceti natvaṃ . ādīnasya vā nam . ghañarthe ka iti bāhulakāt vāteḥ kaḥ .) kleśaḥ . ityamaraḥ .. doṣaḥ . durantaḥ . iti medinī .. (yathā, śiśupālabadhe 2 . 22 .
yadvāsudevenādīnamanādīnavamīritaṃ .)
ādīpanaṃ, klī, (ādīpyate āṅ + dīp + bhāve lyuṭ .) ālimpanā . iti trikāṇḍaśeṣaḥ .. ālipanā iti bhāṣā .
ādṛtaḥ, tri, (āṅ + dṛñ + ādriyate yaḥ karmaṇi ktaḥ .) kṛtādaraḥ . sādaraḥ . arcitaḥ . pūjitaḥ . ityamaraḥ .. (sāvadhānaḥ, avahitaḥ, apramattaḥ . yathā, pañcatantre,
ātmānamādṛto rakṣetpramādāddhi vinaśyati .)
ādṛtyaḥ, tri, (āṅ + dṛ + kyap .) ādaraṇīyaḥ . ādarayogyaḥ ..
ādeśaḥ, puṃ, (āṅ + diś + bhāve ghañ .) ājñā . iti hemacandraḥ .. jyotiḥśāstraphalaṃ . iti siddhāntaśiromaṇiḥ .. varṇasya varṇāntarotpattiḥ . prakṛtipratyayopadhātikāryaṃ . iti vyākaraṇaṃ .. (anumatiḥ, śāsanaṃ, upadeśaḥ, śāstrācāryopadeśagamyo vārtāsañcāraḥ, kāryabhedaḥ, yathā mugdhabodhe sthānivadādeśaḥ . yathā, manuḥ, 9 . 258 .
maṅgalādeśavṛttāśca bhadrāścaikṣaṇikaiḥ saha .)
ādeśī, [n] puṃ, (āṅ + diś + ṇini .) daivajñaḥ . gaṇakaḥ . iti hemacandraḥ .. (tri, ādeśakartā, upadeṣṭā, yathā, raghuvaṃśe, 4 . 68 .
kapolapāṭalādeśi babhūva raghuceṣṭitaṃ ..)
ādeṣṭā, [ṛ] puṃ, (ādiśati ṛttvijādīn yāgādiṣveṣṭasampādanāya prerayati . āṅ + diśa atisarjane + tṛc .) yāgaviṣaye mameṣṭasampādanāya yathārthaṃ karma kurviti ṛttvijāmādeśakaḥ . tatparyāyaḥ vratī 2 yaṣṭā 3 yajamānaḥ 4 . ityamaraḥ .. anvādeṣṭā 5 yājakaḥ 6 . iti hemacandraḥ .. ādeśakartā ..
ādyaṃ, klī, (adyate yat ad karmaṇi ṇyat .) dhānyaṃ . iti rājanirghaṇṭaḥ .. adanīyadravye tri .. (yathā -- manuḥ, 5 . 24 . tatparyuṣitamapyādyaṃ haviḥ śeṣañca yadbhavet . cirasthitamapitvādyaṃ -- ityādi .)
ādyaḥ, tri, (ādau bhavaḥ digādibhyo yat yadvā adyate yaḥ ad karmaṇi ṇyat .) prathamaḥ . ityamaraḥ .. (yathā mahābhārate --
toṣito'haṃ nṛpaśreṣṭha tvayehādyena karmaṇā . raghuvaṃśe, 1 . 11 .
āsīt mahīkṣitāmādyaḥ praṇavaśchandasāmiva .) bhakṣyaḥ . yathā manuḥ 5 . 26 .
pāṭhīnarohitāvādyau niyuktau havyakavyayoḥ .
ādyakaviḥ, puṃ, (ādyaśca kaviśceti karmadhārayaḥ .) bālmīkimuniḥ . iti bhūriprayogaḥ .. (purāṇakaviḥ brahmā) .
ādyamāṣakaḥ, puṃ, (ādya + maṣ + halaśceti ghañ + kaḥ .) māṣakaparimāṇaṃ . pañcarattikāḥ . ityamaraḥ .. yathāha bhāskarācāryaḥ --
daśārdhaguñjaṃ pravadanti māṣaṃ .)
ādyavījaṃ, klī, (ādyaṃ mukhyaṃ vījaṃ kāraṇaṃ .) ādikāraṇaṃ . iti jaṭādharaḥ ..
ādyā, strī, (ādau bhavā digāditvāt yat ṭāp .) durgā . iti śabdaratnāvalī . kālī . tārā . tripurasundarī . bhuvaneśvarī . iti tantrasāranīlatantrayoginītantrāṇi . pradhānā śaktiḥ . mahāvidyā . yathā, muṇḍamālātantre 10 paṭalaḥ ..
satye tu sundarī ādyā tretāyāṃ bhuvaneśvarī .
dvāpare tāriṇo ādyā kalau kālī prakīrtitā ..
nāmabhedaṃ pravakṣyāmi rūpabhedaṃ varānane .
na bhedaḥ kālikāyāśca tārāyā jagadambike ..
ṣoḍaśyā bhuvanāyāśca bhairavyāstripureśvari .
chinnāyāścaiva dhūmāyā bhīmāyāḥ parameśvari ..
tataśca vagalāmukhyā mātaṅgyāśca sureśvari .
na ca bhedo maheśāni vidyāyā varavarṇini .. ādibhūte tri ..
ādyūnaḥ, tri, (āṅ pūrbāt dīvyaterakarmakatvāt ktaḥ . divovijigīṣāyāmiti niṣṭhātasya natvaṃ yasya vibhāṣeti neṭ, cchorityūṭ .) audarikaḥ . ityamaraḥ .. peṭuka iti bhāṣā . (yaduktaṃ, amare .
ādyūnaḥ syādaudarike vijigīṣāvivarjite .
ādyūnaḥ sadagṛhiṇyeva prāyoyaṣṭyāvalambitaḥ .. iti kirāte 11 . 5 .) ādihīnaḥ ..
ādyopāntaṃ, klī, (ādyañca upāntañca dvandvaḥ .) pūrbāparaṃ . istakanāgādi iti bhāṣā ..
ādhamanaṃ, klī, (ādhīyate āṅ + dhā + kamanan .) bandhakaṃ . iti smṛtiḥ . (ādhiḥ . yathā manuḥ --
yogādhamanavikrītaṃ yogadānapratigrahaṃ .
yatra vāpyupadhiṃ paśyet tatsarvaṃ vinivartayet ..
ādhānaṃ, klī, (ādhīyate āṅ + dhā + bhāve lyaṭ yadvā ādhīyate sthāpyate yat karmaṇi lyuṭ .) garbhādhānaṃ . agnyādhānaṃ . sthāpitadravyaṃ . iti smṛtiḥ .. (grahaṇaṃ, dhāraṇaṃ . adhigamaḥ, karaṇaṃ . sampādanaṃ . śrautāgneḥ smārtāgnervā grahaṇaṃ, brāhmaṇānāṃ pratidinakartavyā vihitavahnisthāpanapūrbakahomādikriyā, yajanaṃ, homaḥ . yathā raghuvaṃśe, 1 . 24 .
prajānāṃ vinayādhānādrakṣaṇādbharaṇādapi .
sa pitā pitarastāsāṃ kevalaṃ janmahetavaḥ .. yathā manuḥ, 5 . 168 .
bhāryāyai pūrbamāriṇyai datvāgnīnantyakarmaṇi .
punardārakriyāṃ kuryāt punarādhānameva ca .. yathā mahābhārate --
sarveṣāṃ punarādhānaṃ bidhidṛṣṭena karmaṇā . yathā meghadūte, pūrbameghe . 3 .
tasya sthitvā kathamapi puraḥ kautukādhānahetoḥ ..)
ādhānikaṃ, klī, (ādhānaṃ garbhādhānaṃ prayojanamasya . prayojanamiti ṭhak .) garbhādhānasaṃskāraḥ . iti trikāṇḍaśeṣaḥ ..
ādhāraḥ, puṃ, (ādhriyante asmin iti ādhāraḥ adhyāyanyāyeti sūtre avahārādhāretyupasaṃkhyānādadhikaraṇe ghañ . vyākaraṇaśāstre adhikaraṇakārakaṃ, tallakṣaṇaṃ yathā siddhāntakaumudyāṃ, ādhāro'dhikaraṇaṃ kartṛkarmadvārā tanniṣṭhakriyāyā ādhāraḥ kārakamadhikaraṇasaṃjñaḥ syāt . tacca sāmīpyāśleṣaviṣayavyāptibhedāccaturvidhaṃ . tathā siddhāntakaumudyāṃ, aupaśleṣikovaiṣayiko'bhivyāpakaścetyādhārastridhā yathā -- kaṭe āste . sthālyāṃ pacati . mokṣe sarvasminnātmāsti .) adhikaraṇaṃ . ālavālaṃ . ambudhāraṇaṃ . iti medinī .. kṣetrādisekārthaṃ setunā bahunālaṃ jalaṃ nirudhya yatra sthāpyate sa ādhāraḥ baddhakandarādiḥ . bāṃdha iti khyātaḥ . ityamaraṭīkāyāṃ bharataḥ .. śasyādyarthaṃ jalabandhanamādhāraḥ . iti vaikuṇṭhaḥ .. kṣetrādisekārthaṃ jalādhārasthānamādhāra iti madhuḥ .. (yathā raghuvaṃśe 5 . 6 .
ādhārabandhapramukhaiḥ prayatnaiḥ saṃvardhitānāṃ sutanirviśeṣaṃ .
kvaccinna vāṣvādirupaplavo vaḥ śramacchidāmāśramapādapānām .. yājñavalkyaḥ .
tathātmako'pyanekastu jalādhāreṣvivāṃśumān ..)
ādhārmikaḥ, tri, (adharma + ṭhañ .) adhārmikaḥ . iti trikāṇḍaśeṣaḥ .. (yathā manuḥ .
nādhārmike vasedgrāme ..)
ādhiḥ, puṃ, (āṅ + dhā + kiḥ .) manaḥpīḍā . pratyāśā . bandhakaṃ . vyasanaṃ . adhiṣṭhānaṃ . iti medinī .. (yathā, hitopadeśe .
ādhivyādhiparītāya adya śvo vā vināśine .
ko'hi nāma śarīrāya dharmāpetaṃ samācaret .. tathā ca vairāgyaśatake .
ādhivyādhiśatairjanasya vividhairārogyamunmūlyate ..)
ādhikyaṃ, klī, (adhika + ṣyañ .) adhikasya bhāvaḥ . adhikatvaṃ . atiśayatā . yathā .
yugmāyāmapi rātrau cet śoṇitaṃ pracuraṃ tathā .
kanyā ca puṃvat bhavati śukrādhikye pumān bhavet .. iti jyotistattvam .. (śreṣṭhatā . utkarṣaḥ . prābalyam . yathā sāhityadarpaṇe . 10 paḥ .
ādhikyamupameyasyopamānāt nyūnatāthavā . yathā, manuḥ 7 . 169 .
yadāvagacchedāyatyāmādhikya dhruvamātmanaḥ .. ādhikyaṃ nāma yadāyurvede bhāṣyabhāṇe vārhaspatyamauśanasam anyadvā pratisambadhārthamucyate yadvā punaḥ pratisambaddhamapi dvirabhidhīyate tat punaruktadoṣādhikaṃ tacca punaruktaṃ dvividhaṃ, arthapunaruktaṃ śabdapunaruktañca . tatrārthapunaruktaṃ nāma yathā -- bheṣajamauṣadhaṃ sādhanam iti, śabdapunaruktaṃ punarbheṣajaṃ bheṣajam iti carakaḥ ..)
ādhijñaḥ, tri, (ādhi + jñā + ka .) vakraḥ . vyathitaḥ . ityajayapālaḥ ..
ādhidaivikaṃ, tri, (adhi + deva + ṭhañ . anuśatikādīnāṃ ca ityupabhayapadavṛddhiḥ .) duḥkhaviśeṣaḥ . tadyathā, . ādhidaivikaṃ yakṣarākṣasavināyakagrahādyāveśanibandhanaṃ . iti sāṅkhyasattvakaumudī .. (devatāmadhikṛtya, pravṛttaṃ, dāhaśītādijanitaṃ duḥkhaṃ . ativātādivṛṣṭyādihetukaṃ duḥkhaṃ . devatāmadhikṛtya pravṛttaṃ śāstram . yathā manuḥ 6 . 83 .
adhiyajñaṃ brahma japedādhidaivikameva ca .
ādhyātmikañca satataṃ vedāntābhihitañca yat .. tattu saptavidhe vyādhāvupanipatati iti suśrutaḥ .)
ādhipatyaṃ, klī, (adhipati + ṣyañ .) adhipaterbhāvaḥ . svāmitvaṃ . prabhutvaṃ . aiśvaryaṃ . yathā,
nahi prapaśyāmi mamāpanudyāt yacchokamucchoṣaṇamindriyāṇāṃ .
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyaṃ .. iti śrībhagavadgītāyāṃ 2 adhyāyaḥ 8 .. (yathā manuḥ 12 . 100 .
sarvalokādhipatyañca vedaśāstravidarhati .)
ādhibhogaḥ, puṃ, (ādherbandhakasya bhogaḥ .) bandhakadravyasya bhogaḥ ..
ādhibhautikaṃ, tri, (adhibhūta + ṭhañ . anuśatikādīnāṃ cetyubhayapadavṛddhiḥ .) duḥkhaviśeṣaḥ . yathā . vāhyopāyasādhyaṃ duḥkhaṃ dvedhā . ādhibhautikaṃ ādhidaivikañca . tatrādhibhautikaṃ mānuṣapaśumṛgapakṣisarīsṛpasthāvaranimittaṃ . iti sāṅkhyatattvakaumudī .. (tattu saptabidhe byādhāvupanipatati . iti suśrutaḥ ..)
ādhimanyavaḥ, puṃ, (ādhi + manyu + aṇ .) jvarāgniḥ . iti hārāvalī ..
ādhivedanikaṃ, tri, (adhi + vid + lyuṭ . tataḥ adhivedana + ṭhañ .) dvitīyavivāhārthaṃ prathamastriyai dattadhanādi . yathā --
adhitvinnastriyai deyamādhivedanikaṃ samaṃ .
na dattaṃ strīdhanaṃ yasyai datte tvardhaṃ prakīrtitaṃ .. iti yājñavalkyaḥ ..
ādhutaḥ, tri, (āṅ + dhu + ktaḥ .) ādhūtaḥ . kampitaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
ādhunikaḥ, tri, (adhunā + ṭhañ .) adhunājātaḥ . navyaḥ ..
ādhūtaḥ, tri, (āṅ + dhū + kta .) kampitaḥ . ityamaraḥ .. (vikṣiptaḥ, abhibhūtaḥ, vyākulitaḥ . āndolitaḥ, cālitaḥ . yathā, raghuvaṃśe, 1 . 38 .
puṣpareṇūtkirairvātairādhūtavanarājibhiḥ .)
ādheyaṃ, tri, (āṅ + dhā + yat .) ādhārasthitavastu . yathā . śābdabodhe caikapadārthe aparapadārthasaṃsargaḥ saṃsargamaryādayā bhāsate . sa ca kvacidbhedaḥ kvacidatirikta evādhārādheyapratiyogyanuyogiviṣayaviṣayibhāvādiḥ . iti gadādharabhaṭṭācāryakṛtaprathamavyutpattivādaḥ .. utpādyaḥ . yathā --
sattve niviśate'paiti pṛthagjātiṣu dṛśyate .
ādheyaścākriyājaśca so'sattvaprakṛtirguṇaḥ .. iti vopadevakṛtamugdhabodhīyakārikā .. ādheya utpādyaḥ . yathā pakvamṛṇmayapātreṣu raktatāguṇaḥ sa vahnisaṃyogādinā niṣpādyate . iti taṭṭīkāyāṃ durgādāsaḥ ..
ādhoraṇaḥ, puṃ, (ādhorayati dhorṛgaticāturye kartari lyu .) hastipakaḥ . māhuta iti bhāṣā . (ādhoraṇā hastipakā hastryārohā niṣādinaḥ . amaraḥ . yathā -- raghuvaṃśe 7 . 46 .
ādhoraṇānāṃ gajasannipāte śirāṃsi cakrairniśitaiḥ kṣurāgraiḥ ..)
ādhmātaḥ, puṃ, (āṅ + dhmā + ktaḥ .) śabditaḥ . dagdhaḥ . vātarogaviśeṣaḥ . saṃyataḥ . iti medinī .. (sphītaḥ darpādinā uddhataḥ, vivardhitaḥ . yaduktaṃ . tato mānādhmātaḥ sa patati yadā śokagahane . hitopadeśe . tato'sau darpādhmātastasyopari ātmānaṃ nikṣipya eñcatvaṃ gataḥ . uttaracarite . jyānirghoṣamamandadundubhiravairādhmātamujjṛmbhayan .)
ādhmānaṃ, klī, (āṅ + dhmā + lyuṭ .) vātavyādhiviśeṣaḥ . tasya rūpaṃ .
sāṭopamatyugrarujamādhmātamudaraṃ bhṛśaṃ .
ādhmānamiti jānīyādghoraṃ vātanirodhajaṃ .. iti nidānaṃ .. peṭaphāṃpā iti bhāṣā . tasya cikitsā yathā --
ādhmāne laṅghanaṃ pūrbaṃ dīpanaṃ pācanaṃ tataḥ .
phalavartikriyāṃ kuryāt vastikarma ca śodhanaṃ ..
karṣamātrā bhavet kṛṣṇā trivṛtā syāt palonmitā .
khaṇḍādapi palaṃ grāhyaṃ cūrṇamekatra kārayet ..
bhadhunākṣamitaṃ lihyātaṃ cūrṇamādhmānanāśanaṃ .. nārāyaṇacūrṇaṃ .. 1 .. dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ . limpeb koṣṇairamlapiṣṭaiḥ śūlādhmānayutodaraṃ .. haimavatī vacā . dāruṣaṭkalepaḥ .. 2 ..
abhayāragvadho dhātrī dantī tiktā snuhī trivṛt .
mustā pratyekametāni grāhyāṇi palamātrayā ..
tāni saṃkṣudya sarvāṇi jalāḍhakayuge pacet .
tatra toye'ṣṭamaṃ bhāgaṃ kaṣāyamavaśeṣayet ..
nistvagjaipālavījāni navāni palamātrayā .
tanuvastradhṛtānyeva tasmin kvāthe śanaiḥ pacet ..
jvālayedanalaṃ mandaṃ yāvat kvātho ghano bhavet .
tataḥ khalle kṣipet bhāgānaṣṭau jaipālabījataḥ ..
bhāgāṃstrīn nāgarāddvau ca maricāt dvau ca pāradāt .
gandhakāt dvau ca tānīha yāvadyāmaṃ vimardayet ..
raso nārācanāmāyaṃ bhakṣito raktikāmitaḥ .
jalena śītalenaiva rogānetān vināśayet ..
ādhmānaṃ śūlamānāhaṃ pratyādhmānaṃ tathaiva ca .
udāvartaṃ tathāgulbhamudarāṇi haratyasau ..
vege śānte ca bhuñjīta śarkarāsahitaṃ dadhi .
tatastatsaindhavenāpi tato dadhyodanaṃ manāk .. mahānārāco rasaḥ .. 3 .. iti bhāvaprakāśaḥ .. (vāyunā savedanamudaraparipūrṇatvamādhmānatvaṃ . iti rugviniścayagranthavyākhyānakṛdvijayarakṣitaḥ ..)
ādhmānī, strī, (āṅ + dhmā + lyuṭ + ṅīp .) nalikānāmagandhadravyaṃ . iti rājanirghaṇṭaḥ ..
ādhyā, strī, (āṅ + dhyai + aṅ + ṭāp .) cintā . smatiḥ . iti śabdaratnāvalī ..
ādhyātmikaṃ, tri, (ātmānamadhikṛtya bhavaṃ adhi + ātman + ṭhañ .) duḥkhaviśeṣaḥ . yathā . duḥkhānāṃ trayaṃ duḥkhatrayaṃ tat khalvādhyātmikaṃ cādhibhautikaṃ cādhidaivikañca . tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasañca . śārīraṃ vātapittaśleṣmaṇāṃ nimittaṃ . mānasaṃ kāmakrodhalobhamoherṣāviṣādaviśeṣādarśananibandhanaṃ . sarvaṃ caitadāntaropāyasādhyatvāt ādhyātmikaṃ duḥkhaṃ . iti sāṅkhyatattvakaumudī .. (ātmatattvaviṣayakaṃ . yathā, manuḥ 2 . 117 .
laukikaṃ vaidikaṃ vāpi tathādhyātmikameva ca .
ādadīta yato jñānaṃ taṃ pūrbamabhivādayet ..
ādhyānaṃ, klī, (āṅ + ghyai + lyuṭ .) dhyānaṃ . cintā . ityamaraḥ ..
ādhyāpakaḥ, puṃ, (ā samyak adhyāpayati yaḥ iti adhyāpakaḥ . sa eva svārthe aṇ .) adhyāpakaḥ . iti śabdaratnāvalī ..
ānaḥ, puṃ, (an + ghañ) ucchvāsaḥ . vahirmukhaśvāsaḥ . iti hemacandraḥ .. (antaḥsthitasya prāṇavāyornāsikayocchvāsaḥ .)
ānakaḥ, puṃ, (āṅ + an + ṇvul) paṭahaḥ . bherī . mṛdaṅgaḥ . śabdayuktameghaḥ . iti medinī .. (yathā, bhagavadgītāyāṃ 1 . 13 .
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ .)
ānakadundubhiḥ, puṃ, (ānakāḥ dundabhayo devavadyabiśeṣāḥ yasya janmani . vasudevajanmani devā dundabhidhvaniñcakruḥ .) basudevaḥ . ityamaraḥ .. (kṛṣṇapitā . yathā -- harivaṃśe ..
vasudevo mahābāhuḥ pūrbamānakadundubhiḥ .
jajñe yasya prasūtasya dundubhyaḥ prānadan divi ..
ānakānāṃ ca saṃhrādaḥ sumahānabhavaddivi ..)
ānakadundubhiḥ, puṃ strī, (ānakaḥ protsāhako dundubhiḥ .) vṛhaḍṛkkā . ityamaraṭīkāyāṃ bharataḥ ..
ānataḥ, tri, (āṅ + nam + ktaḥ .) nataḥ . tatparyāyaḥ . avāgraḥ 2 avanataḥ 3 . ityamaraḥ .. (adhomukhaḥ, binataḥ, praṇataḥ, vinayanamraḥ . yathā, harivaṃśe ..
pitṛbhātrorhi pādān vai namaścakraturānatau . mahābhārate .
sa kadācit mṛgaṃ viddhvā vāṇenānataparbaṇā . manuḥ .
ramyamānatasāmantaṃ svājīvyaṃ deśamāvaset .)
ānatikaraḥ, tri, (ānati + kṛ + aṇ .) pāritoṣikaḥ . yathā . prāyaścittopadeśāya vastrādinā brāhmaṇastoṣaṇīyaḥ . yathā mitākṣarāyāṃ parāśaraḥ .
pāpaṃ prakhyāpayet pāpī dhenuṃ dattvā tathā vṛṣaṃ . etaccopalakṣaṇaṃ .
prakhyāpya pāpaṃ vaktvṛbhyaḥ kiñciddattvā vrataṃ caret . iti smṛteḥ . devalavacane toṣayitvā dvijottamān iti . atra toṣayitvā iti śravaṇāt ānatikaratvena tadgrahaṇānnadoṣaḥ . iti prāyaścittatattvaṃ ..
ānaddhaṃ, klī, (ānahyate carmaṇā badhyate iti . āṅ+ naha + ktaḥ .) carmabaddhamukhabādyamātraṃ . tattu murajādi . ityamaraḥ .. kalpamātraṃ . tattu veśabhūṣādi . ityajayapālaḥ ..
ānaddhaḥ, tri, (āṅ + nah + karmaṇi + ktaḥ .) sandhitaḥ . baddhaḥ . iti medinī .. (yathā suśrute .
cchannastuṣāraiḥ savitā himānaddhā jalāśayāḥ .)
ānanaṃ, klī, (āniti anena . āṅ + an + lyuṭ) mukhaṃ . ityamaraḥ .. (tadānanaṃ mṛtsurabhi kṣitīśvaraḥ iti radhuḥ . 3 . 3 .)
ānandaḥ, puṃ, (āṅ + nanda + ghañ) āhlādaḥ . tat paryāpaḥ . ābandathuḥ 2 śarma 3 śātaṃ 4 sukhaṃ 5 sut 6 prītiḥ 7 pramodaḥ 8 harṣaḥ 9 pramadaḥ 10 āmodaḥ 11 samadaḥ 12 . ityamaraḥ .. (yathā, uttaracarite .
yatrānandāśca modāśca yatra snigdhāśca sampadaḥ . manuḥ .
ānandaṃ brahmaṇo vidvān na bibheti kutaścana .) vāsudevasya balaviśeṣaḥ . iti hemacandraḥ ..
ānandaḥ, tri, (ānanda + arśa āditvāt ac .) ānandaviśiṣṭaḥ . harṣayuktaḥ . sukhī . ityamaraṭīkā ..
(guṇe śuklādayaḥ puṃsi guṇiliṅgāstu tadvati . ityamarokteḥ atra guṇiliṅgaḥ .)
ānandathuḥ, puṃ, (āṅ + nanda + athuc .) ānandaḥ . harṣaḥ . ityamaraḥ .. tadyukte tri ..
ānandanaṃ, klī, (āṅ + nadi + lyuṭ) gamanāgamanasamaye suhṛdāderāliṅganārogyasvāgatādipraśnādidvārā ānandotpādanaṃ . tatparyāyaḥ . sabhājanaḥ 2 svabhājanaḥ 3 subhājanaḥ 4 āpraśnaḥ 5 āmantraṇaṃ 6 .. ityamaraḥ taṭṭīkā ca .. (ānandajananaṃ, harṣotpādanaṃ . prabhodakaraḥ, sukhajanakaḥ . yaduktaṃ .
mitraṃ prītirasāyanaṃ nayanayorānandanaṃ cetasaḥ . iti hitopadeśe .)
ānandapaṭaṃ, klī, (ānandāya paṭam .) navoḍhāvastraṃ . iti hārāvalī ..
ānandaprabhavaṃ, klī, (ānandaḥ prabhavoyasya tat .) retaḥ . vīryaṃ . iti hemacandraḥ ..
(vāyvākāśādibhirbhāvai sauśiryaṃ jāyate'sthiṣu .
tena sravanti tacchrukraṃ navāt kumbhādivodakaṃ ..
mvotobhiḥ syandate dehāt samantāt śukravāhibhiḥ .
harṣeṇodīritaṃ rāgāt saṅkalpācca manobhavāt ..
vastau saṃbhṛtya niryāti syalānnimnādivodakaṃ . iti carakaḥ ..
kṛsnadehāśritaṃ śukraṃ prasannamanasastathā .
strīṣu vyāyacchataścāpi harṣāttat saṃpravartate .. iti suśrutaḥ ..)
ānandamayakoṣaḥ, puṃ, (ānandamayasya paramātmanaḥ koṣa ivāvarakaḥ .) sattvapradhānājñānaṃ . tatparyāyaḥ . kāraṇaśarīraṃ 2 suṣuptiḥ 3 . iti vedāntaḥ ..
ānandā, strī, (ānandayati yā . āṅ + nanda + . ṇic + ac + ṭāp) vijayā . ārāmaśīlatā . iti rājanirghaṇṭaḥ ..
ānandiḥ, puṃ, (āṅ + nanda + kiḥ .) ānandaḥ . harṣaḥ . iti śabdamālā ..
ānanditaḥ, tri, (āṅ + nanda + kta . yadvā ānandaḥ sañjāto'sya . ānanda + itac .) ānandayuktaḥ . hṛṣṭaḥ . āhlāditaḥ .. (yathā mahābhārate ..
punarānanditāḥ sarve mathurāyāṃ vasāmahe ..)
ānandī, [n] tri, (ānanda + ini .) ānandaviśiṣṭaḥ ..
ānandī, strī, vṛkṣaviśeṣaḥ . ākandapātā iti khyātā . iti śabdacandrikā ..
ānayaḥ, puṃ, (ānīyate vedādhyayanāyātra . āṅ + nīṅa + ac) upanayanaṃ . iti hemacandraḥ ..
ānayanaṃ, klī, (āṅ + nī + lyuṭ .) sthānāntaranayanaṃ . ānā iti bhāṣā .. (yathā rāmāyaṇe .
vyādiśatpuruṣāṃstatra rājñāmānayane bahūn ..)
ānartaḥ, puṃ, (āṅ + nṛt + ghañ .) deśaviśeṣaḥ . dvārakā iti khyātā . nṛtyasthānaṃ . yuddhaṃ . ityamaraḥ .. jalaṃ . iti medinī .. ānartadeśavāsī lokaḥ . ityamaraṭīkā .. (yathā harivaṃśe . ānartān kālakūṭāṃśca kulindāṃśca vijitya saḥ .. svanāmakhyāto rājā . śaryātermithunaṃ tvāsīdānarto nāma viśrutaḥ .
ānartasya tu dāyādo revo nāma mahādyutiḥ ..
ānartaviṣayaścāsīt purī cāsya kuśasthalī .
ānartastu vibhoḥ putraḥ sukumārastato'bhavat ..)
ānāyaḥ, puṃ, (āṅ + nīñ + ghañ .) jālaṃ . ityamaraḥ ..
ānāyyaḥ, puṃ, (ānāyyate gārhapatyādānīya saṃskriyate 'sau āṅ + nī + ṇyat .) dakṣiṇāgniḥ . ityamaraḥ .. gārhapatyādagnerānīya yo dakṣiṇāgnirāropyate . tatra . iti bharataḥ .. homa karivāra nimitte dhara haite āniyā dakṣiṇadike rākhā āgan iti bhāṣā .
ānāhaḥ, puṃ, (āṅ + nah + ghañ .) mūtrapurīṣarodhakarogaḥ . tatparyāyaḥ . vibandhaḥ 2 . ityamaraḥ .. viṣṭambhaḥ 3 malarodhanaḥ 4 . iti rājanirghaṇṭaḥ ..
(ānāhārta tato dṛṣṭvā tatsainyamasukhārditam . iti mahābhārate .) tasya samprāptirūpe . yathā, āmaṃ śakṛdvā nicitaṃ krameṇa bhūyo vibaddhaṃ viguṇānilena . pravartamānaṃ na yathāsvamenaṃ vikāramānāhamudāharanti .. iti nidānaṃ ..
(yasya vātaḥ prakupitaḥ kukṣimāśritya tiṣṭhati .
nādho vrajati nāpyūrdhvañcānāhastasya jāyate .. iti carakaḥ .. asya cikitsāmāha . bhāvaprakāśe yathā --
tulyakāraṇakāryatvādudāvartaharīṃ kriyāṃ .
ānāheṣu ca kurvīta viśeṣaścābhidhīyate .. * ..
trivṛtkṛṣṇāharītakyo dvicatuḥpañcabhāgikāḥ .
guḍena tulyā guṭikā haratyānāhamulvaṇaṃ .. * ..
vartistrikaṭusaindhava sarṣapagṛhadhūmakūṣṭhamadanaphalaiḥ .
madhuni guḍe vā pakvairvihitā sāṅguṣṭhasammitā vijñaiḥ ..
vartiriyaṃ dṛṣṭaphalā śanaiḥ praṇihitā gude ghṛtābhyaktā .
ānāhamudarajārtiṃ śamayati jaṭharaṃ tathā gulmam .. * .. iti trikaṭukādyāvartiḥ .. * .. cakrapāṇisaṅgrahe tu cikitsā yathā --
udāvartakriyānāhe sāme laṅghanapācanam ..
dviruttarā hiṅguvacā sakuṣṭhā suvarcikā ceti viḍaṅgacūrṇaṃ .
sukhāmbunānāhavisūcikārtihṛdrogagulmordhvasamīraṇaghnam .. * ..
vacābhayācitrakayāvaśūkān sapippalīkātiviṣān sakuṣṭhān .
uṣṇāmbunānāhavimūḍhavātān pītvā jayedāśu hitaudanāśī .. * ..
trivṛddharītakīśyāmāḥ snuhīkṣīreṇa bhāvayet .
vaṭikā mūtrapītāstā jyeṣṭhā ānāhabhedikāḥ .. * ..
rāṭha-dhūma-viḍavyoṣa-guḍa-mūtrairvipācitā .
gude'ṅgulasamāvartirnidheyānāhaśūlanut .. * ..
mūlakaṃ śuṣkamātrañca varṣābhūmūlapañcakam .
ārevataphalañcāpi paktvā tena pacedghṛtam .
tat pītamātraṃ śamayedudāvartamasaṃśayam .. * .. śuṣkamūlakādyaṃ ghṛtam .. * ..) dairdhyaṃ . iti ramānāthaḥ ..
āniliḥ, puṃ, (anilasya vāyorapatyaṃ anila + iñ .) hanūmān . iti trikāṇḍaśeṣaḥ .. (bhīmaḥ .)
ānilī, strī, (anila + aṇ + ṅīp .) svātinakṣatraṃ . iti hemacandraḥ ..
ānīlaḥ, puṃ, nīlaghoṭakaḥ . iti hemacandraḥ .. (asitaḥ . īṣannīlaḥ . yathā kirātārjanīye,
ānīlābhairviracitaparabhāgā ratnaiḥ .)
ānukūlyaṃ, klī, (anukūla + ṣyañ .) anukūlatā .. (sāmmukhyaṃ . prasādaḥ . sahāyatā . yathā yājñavalkyaḥ .
yatrānukūlyaṃ dampatyostrivargastatra vardhate . yathā -- rāmāyaṇe .
ramataścānukūlyena yayuḥ saṃvatsarā daśa .)
ānugatyaṃ, klī, (anugatasya bhāvaḥ karma vā . anugata + ṣyañ .) anugatatvaṃ . anugatasya bhāva ityarthe ṣṇyapratyayena niṣpannam ..
ānupūrvī, strī, klī, (anupūrva + aṇ .) paripāṭī . anukramaḥ . ityamaraḥ .. (yathā manuḥ 3 . 23 .
ṣaḍānupūrbyā viprasya kṣatrasya caturo varān .. yathā rāmāyaṇe .
ānupūrbyā sa dharmajñaḥ papraccha kuśalaṃ kule .)
[Page 1,177a]
ānumānikaḥ, tri, (anumānāya hitaḥ . anumāna + ṭhak . yuktisiddhaḥ . sāṃkhyamate pradhānaṃ prakṛtiḥ .) anumānasambandhīyaḥ . anumānaviṣayībhūtaḥ ..
ānuraktiḥ, strī, (ā + anu + ranja + kti .) anurāgaḥ . (āsaktiḥ . anuraktiḥ ..)
ānuvidhitsā, strī, (ā + anu + vi + dhā + san + aṅ + ṭāp .) upakṛterapratyupakārecchā . iti purāṇam ..
ānūpaḥ, puṃ, (anūpa + aṇ .) anūpadeśasthajantumātraṃ . tacca khaṅgimahiṣavarāhādi . eṣāṃ māṃsaguṇāḥ . gurutvaṃ . uṣṇatvaṃ . madhuratvaṃ . snigdhatvaṃ . śukrakāritvaṃ . vāyunāśitvañca . iti rājavallabhaḥ .. anūpadeśajalaguṇāḥ . ghanatvaṃ . gurutvaṃ . picchilatvaṃ . madhuratvaṃ . śleṣmajanakatvaṃ . snigdhatvaṃ . agnināśitvaṃ . pramehaślīpadacchardigalagaṇḍādirogakāritvañca . iti rājanirghaṇṭaḥ .. anūpadeśasthajantorlakṣaṇaṃ tanmāṃsasya guṇāśca .
kulecarāḥ plavāścāpi kośasthāḥ pādinastathā .
matsyā ete samākhyātāḥ pañcadhānūpajātayaḥ ..
ānūpā madhurāḥ snigdhā guravo vahnimardanāḥ .
śleṣmalāḥ picchilāścāpi māṃsapuṣṭipradā bhṛśaṃ ..
tathābhiṣyandinaste hi prāyo'pathyatamāḥ smṛtāḥ .. iti bhāvaprakāśaḥ ..
(sṛmaraścamaraḥ khaṅgo mahiṣo gavayo gajaḥ .
nyaṅkurvarāhaścānūpā mṛgāḥ sarve rurustathā ..
gurūṣṇo madhuro nātidhānvānūpaniṣevaṇāt . iti carakaḥ .. tathāca hārītaḥ ..
ānūpāsteṣu vijñeyāḥ śleṣmanā vātakopanāḥ . ānūpavargastu pañcavidhaḥ . yathā . kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti iti suśrutaḥ .. bahujalayukte, tri .)
ānṛśaṃsyaṃ, klī, (anṛśaṃsasya bhāvaḥ . anṛśaṃsa + ṣyañ .) aniṣṭhuratā .. (akrauryaṃ . ahiṃsatvaṃ . kāruṇyaṃ . yathā manuḥ 1 . 101, 3 . 54, 3 . 112 .
ānṛśaṃsyāt brāhmaṇasya bhuñjate hītare janāḥ .
arhaṇaṃ tatkumārīṇāmānṛśaṃsyaṃ ca kevalam ..
mojayet saha bhṛtyaistāvānṛśaṃsyaṃ prayojanam ..)
āntarīkṣaṃ, klī, (antarīkṣa + aṇ .) antarīkṣaṃ . gaganaṃ . iti dvirūpakoṣaḥ .. (yathā mahābhārate .
utpātāṃstrividhān prāpurnārado bhagavānṛṣiḥ .
divyāṃścaivāntarīkṣāṃśca pārthivāṃśca pitāmaha ..) antarīkṣamavavastuni tri .. (yathā rāmāyaṇe .
svasti te'stvāntarīkṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ ..)
āntikā, strī, (antika + aṇ + ṭāp .) antikā . jyeṣṭhā bhaginī .. iti dvirūpakoṣaḥ ..
āntrikaḥ, tri, (antra + ṭhak .) antre bhavaḥ . antrasambandhīyaḥ ..
āndola t k dolane . (adantacurā 0-ubha 0-aka 0 seṭ .) iti kavikalpadramaḥ .. āndudolat . iti durgādāsaḥ ..
āndolanaṃ, klī, (āndola + lyuṭ .) calanaṃ . kampanaṃ .. (kintvāsāmaravindasundaradṛśāṃ drākcāmarāndolanādudvelladbhujavallikaṅkaṇajhanatkāraḥ kṣaṇaṃ vāryatām . iti kālidāsaḥ . punaḥ punarabhyāsaḥ . muhurālocanam .)
āndolitaṃ, tri, (āndola + kta .) kṛtāndolanaṃ . tatparyāyaḥ . calitaṃ 2 kampitaṃ 3 dhūtaṃ 4 vellitaṃ 5 . iti hemacandraḥ ..
āndhasikaḥ, tri, (andhas + ṭhak .) pācakaḥ . sūpakāraḥ . ityamaraḥ ..
ānvayikaḥ, tri, (anvaya + ṭhak .) praśastakulajaḥ . satkulodbhavaḥ . tatparyāyaḥ . kaulaḥ 2 . iti trikāṇḍaśeṣaḥ . anvayasambandhī .. (kulīnaḥ . divyabhāvarataḥ . kulācārī . sādhakaḥ . aurdhasrotasikaḥ śaivaḥ kaula ānvayikaḥ smṛtaḥ . iti trikāṇḍaśeṣaḥ .)
ānvīkṣikī, strī, (śravaṇādanu īkṣā paryālocanā prayojanamasyāḥ . anu + īkṣā + ṭhañ + ṅīp .) tarkavidyā . nyāyavidyā . ityamaraḥ .. durgā . yathā,
ātmavedanaśīlatvādanvīkṣaṇaparāthavā .
anvīkṣāṃ kurute yasmāttasmādānvīkṣikī smṛtā .. iti devīpurāṇe 45 adhyāyaḥ .. (adhyātmavidyā, pratyakṣaparokṣābhyāmīkṣitasya arthasyānu paścāt īkṣaṇaṃ anvīkṣā sā prayojanaṃ yasyāḥ sā ānvīkṣikī anumānavidyā nyāyadarśanavaiśiṣikādikā . iyaṃ hi trayīvārtādividyācatuṣṭayāntargatā ātmavijñānahetukā dharmārthasaṃsādhikā rājabhiravaśyaṃ rakṣaṇīyā satī vidyeti kathyate .. yathā, kāmandakīyanītisāre .
ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvato .
vidyāścatasra evaitā lokasaṃsthitihetavaḥ ..
ānvīkṣikyātmavijñānaṃ dharmādharmau trayīsthitau .
arthanarthau ca vārtāyāṃ daṇḍanītau nayānayau .. iti .)
āpa ḷ na au ki ṣyāpane . (curā° pakṣe bhvādi°svādi° vā-ubha°-para°-saka°-seṭ .) iti kavikalpadrumaḥ .. ḷ āpat . na āpnoti kīrtirbrahmāṇḍaṃ . au āptā . ki āpayati āpati . svarājyaṃ prāpsyate bhavān . iti gaṇakṛtānityatvāt . iti durgādāsaḥ .. (pālane .
sve sve'ntare sarvamidamutpādyāpuścarācaram . iti manuḥ . (abhi) abhilāṣe .
nānyadattamabhīpsāmi sthānamamba ! svakarmaṇā .
icchāmi tadahaṃ sthānaṃ yanna prāpa pitā mama .. iti viṣṇupurāṇam . (prati + ava) pratigrahaṇe . tāṃ pratyavāpuravilambitamuttaranto dhautāṅgalagnanavanīlapayojapatraiḥ . iti . śiśupālabadhe . (pra) upagamane .
te ca prāpurudantantaṃ bubudhe cādipūruṣaḥ . iti raghuvaṃśe 10 . 6 . ityādi .)
āpaḥ, puṃ, (āp + ghañ .) aṣṭavasumadhye vasuviśeṣaḥ . iti jaṭādharaḥ ..
āpaḥ [s] klī, (āp + asun .) jalaṃ . pāpaṃ . ityuṇādikoṣaḥ ..
[Page 1,177c]
āpakvaṃ, tri, (āṅ + pac + kta .) īṣatpakvakalāyādi . tatparyāyaḥ . pauliḥ 2 abhyūṣaḥ 3 . ityamaraḥ .. ruṭī iti kecit .. (yathā ṛtusaṃhāre ..
āpakvaśālilalitānatagātrayaṣṭiḥ prāptā śarannavabadhūriva ramyarūpā .. 1 ..)
āpagā, strī, (apāṃ samūhaḥ āpaṃ . tasya samūhe ityaṇ . tata āpena jalasamūhena gacchati pracalatīti . āp + gam + ḍa + ṭāp .) nadī . ityamaraḥ . (yathā rāmāyaṇe .
āpagāḥ kṛtapuṇyāstāḥ padminyaśca sarāṃsi ca ..
āpagāśca mahānūpāḥ sānumantaśca parbatāḥ .. tathāca māghe 2 . 100 .
sambhūyāmbhodhimabhyeti mahānadyā nagāpagā ..)
āpaṇaḥ, puṃ, (āṅ + paṇa + ac .) paṇyavikrayaśālā . dokāna iti bhāṣā . tatparyāyaḥ . niṣadyā 2 vipaṇiḥ 3 paṇyavīthikā 4 . ityamaraḥ .. vatuṣkaṃ haṭṭe ityanye . āpaṇādidvayaṃ haṭṭe vipaṇyādidvayaṃ haṭṭagṛhe iti kecit . ityamaraṭīkāyāṃ bharataḥ . (yathā rāmāyaṇe .
mālyāpaṇeṣu rājante nādya paṇyāni vai tathā . tathā mahābhārate .
bhakṣyamālyāpaṇānāñca dadṛśuḥ śriyamuttamāṃ ..)
āpaṇikaḥ, puṃ, (āṅ + paṇ + ikan . athavā āpaṇa + ṭhak .) baṇikaḥ . ityuṇādikoṣaḥ .. dokāni mudi vyavasāyī ityādi bhāṣā . (paṇyānāṃ krayavikrayādiviṣayake, tri ..)
āpatikaḥ, puṃ, (āṅ + pat + ikan .) śyenapakṣī . vāja iti bhāṣā . daivāyatte tri . ityuṇādikoṣaḥ ..
āpat, [d] strī, (āṅ + pad + kvip .) vipat . vipattiḥ . ityamaraḥ .. yathā .
āpatsu mūḍho dyutimānyaḥ samyak pratipadyate karmāṇyavaśyakāryāṇi tamāhuḥ puruṣaṃ budhāḥ .. iti vahnipurāṇam .. ° .. kiñca . āpadi kiṃ śaraṇoyaṃ śaraṇīyaṃ caraṇayugalamambāyāḥ . taccharaṇaṃ kiṃ kurute brahmādīnapi kiṅkarān kurute .. ityudbhaṭaḥ .. ° .. manuḥ 11 . 29-30 .
viśvaiśca devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ .
āpatsu maraṇādbhītairvidheḥ pratinidhiḥ kṛtaḥ ..
prabhuḥ prathamakalpasya yo'nukalpena vartate .
na sāmparāyikaṃ tasya durmatervidyate phalam .. ityekādaśītattvam ..
āpatkāle tu vipreṇa bhuktaṃ śūdragṛhe yadi .
manastāpena śuddhyettu drupadāṃ vā śataṃ japet .. iti prāyaścittatattvam .. ° .. āpadarthe dhanaṃ rakṣet dārān rakṣet dhanairapi . ātmānaṃ satataṃ rakṣet dārairapi dhanairapi . iti .
jānīyāt preṣaṇe bhṛtyān bāndhavān vyasanāgame .
mitrañcāpadi kāle ca bhāryāñca vibhavakṣaye .. iti ca cāṇakyam .. 29 .. 21 ..
āpattiḥ, strī, (āṅ + pad + ktin .) doṣaḥ . iti hemacandraḥ .. prāpaṇaṃ . āpat . iti medinī ..
āpatprāptaḥ, tri, (āpadaṃ prāptaḥ . 2 yā tatpuruṣaḥ .) vipadgrastaḥ . tatparyāyaḥ . āpannaḥ 2 . ityamaraḥ ..
āpad, strī, (āṅ + pad + kvip .) vipattiḥ . ityamaraḥ .. (yathā hitopadeśe .
āpadāmāpatantīnāṃ hito'pyāyāti hetutāṃ .)
āpadā, strī, (ā + pad + aṅ + ṭāp .) vipattiḥ . iti rāyamukuṭaḥ ..
āpanaṃ, klī, (āp + lyuṭ .) prāpaṇam .. marīcaṃ . iti śabdacandrikā .
āpanikaḥ, puṃ, (āṅ + pan + ikan .) indranīlamaṇiḥ . kirātaḥ . ityuṇādikoṣaḥ ..
āpannaḥ, tri, (āṅ + pad + ktaḥ .) āpadgrastaḥ . tatparyāyaḥ . āpatprāptaḥ 2 . ityamaraḥ .. prāptaḥ . iti medinī .. (yathā bhāgavate --
āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan .
tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayaṃ .. yathā hitopadeśe --
balīyasābhiyuktastu nṛpo'nanyapratikriyaḥ .
āpannaḥ sandhimanvicchetkurvāṇaḥ kālayāpanaṃ ..)
āpannasattvā, strī, (āpannaṃ prāptaṃ sattvaṃ garbharūpeṇa janturanayā .) garbhavatī . ityamaraḥ ..
(samamāpannasattvāstā rejurāpāṇḍuratviṣaḥ . iti raghuḥ 10 . 50 .
nāryāścāpannasattvāyāstathātidrutamaśnataḥ .. iti suśrutaḥ ..)
āpamityakaṃ, klī, (meṅ praṇidāne udīcāṃ māṅo vyatīhāre iti ktvā . kugatīti samāsaḥ . samāse'nañiti lyabādeśaḥ . mayateridanyatarasyāmirtātvaṃ apamitya nirvṛttaṃ . apamityayācitābhyāṃ kakkanāviti kak .) vinimayāt prāptaṃ . ityamaraḥ .. vadala kariyā laoyā dravya iti bhāṣā .
āpavaḥ, puṃ, (āporvaruṇasyāpatyaṃ pumān . āpu + apatyārthe aṇ .) vaśiṣṭhamuniḥ . iti mahābhārataṃ ..
(tatte śāpāt vinirmuktā āpavasya mahātmanaḥ . iti mahābhārate . tathā ca harivaṃśe --
yaṃ lebhe varuṇaḥ puttraṃ purā bhāsvantamuttam .
vaśiṣṭhaṃ nāma sa muniḥ khyāta āpava ityuta ..)
āpastamvaḥ, puṃ, dharmaśāstraprayojakamuniviśeṣaḥ .
manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ .
yamāpastambasaṃvartāḥ kātyāyanavṛhaspatī ..
parāśaravyāsaśaṅkhalikhitā dakṣagotamau .
śātātapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ .. iti yājñavalkyavacanaṃ ..
āpastambhinī, strī, (āpaḥ stabhnātīti . āpas + stambha + ṇini .) liṅginīlatā . iti rājanirghaṇṭaḥ ..
āpākaḥ, puṃ, (āṅ + pac + ghañ .) kumbhakāramṛtpātradahanasthānaṃ . iti jaṭādharaḥ .. poyān iti bhāṣā .
āpātaḥ, puṃ, (āṅ + pat + ghañ .) patanaṃ . tatkālaḥ . iti medinī .. pātanaṃ . iti śabdacandrikā .. (yathā hitopadeśe .
āpātaramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha .
āpātaramyā viṣayāḥ paryantaparitāpinaḥ . tathā ca manuḥ 11 . 9 .
madhvāpāto viṣāsvādaḥ svadharmapratirūpakaḥ .)
āpānaṃ, klī, (āpīyate asmin . āṅ + pā + adhi + lyuṭ .) madyapānārthasabhā . tatparyāyaḥ . pānagoṣṭhikā 2 . ityamaraḥ .. mada khāvāra cakra iti bhāṣā .. (yathā mahābhārate, vanaparbaṇi 280 adhyāye .
gandharvāpsaraso bhadre ! māmāpānagata sadā . 13 . tatraiva 2 adhyāye .
āpāne pānakalitā daivenābhipraṇoditāḥ .
dadarśa yaduvīrāṇāmāpāne vaiśasaṃ mahat .)
āpāliḥ, puṃ, (āṅ + pal + in .) keśakīṭaḥ . iti jaṭādharaḥ .. ukuna iti bhāṣā .
āpiñjaraṃ, klī, (īṣat piñjaram .) svarṇaṃ . iti rājanirghaṇṭaḥ ..
(āpiñjarā baddharajaḥkaṇatvānmañjaryudārā śuśubhe'rjunasya .. iti raghuḥ 16 . 51 . svarṇaśabde'sya gaṇādayo vaktavyāḥ ..)
āpīḍaḥ, puṃ, (āṅ + pīḍ + pacādyac .) śikhāsthitamālyaṃ . tatparyāyaḥ . śekharaḥ 2 . ityamaraḥ .. (yathā raghuvaṃśe 18 . 28 .
tasmin kulāpīḍanibhe nipīḍaṃ samyak mahīṃ śāsati śāsanāṅkāṃ ..)
āpītaṃ, klī, (āṅ + pā + kta .) mākṣikadhātuḥ . iti rājanirghaṇṭaḥ .. (yathā rāmāyaṇe .
āpītavarṇavadanaṃ prasuptamiva bhūmipaṃ .)
āpīnaṃ, klī, (o pyāyī vṛddhau . āṅ + pyāya + kta . pyāyaḥ pī niṣṭhāyāṃ sopasargasya naḥ .) ūdhaḥ . garura pālān . iti bhāṣā . ityamaraḥ .. (yathā raghuvaṃśe 2 . 18 .
āpīnabhārodvahanaprayatnāt gṛṣṭirgurutvādvapuṣo narendraḥ ..)
āpīnaḥ, tri, (āṅ + pyāya + kta .) īṣatsthūlaḥ . samyaksthūlaḥ ..
āpīnaḥ, puṃ, kūpaḥ . iti vopadevaḥ ..
āpūpikaṃ, klī, (apūpānāṃ samūhaḥ . apūpa + ṭhak .) apūpasamūhaḥ . bahupiṣṭakaṃ . ityamaraḥ ..
āpūpikaḥ, tri, (apūpāḥ paṇyamasya . apūpa + ṭhak .) piṣṭakajīvī . piṣṭakavikrayakartā . tatparyāyaḥ . kāndavikaḥ 2 bhakṣyakāraḥ 3 . ityamaraḥ .. mayarā hāluikara ruṭioyālā . ityādi bhāṣā ..
āpūpyaḥ, puṃ, (apūpa + yañ .) śaktuḥ . cūrṇakaḥ . iti trikaṇḍaśeṣaḥ .. chātu mayadā vesana ityādi bhāṣā .
āpūrtiḥ, strī, (āṅ + pṝ + ktiḥ .) īṣatpūraṇaṃ . samyakpūraṇaṃ ..
āpūṣaṃ, klī, (ā + pūṣ vṛddhau + karaṇe ghañ .) raṅgaṃ . iti rājanirghaṇṭaḥ .. rāṃ iti bhāṣā .. (raṅgaśabde'sya guṇādayo jñātavyāḥ ..)
āpṛcchā, strī, (āṅ + praccha + aṅ + tataḥ ṭāp .) ābhāṣaṇaṃ . ālāpaḥ . iti hemacandraḥ ..
āpoklimaṃ, klī, lagnāt tṛtīyaṣaṣṭhanavamadvādaśalagnaṃ . iti jyotiḥśāstraṃ ..
āptaḥ, tri, (āpa + ktaḥ .) pratyayitaḥ . viśvastaḥ . ityamaraḥ .. (yathā mānave 7 . 80 .
sāṃvatsarikamāptaiśca rāṣṭrādāhārayet valiṃ .) prāptaḥ . labdhaḥ . (tebhyaḥ kimāptaṃ mayā . iti kālidāsaḥ .) satyaṃ . iti hemacandraḥ .. (hitaḥ . kuśalaḥ .
kumārabhṛtyākuśalairanuṣṭhite bhiṣagbhirāptairatha garbhabharmaṇi . iti raghuvaṃśe 3 . 12 . sannikṛṣṭaḥ . ātmīyaḥ .
asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat .
viśudhyati trirātreṇa māturāptāṃśca bāndhavān .. iti manuḥ 3 . 12 . āptān svannikṛṣṭān sahodarabhātṛmaginyādīn iti taṭṭīkā . bahuḥ . adhikaḥ . yathā manuḥ .
yajeta rājā kratubhirvividhairāptadakṣiṇaiḥ . rājā nānāprakārān bahudakṣiṇān aśvamedhādiyajñān kuryāt . iti taṭṭīkā .
āptaḥ, puṃ, (āp + kta .) bhramapramādavipralipsākaraṇāpāṭavarūpadoṣacatuṣṭayarahitaḥ . sa ca ṛṣyādiḥ . iti smṛtiḥ . āptāstāvat ..
rajastamobhyāṃ nirmuktāstapojñānabalena ye .
yeṣāṃ traikālamamalaṃ jñānamavyāhataṃ sadā ..
āptāḥ śiṣṭā vibuddhāste teṣāṃ vākyamasaṃśayaṃ .
satyaṃ vakṣyanti te kasmādasatyaṃ nīrajastamāḥ .. iti carakaḥ ..)
āptagarvaḥ, tri, (āptaḥ prāptaḥ garvo yena saḥ . prāptāhaṅkāraḥ ..)
āptā, strī, jaṭā . iti hārāvalī ..
āptiḥ, strī, (āp + kti .) sambandhaḥ . yogaḥ . lābhaḥ . prāptiḥ . iti hemacandraḥ ..
āptoktiḥ, strī, (āptasya bhramapramādādiśūnyajanasya uktiḥ .) siddhāntavākyaṃ . tatparyāyaḥ . rāddhaṃ 2 siddhakataṃ 3 abhyotaḥ 4 samayaḥ 5 āgamaḥ 6 . iti hemacandraḥ ..
āpyaṃ, tri, (apāṃ vikāraḥ tasya vikāraitvaṇatvāt svāthe ṣyañ .) jalavikārajaṃ . phenādi . tatparyāyaḥ . ammayaṃ 2 . ityamaraḥ .. (yathā harivaṃśe .
āpyāḥ prabhūtā ṛbhavaḥ pṛthukāśca divaukasaḥ .
lekhā nāma mahārāja pañca devagaṇāḥ smṛtāḥ .. tasmādāpyo rasaḥ parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sānnidhyamastyutkarṣāpakarṣāttu grahaṇaṃ . iti suśrutaḥ ..)
āpyaṃ, klī, vāpyavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ . kuḍa iti bhāṣā ..
āpyāyanaṃ, klī, (āṅ + pyāy + lyuṭ .) tarpaṇaṃ . prīṇanaṃ . tṛptiḥ . iti rājanirghaṇṭaḥ .. (yathā mahābhārate --
pitṛprasādamiccheyaṃ tava cāpyāyanaṃ punaḥ . yathā manuḥ, 3 . 213, 3 . 203 .
lokasyāpyāyaneyaktān śrāddhadevān dvijottamān .
devakāryādvijātīnāṃ pitṛkāryaṃ viśiṣyate .
devaṃ hi pitṛkāryasya pūrbamāpyāyanaṃ smṛtaṃ ..)
āpyāyitaḥ, tri, (āṅ + pyāy + ṇic + ktaḥ .) tṛptaḥ . prītaḥ . bardhitaḥ . yathā --
eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ .
paurṇamāsyāṃ sa dṛśyeta sampūrṇo divasakramāt .. iti kaurme 40 adhyāyaḥ .. ānanditaḥ . iti lokaprasiddhaṃ .. (yathā hitopadeśe .
āpyāyito'haṃ bhavatāmanena vacanāmṛtena ..)
āpracchanaṃ, klī, (āṅ + praccha + lyuṭ .) gamanāgamanādisamaye suhṛdāderāliṅganārogyapraśnasvāgatādinānandanaṃ . ityamaraḥ ..
āpracchannaṃ, klī, (āṅ + pra + chad + kta .) āpracchanaṃ . tatparyāyaḥ . ānandanaṃ 2 sabhājanaṃ 3 .. iti hemacandraḥ ..
āprapadaṃ, klī, (prapadaṃ pādāgraṃ . tatparyantaṃ .) pādāgraparyantaṃ ..
āprapadīnaṃ, tri, (āprapadaṃ padāgrāntaṃ vyāpnotīti . āṅ + pra + pada + kha .) pādāgraparyantapatitavastrādi . ityamaraḥ .. (āprapadīnāṃ kaṇṭhe yamadolāmiba guṇakusumamālāmārūḍhām . iti harṣacarite 5 ma ucchvāsaḥ .)
āplavaḥ, puṃ, (āṅ + plu + ap .) snānaṃ . ityamaraḥ ..
āplavavratī, [n] puṃ, (āplavate pluṅ + ac, āplavaścāsau vratī ca . āplavaḥ snānaṃ tatra vratī nityasnāyīti mukuṭaḥ .) āplutavratī . snātakabrāhmaṇaḥ . ityamaraṭīkāyāṃ bharataḥ ..
āplāvaḥ, puṃ, (āṅ + pluṅ + ghañ . jalaprakṣepaḥ, jalasecanaṃ, jalamadhye samyagavagāhanaṃ, jalaplāvanaṃ, jalānāṃ sarvataḥ samuccalanaṃ .) snānaṃ . ityamaraḥ ..
āplutaḥ, puṃ, (āṅ + pluṅ + ktaḥ .) āplutavratī . snātakaḥ . iti medinī ..
āplutaḥ, tri, (āṅ + plu + kta .) snātaḥ . kṛtasnānaḥ . iti medinī .. (āplutaḥ sarvapāpebhyaḥ sa gaṅgāyāṃ vyamucyata . iti bhārate .) snāne klī iti hemacandraḥ .. (ārdrīkṛtaḥ . siktaḥ . pañcatantre -- anye jarjaritakalevarā rudhirāplutāḥ . iti)
āplutavratī, [n] puṃ, (āplutasya snātakasya vratamasyāstīti . āplutavrata + ini .) samāptavedādhyayanasnānaśīlaḥ . brahmacaryaṃ tyaktvā yo gṛhāśramaṃ gataḥ saḥ . samāptavedādhyayano yaḥ snānaśīla āśramāntaraṃ na gataḥ so'pi . āplutaṃ snānaṃ tatra vratī nityasnāyī iti vyutpattiḥ . ityamaraṭīkāyāṃ bharataḥ ..
āghā, [n] puṃ, (āp + vun .) vāyuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
āphūkaṃ, klī, aphenaṃ . iti vaidyakaṃ .. āphiṃ iti bhāṣā . (asya guṇānāha . bhāvaprakāśe ..
āphūkaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalaṃ .)
ābaddhaḥ, puṃ, (āṅ + bandha + ktaḥ .) dṛḍhabandhanaṃ . prema . alaṅkāraḥ . iti viśvamedinyau .. (yathā meghadūte 9 .
garbhādhānakṣaṇaparicayānnūnamābaddhamālā ..) yottraṃ . iti medinī ..
[Page 1,179b]
ābandhaḥ, puṃ, (ābadhyate'nena āṅ + bandha + ghañ .) yottraṃ . ityamarahemacandrau .. yotdaḍī iti bhāṣā . bhūṣaṇaṃ . prema . bandhanaṃ . iti hemacandraḥ .. (yathā amaruśatake . 38 ..
gate premābandhe praṇayabahumāne vigalite .)
ābaliḥ, strī, āliḥ . śreṇī . ityamaraḥ .. (samūhaḥ, ābalī .)
ābiddhaḥ, tri, (āṅ + vyadh + ktaḥ .) vakraḥ . kṣiptaḥ . ityamaraḥ . parāhataḥ . iti medinī .. mūrkhaḥ . iti śabdaratnāvalī ..
ābidhaḥ, puṃ, bedhanāstraṃ . ityamaraḥ .. bhomara turapana ityādi bhāṣā .
ābilaḥ, tri, (ā + bila + ka .) anacchaḥ . anirmalaḥ . ityamaraḥ ..
ābilakandaḥ, puṃ, mālākandaḥ . iti rājanirghaṇṭaḥ ..
ābuttaḥ, puṃ, (āp + kvip + āpamuttanoti . anyebhyopīti ḍa .) nāṭyoktau bhaginīpatiḥ . ityamaraḥ ..
ābharaṇaṃ, klī, (ābhriyate'nena . bhṛña bharaṇe . lyuṭ .) bhūṣaṇaṃ . alaṅkāraḥ . ityamaraḥ .. (taccaturvidhaṃ, ābedhyaṃ bandhanīyaṃ, kṣepyaṃ, āropyaṃ ceti . tatra ābedhyaṃ kuṇḍalādi, bandhanīyaṃ kusumādikaṃ, kṣepyaṃ nūpurādikaṃ, āropyaṃ hārādi . yaduktaṃ --
syādbhūṣaṇaṃ tvābharaṇaṃ caturdhā parikīrtitaṃ .
ābedhyaṃ bandhanīyañca kṣepyamāropyameva tat .. (yathā manuḥ, 7 . 222 .
vāhanāni ca sarvāṇi śāstrāṇyābharaṇāni ca . yathā kumārasambhave . 5 . 44 ..
kimityapāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalaṃ ..)
ābhā, strī, (āṅ + bhā + aṅ + ṭāp .) śobhā kāntiḥ . iti hemacandraḥ .. dīptiḥ . jyotiḥ .. (vātarogabhedaḥ . vavule . yathā bhāvaprakāśe vātavyādhau trikaśūlacikitsā --
ābhā vavulaparyāyaḥ kathitaḥ kovidairiha .)
ābhātiḥ, strī, (āṅ + bhā + ktin dīptiḥ, jyotiḥ .) chāyā . iti rājanirghaṇṭaḥ ..
ābhāṣaṇaṃ, klī, (āṅ + bhāṣ + lyaṭ .) ālāpaḥ . kathanaṃ . ityamaraḥ .. (yathā raghuvaṃśe . 2 . 58 ..
sambandhamābhāṣaṇapūrbamāhuḥ .)
ābhāsaḥ, puṃ, (āṅ + bhās + pacādyac .) sadṛśaḥ . prativimbaṃ . iti vedāntaḥ .. dīptiḥ . abhiprāyaḥ .. (prativimbādivadavāstavasvarūpamavidyākāryaṃ, mṛṣābuddhiḥ . yathā adhyātmarāmāyaṇe --
ābhāṣastu mṛṣābuddhiravidyākāryamucyate .
avicchinnaṃ tu tadbrahma vicchedastu vikalpataḥ ..
ābhāsatvaparaṃ vimbabhūtamevaṃ tridhā citiḥ .
sābhāsabuddheḥ kartṛtvamavacchinne vikāriṇi .. tathā ca pañcadaśī 6 -- 7 .
citrādhāreṇa vastreṇa sadṛśā iva kalpitāḥ .
pṛthak pṛthak cidābhāsaścaitanyādhyastadehināṃ ..
kalpyante jīvanāmāno bahudhā saṃsaratnyamī .
vastrābhāse sthitān varṇān yadvadādhāravastragān ..)
[Page 1,179c]
ābhāsvaraḥ, puṃ, (āṅ + bhās + varac .) catuḥṣaṣṭisaṅkhyakagaṇadevatāviśeṣaḥ . ityamaraḥ .. (yaduktaṃ, ābhāsvarāścatuḥṣaṣṭi . yadvā --
ātmā jñātā damo dāntaḥ śāntirjñānaṃ śamastapaḥ .
kāmaḥ krodho mado moho dvādaśābhāsvarā ime ..)
ābhijanaḥ, puṃ, (abhijanādāgataḥ . abhijana + aṇ .) abhijanasya bhāvaḥ . kulasambandhīyaḥ . gāṃi padavī ityādi bhāṣā .. (yathā kumārasambhave, 1 . 26 .
tāṃ pārbatītyābhijanena nāmnā bandhupriyāṃ bandhujano juhāva ..)
ābhijātyaṃ, klī, (abhijāta + ṣyañ .) abhijātasya bhāvaḥ . kaulinyaṃ . pāṇḍityaṃ .. (mahāvaṃśajananajanitamaryādā . yathā rāmāyaṇe --
ābhijātyaṃ hi te manye yathā mātustathaiva ca ..)
ābhidhā, strī, (abhi + dhā + aṅ + ṭāp .) śabdaḥ . iti śabdaratnāvalī ..
ābhidhātakaṃ, klī, (abhidhā + tak + ac .) śabdaḥ . iti śabdaratnāvalī ..
ābhirūpyaṃ, klī, (abhirūpa + ṣyañ .) abhirūpasya bhāvaḥ . yathā --
arcakasya tapoyogādarcanasyātiśāyanāt .
ābhirūpyācca vimbānāṃ devaḥ sānnidhyamṛcchati .. iti tithyāditattvadhṛtahayaśīrṣapañcarātrīyavacanaṃ ..
ābhīraḥ, puṃ, (ā samantāt bhiyaṃ rāti . rā dāne āta iti kaḥ .) gopaḥ . ityamaraḥ .. āhira iti bhāṣā . sa ca brāhmaṇādambaṣṭhāyāṃ jātaḥ . iti manuḥ ..
ābhīrapalliḥ, strī, (ābhīrāṇāṃ palliḥ .) gopapallī . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. goyālāpāḍā iti bhāṣā ..
ābhīrapallī, strī, (ābhīrāṇāṃ pallī .) gopagṛhasamūhaḥ . gopagrāmaḥ . gopagṛhaṃ . gopasthānaṃ . tatparyāyaḥ . ghoṣaḥ 2 . ityamaraḥ ..
ābhīrī, strī, (ābhīrapuṃyogāditijāteriti ca ṅīṣ .) gopastrījātiḥ . gopapatnī . tatparyāyaḥ . mahāśūdrī 2 . ityamaraḥ .. āhiriṇī iti bhāṣā ..
ābhīlaṃ, klī, (ā samantāt bhiyaṃ lāti janayati . āṅ + bhī + lā + ka .) kaṣṭaṃ . kṛcchraṃ . ityamaraḥ .. (bhayāvahaḥ, bhītijanakaḥ . yathā medinī --
ābhīlaṃ na dvayoḥ kṛcchre vācyaliṅgaṃ bhayānake .. yathā mahābhārate --
rātrau niśīthe svābhīle gate'rdhasamaye nṛpa .
pracāre puruṣādānāṃ rakṣasāṃ ghorakarmaṇām ..)
ābhīlaḥ, tri, (āṅ + bhī + lā + ka .) kaṣṭayuktaḥ . ityamaraḥ .. bhayānakaḥ . iti medinī ..
ābhīkṣṇaṃ, klī, (abhīkṣṇa + ṣyañ .) atyarthaṃ . nityaṃ . tadyuktakriyāyāṃ tri . iti śabdaratnāvalī ..
ābherī, strī, rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..
ābhogaḥ, puṃ, (āṅ + bhuja + ghañ .) paripūrṇatā . ityamaraḥ .. (yathā meghaṭūte, uttarameghe 21 .
gaṇḍābhogātkaṭhinaviṣamāmekaveṇīṃ kareṇa . yathā śākuntale . akathito'pi jñāyata eva yathāyamābhogastapovanasya ..) varuṇasya chatraṃ . yatnaḥ . iti medinī .. kavināmayuktagānasamāpakakavitā . bhaṇitā iti bhāṣā . yathā --
yatraiva kavināma syāt sa ābhoga itīritaḥ . iti saṅgītadāmodaraḥ ..
ābhyudayikaṃ, tri, (abhyudayaḥ prayojanam asya . abhyuday + ṭhak .) abhyudayanimittaśrāddhādi . yathā . athābhyudayikaśrāddhaṃ . tatra gobhilaḥ . ābhyudayike śrāddhe yugmānāśayet pradakṣiṇamupacāraḥ ṛjavo darbhāḥ yavaistilārthaḥ . sampannamiti tṛptipraśnaḥ . dadhivadarākṣatamiśrāḥ piṇḍāḥ nāndīmukhāḥ pitaraḥ prīyantāmiti daive vācayitvā nāndīmukhebhyaḥ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo mātāmahebhyaḥ pramātāmahebhyo vṛddhapramātāmahebhyaśca prīyantāṃ na svadhāñca prayuñjīta iti . abhyudayo vivāhādistadarthaṃ śrāddhaṃ ābhyudayikaṃ . ābhyudayike abhyudayanimittake . abhyudayaḥ iṣṭalābhaḥ . sa ca bhūtabhaviṣyadbhedena dvibidhaḥ . tatra bhūtaṃ puttrajanmādi bhaviṣyat vivāhādi . evañca śrāddhavivekādau śrāddhabhedagaṇane vṛddhiśrāddhatvena karmāṅgatvena ca yadubhayatvamuktaṃ tadubhayamevātrābhyudayikatvenopapannaṃ tenābhilāpe ābhyudayikaśrāddhamiti prayojyaṃ . atra yavaistilārtha ityanena pārbaṇaśrāddhaprāptatilasthāne yavavidhānāt ābhyudayikasyāpi pārbaṇaprakṛtitvaṃ pratīyate . anyathā tilārtha ityupādānaṃ vyarthaṃ syāt . tataśca pārbaṇaprakṛtikatvena pitra ayugmabrāhmaṇaprāptau tannirāśāya pitṛpakṣe brāhmaṇayugmatvopadeśaḥ daive yugmatvasya pārbaṇaprāptatvānnatadarthopadeśaḥ .
apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇaṃ . iti yājñavalkyavacanena devakarmānantaraṃ pitṛkarmakaraṇe prāptavāmopacāranirāśāya pradakṣiṇamupacāraḥ tena devapitṛkarmakaraṇāya dakṣiṇāvartena gantavyaṃ . dviguṇabhugnatvanirāśāya ṛjavo darbhā iti ṛjutvopadeśaḥ . tṛptāḥ stha ityanena tṛptipraśne sampannamiti praṣṭavyaṃ . yogyatvāt susampannamiti prokte iti vakṣyamāṇachandogapariśiṣṭavacanācca susampannamityuttaraṃ . etaddarbhamayabrāhmaṇapakṣepyabādhitatvādvācyaṃ . dadhivadarākṣatamiśrā ityanena dadhyādimiśraṇamāvaśyakaṃ . akṣato yavaḥ .
akṣatāśca yavāḥ proktā bhṛṣṭā dhānā bhavanti te . iti bhaṭṭanārāyaṇadhṛtāt . ataeva vakṣyamāṇachandogapariśiṣṭavacane akṣatamanuktvā saṃyojya yavakarkandhudadhibhiriti niḥsandigdhamuktaṃ . svadhāvācanapraśnanivṛttaye nāndīmukhāḥ pitaraḥ prīyantāmityupadeśaḥ . tatra svadhāṃ vācayiṣye iti pitṛpakṣaeva pratraḥ ataeva tanniṣṭattaye daiva iti ādau devapakṣe nāndīmukhāḥ pitaraḥ prīyantāmiti praśnaḥ . uttarañca prīyantāmiti . tataḥ pitṛpakṣe svadhāvācanasthānīyatvena vṛddhapramātāmahebhyaśca iti cakāranirdeśena ca svadhocyatāmitivat pratyekameva prīyantāmiti pṛcchet pratyuttarañca astu svadhā itivat tantreṇaiva prīyantāmiti . atra nāndīmukhāḥ pitara ityādi nāndīmukhebhyaḥ pitṛbhya iti nirdeśena ca nāndīmukhaṃ pitṛgaṇamiti viṣṇupurāṇena ca mātāmahebhyaśca tathā nāndīmukhebhya eva ca iti vrahmapurāṇena ca nāndīmukhapadaśrutestadviśeṣaṇaviśiṣṭasyaivābhyudayike devatātvaṃ tataścātrāpi prīyantāmitivannāndīmukhebhyaḥ pitāmahebhya iti vācyaṃ . na tu nāndīmukhaviśeṣaṇaśūnyaṃ pitāmahebhyaḥ prīyantāmiti pitṛdayitoktaṃ yuktam . nāndīmukhebhyaḥ pitṛbhya prīyantāmityatrānvitasya nāndīmukhebhya ityasya pitāmahebhya ityādāvananvayitvena prāguktayuktyā prāptasya nāndīmukhaviśeṣaṇasya pitāmahebhya ityādāvapi prāpteḥ . etenātra maithiloktaṃ tantratāvidhānamapi nirastaṃ . pārbaṇavat svadhāḥ prāpteḥ tannirāśāya na svadhāṃ prayuñjīteti atra viśeṣādabhilāpe mantre ca svadhāpadanivṛttiḥ . abhilāpe nama iti brūyāt . amukāmukagotraitat tubhyamannaṃ svadhā namaḥ . iti brahmapurāṇe śrāddhe svadhā namaḥ padayostyāgabodhakatvena vikalpādatrābhyudayike svadhāniṣedhānnama evānveti . pitṝnapyatra devavadityanenāpi pārbaṇoktaviśvadevapakṣīyanama eva pratīyate na tu maithiloktaṃ svāheti . śrāddhe tathā prayāge pramāṇābhāvāt . evamāśvalāyanagṛhye yavosīti mantre tu puṣṭyā iti śrutermantramātre svadhāpadasthāne puṣṭipadaprayogaḥ . iti śrāddhatattvaṃ . anyat nāndīmukhaśabde draṣṭavyaṃ ..
āmaṃ, tri, (āmyate īṣatpacyate . ā + ama + karmaṇi ghañ .) pākarahitaṃ . kāṃcā iti bhāṣā . tatparyāyaḥ . apakvaṃ 2 asiddhaṃ 3 asṛtaṃ 4 . iti ratnamālā ..
(āmapakvakramaṃ hitvā nātisāre kriyā yataḥ . iti vaidyakacakrapāṇisaṃgrahaḥ ..
majjatyāmāgurutvādviṭ pakvātūtplabate jale .
vinātidravasaṅghātaśaityaśleṣmapradūṣaṇāt ..
parīkṣyaivaṃ purā sāmaṃ nirāmaṃ vā sadoṣiṇāṃ .
vidhinopācaretsamyak pācanenetareṇa vā .. cikitsā yathā --
citrakaṃ pippalīmūlaṃ dvau kṣārau lavaṇāni ca .
vyoṣaṃ hiṅkhajamodāñca cavyañcaikatra cūrṇayet ..
guḍikā mātuluṅgasya dāḍimasya rasena vā .
kṛtā vipācayantyāmandīpayantyāśu cānanaṃ .. iti citrakādyaguḍikāḥ . iti carakaḥ ..)
āmaṃ, klī, ṣaṭprakārājīrṇarogamadhye rogaviśeṣaḥ . tasya kāraṇarūpe .
āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ .
ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ ..
ajīrṇaṃ pañcamaṃ kecinnirdoṣaṃ dinapāki ca .
vadanti ṣaṣṭhaṃ cājīrṇaṃ prākṛtaṃ prativāsaraṃ ..
tatrāme gurutotkledaḥ śotho gaṇḍākṣikūṭagaḥ .
udgāraśca yathābhuktamavidagdhaḥ pravartate .. iti nidānaṃ .. anyacca . bhuktamannāvaśeṣaṃ yat rasaṃ bhūyastvapācitaṃ . gatamāmāśaye yasmāttasmādāmaṃ taducyate .. annamannarasaṃ kecit kecicca malasañcayaṃ . prathamāṃ doṣaṭuṣṭiñca āmamityabhidhīyate .. apakvaṃ . yathā --
śasyaṃ kṣetragataṃ prāhuḥ satuṣaṃ dhānyamucyate .
āmaṃ vituṣamityuktaṃ svinnamannamudāhṛtaṃ .. iti śrāddhatattvadhṛtavaśiṣṭhavacanaṃ .. rogaviśeṣaḥ tallakṣaṇādi ajīrṇaśabde draṣṭavyaṃ ..
(uṣmaṇo'lpabalatvena dhātumādyamapācitaṃ .
duṣṭamāmāśayagataṃ rasamāmaṃ pracakṣate ..
āmena tena saṃpṛktā doṣādūṣyāśca dūṣitāḥ .
sāmāityupadiśyante ye ca rogāstadudbhavāḥ ..
srotorodhabalabhraṃśagauravānilamūḍhatāḥ .
ālasyāpaktiniṣṭhīvamanobhedāruciklamāḥ ..
liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ . iti carakaḥ ..
āme'jīrne tu bandhaścet kṣārāmlaṃ laghu śasyate .
puṣpakāsīśamiśraṃ vā kṣīreṇa lavaṇena ca .
sadāḍimarasaṃ sarpiḥ pibedvāte'dhike sati .. iti ca carakaḥ ..)
āmaḥ, puṃ, (ama + ghañ .) rogamātraṃ . rogabhedaḥ . iti medinī .. malavaiṣamyarogaḥ . iti rājanirghaṇṭaḥ ..
(pibet sa parikartāme male vā dāḍimāmbunā .
viḍena lavaṇaṃ piṣṭaṃ vilvaṃ citrakanāgaraṃ .. iti carakaḥ .)
āmagandhi, klī, (āmasyāpakvasya gandhaiva gandho yatra .) citādhūmādigandhayuktaṃ . apakvamāṃsādigandhaviśiṣṭaṃ . tatparyāyaḥ . visraṃ 2 viśraṃ 3 . ityamaraḥ ..
āmaṇḍaḥ, puṃ, (āmaṇḍayatīti . ā + maḍi + pacādyac .) eraṇḍavṛkṣaḥ . iti rājanirghaṇṭaśabdaratnāvalyau .. (eraṇḍaśabde'sya guṇādayo vyākhyeyāḥ .)
āmanasyaṃ, klī, (amanaso bhāvaḥ . brāhmaṇāditvāt ṣyañ .) pīḍā . duḥkhaṃ . ityamaraḥ ..
āmantraṇaṃ, klī, (ā + mantra + bhāve lyuṭ .) sambodhanaṃ . iti hemacandraḥ .. āpracchanaṃ . iti jaṭādharaḥ .. nimantraṇaṃ . iti smṛtiḥ .. nimantraṇaviśeṣaḥ . yadakaraṇe pratyavāyo nāsti . yathā iha śayīta bhavān . iti mugdhabodhavyākaraṇaṃ ..
āmayaṃ, klī, (āmaṃ rogaṃ yātyanena . āma + yā + ḍa .) kuṣṭhanāmauṣadhiḥ . itirājanirghaṇṭaḥ .. kuḍa iti bhāṣā .
āmayaḥ, puṃ, (ama roge + bhāve + ghañ . mīñ hiṃsāyāṃ karaṇe ac vā .) rogaḥ . ityamaraḥ ..
(tadyuktaṃ vividhairyogairnihanyādāmayān bahūn . iti suśrutaḥ .. tatra vyādhirāmayo gada ātaṅko yakṣmāñvaro vikāro roga ityanarthāntaraṃ . iti carakaḥ ..)
āmayāvī, [n] tri, (āmayo'styasya āmayasyopasaṃkhyānaṃ iti dīrghaśceti viniḥ .) rogī . ityamaraḥ ..
[Page 1,181a]
āmarṣaḥ, puṃ, (mṛṣa + ghañ + nañsamāsaḥ . anyeṣāmapīti dīrghaḥ .) krodhaḥ . ityamaraṭīkāyāṃ bharataḥ ..
(nirudyogaṃ nirāmarṣaṃ nirvīryamarinandanaṃ . iti rāmāyaṇe .)
āmalakaṃ, klī, (ā + mala + kvun śilpisaṃjñayoḥ . āmalakyāḥ phalaṃ . phalelugiti vikārāvayavapratyayasya luk ..) āmalakīviśeṣaḥ . kāṭha āmalāiti bhāṣā . tatparyāyaḥ . kāṣṭhadhātrīphalaṃ 2 kṣudrāmalakaṃ 3 kṣudrajātīphalaṃ 4 . asya guṇāḥ . kaṣāyatvaṃ . kaṭutvaṃ . śītatvaṃ . pittāsradoṣanāśitvañca . iti rājanirghaṇṭaḥ ..
(tadvadāmalakaṃ śītamamlaṃ pittakaphāpahaṃ . iti vābhaṭaḥ ..
vidyādāmalake sarvān rasān lavaṇavarjitān .
svedamedaḥkaphotkledapittarogavināśanaṃ .. iti carakaḥ ..)
āmalakaḥ, puṃ, (āṅ + mala + kkun .) vāsakavṛkṣaḥ . iti śabdacandrikā .. (yathā mārkaṇḍeyapurāṇe .
bhallātakānāmalakāṃstindukāṃśca mahāphalān .)
āmalakī, strī, (āṅ + mala + kkan + jāteriti ṅīṣ .) svanāmakhyātaphalavṛkṣaviśeṣaḥ . āmalā iti bhāṣā . tatparyāyaḥ . tiṣyaphalā 2 amṛtā 3 vayasthā 4 vayaḥsthā 5 kāyasthā 6 . ityamarastaṭṭīkā ca .. śrīphalā 7 dhātrikā 8 śivā 9 śāntā 10 dhātrī 11 amṛtaphalā 12 vṛṣyā 13 vṛttaphalā 14 rocanī 15 . iti rājanirghaṇṭaḥ .. karṣaphalā 16 tiṣyā 17 iti ratnamālā .. asyā guṇāḥ . harītakīguṇavadguṇatvaṃ . viśeṣeṇa śukrakāritvaṃ . śītavīryatvaṃ . amlatvāt vāyunāśitvaṃ . śaityamādhuryāt pittanāśitvaṃ . kaṣāyarūkṣatvāt kaphanāśitvaṃ . sarvaphalādhikaguṇatvaṃ . bhojanādyamadhyānte prāśastyaṃ . niratyayatvaṃ . doṣaharatvañca .. asya majjaguṇāḥ . tṛṣṇācchardikaphavāyunāśitvaṃ . laghutvaṃ . kaṣāyatvaṃ . balakāritvañca . iti rājavallabhaḥ .. api ca . laghutvaṃ . dāhavamimehaśoṣanāśitvaṃ . rasāyanatvaṃ . kaṭutvaṃ . rucikaratvaṃ . raktadoṣanāśitvaṃ . śramavibandhādhmānaviṣṭambhadoṣapraśamanakāritvañca . asya majjano vibhītakamajjavadguṇatvañca . iti rājanirghaṇṭaḥ .. (asyā nāmāni guṇāśca .
triṣvāmalakamākhyātaṃ dhātrī tiṣyaphalāmṛtā .
harītakīsamañjātrīphalaṃ kintu viśeṣataḥ ..
raktapittapramehaghnaṃ paraṃ vṛṣyaṃ rasāyanam .
hanti vātaṃ tadamlatvāt pittaṃ mādhuryaśaityataḥ ..
kaphaṃ rūkṣakaṣāyatvāt phalaṃ dhātryāstridoṣajit .
yasya yasya phalasyeha vīryaṃ bhavati yādṛśaṃ ..
tasya tasyaiva vīryeṇa majjānamapi nirdiśet . iti bhāvaprakāśaḥ ..
tān guṇāṃstāni karmāṇi vidyādāmalakīṣvapi .
yānyuktāni harītakyāṃ vīryasya tu viparyayaḥ . iti dharakaḥ ..) tacchuṣkaphalaguṇāḥ . kaphapittanāśitvaṃ . amlatvaṃ . svādudravyadvārā pāke pittanāśitvañca . iti rājavallabhaḥ .. tasyā utpattiryathā . sakhyāvūcatuḥ .
uktastvayā maheśāni tulasīvilvasambhavaḥ .
anayostulya ekaḥ kaḥ śivaviṣṇupriyastaruḥ ..
tadāvāṃ śrotumicchāvaḥ śivasundari kathyatāṃ . devyuvāca .
asti vilvatulasītarutulyaḥ puṇya eka uta viṣṇuśivārhaḥ .
nāmato'malaka ityapi sakhyau ropitaḥ kamalayātha mayāpi ..
kadācit devayātrāyāṃ prabhāse puṇyatīrthake .
sarve devāḥ samāyātā dine puṇye ca kutracit ..
tatrāhañca svayaṃ lakṣmīrekasthāne samāgate .
tatrāvayormatirjātā śivaviṣṇuprapūjane ..
ahaṃ śriyamavocañca sāmudri śṛṇu me matiṃ .
svakalpitena dravyeṇa pūjaye'haṃ hariṃ prabhuṃ ..
māmuvāca tato lakṣmīrgadgadākṣarabhāṣiṇī ..
mamāpyevaṃ matirjātā tvamavocaḥ svayaṃ yathā .
svakalpitena dravyeṇa pūjaye'haṃ trilocanaṃ .. devyuvāca .
sajaye vijaye devi ! nāvevambhūtayostadā .
nayaneṣu sujātāni amalāśrujalāni ca ..
tāni nau nayanebhyaśca nipeturmuvi he sakhi ! .
tato jātā drumāḥ pṛthvyāṃ catvāro vimalaprabhāḥ ..
khyātā āmalakī nāmnā jātā kādamalādyataḥ .
śyāmalacchadavṛndāste karvūraskandhamūlakāḥ ..
śirāgrathitapatrālī patramālākapatrakā .
vilvasya ca tulasyāśca ye guṇāḥ kathitāḥ sakhi ..
te te guṇāḥ sarvaeva āmalakyāṃ samāhitāḥ .
patramālādalairasyāḥ śivaviṣṇu sureśvarau ..
sarvathā pūjitau syātāṃ sakhyau nāstyatra saṃśayaḥ .
māghe māsi sitāyāṃ tāmekādaśyāṃ samudbhavāṃ ..
śubhāmāmalakīṃ dṛṣṭvā sametāḥ sarvadevatāḥ .
ṛṣayaste saśiṣyāśca harṣamāpuḥ paraṃ tadā ..
śivācyubasvarūpāñca dadṛśustuṣṭuvustadā .. * .. asyā namaskāramantrādiḥ .
namāmyāmalakīṃ devīṃ patramālādyalaṅkṛtāṃ .
śivaviṣṇupriyāṃ divyāṃ śrīmatīṃ sundaraprabhāṃ ..
etena khalu mantreṇa sarvā asyāḥ kriyā matāḥ .
etāmuddiśya tīrthāni trīṇyuktāni manīṣibhiḥ ..
vilvavṛkṣavadeveha pṛthivyāṃ karmaṇāṃ sthale .
siṣittustāmāmalakīṃ sarvatīrthajalairdvijāḥ ..
atha sarvasurāṇāñca munīnāñca tadāgrataḥ .
mayā saṃpūjitaḥ kṛṣṇaḥ śrīśca śambhumapūjayat ..
tadā jayajayadhvāno babhūva kṣitimaṇḍale .
ākāśe puṣpavṛṣṭiśca śaṅkhaśabdāśca puṣkalāḥ ..
dṛṣṭvā hyāmalakī devī dadhārānandamuttamaṃ .
tena dhātrīti nāmnāpi rājatyāmalakī śubhā ..
namaskṛtya hyāmalakīṃ gatā devā dvijāstathā .
brahmaviṣṇuśivāścāpi tatrādhiṣṭhānamāsthitāḥ ..
jātā hyāmalakī devī paramānandadāyinī .
mānyā sthāpyā ca pūjyā ca praṇantavyā sakhotviyaṃ .. iti vṛhaddharmapurāṇe āmalakīprādurbhāvaḥ 12 adhyāyaḥ .. * .. ekādaśyāṃ tatra viṣṇuprītiryathā .
tuṣyatyāmalakairviṣṇurekādaśyāṃ viśeṣataḥ .
śrīkāmaḥ sarvadā srānaṃ kurvītāmalakairnaraḥ .. iti gāruḍe 215 adhvāyaḥ ..
āmavātaḥ, puṃ, (āmo'pākahetuḥ vātaḥ .) svanāmakhyātarogaviśeṣaḥ . tasya nidānapūrbikāṃ saṃprāptimāha . viruddhāhāraceṣṭasya mandāgnerniścalasya ca . snigdhaṃ bhuktavato hyannaṃ vyāyāmaṃ kurvatastathā .. vāyunā prerito hyāmaḥ śleṣmasthānaṃ pradhāvati . tenātyarthamapakvo'sau dhamanībhiḥ prapadyate .. vātapittakaphairbhūyo dūṣitaḥ so'nnajo rasaḥ . srotāṃsyabhiṣyandayati nānāvarṇo'tipicchilaḥ .. janayatyagnidaurbalyaṃ hṛdayasya ca gauravaṃ . vyādhīnāmāśrayo hyeṣa āmasaṃjño'tidāruṇaḥ .. viruddhāhāraceṣṭasya viruddhāhāraḥ kṣīramatsyādi . viruddhā ceṣṭā muktvā vyāyāmādi . tadyuktasya . niścalasya nirvyāpārasya . snigdhaṃ bhuktavato hyannaṃ vyāyāmaṃ kurvataḥ iti milito hetuḥ . śleṣmasthānaṃ āmāśayasandhyādi . tena śleṣmasthānagatena atyarthaṃ apakvaḥ . pittasthānagamane tu pakvo'bhaviṣyadityabhiprāyaḥ . asau āmaḥ dhamanībhiḥ prapadyate dhamanomārgaiścalati . bhūyo dūṣitaḥ atiśayena dūṣitaḥ . so'nnajo rasaḥ . āmaḥ srotāṃsi abhiṣyandayati saṃstabhya rasavahaśirāvarodhaṃ kṛtvā srotāṃsi gurūṇi karoti . nānāvarṇaḥ vātādijanitavarṇabhedānnānāvarṇaḥ .. * .. āmasya lakṣaṇamāha .
ajīrṇāt yo raso jātaḥ sañcito hi krameṇa tai .
āmasaṃjñāṃ sa labhate śirogātrarujākaraḥ .. ajīrṇāt bhuktādajīrṇāt .. * .. āmavātasya sāmānyalakṣaṇamāha .
yugapat kupitāvetau trikasandhipraveśakau .
stabdhañca kurute gātramāmavātaḥ sa ucyate .. etau vātakaphau . trikasandhipraveśakau vedanayeti boddhavyau .. * .. tantrāntare tasya lakṣaṇāntaramāha .
aṅgamardo'rucistṛṣṇāsyālasyaṃ gauravaṃ jvaraḥ .
apākaḥ śūlatāṅgānāṃ āmavātasya lakṣaṇam .. * .. asyaivātivṛddhasya lakṣaṇamāha .
sa kaṣṭaḥ sarvarogāṇāṃ yadā prakupito bhavet .
hastapādaśirogulphatrikajānūrusandhiṣu ..
karoti sarujaṃ śothaṃ yatra doṣaḥ prapadyate .
sa deśo rujyate'tyarthaṃ vyābiddha iva vṛścikaiḥ ..
janayet so'gnidaurbalyaṃ prasekārucigauravam .
utsāhahāniṃ vairasyaṃ dāhañca bahumūtratāṃ ..
kukṣau kaṭhinatāṃ śūlaṃ tathā nidrāviparyayaṃ .
tṛṭchadiśramamūrchāśca hṛdgrahaṃ viḍavibaddhatāṃ ..
jāḍyāntrakūjamānāhaṃ kaṣṭāṃścānyānupadravān . yadā prakupito bhavet prakarṣeṇa kupitaḥ syāttadā vakṣyamāṇānupadravān karoti . tānāha hastetyādi . yatra doṣaḥ duṣṭa āmaḥ pradyate gacchati . jāḍyaṃ akarmaṇyatyaṃ . anyānupadravān kalāyakhañjatvādīn .. * .. tasyaiva viśiṣṭāni lakṣaṇānyāha .
pittāddāhaṃ sarāgañca saśūlaṃ pavanātmakaṃ .
stimitaṃ gurukaṇḍūkaṃ kaphajuṣṭaṃ tamādiśet .. gurukaṇḍūkaṃ bahukaṇḍūkam .. * .. tasyāsādhyatvādikamāha .
ekadoṣānugaḥ sādhyo dvidoṣo yāpya ucyate .
sarvadehacaraḥ śothaḥ sakaṣṭaḥ sānnipatikaḥ .. * .. atha āmavātasya cicitsā .
laṅghanaṃ svedanaṃ tiktaṃ dīpanāni kaṭūni ca .
recanaṃ srehanamapi vastayaścāmamārute ..
rūkṣasvedo vidhātavyo vālukāpuṭakairiha .
upanāhāśca kartavyāste'pi snehavivarjitā .. * ..
vāstūkamatra vṛntākaṃ paṭolaṃ kāravellakaṃ .
koradūṣā yavāḥ pathyāḥ ṣaṣṭikāḥ śālayo'navāḥ .. anavāḥ purāṇāḥ .
lāvakānāṃ tathā māṃsaṃ hitaṃ takreṇa saṃskṛtaṃ .
hitaśca yūṣaḥ kaulatthaḥ kalāyaścaṇaksya ca .. * ..
citrakaṃ kaṭukā pathyā nāgarātiviṣāmṛtāḥ .
cūrṇitāḥ koṣṇatoyena pibedāmānilāpahāḥ . 1 .
śaṭī śuṇṭhī śivāsogrā devāhvātiviṣāmṛtāḥ .
kvathitāḥ prapivedāmavātī rūkṣañca bhojayet ..
devāhvā devadāru . 2 .
āmavātagajendrasya śarīravanacāriṇaḥ .
ekaeva nihantāyameraṇḍasnehakeśarī . 3 .
eraṇḍasnehayuktāṃ harītakīṃ bhakṣayedvidhivat .
āmānilārtiyukto yukto vṛddhyā ca gṛdhrasyā . 4 .
śvetaṃ punarnavāmūlaṃ tena tailaṃ prasādhayet .
āmavātarujaṃ hanti pādābhyañjanamardanāt . 5 .
āragvadhasya patrāṇi bhṛṣṭāni kaṭutailataḥ .
āmavātapraśāntyarthaṃ khādedbhaktāvṛtāni ca . 6 .
śuṇṭhīgokṣurakakvāthaḥ prātaḥ prātarniṣevitaḥ .
āmavāte kaṭīśūle pācanaṃ rukpraṇāśanaṃ . 7 .
kaṭīśūle pibettailaṃ eraṇḍaphalasambhavaṃ .
mahauṣadhaguḍacyośca kvāthaṃ māgadhikāyutaṃ ..
viśodhyairaṇḍavījāni piṣṭvā kṣīre vipācayet .
tatpāyasaṃ kaṭīśūle gṛdhrasyāṃ paramauṣadhaṃ . 8 .
rāsnā vātārimūlañca vāsakaḥ sadurālabhaḥ .
śaṭīdārubalāmustanāgarātiviṣābhayāḥ ..
śvadaṃṣṭrāvyādhighātaśca miṣidhānyaṃ punarṇavā .
aśvagandhāmṛtā kṛṣṇā vṛddhadāraḥ śatāvarī ..
vacā sahacaraścaiva cavikā vṛhatīdvayaṃ .
samabhāgāni sarvāṇi rāsnātra triguṇā matā ..
pibet kaṣāyameteṣāmaṣṭabhāgāvaśeṣitaṃ .
kṣiptvā nāgaracūrṇañca prakṣepo'tra yathāmalaṃ ..
sarveṣu vātarogeṣu sāmeṣu tu viśeṣataḥ .
pakṣāghāte'rdite kampe kubje sandhigate'nile ..
jānujaṅghāsthipīḍāsu gṛdhrasyāñca hanugrahe .
urustambhe vātarakte visūcyāṃ kroṣṭuśīrṣake ..
hṛdāmaye ca durnāmni yoniśukrāmayeṣu ca .
puṃsāṃ meḍhragate vāte strīṇāṃ bandhyāmaye tathā ..
yoṣitāṃ garbhadaṃ mukhyaṃ nāstyasmāt paramauṣadhaṃ .
mahārāsnādikaḥ kvātho vedhasāyaṃ vinirmitaḥ . mahārāsnādikvathaḥ . 9 . ajamodāmaricapippalīviḍaṅgasuradārucitrakaśatāhvāḥ . saindhavamāgadhimūlaṃ bhāgā navakasya palikāḥ syuḥ .. śuṇṭhī daśapalikā syāt palāni tāvanti vṛddhadārasya . abhayā palāni pañca ślakṣṇaṃ cūrṇaṃ vidhāpayedeṣāṃ .. samaguḍavaṭakānadataścūrṇaṃ vā koṣṇavāriṇā pibataḥ . naśyantyāmānilajāḥ sarve rogāḥ sudāruṇāḥ śīghraṃ .. ānāhaśūlatūnī pratitūnī gṛdhrasī gulmaḥ . kaṭipṛṣṭhapariṣphuṭanaṃ sphuṭanaṃ caivāsthijaṅghayostīvraṃ .. śvayathustathāṅgasandhiṣu ye cānye'pyāmavātajā rogāḥ sarve prayānti śāntiṃ tamaiva sūryāṃśuvidhvastaṃ .. ajamodādicūrṇamodakaḥ . 10 .
āmavāte hito'tīva pathyādirguggulurmataḥ . tathaiva yogarājākhyaścarakādicikitsakaiḥ . 11 . nāgarasya palānyaṣṭau ghṛtasya kuḍavaṃ tathā . kṣīrāḍhakasamāyuktaṃ khaṇḍasyārdhaśataṃ palaṃ .. vyoṣatrijātakadravyāt pratyekañca palaṃ palaṃ . niḥkṣipeccūrṇitaṃ tatra khādedagnibalaṃ yathā .. āmavātapraśamanaṃ dhātupuṣṭikaraṃ paraṃ . balyamāyuṣyamojasyaṃ balīpalitanāśanaṃ .. śuṇṭhīkhaṇḍaḥ . 12 .
methikāyāḥ palānyaṣṭau śuṇṭhyā aṣṭa palāni ca .
tayoścūrṇaṃ paṭe pūtaṃ dugdhe mṛdvagninā pacet ..
dugdhāḍhakayuge gavyaṃ ghṛtamaṣṭapalaṃ kṣipet .
tattāvatsupacet yāvat bhavedatighanaṃ payaḥ ..
punaḥ pacet śanaistatra dattvāḍhakamitāṃ sitāṃ .
tataḥ prāke suvijñāte jvalanādavatārayet ..
maricaṃ pippalī śuṇṭhī kaṇāmūlaṃ sacitrakaṃ .
yavānī jīrako dhānyaṃ kāravī śatapuṣpikā ..
jātīphalaṃ śaṭītvak ca patrakaṃ bhadramustakaṃ .
gṛhṇīyāt palameteṣāṃ sarveṣāñca pṛthak pṛthak ..
ṣaḍakṣaṃ nāgaraṃ tatra maricaṃ ca ṣaḍakṣakaṃ .
eṣāṃ cūrṇaṃ parikṣipya sarvaṃ saṃmiśrya rakṣayet ..
etattu bheṣajaṃ proktaṃ methikāpākasaṃjñakaṃ .
bhakṣayet palamātraṃ tat yathā cāgnibalaṃ tathā ..
āmavātaṃ nihantyetat sarvāṃśca pavanāmayān .
jvarāṃśca viṣamān hanti pāṇḍurogaṃ sakāmalaṃ ..
hantyunmādamapasmāraṃ pramehān vātaśoṇitaṃ .
amlapittaṃ śītapittaṃ śiraḥpīḍāṃ dṛgāmayaṃ ..
padaraṃ sūtikārogaṃ hanyādetanna saṃśayaḥ .
vapuṣaḥ puṣṭikṛdbalyaṃ vīryavṛddhikaraṃ paraṃ .. methikāpākaḥ . 13 .
raso rasonasya picupramāṇaḥ kṣipecca tatrākṣamitaṃ ghṛtaṃ goḥ .
pibeṭubhe tena dahatyavaśyaṃ śikhīva tūlaṃ hi mahāmavātaṃ .. sāmānyavātavyādhicikitsāyāṃ hi likhitaṃ rasīnāṣṭakamāmavāte atiguṇadaṃ . 14 .
saindhavaṃ śreyasī rāsnā śatapuṣpā yavānikā .
svarjikā maricaṃ kuṣṭhaṃ śuṇṭhī sauvarcalaṃ viḍaṃ ..
vacājamodā jaraṇaḥ pauṣkaraṃ madhuraṃ kaṇā .
etānyardhapalāṃśāni sūkṣmakalkāni kārayet ..
prasthameraṇḍatelasya prastho'mbu śatapuṣpajaṃ .
kāñjikaṃ dviguṇaṃ dattvā mastu ca dviguṇaṃ tathā ..
etat saṃbhṛtya saṃbhāraṃ śanairmṛdvagninā pacet .
siddhametat prayoktavyamāmavātaharaṃ paraṃ ..
pāne cāmbhañjane vastau kurute'gnibalaṃ bhṛśaṃ .
vātārte vaṃkṣaṇe śūle kaṭījānūrusandhije ..
tathā hṛtpārśvaje śūle śastaṃ śleṣmaṇi pīḍite .
anyāṃścānilajān rogān nāśayatyāśu dehināṃ vṛhatsaindhavādyaṃ tailaṃ . 15 .
dadhimatsyaguḍakṣīrapotakīmāṣapiṣṭakaṃ .
varjayedāmavātārto guḍamāṃsamanūpajaṃ .. ityāmavātādhikāraḥ . iti bhāvaprakāśaḥ .. (ātreyauvāca . lakṣaṇaṃ śṛṇu puttra ! tvaṃ samāsena vadāmyahaṃ . gurvannāhārapuṣṭena mandāgneśca vyavāyinaḥ .. tarpitaiḥ kandaśākaistu āmovāyusamīritaḥ . śleṣmasthāne prapacyaiva jāyate bahuvedanaḥ .. āmātisāro varteta sandhau śophaḥ prajāyate . jaḍatvañcaiva gātrāṇāṃ balāsapatanaṃ mukhe .. pṛṣṭhamanyātrikejātavedanārto'pi sīdati . aṅgaṃ vaikalyamāyāti āmavāte bhiṣagvara ! .. cikitsā yathā .. * ..
tasya no snehanaṃ kāryaṃ pācanañca vidhīyate .
āmaṃ saṃkṣayate prājñaiḥ caturdhā bhedalakṣaṇaiḥ .. viṣṭambhyāmalakṣaṇaṃ yathā .. * ..
viṣṭambhī gulmakṛnmehī āmaḥ pakvāma eva ca .
sarvāṅgago bhaveccānyo vakṣye tasyāpi lakṣaṇaṃ ..
viṣṭambho guru cādhmānaṃ vastiśūlañca jāyate .
tasyāpi pācanaṃ kāryaṃ snehanañcaiva kārayet .. gulmaśaṅkyāmalakṣaṇaṃ yathā .. * ..
jaṭharaṃ garjate yasya gulmavat paripīḍyate .
kaṭīdeśe jaḍatvañca āmagulmābhiśaṅkitaḥ ..
tasyādau laṅghanāni syurjñātvā dehabalābalaṃ .
pācanaṃ naiva kartavyaṃ gulmapāke vimūrchati ..
pācite cāpi gulmāme tadāśu maraṇaṃ dhruvam . snehyāmalakṣaṇaṃ yathā .. * ..
yasya ca snigdhatā gātre jāḍyaṃ mandāgniko valī .
snehāmo vijalo yasya snehīvāmaḥ prakīrtitaḥ ..
tasya no snehanaṃ kāryañcopavāsañca kārayet .
pācanañcaiva kartavyamāmañcaivātisārayet . āmasya lakṣaṇaṃ yathā .. * ..
yasya śophānanaṃ jāḍyaṃ tathā caiva ghanodaraṃ .
arucyāmātisāraśca sacāsādhyo vijānatā ..
pratyākhyeyā kriyā kāryā jīvitasyāpi saṃśaye .
pācanaṃ pācitaṃ jñātvā tasmāccūrṇāni dāpayet . cikitsā yathā .. * ..
āmavāte kaṇāyuktaṃ daśamūlījalaṃ pibet .
guḍūcī nāgaraṃ pathyā cūrṇametadguḍānvitaṃ ..
dhānyanāgararājāmladevadāruvacābhayāḥ .
pācanañcāmavāte ca śreṣṭhametatsukhāvahaṃ ..)
āmātīsāraḥ, puṃ, (āmarogeṇa kṛtaḥ atīsāraḥ .) ṣaṭprakārātīsāramadhyeṃ rogaviśeṣaḥ . tasya saṃprāptirūpe . annājīrṇāt pradratāḥ kṣobhayantaḥ koṣṭhaṃ doṣā dhātusaṃdhān malāṃśca . nānāvarṇaṃ naikaśaḥ sārayanti śūlopetaṃ ṣaṣṭhamenaṃ vadanti .. saṃsṛṣṭamebhirdoṣaistu nyastamapsvavasīdati . purīṣaṃ bhṛśadurgandhi picchilaṃ cāmasaṃjñitaṃ .. iti nidānaṃ .. (cikitsā yathā --
na tu saṃgrahaṇaṃ dadyāt pūrbamāmātīsāriṇe .
doṣāhyādau rudhyamānā janayantyāmayān bahūn ..
śothapāṇḍvāmayaplīhakuṣṭhagulmodarajvarān .
daṇḍakālasakādhmānagrahaṇyarśogadāṃstathā ..
kṣīṇadhātubalārtasya bahudoṣo'ti nisrutaḥ .
āmo'pi stambhanīyaḥ syāt pācanānmaraṇaṃ bhavet iti vaidyacakrapāṇisaṃgrahaḥ .. * ..
abhayā mastunā piṣṭā madhuśarkarayānvitā .
āmātīsāraṃ śamayed guḍāmalakameva ca ..
vatsakaṃ jīrake dve ca dadhnā piṣṭantu dāpayet .
āmātisāraśamanaṃ vastiśūlaṃ niyacchati .. iti hārītaḥ .. * .. tasya rūpāṇi vijjalamāmaviplutamavasāditaṃ . rūkṣaṃ dravaṃ saśabdamaśabdaṃ vā vibaddhamūtravātamatisāryate purīṣaṃ vāyuścāntaḥkoṣṭhasya saśabdaśūlaḥ tiryak carati vibaddha ityāmātisāraḥ .
āme pariṇate yastu vibaddhamatisāryate .
saśūlapicchamalpālpaṃ bahuśaḥ sapravāhikaṃ ..
taṃ mūlakānāṃ yūṣeṇa vadarāṇāmathāpi vā .
upodakāyāḥ kṣoriṇyā yavāṇyā vāstukasya vā ..
suvarcalāyāścañcorvā śākenāvalgujasya vā .
śaṭhyāḥ karkārukāṇāṃ vā jīvantyāścirbhaṭasya vā ..
loṇīkāyāḥ sapāṭhāyā śuṣkaśākena vā punaḥ .
dadhidāḍimasiddhena bahusnehena bhojayet .. iti carakaḥ ..)
āmātyaḥ, tri, (amātya eva svārthe aṇ .) amātyaḥ . mantrī . iti dvirūpakoṣaḥ .. balādhyakṣaḥ .
āmānasyaṃ, klī, (na praśastaṃ mānasaṃ yasya saḥ amānasastasya bhāvaḥ . amānasa + ṣyañ .) āmanasyaṃ . pīḍā . duḥkhaṃ . iti śabdaratnāvalī ..
āmānnaṃ, klī, (āmañca tat annañceti karmadhārayaḥ .) apakvānnaṃ . kāṃcācāula iti bhāṣā . taddānamantro yathā --
āmānnaṃ te prayacchāmi phalatāmbūlasaṃyutaṃ .
saghṛtaṃ paramaṃ divyaṃ mayā bhaktyā niveditaṃ .. iti vṛhannandikeśvarapurāṇoktadurgotsavapaddhatiḥ .. * .. balāt cāṇḍālādisvāmikāpakvānnabhojanaprāyaścittaṃ yathā . cāṇḍālānnaṃ bhuktvā trirātramupavaset siddhaṃ bhuktvā parākaḥ . iti balādbhojanaviṣayaṃ . iti prāyaścittavivekaḥ .. trirātramāmānnaviṣayaṃ . paratra siddhamityukteḥ . parākamāha manuḥ .
yatātmano'pramattasya dvādaśāhamabhojanaṃ .
parāko nāma kṛcchro'yaṃ sarvapāpāpanodanaḥ .. tenātrāmānne siddhānnaprāyaścittaturīyabhāgavidhānādajñānādāvapi tatturīyakalpanā iti . iti prāyaścittatattvaṃ .. * .. āmānnadvārā kartavyaśrāddhāni . yathā --
āpadyanagnau tīrthe ca candrasūryagrahe tathā .
āmaśrāddhaṃ dvijaiḥ kāryaṃ śūdreṇa tu sadaiva hi .. iti śrāddhatattvadhṛtapracetovacanaṃ .. api ca . yoginītantre .
niragnerāmaśrāddhe tu annaṃ na kṣālayet kvacit .
vṛddhau ca kṣālayedannaṃ saṃkrame grahaṇeṣu ca .. iti tithyāditattvam .. * ..
āmāśayaḥ, puṃ, (āmasya āśayaḥ ṣaṣṭhītatpuruṣaḥ .) apakvasthānaṃ . tattu nābhistanayormadhyabhāgaḥ . iti śabdacandrikā .. (yathā mahābhārate --
pakvāśayastvadhonābhyāmūrdhvamāmāśayaḥ sthitaḥ . yathā ca suśrute --
pakvāmāśayayormadhye śirāprabhavā nābhirnāma .. * ..
nābhistanāntaraṃ jantorāhurāmāśayaṃbudhāḥ . āmāśayastu tadadhaḥ iti bhāvaprakāśaḥ .. tatrāmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvādūrdhvagatitvāttejasaścandra ivādityasya sa caturvidhasyāhārasyādhāraḥ . āmāśayaḥ śleṣmaṇaḥ . iti suśrutaḥ ..)
āmikṣā, strī, (āmiṣyate miṣu secane bāhulakāt sak .) śṛtoṣṇadugdhe dadhiyogasambhavā yā . kṣīrasā iti khyātā . chānā iti kecit . ityamaraḥ .. tatparyāyaḥ . dadhikūrcikā 2 payasyā 3 kṣīrasantālikā 4 . iti rājavallabhādayaḥ ..
(grāhiṇī vātalā rūkṣā durjarā takrakūrcikā . iti suśrutaḥ atra hi takrakurcikā śabdenāmikṣocyate iti paryāyāntaradṛṣṭatvāt ..)
āmiṣaṃ, klī, puṃ, (āmiṣyate bhujyate miṣ śleṣaṇe ghañ saṃjñāpūrbakatvānna guṇaḥ .) māṃsaṃ . ityamaraḥ .. bhogyavastu . saṃbhogaḥ . utkocaḥ . iti medinī .. sundarākārarūpādi . lobhasañcayaḥ . iti hemacandraḥ .. lābhaḥ . kābhaguṇaḥ . rūpaṃ . bhojanaṃ . iti hārāvalo ..
āmiṣapriyaḥ, puṃ, (āmiṣaṃ priyaṃ yasya saḥ .) kaṅkapakṣī . iti rājanirghaṇṭaḥ .. māṃsābhilāṣiṇi tri ..
āmiṣāśī, n, tri, (āmiṣaṃ aśnāti āmiṣa + aś + ṇini .) matsyamāṃsabhojanaśīlaḥ . tatparyāyaḥ . śauṣkalaḥ 2 . ityamaraḥ ..
āmiṣī, strī, (āmiṣavadākāro'styasyā jaṭāyāmiti arśaāditvādac gaurādītvāt ṅīṣ ca .) miṣī . jaṭāmāṃsī . iti kecit . ityamaraṭīkāyāṃ bharataḥ ..
āmīkṣā, strī, (āmiṣyate, miṣu secane bāhulakāt sak .) āmikṣā . āvartite tapte kṣīre dadhiyogāt yā vaṭikākārā vikṛtirjāyate sā . iti puruṣottamaḥ ..
āmuktaḥ, tri, (āṅ + muc + ktaḥ .) pinaddhaḥ . parihitavastrādiḥ . ityamaraḥ .. parihitakavacavyaktiḥ ..
āmupaḥ, puṃ, (āma + vap + ka .) kaṇṭakayuktavaṃśaviśeṣaḥ . iti śabdacandrikā .. veuḍavāṃśa . iti khyātaḥ .
āmuṣyāyaṇaḥ, tri, (amuṣya apatyam + phak . aluk .) khyātavaṃśodbhavaḥ . satkulajātaḥ . iti trikāṇḍaśeṣaḥ ..
āmūlaṃ, klī, (mūlaparyantaṃ āmūlaṃ . avyayībhāvaḥ .) mūlaparyantaṃ .. (prārambhāvadhi . yathā, śākuntale .)
āmūlaśuddhasantati kulametat pauravaṃ prajābandhye .)
āmodaḥ, puṃ, (āṅ + mud + ghañ .) atidūragāmigandhaḥ . ityamaraḥ .. gandhaḥ . harṣaḥ . iti medinī .. sumahadgandhaḥ . iti śabdaratnāvalī . (yathā raghuvaṃśe . 1 . 43 .
āmodabhupajighrantau svaniḥśvāsānukāriṇam .)
āmodanaṃ, klī, (āṅ + mud + lyuṭ .) āmodakaraṇaṃ . harṣaṇaṃ .. prīṇanaṃ . ānandanaṃ .
āmoditaḥ, tri, (ā + mud + ṇic + kta . yadvā āmodaḥ sañjāto'sya tārakāditvāditac .) ānanditaḥ . sugandhitaḥ . sadgandhayuktaḥ . yathā --
pārijātaprasūnotthagandhāmoditadiṅmukhe . iti śivarātrivratakathā .. ānanditaḥ . āmodaśabdāditapratyayena niṣpannaḥ ..
āmodī, [n] tri, (āmoda + ṇini .) mukhavāsanaḥ . ityamaraḥ .. karpūrādivaṭikākṛtamukhagandhaḥ . iti sārasundarī .. mukhavāsanavaṭikādiḥ . āmodayuktaḥ karpūrādirāmodī . iti bharataḥ .. nānādravyaracita ekaikaśa eva vā karpūrādibhirmukhopayogyamukhavāsanavaṭikādiḥ . iti sarvasvaṃ . gandhayuktaḥ . harṣaviśiṣṭaḥ .. (yathā bhartṛhariḥ .
navakuṭajakadambāmodino gandhavāhāḥ .)
āmnāyaḥ, puṃ, (āṅ + mnā + ghañ + yuk .) śrutiḥ . vedaḥ . (yathā mahāvīracarite .
tṛtīyo hyeṣa medhyo'gnirāmnāyaḥ pañcamo'thavā . uttaracarite .
samāṃso madhuparka ityāmnāyaṃ bahumanyamānāḥ .) saṃpradāyaḥ . guruparamparāprāptopadeśa iti yāvat .. ityamaraḥ .. nigamaḥ . upadeśaḥ . iti medinī .. kulaṃ . āgamaḥ . iti hemacandraḥ .. kulakramaḥ . iti śabdaratnāvalī .. (upadeśaḥ, śikṣādānaṃ, tantraśāstraṃ, abhyāsaḥ, āmreḍanaṃ, ālocanaṃ .)
āmbikeyaḥ, puṃ, (ambikāyā apatyaṃ strībhyo ḍhak .) dhṛtarāṣṭro rājā . iti trikāṇḍaśeṣaḥ .. (yathā mahābhārate .
paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ na me tacca śrutavānāmbikeyaḥ .) kārtikeyaḥ .
āmraḥ, puṃ, (amyate ama gatyādau amitabhyodīrghaśceti rak dīrghaśca .) phalavṛkṣaviśeṣaḥ . āma āṃva iti bhāṣā . tatparyāyaḥ . cūtaḥ 2 rasālaḥ 3 . atisaurabhaścet sahakāraḥ 4 . ityamaraḥ .. kāmaśaraḥ . kāmavallabhaḥ 6 kāmāṅgaḥ 7 kīreṣṭaḥ 8 mādhavadrumaḥ 9 bhṛṅgābhīṣṭaḥ 10 sīdhurasaḥ 11 madhūlī 12 kokilotsavaḥ 13 vasantadūtaḥ 14 amlaphalaḥ 15 modākhyaḥ 16 manmathālayaḥ 17 madhvāvāsaḥ 18 sumadanaḥ 19 pikarāgaḥ 20 nṛpapriyaḥ 21 priyāmbuḥ 22 kokilāvāsaḥ 23 . iti rājanirghaṇṭaḥ . mākandaḥ 24 ṣaṭpadātithiḥ 25 madhuvrataḥ 26 vasantadruḥ 27 pikapriyaḥ 28 strīpriyaḥ 29 gandhabandhuḥ 30 alipriyaḥ 31 . iti śabdaratnāvalī .. madirāsakhaḥ 32 . iti jaṭādharaḥ .. bālāmraphalaguṇāḥ . vāyuraktapittakāritvaṃ . iti rājavrallabhaḥ .. apica . kaṣāyatvaṃ . amlarasatvaṃ . sugandhitvaṃ .. kaphāmayanāśitvaṃ . asrakaratvaṃ . pittaprakopavāyuraktadoṣapaṭutvādirucipradatvañca . tacca baddhāsthitādṛk . iti rājanirghaṇṭaḥ .. * .. madhyāmraguṇaḥ . pittakāritvaṃ .. * .. pakvāmraguṇāḥ . varṇarucimāṃsaśukrabalakāritvaṃ . pittāvirodhitvaṃ . vāyunāśitvaṃ . hṛdyatvaṃ . gurutvaṃ . anulomanatvaṃ . iti rājavallabhaḥ .. apica . tridoṣaśamatākāritvaṃ . svādutvaṃ . puṣṭijanakatvaṃ . adhikadhātupracayakāritvaṃ . tṛptikāntikāritvaṃ . tṛṣṇāśramaśamanatvañca . iti rājanirghaṇṭaḥ .. * .. madhuyuktāmraguṇāḥ . kṣayarogaplīhavātaśleṣmaroganāśitvaṃ .. * .. ghṛtayuktāmraguṇāḥ . vātapittanāśitvaṃ . agnibalavarṇakāritvañca .. * .. dugdhayuktāmraguṇāḥ . śītalatvaṃ . svādutvaṃ . gurutvaṃ . snigdhatvaṃ . bhedakatvaṃ . vātapittahāritvaṃ . śukraraktabalavardhakatvañca .. * .. tatphalāsthiguṇāḥ . tṛṣṇācchardimehātīsāranāśitvaṃ . iti rājaballabhaḥ .. * .. tattvagguṇaḥ . kaṣāyatvaṃ .. * .. tanmūlaguṇāḥ . sugandhitvaṃ . kaṣāyatvaṃ . rucikāritvaṃ . saṃgrāhitvaṃ . śītalatvañca .. * .. tatpuṣpaguṇau . rucikāritvaṃ . agnidīpanatvañca .. * .. āmrapeṣīguṇāḥ . kāṣāyatvaṃ . amlatvaṃ . bhedakatvaṃ . kaphavātanāśitvañca .. * .. kṛtrimapakvāmraguṇaḥ .. amlarasahānermadhuratvācca pittanāśitvaṃ .. * .. cuṣitāmraguṇāḥ .. paramarucibalavīryakāritvaṃ . laghutvaṃ . śītalatvaṃ . śīghrapākitvaṃ . vātapittahāritvaṃ . sārakatvañca .. * .. tadgālitarasaguṇāḥ . balakāritvaṃ . gurutvaṃ . vātaharatvaṃ . sārakatvaṃ . hṛdyatvaṃ . tṛptijanakatvaṃ . atiśayaṣṭaṃhaṇatvaṃ . kaphavardhakatvañca .. * .. tatkhaṇḍaguṇāḥ .. gurutvaṃ . rocakatvaṃ . gurupākitvaṃ . madhuratvaṃ . vṛṃhaṇatvaṃ . balakāritvaṃ . śītalatvaṃ . vātanāśitvañca .. * .. atiśayāmrabhakṣaṇaguṇāḥ .. mandāgnibiṣamajvararaktāmayabaddhagudodaranayanāmayakāritvaṃ .
etadamlāmraviṣayaṃ na tu madhurāmraparaṃ . madhurasya paraṃ netrahitatvādiguṇatvāt .. yadyatiśayabhakṣaṇaṃ karoti tadā śuṇṭhījalānupānaṃ . athavā sauvarcalena saha kṣīraṃ prayoktavyaṃ .. * .. tatpallavaguṇāḥ . rucikāritvaṃ . kaphapittanāśitvañca .. * .. tathā ca rājanirghaṇṭaḥ .
āmramāmaṃ jalaṃ svinnaṃ marditaṃ dṛḍhapāṇinā .
sitāśītāmbusaṃyuktaṃ karpūramaricānvitaṃ ..
prapāṇakamidaṃ śreṣṭhaṃ bhīmasenena nirmitaṃ .
sadyo rucikaraṃ balyaṃ śīghramindriyatarpaṇam .. (tatrādāvāmrasya nāmāni guṇāśca .
āmraḥ prokto rasālaśca sahakāro'tisaurabhaḥ .
kāmāṅgo madhudūtaśca mākandaḥ pikavallabhaḥ .. * ..
āmrapuṣpamatīsārakaphapittapramehanut .
asṛgduṣṭiharaṃ śītaṃ rucikṛdgrāhi vātalam ..
āmraṃ bālaṃ kaṣāyāmlaṃ rucyaṃ mārutapittakṛt .
taruṇantu tadatyamlaṃ rūkṣaṃ doṣatrayasrakṛt ..
āmramāmaṃ tvacāhīnamātape'tiviśoṣitam ..
amlaṃ svādukaṣāyaṃ syādbhedanaṃ kaphavātajit .. * ..
pakvantu madhuraṃ vṛṣyaṃ snigdhaṃ balasukhapradam ..
guru vātaharaṃ hṛdyaṃ varṇyaṃ śītamapittalam .
kaṣāyānurasaṃ vahli-śleṣma-śukra-vibardhanam .. * ..
tadeva vṛkṣasampakvaṃ guruvātaharaṃ param .
madhurāmlarasaṃ kiñcit bhavet pittaprakopanam .. * ..
amraṃ kṛtrimapakvañca tadbhavet pittanāśanam .. * ..
rasasyāmlasya hīnastu mādhuryācca viśeṣataḥ ..
uṣitaṃ tatparaṃ rucyaṃ balyaṃ vīryakaraṃ laghu ..
śītalaṃ śītapāki syādvātapittaharaṃ saram .. * ..
tadraso gālito balyo garurvātaharaḥ saraḥ .
ahṛdyastarpaṇo'tīva vṛṃhaṇaḥ kaphavardhanaḥ .. * ..
tasya khaṇḍaṃ guruparaṃ rocanaṃ cirapāki ca .
madhuraṃ vṛṃhaṇaṃ balyaṃ śītalaṃ vātanāśanam ..
vātapittaharaṃ rucyaṃ vṛṃhaṇaṃ balavardhanam .. * ..
vṛṣyaṃ varṇakaraṃ svādu dugdhāmraṃ guru śītalam .. * ..
mandānalatvaṃ viṣamajvarañca raktāmayaṃ baddhagudodarañca .
āmrātiyogo nayanāmayaṃ vā kaṃroti tasmādati tāni nādyāt ..
etadamlāmraviṣayaṃ madhurāmlaparaṃ na tu .
madhurasya paraṃ netrahitantvādyā guṇā yataḥ ..
śuṇṭhyāmbhaso'nupānaṃ syādāmrāṇāmatibhakṣaṇe .
jīrakaṃ vā prayoktavyaṃ saha sauvarcalena ca .. * .. āmravījasya guṇāḥ .
āmravījaṃ kaṣāyaṃ syācchardyatīsāranāśanam .
īṣadamlañca madhuraṃ tathā hṛdayadāhanut .. * .. āmranavapallavasya guṇāḥ ..
āmrasya pallavaṃ rucyaṃ kaphapittavināśanam .. * .. iti bhāvaprakāśaḥ ..
apakvamāmraṃ phalameva śastaṃ saṃgrāhi pittāsṛji kopanañca .
tathā vipakvaṃ madhurantu cālpaṃ, bhedyaṃ sapittāmayanāśanañca .. iti hārītaḥ ..
vātapittāsnakṛdbālaṃ baddhāsthikaphapittakṛt ..
gurvāmraṃ vātajit svādvamlaṃ kaphaśukrakṛt . iti vābhaṭaḥ ..
raktapittakaraṃ bālamāpūrṇaṃ pittavardhanam .
pakvamāmraṃ jayedvāyuṃ māṃsaśukrabalapradam .. * ..
āmrāmalakalehāśca vṛṃhaṇā balabardhanāḥ .
rocanāstarpaṇāścoktāḥ snehamādhuryagauravāt .. iti carakaḥ ..
pittānilakaraṃ bālaṃ pittalaṃ baddhakeśaram ..
hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam .
kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṃ guru ..
pittāvirodhi sampakvamāmraṃ śukravivardhanam .
vṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati .. iti suśrutaḥ ..)
āmragandhakaḥ, puṃ, (āmragandha + kan .) samaṣṭhilavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
āmrapeṣī, strī, (āmrasya peṣī .) śuṣkāmrakhaṇḍaṃ . āmṣī iti bhāṣā . asyā guṇāḥ . amlatvaṃ . kaṣāyatvaṃ . uṣṇatva . bhedakatvaṃ kaphavātanāśitvañca . iti rājavallabhaḥ ..
āmrātaḥ, puṃ, (āmra + at + ac .) āmrātakaḥ . iti śabdamālā .. (asya guṇāḥ . yaduktaṃ .
āmrātamamlaṃ vātaghnaṃ gurūṣṇaṃ rucikṛt param .
pakvantu tuvaraṃ svādurasapākaṃ himaṃ smṛtam .
tarpaṇaṃ śleṣmanaṃ snigdhaṃ vṛṣyaṃ viṣṭambhi vṛṃhaṇam .
guru balyaṃ marutpittakṣatadāhakṣayāsrajit .
rājāmraṣṭaṅka āmrātaḥ kāmāhvo rājaputtrakaḥ .
rājāmrantuvaraṃ svādu viśadaṃ śītalaṃ guru ..
grāhi rūkṣaṃ vibandhādhmavātakṛt kaphapittanut . iti bhāvaprakāśaḥ .. tathā ca carake .
madhuraṃ vṛṃhaṇaṃ balyamāmrātaṃ tarpaṇaṃ guru .
sasnehaṃ śleṣmalaṃ śītaṃ vṛṣyaṃ viṣṭabhya jīryati ..)
āmrātakaḥ, puṃ, (āmraṃ tadrasam ā īṣat atati māti . ata sātatyagamane kṛñāditvāt vun .) vṛkṣaviśeṣaḥ . āmḍā iti bhāṣā . tatpaparyāyaḥ . pītanaḥ 2 kapītanaḥ 3 . ityamaraḥ .. varṣapākī 4 . iti ratnamālā .. pītanakaḥ 5 kapicūḍā 6 abhravāṭikaḥ 7 bhṛṅgīphalaḥ 8 rasāḍhyaḥ 9 tanukṣīraḥ 10 kapipriyaḥ 11 ambarātakaḥ 12 ambarīyaḥ 13 kapicūḍaḥ 14 . iti jaṭādharaḥ .. tadapakvaphalaguṇāḥ . kaṣāyatvaṃ . amlatvaṃ . hṛtkaṇṭhaharṣaṇatvañca . tatpakvaphalaguṇāḥ . madhurāmlatvaṃ . snigdhatvaṃ . pittakaphanāśitvañca . iti rājanirghaṇṭaḥ .. apica . tṛptibalaviṣṭambhājīrṇakāritvam . gurutvañca . iti rājavallabhaḥ .. āmrāvartaḥ . iti rājanirghaṇṭaḥ .. (yathā mārkaṇḍeyapurāṇe . āmrānāmrātakān bhavyān nārikelān satindukān . iti . asya paryāyo guṇāśca .
āmrātakaḥ pītanaśca markaṭāmraḥ kapītanaḥ ..
āmrātamamlaṃ vātaghnaṃ gurūṣṇaṃ rucikṛtsaram .
pakvantu tuvaraṃ svādu rase pāke himaṃ smṛtaṃ ..
tarpaṇaṃ śleṣmalaṃ snigdhaṃ vṛṣyaṃ viṣṭambhi vṛṃhaṇaṃ .
guru balyammarutpittakṣatadāhakṣayāsrajit .. iti bhāvaprakāśaḥ ..
āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanaṃ . iti suśrutaḥ ..)
āmrāvartaḥ, puṃ, (āmrasya āvartaḥ .) āmra śuṣkarasaḥ . tatparyāyaḥ . āmrātakaḥ 2 . āmsatva iti bhāṣā . asya guṇāḥ . tṛṣṇācchardivātapittaharatvam . sārakatvam . rucikāritvam . sūryāṃśubhiḥ pākāt laghutvañca . pakvasya sahakārasyakaṭe vistārito rasaḥ . gharmaśuṣko muhurdatta āmrātaka iti smṛtaḥ .. iti rājanirghaṇṭaḥ .. (yaduktam .
āmrāvartastṛṣācchardivātapittaharaḥ saraḥ .
rucyaḥ sūryāṃśubhiḥ pākāllaghuśca sa hi kīrtitaḥ .)
āmreḍitaṃ, klī, (āṅ + mreḍi + ktaḥ .) dvistriruktam . ityamaraḥ .. dui tin vāra valā iti bhāṣā . (unmattena yathā kathitasya punaḥ punaḥ kathanaṃ kriyate evaṃ kathitasya dvistrivārakathanam .)
āmlavetasaḥ, puṃ, (āmlo'mlarasayukto vetasaḥ .) amlavetasavṛkṣaḥ . iti rājanirjaṇṭaḥ .. (amlavetasaśabde'sya viśeṣo jñeyaḥ ..)
āmlā, tri, (ā samyak amlā amlarasayuktā .) tintiḍīvṛkṣaḥ . iti śabdaratnāvalī .. śrīvallī . iti rājanirghaṇṭaḥ ..
āmlikā, strī, (āmlā + kan .) tintiḍīvṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. amlodgāraḥ . iti śabdamālā .. (yathā carake .
āmlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ ..)
āmlīkā, strī, (amla + ṭhak .) tintiḍīvṛkṣaḥ . ityamaraṭīkā ..
āyaḥ, puṃ, (āṅ + yā + ḍa .) dhanāgamaḥ . prāptiḥ . lābhaḥ . (yathā manuḥ . 8 . 419 .
ahanyahanyavekṣeta karmāntān vāhanāni ca .
āyavyayau ca niyatāvākarān koṣameva ca ..) stryagārarakṣakaḥ . iti halāyudhaḥ .. (jyotiṣaprasiddhamekādaśabhavanam .)
āyaḥśūlikaḥ, tri, (ayaḥśūlena arthānanvicchati . ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañāviti ṭhak .) tīkṣṇakarmā . kṣiprakārī . iti bhūriprayogaḥ .. (yaduktam .
tīkṣṇopāyena yo'nvicchetsa āyaḥśūliko janaḥ .)
āyataḥ, tri, (āṅ + yam + ktaḥ .) dīrghaḥ . ityamaraḥ .. lambā iti bhāṣā . (vistṛtaḥ . viśālaḥ . ākṛṣṭaḥ . yathā pañcatantre .
tantavo'pyāyatā nityaṃ tantavo bahulāḥ samāḥ .)
āyatacchadā, strī, (āyatāḥ cchadā yasyāḥ sā .) kadalīvṛkṣa . iti trikāṇḍaśeṣaḥ ..
āyatanaṃ, klī, (āṅ + yata + lyuṭ .) yajñasthānaṃ . devasthānaṃ . tatparyāyaḥ . caityaṃ 2 . ityamaraḥ .. yathā rāmāyaṇe --
yebhyaḥ praṇamase puttra ! caityeṣvāyataneṣu ca .
samitkuśapavitrāṇi vedyaścāyatanāni ca .
sthaṇḍilāni ca viprāṇāṃ śailā vṛkṣā hradāḥ kṣupāḥ .. āśrayaḥ, viśrāmasthānaṃ . yathā cāṇakyaḥ .
nāsamīkṣya paraṃ sthānaṃ pūrbamāyatanaṃ tyajet .. kumārasambhave, 7 . 5 .
snehastadekāyatanaṃ jagāma . bhadrāsana bhiṭā ityādikhyāto vāstudeśaḥ . yājñavalkyaḥ -- ārāmāyatanagrāmanipānodyānaveśmasu .) vyādhinidānam .)
[Page 1,185b]
āyatiḥ, strī, (āṅ + yam + ktin .) uttarakālaḥ . bhaviṣyatkālaḥ . (yathā manuḥ, 7 . 169, 7 . 178 .
yadāvagacchedāyatyāmādhikyaṃ dhruvamātmanaḥ .
tadātve cālpikāṃ pīḍāṃ tadā sandhiṃ samāśrayet .
āyatiṃ sarvakāryāṇāṃ tadātvañca vicārayet ..) prabhāvaḥ . koṣadaṇḍajaṃ tejaḥ . ityamaraḥ .. dairghyaṃ . saṅgaḥ . iti viśvahemacandrau .. prāpaṇaṃ . iti dharaṇī .. (rājataraṅgiṇī .
pratāpamāyatiṃ śobhāṃ hemantāhasya vāridaḥ .
smṛtiśeṣāṃ karotyeva lobhaśca pṛthivībhujāṃ ..)
āyattaḥ, tri, (āṅ + yam + ktaḥ .) adhīnaḥ . baśībhūtaḥ . ityamaraḥ .. (yathā pañcatantre --
tat bhadra ! svayatnāyatto hyātmā sarvasya .)
āyattiḥ -- strī, (āṅ + yat + ktin .) dinaṃ . snehaḥ . vaśitvaṃ . sāmarthyaṃ . sīmā . iti viśvaḥ hemacandraśca .. śayanaṃ . dairghyaṃ . prabhāvaḥ . bhaviṣyatkālaḥ . iti dharaṇī .. (nyāyapathāvalambitā . adhīnatā .)
āyallakaṃ, klī, utkaṇṭhā . iti hemacandraḥ ..
āyasaṃ, klī, (ayas + aṇ .) lauhaṃ . iti bharataḥ rājanirghaṇṭaśca .. ayonirmitādau, tri .. (yathā mahābhārate --
āyasaṃ hṛdayaṃ manye tasya duṣkṛtakarmaṇaḥ . yathā manuḥ, 8 . 315 .
śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā . raghuvaṃśe, 17 . 63 .
sa cakarṣa parasmāt tadayaskānta ivāyasam . (ayojanitārthe yathā --
vipāke kaṭu śītañca sarvaśreṣṭhaṃ tadāyasam .. iti vaidyakacakrapāṇisaṃgrahe ..)
āyasī, strī, (ayasā nirmitā . ayas + aṇ + ṅīp .) lauhamayakavacaḥ . tatparyāyaḥ . aṅgarakṣiṇī 2 jālikā 3 jālaprāyā 4 . iti hemacandraḥ ..
āyastaḥ, tri, (āṅ + yas + kartari ktaḥ .) tejitaḥ . kṣiptaḥ . kleśitaḥ . kupitaḥ . hataḥ . iti medinī .. (prayatnaśīlaḥ, kāryotsukaḥ, yatnasiddhaḥ, kaṣṭasiddhaḥ .)
āyātaṃ, tri, (āṅ + yā + ktaḥ .) āgataṃ . yathā,
haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ .
āyātā brahmaṇaḥ śaktirbrahmāṇī sābhidhīyate .. iti mārkaṇḍeye devīmāhātmyam ..
āyānaṃ, klī, (āṅ + yā + lyuṭ .) svabhāvaḥ . iti jaṭādharaḥ .. āgamanaṃ .. (yathā mahābhārate --
āyāne vāsi vidito rāmasya viditātmanaḥ .
āyāmaḥ, puṃ, (āṅ + yam + ghañ .) dairghyaṃ . ityamaraḥ .. (yathā rāmāyaṇe --
yojanāyamavistāramekaiko dharaṇītalam . meghadūte, pūrbameghe . 58 .
tenodīcīṃ diśamanusarestiryagāyāmaśobhī .)
āyāsaḥ, puṃ, (āṅ + yas + ghañ .) śrāntiḥ . tatparyāyaḥ . śramaḥ 2 klamaḥ 3 kleśaḥ 4 pariśramaḥ 5 prayāsaḥ 6 vyāyāmaḥ 7 . iti hemacandraḥ .. (atiyatnaḥ . prayatnaḥ . yathā sāhityadarpaṇe --
ratyāyāsamanastāpakṣutpipāsādisambhavā . mahābhārate --
śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate . rāmāyaṇe --
naivāyāsaṃ kvacit bhadre prāpsase na ca vipriyaṃ .)
āyuḥ, puṃ, klī, (eti iṇ gatau chandasīṇa ityuṇ .) jīvitavyāpyakālaḥ . iti jaṭādharaḥ .. (jīvanaṃ, prāṇāḥ . yathā mahābhārate --
ahaṃ keśariṇaḥ kṣetre vāyunā jagadāyunā .
jātaḥ kamalapatrākṣo hanūmānnāma vānaraḥ . svanāmakhyātaścandravaṃśīyo rājā, sa ca nahuṣasya pitā . yathā mahābhārate --
nahuṣo nāma rājarṣirvyaktaṃ te śrotramāgataḥ .
tatraiva pūrbapūrbeṣāmāyorvaṃśadharaḥ sutaḥ . purūravasaḥ puttraḥ svanāmakhyāto rājā . yathā harivaṃśe --
budhasya tu mahārāja vidvān puttraḥ purūravāḥ .
tasya puttrā babhūvuste sapta devasutopamāḥ .
divi jātā mahātmāna āyurdhīmānamāvasuḥ . hṛdasya putraḥ svanāmakhyāto'suraḥ . yathā harivaṃśe --
hṛdasya puttro hyāyurvai śiviḥ kālastathaiva ca .)
āyuḥ, [s] klī, (eti gacchatīti iṇ + usi + ṇicca .) jīvitakālaḥ . paramāyuḥ . ityamaraḥ .. tatparyāyaḥ . vijīvitaṃ 2 nityagaḥ 3 anubandhaḥ 4 .
puruṣāḥ sarvasiddhāśca caturvarṣaśatāyuṣaḥ .
kṛte tretādike'pyevaṃ pādaśo hrasati kramāt .. iti vaidyakaṃ ..
arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ .
kṛte tretādiṣu hyeṣāmāyurhrasati pādaśaḥ .. iti manuḥ 1 . 183 .. ghṛtaṃ . iti rājanirghaṇṭaḥ ..
(nābhisthaḥ prāṇapavanaḥ spṛṣṭvā hṛtkamalāntaraṃ .
kaṇṭhādvahirviniryāti pātuṃ viṣṇupadāmṛtaṃ ..
pītvā cāmbarapīyuṣaṃ punarāyāti vegataḥ .
prīṇayan dehamakhilaṃ jīvayan jaṭharānalam ..
śarīraprāṇayorevaṃ saṃyogādāyurucyate . iti śārṅgadharaḥ .. śarīrendriyasattvātmasaṃyogo dhāri jīvitaṃ . nityagaścānubandhaśca paryāyairāyurucyate .. iti .
varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle . santi punaradhikonavarṣaśatajīvino manuṣyāḥ . teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajeta . tantreṇa tatrāyuruktaṃ svalakṣaṇato yathāvadihaiva tatra śarīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samanvāgatabalavīryapauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudāye vartamānasya paramardhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāraṇāt sukhamāyurucyate . iti ca . asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāmparasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo'pramattasya trivargaṃ paraspareṇānupahatamupasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgarogerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidastatparasya lokamimañcāsuñcāpekṣamāṇasya smṛtimato hitamāyurucyate . iti ca .. ahitamato viparyayeṇa pramāṇamāyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇairupalabhyate animittairidamasmāt kṣaṇānmuhūrtāddivasāttripañcadaśa-saptadaśa-dvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarādvā svabhāvamāpatsyate iti . tatrasvabhāvaḥ pravṛtteruparamo maraṇamanityatānirodhaityeko'rthaḥ . ityāyuṣaḥ pramāṇamato viparītamapramāṇam . iti ca ..
varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle tasya nimittaṃ prakṛtiguṇātmasampat sātmopasevanañceti . iti ca carakaḥ ..)
āyuktaḥ, tri, (āṅ + yuj + ktaḥ .) karmādhyakṣaḥ . tatparyāyaḥ . niyogī 2 karmasacivaḥ 3 vyāpṛtaḥ 4 . iti hemacandraḥ ..
āyudhaḥ, puṃ, (āyudhyate aneneti . āṅ + yudh + ka .) astraṃ . ityamaraḥ .. (āyudhānāṃ trayo bhedāḥ . praharaṇāni, pāṇimuktāni, yantramuktāni ceti . tatra praharaṇāni khaḍgādīni, pāṇimuktāni cakrādīni, yantramuktāni śarādīni . dhṛtāyudho yāvadahaṃ tāvadanyaiḥ kimāyadhaiḥ . kiṃ vakṣyatyayamevamadya vimukhaṃ māmudyate'pyāyudhe . iti cauttaracarite .)
āyudhadharmiṇī, strī, (āyudhasyeva dharbhmo vidyate yasyāḥ . āyudhadharma + in + ṅīp .) jayantīvṛkṣaḥ . iti śabdacandrikā ..
āyudhāgāraṃ, klī, (āyudhānāṃ, āgāraṃ . ṣaṣṭhītat .) astragṛhaṃ . selākhānā iti khyātaṃ . iti mahābhārate rājadharmaḥ .. tatra niyuktasya lakṣaṇaṃ yathā,sthāpanājātitattvajñaḥ satataṃ pratijāgṛtā . rājñaḥ syādāyudhāgāre dakṣaḥ karmasu codyataḥ .. iti mātsye 189 adhyāyaḥ .. (yathā manuḥ 9 . 280 .
koṣṭhāgārāyudhāgāradevatāgārabhedakān .
hastyaśvarathahartṝṃśca hanyādevāvicārayan ..)
āyudhikaḥ, puṃ, (āyudhena jīvati, āyudha + ṭhak .) astrajīvī . tatparyāyaḥ . śastrājīvaḥ 2 kāṇḍapṛṣṭhaḥ 3 āyudhīyaḥ 4 . ityamaraḥ .. (yathā mahābhārate 16 . 7 . 36 .
na pādarakṣaiḥ saṃyuktāḥ nāntarāyudhikā yayuḥ .
āyudhīyaḥ, puṃ, (āyudha + cha .) āyudhikaḥ . ityamaraḥ .. (yoddhā . yathā manuḥ 7 . 222 .
alaṅkṛtaśca sampaśyedāyudhīyaṃ punarjanaṃ . uttaracarite 6 . tarjayanti visphuritaśastrāḥ kumāramāyudhīyaśreṇayaḥ .)
āyurdravyaṃ, klī, (āyaso dravyam .) auṣadhaṃ . iti ratnamālā ..
āyurvedaḥ, puṃ, (āyuranena vindati vetti vetyāyurvedaḥ . āyas + vid + karaṇe ghañ .) aṣṭādaśavidyāntargatadhanvantaripraṇītavidyāviśaṣaḥ . vaidyakaśāstraṃ . cikitsāśāstraṃ . tattu atharvavedāntargataṃ . yathā,
vidhātātharvasarvasvamāyurvedaṃ prakāśayan .
svanāmnā saṃhitāṃ cakre lakṣaślokamayīmṛjuṃ .. iti bhāvaprakāśaḥ .. caraṇavyūhamate ṛgvedasyopavedaḥ āyurvedaḥ . atharvavedasya śastraśāstrāṇyupavedaḥ .. * .. athāyurvedasya vivaraṇam .
ṛgyajuḥsāmātharvākhyān dṛṣṭvā vedān prajāpatiḥ .
vicintya teṣāmarthaṃ caivāyurvedaṃ cakāra saḥ ..
kṛtvā tu pañcamaṃ vedaṃ bhāskarāya dadau vibhuḥ .
svatantrasaṃhitāṃ tasmāt bhāskaraśca cakāra saḥ ..
bhāskaraśca svaśiṣyebhya āyurvedaṃ svasaṃhitāṃ .
pradadau pāṭhayāmāsa te cakruḥ saṃhitāstataḥ ..
teṣāṃ nāmāni viduṣāṃ tantrāṇi tatkṛtāni ca .
vyādhipraṇāśavījāni sādhvi matto niśāmaya ..
dhanvantarirdivodāsaḥ kāśīrājo'śvinīsutau .
nakulaḥ sahadevo'rkiścyavano janako budhaḥ ..
jāvālo jājaliḥ pailaḥ karatho'gastya eva ca .
ete vedāṅgavedajñāḥ ṣoḍaśa vyādhināśakāḥ ..
cikitsātattvavijñānaṃ nāma tantraṃ manoramam .
dhanvantariśca bhagavān cakāra prathame sati ..
cikitsādarpaṇaṃ nāma divodāsaścakāra saḥ .
cikitsākaumudīṃ divyāṃ kāśīrājaścakāra saḥ ..
cikitsāsāratantrañca bhramaghnaṃ cāśvinīsutau .
tantraṃ vaidyakasarvasvaṃ nakulaśca cakāra saḥ ..
cakāra sahadevaśca vyādhisindhuvimardanaṃ .
jñānārṇavaṃ mahātantraṃ yamarājaścakāra saḥ ..
cyavano jīvadānañca cakāra bhagavānṛṣiḥ .
cakāra janako yogī vaidyasandehabhaññanaṃ ..
sarvasāraṃ candrasuto jāvālastantrasārakaṃ .
vedāṅgasāraṃ tantrañca cakāra jājalirmuniḥ ..
pailo nidānaṃ karathastantraṃ sarvadharaṃ paraṃ .
dvaidhanirṇayatantrañca cakāra kumbhasambhavaḥ ..
cikitsāśāstravījāni tantrāṇyetāni ṣoḍaśa vyādhipraṇāśavījāni balādhānakarāṇi ca ..
mathitvā jñānamanthānairāyurvedapayonidhiṃ .
tatastantrāṇyujjaharurnavanītāni kovidāḥ ..
etāni kramaśo dṛṣṭvā divyāṃ bhāskarasaṃhitāṃ .
āyurvedaṃ sarvavījaṃ sarvaṃ jānāmi sundari ..
vyādhestattvaparijñānaṃ vedanāyāśca nigrahaḥ .
etadvaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ ..
āyurvedasya vijñātā cikitsāsu yathārthavit .
dharmiṣṭhaśca dayāluśca tena vaidyaḥ prakīrtitaḥ .. iti brahmavaivarte brahmakhaṇḍe 16 adhyāyaḥ .. * .. tasya lakṣaṇam yathā --
āyurhitāhitaṃ vyādhinidānaṃ śamanaṃ tathā .
vidyante yatra vidvadbhiḥ sa āyurveda ucyate .. tasya niruktiryathā --
anena puruṣo yasmāt āyurvindati vetti ca .
tasmānmunivaraireṣa āyurveda iti smṛtaḥ .. iti bhāvaprakāśaḥ .. * .. anyat rogaśabde vedaśabde vaidyaśabde ca draṣṭavyam ..
(hitāhitaṃ sukhaṃ duḥkhamāyustasya hitāhitaṃ .
mānañca tacca yatroktamāyurvedaḥ sa ucyate ..
tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ .
vakṣyate yanmanuṣyāṇāṃ lokrayorubhayorhitaḥ ..
kimāyu kasmādāyurvedaḥ kiñcāyurvedaḥ śāśvato 'śāśvata iti . kāni cāsyāṅgāni kaiścāyamadhyetavyaḥ kimarthañceti .
tatra bhiṣajā pṛṣṭenaivañcaturṇāmṛksāmayajuratharvavedānāmātmano'tharbavede bhaktirādeśyā vedohyātharvaṇaḥ svastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate bedañcopadiśyāyurvācyaṃ tatrāyuścetanāpravṛttijīvitamanubandhodhāri cetyeko'rthaḥ, tadā āyurvedayatyāyurvedaḥ kathamucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyānāyuṣyāṇi dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ tatrāyuṣyāṇi anāyuṣyāṇi ca dravyaguṇakarmāṇi kebalenopadekṣyante . tānindraḥ sahasradṛgamaraguruvaro'bravīt svāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇāmasti bhuvoglāniraprabhāvatvaṃ vaisvaryaṃ vaivarṇyañca grāmyavāsakṛtamasukhamasukhānubandhaṃ ca . grāmyo hi vāso mūlamaśastānāṃ tatkṛtaṃ puṇyakṛdbhiranugrahaḥ prajānāṃ svaśarīramarakṣibhiḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇāmātmanaḥ prajānāñcānugrahārthamāyurvedamaśvinau mahyaṃ prayacchatāṃ prajāpatiraśvibhyāṃ . prajāpataye brahmā prajānāmalpamāyurjarāvyādhibahulamasukhamasukhānubandhaṃ alpatvādalpatapodamaniyamadānādhyayanasañcayaṃ matvā puṇyatamamāyuḥprakarṣakaraṃ jarāvyādhipraśamanaṃ ūrjaskaramamṛtaṃ śivaṃ śaraṇyamudāttaṃ bhavanto mattaḥ śrotumarhantyupadhārayituṃ prakāśayituñca prajānugrahārthamārṣaṃ brahma ca maitrīṃ kāruṇyamātmanaścānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti . iti carakaḥ ..
tānuvāca bhagavān svāgataṃ vaḥ . sarvatra vā mīmāṃsyā adhyāpyāśca bhavanto vatsāḥ ! iha khalvāyurvedo nāma yadupāṅgamatharvavedasyānutpādyava prajāḥ ślokaśatasahasramadhyāyasahasrañca kṛtavān svayambhūḥ . tato'lpāyuṣṭvamalpamedhastvañcāvalokya narāṇāṃ bhūyo'ṣṭadhā praṇītavān .. tadyathā .. śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumāramṛtyamagadatantraṃ rasāyanatantraṃ vājīkaraṇatantramiti ..
vatsa ! suśruta ! iha khalvāyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇañca .
āyurasmin vidyate'nena vā āyurvindatītyāyurvedaḥ . tasyāṅgavaramādyamāgamapratyakṣānumānopamānairaviruddhamucyamānamupadhāraya . etaddhyaṅgaṃ prathamaṃ prāgabhighātavraṇasaṃrohādayajñaśiraḥsandhānācca .
tadidaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikarañceti .. brahmā provāca tataḥ prajāpatiradhijage tasmādaśvināvaśvibhyāmindra indrādahaṃ mayā tviha pradeyamarthibhyaḥ prajāhitahetoḥ .. iti suśrutaḥ ..)
āyurvedī, [n] tri, (āyurvedo jñātavyatvena vidyate yasya . āyurveda + ini .) āyurvedajñaḥ . cikitsakaḥ . vaidyaḥ . iti hemacandraḥ rājanirghaṇṭaśca ..
āyuryogaḥ, puṃ, (jrāyuṣo jīvitakālasya yogo bhavatyasmāt .) auṣadhaṃ . iti rājanirghaṇṭaḥ .
āyuṣmān, [t] tri, (āyus + matup .) cirajīvī . dīrghāyuḥ . tatparyāyaḥ . jaivātṛkaḥ 2 . ityamaraḥ .. (yathā manuḥ, 2 . 125, 3 . 263 .
āyuṣmān bhava saumyeti vācyo vipro'bhivādane . āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitaṃ itica ..)
āyuṣmān, puṃ, viskumbhādisaptaviṃśatiyogāntargatatṛtīyayogaḥ . tatra jātaphalaṃ . yasyāyuṣmān janmakāle dhanuṣmān yāne yānaṃ tasya deśeṣu kāryaṃ . kuryānnyūnaṃ krīḍanaṃ puṣpavāṭyāṃ dāsairvāsairanvito garvitaśca .. iti dīpikā ..
(āyuṣmān sattvavān sādhyo dravyavānātmavānapi iti suśrutaḥ ..)
āyuṣyaṃ, tri, (āyuṣ + yat .) pathyaṃ . iti rājanirghaṇṭaḥ .. āyurhitakārakaṃ .. (manuḥ . 4 . 106 .
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ cātithipūjanaṃ . tatraiva 2 . 51 .
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukham .
āyuṣyaṃ bhojanaṃ jīrṇe vegānāñcāvidhāraṇaṃ .
brahmacaryamahiṃsā ca sāhasānāñca varjanaṃ .. iti suśrutaḥ ..
āyuṣyā dīpanī caiva cakṣuṣyā vraṇaśodhinī . iti hārītaḥ .)
āyuṣyasūktaṃ, klī, (āyuṣyañca tatsūktañceti . karmadhārayaḥ .) nāndīśrāddhādau vasudhārāsampātanānantarapāṭhyo vaidikamantraviśeṣaḥ . sāmagānāṃ tanmantro yathā -- oṃ āyurviśvāyurviśvaṃ viśvamāyurasimahi . prajāntvaṣṭaradhinidhehyasmai śataṃ jīvema śarado vayante . āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitryā śṛṇvantvāpodhaḥkṣarantī somo hodgāya mamāyuṣe mama brahmavarcasāya yajamānasyardhyā amuṣya rājyāya . amuṣya sthāne yadarthaṃ vṛddhistasya ṣaṣṭyantanāma prayojyaṃ . iti raghunandanabhaṭṭācāryakṛtaśrāddhaprayogatattvaṃ .. * .. yajurvidāṃ tanmantro yathā -- oṃ āyuṣyaṃ varcasyaṃ rāyaṣpoṣamaudbhidaṃ idaṃ hiraṇyaṃ varcasva jetrāyāviśatādumāṃ . na tadrakṣāṃsi na piśācāstaranti vedānāmojaḥ prathamajaṃ hyetat . yo bibharti dākṣāyaṇyaṃ hiraṇyaṃ sahadeveṣu kṛṇute dīrghamāyuḥ samanuṣyeṣu kṛṇute dīrghamāyuḥ . yadā badhrāndākṣāyaṇāṃ hiraṇyaṃ śatānīkāya sumanasyamānāḥ . tanna āvadhrāmi śatasāradayā yuṣmāñjaradaṣṭiryathāsaṃ . iti tatkṛtayajurvedīyaśrāddhaprayogatattvaṃ ..
[Page 1,187b]
āyuskaraḥ, tri, (āyus + kṛ + ka .) paramāyurjanakaḥ .. (āyurvṛddhijanakaḥ .
sahāmalakaśuktibhirdadhisareṇa tailena vā guḍena payasā ghṛtena yavaśaktubhirvā saha .
tilena sahamākṣikeṇa palanena sūpena vā vapuskaramaruskaraṃ paramamedhyamāyuskaraṃ .. iti vābhaṭaḥ ..)
āyogaḥ, puṃ, (āṅ + yuj + ghañ .) gandhamālyopahāraḥ . vyāpāraḥ . rodhaḥ . iti hemacandraḥ .. (yathā rāmāyaṇe --
saralaiḥ karṇikāraiśca kiṃśukaiśca supuṣpitaiḥ .
sa deśo bhramarāyogaḥ pradīpta iva lakṣyate ..)
āyogavaḥ, puṃ, (ayogava eva svārthe aṇ .) śūdrādvaiśyāyāṃ jāto jātiviśeṣaḥ . iti hemacandraḥ .. tasya karma kāṣṭhatakṣaṇaṃ . (yathā manuḥ 10 . 12, 10 . 16 .
śūdrādāyogavaḥ kṣattā caṇḍālaścādhamo nṛṇāṃ .
vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ ..
āyogavo'yaṃ kṣattā ca cāṇḍālaścādhamo nṛṇāṃ .
prātilomyena jāyante śūdrādapasadāstrayaḥ ..)
āyojanaṃ, klī, (āṅ + yuj + lyuṭ .) udyogaḥ . āharaṇaṃ . dravyāsādanaṃ . yathā --
kutracit taṇḍulāḥ santi kva ca sthālī kva cendhanaṃ .
teṣāmāyojanaṃ kurvan mukhyaḥ kartābhidhīyate .. iti goyīcandradhṛtakārikā ..
āyodhanaṃ, klī, (āṅ + yudha + lyaṭ .) yuddhaṃ . badhaḥ . iti medinī .. (raghuvaṃśe, 6 . 42 .
āyodhane kṛṣṇagatiṃ sahāyamavāpya yaḥ kṣatriyakālarātriṃ . bhaṭṭiḥ, āyodhane sthāyukamastrajātam . raghuḥ, 5 . 71 . āyodhanāgrasaratāṃ tvayi vīra ! yāte .)
āraṃ, klī, (āṅ + ṛ + bhāve ghañ .) muṇḍāyasaṃ . muṇḍalohaṃ . iti rājanirghaṇṭaḥ .. pittalaṃ . ityamaraṭīkā .. koṇaḥ . prāntabhāgaḥ . ityānandalaharīṭīkā .. (cakrāṅgakāṣṭhabhedaḥ . yathā mahābhārate,
ārāntarenāvapatat saṃkṣipyāṅgaṃ kṣaṇena ha .
yastriṣaṣṭiśatāraṇyaṃ vedārthaṃ sa paraḥ kaviḥ ..)
āraḥ, puṃ, (āṅ + ṛ + kartari saṃjñāyāṃ ghañ .) maṅgalagrahaḥ . śaniḥ . pittalaṃ . iti hemacandraḥ .. vṛkṣabhedaḥ . tatparyāyaḥ . madhurāmlaphalaḥ 2 . iti ratnamālā .. rephala iti khyātaḥ ..
ārakūṭaḥ, puṃ klī, (āraṃ kūṭayati stūpīkaroti pacādyac .) pittalaṃ . ityamaraḥ .. (yathā naiṣadhe .
akāñcane kāñcananāyikāṅgake kimārakūṭābharaṇena na śriyaḥ .)
ārakṣaṃ, tri, (ārakṣatīti . āṅ + rakṣa + ac .) rakṣāyuktaṃ . iti śabdaratnāvalī .. rakṣaṇīyaṃ . iti viśvaḥ ..
ārakṣaḥ, puṃ, (āṅ + rakṣa + ac .) gajakumbhasandhiḥ . iti trikāṇḍaśeṣaḥ ..
āragvadhaḥ, puṃ, (ā + rage śaṅkāyāṃ kvipa . āraga rogaśaṅkāmapi hanti ac badhādeśaśca .) vṛkṣaviśeṣaḥ . sonālu soṃdāli iti khyātaḥ . tatparyāyaḥ . rājavṛkṣaḥ 2 sampākaḥ 3 caturaṅgulaḥ 4 ārevataḥ 5 vyādhighātaḥ 6 kṛtamālaḥ 7 suvarṇakaḥ 8 . ityamaraḥ .. manthānaḥ 9 rocanaḥ 10 dīrghaphalaḥ 11 nṛpadrumaḥ 12 himapuṣpaḥ 13 rājataruḥ 14 kaṇḍughnaḥ 15 jvarāntakaḥ 16 arujaḥ 17 svarṇapuṣpaḥ 18 svarṇadruḥ 19 kuṣṭhasūdanaḥ 20 karṇābharaṇakaḥ 21 mahārājadrumaḥ 22 karṇikāraḥ 23 svarṇāṅgaḥ 24 . iti rājanirghaṇṭaḥ .. pragrahaḥ 25 . iti ratnamālā .. asya guṇāḥ . atimadhuratvaṃ . śītalatvaṃ . śūlajvarakaṇḍukuṣṭhamehakaphaviṣṭambhanāśitvañca . iti rājanirghaṇṭaḥ .. api ca . jvarahṛdrogavātaraktodāvartaroge atiśayapathyatvaṃ . mṛdutvañca . asya phalaguṇāḥ . madhuratvaṃ . śukrakāritvaṃ . vātapittahāritvañca . iti rājavallabhaḥ .. āmalatāsa iti hindībhāṣā .
āragvadho rājakṛkṣaḥ sampākaścaturaṅgulaḥ .
ārevatavyādhighātakṛtamālasuvarṇakāḥ ..
karṇikāro dīrghaphalaḥ svarṇāṅgaḥ svarṇabhūṣaṇaḥ .
āragvadho guruḥ svāduḥ śītalaḥ sraṃsanottamaḥ ..
jvarahṛdrogapittāsravātodāvartaśūlanut .
tatphalaṃ sraṃsanaṃ rucyaṃ kuṣṭhapittakaphāpahaṃ ..
jvare tu satataṃ pathyaṃ koṣṭhaśuddhikaraṃ paraṃ . iti bhāvaprakāśaḥ .. (vyavahāro yathā --
bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave .
yojyomṛdvalapāyitvādviśeṣāccaturaṅgulaḥ . * .. grahaṇapraṇālī yathā .. * ..
phalakāle phalantasya grāhyaṃ pariṇatañca yat .
teṣāṃ guṇavatāṃ bhāraṃ sikatāsu nidhāpayet ..
saptarātrāt sasuddhṛtya śoṣayedātape miṣak .
tato majjānamuddhṛtya śucau bhāṇḍe nidhāpayet . * .. saṃyogaviśeṣe guṇā yathā .. * ..
drākṣārasayuto deyo dāhodāvartapīḍite .
caturvarṣasukhaṃ bāle yāvaddvādaśavārṣike . * ..
caturaṅgulamajjñastu prasṛtaṃ vāthavāñjaliṃ .
surāmaṇḍena saṃyuktamathavā kolasīdhunā ..
dadhimaṇḍena vā yuktaṃrasenāmalakasya vā .
kṛtvā śītakaṣāyaṃ taṃ pibet sauvīrakeṇa vā .. iti carakaḥ ..)
āraṭṭaḥ, puṃ, (āṅ + raṭ + ṭac .) deśaviśeṣaḥ . trikāṇḍaśeṣe kṣatriyavarge āraṭṭajaśabdadarśanāt .. tatra āraṭṭajo'pi pāṭhaḥ .. (yathā bhārate --
pañcanadyo vahantyetā yatra pīlavanānyuta .
śatadruśca vipāśā ca tṛtīyairāvatī tathā ..
candrabhāgā vitastā ca sindhuṣaṣṭhā vahirgireḥ .
āraṭṭā nāma te deśā naṣṭadharmā na tān vrajet ..
pañca nadyo vahantyetā yatra niḥsṛtya parbatāt .
āraṭṭā nāma vāhīkā na teṣvāryo dvyahaṃ vaset ..)
āraṭṭajaḥ, puṃ, (āraṭṭadeśe jāyate āraṭṭa + jana + ḍaḥ .) āraṭṭadeśodbhavaghoṭakaḥ . iti jaṭādharaḥ trikāṇḍaśeśabhūriprayogau ca .. (āraṭṭadeśotpanne, tri . yathā mahābhārate --
sīdhoḥ pānaṃ gurutalpāvamardo bhrūṇahatyā paravittāpahāraḥ .
yeṣāṃ dharmastān prati nāstyadharmaāraṭṭajān pañcanadān dhigastu ..)
āraṇiḥ, puṃ, (āṅ + ṛ + aṇic .) āvartaḥ . tatparyāyaḥ . kulahaṇḍakaḥ 2 . iti hārāvalī .. pākamārā jala ityādi bhāṣā ..
āraṇyapaśuḥ, puṃ, (araṇye bhavaḥ . araṇya + ṣyañ + sa cāsau paśuśceti karmadhārayaḥ .) araṇyajātapaśuḥ . sa ca saptadhā yathā . mahiṣaḥ 1 vānaraḥ 2 ṛkṣaḥ 3 sarīsṛpaḥ 4 ruruḥ 5 pṛṣataḥ 6 mṛgaḥ 7 . iti tithyāditattve paiṭhīnasiḥ ..
āraṇyamudgā, strī, (araṇyamudgasyevākāraḥ parṇe yasyāḥ . tataḥ svārthe aṇ .) mudgaparṇe . mugānī iti bhāṣā . iti rājanirghaṇṭaḥ ..
āraṇyarāśiḥ, puṃ, (araṇye bhavaḥ āraṇyaḥ atra siṃha eva sa eva rāśiḥ .) siṃharāśiḥ . makaraprathamārdhaḥ . mīnameṣavṛṣarāśayaḥ . iti dīpikā ..
āratiḥ, strī, (āṅ + ram + ktin .) viratiḥ . nivṛttiḥ . ityamaraḥ .. (uparamaḥ, nīrājanam .)
āranālaṃ, klī, (ārchati āṅ + ṛ + ac āraḥ . nala gandhe jvalatīti ṇaḥ nālaḥ . āraḥ nālo gandho yasya .) kāñjikaṃ . iti hemacandraḥ ..
āranālantu godhūmairāmaiḥ syānnistuṣīkṛtaiḥ .
pakvairvā sandhitaistattu sauvīrasadṛśaṃ guṇaiḥ .. iti rājanirghaṇṭaḥ ..
(lākṣā haridrā mañjiṣṭhā kalkaistailaṃ vipācayet .
ṣaḍguṇenāranālena dāhaśītajvarāpahaṃ .. * .. lākṣāditaile .. * .. iti vaidyakacakrapāṇisaṃgrahaḥ ..)
āranālakaṃ, klī, (āranālam eva svārthe kaḥ .) kāñjikaṃ . ityamaraḥ .. kāṃji iti bhāṣā .
ārabdhaṃ, tri, (āṅ + rabh + ktaḥ .) kṛtārambhaṃ . ārambhe klī . yathā --
ārabdhaṃ malamāsāt prāk yat karma na samāpitaṃ .
āgate malamāse'pi tat samāpyaṃ na saṃśayaḥ .. iti malamāsatattvaṃ .. * .. ārabdhakarmaṇyaśaucābhāvo yathā --
vratayajñavivāheṣu śrāddhe home'rcane jape .
ārabdhe sūtakaṃ na syādanārabdhe tu sūtakaṃ .. iti tithyāditattvaṃ ..
ārambhaḥ, puṃ, (āṅ + rabhi + ghañ .) prathamakṛtiḥ . tatparyāyaḥ . prakramaḥ 1 upakramaḥ 2 abhyādānaṃ 3 udṝtaḥ 4 ārambhaḥ 5 . ityamaraḥ .. abhyādānāditrayamārambhamātre . prakramādipañca ārambhamātre ityeke .. kecittu prakramādidvayaṃ prathamārambhe .. abhyādānāditrayaṃ ārambhamātre . iti bahubhiruktamapi na sādhu yataḥ prathamakṛtireva ārambhaḥ tatpūrbadvayaṃ ārambhe śeṣatrayaṃ ārabdhe ityāhuḥ . iti marataḥ .. tvarā . udyamaḥ . badhaḥ . darpaḥ . iti medinī .. prantāvanā . iti trikāṇḍaśeṣaḥ .. ādyakṛtiḥ . yathā --
mīnādistho raviryeṣāmārambhaprathamakṣaṇe .
bhabette'bde cāndramāsāścaitrādyā dvādaśa smṛtāḥ .. ārambhaprathamakṣaṇe ādyakṛtyādyasamaye . iti malasāmatattvam .. pāribhāṣikārambho yathā --
ārambho varaṇaṃ yajñe saṅkalpo vratajāpayoḥ .
nāndīśrāddhaṃ vivāhādau śrāddhe pākapariṣkriyā .. iti tithyāditattvam .. (yathā meghadūte . 37 . --
mṛtyārambhe hara paśupaterārdranāgājinecchām . sāhityadarpaṇe . pramathaparicchede . granthārambhe nirvighnena prāripsitaparisamāptikāmaḥ . raghuvaṃśe . 1 . 15 .
āgamaiḥ sadṛśārambha ārambhasadṛśodayaḥ .)
āravaḥ, puṃ, (āṅ + ru + ac .) śabdaḥ . ityamaraḥ .. (yathā rāmāyaṇe . vānarāścakrurāravaṃ .)
āravī, strī, āravanāmakamlecchadeśīyabhāṣā . yathā,
jyeṣṭhāśleṣā maghā pūrbā revatī bharaṇīdvaye . viśākhārdrottarāṣāḍhaśatabhe pāpavāsare .. lagre sthire sacandre ca pārasīmāravīṃ paṭhet . iti gaṇapatimuhūrtaḥ ..
ārā, strī, (āṅ + ṛ + ac + ṭāp .) carmabhedakāstraṃ . tatparyāyaḥ . carmaprabhedikā 2 . ityamaraḥ .. udyamyārāmagrakāyotthitasya . iti māghaḥ .)
ārāgraṃ, klī, (ārāyāḥ agraṃ ṣaṣṭhītat .) ardhacandrādyastramukhaṃ .
ardhacandrakhuraprādidhārāgraṃ mukhamucyate . ārāgrantu mukhanteṣāṃ puṣpapatrādibhedataḥ .. iti halāyudhaḥ ..
ārāt, vya, (ā rāti . rā dāne bāhulakādātipratyayaḥ .) dūraṃ . nikaṭaḥ . ityamaraḥ .. (yathā, uttaracarite . meghamāleva yaścāyamārādapi vibhāvyate . iti tamarcyamārādabhivartamānam . iti raghau 2 . 10 .
ārātiḥ, puṃ, (āṅ + rā + ktin .) arātiḥ . śatruḥ . iti bharataḥ dvirūpakoṣaśca ..
ārātrikaṃ, klī, (āṅ + rātri + kan .) nīrājananimittadīpaḥ . nīrājanā . nīrājanapātrañca . ārati iti bhāṣā . tathāca haribhaktivilāse .
tataśca mūlamantreṇa dattvā puṣpāñjalitrayaṃ .
mahānīrājanaṃ kuryāt mahāvādyajayasvanaiḥ ..
prajvālayettadarthañca karpūreṇa ghṛtena vā .
ārātrikaṃ śubhe pātre viṣamānekavartikaṃ .. anyacca .
ādau catuṣpādatale ca viṣṇo rdvau nābhideśe mukhamaṇḍalaikaṃ .
sarveṣu cāṅgeṣvapi saptavārānārātrikaṃ bhaktajanastu kuryāt ..
ārādhanaṃ, klī, (āṅ + rādh + lyuṭ .) sādhanaṃ . prāptiḥ . toṣaṇaṃ . ityamaraḥ .. pacanaṃ . iti medinī .. (yathā tairāgyaśatake tṛṣṇādṛṣaṇe 5 .
mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ . uttaracarite . prathamāṅke .
snehaṃ dayāñca saukhyañca yadi vā jānakīmapi .
ārādhanāya lokānāṃ muñcato nāsti me vyathā .. kumārasambhave 1 . 59 .
ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām .)
ārādhanā, strī, (āṅ + rādh + ṇic + yuc + strītvāt ṭāp .) sādhanā . tatparyāyaḥ . sevā 2 bhaktiḥ 3 paricaryā 4 prasādanā 5 śuśrūṣā 6 upāstiḥ 7 varivasyāḥ 8 pariṣṭiḥ 9 upacāraḥ 10 . iti hemacandraḥ ..
ārāmaḥ, puṃ, (āramyate'tra, āṅ + ram + ādhāre ghañ .) upavanaṃ . ityamaraḥ .. vāgān iti bhāṣā . (yathā, manuḥ -- 8 . 262 . 8 . 264 .
kṣetrakūpataḍāgānāmārāmasya gṛhasya ca .
gṛhaṃ taḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran ..)
ārāmaśītalā, strī, (ārāmatvāt śītalā snigdhā .) sugandhipatriviśeṣaḥ . vabbaryādivarge likhitā . tatparyāyaḥ . ānandī 2 śītalā 3 sugandhinī 4 rāmā 5 mahānandā 6 gandhāḍhyā 7 rāmaśītalā 8 . asyā guṇāḥ . tiktatvaṃ . śītalatvaṃ . pittahāritvaṃ . dāhaśothapraśamanatvaṃ . visphoṭavraṇaropaṇatvañca . iti rājanirghaṇṭaḥ .. (yathā vaidyake .
ārāmaśītalā tiktā śītalā pittahāriṇī .)
ārālikaḥ, tri, (arālaṃ kuṭilaṃ carati iti ṭhak .) sūpakāraḥ . pācakaḥ . ityamaraḥ ..
ārāvaḥ, puṃ, (āṅ + ru + ghañ .) śabdaḥ . ityamaraḥ .. (yathā mahābhārate .
ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyairbadhe .
ārāvaḥ sumahāṃścāsīt .)
āruḥ, puṃ, (ṛ + uṇ .) vṛkṣabhedaḥ . karkaṭaḥ . śūkaraḥ . iti medinī ..
ārūḥ, puṃ, (ṛcchati aryate vā . ṛ + ū + ṇicca .) piṅgalavarṇaḥ . tadyukte tri . ityuṇādikoṣaḥ ..
ārūkaṃ, klī, (ārū + kan .) himācale prasiddhauṣadhīviśeṣaḥ . āḍa iti bhāṣā . tatparyāyaḥ . vīrasenaṃ 2 vīraṃ 3 vīrārukaṃ 4 . tatpatrapuṣpādibhedataḥ caturjātiḥ . teṣāṃ guṇāḥ . madhuratvaṃ . himatvaṃ . arśaḥpramehagulmāsradoṣanāśitvañca . iti rājanirghaṇṭaḥ .. (yathā carake ..
amlaṃ paruṣakaṃ drākṣā vadaryāṇyārūkāṇi ca ..)
ārūḍhaḥ, tri, (āṅ + ruh + kartari ktaḥ .) kṛtārohaṇaḥ . vṛkṣādira upara caḍā vyakti iti bhāṣā . yathā --
rāma rāmeti rāmeti kūjantaṃ madhurākṣaraṃ .
ārūḍhakavitāśākhaṃ vanṭe vālmīkikokilaṃ .. iti rāmāyaṇapāṭhasya pūrbapāṭhyaślokaḥ .. (yathā smṛtiḥ .
ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate punaḥ .
prāyaścittaṃ na paśyāmi yena śudhyet sa ātmahā .. gītā .
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate .)
[Page 1,189a]
ārevataṃ, klī, (ārevayati nistārayati malaṃ sārakatvāt . revṛ plavagatau . ṇic + vic .. atati . ata + ac . tata ārev cāsau ataśceti .) pārāvatavṛkṣaphalaṃ . iti rājanirghaṇṭaḥ ..
(mūlakaṃ śuṣkamātrañca varṣābhūḥ pañcamūlakaṃ .
ārevataphalañcāṃpsu paktvā tena ghṛtaṃ pacet .. iti suśrutaḥ taidyakacakrapāṇisaṃgrahaśca ..)
ārevataḥ, puṃ, (ārevayati recayati malaṃ sārakatvāt āṅ + rev + ṇic + vic + atac .) āragvadhavṛkṣaḥ . ityamaraḥ ..
ārogyaṃ, klī, (arogasya bhāvaḥ . ṣyañ .) vyādhyabhāvaḥ . tatparyāyaḥ . anāmayaṃ 2 . ityamaraḥ .. pāṭavaṃ 3 lāghavaṃ 4 vārtaṃ 5 . iti rājanirghaṇṭaḥ .. (ārogyaṃ tat sukhāvahaṃ . iti śārṅgadharaḥ ..
dharmārthakāmamokṣāṇāmārogyaṃ mūlamuttamam .
sukhasaṃjñakamārogyam,
vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ .
pathi veśmapraveśe tu vidyādārogyalakṣaṇam .. iti carakaḥ ..
sukhamātraṃ samāsena sadvṛttasyaitadīritaṃ .
ārogyamāyurartho vā nāsadbhiḥ prāpyate nṛbhiḥ .. iti suśrutaḥ ..)
ārogyaśālā, strī, (ārogyārthā śālā . madhyapadalopikarmadhārayaḥ .) ārogyadānagṛhaṃ . cikitsālayaḥ . yathā --
dharmārthakāmamokṣāṇāmārogyaṃ sādhanaṃ yataḥ .
atastvārogyadātā ca naro bhavati sarvadaḥ ..
ārogyaśālāṃ kurvīta mahauṣadhaparicchadāṃ .
vidagdhavaidyasaṃyuktāṃ bahvannarasasaṃyutāṃ ..
vaidyastu śāstravit prājño dṛṣṭauṣadhaparākramaḥ .
oṣadhīmūlatattvajñaḥ samuddharaṇakālavit ..
balavīryavipākajñaḥ śālimāṃsauṣadhīgaṇe .
tyāgivaddehināṃ tadvadanukūlaḥ priyaṃvadaḥ .. iti vaidyakaṃ ..
āropaḥ, puṃ, (āṅ + ruh + ṇic + ghañ .) mithyājñānaṃ . yathā . asarpabhūte rajjau sarpāropavat vastunyavastvāropaḥ adhyāropaḥ . iti vedāntasāraḥ .. mithyāviṣkaraṇaṃ . yathā . asūyā tu doṣāropo guṇeṣvapi . ityamaraḥ .. (yathā sāhityadarpaṇe . 10 ma paricchede .
āropādhyavasānābhyāṃ pratyekaṃ tā api dvidhā .
rūpitaṃ ropitāropo viṣaye nirapahvave ..
yatra kasyacidāropaḥ parāropaṇakāraṇaṃ .)
āropaṇaṃ, klī, (āṅ + ruh + ṇic + lyuṭ .) nyāsaḥ . saṃsthāpanaṃ .. (śasyādīnāṃ ropaṇaṃ . śarāsanādau jyādīnāṃ saṃyojanaṃ, unnamanaṃ, samutthāpanaṃ, yathā sāhityadarpaṇe . 10 ma paricchede .
yatra kasyacidāropaḥ parāropaṇakāraṇam . rāmāyaṇe . ādikāṇḍe .
yadyasya dhanuṣo rāmaḥ kuryādāropaṇaṃ mune .)
āropitaṃ, tri, (āṅ + ruh + ṇic + ktaḥ .) kṛtāropaṇaṃ . nihitaṃ . nyastaṃ . iti halāyudhaḥ .. kalpitaṃ .. (yathā kumārasambhave 3 . 35 . taṃ deśamāropitapuṣpacāpe . kāvyaprakāśe .
samastavastuviṣayaṃ śrautā āropitā yadā .)
ārohaḥ, puṃ, (āṅ + ruh + ghañ .) dairdhyaṃ . varastriyāḥ śroṇiḥ . ityamaraḥ .. (yathā māghe ārohairniviḍavṛhannitambavimbaiḥ .) avarohaḥ . ārohaṇaṃ . gajārohaḥ . samucchrayaḥ . iti medinī ..
(ārohamiva ratnānāṃ pratiṣṭhānamiva śriyaḥ . iti rāmāyaṇe .) parimāṇaviśeṣaḥ . nitambaḥ . iti hemacandraḥ .. (ārohati yaḥ . āṅ + ruh + ac . niṣādī . yathā, harivaṃśe --
aśvāśca paryadhāvanta hatārohā diśo daśa .)
ārohakaḥ, tri, (āṅ + ruh + ṇvul .) ārohaṇakartā ..
ārohaṇaṃ, klī, (āruhyate'nena . āṅ + ruh + lyuṭ .) sopānaṃ . siḍi iti bhāṣā . (bhāve lyuṭ .) samārohaḥ . nīcādūrdhvagamanamiti yāvat . (yathā kumārasambhave 1 . 39 .
ārohaṇārthaṃ navayauvanena kāmasya sopānamiva prayuktam .) prarohaṇaṃ . aṅkurādijananamiti yāvat . iti medinī ..
ārkiḥ, puṃ, (arkasyāpatyaṃ . arka + iñ .) arkaputtraḥ . śanaiścaraḥ . iti jyotiḥśāstraṃ .. (vaivasvatamanuḥ, sugrīvaḥ, karṇaśca .)
ārgalaḥ, puṃ strī, (argala eva svārthe aṇ .) argalaḥ . iti dvirūpakoṣaḥ .. khila iti bhāṣā .
ārgvadhaḥ, puṃ, āragvadhavṛkṣaḥ . iti śabdacandrikā ..
(āragvadhaśabde'sya guṇādayo jñātavyāḥ .)
ārghā, strī, (āṅ + argh + ac .) pītā dīrghatuṇḍā ṣaṭpadasannibhā makṣikā . iti rājanirghaṇṭaḥ ..
ārghyaṃ, klī, (ārghayā makṣikayā vihitam . ārghā + yat .) ārghānāmamakṣikotpannamadhu . tasya guṇāḥ . atiśayacakṣurhitakāritvaṃ . kaphapittāsradoṣanāśitvañca . iti rājanirghaṇṭaḥ .. (yaduktaṃ --
madhūkavṛkṣāniryāsaṃ jaratkārvāśramodbhavāḥ .
sravantyārghyaṃ tadākhyātaṃ śvetakaṃ mālave punaḥ ..
tīkṣṇatuṇḍāstu yāḥ pītā makṣikāḥ ṣaṭpadopamāḥ .
ārghāstāstatkṛtaṃ yat tadārghyamityapare jaguḥ .. yathā suśrute --
ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ paraṃ .
kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt .. idaṃ hi aṣṭavidhamadhujātimadhye parigaṇitam .
pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chātrameva ca .
ārghyamauddālikaṃ dālamityaṣṭau madhujātayaḥ ..)
ārtaḥ, tri, (āṅ + ṛ + ktaḥ .) pīḍitaḥ . asusthaḥ . yathā --
ārtānāṃ mārgamāṇānāṃ prāyaścittāni ye dvijāḥ .
jānanto na prayacchanti te'pi taddoṣabhāginaḥ .. iti prāyaścittatattvaṃ .. (duḥkhitaḥ, kātaraḥ, śokābhibhūtaḥ, udvejitaḥ, viraktaḥ, apakṛtaḥ, utpīḍitaḥ . yathā śākuntale, prathamāṅke .
ārtatrāṇāya vaḥ śastraṃ na prahartumanāgasi .
dveṣyo'pi sammataḥ śiṣṭastasyārtasya yathauṣadham . iti raghau . 1 . 28 . (tathā ca carake .. nāśvināvārtaṃ bheṣajenopapādayetāṃ . iti ..
ārtagalaḥ, puṃ, (ārta iva galati pacādyac .) nīlajhiṇṭī . tatparyāyaḥ . bāṇaḥ 2 bāṇā 3 dāsī 4 artagalaḥ 5 . ityamarastaṭṭīkā ca .. (dāse ārtagalaśca saḥ . iti bhāvaprakāśaḥ ..)
ārtavaṃ, klī, (ṛturasya prāptaḥ, aṇ yadvā ṛtureva . prajñādibhyaścetyaṇ .) strīrajaḥ . ityamaraḥ .. puṣpaṃ . iti medinī .. (yathā manuḥ, 3 . 48 .
tasmāt yugmāsu puttrārthī saṃviśedārtave striyaṃ .
nopagacchet pramatto'pi striyamārtavadarśane .. athārtavasya svarūpamāha . strīṇāṃ rasa eva māsenārtavaṃ bhavatītthuktvā punarāha śuśruta eva .
māsenopacitaṃ kāle dhamanībhyastadārtavaṃ .
īṣadvivarṇakṛṣṇañca vāyuryonimukhaṃ nayet .. garbhagrahaṇayogyasyārtavasya lakṣaṇamāha .
śaśāsṛkpratimaṃ yacca yadvā lākṣārasopamaṃ .
tadārtavaṃ praśaṃsanti yadvāso na virañjayet .. ārtavasya varṇadvayābhidhānaṃ . vātādiprakṛtibhedena varṇabhedāt . yadvāso na virañjayet . yadvāso lagnaṃ prakṣālitaṃ tadvāsastyajati na tu vikṛtaraktaṃ kuryāt . iti bhāvaprakāśaḥ ..
māsānniṣpicchadāhārti pañcarātrānubandhi ca .
naivātibahulātyalpamārtavaṃ śuddhamādiśet ..
guñjāphalasavarṇañca padmālaktakasannibhaṃ .
indragopakasaṅkāśamārtavaṃ śuddhameva tat .. iti carakaḥ --
śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamaṃ .
tadārtavaṃ praśaṃsanti yadvāso na virañjayet ..
vidhimuttaravastyantaṃ kuryādārtavaśuddhaye ..
strīṇāṃ snehādiyuktānāṃ catasṛṣvārtavādiṣu .
kuryāt kalkān picūṃścāpi pathyānyācamanāni ca ..
granthibhūte pibet pāṭhāṃ bhūṣaṇaṃ vṛkṣakāṇi ca .
durgandhe pūyasaṅkāśe majjatulye tathārtave ..
pibedbhadraśriyaḥ kvāthañcandanakvāthameva ca .
ārtavaṃ śoṇitantvāgneyamagnīṣomīyatvādgarbhasya pāñcabhautikañcāparajīvaraktamāhurācāryāḥ .. evaṃ māsena rasaḥ śukrībhavati strīṇāñcārtavamiti .. iti śuśrutaḥ ..)
ārtavaḥ tri, (ṛtuḥ prāpto'sya . aṇ .) ṛtūdbhavaḥ . iti medinīkarahemacandrau .. yathā rāmāyaṇe,
ārtavānyupabhuñjānā puṣpāṇi ca phalāni ca raghau 8 . 36 .
abhibhūya vibhūtimārtavīṃ madhugandhātiśayena vīrudhām .)
ārtavī, strī, vājinī . ghoṭakī . iti rājanirghaṇṭaḥ ..
ārtiḥ, strī, (āṅ + ṛ + ktin .) pīḍā . dhanuṣkoṭiḥ . ityamaraṭīkāyāṃ bharataḥ .. rogaḥ . iti rājanirghaṇṭaḥ .. (yathā meghaṭūte, pūrbameghe . 54 .
āpannārtipraśamanaphalāḥ sampado hyuttamānām . suśrute --
dāhātisārapittāsṛṅmūrchāmadyaviṣārtiṣu .)
ārdraṃ, tri, (arda + rak dīrghaśca .) sajalavastu . bhijā iti bhāṣā . tatparyāyaḥ . sārdraṃ 2 klinnaṃ 3 stimitaṃ 4 timitaṃ 5 samunnaṃ 6 uttaṃ 7 . ityamaraḥ .. (tacca dvividhaṃ yaduktaṃ --
ārdraṃ dravyaṃ dvidhā proktaṃ sarasaṃ nīrasaṃ tathā .
sadugdhaṃ guptarasakaṃ dvidhā nīrasamucyate ..
vāstūkaṃ sārṣapaṃ śākaṃ nirguṇḍyeraṇḍamārṣakam .
dhustūrādyamidaṃ sarvamārdraṃ sarasamucyate ..
vaṭāśvatthakarīrādyamārdradravyaṃ tu nīrasaṃ .
sadugdhaṃ tu dvidhā proktaṃ mṛdu tīkṣṇamiti kramāt .
śātalā vajrasīhuṇḍasauriṇyādyāstu tīkṣṇakāḥ .
dugdhikārkakṣīriṇyādyā mṛdudugdhāḥ prakīrtitāḥ .. yathā raghuvaṃśe, ārdrākṣatāropaṇamanvabhūtāṃ . meghadūte uttarameghe 25 .
tantrīmādrāṃ nayanasalilaiḥ sārayitvā kathañcit ..)
ārdrakaṃ, klī, (ardayati kaphaṃ ādraṃ . tataḥ kan . yadvā ārdrayati jihvāyāṃ . kvan .) kaṭumūlaviśeṣaḥ . ādā iti bhāṣā . tatparyāyaḥ . śṛṅgaveraṃ 2 ityamaraḥ .. kaṭubhadraṃ 3 kaṭūtkaṭaṃ 4 . iti kecit .. gulmamūlaṃ 5 mūlajaṃ 6 kandaraṃ 7 varaṃ 8 mahīja 9 sakateṣṭaṃ 10 anūpajaṃ 11 apākaśākaṃ 12 cāndrākhyaṃ 13 rāhucchatraṃ 14 suśākakaṃ 15 śārṅgaṃ 16 ārdraśākaṃ 17 sacchākaṃ 18 . iti rātranirghaṇṭaḥ .. asya guṇāḥ . kaphavātavibandhānāhaśūlapittanāśitvaṃ . hṛdyatvaṃ . ruciśukrakāritvañca . iti rājavallabhaḥ .. apica . uṣṇatvaṃ . kaṭutvaṃ . vipāke śītalatvaṃ . laghutvaṃ . agnidīpanatvaṃ . śothakaṇṭhāmayanāśitvañca . iti rājanirghaṇṭaḥ .. lavaṇārdrakaguṇāḥ . bhojanāgre pathyatvaṃ . jihvākaṇṭhaviśodhanatvaṃ . agnisandīpanatvaṃ . hṛdyatvaṃ --
vātapittakaphebhānāṃ śarīravanacāriṇāṃ .
eka eva nihantāsti lavaṇārdrakakeśarī .. iti dravyaguṇaḥ --
ārdrakaṃ śṛṅgaveraṃ syāt kaṭubhadraṃ tathārdrikā .
ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī tathā .
kaṭukā madhurā pāke rūkṣavātakaphāpahā .
ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ .
bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇaṃ .
agnisandīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanaṃ ..
kuṣṭhe pāṇḍvāmaye kṛcchre raktapitte vraṇe jvare .
dāhe nidāghaśaradornaiva pūjitamārdrakaṃ .. iti bhāvaprakāśaḥ .. (tadvadārdrakametacca, iti vāmaṭaḥ ..
rocanaṃ dīpanaṃ vṛṣyamārdrakaṃ viśvabheṣajaṃ .
vātaśleṣmavibandheṣu rasastasyopadiśyate .. iti carakaḥ ..
kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut .
kaṭūṣṇaṃ rocanaṃ hṛdyaṃ vṛṣyañcaivārdrakaṃ smṛtam .. iti suśrutaḥ ..)
ārdrapaṭī, [n] puṃ, (ārdrapaṭa + ini .) ārdraraktavastrāvṛtakartṛkaśatrunāśaphalakābhicārakarmaviśeṣaḥ . yathā . athārdrapaṭī . praṇavo hṛdayaṃ bhagavati cāmuṇḍe raktavāsase apratihatarūpaparākrame amukabadhāya vicetase vahnivallabhā . ārdraraktapaṭenāvṛtaḥ samudragāminīnadītaṭe ūṣarabhūmau vā dakṣiṇāmukha ūrdhvabāhurjapet yāvat paṭaḥ śuṣyati tāvat prāṇāḥ śuṣyanti śatroḥ . iti tantrasāraḥ .. ārdrapaṭaviśiṣṭe, tri ..
ārdramāṣā, strī, māṣaparṇī . iti rājanirghaṇṭaḥ .. māṣāṇī iti bhāṣā .
ārdraśākaṃ, klī, (ārdraṃ śākamasya .) ārdrakaṃ . iti rājanirghaṇṭaḥ ..
ārdrā, strī, (ārdra + ṭāp .) aśvinyādisaptaviṃśatinakṣatrāntargataṣaṣṭhanakṣatraṃ . asya rūpaṃ . padmākṛtyujjvalaikatārakāmayaṃ . asyā adhiṣṭhātrī devatā śivaḥ . iti kālidāsaḥ .. maṇitulyaikatārātmakaṃ . iti kecit .. tatra jātaphalaṃ .
kṣudhādhiko rukmaśarīrakāntiḥ kalipriyaḥ kopayuto'vinītaḥ .
pramūtikāle ca bhavet kilārdrā nacārdracetāḥ śaraṇāgate'pi . iti koṣṭhīpradīpaḥ ..
ārdrālubdhakaḥ, puṃ, (ādrāyāṃ tannānmā prasiddhanakṣatre lubdhaka iva .) ketugrahaḥ . iti halāyudhaḥ ..
ārdrikā, strī, (ārdraka + ṭāp .) ārdrakaṃ . iti bhāvaprakāśaḥ ..
(ārdrikā tiktamadhurā mūtralā na ca pittakṛt .. iti vābhaṭaḥ ..)
āryaḥ, tri, (artuṃ prakṛtamācarituṃ yogyaḥ . aryate vā .. ṛ + ṇyat .) satkulodbhavaḥ . ityamaraḥ . pūjyaḥ . śreṣṭhaḥ . buddhaḥ . iti śabdaratnāvalī .. saṅgataḥ . ityajayaḥ .. (mānyaḥ, udāracaritaḥ, śāntacittaḥ . yathā, rāmāvaṇe, 3 kāṇḍe .
yo'hamāryeṇa paravān bhrātrā jyeṣṭhena bhāvini . nyāyapathāvalambī, prakṛtācāraśīlaḥ, satatakartavyakarmānuṣṭhātā . yaduktaṃ,
kartavyamācaran kāmamakartavyamanācaran .
tiṣṭhati prākṛtācāre sa tu ārya iti smṛtaḥ .. dhārmikaḥ . dharmaśīlaḥ . yathā, manuḥ, 10 . 757 .
āryarūpamivānāryaṃ karmabhiḥ svairvibhāvayet . ucitaḥ . yathā, rāmāyaṇe --
mārgamāyyaṃ prapannasya nānumanyeta kaḥ pumān .. nāṭyoktau sammānasūcakamidaṃ nāma prāyeṇa mānyajanāhvāne vyavahriyate . yathā, sātitvadarpaṇe, ṣaṣṭhaparicchede .
svecchayā nāmamirviprairvipra āryeti cetaraiḥ .
vācyau naṭīsūtradhārāvāryanāmnā parasparaṃ ..)
āryaḥ, puṃ, (artuṃ sadācarituṃ yogyaḥ . ṛ + ṇyat .) svāmī . buddhaḥ . iti hemacandraḥ .. suhṛt . ityajayaḥ . (śreṣṭhavarṇaḥ . mlecchetarajātiḥ . yaduktaṃ mahābhārate . mlecchāścānye bahuvidhāḥ pūrbaṃ ye nikṛtā raṇe . āryāśca pṛthivīpālāḥ . iti . svanāmakhyātaḥ sāvarṇamanoḥ puttraḥ . yathā, harivaṃśe .
varīyāṃścāvarīyāṃśca saṃmato dhṛtimān vasuḥ .
cariṣṇurāryo dhṛṣṇuśca rājaḥ sumatireva ca .
sāvarṇasya manoḥ puttrāḥ bhaviṣyā daśa bhārata ! ..)
āryakaṃ, klī, piṇḍapātrādipitṛkāryaṃ . iti trikāṇḍaśeṣaḥ ..
āryakaḥ, puṃ, (ārya + svārthe kan .) pitāmahaḥ . mātāmahaḥ . iti śabdamālā .. (yathā rāmāyaṇe --
adya te katicidrātryaścyutasyāryakaveśmanaḥ .
āryakaste tu kuśalī yudhājinmātulastava .. mahābhārate --
āryakeṇa ca dṛṣṭaḥ sa pṛthāyā āryakeṇa ca .
tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam .. pūjyavyaktimātram . svanāmakhyāto nāgaśreṣṭhaḥ, yathā mahābhārate --
āryakaścograkaścaiva nāgaḥ kalaśapotakaḥ .)
āryakā, strī, (āryaka + ṭāp . udīcāmāta iti pakṣe ittvābhāvaḥ .) śreṣṭhā strī . iti vopadevaḥ ..
āryaputtraḥ, puṃ, (āryasya puttraḥ . ṣaṣṭhītatpuruṣaḥ .) bhartā . svāmī . iti hemacandraḥ .. (yathā rāmāyaṇe --
āryaputtra ! pitā mātā bhrātā puttrastathā snuṣā .
svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyamupāsate ..) guruputtraḥ . mānyasya puttraḥ .
āryamiśraḥ, tri, (āryaḥ śreṣṭho miśraśca .) gauravitaḥ . iti trikāṇḍaśeṣaḥ .. (mānanīyaḥ, pūjyaḥ . yathā rāmāyaṇe, 2 kāṇḍe .
samakṣamāryamiśrāṇāṃ sādhūnāṃ guṇavartinām . uttaracarite, prastāvanāyāṃ .
adya khalu bhagavataḥ kālapriyanāthasya yātrāyāmāryamiśrān vijñāpayāmi .)
āryā, strī, (ṛ + ṇyat + striyāṃ ṭāp .) pārbatī . iti trikāṇḍaśeṣaḥ . chandoviśeṣaḥ . tasyā lakṣaṇam .
yasyāḥ pāde prathabhe dvādaśamātrāḥ sthitāstṛtīye'pi .
aṣṭādaśa dvitīye caturthake pañcadaśa sāryā .. iti śrutabodhaḥ .. apica .
lakṣmaitatsaptagaṇā gopetā bhavati neha viṣame jaḥ .
ṣaṣṭho jaśca na laghurvā prathame'rdhe niyatamāryāyāḥ ..
ṣaṣṭhe dvitīyalātparakelle mukhalācca sa yatipadaniyamaḥ .
carame'rdhe pañcamake tasmādiha bhavati ṣaṣṭho laḥ .. sā navadhā .
pathyā vipulā capalā bhukhacapalā jaghanacapalā ca .
gītyupagītyudgītaya āryāgītiśca navadhāryā .. iti chandomañjarī .. śreṣṭhā strī ..
āryāvartaḥ, puṃ, (āryā āvartante'tra ārya + ā + vṛt + ādhāre ghañ .) bindhyahimācalayīrmadhyadeśaḥ . tatparyāyaḥ . puṇyabhūmiḥ 2 . ityamaraḥ .. yathā --
āsamudrāttu vai pūrbādāsasudrāttu paścimāt .
tayorevāntaraṃ giryārāryāvartaṃ vidurburdhāḥ .. iti mānave 2 . 22 .. api ca, amare . --
āryāvattaḥ puṇyabhūmirmadhyaṃ bindhyahimāgayoḥ .
āryikā, strī, (ārya + svārthe kan + ata itvaṃ .) śreṣṭhā strī . iti vopadevaḥ ..
ārṣaḥ, puṃ, (ṛṣe ridaṃ . ṛṣi + aṇ .) vivāhaviśeṣaḥ . yatra varāt godvayaṃ gṛhītvā tenaiva saha kanyādānaṃ . yathā, yājñabalkyaḥ --
yajñasthāyartvije daiva ārṣa ādāya goyugaṃ .
caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ .. (yathā manuḥ, 3 . 29 .
ekaṃ gomithunaṃ dve vā varādādāya dharmataḥ .
kanyāpradānaṃ vidhivadārṣo dharmaḥ sa ucyate ..) ṛṣipraṇīte tri .. (yathā manuḥ 12 . 106 .
ārṣaṃ dharmopadeśañca vedaśāstravirodhinā .
yastarkeṇānusandhatte sa dharmaṃ veda netaraḥ ..
ārṣabhiḥ, puṃ, (ṛṣabhasyāpatyam . ṛṣabha + iñ .) ṛṣabhaputtraḥ . sa tu bharatarājacakravartī . iti hemacandraḥ ..
ārṣabhī, strī, (ṛṣabhasya vṛṣasya priyā . ṛṣabha + aṇ + ṅīp .) kapikacchavṛkṣaḥ . iti rājanirghaṇṭaḥ . (madhyamamārge nakṣatraviśeṣāṇāṃ saṃjñāviśeṣaḥ . yathā,
tathā dve cāpi phalgunyau maghā caivārṣabhī matā . kapikacchuśabde'syā guṇādayo jñātavyāḥ ..)
ārṣabhyaḥ, puṃ, (ṛṣabhasya prakṛtiḥ . ṛṣabha + ñya .) ṣaṇḍopayuktavṛṣaḥ . tatparyāyaḥ . ṣaṇḍatāyogyaḥ 2 . ityamaraḥ .. ṣāṃḍera upayukta eṃḍe iti bhāṣā ..
ārhataḥ, puṃ, (arhan jina eva . arhat + aṇ .) jinaviśeṣaḥ . tatparyāyaḥ . vādavādī 2 . iti hemacandraḥ ..
ālaṃ, klī, (ālayati bhūṣayatīti . ā + al + ac .) haritālaṃ . ityamaraḥ .. analpe tri . iti hemacandraḥ .. (yathā vaidyakarasendrasārasaṃgrahe ..)
(haritālaṃ tālamālamālaṃ śailūṣabhūṣaṇam .
piñjakaṃ romaharaṇaṃ tālakaṃ pītamityapi ..)
ālagardaḥ, puṃ, (alagarda eva . svārthe aṇ .) alagardaḥ . jalasarpaḥ .
ālambaḥ, puṃ, (āṅ + lavi + ghañ .) avalambaḥ . āśrayaḥ .. (śaraṇaṃ . gatiḥ . iha hi patatāṃ nāstyālambo na cāpi nivartanam . iti śāntiśatake 3 . 2 .) adholambanam . yathā, rāmāyaṇe --
śobhate kiñcidālambaiḥ śālayaḥ kanakaprabhāḥ ..)
ālambanaṃ, klī, (āṅ + lamba + lyuṭ .) avalambanaṃ . vibhāvaviśeṣaḥ . yathā --
ālambanoddīpanākhyau tasya bhedāvubhau smṛtau .
ālambanaṃ nāyakādistamālambya rasodgamāt .. iti sāhityadarpaṇe 3 ya paricchedaḥ .
ālambhaḥ, puṃ, (āṅ + labhi + ghañ .) māraṇaṃ . vadhaḥ . ityamaraḥ .. (yathā smṛtiḥ, aśvālambhaṃ gajālambhaṃ . medhadūte pūrbameghe . 46 .
vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan . chedanam . kartanam . manuḥ 11 . 144 .
kṛṣṭajānāmoṣadhīnāṃ jātānāṃ ca svayaṃ vane .
vṛthālambhe'nugacchet gāṃ dinamekaṃ payovrataḥ .. sparśaḥ . āliṅganam . yathā manuḥ 2 . 179 .
dyūtañca janavādañca parivādaṃ tathā'nṛtaṃ .
strīṇāṃ ca prekṣaṇālambhamupaghātaṃ parasya ca ..)
ālambhyā, strī, (āṅ + labhi + ṇyat .) badhārhyā . hananīyā . iti vopadevaḥ ..
ālayaḥ, puṃ, (ālīyate'smin . ā + lī + ādhāre ac .) gṛhaṃ . ityamaraḥ .. (yathā kumāre 1 . 1 .) himālayo nāma nagādhirājaḥ naiṣadhe, tatrāmarālayamarālamarālakeśī . rāmāyaṇe 3 kāṇḍe .
na hi duṣṭātmanāmāryā nivasantyālaye ciraṃ . layaparyante, klī . bhāgavate 1 adhyāye 5 . pivata bhāgavataṃ rasamālayam ..
ālavālaṃ, klī, (ā samantāt jalasya lavamālāti ā + lava + lā + ka .) tarumūlasecanārthasvalpajalādhāraḥ . cāramādā iti bhāṣā . tatparyāyaḥ . āvālaṃ 2 āvāpaḥ 3 . ityamaraḥ .. (raghuvaṃśe 1 . 51 .
viśvāsāya vihaṅgānāmālavālāmbupāyinām . māghe . vipulālavālabhṛtavāridarpaṇaḥ .)
ālasaḥ, tri, (alasa + svārthe aṇ .) alasaḥ . ālasyayuktaḥ . iti dvirūpakoṣaḥ ..
ālasyaṃ, klī, (alasa + ṣyañ .) alasasya bhāvaḥ . alasatā . tatparyāyaḥ . tandrā 2 kausīdyaṃ 3 . iti hemacandraḥ .. mandatā 4 māndyaṃ 5 kāryapradveṣaḥ 6 . iti rājanirghaṇṭaḥ .. (yaduktaṃ . ālasyaṃ śramagarbhādyairjāḍyaṃ jṛmbhāsitādikṛt ityuktalakṣaṇo vyabhicāribhāvabhedaḥ . suśrute .
sukhasparśaprasaṅgitvaṃ duḥkhadveṣaṇalolatā .
śaktasya cāpyanutsāhaḥ karmaṇyālasyamucyate ..)
ālasyaḥ, tri, (alasa eva . alasa + svārthe ṣyañ .) alasayuktaḥ . tatparyāyaḥ . mandaḥ 2 tundaparimṛjaḥ 3 śītakaḥ 4 alasaḥ 5 anuṣṇaḥ 6 . ityamaraḥ ..
ālātaṃ, klī, (alātameva . alāta + svārtheaṇ .) alātaṃ . aṅgāraḥ ..
ālānaṃ, klī, (ālīyate'tra . āṅ + lī + lyuṭ . vibhāṣā līyaterityāttvam .) gajabandhanastambhaḥ . ityamaraḥ .. gajabandhanarajjuḥ . iti nīlakaṇṭhaḥ .. (raghuvaṃśe 1 . 71 .
aruntudamivālānamanirvāṇasya dantinaḥ . kādambarī . ibhamadamalinamālānastambhayugalamupahasantamivorudaṇḍadvayena . raghuvaṃśe 4 . 69, 4 . 81 .
gajālānaparikliṣṭairakṣoṭaiḥ sārdhamānatāḥ .
tadgajālānatāṃ prāptaiḥ saha kālāgurudrumaiḥ ..) bandhanaṃ . iti rāyamukuṭaḥ .. rajjuḥ . iti medinī ..
ālāpaḥ, puṃ, (āṅ + lap + ghañ .) kathopakathanaṃ . sambhāṣaṇaṃ . tatparyāyaḥ . ābhāṣaṇaṃ 2 . ityamaraḥ . (sāhityadarpaṇe, prathamaparichedaḥ .
kāvyālāpāśca ye kecit gītakānyakhilāni ca .)
ālāpyaḥ, tri, (āṅ + lap + karmaṇi ṇyat .) ālāpayogyaḥ . ālāpanīyaḥ ..
[Page 1,191c]
ālāvartaṃ, klī, (ālamatyarthamāvartate iti āla + ā + vṛt + ac .) vastranirmitavyajanaṃ . iti hemacandraḥ .. kāpaḍera pākhā iti bhāṣā .
ālāvuḥ, strī, alāvuḥ . iti śabdaratnāvalī .. lāu iti bhāṣā . (alāvuśabde'syā viśeṣo jñeyaḥ ..
ālāvūḥ, strī, alāvuḥ . iti śabdaratnāvalī ..
ālāsyaḥ, puṃ, (ālaṃ paryāptaṃ āsyaṃ mukhaṃ yasya saḥ .) kumbhīraḥ . iti hemacandraḥ ..
āliḥ, strī, (ālayati bhūṣayati . ā + ala bhūṣaṇe . aca iḥ .) vayasyā . (yathā kumārasambhave . 5 . 83 .
(nivāryatāmāli kimapyayaṃ vaṭuḥ, punarvivakṣuḥ sphuritottarādharaḥ .) (ālati nirvāpayati jalaṃ . ala vāraṇe . sarvadhātubhya in .) setuḥ . (alyate'nayā . al + iñ .) paṃktiḥ . iti medinī amaraśca .. santatiḥ . iti śabdaratnāvalī ..
āliḥ, puṃ, (ālati daṃśane samartho bhavati . ā + al + bāhulakāt iṇ .) vṛścikaḥ . bhramaraḥ . iti hārāvalī amaraṭīkā ca ..
āliḥ, tri, (āṅ + al + iṇ .) viśadāśayaḥ . nirmalāntaḥkaraṇaḥ . iti medinī .. anarthaḥ . iti hemacandraḥ ..
āliṅganaṃ, klī, (āṅ + liṅga + lyuṭ .) prītipūrbakaparasparāśleṣaḥ . kolākolī iti bhāṣā . tatparyāyaḥ . aṅgapāliḥ 2 śliṣā 3 . iti trikāṇḍaśeṣaḥ .. parirambhaḥ 4 parīrambhaḥ 5 pariṣvaṅgaḥ 6 saṃśleṣaḥ 7 upagūhanaṃ 8 . ityamaraḥ .. tatsaptadhā yathā . āmodāliṅganaṃ 1 muditāliṅganaṃ 2 premāliṅganaṃ 3 ānandāliṅganaṃ 4 rucyāliṅganaṃ 5 madanāliṅganaṃ 6 vinodāliṅganaṃ 7 . iti kāmaśāstram ..
(āliṅganānyadhikṛtāḥ skuṭamāpureva . iti māghaḥ .. yathā meghaṭūte uttaramaghe 9 .
yatra strīṇāṃ priyatamabhujāliṅganocchūsitānāṃ .)
āliṅgī, [n] puṃ, (ā + liṅga + ini .) āliṅgyaḥ . mṛdaṅgaviśeṣaḥ . ityamaraṭīkāyāṃ svāmī śavdaratnāvalī ca ..
āliṅgyaḥ, puṃ, (ā + liṅga + ṇyat .) yavākṛtimṛdaṅgaḥ . ityamaraḥ .. mādola iti bhāṣā . yathā śabdārṇabe ..
caturaṅgulahīno'ṅṭhyānmukhe caikāṅgulena yaḥ .
yavākṛtiḥ sa āliṅgya āliṅgya sa hi vādyate ..
āliñjaraḥ, puṃ, (aliñjara + aṇ .) aliñjaraḥ . iti trikāṇḍaśeṣaḥ .. jālā iti bhāṣā .
ālindaḥ, puṃ, (alinda + aṇ .) alindaḥ . vahirdvāraprakoṣṭhaḥ . gṛhāntaraśayyārthavedikā . iti rāyamukuṭaḥ śabdaratnāvalī ca .. gṛhaikadeśaḥ . ityamaramālā ..
ālindakaḥ, puṃ, (ālinda eva svārthe kaḥ .) ālindaḥ . iti śabdaratnāvalī ..
ālimpanaṃ, klī, (āṅ + limpa + lyuṭ .) maṅgalālepanaṃ . ālipanā iti bhāṣā . tatparyāyaḥ . ātarpaṇaṃ 2 ādīpanaṃ 3 maṇḍodakaṃ 4 . iti trikāṇḍaśeṣaḥ ..
[Page 1,192a]
ālī, strī, (āli + ṅīṣ .) sakhī . paṅktiḥ . vṛścikaḥ . ityamaraṭīkāyāṃ bharatādayaḥ .. setuḥ . iti śabdaratnāvalī .. (śreṇyarthe yathā kumāre 6 . 49 .
toyāntarbhāskarālīva reje muniparamparā .)
ālīḍhaṃ, klī, (āṅ + lih + ktaḥ .) dhanvināṃ dakṣiṇajaṅghāprasāravāmapādasaṃkocarūpāvasthānaṃ . ityamaraḥ . (yathā, raghau 3 . 52 . . atiṣṭhadālīḍhaviśeṣaśobhinā vapuḥprakarṣeṇa viḍambiteśvaraḥ . (tallakṣaṇaṃ yathā, cintāmaṇidhṛtam .
namitā pūrbajaṅghā ca paścimā praguṇā bhavet .
asamo madhyakāyaśca syādālīḍhasya lakṣaṇam ..)
ālīḍhaṃ, tri, (āṅ + liha + kta .) aśitaṃ . bhuktaṃ . iti medinī .. (kṣataḥ, raghuvaṃśe, 2 . 37 .
senānyamālīḍhamivāsurāstraiḥ .)
ālīḍhakaṃ, klī, (ālīḍha eva svārthekaḥ .) tarṇakānāṃ sthalīṣu krīḍanaṃ . iti hārāvalī .. vāchurera khelā iti bhāṣā . āṭīlakamiti kvacit pāṭhaḥ ..
ālīnakaṃ, klī, (ālīna + kan .) raṅgaṃ . iti hemacandraḥ .. rāṃ iti bhāṣā .
ālu, klī, (āṅ + lu + ḍu .) bhelakaḥ . svanāmakhyātamūlaviśeṣaḥ . iti medinī .. asya guṇāḥ . raktapittanāśitvaṃ . gurutvaṃ . svādutvaṃ . śītalatvaṃ . stanadugdhaśukrakāritvañca . iti dravyaguṇaḥ ..
āluḥ, strī, (ālāti . āṅ + lā + ḍu .) svalpavāridhānikā . ghaṭī jhārīityādi bhāṣā . tatparyāyaḥ . karkarī 2 galantikā 3 . ityamaraḥ ..
āluḥ, puṃ, pecakaḥ . iti śabdaratnāvalī .. kāsāluḥ . iti rājanirghaṇṭaḥ ..
ālukaṃ, klī, (ālu + svārthekan .) mūlaviśeṣaḥ ālu iti bhāṣā . iti rājavallabhaḥ .. elavālukaṃ . iti rājanirghaṇṭaḥ .. tadvivaraṇaṃ yathā --
ālukamapyālūkaṃ tat kathitaṃ vīrasenaśca .
kāṣṭhālukaśaṅkhālukahastyālukāni kathyante ..
piṇḍālukamadhvālukaraktālukāni vyaktāni . kāṣṭhālukaṃ kāṭhinyayuktakaṭāru . śaṅkhālukaṃ śvetatāyuktaśaṅkhālu . hastyālukaṃ dīrghatāyuktamahāśarīraṃ . piṇḍālukaṃ vartulasuthanī . madhvālukaṃ madhuratāyuktaromānvitadīrghasuthanī . raktālukaṃ ratārū taraṇḍā iti ca . eṣāṃ guṇāḥ .
ālukaṃ śītalaṃ sarvaṃ viṣṭambhi madhuraṃ guru .
sṛṣṭamūtramalaṃ rūkṣaṃ durjaraṃ raktapittanut ..
kaphānilakaraṃ balyaṃ vṛṣyaṃ stanyavivardhanam . iti bhāvaprakāśaḥ ..
(ālukāni ca sarvāṇi tathā sūpyāni lākṣmaṇaṃ .
svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ nātidoṣaṇam .. iti vābhaṭaḥ ..
vidārīkandaśatāvarīvisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhyālukaraktālukendībarotpalakandaprabhṛtīni ..
raktapittaharāṇyāhuḥ śītāni madhurāṇi ca .
gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca .. iti suśrutaḥ ..)
ālukaḥ, puṃ, (ālāti pṛthvīṃ kāmarogaṃ vā āṅ + lā + ḍu + saṃjñāyāṃ kan .) kāsāluḥ . iti rājanirghaṇṭaḥ .. śeṣanāgaḥ . iti hemacandraḥ ..
ālukī, strī, dīrghākārasūkṣmaraktāluḥ . aruī iti nāma . yathā, bhāvaprakāśe ..
raktālubhedo yā dīrghā tanvī ca prathitālukī .
ālukī balakṛt snigdhā gurvī hṛtkaphanāśinī .
viṣṭambhakāriṇī taile talitātirucipradā ..
ālekhyaṃ, klī, (āṅ + likh + ṇyat .) citraṃ . iti hemacandraḥ .. (yathāmāghe, 2 . 67 .
iti saṃrambhiṇo vāṇīrbalasyālekhyadevatāḥ . niśīthadīpāḥ sahasā hatatviṣo babhūvurālekhyasamarpitā iva . raghavaṃśe 3 . 15 .)
ālekhyaśeṣaḥ, tri, (ālekhyaṃ citrameva śeṣo yasya saḥ .) mṛtaḥ . iti hemacandraḥ .. (yathā raghuvaṃśe, 14 . 15 .
vāṣpāyamāṇo balimanniketamālekhyaśeṣasya piturviveśa .)
ālokaḥ, puṃ, (āṅ + luk + ghañ .) darśanaṃ . dekhā iti bhāṣā . dyotaḥ . ālo iti bhāṣā . śāntiśatake, 4 . 6 . ālokāya niśāsu candrakiraṇāḥ sakhyaṃ kuraṅgaiḥ saha . meghadūte pūrbameghe 38 .
ruddhāloke narapatipathe sūcibhedyaistamobhiḥ . yathā śākuntale, prathamāṅke .
yadāloke sūkṣaṃ vrajati sahasā tadvipulatāṃ . (yathā, rāmāyaṇe 4 kāṇḍe . 50 . 24 .
ālokaṃ dadṛśurdhīrā nīrāśā jīvite yadā . vandibhāṣaṇaṃ . stutiriti yāvat . iti medinī .. (raghuvaṃśe . 2 . 9 .
udīrayāmāsurivonmadānāmālokaśabdaṃ vayasāṃ virāvaiḥ ..)
ālokanaṃ, klī, (āṅ + lok + lyuṭ .) darśanaṃ . ityamaraḥ .. (raghuvaṃśe, 7 . 5 . tatastadālokanatatparāṇāṃ, kumārasambhave . 2 . 45 .
bhuvanālokanaprītiḥ svargibhirnānubhūyate . māghe, 11 . 33 .
vrajati hi saphalatvaṃ ballabhālokanena .)
ālocanaṃ, klī, (āṅ + luc + lyuṭ .) darśanaṃ . vivecanaṃ .. (yathā hemacandraḥ, rahasyālocanaṃ mantraḥ . sāṃkhyamate nirvikalpakaṃ jñānaṃ nirdharmakaṃ śuddhavastuviṣayakaṃ prāthamikaṃ jñānaṃ . yaduktaṃ .
asti hyālocanaṃ jñānaṃ prathamaṃ nirvakalpakam .
bālamūkādivijñānasadṛśaṃ śuddhavastujam ..
tataḥparaṃ punarvastu dharmairjātyādibhiryathā .
buddhyāvasīyate sāpi pratyakṣatvena sammatā . śabdādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ .. sāṃkhyakārikā .)
āvaneyaḥ, puṃ, (avanyā apatyaṃ avanī + ḍhak .) maṅgalagrahaḥ . iti jyotiḥśāstraṃ .. (yathā kāśīkhaṇḍe . 17 adhyāye .
utpattiṃ cāsya vakṣyāmo bhūsuto'yaṃ yathābhavat .
purā tapasyataḥ śambhordākṣāyaṇyā viyogataḥ ..
bhālasthalātpapātaikaḥ svedavindurmahītale .
tataḥ kumāraḥ saṃjajñe lohitāṅgo mahītalāt ..
snehasambardhitaḥ so'tha dhātryā dhātrīsvarūpayā .
māheya ityataḥ khyātiṃ parābhayaṃ gatastataḥ ..)
āvapanaṃ, klī, (opyate sthāpyate'tra . āṅ + vap + ādhāre lyuṭ .) dravyasthāpanapātraṃ . bhāṇḍaṃ . ityamaraḥ .. samyakkṣurikarma . samyagvījatantuvapanaṃ .. (yathā mahābhārate, ādiparbaṇi .
prabhuragniḥ pratapane bhūmirāvapane prabhuḥ .
prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ ..
agnirhimaśca bhaiṣajyaṃ bhūmirāvapanaṃ mahat .)
āvaraṇaṃ, klī, (āṅ + vṛ + lyuṭ .) phalakaṃ . iti hemacandraḥ .. ḍhāla iti bhāṣā . ācchādanaṃ . ḍhākā iti bhāṣā .. (yathā mahābhārate, ādiparbaṇi .
vicitrāṇi ca vāsāṃsi prāvārāvaraṇāni ca . sūrye tapatyāvaraṇāya dṛṣṭeḥ kalpeta lokasya kathaṃ tamisrā . iti raghuḥ . 5 . 13 . manuḥ . 3 . 163 .
srītasāṃ bhedako yaśca teṣāñcāvaraṇa rataḥ ..)
āvaraṇaśaktiḥ, strī, (āvaraṇe śaktiḥ .) māyāśaktiḥ . yathā . svalpo'pi megho bahuyojanavistīrṇamādityamaṇḍalaṃ avalokayitṛjananayanapathapidhāyakatayācchādayatīva tathaivājñānaṃ paricchinnamapi ātmānamaparicchinnamasaṃsāriṇaṃ avalokayitṛbuddhipidhāyakatayācchādayatīva tādṛśaṃ sāmarthyaṃ .. iti vedāntaḥ ..
āvartaṃ, klī, (āṅ + vṛt + ghañ .) mākṣikadhātuḥ . iti rājanirghaṇṭaḥ .. (āvartanaṃ . cakrākāreṇabhramaṇaṃ .)
āvartaḥ, puṃ, (āṅ + vṛt + ghañ .) jalabhramaḥ . ityamaraḥ .. ghūrṇā iti bhāṣā . (raghuvaṃśe 6 . 52 .
nṛpaṃ tamāvartamanojñanābhiḥ .) cintā . āvartanaṃ . iti medinī .. meghanāyakacatuṣṭayāntargatameghādhipaviśeṣaḥ . iti purāṇaṃ jyotiṣañca . (yathā meghadūte pūrbameghe 6 .
jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānām .) rājāvartanāmoparatnaṃ . iti rājanirghaṇṭaḥ ..
āvartakī, strī, (āvarta iva kāyati prakāśate . āvarta + kai + ka + ṅīṣ .) latāviśeṣaḥ . bhagatavallī iti kokaṇe prasiddhā . tatparyāyaḥ . tindukinī 2 vibhāṇḍī 3 viṣāṇikā 4 raṅgalatā 5 manojñā 6 raktapuṣpī 7 maruttālī 8 pītakīlā 9 carmaraṅgā 10 . asyā guṇāḥ . kaṣāyatvam . amlatvam . śītavīryakāritvam . pittanāśitvañca . bhadradantikāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
āvartanaṃ, klī, (āṅ + vṛt + lyuṭ .) dugdhāderāloḍanaṃ . āoṭāna iti bhāṣā . dhātudravyasya dravīkaraṇaṃ . ityamaraṭīkā .. galāna iti bhāṣā . sūryasya paścimadigavasthitacchāyāyāḥ pūrbadiggamanārambhakālaḥ . āvatanāttu pūrbāhno hyaparāhnastataḥparaṃ iti smṛtiḥ ..
[Page 1,193a]
āvartanī, strī, (āṅ + vṛt + lyuṭ + ṅīp .) dhātudravyadrāvaṇārthamṛtpātraṃ . muchī iti bhāṣā . tatparyāyaḥ . taijasāvartanī 2 mūṣā 3 mūṣaḥ 4 . iti śabdaratnāvalī ..
āvartanamaṇiḥ, puṃ, (āvartanākāro maṇiḥ .) rājāvartanāmoparatnaṃ . iti rājanirghaṇṭaḥ ..
āvartinī, strī, (āvarta + ini + ṅīp .) ajaśṛṅgīvṛkṣaḥ . iti ratnamālā ..
āvarhitaḥ, tri, (āṅ + vṛh + ktaḥ .) unmūlitaḥ . utpāṭitaḥ . iti hemacandraḥ .
āvaliḥ, strī, (āṅ + bala + in .) śreṇī . paṃktiḥ . ityamaraḥ ..
āvalī, strī, (āṅ + bal + in + ṅīp .) ābaliḥ . ityamaraḥ .. (yathā amaruśatake 3 .. ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ . dvijāvalīvyājaniśākarāṃśubhiḥ . iti māghe 1 . 25 .)
ābalyaṃ, klī, (avala + ṣyañ .) abalasya bhāvaḥ daurbalyaṃ ..
āvaśyakaṃ, tri, (avaśya + manojñāditvādvuñ . avyayānāṃ bhamātra iti ṭilopaḥ .) avaśyakartavyaṃ . naiścayikaṃ . ucitaṃ . yathā . ghyaṇorāvaśyake . uvarṇāntādāvaśyake'rthe ghyaṇ syāt . iti mugdhabodhavyākaraṇaṃ .. kiñca . āvaśyakaparbādikriyamāṇasya nityanaimittikatvaṃ . iti tithyāditattvaṃ .. (yathā sāhityadarpaṇe, . āvaśyakānāṃ kāryāṇāṃ avirodhādvinirmitaḥ .)
āvasathaṃ, klī, (āvasanti āgatya vasanti asmin . āṅ + vasa + athac .) gṛhaṃ . iti hemacandraḥ .. (vasatisthānaṃ . viśrāmasthānaṃ . agnigṛhaṃ . agnihotrasthānaṃ . raghuvaṃśe, 8 . 14 nivasannāvasathe purādvahiḥ . manuḥ . 3 . 107 .
āsanāvasathau śayyāmanuvrajyāmupāsanām .)
āvasathaḥ, puṃ, (āvasantyatra . ā + vasa + adhikaraṇe athac .) gṛhaṃ . (yathā, hitopadeśe mitralābhe asti campakābhidhānāyāṃ nagaryāṃ paribrājakāvasathaḥ .) āryākoṣaḥ . āryācchandaso granthabhedaḥ . vrataviśeṣaḥ . ityuṇādikoṣaḥ ..
āvasitaṃ, tri, (āvasyate ācchādyate āṅ + vas ācchādane + ktaḥ .) paripakvamarditadhānyaṃ . iti bharataḥ .. bahulitadhānyaṃ . iti subhūtiḥ .. sampannadhānyaṃ . ityanye .. tatparyāyaḥ ṛddhaṃ 2 . ityamaraḥ ..
āvahaḥ, puṃ, (ābhimukhyena vahatīti . āṅ + vah + ac .) saptavāyvantargatavāyuviśeṣaḥ . sa ca bhūvāyuḥ . iti purāṇajyotiṣe .. (yathā, manuḥ, 8 . 347 . dvau śuklajyotirādityau nando haristapāstathā . citrajyotiḥ satyajyotirjyotiṣmān skandha āvahaḥ .. iti prāpakaḥ . janakaḥ . yathā manuḥ --
samutsṛjetsāhasikān sarvabhūtabhayāvahān . raghuvaṃśe . 14 . 5, kleśāvahā bharturalakṣaṇāhaṃ .)
[Page 1,193b]
āvahamānaṃ, tri, (āṅ + vah + śānac .) kramāgataṃ .. (paramparāgataṃ, dhārāvāhi .)
āvādhā, strī, (ā samyak vādhā .) duḥkhaṃ . pīḍā . iti śabdaratnāvalī . bhūkhaṇḍaṃ . trikoṇakṣetramadhyarajjunikṣepeṇa yat khaṇḍadvayaṃ jāyate tat . iti līlāvatī ..
āvāpaḥ, puṃ, (ā vapanti salilamatra . āṅ + vap + ghañ .) ālavālaṃ . ityamaraḥ .. valayaḥ . (yathā mahābhārate 14 parbaṇi .
mohāt papāta gāṇḍīvamāvāpaṃ ca karādapi .) śatrucintanaṃ . (pararāṣṭracintanam . yathā, māghe . 288 .)
tantrāvāpavidā yogairmaṇḍalānyadhitiṣṭhatā .) pānabhedaḥ . iti hemacandraḥ .. bhāṇḍavapanaṃ . parikṣepaḥ . iti medinī .. nimnonnatabhūmiḥ . ityajayaḥ .. pātraṃ . iti śabdaratnāvalī .. pradhānahomaḥ . iti smṛtiḥ ..
āvāpakaḥ, puṃ, (ā upyate iti . āṅ + vap + karmaṇi ghañ + saṃjñāyāṃ kan vā .) valayaḥ . ityamaraḥ ..
āvāpanaṃ, klī, (āvāpyate'neneti āṅ + vap + ṇic + karaṇelyuṭ .) sūtrayantraṃ . iti śabdamālā .. tāṃt iti bhāṣā .
āvāri, klī, (āṅ + vṛ + i .) haṭṭaveśma . ityuṇādikoṣaḥ .. dokāna hāṭcāli ityādi bhāṣā .
āvālaṃ, klī, (āṅ + val + ghañ .) ālavālaṃ . ityamaraḥ .. (vālakamabhivyāpya ityarthe .) vālakaparyantam ..
āvālyaṃ, klī, (vālyāt ā āvālyaṃ paryantārthe'vyayībhābaḥ .) vālyāvasthāparyantaṃ .. (yathā dharmaviveke -- āvālyādasatī satī surapurīṃ kuntī samārohayat .)
āvāsaḥ, puṃ, (ā basanti atra iti . āṅ + vas + adhikaraṇe ghañ .) gṛhaṃ iti hemacandraḥ .. (yathā gītagovinde . 4 . 10 .
āvāso vipināyate priyasakhīmālāpi jālāyate .)
āvāhanaṃ, klī, (āṅ + vaha + ṇic + lyuṭ .) āhvānaṃ . nimantraṇaṃ . yathā --
pratimāsthāneṣvapsvagnau nāvāhanavisarjane . iti . vināyakādīnāṃ vyāhṛtibhirāvāhanamāha matsyapurāṇaṃ .
vināyakaṃ tathā durgāṃ vāyumākāśameva ca .
āvāhayedvyāhṛtibhistathaivāśvikumārakau .. iti ca tithyāditattvaṃ .. āvāhanīmuvrā mudrāśavde draṣṭavyā ..
āvāhanī, strī, (āvāhyate'nayā . āṅ + vah + ṇic + karaṇe lyuṭ ṅīp .) bhudrāviśeṣaḥ . yathā,
hastābhyāmañjaliṃ baddhvānāmikāmūlaparbaṇoḥ .
aṅguṣṭhau niḥkṣipet seyaṃ mudrā tvāvāhanī smṛtā .. iti tantraśāstraṃ ..
āviḥ, [s] vya, (avate . uṅśabde + ir .) prākāśyam . prasphuṭatvaṃ . tatparyāyaḥ . prāṭuḥ 2 . ityamaraḥ ..
[Page 1,193c]
āvikaḥ, pu, (avinā meṣalomnā kṛtam iti avi + ṭhak .) kamvalaṃ . iti halāyudhaḥ .. (tri, meṣalomnā nirmitaṃ, . 2 . 41
vasorannānupūrbyeṇa śāṇakṣaumāvikāni ca . bheḍīdugdhaṃ . yathā vaidyake --
āvikaṃ lavaṇaṃ svādu snigdhoṣṇaṃ cāśmarīpraṇut .
ahṛdyaṃ tarpaṇaṃ keśyaṃ śukrapittakaphapradam ..
guru kāse'nilodbhūte kevale cānile varam . iti .)
āvignaḥ, puṃ, (āṅ + vij + ktaḥ .) avignaḥ . karamardakaḥ . iti śabdaratnāvalī .. pāṇi āmalā iti khyātaḥ . ityamaraṭīkāsārasundarī .. (udvignaḥ utkaṇṭhitaḥ .)
āvirbhāvaḥ, puṃ, (āvis + bhū + ghañ .) prakāśaḥ . devāvataraṇaṃ . prādurbhāvaḥ . yathā --
tadā me manasā dhyāto dayāsindhurjanārdanaḥ .
bhaktānāmanukampārthaṃ yaścāvirbhāvamicchati .. iti jaiminibhārate āśvamedhike parbaṇi 2 adhyāyaḥ ..
āvirbhūtaḥ, tri, (āvis + bhū + kta .) prakāśitaḥ . adhiṣṭhitaḥ . janmayuktaḥ . avatīrṇaḥ . prādurbhūtaḥ . āvirbhāvaviśiṣṭaḥ . yathā --
uccasthe grahapañcake suragurau sendau navamyāṃ tithau .
lagne karkaṭake punarvasudine meṣaṃ gate pūṣaṇi .
nirdagdhuṃ nikhilāḥ palāśasamidho madhyādayodhyāraṇerāvirbhūtamabhūdapūrbavibhavaṃ yatkiñcidekaṃ mahaḥ ..
tatrāṣṭamyāṃ bhadrakālī dakṣayajñavināśinī .
āvirbhūtā mahāghorā yoginīkoṭibhiḥ saha .. iti ca tithyāditattvam ..
āviṣkāraḥ, puṃ, (āvis + kṛ + ghañ .) prakāśaḥ .. (yathā sāhityadarpaṇe, 2 paricchede .
āviṣkārātiśayañcābhidheyavat sphuṭaṃpratīyate .)
āviṣkṛtaḥ, tri, (āvis + kṛ + ktaḥ .) prakāśitaḥ . tatparyāyaḥ . prakaṭitaḥ 2 . iti hemacandraḥ . (yathā uttaracarite, ṣaṣṭhāṅke . āviṣkṛtaṃ kathāprāvīṇyaṃ vatsena .)
āviṣṭaḥ, tri, (ā + viśa + ktaḥ .) pretavāhitaḥ . bhūtādigrastaḥ . iti trikāṇḍaśeṣaḥ .. āveśayuktaḥ . niviṣṭaḥ .. (upahataḥ . yathā kāmandakaḥ,
āviṣṭaiva duḥkhena hṛdgatena garīyasā .)
āvīracūrṇaṃ, klī, (āvīrameva cūrṇam .) phalgu . phāgu iti vaṅgabhāṣā . āvīra iti hindībhāṣā . yathā --
candanāgurukastūrīkuṅkumadravasaṃyutaṃ .
āvīracūrṇaṃ ruciraṃ gṛhyatāṃ parameśvara .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 8 adhyāyaḥ ..
āvukaḥ, puṃ, (avati rakṣatīti . ava + bāhulakāduṇ + kan .) nāṭyoktau pitā . ityamaraḥ ..
āvṛt, strī, (āṅ + vṛt + kvip .) anukramaḥ . paripāṭī . ityamaraḥ .. (prakāraḥ . jātakarmādikriyākalāpaḥ . yathā manuḥ, 3 . 248 . 2 . 66 .
anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ .
amantrikā tu kāryayaṃ strīṇāmāvṛdaśeṣataḥ ..)
āvṛtaḥ, tri, (āṅ + vṛ + ktaḥ .) kṛtāvaraṇaḥ . tatparyāyaḥ . veṣṭitam 2 valayitam 3 saṃvītam 4 ruddham 5 . ityamaraḥ .. (ācchāditaṃ, prāvṛtaṃ, ākīrṇaṃ . varṇabhedaḥ, sa ca brāhmaṇādugrajātīyāyāṃ jātaḥ .)
āvṛttaḥ, tri, (āṅ + vṛt + ktaḥ .) kṛtāvaraṇaḥ . āvṛtaḥ . ityamaraṭīkā .. (abhyastaḥ, kramavaiparītyena sthāpitaḥ, pratinivṛttaḥ, palāyitaḥ, udvartitaḥ, parivartitaḥ . yathā uttaracarite,
sa kṛtsna eva sandarbho'smākamāvṛttaḥ .)
āvegaḥ, puṃ, (āṅ + vij + ghañ .) tvarā . iti hemacandraḥ .. (yathā daśarūpake -- āvegaḥ sambhamo'sminnabhisarajanite śastranāgādiyogo vātāt pāṃśūpadigdhastvaritapadagatirvarṣaje piṇḍitāṅgaḥ . yathā amaruśatake 8, 3 .
āvegādavadhīritaḥ priyatamastūṣṇīṃsthitastatkṣaṇāt .)
āvegī, strī, (āṅ + vij + ghañ + ṅīp .) vṛddhadārakavṛkṣaḥ . ityamaraḥ rājanirghaṇṭaśca . (asyā guṇādayo vṛddhadārakaśabde draṣṭavyāḥ ..)
āvedanaṃ, klī, (āṅ + vid + lyuṭ .) nivedanaṃ . (vijñāpanam .)
āveśaḥ, puṃ, (āṅ + viś + ghañ .) ahaṅkāraviśeṣaḥ . tatparyāyaḥ . saṃrambhaḥ 2 āṭopaḥ 3 . apasmārarogaḥ . iti hemacandraḥ .. bhūtādinā rogaḥ . tatparyāyaḥ . bhūtasañcāraḥ 2 bhūtakrāntiḥ 3 grahāmayaḥ 4 . iti rājanirghaṇṭaḥ .. āsaktiḥ . abhiniveśaḥ .. (yathā raghuvaṃśe, 5 . 19 .
tasmai smayāveśavivarjitāya .)
āveśanaṃ, klī, (āviśyate'smin . āṅ + viś + lyuṭ .) śilpaśālā . ityamaraḥ .. (manuḥ, 9 . 265 .
jīrṇodyānānyaraṇyāni kārukāveśanāni ca . (bhāve lyuṭ .) bhūtāveśaḥ . (yathā, sāhityadarpaṇe 3 paricchede .
manaḥkṣepastvapasmāro grahādyāveśanādijaḥ .) praveśaḥ . iti medinī .. kopaḥ . iti dharaṇī .. pariveśaḥ . iti hemacandraḥ ..
āveśikaḥ, tri, (āveśaṃ saṃrambhaṃ prāptaḥ . āveśa + ṭhañ .) āgantuḥ . atithiḥ . ityamaraḥ .. svīyaṃ . asādhāraṇaṃ . tatparyāyaḥ . anyāsādhāraṇaṃ 2 prātiṣṭhitaṃ 3 . iti trikāṇḍaśeṣaḥ ..
āveṣṭakaḥ, puṃ, (āṅ + veṣṭa + ṇvul .) prācīrādiḥ . iti halāyudhaḥ .. pāṃcila veḍā ityādi bhāṣā ..
āvodhanaṃ, klī, (āṅ + vadh + lyuṭ .) jñānam . buddhiḥ ..
āśaṃsā, strī, (āṅ + śansa + aṅ + ṭāp .) icchā . ākāṅkṣā . iti hemacandraḥ .. (raghavaṃśe, 12 . 44 .
nidadhe vijayāśaṃsāṃ cāpe sītāñca lakṣaṇe .)
āśaṃsitā, [ṛ] tri, (āṅ + śansa + tṛc .) āśaṃsākartā .. ākāṅkṣāśīlaḥ . ityamaraḥ ..
[Page 1,194b]
āśaṃsuḥ, tri, (āṅ + śansa + u .) āśaṃsitā . icchuḥ .. ityamaraḥ ..
āśaktaḥ, tri, (āṅ + śak + ktaḥ .) samyakśaktiviśiṣṭaḥ ..
āśaṅkā, strī, (āṅ + śaki + a + ṭāp .) bhayaṃ . trāsaḥ . iti hemacandraḥ .. (saṃśayaḥ, vitarkaḥ .) śākuntale, prathamāṅke .
naṣṭāśaṅkā hariṇaśiśavo mandamandaṃ caranti . kathāsaritsāgare, 14 taraṅge .
tat śrutvā vigatāśaṅkastāmakāraṇadūṣitām .)
āśanaḥ, puṃ, (aśana + svārthe aṇ .) aśanavṛkṣaḥ . iti bharataḥ dvirūpakoṣaśca ..
āśayaḥ, puṃ, (āṅ + śīṅ + ac .) abhiprāyaḥ . panasavṛkṣaḥ . ādhāraḥ . iti viśvamedinyau .. vibhavaḥ . kimpacānaḥ . cetaḥ . ajīrṇaṃ . koṣṭhāgāraṃ . ityajayapālaḥ . dharmādharmau . adṛṣṭaṃ . iti kusumāñjaliḥ .. (abhiprāyārthe yathā, kathāsaritsāgare, 12 taraṅge .
taccālokyāśayaṃ buddhvā tasya so'pi vasantakaḥ . cittārthe yathā, bhagavadgītāyāṃ, 10 . 20 .
ahamātmā guḍākeśa sarvabhūtāśaye sthitaḥ . āśayāḥ sapta . āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo'ṣṭama iti . suśrutaḥ ..)
āśayāśaḥ, puṃ, (āśerate'tretyāśayaḥ . erac . ādhāraḥ . tamaśnāti . karmaṇyaṇ .) āśrayāśaḥ . agniḥ . ityamaraṭīkāyāṃ svāmī ..
āśaraḥ, puṃ, (ā śṛṇāti śṝ hiṃsāyāṃ + pacādyac .) agniḥ . rākṣasaḥ . iti medinī ..
āśā, strī, (ā samantāt aśnute vyāpnotīti . āṅ + aśū + pacādyac + ṭāp .) dīrghākāṅkṣā . āyatā tṛṣṇā . (yathā, śāntiśatake, 4 . 26 .
āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā . dik . ityamaraḥ . vāsavāśāmukhe bhāti induścandanavinduvat .. iti sāhityadarpaṇe 10 paricchede . svanāmakhyātā dakṣaprajāpatikanyā . yathā, harivaṃśe --
śrīrhrordhṛtistathā kīrtirāśā medhā ca suvratā .)
āśāḍhaḥ, puṃ, āṣāḍhamāsaḥ . vratināṃ palāśadaṇḍaḥ . ityamaraṭīkā dvirūpakoṣaśca ..
āśāḍhā, strī, pūrbāṣāḍhānahatraṃ . uttarāṣāḍhā ca ..
āśāpurasambhavaḥ, puṃ, (āśāpurāt sambhavo yasya .) bhūmijagugguluḥ . iti rājanirghaṇṭaḥ ..
āśābandhaḥ, puṃ, (āśāyā bandhaḥ . ṣaṣṭhītat .) samāśvāsaḥ . (meghadūte --
āśābandhaḥ kusumasadṛśaṃ prāyaśīhyaṅganānāṃ .
sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi ..) pratyāśā . markaṭajālakaṃ . mākaḍasāra jāla iti bhāṣā . iti medinī ..
āśitaṃ, tri, (āṅ + aś + ktaḥ .) aśitaṃ . bhuktaṃ iti jaṭādharaḥ ..
āśitaṅgavīnaṃ, tri, (āśitā bhojitā gāvo yatra aṣaḍakṣāśitaṅgvalamiti khaḥ . nipātanāt pūrbasya mum .) aśitāṅgavīnaṃ . gāvo yatrāśitāḥ purā . ityamaraḥ .. (yathā bhaṭṭikāvye 4 rtha sarge .
hitvāśītaṅgavīnāni phalairyatrāśitambhavam .) pūrbe ye sthāne garu cariyāccheiti bhāṣā .
āśitambhavaṃ, klī, (āśita + bhū + khac + mumāgamaḥ .) annādi . tṛptau puṃ . iti medinī .. (yāvatā annena atithyādiḥ bhojitaḥ tṛptobhavati tāvat annādikam . yathā, bhaṭṭikāvye 4 rtha sarge --
hitvāśitāṅgavīnāni phalairyatrāśitambhavam .)
āśitā [ṛ] tri, (ā aśnātīti . ā + aś + tṛc .) bahubhojanaśīlaḥ . atiśayabhoktā . iti hemacandraḥ ..
āśiraḥ, puṃ, (ā + aśa + kirac .) rākṣasaḥ . agniḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (sūryaḥ .)
āśīḥ, [s] strī, (āṅ + śās + kvip + upadhāyā itvam) āśīrvādaḥ . sarpadantaḥ . ityamaraḥ .. vṛddhināmauṣadhiḥ . iti rājanirghaṇṭaḥ .. (hitaprārthanaṃ, abhīṣṭavṛddhiprārthanaṃ . yaduktaṃ --
vātsalyāt yatra mānyena kaniṣṭhasyābhidhīyate .
iṣṭāvadhārakaṃ vākyamāśīḥ sā parikīrtitā .. yathā, kumāre 7 . 47 .
tasmai jayāśīḥ sasṛje purastāt .)
āśī, strī, (āṅ + aś + ac + ṅīp .) hitāśaṃsanaṃ . ahidantaḥ . sarpaviṣaṃ . iti śabdaratnāvalī .. āśī tālugatā daṃṣṭrā tayā daṣṭo na jīvati . iti viṣavidyā ..
āśīrvādaḥ, puṃ, (āśiṣo vāraḥ ṣaṣṭhītat .) āśīrvacanaṃ . maṅgalaprārthanā .. (yathā, manuḥ . 2 . 33 .
maṅgalyaṃ dīrghavarṇāntamāśīrvādābhidhānavat .)
āśīviṣaḥ, puṃ, (āśiṣi daṃṣṭrāyāṃ viṣamasya saḥ pṛṣodarāditvāt sādhuḥ .) sarpaḥ . ityamaraḥ .. raghuvaṃśe -- 3 . 57 .
garutmadāśīviṣabhīmadarśanaiḥ .
āśruḥ, puṃ, klī, (aśū + uṇ .) prāvṛṭkālasamudbhavadhānyaṃ . āuśa iti bhāṣā . tatparyāyaḥ . prīhiḥ 2 pāṭalaḥ 3 . asya guṇāḥ . madhuratvam . pāke amlatvam . pittakāritvam . gurutvañca . iti rājavallabhaḥ ..
āśru, klī, (aśnute iti . aśūṅ vyāptau uṇ .) śīghram . drutam . (yathā śākuntale 1 aṅke .
(tadāśu kṛtasandhānaṃ pratisaṃhara sāyakam .) sattvagāmi cet tri . ityamaraḥ ..
āśugaḥ, puṃ, (āśu śīghraṃ gacchatoti . āśu + gam + ḍa .) vāyuḥ . bāṇaḥ . (raghuvaṃśe, 12 . 91 .
rāvaṇasyāpi rāmāsto bhitvā hṛdayamāśugaḥ .) śīghragāmini, tri . ityamaraḥ .. manuḥ 4 . 68 .
(vinītaistu vrajennityamāśugairlakṣaṇānvitaiḥ .)
āśupatrī, strī, śallakīlatā . iti ratnamālā ..
āśuvrīhiḥ, puṃ, (āśuḥ brīhiḥ .) āśudhānyaṃ . ityamaraṭīkāyāṃ bharatamukuṭau ..
[Page 1,195a]
āśuśukṣaṇiḥ, puṃ, (ā samantāt śoṣṭumicchati . āṅ + śuṣ + san + ani .) agniḥ . ityamaraḥ .. (yathā kādambaryāṃ -- mantrapūtāni havīṃṣi pratigṛhṇāti etatprītyā āśuśukṣaṇiḥ .) vāyuḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
āśekuṭī, [n] puṃ, parbataḥ . iti śabdamālā ..
āścaryaṃ, klī, (āṅ + car + ṇyat + suṭ nipātanāt .) apūrbaṃ . tatparyāyaḥ . vismayaḥ 2 adbhutaṃ 3 citraṃ 4 . ityamaraḥ .. (yathā, raghau 16 . 87 .
gandhodagraṃ tadanu vavṛṣuḥ puṣpamāścaryameghāḥ .)
āśmanaḥ, puṃ, (āśman + añ .) aruṇaḥ . sūryasārathiḥ . iti trikāṇḍaśeṣaḥ .. (aśmani prastare bhavamityarthe aśman + aṇ . śilābhavavastuni tri . yathā bhaṭṭau 4 . 26 .
yaścāpamāśmanaprakhyaṃ seṣuṃ dhatte'nyadurvaham .)
āśramaḥ, puṃ, klī, (āṅ + śrama + ghañ .) śāstroktadharmaviśeṣaḥ . āśrāmyanti svaṃ svaṃ tapaścarantyatra . sa caturvidhaḥ . brahmacaryaṃ 1 gārhasthyaṃ 2 vānaprasthyaṃ 3 sannyāsaḥ 4 . iti smṛtiḥ .. brahmacārī . gṛhī . vānaprasthaḥ . bhikṣuḥ . ityamaraḥ .. munīnāṃ vāsasthānaṃ . vanaṃ . maṭhaḥ . iti medinī .. (kaliyuge tu brahmacaryavānaprasthau na staḥ kevalaṃ gṛhasthabhikṣukāśramāveva, yaduktaṃ . mahānirvāṇatantre .
gārhastho bhaikṣukaścaiva āśramau dvau kalau yuge . raghuvaṃśe, 1 . 48 .
sa duṣprāpayaśāḥ prāpadāśramaṃ śrāntavāhanaḥ .)
āśramikaḥ, tri, (āśrama + ṭhak .) āśramayuktaḥ . iti śabdaratnāvalī ..
āśrayaḥ, puṃ, (āṅ + śri + ac .) rājñāṃ sandhyādiṣaḍguṇāntargataguṇaviśeṣaḥ . ityamaraḥ .. vyapadeśaḥ . (yathā, manuḥ 2 . 11 .
yovamanyeta te mūle hetuśāstrāśrayāddvijaḥ . sāmīpyaḥ . ādhāraḥ . iti jaṭādharaḥ .. (yathā, śāntiśatake 4 . 6 . vāso valkalamāśrayo giriguhā śayyā latāvallarī .) gṛhaṃ . iti hemacandraḥ .. saṃśrayaṇaṃ . avalambanaṃ . (yathā, manuḥ 7 . 72 .
trīṇyādyānyāśritāstveṣāṃ mṛgagartāśrayāpsarāḥ .) rājñāṃ tannirṇayo yathā --
asthitau yadi kalyāṇaṃ bhavet saṃśrayaṇaṃ tathā .
bhavati śreyase rājñāṃ viparītaṃ na karhicit ..
ucchidyamāno balinā āśrayet balavattaraṃ .
vinītavattatra kālaṃ nayediti matirdhruvā ..
dadat balaṃ vā koṣaṃ vā bhūmiṃ vā bhūtisambhavāṃ .
āśrayedabhiyoktāraṃ samāśrayaguṇānvitaṃ ..
vītavyasanamaśrāntaṃ mahotsāhaṃ mahāmatiṃ .
praviśanti mahārājamapāṃpatimivāpagāḥ ..
avyavasāyinamalasaṃ daivaparaṃ sāhasācca parihīnaṃ .
pramadeva vṛddhapatiṃ necchantyupagūhituṃ kamalā ..
utsāhāt śriyamāpnoti utsāhācca mahadyaśaḥ .
tasmāt sarvopadhāśuddhamutsāhaṃ nityamācaret ..
amarṣaścaiva śauryañca śīghrakāritvameva ca .
tatkarmaṇi pravīṇatvamityutsāhaguṇā matāḥ ..
vyasanasyāgamadvāramanutsāho ma hīpateḥ .
sāmadānadaṇḍabhedā ityupāyacatuṣṭayaṃ .
sāmasiddhaṃ praśaṃsanti sarvataśca vipaścitaḥ ..
sravannivāmṛtaṃ vācā sāmopāyaṃ samācaret .
lubdhaṃ kṣīṇaṃ pradānena satkṛtya vaśamānayet .
bhedaṃ kurvīta yatnena mallāmātyapurodhasāṃ ..
yathābalaṃ prakurvīta duṣṭadaṇḍanipātanaṃ .. iti yuktikalpatarau 1 adhyāyaḥ ..
āśrayāśaḥ, puṃ, (āśrayamādhāramapi aśnāti yaḥ āśraya + aś + karmaṇi upapade aṇ .) agniḥ . (yathā, hitopadeśe . 2 .
durvṛttaḥ kriyate dhūrtaiḥ śrīmānātmavivṛddhaye .
kiṃ nāma khalasaṃsargaḥ kurute nāśrayāśayat .) citrakavṛkṣaḥ . ityamaraḥ ..
āśrayāśaḥ, tri, (āśrayaṃ svālambanasthānamapi aśnāti yaḥ . āśraya + aś + aṇ .) āśrayanāśakaḥ . āśrayadhvaṃsī . iti medinī ..
āśravaṃ, tri, (ā samyak śṛṇoti vākyaṃ yaḥ . āṅ + śru + pacādyac .) vacanasthitaḥ . iti medinī .. kathāra bādhya iti bhāṣā .
(dṛṣṭadoṣamapi tanna so'tyajat saṅgavastu bhiṣajāmanāśravaḥ .) iti raghuvaśam . 19 . 49 .)
āśravaḥ, puṃ, (āṅ . śru + ac .) aṅgīkāraḥ . kleśaḥ . iti medinī .. doṣaḥ . iti hemacandraḥ ..
āśriḥ, strī, (aśrireva . aśri + iñ .) aśriḥ . koṇaḥ ..
āśritaḥ, tri, (āṅ + śri + ktaḥ .) āśrayaprāptaḥ . śaraṇāgataḥ . nyāyamate paramāṇvākāśādinityadravyabhinnasarvadravyāṇāṃ āśritatvaṃ sādharmyaṃ .. (avalambitaḥ, anusṛtaḥ, ādheyaḥ, adhīnaḥ, vaśavartī .)
āśrutaḥ, tri, (āṅ + śru + ktaḥ .) aṅgīkṛtaḥ . svīkṛtaḥ . ityamaraḥ .. ākarṇitaḥ . kṛtaśravaṇaḥ ..
āśleṣaḥ, puṃ, (āṅ + śliṣ + ghañ .) āliṅganaṃ . iti halāyudhaḥ .. (meghaṭūte, pūrbamaghe 3 .
kaṇṭhāśleṣapraṇayini jane kiṃ punardūrasaṃsthe .) ekadeśasambandhaḥ . yathā . kānane reme . iti vyākaraṇaṃ .. (aśleṣā eva . aśleṣā + aṇ . striyāṃ ṭāp .) aśleṣā . aśleṣānakṣatrasambandhini, tri . (yathā, taittirīyasaṃhitāyāṃ . 4 . 4 . 10 . 1 .
aśleṣānakṣatraṃ sarpā devatāḥ .)
āśvaṃ, klī, (aśvānāṃ samūhaḥ . aśva + aṇ .) aśvavṛndaṃ . ghoṭakasamūhaḥ . ityamaraḥ .. (aśvasya bhāvaḥ karma vā .)
āśvatthaṃ, klī, (aśvatthasya idam . aśvattha + aṇ .) aśvatthavṛkṣaphalaṃ . ityamaraḥ ..
āśvapālikaḥ, puṃ, (aśvapālasyāpatyam . aśvapāla + ṭhak .) aśvapālasya puttraḥ . iti vyākaraṇaṃ ..
āśvayujaḥ, puṃ, (āśvayujī pūrṇimā vidyate'sya . āśvayujī + aṇ .) āśvinamāsaḥ . ityamaraḥ .. āśvinasambandhini tri .. (manuḥ, 6 . 15 .
tyajedāśvayuje māsi munyannaṃ pūrbasañcitam .
jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca ..)
āśvayujī, strī, (aśvayujā yuktā paurṇamāsī . aśvayuj + aṇ + ṅīp .) āśvinī pūrṇimā . iti śabdaratnāvalī ..
āśvāsaḥ, puṃ, (āṅ + śvas + ghañ .) nirvṛtiḥ . ākhyāyikāparicchedaḥ . iti medinī .. āśāpradānaṃ .. (āśrayadānaṃ, bhītasya bhayanivāraṇārthaṃ sāntvanaṃ . uttaracarite, ṣaṣṭhāṅke .
āśvāsasnehabhaktīnāmekamālambanaṃ mahat .)
āśvinaḥ, puṃ, (aśvinīnakṣatrayuktā paurṇamāsī yatra māse saḥ . aśvinī + aṇ .) vaiśākhādidvādaśamāsāntargataṣaṣṭhamāsaḥ . raveḥ kanyārāśisthitikālaḥ . tatparyāyaḥ . iṣaḥ 2 āśvayujaḥ 3 . ityamaraḥ .. śāradaḥ 4 . iti rājanirghaṇṭaḥ .. tatra jātaphalaṃ .
rājñāṃ priyaḥ kāvyakalāvidagdhaḥ syāddarbhagarbhāgrasutīkṣṇabuddhiḥ .
sukhī vadānyo bahumānaśālī bhakto bhavedāśvinamāsajanmā .. iti koṣṭhīpradīpaḥ ..
āśvineyau, puṃ, (aśvinyā apatye . aśvinī + ḍhak .) aśvinīkumārau . ityamaraḥ .. (pāṇḍuputtrau nakulasahadevanāmānau, aśvinīkumārajātatvāt tayostathātvam .)
āśvīnaṃ, tri, (aśvenaikāhenātikramyate . aśvasyaikāhagama iti khañ .) yadvartma ekenāśvena ekena dinena gamyate tat . ityamaraḥ .. eka ghoḍāya eka dine yāvāra patha iti bhāṣā .
āṣāḍhaḥ, puṃ, (āṣāḍhayā nakṣatreṇa yuktā pūrṇimā yasmin . āṣāḍhā + nakṣatreṇa yuktaḥ kālaḥ iti aṇ . palāśadaṇḍapakṣe āṣāḍhaḥ prayojanamasya iti viśākhāṣāḍhādaṇ manthadaṇḍayorityaṇ .) vaiśākhādidvādaśamāsāntargatatṛtīyamāsaḥ . ravermithunarāśisthitikālaḥ . pūrbottarāṣāḍhānyataranakṣatrayuktā paurṇamāsī yatra māse saḥ . tatparyāyaḥ . śuciḥ 2 . ityamaraḥ .. tatra jātaphalaṃ .
analpajalpī pramadābhilāṣī pramādaśīlo guruvatsalaśca .
bahuvyayo mandahutāśanaḥ syādāṣāḍhamāsaprabhavo manuṣyaḥ .. iti koṣṭhīpradīpaḥ .. vratināṃ palāśadaṇḍaḥ ..
(athājināṣāḍhadharaḥ prabhalbhavāk jvalanniva brahmamayena tejasā . iti kumāre . 5 . 30 .) malayaparbataḥ . iti medinī ..
āṣāḍhakaḥ, puṃ, (āṣāḍha eva + āṣāḍha + svārthe ka .) āṣāḍhamāsaḥ ..
āṣāḍhabhavaḥ, puṃ, (āṣāḍha + bhū + ac .) maṅgalagrahaḥ . iti hārāvalī .. āṣāḍhamāsajāte tri ..
āṣāḍhā, strī, pūrbāṣāḍhānakṣatraṃ . uttarāṣāḍhānakṣatraṃ . iti śabdaratnāvalī ..
[Page 1,196a]
āṣāḍhābhūḥ, puṃ, (āṣāḍhā + bhū + kvip .) maṅgalagrahaḥ . iti hemacandraḥ ..
āṣāḍhī, strī, (āṣāḍhasya iyaṃ . āṣāḍha + aṇ + ṅīp .) āṣāḍhamāsasya pūrṇimā . iti medinī ..
āṣṭraṃ, klī, (aśnute vyāpnotīti aś + ṣṭran vṛddhiśca .) ākāśaṃ . ityuṇādikoṣaḥ ..
āsa, ñi ṅa la upaveśane . (adā 0-ātma 0 aka 0seṭ .) iti kavikalpadrumaḥ .. vidyamānatāyāṃ . iti taṭṭīkā ..
(āsane bhagavānāstāṃ sahaibhirmunipuṅgavaiḥ . iti rāmāyaṇe 1 kāṇḍe) ñi āsito'sti . la ṅa āste siṃhāsane nṛpaḥ . vidyamānatāyāmapyayaṃ . ākāśamāste . iti durgādāsaḥ .. (sam + adhi) samyagupaveśane . vyāptau . yathā raghuvaṃśe, 13 . 52 .
vīrāsanairdhyānajuṣāgṛṣīṇāmamī samadhyāsitavedimadhyāḥ . (anu) paścādupaveśane . yathā raghau, 2 . 24 . tāmantikanyastabalipradīpāmanvāsya goptā gṛhiṇīsahāyaḥ . iti . upāsanāyāṃ . yathā rāmāyaṇe --
tataścīrottarāsaṅgaḥ sandhyāmanvāsya paścimām . iti . (abhi) abhyāse . (ut) upekṣāyāṃ . yathā māghe . 2 . 42 .
vidhāya vairaṃ sāmarṣe naro'rau ya udāsate . iti . (upa) samīpovaveśane . yathā manuḥ, 4 . 154 .
kṛtāñjalirupāsīta gacchataḥ pṛṣṭhato'nviyāt . iti . baddhāñjaliśca gurusamīpamāsīta iti taṭṭīkā .. upāsanāyāṃ . yathā --
mayyāveśya mano ye māṃ nityayuktā upāsate . iti gītāyāṃ 12 . 2 . sevane . yathā --
upāsate ye gṛhasthā ! parapākamabuddhayaḥ . iti manuḥ 3 . 104 . parapākamupāsate sevante iti taṭṭīkā . (nir) nirāse . apasāraṇe . (prati + sam) pratidvandvitayāvasthāne . ko'nyaḥ pratisamāseta kālāntakayamādṛte . iti bhāratam . ityādi .)
āsaḥ, puṃ, (asyante śarā aneneti . as + karaṇe ghañ .) dhanuḥ . iti hemacandraḥ ..
āsaktaḥ, tri, (āṅ + sañja + ktaḥ .) āsaktiviśiṣṭaḥ . tatparyāyaḥ . tatparaḥ 2 prasitaḥ 3 . ityamaraḥ .. (viṣayāntaraparihāreṇa sarvadā niviṣṭaḥ . yathā, kirāte . 11 . 34 .
asaktāstāsvamī mūḍhā vāmaśīlā hi jantavaḥ .)
āsaktaṃ, klī, (āṅ + sañja + kta .) nityaṃ . satataṃ . avirataṃ . iti jaṭādharaḥ ..
āsaktiḥ, strī, (āṅ + sañja + ktin .) ānuraktiḥ . āsaṅgaḥ ..
āsaṅgaṃ, klī, (āṅ + sañja + ac .) anavarataṃ . nityaṃ . satataṃ . tadyukte tri . iti jaṭādharaḥ .. (yathā, kumāre . 5 . 9 .
ba ṣaṭpadaśreṇibhireva paṅkajaṃ saśaivalāsaṅgamapi prakāśate .) tuvarī . saurāṣṭramṛttikā iti yāvat . iti rājanirghaṇṭaḥ .. āsaktiḥ .. (yathā, gītāyāṃ 4 . 20 .
tyaktvā karmaphalāsaṅgabhityatṛpto nirāśrayaḥ .)
āsaṅginī, strī, (āsaṅga + ini + ṅīp .) cakravātaḥ . vātabhramaḥ . iti trikāṇḍaśeṣaḥ .. ghūruṇiyā vātāsa iti bhāṣā .
āsattiḥ, strī, (āṅ + sad + ktin .) saṅgamaḥ . lābhaḥ . iti medinī .. (avicchedaḥ . nirantaraṃ . yathā, sāhityadarpaṇe 2 ya paricchede .
vākyaṃ syād yogyatākāṅkṣāsattiyaktaḥ padoccayaḥ . āsattirbudvyavicchedaḥ iti taṭṭīkā .) nyāyamate padasannidhānakāraṇaṃ . yatpadārthasya yatpadārthenānvayo'pekṣitastayoravyavadhānenopasthitikāraṇaṃ . iti siddhāntamuktāvalī ..
āsanaṃ, klī, (āsyate upaviśyate'smin . ās + adhikaraṇe + lyuṭ .) pīṭha . piṃḍi cauki ityādi bhāṣā . hastiskandhadeśaḥ . yatra mahāmātro nivasati . vijigīṣordurgādīnavardhayataḥ sthitiḥ . ityamaraḥ .. yātrānivartanaṃ . iti medinī .. aṣṭāṅgayogasya tṛtīyayogāṅgaṃ . tattu pañcaprakārakaracaraṇādisaṃsthānaviśeṣaḥ . yathā --
padmāsanaṃ svastikākhyaṃ bhadraṃ vajrāsanaṃ tathā .
vīrāsanamiti proktaṃ kramādāsanapañcakam .. teṣāṃ kramaḥ . ūrvorupari vinyasya samyak pādatale ubhe . aṅguṣṭhau ca nibadhnīyāt hastābhyāṃ vyutkramāttathā .. padmāsanamiti proktaṃ yogināṃ hṛdayaṅgamam .. 1 .. jānūrvorantare samyak kṛtvā pādatale ubhe . ṛjukāyo viśenmantrī svastikaṃ tat pracakṣyate .. 2 .. sīmanyāḥ pārśvayornyasyedgulphayugmaṃ suniścalam . vṛṣaṇādhaḥpādapārṣṇiṃ pāṇibhyāṃ paribandhayet .. bhadrāsanaṃ samuddiṣṭaṃ yogibhiḥ sārakalpitam .. 3 .. ūrvoḥ pādau kramānnyasyet kṛtvā pratyaṅmukhāṅgulī . karau nidadhyādākhyātaṃ vajrāsanamanuttamam .. 4 .. ekapādamadhaḥ kṛtvā vinyasyorau tathetaram . ṛjukāyo viśenmantrī vīrāsanamitīritam .. 5 .. iti tantrasāraḥ .. anyacca .
āsanāni kuleśāni yāvanto jīvajantavaḥ .
caturaśītilakṣāṇi caikaikaṃ samudāhṛtam ..
āsanebhyaḥ samastebhyaḥ sāmprataṃ dvayamucyate .
ekaṃ siddhāsanaṃ nāma dvitīyaṃ kamalāsanam .. iti niruktatantram .. śṛṅgārāsanāni bandhaśabde draṣṭavyāni .. upaveśanādhāraḥ . pīṭhādi . yathā . śrībhagavānuvāca .
upacārān pravakṣyāmi śṛṇa ṣoḍaśa bhairava .
yaiḥ samyak tuṣyate devī devo'pyanyo hi bhaktitaḥ ..
āsanaṃ prathamaṃ dadyāt pauṣpaṃ dārujameva vā .
vāstraṃ vā cārmaṇaṃ kauśaṃ maṇḍalasyottare sṛjet ..
pauṣpāsanaṃ yadvihitaṃ yasya tadyadi garbhakam ..
nivedayettadā padme vipulaṃ dvāri cotsṛjet .
pauṣpaṃ puṣpaugharacitaṃ kuśasūtrādisaṃyutaṃ ..
atiprītikaraṃ devyā mamāpyanyasya bhairava .
yajñadārusamudbhūtamāsanaṃ masṛṇaṃ śubham ..
nocchrāyaṃ nātivistīrṇamāsanaṃ viniyojayet ..
anyadārūdbhavañcāpi dadyādāsanamuttamam ..
sakaṇṭakaṃ kṣīrayuktaṃ dārusāravivarjitam .
caityaśmaśānasaṃbhūtaṃ varjayitvā vibhītakam ..
vālkalaṃ koṣajaṃ phālaṃ vastrametattrayaṃ matam .
romajaṃ kambalañcaiva tadanena catuṣṭayam ..
anena racitaṃ dadyādāsanaṃ ceṣṭabhūtaye .
siṃhavyāghratarakṣūṇāṃ chāgasya mahiṣasya ca ..
gajānāṃ turagāṇāñca kṛṣṇasārasya carmaṇaḥ .
sṛmarasyātha rāmasya mṛgāṇāṃ navabhedinām ..
carmabhiḥ sarvadevānāmāsanaṃ prītidaṃ smṛtam .
vāsteṣu kambalaṃ śastamāsanaṃ devatuṣṭaye ..
rāṅkavaṃ cārmaṇaṃ śreṣṭhaṃ dāravaṃ candanodbhavam .
yaccāsanaṃ kuśamayaṃ tadāsanamanuttamam ..
sarveṣāmapi devānāmṛṣīṇāñca yatātmanām .
yogapīṭhasya sadṛśamāsanaṃ sthānamucyate ..
āsanasya pradānena saubhāgyaṃ muktimāpnuyāt .
sṛmaro rohito nyaṅkuḥ sambaro vabhruṇo ruruḥ ..
śaśaiṇahariṇāśceti mṛgā navavidhā matāḥ .
hariṇaścāpi vijñeyaḥ pañcabhedo'tra bhairava ..
ṛṣyaḥ khaṅgo ruruścaiva pṛṣataśca mṛgastathā .
ete valipradāneṣu carmadāne ca kīrtitāḥ ..
sarveṣāṃ taijasānāñca āsanaṃ jyeṣṭhamucyate .
āyasaṃ varjayitvā tu kāṃsyaṃ sīsakameva vā ..
śilāmayaṃ maṇimayaṃ tathā ratnamayaṃ matam .
āsanaṃ devatābhyastu bhuktyai muktyai samutsṛjet .. * ..
atraiva sādhakānāñca āsanaṃ śṛṇu bhairava .
yatrāsīnaḥ pūjakastu sarvasiddhimavāpnuyāt ..
aiṇañca cārmaṇaṃ vāstraṃ taijasañca catuṣṭayam .
āsanaṃ sādhakānāñca satataṃ parikīrtitam ..
pūrboktaṃ yacca devebhya āsanaṃ parikīrtitam .
tatsarvamāsanaṃ śastaṃ pūjākarmaṇi sādhake ..
na yatheṣṭāsano bhūyāt pūjākarmaṇi sādhakaḥ .
kāṣṭhādikāsanaṃ kuryāt mitameva sadā budhaḥ .. * ..
caturviṃśatyaṅgulena dīrghaṃ kāṣṭhāsanaṃ matam .
ṣoḍaśāṅgulavistīrṇamutsedhacaturaṅgulam ..
ṣaḍaṅgulaṃ vā kuryāttu nocchritaṃ cātra kārayet .
purboktaṃ varjayedvarjyamāsanaṃ pūjaneṣvapi ..
vāstraṃ dvihastānno dīghaṃ sārdhahastānna vistṛtam .
na tryaṅgulāttathocchrāyaṃ pūjākarmaṇi saṃśrayet ..
yatheṣṭaṃ cārmaṇaṃ kuryāt pūrboktaṃ siddhidāyakam ..
ṣaḍaṅgulādhikaṃ kuryānnocchritantu kadācana .
kāmbalaṃ cārmaṇaṃ cailaṃ mahāmāyāprapūjane ..
praśastamāsanaṃ proktaṃ kāmākhyāyāstathaiva ca .
tripurāyāśca satataṃ viṣṇoścāpi kuśāsanam ..
bahudīrghaṃ bahūcchrāyaṃ tathaiva bahuvistṛtam .
dārubhūmisamaṃ proktamaśmāpi sarvakarmaṇi ..
pṛthak pṛthak kalpayecca śobhanaṃ tādṛśāsanam .
na patramāsanaṃ kuryāt kadācidapi pūjane ..
na prāṇyaṅgasasudbhūtamasthijaṃ dviradādṛte .
mātaṅgadantasañjātamāsanaṃ kāmike caret ..
carmapūrboditaṃ grāhyaṃ tathā gandhamṛgasya ca .. * ..
salile yadi kurvīta devatānāṃ prapūjanam ..
tatrāpyāsanamāsīno notthitastu samācaret .
toye śilāmayaṃ kuryādāsanaṃ kauśameva vā ..
dāravaṃ taijasaṃ vāpi nānyadāsanamācaret .
āsanāropasaṃsthānaṃ sthānābhāve tu pūjakaḥ ..
āsanaṃ kalpayitvā tu manasā pūjayejjale ..
yadyāsanasya saṃsthānaṃ toyamadhye na vidyate ..
anyatra vā tadā sthitvā devapūjāṃ samācaret ityetat kathitaṃ puttra pūjyapūjakasaṅgatam ..
āsanaṃ pādyamadhunā śṛṇu vetālabhairava .. iti kālikāpurāṇe 67 adhyāyaḥ ..
āsanaḥ, puṃ, (asu kṣepane + lyuḥ + prajñādyaṇ .) jīvakavṛkṣaḥ . iti medinī .. (jīvavṛkṣaśabde'sya viśeṣo jñeyaḥ .)
āsanā, strī, (āsyate'syām . āsa + ṇyāsaśrantho yuc .) sthitiḥ . ityamaraḥ ..
āsanī, strī, (āsyate'smin . āsa + adhikaraṇe lyuṭ + striyāṃ ṅīp .) vipaṇiḥ . (āsa + bhāve + lyuṭ + ṅīp) sthitiḥ . iti medinī ..
āsandaḥ, puṃ, (āsaṃ dadātīti . āsa + ḍa .) vāsudevaḥ . iti medinī ..
āsandī, strī, (āsyate'syāṃ . ās . abdādayaśceti sādhuḥ .) kṣudrakhaṭvā . iti medinī .. (yathā, śatapathabrāhmaṇe 5 . 4 . 4 . 1 . tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṣṇā bhavati yeyaṃ vaghruvyutā bharatānām .)
āsannaḥ, tri, (āṅ + sad + ktaḥ .) nikaṭaḥ . ityamaraḥ .. (samīpavartī, kumārasambhave, 3 . 44 .. āsīnamāsannaśarīrapātaḥ . astābhimukhaḥ sūryaḥ .)
āsavaḥ, puṃ, (āṅ + suñ + ap .) madyaviśeṣaḥ . tatparyāyaḥ . maireyaṃ 2 śīdhuḥ 3 . ityamaraḥ ..
śīvurikṣurasaiḥ pakvairapakvairāsavo bhavet .
maireyaṃ dhātakīpuṣpaguḍadhānāmlasaṃhitam .. iti mādhavena bhedaḥ kṛtastathāpi sūkṣmamanādṛtyedamuktam . iti bharataḥ .. madyamātram . iti rājanirghaṇṭaḥ .. (yathā bhanuḥ 11 . 95 .
yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavaṃ .
tadbrāhmaṇena nāttavyaṃ devānāmaśnatā hariḥ .)
(yadapakvauṣadhāmbubhyāṃ siddhaṃ madyaṃ sa āsavaḥ . iti śārṅgadharaḥ . yathā bhāvaprakāśe .
āsavasya guṇā jñeyā vījadravyaguṇaiḥ samāḥ .) āsavabhedena guṇabhedo yathā ..
chedī madhvāsavastīkṣṇo mehapīnasakāsajit .
śārkaraḥ surabhiḥ svādurhṛdyo nātimado laghuḥ . iti ca vābhaṭaḥ ..
mukhapriyaḥ sukhamadaḥ sugandhirvastiroganut .
jaraṇīyaḥ pariṇato hṛdyo varṇyaśca śārkaraḥ ..
rocano dīpano hṛdyaḥ śoṣaśophārśasaṃhitaḥ .
snehaśleṣmavikāraghno varṇyaḥ pakvaraso mataḥ ..
mṛṣṭo bhinnaśakṛdvāto gauḍastarpaṇadīpanaḥ .
chedī madhvāsavastīkṣṇo maireyo madhuro guruḥ .. iti carakaḥ .. tathā ca suśrute ..
tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut ..
mukhapriyaḥ sthiramado vijñeyo'nilanāśanaḥ .
laghurmadhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ ..
tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svāduravātakṛt .
tīkṣṇaḥ kaṣāyo madakṛddurnāmakaphagulmahṛt ..
kṛmimedo'nilaharo maireyo madhuro guruḥ .
balyaḥ pittaharo varṇyo mṛdvīkekṣurasāsavaḥ ..)
āsavadruḥ, puṃ, (āsavasya druḥ .) tālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
āsāditaḥ, tri, (āṅ + sad + ṇic + ktaḥ .) prāptaḥ . labdhaḥ . ityamaraḥ .. (sannidhāpitaḥ, āyojitaḥ, sampāditaḥ .)
āsāraḥ, puṃ, (āṅ + sṛ + ghañ .) dhārāsapātaḥ . vegavṛṣṭiḥ . (meghadūte, tvāmāsārapraśamitavanopaplavaṃ sādhu mūrdhnā . prasaraṇam . sainyānāṃ sarvato vyāptiḥ . ityamaraḥ .. (yathā pañcatantre . 3 . 49 .
tasmāt durgaṃ dṛḍhaṃ kṛtvā subhaṭāsārasaṃyutaṃ .) suhṛdbalam . iti medinī .. (yathā pañcatantre 3 . 29 .
ajñātavīvadhāsāratoyaśasyo vrajettu yaḥ .)
āsīnaḥ, tri, (ās + śānac .) upaviṣṭaḥ . iti jaṭādharaḥ .. vasā loka ityādi bhāṣā .
āsīnapracalāyitaṃ, klī, (āsīnena upaviṣṭena pracalavadācaritam .) upaviśya nidrāvaśena dolanam . iti rājavallabhaḥ .. ḍholā iti bhāṣā .
āsutiḥ, puṃ, (āsūyate + āṅ + suñ + ktin .) madyasandhānam . iti hemacandraḥ .. mada coyāna iti bhāṣā .
āsutīvalaḥ, puṃ, (āsutirasyāsti rajaḥkṛṣyāsutipariṣadau valac . valeti dīrghaḥ .) yajvā . śauṇḍikaḥ . iti hemacandraḥ .. (kanyāpālaḥ, śūdrajātiviśeṣaḥ .)
āsuraḥ, puṃ, (asura + prajñādyaṇ .) asuraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. brāhmyādyaṣṭadhāvivāhāntargatavivāhaviśeṣaḥ . āsuro draviṇādānāt .. iti yājñavalkyaḥ .
jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ .
kanyāpradānaṃ svācchandyādāsuro dharma ucyate .. iti manuḥ 3 . 31 .
āsuraṃ, klī, viḍlavaṇam . iti rājanirghaṇṭaḥ .. asurasya bhāvaḥ . (yathā gītāyāṃ 7 . 15 .
na māṃ duṣkṛtino mūḍhā prapadyante narādhamāḥ .
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ .) asurasambandhīye tri . iti vyākaraṇam ..
āsuraṃ, tri, (asurasyedam . asura + aṇ .) asurasambandhi . yathā --
yasmin nave purāṇe ca viśve devā na lebhire .
āsuraṃ tadbhavet śrāddhaṃ vṛṣalaṃ mantravarjitam .. iti śrāddhatattve ṛgvedīyagṛhyapariśiṣṭam .. api ca .
snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ rāhudarśane .
āsurī rātriranyatra tasmāttāṃ parivarjayet .. iti śrāddhatattvadhṛtayamavacanam .. * .. āsurasargo yathā .
dvau bhūtasargau loke'smin daiva āsura eva ca .
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ..
pravṛttiñca nivṛttiñca janā na vidurāsurāḥ .
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ..
asatyamapratiṣṭhante jagadāhuranīśvaram .
aparasparasambhūtaṃ kimanyat kāmahetukam ..
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ .
prabhavantyugrakarnmāṇaḥ kṣayāya jagato'hitāḥ ..
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ .
mohāt gṛhītvā sadgrāhān pravartante'śucivratāḥ ..
cintāmaparimeyāñca pralayāntāmapāśritāḥ .
kāmopabhogaparamā etāvaditi niścitāḥ ..
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ .
īhante kāmabhogārthamanyāyenārthasañcayān ..
idamadya mayā labdhamidaṃ prāpsye manoratham .
idamastīdamapi me bhaviṣyati punardhanam ..
asau mayā hataḥ śatrurhaniṣye cāparānapi .
īśvaro'hamahaṃ bhogī siddho'haṃ balavān sukhī .
āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā .
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ..
anekacittavibhrāntā mohajālasamāvṛtāḥ .
prasaktāḥ kāmabhogeṣu patanti narake'śucau ..
ātmasambhāvitāstabdhā dhanamānamadānvitāḥ .
yajante nāma yajñaiste dambhenāvidhipūrbakam ..
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhañca saṃśritāḥ .
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ..
tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān .
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ..
āsurīṃ yonimāpannā mūḍhā janmani janmani .
māmaprāpyaiva kaunteya tatī yāntyadhamāṃ gatim .. iti śrībhagavadgītāyāṃ 16 adhyāyaḥ ..
āsurī, strī, (asurasya iyaṃ . asura + tasyedamityaṇ tataḥ ṅīp .) rājikā . rāi sarṣā iti bhāṣā . iti rājanirghaṇṭaḥ .. trividhacikitsāntargatacikitsāviśeṣaḥ . sā ca chedabhedādyātmikā . iti vaidyakaṃ śabdacandrikā ca ..
āsecanaḥ, tri, (na sicyate mano'tra . naṅ + sic + adhikaraṇe lyuṭ . tataḥ svārthe aṇ .) yasya darśane tṛpteranto na jāyate saḥ . tatparyāyaḥ . atṛptikṛt 2 . iti hārāvalī .. (ā + sic + karaṇe + lyuṭ . āsecanapātram . yathā, ṛgvede 1 . 162 . 13 . yā pātra pūṣṇa āsecanāni .)
āsecanakaḥ, tri, (āsecana eva saṃjñāyāṃ kan .) asecanakaḥ . āsecanaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, sāhityadarpaṇe 10 ma paricchede .
nayanayugāsecanakaṃ mānasavṛtyāpi duṣpāpam .)
[Page 1,198a]
āskandanaṃ, tri, (āṅ + skanda + bhāve lyuṭ .) tiraskāraḥ . raṇaḥ . śoṣaṇaṃ . iti medinī .. (yathā, kirāte 6 . 25 . caraṇāskandananāmitācalendraḥ .)
āskanditaṃ, klī, (āṅ + skanda + bhāve + kta .) aśvagativiśeṣaḥ . sa ca samyaggatiḥ . ityamaraḥ ..
āskanditakaṃ, klī, (āskanditameva svārthe kan .) āskanditaṃ . aśvānāṃ pañcamagatiḥ . tatparyāyaḥ . utteritaṃ 2 upakaṇṭhaṃ 3 . iti hemacandraḥ ..
(utteritamupakaṇṭhamāskanditakamityapi .
utplutyotplutya gamanaṃ kopādivākhilaiḥ padaiḥ . hemacandraḥ ..)
āstaraḥ, puṃ, (āstīryate'sau . āṅ + stṛ + ap .) karikambalaṃ . iti hemacandraḥ .. vastrādyāstaraṇaṃ .. (yathā śāntiśatake, 2 . 19 . vāso valkalamāstaraḥ kiśalayānyokastarūṇāṃ talam ..)
āstaraṇaṃ, klī, (āstīryate yat yena vā āṅ + stṛ + karmaṇi karaṇe vā lyuṭ .) hastipṛṣṭhasthitacitrakambalaṃ . jhula iti bhāṣā . tatparyāyaḥ . praveṇī 2 varṇaḥ 3 paristomaḥ 4 kuthā 5 kuthaḥ 6 . ityamaraḥ .. praveṇiḥ 7 pariṣṭomaḥ 8 kuthaṃ 9 . ityamaraṭīkā .. (śayyā, kuśāsanaṃ . yathā rāmāyaṇe, 3 kāṇḍe .
rāṅkavāstaraṇe pūrbamayodhyāyāmivāsane . mahābhārate, ādiparbaṇi .
darbhāstaraṇamāstīrya niścayāt dhṛtarāṣṭrajaḥ ..)
āstikaḥ, puṃ, (astītyasya . asti + ṭhak .) muniviśeṣaḥ . sa tu jaratkārumuniputtraḥ . tatpitā garbhasthaṃ taṃ jñātvāstītyuktvā gata ityasmādāstikaḥ . (yathā --
astītyuktvā gato yasmāt pitā garbhasthameva tam .
vanaṃ tasmādidaṃ tasya nāmāstiketi viśrutam ..) iti mahābhāratam ..
(āstikasya munermātā bhaginī vāsukestathā . iti manasāpraṇāmamantraḥ .)
āstikaḥ, tri, (asti īśvara iti matiryasya . asti + ṭhak .) nāstikabhinnaḥ . īśvaro'stītivādī . vedaprāmāṇyavādī . tatparyāyaḥ . śraddhāluḥ 2 śrāddhaḥ 3 . iti hemacandraḥ ..
(satyadharmacyutāt puṃsaḥ kruddhādāśīviṣādiva .
anāstiko'pyudvijate janaḥ kiṃ punarāstikaḥ .. iti mahābhārate ādiparbaṇi ..)
āstikārthadaḥ, puṃ, (āstikasya munerarthaṃ sarpasatrāt nivṛttirūpaprayojanaṃ dadāti yaḥ . janamejayo rājā āstikamunivacanāt sarpayajñāt virarāma iti paurāṇikī kathā .) janamejayo rājā . iti śabdaratnāvalī ..
āstīkaḥ, puṃ, āstikamuniḥ . iti trikāṇḍaśeṣaḥ ..
āstīkajananī, strī, (āstīkamya jananī mātā, ṣaṣṭhītatparuṣaḥ .) āstikamātā . manasā devī . iti śabdaratnāvalī .
āsthā, strī, (āṅ + sthā + aṅ + ṭāp .) yatnaḥ . ālambana . āsthānaṃ . apekṣā . iti medinīkārahemacandrau .. (śraddhā . ādaraḥ . pratiṣṭhā . yathā, raghau 10 . 43 .
daivāt svargādabadhyatvaṃ martyeṣvāsthāparāṅmukhaḥ .
vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me . iti hitopadeśaḥ ..)
āsthānaṃ, klī, (āsthīyate'smin iti . ñāṅ + sthā + lyuṭ .) sabhā . ityamaraḥ . (yathā, kirāte 1 . 16 . anekarājanyarathāśvasaṃkulaṃ tadīyamāsthānaniketanājiram .) yatnaḥ . ityajayaḥ .. (āśrayaḥ . sthānam .)
āsthānī, strī, (āsthāna + ṅīp .) sabhā . ityamaraḥ .. (āsthānīṃ samaye samaṃ nṛpajanaḥ sāyantane sampatan . iti ratnāvalī .)
āspadaṃ, klī, (āpadyate'smin iti . āspadaṃ pratiṣṭhāyāmiti nipātanāt suṭ .) pratiṣṭhā . karma . ityamaraḥ .. prabhutvaṃ . iti dharaṇī . sthānaṃ . iti hemacandraḥ .. (rāgasyāspadamityavaimi na hi me dhvaṃsīti na pratyayaḥ . iti nāgānande . tathā ca raghau 3 . 36 .
narendramūlāyatanādanantaraṃ tadāspadaṃ śrīryuvarājasaṃjñitam .)
āspandanaṃ, klī, (āṅ + spanda + lyuṭ .) spandanaṃ . kampanam ..
āsphālaḥ, puṃ, (āṅ + sphul + ghañ .) hastikarṇāsphālanaṃ . hātira kāṇa nāḍā iti bhāṣā . tatparyāyaḥ . jhalajjhalā . iti hārāvalī-trikāṇḍaśeṣau .. (āsphālanaṃ . sañcālanaṃ .)
āsphālanaṃ, klī, (āṅ + sphul + ṇic + lyuṭ .) āṭopaḥ . prāgalbhyam .. (yathā raghau 673 .
airāvatāsphālanaviślathaṃ yaḥ saṅghaṭṭayannaṅgadamaṅgadena .)
āsphujit, puṃ, (āsphu + ji + kvip .) śukrācāryaḥ . iti trikāṇḍaśeṣaḥ ..
āsphoṭaḥ, puṃ, (āṅ + sphuṭ + ac .) āsphotavṛkṣaḥ . iti śabdaratnāvalī .. ākanda iti bhāṣā . śūrāderbāhvādiśabdaḥ . iti śrībhāgavatam ..
(kakṣaiḥ kakṣyāṃ vidhunvānāvāsphoṭaṃ tatra cakratuḥ . iti mahābhārate sabhāparbaṇi .)
āsphoṭakaḥ, puṃ, (āṅ + sphuṭ + ṇvul .) parbatajapīluvṛkṣaḥ . iti śabdamālā .. ākaroṭa iti bhāṣā .
āsphoṭanaṃ, klī, (āṅ + sphuṭ + lyuṭ .) vikāśaḥ . mudraṇaṃ . iti dharaṇī .. bāhvādiśabdaḥ . tāla ṭhokā ityādi bhāṣā .. (yathā rāmāyaṇe 5 kāṇḍe .
āsphoṭananinādāṃśca bālānāṃ tatra khelatām .. dhānyādestuṣaviśleṣakaraṇam .)
āsphoṭanī, strī, (āsphuṭyate'nayā . sphuṭ + karaṇe- . lyuṭ + ṅīp .) vedhanikā . ityamaraḥ .. turapana bhramara ityādi bhāṣā .
āsphoṭā, strī, (āsphoṭayatīti . āṅ + sphuṭ + ac + ṭāp .) navamallī . vanamallī . iti śabdaratnāvalī .. (navamallīśabde'syā viśeṣo jñeyaḥ .)
āsphotaḥ, puṃ, (āsphoṭayatīti . āṅ + sphuṭ + ac + puṣodarāditvāt sādhuḥ .) arkavṛkṣaḥ . kovidārakavṛkṣaḥ . iti medinī .. bhūpalāśavṛkṣaḥ . iti śabdacandrikā .. (yathā, vābhaṭe .
(mūlaṃ saptāhvāttvakśirīṣāśvamārādarkānmālatyāścitrakāsphotanimbāt .
vījaṃ kārañjaṃ sārṣapaṃ prāpunāṭaṃ śraiṣṭhā jantughnaṃ krūṣaṇaṃ dve haridre ..)
āsphotakaḥ, puṃ, (āsphota eva svārthe kan .) akavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
āsphotā, strī, (āsphota + ṭāp .) aparājitā . vanamallikā . iti medinī .. sārivāvṛkṣaḥ . iti rājanirghaṇṭaḥ . vṛkṣaviśeṣaḥ . hāparamālīti khyātā . asyā guṇau . kuṣṭhaviṣaroganāśitvaṃ . iti rājavallabhaḥ ..
āsyaṃ, klī, (asyate grāso'smin iti asu kṣepaṇe kṛtyalyuṭa iti ṇyat . yadā āsyandate amlādinā prasravati iti syandū prasravaṇe + ḍa .) mukhaṃ . mukhamadhyam . (yathā, manuḥ 1 . 95 .)
(yasyāsyena sadāśnanti havyāni tridivaukasaḥ .) (āsye bhavamāsyaṃ .) mukhabhave tri . iti medinī ..
āsyapatraṃ, klī, (āsyamiva patrāṇi yasya tat .) padmaṃ . iti śabdacandrikā .
āsyalāṅgalaḥ, puṃ, (āsyaṃ lāṅgalaṃ bhūvidārakayantramiva yasya .) śūkaraḥ . iti hemacandraḥ ..
āsyaloma, [n] klī, (āsyasya loma .) śmaśruḥ . iti hemacandraḥ ..
āsyā, strī, (ās + ṇyat .) sthitiḥ . ityamaro medinī ca .. (āsanaṃ, iti vaidyamādhavakararogaviniścayasaṃgrahe . yathā --
āsyāsukhaṃ svapnasusvaṃ dadhīni suśrate'syā guṇā yathā,
āsyā varṇakaphasthaulyasaukumāryakarī sukhā .)
āsyāsavaḥ, puṃ, (āsyasya mukhasya āsava iva .) lālā . iti hemacandraḥ .. thutu lāla ityādi bhāṣā .
āsrapaḥ, puṃ, (āsraṃ pibatīti . āsra + pā + ka .) mūlānakṣatraṃ . iti hemacandraḥ .. (rākṣasaḥ .)
āsravaḥ, puṃ, (āṅ + sru + ac .) kleśaḥ . kaṣṭaṃ . ityamaraḥ ..
āha, vya, (uvāca ityarthe kālamātre nipāto'yaṃ .) kṣepaḥ . niyogaḥ . iti medinī .. dṛḍhasambhāvanaṃ . iti śabdaratnāvalī ..
āhakajvaraḥ, puṃ, (āhako nāsāroga eva jvaraḥ .) nāsārogaviśeṣaḥ . nāsājvara iti khyātaḥ . tasya lakṣaṇam .
tanunā raktaśothena yukto nāsāpuṭāntare .
gātraśūlajvarakaraḥ śleṣmaṇā hyāhakaḥ smṛtaḥ .. iti vaidyakam .. (āhava iti kvacidvaidyake pāṭhaḥ . tadyathā, āhavajvarasya lakṣaṇam .
śothaḥ sarakto nāsāyāṃ vyathāsrāvau jvarastathā .
vātaśleṣmāsṛgutthañca āhavākhyaṃ vinirdiśet . asya cikitsā yathā, vaidyakacikitsāratne ..
ṭūrvācavyaṃ phalaṃ māṣakulatthau vaṃśapatrikā .
jalasthalabhavau karṇamoraṭākharamañjarī ..
daṇḍotpalasya mūlāni kvāthyādaṣṭaguṇe'mbhasi .
tatpādaśeṣite tailaṃ tulāṃ kṛtvā vipācayet .
tattailaṃ pratimarṣaṇa āhavākhyaṃ ñvaraṃ jayet .. .. * .. dūrvādyaṃ tailaṃ .. * ..)
āhataṃ, klī, (ā + han + kta .) purātanavastraṃ . nūtanavastraṃ . iti medinī .. mṛṣārthakavākyaṃ . ityamaraḥ ..
āhataḥ, tri, (ā + han + ktaḥ .) guṇitaḥ . tāḍitaḥ . iti medinī .. (prati divasaṃ yāti layaṃ vasantavātāhateva śiśiraśrīḥ . iti pañcatantram . jñātaḥ . mithyoktaḥ . ityajayaḥ .. nihataḥ . dvyūnā viṃśatirāhatākṣauhiṇīnām . iti mahābhāratam .)
āhataḥ, puṃ, (āhanyate yaḥ + āṅ + han + karmaṇi + kta .) ānakaḥ . ḍhakkā . iti medinī ..
āhatalakṣaṇaḥ, tri, (āhataṃ abhyastaṃ lakṣaṇaṃ yasya .) guṇaiḥ pratītaḥ . guṇena khyātaḥ . tatparyāyaḥ . kṛtalakṣaṇaḥ 2 . ityamaraḥ ..
āharaḥ, puṃ, (āṅ + hṛ + ac .) ucchvāsaḥ . antarmukhaśvāsaḥ .. iti hemacandraḥ .. (āharaṇaśīle vācyaliṅga eva . yathā, raghau 1 . 49 .
vanāntarādupāvṛttaiḥ samitkuśaphalāharaiḥ .)
āharaṇaṃ, klī, (āṅ + hṛ + bhāve lyaṭ .) dravyādyānayanaṃ . āsādanam . yathā . devīpurāṇaṃ .
mṛdāharaṇasaṃghaṭṭapratiṣṭhāhvānameva ca .
snapanaṃ pūjanañcaiva visarjanamataḥparaṃ .. iti tithyāditattvam ..
āhavaḥ, puṃ, (āhūyate ariryasmin . āṅa + hve + ap .) yuddhaṃ .
(yadāśrauṣaṃ bhoṣmamatyantaśūram hataṃ pārthenāhaveṣvapradhṛṣyam .. iti mahābhārate ādiparbaṇi 1 . 182 . āhūyate ājyādikaṃ yatra . āṅ + hu + apa .) yajñaḥ . iti śabdaratnāvalī ..
āhavanīyaḥ, puṃ, (āhūyate ājyādirasmin . āṅ + hu + anīyar .) yajñāgniviśeṣaḥ . ityamaraḥ . gārhapatyāduddhṛtya homārthaṃ yaḥ saṃskriyate saḥ . iti bharataḥ .. (yathā, manau 2 . 231 .
gururāhavanīyastu sāgnitretā garīyasī .)
āhāraḥ, puṃ, (āṅ + hṛ + ghañ .) dravyagalādhaḥkaraṇaṃ . tatparyāyaḥ . jagdhiḥ 2 bhojanaṃ 3 jemanaṃ 4 lepaḥ 5 nighaṣaḥ 6 nyādaḥ 7 . ityamaraḥ .. jamanaṃ 8 vighaṣaḥ 9 iti taṭṭīkā .. pratyavasānaṃ 10 bhakṣaṇaṃ 11 aśanaṃ 12 .. iti ratnamālā .. abhyavahāraḥ 13 svadanaṃ 14 nigaraḥ 15 . iti rājanirghaṇṭaḥ .. asya guṇāḥ . sadyastṛptijanakatvaṃ . balakāritvaṃ . dehadhārakatvañca . iti rājavallabhaḥ ..
(tamuvāca bhagavānātreyaḥ . hitāhāropayoga ekaeva puruṣasyābhivṛddhikaro bhavati . ahitāhāropayogaḥ punarvādhinimittamiti . tamuvāca bhagavānātreyaḥ . yadāhārajātamagniveśa ! samāṃścaiva śarīradhātūn prakṛtau sthāpayati, viṣamāṃśca samīkarotītyetaddhitaṃ viddhi tvahitaṃ viparītaṃ ityetaddhitāhitalakṣaṇamanapavādambhavati evaṃ vādinañca bhagavantamātreyamagniveśa uvāca . bhagavannanvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti . tamuvāca bhagavānātreyaḥ . yeṣāṃ viditamāhāratattvamagniveśa ! guṇato dravyataḥ karmataḥ sarvāvayavato mātrādayo bhāvāstatra tadevamupadiṣṭaṃ vijñātumutsaheran yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmaḥ . mātrādīn bhāvānudāharantasteṣāṃ hi bahuvidhavikalpā bhavanti . āhāravidhiviśeṣāṃstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ . tadyathā, āhāratvamāhārasyaikavidhamarthābhedāt . sa punardviyoniḥ sthāvarajaṅgamātmakatvāt . dvividhaḥ prabhāvo hitāhitodarkaviśeṣāt . caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt . ṣaḍāsvādo rasabhedataḥ ṣaḍvidhatvāt . iti carakaḥ ..
yadāhāraguṇaiḥ pānaṃ viparītaṃ tadiṣyate .
annānupānaṃ dhātūnāṃ dṛṣṭaṃ yanna virodhi ca .. iti ca carakaḥ ..
prāṇināṃ punarmūlamāhāro balavarṇaujasāñca ṣaṭsu raseṣvāyatto rasāḥ punardravyāśrayāḥ ..
sa ca tatraudakairguṇairāhāraḥ praklinno bhinnasaṅghātaḥ sukhakaraśca bhavati .
āhāraḥ prīṇanaḥ sadyo balakṛddehadhārakaḥ .
āyustejaḥsamutsāhasmṛtyojo'gnivivardhanaḥ .. iti suśrutaḥ ..) sa trividhaḥ . sātvikaḥ 1 rājasikaḥ 2 tāmasikaḥ 3 . sātvikāhāro yathā -- 8 ślokaḥ . āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sātvikapriyā . rājasikāro yathā, 9 ślokaḥ .
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ .
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ .. tāmasikāhāro yathā, 10 ślokaḥ .
yātayāmaṃ gatarasaṃ pūtiparyuṣitañca yat .
ucchiṣṭamapi cāmedhyaṃ mojanaṃ tāmasapriyam .. iti śrībhagavadgītā 17 adhyāyaḥ .. āharaṇaṃ . iti medinī ..
(sa punardevayānyoktaḥ puṣpāhāro yadṛcchayā . iti mahābhāratam . ādiparbaṇi 76 . sambhavaparbaṇi 76 . 35 .)
āhārasambhavaḥ, puṃ, (āhārāt sambhavo yasya .) śarīrastharasadhātuḥ . iti hemacandraḥ ..
āhāryaṃ, tri, (āṅ + hṛ + ṇyat .) āgantukaṃ . iti trikāṇḍaśeṣaḥ ..
(āhāryairnīyamānaṃ hi kṣaṇaṃ duḥkhena hṛdyatām iti kāmandakaḥ .) āharaṇīyaṃ .. (yathā, manuḥ 8 . 202 . atha mūlamanāhāryaṃ prakāśakrayaśodhitaḥ .) (śastrakarmabhedaḥ . yathā suśrute tacca śastrakarmāṣṭavidhaṃ, tadyathā; -- chedyaṃ bhedyaṃ, rekhyaṃ vedhyaṃ eṣyam, āhāryaṃ, viśrāyyaṃ, jīvyamiti .
āhāryāśarkarāstrisro daṇḍakarṇamalāsmarī .)
āhāryaḥ puṃ, nāṭhyoktau vyañjakaviśeṣaḥ . sa tu bhūṣā dinā racitaḥ . iti hemacandraḥ .. (yathā sāhityadarpaṇe . ṣaṣṭhāṅke .
bhavedabhinayo'vasthānukāraḥ sa caturvidhaḥ .
āṅgiko vācikaścaivamāhāryaḥ sāttvikastathā ..)
āhāryaśobhā, strī, (āhāryāt yā śobhā .) kṛtrimaśobhā . citrabhūṣādinā kṛtadyatiḥ . iti jaṭādharaḥ .. (yathā, bhaṭṭikāvye 2 ya sarge --
āhāryaśobhārahitairamāyaiḥ aikṣiṣṭa puṃbhiḥ pracitān sa goṣṭhān .)
āhāvaḥ, puṃ, (āṅ + hve + ap .. nipātanātvṛddhiḥ .) kūpasamīpe paśvādijalapānārthakṛtasvalpajalāśayaḥ . ityamaraḥ .. cauvāccā iti bhāṣā . (āhūyate'riratraiti vyutpattyā .) yuddhaṃ . āhvānaṃ . iti dharaṇiḥ .. (āhūyate'tra iti ā + hu + adhikaraṇe ghañ .) agniḥ .)
āhikaḥ, puṃ, (ahiriva ākṛtiryasya . ahi + ṭhak .) pāṇinimuniḥ . iti trikāṇḍaśeṣaḥ .. ketugrahaḥ . iti hemacandraḥ ..
āhitaḥ, tri, (āṅ + dhā + kta .) nyastaḥ . arpitaḥ . sthāpitaḥ . iti halāyudhaḥ .. (yathā, kirāte .
vyāvartanairahipaterayamāhitāṅkaḥ .)
āhitalakṣaṇaḥ, tri, (āhitaṃ lakṣaṇaṃ yasya .) āhatalakṣaṇaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. guṇādidvārā khyātaḥ .
āhitāgniḥ, puṃ, (āhitaḥ sthāpito'gniryena .) sāgnikaḥ . agnihotrī iti smṛtiḥ ..
(na darśena vinā śrāddhamāhitāgnerdvijanmanaḥ . iti manuḥ 3 . 282 . tathā ca raghau 244 ..
gurorapīdaṃ dhanamāhitāgneḥ .)
āhituṇḍikaḥ, puṃ, (ahituṇḍena dīvyati . ahituṇḍa + ṭhak .) vyālagrāhī . sāpuḍiyā iti bhāṣā . ityamaraḥ śabdaratnāvalī ca .. (yathā pañcatantram .
vaidyasāṃvatsarācāryāḥ svapakṣe'dhikṛtāścarāḥ .
yathāhituṇḍikonmattāḥ sarvaṃ jānanti śatruṣu .)
āhutaṃ, klī, (āṅ + hu + kta .) gṛhasthānāṃ paścamahāyajñāntargatayajñaviśeṣaḥ . sa tu nṛyajñaḥ . iti jaṭādharaḥ ..
āhutiḥ, strī, (ā + hu + ktin .) devoddeśe mantroccāraṇapūrbako'gnau havirnikṣepaḥ . tatparyāyaḥ . devayajñaḥ 2 homaḥ 3 hotraṃ 4 vaṣaṭkāraḥ 5 . iti hemacandraḥ .. (yathā, raghau 1 . 53 .
punānaṃ pavanoddhūtairdhūmairāhutigandhibhiḥ . dharmāt marudvatyāṃ jātaḥ svanāmakhyāto marudbhedaḥ . yathā harivaṃśe --
marudvatī marutvanto devānajanayat sutān .
nahuṣaṃ cāhutiṃ caiva cāritraṃ brahmapannagam .)
āhulyaṃ, klī, (āṅ + hval + kyap .) kṣupaviśeṣaḥ taravaṭa iti kāśmīrādau khyātaṃ . tatparyāyaḥ . halarākhyaṃ 2 tagaraṃ 3 taravaṭaṃ 4 śimbīphalaṃ 5 supuṣpaṃ 6 pītapuṣpaṃ 7 kāñcanapuṣpakaṃ 8 nṛpamāṅgalyakaṃ 9 śaratpuṣpaṃ 10 . tasya guṇāḥ . tiktatvaṃ . śītalatvaṃ . cakṣurhitatvam . pittadāhamukharogakuṣṭhakaṇḍūtijantuśūlavraṇanāśitvañca . iti rājanirghaṇṭaḥ ..
āhūtaṃ, klī, (ā + hve + kta .) pralayaparyantaṃ . yathā --
kadambāni paṭolāni vṛntākasahitāni ca .
na tyajet kārtike māsi yāvadāhūtanārakī .. āhūtāni ābhūtāni pralayaparyantānīti yāvat . iti tithyāditattvam ..
āhūtaḥ, tri, (āṅ + hve + kta .) kṛtāhvānaḥ . yathā --
pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ .
āhūta iva me śīghraṃ darśanaṃ yāti cetasi .. iti śrībhāgavate 1 skandhe 6 . 34 ..
āhūtiḥ, strī, (āṅ + hve + ktin .) āhvānaṃ . iti śabdaratnāvalī ..
āheyaṃ, tri, (ahau bhavaṃ . ahi + ḍhañ .) ahisambandhi . tadviṣacarmādi . ityamaraḥ ..
āho, vya, (ā hantīti . āṅa + han + ḍo .) vikalpaḥ . ityamaraḥ .. praśnaḥ . (yathā śākuntale pañcamāṅke .
dvāratyāgo bhavāmyāho parastrīsparśapāṃśulaḥ .) vicāraḥ . iti medinīkarahemacandrau ..
(āho nivatsyati samaṃ hariṇāṅganābhiḥ . iti śākuntale prathamāṅke .)
āhopuruṣikā, strī, (aho ahameva puruṣaḥ . mayūravyaṃsakāditvāt samāsaḥ . ahopuruṣasya bhāvaḥ . ahopuruṣa + vuñ + strītvāt ṭāp .) darpāt yātmani sambhāvanā sā . ityamaraḥ .. adhikārthavacanena śakterapratighātāviṣkaraṇaṃ . ātmaviṣayakāryasiddhijananaśaktyāviṣkaraṇaṃ . iti bharataḥ .. (yathā, bhaṭṭau 5 . 27 .
āhopuruṣikāṃ paśya mama sadratnakrāntibhiḥ .)
āhosvit, vya, (āho ca svicca .) āho . vikalpaḥ . ityamaṭīkā ..
āhnaḥ, puṃ, (ahnāṃ samūhaḥ .) dinasamūhaḥ . iti vyākaraṇam ..
āhnikaṃ, tri, (ahnā nirvṛttaṃ . ahan + ṭhañ .) dinanirvartyaṃ . dinasādhyaṃ . iti medinī .. dinasambandhī ..
āhnikaṃ, klī, (ahnā nirvṛttaṃ . ahan + ṭhañ .) bhojanaṃ . prakaraṇasamūhaḥ . granthabhāgaḥ . nityakriyā . iti medinīkarahemacandrau .. atha ṃ raghunandanabhaṭṭācāryakṛtāhnikācāratattvoktakarmāṇi saṃkṣepeṇa likhyante .. tatra prathamayāmārdhakṛtyam . brāhmemuhūrte jāgaritvā brahmaviṣṇuśivanavagrahān smṛtvā gurupraṇāmaṃ kṛtvā ātmānaṃ brahmatvena saṃbhāṣya tadvivamakartavyadharmakarmārthaṃ cintayet .. tataḥ śayanādutyāya smatrivāsastyaktva pṛthivīṃ namaskṛtya dakṣiṇacaraṇaṃ bhūmau vinyasya karkoṭakanāgadamayantīnalaṛtuparṇarājakārtavīryārjunān smṛtvā netramukhe prakṣālya dvirācāmet .. tataḥ nairṛtyāṃ dakṣiṇasyāṃ vā diśi mūtrapurīṣātsargaṃ jalamṛttikāśaucañca kṛtvā dvirācamya hariṃ smṛtvā divā sūryaṃ rātrau candraṃ tārāṃ vā tadasambhave agniṃ paśyet .. tato dantadhāvanaṃ . dantakāṣṭhābhāve niṣiddhadine ca dvādaśagaṇḍūṣajalaiḥ patrairvā mukhaṃ śodhayitvā dvirācāmet . tataḥ prātaḥsnānaṃ tilakaṃ sandhyātarpaṇañca kṛtvā sūryodayaparyantaṃ gāyatrīṃ japet .. snānāśaktau ārdravastreṇa gātramārjanaṃ mantrasnānañca kṛtvā sandhyopāsanaṃ kuryāt .. tata ādarśādidarśanaṃ dadhidūrvādimaṅgaladravyasparśanañca kuryāt iti .. * .. atha dvitīyayāmārdhakṛtyam .. vedavidyādyabhyāsaḥ . samitpuṣpādyāharaṇañca .. * .. atha tṛtīyayāmārdhakṛtyam . gurudebadhārmikopāsanaṃ . kuṭumbabharaṇārthamīśvaropāsanādi ca .. * atha caturthayāmārdhakṛtyam . madhyāhnasnānaṃ . tatra parakhātodake cet tadā sapta pañca trīn vā mṛtpiṇḍān tīre kṣiptvā nābhimātrodake kuśahastaḥ saśiraskamajjanaṃ kṛtvā dvirācamya saṅkalpya yathāvidhi trirnimajjet .. tataḥ snānavastrapāṇivyatirekeṇa gātramārjanaṃ tilakaṃ tarpaṇañca kuryāt .. tataḥ aṣṭamamuhūrte madhyāhnasandhyāṃ samāpya brahmayajñaṃ vidhāya devapūjanaṃ kṛtvā pādodakaṃ naivedyañca yathākāle upayuñjīta .. * .. atha pañcamayāmārdhakṛtyam .. balivaiśvadevakarmaṇī kāmyabalikarma vāmadevyagānaṃ gānāśaktau tasya triḥ pāṭhaḥ pārbaṇaśrāddhānantaraṃ balivaśvadevakarmaṇī kartavye .. balikarmānantaramatithilābhārthaṃ muhūrtaṃ godohanakālaṃ vā abhojanena pratīkṣeta . tallage bhikṣādikaṃ dattvā tadanuvrajet . tadānīmatithyalābhe nityaśrāddhāntaramatithīn bhojayet . bhojanāsāmarthye bhikṣāṃ dadyāt . atithyalābhe brāhmaṇāya dānaṃ tadasambhave agnau jale vā kiñcidannaṃ kṣipet .. tato nityaśrāddhaṃ . vāmadevyagānaṃ tadaśaktau ṛktraya paṭhet . nityaśrāddhakaraṇāsāmarthye valitarpaṇābhyāṃ pitṛyajñasiddhiḥ .. tato gogrāsadānaṃ gonamaskārañca kuryāt .. tato yathāvidhi bhojanaṃ . viṣṇupādodakādikaṃ pūrbamagṛhītañcet idānīṃ gṛhṇīyāt .. tataḥ sthānāntaraṃ na gatvā mṛdbhirgharṣaṇairmukhahastau śodhayitvā tṛṇādinā dantalagnarasadravyamapanīya jalagaṇḍūṣairmukhābhyantaraṃ saṃśodhya pāṇipādau prakṣālayet .. tata āsanastha eva bhūmau pādau saṃsthāpya dvirācamya mukhaṃ tulasīpatrādinā saṃśodhya dakṣiṇapādāṅguṣṭhe dakṣiṇahastena mantreṇa jalaṃ dadyāt .. tato mahīmārjanābhāve'śucitvādavilambameva bhojanapātramuddhṛtya ucchiṣṭamapanīya tat sthānaṃ gomayodakābhyāṃ siñcet .. tataḥ sustha āsane upaviśya iṣṭadevatānāma smṛtvā annajīrṇatārthaṃ mantrapāṭhapūrbakavāmahastenodaraṃ parimṛjya pādaśatavrajanānantaraṃ vāmapārśvena kiñcit kālaṃ śayitvā tāmbūlādimukhavāsanadravyaṃ bhoktavyam iti .. * .. atha ṣaṣṭhasaptamayāmārdhakṛtyam . itihāsapurāṇādiśravaṇam .. athāṣṭamayāmārdhakṛtyam .. laukikacintākaraṇam . sāyaṃsandhyopāsanam . iṣṭadevatāsmaraṇādikañca kuryāt .. * .. atha rātrikṛtyam . sandhyānantaramiṣṭadevatāmantrajapatrikālapāṭhyastava nārāyaṇasmaraṇāni kuryāt .. tato'nnādipāke jāte pūrbavadvalivaiśvadevakarmaṇī kṛtvā atithilābhe'nnādikaṃ tasmai dattvā avaśyabharaṇīyaiḥ saha sārdhapraharābhyantare'natitṛptaṃ bhuñjīta . annabhojanābhāve tāmbūlādikaṃ bhoktavyam .. prathamayāmābhyantare vidyābhyāsaṃ kuryāt .. tataḥ śayanaṃ . śucideśe khaṭvopari śayyāṃ kṛtvā śirodeśe pūrṇakumbhaṃ nidhāya rātrivāsaḥ paridhāya prakṣālitapāṇipādo dvirācāntaḥ pūrbaśirā dakṣiṇaśirā vā padmanābhaṃ smṛtvā yāmadvayābhyantare śayīta .. * .. atha dāropagamanam . ṛtau niṣiddhetaradine strīsambhogaṃ kṛtvā tāṃ dakṣiṇapārśvena svāpayet .. tataḥ avilambena mūtrapurīṣortsgavat mṛjjalābhyāṃ liṅgaṃ hastau pādau ca prakṣālya dvirācamya snāyāt .. ṛtubhinnagamane tu liṅgaprakṣālanamācamanadvayamātrañca kuryāt . striyāstu ṛtāvanṛtāvapi lepādikṣālanānantaramācamanamātraṃ na snānaṃ .. kṣālanādeḥ pūrbaṃ mūtrapurīṣotsargau na kuryāt . sambhogānantaraṃ tasyāṃ rātrau ekaśayyāyāṃ na śayīyātāṃ . anṛtāvapi garbhavattve'pi kāmukīmupeyāt .. ṛtāvabhigamya prātarnaimittikamaṅgaśūnyasnānaṃ kuryāt .. ṛtugamanaṃ puttrotpattiparyantamāvaśyakam .. ityāhnikācāratattvoktakarma samāptaṃ .. * ..
āhlādaḥ, puṃ, (āṅ + hlad + ghañ .) ānandaḥ . harṣaḥ . yathā . śrībhāgavate 10 . 5 . 1 ..
nandastvātmaja utpanne jātāhlādo mahāmanāḥ .
āhūya viprān vedajñān snātaḥ śuciralaṅkṛtān ..
āhlāditaḥ, tri, ānanditaḥ . hṛṣṭaḥ . jātāhlādaḥ . ito'sya jāte ityanena āhlādaśabdāt itapratyayena niṣpannaḥ ..
āhvayaḥ, puṃ, (āṅ + hne + ac . yadvā āhvairyāyate prāpyate iti . āhva + yā + ghañrthe kaḥ .) nāma . ityamaraḥ .. (yathā, rāmāyaṇe, bālakāṇḍe 4 . 7 ..
kṛtvā tu tanmahāprājñaḥ kāvyaṃ rāmāyaṇāhvayam .) aṣṭādaśavyavahārapadāntargato vyavahāraviśeṣaḥ . yathāha manuḥ aṣṭame . 4 . 5 . 6 . 7 . teṣāmādyamṛṇādānaṃ itthupakramya . strīpuṃdharmo vibhāgaśca dyūtamāhvaya eva ca .)
āhvā, strī, (āhvānamiti . āṅ + hve + aṅ .) nāma . saṃjñā . ityamaraḥ ..
āhvānaṃ, klī, (āṅ + hve + bhāve lyuṭ .) āvāhanaṃ . ḍākā iti bhāṣā . tatparyāyaḥ . hūtiḥ 2 ākāraṇaṃ 3 . ityamaraḥ .. (yathā manuḥ 9 . 126 .
janmajyeṣṭhena cāhvānaṃ svabrāhmaṇyāsvapi smṛtam .) (āhūyate'nena . karaṇe lyuṭ .) nāma . iti śabdaratnāvalī ..
i
i, ikāraḥ . tṛtīyasvaravarṇaḥ . asyoccāraṇasthānaṃ tālu . sa ca hrasvo dīrghaḥ plutaśca bhavati . (ayañca udāttānudāttasarid-bhedāt trividhaḥ . anunāsikānanunāsikabhedācca pratyekaṃ dvividhaḥ etena ṣaḍvidha eva .)
ikāraṃ paramānandasugandhakusumacchavim .
haribrahmamayaṃ varṇaṃ sadā rudrayutaṃ priye ..
sadā śaktimayaṃ devi gurubrahmamayaṃ tathā .
sadāśivamayaṃ varṇaṃ paraṃ brahmasamanvitam ..
haribrahmātmakaṃ varṇaṃ guṇatrayasamanvitam .
ikāraṃ parameśāni svayaṃ kuṇḍalī mūrtimān .. iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ .) tasya lekhanaprakāro yathā,
ūrdhvādhaḥ kuvjitā madhye rekhā tatsaṅgatā bhavet .
lakṣmīrvāṇī tathendrāṇī kramāttāsveva saṃvaset ..
śīrṣādhaḥkuñcitā rekhā dakṣordhvā kāmarūpiṇī .
mātrāśaktiḥ koṇayutā dhyānamasya pracakṣyate .. iti varṇoddhāratantram .. * .. (yadyapi siddhāntakaumudyāṃ icuyaśānām tālu iti sāmānyataḥ uktaṃ tathāpi śabdenduśekharādiṣvasya vistarato vibṛtiruktā . yathā -- tulyāsya prayatnamiti sūtreṇa praśabdena vilakṣaṇayantabodhe'pi loke yatnaprayatnayoḥ paryāyateti dhvanayannāha prayatno hi hidhā iti kvacit yatno dvidhetyeva pāṭhaḥ . eteṣāṃ ābhyantaratvaṃ varṇotpatteḥ prāgbhāvitvāt . tathāhi nābhipradeśāt prayatnapreritaḥ prāṇo nāma vāyuḥ ūrdhvamākraman uraḥprabhṛtīni sthānānyāhanti tato varṇasya tadabhivyañjakadhvanervotpattistatrotpatteḥ . prākjihvāgropāgramadhyamūlāni varṇotpattisthānaṃ tālvādi yadā samyak spṛśanti tadā spṛṣṭatā īṣatsparśe īṣatspaṣṭatā samīpāvasthāne saṃvṛtatā dūrāvasthāne vivṛtatā ataeva icuyaśānāṃ tālavyatvāviśeṣe'pi cavarge uccārayitavye jihvāgrādīnāṃ tālu sthānena samyak sparśaḥ yakāre īṣat sparśaḥ śakārekārayoḥ samīpadūrāvasthānaṃ . spṛṣṭaṃ prayatanamiti yaternapuṃsake bhāve lyuṭ . prayatnamityapapāṭhaḥ naṅantasya puṃstatvāt . śeṣāḥ spṛṣṭā halaproktāḥ ityādi . yathā, śikṣāyāṃ śabdendusāraḥ . tathāhi aco'spṛṣṭāḥ yaṇastvīṣat nemaspṛṣṭāḥ śalaḥ smṛtāḥ . śeṣāḥ spṛṣṭāḥ halaproktāḥ ityādi . atra acaḥ aspṛṣṭāḥ sparśābhāvarūpavivṛtatvavantaḥ yaṇastvīṣat aspṛṣṭā ityanuṣajyate tena īṣadaspṛṣṭā īṣadvivṛtā ityarthaḥ . nema ityardhe tena śalaḥ īṣat vivṛtāḥ yaṇamapekṣyādhikavivṛtatvavanta ityarthaḥ . api ca -- agnimīle purohitaṃ yajñasya devamṛtvijam . hotāraṃ rantadhātamam . īle ityetat samastamapipadamanudāttam tiṅṅatiṅa iti sūtreṇa atiṅantādagniśabdāt parasya īla iti tiṅantasya nighātavidhānāt agnimīla iti padayoḥ saṃhitākāle tu dhātugatasya īkārasya svaritatvam udāttānudāttasvaritaḥ iti sūtreṇa udāttāt parasyānudāttasya sthāne svaritaḥ syāt ityarthakenānudāttasya īkārasya sthāne svaritādeśāt tataḥparasya le ityatra ekārasya tiṅpratyayarūpasya svaritāt saṃhitāyām pūrbasyekārasya nitarāṃ udāttatvam . aparañca tālvādisthānamābhyantaraprayatnaiti sūcyate . atra mūlam pāṇinīyaśikṣāgranthe . yathā --
kaṇṭhyāvahā vicuyaśāstālavyā oṣṭhajāvupū .
svarāṇāmuṣmaṇāñcaiva vivṛtaṃ karaṇaṃ matam .) tasya nāmāni yathā --
iḥ sūkṣmā śālmalī vidyā candraḥ pūṣā suguhyakaḥ .
sumitraḥ sundaro vīraḥ koṭaraḥ kāṭaraḥ payaḥ ..
bhrūmadhyo mādhavastuṣṭirdakṣanetrañca nāsikā .
śāntaḥ kāntaḥ kāminī ca kāmo vighnavināyakaḥ ..
nepālo bharaṇī rudro nityā klinnā ca pāvakā . iti varṇābhidhānatantram .. (mātṛkānyāse'sya dakṣiṇacakṣuṣi sthānam . yathā, mātṛkānyāsadhṛtamantraḥ iṃ namo dakṣiṇacakṣuṣi īṃ namo vāmacakṣuṣi . iti .)
i, gatau . (bhvādiṃ-ilapakṣe adāṃ-paraṃ-sakaṃ-aniṭ .) ayati . la eti . pṛthakpāṭhasāmarthyāt pūrbo na lit . śeṣastu ina gatāviti prasiddhaḥ . yino'cyaṇāvityādiṣu grahaṇamasyaiva . iti durgādāsaḥ .. (ut .) udaye . samunnatau . yathā -- udayati yadi bhānuḥ paścime digvibhāge iti . (abhi + ut .) abhyudaye . samunnatau . sarveḥ gatyarthā jñānārthāḥ prāptyarthāśca ityanena prāptyarthe'pyasya bahulaḥ prayogaḥ . yathā -- manuḥ .
brāhmaṇaḥ śreṣṭhatāmeti pratyavāyena śūdratām .
ayameti mandaṃ mandaṃ kāverīvāripāvanaḥ pavanaḥ . iti sāhityadarpaṇam . (ati) atikrame . parābhave . yathā, hitopadeśe . 1 .
atītya hi guṇān sarvān svabhāvo mūrdhi vartate .
tataḥ paraṃ janasthānaṃ krośatrayamatītya vai . iti rāmāyaṇe . (anu) anukaraṇam .
dhānurādeśamanveti tadyathā hi tadarpaṇaḥ .
nātmādhīno manuṣyo'yaṃ kālaṃ bhajati kañcana .. iti mahābhārate . (apa) apagamane . palāyane . pratyādeśavyalīkamapaitu te . iti śākuntale . (sam + ā) sammilane . devāścaitān sabhatyocūrnyāyyaṃ vaḥ śiśuruktavān . iti manuḥ . 2 . 152 . ityādayo jñeyāḥ .)
i, la, smṛtyāṃ . (adāṃ-paraṃ-sakaṃ-aniṭ .) adhipūrbo'yaṃ . adhigrahaṇaṃ anyapūrbasya . kevalasya ca prayoganirāsārthaṃ . evaṃ sarvatra . la adhyeti tava lakṣmaṇaḥ . ika smaraṇe iti prasiddho'yaṃ . invadika ityatrāsyaiva grahaṇam . iti durgādāsaḥ ..
i ṅa la adhyayane . (adā°-ā° -saka° -aniṭ .) adhipūrbo'yaṃ . adhyayanamarthataḥ śabdataśca guruto grahaṇaṃ . ṅa la vedamadhīte vipraḥ . iti durgādāsaḥ ..
(yaḥ svādhyāyamadhīte'bdaṃ vidhinā niyataḥ śuciḥ iti manuḥ . 2 . 137 .)
i, vya, bhedaḥ . krodhoktiḥ . apākaraṇaṃ . anukampā . iti medino .. khedaḥ . iti hemacandraḥ .. .
iṃrejaḥ, puṃ, laṇḍradeśajātamlecchajātiviśeṣaḥ . yathā --
adhipā maṇḍalānāñca saṃgrāmeṣvaparājitāḥ .
iṃrejā nava ṣaṭ pañca laṇḍrajāścāpi bhāvinaḥ .. iti merutantre 23 prakāśaḥ ..
iḥ, [s] vya, kopaḥ . santāpaḥ . duḥkhamāvanā . iti śabdaratnāvalī ..
iḥ, puṃ, (asya viṣṇoḥ śrīkṛṣṇasyāpatyam pumān . a + iñ .) kāmadevaḥ . iti puruṣottamahalāyudhau .. yathā, āgneye ekā kṣarābhidhānam .
iḥ kāme ratilakṣmyorī uḥ śive brahmakādya ūḥ ..
ikkaṭaḥ, puṃ, tṛṇaviśeṣaḥ . tatparyāyaḥ . bahumūlaḥ 2 . iti trikāṇḍaśeṣaḥ . kośāṅgaḥ 3 itkaṭaḥ 4 . iti hārāvalī .. (itkaṭaśavde'sya viśeṣo draṣṭavyaḥ ..)
ikṣuḥ, puṃ, (iṣyate'bhilaṣyate'sau iti . iṣ + ksu .) svanāmakhyātatṛṇaṃ . āk iti bhāṣā . tatparyāyaḥ . rasālaḥ 2 . ityamaraḥ .. karkoṭakaḥ 3 vaṃśaḥ 4 kāntāraḥ 5 sukumārakaḥ 6 adhipatraḥ 7 madhutṛṇaḥ 8 vṛṣyaḥ 9 guḍatṛṇaḥ 10 . iti rājanirghaṇṭaḥ .. mṛtyupuṣpaḥ 11 mahārasaḥ 12 asipatraḥ 13 kośakāraḥ 14 ikṣavaḥ 15 . iti śandaratnāvalī .. payodharaḥ 16 . iti jaṭādharaḥ .. * .. tasya bhedāḥ . vaṃśakaḥ 1 kāntāraḥ 2 bhīruḥ 3 pauṇḍraḥ 4 . iti ratnamālā .. sāmānyekṣuguṇāḥ . raktapittanāśitvaṃ . balaśukrakaphakāritvaṃ . pāke madhuratvaṃ . snigdhatvaṃ . gurutvaṃ . śītalatvaṃ . mūtraśuddhikāritvañca . tasya mūle atimadhuratvaṃ . madhye madharatvaṃ . granthitvajagrabhāgeṣa lavaṇarasatvañca . iti rājavallabhaḥ .. mūlādūrdhva madhuratvaṃ . madhye atimadhuratvaṃ . agra kramāllavaṇatvaṃ nīrasatvañca .. abhukte ikṣubhakṣaṇaguṇaḥ . pittadātṛtvaṃ . bhukte vātaprakopaṇatvaṃ . bhuktimadhye gurutaratvaśca .. iti rājanirghaṇṭaḥ .. dantaniṣpīḍitekṣurasaguṇāḥ . himatvaṃ . śukrakāritvaṃ . tṛpti janakatvam . jīvanahitakāritvam . vāyuraktapitta nāśitvaṃ . svādutvaṃ . snigdhatvaṃ . prītidātṛtvaṃ . raktavardhakatvaṃ . mukhaprahlādakāritvaṃ . dhātuvardhakatvañca . iti rājavallabhaḥ .. api ca . raktadoṣabhramaśamanakāritvaṃ . alpaśleṣmadātṛtvaṃ . hṛdyatvaṃ . rucijanakatvaṃ . mūtraśuddhikāritvaṃ . dehasya kāntidātṛtvaṃ . balakāritvaṃ . pīyūṣopamatvaṃ . tridoṣaśamanatvañca . iti rājanirghaṇṭaḥ .. yantraniṣpīḍitarasaguṇāḥ . raktaśukrakāritvaṃ . śītalatvaṃ . sārakatvaṃ . rucikaratvaṃ . dāhajanakatvañca .. iti rājavallabhaḥ .. api ca . dantaniṣpīḍitarasaguṇavadguṇatvaṃ . kiñcit pittavāyunāśitvaṃ . akomalatvaṃ . asvādutvaṃ . kṣīraviṣṭambhadāhakāritvañca . paryuṣitatadrasaguṇāḥ . vāntiharatvaṃ . vātajanakatvaṃ . jāḍyapratiśyāyarogadātṛtvaṃ . kaphavāyukāritvañca . iti rājanirghaṇṭaḥ .. tatpakvarasaguṇāḥ . gurutvaṃ . sutīkṣṇatvaṃ . kaphavātanāśitvañca . iti rājavallabhaḥ .. snigdhatvaṃ . atiśayagurutvaṃ . atipāke vidāhatvaṃ . pittāsnadoṣakāritvañca . iti rājanirghaṇṭaḥ .. asya vikārāḥ ..
lasīkāphāṇitaguḍakhaṇḍamatsyaṇḍikāsitāḥ .
nirmalā laghavo jñeyāḥ śītavīryā yathottaram .. iti rājavallabhaḥ . athekṣuvargaḥ . tatrekṣornāmāni guṇāśca .
ikṣurdīrghacchadaḥ proktastathā bhūriraso'pi ca .
guḍamūlo'sipatraśca tathā madhutṛṇaḥ smṛtaḥ ..
ikṣavo raktapittaghnā balyā vṛṣyāḥ kaphapradāḥ .
svādupākarasāḥ snigdhā guravo mūtralā himāḥ .. * .. athekṣubhedāḥ .
pauṇḍrako bhīrukaścāpi vaṃśakaḥ śataporakaḥ .
kāntārastāpasekṣuśca kāṇḍekṣuḥ sūcipatrakaḥ ..
naipālo dīrghapatraśca nīlaporo'tha kośakṛt .
ityetā jātayasteṣāṃ kathayāmi guṇānapi .. * .. atha pauṇḍrakabhīrukayorguṇāḥ .
vātapittapraśamano madhuro rasapākayoḥ .
suśīto vṛṃhaṇo balyaḥ pauṇḍrako bhīrukastathā .. * .. atha kośakāraguṇāḥ .
kośakāro guruḥ śīto raktapittakṣayāpahaḥ .. * .. atha kāntārekṣuguṇāḥ .
kāntārekṣurgururvṛṣyaḥ śleṣmalo vṛṃhaṇaḥ saraḥ .. * .. atha dīrghaporavaṃśakayorguṇaḥ .
dīrghaporaḥ sukaṭhinaḥ sakṣāro vaṃśakaḥ smṛtaḥ .. * .. atha śataporakaguṇāḥ .
śataparbā bhavet kiñcit kośakāraguṇānvitaḥ .
viśeṣāt kiñciduṣṇaśca sakṣāraḥ pavanāpahaḥ .. * .. atha manoguptāguṇāḥ .
manoguptā vātaharī tṛṣṇāmayavināśinī .
suśītā madhurātīva raktapittavināśinī .. * .. atha tāpasekṣuguṇāḥ .
tāpasekṣurbhavet mṛdvī madhurā śleṣmakopanā .
tarpaṇā rucikṛccāpi vṛṣyā ca balakāriṇī .. * .. atha bālayuvavṛddhekṣuguṇāḥ .
bāla ikṣuḥ kaphaṃ kuryānmedomehakaraśca saḥ .
yuvā tu vātahṛt svādurīṣattīkṣṇaśca pittanut ..
raktapittaharo vṛddhaḥ kṣatahṛt balavīryakṛt .. * .. athāṅgabhedena bhedaḥ .
mūle tu madhuro'tyarthaṃ madhye'pi madhuraḥ smṛtaḥ .
agra granthiṣu ca jñeyaṃ ikṣuḥ paṭuraso janaiḥ .. * .. atha dantapīḍitekṣurasaguṇāḥ ..
dantaniṣpīḍitasyekṣoḥ rasaḥ pittāsranāśanaḥ .
śarkarāsamavīryaḥ syādavidāhī kaphapradaḥ .. * .. atha yantrapīḍitasyekṣurasasyaṃ guṇāḥ .
mūlāgrajantu granthyādipīḍanānmalasaṃkarāt .
kiñcit kālaṃ vidhṛtyāca vikṛtiṃ yāti yāntrikaḥ ..
tasmādvidāhī viṣṭambhī guruḥ syādyāntriko rasaḥ .. atha paryuṣitasyekṣurasasya guṇāḥ .
rasaḥ paryuṣito neṣṭo hyamlo vātāpaho guruḥ .
kaphapittakaraḥ śoṣī bhedanaścātimūtralaḥ .. * .. atha pakvasyekṣurasasya guṇāḥ .
pakvo raso guruḥ snigdhaḥ sutīkṣṇaḥ kaphavātanut ..
gulmānāhapraśamanaḥ kiñcitpittaharaḥ smṛtaḥ .. * .. athekṣurasasya vikārāṇāṃ guṇāḥ .
ikṣorvikārāstṛḍdāhamūrchāpittāsnanāśanāḥ .
guravo madhurā balyāḥ snigdhā vātaharāḥ sarāḥ ..
vṛṣyā mohaharāḥ śītā vṛṃhaṇā viṣahāriṇaḥ .. iti bhāvaprakāśaḥ .. (atha śvetekṣuguṇāḥ .
rasāyanottamo balyo rogavāraṇamuttamaḥ .
snigdhaśca tarpaṇo vṛṣyo vṛṃhaṇaśca sajīvanaḥ ..
svāduguṇābhibaddhatvādvātapittapraśāntikṛt .
vṛṣyo'pyantarvidāhī syāt sitekṣuḥ kaphakṛnmataḥ .. atha kṛṣṇekṣugaṇāḥ .
tadvat sukṛṣṇo bhavanaṃ guṇānāṃ vṛṣyo bhavettarpaṇavṛṃhaṇaśca .
sañjīvanaṃ syānmadhuro rasena śoṣāpahartā vraṇaśokakārī .. * .. atha yantrodbhavarasaguṇāḥ .
yantreṇa pīḍitarasaḥ kathito guruśca vṛṣyaḥ kaphañca kurute'tha suśītalaśca .
pāke vidāhibalakṛcca suśobhanaśca saṃsevito rudhirapittarujaṃ nihanti .. * .. atha dantapīḍitarasaguṇāḥ .
dantena pīḍitaraso rucikṛdguruśca santarpaṇo balakaraḥ kaphakṛcchramaghnaḥ .
viṣṭambhako'pi rudhirañca tathaiva pittaṃ śoṣaṃ nihanti madhuraḥ sa himo saraśca .. * .. atha pakvarasaguṇāḥ .. * ..
pakvo gurutaraḥ snigdhaḥ sutīkṣṇaḥ kaphavātahā .
pittaghno'pi viśeṣeṇa gulmātisārakāsanut .. * .. iti hārītaḥ . tathā ca vābhaṭaḥ śārṅgadharaśca .
ikṣoḥ raso guruḥ snigdho vṛṃhaṇaḥ kaphamūtrakṛt .
vṛṣyaḥ śīto'srapitaghnaḥ svādupākarasaḥ saraḥ .
so'gre salavaṇo dantapīḍitaḥ śarkarāsamaḥ ..
mūlāgrajantujagdhādipīḍanānmalasaṅkarāt .
kiñcitkālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ ..
vidāhī guruviṣṭambhī tenāsau tatra pauṇḍrakaḥ .
śaityaprasādamādhuryairvarastamanuvāṃśikaḥ ..
śātaparbakakāntāranaipālādyāstataḥ kramāt .
sakṣārāḥ sakaṣāyāśca soṣṇāḥ kiñcidvidāhinaḥ ..
vṛṣyaḥ śītaḥ sthiraḥ snigdho vṛṃhaṇo madhuro rasaḥ .
śleṣmaṇo bhakṣitasyekṣoryāntrikastu vidahyate ..
śaityāt prasādānmādhuryāt pauṇḍrakādvaṃśako varaḥ . iti carakaḥ .. tathā ca suśrute .. ikṣavo madhurā vipākā guravaḥ śītāḥ snigdhabalyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti te cānekavidhāḥ . tadyathā --
pauṇḍrako bhrīrukaścaiva vaṃśakaḥ śataporakaḥ .
kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ ..
naipālo dīrghapatraśca nīlaporo'tha kośakṛt .
ityetā jātayaḥ sthaulyādguṇān vakṣyāmyataḥ param ..
suśīto madhuraḥ snigdho vṛṃhaṇaḥ śleṣmaṇaḥ saraḥ .
avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā ..
ābhyāṃ tulyaguṇaḥ kiñcitsakṣārovaṃśako mataḥ .
vaṃśavacchataporastu kiñciduṣṇaḥ sa vātahā ..
kāntāratāpasāvikṣū vaṃśakānuguṇau matau .
evaṃguṇastu kāṣṭhekṣu; sa tu vātaprakopaṇaḥ ..
sūcīpatro nīlaporo naipālo dīrghapatrakaḥ .
vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ ..
kośakāro guruḥ śīto raktapittakṣayāpahaḥ .
atīvamadhuro mūle madhye madhura eva tu ..
agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ .
avidāhī kaphakaro vātapittanivāraṇaḥ ..
vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ .
gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ ..
pakvo guruḥ saraḥ snigdhaḥ sutīkṣṇaḥ kaphavātanut ..) kokilākṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
ikṣukāṇḍaḥ, puṃ, (ikṣuvṛkṣasya kāṇḍa iva kāṇḍo yasya .) muñjakaḥ . śaramuñja iti khyātaḥ . iti śabdacandrikā .. (yathā, rāmāyaṇe 2 . 91 . 15 .
aparāścodakaṃ śītamikṣukāṇḍarasopamam .) kāśatṛṇam . iti rājanirghaṇṭaḥ ..
ikṣugandhaḥ, puṃ, (ikṣuvṛkṣasya gandha iva gandho yasya .) kāśatṛṇam . iti bhāvaprakāśaḥ .. kṣudragokṣurakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
ikṣugandhā, strī, (ikṣugandha + ṭāp .) gokṣurakavṛkṣaḥ . gokhurī iti bhāṣā . śuklabhūmikuṣmāṇḍaḥ . kokilākṣavṛkṣaḥ . kuliyā khārā iti bhāṣā . kāśatṛṇam . ityamaro medinī ca .. kāśiyā iti bhāṣā .
ikṣugandhikā, strī, (ikṣugandha + kan + ṭāp .) bhūmikuṣmāṇḍaḥ . iti śabdaratnāvalī .. (bhūmikuṣmāṇḍaśabde'syā guṇādayo jñeyāḥ ..)
ikṣutulyā, strī, (ikṣostulyā .) tṛṇaviśeṣaḥ . ānākhu iti khyātā . tatparyāyaḥ . ikṣvāṇikā 2 anikṣuḥ 3 ikṣubālikā 4 . iti ratnamālā ..
ikṣudarbhā, strī, (ikṣuvṛkṣasya darbho bandha iva darbhoyasyāḥ .) tṛṇaviśeṣaḥ . tatparyāyaḥ . sudarbhā 2 patrāluḥ 3 tṛṇapatrikā 4 . asyā guṇāḥ . sumadhuratvaṃ . snigdhatvaṃ . īṣatkāṣāyatvaṃ . kaphapittaharatvaṃ . rucijanakatvaṃ . laghutvaṃ . paramatṛptikāritvañca . iti rājanirghaṇṭaḥ ..
ikṣunetraṃ, klī, (ikṣornetraṃ .) ikṣumūlaṃ . iti rājanirghaṇṭaḥ ..
ikṣupatraḥ, puṃ, (ikṣoḥ patramiva tīkṣṇaṃ patraṃ yasya .) yāvanālanāmadhānyaviśeṣaḥ . iti rājanirghaṇṭaḥ .. joyāra iti bhāṣā .
ikṣupraḥ, puṃ, (ikṣuriva pūryate . ikṣa + pṝ + ka .) śaratṛṇaṃ . iti rājanirghaṇṭaḥ .. (śaratṛṇaśabde'sya guṇādayo jñātavyāḥ .)
ikṣubālikā, strī, (ikṣorbālikeva tadākṛtitvāt .) ikṣutulyā . iti ratnamālā .. anākhu iti khyātā . kāśaḥ . iti rājanirghaṇṭaḥ .. kāśiyā iti bhāṣā .
ikṣumūlaṃ, klī, (ikṣoḥ mūlamiva mūlaṃ yasya .) vṛkṣaviśeṣaḥ . tatyaryāyaḥ . ikṣunetraṃ 2 moraṭakaṃ 3 vaṃśanetraṃ 4 vaṃśamūlaṃ 5 moraṭaṃ 6 vaṃśapūrakaṃ 7 . iti rājanirghaṇṭaḥ .. (atīva madhuro mūlaḥ iti suśrutaḥ .)
ikṣuyoniḥ, puṃ, (ikṣoryonirutpattikāraṇaṃ .) puṇḍrakaikṣuḥ . iti rājanirghaṇṭaḥ .. (tatra pauṇḍakaḥ . śaityaprasādamādhuryairvaraḥ, iti vābhaṭaḥ . pauṇḍrakaśabde cāsya viśeṣo jñeyaḥ ..)
ikṣuraḥ, puṃ, (ikṣumikṣuvat gandhaṃ rāti dadātīti . ikṣu + rā + ka .) kokilākṣavṛkṣaḥ . iti ratnamālā .. kuliyā khārā iti bhāṣā . ikṣuḥ . gokṣurakavṛkṣaḥ . iti śabdaratnāvalī .. kāśaḥ . iti rājanirghaṇṭaḥ ..
ikṣurakaḥ, puṃ, (ikṣura + svārthe + ka .) kokilākṣavṛkṣaḥ . sthūlaśaraḥ . kāśatṛṇaṃ . iti rājanirghaṇṭaḥ .
(svayaṅguptekṣurakayoḥ phalacūrṇaṃ saśarkaram .
dhāroṣṇena naraḥ pītvā payasā na kṣayaṃ vrajet .. iti suśrutaḥ ..)
ikṣurasaḥ, puṃ, (ikṣoriva raso yasya .) kāśatṛṇaṃ . iti bhāvaprakāśaḥ .. (ikṣuvṛkṣasya rasaḥ . asya guṇāḥ krameṇa yathā; dantapīḍitekṣurasaguṇāḥ . jīvanahitakāritvaṃ, himatvaṃ, śukrakāritvaṃ, tṛptijanakatvaṃ, vāyuraktapittanāśitvaṃ, svādutvaṃ, raktavardhakatvaṃ dhātuvardhakatvañca yathā bhāvaprakāśaḥ .
dantaddhiṣpīḍitasyekṣo rasaḥ pittāsranāśanaḥ .
śarkarāsamavīryaḥ syādavivādī kaphapradaḥ .. yantraniṣpīḍitarasaguṇāḥ, raktaśukrakāritvam, śītalatvaṃ, sārakatvaṃ, dāhajanakatvaṃ, kiñcit pittavāyunāśitvaṃ, kṣīraviṣṭambhadāhakāritvañca yathā, bhāvaprakāśe -- mūlāgrajantugranthyādipīḍanāt malasaṃkarāt . kiñcitkālaṃ vidhṛtyātha vikṛtiṃ yāti yāntrikaḥ .. tasmāt vidāhī viṣṭambhī guruḥ syāt yāntriko rasaḥ . paryuṣitekṣurasaguṇāḥ . vāntiharatvaṃ, vātajanakatvaṃ, jāḍyapratiśyāyarogadātṛtvaṃ, kaphavāyukāritvañca . yathā bhāvaprakāśe .
rasaḥ paryusito neṣṭo hyamlo vātāpaho guruḥ .
kaphapittakaraḥ śoṣī bhedanaścātimūtralaḥ .. * .. pakvekṣurasaguṇāḥ . gurutvaṃ . sutīkṣṇatvaṃ . kaphavātanāśitvaṃ . snigdhatvaṃ . atipāke vidāhatvaṃ . pittāsradoṣaśoṣakāritvañca . yathā bhāvaprakāśe .
pakvo raso guruḥ snigdhaḥ sutīkṣṇaḥ kaphavātanut .
gulmānāhapraśamanaḥ kiñcit pittaharaḥ smṛtaḥ .. * .. ikṣurasavikāraguṇāḥ . yathā bhāvaprakāśe .
ikṣorvikārāstṛḍdāhamūrchāpittāsranāśanāḥ .
guravo madhurā balyāḥ snigdhāḥ vātaharāḥ sarāḥ .
vṛṣyā mohaharāḥ śītā vṛṃhaṇā viṣahāriṇaḥ ..)
ikṣurasakvāthaḥ, puṃ, (ikṣurasasya kvāthaḥ .) guḍaḥ . iti hemacandraḥ .. (guḍaśabde'sya guṇādayo vyākhyeyāḥ .)
ikṣurasodaḥ, puṃ, (ikṣurasavat udakaṃ yasya udakasya udabhāvaḥ .) ikṣusamudraḥ . iti jaṭādharaḥ ..
ikṣuvallarī, strī, (ikṣuriva susvādā vallarī .) kṣīravidārī . kṣīrakandaḥ . iti rājanirghaṇṭaḥ ..
ikṣuvallī, strī, (ikṣuriva susvādā vallī latā .) kṣīravidārī . iti rājanirghaṇṭaḥ ..
ikṣuvāṭikā, strī, puṇḍrakaḥ . iti rājanirghaṇṭaḥ . puḍi āk iti bhāṣā .
ikṣuvāṭī, strī, (ikṣorvāṭīva .) puṇḍrakaḥ . iti rājanirghaṇṭaḥ .
ikṣuveṣṭanaḥ, puṃ (ikṣoriva veṣṭanaṃ yasya .) bhadramuñjaḥ . iti rājanirghaṇṭaḥ ..
ikṣuśākaṭaṃ, klī, (ikṣoḥ kṣetraṃ . ikṣuśabdāt kṣetre śakaṭaśākinau iti śākaṭapratyayaḥ .) ikṣukṣetram . iti vyākaraṇam .. ikṣura bhūmi iti bhāṣā .
ikṣuśākinaṃ, klī, (ikṣorbhavanaṃ kṣetraṃ vā . ikṣu + śākina .) ikṣukṣetraṃ . iti vyākaraṇam ..
ikṣusāraḥ, puṃ, (ikṣoḥ sāraḥ .) guḍaḥ . iti rājanirghaṇṭaḥ ..
ikṣvākuḥ puṃ, (ikṣumākarotīti . ikṣu + āṅ + kṛ + mitadrvāditvāt ḍuḥ . yadvā ikṣa iti śabdaṃ akatīti aka gatau bāhulakāduṇ .) vaivasvatamanuputtraḥ . sa tu satyayuge ayodhyāyāṃ sūryavaṃśīyādirājaḥ . iti purāṇam .. (gītāyām . 4 . 1 .
vivasvān manave prāha manurikṣvākave'bravīt . ikṣvākorgotre jātāḥ iti vyutpattyā vācyaliṅgāḥ . ikṣvākuvaṃśodbhavāḥ . yathā raghuḥ . 1 . 72 .
ikṣvākūṇāṃ durāpe'rthe tvadadhīnā hi siddhayaḥ .)
ikṣvākuḥ, strī, (ikṣu + āṅ + kṛ + ḍu .) kaṭukumbī . ityamaro medinī ca .. titalāu iti bhāṣā . (ikṣvākukusumacūrṇaṃ vā pūrbavadeva kṣīreṇa kāśaśvāsacchardikapharogeṣūpayogaḥ . iti suśrute .
siddhaṃ vakṣyāmyathekṣvākukalpaṃ yeṣāṃ praśasyate . asyāḥ paryāyo yathā .
lambā'tha kaṭukālāvutumbī piṇḍaphalā tathā .
ikṣvākau phalinī caiva procyate tasya kalpanā .. asyā rogaviśeṣe praśastatā yathā .
kāsaśvāsaviṣacchardijvarārte kaphakarṣite .
pratāmyati nare caiva vamanārthaṃ tadiṣyate .. avasthābhedenāsyā vyavahāro yathā .
apuṣpasya prabālānāṃ muṣṭiṃ prādeśasammitām .
kṣīraprasthe śṭataṃ dadyāt pittodrikte kaphajvare ..
puṣpādiṣu ca catvāraḥ kṣīre jīmūtake yathā .
yogāharitapāṇḍūnāṃ surāmaṇḍena pañcamaḥ ..
phalasya rasabhāgañca triguṇakṣīrasādhitam .
uraḥsthite kaphe dadyāt svarabhede sapīnase ..
hṛtamadhyephalejīrṇe sthitaṃ kṣīraṃ yadā dadhi .
jātaṃ syāt kaphaje kāse śvāse vamyāñca tatpibet ..
mastunā vā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārdhitaḥ .
tena takraṃ vipakvaṃ vā sakṣaudralavaṇaṃ pibet ..
ajākṣīreṇa vījāni bhāvayet pāyayeta ca .
viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca ..
tumbyāḥ phalarasaiḥ śuṣkaiḥ sapuṣpairavacūrṇitam .
chardayenmālyamāghrāya gandhasampatsukhocitaḥ ..
bhakṣayetphalamadhyaṃ vā guḍena palalena ca .
ikṣvākuphalatailaṃ vā siddhaṃ vā pūrbavadghṛtam ..
pañcāśaddaśavṛddhāni phaṇādīnāṃ yathottaram .
pibedvimṛdya vījāni kaṣāyeṣvāsutaṃ pṛthak .
yaṣṭyāhvakovidārādyairmuṣṭimantarnakhaṃ pibet ..
kaṣāyaiḥ kovidārādyairmātrāśca phalavat smṛtāḥ .
gulmamehe praseke ca kalkaṃ māṃsarasaiḥ pibet ..
naraḥ sādhu vamatyevaṃ na ca daurbalyamaśnute ..
ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacāṃ .
kuṣṭhaṃ kiṇvāgnikau cāpi pibettulyāni pūrbavat ..) iti carakaḥ ..)
ikṣvāriḥ, puṃ, (ikṣuvṛkṣasya ariḥ .) kāśatṛṇa . iti rājanirghaṇṭaḥ .. (kāśaśabde'sya guṇādayo jñātavyāḥ .)
ikṣvālikaḥ, puṃ, (ikṣuriva alati vyāpnotīti .) kāśatṛṇaṃ . iti bhāvaprakāśaḥ ..
ikṣvālikā, strī, (ikṣvālika + ṭāp .) ikṣatulyā . iti ratnamālā .. ānākhu iti bhāṣā . khāgaḍā iti kecit ..
ikha, gatau . (bhvādiṃ-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. tṛtīyasvarādiḥ . ekhati . iti durgādāsaḥ ..
ikha, i, gatau . (bhvādiṃ-paraṃ-sakaṃ-seṭ-idit .) iti kavikalpadrumaḥ .. tṛtīyasvarādiḥ . i, iṅkhate . iti durgādāsaḥ ..
iga, i, gatau . (bhbādiṃ-paraṃ-sakaṃ-seṭ, idit .) iti kavikalpadrumaḥ .. tṛtīyasvarādiḥ . i, iṅgati iṅgitaṃ . iti durgādāsaḥ .. (yaduktaṃ bhārate .
tvayā sṛṣṭamidaṃ viśvaṃ yacceṅgaṃ yacca neṅgati .
iṅgaṃ, tri, (igi + ka .) adbhutaṃ . jaṅgamaṃ . iti medinīkarahemacandrau .. (yathā, bhārate .
(tvayā sṛṣṭamidaṃ viśvaṃ yacceṅgaṃ yacca neṅgati .)
iṅgaḥ, puṃ, (iṅga + ghañ .) iṅgitaṃ . jñānaṃ . iti medinīkarahemacandrau ..
iṅgitaṃ, klī, (igi + kta .) abhiprāyānurūpaceṣṭāviṣkaraṇaṃ . ṭhāra saṅketa . ityādi bhāṣā . tatyayyāyaḥ . ākāraḥ 2 iṅgaḥ 3 . ityamaraḥ .. gamanaṃ . ceṣṭā . iti hemacandraḥ ..
(ākārairiṅgitairgatyā ceṣṭayā bhāṣaṇena ca .
netravaktravikāreṇa lakṣyate'ntargataṃ manaḥ .. hitopadeśe suhṛdbhedaḥ . (tathāca raghuḥ 1 . 20 .)
tasya saṃvṛtamantrasya gūḍhākāreṅgitasya ca .)
iṅgudaḥ, puṃ (iṅgaṃ dyati avakhaṇḍayatīti . iṅga + do + ka . asya uk .) iṅgudīvṛkṣaḥ . ityamarabharatau ..
(iṅgudantiktamadhuraṃ snigdhoṣṇaṃ kaphavātajit . iti carakaḥ .. ° .. viśegho'nyaśceṅgudīśabde jñeyaḥ ..)
iṅgudī, strī, (iṅguda + ṅīṣ .) vṛkṣaviśeṣaḥ . iṅgauṭa iti bhāṣā . jīyāputā iti tu vaṅgadeśīyāḥ pramādena vadanti tasya tu puttrajīva ityādīni nāmāni prasiddhāni . tatparyāyaḥ . tāpasataruḥ 2 . ityamaraḥ .. hiṅgupatraḥ 3 viṣakaṇṭaḥ 4 anilāntakaḥ 5 gauratvak 6 tanupatraḥ 7 śūlāriḥ 8 tāpasadrumaḥ 9 tīkṣṇakaṇṭaḥ 10 tailaphalaḥ 11 pūtigandhaḥ 12 vigandhakaḥ 13 kroṣṭuphalaḥ 14 . (yathā raghuḥ 14 . 81 .
tā iṅgudīsnehakṛtapradīpamāstīrṇamedhyājinatalpamantaḥ ..) asyā guṇāḥ . madagandhitvaṃ . kaṭutvam . uṣṇatvam . phenilatvam . laghutvam . rasāyanatvam . jantuvātāmayakaphavraṇanāśitvañca . iti rājanirghaṇṭaḥ .. (asya paryāyapūrbakaṃ guṇānāha .
iṅgudo'ṅgāravṛkṣaśca tiktakastāpasadrumaḥ .
iṅgadaḥ kuṣṭhabhūtādigrahavraṇaviṣakrimīn ..
hantyuṣṇaśvitraśūlaghnastiktakaḥ kaṭupākavān . iti bhāvaprakāśaḥ ..) jyotiṣmatīvṛkṣaḥ . iti ratnamālā .. nayāphaṭkī iti bhāṣā .
iṅgulaḥ, puṃ, strī, iṅgudīvṛkṣaḥ . iti bharato dvirūpakoṣaśca ..
icchā, strī, (eṣaṇaṃ icchā . iṣ + śa + ṭāp .) manodharmaviśeṣaḥ . tatparyāyaḥ . ākāṅkṣā 2 vāñchā 3 dohadaḥ 4 spahā 5 īhā 6 tṛṭ 7 lipsā 8 manorathaḥ 9 kāmaḥ 10 abhilāṣaḥ 11 tarṣaḥ 12 . ityamaraḥ .. ruk 13 iṣā 14 śraddhā 15 tṛṣṇā 16 ruciḥ 17 matiḥ 18 dohalaṃ 19 chandaḥ 20 iṭ 21 . iti jaṭādharaḥ .. (yathā manau 5 . 45
yo'hiṃ sakāni bhūtāni hinantyātmasukhecchayā .) . nyāyamate asyāḥ kāraṇam . (yathā, bhāṣāparicchede . 148, 149 .)
nirduḥkhatve sukhe cecchā tajjñānādeva jāyate .
icchā tu tadupāye syādiṣṭopāyatvadhīryadi ..
cikīrṣākṛtisādhyatvaprakārecchā tu yā bhavet .
taddhetuḥ kṛtisādhyeṣṭasādhanatvamatirbhavet .. asyāḥ pratibandhaḥ . balavaddiṣṭahetutvamatiḥ syāt pratibandhikā . iti bhāṣāparicchede 148 ..
icchāvatī, strī, (icchā vidyate yasyāḥ . icchā + matup . masya vaḥ .) dhanādīcchāyuktā strī . tatparyāyaḥ . kāmukā 2 . ityamaraḥ ..
icchāvasuḥ, puṃ, (icchayābhilāṣamātreṇava vasu dhanaṃ yasya .) kuveraḥ . iti jaṭādharaḥ ..
icchuḥ, tri, (icchatīti . iṣadhātornipātanāt siddham .) icchāviśiṣṭaḥ . ākāṅkṣāyuktaḥ . iti vyākaraṇam .. (yathā, rāmāyaṇe . 4 . 4 . 8 .
(śaraṇyaḥ śaraṇecchūnāṃ piturādeśapālakaḥ .)
icchukaḥ, puṃ, (icchu + kan .) vṛkṣaviśeṣaḥ . iti śabda candrikā .. ṭāvālevu iti khyātaḥ .
ijjalaḥ, puṃ, (etīti . i + kvip + tuk; it jalamasya .) hijjalavṛkṣaḥ . hijala gācha iti bhāṣā . tatparyāyaḥ . niculaḥ 2 ambujaḥ 3 . ityamaraḥ .. (saparyāyaguṇāḥ yathā, bhāvaprakāśe .
ijjalo hijjalaścāpi niculaścāmbujastathā .
jjalavetasavadvedyo hijjalo'yaṃ viṣāpahaḥ ..)
ijyaḥ, puṃ, (ijyā vidyate yasya . ijyā arśa ādyac .) vṛhaspatiḥ . iti jyotiṣaṃ śabdaratnāvalī ca ..
(jīvārkibhānujejyānāṃ kṣetrāṇi syurajādayaḥ .)
ijyaḥ, tri, (ijyā pūjāstyasya . arśaādyac .) guruḥ . pūjanīyaḥ . iti medinī ..
ijyā, strī, (yajanaṃ iti . yaja + bhāve kyap + ṭāp .) dānaṃ . yajñaḥ . (yathā, raghuḥ . 1 . 68 .)
(sohamijyāviśuddhātmā prajālopanimīlitaḥ) pūjā . saṅgamaḥ . iti medinī .. (karmaṇi kyap .) gauḥ . iti rājanirghaṇṭaḥ .. kuṭṭanī . iti trikāṇḍaśeṣaḥ ..
ijyāśīlaḥ, puṃ, (ijyāṃ yajñaṃ śīlayati punaḥpunarācaratīti . ijyā + śīla + ṇa .) punaḥpunaryajñakartā . tatparyāyaḥ . yāyajūkaḥ 2 . ityamaraḥ ..
iñcākaḥ, puṃ, matsaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. iṃclā mocāciṅḍi iti bhāṣā . (ciṅgaṭaśabṭe'sya guṇādayo jñātavyāḥ ..)
iṭa gatyāṃ . (bhvādiṃ-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. eṭati . iti durgādāsaḥ ..
iṭ, [ṣ] strī, (iṣ + kvip .) icchā . iti jaṭādharaḥ ..
iṭcaraḥ, puṃ, (eṣaṇamiti iṭ . iṣ + kvip . tena carati iti . iṣ + car + ac .) ṣaṇḍaḥ . ityamaraḥ .. ṣāṃḍa iti bhāṣā .
iḍā, strī, (il + ka + ṭāp .) budhagrahabhāryā . sā ikṣvākurājakanyā . (yathā harivaṃśe --
tatra divyāmbaradharā divyābharaṇabhūṣitā .
divyasaṃhananā caiva iḍā jajñe iti śrutiḥ ..) gauḥ . (yathā, bhārate --
iḍājyahomāhutibhirmantraśikṣāviśāradaiḥ .) vacanaṃ . (devībhedaḥ . yathā, harivaṃśe --
śrutiḥprītiriḍākāntiḥśāntiḥpuṣṭiḥkriyā tathā .) pṛthvī . iti medinī .. (yathā, mahābhārate, ghoṣayātrāparbaṇi 235 . 10 . patatrisaṅghaiḥ sa jaghanyarātre prabodhyate nūnamiḍātalasthaḥ .) svargaḥ . śarīrasya vāmabhāgasthā nāḍī . iti hemacandraḥ .. (tathā ca ṣaṭcakrabhede 2 śloke .
merorvāhyapradeśe śaśimihiraśire savyadakṣe niṣaṇṇe, madhye nāḍī suṣumnā tritayaguṇamayī candrasūryāgnirūpā . merormerudaṇḍasya vāhyapradeśe vahirbhāge savyadakṣe vāmadakṣiṇe pārśve śaśimihiraśire candrasūryātmike nāḍyau iḍāpiṅgalānāḍīdvayamitiphalitārthaḥ . niṣaṇṇe vartete . jñānasaṅkalanītantre . 8 .
iḍā nāma saiva gaṅgā yamunā piṅgalā smṛtā .
gaṅgāyamunayormadhye suṣumnā ca sarasvatī ..
etāsāṃ saṅgamo yatra triveṇī sā prakīrtitā .
tatra snātaḥ sadā yogī sarvapāpaiḥ pramucyate .. iyantu sakāmakarmānuṣṭhāyijīvānāṃ puṃnarāvartikāriṇī dhūmamārgā pitṛyānarūpiṇī . anayoriḍāpiṅgalayormadhye gatā suṣumnaiva brahmanāḍī yasyāṃ nāḍyāṃ idaṃ sarvaṃ viśvaṃ pratiṣṭhitam . yathā uttaragītāyām . 2 adhyāye .
iḍā ca vāmaniḥśvāsaḥ somamaṇḍalagocarā .
pitṛyānamitijñeyā vāmamāśritya tiṣṭhati .. 12 ..
gudasya pṛṣṭhabhāge'smin vīṇādaṇḍasya dehabhṛt .
dīrghāsthi mūddhnirparyantaṃ brahmadaṇḍeti kathyate .. 13 ..
tasyānte suṣiraṃ sūkṣmaṃ brahmanāḍīti sūribhiḥ .. 14 ..
iḍā piṅgalayormadhye suṣumnā sūkṣmarūpiṇī ..
sarvaṃ pratiṣṭhitaṃ yasyāṃ sarvagaṃ sarvatomukham .. 15 .. paraṃ āsāmiḍādīnāṃ nāḍīnāṃ śodhanamakurvan yogī kadāpyātmaprasādaṃ labdhuṃ nārhati tathā ca bhagavacchaṅkaroktayogaśāstre .
īpsitāni samabhyasya vāñchitāni yathāvidhi .
prāṇāyāmaṃ tato gārgi jitāsanagato'bhyaset ..
mṛdāsane kuśān samyak āstīryāmṛtameva ca .
lambodarañca sampūjya phalamodakabhakṣaṇaiḥ ..
tadāsane sukhāsīnaḥ savye nyasyetaraṃ karam .
samagrīvaśirāḥ samyak saṃvṛtāsyaḥ suniścalaḥ .
prāṅmukhodaṅmukhovāpi nāsāgranyastalocanaḥ ..
atibhuktamabhuktañca varjayitvā prayatnataḥ .
nāḍīsaṃśodhranaṃ kuryāt uktamārgeṇa yatnataḥ ..
vṛthā kleśo bhavettasya tacchodhanamakurvataḥ .
nāsāgre śaśabhṛdvījaṃ candrātapavitānitam ..
saptamasya tu vargasya caturthaṃ vargasaṃyutam .
viśvamadhyasthamālokya nāsāgre cakṣuṣī ubhe ..
iḍayā pūrayedvāyuṃ vāhyaṃ hvādaśamātrakaiḥ .
tato'gniṃ pūrbavaddhyāyet sphurajjvālāvalīyutam .
ruṣaṣṭhaṃ vindusaṃyuktaṃ śikhimaṇḍalasaṃsthitam ..
dhyāyedvirecayedvāyuṃ mandaṃ piṅgalayā punaḥ .
punaḥ piṅgalayāpūrya ghrāṇaṃ dakṣiṇataḥ sudhīḥ ..
tadvadvirecayed vāyumiḍayā tu śanaiḥ śanaiḥ .
tricaturvatsarañcāpi tricaturmāsameva ca .
guruṇoktaprakāreṇa rahasyevaṃ samabhyaset ..)
iḍācikā, strī, (iḍāvat acati . iḍā + ac . ṇvul . ṭāp + ata itvam .) varaṭā . voltā iti bhāṣā . iti śabdacandrikā ..
iḍikā, strī, (iḍā + svārthe ka, itvam .) pṛthvī . iti śabdaratnāvalī .. iḍikvaḥ, puṃ, (iḍik + kai + ḍa .) vanacchagalaḥ . iti hemacandraḥ ..
iḍvaraḥ, puṃ, (iṭ + vṛ + ac .) iṭcaraḥ . vṛṣaḥ . ityamaraṭīkāyāṃ svāmī ..
ita, i bandhe . (idit -divāṃ -ātmaṃ -saka -seṭ .) i intyate . iti durgādāsaḥ ..
[Page 1,205a]
itaḥ, tri, (i + kta .) gataḥ . smṛtaḥ . iti medinī .. (prāptaḥ . jñāne, klī .)
itaḥ, [s] vya, (asmāditi nipātanāt siddham .) niyamaḥ . pañcamyarthaḥ . (yathā kumāre 2 . 28 .
tadbrūta vatsāḥ kimitaḥ prārthayadhvaṃ samāgatāḥ .) vibhāgaḥ . iti viśvaḥ ..
itaraḥ, tri, (inā kāmena taratīti . i + tṝ + ac yadvā itena jñānena kṣīyate iti bāhulakāt araḥ .) anyaḥ (vāmetarastasya karaḥ prahartuḥ . iti raghuḥ . 2 . 31 .) nīcaḥ . ityamaraḥ ..
itaraviśeṣaḥ, puṃ, (itarasmāt viśeṣaḥ .) anyaprabhedaḥ ..
itaretaraṃ, tri, anyo'nyaṃ . parasparaṃ . iti hemacandraḥ .. yathā, raghuḥ . 7 . 54 .)
(vyūhāvubhau tāvitaretarasmāt bhaṅgaṃ jayañcāpaturavyavastham .)
itaredyuḥ, [s] vya, (itara + edyus .) itarasminnahani . anyadine . ityamaraḥ ..
itastataḥ, vya, atra tatra . ekhāne sekhāne iti bhāṣā . yathā --
dve sahasne rathānāṃ sa gajānāmayutaṃ raṇe .
itastato dhāvamānaḥ suratho rathināṃ varaḥ .. iti jaiminibhārate āśvamedhike parbaṇi 20 adhyāyaḥ .. api ca .
tāḍitāstena vīreṇa phaṇīndrāstrāsamāgatāḥ .
itastataste tanmuktā gatāḥ pātālamujjavāḥ .. iti pādme pātālakhaṇḍe 44 adhyāyaḥ ..
iti, vya, (iṇ + ktic .) hetuḥ . (yathā, raghuḥ . 2 . 22 .
vatsotsukāpi stimitā saparyāṃ, pratyagrahītseti nanandatustau .) prakaraṇam . (yathā, manuḥ . 2 . 15 ..
udite'nudite caiva samayādhyusite tathā .
sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ ..) prakāśaḥ . (yathā, raghuḥ . 1 . 12 .
dilīpa iti rājendurinduḥ kṣīranidhāviva ..) ādiḥ . samāptiḥ . ityamaraḥ .. nidarśanam .
(āpo nārā iti proktā āpo vai narasūnavaḥ . iti manuḥ . 1 . 10 .) prakāraḥ . anukarṣaḥ . parakṛtiḥ . iti medinī .. (vivakṣāniyamaḥ . pratyakṣaṃ . avadhāraṇaṃ . parāmarśaḥ . mānam . itthamarthaḥ . evārthaḥ . guṇānityeva tān viddhi . iti rāmāyaṇe . 1 ma kāṇḍe .)
itikathaṃ, tri, (iti itthaṃ prakāreṇa kathā yasya .) aśraddheyaṃ . naṣṭaṃ . iti medinī ..
itikathā, strī, arthaśūnyavākyaṃ . iti medinī ..
itiha, vya, (iti evaṃ ca ha kila ca .) pāramparyopadeśaḥ . tatparyāyaḥ . aitihyaṃ 2 . ityamaraḥ ..
itihāsaḥ, puṃ, (itiha āste'smin . itiha + āsa + ghañ .) pūbbavṛttāntaḥ . pācīnakathā . tatparyāyaḥ . purāvṛttaḥ 2 . ityamaraḥ .. (yathā, manuḥ . 3 . 232 .
ākhyānānītihāsāṃśca purāṇāni khilāni ca .) vyāsādipraṇītabhāratādigranthaḥ . iti bharataḥ ..
[Page 1,205b]
itkaṭaḥ, puṃ, (itaṃ samīpasthaṃ janaṃ kaṭati ācchādayati phalena iti . it + kaṭ + ac .) vṛkṣaviśeṣaḥ . okaḍā iti bhāṣā . tatparyāyaḥ . bahumūlaḥ 2 vāṭīdīrghaḥ 3 kharacchadaḥ 4 . iti ratnamālā .. (vīraṇaśāliṣaṣṭikekṣubālikādarmakuśakāśagundretkaṭakatṛṇamūlānīti daśemāni stanyajananāni bhavanti . iti carakaḥ ..)
itkilā, strī, rocanākhyagandhadravyam . iti śabdacandrikā ..
ityaṃ, vya, (idam + thamu . etetaurathoriti idādeśaḥ .) idaṃprakāraṃ . iti vopadevaḥ .. ei prakāra itibhāṣā . (yathā raghau . 2 . 25 . itthaṃ vrataṃ dhārayataḥ prajārthaṃ samaṃ mahiṣyā mahanīyakīrtaḥ .)
ityaḥ, tri, (i + kyap .) gamyaḥ . iti vyākaraṇam ..
itvaraḥ, tri, (etīti + i + kvarap .) krūrakarmā . pathikaḥ . ṭurvidhaḥ . nīcaḥ . iti hemacandraḥ ..
itvarī, strī, (eti parapuruṣaṃ prāpnotīti . i + kvarap + ṅīṣ .) asatī . ityamaro medinī ca .. abhisārikā . iti hemacandraḥ ..
ida, i, paramaiśvarye . (idit bhvādi-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. i indate indati indraḥ . iti dugardāsaḥ ..
idaṃ, [m] tri, (eti, iṇ gatau, iṇo damugidi daśapādīvṛttiḥ . yadvā indati, idi paramaiśvarye, indeḥ kamirnalopaśceti dīkṣitaḥ .) purovartivācakasarvanāma . iti vyākaraṇam .. ei iti bhāṣā .
idaṃkāryā, strī, (idam kāryaṃ yasyāḥ .) durālabhāvṛkṣaḥ . iti śabdacandrikā ..
idā, strī, saṃvatsarādivarṣapañcakāntargatatṛtīyavatsaraḥ . iti malamāsatattvaṃ .. asyā vivaraṇam vatsaraśabṭe draṣṭavyam ..
idānīṃ, [n] vya, (idam + dānīṃ, idama iś .) asmin kāle . samprati . ityamaraḥ ..
(haviṣe dīrghasatrasya sā cedānīṃ pracetasaḥ . iti raghuḥ . 1 . 80 .) vākyabhūṣaṇam . iti śabdaratnāvalī ..
idānīntanaṃ, tri, (idānīṃ + bhavārthe ṭyuḥ .) idānīmbhavaṃ . sampratijātaṃ . ādhunikaṃ . iti vyākaraṇam ..
vāsanā cedānīntanī prāktanī ca rasāsvādahetuḥ . iti sāhityadarpaṇe 3 paricchede . 29 .)
idāvatsaraḥ, puṃ, (idā iti vatsaraḥ .) saṃvatsarādipañcāntargatavatsaraviśeṣaḥ . asmin vatsare annavastradānaṃ mahāphalam . iti viṣṇudharmottaram .. (saṃvatsaro'si parivatsaro'sīdāvatsarosīdvatsaro'si . iti vājasaneyīsaṃhitā . 27 . 45 ..)
iddhaṃ, klī, (inda + ktaḥ .) ātapaḥ . dīptiḥ . iti medinī .. āścaryaṃ . iti jaṭādharaḥ ..
iddhaḥ, tri, nirmalaḥ . iti śabdaratnāvalī ..
idvatsaraḥ, puṃ, idāvatsaraḥ . yathā --
saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ .
idvatsarastṛtīyastu caturthastvanuvatsaraḥ ..
pañcamo vatsarasteṣāṃ tadebhiḥ pañcabhiryugaṃ .
teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ ..
soma idvatsarasteṣāṃ vāyuścaivānuvatsaraḥ .
rudrastu vatsaro jñeyaḥ pañcāvdā ye yugātmakāḥ .. iti devīpurāṇe kālavyavasthānāmādhyāyaḥ ..
idhmaṃ, klī, (indha + mak .) agnisandīpanakāṣṭham . ityamaraḥ .. jālāni kāṭha iti bhāṣā .
(tatredhmānayane śukro niyuktaḥ kaśyapena ha . iti bhārate .)
inaḥ, puṃ, (etīti . i + nak .) sūryaḥ . prabhuḥ . (vasu na inaspatiḥ . ṛgvede . 43 . 2 .) nṛpabhedaḥ . ityuṇādikoṣaḥ ..
inānī, strī, vaṭapatrīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
indambaraṃ, klī, (indaṃ mahārham ambaraṃ nīlavastramiva .) indīvaraṃ . nīlotpalaṃ . iti śabdamālā ..
indindiraḥ, puṃ, bhramaraḥ . iti hemacandraḥ ..
indirā, strī, (inda + kiraca + ṭāp .) lakṣmīḥ . iti jaṭādharaḥ trikāṇḍaśeṣaśca .. (mandaṃ mandaṃ mandirādindireva iti bhāminīvilāse .) śobhā . kāntiḥ . yathā, niśi niḥsaradindiraṃ kathaṃ tulayāmaḥ kalayāpi paṅkajam . iti bhāminīvilāse .)
indirāmandiraṃ, klī, (indirāyāḥ mandiraṃ vāsasthānamiva .) viṣṇuḥ . iti rājavallabhaḥ ..
indirālayaṃ, klī, (indirāyāḥ lakṣmyāḥ ālayaḥ .) padmaṃ . iti śabdaratnāvalī . klīvatvamabhidhānāt ..
indirāvaraṃ, klī, (indirāyāḥ lakṣmyāḥ varaṃ priyaṃ .) nīlotpalaṃ . iti śabdaratnāvalī ..
indivaraṃ, klī, (indatīti . idi paramaiśvarye, igupadhāt kiditi in . indirlakṣīstasyāḥ varaṃ priyaṃ .) nīlotpalaṃ . iti śabdamālā ..
indīvaraṃ, klī, (indī lakṣmīstasyāḥ varaṃ priyaṃ .) nīlapadmaṃ . tatparyāyaḥ . nīlāmbujanma 2 . ityamaraḥ . kuvalayaṃ 3 nīlābjaṃ 4 nīlotpalaṃ 5 . iti ratnamālā .. (indīvareṇa nayanaṃ mukhamambujena . iti kālidāsaḥ . indīvaraśyāmatanurnṛpo'sau . iti raghuḥ . 6 . 65 .) (nīlotpalaśabde'syaguṇādayo jñeyāḥ .)
indīvariṇī, strī, (indīvara + ini ṅīṣ .) utpalinī . iti rājanirghaṇṭaḥ .. (nīlotpalasamūhaḥ .)
indīvarī, strī, (indīvaramastyasyāḥ . arśa ādyac gaurāditvāt ṅīṣ .) śatamūlī . iti medinīrājanirghaṇṭau ..
(vāsānimbapaṭolaketakibalākuṣmāṇḍakendīvarī iti paribhāṣāyāṃ ..)
indīvāraṃ, klī, (indyā lakṣmyā vāro varaṇaṃ yasmin .) indīvaraṃ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
induḥ, puṃ, (unatti amṛtadhārayā bhuvaṃ klinnāṃ karoti iti . unda + u + ādericca .) candraḥ .
(dilīpa iti rājendarinduḥ kṣīranidhāviva . iti raghuḥ . 1 . 12 .) karpūraḥ . ityamaraḥ .. (candrasamasaṃkhyaḥ ekasaṃkhyāyuktaḥ . mṛgaśirānakṣatram ..
divārkakiraṇairjaṣṭaṃ spaṣṭamindukarairniśi . iti vaidyakadravyaguṇaḥ ..)
indukaḥ, puṃ, (induriva śuklatvāt . indu + kan .) aśyantakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
indukamalaṃ, klī, (induścandra iva śubhraṃ kamalaṃ .) sitotpalaṃ . iti rājanirghaṇṭaḥ ..
indukalikā, strī, (induriva śuklā kalikā yasyāḥ .) ketakī . iti rājanirghaṇṭaḥ .. (ketakīśabde'syā viśeṣo jñeyaḥ ..)
indukāntaḥ, puṃ, (induḥ kāntaḥ priyo yasya . candrodaye'yaṃ niṣyandatītibhāvaḥ .) candrakāntamaṇiḥ . iti rājanirghaṇṭaḥ ..
indukāntā, strī, (induḥ kānto yasyāḥ .) rātriḥ . iti hemacandraḥ ..
indujanakaḥ, puṃ, (indorjanakaḥ .) samudraḥ . iti trikāṇḍaśeṣaḥ .. (samudrāt candrotpattikathā bhārate ādiparbaṇi aṣṭādaśādhyāye draṣṭavyā . yathā --
tataḥ śatasahasrāṃśurmathyamānāttu sāgarāt .
prasannātmā samutpannaḥ somaḥ śotāṃśurujjvalaḥ .. 34 ..)
indujā, strī, (indorjāyate yā . indu + jan + ḍa .) narmadā nadī . iti hemacandraḥ . narvadā iti khyātā . (iyaṃ ca pratīcyāmavantiṣu sthitā pratyak srotovahā ca . yathā -- avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi . yāni tatra pavitrāṇi puṇyānyāyatanāni ca .. priyaṅgvāmravanopetā vānīraphalaśālinī . pratyaksrotā nadī puṇyā narmadā tatra bhārata ! .. iti bhārate ādiparbaṇi 89 adhyāyaḥ ..)
induputraḥ, puṃ, (indoḥ putraḥ .) budhagrahaḥ . iti śabdaratnāvalī ..
indupuṣpikā, strī, (induriva śubhraṃ puṣpaṃ yasyāḥ .) kalikārovṛkṣaḥ . iti rājanirghaṇṭaḥ .. viṣalāṅgalā iti bhāṣā .
indubhṛt, puṃ, (induṃ bibhartīti . indu + bhṛ + kvip .) śivaḥ . iti hemacandraḥ ..
indumatī, strī, (induḥ purṇendurvidyate yasyāḥ . indu + matup .) pūrṇimchi iti rājanirghaṇṭaḥ .. (indamatī pūrṇimeva ānandadāyikā svanāmakhyātā vidarbharājabhaginī, ajarājapatnī . yathā -- raghuḥ .
atheśvareṇa krathakaiśikānāṃ svayaṃvarārthaṃ svasurindumatyāḥ . 5 . 39 .
vasudhāmapi hastagāminīmakarodindumatīmivāparāṃ . 8 . 1 .)
induratnaṃ, klī, (induriva śubhraṃ ratnam .) muktā . iti rājanirghaṇṭaḥ ..
indulekhā, strī, (indoścandrasya lekheva .) amṛtā . somalatā . śaśikalā . iti medinī . yamānikā iti śabdamālā ..
indulohakaṃ, klī, (induloha + kan .) raupyaṃ . iti rājanirghaṇṭaḥ .
induvallī, strī, (indorvallī latā .) somalatā . iti jaṭādharaḥ .. (somalatāśabde'syā guṇādayo vyākhyeyāḥ ..)
[Page 1,206b]
induvrataṃ, klī, (indave indulokārthaṃ vā vrataṃ .) cāndrāyaṇavrataṃ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate ..)
(induvratasahasraṃ tu yaścaret kāyaśodhanam .
pibet yaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau)
indūraḥ, puṃ, mūṣikaḥ . iti jaṭādharaḥ . iṃdura iti bhāṣā .. (gaṇeśabāhanaṃ . iti purāṇam .)
indraḥ, puṃ, (indatoti . idi paramaiśvarye tasmāt ranpratyayaḥ .) devarājaḥ . sa tu aditiputtraḥ . pūrbadikpatiśca . tasya bhāryā śacī . puttrāḥ jayantaḥ 1 ṛṣabhaḥ 2 mīḍhvāṃśca 3 . astraṃ vajraṃ . vāhanaṃ airāvataḥ . purī amarāvatī . vanaṃ nandanaṃ . tatparyāyaḥ . marutvān 2 maghavā 3 viḍojāḥ 4 pākaśāsanaḥ 5 vṛddhaśravāḥ 6 sunāsīraḥ 7 puruhūtaḥ 8 purandaraḥ 9 jiṣṇuḥ 10 lekharṣamaḥ 11 śakraḥ 12 śatamanyuḥ 13 divaspatiḥ 14 sutrāmā 15 gotrabhit 16 vajrī 17 vāsavaḥ 18 vṛtrahā 19 vṛṣā 20 vāstospatiḥ 21 surapatiḥ 22 balārātiḥ 23 śacīpatiḥ 24 jambhabhedī 25 harihayaḥ 26 svārāṭ 27 namucisūdanaḥ 28 saṃkrandanaḥ 29 duścyavanaḥ 30 turāṣāṭ 31 meghavāhanaḥ 32 ākhaṇḍalaḥ 33 sahasrākṣaḥ 34 ṛbhukṣā 35 . ityamaraḥ . mahendraḥ 36 kauśikaḥ 37 pūtakratuḥ 38 viśvambharaḥ 39 hariḥ 40 puradaṃśā 41 śatadhṛtiḥ 42 pṛtanāṣāḍ 43 ahidviṣaḥ 44 . iti jaṭādharaḥ .. vajrapāṇiḥ 45 devarājaḥ 46 parvatāriḥ 47 paryaṇyaḥ 48 devatādhipaḥ 49 nākanāthaḥ 50 pūrbadikpatiḥ 51 pulomāriḥ 52 arhaḥ 53 prācīnavarhiḥ 54 tapastakṣaḥ 55 . iti śabdaratnāvalī . tasya caturdaśa nāma bhedā yathā .
indraśca viśvabhug jñeyo vipaścittadantaram .
vibhuḥ prabhuḥ śikhiścaiva tathaiba ca manojavaḥ .
tejasvī sāmpratastvindro valirbhāvyastvanantaram ..
adbhutastridivaścaiva daśamastvindra ucyate .
suśāntiśca sukīrtiśca ṛtadhātā divaspatiḥ .
iti bhūtā bhaviṣyāśca indrā jñeyāścaturdaśa .. iti devīpurāṇe kālavyavasthadhyāyaḥ . viṣkumbhādisaptaviṃśatiyogāntargataṣaḍviṃśayogaḥ . tatra jātaphalam .
pratāpaśīlo balavān guṇajñaḥ śleṣmādhikaḥ śrīkamalābhyapetaḥ .
kilendrayogo yadi janmakāle mahendratulyaḥ puruṣaḥ prasannaḥ . iti koṣṭhīpradīpaḥ .. * .. antarātmā ādityaviśeṣaḥ . iti medinī (yathā, harivaṃśe .
tatra śakraśca viṣṇuśca jajñāte punareva ha .) kuṭajavṛkṣaḥ . rātriḥ . iti dharaṇī .. upahvīpaviśeṣaḥ . iti śabdamālā .. parameśvaraḥ . iti vedāntaḥ .. (indro māyābhiḥ pururūpa īyate iti śrutiḥ .. indriyaṃ . śreṣṭhaḥ . prathamaḥ . yathā, narendro rājā . pakṣīndro garuḍaḥ . ityādiḥ .)
indrakaṃ, klī, (indrasya aiśvaryaśālinaḥ kaṃ sukhaṃ yasmin .) sabhāgṛham . tatparyāyaḥ . asthānagṛhaṃ 2 . iti hemacandraḥ ..
[Page 1,206c]
indrakīlaḥ, puṃ, (indrasya kīla iva .) mandaraparbataḥ . iti hemacandraḥ .. (yathā rāmāyaṇe 2 . 80 . 18 . tatrendrakīlapratimāḥ pratolivaraśobhitāḥ .)
indrakuñjaraḥ, puṃ, (indrasya kuñjaraḥ .) airāvatahastī . iti jaṭādharaḥ ..
indrakoṣaḥ, puṃ, (indrasya aiśvaryaśālinaḥ koṣaḥ .) mañcaḥ . khaṭvā . iti trikāṇḍaśeṣaḥ .. tamaṅgakaḥ . iti hemacandraḥ . ghojhalā goṃjalā ityādikhyātaḥ . niryūho'pi . yathā, maheśvaraḥ .
niryūhaḥ śekhare dvāre niryāse nāgadantake .
indragopaḥ, puṃ, (indro gopo rakṣako yasya .) raktavarṇakīṭabiśeṣaḥ . makhamalī iti bhāṣā . tatparyāyaḥ . agnirajaḥ 2 vairāṭaḥ 3 titibhaḥ 4 agnikaḥ 5 iti hemacandraḥ . śakragopaḥ 6 varṣābhūḥ 7 raktavarṇaḥ 8 . iti rājanirghaṇṭaḥ .. (aviralavitarevahīndragopaiḥ . iti kirāte . 19 . 3 .)
indracandanaṃ, klī, (indrasya candanaṃ vṛkṣaviśeṣaḥ .) haricandanam . iti rājanirghaṇṭaḥ ..
indracirbhiṭī, strī, latāviśeṣaḥ . tatparyāyaḥ . indīvarā 2 yugmaphalā 3 dīrghavṛntā 4 uttamāraṇī 5 puṣpamañjarikā 6 droṇī 7 karambhā 8 nalikā 9 . asyā guṇāḥ . kaṭutvaṃ . śītatvaṃ . pittaśleṣmakāsadoṣavraṇakṛmināśitvaṃ . cakṣurhitakāritvañca . iti rājanirghaṇṭaḥ ..
indracchandaḥ, [s] klī, (indra iva sahasrapucchena chādyate iti . indra + chad + asun . nipātanāt siddhaṃ .) sahasragucchahāraḥ . iti hemacandraḥ ..
indrajālaṃ, klī, (indrāṇāmindriyāṇāṃ jālaṃ āvarakam . yadvā indrasya parameśvarasya jālaṃ māyā iva .) māyākarma . bhojavāji, bhelki ityādi bhāṣā . tatparyāyaḥ . kuhakaṃ 2 jālaṃ 3 kusṛtiḥ 4 . tadvivaraṇagrantho yathā --
athātaḥ saṃpravakṣyāmi cendrajālamanuttamam .
vyādhidāridraharaṇaṃ jarāmṛtyuvināśanam ..
indrasya yo na jānāti jāleśaṃ rudrabhāṣitam .
nigrahānugrahe tasya kā śaktiḥ parameśvari ! ..
na teṣāṃ jāyate siddhirgotre kṣetre gṛhe'pi vā .
indrajālaṃ na jānāti sa kruddhaḥ kiṃ kariṣyati ..
na jīvati varārohe saṃsāre duḥkhasāgare .
indrajālaṃ na jānāti kutaḥ saukhyaṃ bhavettataḥ ..
kautūhalaṃ kutasteṣāṃ kutaḥ kāmā varānane ! .
saṃsārasāgare ghore kāmalubdhāśca mānavāḥ .
rudrakarma na hi teṣāṃ kutaḥ saukhyaṃ vidhīyate ..
yathā nadaunadāḥ sarve sāgare samupāgatāḥ .
tathā sarvāṇi śāstrāṇi indrajālasthitāni ca ..
taptānāñca yathā bhānuḥ śītalānāṃ yathā śaśo .
gambhīrāṇāṃ yathā simdhurjālendrañca tathā priye ! .
tathā kiṃ bahunoktena varṇanena punaḥ punaḥ .
jālendrasya samaṃ śāstraṃ na bhūtaṃ na bhaviṣyati .. * ..
athātaḥ saṃpravakṣyāmi oṣadhīnāṃ vidhiṃ vare .
yena vijñānamātreṇa sarvasiddhirbhaviṣyati ..
mahākālasya vījāni prasthamekaṃ samāharet .
dhātrīrasena deveśi ! sapta vārān vibhāvayet .. guṭikā kartavyā tāṃ guṭikāṃ mukhe nikṣipya pārāvato bhavati .. 1 .. athātaḥ saṃpravakṣyāmi śṛṇu tvaṃ mama vallabhe . chāgasya śīrṣaṃ saṃgṛhya kṛṣṇamṛttikāṃ pūrayitvā punardhustūravījāni vāpayet kāle tāni puṣpitāni bhavanti tadā yasyopari nikṣipet sa chāgo bhavati .. 2 .. mayūraśīrṣamādāya kṛṣṇacaturdaśyāṃ mṛttikāṃ pūrayet śaṇavījāni vāpayet yadā phalito puṣpito bhavati tadā śaṇavījāni grīvāyāṃ bandhayet tena mayūro bhavet .. 3 .. kṛṣṇacaturdaśyāṃ mayūraśīrṣamādāya kṛṣṇamṛttikāṃ pūrayet kārpāsavījāni vāpayet yadā phalitāḥ puṣpitā bhavanti puṣpaphale saṃgṛhya samastaṃ peṣayitvā aṅgaṃ vilipya pānīyamadhye praviśya tathā jale tiṣṭhet yathā sthale .. 4 .. kṛṣṇa-kāka-śīrṣamādāya kākamācīvījāni vāpayet yadā phalitāḥ puṣpitā bhavanti tatphalaṃ saṃgṛhya mukhe prakṣipya kāko bhavati kāka iva gacchati mahyā udgīrṇe mokṣaḥ .. 5 .. pārāvataśīrṣamādāya kṛṣṇamṛttikāṃ pūrayitvā tilavījāni vāpayet kṣīrodakena siñcanīyaṃ yadā puṣpitā bhavanti tadā mukhe saṃsthāpya antarhito bhavet .. 6 .. teṣāṃ phalānāṃ cūrṇaṃ kṛtvā tena cūrṇena yaṃ spṛśati sa kiṅkaro bhavet sarvasvaṃ dadāti .. 7 .. tāni tilāni saṃgṛhya netrāñjanena saha piṣṭvā kapilādugdhena guṭikāṃ kārayet . saptarātraṃ pācayet . tāṃ guṭikāṃ mukhe nikṣipya antarhito bhavati devairapi na dṛśyate manuṣyāṇāṃ kā kathā . udgīrṇena puruṣo bhavati . jīvedvarṣaśataṃ striyaḥ sarve janāśca vaśyā bhavanti .. 8 .. gṛdhraśiraḥ samādāya kṛṣṇacaturdaśyāṃ kṛṣṇamṛttikāṃ nikṣepet laśunavījāni vāpayet yadā phalaṃ puṣpaṃ bhavati tadā puṣyanakṣatre puṣpaṃ gṛhītvā añjanena saha kapilāghṛtena kajjalaṃ pātayet cakṣurañjanīyaṃ tāvat yojanaśataṃ paśyati medinīṃ divā nakṣatrāṇyapi paśyati lābhastasya . kiñcit kartumicchati tat karoti na saṃśayaḥ .. 9 .. anye ca sarve jīvāḥ evaṃ uṣṭragaddhabhamahiṣyādilaghuvṛhajjīvāḥ . yat yat vījaṃ yasya śirasi vāpayet yadā puṣpitaḥ phalito bhavati tadā yasya vījāni mukhe nikṣipyante sa jīvo bhavati nātra sandehaḥ .. 10 .. * .. atha sarveṣāṃ dhāraṇamantraḥ . oṃ hrīṃ hrīṃ hreṃ aiṃ laṃ laṃ oṃ bhau svāhā . ekādaśākṣaro manurasya puraścaraṇaṃ lakṣajapaḥ . daśāṃśahomaḥ ghṛtena tarpaṇaṃ mārjanaṃ brāhmaṇabhojanādikaṃ kārayitvā siddhirbhavati .. * .. atha vaśyādhikāraḥ .
mātuluṅgasya mūlantu dhustūravījakena ca .
palāṇḍupuṣpamādāya sūkṣmacūrṇant kārayet ..
yo'sya gandhaṃ samāghrāti sa ca snehena paśyati .
dundubhiṃ paṭahāṃścaiva śaṅkhāṃścaiva tu lepayet ..
eṣa bhūtopasṛṣṭānāṃ kumārīṇāṃ gṛheṣu ca .
bhṛpateḥ sevyamānānāṃ tathāpatyāpajīvināṃ ..
na cāgnirdahyate veśma yatraiṣa so'gado bhavet . atra mantraḥ . oṃ raktacāmuṇḍe amukaṃ me vaśamānaya hrīṃ hrīṃ hūṃ phaṭ . ayutaṃ japtavyam . oṃ namo'stu ādityāya kili kili cili cili dhūmaṃ lihi yakṣiṇi modate hi śākini anidudruśūlapāṇi svāhā .. varṇāḥ 40 śilākṛtike mantre . oṃ namo guhāvāsinyai guhapati guhile manojavo oṃ eṃ oṃ vijve namaḥ . śilāyāḥ kṛtiḥ karalikhitā khadirānalasantaptaliṅgā yato navayoṣito'pi ākarṣaṇaṃ . varṇāḥ 26 . oṃ namaḥ kapālarudrāya sarvalokavaśaṅkarāya anāthāyāpratihatabalavīryaparākramaprabhavāya hā hā he he paca paca māraya māraya kapaṭa kapaṭa kāṭa sarpa karmakari amukaṃ me vaśamānaya svāhā . 77 . varṇāḥ ayutajapādvaśīkaroti .. * .. anyaprakāraḥ .
pārāvatasya hṛdayaṃ cakṣurjihvā ca śoṇitam .
añjanaṃ rocanayutaṃ vanitāvaśakṛt param .. tatra mantraḥ . oṃ naya naya mahāriṇi namo devyai svāhā .. 15 .. ekaviṃśativārān parijapya siddhirbhavati .. * .. anyaprakāraḥ .
kapālaṃ mānuṣaṃ gṛhyaṃ kanakasya phalāni ca .
karpūraṃ madhusaṃyuktaṃ nighṛṣya tilakena ca ..
nārī vā puruṣo'nena vaśyo bhavati nityaśaḥ .
eṣa kāpāliko yogo vaśiṣṭhasya śubhaṃmatam .. * .. anyaprakāraḥ . puruṣārthī .
karpūraṃ vālukaṃ lākṣā rajasā saptabhāvitaṃ .
ratikāle bhagaṃ lipya patirdāso bhaviṣyati .. * .. anyaprakāraḥ .
narajihvāṃ mamuddhṛtya sūhmacūrṇantu kārayet .
jalena ca suśītena dāpayet tadvicakṣaṇaḥ ..
pāne phale ca puṣpe ca bhakṣye bhojye ca dāpayet .
prajāpatikulodbhūtā yadi sākṣādarundhatī ..
sābhisaktā priyaṃ yāti nānyaṃ puruṣamicchati .. * .. anyaprakāraḥ .
kanakañcāpyapāmārgaṃ surasā gaurasarṣapāḥ .
tilatailena piṣṭvāpi yonilepaḥ praśasyate .. atra mantraḥ . oṃ nama śayyāyai dari vidari yāmini amukaṃ me vaśamānaya svāhā .. * .. anyaprakāraḥ . haritālaṃ śmaśāne kṛṣṇacaturdaśyāṃ kṣiptvā kuṣṭhavimiśraṃ grāhyaṃ avaśyaṃ vaśī bhavet sa naraḥ .. * .. anyaprakāraḥ . ṛtunavalocanatālālalāṭāsthibāṇasādhitaṃ tailaṃ sakalamanujendralalanāvaśaṅkaraṃ makarālaye puṣye . naratailaṃ pretāmbaravarktikaṃ kṛtvā mātre rātrau prajvālyārkavṛkṣaskandhe kajjalaṃ kṛtvā cakṣuṣī abhyañjayet yaṃpaśyati sa vaśyo bhavati .. * .. anyaprakāraḥ .
karṇadantamalaṃ lālā svadehākṣimalatrayam .
nāsikodbhavaraktañca cūrṇametadbalāyutam ..
etat sarvaṃ samuddhṛtya guṭikāṃ kārayedbudhaḥ .
pānabhojanake deyā vaśīkaraṇamuttamam .. * .. anyaprakāraḥ . kākajihvā vacā kuṣṭhaṃ ātmano rudhiraṃ striyaḥ . tadbhāvitañca mañjiṣṭhā tagaraṃ gaurasarṣapāḥ .. śivanirmālyasaṃyuktaṃ samabhāgāni kārayet . bhojye pāne'thavā deyāḥ strīṇāntu vaśakārakāḥ .. nityaṃ puruṣamicchantī mṛtamapyanugacchati .. * .. anyaprakāraḥ . kṛṣṇasarpamapyaṅgulapramāṇaṃ śiraśchitvāsyāsyaṃ sarṣapādibhiḥ pūrayitvā chāyāśuṣkaṃ śoṣayet . parataḥ sarṣapān grāhayitvā tāni yasmai dīyate sa vaśyo bhavati .. * .. anyaprakāraḥ .. pūgīphalaṃ nirgilitvāpānamārga nirgataṃ gṛhyadhustūrarasāntaritaṃ kṛtvā saptadināni pūjayet .. punaḥ kuṅkumacandanairadhibhāvya yasmai dīyate sa vaśyo bhavati .. * .. anyaprakāraḥ .
dardurayugmaṃ gṛhītvā taddhūmena dāhayet .
tadbhasma saha pānena vaśyakṛt paramo mataḥ .. * .. anyaprakāraḥ . ajagandhasya patrāṇi vacā kuṣṭhena māvayet . śmaśānabhasmasaṃyuktaṃ cūrṇañcettriṣu durlabham .. anenaiva tu cūrṇena joṭayet triśca pādapam . puṣpitaṃ phalitaṃ dṛṣṭvā cūrṇaṃ vṛkṣādvilagnayet . tatkṣaṇāt phalate vṛkṣo naranārīṣu kā kathā .. * .. anyaprakāraḥ .
jihvāmūle saptarātraṃ saindhavenāpi miśritam .
dadāti yasya pāneṣu so'pi vaśyo bhavet kṣaṇāt .. * anyaprakāraḥ .
gopittaṃ saindhavañcaiva vṛhatīphalameva ca .
lepametat prayoktavyaṃ naranārīvaśaṅkaram .. * .. anyaprakāraḥ .
bālāmūlaṃ cūrṇayitvā raktaretaḥsamanvitaḥ .
dadyāt pānena pramadāṃ kṣiprameva vaśaṃ nayet ..
puttrādiñca dhanaṃ tyaktvā dāsīvat bhavati tu sā .
yatra vā nīyate tatra paścāt bhramati vihvalā .. * .. anyaprakāraḥ . valmīkamṛttikāyāḥ pratikṛtiṃ kṛtvā kṣīreṇa snāpya ājyena vā abhyajya tasya lavaṇāhutimekaviṃśativāraṃ juhuyāt trirātreṇa vaśyo bhavati saptarātreṇāthavā . devīñca gāndhārīṃ yakṣiṇīṃ śakrasyāpi patnīṃ vaśamānayati .. * .. anyaprakāraḥ .
udgātuḥ pakṣiṇo malamātmano rudhirānvitam .
strīpuṃsayoḥ pradātavyaṃ vaśīkaraṇamuttamam .. atra mantraḥ . triśūline trinetrāya hili hili svāhā . varṇāḥ 14 . saptajaptena siddhiḥ .. * .. anyaprakāraḥ .
kṛṣṇapakṣacaturdaśyāṃ mṛtabhasma tu grāhayet .
strīṇāñca mūrdhni dātavyaṃ vidyayā parijaptayā ..
dahyate muhyate nārī pacyate śuṣyate'pi ca .
aṅgāni caiva bhajyante yadi taṃ na samāviśet .. atra mantraḥ . oṃ namaścāmuṇḍe śmaśānavāsini svāhā . varṇāḥ . 14 . saptarātreṇa prerakaḥ .. * .. anyaprakāraḥ .
śvetārkaṃ rocanāyuktaṃ ātmamūtreṇa peṣayet .
lalāṭe tilakaṃ kṛtvā trailokyaṃ kṣobhayet kṣaṇāt .
dṛṣṭamātreṇa tenaiva sarvo bhavati kiṅkaraḥ .. * .. anyaprakāraḥ . śvetārkaṃ candanenaiva ramayet saha lepayet . dīyate kasyacidvāpi paścāddāsī bhaviṣyati .. * .. atha pativaśīkaraṇam .
madhukaṃ saha tailena sārṣapeṇa tu peṣayet .
etena pāṇimabhyajya bhartrā sā sahitā svapet ..
saṃvṛtte maithunībhāve patirdāso bhaviṣyati .. * .. anyacca .
manaḥśilākuṅkumasarṣapāśca tathā ca kuṣṭhaṃ sahadevadāru .
raktañca raktaṃ palitena sārdham prapeṣayet sūkṣmataraṃ mahāntam ..
prasnātapūrbābhimukho'pi bhūtvā saṃsmṛtya lakṣmīñcarukeṇa pūjya .
tataḥ prakuryāt tilakaṃ lalāṭe vāmācca hastāccaturaṅgulībhiḥ ..
puṃdṛṣṭamātreṇa bhavet sa kāntādāsātidāsaśca kimatra citram .. * .. atha liṅgalepādhikāraḥ .
vṛhatīphalamūlāni pippalī maricāni ca .
bhayā rocanayā sārdhaṃ liṅgalepottamo mataḥ ..
niḥśeṣastrījagatkarṣaṃ nāmnā strīhṛdayāṅkuśam .
mohanaṃ śastrametaddhi madanasya smṛtaṃ budhaiḥ .. * .. anyacca .
kuṣṭhañca dhātakīpuṣpaṃ maricāni vacā tathā .
anena liṅgamālipya kṛtsnāṃ śyāmāṃ vaśaṃ nayet ..
tāsāñcittaharo'pyeṣa mṛtamapyanugacchati .
vivaśā bhaktibhāvena paścāt sarvaṃ prayacchati .. * .. anyacca .
pañcaraktāni saṃgṛhya śubhāni ca yathecchayā .
sarvāṇi samabhāgāni priyaṅguñcāpi tatsamam ..
nāgaraṃ daśabhāgena lepaḥ kāntāvaśaṅkaraḥ .. * .. anyacca .
devadāru vacā kuṣṭhaṃ caturthaṃ vaiśvabheṣajaṃ .
āmlavījarasairyuktaṃ gaurīśyāmāvaśaṅkaram .. * .. anyacca .
haridrā vṛhatīmūlaṃ bhadramustaṃ tathotpalam .
viḍaṅgaṃ kṛṣṇaṃ vairañca samabhāgāni kārayet ..
liṅgalepottamo hyeṣa raktavallīvaśaṅkaraḥ .. * .. anyacca .
haridrā pippalīmūlaṃ padmaṃ madhukameva ca .
etāni samabhāgāni navanītena peṣayet ..
liṅgalepottamo hyeṣa gaurīprītāya śāṅkaraḥ .. * ..
kauśikaśoṇitalepāt secanādvāpuṣṭaṃ bhavelliṅgaṃ .
tadvaśantejastambhamayaṃ kīlakasadṛśaṃ bhavecca ..
kauśikaṃ rudhiraṃ gṛhya gomūtreṇa ca peṣayet .
vīryaṃ hi stambhayennityaṃ praharārdhaṃ na saṃśayaḥ .. * .. sarvasādhāraṇo mantraḥ . oṃ eṃ hrīṃ hrīṃ śrīṃ phaṭ svāhā . anena mantreṇa sarvayogānabhimantrya siddhiḥ . iti śrīpārbatīputtraśrīnityanāthaviracite siddhakhaṇḍe tantrasāre kautūhalavidyānāma indrajālatantram .. * .. pustakatrayamālocya yathāsādhyaṃ śodhitametat .. * .. * .. apica . īśvara uvāca .
indrajālaṃ vinā rakṣāṃ na karotīti niścitam .
rakṣāmantraṃ mahāmantraṃ sarvasiddhipradāyakam ..
oṃ namo nārāyaṇāya viśvambharāya indrajālakautukāni darśaya darśaya siddhiṃ kuru kuru svāhā aṣṭottaraśatajapena siddhiḥ .. * .. atha rakṣāmantraḥ .
oṃ namaḥ parabrahmaparātmane mama śarīre pāhi pāhi kuru kuru .. ullukasya kapālena ghṛtenāhatakajjalaṃ . tena netrāñjanaṃ kṛtvā rātrau paṭhati pustakam .. 1 .. aṅkolavījanikṣipte guruvāre mukhe gaje . mantreṇa siñcayennityaṃ yāvadvījaphalaṃ ha vai .. trilauhaveṣṭitaṃ kṛtvā ekavījaṃ mukhe sthitam . mattamātaṅgavīryastu vāyutulyaparākramaḥ .. daśahemadviṣaṭtāmraṃ ṣoḍaśaṃ rūpyabhāgakam . evaṃ saṃkhyā trilohī ca jñātavyā sarvakarmaṇi .. 2 .. yāni kāni ca vījāni jaṅgamaṃ sthalameva ca . aṅkolavījanikṣipte mukhe bhūmitale dhruvam .. tadvījaṃ mukhamadhyasthaṃ trilohairveṣṭitaṃ kuru . tadrūpo hi bhavenmartyo nānyathā śaṅkaroditam .. 3 .. yāni kāni ca vījāni aṅkolatailamelanāt . saphalo jāyate vṛkṣaḥ siddhiyogamudāhṛtam .. 4 .. śavamukhe vindumātraṃ tattailaṃ niḥkṣipedyadi . ekayāmaṃ bhavet jīvo nānyathā śaṅkaroditam .. 5 .. śigruvījasthitaṃ tailaṃ pārāvatapurīṣakam . varāhasya vasāyuktaṃ gṛhītvā ca samaṃ samam .. gardabhasya vasāyuktaṃ haritālaṃ manaḥśilā . ebhistu tilakaṃ kṛtvā yathā laṅkeśvaro nṛpaḥ .. 6 .. ulluviṣṭhāṃ gṛhītvā tu eraṇḍatailapeṣaṇāt . yasyāṅgenikṣipet vinduṃ sa kṣipto jāyate dhruvam .. 7 .. sarpadantaṃ gṛhītvā tu kṛṣṇavṛścikakaṇṭakam . kṛkalāraktasaṃyuktaṃ sūkṣmacūrṇantu kārayet .. yasyāṅge nikṣipeñcūrṇaṃ sadyo yāti yamālayam .. 8 .. sinduraṃ gandhakaṃ tālaṃ samaṃ piṣṭvā manaḥśilām . talliptavastraṃ śirasi agnivat dṛśyate dhruvam .. 9 .. arkakṣīraṃ vaṭakṣīraṃ kṣīraṃ ḍumbarasambhavam . gṛhītvā pātrake lipte jalapūrṇaṃ karīti ca . dugdhaṃ saṃjāyate tatra mahākautukakautukam .. 10 .. aṅkolatailaliptāṅgo dṛśyate rākṣasākṛtiḥ . palāyante narāḥ sarve paśupakṣigajāhayāḥ .. 11 .. aṅkolasya tu tailena dīpaṃ prajvālayennaraḥ . rātrau paśyati bhūtāni khecarāṇi mahītale .. 12 .. budhe vā śanivāre vā kṛkalāṃ parigṛhya ca . śatrurmūtrayate yatra kṛkalāṃ tatra niḥkṣipet .. nikhanedbhūmimadhyeṣu uddhṛte ca punaḥ sukhī . napuṃsakaṃ bhavet satyaṃ nānyathā śaṅkaroditam .. 13 .. gandhakaṃ haritālañca gomūtrañca viṣaṃ tathā . sūkṣmacūrṇamayaṃ kṛtvā kiñcidvahniṃ viniḥkṣipet .. vighnāḥ sarve palāyante yathā yuddheṣu kātarāḥ .. 14 .. iti dattātreyatantre īśvaradattātreyasaṃvāde indrajālakautukadarśanaṃ nāma ekādaśaḥ paṭalaḥ .. * .. * .. anyacca .
vaśyākarṣaṇakarmāṇi vasante yojayet priye .
grīṣme vidveṣaṇaṃ kuryāt prāvṛṣi stambhanaṃ tathā ..
śiśire māraṇañcaiva śāntikaṃ śaradi smṛtam ..
hemante paurṇamāsyāñca ṛtukarmaviśāradaḥ .
vasantaścaiva prarbāhne grīṣmo madhyāhna ucyate ..
varṣā jñeyāparāhne tu pradoṣe śiśiraḥ smṛtaḥ .
ardharātre ca hemantaḥ śaradaṃ tatparaṃ smṛtam .. * .. atha pakṣādinirṇayaḥ .
kṛṣṇapakṣe māraṇādi śuklapakṣe ca vardhanam ..
dvādaśyāṃ māraṇaṃ karma ekādaśyāṃ tathaiva ca .
tṛtīyāṃ navamīñcaiva vaśyākarṣañca kārayet .
stambhanañca caturdaśyāṃ caturthyāṃ pratipadyapi ..
dvitīyāṃ ṣaṣṭhīmaṣṭamyāṃ kārayet śāntikarma ca .
aśvinīmṛgamūlāśca puṣyā punarvasustathā ..
vaśyākarṣañca kartavyaṃ kārayecca sadā budhaḥ .
jyeṣṭhā ca uttarāṣāḍhā anurādhā ca rohiṇī ..
kārayenmāraṇaṃ śāntiṃ stambhanaṃ vijayaṃ tathā .
vidhimantrasamāyuktamauṣadhaṃ saphalaṃ bhavet .. * .. atha vaśīkaraṇam .
sigdūramākṣikakapotamalāni piṣṭvā liṅgaṃ vilipya ramate taruṇīṃ navoḍhāṃ .
śāntiṃ na yāti puruṣo manasāpi nūnaṃ dāsī bhavediti manoharadivyamūrtiḥ ..
puṣye rudrajaṭāmūlaṃ mukhasthaṃ kārayedbudhaḥ .
tāmbūlādau pradātavyaṃ vaśyā bhavati niścitam ..
tathaiva pāṭalīmūlaṃ tāmbūlena tu vaśyakṛt .
nāgapuṣpaṃ priyaṅguñca tagaraṃ padmakeśaram ..
jaṭāmāṃsī samaṃ nītvā cūrṇayet mantravittamaḥ .
sāṅgaṃ dhūpayate tena bhajate kāmavat striyaḥ .. oṃ mūlī mūlī mahāmūlī sarvaṃ saṃkṣobhabhayebhyaḥ upadravebhyaḥ svāhā . dhūpamantraḥ .. pānīyasyāñjalīn sapta dattvā vidyāmimāṃ japet . sālaṅkārāṃ navāṃ kanyāṃ labhate māsamātrataḥ .. oṃ viśvāvasurnāma gandharbaḥ kanyānāmadhipatiḥ surūpāṃ sālaṅkārāṃ dehi me namastasmai viśvāvasave svāhā . kanyāgṛhe śālakāṣṭhaṃ kṣipedekādaśāṅgulam . ṛkṣeca pūrbaphalgunyāṃ yastāṃ kanyāṃ prayacchati .. * .. atha sarvajanavaśīkaraṇam .
śilā ca rocanāmūlaṃ vāriṇā tilake kṛte .
dṛṣṭamātre vaśaṃ yāti nārī vā puruṣo'pi vā ..
svarṇena veṣṭanaṃ kṛtvā tenaiva tilake kṛte .
sambhāṣaṇena sarveṣāṃ trailokyaṃ vaśamānayet .. oṃ hrīṃ klīṃ aiṃ kṣauṃ bhogapradā bhairavī mātaṅgī trailokyaṃ vaśamānaya svāhā . auṣadhopari sahasrajapaṃ kuryāt . punaḥ saptavārajapena tilakaṃ kārayet śakrasamo'pi vaśyo bhavati . iti kālanāthaviracite indrajāle 1 adhyāyaḥ .. * .. athākarṣaṇaṃ . oṃ hrīṃ cāmuṇḍe jvala jvala prajvala prajvala srāhā . anena mantreṇa striyaṃ dṛṣṭvā japaṃ kuryāt tatkṣaṇāt pṛṣṭhataḥ samāgacchati . pūrbamevāyutajapena siddhiḥ ..
aśleṣāyāṃ samādāya arjunasya ca vradhnakam .
ajamūtreṇa saṃpiṣya strīṇāṃ śirasi dāpaṃyat ..
puruṣasya paśūnāṃ vā kṣipedākarṣaṇaṃ bhavet .. * .. atha jayaḥ .
gojihvāṃ śikhimūlaṃ vā mukhe śirasi saṃsthitā .
kurute sarvavādeṣu jayaṃ puṣye samuddhṛte ..
mārgaśīrṣapaurṇamāsyāṃ śikhimūlaṃ samuddharet .
bāhau śirasi vā dhāryaṃ vivāde vijayo bhavet ..
girikarṇīṃ śamīṃ guñjāṃ śvetavarṇāṃ samāharet .
candanenānvitañcaiva tilakena jayī naraḥ ..
kaṇakārkavaṭāvahnirvidrumaḥ pañcamastathā .
tilakaṃ kurute yastu paśyettaṃ pañcadhā ripuḥ ..
ārdrāyāṃ vaṭavandākaṃ gṛhītvā dhārayet kare .
saṃgrāme jayamāpnoti jayāṃ smṛtvā jayī bhavet .. asya mantraḥ . oṃ namo mahābalaparākrama samastavidyāviśārada amukasya bhūjabalaṃ bandhaya bandhaya dṛṣṭiṃ stambhaya stambhaya aṅgāni dhūnaya dhūnaya pātaya pātaya mahītale hrīṃ .. * .. atha saubhāgyam .
puṣyoddhṛtaṃ sitārkasya mūlaṃ vāmetare bhuje .
baddhvā saubhāgyamāpnoti durbhagāpi na saṃśayaḥ ..
raktacitārkamūlantu somagraste samuddhṛtaṃ .
kṣīdraiḥ piṣṭvā vaṭīṃ kuryāt tilakaṃ śubhamaṅganā .. * .. atha īśvarādikrodhopaśamanaṃ . oṃ śānte praśānte sarvakrodhopaśamani svāhā . anena mantreṇa triḥsaptadhā japena mukhaṃ mārjayet . tataḥ krodhopaśamanaṃ bhavati .. * .. gajanivāraṇam .
śvetāparājitāmūlaṃ hastasthaṃ vārayet gajam .
mūlaṃ triśūlyā vaktrasthaṃ gajavaśyakaraṃ bhavet .. * .. vyāghranivāraṇaṃ .
mukhasthaṃ vṛhatīmūlaṃ hastasthaṃ vyāghrabhītijit . hrīṃ hrīṃ hrīṃ śrīṃ śro śro svāhā . ityaṣṭākṣaramantreṇa loṣṭraṃ paṭhitvā kṣipet . tadā mukhaṃ na cālayati gantumaśakyaḥ ..
mūlaṃ kṛṣṇacaturdaśyāṃ grāhayellāṅgalībhavam .
hastasthaṃ vyāghrabhītādibhayahṛt parikīrtitam .. iti indrajālatantre 3 upadeśaḥ .. * .. atha stambhanam .
śvetaguñjotthitaṃ mūlaṃ mukhasthaṃ dṛṣṭatuṇḍajit . oṃ hrīṃ rakṣa rakṣa cāmuṇḍe turu turu amukaṃ me vaśamānaya vaśamānaya svāhā . ayaṃ caṇḍāmantraḥ . uktayogasiddhiḥ ..
puṣyārke madhuvandākaṃ gṛhītvā prakṣipedbudhaḥ .
sabhāmadhye ca sarveṣāṃ mūkhastambhaḥ prajāyate .. * .. meghastambhanam . iṣṭakadvayasaṃpuṭamadhye meghasaṃkhyakacaturasraṃ vilikhya udyāne sthāpayettadā medhān stambhayati . mantraḥ . meghān stambhaya stambhaya .. * .. naukāstambhanam .
bharaṇyāṃ kṣīrakāṣṭhasya kīlaṃ pañcāṅgulaṃ kṣipet .
naukāmadhye tadā naukāstambhanaṃ jāyate dhruvam .. * .. nidrāstambhanam .
mūlaṃ vṛhatyā madhukaṃ piṣṭvā nasyaṃ samācaret .
nidrāstambhanametaddhi mūladevena bhāṣitam .. * .. śastrastambhanam . kapitthasya ca vandākaṃ kṛttikāyāṃ samāharet .
vaktrasaṃsthantu devasya śastrastambhanakaṃ param ..
kare sudarśanāmūlabandhanāt stambhanaṃ tathā . oṃ aho kumbhakarṇa mahārākṣasa nikaṣāgarbhasammataparasainyastambhana mahābhaya raṇarudra ājñāpaya svāhā . aṣṭottarasahasrajapāt siddhiḥ ..
gṛhītvā śubhanakṣatre apāmārgasya mūlakam .
lepamātre śarīrāṇāṃ sarvaśastranivāraṇam ..
puṣyārke śvetaguñjāyā mūlamuddhṛtya dhārayet .
haste kāṇḍabhayaṃ nāsti saṃgrāme ca kadācana .. * .. gomahiṣyādistambhanam .
uṣṭrasyāsthi caturdikṣu nikhanet bhūtale dhruvam .
gāṃ meṣīṃ mahiṣīṃ vājīṃ stambhayet kariṇīmapi .. * .. buddhistambhanam .
bhṛṅgarājamapāmārgaṃ siddhārthaṃ sahadevikām .
olaṃ vacāñca śvetārkaṃ dhruvameṣāṃ samāharet ..
lauhapātre vinikṣipya dvidinānte samuddharet .
tilakaiḥ sarvabhūtānāṃ buddhistambhakaraṃ param .. oṃ namo bhagavate viśvāmitrāya namaḥ sarvamukhībhyāṃ viśvāmitra āgaccha āgaccha svāhā . uktayogasyāyaṃ mantraḥ .. * .. cauragatistambhananam . oṃ brahmaveśini śive rakṣa rakṣa svāhā . anena mantreṇa saptapāśān gṛhītvā trīṇi kaṭyāṃ baddhvā aparān muṣṭibhyāṃ dhārayet . iti caurāṇāṃ gatistambhanam . * .. garbhastambhanam .
grāhyaṃ kṛṣṇacaturdaśyāṃ dhūstūrasya tu mūlakam .
kaṭyāṃ baddhvā ramet kāntāṃ na garbhaṃ dhārayet kvacit ..
muktena labhate garbhaṃ purā nāgārjunoditam .
tanmūlacūrṇaṃ yonisthaṃ na garbheṃ sambhavet kvacit ..
siddhārthamūlaṃ śirasi baddhvā kāntāṃ ramettu thāṃ .
na garbhaṃ dhārayet sā strī muktena labhate punaḥ .. * .. śukrastambhanam .
nīlīmūlaṃ śmaśānasthaṃ kaṭyāṃ baddhvā tu vīryadhṛk .
raktāpāmārgamūlantu somavāre nimantrayet ..
bhaume prātaḥ samuddhṛtya kaṭyāṃ baddhvā tu vīryadhṛk .. iti kāmaratne 3 upadeśaḥ .. * .. mohanam .
śṛṅgīvacānaladasarjarasaṃ samānaṃ kṛtvā truṭiṃ malayajañca ṣaḍekamiśram .
yo dhūpayennijagṛhaṃ vasanaṃ śarīraṃ tasyāpi dāsa iva mohamupaiti lokaḥ .. bhṛṅgarājaḥ keśarājo lajjā ca sahadevikā . ebhistu tilakaṃ kṛtvā trailokyaṃ mohayennaraḥ .. oṃ aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ hūṃ phaṭ .
anenaiva tu mantreṇa kṛtvā tāmbūlabhāvanam .
sādhyasya mukhanikṣiptemohamāyāti tatkṣaṇāt .. oṃ bhīṃ kṣīṃ bhoṃ mohaya . imaṃ mantraṃ vāratrayaṃ japet . mohamāpnoti mānavaḥ .. * .. deharañjanam .
kadambapatraṃ lodhrañca arjunasya ca puṣpakam .
piṣṭvā gātrodvartanācca kāyadurgandhanāśanam ..
elā-śaṭī-patraka-candanāni toyābhayāśigrughanāmayāni .
sasaurabho'yaṃ surarājayogaḥ khyātaḥ sugandho naramohayogyaḥ .. * .. mukharañjanam .
rasālajambūphalagarbhasāraḥ sakarkaṭo mākṣikasaṃyutaśca .
sthito mukhānte puruṣasya rātrau karoti puṃsāṃ mukhavāsamiṣṭam ..
cūrṇaṃ murākeśarakuṣṭhakānāṃ prātadinānte parileḍhi yā strī .
apyardhamāsena mukhasya vāsaḥ karpūratulyo bhavati prakāśaḥ .. * .. keśakṛṣṇīkaraṇādi .
lohakiṭṭaṃ javāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam .
tridinaṃ lepayet śīrṣaṃ trimāsaṃ keśarañjanam .. iti kṛṣṇīkaraṇam .. * .. keśaśuklīkaraṇam . vajrākṣīreṇa saptāhaṃ anvahaṃ bhāvayettilam . tattailaliptāḥ keśāḥ syuḥ śuklāśca nātra saṃśayaḥ .. iti kāmaratne 4 upadeśaḥ .. * .. atha vājīkaraṇaṃ
aśvinyāṃ vaṭavandākaṃ kṣīraiḥ piṣṭvā mahābalaḥ .
puṣyoddhṛtaṃ pibenmūlaṃ śvetārkasya prayatnataḥ ..
svaptarātrantu gokṣīrairvṛddho'pi taruṇāyate .
cūrṇaṃ vidāryāḥ svarasena tasyāḥ vibhāvitaṃ bhāskararaśmijāle .
madhvājyasaṃmiśritameva līḍheddaśastriyo gacchati nirviśaṅkaḥ .. * .. janmabandhyācikitsā .
samūlapatrāṃ sarpākṣīṃ ravivāre samuddharet .
ekavarṇagavāṃ kṣīraiḥ kanyāhastena peṣayet ..
ṛtukāle pibet bandhyā palārdhaṃ taddine dine .
kṣīraśālyannamudgañca laghvāhāraṃ pradāpayet ..
evaṃ saptadinaṃ kuryāt bandhyā bhavati garbhiṇī .
udvegaṃ bhayaśokañca divānidrāṃ vivarjayet ..
na karma kārayet kiñcit varjayet sāvagāhanam .
patisaṅgaṃ caret sā ca nātra kāryā vicāraṇā ..
kṛṣṇāparājitāmūlaṃ chāgīkṣīreṇa saṃpibet .
ṛtukāle samāyāte bhuktvā garbhadharā bhavet ..
gokṣurasya tu vījantu pibennirguṇḍikārasaiḥ .
trirātraṃ saptarātraṃ vā bandhyā bhavati garbhiṇī .. itīndrajāle janmabandhyācikitsā .. * .. atha kākabandhyācikitsā .
aśvagandhīyamūlantu grāhayet puṣyabhāskare .
peṣayenmahiṣīkṣīraiḥ palārdhaṃ bhakṣayet sadā ..
saptāhāllabhate garbhaṃ kākabandhyā cirāyuṣam . itīndrajāle kākabandhyācikitsā .. * .. atha mṛtavatsācikitsā .
prāṅmukhaḥ kṛttikāṛkṣe bandhyā karkoṭakīṃ haret .
tatkandaṃ peṣayettoyaiḥ karṣamātraṃ sadā pibet ..
yā vījapūradrumamūlamekaṃ kṣīreṇa pakvaṃ prapibet vimiśram .
ṛtau nijaṃ yā tu patiṃ prayāti dīrghāyuṣaṃ sā tanayaṃ prasūte ..
mañjiṣṭhā madhukaṃ kuṣṭhaṃ triphalā śarkarā balā .
medā payasyā kākolī mūlañcaivāśvagandhajam ..
ajamodā haridre dve hiṅguḥ kaṭukarohiṇī .
utpalaṃ kumudaṃ drākṣā kākalyau tanmūladvayam ..
eteṣāṃ karṣakairbhāgairghṛtaprastha vipācayet .
śatāvarīrasaṃ kṣīraṃ ghṛtasyedaṃ caturguṇam ..
saṃpibenniyataṃ nārī nityaṃ strīṣu ca śasyate .
puttrān janayate nārī medhāḍhyān priyadarśanān ..
yā caivāsthiragarbhāsyāt yā nārī janayet mṛtam .
alpāyuṣañca janayet yā ca kanyāḥ prasūyate ..
yonidoṣe rajodoṣe garbhasnāve ca śasyate .
prajāvardhanamāyuṣyaṃ sarvagrahanivāraṇam ..
nānmā phalaghṛtaṃ hyetadāyuṣyaṃ parikīrtitam .
noktañca lakṣmaṇāmūlaṃ vadantyatra cikitsakāḥ ..
jīvavatsā śuklavarṇā ghṛtamatra tu dīyate ..
araṇyagomayenātra vahnerntvalā pradīyate . atra payasyā kṣīrayuktabhūmikuṣmāṇḍam . utpalaṃ . nīlaṃ . itīndrajāle mṛtatratsācikitsā .. * .. atha garbhasrāvacikitsā . prathame māsi .
gokṣīraiḥ peṣayettulyaṃ padmaveśaracandanam .
patane taṃ pibennārī mahāgarbhaḥ sthiro bhavet ..
athavā madhukaṃ dāru śaravṛkṣasya vījakam .
saṃpiṣya kṣīrakākolīṃ pibet kṣīraiśca gobhavaiḥ .. 1 ..
nīlotpalaṃ mṛṇālañca ṣaṣṭhī karkaṭaśṭaṅgikā .
gokṣīraśca dvitīye ca pītvā śāmyati vedanā .. 2 ..
śrīkhaṇḍaṃ tagaraṃ kuṣṭhaṃ mṛṇālaṃ padmakeśaram .
pibet śītodakaiḥ piṣṭvā tṛtīye vedanāvatī ..
athavā kṣīrakākīlībalānantāpayaḥ pibet .. 3 ..
śītotpalaṃ mṛṇālāni gokṣīraka-kaśerukam .
turyamāse gavāṃ kṣīraṃ pibet sā vedanāparā ..
athavā madhukaṃ rāsnā śyāmā brāhmaṇayaṣṭikā .
anantā peṣayitvā tu gavāṃ kṣīraiḥ samaṃ pibet .. 4 ..
punarṇavā ca kākolī tagaraṃ nīlamutpalam .
gokṣīraṃ pañcame māsi garbhakleśaharaṃ bhavet ..
athavā vṛhatīyugmaṃ yajñāṅgaṃ kaṭphalaṃ tvacaḥ .
goghṛtaṃ kṣīrasaṃyuktaṃ pibet piṣṭvā ca pañcame .. 5 ..
sitā kāśākhumajjā ca śītatoyena peṣayet .
ṣaṣṭhe māsi gavāṃ kṣīraiḥ pibet kleśaṃ nivartayet ..
athavā gokṣuraṃ śigruṃ madhukaṃ pṛśniparṇikām .
balāyuktā pibet piṣṭvā godugdhaiḥ ṣaṣṭhamāṣake .. 6 ..
kāṣṭhakaṃ pauṣkaraṃ mūlaṃ śṛṅgāṭaṃ nīlamutpalam .
piṣṭvā ca saptame māsi kṣīraiḥ pītvā praśāmyati ..
athavā makaradrākṣāṃ śṛṅgāṭañca sakeśaram .
mṛṇālaṃ śarkarāyaktaṃ kṣīraiḥ peyantu saptame .. 7 ..
yaṣṭī paṭhmākṣārkamustaṃ keśaraṃ gajapippalī .
nīlotpalaṃ gavāṃ kṣīraiḥ pibedaṣṭamamāsake ..
athavā vilvamūlañca kapitthaṃ vṛhatī śamī .
ikṣupāṭalayormūlaṃ ebhiḥ kṣīraṃ prasādhayet .
tatkṣīramaṣṭame pītvā garbhe śāmyati vedanā .. 8 ..
viśālāvījakakkolaṃ madhunā saha lepayet .
vedanā navame māsi śāntimāpnoti nānyathā ..
athavā madhukaṃ śyāmā hyanantā kṣīrakākalī .
ebhiḥ siddhaṃ pibet kṣīraṃ navame vedanāvatī .. 9 ..
śarkarā gostanī drākṣā sakṣudraṃ nīlamutpalam .
pāyayet daśame māsi gavāṃ kṣīraiḥ praśāntaye ..
athavā śuddhasaṃsiddhaṃ gokṣīraṃ daśame pibet .
athavā madhukaṃ dāru śuddhakṣīreṇa saṃpibet .. 10 ..
kṣaudraṃ vṛṣaṃ candanasindhujātaṃ mahendrarājaṃ payasā supiṣṭam .
garbhaṃ kṣarantaṃ pratihanti śīghraṃ yogo vibhuñjan kila mūladaivaiḥ .. iti indrajāle garbhasrāvacikitsā .. * .. atha garbhaśuṣkam .
gokṣīraṃ śarkarāyuktaṃ garbhaśuṣkapraśāntaye .
pibedvā madhukaṃ cūrṇaṃ gāmbhārīphalacūrṇakam ..
samāṃsaṃ gavyadugdhena garbhiṇī ca praśāntaye .. * .. atha sukhaprasavayogaḥ .
śvetaṃ punarṇavāmūlaṃ cūrṇaṃ yonau praveśayet .
tatkṣaṇāt prasūte nārī garbhe sati prapīḍite ..
vāsakasya tu mūlantu cottarasthaṃ samuddharet .
kaṭyāṃ baddhvā saptasūtraiḥ sukhaṃ nārī prasūyate ..
sahadevyāśca mūlaṃ vā kaṭisthaṃ prasavet sukham .
apāmārgasya mūlantu grāhayeccaturaṅgulam ..
dvāri praveśayet yonautatkṣaṇāt sā prasūyate .. * .. atha stanavardhanaṃ stanotthāpanañca .
tailaṃ vacādāḍimakalkasiddhaṃ siddhārthajaṃ lepanato nitāntam .
nārīkucau cārutarau supīnau kuryādasau yogavaraḥ pradiṣṭaḥ ..
śrīparṇikāyā rasavalkasiddhaṃ tilodbhavaṃ tailavaraṃ pradiṣṭam .
tulena vakṣojayuge pradeyaṃ prayāti vṛddhiṃ patito'pi nāryāḥ ..
prathamakusumakāle nasyayogena pītaṃ saniyamamamarāsyaṃ taṇḍalāmbho yuvatyāḥ .
kucayugalasupīnaṃ kvāpi no yāti pātaṃ kathita iti puraiva cakradattena yogaḥ .. * .. atha yonisaṃskāraḥ .
prakṣālayennimbukaṣāyanīraiḥ svinnājyakṛṣṇāguruguggulānāṃ .
dhūpena yoniṃ niśi dhūpayitvā nārī pramīdaṃ vidadhātu bhartuḥ .. * .. atha lomaśātanam .
palāśabhasmānvitatālacūrṇairambhāmbumiśraiḥ parilipya bhūyaḥ .
kandarpagehe mṛgalocanānāṃ romāṇi rohanti kadāpi naiva .. iti indrajālatantrasaṃgrahaḥ .. yuddhe kṣudropāyaviśeṣaḥ . iti hemacandraḥ ..
indrajālikaḥ, tri, (indrajālaṃ karoti indrajālena dīvyatīti vā . indrajāla + ṭhak .) kuhakakārī . iti jaṭādharaḥ .. vājīkara iti bhāṣā .
indrajit, puṃ, (indraṃjitavān iti . indra + ji + kvip .) rāvaṇaputraḥ . tatparyāyaḥ . meghanādaḥ 2 mandodarīsutaḥ 3 . iti jaṭādharaḥ .. (asya janmavivaraṇaṃ yathā, rāmāyaṇe 7 . 12 . sarge,
evamuktastadā rāma ! rākṣasendreṇa dānavaḥ .
mahaṣerstanayaṃ jñātvā mayo dānavapuṅgavaḥ ..
dātuṃ duhitaraṃ tasmai rocayāmāsa tatra vai .. 16 ..
kareṇa tu karaṃ tasyā grāhayitvā mayastadā .
prahasan prāha daityendro rākṣasendramidaṃ vacaḥ .. 17 ..
iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā .
kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām .. 18 ..
vāḍhamityeva taṃ rāma ! daśagrīvo'bhyabhāṣata .
prajvālya tatra caivāgnimakarot pāṇisaṅgraham .. 19 ..
tato mandodarī putraṃ meghanādamajījanat .
sa eṣa indrajinnāma yuṣmābhirabhidhīyate .. 28 ..
jātamātreṇa hi purā tena rāvaṇasūnunā .
rudatā sumahān mukto nādo jaladharopamaḥ .. 29 ..
jaḍīkṛtā ca sā laṅkā tasya nādena rāghava ! .
pitā tasyākarot nāmameghanāda iti svayam .. 30 .. asya yathā indrajidityabhidhānaṃ jātaṃ tadapi uktaṃ tatraiva 35 sarge .
jite mahendre'tibale rāvaṇasya sutena vai .
prajāpatiṃ puraskṛtya yayurlaṅkāṃ surāstadā .. 1 ..
tatra rāvaṇamāsādya puttrabhrātṛbhirāvṛtam .
abravīd gagane tiṣṭhan sāmapūrbaṃ prajāpatiḥ .. 2 ..
vatsa rāvaṇa ! tuṣṭo'smi puttrasya tava saṃyuge .
aho'sya vikramaudāryaṃ tava tulyo'dhiko'pi vā .. 3 ..
jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā .
kṛtā pratijñā saphalā prīto'smi sasutasya te .. 4 ..
ayañca puttro'tibalastava rāvaṇa vīryavān .
jagatīndrajidityeva parikhyāto bhaviṣyati .. 5 ..
balavān durjayaścaiva bhaviṣyatyeva rākṣasaḥ .
yaṃ samāśritya te rājan sthāpitāstridaśā vaśe .. 6 .. mahāvīro lakṣaṇastu vibhīṣaṇena vānarādibhiścasaha nikumbhilāṃ galā tatrasthamenamindrajitaṃ vyāpādayāmāsa iti tatraiva laṅkākāṇḍe 5 sargamārabhya 7 sargeṣu uktam .. svanāmakhyāto dānavaḥ . yathā harivaṃśe . 3 . 83 .
indrajit satyajiccaiva vajranāmastathaiva ca .
mahānābhaśca vikrāntaḥ kālanābhastathaiva ca ..)
indrajidvijayī, [n] puṃ, (indrajitaḥ rāvaṇaputtrasya . vijayī iti . indrajit + vi + ji + ṇini .) lakṣmaṇaḥ . iti śabdaratnāvalī .. (asya vivaraṇantu rāmāyaṇe . 6 . 91 sarge uktam . yathā --
ityuktā bāṇamākarṇaṃ vikṛṣya tamajihmagam .
lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati .. 72 ..
aindrāstreṇa samāyojya lakṣmaṇaḥ paravīrahā .
tacchiraḥ saśirastrāṇaṃ śrīmat jvalitakuṇḍalam .
pramathyendrajitaḥ kāyāt pātayāmāsa bhūtale . 63 .)
indratūlaṃ, klī, (indrasya tūlaṃ . ākāśe uḍḍīyamānatvāt .) ākāśapatitasūtram . ākāśavuḍira sutā iti bhāṣā . tatparyāyaḥ . vṛddhasūtrakam 2 grīṣmahāsam 3 vaṃśakapham 4 vātatūlam 5 maruddhajam 6 . iti hārāvalī ..
indratūlakaṃ, klī, (indratūlameva . indratūla + svārthekan .) indratūlaṃ . iti trikāṇḍaśeṣaḥ ..
indradāruḥ, puṃ, (indrasya dāruḥ .) devadāruvṛkṣaḥ . iti bhāvaprakāśaḥ .. (asya paryāyaḥ .
devadāru smṛtaṃ dārubhadraṃ dārvīndradāru ca .
mastadārudrukilimaṃ kṛtrimaṃ surabhūruhaḥ ..)
indradruḥ, puṃ, (indrasya drurvṛkṣaḥ .) arjunavṛkṣaḥ . ityamaraḥ .. kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
indradrumaḥ, puṃ, (indrasya drumo vṛkṣaḥ .) arjunavṛkṣaḥ . iti śabdaratnāvalī ..
indranīlaḥ, puṃ, (indravat nīlaḥ .) marakatamaṇiḥ . iti hemacandraḥ .. pānnā iti bhāṣā . (asya parīkṣā yathā, cintāmaṇidhṛtavacanam .
kṣīramadhye kṣipet nīraṃ kṣīrañcet nīlatāṃ vrajet .
indranīlamitikhyātaṃ tadāhi ratnakovidaiḥ ..
kvacit prabhālepibhirindranīlairmuktāmayī yaṣṭirivānuviddhā .. iti raghuvaṃśe . 13 . 54 . yathā, bhāvaprakāśaḥ .. atha indranīlagomedayornāmāni .
nīlantathendranīlañca gomedaḥ pītaratnakam .)
indranīlakaḥ, puṃ, (indranīla + svārthe kan .) marakatamaṇiḥ . iti śabdaratnāvalī ..
indrapuṣpā, strī, (indranīlavat puṣpaṃ yasyāḥ .) lāṅgalikīvṛkṣaḥ . iti ratnamālā .. viṣalāṅgalā iti khyātā . (lāṅgalikīśabde'syā vivaraṇaṃ jñeyaṃ .)
indrapuṣpikā, strī, (indrapuṣpaiva . kan .) kalikārī . iti rājanirghaṇṭaḥ .. viṣalāṅgalā iti bhāṣā .
indraprasthaṃ, klī, (indrasya indrakīlasya prastham iva .) rājayudhiṣṭhiranirmitanagaram . adhunā dillī iti khyātam . (yathā, mahābhārate 1 . 208 . 28 .
tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ .
nagaraṃ yāpayāmāsurdvaipāyanapurogamāḥ ..
sāgarapratirūpābhiḥ parikhābhiralaṅkṛtaṃ ..
tattripiṣṭapasaṅkāśaṃ indraprasthaṃ vyarocata .
meghavṛndamivākāśe viddhaṃ vidyutsamāvṛtam ..)
indrapraharaṇaṃ, klī, (indrasya praharaṇam .) indrasyāstram . vajram . iti halāyudhaḥ ..
indrabheṣajaṃ, klī, (indraṃ mahat bheṣajam .) śuṇṭhī . iti śabdaratnāvalī ..
indramahakāmukaḥ, puṃ, (indramahaṃ kāmayate iti . indramaha + kāma + ukañ .) kukkuraḥ . iti trikāṇḍaśeṣaḥ ..
indrayavaḥ, puṃ, klī, (indrasya indravṛkṣasya yavaḥ yavākāravījatvāt tathātvam .) svanāmakhyātatiktavījaviśeṣaḥ . tatparyāyaḥ . kaliṅgam 2 bhadrayavam 3 . ityamaraḥ .. śakrāhvaḥ 4 śakravījam 5 vatsakaḥ 6 vatsakavījam 7 bhadrajaḥ 8 kuṭajaḥ 9 kuṭajavījam 10 kaliṅgavījam 11 . asya guṇāḥ . kaṭutvam . tiktatvam . śītatvam . kaphavātaraktapittaharatvam . dāhātisāraśamanatvam . jvaradoṣaśūlamūlanāśitvañca . iti rājanirghaṇṭaḥ .. kuḍacira vici iti bhāṣā . yathā --
uktaṃ kuṭajavījantu yavamindrayavaṃ tathā .
kaliṅgañcāpi kāliṅgaṃ tathā bhadrayavaṃ smṛtam .. iti klīve amaraḥ prāha .
kvacidindrasya nāmaiva bhavettadabhidhāyakam .
phalānīndrayavāstasya tathā bhadrayavā api .. iti dhanvantariḥ prāha .
aindraṃ yavaṃ tridoṣaghnaṃ saṃgrāhi kaṭu śītalam .
jvarātīsāraraktārśaḥkṛmivisarpakuṣṭhanut ..
dīpanaṃ gudakīlāsravātāsnaśleṣmaśūlajit . iti bhāvaprakāśaḥ .. (yathā, vaidyakadravyaguṇaḥ .
tadvojaṃ jvarajittiktaṃ raktapittātisārajit .)
indraluptaṃ, klī, (indrāṇāṃ indranīlavarṇakeśānāṃ luptaṃ lopo yasmāt .) keśarogaviśeṣaḥ . ṭāka iti bhāṣā . tasya lakṣaṇam .
romakūpānugaṃ pittaṃ vātena saha mūrchitam .
pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ ..
ruṇaddhi romakūpāṃstu tato'nyeṣāmasambhavaḥ .
tadindraluptaṃ khālatyaṃ rujyeti ca vibhāvyate .. iti nidānam .. khālatyaṃ rujyeti ca tasya paryāyakathanam . tathāca bhojaḥ .
tadindraluptamityāhuḥ khallīṃ rujyāñca kecana . kārtikastvāha . indralūptaṃ śmaśruṇi bhavati khālatyaṃ śiroruheṣveva rujyā savedaneti āgamastatra nāsti .. iti taṭṭīkā .. athendraluptasya cikitsā . tiktapaṭolīpatrasvarasairghṛṣṭā śamaṃ yāti . cirakālajāpi rujyā niyataṃ divasatrayeṇaiva .. gokṣurastilapuṣpāṇi tulyañca madhusarpiṣaḥ . śiraḥ pralepitaṃ tena keśaiḥ samupacīyate .. hastidantamasīṃ kṛtvā chāgīdugdharasāñjanaḥ . lomānyanena jāyante lepāt pāṇitaleṣvapi .. yaṣṭīndīvaramṛdvīkātailājyakṣīralepanaiḥ . indraluptaṃ śamaṃ yāti keśā syuśca ghanā dṛḍhāḥ .. jātīkarañjavaruṇakaravīrāgnipācitam . tailamabhyañjanāddhanti indraluptaṃ na saṃśayaḥ .. snuhīpayaḥ payo'rkasya lāṅgalīmārkavo viṣam . ajāmūtraṃ sagomūtraṃ rattikā sendravāruṇī .. siddhārthakastīkṣṇagandhā samyagebhirvipācitam . tailaṃ bhavati niyamāt khālityavyādhināśanam .. snuhīdugdhāditailam . iti bhāvaprakāśaḥ ..
(keśaghnasya cikitsāntu śṭaṇu hārīta ! sāmpratam .
rūkṣaṃ sapāṇḍuraṃ vātāt pittādraktaṃ sadāhakam ..
kaphānvitaṃ bhavet snigdhaṃ raktātpākaṃ vrajanti tat .
sannipātena sadṛśaṃ jāyate sarvalakṣaṇam .. asya cikitsā yathā .. * ..
guḍena surasā śuṇṭhī mātuluṅgarasena tu .
keśaghne vātasambhūte dhāvanañca praśasyate .. 1 ..
triphalāñca vacāṃ śuṇṭhīṃ guḍenāpi prapeṣitam .
dhāvanaṃ kaphasambhūte cendralupte praśasyate .. 2 ..
paittike ca hitaṃ dugdhaṃ navanītānvitantathā .
sitāśivāphalaṃ yaṣṭī paittike dhāvanaṃ matam .. 3 ..
bhṛṅgarājarasaṃ grāhyaṃ śṛṅgaverarasantathā .
sauvīrakarasenāpi tilān piṣṭvā pralepanam ..
paścāt kāryaṃ pūruṣeṇa snānamuṣṇena vāriṇā .
dhavārjunakadambasya śirīṣamapi rohitam ..
kvāthameṣāṃ śirodadrūn śamayedindraluptakabh .
kurūvakasya puṣpeṇa japāyāḥ kusumena ca ..
ghṛṣṭasya cendralaptasya kṛtameva nivāraṇam .
paittikāni ca liṅgāni dṛṣṭvā dugdhena dhāvanam ..
śītalāni pradeyāni paittikena vidhīyate ..
dhustūrapatrāṇi ca māgadhīnāṃ niśā viśālāgṛhadhūmakuṣṭham .
ghṛtena yuktañca jalena piṣṭaṃ śiraḥpralepe kṣatavāraṇaṃ syāt ..
pitte kṛte doṣayute ca roge paṭolapatraṃ picumardakaṃ vā .
tathāmalakyā phalameva piṣṭvā ghṛtena khaṇḍena pralepanañca ..
nivāryate mastakajaṃ kṣatañca śirortisaṅghān vinihanti caitat .
gajendradantasya masīṃ gṛhītvā pralepanaṃ vā navanītakena ..
tilārkabhallātakadagdhamāṣakṣārasya lepo nabanītakena .
sarpasya kṣārasya tathā prayogaḥ khallāṭake keśacayaṃ karoti .. iti hārītaḥ ..
tejo'nilādyaiḥ sahakeśabhūmim dagdhvāśu kuryāt khalatinnarasya .. * .. cikitsā yathā carake .
khālatye palite valyāṃ harillomni ca śodhitam .
nasyaistailaiḥ śirovaktapralepaiścāpyupācaret ..
siddhaṃ vidārīgandhādyairjīvanīyairathāpi ca .
nasyaṃ syādaṇutailaṃ vā khālatyapalitāpaham ..)
indraluptaḥ, puṃ, (indrāṇāṃ indranīlavat keśānāṃ luptaṃ nāśo yasmāt .) keśanāśakarogaḥ . tatparyāyaḥ . indraluptakaḥ 2 keśaghnaḥ 3 . iti rājanirghaṇṭaḥ ..
indraluptakaṃ, klī, (indralupta + svārthe kan .) indraluptarogaḥ . iti bhūriprayogo jaṭādharahemacandrau ca ..
indravāruṇikā, strī, (indravāruṇī + kan + ṭāp .) indravāruṇīlatā . iti śabdacandrikā ..
indravāruṇī, strī, (indraṃ vārayati . indra + vṛ + ṇic + un . ṅīp) latāviśeṣaḥ . rākhāla sasā iti bhāṣā .. tatparyāyaḥ . viśālā 2 . ityamaraḥ .. aindrī 3 citrā 4 gavākṣī 5 gajacirbhaṭā 6 mṛgervāru 7 piṭaṅkīkī 8 mṛgādanī 9 . iti ratnamālā .. indrā 10 aruṇā 11 gavādanī 12 kṣudrasahā 13 indracirbhiṭī 14 sūryā 15 viṣaghnī 16 gaṇakarṇikā 17 amarā 18 mātā 19 sukarṇī 20 suphalā 21 tārakā 22 vṛṣabhākṣī 23 pītapuṣpā 24 indravallarī 25 hemapuṣpī 26 kṣudraphalā 27 vāruṇī 28 bālakapriyā 29 raktairvāruḥ 30 viṣalatā 31 śakravallī 32 viṣāpahā 33 amṛtā 34 viṣavallī 35 . citraphalā 36 . iti jaṭādharaḥ .. api ca .
aindrīndravāruṇī citrā gavākṣī ca gavādanī .
vāruṇī ca parāpyuktā sā viśālā mahāphalā ..
śvetapuṣpā mṛgākṣī ca mṛgairvārurmṛgādanī .
gavādanīdvayaṃ tiktaṃ pāke kaṭurasaṃ laghu ..
vīryoṣṇaṃ kāmalāpittakaphaplīhodarāpaham .
śvāsakāśāpahaṃ kuṣṭhagulmagranthivraṇapraṇut ..
pramehamūḍhagarbhāmagaṇḍāmayaviṣāpaham . iti bhāvaprakāśaḥ .. asyā guṇāḥ . tiktatvam . kaṭutvam . śītatvam . recanatvam . gulmapittīdaraśleṣmakṛmikuṣṭhajvarāpahatvañca .. iti rājanirghaṇṭaḥ ..
indravṛddhā, strī, (indreṇa indriyajanitadoṣeṇa vṛddhā . yadvā indraḥ śreṣṭho'pi vṛddhaḥ kṛśo bhavati yasyāḥ .) vraṇarogaviśeṣaḥ . tasya lakṣaṇam .
padmakarṇikavanmadhye piḍakābhiḥ samācitām .
indravṛddhāntu tāṃ vidyādvātapittotthitāṃ bhiṣak .. iti nidānam .. tasyāścikitsā . vivṛttāmṛndravṛddhāñca gardabhīṃ jālagardabham . paittikasya visarpasya kriyayā sādhayet bhiṣak . pāke tu śoṣayedājyapakvairmadhurabheṣajaiḥ .. iti bhābaprakāśaḥ ..
(yā padmakarṇikākārā piṭikā piṭikānvitā .
sāviddhā vātapittābhyāṃ tābhyāmeva ca gardabhī ..)
indravṛkṣaḥ, puṃ, (indrasya vṛkṣaḥ .) devadāru . iti jaṭādharaḥ .. (devadāruśabde'sya guṇādayo jñātavyāḥ ..)
indrasāvarṇiḥ, puṃ, caturdaśamanuḥ . asmin manvantare vṛhadbhānuravatāraḥ . śucirindraḥ . pavitracākṣuṣādayo devāḥ . agnibāhuśuciśuddhamāgadhādyāḥ saptarṣayaḥ . urugambhīrabradhnādyā manuputrā bhaviṣyanti .. iti śrībhāgavatam .. (ayaṃ hi bhautyanāmnā caākhyātaḥ . yathā, viṣṇupurāṇe 3 . 2 .
bhautyaścaturdaśaścātra maitreya bhavitā manuḥ .
śucirindraḥ suragaṇāstatra pañca śṛṇuṣva tān . 40 .
cākṣuṣāśca pavitrāśca kaniṣṭhā bhrājirastathā .
vayovṛddhāśca vai devāḥ saptarṣīnapi me śṛṇu . 41 .
agnibāhuḥ śuciḥ śukro māgadho'gnīdhra eva ca .
yuktastathājitaścānyo manuputtrānataḥ śṛṇu . 42 .
urugambhīrabradhnādyā manostasya sutā nṛpāḥ . 43 . mārkaṇḍeyapuṃrāṇe'pi 100 adhyāye uktarūpeṇa varṇitam . adhunā tu saptamamanvantarasyāṣṭāviṃśatitamaṃ yagaṃ .)
indrasutaḥ, puṃ, (indrasya sutaḥ .) bālināmavānararājaḥ . iti hemacandraḥ .. arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ .. jayantaḥ . arjunaḥ ..
indrasurasaḥ, puṃ, (indraḥ indravṛkṣa iva surasaḥ supathyarasaḥ .) sinduvāravṛkṣaḥ . ityamaraḥ .. nisindā iti khyātaḥ . (sinduvāraśabde nigurṇḍīśabde ca asya guṇādayo jñeyāḥ ..)
indrasurisaḥ, puṃ, vṛkṣaviśeṣaḥ . nisindā iti bhāṣā . tatparyāyaḥ . indrāṇī 2 nirguṇḍī 3 surasā 4 . iti ratnamālā .. indrasurasaḥ 5 sinduvāraḥ 6 indrāṇikā 7 . ityamaraḥ .. visundhakaḥ 8 sindhakaṃ 9 surasaḥ 10 sindhuvāritaḥ 11 indrālikā 12 sindhuvārakaḥ 13 . iti śabdaratnāvalī .. (indrāṇīśabde'sya viśeṣo jñeyaḥ .)
indrā, strī, (idi + ran .) phaṇijjhakavṛkṣaḥ . iti medinī .. kāṃṭā jāmīra iti bhāṣā . indrapatnī . śacī . iti śabdaratnāvalī ..
[Page 1,212b]
indrāgnidhūmaḥ, puṃ, (indrāgnermeghavahnerdhūma iva .) himaṃ . iti hārāvalī ..
indrāṇikā, strī, (indrāṇī + kan .) indrasurisavṛkṣaḥ . ityamaraḥ ..
indrāṇī, strī, (indrasya aiśvaryaśālinaḥ surarājasya vā patnī . indra + indravaruṇeti ṅīṣ ānuk ca .) durgā . yathā --
aiśvaryaṃ paramaṃ yasyā vaśe caiva surāsurāḥ .
idi paramaiśvarye ca indrāṇī tena sā śivā .. iti devīpurāṇe 45 adhyāyaḥ .. * .. indrabhāryā . tatparyāyaḥ . pulomajā 2 śacī 3 . ityamaraḥ .. paulīmī 4 . iti medinī .. pūtakratāyī 5 . iti jaṭādharaḥ .. māhendrī 6 jayavāhinī 7 aindrī 8 śatāvarī 9 . iti śabdaratnāvalī ..
(yathendrāṇī mahendrasya lakṣmīrlakṣmīpateryathā .. iti bhaviṣyapurāṇe ṣaṭpañcamīvratakathāyām . indraśaktiḥ . yathā ṛgvede 1 . 22 . 12 . ihendrāṇī mupahvaye varuṇānīṃ . indrāṇīṃ indrasya sūryasya vāyorvāśaktim . iti dayānandasvarasvatīkṛtabhāṣyam .) indrasurisavṛkṣaḥ . strīṇāṃ karaṇaṃ . iti medinī .. nīlasinduvāravṛkṣaḥ . syūlailā . sūkṣmailā . iti rājanirghaṇṭaḥ .. aṣṭamātṛkāntargatamātṛkāviśeṣaḥ .. iti smṛtiḥ ..
indrānujaḥ, puṃ, (anu paścāt jāyate iti anujaḥ kaniṣṭhaḥ . indrasyānujaḥ . viṣṇuḥ khalu kaśyapāt aditau vāmanarūpeṇa indrasya paścāt jātaḥ .) viṣṇuḥ . iti hemacandraḥ .. (vivṛtirvāmanaśabde draṣṭavyā .)
indrāyudhaṃ, klī, (indrasyāyudhamiva cāpākṛtiṃtvāt .) indradhanuḥ . ityamaraḥ .. rāmadhanuka gaṇḍī ityādi bhāṣā .
(sa nādaṃ meghanādasya dhanuścendrāyudhaprabham . iti raghuvaṃśe . 12 . 79 . tathā, manuḥ . 4 . 59 .
na divīndrāyudhaṃ dṛṣṭvā kasyaciddarśayedbudhaḥ .)
indrāriḥ, puṃ, (indrasya ariḥ śatruḥ .) asuraḥ . ityamaraḥ ..
indrāvarajaḥ, puṃ, (indrasya avarajaḥ vāmanarūpeṇa anujaḥ .) viṣṇuḥ . ityamaraḥ ..
indrāśanaḥ, puṃ, (indrasya aśanaḥ khādyadravyam .) saṃvidāvṛkṣaḥ . iti śabdamālā .. siddhi iti bhāṣā . guñjā . iti hārāvalī .. kuca iti bhāṣā .
(indrāṇikendrāśanakañca .
tathācendrāśanotkaṭaiḥ .
grīṣmasundaramaṇḍūkī jayantīndrāśanasya ca .. iti vaidyakarasendrasārasaṃgrahaḥ ..)
indriyaṃ, klī, (indrasyātmanoliṅgamanumāpakam . indreṇa īśvareṇa sṛṣṭaṃ . indre ṇātmanā mama cakṣurmama śrotramityādi krameṇa jñātaṃ . indreṇa juṣṭaṃ vā ityādyartheṣu indraśabdāt nipātanāt ghac .) jñānakarmasādhanam . tatparyāyaḥ . hṛṣīkam 2 viṣayi 3 . ityamaraḥ .. akṣam 4 karaṇam 5 grahaṇam 6 . iti rājanirghaṇṭaḥ .. tatra tu jñānendriyāṇi pañca . yathā . karṇaḥ 1 tvak 2 cakṣuḥ 3 jihvā 4 nāsikā 5 karmendriyāṇi pañca yathā . vāk 1 pāṇiḥ 2 pādaḥ 3 pāyuḥ 4 upasthaḥ 5 . antarindriyāṇi catvāri . manaḥ 1 buddhiḥ 2 ahaṅkāraḥ 3 cittaṃ 4 .. manastāvadindriyāṇāṃ niyāmakam . caturdaśa devāḥ caturdaśendriyaniyantāraḥ . tatra śrotrasya devatā dik . tvaco vātaḥ . cakṣuṣaḥ sūryaḥ . rasanāyāḥ pracetāḥ ghrāṇasyāśvinau . vāco vahniḥ . hastasya indraḥ . pādasya viṣṇuḥ . pāyormitraḥ . upasthasya prajāpatiḥ . manasaścandraḥ . buddheścaturmukhaḥ . ahaṅkārasya śaṅkaraḥ . cittasyācyutaḥ . iti vedāntaḥ .. nyāyamate . pṛthivyā indriyaṃ ghrāṇaṃ . jalasya jihvā . tejasaścakṣuḥ . vāyostvak . ākāśasya karṇaḥ . (atha buddherbrahmā . ahaṅkārasyeśvaraḥ . manasaścandramāḥ . diśaḥ śrotrasya . tvaco vāyuḥ . sūryaścakṣuṣoḥ . rasanasyāpaḥ . pṛthivī ghrāṇasya . vacaso'gniḥ . hastayorindraḥ . pādayorviṣṇuḥ . pāyormitraṃ . prajāpatirupasthasyeti . iti suśrutaḥ ..) (yathā, manuḥ . 2 . 88 . indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu . vijñānam . yathā, ṛgvede 1 . 111 . 2 . yathā kṣayāma sarvavīrayā viśātantaḥ śardhāya dhāsathāsvindriyam . indriyaṃ vijñānam iti dayānandabhāṣyam .) śukram . vīryam . ityamaraḥ ..
indriyasvāpaḥ, puṃ, (indriyasya svāpaḥ samyak nirodhaḥ .) pralayaḥ . iti rājanirghaṇṭaḥ ..
indriyāyatanaṃ, klī, (indriyāṇāṃ āyatanamāśrayasthānam .) śarīram . iti hemacandraḥ ..
indriyārthaḥ, puṃ, (indriyāṇāmarthaḥ .) indriyajanyajñānaviṣayaḥ . yathā . rūpaṃ . śabdaḥ . gandhaḥ . rasaḥ . sparśaḥ . tatparyāyaḥ . viṣayaḥ 2 gocaraḥ 3 . ityamaraḥ .. (yathā, manuḥ . 4 . 16 .
indriyārtheṣu sarveṣu na prasajjeta kāmataḥ .
api svadehāt kimutendriyārthāt yaśodhanānāṃ hi yaśo garīyaḥ . iti raghuḥ . 14 . 35 .)
indrejyaḥ, puṃ, (indrasya ijyaḥ .) vṛhaspatiḥ . iti śabdaratnāvalī ..
indha ī dha ṅa ñi dyutau . iti kavikalpadrumaḥ .. (rudhāṃ-ātmaṃ-akaṃ-seṭ .) hrasvādiḥ . ī ñi indho'sti . ṅa dha indhe . iti durgādāsaḥ ..
indhanaṃ, klī, (indhe dīpyate'gniranena . indha + karaṇaṃ + lyuṭ .) agnisandīpanatṛṇakāṣṭhādi . jālānī kāṭha iti bhāṣā . tatparyāyaḥ . idhmam 2 edhaḥ 3 samit 4 edham 5 . ityamaraḥ .. samindhanam 6 . iti śabdaratnāvalī .. (yathā, manuḥ . 7 . 118 .
annapānendhanādīni grāmikastānyavāpnuyāt .)
invakāḥ, strī, ilvalāḥ . mṛgaśironakṣatroparisthitapañcatārāḥ . ityamaraṭīkāyāṃ svāmī ..
ibhaḥ, puṃ, strī, (eti gacchatīti . iṇa bhan . auṇādiko'yaṃ pratyayaḥ .) hastī .
(kharāśvoṣṭramṛgemānāmajāvikabadhantathā . iti manuḥ . 11 . 68 . yathā, uttaracarite .
ibhadalitavikīrṇagranthiniṣyandagandhaḥ .) uttarapade śreṣṭhavācakaḥ . ityamaraḥ ..
ibhakaṇā, strī, (ibho hastīva kaṇā .) gajapippalī . iti ratnamālā .. (karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam . iti vaidyakarasendrasārasaṃgrahaḥ .)
ibhadantā, strī (ibhasya danta iva . ibhadanta + ṭāp .) nāgadantīvṛkṣaḥ . iti ratnamālā .. (nāgadantīśabde'syā guṇādayo jñeyāḥ .)
ibhanimīlikā, strī, (ibhasya hastina iva nimī likā .) vaidagdhī . bhaṅgiḥ . iti trikāṇḍaśeṣaḥ ..
ibhapālakaḥ, puṃ, (ibhānāṃ pālakaḥ .) hastipakaḥ . iti hemacandraḥ .. māhut iti bhāṣā .
ibhamācalaḥ, puṃ, (ibhamācālayati . ibha + āṅ + cala + ṇic + bāhulakāt kha .) siṃhaḥ . iti bhūriprayogaḥ ..
ibhaṣā, strī, (ibha + ṣā + ka + ṭāp .) svarṇakṣīrīvṛkṣaḥ . iti ratnamālā ..
ibhākhyaḥ, puṃ, (ibhasya ākhyā yasmin .) nāgakeśaravṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
ibhoṣaṇā, strī, ibhakaṇā . gajapippalī . iti śabdacandrikā .. (gajapippalīśabṭe'syā vivaraṇam jñeyam .)
ibhyaḥ, tri, (ibhamarhatīti daṇḍāditvāt yat .) dhanavān . ityamaraḥ .. (puṃ, rājā . hastipakaḥ .) (yathā chāndagyopaniṣadi . 1 . 10 . uṣastirha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa . sahebhyam kulmāṣāṇkhādantaṃ bibhikṣe .)
ibhyā, strī, hastinī . śallakī . iti medinī ..
iyaṃ, strī, idam śabdasya strīliṅge prathamāyāṃ rūpaṃ . ei strī iti bhāṣā . iti vyākaraṇam ..
iyat, tri, (idam parimāṇamasya . idam + vatup vasya yaḥ .) kiyatsaṃkhyābodhakam . iti vyākaraṇam .. eto iti bhāṣā . (yathā, raghuvaṃśe . 13 . 67 .
iyanti varṣāṇi tayā sahogra mabhyasyatīva vratamāsidhāram .)
iyattā, strī, (iyat + tal .) iyato bhāvaḥ . sīmā . parimāṇam . saṅkhyā . ityādi ..
(śrameṇa tadaśaktyā vā na guṇānāmiyattayā . iti raghuvaṃśe . 10 . 32 .)
iraṇaṃ, tri, īraṇaṃ . śūnyaṃ . ūṣarabhūmiḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
irammadaḥ, puṃ, (irayā udakena mādyati dīpyate abindhatvāt iti ugrampaśyerammadetyādinā khaśpratyayo mumāgamaśca nipātitaḥ .) vajrāgniḥ . tatparyāyaḥ . meghajyotiḥ 2 . ityamaraḥ .. meghāgniḥ 3 . iti jaṭādharaḥ .. anyonyasaṅghaṭṭanena meghānniḥsṛtya yajjyotirvṛkṣādau patati saḥ . meghetyupalakṣaṇaṃ vātajāgnirapi . iti bharataḥ ..
irā, strī, (iṃ kāsaṃ rāti dadāti iti . i + rā + ka . yadvā etīti i + ran + ṭāp nipātanāt guṇābhāvaḥ .) bhūmiḥ . vākyam . madyam . jalam . ityamaraḥ .. (yathā, āśvalāyanagṛhyasūtre . 2 . 9 .
irāṃ vahanto ghṛtamukṣamāṇā mitreṇa sākaṃ saha saṃviśantu .) sarasvatī . iti śabdaratnāvalī .. (annam .) kaśyapapatnīviśeṣaḥ . yathā, gāruḍe 6 adhyāyaḥ ..
dharmapatnyaḥ samākhyātāḥ kaśyapasya vadāmyaham .
aditirditirdanuḥ kālā amāyuḥ siṃhikā muniḥ .
kadruḥ prādhā irā krodhā vinatā surabhiḥ khaśā . tasyāḥ sṛṣṭiryathā .
irā vṛkṣalatā vallī tṛṇajātiśca sarvaśaḥ .
khaśā ca yakṣarakṣāṃsi munirapsarasastathā . (daityaviśeṣaḥ . yathā, harivaṃśe . 3 . 82 .
marīcirmaghavāṃścaiva irā śaṅkuśirā vṛkaḥ .)
irācaraṃ, klī, (irāyāṃ caratīti . irā + car + ṭa .) karakā . iti trikāṇḍaśeṣaḥ .. vṛṣṭira śīla iti bhāṣā . jalacare bhūcare ca tri ..
irājaḥ, puṃ, (irayā madyena jāyate iti . irā + jan + ḍa .) kandarpaḥ . iti halāyudhaḥ ..
irāvatī, strī, (irā vidyate'syā iti . irā + matup .) vaṭapatrīvṛkṣaḥ . pāṣāṇabhedīviśeṣaḥ . iti rājanirghaṇṭaḥ .. (nadībhedaḥ . yathā, mahābhārate .
vipāsā ca śatadraśca candrabhāgā sarasvatī .
irāvatī vitastā ca sindhurdevanadī tathā ..
iriṇaṃ, klī, (ṛcchatīti . ṛ gatiprāpaṇayoḥ, kidicceti inan .) śūnyam . ūṣarabhūmiḥ . ityajayaḥ .. (yathā, manuḥ . 3 . 142 .)
yatheriṇe vījamuptvā na vaptvā labhate phalam .)
irimedaḥ, puṃ, (iriṇo hastino meda iva medo yasya .) arimedaḥ . viṭkhadiraḥ . iti śabdaratnāvalī rājanirghaṇṭaśca ..
(irimedau viṭkhadiraḥ kālaskandho'rimedakaḥ . iti paryāyaḥ . asya guṇā yathā bhāvaprakāśe
arimedaḥ kaṣāyoṣṇo mukhadantagadāsnajit .
hanti kaṇḍūviṣaśleṣmakṛmikuṣṭhaviṣavraṇān ..)
irivellikā, strī, mastakodbhavavraṇajanyapīḍāviśeṣaḥ . tasya lakṣaṇam .
piḍakāmuttamāṅgasthāṃ vṛttāmugrarujājvarām .
sarvātmikāṃ sarvaliṅgāṃ jānīyādirivellikām .. iti nidānam .. cikitsā yathā .
paittikasya visarpasya yā cikitsā prakīrtitā .
tayaiva bhiṣagetāñca cikitsedirivellikām .. iti bhāvaprakāśaḥ .. (tathā ca vābhaṭaḥ .
triliṅgā piṭikā vṛttā jatrūrdhvamirivellikā .
irivellikāṃ gandhanāmāṃ jayetpittavisarpavat . iti taidyakacakrapāṇisaṃgrahe .)
ireśaḥ, puṃ, (irāyāḥ īśaḥ .) viṣṇuḥ . iti śabdaratnāvalī .. rājā . vāgīśaḥ . varuṇaḥ ..
irvāruḥ, puṃ, strī, (urva + āru . pṛṣodarāditvāt sādhuḥ .) karkaṭī . ityamaraḥ .. kāṃkuḍa iti bhāṣā . asya guṇāḥ . svādutvam . gurutvaṃ . ajīṇaṃkāritvam . śītalatvañca . tatpakvaphalaguṇāḥ . dāhaccharditṛṣṇāklāntināśitvam . iti rājavallabhaḥ .. (karkaṭīśabṭe'sya viśeṣo jñātavyaḥ .)
irvāruśuktikā, strī, (irvāruḥ śuktikeva svayaṃ sphoṭanāt .) irvāruviśeṣaḥ . iti hārāvalī .. phuṭī iti bhāṣā .
irvāluḥ, puṃ, (irva + āru . ralayoraikyāt .) irvāruḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
ila, śa śaye, gatau . kṣepe . iti kavikalpadrumaḥ .. (tudāṃ -paraṃ -sakaṃ -śayane, akaṃ -seṭ .) śa ilati . śayaḥ śayanaṃ . iti durgādāsaḥ ..
ila, ka kṣepe . iti kavikalpadrumaḥ .. (curāṃ -ubhaṃsakaṃ -seṭ .) hrasvādiḥ . ka elayati . iti durgādāsaḥ ..
ilavilā, strī, kuveramātā . sā ca viśravaḥpatnī . iti purāṇam ..
ilā, strī, (ilati viṣṇuvarāt puṃstvaṃ prāpnoti iti . ila + ka + ṭāp .) vaivasvatamanukanyā . sā ca viṣṇuvarāt puṃstvaṃ prāpya sudyumnanāmnā khyātā . paścāt śaṅkaraśaptakumāravanaṃ praviśya punaḥ strītvaṃ gatā . budhastāṃ bhāryātvena svīkṛtya purūravasaṃ janayāmāsa . tatastasyāḥ purohito vaśiṣṭhaḥ śaṅkaramārādhya tasyai māsaṃ strītvaṃ māsaṃ puṃstvaṃ dattavān iti śrībhāgavataṃ .. kardamaprajāpatiputtra ilaḥ kārtikeyajanmadeśaṃ praviśya strī bhūtvā ilānāmnā khyātaḥ tataḥ pārbatīmārādhya māsaṃ strītvaṃ māsaṃ puṃstvañca prāptavān . iti rāmāyaṇaṃ .. pṛthivī . gauḥ . vākyaṃ . iti medinī ..
ilāvṛtaṃ, klī, (irayā āvṛtaṃ .) jambudvīpasya navavarṣāntargatavarṣaviśeṣaḥ . iti trikāṇḍaśeṣaḥ . tacca sumeruparbataṃ saṃveṣṭyāste . tasya sīmā uttare nīlaparbataḥ . dakṣiṇe niṣadhaḥ . paścime mālyavān . pūrbegandhamādanaparbataḥ . iti śrībhāgavatam .. agnīdhrasya svanāmakhyātaḥ putraḥ sa tu pituḥ sakāśāt ilāvṛtaṃ nāma varṣamalabhata . yaduktaṃ viṣṇupurāṇe . 2 . 1 . 16, 17, 18 .
jambudvīpeśvaro yastu agnīdhro munisattama ! .
tasya putrā babhūvuste prajāpatisamā nava ..
nābhiḥ kimpuruṣaścaiva harivarṣa ilāvṛtaḥ .
ramyo hiraṇvān ṣaṣṭhaśca kururbhadrāśva eva ca ..
ketumālastathaivānyaḥ sādhuceṣṭo nṛpo'bhavat ..)
ilikā, strī, (ilā eva . ilā + svārthe kan + ṭāp .) pṛthivī . iti śabdaratnāvalī ..
ilī, strī, (ila gatau kṣepaṇe ca iti, kṛdikārāditi vā ṅīṣ .) īlī . karapālikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. hātachuri iti bhāṣā .
ilīśaḥ, puṃ, (ilanti apsu drutaṃ gacchanti iti ilā drutagāmino matsyāḥ . ila + ka . teṣāṃ īśaḥ .) svanāmakhyātamatsyaviśeṣaḥ . iti śabdaratnāvalī ..
(ilīśo jitapīyuṣo vācā vācāmagocarā .
rohito no hitaḥ prokto madguro madguroḥ priyaḥ .. ityudbhaṭaḥ .
ilīśo madhuraḥ snigdhaḥ pittaśleṣmāgnimāndyanut . iti vaidyakadravyaguṇaḥ ..)
[Page 1,214a]
illalaḥ, puṃ, pakṣiviśeṣaḥ . iti śabdacandrikā ..
illiśaḥ, puṃ, ilīśamatsyaḥ . tatparyāyaḥ . vārikarpūraḥ 2 gāṅgeyaḥ 3 śapharādhipaḥ 4 jalatālaḥ 5 . iti trikāṇḍaśeṣaḥ .. ilīśaḥ 6 rājaśapharaḥ 7 illīśaḥ 8 jalatāpī 9 . iti śabdaratnāvalī .. asya guṇāḥ . pittaśleṣmāgnivṛddhikāritvam . madhuratvam . hṛdyatvañca . iti rājavallabharājanirghaṇṭau ..
illiśo madhuraḥ snigdho rocano vahnivardhanaḥ .
pittakṛt kaphakṛt kiñcit laghurvṛṣyo'nilāpahaḥ .. iti bhāvaprakāśaḥ ..
ilvakāḥ, strī, ilvalāḥ . nityabahuvacanāntaśabdo'yaṃ . iti bharato dvirūpakoṣaśca ..
ilvalaḥ, puṃ, (il + valac . nipātanāt guṇābhāvaḥ .) daityaviśeṣaḥ . sa ca vātāperbhrātā . (sa ca siṃhikāsutaḥ . yathā, harivaṃśe . 3 ya adhyāye .
saihikeyā iti khyātāstrayodaśa mahābalāḥ . 98 .
aiśaḥ balyaśca balinau nabhaścaiva tathābalaḥ .
vātāpirnamuciścaiva ilvalaḥ khasṛmastathā .. 99 .. tasya vivṛtiryathā mahābharate tīrthayātrāparbaṇi agastyopākhyāne 96 adhyāyaḥ . lomaśa uvāca . ilvalo nāma daiteya āsītkauravanandana ! . saṇimatyāṃ puri purā vātāpistasya cānujaḥ . 4 . sa brāhmaṇaṃ tapoyuktamuvāca ditinandanaḥ . pattraṃ me bhagavānekamindratulyaṃ prayacchatu .. 5 .. tasmin sa brāhmaṇo nādāt puttraṃ vāsavasammitam . cukrodha so'surastasya brāhmaṇasya tato bhṛśam .. 6 .. tadā prabhṛti rājendra ilvalo brahmahāsuraḥ . manyumān bhrātaraṃ chāgaṃ māyāvo hyakarottataḥ .. 7 .. meṣarūpī ca vātāpī kāmarūpyabhavat kṣaṇāt . saṃskṛtya ca bhojayati tato vipraṃ jighāṃsati .. 8 .. sa āhvayati yaṃ vācā gataṃ vaivasvatakṣayam . sa punardahamāsthāya jīvan saṃpratyadṛśyata .. 9 .. tato vātāpimasuraṃ chāgaṃ kṛtvā susaṃskṛtam . taṃ vrāhmaṇaṃ bhojayitvā punareva samāhvayat .. 10 .. tāmilvalena mahatā svareṇa vācamīritām . śrutvātimāyo balavān kṣipraṃ brāhmaṇakaṇṭakaḥ .. 11 .. tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ . vātāpiḥ prahasan rājan niścakrāma viśāmpate .. 12 .. evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ . hiṃsayāmāsa daiteya ilvalo duṣṭacetanaḥ .. 13 .. agastyaścāpi bhagavānetasmin kāla eva tu . pitṝn dadarśa garte vai lambamānānadhomukhān .. 14 .. tataḥ 99 pradhyāye ilvalena agastyātithyaṃ kṛtam .. yathā -- lomaśa uvāca . intvalastān viditvā tu maharṣasahitān nṛpān . upasthitān sahāmātyo viṣayānte hyapūjayat . 1 . teṣāṃ tato'suraśreṣṭhastvātithyamakarot tadā . susaskateta kauravya bhrātrā vātāpinā tadā . 2 . tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ . vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram . 3 . athāvavīdagamtyamtān rājarṣīnṛṣīsattamaḥ . viṣādo vo na kartavyo hyahaṃ bhokṣe mahāsuraṃ . 4 . dhuryāsanamathāsādya niṣaṣāda mahānṛṣiḥ . taṃ paryaveśayaddaityendraḥ ilvalaḥ prahasanniva . 5 . agastya eva kṛsnantu vātāpiṃ bubhuje tataḥ . muktavatyasurāhvānamakarottasya celvalaḥ . 6 . tato vāyuḥ prādurabhūt adhastasya mahātmanaḥ . śabdena mahatā tāta garjanniva yathā ghanaḥ . 7 . vātāpe niṣkramasveti punaḥ punaruvāca ha . 8 . taṃ prahasyābravīt rājan agastyo munisattamaḥ . kuto niṣkramituṃ śakto mayā jīrṇastu so'suraḥ . 9 . ilvalastu viṣaṇṇo'bhūddṛṣṭvā jīrṇaṃ mahāsuram . prāñjaliśca sahāmātyairidaṃ vacanamabravīt . 10 .) matsyaviśeṣaḥ . iti medinī ..
ilvalāḥ, strī, (ila + valac .) mṛgaśironakṣatraśiro deśasthitāḥ pañcatārāḥ . ityamaraḥ .. (nityabahuvacanānto'yam .)
iva, i, vyāptau . (idit -bhvādiṃ -- paraṃ -sakaṃ -seṭ .) prīṇane . iti kavikalpadrumaḥ .. hrasvādiḥ . i invyate . dantyabakāraparatvānnānusvāraḥ . prīṇanaṃ kaiścinna manyate . iti durgādāsaḥ ..
iva, vya, sādṛśyam . sāmyam . ityamaraḥ .. (yathā, raghau . 1 . 1 .
vāgarthāviva saṃpṛktau vāgarthapratipattaye .
jagataḥ pitarau vande pārbatīparameśvarau ..) (utprekṣā . yathā, sāhityadarpaṇe 10 paricchede .
mukhameṇīdṛśo bhāti pūrṇacandra ivāparaḥ .) īṣat . vākyālaṅkāraḥ . (yathā, śākuntale 1 aṅke .
kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām . evārthaḥ . yathā, ṛgvede 1 . 184 . 3 . śriye puṣanniṣukṛteva devāḥ ivaśabda evārthe iti bhāṣyam . avadhāraṇārthaḥ . yathā, śatapathabrāhmaṇe plakṣṇeva tu īśvarā ivaśabdo'vadhāraṇārthaḥ iti bhāṣyam .)
iśīkā, strī, iṣīkā . gajacakṣurgolakaḥ . ityamaraṭīkāyāṃ bharataḥ ..
iṣa ya sarpaṇe . gatau . iti kavikalpadrumaḥ .. (divāṃparaṃ-sakaṃ-seṭ .) hrasvādiḥ . ya iṣyati . sarpaṇaṃ gatiḥ . iti durgādāsaḥ ..
iṣa u śa vāñche . iti kavikalpadrumaḥ .. (tudāṃparaṃ-akaṃ-seṭ . u eṣitvā iṣṭvā . vemasahalubhetyādisūtreṇaiveṣṭasiddhe'pyasyodanubandhastatsūtre i ṣagābhīkṣye iṣya sarpaṇe ityetayoraprāptaye viśeṣaṇārthaḥ . na ca pibādigrahaṇavattatra iccha iti grahaṇenaiveṣṭasiddhiriti vācyaṃ lāghavābhāve prācīnamatasyaiva nyāyyatvāt . śa icchatī icchantī . asyaiva icchādeśaḥ . icchati dhanaṃ lokaḥ . iti durgādāsaḥ ..
iṣa ga āmīkṣṇye . paunaḥpunyena karaṇe . iti kavikalpadrumaḥ .. (kryādiṃ-paraṃ-akaṃ-seṭ .) ga iṣṇāti paṇḍitaḥ . puṇyaṃ punaḥpunaḥ karotītyerthaḥ . iti durgādāsaḥ ..
iṣaḥ, puṃ, (iṣyate gamyate'smin jigīṣubhiriti . iṣa + ka .) āśvinamāsaḥ . ityamaraḥ .. (yathā, śatapathabrāhmaṇe . 4 . 3 . yaccharaddūrgasa oṣadhayaḥ pacyante te ne haitāviṣaścorgaśca . iṣarjau śarat . iti suśrutaḥ ..)
iṣikā, strī, (iṣ + kṛñādibhyo vun .) iṣīkā . gajacakṣurgolakaḥ . tūlikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
iṣiraḥ, puṃ, (iṣyati gacchatīti . iṣa + kirac .) agniḥ . ityuṇādikoṣaḥ .. (gamanaśīle, tri, yathā, ṛgvede . 7 . 35 . 4 . śaṃ na iṣiro abhiyārātaḥ . iṣiraḥ gatiśīlaḥ iti bhāṣyam .)
iṣīkā, strī, (īṣyate iti . īṣeḥ kit hrasvaścetīkan hrasvaśca .) gajākṣikūṭakaḥ . hasthicakṣurgolakaḥ . ityamaraḥ .. tūlikā . iti rāyamukuṭaḥ .. kāśatṛṇaṃ . iti hemacandraḥ ..
(patāṅgānāṃ puccheṣu tvayeṣīkā praveśitā .
iṣīkāñca yathā muñjāt kaścit niṣkṛṣya darśayet .
yogī niṣkṛṣya cātmānaṃ tathā paśyati dehataḥ . iti ca mahābhārate .
tasminnāsthadiṣīkāstraṃ rāmo rāmāvabodhitaḥ . iti raghuḥ 12 . 23 . iṣīkāstraṃ kāśāstraṃ iṣīkā kāśamucyate iti halāyudhaḥ . iti taṭṭīkā .)
iṣuḥ, puṃ, strī, (iṣyati gacchatīti . iṣ + u .) bāṇaḥ . ityamaraḥ .. (utkarṣaḥ sa ca dhanvināṃ yadiṣavaḥ sidhyanti lakṣye cale . iti śākuntale 2 aṅke .)
iṣudhiḥ, strī, (iṣavo dhīyante'smin . iṣu + dhā ki .) tūṇaḥ . ityamaraḥ .. (dhanurgāṇḍīvamādāya tathākṣayye maheṣudhī . iti mahābhārate 3 . 39 .)
iṣupuṅkhā, strī, śarapuṅkhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
iṣṭaṃ, klī, (ijyate iṣyate vā yaja iṣa vā + bhāve kta .) yajñādikarma . (yathā, hemacandraḥ .
agnihotraṃ tapaḥ satyaṃ vedānāṃ cārthapālanam .
ātithyaṃ vaiśyadevañca iṣṭamityabhidhīyate ..) yathepsitaṃ . kāmaṃ . ityamaraḥ .. saṃskāraḥ . iti medinī ..
iṣṭaṃ, tri, (iṣyate ijyate vā yat tat . iṣa yaja vā + karmaṇi kta .) āśaṃsitam . vāñchitvam . pūjitam . priyaṃ . iti medinī .. (yathā, mahābhārate .
upapanno guṇairiṣṭai rūpavānaśvakovidaḥ . manuḥ . 4 . 229 .
tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam .)
iṣṭaḥ, puṃ, (ijyate yaḥ . yaj + kta .) yajñaḥ . iti medinī .. eraṇḍavṛkṣaḥ . iti śabdacandrikā .. (śamīśabde'sya guṇādikaṃ boddhavyam ..)
iṣṭakā, strī, (iṣa + takan + ṭāp .) gṛhādinirmāṇārthadagdhamṛttikākhaṇḍaḥ . iti citivyavahāre līlāvatī . iṭa iti bhāṣā . tadgṛhaguṇaḥ .
iṣṭikā, strī, (iṣa + takan + ṭāp .) gṛhādinirmāṇārthadagdhamṛttikākhaṇḍaḥ . iti citivyavahāre līlāvatī . iṭa iti bhāṣā . tadgṛhaguṇaḥ .
kūpodakaṃ vaṭacchāyā śyāmā strī iṣṭakālayam .
śītakāle bhaveduṣṇamuṣṇakāle ca śītalam .. iti cāṇakyam .. * .. tadracitasthāne pitṛkarmaniṣedho yathā . śaṅkhalikhitau . neṣṭakāracite pitṝn santarpayet . iti śrāddhatattvam .. * .. devoddeśyakeṣṭakāmayagṛhadānaphalaṃ yathā . maṭhādipratiṣṭhātattve ..
mṛṇmayāt koṭiguṇitaṃ phalaṃ syāt dārubhiḥ kṛte .
koṭikoṭigaṇaṃ puṇyaphalaṃ syādiṣṭakāmaye ..
dviparārdhaguṇaṃ puṇyaṃ śailaje tu vidurbudhāḥ .
mṛcchilayoḥ samaṃ jñeyaṃ phalamāḍhyadaridrayoḥ ..
iṣṭakāpathaṃ, klī, (iṣṭaṃ kāpathaṃ yasya adhovāyukaratvāt .) vīraṇamūlam . ityamaraḥ .. (iṣṭakābhirnirmitaḥ panthāḥ .) iṣṭakānirmitapathe, puṃ ..
iṣṭagandhaṃ, klī, (iṣṭo gandho yasyeti .) bālukā . iti medinī ..
iṣṭagandhaḥ, tri, (iṣṭo gandho yasya .) sugandhidravyam . ityamaraḥ .. (iṣṭaścāsau gandhaścetivākye . saurabham .)
iṣṭā, strī, (ijyate'nayā . yaja + kta ṭāp .) śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
iṣṭāpūrtaṃ, klī, (iṣṭañca pūrtañca dvayoḥ samāhāraḥ .) yajñakhātādikarma . iti hemacandraḥ .. yathā .
agnihotraṃ tapaḥ satyaṃ vedānāñcānupālanam .
ātithyaṃ vaiśvadevañca iṣṭamityabhidhīyate ..
vāpīkūpataḍāgādidevatāyatanāni ca .
annapradānamārāmāḥ pūrtamityabhidhīyate .. iti malamāsatattvadhṛtajātūkarṇaḥ .. (yathā, mārkaṇḍeyapurāṇe 18 . 6 .
iṣṭāpūrtavināśāya tadrājñaścauradharmiṇaḥ .. tathā ca mahābhārate . 3 . 32 . 30 .
iṣṭāpūrtaphalaṃ na syāt na śiṣyo na gururbhavet .)
iṣṭārthodyuktaḥ, tri, (iṣṭo'rthastasmin udyuktaḥ .) utsukaḥ . utsāhayuktaḥ . ityamaraḥ ..
iṣṭiḥ, strī, (iṣ, yaj vā + ktin .) abhilāṣaḥ . (iti bhāṣyakāreṣṭyā gatārthatvāt . iti pāṇiniḥ .) yāgaḥ . ityamaraḥ .. (yathā, raghuḥ . 10 . 4 .
ārebhire jitātmāmaḥ puttriyāmiṣṭimṛtvijaḥ .
prājāpatyaṃ nirūpyeṣṭiṃ sarvadevasadakṣiṇāṃ . iti manuḥ . 6 . 38 .) ślokasaṃgrahaḥ . iti medinī ..
iṣṭikāpathikaṃ, klī, lāmajjakatṛṇam . iti rājaniṃrghaṇṭaḥ ..
iṣṭipacaḥ, puṃ, (iṣṭiṃ yajñaṃ pacatīti . yadvā, iṣṭaye svecchārthaṃ pacati yaḥ . iṣṭi + paca + ac .) danujaḥ . asuraḥ . iti śabdaratnāvalī ..
iṣṭimuṭ, [ṣ] puṃ, (iṣṭiṃ yāgaṃ muṣṇāti . iṣṭi + muṣ + kvip .) daityaḥ . iti trikāṇḍaśeṣaḥ ..
iṣṭuḥ, strī, (iṣa + tu .) icchā . ityuṇādikoṣaḥ ..
iṣmaḥ, puṃ, (icchatīti iṣiyudhīti mak .) kāmadevaḥ . vasantakālaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. [kālaḥ . iti hemacandraḥ ..
iṣyaḥ, puṃ, (iṣyate'nena iti . iṣ + kyap .) vasanta-
iṣvaḥ, puṃ, (iṣyate'sau . iṣ + van . nipātanāt guṇābhāvaḥ .) upadeṣṭā . ityuṇādikoṣaḥ ..
iṣvāsaṃ, tri, (iṣūn bāṇān asyatīti . iṣu + as + ghañ .) iṣukṣepakam . iti medinī .. tirandāja iti khyātam .
[Page 1,215b]
iṣvāsaḥ, puṃ, (iṣavo bāṇā asyante kṣipyante'nena . iṣu + as + karaṇe ghañ .) dhanuḥ . ityamaraḥ ..
(mahorasko maheṣvāso gūḍhajatrurarindamaḥ . iti rāmāyaṇe . 1 . 1 . 10 . gītāyāṃ 1 . 4 .
atra śūrā maheṣvāsā bhīmārjunasamā yudhi .)
iha, vya, (asmin kāle, loke, viṣaye, deśe, diśi vā ityādyarthe nipātanāt siddham .) asmin . ei deśe ei kāle ityādi bhāṣā . iti vyākaraṇam .. (yathā, manuḥ . 3 . 1 . 81 .
yattu vāṇijake dattaṃ neha nāmutra tadbhavet .
ṣaḍ doṣāḥ puruṣeṇeha hātavyā bhūtimicchatā . iti hitīpadeśe .)
ihāmutraphalabhogavirāgaḥ, puṃ, (iha asmin loke srakcandanādijanito'mutrāmusmin loke amṛtādiviṣayotpanno yo'nityaḥ phalabhogastasmāt virāgo nitarāṃ viratiḥ .) aihikapāratrikaviṣayabhīgebhyo nitarāṃ viratiḥ iti vedāntasāre ..
ī
ī dīrgha īkāraḥ . caturthasvaravarṇaḥ . asyoccāraṇasthānaṃ tālu . (sa ca dīrghaḥ dvimātratvāt trimātrāśrayatvāt plutaśca bhavati .) (vistṛtista hrasvaikāre draṣṭavyā .)
īkāraṃ parameśāni svayaṃ paramakuṇḍalī .
brahmaviṣṇumayaṃ varṇaṃ tathā rudramayaṃ sadā ..
pañcadevamayaṃ varṇaṃ pītavidyullatākṛtim .
caturjñānamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā .. iti kāmadhenutantram . (vaṅgīyabhāṣāyāṃ .) tasya lekhanaprakāro yathā .
ūrdhvādhaḥ kuñcitā madhye trikoṇādhogatā punaḥ .
adhogatā koṇaśīrṣā kuñcitā dakṣataḥ śubhā ..
śīrṣāddakṣe koṇayutā kuñcitordhvagatā punaḥ .
candrasūryāgnirūpā sā mātrāśaktiḥ prakīrtitā .. iti varṇeddhāratantrama .. * .. asya nāmāni yathā --
ī strīmūttirmahāmāyā lolākṣī vāmalocanam .
govindaḥ śekharaḥ puṣṭiḥ subhadrā ratnasaṃjñakaḥ ..
viṣṇurlakṣmīḥ prahāsaśca vāgviśuddhaḥ parāparaḥ .
kālottarīyo bheruṇḍā ratiśca pauṇḍravardhanaḥ ..
śivottamaḥ śivā tuṣṭiścaturthī vindumālinī .
vaiṣṇavī vaindavī jihvā kāmakalā sanādakā ..
pāvakaḥ koṭaraḥ kīrtirmohanī kālakārikā ..
kucadvandvaṃ tarjanī ca śāntistripurasundarī .. iti tantroktavarṇābhidhānam .. (mātṛkānyāse'sya vāmacakṣuṣi sthānam . yathā, mātṛkānyāsadhṛtamantre . iṃ namo dakṣiṇacakṣuṣi īṃ namo vāmacakṣuṣi .)
ī, la, kāntau . gatau . vyāptau . kṣepe . prajane . khādane . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-sakaṃakaṃ ca-aniṭ .) kāntiricchā . prajano garbha grahaṇaṃ ityarthaḥ . la eti gauḥ garbhaṃ gṛhṇāti ityarthaḥ .
na hi taraṇirudīte dik parādhīnavṛttiḥ . iti gaṇakṛtā nityatvādātmanepada . dhāturayaṃ kaiścinna manyate . iti durgādāsaḥ ..
ī, ṅa ya, gatau . iti kavikalpadrumaḥ .. (divāṃ-ātmaṃsakaṃ -aniṭ .) ṅa ya īyate . iti durgādāsaḥ ..
ī, vya viṣādaḥ . anukampā . iti medinī .. krodhaḥ . duḥkhabhāvanaṃ . pratyakṣaṃ . sannidhiḥ . iti hemacandraḥ .. (sambodhanam .)
īḥ, puṃ, kandarpaḥ . iti trikāṇḍaśeṣaḥ ..
īḥ, strī, (asya viṣṇoḥ patnī . ṅīp .) lakṣmīḥ . iti viśvamedinyau ..
īkha, i gatau . iti kavikalpadrumaḥ .. (idit-bhvādiṃparaṃ-sakaṃ-seṭ .) dīrghādiḥ . i īṅkhate . iti durgādāsaḥ .. (īkha gatau . īkhati iti kecit .)
īkṣa ṅa darśane . iti kavikalpadrumaḥ .. (bhvādiṃ-ātmaṃsakaṃ-seṭ .) darśanamiha cākṣuṣajñānaṃ praṇidhānañca . ṅa īkṣate candraṃ lokaḥ . na kāmavṛttirvacanīyamīkṣate . iti kālidāsaḥ .. nirīkṣiṣyāmi yānmunīn iti gaṇakṛtānityatvāt iti ramānāthaḥ .. vastutastu nirīkṣyate nirīkṣaḥ pacāditvādan tato nirīkṣa ivācaratītikvau sādhyaṃ iti durgādāsaḥ ..
īkṣaṇaṃ, klī, (īkṣa + bhāve, lyuṭ .) darśanam .
(kṛtāndhā dhanalobhāndhāḥ nopakārekṣaṇakṣamāḥ . iti kathāsaritsāgare ..) (īkṣyate'nenati karaṇe lyuṭ .) cakṣuḥ . ityamaraḥ .. (abhimukhe mayi saṃvṛtamīkṣaṇam . iti śākuntale . 2 aṅke .
śvāsakṣāmekṣaṇā dīnā sunītirvākyamabravīt . iti viṣṇupurāṇe . 1 . 11 . 15 . nirūpaṇam . paryavekṣaṇam . yathā, manuḥ 7 . 141 .
sthāpayedāsane tasmin khinnaḥkāryekṣaṇe nṛṇām .)
īkṣaṇikā, strī, (īkṣaṇena hastarekhādyavalokanena śubhāśubhaṃ jānāti yā . īkṣaṇa + ṭhan + ṭāp .) daivajñā . lakṣaṇādinā śubhāśubhanirūpiṇī . ityamaraḥ .. (puṃ, daivajñaḥ . yathā, manuḥ . 9 . 258 .
maṅgalādeśavṛttāśca bhadrāścekṣaṇikaiḥ saha .)
īja, i, kutse . gatau . iti kavikalpadrumaḥ .. (bhvādiṃ -ātmaṃ -sakaṃ -seṭ -idit .) i īñjate . kutsaḥ kaiścinna manyate . iti durgādāsaḥ ..
īja, ṅa, kutse . gatau . iti kavikalpadrumaḥ .. (nvādiṃ -ātmaṃ -sakaṃ -seṭ .) dīrghādiḥ . ṅa īñjate ijate . kutsaḥ kaiścinna manyate . iti durgādāsaḥ ..
īḍa, ka, stutau . iti kavikalpadrumaḥ .. (cūrāṃ-paraṃsakaṃ-seṭ .) ka īḍayati . iti durgādāsaḥ ..
īḍa, ṅa la, stutau . iti kavikalpadrumaḥ .. (adāṃātmaṃ -sakaṃ -seṭ .) la ṅa īṭṭe . iti durgādāsaḥ .. (yathā, rāmāyaṇe . 3 ya kāṇḍe .
gandharbāḥ surasaṃghāśca bahavaśca maharṣayaḥ .
antarīkṣagataṃ devaṃ gīrbhiragryābhirīḍire ..)
īḍā, strī, (īḍa + ka + ṭāp .) stutiḥ . iti halāyudhaḥ .. (praśaṃsā .)
īḍitaḥ, tri, (īḍyate sma . īḍ + kta .) stutaḥ . kṛtastavaḥ . ityamaraḥ .. (praśaṃsitaḥ .)
[Page 1,216a]
īta, i bandhe . i īntyate . iti durgādāsaḥ .. (bhvādiṃparaṃ -sakaṃ -seṭ . tena intatīti kecit .)
ītiḥ, strī, (īyate 'nayā . ī + ktin .) ḍimvaḥ . pravāsaḥ . ityamaro medinī ca .. kṛṣeḥ ṣaṭprakāropadravaviśeṣaḥ . yathā --
ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ .
pratyāsannāśca rājānaḥ ṣaḍetā ītayaḥ smṛtāḥ .. iti smṛtiḥ .. (kalahabhedaḥ . nṛpatirahitayuddham .
ītayo vyādhayastandrā doṣā krodhādayastathā .
upadravāśca vartante ādhayaḥ kṣudbhayaṃ tathā .. iti mahābhārate hanūmadbhīmasaṃvāde . 3 . 149 . 34 .)
īdṛk, [ś] tri, (idam + dṛś + kvip .) ayamiva dṛśyate . iti vyākaraṇam .. ihāra nyāya eiprakāra ityādi bhāṣā .
(ratnānīdṛṃśi bhūyāṃsi na bhavantyeva bhūtale . iti kathāsaritsāgare . 25 . 176 .. tathā ca kirāte . 2 . 28 ..
idamīdṛganīdṛgāśayaḥ prasabhaṃ vaktumupakrameta kaḥ .
īdṛkṣaḥ, tri, (ayamiva dṛśyate'sāvityādyarthe . idam + dṛś + ksa dṛkṣe ceti īś .) īdṛśaḥ . iti byākaraṇabh ..
(īdṛkṣarājakarmāṇi bhaveyustadidaṃ vayam . iti kathāsaritsāgare .)
īdṛśaḥ, tri, (ayamiva dṛśyate'sau idam + dṛś + kañ .) īdṛk . etatsadṛśaḥ . iti vyākaraṇam ..
(īdṛśānāṃ vipāko'pi jāyate paramādbhutaḥ . iti uttararāmacarite .)
īra, ki gatau . preraṇe . iti kavikalpadrumaḥ . (vā, curāṃ-paraṃ -sakaṃ -seṭ .) nudi . ki īrayati īrati . nudi preraṇe . iti durgādāsaḥ ..
īra, ṅa la, kampe . gatau . iti kavikalpadrumaḥ .. (adāṃ-ātmaṃ -sakaṃ kampārthe, akaṃ -seṭ .) dīrghādiḥ . ṅa la īrte latā vāyunā . iti durgādāsaḥ ..
īrikā, strī, vṛkṣaviśeṣaḥ . yathā . īrikāvaṇam . iti ṇatvaprakaraṇe durgādāsaḥ ..
īriṇaṃ, tri, (ṛ + iran .) śūnyaṃ . ūṣarabhūmiḥ . iti medinī .. (yathā, manuḥ . 3 . 142 ..
yatheriṇe vījamuptvā na vaptā labhate phalam ..
tathānṛte havirdatvā na dātā labhate phalam ..
tatastadīriṇaṃ jātaṃ samudraścāvasarpitaḥ . iti mahābhārate amuśāsanaparbaṇi . calanaṃ .)
īritaṃ, tri, (īra + kta .) kṣiptam . ityamaraḥ .. preritam . kampitam . gatam . kathitam .. (itīrite vacasi vacasvināmunā . iti māghe . 17 . 1 .
tasya varma vibhidyāśu sa bāṇo matsuteritaḥ . iti, mahābhārate .)
īrkṣyaṃ, īrṣe . (bhbādiṃ-paraṃ-akaṃ -seṭ .) parābhyudayāsahiṣṇutāyāmiti yāvat . iti kavikalpadrumaḥ .. dīrghādiḥ . rephayuktaḥ . īrṣā parādoṣāsahiṣṇutvamiti kecit . īrkṣyati khalaḥ sādhave . ṣadvayānta ityeke . iti durgādāsaḥ ..
īrma, ktī, (ira + vāhulakāt mak .) vraṇaḥ . ityamaraḥ .. (yathā, bhaṭṭikāvye . 4 . 44 .
mṛgayumiva mṛgo'tha dakṣiṇermbhā .)
īryā, strī, (īra + ṇyat .) bhikṣuvratam . iti jaṭādharaḥ ..
īrvāruḥ, puṃ, strī, (īraṃ vṛṇotīti . īr + vṛ -bāhu lakāt uṇ .) sphuṭiḥ . iti śabdaratnāvalī .. phuṭī iti bhāṣā .
īrṣā, strī, (īrṣyaṇaṃ . īrṣya + ghañ . hasāllopa iti yakāralopaḥ .) akṣamā . iti śabdamālā ..
(kathamīrṣāṃ na kuruṣe sugrīvasya samīpataḥ .) iti rāmāyaṇe .. 4 . 24 . 37 .)
īrṣāluḥ, tri, (īrṣā + āluc .) īrṣāviśiṣṭaḥ . iti halāyudhaḥ ..
īrṣya, īrṣe . iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃ-akaṃseṭ .) dīrghādiḥ . rephayuktaḥ . īrṣa iti īrṣyasya ghañi hasāllopa iti yalope siddham . īrṣā parābhyudayāsahiṣṇutvam . paradoṣāsahiṣṇutvamiti kecit . īrṣyati khalaḥ sādhave . yadvayāntaḥ ityeke . iti durgādāsaḥ ..
īrṣyā, strī, (īrṣyaṇaṃ . īrṣya + ac + ṭāp .) parotkarṣāsahiṣṇutā . rīṣa iti bhāṣā . tatparyāyaḥ .. akṣāntiḥ 2 . ityamaraḥ .. (yathā, manuḥ . 7 . 48 ..
(paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam .
vāgdaṇḍajañca pāruṣyaṃ krodhajo'pi guṇāṣṭakaḥ . striyaḥ patyuranyapriyāsaṅga darśanādijanito mānabhedaḥ . yathā, śṭaṅgāraśatake ..
vacobhirīrṣyākalahena līlayā samastabhātaiḥ khalu bandhanaṃ striyaḥ .)
īrṣyāluḥ, tri, (īrṣyāṃ lāti . īrṣyā + lā + ḍu .) īrṣāviśiṣṭaḥ . akṣāntiyuktaḥ . tatparyāyaḥ . kuhanaḥ 2 iti hemacandraḥ .. (yathā, rājataraṅgiṇī .
divase sannidhānena peśunapreraṇā yadi .
īrṣyālunā svairiṇīva rakṣituṃ yadi pāryate ..)
īliḥ, strī, (īryate iti . īra + in rasya laḥ .) hrasvagadākārahastadaṇḍaḥ . iti bharataḥ .. soṃṭā iti khyātā . karacchurīti khyāte ekadhārā iti khyāte yavanāstre vā . iti sārasundarī ..
īlikā, strī, (īlireva . īli + svārthe kan ṭāp .) hrasvagadākārahastadaṇḍaḥ . iti bharataḥ .. soṃṭā iti khyātā . ekadhārelīti svāmī . tatparyāyaḥ . īliḥ 2 īlī 3 karapālī 4 guptikā 5 karapālikā 6 . iti śabdaratnāvalī ..
īlitaḥ, tri, (īḍa + kta . ḍasya laḥ .) stutaḥ . ityamaraḥ ..
īlī, strī, (īra + ka . kṛdikārāditi pākṣiko ṅīṣ .) hrasvagadākārahastadaṇḍaḥ . tatparyāyaḥ . karapālikā 2 . ityamaraḥ ..
īśa, ṅa, la, aiśvarye . iti kavikalpadrumaḥ .. (adāṃātmaṃ akaṃ-seṭ .) dīrghādiḥ . aiśvaryamīśvarībhāvo'dhīnīkaraṇañca . ṅa la īṣṭe dhanī . māyānāmīśiṣeṇa ca . atra karmaṇiṣaṣṭhī . iti durgādāsaḥ ..
īśaṃ, tri, (īṣṭe iti . īś + ka .) īśvaraṃ . (yathā kumāre 2 . 9 jagadīśo nirīśvaraḥ .) prabhuḥ . iti medinīkarahemacandrau .. (yathā, kumāre . 3 . 34 kathañcidīśā manasāṃ babhūvuḥ .)
īśaḥ, puṃ, (īṣṭe iti . īśa + ka .) mahādevaḥ .
(śanaiḥ kṛtaprāṇavimuktirīśaḥ paryaṅkabandhaṃ niviḍaṃ bibheda . iti kumāre 3 . 59 .) īśānakoṇādhipatiḥ . ityamaraḥ ..
īśasakhaḥ, puṃ, (īśasya sakhā bandhuḥ rājāhaḥsakhibhyaḥ ṭac .) kuveraḥ . iti hemacandraḥ ..
īśā, strī, (īśa + a + ṭāp .) lāṅgaladaṇḍaḥ . ityamaraṭīkā śabdaratnāvalī ca .. (yathā mahābhārate vanaparbaṇi ghoṣayātrāparbaṇi 240 . 30 .
īśāmanye hayānanye sūtamanye nyapātayan .) (īśasya mahādevasya patnī . durgā .. īśasya prabhoḥ patnī iti vyutpattyā svāmipatnī . prabhustrī yathā, atharvavede 11 . 8 . 17 īśā vaśasya yā jāyā .)
īśādaṇḍaḥ, puṃ, (īśāyāḥ lāṅgalasya daṇḍaḥ .) akṣayugayoḥ sandhāraṇārtho daṇḍaḥ . yathā --
yojanānāṃ sahasrāṇi bhāskarasya ratho nava .
īṣādaṇḍastathaivāsya dviguṇo munisattama .. iti viṣṇupurāṇe 2 aṃśe 8 . 2 ..
īśādantaḥ, puṃ, (īśeva danto yasya .) vṛhaddantahastī . tatparyāyaḥ . mahādantaḥ 2 . iti trikāṇḍaśeṣaḥ .. hastidantaḥ . iti śabdaratnāvalī ..
īśānaṃ, klī, (īśa + ānaś .) jyotiḥ . itimedinī .. (tadviśiṣṭe, tri . yathā, ṛgvede . 1 . 175 . 4 .
muṣāya sūrya kave cakramośāna ojasā .)
īśānaḥ, puṃ, (īṣṭe . īś + tācchilyavayovacanaśaktiṣu cānaś .) mahādevaḥ . ityamaraḥ ..
(tasmin muhūrte purasundarīṇāmīśānasaṃdarśanalālasānām .. iti kumāre 7 . 56 .
tatreśānaṃ samabhyarcya trirātropoṣito naraḥ . iti bhārate .) ekādaśarudrāntargatarudraviśeṣaḥ . iti purāṇaṃ .. (yathā, āśvalāyaṃnagṛhyasūtre . 4 . 9 . harāya mṛḍāya śarvāya śivāya bhavāya mahādevāya ugrāya bhīmāya paśupataye rudrāya śaṅkarāyeśānāya svāhā iti . dūtamūrtidharaḥ śivaḥ . sa ca dhūmrajaṭilaḥ . yathā, mārkaṇḍeye . 88 . 23 ..
sā cāha dhūmrajaṭilamīśānamaparājitā .
dūtatvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ .) śivāṣṭamūrtyantargatasūryamūrtiḥ . iti smṛtirāgamaśca .. (parameśvaraḥ . yathā, kṛṣṇayajurvede .
sarvendriyaguṇāvāsaṃ sarvendriyavivarjitam .
sarvasya prabhumīśānaṃ sarvasya śaraṇaṃ vṛhat . tathā ca mahābhārate 1 . 1 . 22 .
ādyaṃ puruṣamīśānaṃ puruhūtaṃ puruṣṭutam .
ṛtamekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam .. sādhyāputro devatābhedaḥ . yathā --
dharmāllakṣmyudbhavaḥ kāmaḥ sādhyā sādhyān vyajāyata .
prasavaṃ vyavanañcaivaṃ īśānaṃ surabhiṃ tathā .. iti bhārate .) śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
īśānī, strī, (īśasya patnī .) durgā . iti tantraṃ .. śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
īśitā, strī, (īśino bhāvaḥ . īśin + tal .) īśitvaṃ . aṇimādyaṣṭaiśvaryāntargataiśvaryaviśeṣaḥ . iti śabdaratnāvalī ..
īśitā, [ṛ] tri, (īṣṭe iti . īś + tṛc .) īśvaraḥ . prabhuḥ . adhipatiḥ . ityamaraḥ .. (yathā māghe . 2 . 95 .
tadīśitāraṃ cedīnāṃ bhavāṃstamavamaṃsta mā .)
īśitvaṃ, klī, (īśino bhāvaḥ . īśin + tvā .) īśitā . devānāmaṣṭaiśvaryāntargataiśvaryaviśeṣaḥ . iti hemacandraḥ .. (yaduktaṃ .
aṇimā laghimā vyāptiḥ prākāmyaṃ garimā tathā .
īśitvañca vaśitvañca tathā kāmāvaśāyitā ..) prabhutvam . yena sthāvarādisarvabhūtāni ājñākārīṇi bhavanti . ityamaraṭīkāsārasundarī ..
īśvaraṃ, tri, (īś + varac .) āḍhyaṃ .
(daridrān bhara kaunteya mā prayaccheśvare dhanam . iti hitopadeśe . 1 . 76 .) svāmi . iti viśvamedinyau .. (yathā mahābhārate .
ahaṃ caiva hi yaccānyanmamāsti vasu kiñcana .
tatsarvaṃ tava visrabdhaṃ kuru praṇayamīśvara .. niyantā . prabhuḥ .
īśvaraḥ sarvabhūtānāṃ dharmakoṣasya guptaye . iti manuḥ . 1 . 99 ..)
īśvaraḥ, puṃ, (īṣṭe iti . īś + varac . yadvā, aśnute vyāpnotīti aśadhātorvaraṭ upadhāyā ītvaṃ ca .) śivaḥ . (yathā, kumāre . 7 . 31 .
tadgauravānmaṅgalamaṇḍanaśrīḥ sā paspṛśe kevalamīśvareṇa .
atheśvaraṃ devagaṇaḥ saha saptarṣibhirvibhum ..
vāgbhiḥ sthitaḥ stuvan yāvacchive bhāve śivaḥ sthitaḥ .
śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ ..
krodhāgniruktavān devamahaṃ kiṃ karavāṇi te .
tamuvāceśvaraḥ krodhaṃ jvaro loke bhaviṣyasi .. iti carake cikitsāsthāne tṛtīyādhyāyaḥ ..
tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃ krodhamīśvaraḥ .
vinyastavān sa bhūteṣu sthāvareṣu careṣu ca .. iti suśrute kalpasthāne tṛtīyādhyāyaḥ ..) kandarpaḥ . iti medinī ..
viśuddhasattvapradhānājñānopahitacaitanyam . iti vedāntaḥ .. nyāyamate īśvaraguṇāḥ . saṃkhyādipañca buddhiḥ icchā yatnaśca . īśvarasvarūpaṃ brahmaśabde draṣṭavyam .. aiśvaryaśālī . tatparyāyaḥ . rāṣṭrī 1 aryaḥ 2 niyutvān 3 inainaḥ 4 . iti vedanirghaṇṭau 2 adhyāyaḥ .. śrīhariḥ . yathā . rudrauvāca .
hare kathaya deveśa devadevaka īśvara .
ko dhyeyaḥ kaśca vai pūjyaḥ kairvrataistuṣyate paraḥ .. ityādi . śrīhariruvāca .
śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha .
ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ ..
ahaṃ dhyeyaśca pūjyaśca stuto'haṃ stutibhiḥ suraiḥ .
ahaṃ prapūjito rudra dadāmi paramāṃ gatim .. ityādi ca gāruḍe 2 adhyāyaḥ .. (svanāmakhyāto nṛpatibhedaḥ . yathā, mahābhārate .
matimāṃśca manuṣyendraḥ īśvaraśceti viśrutaḥ .)
īśvarā, strī, (īśvara + ṭāp . puṃyogavivakṣāmāvāt na ṅīṣ .) durgā .
(vinyastamaṅgalamahauṣadhirīśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ . iti kirāte . īśvarāyā gauryāḥ, stheṣabhāsetyādinā varac . puṃyogavivakṣābhāvāt na ṅīṣ iti taṭṭīkā ..) lakṣmīḥ . sarasvatyādiśaktiḥ . iti śavdaratnāvalī ..
īśvarī, strī, (īṣṭe iti + īś + vanip . vanoraceti ṅīvrau .) īśvarā . iti śabdaratnāvalī .. (tvamīśvarī devi ! carācarāṇām . iti mārkaṇḍeyapurāṇaṃ .. 91 . 2 .) liṅginīvṛkṣaḥ . vandhyākarkoṭakīvṛkṣaḥ . rudrajaṭālatā . nākulīkandaḥ . iti rājanirghaṇṭaḥ ..
īṣa u uñche . iti kavikalpadrumaḥ .. (tudāṃ -paraṃ -sakaṃseṭ .) uñcha uddhṛtaśasyaśeṣāpaharaṇaṃ . īṣati dhānyaṃ dīnaḥ . iti durgādāsaḥ ..
īṣa ṅa dāne . (bhvādiṃ -ātmaṃ -sakaṃ -seṭ .) īkṣa . hiṃsane . sarpaṇe . iti kavikalpadrumaḥ .. dīrghādiḥ . ṅa īṣate . īkṣo darśanaṃ . iti durgādāsaḥ ..
īṣaḥ, puṃ, (īṣ + ka .) iṣaḥ . āśvinamāsaḥ . ityamaraṭīkāyāṃ mathurānāthaḥ .. (svanāmakhyātaḥ uttamamanordaśaputramadhye ekaḥ puttraḥ . yathā --
auttameyān mahārāja ! daśaputtrān manoramān . 18
īṣa ūrdhvastanūrjaśca madhumādhava evaca .
śuciḥ śukraḥ sahaścaiva nabhasyo nabha eva ca .. 19 iti harivaṃśe 7 adhyāyaḥ ..)
īṣat vya, (īṣaṇamiti . īṣ + at .) alpam . kiñcit . manāk . ityamaraḥ ..
(taṃ dṛṣṭvā kupitaṃ putramīṣatprasphuritādharaṃ . iti viṣṇupurāṇe .. 1 . 11 . 12 .
īṣat sahāsamamalaṃ paripūrṇacandravimbānukāri kanakottamakāntikāntaṃ . iti mārkaṇḍeyapurāṇe, śakrādimāhātmyam ..
hṛdi tiṣṭhati yacchuddhaṃ raktamīṣat sapītakam . iti carake sūtrasthāne saptadaśādhyāyaḥ ..)
īṣatkaraḥ, puṃ, (īṣat + kṛ + khal .) atyalpaḥ . tatparyāyaḥ . leśaḥ 2 upapadaṃ 3 gandhaḥ 4 anubandhaḥ 5 . iti trikāṇḍaśaṣaḥ . īṣatkriyamāṇaṃ vastu . iti vyākaraṇaṃ ..
īṣatpāṇḍuḥ, puṃ, (īṣat pāṇḍuḥ .) dhūsaravarṇaḥ . ityamaraḥ ..
īṣaduṣṇaṃ, tri, (īṣacca taduṣṇañceti .) alpataptaṃ . tatparyāyaḥ . koṣṇaṃ 2 kavoṣṇaṃ 3 kaduṣṇaṃ 4 mandoṣṇaṃ 5 . iti hemacandraḥ ..
īṣadraktaḥ, puṃ, (īṣat raktaḥ .) alpalohitavarṇaḥ . tatparyāyaḥ . avyaktarāgaḥ 2 aruṇaḥ 3 . ityamaraḥ ..
īṣā, strī, (īṣa + ka + ṭāp .) lāṅgaladaṇḍaḥ . ityamaraḥ .. lāṅgalera īṣ iti bhāṣā .. (ṛgvede .
hiraṇmayī vāṃ rabhirīṣā akṣo . rathasyāvayavabhedaḥ . yathā, ṛgvede . 10 . 135 . 3 . rathaḥ ekaiṣaḥ .
īṣāmanye hayānanye sūtamanye nyapātayan . iti mahābhārate . vanaparbani 240 . 30 . īśeti kvacit pāṭhaḥ ..)
īṣādantaḥ, puṃ, (īṣeva danto yasya .) dīrghadantahastī . tatparyāyaḥ . udagradantaḥ 2 . iti hemacandraḥ ..
(īṣādantān hemakakṣān padmavarṇān kuthāvṛtān īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ .. iti ca bhārate ..)
īṣikā, strī, (īṣa + kikan .) hasticakṣurgolakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. tūlikā . ityamaraḥ .. astraviśeṣaḥ . yathā -- so'bhimantrya śareṣīkāmīṣikāstreṇa vīryavān . kākaṃ tamabhisandhāya sasarja puruṣarṣama ! .. iti rāmāyaṇaṃ ..
īṣiraḥ, puṃ, (īṣa + kirac .) agniḥ . iti trikāṇḍaśeṣaḥ ..
īṣīkā, strī, (īṣa + īkan . auṇādikapratyayo'yam . parpharīkāditvāt sādhuḥ .) tūlikā . vīraṇādiśalākā ityanye . āvartitamanāvartitaṃ vā suvarṇaṃ jñātuṃ yanniḥkṣipyate tatretyanye . āvartitasuvarṇaṃ dravākāraṃ yatra niḥkṣipyate tatreti kecit . ityamaraṭīkāyāṃ bharataḥ ..
īṣmaḥ, puṃ, (īṣa + mak .) kāmadevaḥ . vasantakālaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
īha ṅa ceṣṭe . iti kavikalpadrumaḥ .. (bhvādiṃ-ātmaṃakaṃ-seṭ .) dīrghādirakarmakaḥ . ṅa .
aihiṣṭa taṃ kārayituṃ kṛtātmā kratuṃ nṛpaḥ puttraphalaṃ munīndram . iti bhaṭṭiḥ . 1 . 11 .. sakarmako'pi . bhrāmaṃ bhramādapi nehate . iti jayadevaḥ .. sarvaḥ svārthaṃ samīhate iti māghaḥ . 2 . 65 .. iti durgādāsaḥ ..
īhā, strī, (īha + a + ṭāp .) ceṣṭā . udyamaḥ .
(icchayā jāyate kāma īhayārtho vivardhate .
śraddhayā vardhate dharmasteṣāṃ phalamidaṃ tridhā .. iti rāmāyaṇe .. 3 kāṇḍe . tathā ca manuḥ 2 . 37 .
rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino'ṣṭame . vaiśyasya bahukṛṣyādiceṣṭārthinaḥ iti taṭṭīkāyāṃ kullukabhaṭṭaḥ .) vāñchā . icchā . iti trikāṇḍaśeṣaḥ ..
(dharmārthaṃ yasya vittehā varaṃ tasya nirīhatā .
prakṣālanāddhi paṅkasya śreyo na sparśanaṃ nṛṇām .. iti mahābhārate . 1 . 2 . 48 ..)
īhāmṛgaḥ, puṃ, (īhāpradhāno mṛgo vṛkaḥ .) kukkurapramāṇahariṇaghnakapilavarṇajantuviśeṣaḥ . iti bharataḥ .. ghoṃgha iti khyātaḥ . tatparyāyaḥ . kokaḥ 2 ṣṭakaḥ 3 . ityamaraḥ ..
(pulahasya sutā rājan śalabhāśca prakīrtitāḥ .
siṃhāḥ kimpuruṣā vyāghrā yakṣā ihāmṛgāstathā .. iti mahābhārate . ādiparbaṇi ..) (nāyako mṛgavadalabhyāmapi nāyikāmīhate vāñchatyatra iti .) nāṭakarūpakabhedaḥ . iti medinīkarahemacandrau .. (tallakṣaṇaṃ yathā, sāhityadarpaṇe ṣaṣṭhaparicchade .
īhāmṛgo miśravṛttaścaturaṅkaḥ prakīrtitaḥ .
mukhapratimukhe sandhī tatra nirvahanaṃ tathā ..
naradivyāvaniyamau nāyakapratināyakau .
khyātau dhīroddhatāvanyo gūḍhabhāvādayuktakṛt ..
divyastriyamanicchantīmapahārādinecchataḥ .
śṛṅgārābhāsamapyasya kiñcit kiñcit pradarśayet ..
patākā nāyakā divyā martyā api daśoddhatāḥ .
yuddhamānīya saṃrabdhaṃ paraṃ vyājānnivartayet ..
mahātmāno badhaprāptā api badhyāḥ syuratra no .
ekāṅko deva evātra netetyāhuḥ pare punaḥ ..
divyastrīhetukaṃ yuddhaṃ nāyakāḥ ṣaḍitītare ..
miśraṃ khyātākhyātam . anyaḥ pratināyakaḥ .
patākānāyakāstu nāyakapratināyakayormilitā daśa . nāyako mṛgavadalabhyāṃ nāyikāmatra īhate vāñchatīti īhāmṛgaḥ . yathā--kasumaśekharavijayādi ..)
īhāvṛkaḥ, puṃ, (īhāpradhāno vṛkaḥ .) īhāmṛgaḥ . iti śabdaratnāvalī ..
u
u, ukāraḥ . pañcamasvaravarṇaḥ . asyoccāraṇaṃ āṣṭhaḥ . (yathā, śikṣāgranthe .
kaṇṭhyā vahāvicuyaśāstālavyā oṣṭhajāvupū . tathā ca mugdhabodhe .
utrayaṃ paphababhamavā o auṣṭhyāḥ .) sa ca hrasvo dīrghaḥ plutaśca bhavati . (evaṃ tridhāpi pratyekaṃ udāttānudāttasvaritabhedena navamasaṅkhyakaḥ punaḥ pratyekaṃ anunāsikānanunāsikabhedāt aṣṭādaśavidha eva bhavati . asya dhyānamāha .)
ukāraṃ parameśāni adhaḥkuṇḍalinī svayam .
pītacampakasaṅkāśaṃ pañcadevamayaṃ sadā ..
pañcaprāṇamayaṃ devi caturvargapradāyakam . iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) asya lekhanaprakāroyathā --
ūrdhvādho madhyataḥ kubjā rekhā vāmagatā śubhā .
tiṣṭhanti vāyuvahnīndrāḥ śaktirmātrā parā smṛtā .. iti varṇoddhāratantram .. asya nāmāntarāṇi yathā --
uḥ śaṅkaro vartulākṣī bhūtaḥ kalyāṇavācakaḥ .
amareśo dakṣakarṇaḥ ṣaḍvaktro mohanaḥ śivaḥ ..
ugraḥ prabhurdhṛtirviṣṇurviśvakarmā maheśvaraḥ .
śatrughnaścaṭikā puṣṭiḥ pañcamī vahnivāsinī ..
kāmaghnaḥ kāmanā ceśo mohinī vighnahṛnmahī .
uḍhasūḥ kuṭilā śrotraṃ pāradvīpo vṛṣo haraḥ .. iti tantroktavarṇābhidhānam .. (mātṛkānyāse'sya dakṣiṇakarṇe sthānam . yaduktaṃ mātṛkānyāsamantre
uṃ namo dakṣiṇakarṇe ūṃ namo vāmakarṇe .)
u, ṅa, śabde . iti kavikalpadramaḥ .. (bhvādiṃ-ātmaṃ akaṃ-aniṭ .) ṅa avate gauḥ . iti durgādāsaḥ ..
u, vya, (u śabṭe + kvip + tuk na .) sambodhanam . rīṣoktiḥ . anukampā . niyogaḥ . padapūraṇaṃ . pādapūraṇaṃ . iti medinī .. praśnaḥ . aṅgīkāraḥ . iti hemacandraḥ .. idameva uṅ iti khyātaṃ ..
(umeti mātrā tapaso niṣiddhā, paścādumākhyāṃ sumukhī jagāma .. iti kumāre . 1 . 26 ..)
uḥ, puṃ, (atati viśvamayatvāt sarvaṃ vyāpnotīti . at + ḍu .) śivaḥ . iti trikāṇḍaśeṣaḥ ..
(akāro viṣṇuruddiṣṭa ukārastu maheśvaraḥ .
makāreṇocyate brahmā praṇavena trayo matāḥ .. iti purāṇe .) brahmā . iti kaścidekākṣarakoṣaḥ ..
ukanāhaḥ, puṃ, pītaraktavarṇāśvaḥ . sa eva kvacit kṛṣṇaraktacchaviḥ . iti hemacandraḥ ..
uktaṃ, klī, (vac + kta .) ekākṣarachandaḥ . iti medinī .. vākyam ..
uktaḥ, tri, (ucyate yaḥ . vac + karmaṇi kta .) kathitaḥ . tatparyāyaḥ . bhāṣitaḥ 2 uditaḥ 3 jalpitaḥ 4 ākhyātaḥ 5 abhihitaḥ 6 lapitaḥ 7 ityamaraḥ .. gaditaḥ 8 nigaditaḥ 9 īritaḥ 10 udīritaḥ 11 bhaṇitaḥ 12 laḍitaḥ 13 rapitaḥ 14 raṭhitaḥ 15 bhaṭitaḥ 16 raṭitaḥ 17 vyāhṛtaḥ 18 .. (yathā, mārkaṇḍeyapurāṇe devīmāhātmye 96 . 9 .
ityuktaḥ sobhyadhāvattāmasuro dhūmralocanaḥ .. tathā, tatraiva 85 . 66 .
ityuktā sā tadā devī gambhīrāntaḥsmitā jagau ..)
uktiḥ, strī, (vac + bhāve ktin .) kathanaṃ . tattparyāyaḥ . vyāhāraḥ 2 lapitaṃ 3 bhāṣitaṃ 4 vacanaṃ 5 vacaḥ 6 . ityamaraḥ .. (atisaṃkṣiptacirantanoktibhiḥ . iti muktāvalīsūcanā . tathā, cāmare .
ekayoktyā puṣpavantau divākaraniśākarau ..)
ukthaṃ, klī, (vac + thak .) sāmavedaḥ . ityuṇādikoṣaḥ .. (yathā, ṛgvede . 3 . 64 . 7 .
viprā ukthebhiḥ kavayo gṛṇanti .. stotram . yathā, atha yosāvantarakṣiṇi puruṣo dṛśyate saivarka tatsāma tadyajuḥ tat ukthaṃ tadbrahya . iti chāndogye upaniṣadi ..)
ukthaśāḥ [s] puṃ, (ukthairukthāni vā śaṃsati . mantre śvetavahokthaśaspuroḍāsoṇvinnityatra śvetavahādīnāṃ ḍas padasyeti vaktavyam . yatra padatvaṃ bhāvi tatra ḍas . anyatra ṇviḥ ..) yajamānaḥ . iti vyākaraṇaṃ .. (yathā, ṛgvede . 7 . 19 . 9 .
naraḥ śaṃsantyukthaśāsa ukthā .)
ukthā, strī, (vac + thak + ṭāp .) chandoviśeṣaḥ . ekākṣaravṛttamukthā . sā dvividhā . śrīḥ 1 sarvaguruḥ . yathā śrīste sāstāṃ . iti chandomañjarī . uḥ 2 sarvalaghuḥ . yathā . uravatu . iti chando'rṇavaḥ ..
[Page 1,218c]
ukṣa vṛṣi . (bhvādiṃ -paraṃ -sakaṃ -seṭ .) iti kavikalpadrumaḥ .. ukṣati vṛkṣaṃ meghaḥ . vṛṭ sekaḥ . iti durgādāsaḥ .. (ukṣāmpracakrarnagarasya mārgān . iti bhaṭṭikāvye . 3 . 5 ..)
ukṣaḥ tri, (ukṣa + ac .) siktaḥ . dhautaḥ ..
ukṣataraḥ, puṃ, (ukṣan + tarap .) mahāvṛṣaḥ . iti hemacandraḥ ..
ukṣā, [n] puṃ, (ukṣa + kanin .) vṛṣaḥ . ityamaraḥ . (yathā, ṛgvede 8 . 71 . 9 . ukṣā mimāti pratiyanti dhenavaḥ . tathā ca kumāre 7 . 70 .
tatrāvatīryācyutadattahastaḥ śaradghanāddīdhitimānivokṣṇaḥ ..) ṛṣabhauṣadhiḥ .. iti rājanirghaṇṭaḥ ..
ukha, gatau . iti kavikalpadrumaḥ .. (bhvādi -paraṃ -sakaṃseṭ .) pañcamasvarī .. okhati . iti durgādāsaḥ ..
ukha, i, gatau . iti kavikalpadrumaḥ .. (idit -bhvādi paraṃ -sakaṃ -seṭ .) pañcamasvarī . i uṅkhati . iti durgādāsaḥ ..
ukharvalaḥ, puṃ, tṛṇaviśeṣaḥ . tatparyāyaḥ . ukhalaḥ 2 bhūripatraḥ 3 sutṛṇaḥ 4 tṛṇottamaḥ 5 . asya guṇāḥ . baladātṛtvaṃ . rucikāritvaṃ . paśūnāṃ sarvadā hitakāritvañca . iti rājanirghaṇṭaḥ ..
ukhā, strī, (ukha + ka + ṭāp .) sthālī . ityamaraḥ .. hāṃḍi iti bhāṣā . (yathā, suśrute .
iddhaḥ svatejasā vahnirukhāgatamivodakam ..)
ukhyaṃ, tri, (ukhāyāṃ saṃskṛtaṃ . ukhā + yat .) sthālīpakvamāṃsādi . tatparyāyaḥ . paiṭharaṃ 3 . ityamaraḥ .. (śūlyamukhyañca homavān . iti bhaṭṭiḥ 4 . 9 . ukhāyāṃ bhavaḥ . agniḥ . yathā, atharbavede . 4 . 14 . 2 .
ukhyān (agnīn) hasteṣu bibhrataḥ ..)
ugraṃ, tri, (ucyati krudhā sambadhyate . uca samavāye + ṛjrendretyādinā rak, gaścāntādeśaḥ .) raudraṃ . utkaṭaṃ . ityamaro medinī ca ..
(lokeṣu prathitaṃ cograṃ tapastasya bhaviṣyati .) iti rāmāyaṇe ..
tāmisrādiṣu cogreṣu narakeṣu vivartanam .. iti manuḥ . 12 . 75 . yaṣṭyādidhārī . dāruṇakarmā . yathā manuḥ 4 . 212 .
ugrānnaṃ sūtikānnañca paryāyāntamanirdaśam ..)
ugraṃ, klī, vatsanābhanāmaviṣaṃ . iti rājanirghaṇṭaḥ ..
ugraḥ, puṃ, (uca + rak . gaścāntādeśaḥ .) mahādevaḥ . vāyumūrtirayaṃ . iti maviṣyapurāṇam . (yathā, mahābhārate . 13 . śivasahasranāmakathane . 17 . 9 .
ugro vaṃśakarovaṃśo baṃśanādo hyaninditaḥ .. nṛpaviśeṣaḥ . iti mārkaṇḍeye . 76 . 47 . kṣattriyāt śūdrāyāṃ jāta jātiviśeṣaḥ . ityamaraḥ .. āguri iti bhāṣā . (tathā ca manuḥ . 10 . 9 .
kṣatriyāt śūdrakanyāyāṃ krūrācāravihāravān .
kṣatraśūdravapurjanturugro nāma prajāyate ..) asya karma vilavāsigodhādibadhabandhanam . tathāca manuḥ . 10 . 49 .
kṣattrograpukkasānāntu vilaukobadhavandhanam .. nakṣatragaṇaviśeṣaḥ . sa ca pūrbaphalgunīpūrbāṣāḍhāpūrbabhādrapadamaghābharaṇyātmakaḥ . iti jyotiṣaṃ śobhāñjanavṛkṣaḥ . iti śabdacandrikā .. keraladeśaḥ . iti hemacandraḥ .. (rudraḥ . ugrodevaḥ . svanāmakhyāto dānavaviśeṣaḥ . yathā harivaṃśe .
vegavān ketumānugraḥ sogravyagro mahāsuraḥ .. dhṛtarāṣṭrasya śataputtreṣu ekaḥ . yathā, dhṛtarāṣṭraputranāmakathane 1 . 117 . 11 . mahābhārate .
ugrabhīmarathau vīrau vīrabāhuralolupaḥ .. narendrādityākhyāsya kāśmīrarājasya svanāmakhyāto guruḥ . yathā, rājataraṅgiṇī .
divyānugrahabhāgugrābhidho yasya gururvyadhāt .. viṣṇuḥ . iti mahābhārate . 13 . 149 . 59 .. strī, yoginībhedaḥ . yathā, kālikāyāṃ . 60 adhyāyaḥ .
mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca .)
ugrakāṇḍaḥ, puṃ, (ugraḥ kāṇḍo yasya .) kāravellaḥ . iti rājanirghaṇṭaḥ .. karelā iti bhāṣā . kāpavellaśabde'sya guṇādikaṃ jñeyam .)
ugragandhaṃ, klī, (ugro gandho yasmin .) hiṅgu . iti rājanirghaṇṭaḥ ..
ugragandhaḥ, puṃ, (ugrastīvraḥ gandho yasmin .) laśunaḥ . kaṭaphalaḥ . arjakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. campakaḥ . iti śabdacandrikā .. utkaṭagandhayukte tri .. (yathā, hārīte prathamasthāne'ṣṭamādhyāyaḥ .
ugragandhaṃ purāṇaṃ syāddaśavarṣoṣitaṃ ghṛtam .
yathā yathā jarāṃ yāti guṇavatsyāttathā tathā ..)
ugragandhā, strī, (ugraḥ gandho yasyāḥ .) ajamodā . vacā . chikkikauṣadhī . iti medinī .. ajagandhā . yavānī . iti rājanirghaṇṭaḥ .. (vacā, yamānī ca . iti bhāvaprakāśe pūrbakhaṇḍe anekārthanāmavargaḥ ..)
ugracaṇḍā, strī, (ugrā caṇḍā kopanā strī .) devībhedaḥ . yathā mahiṣāsuraṃ prati bhagavatīvākyam .
ugracaṇḍeti yā mūrtirbhadrakālī hyahaṃ punaḥ .
yayā mūrtyā tvāṃ haniṣye sā durgeti prakīrtitā ..
etāsu mūrtiṣu sadā pādalagno nṛṇāṃ bhavān .
pūjyo bhaviṣyasi tvaṃ vai devānāmapi rakṣasām ..
ādisṛṣṭau ugracaṇḍāmūrtyā tvaṃ nihataḥ purā .
dvitīyasṛṣṭau tu bhavān bhadrakālyā mayā hataḥ ..
durgārūpeṇādhunā tvāṃ haniṣyāmi sahānugam . ityādi .. * .. tasyāḥ prādurbhāvo yathā . śrībhagavānuvāca .
ugracaṇḍā tu yā mūrtiraṣṭādaśabhujā'bhavat .
sā navamyāṃ purā kṛṣṇapakṣe kanyāṃ gate ravau ..
prādurbhūtā mahābhāgā yoginīkoṭibhiḥ saha .. * .. anyā mūrtyā dakṣayajñabhaṅgaḥ kṛtaḥ . yathā --
āṣāḍhasya tu pūrṇāyāṃ satraṃ dvādaśavārṣikam .
dakṣaḥ kartuṃ samārebhe vṛtāḥ sarve divaukasaḥ ..
tato'haṃ na vṛtastena dakṣeṇa sumahātmanā .
kapālīti satī cāpi tajjāyeti ca no vṛtā ..
tato roṣasamāyuktā prāṇāṃstatyāja sā satī .
tyaktadehā satī cāpi caṇḍamūrtistadābhavat ..
tataḥ pravṛtte yajñe tu tasmin dvādaśavārṣike .
navamyāṃ kṛṣṇapakṣe tu kanyāyāṃ caṇḍamūrtidhṛk ..
yoganidrā mahāmāyā yoginīkoṭibhiḥ saha .
satīrūpaṃ parityajya yajñabhaṅgamathākarot ..
śaṅkarasya gaṇaiḥ sarvaiḥ sahitā śaṅkareṇa ca .
svayaṃ babhañja sā devī mahāsatraṃ mahātmanaḥ ..
tato devyā mahākrodhe vyatīte tridivaukasaḥ .
pūjayāñcakruratulāṃ devīṃ pūrboditena vai ..
pūrboditavidhānena pūjāmasyā divaukasaḥ .
kṛtvaiva paramāmāpurnirvṛtiṃ duḥkhahānaye ..
evamanyairapi sadā kāryaṃ devyāḥ prapūjanam .
vibhūtimatulāṃ prāptuṃ caturvargapradāyakam ..
yo mohādathavālasyāddevīṃ durgāṃ mahotsave .
na pūjayati dambhādvā dveṣādvāpyatha bhairava ..
kruddhā bhagavatī tasya kāmāniṣṭānnihanti vai .
paratra ca mahāmāyāvalirbhūtvā sa jāyate ..
aṣṭamyāṃ rudhirairmāṃsairmahāmāṃsaiḥ sugandhibhiḥ .
pūjayedbahujātīryairvalibhirbhojanaiḥ śivāṃ .. ityādi .. * .. tanmantro yathā --
bhadrakālīmugracaṇḍāṃ mahāmāyāṃ mahotsave .
netravījantu sarvāsāṃ pūjane parikīrtitam .
tantraṃ yathogracaṇḍāyāḥ pṛthak tvaṃ śṛṇu bhairava ..
ādyadvayaṃ netravījaṃ mantrasyopāntamantare .
vahnināntasvareṇenduvindubhyāṃ tantramaugrakam .. ityādi ca kālikāpurāṇe 59 . 60 adhyāyau ..
ugratārā, strī, (ugrādapi bhayāt bhaktān trāti tārayati vā yā .. ugra + tṝ + ṇic + ac + ṭāp . yathā, niruktau . ugrādapi bhayāt trāti yasmāt bhaktān sadāmbikā .) devīviśeṣaḥ . asyā utpattyādi yathā --
sarveṣāmeva devānāṃ yajñabhāgānapāharat .
svayaṃ śumbho niśumbhaśca dikpālatvaṃ tathā gatau ..
sarve suragaṇāḥ sendrāstato gatvā himācalam .
gaṅgāvatāranikaṭe mahāmāyāṃ pratuṣṭuvuḥ ..
anekasaṃstutā devī tadā sarvāmarotkaraḥ .
mātaṅgavanitāmūrtirbhūtvā devānapṛcchata ..
yuṣmābhiramarairatra stūyate kā ca bhāvinī .
kimarthamāgatā yūyaṃ mātaṅgasyāśramaṃ prati ..
evaṃ bruvantyā mātaṅgyāstasyāstu kāyakoṣataḥ .
samudbhūtābravīddevī māṃ stuvanti surā iti ..
śumbho niśumbho hyasurau bādhete sakalān surān .
tasmāttayorbadhāyāhaṃ stūye'dya sakalaiḥ suraiḥ ..
viniḥsṛtāyā devyāstu mātaṅgyāḥ kāyatastadā .
bhinnāñjananibhā kṛṣṇā sābhūdgaurī kṣaṇādapi ..
kālikākhyābhavat sāpi himācalakṛtāśrayā .
tāmugratārāmṛṣayo vadantīha manīṣiṇaḥ ..
ugrādapi bhayāttrāti yasmād bhaktān sadāmbikā .
etasyāḥ prathamaṃ vījaṃ kathitaṃ tantrameva ca .. * ..
eṣaivaikajaṭākhyātiryasmāttasyā jaṭādhikā .
śṛṇu tvaṃ cintanaṃ cāsyāḥ samyak vetālabhairavau ..
yathā dhyātvā mahādevīṃ bhaktaḥ prāpnotyabhīpsitam .
caturbhujāṃ kṛṣṇavarṇāṃ muṇḍamālāvibhūṣitām ..
khaḍgaṃ dakṣiṇapāṇibhyāṃ bibhratīndīvaraṃ tvadhaḥ .
kartrīñca kharparañcaiva kramādvāmena bibhratīm ..
khaṃ likhantīṃ jaṭāmekāṃ bibhratīṃ śirasā svayam .
muṇḍamālāṃ dharāṃ śīrṣe grīvāyāmapi sarvadā ..
vakṣasā nāgahārantu bibhratīṃ raktalocanām .
kṛṣṇavastradharāṃ kaṭyāṃ vyāghrājinasamanvitām ..
vāmapādaṃ śavahṛdi saṃsthāpya dakṣiṇaṃ padam .
vinasya siṃhapṛṣṭhe tu lelihānā śavaṃ svayam ..
sāṭṭahāsamahāghorā rāvayuktātibhīṣaṇā .
cintyogratārā satataṃ bhaktimadbhiḥ sukhepsubhiḥ .. * ..
etasyāḥ saṃpravakṣyāmi yā aṣṭau yoginīstu tāḥ .
mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca .
ghorā ca bhrāmarī caiva mahārātriśca saptamī ..
bhairavī cāṣṭamī prīktā yoginīstāḥ prapūjayet . iti kālikāpurāṇe 60 adhyāyaḥ .. * .. apica brahmaśailasya pūrbasyāṃ bhūmipīṭhe vyavasthitā .
cārunimnaṃ śubhāvartaṃ kāmākhyānābhimaṇḍalam ..
yatrogratārārūpeṇa ramate parameśvarī .
tatra tenaiva rūpeṇa pūjitavyā śubhātmikā ..
tasyāstu vījaṃ pūrbasmin uttare pratipāditam .
rūpaṃ śṛṇu naraśreṣṭha yena dhyeyā sadāśivā ..
kṛṣṇā lambodarī dīrghā viralā raktadantikā .
caturbhujā kṛśāṅgī tu dakṣe kartṛkakharparau ..
khaḍgaṃ cendīvaraṃ vāme śīrṣe tvekajaṭāṃ punaḥ .
vāmapādaṃ śavasyorvornidhāyotthāya dakṣiṇam ..
śavasya hṛdaye nyasya sāṭṭahāsaṃ prakurvatī .
nāgahāraśiromālābhūṣitā kāmadā parā ..
trikoṇaṃ maṇḍalaṃ cāsyā huṃkāramadhyavījakam .
dvāre nānāyoginīnāṃ nāmānyasyāstu tantrake ..
jñeyāni naraśārdūla tatproktaṃ vānyagocare . iti kālikāpurāṇe kāmākhyārūpanirṇaye 81 adhyāyaḥ .. * .. sā ca vaśiṣṭhaśāpāt vāmā bhūtā . yathā -- aurva uvāca .
etadviṣṇorvacaḥ śrutvā vidhinā sahitaḥ sa tu .
aṅgīcakāra hṛdaye tadvacaḥ sādhyasādhane ..
visṛjya tān brahmaviṣṇuyamān vṛṣabhavāhanaḥ .
ādāya sagaṇān sarvān kāmarūpāntaraṃ yayau ..
ugratārāṃ tato devīṃ gaṇāṃśca prāha śaṅkaraḥ .
utsārayantu sakalān imān lokān gaṇā drutam ..
ugratāre mahādevi tvañcāpyutsāraya drutam ..
tato gaṇāḥ kāmarūpāddevīcāpyaparājitā .
lokānutsārayāmāsuḥ pīṭhaṃ kartuṃ rahasyakam ..
utsāryamāne loke tu caturvarṇairdvijātibhiḥ .
sandhyācalo gato vipro vaśiṣṭhaḥ kupito muniḥ ..
so'pyugratārayā devyā utsārayitumīśayā .
gaṇaiḥ saha vṛtaḥ prāha śāpaṃ kurvan sudāruṇam .
yasmādahaṃ dhṛtaṃ vāme tvayotsārayituṃ muniḥ ..
tasmāttvaṃ vāmyabhāvena pūjyā bhava samantrikā .
bhartsyanti mlecchavat yasmādgaṇāste mandabaddhayaḥ .
bhavantu mlecchāstasmādva bhavatyā kābharūpake ..
mahādevo'pi yasmānmāṃ niḥsārayitumudyataḥ .
tapobalaṃ muniṃ dāntaṃ mlecchavadvedapāragabh ..
tasmāt mlecchapriyo bhūyāt śaṅkaraścāsthibhasmadhṛk .
etattu kāmarūpākhyaṃ mlecchairguptraṃ bhavadbalaṃ ..
svayaṃ viṣṇurna cāyāti yāvat kālamidaṃ punaḥ .
viralāścāgamāḥ santu yatra tatpratipādakāḥ ..
viralaṃ yastu jānāti kāmarūpāgamaṃ budhaḥ .
sa eva prāptakāle'pi pūrbaṃ phalamavāpsyati ..
evamuktvā vaśiṣṭhastu tatraivāntaradhīyata .
te gaṇāḥ mlecchatāṃ yātāḥ kāmarūpe surālaye ..
vāmā'bhūdugratārāpi śambhurmleccharato'bhavat . iti ca kālikāpurāṇe 83 adhyāyaḥ ..
ugratvaṃ, klī, (ugrasya bhāvaḥ . ugra + tva .) ugratā . utkaṭatā . tatparya yaḥ . caṇḍatā 2 . iti hemacandraḥ ..
ugradhanvā, [n] puṃ, (ugraṃ dhanuryasya . dhanuṣaścetyanaṅ .) indraḥ . iti hemacandraḥ .. (sa iṣuhastaiḥ sa niṣaṅgimirvaśī saṃsraṣṭāsāyudha indro gaṇena . saṃsṛṣṭajit somapā bāhuśaddhyugradhanvā pratihitābhirastā . iti ṛgvede . 10 . 103 . 3 .. śivaḥ . ugradhanurviśiṣṭe, tri ..)
ugranāsikaḥ, tri, (ugrā dīrghā nāsikā yasya .) dīrghanāsikāviśiṣṭaḥ . iti hemacandraḥ ..
ugraśekharā, strī, (ugrasya mahādevasya śekharaṃ mastakaṃ vāsasthānatvenayasyāḥ .) gaṅgā . iti śabdaratnāvalī ..
ugrasenaḥ, puṃ, (ugrā senā yasya .) mathurādeśasya rājaviśeṣaḥ . sa ca āhukaputtraḥ . kaṃsarājapitā ca . parīkṣitputtraḥ . iti śrībhāgavatam .. (tathā mahābhārate'pi janamejayaḥ pārikṣitaḥ sahabhrātṛbhiḥ kurukṣetre dīrghasatramupāste . tasya bhrātarastrayaḥ śrutasena ugraseno bhīmasenaśca iti . tathā ca tatraiva 1 . 65 . 42 .
bhīmasenograsenau ca suparṇo varuṇastathā ..)
ugrasenajaḥ, puṃ, (ugrasenāt trāyate iti . ugrasena + jana + ḍa .) kaṃsanāmāsurarājaḥ . iti trikāṇḍaśeṣaḥ ..
ugrā, strī, (ucyati krudhā sambadhyate yā . uca samavāye + ṛjretyādinā rak gaścāntādeśaḥ . tataṣṭāp .) yavānī . vacā . iti rājanirghaṇṭaḥ ..
(dantacāle hitaṃ śreṣṭhaṃ tilogrācarvaṇaṃ sadā . iti vaidyakacakrapāṇisaṃgrahe mukharogādhikāre .) chikkikauṣadhī . iti hemacandraḥ .. ugrajātistrī . (yathā manuḥ 10 . 19 .
kṣatturjātastathogrāyāṃ śvapāka iti kīrtyate ..) dhanyākam . iti ratnamālā .. prakharā nārī ..
uṅkuṇaḥ, puṃ, utkaṇaḥ . iti śabdramālā .. ukun iti bhāṣā .
uca, i ra ya samavāyane . miśraṇe . iti kavikalpadrumaḥ .. (divāṃ -paraṃ -sakaṃ -seṭ .) hrasvādiḥ . i ra aucat aucit . asmāt puruṣāditvāt nityaṃ ṅa ityanye . ya ucyate keśaḥ snānāt . iti durgādāsaḥ ..
ucitaṃ, tri, (vaca + rucivacikucikuṭibhyaḥ kitac iti kitac pratyayaḥ .) viditam . nyastam . parimitam . yuktam . iti hemacandraḥ .. grāhyam . iti śabdaratnāvalī ..
uccaṃ, tri, (uccinotīti . ciña cityāṃ anyebhyo'pi iti ḍaḥ . uccaistvamasti atra vā . arśa ādyac, avyayānāmiti ṭilopaḥ .) upari . uṃcu iti bhāṣā . tatparyāyaḥ . prāṃśu 2 unnatam 3 udagram 4 ucchritam 5 tuṅgam 6 . ityamaraḥ .. uttuṅgaṃ 7 . iti taṭṭīkā .. (yathā, raghuḥ 3 . 13 .
grahaintataḥ pañcabhiruccasaṃśrayaiḥ, asūryagaiḥ sūcitabhāgyasampadam .) (jyotiṣoktaṃ grahāṇāmuccasthānam . yathā,
ajavṛṣabhamṛgāṅganākulīrāḥ jhaṣabaṇijau ca divākarādituṅgāḥ .
daśaśikhimanuyuktithīndriyāṃśaistriṇavakaviṃśatibhiśca te'pyanīcāḥ .. sūryādīnāṃ saptānāṃ grahāṇāṃ meṣavṛṣabhādayo rāśayaḥ ślokoktakramaviśiṣṭā uccasthānāni svasvatuṅgāpekṣayā saptamasthānāni ca nīcāni, tatrocceṣvapi daśamādayo rāśitriṃśāśāḥ yathākramaṃ ucceṣu paramoccā nīceṣu paramanīcā bhavantīti ..)
uccakaiḥ, [s] vya, (uccais + avyayasarvanāmnāṃ iti prāgivīyeṣu artheṣu ṭeḥ prāgakac .) uccaiḥ . atiśayoccam . iti dvirūpakīṣaḥ .. (yathā viṣṇupurāṇam .
vaśiṣṭhādyairdayāsārai stotraṃ kurvadbhiruccakaiḥ . unnatam . yathā māghe 1 . 12 .
girestaḍitvāniva tāvaduccakairjavena pīṭhādudatiṣṭhadacyutaḥ ..)
uccaṭā, strī, (ut + caṭ + ac + ṭāp .) guñjā . bhūmyāmalakī .
(uccaṭācūrṇamapyevaṃ kṣīreṇottamamiṣyate .
śatāvaryuccaṭāmūlaṃ peyamevaṃ balārthinā .. iti suśrute cikistitasthāne 26 .) nāgaramustā . iti rājanirghaṇṭaḥ .. dambhaḥ . caryā . laśunaprabhedaḥ . iti hemacandraḥ .. tṛṇaviśeṣaḥ . nirviṣī iti khyātā . ceṃcuyā iti kecit . ityamaraṭīkāyāṃ bharataḥ . tatparyāyaḥ . cūḍālā 2 cakralā 3 . ityamaraḥ .. ambupatrā 4 jaṭilā 5 śukralā 6 uttānakaḥ 7 . iti ratnamālā ..
uccaṇḍaḥ, tri, (ut caṇḍatīti . caḍi kope + ac .) tvarānvitaḥ . avilambitaḥ . ityamaraḥ ..
uccataruḥ, puṃ, (uccaḥ unnatastaruḥ .) nārikelavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (nārikelaśabde'sya vivaraṇaṃ jñātavyam ..)
uccatālaṃ, klī, (uccaḥ mattatayā pracaṇḍastālo yatra .) pānagodvyāṃ nṛtyam . iti hemacandraḥ ..
uccadevaḥ, puṃ, (uccaḥ sarvadevamayatvāt śreṣṭhaḥ devaḥ .) śrīkṛṣṇaḥ . iti trikāṇḍaśeṣaḥ ..
uccandraḥ, puṃ, (uta svalpaṃ avaśiṣṭaścandro yasmin .) rātriśeṣaḥ . iti śabdaratnāvalī ..
uccayaḥ, puṃ, (ut + ci + ac .) paridhānavastragranthiḥ . tatparyāyaḥ -- . nīvī 2 .. iti hemacandraḥ .. (puṣpādīnāmuttālanam . yathā, raghuḥ 10 . 44 .
kariṣyāmi śaraistīkṣṇaistacchiraḥkamaloccayam . puṣpoccayaṃ nāṭayati iti śākuntale 1 māṅke .. rāśiḥ . samaṣṭiḥ . yathā -- śiloccayo'pi kṣitipālamuccaiḥ . raghuḥ . 2 . 51 .
vākyaṃ syādyogyatākāṅkṣāsattiyuktaḥ padoccayaḥ . iti sāhityadarpaṇe . 2 . 1 ..)
uccalaṃ, klī, (uccalatīti . ut + cal + ac .) manaḥ . iti hemacandraḥ ..
uccalalāṭā, strī, (uccamunnataṃ lalāṭaṃ yasyāḥ .) unnatalalāṭavatī . iti trikāṇḍaśeṣaḥ ..
uccāṭanaṃ, klī, (ut + caṭ + ṇic + lyaṭ .) utkhātam . ucāṭana iti māṣā . ṣaṭkarmāntargatābhicārakarmaviśeṣaḥ . asya devatā durgā . tithiḥ kṛṣṇā caturdaśī aṣṭamī ca . vāraḥ śaniḥ . japamālā sādhyasya keśasūtragrathitaturaṅgadaśanodbhavā . phalam . uccāṭanaṃ svadeśāderbhraṃśanaṃ parakīrtitam .. iti śāradātantram ..
uccāraḥ, puṃ, (uccāryate parityajyate iti . ut + cara + ṇic + ghañ .) viṣṭhā . ityamaraḥ ..
(mūtroccārasamutsargaṃ divā kuryādudaṅmukhaḥ . iti manuḥ . 4 . 50 .)
yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati .
dīptāgnerlaghukoṣṭhasya sthitastasyodarāmayaḥ .. iti suśrute uttaratantre catvāriṃśattamo'dhvāyaḥ .) uccāraṇam ..
uccāraṇaṃ klī, (ut + cara + ṇic + lyuṭ .) kathanam . vāṅniṣpattikaraṇam .. yathā . hase akārauccāraṇārthaḥ . iti mugdhabodhavyākaraṇe, sandhisaṃjñā 2 . apica .
karmoccāraṇamātreṇa spaṣṭamātrānubandhataḥ . iti kavikalpadrumaḥ ..
uccāvacaḥ, tri, (udak ca avāk ca . mayūravyaṃsakāditvāt sādhuḥ .) anekaprakāraḥ . tatparyāyaḥ . naikabhedaḥ 2 . ityamaraḥ .. (yathā, manuḥ 1 . 38 .
(ulkānirghātaketūṃśca jyotīṃṣyuccāvacāni ca .
uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ . iti ca manuḥ 6 . 73 ..)
ucciṅgaṭaḥ, puṃ, tṛṇagaḍamatsyaḥ . kopanapuruṣaḥ . iti medinī ..
uccūlaḥ, puṃ, (udgatā cūḍā yasya . ḍasya latvam .) dhvajordhvamukhakūrcaḥ . iti hemacandraḥ .. niśānera pāga iti bhāṣā . asya paṭukā avacūlaḥ ..
uccaiḥ, [s] vya, (uccīyate iti . ut + ci + ḍais .) uccam . mahat . ityamaraḥ .. (yathā, kumāre 2 . 47 .
uccairuccaiḥśravāstena hayaratnamahāri ca .
śiloccayo'pi kṣitipālamuccaiḥ . iti raghuḥ 2 . 51 . yathā, māghaḥ 2 . 51 .
akṛtvā helayā pādamūccerbhūrdhasu vidviṣām ..)
uccaiḥśravāḥ [s] puṃ, (uccaiḥ śravo yaśo yasya . yadvā uccaiḥ śravasī yasya . yadvā uccaiḥ śṛṇītīti uccaiḥ + śru + asun .) indradhoṭakaḥ . ityamaraḥ .. sa tu śvetavarṇaḥ samudramanthanotthitaḥ . iti śrībhāgavatam ..
(uccaiḥruccaiḥśravāstena hayaratnamahāri ca .. iti kumāre . 2 . 47 ..)
uccairghuṣṭaṃ, klī, (uccairghuṣyate sma . ghuṣa + kta .) ghoṣaṇā . ityamaraḥ ..
uccha, i śa uñche . iti kavikalpadrumaḥ .. (tudāṃidit -paraṃ -sakaṃ -seṭ .) hrasvādiḥ . i uñchati . śa uñchatī uñchantī . uñcha uddhṛtaśasyasya śeṣāpaharaṇam . (yathā, halāyudhaḥ .
sulabhaṃ śasyamuñchanti yaddeśe bratino dvijāḥ . uñchaḥ sphoṭanamityeke . iti durgādāsaḥ ..
uccha, ī śa bandhe . samāpane atikrame . varjane . iti kavikalpadrumaḥ . (tudāṃ-paraṃ-sakaṃ-seṭ .) ī uṣṭaḥ . śa ucchatī ucchantī . catvāro'rthāḥ . samāpane . (akta°) ucchati rātriḥ . bharaṇyāṃ vyuṣṭāyāmuṣasi janayāsāsa tanayam . vyuṣṭāyāṃ samāptāyāmityarthaḥ . iti durgādāsaḥ ..
ucchannaṃ, tri, (ut + chad + kta .) naṣṭam . iti śrībhagavadgītā ..
ucchādanaṃ, klī, (ut + chad + ṇic + lyuṭ .) utsādanam . udvartanam . gandhadravyadvārā śarīranirmalīkaraṇam .. ityamaraṭīkā ..
(yathāśaktipradānena snāpanocchādanena ca . iti rāmāyaṇe . 2 . 111 . 10 ..)
ucchilīndhra, klī, (utthitaṃ śilīndhram .) chatrikā . iti śrībhāgavatam .. koḍka chātā iti bhāṣā) (udgataśilīndhre, tri, kartuṃ yacca prabhavati mahīmucchilīndhrāmabandhyām .. iti meghadūte . pūrbameghe . 18 ..)
ucchiṣṭaṃ, tri, (ut śiṣyate yat . ut + śiṣa + kta ..) bhuktāvaśiṣṭam . iti purāṇam .. eṃṭo iti bhāṣā . tadbhojanaprāyaścittaṃ yathā (prāyaścittatattve cāṇḍālādyannabhakṣaṇaprāyaścittaprakaraṇe .) viṣṇuḥ .
āmaśrāddhāśane trirātraṃ payasā varteta brāhmaṇaḥ śūdrocchiṣṭāśane ca vamanaṃ kṛtvā saptarātramupavaset iti . evaṃ ucchiṣṭe yaḥ parāka ukto'ṅgirasā so'pi prāguktasakṛdāpadādiviṣaye bodhyaḥ . viṣṇu nāpi anucchiṣṭe parākokteḥ . tathācāṅgirāḥ .
cāṇḍālapatitādīnāmucchiṣṭānnasya bhakṣaṇe .
dvijaḥ śudhyet parākeṇa śūdraḥ kṛcchreṇa śudhyati .. yattu mitākṣarāyāmāpastambaḥ .
antyānāṃ bhuktaśeṣanta bhakṣayitvā dvijātayaḥ .
cāndraṃ kṛcchraṃ tadardhantu brahmakṣatraviśāṃ vidhiḥ .. cāndraṃ cāndrāyaṇam . kṛcchraṃ taptakṛcchram . etacca brāhmaṇasya sakṛdajñānaviṣayaṃ balātkārānuttāre'pyannetaratāmbūlādyutsṛṣṭaparañca . tatrājñāne āpastambena ucchiṣṭe cāndrāyaṇavidhānāt . aṅgirasā antyāvasāyināmityādi prāguktavacane sāmānyatastaptakṛcchravidhānāt anucchiṣṭe'pi tathātvādeva sarvatrānucchiṣṭāducchiṣṭe dvaiguṇyaṃ bodhyam . prāyaścittaviveke saṃsargaprakaraṇe'pyevam . kṣatriyaviśīścāpadi jñeyam .. * .. sarvatrocchiṣṭe tu vratadvaiguṇyaṃ āpadajñānabhuktottārite māsayāvakavrataṃ tadaśaktau dhenudvayaṃ ṣaṭkārṣāpaṇā vā deyāḥ . tatrocchiṣṭānne parāka iti . abhyāsabhede tvāvṛttirūhaṇīyā . iti prāyaścittatattvam .. * .. athocchiṣṭasya cāṇḍālādisparśaprāyaścittam . (tatraiva ucchiṣṭasya cāṇḍālādisparśaprāyaścittaprakaraṇe draṣṭavyam .) āpastambaḥ .
bhuktocchiṣṭastvānācāntaścāṇḍālaiḥ śvapacena vā .
pramādāt sparśanaṃ gacchet tatra kuryādviśodhanam ..
gāyanyaṣṭasahasnantu drupadāṃ vā śataṃ japet .
trirātropoṣito bhūtvā pañcagavyena śudhyati ..
bhuktocchiṣṭo'ntyajaiḥ spṛṣṭaḥ prājāpatyaṃ samācaret .
ardhocchiṣṭe smṛtaḥ pādaḥ pāda āmāśane tathā .. prājāpatyaṃ jñāne ardhocchiṣṭo yenādyagrāsa āsye nikṣiptaḥ na tu nigīrṇaḥ . dakṣaḥ .
pāne maithunasaṃsarge tathā mūtrapūrīṣayoḥ .
saṃsparśaṃ yadi gacchettu śavodakyāntyajaiḥ saha ..
dinamekaṃ carenmūtre purīṣe tu dinadvayam . dinatrayaṃ maithune syāt pāne syācca catuṣṭayam .. kāśyapaḥ . śvaśūkarāntyacāṇḍālamadyabhāṇḍarajasvalāḥ . yadyacchiṣṭaḥ spṛśettatra kṛcchraṃ sāntapanaṃ caret .. etadjñānābhyāse sāntapane dhenudvayaṃ .. brahmapurāṇe .
ucchiṣṭena tu śūdreṇa vipraḥ spṛṣṭastu tādṛśaḥ .
upavāsena śuddhiḥ syāt śunā saṃspṛṣṭa eva vā ..
ucchiṣṭena tu vipreṇa vipraḥ spṛṣṭastu tādṛśaḥ .
ubhau snānaṃ prakurutaṃ sadya eva samāhitau .. anucchiṣṭaśūdrasparśe ucchiṣṭabrāhmaṇasya naktamiti prāyaścittavivekaḥ .. tyaktaṃ . iti hemacandraḥ .. (yathā, śatapathabrāhmaṇe 2 . 31 . 11 . hutocchiṣṭamidam . iti . anācānto bhakṣakaḥ . yathā manuḥ 2 . 56 .
nacaivātyaśanaṃ kuryāt nacocchiṣṭaḥ kvacit vrajet .
ucchiṣṭabhojanaḥ, puṃ, (ucchiṣṭaṃ devanaivedyāvaśiṣṭaṃ bhojanaṃ yasya .) devanaivedyavalibhojanakartā . iti hemacandraḥ ..
ucchiṣṭamodanaṃ, klī, siktham . iti rājanirghaṇṭaḥ . moma iti bhāṣā ..
ucchīrṣakaṃ, klī, (ut ūrdhvasthāpitaṃ śīrṣaṃ mastakaṃ yena . bahuvrīhyarthe kan .) upadhānam . iti halāyudhaḥ . vāliśa iti bhāṣā ..
ucchūnaṃ, tri, (ut + śvi + kta . oditaśceti tasya naḥ . yajāditvāt samprasāraṇe pūrbarūpe ca hala iti dīrghaḥ .) sphītam . unnatam . vardhitam . tathā ca prācīnāḥ .
kāminyāḥ kiyaducchūnamuraḥ preyān samīkṣate .
navyaṃ śālimivotpannamatidīnaḥ kṛṣībalaḥ .. (svargagrāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ . iti sāhityadarpaṇe . 1 paricchede ..)
ucchṛṅkhalaṃ, tri, (uṅgataṃ śṛṅkhalaṃ nigaḍaṃ yasya .) śṛṅṇalārahitaṃ . tatparyāyaḥ . abādhaṃ 2 uddāma 3 aniyantritaṃ 4 anargalaṃ 5 niraṅkuśaṃ 6 . iti hemacandraḥ .. (yathā, hitopadeśaḥ 3 . 97 .
(anyaducchaṅkhalaṃ sattvamanyat śāstraniyantritam ..
sammūrchaducchṛṅkhalaśaṅkhanisvanaḥ . iti māghaḥ . 12 . 13 ..)
ucchrayaḥ, puṃ, (ut + śri + ac .) parbatavṛkṣāderuccatā . tatparyāyaḥ . ucchrāyaḥ 2 utsedhaḥ 3 . ityamaraḥ .. (prāpte yūpocchraye tasmin ṣaḍbailvāḥ khādirāśca ṣaṭ . iti rāmāyaṇe ..)
ucchrāyaḥ, puṃ, (ut + śri + ghañ .) ucchrayaḥ . uccatā . ityamaraḥ .. (yathā, yājñavalkye .
grahādhīnā narendrāṇāmucchrāyāḥ patanāni ca .
śṛṅgīcchrāyaiḥ kumudaviśadairyo vitatha sthitaḥ khaṃ .. iti meghadūte . 60 ..)
ucchritaṃ, tri, (ut + śri + kta .) saṃjātaṃ . samunnaddhaṃ . uccaṃ . pravṛddhaṃ . iti medinī .. (yathā, mahābhārate 13 . dānadharmakathane . 81 . 26 . sarvamayairbhānti śṛṅgaiścārubhirucchritaiḥ .) tyaktaṃ . iti hemacaṃndraḥ ..
ucchvasitaṃ, tri, (ut + śvas + kta .) praphullaṃ . vikasitaṃ . iti hemacandraḥ .. (bhāve + kta . jīvitam . sphuritam . prāṇanam . yathā, meghadūte . 101 .
tvāmutkaṇṭhocchūsitahṛdayā vīkṣya sambhāvya caiva .
sā khalu bhagavataḥ kaṇvasya kulapaterucchūsitam . iti śākuntale 3 aṅke ..)
ucchvāsaḥ, puṃ, (ut + śvas + ghañ .) antarmukhaśvāsaḥ . (priyāmukhocchūāsavikampitaṃ madhu . iti ṛtusaṃhāre grīṣmavarṇanāyāṃ 3 .) tatparyāyaḥ . āharaḥ 2 ānaḥ 3 . iti hemacandraḥ .. ākhyāyikāparicchedaḥ . āśvāṃsaḥ . iti medino .. (yathā, kāvyādarśe ākhyāyikālakṣaṇakathane --
vaktraṃ cāparavaktrañca socchūāsatvañca bhedakam ..)
ujjayanī, strī, viśālānagarī . iti trikāṇḍaśeṣaḥ .. ujaina iti paścimadeśe khyātā . vaṅgadeśe tu ujanī . iyaṃ mālavadeśasya nagarī . mokṣadasaptapuryantargatapurī . purā vikramādityarājadhānī ca adhunā mahārāṣṭreṇādhikṛtā .. (yathā, meghadūte pūrbamedhe . 29 ..
saudhotsaṅgapraṇayavimukho mā ca bhūrujjayinyāḥ .)
ujjayantaḥ, puṃ, raivataparbataḥ . iti hemacandraḥ ..
ujjayinī, strī, ujjayanīnagarī . tatparyāṃyaḥ . viśālā 2 avantī 3 puṣkakaraṇḍinī 4 . iti hemacandraḥ ..
ujjāsanaṃ, klī, (ut, jasu hiṃsāyām . ṇic bhāve lyuṭ .) māraṇam . badhaḥ . ityamaraḥ ..
ujjṛmbhaṃ, tri, (ut + jṛmbhi + ghañ .) praphullam . prasphuṭitam . iti hemacandraḥ ..
(ujjṛmbhavadanāmbhojā bhinattyaṅgāni sāṅganā . iti sāhityadarpaṇe . 3 paricchede ..)
ujjṛmbhitaṃ, tri, (ut + jṛmbhi + kta ..) praphullam . ceṣṭāyāṃ, klī . iti medinī ..
ujjvalaṃ, tri, (uccairjvalati prakāśate iti . ut + jval + ac .) dīptam . viśadam . vikāśitam . iti medinī .. (yathā, sāhityadarpaṇe . 3 paricchedaḥ . asmākaṃ sakhi ! vāsasī na rucire graiveyakaṃ nojjvalaṃ .
vicitrojjvalaveśā tu balannūpuraniḥsvanā ..)
ujjvalaṃ, klī, (ut + jvala + ac .) svarṇam . iti rājanirghaṇṭaḥ ..
ujjvalaḥ, puṃ, (ut + jvala + ac .) śṛṅgārarasaḥ . ityamaraḥ .. (yathā, naiṣadhe 1 . 1 .
sa rāśirāsīnmahasāṃ mahojjvalaḥ ..)
ujjha śa tyāge . iti kavikalpadrumaḥ .. (tudāṃ -paraṃsakaṃ -seṭ .) jopadha ityeke . ujijjhiṣati . aujijjhat . śa ujjhatī ujjhantī . iti durgādāsaḥ .. anyat udjhadhātau draṣṭavyam ..
ujjhaḥ, puṃ, (ujjhatīti . ujjha + ac .) tyāgaḥ . visarjanam . (yathā, manuḥ 11 . 56 .
brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdbadhaḥ ..)
ujjhitaṃ, tri, (ujjha + kta .) utsṛṣṭam . tyaktam . varjitaṃ . iti halāyudhaḥ .. (yathā kirāte . 5 . 6 .
aviratojjhitavārivipāṇḍubhiḥ .
ujjhitāyāstvayā nātha ! tadaiva maraṇaṃ varam .. iti rāmāyaṇe 2 . 30 . 20 ..)
uñchaṃ, klī, (uchi + ghañ .) pakṣicañcvādānavat śasyagrahaṇaṃ . yathā . upāttaśasyāt kṣetrāt śeṣāvacayane . uñchena pakṣicañcvādānavadgrahaṇena śilyate sañcīyate uñchaśilaṃ ucchiuñche śila uñche kṛddhorityukteḥ kṛgṛjñeti ijuṅatvāt kaḥ uñchaśilam . saṃghātaṃ vigṛhītaṃ viparyastañca nāma . śakyā na ceduñchaśilena vṛttiḥ . phalena mūlena ca vāriṇā ca iti . samāhāradvandve uñchaṃ śilañca . uñchaṃ bhaikṣañca yaccānyattat parigrahaṇantu ṛtam . iti nigamābhidhāne klīvam . pumānuñchaṛtaśilaṃ iti vopālite puṃsyuñchaḥ . bhavabhūtikṛtaśiloñche iti govardhanaḥ . keciduñchaśilayorbhedamāhuḥ . pratigrahāt śilaṃ śreyastato'pyañchaḥ praśasyate . iti tatra śālyādernipātitaparityaktamañcarīṇāṃ ādānaṃ śilaṃ . śilaṃ dhānyamañjarīsaṃgrahaḥ . iti svāmī ca . ekaikaśaḥ kapotavaddhānyakaṇodgrahaṇamuñchaḥ . taduktaṃ uñcho dhānyakaṇoccaya iti . śilaṃ tālaṣyādi dantyādi ca . dharmātvāt satyamiti ṛtam . iti uñchaśilaśabdaṭākāyāṃ bharataḥ ..
uñchaḥ, puṃ, (uchi uñche + ghañ .) uñchaśilam . iti jaṭādharaḥ .. (yathā, rāmāyaṇe . 2 . 24 . 2 .
mayi jāto daśarathāt kathamuñchena vartayet ..)
uñchanaṃ, klī, (uchi + lyuṭ .) āpaṇādipatitakaṇopādānam . iti śrībhāgavatam .. uchana khuṃṭiyā laona cuniyā laona kuḍāiyā laona ityādi bhāṣā ..
uñchaśilaṃ, klī, (uñchañca śīlañcatyakavadbhāvaḥ .) uñchaṣṭattiḥ . sā tu gṛhītaśasyakṣetrāt śeṣāvacayanam . tatparyāyaḥ . ṛtaṃ 2 . ityamaraḥ .. uñchasilaṃ 3 uñchaḥ 4 uñchaṃ 5 śilaṃ 6 . iti taṭṭīkā .. (yathā, manuḥ . 4 . 5 .
ṛtamuñchaśilaṃ jñeyamamṛtaṃ syādayācitam ..)
uñchaśīlaḥ, tri, (uñchaḥ śīlaṃ vṛttaṃ yasya .) uñchajīvī . uddhṛtaśasyasya śeṣāharaṇakartā . iti purāṇam .. chiceru iti bhāṣā ..
uṭaḥ, puṃ, tṛṇaparṇādiḥ . ityamaraṭīkāyāṃ bharataḥ ..
uṭajaḥ, puṃ, klī, (uṭāstṛṇaparṇādayastebhyojāyate iti . uṭa + jana + ḍa .) munīnāṃ patraracitagṛham . tatparyāyaḥ . parṇaśālā 2 . ityamaraḥ .. parṇoṭajaḥ 3 . iti śabdaratnāvalī .. yathā raghuḥ .
(ākīrṇamṛṣipatnīnāmuṭajadvārarodhibhiḥ . 1 . 50 .
mṛgairvartitaromanthamuṭajāṅganabhūmiṣu . 1 . 52 .) gṛhamātram . ityamaramālā ..
uṭha upaghāte . (bhvādiṃ-paraṃ-sakaṃ-seṭ .) iti kavikalpadrumaḥ .. hrasvādiḥ . oṭhati khalaḥ sādhum . iti durgādāsaḥ ..
uḍa saṃhatau . (paraṃ-akaṃ-seṭ .) sautradhāturayam . iti kavikalpadrumaḥ .. uḍupaḥ . iti durgādāsaḥ ..
uḍu, klī strī, (u roṣoktipūrbakaṃ ḍayate iti . u + ḍī + ḍu mitadbrāditvāt ḍuḥ .) nakṣatram . ityamaraḥ .. (tadoḍurājaḥ kukubhaḥ karairmukham . iti bhāgavataṃ . 10 . 29 . 2 . tathā raghuvaṃśe . 16 . 65 .
induprakāśāntaritoḍutulyāḥ .) jale klī . ityamaraṭīkāyāṃ bharataḥ ..
uḍupaḥ, puṃ klī, (uḍunojalāt pāti rakṣatīti . uḍu + pā + ka .) bhelakam . bhelā māḍ ityādi bhāṣā . tatparyāyaḥ . plavaḥ 2 koālaḥ 3 . ityamaraḥ .. bhelakaḥ 4 uḍūpaḥ 5 taraṇaḥ 6 tāraṇaḥ 7 tārakaḥ 8 . iti śabdaratnāvalī ..
(titīrṣurdustaraṃ mohāduḍupenāsmi sāgaram .. iti raghuvaṃśe . 1 . 2 .) candre puṃ . iti medinī ..
(apaśyat vadanaṃ tasya raśmivantamivoḍupam . iti mahābhārate . vanaparbaṇi .. carmāvanaddhapānapātraṃ . yathā --
carmāvanaddhamuḍupaṃ plavaḥ kāṣṭhaṃ karaṇḍavat .. iti sajjanaḥ ..)
uḍupatiḥ, puṃ, (uḍūnāṃ patiḥ .) candraḥ . iti purāṇajyotiṣe .. (ayācitopasthitamambu kevalaṃ rasātmakasyoḍupateśca raśmayaḥ . iti kumāre . 5 . 22 . parimugdhatāṃ vaṇigivoḍupateḥ . iti māghe .)
uḍupathaḥ, puṃ, (uḍūnāṃ panthāḥ .) ākāśam . iti hemacandraḥ ..
uḍumbaraṃ, klī, (uḍuṃ vṛṇātīti . uḍu + vṛ + ac .) tāmram . iti medinī .. (tāmraṃ śulvamuḍumbaram . iti vaidyakaratnamālā . karṣārthe yathā --
uḍumbaraśca paryāyaiḥ karṣaeva nigadyate .. iti śārṅgadhare pūrbakhaṇḍe prathamādhyāyaḥ .) karṣaparimāṇam . iti vaidyakaparibhāṣā ..
uḍumbaraḥ, puṃ, (uḍu + vṛ + ac .) udumbaravṛkṣaḥ . yajñaḍumura iti bhāṣā . tatparyāyaḥ . jantuphalaḥ 2 yajñāṅgaḥ 3 hemadugdhakaḥ 4 . ityamaraḥ .. brahmavṛkṣaḥ 5 . iti ratnamālā .. hemadugdhī 6 yajñaphalaḥ 7 yajñoḍambaraḥ 8 . iti śabdaratnāvalī .. sadāphalaḥ 9 kṣīravṛkṣaḥ 10 śucakṣuḥ 11 śvetavalkalaḥ 12 . iti jaṭādharaḥ .. asya guṇāḥ . uḍumbaro himo rūkṣo guruḥ pittakaphāsraṇut . madhurastuvaro varṇyo vraṇaśodhanaropaṇaḥ .. iti bhāvaprakāśaḥ ..
(uḍumbaraphalaṃ pakvaṃ cūrṇitaṃ karṣamātrakam .
saṃlihenmadhunā sarvamanupānaṃ sukhāvaham .. iti vaidyaka rasendrasārasaṃgrahe mūtrāghātādhikāre .) anyat udumbaraśabde draṣṭavyam .. dehalī . govarāṭera nicera kāṭha iti bhāṣā . paṇḍam . napuṃsakamiti yāvat . kuṣṭharogabhedaḥ . iti medinī ..
uḍumbaraparṇī, strī, (uḍumbarasya parṇamiva parṇaṃ yasyāḥ .) dantīvṛkṣaḥ . iti śabdacandrikā . (udumbaraparṇīśabde'syā viśeṣo jñeyaḥ ..)
uḍūpaḥ, puṃ klī, (uḍupaśavde'sya vyutpattirjñethā .) uḍupaḥ . bhelā iti bhāṣā . candre puṃ . iti dvirūpakoṣaḥ ..
uḍḍayanaṃ, klī, (ut + ḍī + lyuṭ .) nabhogatiḥ . oḍā iti bhāṣā . yathā naiṣadhe 1 . 125 ..
gato virutyoḍḍayane nirāśatām ..
(so'pi tamādāya sampātoḍḍayanena prasthitaḥ . iti pañcatantre ..)
uḍḍāmaraṃ, tri, (utkṛṣṭaḥ ḍāmaraḥ .) śreṣṭham . tatparyāyaḥ . udbhaṭaṃ 2 uttālam 3 . iti trikāṇḍaśeṣaḥ .. (puṃ tantraviśeṣaḥ ..)
uḍḍīnaṃ, klī, (ut + ḍī + kla .) khagagatikriyā . pakṣiṇāṃ ūrdhvagamanam . ityamaraḥ .. (ahaṃ sampātādikānaṣṭānuḍḍīnagativiśeṣān vedmi . iti pañcatantre ..)
uḍḍīyamānaḥ, tri, (ut + ḍī + śānac .) uḍḍayanaviśiṣṭapakṣyādiḥ . uḍanta oḍtā ityādi bhāṣā ..
uḍḍīśaḥ, puṃ, (ut + ḍī + śa . yadvā uḍḍānāṃ utpathagāmināṃ yogināmityarthaḥ īśaḥ mahādevasya yogīśvaratvāt .) āgamaśāstraviśeṣaḥ . śivaḥ . iti medinī ..
ut, vya, praśnaḥ . vitarkaḥ . iti medinī .. atyarthaṃ . sandehaḥ . iti śabdaratnāvalī .. (ūrdhvam . apyarthe ..)
uta vya, (u śabde + kta .) atyartham . vikalpaḥ . samuccayaḥ . vitarkaḥ . praśnaḥ . pādapūraṇam . iti medinī .. (apyarthe . evārthe . kimetadāraṇyaṃ uta grāmyam . iti pañcatantre . taktimayamātapadoṣaḥ syāt uta yathā me manasi vartate . iti śākuntale . vīro rasaḥ kimayamityuta darpaeṣaḥ . iti uttaracarite ..)
utaṃ, tri, (vye + kta . yajāditvāt sampasāraṇam .) tantusantānaḥ . vonā iti bhāṣā . tatparyāyaḥ . ūtaṃ 2 syūtam 3 . ityamaraḥ ..
utathya, puṃ, muniviśeṣaḥ . sa ca aṅgiraḥputraḥ . iti purāṇam ..
(trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ .
vṛhaspatirutathyaśca saṃvartaśca dhṛtavrataḥ .. iti mahābhārate ādiparbaṇi ..)
[Page 1,223a]
utathyānujaḥ, puṃ, (utathyasyānujaḥ .) vṛhaspatiḥ . iti trikāṇḍaśeṣaḥ .. (yathā māghe 2 . 69 .
tathyāmutathyānujavat jagādāgre gadāgrajam ..)
utathyānujanmā, [n] puṃ, (utathyasya anujanmā anujaḥ .) vṛhaspatiḥ . iti bhūriprayogaḥ ..
utāho, vya, (uta ca āho ca anayoḥ samāhāraḥ .) paripraśnaḥ . vicāraḥ . iti medinī .. vikalpaḥ . ityamaraḥ .. (kṣamā svit śreyasī tāta ! utāho teja ityuta . yakṣī vā rākṣasī vā tvaṃ utāho'si surāṅganā .. iti ca mahābhārate ..)
utāhosvit, vya, utāho . vikalpaḥ . ityamaraṭīkā .. (anyadvapu vidadhātīha garbhamutāhosvit svena kāyena yāti . iti mahābhārate ..)
utkaḥ, tri, (udgataṃ mano yasya . ut + kan .) unmanāḥ . anyamanaskaḥ . ityamaraḥ ..
(tat śrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ . iti meghaṭūte . 11 . tathā kumāre . 6 . 95 .
agamayadadrisutāsamāgamotkaḥ ..)
utkaṭaṃ, tri, (udgataḥ kaṭaḥ āvaraṇaṃ āvarako vā yasya .) tīvram . mattam . iti medinī .. viṣamam . iti śabdaratnāvalī .. (yathā rāmāyaṇe 5 kāṇḍe .
candrāṃśunikarābhāsā hārāḥ kāsāñcidutkaṭāḥ .
stanamadhye suvinyastā virejurhaṃsapāṇḍarāḥ ..)
utkaṭaṃ, klī, guḍatvak . tejapāta iti khyātaṃ iti kecit . ityamaramaratau .. dāracini . iti khyātam . iti rājanirghaṇṭaḥ .. (asya paryāyānāha bhāvaprakāśe pūrbakhaṇḍe,
tvakpatrañca varāṅgaṃsyād bhṛṅgañcodantamutkaṭam .)
utkaṭaḥ, puṃ, (udgatamadavṛtteḥ ucchabdāt svārthe sammodaśceti kaṭac .) madaḥ . iti śabdaratnāvalī .. saṃjātamadahastī . iti hārāvalī .. śaraḥ . raktekṣuḥ . iti rājanirghaṇṭaḥ ..
utkaṭā, strī, (udgataḥ kaṭo yasyāḥ .) saiṃhalīlatā . iti rājanirghaṇṭaḥ ..
utkaṇṭhaḥ, puṃ, (udgataḥ kaṇṭho yasya .) śṛṅgārasya ṣoḍaśabandhāntargatatrayodaśabandhaḥ . āsana yasya prasiddhiḥ . tasya lakṣaṇam .
nārīpādau ca hastena dhārayedgalake punaḥ .
stanārpitakaraḥ kāmī bandhaścotkaṇṭhasaṃjñakaḥ .. iti ratimañjarī ..
utkaṇṭhā, strī, (ut + kaṭhi + a + ṭāp .) utkalikā . iṣṭalāme kālakṣepāsahiṣṇutā . ityamaraḥ .. kāmādijātasmṛtiḥ . iti bharataḥ .. udbāhulakena smaraṇam . iti madhuḥ .. utkena dayitasmaraṇam . iti subhūtiḥ .. priyābhilāṣādunmanaskatvaṃ . ityanye ..
(gāḍhotkaṇṭāṃ guruṣu divaseṣveṣugacchatsu bālām . iti meghadūte . 83 .
yāsyatyadya śakuntaleti hṛdayaṃ saṃspṛṣṭamutkaṇṭhayā . iti śākuntale . 4 rtha aṅke ..)
utkaṇṭhitaṃ, tri, (utkaṇṭhā jātāsya . utkaṇṭhā + itac .) utkaṇṭhāyuktam . tatparyāyaḥ . utkaṃ 2 utsukaṃ 3 unmanaḥ 4 . iti hemacandraḥ ..
(sāśreṇāsradrutamaviratotkaṇṭhamutkaṇṭhitena . iti meghadūte . 103 ..)
utkaṇṭhitā, strī, (utkaṇṭhā sañjātāsyāḥ . utkaṇṭhā + itac + ṭāp .) svīyādināyikābhedaḥ . asyāḥ lakṣaṇam .
saṅketasthalaṃ prati bharturanāgamanakāraṇaṃ cintayati yā . asyāśceṣṭāḥ . arati-santāpa-jṛmbhāṅgākṛṣṭi-kamparudita -śvāsāvasthākathanādayaḥ . iti rasamañjarī .. (iyameva virahotkaṇṭhitā . yaduktaṃ sāhityadarpaṇe tṛtīyaparicchede .
āgantuṃ kṛtacitto'pi daivānnāyāti yatpriyaḥ .
tadāgamanaduḥkhārtā virahotkaṇṭhitā tu sā .. tatraiva . 10 paricchede apahnuterudāharaṇam . yathā --
utkaṇṭhitāsi tarale ! nahi nahi sakhi ! picchilaḥ panthāḥ ..)
utkatā, strī, (utkasya bhāvaḥ . utka + tal .) gajapippalī . iti śabdacandrikā .. utkasya bhāvaḥ . utkaṇṭhā ..
utkaraḥ, puṃ, (utkīryate iti . ut + kṝ + ap .) dhānyādirāśiḥ . stūpaḥ . ityamaraḥ ..
(siktarājapathān ramyān prakīrṇakusumotkarān . iti rāmāyaṇe ..
utkarṣaḥ, puṃ, (ut + kṛṣ + ghañ .) atiśayaḥ . ityamaraḥ .. (prādhānyaṃ . śreṣṭhatā . yathā, utkarṣaḥ sa ca dhanvināṃ yadiṣavaḥ sidhyanti lakṣye cale . iti śākuntale 2 ya aṅke .
ninīṣuḥ kulamutkarṣamadhamānadhamāṃstyajet . iti manuḥ 4 . 244 .. vṛddhiḥ . yathā --
pañcānāmapi bhūtānāmutkarṣaṃ pupuṣurguṇāḥ . iti raghuḥ . 4 . 11 .) atiśayayukte tri .. svakālāt parakālakartavyaḥ . iti smṛtiḥ ..
utkalaḥ, puṃ, (ut + kala + ac .) oḍradeśaḥ . iti trikāṇḍaśeṣaḥ .. uḍiśyā iti bhāṣā . vyādhaḥ . iti śabdamālā .. pākhimārā iti bhāṣā .
(utkalādarśitapathaḥ kaliṅgābhimukhaṃ yayau . iti raghuvaṃśe 4 . 38 .. sudyumnatanayaḥ svanāmakhyāto rājā . yaduktaṃ mahābhārate .
sudyumnasya tu dāyādāstrayaḥ paramadhārmikāḥ .
utkalaśca gayaścaiva vinatāśvaśca bhārata ! ..
utkalasyotkalā rājan vinatāśvasya paścimā ..)
utkalaṃ, tri, (ut + kala + ac .) bhāravāhakam . iti śabdamālā . muṭe iti bhāṣā ..
utkalikā, strī, (ut + kala + vun + ṭāp .) utkaṇṭhā . ityamaraḥ ..
(tato'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā . kathāsaritsāgare . 22 . 105 .) kalikā . iti trikāṇḍaśeṣaḥ .. (uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇāt . iti ratnāvalī .) taraṅgaḥ . (vanāvalīrutkalikāsahasrapratikṣaṇotkūlitaśaivalābhāḥ . iti māghaḥ . 3 . 70 .) helā . iti hemacandraḥ ..
utkalitaḥ, tri, (ut + kala + kta .) unmanāḥ . vṛddhimān . iti dharaṇī .. (utkaṇṭhitaḥ ..)
utkā, strī, (udgataṃ mano yasyāḥ . ut + kan + ṭāp .) utkaṇṭhitā nāyikā . iti rasamañjarī ..
utkākā, strī, (utka + aka + ac + ṭāp .) prativarṣaprasūtā gauḥ . iti śabdacandrikā ..
utkāraḥ, puṃ, (utkīryate iti . ut + kṝ + ghañ .) dhānyotkṣepaṇam . tatparyāyaḥ . nikāraḥ 2 . ityamaraḥ .. dhāna sārā iti bhāṣā . dhānyasya rāśīkaraṇaṃ vā . iti bharataḥ ..
utkūṭaṃ, klī, (ut + kūṭ + ka .) uttānaśayanam . iti hārāvalī .. cit haiyā śoyā iti bhāṣā .
utkuṇaḥ, puṃ, (ut + kuṇa + ka .) keśakīṭaḥ . ukuṇa iti bhāṣā . tatparyāyaḥ . matkuṇaḥ 2 koṇakuṇaḥ 3 uddaṃśaḥ 4 kiṭibhaḥ 5 . iti hemacandraḥ ..
utkūṭaḥ, puṃ, (unnataṃkūṭamasya .) chatram . iti hārāvalī ..
utkṛṣṭaṃ, tri, (ut + kṛṣ + kta .) utkarṣaviśiṣṭam . atiśayayuktam . prakṛṣṭam . praśastam . yathā --
utkṛṣṭamadhyamanikṛṣṭajaneṣu maitrī, yadvat śilāsu sikatāsu jaleṣu rekhā .
vairaṃ kramādadhamamadhyamasajjaneṣu, yadvat śilāsu sikatāsu jaleṣu rekhā .. ityudbhaṭaḥ .. (karṣaṇavatkṣetrādiḥ ..)
utkṛṣṭabhūmaḥ, puṃ, (utkṛṣṭā praśastā bhūmiryasmin .) praśastabhūmiḥ . iti jaṭādharaḥ ..
utkocaḥ, puṃ strī, (utkocati aśubhaṃ nāśayatīti . ut + kuca + ka .) ghus iti khyātaḥ . tatparyāyaḥ . prābhṛtaṃ 2 ḍhaukanaṃ 3 lambā 4 kośalikaṃ 5 āmiṣaṃ 6 upāccāraḥ 7 pradā 8 ānandā 9 hāraḥ 10 grāhyaṃ 11 ayanaṃ 12 . iti hebhacandraḥ .. upadānakaṃ 13 . iti trikāṇḍaśeṣaḥ .. apapradānaṃ 14 . iti bhūriprayogaḥ .. (yathā, yājñavalkye 1 . 3 .. 38 .
utkocajīvino dravyahīnān kṛtvā pravāsayet .)
utkramaḥ, puṃ, (ut + krama + ac .) vyatikramaḥ . viparītiḥ . tatparyāyaḥ . vyutkramaḥ 2 akramaḥ 3 . iti hemacandraḥ ..
utkrośaḥ, puṃ, strī, (utkrośati prahare prahare śabdaṃ karotīti . ut + kruśa + ac .) kurarapakṣī . ityamaraḥ ..
utkṣiptaḥ, puṃ, (ut + kṣipa + kta .) dhustūraphalam . iti śabdacandrikā . ūrdhvatyakte tri ..
utkṣiptikā, strī, (ut + kṣip + ktin + kan + ṭāp .) karṇabhūṣaṇaviśeṣaḥ . tatparyāyaḥ . karṇānduḥ 2 . iti hemacandraḥ ..
utkṣepaṇaṃ, klī, (ut + kṣip + lyuṭ .) vyajanam . dhānyamardanavastu . iti medinī .. udañcanam . ūrdhvakṣepaṇam .
(atimātralohitatalau bāhū ghaṭotkṣepaṇāt iti śākuntale prathamāṅkte .) ṣoḍaśapaṇam . iti hemacandraḥ .. (nyāyamate pañcakarmamadhyaparigaṇitam . yathā bhāṣāparicchede .
utkṣepaṇaṃ tato'vakṣepaṇamākuñcanaṃ tathā .
prasāraṇañca gamanaṃ karmāṇyetāni pañca ca . 6 ..)
utkhalā, strī, (ut + khala + ac + ṭāp .) murānāma gandhadravyam . tatparyāyaḥ . tālaparṇī 2 tālaparṇaṃ 3 tālākhyā 4 khaśā 5 . iti śabdacandrikā .. (murāśabde'syā vivaraṇaṃ jñeyam ..)
utkhātaṃ, tri, (ut + khana + kta .) unmūlitam . iti jaṭādharaḥ .. upḍāna iti bhāṣā .
(tyājitaiḥ phalamutkhātairbhagnaiśca bahudhāṃ nṛpaiḥ . iti raghuvaṃśe . 4 . 33 . vidāritaḥ . yathā --
śailādāśu trinayanavṛṣotkhātapaṅkānnivṛttaḥ . iti meghadūte . 116 ..)
uttaṃ, tri, (unatti sma . undī kledane akarmakatvāt kartari ktaḥ . nudavideti pakṣe natvābhāvaḥ .) ārdravastu . ityamaraḥ ..
uttaṃsaḥ, puṃ, (uttaṃsayati uttaṃsyate'nena vā tasiḥ sautro bhūṣārthaḥ . pañcādyac halaśceti ghañ vā .) karṇapūraḥ . karṇābharaṇam . śekharaḥ . śirobhūṣaṇam . ityamaraḥ .. matāntare klīvaliṅgo'pi .. (nottaṃsaṃ kṣipati kṣitau śravaṇataḥ sā me sphuṭe'pyāgasi . iti sāhityadarpaṇe . 3 ya paricchede ..)
uttaptaṃ, klī, (ut + tapa + ktaḥ .) śuṣkamāṃsam . ityamaraḥ ..
uttaptaḥ, tri, taptaḥ . santaptaḥ . pariplutaḥ . snātaḥ . iti medino ..
uttabhitaṃ, tri, unnamitam . iti śrībhāgavatam ..
uttamaḥ, tri, (atiśayena utkṛṣṭaḥ . ut + tamap . dravyaprakarṣārthatvānnām . yadvā uttāmyati tamu ac uttamyate vā ghañ . nodātteti na vṛddhiḥ .) bhadraḥ . utkṛṣṭaḥ . tatparyāyaḥ . pradhānaṃ 2 pramukhaḥ 3 pravekaḥ 4 anuttamaḥ 5 mukhyaḥ 6 varyaḥ 7 vareṇyaḥ 8 pravarhaḥ 9 anavarārdhyaḥ 10 parārdhyaḥ 11 agraḥ 12 prāgraharaḥ 13 prāgryaḥ 14 agryaḥ 15 agrīyaḥ 16 agriyaḥ 17 . ityamaraḥ .. mukhaḥ 18 agraṇīḥ 19 taṭṭīkā .. (uttamasyāpi varṇasya nīco'pi gṛhamāgataḥ . iti hitopadeśaḥ .
uttamāddevarāt puṃsaḥ kāṅkṣante puttramāpadi .. iti mahābhārate ..)
uttamaḥ, puṃ, vaiśikanāmanāyakabhedaḥ . tasya lakṣaṇam .
dayitāśramaprakope'pi upacāraparāyaṇaḥ . iti rasamañjarī .. priyavratarājaputraḥ . sa ca tṛtīyamanuḥ . asmin manvantare satyaseno'vatāraḥ . satyajidindraḥ . satyavedaśrutabhadrādayo devāḥ . vaśiṣṭhasutāḥ pramadādayaḥ saptarṣayaḥ . pavanasṛñjayayajñahotrādyā manuputrāḥ . iti śrībhāgavatam .. (uttānapādasya rājñaḥ svanāmakhyātaḥ putrabhedaḥ . yathā, viṣṇupurāṇe . 1 . 11 . 2 ..
tayoruttānapādasya surucyāmuttamaḥ sutaḥ ..)
uttamaphalinī, strī, (uttamaphalaṃ vidyate yasyāḥ . uttamaphala + nin + ṅīp .) dugdhikāvṛkṣaḥ . iti ratnamālā . kṣīrāi iti bhāṣā ..
uttamarṇaḥ, puṃ, (uttamamṛṇamasya . ṛṇamādhamarṇye iti sūtre ādhamarṇyaśabdena vyavahāraviśeṣo lakṣyate .) ṛṇadātā . ityamaraḥ .. mahājana iti bhāṣā . tatparyāyaḥ . ṛṇadaḥ 2 . iti jaṭādharaḥ ..
(adhamarṇārthasiddhyarthamuttamarṇena coditaḥ .
dāpayet dhanikasyārthamadhamarṇāt vibhāvitam .. iti manuḥ . 8 . 47 ..)
uttamasaṃgrahaḥ, puṃ, (uttamaḥ saṃgraho yasmin .) samyak saṃgrahaṇam . tattu nirjane parabhāryayā saha keśākeśiparasparāliṅganasahāsanādirūpamithunībhāvaḥ . iti mitākṣarā ..
uttamasāhasaḥ, puṃ, (uttamaḥ sāhaso'styasmin .) daṇḍaviśeṣaḥ . sa tu sāśītipaṇasāhasraḥ . yathā . sāśītipaṇasāhasro daṇḍa uttamasāhasaḥ . iti yājñavalkyaḥ .. sahasrapaṇamito'pi . yathā,
paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ .
madhyamaḥ pañca vijñeyaḥ sahasnaṃ tveva cottamaḥ .. iti manuḥ ..
uttamā, strī, (atiśayena utkṛṣṭā . ut + tamap + ṭāp .) utkṛṣṭā nārī . tatparyāyaḥ . varārohā 2 mattakāśinī 3 varavarṇinī 4 . ityamaraḥ .. mattakāṣiṇī 5 . mattakāsinī 6 . iti taṭṭīkā .. dugdhikāvṛkṣaḥ . iti medinī .. svīyādināyikābhedaḥ . asyā lakṣaṇam . ahitakāriṇyapi priye hitakāriṇī . asyāśceṣṭā uttamā eva . iti rasamañjarī ..
uttamāṅgaṃ, klī, (uttamaṃ praśamtamaṅgaṃ .) mastakaṃ . itthamaraḥ .. (kaścit dviṣatkhaṅgahṛtottamāṅgaḥ . iti raghau . 7 . 51 . babhau patadgaṅgaivottamāṅge . iti kumāre .. 7 . 41 . mukham . yathā, mānave 1 . 93 ..
uttamāṅgodbhavājjyeṣṭhāt brāhmaṇaścaiva dhāraṇāt .
sarṣvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ .. uttamāṅgaṃ mukhaṃ iti taṭṭīkā ..)
uttamāraṇī, strī, indīvarī . iti rājanirghaṇṭaḥ .. (indīvarīśabṭe'syā guṇādikaṃ bodhyam .)
uttaraṃ, klī, (ut + tṝ + ap .) prativākyam . ityamaraḥ .. javāva iti yāvanī bhāṣā . (yathā, māghe 2 . 22 .
vacasastasya sapadi kriyā kevalamuttaram .) tasya vyutpattiḥ .
uttīryate nistīryate prakṛtābhiyogo'nena . tasya svarūpam .
pakṣasya vyāpakaṃ sāramasandigdhamanākulam .
avyākhyāgamyabhityevamuttaraṃ tadvido viduḥ .. tasya bhedāḥ .
mithyā sampratipattiśca atyavaskandanaṃ tathā .
prāṅnyāyaścottarāḥproktāścatvāraḥ śāstravedibhiḥ .. iti nāradaḥ .. (atha uttaraṃ nāma sādharmyopadiṣṭe vā hetau vaidharmyavacanaṃ vaidharmyopadiṣṭe vā sādharmyavacanaṃ yathā hetumadharmāṇovikārāḥ śītakasya dvivyādherhetusrādharmyavacanaṃ himaśiśiravātasaṃsparśā iti bruvataḥ paro brūyāt hetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyaṃ kothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśāṃ iti . etat saviparyayamuttaram . iti carake vimānasthāne'ṣṭamo'dhyāyaḥ ..)
uttaraḥ puṃ, virāṭarājaputtraḥ . iti hemacandraḥ .. (yathā mahābhārate 3 . goharaṇaparbaṇi 35 . 33 tamuttaraṃ vīkṣya rathottame sthitam . tatraiva 34 sahottareṇāstu tadadya maṅgalam) . (svanāmakhyātaparbatabhedaḥ . yayā, dakṣiṇasyottaro giriḥ . iti rāmāyaṇe .. uttarayati saṃsārasāgarāt iti vyutpatteḥ . śivaḥ . hariḥ .. bhārate . 13 . 149 . 66 ..)
uttaraḥ, tri, (udatiśayena udgataḥ . ut + tarap .) ūrdhvaḥ . udīcī . (yathā, rāmāyaṇe .
uttare jāhnavītīre himavantaṃ śiloccayam .) uttamaḥ iti medinī amaraśca .. (pradhānaṃ . śreṣṭhaḥ . yathā, raghuḥ 13 . 7 .
nṛpā ivopaplavinaḥ parebhyo, dharmottaraṃ madhyamamāśrayante .
brahmadharmottare rājye śāntanurvinayātmavān iti mahābhāratam ..) anantaram .
(vittaṃ bandhurbayaḥ karma vidyā bhavati pañcamī .
etāni mānyasthānāni garīyo yad yaduttaram .. iti manuḥ . 2 . 136 ..)
uttarakālaḥ, puṃ, (uttaraḥ kālaḥ .) bhaviṣyatkālaḥ . gauṇakālaḥ . yathā, hariharapaddhatiḥ .
evamāgāmiyāgīyamukhyakālādadhastanaḥ .
svakālāduttaro gauṇaḥ kālaḥ pūrbasya karmaṇaḥ ..
uttarakuruḥ, strī, (uttaraḥ kuruḥ .) jambudvīpasya navavarṣāntargatavarṣaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..
(vijitya yaḥ prājyamayacchaduttarān kurūnakupyaṃ vasu vāsāvopamaḥ . iti kirātārjunīye . 1 . 25 ..)
uttarakośalā, strī, (uttre sthitā kośalā .) ayodhyānagarī . iti trikāṇḍaśeṣaḥ ..
(pituranantaramuttarakośalān sasadhigamya samādhijitendriyaḥ .. iti raghuḥ 9 . 1 ..
yadupateḥ kva gatā mathurāpurī raghupateḥ kva gatottarakośalā . iti udbhaṭaḥ ..)
uttarakriyā, strī, (uttarā antimā kriyā .) antimakriyā . sāṃvatsarikaśrāddhādipitryakriyā . yathā,
prete pitṛtvamāpanne sapiṇḍīkaraṇādanu .
kriyanteyāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ .. iti viṣṇupurāṇam ..
uttaraṅgaṃ klī, (uttara + gam + khaś .) dvārordhavakradāru . iti hemacandraḥ .. udgatataraṅge tri .. pratyagrahīt pārthivavāhinīṃ tāṃ bhāgīrathīṃ śoṇa ivottaraṅgaḥ .. iti raghuḥ . 7 . 36 .
uttaraṇaṃ, klī, (ut + tṝ + lyuṭ .) nadyādipāragamanam . uttaraṇa iti bhāṣā ..
[Page 1,225a]
uttarataḥ, [s] vya, (uttara + svārthe + atasuc .) uttaradigdeśakālāt . iti rāyamukuṭaḥ .. uttara haite iti bhāṣā . (yathā, rāmāyaṇe 4 . 55 . adhyāye .
dakṣiṇāgreṣu darbheṣu kṛtvā cottarataḥ śiraḥ .
tamevānumariṣyantaḥ sarve saṃviviśurbhuvi ..)
uttaratāraṃ, klī, (uttaramaparaṃ tāraṃ .) uttaratīram . iti siddhāntakaumudī ..
uttarapakṣaḥ puṃ, (uttaraḥ pakṣaḥ .) vicārasiddhāntaḥ . samādhānam . tatparyāyaḥ . siddhāntaḥ 2 samādhiḥ 3 kṛtāntaḥ 4 . iti trikāṇḍaśeṣaḥ .. siddhāntānukūlatarkopanyāsaḥ . iti smṛtiḥ .. yathā māghe .
(prāpayan pavanavyādhergiramuttarapakṣatāṃ . 2 . 15 ..)
uttarapādaḥ, puṃ, (uttaraḥ pādaḥ .) catuṣpādavyavahārāntargatadvitīyapādaḥ . (yathāha vṛhaspatiḥ .
pūrbapakṣaḥ smṛtaḥ pādo dvipādaścottaraḥ smṛtaḥ .) uttaram . iti vyavahāratattvam ..
uttaraphalgunī, strī, (uttarā phalgunī .) aśvinyādisaptaviṃśatinakṣatrāntargatadvādaśanakṣatram . asyā rūpam . dakṣiṇottaramilitatārakādvayam . iti kālidāsaḥ .. paryaṅkarūpaṃ tārakādvayaṃ . iti dīpikāṭīkā .. asyā adhiṣṭhātrī devatā aryamā . asyā miśraguṇaḥ . asyāṃ jātaphalam .
dātā dayāluḥ svajane suśīlo viśālakīrtiḥ sumatiḥ pradhānaḥ .
dhīro naro'tyantamṛdusvabhāvaścaduttarāphalgunikāprasūtiḥ .. iti koṣṭhīpradīpaḥ ..
uttaraphālgunī, strī, (uttarā phālgunī .) uttaraphalgunīnakṣatram . tatparyāyaḥ . uttarā 2 aryamadevā 3 . iti hemacandraḥ ..
uttarabhādrapat, [d] strī, (uttarā bhādrapat .) uttarabhādrapadānakṣatram . iti jyotiṣam ..
uttarabhādrapadā, strī, (uttarā bhādrapadā .) aśvinyādisaptaviṃśatinakṣatrāntargataṣaḍviṃśanakṣatraṃ . tatparyāyaḥ . prauṣṭhapadā 2 ahirvradhnadevatā 3 . iti hemacandraḥ .. asyā rūpam .
uttare sumukhi tāramūrtibhṛtyuttamāṅgamilitadvitārake .
nīlacāmarakace nṛyugmato locanācalakalāḥ palāyitāḥ .. iti kālidāsaḥ .. paryaṅkarūpamaṣṭatārātmakaṃ . iti dīpikāṭīkā .. asyāṃ jātaphalam .
dhanī kulīnaḥ kuśalaḥ kriyādau bhūpālamānyo balavān mahaujāḥ .
satkarmakartā nijabandhubhakto yadyuttarābhādrapadāprasūtaḥ .. iti koṣṭhīpradīpaḥ ..
uttaravādī, [n] tri, (uttaraṃ vadati yaḥ . uttara + vada + ṇin .) uttaravaktā . iti vyavahāratattvam .. āsāmī iti bhāṣā . yathā yājñavalkmaḥ 2 . 17 .
(pūrbapakṣe'dharībhūne bhavantyuttaravādinaḥ ..)
[Page 1,225b]
uttarasākṣī, [n] tri, svapakṣasambandhisākṣyaṃ paribhāṣatāṃ sākṣiṇāṃ yaḥ svayaṃ śṛṇoti arthinā śrāvyate vā saḥ . tathāca nāradaḥ .
sākṣiṇāmapi yaḥ sākṣyaṃ svapakṣaṃ paribhāṣatām .
śravaṇāt śrāvaṇādvāpi sa sākṣyuttarasaṃjñakaḥ .. iti vyavahāratattvam . parasākṣī iti bhāṣā ..
uttarasādhakaḥ tri, (uttaraḥ sādhakaḥ .) sādhakasahāyaḥ . sahakārī ..
uttarā, strī, (uttara + ṭāp .) virāṭarājakanyā . sābhimanyupatnī . iti medinī .. (yathā mahābhārate 3 . goharaṇaparbaṇi 35 . 23 .
sa tatra narmasaṃyuktamakarot pāṇḍavo bahu .
uttarāyāḥ pramukhataḥ sarvaṃ jānannarindamaḥ ..) uttarā dik . tatparyāyaḥ . kauverī 2 devī 3 udīcī 4 . iti rājanirghaṇṭaḥ .. (yathā mahābhārate 2 . digvijayaparbaṇi 28 . 17 .
evaṃ sa puruṣavyāghro vijigye diśamuttarām .) asyā diśo'dhipatiḥ kuveraḥ karkaṭavṛścikamīnarāśayaśca . yathā . samayapradīpaḥ ..
meṣasiṃhadhanuḥ prācyāṃ dakṣiṇasyāntu tatpare .
pratīcyāṃ tatpare jñeyā udīcyāñca tataḥ pare ..
uttarāt, vya, (uttarādharadakṣiṇādāti iti uttarādātipratyayaḥ .) uttarā dik . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, ṛgvede 6 . 19 . 9 .
ā te śuṣmā vṛkṣa etu paścādottarādadharādāpurastāt ..)
uttarādhikārī, [n] tri, (uttaraṃ pūrbasvāmikasvattvanāśānantaraṃ adhikaroti pūrbasvāmikadhane svāmyamāpnotīti . uttara + adhi + kṛ + ṇin .) prathamādhikāriṇaḥ paścādadhikārī . dāyādaḥ . oyāris iti yāvanī bhāṣā .. (mṛtadhanottarādhikāriṇo dāyabhāgaśabde draṣṭavyāḥ ..)
uttarābhāsaḥ, puṃ, (saduttaram iva ābhāsate . āṅ + bhāsa + ac .) duṣṭottaram . tathā ca kātyāyanaḥ .
prakṛtena tvasambandhamatyalpamatibhūri ca .
pakṣaikadeśavyāpyeva tacca naivottaraṃ bhavet .. iti vyavahāratattvam ..
uttarāyaṇaṃ, klī, (uttarā uttarasyāṃ ayanaṃ sūryādergamanam . pūrbapadātsaṃjñāyāmiti ṇatvam .) sūryasya uttaradiggamanakālaḥ . sa tu māghādiṣaṇmāsātmakaḥ . iti hemacandraḥ .. (yathāha sūryasiddhāntaḥ .
bhānormakarasaṃkrānteḥ ṣaṇmāsā uttarāyaṇam .
karkādestu tathaiva syāt ṣaṇmāsā dakṣiṇāyanam ..
māghādimāsayugmaistu ṛtavaḥ ṣaṭ kramāditaḥ .
uttarāyaṇamādyaistaistribhiḥ syāddakṣiṇāyanam .) devānāṃ dinam . iti smṛtiḥ .. (makarasaṃkrāntiḥ .
vānaprasthāśramibhirvipraiḥ karaṇīyo yāgabhedaḥ . yaduktaṃ manunā 6 . 10 .
ṛkṣeṣṭyāgrayaṇañcaiva cāturmāsyāni cāharet .
uttarāyaṇañca kramaśo dākṣasyāyanameva ca ..
śiśiraśca vasanto'pi grīṣmaḥ syāduttarāyaṇe . iti hārīte prathamasthāne caturtho'dhyāyaḥ .. śiśirādyāstribhistaistu vidyādayanamuttaram . ādānañca tadā datte nṛṇāṃ pratidinaṃ balam .. tasmin hyatyarthatīkṣṇoṣṇarūkṣāmārgasvamāvataḥ . ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ .. tiktaḥ kaṣāyaḥ kaṭuko balino'tra rasāḥ kramāt . tasmādādānamāgneyam . iti sūtrasthāne tṛtīye'dhyāye vābhaṭenoktaṃ ..
tatra te śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttarañca .
uttarañca śiśiravasantagrīṣmāsteṣu bhagavānāpyāyyate'rkastiktakaṣāyakaṭukāśca rasā balavanto bhavantyuttarottarañca sarvaprāṇināṃ balamapahīyate .. iti sūtrasthāne ṣaṣṭhe'dhyāye suśrutenoktam ..)
uttarāśāḍhā, strī, (uttarā āśāḍhā .) uttarāṣāḍhānakṣatram . iti bharato dvirūpakoṣaśca ..
uttarāśāpatiḥ, puṃ, (uttarāśāyāḥ uttaradiśaḥ adhipatiḥ adhiṣṭhātā .) kuveraḥ . iti halāyudhaḥ ..
uttarāṣāḍhā, strī, (uttarā āṣāḍhā .) aśvinyādisaptaviṃśativakṣatrāntargataikaviṃśanakṣatram . asyā rūpam . sūrpākṛtitārācatuṣṭayātmakam . asyā adhidevatā viśvaḥ . iti kālidāsaḥ .. gajadantavadaṣṭatārāmayam . iti dīpikāṭīkā .. tatra jātaphalam . yathā koṣṭhīpradīpe .
dātā dayāvān vijayī vinītaḥ satkarmacetā vibhavaiḥ sametaḥ .
kāntāsutāvāptasukho nitāntaṃ vaiśve suveśaḥ puruṣo manīṣī ..)
uttarāsaṅgaḥ, puṃ, (uttare ūrdhvabhāge āsajyate . uttara + ā + sañja + ghañ .) uttarīyavastraṃ . ityamaraḥ ..
(kṛtābhiṣekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīmadhītinīm . iti kumāre 5 . 16 .. tathā, rāmāyaṇe 2 . 50 . 48 .
tataścīrottarāsaṅgaḥ sandhyāmanvāsya paścimām ..)
uttarīyaṃ, klī, (uttarasmin ūrdhvadehabhāge bhavam . uttara + cha .) uttarīyavastram . dochoṭ dobjā ityādi bhāṣā . tatparyāyaḥ . prāvāraḥ 2 uttarāsaṅgaḥ 3 vṛhatikā 4 saṃvyānam 5 . ityamaraḥ .. kakṣā 6 . iti jaṭādharaḥ .
(athāsya ratnagrathitottarīyamekāntapāṇḍustanalambihāram . iti raghuḥ 16 . 43 . yathā rāmāyaṇe 2 . 88 . 14 .
uttarīyamivāsaktaṃ suvyaktaṃ sītayā tadā ..)
uttareṇa, vya, (uttara + enap .) uttaradigdeśakālaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. yathā meghadūte 16 . 75 .
(kiñcitpaścāt vraja laghugatirbhūya evottareṇa .
tatrāgāraṃ dhanapatigṛhānuttareṇāsmadīyam ..)
uttaredyuḥ, [s] vya, (uttarasminnahani ityarthe sadyaḥparuditi uttaraśabdādedyus pratyayo nipātitaḥ .) uttarasminnahani . āgāmidine . iti śabdaratnāvalī ..
uttānaṃ, tri, (udgatastāno vistāro yasmāt .) agambhīram . ūrdhvamukhaśayitam . iti medino .. cit iti bhāṣā . (ūrdhvatalam . yathā,
uttānapāṇidvayasanniveśāt praphullarājīvamivāṅkamadhye . iti kumāre 3 . 45 . tathā, yājñavalkyaḥ .
pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet .
uttānaṃ lepanābhyaṅgapariṣekāvagāhanaiḥ .
virekāsthāpanaiḥ snehapānairgambhīramācaret .. iti cikitsāsthāne dvāviṃśe'dhyāye vābhaṭenoktaṃ ..
uttānasya prasuptasya kāṃsyaṃ vā tāmrabhājanam .
nābhau nidhāya dhārāmbu śītadāhanivāraṇam .. iti hārīte cikitsitasthāne dvitīyo'dhyāyaḥ ..)
uttānakaḥ, puṃ, (ut + tana + ṇvul .) uccaṭātṛṇam . iti ratnamālā .. (uccaṭāśabde'sya viśeṣa uktaḥ ..)
uttānapatrakaḥ, puṃ, (uttānaṃ ūrdhvamukhaṃ patraṃ yasya . bahuvrīhyarthe kan .) raktairaṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
uttānapādaḥ, puṃ, (uttānaḥ unnataḥ pādaḥ padaṃ yasya .) rājaviśeṣaḥ . sa tu svāyambhuvamanuputtraḥ iti purāṇam .. (yathā, viṣṇupurāṇe 1 . 11 ..
priyavratottānapādau manoḥ svāyambhuvasya tu .
dvau puttrau sumahāvīryau dharmajñau kathitau tava ..)
uttānapādajaḥ, puṃ, (uttānapādāt jāyate yaḥ . uttānapāda + jan + ḍa .) uttānapādarājaputtraḥ . tatparyāyaḥ . jyotīrathaḥ 2 grahādhāraḥ 3 dhruvaḥ 4 . iti hārāvalī .. (uttamaḥ . yathā, viṣṇupurāṇe 1 . 11 .. tayoruttānapādasya surucyāmuttamaḥ sutaḥ . abhīṣṭāyāmabhūdbrahman ! pituratyantabrallabhaḥ .. 2 .. sunītirnāma yā rājñastasyābhūnmahiṣī dvija ! sa nātiprītimāṃstasyāṃ tasyāścābhūddhruvaḥ sutaḥ .. 3 ..)
uttānaśayaḥ, tri, (uttānaḥ śete . śīṅa śayane pārśvādiṣūpasaṃkhyānamiti ac .) atyantaśiśuḥ . tatparyāyaḥ . ḍimbhā 2 stanapā 3 stanandhayī 4 . ityamaraḥ .. uttānasuptaḥ ..
uttāpaḥ, puṃ, (ut + tap + ghañ .) tejaḥ . uṣmā . santāpaḥ .. (yathā, hitopadeśaḥ .
pratyahaḥ sarvasiddhīnāmuttāpaḥ prathamaḥ kila ..)
uttāraḥ, tri, (ut + tṝ + ghañ .) mahān . tatparyāyaḥ . udīrṇaḥ 2 udbhaṭaḥ 3 udāraḥ 4 uttamaḥ 5 . iti jaṭādharaḥ .. (yathā prabodhacandrodaye . saṃsārasāgarottārataraṇiḥ .) vamanam . iti prāyaścittavivekādayaḥ ..
uttārī, [n] tri, (ut + tṝ + ṇin .) capalaḥ iti bhūriprayogaḥ ..
uttālaḥ, tri, (ut + tal + ghañ .) utkaṭaḥ . śreṣṭhaḥ . vikarālaḥ . plavaṅgamaḥ . iti medinī ..
(lasaduttālavetālatālavādyaṃ viveśa tat .
śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam .. iti kathāsaritsāgare 25 . 136 ..
anyonyapratidhātasaṅkulacalatkallolakolāhalaiḥ uttālāntaime gabhīrapayasaḥ puṇyāḥ saritsaṅgamāḥ . iti uttaracarite . 2 ya aṅke .) tvaritaḥ . iti hemacandraḥ ..
[Page 1,226b]
uttīrṇaṃ, tri, (ut + tṝ + kta .) muktam . pāragatam ..
(tulottīrṇasyāpi prakaṭitahatāśeṣatamaso ravestādṛktejo na hi bhavati kanyāṃ gatavataḥ . iti padyasaṃgrahe 19 ..)
uttuṅgaḥ, tri, (ut atiśayena tuṅgaḥ .) uccaḥ . iti jaṭādharaḥ ..
(uttuṅgaśailaśikharasthitapādapānā kākaḥ kṛśo'pi phalamālabhate sapakṣaḥ . iti udbhaṭaḥ . unnataḥ . pīnottuṅgapayodhareti sumukhāmbhojeti subhrāviti . iti bhartṛhariḥ 1 . 72 ..)
uttuṣaḥ, puṃ, (udgatastuṣo dhānyatvak yasmāt .) bhṛṣṭadhānyam . tatparyāyaḥ . khājikaḥ 2 lājāḥ 3 . iti hārāvalī . khai iti bhāṣā ..
uttejanā, strī, (ut + tij + ṇic + yuc .) preraṇā . vyagrakaraṇam .. (tīkṣṇīkaraṇam . yathā, vyāghaṭṭanottejanayā maṇīnām . iti māghe .)
uttejitaṃ, klī, (ut + tij + ṇic + kta .) aśvacaturthagatiḥ . sā ca madhyavegena yā gatiḥ . tatparyāyaḥ . recitam 2 . iti hemacandraḥ .. prerite tri ..
utteritaṃ, klī, (ut + tṝ + itac .) aśvapañcamagatiḥ . tatparyāyaḥ . upakaṇṭhaṃ 2 āskanditakam 3 . iti hemacandraḥ .. (tathā coktaṃ --
utterito'tivegāndho na śṛṇoti na paśyati ..)
uttolanaṃ, klī, (ut + tul + lyuṭ .) ūrdhvanayanam . tolā . iti bhāṣā ..
uttyaktaḥ, tri, (ut + tyaj + kta .) parityaktaḥ . ūrdhvakṣiptaḥ . viraktaḥ ..
uttrāsaḥ, puṃ, (ut + tras + ghañ .) bhayam . iti śabdaratnāvalī ..
utthānaṃ, klī, (ut + sthā + lyuṭ .) sainyam . yuddham . pauruṣam . pustakam . udyamaḥ . (yathā rāmāyaṇe 5 .
mama dharmārthamutthānaṃ na kāmakrodhasaṃjñitam .) udgamaḥ . (abhyudayaḥ . yathā raghuvaṃśe . 6 . 31 .
nidarśayāmāsa viśeṣadṛśyaminduṃ navotthānamivendumatyai ..) harṣaḥ . vāstvantaḥ . aṅganam . caityaḥ . (dhanārjananimittā ceṣṭā . yathā manuḥ 9 . 215 ..
bhrātṝṇāmavibhaktānāṃ yadyutthānaṃ bhavetsaha .
na puttrabhāgaṃ viṣamaṃ pitā dadyāt kathañcana ..) malotsargaḥ . iti hemacandraḥ .. tantram . tattu svamaṇḍalam . sainyaṃcintā ca . sanniviṣṭaḥ . upaviṣṭaḥ . ityamarabharatau .. gātrottolanam . uṭhana iti bhāṣā . (yathā śākuntale 2 ya aṅke . medacchedakṛśodaraṃ laghu bhavatyutthānayogyaṃ vapuḥ .) yathā ca,
niśi svāpo divotthānaṃ sandhyāyāṃ parivartanam .
anyatra pādayoge'pi dvādaśyāmeva kārayet .. iti tithyāditattvam .. (punarjīvanam . maraṇānantaraṃ punarjīvanalābhaḥ . yathā mahābhārate .
sa cāpi varayāmāsa piturutthānamātmanaḥ ..)
utthānaikādaśī, strī, (utthānāya hareḥ prabodhanāya yā ekādaśī . asyāṃ bhagavān kṣīrodaśayāno nārāyaṇaḥ yoganidrāṃ vihāya uttiṣṭhati .) kārtikaśuklaikādaśī .. atha viṣṇūtthānam . tatra divase revatyantayuktāyāṃ dvādaśyām . rātrau revatyantapādayoge tu divātṛtīyabhāge revatīyuktadvādaśyām . dvādaśyāmṛkṣābhāve ekādaśīprabhṛtipaurṇamāsyantānyatamatithau revatyantapādayoge . tadabhāve kevalāyāṃ dvādaśyāṃ sandhyāyāṃ viṣṇuṃ saṃpūjya . oṃ mahendrarudrairabhinūyamāno bhavānṛṣirvanditavandanīyaḥ . prāptā taveyaṃ kila kaumudākhyā jāgṛṣva jāgṛṣva ca lokanātha .. meghā gatā nirmala eṣa candraḥ śāradyapuṣpāṇi ca lokanātha . ahaṃ dadānīti ca puṇyahetorjāgṛṣva jāgṛṣva ca lokanātha .. tataśca .
uttiṣṭhottiṣṭa govinda tyaja nidrāṃ jagatpate .
tvayā cotthīyamānena utthitaṃ bhuvanatrayam .. iti paṭhet . iti kṛtyatattvam ..
utthāpanaṃ, klī, (ut + sthā + ṇic + lyuṭ .) uttolanam . upasthitīkaraṇam ..
(kinnu me sukṛtaṃ bhūyāt bharturutthāpanaṃ na vā . iti mahābhārate 1 . āstīkaparbaṇi . 46 . 17 .)
utthitaṃ, tri, (ut + sthā + kta .) vṛddhimat . prodyataṃ . utpannam . ityamaramedinīkarau .. (kṛtotthānam .
ardhācitā satvaramutthitāyāḥ . iti kumāre, 7 . 62 . raghuvaṃśe ca 7 . 10 .
śāpānto me bhujagaśayanādutthite śārṅgapāṇau . iti meghadūte . 112 . na yāvadetāvudapaśyadutthitau . iti māghe . 1 . 15 ..)
utthitāṅguliḥ, puṃ, (utthitā aṅgulayo yatra .) capeṭaḥ . vistṛtāṅgulikaratalam . iti śabdacandrikā . cāpaḍ iti bhāṣā ..
utpataḥ, puṃ, (ut ūrdhve patati gacchati . ut + pat + ac .) pakṣī . iti trikāṇḍaśeṣaḥ ..
utpatanaṃ, klī, (u + pat + lyuṭ .) utpattiḥ . ūrdhvagamanam . iti medinī ..
(athotpatanamantraṃ sā paṭhitvā sasakhījanā . iti kathāsaritsāgare .. viṃśataraṅge ..)
utpatitā, [ṛ] tri, (ut + pat + tṛc .) ūrdhvagamanaśīlaḥ . uparigamanakartā ityamaraḥ ..
utpatiṣṇuḥ, tri, (ut + pat + iṣṇuc .) ūrdhvagamanaśīlaḥ . tatparyāyaḥ . utpatitā 2 . ityamaraḥ ..
(sasañjuraśvakṣuṇṇānāmelānāmutpatiṣṇavaḥ . iti raghuḥ . 4 . 47 . tathā pañcatantre . 3 . 41 .
mṛgapatirapi kopāt saṅkucatyutpatiṣṇuḥ ..)
utpattiḥ, strī, (ut + pat + ktin .) utpatanam . tatparyāyaḥ . januḥ 2 jananaṃ 3 janma 4 janiḥ 5 udbhavaḥ 6 . ityamaraḥ .. saṃsāraḥ 7 bhavaḥ 8 jātiḥ 9 . iti jaṭādharaḥ .. prabhavaḥ 10 bhāvaḥ 11 sambhavaḥ 12 janūḥ 13 . iti śabdaratnāvalī .. (yathā manuḥ . 2 . 68 .
utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata .) (sāṅkhyādimate āvirbhāvaḥ . yathā, mṛtpiṇḍe vidyamānasya ghaṭasyāvirbhāva eva utpattiryathā tathaiva kāraṇātmanā vidyamānānāṃ tattvānāṃ āvirbhāva evotpattirvivakṣitā ..)
utpannaḥ, tri, (ut + pad + kta .) utpattiviśiṣṭaḥ . jātaḥ . udbhūtaḥ ..
utpalaṃ, klī, (utpalatīti . pala gatau pacādyac .) nolakamalam . kuṣṭhauṣadhiḥ . iti viśvaḥ .. puṣpam . iti medinī .. jalajapuṣpamātram . tacca padmakumudādi . tatparyāyaḥ . kuvalayam 2 . ityamaraḥ .. kubalam 3 . iti jaṭādharaḥ .. kuvelam 4 . iti śabdaratnāvalī .. (yathā raghau 3 . 36 . navāvatāraṃ kamalādivotpalam .) tasya guṇāḥ . kaṣāyatvam . madhuratvam . śītatvam . pittakapharaktanāśitvañca . iti rājavallabhaḥ .. jalapuṣpaviśeṣaḥ . koñi iti hindī bhāṣā . tatparyāyaḥ . anuṣṇam 2 rātripuṣpam 3 jalāhvayam 4 himābjam 5 niśāpuṣpam 6 . asya guṇāḥ . śītatvam . svādutvam . pittaraktārtidoṣanāśitvam . dāhaśramavamibhrāntikṛmijvaraharatvañca . iti rājanirghaṇṭaḥ ..
(utpalāni kaṣāyāṇi pittaraktaharāṇi ca . iti sūtrasthāne saptaviṃśe'dhyāye carakeṇoktam ..
tasmādalpāntaraguṇe vidyātkuvalayotpale . iti suśrute sūtrasthāne ṣaṭcatvāriṃśattamo'dhyāyaḥ ..)
utpalaḥ, tri, (udgataṃ palaṃ māṃsaṃ yasmāt saḥ .) māṃsaśūnyaḥ . iti viśvaḥ hemacandraśca ..
utpalagandhikaṃ, klī, (utpalasya gandhaiva gandho yasya . samāse it saṃjñāyāṃ kan .) candanaviśeṣaḥ . tatparyāyaḥ . kṛṣṇatāmram 2 gośīrṣam 3 . iti śabdamālā ..
utpalapatraṃ, klī, (utpalasya patram . nakhakṣatapakṣe patramiva .) kuvalayadalam . (yathā viṣṇupurāṇe 1 . 4 . 26 . tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ . rasātalādutpalapatrasannibhaḥ samutthito nīla ivācalo mahān ..) strīnakhakṣatam . iti hemacandraḥ .. tilakam . iti dharaṇī ..
utpalaśārivā, strī, (utpalamastyasyāḥ utpalākārapuṣpatvāt . arśa ādyac . yadvā udyataṃ palamanayā . tataḥ utpalā cāsau śārivā ceti .) śyāmalatā . ityamaraḥ . (śyāmalatāśabde'syā guṇādikaṃ jñeyam ..)
utpalinī, strī, (utpalāni santi asyāṃ teṣāṃ samūho vā . utpala + ini + ṅīp .) paṭhmasamūhaḥ . iti śabdaratnāvalī .. jalapuṣpaviśeṣaḥ . choṭī koñi iti hindī bhāṣā . tatparyāyaḥ . kairaviṇī 2 kumudvatī 3 kumudinī 4 candreṣṭā 5 kuvalayinī 6 indīvariṇī 7 nīlotpalinī 8 . (yathā mahābhārate tīrthayātrāparbaṇi 3 . 96 . 25 .
vavṛdhe sā mahārāja vibhratī rūpamuttamam .
apsvivotpalinī śīghramagneriva śikhā śubhā ..) asyā guṇāḥ . himatvam . tiktatvam . raktāmayapittanāśitvam . vātakaphakāsatṛṣṇā śramavamiśamatākāritvañca . tasyā vījaguṇāḥ . svādutvam . rūkṣatvam . himatvam . gurutvañca . iti rājanirghaṇṭaḥ ..
utpalī, strī, tuṣacarpaṭī . iti medinī . tuṃsera cāpḍā iti bhāṣā ..
utpavanaṃ, klī, (ut + pū + lyuṭ .) kuśaṇḍikāyāṃ pavitramadhyena jalāderutkṣepaṇam . tatra kramaḥ . pavitradvayamagre vāmahastānāmikāṅguṣṭhābhyāṃ mūle dakṣiṇahastānāmikāṅguṣṭhābhyāṃ uttānahastābhyāṃ gṛhītvā ājye prakṣipya tayormadhyenāgnāvājyotkṣepaṇam . iti kālesiḥ .. pavitradvayamagre dakṣiṇahastānāmikāṅguṣṭhābhyāṃ mūle vāmahastānāmikāṅguṣṭhābhyāṃ gṛhītvā dakṣiṇahastoparibhāvena adhomukho vyastapāṇiḥ pavitramadhyena prokṣaṇījalasya kiñciduttolanam . iti paśupatiḥ .. paśupatyuktakrameṇa sāmagānāṃ mantroccāraṇapūrbakaṃ pavitradvayamadhyenāgnā vājyotkṣepaṇaṃ .. iti bhavadevabhaṭṭaḥ ..
utpaśyaḥ, tri, (udūrdhvaṃ paśyatīti + ut + dṛś + śa .) unmukhaḥ . ūrdhvadṛṣṭiviśiṣṭaḥ . iti hemacandraḥ ..
utpāṭanaṃ, klī, (ut + paṭ + ṇic + lyuṭ .) ulanam . mūla upḍāna iti bhāṣā .. (yathā suśrute .
nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamastathā ..)
utpāṭitaṃ, tri, (ut + paṭa + ṇic + kta .) kṛtotpāṭanaṃ . tatparyāyaḥ . unmūlitam 2 utkhātam 3 . iti jaṭādharaḥ .. āvarhitam 4 uddhṛtam 5 . iti hemacandraḥ ..
utpātaḥ, puṃ, (ut + pat + ghañ .) utpatati akasmādāyāti yaḥ . prāṇināṃ śubhāśubhasūcakamahābhūtavikārabhūkampādiḥ . ityamaraṭīkāyāṃ bharataḥ .. tatparyāyaḥ . ajanyam 2 upasargaḥ 3 . ityamaraḥ .. satrividhaḥ . divyaḥ 1 yathā aparbaṇi candrādityagrāsādiḥ . āntarīkṣyaḥ 2 yathā, ulkāpātanirghātādiḥ . bhaumaḥ 3 yathā bhūkampādiḥ . iti dīpikācaṇḍīṭīke .. (utpātānāṃ lakṣaṇādikaṃ ṛtau svabhāvaprabhavāt adoṣatvañcoktaṃ vṛhatsaṃhitāyāṃ 46 adhyāye . yathā --
narapatideśavināśe ketorudaye'thavā grahe'rkendvoḥ .
utpātānāṃ prabhavaḥ svartubhavaścāpyadoṣāya .. 82 ..
yeca na doṣān janayantyutpātāstānṛtusvabhāvakṛtān .
ṛṣiputtrakṛtaiḥ ślokairvidyādetaiḥ samāsoktaiḥ .. 83 ..
vajrāśanimahīkampasandhyānirghātaniḥsvanāḥ .
pariveśarajodhūmaraktārkāstamanodayāḥ .. 84 ..
dramebhyo'nnarasasnehabahupuṣpaphalodgamāḥ .
gopakṣimadavṛddhiśca śivāya madhumādhave .. 85 ..
tārolkāpātakaluṣaṃ kapilārkendumaṇḍalam .
anagnijvalanasphoṭadhūmaveṇvanilāhatam .. 86 ..
raktapadmāruṇaṃ sāndhyaṃ nabhaḥ kṣubdhārṇavopamam .
saritāṃ cāmbusaṃśoṣaṃ dṛṣṭvā grīṣme śubhaṃ vadet .. 87 ..
śakrāyudhaparīveṣavidyucchuṣkavirohaṇam .
kampodvartanavaikṛtyaṃ rasanaṃ daraṇaṃ kṣiteḥ .. 88 ..
saronadyudapānānāṃ vṛddhyūrdhvataraṇaplavāḥ .
saraṇaṃ cādrigehānāṃ varṣāsu na bhayāvaham .. 89 ..
divyastrībhūtagandharvavimānādbhutadarśanam .
grahanakṣatratārāṇāṃ darśanaṃ ca divāmbare .. 90 ..
gītavāditranirghoṣā vanaparbatasānuṣu .
śasyavṛddhirapāṃ hānirapāpāḥ śaradi smṛtāḥ .. 91 ..
śītānilatuṣāratvaṃ nardanaṃ mṛgapakṣiṇām .
rakṣoyakṣādisatvānāṃ darśanaṃ vāgamānuṣī .. 92 ..
diśo dhūmāndhakārāśca sanabhovanaparbatāḥ .
uccaiḥ sūryodayāstau ca hemante śobhanāḥ smṛtāḥ .. 93 ..
himapātānilotpātavirūpādbhutadarśanam .
kṛṣṇāñjananibhākāśaṃ tārolkāpātapiñjaram .. 94 ..
citragarbhodbhavāḥ strīṣu go'jāśvamṛgapakṣiṣu .
patrāṅkuralatānāñca vikārāḥ śiśare śubhāḥ .. 95 ..
ṛtusvabhāvajā hyete dṛṣṭāḥ svattā śubhapradāḥ .
ṛtoranyatra cotpātā dṛṣṭāste bhṛśadāruṇāḥ .. 96 ..
unmattānāñca yā gāthāḥ śiśūnāṃ bhāṣitañca yat .
striyo yacca prabhāṣante tasya nāsti vyatikramaḥ .. 97 ..
pūrbaṃ carati deveṣu paścāt gacchati mānuṣān .
nacoditā vāgvadati satyā hyeṣā sarasvatī .. 98 ..
utpātān gaṇitavivarjito'pi buddhvā vikhyāto bhavati narendravallabhaśca .
etattanmunivacanaṃ rahasyamuktaṃ yajjñātvā bhavati narastrikāladarśī .. 99 .. utpatanaṃ . ullamphaḥ . yathā, rāmāyaṇe 5 . 68 . 23 .
ekotpātena te laṅkāmeṣyanti haripuṅgavāḥ . unnatiḥ . vṛddhiḥ . yathā, hitopadeśe .
karanihitakandukasamāḥ pātotpātā manuṣyāṇāṃ . utpattiḥ . yathā, mahābhārate, vanaparbaṇi .
buddhirātmānugātīva utpātena vidhīyate .
tadāśritā hi sā jñeyā buddhistasyaiṣiṇī bhavet ..)
utpādakaḥ, puṃ, (ut + pada + ṇic + ṇvul .) paśuviśeṣaḥ . tatparyāyaḥ . śarabhaḥ 2 kuñjarārātiḥ 3 aṣṭapādaḥ 4 . iti hemacandraḥ ..
utpādakaḥ, tri, (utpādayatīti . ut + pad + ṇic + ṇvul .) utpādayitā . janakaḥ . yathā manuḥ .
utpādakabrahmadātrorgarīyān brahmadaḥ pitā . 2 . 146 ..
utpādanaṃ, klī, (ut + pad + ṇic + lyuṭ .) jananam . utpannakaraṇam . iti vyākaraṇam .. (yathāmanuḥ . 9 . 27 .)
utpādanamapatyasya jātasya paripālanam .
utpādaśayanaḥ, puṃ strī, (utpāda ūrdhapādaḥ san śete yaḥ saḥ . utpāda + śī + lyu .) ṭiṭṭibhapakṣī . iti hemacandraḥ ..
utpādikā, strī, (ut + pad + ṇic + ṇvul + ṭāp .) dehikānāmakīṭaḥ . iti trikāṇḍaśeṣaḥ .. hilamocikā iti śabdacandrikā .. pūtikā . iti bharato dvirūpakopaśca ..
utpālī, strī, (ut + pal + ghañ + ṅīṣ .) ārogyam . iti śabdacandrikā ..
utpiñjalaḥ, tri, (udatiśayaḥ piñjalo vyagraḥ .) bhṛśamākulaḥ . atiśayavyākulaḥ . tatparyāyaḥ . samutpiñjaḥ 2 piñjalaḥ 3 . iti hemacandraḥ ..
[Page 1,228a]
utprekṣā, strī, (utpekṣate iti ut + pra + īkṣa + a + ṭāp .) anavadhānam . iti medinī .. kāvyālaṅkāraviśeṣaḥ . tasya lakṣaṇam .
sambhāvanamathotprekṣā prakṛtasya samena yat . asyārthaḥ . prakṛtasya upameyasya samena upamānena yat sambhāvanaṃ mithyātvena varṇanam . iti kāvyaprakāśaḥ .. (asyā bhedā bahavaḥ . yaduktaṃ sāhityadarpaṇe, daśamaparicchede . 56 -- 62 ..
bhavet sambhāvanotprekṣā prakṛtasya parātmanā .
vācyā pratīyamānā sā prathamaṃ dvividhā matā ..
vācyevādiprayoge syādaprayoge parā punaḥ .
jātirguṇaḥ kriyā dravyaṃ yadutprekṣyaṃ dvayorapi ..
tadaṣṭadhāpi pratyekaṃ bhāvābhāvābhimānataḥ .
guṇakriyāsvarūpatvāt nimittasya punaśca tāḥ ..
dvātriṃśadvidhatāṃ yānti tatra vācyābhidāḥ punaḥ .
vinā dravyaṃ tridhā sarvāḥ svarūpaphalahetugāḥ ..
uktyanuktyornimittasya dbidhā tatra svarūpagāḥ .
pratīyamānāmedāśca pratyekaṃ phalahetugāḥ ..
uktyanuktoḥ prastutasya pratyekaṃ tā api dvidhā .
alaṅkārāntarotthā sā vaicitramadhikaṃ vahet ..
manye śaṅke dhruvaṃ prāyo nūnamityevamādayaḥ .. vistṛtistu alaṅkāraśabde draṣṭavyā ..)
utaplavanaṃ, klī, (ut + plu + lyuṭ .) ullamphanam . lāphāna iti bhāṣā .. (yathā, manuḥ . 5 . 115 ..
dravyāṇāṃ caiva sarveṣāṃ śuddhirutplavanaṃ smṛtam ..)
utplavā, strī, (ut + plu + ac + ṭāp .) naukā . iti śabdaratnāvalī ..
utphālaḥ, puṃ, (ut + phal + ghañ .) lamphaḥ ..
(tatkṣaṇaṃ sa kṛtotphālaḥ śaktidevo'tha sādhvasāt . iti kathāsaritsāgare . 16 taraṅge ..)
utphullaḥ, tri, (utphalatīti . ut + phal + kta . āditaścetīḍabhāvaḥ utphullasaṃphullayorupasaṃkhyānamiti niṣṭhātasya laḥ .) praphullaḥ . vikasitaḥ . ityamaraḥ .. (yathā, kirāte .
(utphullakamalaparāgajanyāduddhūtaḥ sarasijasambhavaḥ parāgaḥ . spītaḥ . vardhitaḥ . (yathā, viṣṇupurāṇe . 1 . 9 . 13 ..
harṣotphullakapolena na cāpi śirasā dhṛtā . ānandādinā visphāritaḥ . yathā, rāmāyaṇe ..
avasthitaiḥ samīpasthaistrāsādutphullalocanaiḥ .) strīṇāṃ karaṇam . uttānam . iti medinī ..
utmaḥ, puṃ, (unatti jalena . unda + undigudhikuṣibhyaśceti saḥ . kidityanuvṛtterna lopaḥ .) prasravaṇam . ityamaraḥ .. unai iti bhāṣā . yatra sthāne srutvā jalaṃ galati tatra . iti bharataḥ .. svāmyādayastu avicchedena sravajjalaṃ yatra sthāne patati nipatya ca bahulībhavati tatretyāhuḥ .. tathā sāñjo'pyāha .
girerupari nirjharādiprabhavajalasaṅghātaḥ .
ajasraṃ mandavegena sravajjale . iti kokkaṭaḥ ..
utmaṅgaḥ, puṃ, (utamvajate milati yatra . ut + sañja + ghañ .) kroḍam . iti jaṭādharaḥ ..
(utmaṅgavā malinavasane saumya nikṣipya vīṇām .. iti meghadūte 86 . tathā, viṣṇupurāṇam . 1 . 11 . 5 ..
praṇayenāgataṃ puttram utsaṅgārohaṇotsukam .. parbatādīnāṃ śikharadeśaḥ . sānuḥ .. yathā, raghuḥ .
śilāvibhaṅgairmṛgarājaśāvastuṅgaṃ nagotsaṅgamivāruroha .. 6 . 3 .. saudhādīnāmuparibhāgaḥ . chād iti bhāṣā ..
saudhotsaṅgapraṇayavimukho māsma bhūrujjayinyāḥ . iti meghadūte . 29 . abhyantarabhāgaḥ .
vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ . iti kumāre . 1 . 10 . ūrdhvatalaḥ . vahirbhāgaḥ .
dṛṣado vāsitotsaṅgā niṣaṇṇamṛganābhibhiḥ . iti raghuvaṃśe . 4 . 74 . saṅgamaḥ .. āliṅganam . vivāhaḥ .. vraṇādhobhāgaḥ . śoṣa iti bhāṣā .. yathā suśrute . sūtrasthāne .
abhyantaramutsaṅgaṃ kṛtvā bhūyo'pi vikaroti . garbhaḥ . yathā, mahābhārate parīkṣijjanmani . 14 . 68 . 18 . 19 .. āsīnmama matiḥ kṛṣṇa ! pūrṇotsaṅgā janārdana ! ..)
utsargaḥ puṃ, (ut + sṛj + ghañ .) tyāgaḥ . dānam . varjanam . (yathā, kumāre . 7 . 35 ..
śrīlakṣaṇotsargavinotaveśāḥ .
tayotsargadrutataragatistatparaṃ vartma tīrṇaḥ . iti meghadūte . 20 .. yathā, manuḥ . 11 . 193 .
tasyotsargeṇa śudhyanti japyena tapasaiva ca .) sāmānyavidhiḥ .. iti hemacandraḥ .. (yathā, kumāre . 2 . 27 .
apavādairivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ .) sāgnikartavyakriyāviśeṣaḥ . iti tithyāditattvam . atha vaidhotsargavidhiḥ . snānasandhyācamanāni kṛtvā nārāyaṇanavagrahagurūn saṃpūjya deyadravyaṃ vāmahastena dhṛtvā dakṣiṇahasthena trirabhyarcya taddravyādhipatidevatāṃ sampradānañca arcayitvā saṃkalpya kuśatilajalatyāgapūrbakadānam . iti smṛtiḥ .. (apānavāyorvyāpāraḥ . malamūtrādivarjanam .. utsajyate viṇmūtramaneneti vyutpattyā pāyvindriyam . yathā -- yathā, manuḥ . 12 . 121 .
manasīndraṃ diśaḥ śrotre klānte viṣṇaṃ bale haram .
vācyagniṃ mitramutsarge prajane ca prajāpatim ..)
utsarjanaṃ, klī, (ut + sṛj + lyuṭ .) utsargaḥ . tatparyāyaḥ . tyāgaḥ 1 vihāpitaṃ 3 dānaṃ 4 visarjanaṃ 5 viśrāṇanaṃ 6 vitaraṇaṃ 7 sparśanaṃ 8 pratipādanaṃ 9 prādeśanaṃ 10 nirvapaṇaṃ 11 apavarjanaṃ 12 aṃhatiḥ 13 . ityamaraḥ .. (sāgnikakartavyakriyāviśeṣaḥ . (yathā, manuḥ . 4 . 96 .
puṣya tu chandasāṃ kuryāt vahirutsarjanaṃ dvijaḥ .
māghaśuklasya vā prāpte pūrbāhṇe prathame'hani ..)
utsarpiṇī, strī, (ut + sṛp + ṇini + ṅīṣ . utsarpatīti vākye vācyaliṅga eva .) jinānāṃ kālaviśeṣaḥ . yathā -- hemacandraḥ ..
kālo dbividho'vasarpiṇyutsarpiṇīṣu bhedataḥ .
sāgarakoṭikoṭīnāṃ viṃśatyā sa samāpyate ..
avasarpiṇyāṃ ṣaḍvā utsarpiṇyāṃ taeva viparītāḥ .
evaṃ dvādaśabhirarairvivartate kālacakramidam .. (udgamanaśīlā . yathā, śākuntale 6 aṅke . utsarpiṇī khalu mahatāṃ prārthanā . iti ..)
utsaryā, strī, (ut + sṛ + ṇyat .) prajanakālaprāptā gauḥ . iti jaṭādharaḥ .. pāla laonera upayukta gāi iti bhāṣā .
utsavaḥ, puṃ, (ut + sū + ac .) niyatāhlādajanakavyāpāraḥ . tatparyāyaḥ . kṣaṇaḥ 2 uddhavaḥ 3 uddharṣaḥ 4 mahaḥ 5 . ityamaraḥ .. (yathā manuḥ . 3 . 59 .
tasmādetāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ .
bhūtikāmairnarairnityaṃ satkāreṣūtsaveṣu ca ..) utsekaḥ . icchāprasavaḥ . kopaḥ . iti medinī .. (unnatiḥ . abhyudayaḥ .
utsave vyasane caiva durbhikṣe rāṣṭraviplave .. iti hitopadeśeḥ . 1 . 164 ..)
utsādanaṃ, klī, (ut + sad + ṇic + lyuṭ .) samullekhaḥ . udvāhanam . udvartanam . iti medinī ..
(utsādanañca gātrānāṃ snāpanocchiṣṭabhojane . iti manuḥ . 2 . 209 .. vināśaḥ . unmūlanam ..
pūrbaṃ kṣatrabadhaṃ kṛtvā gatamanyurgatajvaraḥ .
kṣatrasyotsādanaṃ bhūyo na khalvasya cikīrṣitam .. iti rāmāyaṇam . 1 . 74 . 21 .. auṣadhalepanādinā vraṇasya saṃśodhanam . tathā -- suśrute .
apāmārgo'śvagandhā ca tālapatrī suvarcalā .
utsādane praśasyante kākolyādiśca yo gaṇaḥ ..
utsādanāt bhavet strīṇāṃ viśeṣātkāntimadvapuḥ .
praharṣasaubhāgyamṛjālāghavādiguṇānvitam .. iti cikitsitasthāne 24 adhyāye suśrutenoktam ..)
utsāditaṃ, tri, (ut + sad + ṇic + ktā .) kṛtotsādanam . udvartitam . nirmalīkṛtaśarīram .. (yathā, mahābhārate 7 . 80 . 10 . pratijñāparbaṇi .
utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ .
āplutaḥ sādhivāsena jalena susugandhinā ..)
utsārakaḥ, puṃ, (utsāryante prabhudvārato'nena iti . ut + sṛ + ṇic + vuṇ .) dvārapālaḥ . iti hemacandraḥ .. utsasāraṇakartā ..
utsāraṇaṃ, klī, (ut + sṛ + ṇic + lyuṭ .) dūrīkaraṇam . cālanam . sthānāntaraprāpaṇam ..
utsāhaḥ, puṃ, (ut + sah + ghañ .) udyamaḥ . tatparyāyaḥ . adhyavasāyaḥ 2 . ityamaraḥ .. sūtram . iti medinī .. kalyāṇam . bhāvaviśeṣaḥ . iti śabdaratnāvalī .. (yathā, sāhityadarpaṇe 3 ya paricchede !
ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā .
jugupsā vismayaścetthamaṣṭau proktāḥ śamo'pi ca .) dhruvakaviśeṣaḥ . tallakṣaṇaṃ yathā --
utsāhaḥ syāt rase hāsye tāle kendukasaṃjñake .
vaśavṛddhikaraḥ pādaistrayodaśamitākṣaraḥ .. iti saṅgītadāmodaraḥ ..
utsāhavardhanaṃ, klī, (utsāhaṃ vardhayati yat . utsāha + vṛdha + lyuṭ .) udyamavṛddhiḥ . vīrarasaḥ . ityamaraḥ ..
[Page 1,229a]
utsiktaḥ, tri, (ut + sic + kta .) uddhataḥ . iti trikāṇḍaśeṣaḥ .. garvitaḥ . vardhitaḥ . udriktaḥ . iti śrībhāgavatam .. (yathā, manuḥ 8 . 71 .
bālavṛddhāturāṇāñca sākṣyeṣu vadatāṃ mṛṣā .
jānīyādasthirāṃ vācamutsiktamanasāṃ tathā .
vīryotsiktau hi tau pāpau kālapāśavaśaṅgatau . iti rāmāyaṇe 1 ma kāṇḍe ..)
utsicyamānaḥ, tri, (ut + sic + śānac .) udricyamānaḥ . vṛddhimān . iti śrībhāgavatam ..
utsukaḥ, tri, (ut udyogaṃ suvati sauti sunoti vā . su prasavaiśvaryayoḥ . vicisaṃjñāpūrbakatvāt guṇābhāvaḥ . kvipi āgamaśāstrasyānityatvāttugabhāvo vā . tataḥ saṃjñāyāṃ kan .. yadvā ut suvati . ṣū preraṇe . mitadrvāditvāt ḍuḥ . satsviti kvip vā . kanikeṇa iti hrasvaḥ .. ut + su + kvip + kan .) vāñchitakarmodyataḥ . tatparyāyaḥ . iṣṭārthodyuktaḥ 2 . ityamaraḥ .. utkaṇṭhitaḥ . iti hemacandraḥ .. (yathā, rāmāyaṇe ādikāṇḍe .
(preṣayiṣyati rājā tu kuśalārthaṃ tavānaghe .
brāhmaṇān nityaśaḥ puttri motsukā bhūḥ kadācana ..
vatsotsukāpi stimitā saparyām . iti raghuvaṃśe 2 . 22 ..)
utsūraḥ, puṃ, (sūraṃ sūryamatikrāntaḥ .) dināvasānam . iti hemacandraḥ ..
utsṛṣṭaḥ, tri, (ut + sṛj + kta .) kṛtotsargaḥ . tatparyāyaḥ . tyaktaḥ 2 hīnaḥ 3 vidhutaḥ 4 samujjhitaḥ 5 ghūtaḥ 6 . ityamaraḥ .. (yathā, yājñavalkyaḥ .
mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ ..)
utsecanaṃ, klī, (ut + sic + lyuṭ .) ūrdhvasekaḥ . uthlana upacana ityādi bhāṣā ..
utsedhaḥ, puṃ, (ut + sidh + ghañ .) parbatavṛkṣādīnāṃ dairdhyam .
(kūrmastriyojanotsedho daśayojanamaṇḍalaḥ .. iti mahābhārate gajakūrmayuddhe . 29 . 31 .) ucchrayaḥ . (yathā, kumāre 5 . 8 ..
payodharotsedhaviśīrṇasaṃhati .. uparibhāgaḥ . yathā, kumāre 5 . 24 .
payodharotsedhanipātacūrṇitāḥ .) śarīram . ityamaraḥ .. saṃhananam . iti hemacandraḥ ..
(sotsedhamuṣmārthaśirātanutvam . iti bhāvaprakāśe śothādhikāre ..
utsedhaṃ saṃhataṃ śophaṃ tamāhurnicayādataḥ . iti nidānasthāne trayodaśādhyāye vābhaṭenoktam ..)
ud vya, (u + kvip + tuk . pṛṣodarāditvāt sādhaḥ .) viṃśatyupasargāntargata upasargaviśeṣaḥ . asyārthaḥ . ūrdhvam . utkarṣaḥ . prākaṭyam . naikaṭyam . iti durgādāsaḥ .. prakāśaḥ . vibhāgaḥ . prābalyam . asvāsthyam . śaktiḥ . prādhānyam . bandhanam . bhāvaḥ . mokṣaḥ . lābhaḥ . ūrdhvakarma . iti medinī ..
udaṃ, klī, (ud + ac .) jalam . iti śabdaratnāvalī .
(jagattrayāntodadhisaṃplavode nārāyaṇasyodaranābhinālāt . iti śrībhāgavate . tathā ca gītāyām . 2 . 46 .
yāvānartha udapāne sarvataḥ saṃplutodake ..)
udak, [c] vya, (ud + añca + astātiḥ .) uttaradigdeśakālāḥ . iti medinī ..
udakaṃ, klī, (unattīti . undī kledane + kvan . udakamiti 2 . 39 . uṇādisūtreṇa sādhu .) jalam . ityamaraḥ ..
(anītvā paṅkatāṃ dhūlimudakaṃ nāvatiṣṭhati . iti māghaḥ 2 . 34 .. tathā śrībhagavadgītā . 2 . 46 ..
yāvānartha udapāne sarvataḥ saṃplutodake . udakasyodaḥ ekahalādau . pāṇiniḥ . 6 . 3 . 59 . iti vikalpaḥ . udakumbhaḥ . udakakumbhaḥ . yathā, bhaṭṭiḥ . 2 . 20 . tapaḥkṛśāḥ śāntyudakumbhahastāḥ .. udaśabdo'pyudakaparyāya iti bhāṣyaṭīkā . udakasyodaḥ saṃjñāyāmiti rakṣitaḥ . yathā, kumāre 5 . 26 . sahasyarātrīrudavāsatatparā .. iti ujjvaladattaḥ . vāriśabde'sya vivaraṇaṃ boddhavyam ..)
udakaparīkṣā, strī, (udakasya udakena vā parīkṣā .) divyaviśeṣaḥ . yathā . athodakaparīkṣā . pitāmahaḥ .
toyasyātha pravakṣyāmi vidhiṃ dharmyaṃ sanātanam .
maṇḍalaṃ puṣpadhūpābhyāṃ kārayet suvicakṣaṇaḥ ..
śarān saṃpūjayedbhaktyā vaiṇavañca dhanustathā . tatra prathamato varuṇaṃ pūjayet . yathā nāradaḥ .
gandhamālyaiḥ surabhibhirmadhukṣīraghṛtādibhiḥ .
varuṇāya prakurvīta pūjāmādau samāhitaḥ .. tato dharmāvāhanādisakaladevatāpūjāhomasamantrakapratijñāpatraśironiveśāntaṃ karma kuryāt . kātyāyanaḥ .
śarāṃstvanāyasāgrāṃstu prakurvīta viśuddhaye .
veṇukāṣṭhamayāṃścaiva kṣeptā ca sudṛḍhaṃ kṣipet .. pitāmahaḥ .
kṣeptā ca kṣatriyaḥ kāryastadvṛttirbrāhmaṇo'thavā ..
akrūrahṛdayaḥ śāntaḥ sopavāsastathā śuciḥ ..
iṣūnna prakṣipeddhīmān mārute vāti vā bhṛśam .
viṣame bhūpradeśe ca vṛkṣasthāṇusamākule .. * .. nāradaḥ .
krūraṃ dhanuḥ saptaśataṃ madhyamaṃ ṣaṭśataṃ matam .
mandaṃ pañcaśataṃ proktameṣa jñeyo dhanurvidhiḥ .. aṅgulīnāṃ saptādhikaṃ śataṃ yasya dhanuṣaḥ parimāṇaṃ tat saptaśatam . evaṃ ṣaṭśatādikam .. * .. pitāmahaḥ .
madhyamena tu cāpena prakṣipettu śaratrayam .
hastānāntu śate sārdhe lakṣyaṃ kṛtvā vicakṣaṇaḥ ..
teṣāñca preṣitānāntu śarāṇāṃ śāstradarśanāt .
madhyamastu śaro grāhyaḥ puruṣeṇa balīyasā ..
śarāṇāṃ patanaṃ grāhyaṃ sarpaṇaṃ parivarjayet .
sarpan sarpan śaro yāti dūrāddūrataraṃ yataḥ .. patanaṃ grāhyamiti śarapatanasthānaparyantaṃ gacchedityarthaḥ . tena prasaraṇapakṣe'pi patanasthānakaśaragrahaṇaṃ tataśca prathamataḥ puruṣāntareṇa tatsthāne śaraḥ ānetavyaḥ .. * .. nāradaḥ .
nadīṣu nātivegāsu taḍāgeṣu saraḥsu ca .
hradeṣu sthiratoyeṣu kuryāt puṃsāṃ nimajjanam .. nātivegāsu sthitivirodhivegaśūnyāsu .. * .. viṣṇuḥ . paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite tasya nābhimātrajale magnasyārāgadveṣiṇaḥ puruṣasyānyasyorū gṛhītvā abhimantritāmbhaḥ praviśet . tatsamakālañca nātikrūramṛdunā dhanuṣā puruṣo'paraḥ śaramokṣaṃ kuryāditi tasya śādhyasyetyarthaḥ . anyathā tasyeti vyatha syāt .. * .. anyapuruṣasya stambhadhāraṇamāha smṛtiḥ .
udake prāṅmukhastiṣṭheddharmasthūṇāṃ pragṛhya ca .. * .. prāḍvivākakartṛkajalābhimantraṇamāha pitāmahaḥ . toya tvaṃ prāṇināṃ prāṇaḥ mṛṣṭerādyantu nirmitam . śuddheśca kāraṇaṃ proktaṃ dravyāṇāṃ dehināṃ tathā .. atastvaṃ darśayātmānaṃ śubhāśubhaparīkṣaṇe .. * .. śodhyakartṛkābhimantraṇamāha yājñavalkyaḥ .
satyena mābhirakṣasva varuṇetyabhiśāpya kam .
nābhimātrodasthasya gṛhītvorū jalaṃ viśet .. mā māṃ . abhiśāpya śapathaṃ kārayitvā . kaṃ jalam . viśet nimajjet .. * .. toraṇañca nimajjanasamīpe same sthāne śodhyakarṇapramāṇocchritaṃ kāryam . yathā nāradaḥ .
gatvā tu tajjalasthānaṃ taṭe toraṇamucchritam .
kurvīta karṇamātrantu bhūmibhāge same śucau .. * .. śaramokṣe viśeṣamāhaturnāradavṛhaspatī .
śaraprakṣepaṇasthānādyuvā javasamanvitaḥ .
gacchet paramayā śaktyā yatrāsau madhyamaḥ śaraḥ ..
madhyamaṃ śaramādāya puruṣo'nyastathāvidhaḥ .
pratyāgacchettu vegena yataḥ sa puruṣo gataḥ ..
āgatastu śaragrāhī na paśyati yadā jale .
antarjalagataṃ samyak tadā śuddhiṃ vinirdiśet ..
anyathā na viśuddhaḥ syādekāṅgasyāpi darśanāt .
sthānādvānyatra gamanādyasmin pūrbaṃ niveśayet .. * .. javinau viśeṣayati nāradaḥ .
pañcāśato dhāvakānāṃ yau syātāmadhikau jave .
tau ca tatra niyoktavyau śarānayanakarmaṇi .. ekāṅgasya darśanāditi karṇādyabhiprāyeṇa .
śiromātrantu dṛśyeta na karṇau nāpi nāsike .
apsu praveśane yasya śuddhaṃ tamapi nirdhiśet .. iti viśeṣābhidhānāt . kātyāyanaḥ .
nimajyotplavate yastu dṛṣṭaścet prāṇinā naraḥ .
punastatra nimajjeta daṃśacihnavibhāvitaḥ .. jalāntargatamatsyajalaukādinā daṣṭaḥ samutplavate yadi tadā daṣṭe dṛṣṭe punarnimajjanīya ityarthaḥ .. * .. pitāmahaḥ .
gantuścāpi ca kartuśca samaṃ gamanamabhajjanam .
gacchet toraṇamūlāttu śarasthāna javī naraḥ ..
tasmin gate dvitīyo'pi vegādādāya śāyakam .
gacchettoraṇamūlantu yataḥ sa puruṣo gataḥ ..
āgatastu śaragrāhī na paśyati yadā jale .
antarjalagataṃ samyak tataḥ śuddhiṃ vinirdiśet .. atra majjanasamakālagamanābhidhānāt śaramokṣasamakālaṃ gamanaṃ śūlapāṇyuktamayuktam . majjanasamakālakṣiptaṃ madhyamaṃ śaramādāyetyaparamuktamapi pramāṇaśūnyam . tataśca triṣu śareṣu mukteṣu eko vegavān madhyamaśarapatanasthānaṃ gatvā tamādāya tatraiva tiṣṭhati . anyastu puruṣo vegavān śaramokṣasthāne toraṇamūle tiṣṭhati evaṃ sthitayostṛtīyāyāṃ karatālikāyāṃ prāḍvivākadattāyāṃ śodhyo nimajjati tatsamakālameva toraṇamūlasthito'pi drutataraṃ madhyamaśarapatanasthānaṃ gacchati śaragrāhī ca tasmin prāpte drutataraṃ toraṇamūlaṃ prāpyāntarjalagataṃ yadi na paśyati tadā śuddho bhavatīti vartulārthaḥ .. * .. * .. tatra prayogaḥ . uktalakṣaṇajalāśayanikaṭe tathā toraṇaṃ vidhāya uktadeśe lakṣyaṃ kṛtvā toraṇasamīpe saśaraṃ dhanuḥ saṃpūjya jalāśaye varuṇamāvāhya pūjayitvā tattīre dhammādīṃśca devān havanāntamiṣṭvā dakṣiṇāṃ kṛtvā śodhyasya śirasi pratijñāpatraṃ baddhā prāḍvivāko jalamabhimantrayet . vakṣyamāṇamantreṇa . oṃ toya tvaṃ prāṇināṃprāṇaḥ sṛṣṭerādyantu nirmitam . śuddheśca kāraṇaṃ proktaṃ dravyāṇāṃ dehināṃ tathā .. atastvaṃ darśayātmānaṃ śubhāśubhaparīkṣaṇe . iti .. śodhyastu oṃ satyena mābhirakṣasva varuṇa ityanena jalamabhimantrya gṛhītasthūṇasya śodhyanābhimātrodakāvasthitasya balīyasaḥ prāṅmukhasya puruṣasya samīpaṃ jalamadhye gacchet . tataḥ śareṣu triṣu mukteṣu madhyamaśarapātasthāne madhyamaśaraṃ gṛhītvā javinyekasmin puruṣe sthite anyasmiṃśca toraṇamūlasthite prāḍvivākena tālatraye datteśodhyo gṛhītasthūṇaprāṅmukhapuruṣasyorū gṛhītvā nimajjati tatsamakālameva toraṇamūlastho'pi madhyamaśarasthānaṃ drutaṃ gacchati . tataḥ śaragrāhī ca tasmin prāpte drutaṃ toraṇamūlaṃ prāpya jalāntaḥsthaṃ yadi na paśyati tadā śuddhaḥ . karṇādyaṅgaṃ vinā śiromātradarśane'pi śuddhaḥ . majjanasthānādanyatragamane'pyaśuddhaḥ . tato dakṣiṇādikaṃ dadyāt . iti divyatattvam ..
udakīrṇaḥ, puṃ, (udena jalena kīrṇaḥ vyāptaḥ .) mahākarañjaḥ . iti rājanirghaṇṭaḥ ..
udakīryaḥ, puṃ, (udena kīryaḥ .) karañjaviśeṣaḥ . iti ratnamālā .. ḍālakaramcā ḍaharakarañja ityādi bhāṣā . (asyoktaḥ paryāyo bhāvaprakāśe .
udakīryastṛtīyo'nyaḥ ṣaḍgranthā harivāruṇī .
markaṭī vāyasī cāpi karañjī karabhañjikā .. guṇā asya karañjīśabde jñātavyāḥ ..)
udakyā, strī, (udakaṃ jalaṃ śuddhisnānārthamarhatīti . udaka + saṃjñāyāmiti yat .) rajasvalā . ṛtumatī . ityamaraḥ .. (yathā, manuḥ . 4 . 57 .
nodakyayābhibhāṣeta yajñaṃ gacchennacāvṛtaḥ ..)
udagadriḥ, puṃ, (udaguttare yo'driḥ .) himālayaparbataḥ . iti hemacandraḥ ..
udagayanaṃ, klī, (udak uttarasyāmayanaṃ gamanam .) uttarāyaṇam . iti smṛtiḥ .. (yathā, manuḥ . 1 . 67 .
daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ .
ahastatrodagayanaṃ rātriḥ syād dakṣiṇāyanam .. tadādityasyodagayanamādānañca trīnṛtūn śiśirādīn grīṣmāntān vyavasyet .. iti sūtrasthāne ṣaṣṭhe'dhyāye carakeṇoktam . vistaraścāsyottarāyaṇaśabde jñeyaḥ ..)
udagbhūmaḥ, puṃ, (udaguttaradigvat praśastā bhūmiryatra . samāse + ac .) sadbhūmiḥ . utkṛṣṭasthānam . iti jaṭādharaḥ ..
udagraṃ, tri, (udgatamagraṃ yasya .) ucchritam . uccam . ityamaraḥ .. (viśālam . mahat . dīrgham . bhīmam .
nayan madhulihaḥ śvaityamudagradaśanāṃśubhiḥ .. iti māghaḥ . 2 . 21 . tathā, raghuḥ . 2 . 53 . kṣatātkila trāyata ityudagraḥ kṣattrasya śabdo bhuvaneṣu rūḍhaḥ . avantinātho'yamudagrabāhuḥ .. iti ca raghuḥ . 6 . 32 ..)
udagradan, [t] puṃ, (udagrau dantau yasya . agrāntaśuddhaśubhravṛṣavarāhebhyaśceti dantasya datṛ ..) uccadantahastī . vṛhaddantayukte, tri . iti hemacandraḥ ..
udajaḥ, puṃ, (ut + aj + samudorajaḥpaśuṣviti ap . aghañaporiti paryudāsāt vībhāvo na .) paśupreraṇam . ityamaraḥ ..
udañcanaṃ, klī, (ut + añca + lyuṭ .) pidhānapātram . iti hemacandraḥ .. ḍhākuni iti bhāṣā . (yathā, śatapathabrāhmaṇe . 4 . 3 . 5 . pratiprasthātā saṃsravāvānayatyunnetā camasena vodañcanena vā .) ūrdhvakṣepaṇam ..
udañcitaṃ, tri, (ut + añca + kta .) ūrdhvakṣiptam . iti hemacandraḥ .. (udañcitākṣo'ñcitadakṣiṇoruḥ . iti bhaṭṭiḥ .. (pūjitam ..)
udaṇḍapālaḥ, puṃ, (udaṇḍasya udbhinnāṇḍasya pālo gamanaṃ palāyanaṃ yatra . matsyasarpaviśeṣāṇāmaṇḍaṃ udbhinnaṃ satpalāyate iti prasiddhiḥ .) matsyaviśeṣaḥ . sarpabhedaḥ . iti medinī ..
udadhiḥ, puṃ, (udāni udakāni vā dhīyante'smin . uda + vā udaka + dhā + ki .) samudraḥ . ityamaraḥ .. (udadheriva nimnagāśateṣvabhavannāsya vimānanā kvacit . iti raghuḥ 8 . 8 .. meghaḥ . ghaṭaḥ ..)
udadhikrāḥ, puṃ, (udadhi + krama + viṭ .) samudrākramaṇakartā . iti vyākaraṇam ..
udadhimalaḥ, puṃ, (udadheḥ samudrasya mala iva ..) samudraphenaḥ . asya guṇāḥ . śītalatvam . kaṣāyatvam . ativāntikāritvañca . iti rājavallabhaḥ ..
udadhimekhalā, strī, (udadhirmekhaleva yasyāḥ ..) pṛthivī . iti mahābhāratam .. (caturudadhimālāmekhalāyā bhuvo bhartā . iti kādambarīkathāmukhe .)
udantaḥ, puṃ, (udgato nirṇītaḥ anto yasya .) vārtā .
(kāntodantaḥ suhṛdupagataḥ saṅgamātkiñcidūnaḥ .. iti meghadūte 101 . tathā, raghuḥ . 12 . 66 .
śrutvā rāmaḥ priyodantaṃ mene tatsaṅgamotsukaḥ sādhuḥ . iti medinī .. vṛttiyājanam . iti śabdaratnāvalī .. (pākavaśāt prāptānte, tri . yathā, śatapathavrāhmaṇe . śṛtamasaditi tadāhuryarhyudantaṃ tarhi juhuyāt taddhainodantaṃ kuryādupa ha dahet yadyadantaṃ kuryādaprajajñi vai reta upadagdhaṃ tasmānno dantaṃ kuryāt ..)
udantakaḥ, puṃ, (udanta + svārthe kan .) vṛttāntaḥ . vārtā . iti śabdaratnāvalī ..
udantikā, strī, (ut + anta + ṇic + ṇvul + ṭāp .) tṛptiḥ . iti hārāvalī ..
udanyā, strī, (udanyati udakasyecchā vā . supaḥ ātmanaḥ kyac . aśanāyodanyeti ītvābhāvaḥ kyaci udakasyodanmāvo'pinipātyate . apratyayādityaḥ .) pipāsā . ityamaraḥ .. (yathā chāndogyopaniṣadi . 6 . 8 . 5 . atha yatraitatpuruṣaḥ pipāsati nāma teja eva tatpītaṃ nayate tadyathā gonāyo'śvanāyaḥ puruṣanāyaḥ ityevaṃ tatteja ācaṣṭa udanyeti ..)
udanvān, [t] puṃ, (udakāni santyatra . udaka + matup . udanvānudadhau cetyudakasya udanbhāvo nipātitaḥ matupi .) samudraḥ . ityamaraḥ .. (yathā raghuḥ 4 . 52 ..
asahyavikramaḥ sahyaṃ dūrānmuktamudanvatā . ṛṣiviśeṣaḥ . iti pāṇiniḥ . 8 . 2 . 13 ..)
udapa āghāte . sautradhāturayam . iti kavikalpadrumaḥ .. (paraṃ-sakaṃ-seṭ .) pañcamasvarādiḥ . udañcaḥ . iti durgādāsaḥ .. pānubandha udadhāturayaṃ bhramavaśāt udapeti likhitaḥ ..
udapānaṃ, klī, puṃ, (udakaṃ pīyate'smin . udaka + pā + adhikaraṇe + lyuṭ, udakasya udaḥ .) kūpaḥ . ityamaraḥ ..
(taḍāgānyudapānāni vāpyaḥ prasravaṇāni ca . iti manuḥ 2 . 48 . tathā, rāmāyaṇe 2 . 80 . 12 ..
nirjaleṣu ca deśeṣu khanayāmāsuruttamān .
udapānān bahuvidhān vedikāparimaṇḍitān .. bhāve lyuṭ . jalapānam . yathā gītāyām . 2 . 46
yāvānartha udapāne sarvataḥ saplutodake ..)
udayaḥ, puṃ, (udyanti grahā yasmāt . ut + i + ac .) pūrbaparbataḥ . udayācalaḥ . (bhāve + ac .) samunnatiḥ . iti medinī .. dīptiḥ . maṅgalam . iti śabdaratnāvalī .. grahāṇāmudgamaḥ . tatra sūryasyodayavivaraṇaṃ yathā, viṣṇupurāṇe 2 aṃśe 8 adhyāyaḥ .. * ..
udayāstamane caiva savvakālantu saṃmukhe .
diśāsvaśeṣāsu tathā maitreya vidiśāsu ca .. 13 ..
yairyatra dṛśyate bhāsvān sa teṣāmudayaḥ smṛtaḥ .
tirobhāvañca yatraiti tatraivāstamanaṃ raveḥ .. 14 ..
naivāstamanamarkasya nodayaḥ sarvadā sataḥ .
udayāstamanākhyañca darśanādarśanaṃ raveḥ .. 15 ..
śakrādīnāṃ pure tiṣṭhan spaśattheṣa puratrayam .
vikarṇau dvau vikarṇasthastrīnkoṇān dvepure tathā .. 16 ..
udito vardhamānābhirāmadhyāhnāttapan raviḥ .
tataḥ paraṃ hrasantībhirgobhirastaṃ nigacchati .. 17 ..
udayāstamanābhyāñca smṛte pūrbāpare diśau .
yāvat purastāttapati tāvat pṛṣṭhe'tha pārśvayoḥ .. 18 ..
ṛte'maragirermerorupari brahmaṇaḥ sabhām .
ye ye marīcayo'rkasya prayānti brahmaṇaḥ sabhām .. 19 ..
te te nirastāstadbhāsā pratīpamupayānti vai .
tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi .
sarveṣāṃ dvīpavarṣāṇāṃ meruruttarato yataḥ .. 20 .. udayāstamane ca sarvakālaṃ bhavataḥ . te ca parasparaṃ saṃmukhe samānasūtrasthe bhavataḥ . tatra hetumāha . yaryatreti . raverudayāstamayau sarvakālaṃ madhyāhna eva sato'rkasya na sta eva ato everudayāstamayatvaṃ darśanādarśanamātrameva .. darśanādarśanayoravadhimāha . śakrādīnāmiti . indrādyanyatamasya pure madhyāhne tiṣṭhaṃstadekaṃ puraṃ abhitaḥ puradvayaṃ cetyevaṃ puradvayaṃ tadantarājasthau dvau ca vikarṇau koṇau udayādyavasthābhiḥ stṛśati svaraśmibhirbhāsayati . tathā vikarṇasthaḥ agnyādyanyatamakoṇe madhyāhne sthitastaṃ koṇaṃ abhitaḥ sthitaṃ koṇadvayaṃ cetyevaṃ trīn koṇān tanmadhyavartidve ca pure tathaivodayādyavasthābhiḥ spṛśati . bhūvalayasyārdhe pratapan dṛśyate tāvadahaḥ . ardhe tu na dṛśyate tāvadrātrirityarthaḥ . tathāhi aindre pure madhyāhne yadā tiṣṭhati tadā saumyapurasthānāmastamayaḥ . aiśakoṇasthānāṃ tṛtīyo yāmaḥ . agnikoṇasthānāṃ prathamaḥ . yāmye sthitānāmudayaḥ . evaṃ yadā yāmye madhyāhne tiṣṭhati tadā aindre astamayaḥ . agnikoṇe tṛtīyo yāmaḥ . nairṛtikoṇe prathamo yāmaḥ . vāruṇe udayaḥ . yadā ca vāruṇe madhyāhnaḥ tadā yāmye astamayaḥ . nairṛtikoṇe tṛtīyo yāmaḥ . vāyavye prathamaḥ . saumye udayaḥ . yadā saumye madhyāhnastadā vāruṇe astamayaḥ . vāyavye tṛtīyo yāmaḥ . aiśakoṇe prathamaḥ . aindre udayaḥ . evaṃ agnikoṇe yadā madhyāhnastadā aiśakoṇe astamayaḥ . indrapure tṛtīyo yāmaḥ . yamapure prathamaḥ . nairṛtikoṇe udayaḥ . ityādi yojyam . evaṃ meroḥ sarvataḥ paribhraman sūryo'rdhabhūvalayaṃ prakāśayan darśanādarśanādyapekṣayā ahorātravyavasthākāraṇamuktaṃ bhavati .. sannidhānavyavadhānakṛtameva raśmīnāṃ vṛddhihrāsatīvratvamandatvādikamapītyāha . udita iti gobhiḥ raśmibhiḥ .. digvibhāgo'pyudayāstamayanimittaevetyāha udayeti . yatra yasyodeti sā tasya pūrbā dik . yatrāstameti sā aparā pratīcī . tathā śrutiḥ . tasmādasāvādityaḥ sarvāḥ prajāḥ pratyagudeti . tasmāt sarvā evānyataḥ pratyudagāditi .. purastādudyantaṃ sūryaṃ paśyataśca dakṣiṇa-vāma-pārśvabhāgau dakṣiṇottare diśāviti darśayan raśmivistārāvadhimāha . yāvaditi . caturdikṣu lokālokācalaparyantaṃ tapatītyarthaḥ .. merau tu viśeṣamāha . ṛte iti . brahmasabhāvarjaṃ meroruparyapi sarvatastapati na tu brahmasabhāṃ bhāsayati . tatra hetumāha . ye ye marīcaya iti .. meroḥ sarvato'pi viśeṣatāntaramāha . tasmāditi . yato yasmāt sarveṣāṃ dvīpānāṃ varṣāṇāñca meruruttarata eva sthitaḥ . tasmānmeroruttarasyāṃ diśi sadā divāpi anyeṣāṃ dine'pi nityaṃ rātrireva . ayaṃ bhāvaḥ . meruṃ pradakṣiṇīkurvantaṃ sūryaṃ ye yatra paśyanti saiva teṣāṃ prācī . teṣāñca vāmabhāga eva meruḥ . ataḥ sarveṣāṃ sarvadā meruruttarata eva . dakṣiṇabhāge ca lokālokācalaḥ . tasmāduttarasyāṃ diśi sadā rātriḥ . dakṣiṇasyāñca diśi sadā dinamiti . yadvā . bhāratādivarṣasthānāṃ sammukhe sūryamudyantaṃ paśyatāmuttarasyāṃ diśi vāmabhāge merorekataḥ sadā dinam . anyataśca sadā rātriḥ . dakṣiṇabhāge tu sadā dinamevetyarthāduktaṃ bhavati .. iti taṭṭīkāyāṃ śrīdharasvāmī ..
udayanaṃ, klī (ut + i + lyuṭ .) udayaḥ . iti medinī .. (yathā ṛgvede 1 . 48 . 7 .
eṣā yukte parāvataḥ sūryasyodayanādadhi ..)
udayanaḥ, puṃ, agastyamuniḥ . vatsarājaḥ . iti medinī ..
(prāpyāvantīnudayanakathākovidān grāmavṛddhān . iti meghaṭūte . 39 .) udayanācāryaḥ . sa ca kusumāñjaligranthakartā ..
udaraṃ, klī, (ut ṛṇātīti . udidṛṇāterajalau pūrbapadāntyalopaśca . ut + dṝ + ac . antyalopaśca .) nābhistanayormadhyabhāgaḥ . peṭa iti bhāṣā . tatparyāyaḥ . piciṇḍaḥ 2 kukṣī 3 jaṭharaḥ 4 tundam 5 . ityamaraḥ .. yuddham . iti medinī ..
(upasthamudaraṃ jihvā hastau pādau ca pañcamam . iti manuḥ . 8 . 125 ..)
udaraḥ, puṃ, (udaraṃ aśrayatvenāstyasya . arśa āditvā dac .) udarastharogaviśeṣaḥ . udarī iti bhāṣā . yathā . athodarādhikāraḥ . tatrodarasya nimittamāha .
rogāḥ sarve'pi mande'gnau sutarāmudarāṇi ca .
ajīrṇānmalinaiścānyarjāyante malasañcayāt .. agnau mande sarve rogā jāyante kintu sutarāmatiśayena udarāṇi jāyante . aparānapi hetūnāha . ajīrṇānmalinaiścānyaiḥ atyantadoṣajanakaiḥ malasañcayāt malānāṃ doṣāṇāṃ purīṣasya cātivṛddheḥ . atrodaraśabdenodarastho roga ucyate . yata āha .
tātsthyataddharmatābhyāñca tatsamīpatayāpi ca .
tatsāhacaryāt śabdānāṃ vṛttiruktā caturvidhā .. * .. saṃprāptimāha . ruddhāḥ svedāmbuvāhīni doṣāḥ srotāṃsi sañcitāḥ . prāṇāgnyapānān saṃduṣya janayantyudaraṃ nṛṇām .. * .. sāmānyarūpamāha . ādhmānaṃ gamane 'śaktirdaurbalyaṃ durbalāgnitā . śothaḥ sadanamaṅgānāṃ saṅgo vātapurīṣayoḥ . dāhastandrā ca sarveṣu jaṭhareṣu bhavanti hi .. * .. sannikṛṣṭanidānapūrbikāṃ saṃkhyāmāha . pṛthakdoṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ . sambhavantyudarāṇyaṣṭau teṣāṃ liṅgaṃ pṛthak śṛṇu .. * .. vātodarasya lakṣaṇamāha .
tatra vātodare śothaḥ pāṇipānnābhikukṣiṣu .
kukṣipārśvodarakaṭīpṛṣṭharuk parbabhedanam ..
śuṣkakāso'ṅgamardaśca gurutā malasaṃgrahaḥ .
śyāvāruṇatvagāditvamakasmānmāṃsavṛddhimat ..
satodamedamudaraṃ tanukṛṣṇaśirātatam .
ādhmānādativacchabdamāhataṃ prakaroti ca ..
vāyuścātra saruk śabdo vicaret sarvatogatiḥ .. pāṇipādityatra vyañjanāntaḥ pācchabda ārṣatvāt . kukṣipārśvodaretyatra kukṣiśabda udarasya vāmadakṣiṇabhāgadvayavācī . sarvatogatiḥ sakalakoṣṭhe sañcaran .. * .. paittikamāha .
pittodare jvaro mūrchā dāhastṛṭ kaṭukāsyatā .
bhramo'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit ..
pītatāmraśirānaddha sasvedaṃ soṣma dahyate .
dhūmāyate mṛdusparśaṃ kṣiprapākaṃ pradūyate .. harit śākavarṇam . soṣma antastāpayuktam . dahyate vahirdāhayuktam . dhūmāyate dhūmamivodvamati . kṣiprapākaṃ kṣiprapākāt jalodaratāṃ yāti . pradūyate vyathate .. * .. kaphodaramāha .
śleṣmodare'ṅgasadanaṃ svāpaścayathugauravam .
tandrotkleśo'ruciḥ śvāsaḥ kāsaḥ śuklatvagāditā ..
udaraṃ stimitaṃ snigdhaṃ śuklarājītataṃ mahat .
cirābhivṛddhikaṭhinaṃ śītasparśaṃ guru sthiram .. svāpaḥ sparśājñatā . gauravamaṅgānām . tandrā nidrābāhulyam . utkleśo hṛllāsaḥ . śuklarājītataṃ śuklaśirāvyāptam .. * .. sannipātoduramāha .
striyo'nnapānaṃ nakhalomamūtraviḍārtavairyuktamasādhuvṛttāḥ .
yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasevanācca ..
tenāśu raktaṃ kupitāśca doṣāḥ kuryuḥ sughoraṃ jaṭharaṃ triliṅgam .
tacchītavāte bhṛśadurdine ca viśeṣataḥ kupyati dahyate ca ..
sa cāturo mūrchati hi prasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca .
dūṣyodaraṃ kīrtitametadeva plīhodaraṃ kīrtayato nibodha .. striya ityavivekisannihitajanopalakṣaṇam . tāśca svasaubhāgyamicchantyaḥ . viṭ māṃrjārādīnām . ārtavaṃ rajaḥ . arayo vā . garān saṃyogajāni viṣāṇi . duṣṭāmbu saviṣamatsyatṛṇaparṇādiyutaṃ śaṭitañca .. dūṣīviṣaṃ viṣamevāgnyādyupaghātena svalpaprabhāvam . yata uktam .
jīrṇaṃ viṣaghnauṣadhibhirhataṃ vā dāvāgnivātātapaśodhitañca .
svabhāvato vā guṇaviprayuktaṃ viṣaṃ hi dūṣīviṣatāmupaiti .. guṇaviprayuktaṃ guṇaviyuktaṃ tat . udaraṃ śītatādiṣu kupyati . dūṣīviṣasya kopāt . mūrchātiviṣayogāt . prasaktaṃ nirantaraṃ etadeva sannipātodaram . tantrāntare dūṣyodaraṃ kīrtitam . athavā parasparaṃ dūṣayantīti doṣā eva dūṣyāḥ taiḥ kṛtamudaraṃ dūṣyodaram .. * .. plīhodaramāha .
vardhate plīhavṛddhyā yadvidyāt plīhodaraṃ hi tat .
tadvāme vardhate pārśve nimittaṃ tasya tatra yat ..
pravṛddhaplīhaliṅgāni yānyuktāni bhiṣagvaraiḥ .
plīhodare'pi dṛśyante tāni sarvāṇi dehinām .. plīhodarasyaiva bhedo yakṛddālyudaraṃ na punaradhikamityāha . savyānyapārśve yakṛti pravṛddhe jñeyaṃ yakṛddālyudaraṃ tadeva . yakṛddālayati doṣairbhedayatīti yakṛddālyudaraṃ tadeva udarameva .. * .. baddhagudamāha .
yasyānnamannairupalepibhirvā, bālāśmabhirvā pihitaṃ yathāvat .
sañcīyate yasya malaḥ sadoṣaḥ, śanaiḥ śanaiḥ śaṅkaravacca nāḍyām ..
nirudhyate yasya gude purīṣaṃ nireti kṛcchrādapi cālpamalpam .
hṛnnābhimadhye parivṛddhimeti tasyodaraṃ baddhagudaṃ vadanti .. upalepibhiḥ picchilairannaiḥ śākaśālukādibhiḥ . bālāśmabhiḥ bālukābhiḥ karkarairvā bālaiḥ keśaiḥ aśmabhiḥ pāṣāṇairvā . yathāvat yasya yat sambhavati . malaḥ purīṣam . śaṅkaravat saṃmārjanīkṣiptatṛṇadhūlyādivat . śaṅkaro'vakaraḥ pumān ityamaraḥ . śaṅkaro ghūṇa iti loke . nāḍyāṃ antranāḍyām . hṛnnābhimadhye hṛnnābhyormadhye .. * .. kṣatodaramāha .
śalyaṃ yathānnopahataṃ yadantraṃ bhuktaṃ bhinattyāgatamanyathā vā .
tasmāt kṣato'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ ..
nābheradhaścodarameti vṛddhiṃ nistudyate dālyati cātimātram .
etat parisrāvyudaraṃ pradiṣṭaṃ dakodaraṃ kīrtayato nibodha .. śalyaṃ karkarādi . annopahataṃ annanihitam . bhuktaṃ yadantraṃ bhinatti . tathā anyathā āgataṃ bhojanaṃ vinā āgataṃ śarādi . tadapi yadantraṃ bhinatti etadupalakṣaṇam . jṛmbhaṇamatyaśanaṃ vā yadantraṃ bhinatti . yata uktaṃ carake . śarkarātṛṇakāṣṭhāsthikaṇṭakairannasaṃyutaḥ . bhidyetāntraṃ yadā bhuktaṃ jṛmbhayātyaśanena vā .. iti . tasmāt bhinnādantrāt . gudatastu bhūyaḥ antrāt saṃsrutya punargudataḥ sravedityarthaḥ . dālyati vidīryataiva . padasiddhirārṣatvāt . etat kṣatodaraṃ tantrāntare parisrāvyudaraṃ pradiṣṭam .. * .. udakodaramāha .
yat snehapīto'pyanuvāsito vā, vānto virikto'pyathavā nirūḍhaḥ .
pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni ..
snehopalipteyvathavāpi teṣūdakodaraṃ pūrbavadabhyupaiti .
snigdhaṃ mahattat parivṛttanābhi samātataṃ pūrṇamivāmbunā ca .. yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodaraṃ tat .. snehapītaḥ pītaityatrādhyavasitāditvāt kartari ktaḥ paścāt snehaṃ pītaḥ snehapīta iti tatpuruṣaḥ . tena snehaṃ pītavānityarthaḥ . anuvāsito vā gṛhītānuvāsanavastiḥ . vāntaḥ atrāpi pūrbavat kartari ktaḥ tena vāntavānityarthaḥ . evaṃ viriktaḥ viriktabān . tathā nirūḍhaḥ gṛhītanirūḍhavastiḥ . sa cedāśu śītalaṃ jalaṃ pibet . tasya tadvahāni jalavahāni srotāṃsi duṣyanti svakarmaduṣṭāni bhavanti jalavaheṣu srotaḥsu duṣṭeṣu satsu annarase upasnehanyāyena vahirbhūte dakodaramāyāti . athavā teṣu udakavaheṣu srotaḥsu snehopalipteṣu pūrbavat yathāpūrbam . annarase upasnehanyāyena vahirniḥsṛte dakodaramāyāti . tathā jale'pi vahirniḥsṛte dakodaramāyāti . tat udaram . parivṛttanābhi gambhīranābhi . samātataṃ stabdham . yathā dṛtiḥ carmamayaṃ jalāharaṇapātram . kṣubhyati antarjaladolanena sañcalati kampate vahiḥ śabdāyate kampamānaṃ sat śabdaṃ karoti .. * .. sādhyāsādhyalakṣaṇamāha .
janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam .
balinastadajātāmbu yatnasādhyaṃ navotthitam .. balinaḥajātāmbu navotthitañca yatnasādhyamityanvayaḥ .
paścādbaddhagudaṃ tūrdhvaṃ sarvaṃ jātodakaṃ tathā .
prāyo bhavatyabhāvāya chidrāntrañca dakodaram .. chidrāntraṃ śarādinā chidramantraṃ yasya tadudaraṃ abhāvāyaṃ bhavati .. * .. jātodakasyodarasya lakṣaṇamāha . carakaḥ .
payaḥpūrṇā dṛtiriva kṣobhe śabdakaraṃ mṛdu .
apravyaktaśiraḥśūlaṃ nitāntamudaraṃ mahat ..
ālasyamāsyavairasyaṃ mūtraṃ bahu sakṛcchrataḥ .
jātodakasya liṅgaṃ syānmando'gniḥ pāṇḍutāpi ca ..
śūlākṣaṃ kuṭilopasthamupaklinnatanutvacam .
balaśoṇitamāṃsāgniparikṣīṇañca varjayet .. śūlākṣasthāne śūnākṣamiti ca pāṭhaḥ . kuṭilīpasthaṃ vakramehanam . upaklinnatanutvacaṃ . upari ārdrā tanvo tyagyasya . taṃ udariṇam .
pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam .
viriktaṃ cāpyudariṇaṃ pūryamāṇaṃ vivarjayet .. viriktamapi pūryamāṇaṃ pūryamāṇodaraṃ udariṇaṃ vivarjayet .. * .. athodarasya cikitsā .
eraṇḍatailaṃ daśamūlamiśraṃ gomūtrayuktastriphalāraso vā .
nihanti vātodaraśothaśūlān kvāthaḥ samūtro daśamūlajaśca ..
kuṣṭhaṃ dantī yavakṣāraḥ pāṭhā trilavaṇaṃ vacā .
śuṇṭhī coṣṇāmbunā pītā vātodararujāpahā .. kuṣṭhādicūrṇam .. * ..
laśunasya tulāmekāṃ jaladroṇe vipācayet .
trikaṭu triphalā dantī hiṅga saindhavacitrakam ..
devadāru vacā kuṣṭhaṃ madhu śigruḥ punarnavā .
sauvarcalaṃ viḍaṅgāni dīpyako gajapippalī ..
eteṣāṃ palikān bhāgān trivṛtaḥ ṣaṭpalāni ca .
piṣṭvā kaṣāyeṇaitena tailaṃ mṛdvagninā pacet ..
tatpibet prātarutthāya yathāgnibalamātrayā .
nihanti sakalān rogān udarāṇi viśeṣataḥ ..
mūtrakṛcchramudāvartamantravṛddhigudakramīn .
pārśvakukṣibhavaṃ śūlamāmaśūlamarocakam ..
yakṛdaṣṭhīlikānāhān plīhānaṃ cāṅgavedanām .
māsamātreṇa naśyaṃnti aśītirvātajā gadāḥ .. iti rasonatailam .. * ..
pittodareṣu balinaṃ pūrbameva virecayet .
durbalaṃ hanuvāṣpādau śodhayet sauravastinā .
saṃjātabalakāyāgniṃ punaḥ snigdhaṃ virecayet ..
payasā ca trivṛtkalkairuvūkasya śṛtena ca ..
pippalyādigaṇenājyaṃ pācitaṃ pāyayedbhiṣak .
naraṃ pathyabhujaṃ nityaṃ kaphodaranivṛttaye .. * ..
nāgaratriphalākalkairdadhyambuparipeṣitaiḥ .
pācitaṃ tailamājyañca pibet sarvodarāpaham .. iti nāgarāditailaṃ ghṛtañca .. * ..
śāliyaṣṭikagodhūmayavanīvārabhojanam .
nirūho recanaṃ śreṣṭhaṃ sarveṣu jaṭhareṣa ca ..
ānūṣamodanaṃ māṃsaṃ śākaṃ piṣṭakṛtaṃ tilāḥ .
vyāyāmañca divāsvapnapānapānāni varjayet ..
tathogralavaṇoṣṇāni vidāhīni gurūṇi ca .
nādyādannāni jaṭhare toyapānañca varjayet ..
udarāṇāṃ malāḍhyatvādbahuśaḥ śodhanaṃ hitam .
kṣīreṇairaṇḍatailaṃ vā pibenmūtreṇa vāsakṛt .. * ..
vātodarī pibettakraṃ pippalīlavaṇānvitam .
śarkarāmaricopetaṃ svādu pittodarī pibet ..
yavānīhapuṣājājīvyoṣayuktaṃ kaphodarī .
sannipātodarī yuktaṃ trikaṭukṣārasaindhavaiḥ ..
yavānī hapuṣā dhānyaṃ triphalā copakuñcikā .
kāravī pippalīmūlamajagandhā śaṭī vacā ..
śatāhvā ñīrako vyoṣaṃ svarṇakṣīrī ca citrakam .
dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇapañcakam ..
viḍaḍgañca samāṃsāni dantyā bhāgatrayaṃ bhavet .
trivṛdviśāle dviguṇe sātalā syāccaturguṇā ..
eṣa nārāyaṇo nāmnā cūrṇo rogagaṇāpahaḥ .
enaṃ prāpya nivartante rogā viṣṇumivāsurāḥ ..
takreṇodarabhiḥ peyo gulmibhirvādarāmbunā .
ānaddhavāte surayā vātaroge prasannayā ..
dadhimaṇḍena viḍabandhe dāḍimāmbubhirarśase .
parikartaṣu vṛkṣāmlairuṣṇāmbubhirajīrṇake ..
bhagandare pāṇḍuroge kāse śvāse galagrahe .
hṛdroge grahaṇīroge kuṣṭhe mande'nale jvare ..
daṃṣṭrāviṣe mūlaviṣe sagare kṛtrime viṣe .
yathārhaṃ snigdhakoṣṇena peyabhetadvirecanam .. upakuñcikā kāravī ca vṛhajjīrakaḥ . yasya magarailā nāma iti loke . tasya bhāgadvayaṃ grāhyaṃ punarukteḥ . svarṇakṣīrī coka iti loke . viśālā indravāruṇī . sātalā sīhuṇḍabhedaḥ sātaletyeva prasiddhā . parikarto gude parikartanavat pīḍā iti nārāyaṇacūrṇam .. * ..
snukkṣīradantītriphalāviḍaṅgasiṃhītrivṛccitrakasūryakalkaiḥ .
ghṛtaṃ vipakvaṃ kuḍavapramāṇaṃ toyena tasyākṣasamena karṣam ..
pītoṣṇamambho'nupibedvireke peyaṃ rasaṃ vā prapibedvidhijñaḥ .
nārācamenaṃ jaṭharāmayānāmuktaṃ prayuktaṃ pravadanti santaḥ .. iti nārācaghṛtam .. * ..
vajrāṇḍyāḥ karṣamātrāyāḥ kalkaṃ dadhyādiveṣṭitam .
nigiledvāriṇā nityamudaravyādhiśāntaye .. vajrāṇḍī śūraṇapatro māṇabhedaḥ . vajrāṇḍī iti loke .. * ..
punarnavādāruniśāsaviśvāpaṭolapathyāḥ picumardadāru .
sanāgaracchinnaruheti sarvaiḥ kṛtaḥ kaṣāyo vidhinā vidhijñaiḥ ..
gomūtrayuk guggulunā ca yuktaḥ pītaḥ prabhāte niyataṃ narāṇām .
sarvāṅgaśothodarapārśvaśūlaśvāsānvitaṃ pāṇḍugadaṃ nihanti .. punarnavādikvāthaḥ . ityudarādhikāraḥ . iti bhāvaprakāśaḥ .. (udaraṃ stimitaṃ guru iti vaidyakamādhavakaradhṛtarugviniścayagranthaḥ . asya śabdasya rogaviśeṣavācyatve'nyāviśeṣavācyavivṛttirudararogaśabde jñātavyā ..)
udaragranthiḥ, puṃ, (udarasya granthiriva .) gulmarogaḥ . iti hemacandraḥ ..
udaratrāṇaṃ, klī, (udarasya trāṇaṃ yasmāt .) udarabandhavastrādi . tatparyāyaḥ . nāgodaṃ 2 . iti hemacandraḥ ..
udarathiḥ, puṃ, (udṛcchati udaryate vā . ut + ṛ + udyarteściditi gathin .) samudraḥ . sūryaḥ . iti hemacandraḥ ..
udarapiśācaḥ, tri, (udarāya tatpūraṇāya piśāca iva .) sarvānnakhādakaḥ . tatparyāyaḥ . sarvānnīnaḥ 2 sarvānnabhakṣakaḥ 3 . iti hemacandraḥ ..
udarambhariḥ, tri, (udaraṃ bibhartīti . udara + bhṛ + in + mum ca . nipātasiddhaḥ .) svodaramātrapūrakaḥ . tatparyāyaḥ . kukṣimbhariḥ 2 ātmambhariḥ 3 . iti hemacandraḥ ..
udaravyādhiḥ, puṃ, (udarasya vyādhiḥ .) udararogaviśeṣaḥ . yathā -- gāruḍe 194 adhyāyaḥ ..
kadalīyavakṣārantu pānīyena prasādhitam .
tadāsvādanānnaśyanti udaravyādhayo'khilāḥ ..
udararogaḥ, puṃ, (udarasya rogaḥ .) jaṭharavyādhiviśeṣaḥ . udarī iti bhāṣā ..
(siddhavidyādharākīrṇe kailāse nandanopame .
tapyamānaṃ tapastīvraṃ sākṣāddharmamiva sthitam ..
śrāyurvedavidāṃ śreṣṭhaṃ bhiṣagvidyāpravartakam .
punarvasuṃ jitātmānamagniveśo'bravīdvacaḥ ..
bhagavannudarairduḥkhairdṛśyante hyarditā narāḥ .
śuṣkavaktrāḥ kṛśairgātrairādhmātodarakukṣayaḥ ..
praṇaṣṭāgnibalāhārāḥ sarvaceṣṭāsvanīśvarāḥ .
dīnāḥ pratikriyābhāvājjahato'sūnanāthavat ..
teṣāmāyatanaṃ saṅkhyāṃ prāgrūpākṛtibheṣajān .
yathāvajjñātumicchāmi guruṇā samyagīritam ..
sarvabhūtahitāyarṣiḥ śiṣyeṇaivaṃ pracoditaḥ .
sarvabhūtahitaṃ vākyaṃ vyāhartumupacakrame .. asya sanidānaṃ samprāptikalakṣaṇaṃ yathā --
agnidoṣānmanuṣyāṇāṃ rogasaṅghāḥ pṛthagvidhāḥ .
malavṛddhyā pravartante viśeṣeṇodarāṇi tu ..
mande'gnau malinairbhuktairapākāddoṣasañcayaḥ .
prāṇāgnyapānān sandūṣya mārgān baddhvottarottarān ..
tvaṅmāṃsāntaramāgamya kukṣimādhmāpayan bhṛśam .
janayatyudaraṃ tasya hetuṃ śṛṇu salakṣaṇam .. sāmānyahetavo yathā --
atyuṣṇalavaṇakṣāravidāhyamlarasāśanāt .
mithyāsaṃsarjanādrūkṣaviruddhāśucibhojanāt ..
plīhārśograhaṇīdoṣakarṣaṇāt karmavibhramāt .
kliṣṭānāmapratīkārādraukṣyādvegavidhāraṇāt ..
srotasāṃ dūṣaṇādāmāt saṃkṣobhādatipūraṇāt .
arśovātaśakṛdrodhādantrasphuṭanabhedanāt ..
atisañcitadoṣāṇāṃ pāpaṃ karma ca kurvatām .
udarāṇyupajāyante mandāgnīnāṃ viśeṣataḥ .. prāgrūpaṃ yathā --
kṣuṇṇāśaḥ svādvatisnigdhagurvannaṃ pacyate'cirāt .
bhuktaṃ vidāhyate sarvaṃ jīrṇājīrṇaṃ na vetti ca ..
sahate nātisauhityamīṣacchophaśca pādayoḥ .
śaśvadbalakṣayo'lpe'pi vyāyāme śvāsamṛcchati ..
purīṣanicayo vṛddhirudāvartakṛtā ca rūk .
vastisandhau rugādhmānaṃ vardhate pāṭyate'pi ca ..
ātanyate ca jaṭharamapi laghvalpabhojanāt .
rājījanma valīnāśa iti liṅgaṃ bhaviṣyatām .. samprāptiryathā --
ruddhvā svedāmbuvāhāni doṣāḥ srotāṃsi sañcitāḥ .
prāṇāpānān hi sandūṣya janayantyudaraṃ nṛṇām .. sāmānyalakṣaṇaṃ yathā --
kukṣerādhmānamāṭopaḥ śophaḥ pādakarasya ca .
mando'gniḥ ślakṣṇagaṇḍatvaṃ kārśyañcodaralakṣaṇam .. vātajasya sanidānasamprāptikaṃ lakṣaṇaṃ yathā --
rūkṣālpabhojanāyāsavegodāvartakarṣaṇaiḥ .
vāyuḥ prakupitaḥ kukṣihṛdvastigudamārgagaḥ ..
hatvāgniṃ kaphamuddhūya tena ruddhagatistathā .
ācinotyudaraṃ jantostvaṅmāṃsāntaramāśritaḥ .. asya rūpāṇi .
kukṣi-pāṇi-pāda-vṛṣaṇa-śvayathūdara-vipāṭanam aniyatau ca vṛddhihrāsau kukṣi-pārśvaśūlodāvartāṅgamarda-parbabheda-śuṣkakāsa-kārśya-daurbalyārocaka-vipākā adhogurutvaṃ vātavarcamūtrasaṅgaḥ śyāvāruṇatvaṃ nakhanayanavadanatvaṅmūtravarcasāmapi codaraṃ tanvasitarājīśirāsantatamāhatamādhmātadṛtiśabdavadbhavati . vāyuścordhvamadhastiryak ca saśūlaśabdaścaratyetadvātodaraṃ vidyāt .. pittajasya sanidānasamprāptikaṃ lakṣaṇaṃ yathā --
kaṭvamlalavaṇātyuṣṇatīkṣṇāgnyātapasevanaiḥ .
vidāhyadhyaśanājīrṇaiścāśu pittaṃ samācitam ..
prāpyānilakaphau ruddhvā mārgamunmārgamāsthitam .
nihatyāmāśaye vahniṃ janayatyudaraṃ tataḥ .. asya rūpāṇi .
dāhajvara-tṛṣṇā-mūrchātisāra-bhramāḥ kaṭukāsyatvaṃ haritahāridratvaṃ nakha-nayana-vadana-tvaṅ-mūtra-varcasāmapi codaraṃ nīla-pīta-hāridra-harita-tāmrarājīśirāvanaddhaṃ dahyāt dūṣayate dhūpyate rūpāyate svidyate klidyate mṛdusparśaṃ kṣiprapākañca bhavatyetat pittodaraṃ vidyāt .. śleṣmajanitasya sanidānasamprāptikaṃ lakṣaṇaṃ yathā --
avyāyāmadivāsvapnasvādvatisnigdhapicchilaiḥ .
dadhidugdhodakānūpamāṃsaiścātyupasevitaiḥ ..
kruddhena śleṣmaṇā srotaḥ svāhateṣvāvṛto'nilaḥ .
tameva pīḍayan kuryādudaraṃ vahirantragaḥ .. asya rūpāṇi .
gauravārocakāvipākāṅgamarda-supti-pāṇi-pādamuṣkoruśophotkleśa-nidrā-śvāsa-kāsāḥ śuklatvañca nakha-nayana-vadana-tvaṅmūtravarcasāmapi codaraṃ śuklarājīśirāsantataṃ gurustimitasthiraṃ kaṭhinañca bhavatyetat śleṣmodaraṃ vidyāt .. tridoṣajasya sanidānasamprāptikaṃ lakṣaṇaṃ yathā,
durbalāgnerapathyāmavirodhigurubhojanāt .
strīdattaiśca rajoroma-viṇmūtrāsthinakhādibhiḥ ..
viṣaiśca mandairvātādyāḥ kupitāḥ sañcitāstrayaḥ .
śanaiḥ koṣṭhe prakurvanto janayantyudaraṃ nṛṇām .. asya rūpāṇi .
sarveṣāmeva doṣāṇāṃ samastāni liṅgānyupalabhyante varṇāśca nakhādiṣūdaramapi nānāvarṇarājīśirāsantataṃ bhavatyetat sannipātodaraṃ vidyāt .. yakṛtplīhasamudbhavasya sanidānasamprāptikaṃ lakṣaṇaṃ yathā --
asitasyātisaṅkṣobhādyānayānābhiceṣṭitaiḥ .
ativyavāyabhārādhvavamanavyādhikarṣaṇaiḥ ..
vāmapārśvāsthitaḥ plīhācyutaḥ sthānāt pravardhate .
śoṇitaṃ vā rasādibhyo vivṛddhantaṃ vivardhayet .. iti tasya plīhākaṭhino'ṣṭhilevādau vardhamānakacchapasaṃsthāna upalabhyate sacopekṣitaḥ krameṇa kukṣiṃ jaṭharamagnyadhiṣṭhānañca parikṣipannudaramabhinivartayati .. asya rūpāṇi yathā --
daurbalyārocakāvipākavarcomūtragrahatamaḥpipāsāṅgamarda-cchardi-mūrchāṅgasāda-kāsa-śvāsa-mṛdujvarānāhāgnināśakārśyāsyavairasya-parbabheda-koṣṭha-vātaśūlānyapi codaramaruṇavarṇaṃ vivarṇaṃ vā nīlaharita-hāridra-rājimadbhavatyevameva yakṛdapi dakṣiṇapārśvasthaṃ kuryāttulyahetuliṅgauṣadhatvāttasya plīhajaṭharaevāvabodha ityetat yakṛtplīhodaraṃ vidyāt .. baddhagudodarasya nidānapūrbikā samprāptiryathā,
pakṣmabālaiḥ sahānnena bhuktairbaddhāyane gude .
udāvartaistathārśobhirāntrasaṃmūrchanena vā ..
apāno mārgasaṃrodhāddhātvagniṃ kupito'nilaḥ .
varcaḥpittakaphān ruddhvā janayatyudaraṃ tataḥ .. asya rūpāṇi .
tṛṣṇā-dāha-jvara-mukha-tālu-śoṣorusāda-kāsaśvāsa-daurbalyārocakāvipāka-varcomūtra-saṅgādhmāna-cchardi-kṣavathu-śirohṛnnābhi-gudaśūlānyapi codaraṃ mūḍhavātaṃ sthiramaruṇaṃ nīlarājiśirāvanaddhaṃ sarājikaṃ vā prāyo nābhyupari gopucchavadabhinivartata ityetad baddhagudodaraṃ vidyāt .. chidrodarasya nidānapūrbikā samprāptiryathā,
śarkarā-tṛṇakāṣṭhāsthi-kaṇṭakairannasaṃyutaiḥ .
bhidyetāntraṃ yadā bhuktairjṛmbhayātyaśanena vā .
iyāt pākarasastebhyaśchidrebhyaḥ prasvavadvahiḥ .
pūrayan gudamantrañca janayatyudaraṃ tataḥ .. asya rūpāṇi .
iti tadadhonābhyāḥ prāyo'bhinivartamānamudakodarasya ca yathābalañca doṣāṇāṃ rūpāṇi darśayatyapi cāturaḥ salohita-nīla-pīta-picchila-kuṇapagandhāmavarca upaveśate hikkā-śvāsa-kāsa-tṛṣṇāpramehā-rocakāvipāka-daurbalyaparītaśca bhavatyetat chidrodaraṃ vidyāt .. jalodarasya nidānapūrbikā samprāptiryathā --
snehapītasya mandāgneḥ kṣīṇasyātikṛśasya vā .
atyambupānānnaṣṭe'gnau mārutaḥ klomni saṃsthitaḥ ..
srotaḥsu ruddhamārgeṣu kaphaścodakamūrchitaḥ .
vardhayetāṃ tadevāmbu svasthānādudarāya tau .. asya rūpāṇi .
tasya rūpāṇyanannakāṅkṣāpipāsā-gudasrāva-śūlaśvāsa-kāsa-daurbalyāṇyapi codaraṃ nānāvarṇarājibhirāsantatamudakapūrṇadṛtikṣobhasaṃsparśaṃ bhavatyetadudakodaraṃ vidyāt .. eṣāṃ sādhyatvāsādhyatvādilakṣaṇaṃ yathā --
tatrācirotpannamanupadravamanudakaprāptamudaraṃ tvaramāṇaścikitsedupekṣitānāṃ hyeṣāṃ doṣāḥ svasthānadapavṛttā aparipākāddravībhūtāḥ sandhīn srotāṃsi copakledayan svedaśca vāhyeṣu srotaḥsu pratihatagatistiryagavatiṣṭhamānastadevodakamāpyāyayati . tatra picchotpattau maṇḍalamudaraṃ gurustimitamākocitamaśabdaṃ mṛdusparśamapagatarājīkamākrāntaṃ nābhyāṃ sarpatīti . tato'nantaraṃ udakaprādurbhāvaḥ .. tasya rūpāṇi kukṣeratimātravṛddhiḥ śirāntardhānagamanamudakapūrṇadṛtisamakṣobhasparśatvañca . tadāturamupadravāḥ spṛśanti chardyatīsāra-tamakatṛṣṇā-śvāsa-kāsa-hikkā-daurbalya-pārśvaśūlārucisvarabheda-mūtrasaṅgādayastathāvidhamacikitsyaṃ vidyāditi .. bhavati cātra --
vātātpittāt kaphāt plīhaḥ sannipātāttathodakāt .
parasparaṃ kṛcchrataramudaraṃ bhiṣagādiśet ..
pakṣādbaddhagudantūrdhvaṃ savvaṃ jātodakantathā .
prāyo bhavatyabhāvāya chidrāntrañcodaraṃ nṛṇām ..
śvayathuḥ sarvamarmotthaḥ śvāso hikkāruciḥ satṛṭ .
mūrchācchardyatisāraśca nihantyudariṇaṃ naram .. jalalakṣaṇamāha .
aśothamaruṇābhāsaṃ saśabdaṃ nātibhārikam .
sadā guḍaguḍāyāntaṃ śirājālagavākṣitam ..
nābhiṃ viṣṭabhya pāyau tu vegaṃ kṛtvā praṇaśyati ..
hṛnnābhivaṃkṣaṇakaṭīgudapratyekaśūlinaḥ ..
karkaśaṃ sṛjato vātaṃ nātimande ca pāvake ..
mūtre'lpe saṃhate doṣe lālayā virase mukhe .
ajātodakamityetairliṅgairvijñāya tattvataḥ .. ataḥparaṃ vātajādibhedena cikitsāvidhānaṃ yathā,
upakrāmedbhiṣagdoṣabalakālaviśeṣavit .
vātodare balavataḥ pūrbaṃ snehairupācaret ..
snigdhāya sveditāṅgāya dadyāt snehavirecanam ..
hṛte doṣe parimlānaṃ veṣṭayedvāsasodaram ..
tathāsyānavakāśatvādvāyurnādhmāpayet punaḥ .
doṣātimātropacayāt srotasāṃ sannirodhanāt ..
sambhavantyudarāṇyevaṃ ato nityaṃ viśodhayet .
śuddhaṃ saṃsṛjya ca kṣīraṃ balārthaṃ pāyayettu tam ..
prāgutkeśānnivartyañca bale labdhe kramāt payaḥ .
yūṣairasarvā mandāmlalavaṇaiḥ rodhitānalam ..
sodāvartiṃ punaḥ snigdhaṃ svinnamāsthāpayennaram .
sphuraṇākṣepasandhyasthipārśvapṛṣṭhatrikāsthiṣu .
dīptāgnibaddhaviḍvātaṃ rūkṣamapyanuvāsayet ..
tīkṣṇādhobhāgayuktaḥ syānnirūho dāśamūlikaḥ .
vātaghnāmlaśṛtairaṇḍatilatailānuvāsanaḥ ..
avirecyantu yaṃ vidyāddurbalaṃ sthaviraṃ śiśum .
sukumāraṃ prakṛtyālpadoṣaṃ vātholvaṇānilam ..
taṃ bhiṣak śamanaiḥ sarpiryūṣamāṃsarasaudanaiḥ .
vastyabhyaṅgānuvāsaśca kṣauraiścopācaredbudhaḥ .. 1 ..
pittodare tu balinaṃ pūrbameva virecayet .
durbalantvanuvāsyādau śodhayet kṣīravastinā ..
sañjātabalakālāgniṃ punaḥ snigdhaṃ virecayet .
payasā satrivṛtkalkenoruvūkaśṛtena vā ..
śātalātrāyamāṇābhyāṃ śṛtenārambadhena vā .
sakaphe vā samūtreṇa savāte tiktasarpiṣā ..
punaḥ kṣīraprayogañca vastikarmavirecanam .
krameṇa dhruvamātiṣṭhan yuktaḥ pittodaraṃ jayet ..
snigdhaṃ svinnaṃ viśuddhantu kaphodariṇamāturam .
saṃsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ ..
gomūtrāriṣṭapānaiśca cūrṇāyaskṛtibhistathā .
sakṣāraistailapānaiśca samayettu kaphodaram ..
sannipātodare sarvā yathoktāḥ kārayet kriyāḥ .
sopadravantu nirvṛttaṃ pratyākhyeyaṃ vijānatā ..
udāvartarugānāhairdāhamohatṛṣājvaraiḥ .
gauravārucikāṭhinyaiścānilādīn yathākramam ..
liṅgaḥ plīhodarān dṛṣṭvā raktaṃ vāpi svalakṣaṇaiḥ .
cikitsāṃ saṃprakurvīta yathādoṣaṃ yathābalam ..
snehaṃ svedaṃ virekañca nirūhamanuvāsanam .
samīkṣya kārayedbāhau vāme vā vyadhayetsirām ..
ṣaṭpalaṃ vā pibetsarpiḥ pippalīrvā prayojayet .
saguḍāmabhayāṃ vāpi kṣārāriṣṭagaṇāṃstathā ..
rohitakalatānāntu kāṇḍaikā sābhayā jale .
mūtre vā śṛtametacca saptarātrasthitaṃ pibet ..
kāmalāgulmamehārśaḥplīhasarvodarakrimīn .
taddhanyājjāṅgalarasairjīrṇe syāccātra bhojanam ..
agnikarma ca kurvīta bhiṣagvātakapholvaṇe .
paittike jīvanīyāni sarpīṃṣi kṣīravastayaḥ ..
raktāvasekaḥ saṃśuddhiḥ kṣīrapānañca śasyate .
yūṣairmāṃsarasaiścāpi dīpanīyasamāyutaiḥ ..
laghūnyannāni saṃsṛjya bhajet plīhodarī naraḥ ..
svinnāya baddhodariṇe mūtratīkṣṇauṣadhānvitam .
satailalavaṇaṃ dadyānnirūhaṃ sānuvāsanam ..
parisraṃsīni cānnāni tīkṣṇañcaiva virecanam .
udāvartaharaṃ karma kāryaṃ vātaghnameva ca ..
chidrodaramṛte svedāt śleṣmodaravadācaret ..
jātaṃ jātaṃ jalaṃ srāvyamevaṃ tatpātayedbhiṣak .. ariṣṭalakṣaṇaṃ yathā .
tṛṣṇākāsajvarārtantu kṣīṇamāṃsāgnibhojanam .
varjayet śvāsinaṃ tadvat śūlinaṃ durbalendriyam ..
dravebhyaścodakādibhyo niyacchedanupūrbaśaḥ .
sarvamevodaraṃ prāyo doṣasaṃghātajaṃ matam .
tasmāttridoṣaśamanīṃ kriyāṃ savvaṣu kārayet .. pathyaniyamo yathā .
doṣaiḥ kukṣau hi saṃpūrṇe vahnirmandatvamṛcchati .
tasmādbhojyāni yojyāni dīpanāni laghūni ca ..
raktaśālīn yavān mudgān jāṅgalāṃśca mṛgadvijān .
payomūtrāsavāriṣṭānmadhuśīdhūṃstathā surām ..
yavāgūmodanaṃ vāpi yūṣairadyādrasairapi .
mandāmlasnehakaṭubhiryacca mūlopasādhitaiḥ .. apathyāni yathā .
audūkānūpajaṃ māṃsaṃ śākaṃ piṣṭakṛtaṃ tilān .
vyāyāmādhvadivāsvapnaṃ yānayānañca varjayet ..
tathoṣṇalavaṇāmlāni vidāhīni gurūṇi ca .
nādyādannāni jaṭharī toyapānañca varjayet .. vātajādibhedena takrapānaniyamo yathā . vātodarī pibettakraṃ pippalīlavaṇānvitam . śarkarāmadhukopetaṃ svādu pittodarī pibet .. yamānīsaindhavājājīvyoṣayuktaṃ kaphodarī . pibenmadhuyutaṃ takraṃ vyaktāmlaṃ nātipelavam .. madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ . yuktaṃ plīhodarāghātaṃ savyoṣantu dakodarī .. baddhodarī tu hapuṣāyavānyajājīsaindhavaiḥ . pibecchidrodarī takraṃ pippalīkṣaudrasaṃyutam ..
devadārupalāśārkahastipippalīśigrukaiḥ .
sāśvagandhaiḥ sagomūtraiḥ pradihyādudaraṃ samaiḥ ..
palāśaṃ kattṛṇaṃ rāsnā tadvatpaktrāvasecayet .
mūtrāṇyaṣṭāvudariṇāṃ seke pāne ca yojayet ..
rūkṣāṇāṃ bahuvātānāṃ tathā saṃśodhanārthinām .
dīpanīyāni sarpīṃṣi jaṭharaghnāni vakṣyate ..
pippalīpippalīmūlacavyacitrakanāgaraiḥ .
sakṣārairardhapalikairdviḥprasthaṃ sarpiṣaḥ pacet ..
kalkairdvipañcamūlasya tulārdhasya rasena ca ..
dadhimaṇḍātakopetaṃ tatsarpirjaṭharāpaham .
śvayathuṃ vātaviṣṭambhaṃ gulmārśāṃsi ca nāśayet .. iti pañcakolaghṛtam .. * ..
caturguṇe jale mūtre dviguṇe citrakātpale .
kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet .. iti citrakaghṛtam ..
paṭolamūlarajanīviḍaṅgatriphalātvacam .
kāmpilyako nīlinī ca trivṛtā ceti cūrṇayet ..
ṣaḍādyān kārṣikānantyāṃstrīn dvitricaturguṇān .
kṛtvā cūrṇamatomuṣṭiṃ gavāṃ mūtreṇa vā pibet ..
virikto mṛdu bhuñjīta bhojanaṃ jāṅgalaiḥ rasaiḥ .
maṇḍaṃ peyāñca pītvā ca savyoṣaṃ ṣaḍahaṃ payaḥ ..
śṛtaṃ pibettataścūrṇaṃ pibedeva punaḥ punaḥ .
hanti sarvodarāṇyetañcūrṇaṃ jātodakānyapi .
kāmalāṃ pāṇḍurogañca śvayathuñcāpakarṣati .. iti paṭolādyaṃ cūrṇam .. * ..
nīlinīṃ niculaṃ vyoṣaṃ dvau kṣārau lavaṇāni ca .
citrakañca pibeccūrṇaṃ sarpiṣodaragulmanut .. iti nīlinyādyaṃ cūṇam .. * ..
bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāntu taṇḍulaiḥ .
yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayennaram ..
pibedikṣurasañcānu jaṭharāṇāṃ nivṛttaye .
svaṃ svaṃ sthānaṃ vrajantyeṣāṃ tathā pittakaphānilāḥ ..
kriyātīte tridoṣe ca jaṭhare cāpraśāmyati .
jñātīn sasuhṛdo dārān brāhyaṇān nṛpatīn gurūn ..
anujñāpya bhiṣak karma vidadhyātsaṃśayaṃ bruvan .
akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet ..
evamākhyāya tasyedamanujñātaḥ prayojayet .
pānabhojanasaṃyuktaṃ viṣamasmai pradāpayet ..
yasmin vā kupitaḥ sarpo visṛjeddhi phale biṣam .
tenāsya doṣasaṃghātaḥ sthiro līno vimārgagaḥ ..
viṣeṇāśu pramāthitvādāśubhinnaḥ pravartate .
viṣeṇa hṛtadoṣantaṃ śītāmbupariṣecitam ..
pāyayeta bhiṣagdugdhaṃ yavāgūṃ vā yathābalam .
trivṛnmaṇḍūkaparṇyāśca śākaṃ sayavavāstukam .
bhakṣayetkālaśākaṃ vā svarasodakasādhitam ..
niramlalavaṇasnehaṃ svinnāsvinnamanannabhuk .
māsamekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet ..
idantu śalyahartṝṇāṃ karma syāddaṣṭakarmaṇāṃ .
mātrāyuktena śastreṇa pāṭayenmatimān bhiṣak ..
vipāṭyāntrantataḥ paścādvīkṣya baddhakṣatāntrayoḥ .
sarpiṣābhyajya keśādīnavamṛjya vimokṣayet ..
mūrchanāt yacca saṃmūḍhamantraṃ yacca vimokṣayet .
chidrāṇyantrasya tu sthūlairdaṃśayitvā pipīlikaiḥ ..
bahuśaḥ saṃgṛhītāni matvā chittvā pipīlikān .
pratiyogaiḥ praveśyāntraṃ vahiḥ sīvyedvraṇantataḥ .
tathā jātodakaṃ sarvamudaraṃ vyadhayedbhiṣak ..
vāmapārśve tvadho nābhernāḍīṃ dattvā ca gālayet .
niḥsnāvya ca vimṛjyaitadveṣṭayedvāsasodaram ..
tathā vastivirekādyairmlānaṃ sarvañca veṣṭayet .
niḥsṛte laṅghitaḥ peyāmasnehalavaṇāṃ pibet ..
ataḥ parañca ṣaṇmāsān kṣīravṛttirbhavennaraḥ .
trīn māsān payasā peyāṃ pibettrīṃścāpi bhojayet ..
śyāmākaṅkoradūṣyaṃ vā kṣīreṇa laghubhojanaḥ .
naraḥ saṃvatsareṇaivaṃ jayet prāptaṃ jalodaram ..
prayogāṇāñca sarveṣāmanukṣīraṃ prayojayet .
doṣānubandharakṣārthaṃ balasthairyārthameva ca ..
prayogāpacitāṅgānāṃ hitaṃ hyudariṇāṃ payaḥ .
sarvadhātukṣayārtānāṃ devānāmamṛtaṃ yathā .. iti carake cikitsitasthāne'ṣṭādaśo'dhyāyaḥ .
dhanvantarirdharmabhṛtāṃ variṣṭhī rājarṣirindrapratimo babhūva .
brahmarṣiputtraṃ vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutamanvaśātsaḥ ..
pṛthaksamastairapi ceha doṣaiḥ plīhodaraṃ baddhagudaṃ tathaiva .
āgantukaṃ saptamamaṣṭamañca dakodarañceti vadanti tāni ..
sudurbalāgnerahitāśanasya saṃśuṣkapūtyannaniṣevaṇādvā .
snehādimithyācaraṇācca jantorvṛddhiṃ gatāḥ koṣṭhamabhiprapannāḥ ..
gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ .
koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo'nilaveganunnaḥ ..
tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti .. * .. asya pūrbarūpaṃ yathā --
tatpūrbarūpaṃ balavarṇakāṅkṣābalīvināśo jaṭhare hi rājyaḥ .
jīrṇāparijñānavidāhavatyo vastau rujaḥ pādagataśca śophaḥ .. vātajādibhedena lakṣaṇāni yathā --
saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇaśirāvanaddham .
saśūlamānāhavadugraśabdam satodabhedaṃ pavanātmakantat .. 1 ..
yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ śirā yatra bhavanti pītāḥ .
pītākṣiviṇmūtranakhānanasya pittottaraṃ tattvacirābhivṛddhi .. 2 ..
yacchītalaṃ śuklaśirāvanaddhaṃ ślakṣṇaṃ sthiraṃ śuklanakhānanasya .
snigdhaṃ mahacchophayutaṃ sasādaṃ kaphodaraṃ tañca cirābhivṛddhi .. 3 ..
vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛkkaphaśca .
plīhābhivṛddhiṃ satataṃ karoti plīhodarantat pravadanti tajjñāḥ ..
vāme ca pārśveparivṛddhimeti viśeṣataḥ sīdati cāturo'tra .
mandajvarāgniḥ kaphapittaliṅgairupadrutaḥ kṣīṇabalo'tipāṇḍuḥ ..
savyetarasmin yakṛti praduṣṭe jñeyaṃ yakṛddālyudaraṃ tadeva .. 4 .. dūṣyudaraṃ baddhagudodaraṃ parisrāvyudaraṃ dakodarañceti caturṇāmudarāṇāṃ suśrutīyaṃ lakṣaṇādikaṃ yat bhāvaprakāśe saṃgṛhītaṃ tattāvaccānyavidham .. asya cikitsā yathā . aṣṭāvudarāṇi pūrbamuddiṣṭāni teṣvasādhyaṃ baddhagudaṃ parisrāvi cāvaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva ca pratyākhyāyopakrameta . teṣvādyaścaturvargo bheṣajasādhyaḥ . kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā .. udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet . śāliyaṣṭikayavagodhūmanīvārānnityamaśnīyāt .. tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhākaṣāyeṇāsthāpayedanuvāsayecca śālvaṇena copanāhayedudaram . bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena cābhīkṣṇaṃ svedayet .. * .. pittodariṇantu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhudhṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayeṭudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā .. * .. śleṣmodariṇaṃ pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakavījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam .. * .. dūṣyodariṇantu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsamardhaṃ māsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhvakoṣṭhanu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet . ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayet . vallīphalāni vā mūlajaṃ kandajaṃ vā viṣamāsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate .. * .. bhavati cātra --
kupitānilamūlatvāt sañcayitvānmalasya ca .
sarvodareṣu śaṃsanti bahuśastvanulomanam .. jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet .. guḍadvitīyāṃ vā harītakīṃ bhakṣayet .. snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhībhāvitāmutkārikāṃ paktāṃ dāpayet ..
plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kurparābhyantarataḥ śirāṃ vidhyedvimardayet pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusautarci kākṣāreṇa srutena palāśakṣāreṇa vā yavakṣāram .
pārijātakekṣarakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭam .
śobhāñjanakaṣāyaṃ vā pippalīsaindhavacitrakayuktam .
pūtikarañjakṣāraṃ vāmlasrutaṃ viḍalavaṇa-pippalīpragāḍham .. * ..
pippalīpippalīmūlacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikābhāgā ghṛtaprasthaṃ tattulyaṃ kṣīraṃ tadaikadhyaṃ vipācayedetat ṣaṭpalakaṃ nāma sarpiḥ plīhāgniṣaṅgagulmodarodāvarta-śvayathu-pāṇḍurogakāsa-śvāsa-pratiśyāyordhvavātaviṣamajvarānapahanti mandāgnirvā hiṅgvādikaṃ cūrṇamupayuñjīta yakṛddālye'pyeṣa eva kriyāvibhāgaḥ viśeṣatastu dakṣiṇabāhau śirāvyadhaḥ ..
maṇibandhaṃ sakṛnnāmya vāmāṅgaṣṭhasamīritām .
dahetsirāṃ śareṇāśu plīhno vaidyaḥ praśāntaye .. * .. baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābhervāmataścaturaṅgulamapahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇānyantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ bālaṃ vā pohya malajātaṃ vā tato madhusarpirmyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā vāhyavraṇamudarasya sīvyet . parisrāviṇyapyevameva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchridramantraṃ samādhāya kālapipīlikābhirdaṃśayet daṣṭe ca tāsāṃ kāyānapaharet na śirāṃsi tataḥ pūrbavat sīvyet sandhānañca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacarettatonivātamāgāraṃ praveśyācārikamupadiśedvāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttimiti .. * .. udakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābhervāmataścaturaṅgulamapahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet . tatra tapvādīnāmanyatamasya nāḍīdvidvārāṃ pakṣanāḍīṃ vā saṃyojyādoṣodakamavasiñcettato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇabandhenopacarennacaikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsapādadāhā utpadyeran āpūryate vā bhṛśataramudaramasañjātaprāṇasya tasmāttṛtīyacaturthapañcamaṣaṣṭhāṣṭhamadaśamadvādaśaṣoḍaśarātrāṇāmanyatamamantarīkṛtya doṣodakamalpālpamavasiñcet . niḥsrute niḥsnute ca doṣe gāḍhataramāvikakāśeyacarmaṇāmanyatamena pariveṣṭayeduduraṃ tathā nādhmāyati vāyuḥ ṣaṇmāsāṃśca payasā bhojayejjāṅgalarasena vā tatra trīn māsān ardhodakena payasā phalāmlena jāṅgalarasena vāvaśiṣṭaṃ māsatrayamannaṃ laghahitaṃ vā sevetaivaṃ saṃvatsareṇāgado bhavati .. bhavati cātra -- āsthāpane cava virecane ca pāne tathāhāravidhikriyāsu . sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā .. iti suśrate cikitsitasthāne udarādhikāraḥ .. auṣadhānyāha ..
śuddhasūtaṃ dvidhā gandhaṃ mṛtārkāyaḥśilājatu .
rasasāmyena dātavyaṃ rasasya dviguṇaṃ viṣam ..
trikaṭucitrakākolīnirguṇḍīmūṣalīrajaḥ .
ajabhodāvidhāṃśena pratyekañca prakalpayet ..
nimbapañcāṅgulakvāthairbhāvanāścaikaviṃśatim .
bhṛṅgarājarasaiḥ sapta dattvā kṣaudreṇa lehayet ..
vadarāsthipramāṇena vaṭikāṃ tāṃ divā niśi .
śleṣmottaraṃ nihantyāśu nāmnā vaiśvānarī vaṭī ..
devadāruvahnimūlakalkaṃ kṣīreṇa pācayet .
bhojanaṃ meṣadugdhena kaulotthena rasena ca .. iti vaiśvānarī vaṭī .. * ..
pippalī maricaṃ tāmra-kāñcanīcūrṇasaṃyutam .
snuhīkṣīre dinaṃ mardyaṃ tulyaṃ jaipālavījakam ..
niṣkaṃ khādet virekāya sadyo hanti jalodaram .
recanānāñca sarveṣāṃ dadhyannaṃ stambhane hitam .
dinānte ca pradātavyamanyadvā mudgayūṣakam .. iti jalodarīrasaḥ .. * ..
pāradaṃ śuktitutthañca jaipālaṃ pippalīsamam .
ārambadhaphalānmajjāṃ vajrīdugdhena mardayet .
māṣamātraṃ vaṭīṃ khādet strīṇāṃ hanti jalodaram ..
ciñcāphalarasañcānu pathyaṃ dadhyodanaṃ hitam .
dakodaraharañcaiva kaṭhine recanena ca .. iti udarārirasaḥ .. * ..
dvikarṣaṃ lauhacūrṇasya cābhrañcāpi palārdhakam .
karṣaṃ śuddhaṃ mṛtaṃ tāmraṃ limpākāṅghritvacāṃ palam ..
mṛgājinapalaṃ bhasma sarvamekatra kārayet .
navaguñjāpramāṇena vaṭikāṃ kārayedbhiṣak ..
yakṛtplīhodaraharaṃ kāmalāñca halīmakam .
kāsaṃ śvāsaṃ jvaraṃ hanyādbalavarṇāgnikārakam .
yakṛdari tvidaṃ lauhaṃ vātagulmavināśanam .. iti yakṛdarilauham .. * .. iti vaidyakarasendrasārasaṃgrahe .. pathyāni yathā --
virecanaṃ laṅghanamabdasambhavāḥ kulatthamudgāruṇaśālayo yavāḥ .
mṛgadvijājāṅgalasaṃjñayānvitāḥ peyāḥ surāmākṣikasīdhumādhavāḥ ..
takrarasonoruvutailamārdrakam śāliñca śākaṃ kulakaṃ kaṭhillakam .
punarnavā śigruphalaṃ harītakī tāmbūlamelāyavaśūkamāyasam ..
ajā-gavoṣṭrī-mahiṣī-payojalaṃ laghūni tiktāni ca dīpanānyapi .
vastreṇa saṃveṣṭanamagnikarmatā viṣaprayogo'nuyuto yathāyatham .. * .. apathyāni yathā ..
sasnehanaṃ dhūmapānaṃ jalapānaṃ śirāvyadhaḥ .
chardiryānaṃ divānidrā vyāyāmaḥ piṣṭavaikṛtam ..
audakānūpamāṃsāni patraśākāṃstilānapi .
uṣṇāni ca vidāhīni lavaṇānyaśanāni ca ..
śimbīdhānyaṃ viruddhānnaṃ duṣṭanīraṃ gurūṇi ca .
mahendragirijātānāṃ saritāṃ salilāni ca ..
viṣṭambhīni viśeṣāttu svedaṃ chidrasamudbhave .
varjayedudaravyādhau vaidyo rakṣannijaṃ yaśaḥ .. iti vaidyakapathyāpathyavidhiḥ .. * ..)
udarāmayaḥ, puṃ, (udarasya āmayaḥ .) rogaviśeṣaḥ . tatparyāyaḥ . annagandhiḥ 2 atisāraḥ 3 . iti trikāṇḍaśeṣaḥ .. (asyopaśamalakṣaṇaṃ cikitsāsthāne navamādhyāye vābhaṭenoktam . yathā,
yasyoccārādvinā mūtraṃ pavano vā pravartate .
dīptāgnerlaghukoṣṭhasya śāntastasyodarāmayaḥ ..)
udarāvartaḥ, puṃ, (udare āvarta iva .) nāmiḥ . iti rājanirghaṇṭaḥ ..
udariṇī, strī, (udaraṃ tajjātagarbhe'syā astīti . udara + ini + ṅīp .) garbhavatī . iti hemacandraḥ . (udaramasyā astīti vākye . vṛhadudarayuktā .
lambastanīmudariṇīṃ vidīrṇotphullapādakām .
dhātrā vairūpyanirmāṇavaidagdhīṃ darśitāmiva .. iti kathāsaritsāgare viṃśataraṅge ..)
udarilaḥ, tri, (atiśayitamudaramasya . udara + tundādibhyaḥ ilacceti ilac .) vṛhadudarayuktaḥ . bhuṃḍiyā iti bhāṣā . tatparyāyaḥ piciṇḍilaḥ 2 vṛhatkukṣiḥ 3 tundiḥ 4 tundikaḥ 5 tundilaḥ 6 udarī 7 . iti hemacandraḥ ..
udarī, [n] tri, (atiśayitamudaramasya . udara + ini .) udarilaḥ . iti hemacandraḥ .. (udararogagrastaḥ . yathā suśrute cikitsitasthāne 14 adhyāye .
udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet . śāliṣaṣṭikayavagodhūmanīvārānnityamaśnīyāt ..)
udarkaḥ, puṃ, (ut + ṛc + ghañ .) uttarakālodbhavaphalam . ityamaraḥ .. bhaviṣyatkālaḥ . iti dharaṇī ..
(parityajedarthakāmau yau syātāṃ dharmavarjitau .
dharmañcāpyasukhodarkaṃ śokavikruṣṭameva ca .. iti manuḥ 4 . 176 ..
udarkastava kalyāṇi ! tuṣṭo devagaṇaśvaraḥ .. iti mahābhārate pāṇḍavotpattau . 1 . 123 . 29 ..) madanakaṇṭakam . iti medinī . mayanā gāchera kāṃṭā iti bhāṣā ..
udarciḥ, [sa] tri, (udgataṃ arciḥ prabhā yasmāt .) utprabhaḥ . iti medinī . (yathā raghau 15 . 76 .
ṛcevodarciṣaṃ sūryaṃ rāmaṃ munirupasthitaḥ ..
pradakṣiṇaprakramaṇāt kṛśānorudarciṣastanmithunaṃ cakāśe . iti raghuvaṃśe 7 . 24 . tathā, kumāre 3 . 71 .
sphurannudarciḥ sahasā tṛtīyādakṣṇaḥ kṛśānuḥ kila sampapāta ..)
udarciḥ, [s], puṃ, (udūrdhvaṃ gataṃ arciryasya .) agniḥ . iti medinī ..
prakṣipyodarciṣaṃ kakṣa śerate te'bhimārutam .. iti māghe 2 . 42 .. hariḥ .) śivaḥ . kandarpaḥ . iti śabdaratnāvalī ..
udardaḥ, puṃ, (udardati pīḍayatīti . ut + arda + ac .) rogaviśeṣaḥ . tasya lakṣaṇam . yathā, nidāne ..
varaṭīdaṣṭasaṃsthānaḥ śothaḥ saṃjāyate vahiḥ .
sakaṇḍūstodabahulaḥ chardijvaravidāhavān ..
udardamiti taṃ vidyācchītapittamathāpare .
vātādhikaṃ śītapittamudardañca kaphādhikam .. (asya cikitsā yathā,
abhyaṅgaḥ kaṭutailena sekaścoṣṇāmbubhistataḥ .
udarde vamanaṃ kāryaṃ paṭolāriṣṭavāriṇā ..
saguḍaṃ dīpyakaṃ yastu khādet pathyānnabhuṅnaraḥ .
tasya naśyati saptāhādudardaḥ sarvadehajaḥ .. iti vaidyakacakrapāṇisaṃgrahe ..)
udalāvaṇikaḥ, tri, (udalavaṇena lavaṇāmbhasā siddhaḥ . udalavaṇa + ṭhak .) lavaṇodakasaṃsiddhavyañjanādiḥ . iti halāyudhaḥ ..
udavasitaṃ, klī, (udūrdhvamavasīyate sma . ṣo antakarmaṇi ṣij bandhane vā . ktaḥ . dyatisyatītītvam .) gṛham . ityamaraḥ ..
udaśvit, klī, (udakena śvayati vardhate iti . uda + śvi + kvip + tuk .) ardhajalayuktagholam . ityamaraḥ .. asya guṇāḥ . lepāt kuṣṭharoganāśitvam . dāhatṛṣṇāmukhaśoṣanāśitvañca . iti rājavallabhaḥ ..
(ardhodakamudaśvitsyāt ..
udaśviccheṣmalaṃ balyaṃ śramaghnaṃ paramaṃ matam .. iti hārīte prathamasthāne'ṣṭamo'dhyāyaḥ ..)
udāttaṃ, tri, (ut + ā + dā + kta .) dayātyāgādisampannam . iti medinī .. hṛdyam . dātṛ . mahat . iti hemacandraḥ .. (yathā, rāmāyaṇe 2 ya kāṇḍe .)
udāttadantānām kuñjarāṇām . nāyakabhedaḥ . yathā sāhityadarpaṇe 3 paricchede ..
avikatthanaḥ kṣamāvān atigambhoro mahāsattvaḥ .
stheyān nigūḍhamāno dhīrodāttodṛḍhavrataḥ kathitaḥ ..)
udāttaḥ, puṃ, (uccairādīyate sma . ut + ā + dā + kta .) svarabhedaḥ . sa tu vedagāne uccaiḥsvaraḥ . ityamaraḥ .. dānam . vādyaviśeṣaḥ . iti śabdaratnāvalī .. kāvyālaṅkārabhedaḥ . iti medinī .. (yaduktaṃ sāhityadarpaṇe . 10 ma paricchede . 111 .
lokātiśayasampattivarṇanodāttamucyate .
yadvāpi prastutasyāṅgaṃ mahatāṃ caritaṃ bhavet ..)
udānaḥ, puṃ, (udūrdhena āniti anena . ut + āṅ + an + ghañ .) kaṇṭhasthavāyuḥ . ityamaraḥ .. tasya karma ūrdhvanayanam . iti śrīdharasvāmī .. (yathā, saṅgītaratnākare, 1 . 64 .
udānaḥ pādayorāste hastayoraṅgasandhiṣu .
karmāsya dehonnayanotkramaṇādi prakīrtitam ..)
ūrdhva gamanavān kaṇṭhasthānīyotkramaṇavāyuḥ . iti vedāntaḥ .. (tathā coktam .
hṛdi prāṇo gude'pānaḥ samāno nābhisaṃsthitaḥ .
udānaḥ kaṇṭhadeśe syāt vyānaḥ sarvaśarīragaḥ ..
udāno nāma yastūrdhamupaiti pavanottamaḥ . iti mahābhārate vanaparbaṇi .. prakupitodānasya lakṣaṇaṃ yathā .
hikkā śvāsaḥ pariśvāsaḥ kāsaḥ śoṣārtighaṇṭikāḥ .
hṛllāso hṛdi śūlañca yakṛdvātādikā vamiḥ .
kṣavathurjṛmbhaṇañcaiva tathā vaisvaryapīnasau ..
aruciśca pratiśyāya ete proktā udānataḥ .
udānaḥ śleṣmasaṃyukto doṣāt hṛdi prakupyati .. iti cikitsitasthāne 21 adhyāye hārītenoktam .. * ..
udānaḥ kṣavathūdgāracchardinidrāvadhāraṇaiḥ .
gurubhārātiruditahāsyādyairvikṛto gadān ..
kaṇṭharodhamanobhraṃśacchardyarocakapīnasān .
kuryācca galagaṇḍādīṃstāṃstān jatrūrdhvasaṃśrayān . iti nidānasthāne ṣoḍaśe'dhyāye vābhaṭenoktam .. * .. asya sthānaṃ kāryañca yathā ..
udānasya punaḥ sthānaṃ nābhyuraḥkaṇṭha eva ca .
vākpravṛttiḥ prayatnorjo balavarṇādi karma ca .. iti cikitsāsthāne 28 adhyāye carakeṇoktam ..
udāno nāma yastūrdhvamupaiti pavanottamaḥ ..
tena bhāṣitagītādiviśoṣo'bhipravartate .
ūrdhvajatrugatān rogān karoti ca viṃśeṣataḥ .. doṣāntaragatasyāsya lakṣaṇaṃ yathā ..
udāne pittasaṃyukte mūrchādāhabhramaklamāḥ .
asvedaharṣau mandāgniḥ śītastambhau kaphāvṛte .. iti nidānasthāne prathame'dhyāye suśrutenoktam .. udarāvartaḥ . nābhiḥ . sarpaviśeṣaḥ . iti medinī .. pakṣma . iti śabdaratnāvalī ..
udāraḥ, tri, (utkṛṣṭamāsamantāt rāti . rā + ātaśceti kaḥ . udaryate, ṛgatiprāpaṇayoḥ karmaṇi ghañ vā .) dātā . mahān . (yathā gītāyāṃ 7 . 18 ..
udārāḥ sarva evaite jñānī tvātmaiva me matam ..
udārā sahāntaḥ maukṣabhāja eva ityarthaḥ .. iti śrīdharasvāmī .) ṛjvāśayaḥ . tatparyāyaḥ . dakṣiṇaḥ 2 saralaḥ 3 . ityamaraḥ ..
(ka udāraḥ samarthaśca trailokyasyāpi rakṣaṇe . iti rāmāyaṇe ādikāṇḍe . gabhīraḥ . sāravān . ramyaḥ . nyāyyaḥ .
ityardhyapātrānumitavyayasya raghorudārāmapi gāṃ niśamya . iti raghuḥ 5 . 12 . asādhāraṇaḥ . saralāśayaḥ . śiṣṭaḥ . sa tatheti vineturudāramateḥ pratigṛhyavaco visasarja munim . iti raghuḥ . 8 . 91 ..)
udāvatsaraḥ, puṃ, saṃvatsarādipañcāntargatavatsaraviśeṣaḥ . asmin varṣe raupyadānaṃ mahāphalam . iti viṣṇugharmottaram ..
udāvartaḥ, puṃ, (ut + āṅ + vṛt + ghañ .) rogaviśeṣaḥ . tatparyāyaḥ . gudagrahaḥ 2 . iti hemacandraḥ .. malamūtravāyurodhakarogaḥ tasya nidānaṃ saṃprāptiśca . yathā nidāne .
vātaviṇmūtrajṛmbhāsrukṣavodgāravamīndriyam .
kṣuttṛṣṇocchvāsanidrāṇāṃ dhṛtyodāvartasambhavaḥ .. (aparañcāsya sanidānasaṃprāptika lakṣaṇaṃ yathā --
kaṣāyatiktoṣaṇarūkṣabhojyaiḥ sandhāraṇābhojanamaithunaiśca .
pakvāśaye kupyati cedapānaḥ srotāṃsyadhogāni balī sa ruddhvā ..
karoti viṇmūtrasamīrasaṅgaṃ kramādudāvartamataḥ sughoram .
rugvastihṛtkukṣyudareṣvabhīkṣṇaṃ sa pṛṣṭhapārśveṣvatidāruṇā syāt ..
ādhmānahṛllāsavikartikāśca todo'vipākaśca savastiśothaḥ .
varco'pravṛttirjaṭhare ca gaṇḍānyūrdhvañca vāyurvihito gude syāt ..
kṛcchreṇa śukrasya cirātpravṛttiḥ syādvā tanuḥ syāt khararūkṣaśītā .
tataśca rogā jvaramūtrakṛcchrapravāhikāhṛdgrahaṇīpradoṣāḥ ..
vamyāndhya-bādhirya-śiro'bhitāpavātodarāṣṭhīlamanovikārāḥ .
tṛṣṇāsrapittārucigulmakāsaśvāsapratiśyārditapārśvarogāḥ .
anye ca rogā bahavo'nilotthāḥ bhavantyudāvartakṛtāḥ sughorāḥ .. asya cikitsā yathā --
taṃ tailaśītajvaranāśanoktaiḥ, svedairyathoktaiḥ pravilīnadoṣam .
upācaredvartinirūhavastisnehairvirekairanulomanānnaiḥ .. * ..
śyāmātrivṛnmāgadhikāgnicūrṇaṃ gomūtrapiṣṭaṃ daśabhāgamāṣam .
sanīlikāṃ dvirlavaṇāṃ guḍena vartiṃ karāṅguṣṭhanibhāṃ vidadhyāt ..
piṇyākasauvarcalahiṅgubhirvā sasarṣapatryūṣaṇayāvaśūkaiḥ .
krimighnakampillakaśaṅkhinībhiḥ sudhārkajakṣīraguḍairyutābhiḥ .
syāt pippalīsarṣaparāṭhaveśmadhūmaiḥ sagomūtraguḍaiśca vartiḥ .. * ..
śyāmāphalekṣu sapippalīkaṃ nāḍyāthavā tat pradhamettu cūrṇam .
rakṣoghnatumbīkarahāṭakṛṣṇācūrṇaṃ sajīmūtakasaindhavaṃ vā .. * ..
snigdhe gude tānyanulomayanti narasya varco'nilamūtrasaṅgam .
teṣāṃ vighāte tu bhiṣagvidadhyāt svabhyaktasusvinnatanornirūham ..
ūrdhvānulomauṣadhamūtratailakṣārāmla-vātaghnayutaṃ sutīkṣṇam .. * ..
vāte'dhike'mlaṃ lavaṇaṃ satailaṃ kṣīreṇa pitte tu kaphe samūtram .
samūtravarco'nilasaṅgamāśu gudaṃ śirāśca praguṇīkaroti .. * ..
trivṛtsudhāpatratilādiśākaṃ grāmyaudakānūparasairyavānnam .
anyaiśca sṛṣṭānilamūtraviḍbhiradyāt prasannāguḍasīdhupāyī .. * ..
bhūyo'nubandhe tu bhavedvirecyo mūtraprasannādadhimaṇḍayuktaiḥ .. * .. dviruttaraṃ hiṅguvacāgnikuṣṭhaṃ suvarcikā caiva viḍaḍgacūrṇam . sukhāmbunānāhavisūcikārtihṛdrogagulmordhvasamīraṇaghnam .. * .. vacābhayācitrakayāvaśūkān sapippalīkātiviṣān sakuṣṭhān . uṣṇāmbunānāhavimūḍhavātān pītvā jayedāśu rasaudanāśī .. * .. iti cikitsāsthāne ṣaḍviṃśe'dhyāye carakeṇoktam .. suśrutenottaratantre 55 adhyāye'sya sanidānasamprāptikaṃ lakṣaṇaṃ cikitsā ceti yaduktaṃ tadyathā .
adhaścordhvañca bhāvānāṃ pravṛttānāṃ svabhāvataḥ .
na vegān dhārayet prājño vātādīnāṃ jijīviṣuḥ ..
vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriyaiḥ .
vyāhanyamānairuditairudāvarto nirucyate ..
kṣuttṛṣṭā-śvāsa-nidrāṇāmudāvarto vidhāraṇāt .
tasyābhidhāsye vyāsena lakṣaṇañca cikitsitam ..
trayodaśabidhaścāsau bhinna etaistukāraṇaiḥ .
apathyabhojanāccāpi vakṣyate ca yathāparaḥ ..
ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃ śvāsamatīvahikkām .
kāsa-pratiśyāya-galagrahāṃśca balāsapittaprasarañca ghoram ..
kuryādapānābhihataḥ khamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā .. 1 ..
āṭopaśūlau parikartanañca saṅgaḥ purīṣasya tathordhvavātaḥ purīṣamāsyādathavā nireti purīṣavege'bhihate narasya .. 2 ..
mūtrasya vege'bhihate narastu kṛcchreṇa mūtraṃ kurute'lpamalpam .
meḍhre gude vaṅkṣaṇamuṣkayośca nābhipradeśeṣvathavāpi mūrdhni ..
ānaddhavastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ .. 3 ..
manyāgalastambhaśirovikārā jṛmbhopaghātāt pavanātmakāḥ syuḥ .
śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ .. 4 ..
ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptamamuñcato hi .
śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena .. 5 ..
bhavanti gāḍhaṃ kṣavathorvighātācchiro'kṣināsāśravaṇeṣu rogāḥ .
kaṇṭhāsyapūrṇatvamatīvatodaḥ kūjaśca vāyorathavā pravṛttiḥ .. 6 ..
udgāravege'bhihate bhavanti jantorvikārāḥ pavanaprasūtāḥ .. 7 ..
chardervighātena bhavecca kuṣṭhaṃ yenaiva dīṣeṇa vidagdhamannam .. 8 ..
mūtrāśaye vā gudamuṣkayośca śopho rujā mūtravinigrahaśca .
śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre .. 9 ..
tantrāṅgamardāvaruciḥ śramaśca kṣudho'bhighātāt kṛśatā ca dṛṣṭeḥ .. 10 ..
kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca .. 11 ..
śrāntasya niśvāsavinigraheṇa hṛdrogamohāvathavāpi gulmaḥ .. 12 ..
jṛmbhāṅgamardo'ṅgaśiro'kṣijāḍyaṃ nidrābhighātādathavāpi tandrā .. 13 .. ariṣṭalakṣaṇaṃ yathā, tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam . śakṛdvamantaṃ matimānudāvartinamutsṛjet .. asya cikitsā yathā,
sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ .
vāyoḥ kriyā vidhātavyā svamārgapratipattaye ..
sāmānyataḥ pṛthaktvena striyāṃ bhūyo nibodha me .
āsthāpanaṃ mārutaje snigdhe svinne viśiṣyate .. 1 ..
purīṣaje tu kartavyo vidhirānāhiko bhavet .. 2 ..
sauvarcalāḍhyāṃ madirāṃ mūtreṣvabhihate pibet .
elāmapyatha madyena kṣīraṃ vāpi pibennaraḥ .. 3 ..
snehasvaidairudāvartaṃ ñṛmbhājaṃ samupācaret .. 4 ..
aśrumokṣo'śruje kāryaḥ snigdhasvinnasya dehinaḥ .. 5 ..
tīkṣṇāñjanāvapīḍābhyāṃ tīkṣṇagandhopasiṃhanaiḥ .
vartiprayogairathavā kṣavaśaktiṃ pravartayet ..
tīkṣṇauṣadhapradhamanairathavādityaraśmibhiḥ .. 6 ..
udgāraje kramopetaṃ snaihikaṃ dhūmamācaret .
surāṃ sauvarcalavatīṃ vījapūrṇarasānvitām .. 7 ..
chardyāghātaṃ yathā doṣaṃ samyak snehādibhirjayet .
sakṣāralavaṇopetamabhyaṅgaṃ vātra dāpayet .. 8 ..
vastiśuddhikarāvāpañcaturguṇajalampayaḥ .
āvārināśāt kvathitaṃ pītavarṇaṃ prakāmataḥ .
ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram .. 9 ..
kṣudvighāte hitaṃ snigdhamuṣṇamalpañca bhojanam .. 10 ..
tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vāpi śītalāṃ .. 11 ..
bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ .. 12 ..
nidrāghāte pibet kṣīraṃ svapyācceṣṭakathārataḥ .. 13 .. aparañca sanidānasamprāptikaṃ lakṣaṇaṃ cikitsā ca ..
vāyaḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ .
bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi ..
vātamūtrapurīṣāsṛkkaphamedovahāni va .
srotāṃsyudāvartayati purīṣañcātivartayet ..
tatohṛdvastiśūlārto gauravārucipīḍitaḥ .
vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ ..
śvāsakāsapratiśyāyadāhamohavamijvarān .
tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān ..
labhate ca bahūnanyān vikārān vātakopajān .
tattailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet ..
doṣato bhinnavarcaskaṃ bhuktañcāpyanuvāsayet .
nacecchāntiṃ prayātyevamudāvartaḥ sudāruṇaḥ ..
athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ .
pāyayeta trivṛtpīluyavānīramlapānakaiḥ ..
devadārvagnikaṃ kuṣṭhaṃ vacāmpathyāṃ palaṅkaṣām .
pauṣkarāṇi ca mūlāni toyasyārdhāḍhakaṃ pacet ..
pādāvaśiṣṭaṃ tatpītamudāvartaṃ vyapohati .. ghṛtaṃ yathā .
mūlakaṃ śuṣkamādrañca varṣābhūḥ pañcamūlakam ..
ārevataphalañcāpsu paktvā tena ghṛtampacet .
tatpīyamānaṃ śamayet udāvartamaśeṣataḥ .. * ..
cūrṇaṃ nikumbhakampillaśyāmekṣvākvagnikodbhavam .
kṛnavedhanamāgadhyo lavanāṇāñca sādhayet ..
gavāṃ mūtreṇa tā vartīḥ kārayettu gudānugāḥ . vaidyakarasendrasārasaṅgrahe yaccikitsitaṃ tadyathā ..
trikaṭupāradaṃ pathyākālakaphalaṃ dviguṇaṃ .
thānakulīnāṃ svarasairguḍikā kāryāmlarolyāstu ..
prabalajalodaragulmajvarapāṇḍāmayanāśinī .
proktā timirāṇipaṭalavidradhiprabalodāvartaharī ..
krimikoṣṭhagātrakaṇḍūpiḍakāśca nihanti śūlacayaṃ .
śuddhaguḍikā kathitā bhuvane śrīvaidyanāthākhyā .. iti vaidyanāthavaṭikā .. * .. atra apathyāni yathā . vamanaṃ vegarodhañca śamīdhānyāni kodravam . nālītaśākaṃ śālūkaṃ jāmbavaṃ karkaṭīphalam .. piṇyākamālukaṃ sarvaṃ karīraṃ piṣṭavaikṛtam . viṣṭambhīni viruddhāni kaṣāyāṇi gurūṇi ca .. udāvartī prayatnena vrarjayet satataṃ naraḥ . iti vaidyakapathyāpathyavidhiḥ .)
udāsaḥ, puṃ, (udasyate iti . ut + as + ghañ .) utkṣepaḥ . udbhāvaḥ . audāsyayukte, tri ..
udāsīnaḥ, puṃ, (udāste iti . ut + ās + śānac + īdāsa iti ītvam .) parataraḥ . ityamaraḥ .. vijigīṣoḥ śatrumitrabhūmito vyavahitaḥ vyavahitatvādeva nopakārī nāpyapakārī kevalamūrdhvamāsīna iva . iti bharataḥ .. (yathā, manuḥ 7 . 155 .
madhyamasya pracārañca vijigiṣośca ceṣṭitam .
udāsīnapracārañca śatroścaiva prayatnataḥ .. maṇḍalabhedaḥ . yathā, tatraiva 7 . 158 .
anantaramariṃ vidyādarisevinameva ca .
areranantaraṃ mitramudāsīnaṃ tayoḥ param .. upekṣakaḥ . yathā -- udāsīnavadāsīnamasaktaṃ teṣu karmasu . iti gītāyām .. 9 . 9 ..)
udāsthitaḥ, puṃ, (ut + āṅ + sthā + kta .) caraḥ . dvārapālaḥ . adhyakṣaḥ . iti hemacandraḥ .. pravrajyāvasitaḥ . naṣṭasannyāsaḥ . iti medinī ..
udāharaṇaṃ, klī, (ut + āṅ + hṛ + lyuṭ .) dṛṣṭāntaḥ . tatparyāyaḥ . upodghātaḥ 2 udāhāraḥ 3 iti śabdaratnāvalī .. (yathā, māghe . 2 . 33 .
pradhvaṃsitāndhatamasastatrodāharaṇaṃ raviḥ . kathāprasaṅgaḥ . kathanam . yathā, kumāre . 6 . 65 ..
athāṅgirasamagraṇyamudāharaṇavastuṣu ..) pañcanyāyāvayavāntargatamidam .. (nāṭyaśāstre sotkarṣavacanopanyāsarūpo garbhāṅkabhedaḥ . yaduktaṃ sāhityadarpaṇe 6 ṣṭha paricchede .
udāharaṇamutkarṣayuktaṃ vacanamucyate . yathā, veṇīsaṃhāre aśvatthāmāṅke ..
yo yaḥ śastraṃ bibharti svabhujagurumadātpāṇḍavīnāṃ camūnāṃ, yo yaḥ pāñcālagotre śiśuradhikavayā garbhaśayyāṃ gato vā . yo yastatkarmasākṣī carati mayi raṇe yaśca yaśca pratīpaḥ, krodhāndhastasya tasya svayamiha jagatāmantakasyāntako'ham .. ṣaṭtriṃśannāṭakalakṣaṇāntargatalakṣaṇabhedaḥ . yathā, sāhityadarṣaṇe 6 ṣṭha paricchede . yatra tulyārthayukteva vākyenābhipradarśanāt . sādhyate'bhimataścārthastadudāharaṇaṃ matam ..)
udāhāraḥ, puṃ, (ut + ā + hṛ + ghañ .) udāharaṇaṃ . ityamaraḥ .. prakṛtopapādakadṛṣṭāntādiḥ . iti bharataḥ .. yuktiprāptyarthanidarśanaṃ iti sāñjaḥ .. prakṛtasiddhārthā cintā . iti rāyamukuṭaḥ ..
uditaḥ, tri, (vad + kta . yadvā . ut + iṇa + kta .) uktaḥ . (yathā, kirāte . 1 . 28 .
bhavādṛśeṣu pramadājanoditaṃ bhavatyadhikṣepaivānuśāsanam ..) baddhaḥ . ityamaraḥ .. udgataḥ . prāptodayaḥ . iti medinī .. (yathā, rāmāyaṇe .
udayāduditaṃ dīptaṃ jvālāpiṇḍasamaprabham ..
udite'nudite caiva samayādhyuṣite tathā . iti manuḥ . 2 . 15 .. tathā, kirāte . 5 . 5 .
dadhatamujvaśilāntaragopurāḥ, pura ivoditapuṣpavanā bhuvaḥ ..)
uditoditaḥ, tri, (udite kathite śāstre uditaḥ abhyaditaḥ .) śāstrajñaḥ . iti smṛtiḥ ..
(purohitañca kurvīta daivajñamuditoditam .
daṇḍanītyāñca kuśalamatharvāṅgirase tathā .. iti yājñavalkyaḥ ..)
udīcī, strī, (ut uttaraṃ añcatyarkaṃ . utkrāntaṃ dṛṣṭipathaṃ añcati sūryaṃ vā . uda īdityañcerata īkāraḥ . ṛtvigādinā kvin . ugitaśceti ṅīp .) uttarā dik . ityamaraḥ ..
(yadodīcyāṃ gatirbhānostadā sūryabalādhikam .. iti hārītottare prathamasthāne caturthe'dhyāye ..)
udīcīnaṃ, tri, (udīcī + kha .) udīcyāṃ bhavaṃ . uttaradigjātavastu . iti hemacandraḥ .. (yathā, śatapathabrāhmaṇe 13 . 8 . 1 . 6 . udīcīnapravaṇe karotyu dīcī vai manuṣyāṇāṃ dik ..)
udīcyaṃ, klī, (udīcyāṃ bhavam . udīcī + yat .) bālanāmagandhadravyaṃ . ityamaraḥ .. bālā iti khyātam . (bālakaśabde'sya guṇādayo boddhavyāḥ ..)
udīcyaḥ, puṃ, (udīcyāṃ bhavaḥ . udīcī + yat .) śarāvatinadyāḥ paścimottaradeśaḥ . ityamaraḥ .. (taddeśavāsini tri, yathā, raghau 4 . 66 .
śarairasnairibodīcyānuddhariṣyan rasāniva .. tathā, mahābhārate yudhiṣṭhiraprabodhane 8 . 70 . 34 ..
hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ ..)
udīraṇaṃ, klī, (ut + īra + lyuṭ .) kathanam . iti halāyudhaḥ .. (yathā, kumāre 2 . 12 .
(udghātaḥ praṇavo yāsāṃ nyāyaistribhirudīraṇam .. preraṇam . kṣepaṇam .
brahmāstrodīraṇāt śatrordevadānavakinnarāḥ . iti mahābhārate ..)
udīrṇaḥ, tri, (ut + ṛ + kta .) udāraḥ . mahān . iti jaṭādharaḥ ..
(na hi rājñāmudīrṇānāmevambhūtairnaraiḥ kvacit .
sakhyaṃ bhavati mandātman ! śriyā hīnairdhanacyutaiḥ .. iti mahābhārate .. uttejitaḥ . uddvīpitaḥ . uddhataḥ . yathā, kumāre 2 . 32 .
bhavallabdhavarodīrṇastārakākhyo mahāsuraḥ .
brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha .
udīrṇedahataḥ śatrūn vanānīvāgnimārutau .. iti mahābhārate . puṃ, viṣṇuḥ . yathā, mahābhārate viṣṇusahasnanāmakathane 13 . 149 . 80 .
udīrṇaḥ sarvataścakṣuranīśaḥ śāśvataḥ sthiraḥ ..)
udumbaraṃ, klī, (uṃ śambhuṃ vṛṇotīti umbaram . u + vṛ + saṃjñāyāṃ khac . arurdviṣaditi mum . utkṛṣṭamumbaram .) tāmram . ityamaraḥ .. (tāmraśabde'sya viśeṣo jñeyaḥ ..)
udumbaraḥ, puṃ, uḍambaravṛkṣaḥ . yajñaḍumura iti bhāṣā . tatparyāyaḥ . kṣīravṛkṣaḥ 2 hemadugdhaḥ 3 sadāphalaḥ 4 kālaskandhaḥ 5 yajñayogyaḥ 6 yajñīyaḥ 7 supratiṣṭhitaḥ 8 śītavalkaḥ 9 jantuphalaḥ 10 puṣpaśūnyaḥ 11 pavitrakaḥ 12 saumyaḥ 13 śītaphalaḥ 14 . asya pakvaphalaguṇāḥ . sadhuratvam . himatvam . kṛmikāritvam . raktapittatṛṣṇāmūrchādāhanāśitvañca . asya supakvaphalaguṇāḥ . atiśayaśītalatvam . madhuratvam . pittaśramaśoṣahāritvañca . asyāmaphalaguṇāḥ . kaṣāyatvam . agnidīpanatvam . raktavikāritvañca .. asya tvagguṇāḥ . śītatvam . kaṣāyatvam . vraṇanāśitvam . garbhiṇīgarbhasaṃrakṣakatvam . stanadugdhadātṛtva ñca . iti rājanirghaṇṭaḥ .. (asya paryāyaguṇau yathā .
udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ .
udumbaro himo rūkṣo guruḥ pittakaphāsrajit ..
madhurastuvaro var[...]o vraṇaśodhanaropaṇaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 ma bhāge vaṭādivarge .. asya phalaguṇāṃścāha carakaḥ sūtrasthāne saptaviṃśe'dhyāye yathā -- aśvatthodumbaraplakṣanyagrodhānāṃ phalāni ca . kaṣāyamadhurāmlāni vātalāni gurūṇi ca .. * ..) kuṣṭhaviśeṣaḥ . dehalī . govarāṭera nīcera kāṭh iti bhāṣā . paṇḍakaḥ . napuṃsakaṃ . iti hemacandraḥ ..
udumbaradalā, strī, (udumbarasya dalamiva dalamasyāḥ .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asyā guṇādayo dantīśabde jñeyāḥ ..)
[Page 1,239c]
udumbaraparṇī, strī, (udumbarasya parṇamiva parṇamasyāḥ .) uḍambaraparṇī . dantikāvṛkṣaḥ . ityamaraḥ .. (asyāḥ paryāyāścarakeṇa kalpasthāne 12 adhyāye uktāḥ . yathā --
dantyudumbaraparṇī syānnikumbho'tha mukūlakaḥ ..)
udūkhalaṃ, klī, (udūrdhvañca tat khañca . tat lāti . ātonupeti kaḥ . pṛṣodarāditvāt sādhuḥ .) gugguluḥ . iti medinī .. taṇḍulakaṇḍanārthakāṣṭhanirmitapātram . ukhali iti bhāṣā . tatparyāyaḥ . ulūkhalaṃ 2 . ityamaraḥ .. (saṃkuṭyodūkhale vidvān ityādiprayogo bhāvaprakāśādau draṣṭavyaḥ ..)
udūḍhaḥ, tri, (ut + vaha + ktaḥ .) ūḍhaḥ . sthūlaḥ . iti medinī .. (yathā, māghe . 1 . 36 .)
udūḍhalokatritayena sāmpratam gururdharitrī kriyatetarāṃ tvayā ..)
udgataṃ, tri, (ut + gama + kta .) udvāntam . charditavastu . ityamaraḥ .. ūrdhva gatam . uditam ..
udgamaḥ, puṃ, (ut + gama + ap .) ūrdhvagamanam . udayaḥ .. (āvirbhāvaḥ . yathā, kumāre . 7 . 77 ..
romodgamaḥ prādurabhūdumāyāḥ svinnāṅguliḥ puṅgavaketurāsīt .
phalena sahakārasya puṣpodgama iva prajāḥ .. iti raghuvaṃśe . 4 . 9 .. prasthānaṃ vahirgamanam .
tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām . iti kathāsaritsāgare 4 taraṅge ..)
udgamanīyaṃ, klī, (ut + gama + anīyar .) dhautavastradvayaṃ . ityamaraḥ .. dhoyā yoḍa iti bhāṣā .
(sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā . iti kumāre . 7 . 11 ..)
udgāḍhaṃ, klī, (ut + gāha + kta .) atiśayaḥ . tadyukte tri . ityamaraḥ .. (premārdrāḥ praṇayaspṛśaḥ paricayādudgāḍharāgodayāḥ . iti sāhityadarpaṇe . 3 ya paricchede ..)
udgātā, [ṛ] puṃ, (udgāyati sāma yaḥ . ut + gai + tṛc .) sāmavedajñaḥ . sāmavedavidbrāhmaṇaḥ ityamaraḥ ..
(brahmāṇaṃ paramaṃ vaktrādudgātārañca sāmagam .
hotāramatha cādhvaryuṃ bāhubhyāmasṛjatprabhuḥ .. iti harivaṃśe . tathā ca manuḥ . 8 . 209 .
hotā vāpi haredaśvamudgātā cāpyanaḥkraye ..
udgātṛhotṛbrahmāṇo yathādhvaryuṃ vinādhvare . iti suśrute sūtrasthāne catustriṃśe'dhyāye ..)
udgāraḥ, puṃ, (ut + gṝ + ghañ .) udvamanam . ityamaraḥ .. (yathā, raghau . 6 . 60 .
ābhāti bālātaparaktasāmuḥ sanirjharodgāra ivādrirājaḥ ..) śabdaḥ . iti bharataḥ .. (yathā mahābhārate 3 .
tasya lāṅgūlaninadaṃ parbataḥ sa guhāmukhaiḥ .
udgāramiva gaurnadannutsasarja samantataḥ ..) kaṇṭhagarjanaṃ . iti jaṭādharaḥ .. ḍhekura iti bhāṣā . tattu nāgavāyukarma . iti śrīdharasvāmī .. (srāvaḥ . kṣaraṇam . yathā, raghau . 4 . 53 .
kharjūrīskandhanaddhānāṃ madodgārasugandhiṣu .
kaṭeṣu kariṇāṃ petuḥ punnāgebhyaḥ śilīmukhāḥ .
adhaḥ pratihato vāyuḥ śleṣmaṇā mārutena ca . karotyudgārabāhulyam iti bhāvaprakāśe madhyakhaṇḍe vātarogādhikāre .. vamanaprakārādikaṃ vamanaśabde draṣṭavyam .. yathā, śāradātilakaṭīkāyāṃ --
udgāre nāgaityukto nīlajīmūtasannibhaḥ ..) dgītaṃ, tri, (uduccairgīyate sma . ut + gai + kta .) uccairgītam . iti devīmāhātmyam .. (yathā -- mārkaṇḍaye 84 . 9 .
śabdātmikāsuvimalargyajuṣāṃ nidhānamudgītaramyapadapāṭhavatāñca sāmnām ..)
udgīthaḥ, puṃ, (ut + gai + thak .) sāmavedabhedaḥ . praṇavaḥ . ityamaraṭīkāyāṃ bharataḥ ..
(asminnagastyapramukhāḥ pradeśe bhūyāṃsa udgīthavido vasanti .. iti uttararāmacarite . 2 yāṅke .) sāmavedadhvaniḥ . ityaruṇaḥ .. sāmagānam . iti sārasundarī .. sāmnāṃ dvitīyo'dhyāyaḥ . iti bhagīrathaḥ .. (bhavaputtraḥ . iti viṣṇupurāṇam ..)
udgūrṇaṃ, tri, (ut + gūra + kta .) udyatam . ityamaraḥ .. uttolyadhṛtavastrādi . iti bharataḥ ..
udgrāhaḥ, puṃ, (ut + graha + ghañ .) udgrahaṇam . ūrdhvīkṛtya kasyacit grahaṇam . ityamaraḥ .. vidyāvicāraḥ . iti bharataḥ ..
udgrāhitaḥ, tri, (ut + graha + ṇic + kta .) udīrṇaḥ . baddhaḥ . grāhitaḥ . iti medinī .. upanyastaḥ . iti hemacandraḥ ..
udghaḥ, puṃ, (uddhanyate iti . ut + han + karmaṇi ap . ṭilopāt ghatvaṃ ca nipātanāt . yadvā uddhanti nīcatām . ut + han + ḍa .) praśastaḥ . prakāṇḍaḥ . ityamaraḥ .. (hastapuṭam . agniḥ . śarīrastho vāyuḥ ..)
udghanaḥ, pu, (ūrdhyaṃ hanyate'smin . ut + hana + ap . nipātanāt hasya ghaḥ .) yatra kāṣṭhe kāṣṭhaṃ nidhāya takṣyate tat . ityamaraḥ .. parakāṭha iti bhāṣā .. (yathā, bhaṭṭiḥ 7 . 62 .
tasminnantarghane paśyan pradhāne saudhasadmanaḥ .
lauhoṃdghanaghanaskandhā lalitāpayanāṃ striyam ..)
udgharṣaṇaṃ, klī, (ut + ghṛṣa + lyuṭ .) gātrādigharṣaṇaṃ . iṣṭakayā udgharṣaṇaguṇāḥ . kaṇḍukoṭhanāśitvam . tvaggatāgnitejanatvam . śirāsukhakārakatvañca . iti rājavallabhaḥ ..
(udgharṣaṇantu vijñeyaṃ kaṇḍukoṭhānilāpaham . iti cikitsitasthāne caturviṃśe'dhyāye suśrutenoktam .. samāsakathanaṃ . uddeśaḥ . yathā . śalyamiti .. iti suśrute uttaratantre 65 adhyāye ..)
udghasaṃ, klī, (ut + ad + ap . ghasādeśaḥ .) māṃmam . iti hārāvalī ..
udghāṭaḥ, puṃ, (ut + ghaṭ + ghañ .) gṛhabhedaḥ . iti trikāṇḍaśeṣaḥ .. caukira ghara thānā ityādi bhāṣā . (udghāṭanam ..)
udghāṭakaṃ, klī, (ut + ghaṭ + ṇic + ṇvul .) kūpājjalottolanārthayantraviśeṣaḥ . tatparyāyaḥ . ghaṭīyantram 2 . iti hemacandraḥ ..
udghāṭanaṃ, klī, (ut + ghaṭ + ṇic + lyuṭ .) kūpāt jalottolanārthaṃ rajjusahitaghaṭaḥ . tatparyāyaḥ . ghaṭīyantram 2 . ityamaraḥ .. uttolanam . iti bharataḥ .. (yathā, hitopadeśe . mitraprāptau ..
dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanam ..)
udghāṭitaḥ, tri, (ut + ghaṭ + ṇic + kta .) kṛtodghāṭanam . kholā iti bhāṣā ..
(mṛhe'nudghāṭitadvāri nāhūtaḥ praviśennaraḥ .
vāritārthapravaktāpi pañcāhamaśanaṃ tyajet .. iti smṛtiḥ .. tantraśāstram ..)
udghāṭitajñaḥ, tri, (jānāti iti jñaḥ . udghāṭitasya jñaḥ . udghāṭita + jñā + ka .) prājñaḥ . iti trikāṇḍaśeṣaḥ ..
udghātaḥ, puṃ, (ut + han + ghañ .) ārambhaḥ . ityamaraḥ .. (yathā, kumāre 2 . 12 .
udghātaḥ praṇavo yāsāṃ nyāyastribhirudīraṇam .
ākumārakathodghātaṃ śāligopyo jaguryaśaḥ . iti raghuvaṃśe . 4 . 20 ..) śastram . granthaparicchedaḥ . iti trikāṇḍaśeṣaḥ .. pādaskhalanam . (yayāvanudghātasukhenamārgam . iti raghuḥ . 2 . 72 . rathenānudghātastimitagatinā . iti śākuntale . 6 aṅke .. samupakramaḥ . pavanābhyāsayogāya kumbhakāditrayam . uttuṅgaḥ . (yathā, rāmāyaṇe 4 kāṇḍe pṛthuśṛṅgaśilodghātaḥ . iti ..) mudgaram . iti medinī ..
udjha, śa tyāge . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) hrasvādirdantyavargatṛtīyopadhaḥ . kvipi samutsamudbhyām . syādau navadra iti ujjijhiṣati aujjijhat . śa ujjhatī ujjhantī . iti durgādāsaḥ ..
uddaṃśaḥ, puṃ, (ut + danśa + ac .) kīṭaviśeṣaḥ . tatparyāyaḥ . matkuṇaḥ 2 koṇakuṇaḥ 3 kiṭibhiḥ 4 utkuṇaḥ 5 . iti hemacandraḥ ..
uddaṇḍapālaḥ, puṃ, (uddaṇḍa iva pālyate iti . uddaṇḍa + pāla + + ghañ .) sarpaviśeṣaḥ . matsyabhedaḥ . iti medinī ..
uddanturaḥ, tri, (ut atiśayena danturaḥ .) uttaṅgaḥ . karālaḥ . utkaṭadantaḥ . iti medinī ..
uddānaṃ, klī, (ut + do + lyuṭ .) bandhanam . ityamaraḥ .. (yathā, mahābhārate . śāntiparbaṇi .
uddāne kriyāmāṇe tu matsyānāṃ tatra rajjubhiḥ .) uddamaḥ . cullī . vāḍavāgniḥ . madhyaḥ . lagnaḥ . iti viśvaḥ ..
uddāmaḥ, tri, (dāmnaḥ udgataḥ .) bandhanarahitaḥ . svatantraḥ . iti medinī .. (yathā, raghuḥ . 1 . 78 ..
nadatyākāśagaṅgāyāḥ srotasyuddāmadiggaje ..
atyaṅkuśamivoddāmaṃ gajaṃ madajaloddhatam . iti rāmāyaṇe ..) mahān . yathā . uddāmadanturavidhuntudadantaghātaiḥ . iti pravrajyā ..
(uddāmāni prathayati śilāveśmabhiryauvanāni . iti meghadūte . 27 .. gambhīraḥ . yathā bhāgavate 1 maskandhe . uddāmabhāvapiśunāmalavadgrahāsu ..)
uddāmaḥ, puṃ, (uddīptaṃ dāma pāśo yasya . samāse ac .) varuṇaḥ . iti medinī .. (daṇḍakabhedacchandoviśeṣaḥ . yathā, vṛttaratnākare .
yadi nayugalaṃ tataḥ saptarephāstadāṃ daṇḍavṛddhiprayāto bhaveddaṇḍakaḥ .
praticaraṇavivṛddharephāḥ syurarṇārṇavavyālajīmūtalīlakaroddāmaśaṅkhādayaḥ ..)
uddālaḥ, puṃ, (ut + dala + ghañ .) bahuvārakavṛkṣaḥ . ityamaraḥ .. vanakodravaḥ . iti ratnamālā ..
uddālakaḥ, puṃ, (uddāla eva . svārthe kan .) bahuvārakavṛkṣaḥ . iti śabdaratnāvalī .. (bhunibhedaḥ . sa tu āyodadhaumyasya śiṣyaḥ . tasya nāmotpattiruktā mahābhārate 1 . pauṣyopākhyāne 3 adhyāye .
etasminnantare kaścidṛṣirdhaumyo nāmāyodastasya śiṣyāstrayo babhūvuḥupamanyurāruṇirvedaśceti . 23 ..
sa ekaṃ śiṣyamāruṇiṃ pāñcālyaṃ preṣayāmāsa gaccha kedārakhaṇḍaṃ badhāneti . 24 .. sa upādhyāyena saṃdiṣṭa āruṇiḥ pañcālyastatra gatvā tatkedārakhaṇḍaṃ bandhuṃ nāśakat .. 25 .. sa kliśyamāno'paśyadupāyaṃ bhavatvevaṃ kariṣyāmīti .. 26 .. sa tatra saṃviveśa kedārakhaṇḍe śayāne ca tathā tasmiṃstadudakaṃ tasthau .. 27 .. tataḥ kadācidupādhyāyaḥ āyodo dhaumyaḥ śiṣyānapṛcchat kva āruṇiḥ pāñcālyo gata iti .. 28 .. te taṃ procuḥ bhagavaṃstvayaiva preṣito gaccha kedārakhaṇḍaṃ badhāneti . sa evamuktastān śiṣyān pratyuvāca tasmāt tatra sarve gacchāmaḥ yatra sa gata iti .. 29 .. sa tatra gatvā tasyāhvānāya śabdaṃ cakāra bho āruṇe pāñcālya kvāsi vatsa ehīti .. 30 .. sa tat śrutvāruṇirupādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tamupādhyāyaṃ upatasthe .. 31 .. provāca cainamupādhyāyaṃ ayamasmyatra kedārakhaṇḍe niḥsaramāṇamudakamavāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavatśabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhagavantamupasthitaḥ .. 32 .. tadabhivādaye bhagavantamājñāpayatu bhavān kimarthaṃ karavāṇīti .. 33 .. sa evamuktaupādhyāyaḥ pratyuvāca yasmāt bhavān kedārakhaṇḍaṃ vidārya utthitastasmāt uddālakaeva nāmnā bhaviṣyatītyupādhyāyenānugṛhītaḥ . 24 .. aparaḥ svanāmakhyāta ṛṣibhedaḥ . sa tu śvetaketupitā . yathā tatrava kuntīputtrotpattyunujñāne 122 ..
babhūvoddālako nāma maharṣiriti naḥ śrutam .
śvetaketuriti khyātaḥ putrastasyābhavan muniḥ .. 9 ..)
udditaḥ, tri, (ut + do + kta .) baddhaḥ . ityamaraṭīkāyāṃ bharataḥ ..
uddīpakaḥ, tri, (ut + dīp + ṇvul .) uddīpanakartā ..
uddīpanaṃ, klī, (ut + dīp + lyuṭ .) prakāśanam .. vibhāvaviśeṣaḥ . yathā -- ālambanoddīpanākhyau tasya bhedāvubhau smṛtau . uddīpanavibhāvāste rasamuddīpayanti ye .. te ca .
ālambanasya ceṣṭādyā deśakālādayastathā .. ceṣṭādītyādiśabdāt rūpabhūṣaṇādayaḥ . kālādi ityādiśabdāt candracandanakokilālāpabhramarajhaṅkārādayaḥ . iti sāhityadarpaṇe .. 3 ya paricchedaḥ ..)
uddīptaḥ, tri, (ut + dīpa + kta .) prakāśitaḥ ..
uddīpraṃ, klī, (ut + dīp + rak .) gugguluḥ . ityamaraṭīkāyāṃ bharatadhṛtavācaspatiḥ ..
uddeśaḥ, puṃ, (ut + diś + ghañ .) anusandhānam . anveṣaṇam .. (nyāyamate nāmnā nirdeśaḥ . abhidhānaṃ yathā -- padārthoddeśaḥ . samāsakathanam . yathā, samāsakathanamuddeśaḥ . yathā, śalyamiti .. parbatasya gaṇḍakūpaḥ . nirdeśaḥ . vivaraṇam .
ityeṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ . iti mahābhārate . sthānam . pradeśaḥ .
saparbatavanoddeśā dakṣiṇārthe svayambhuvā . iti mahābhārate ..)
uddeśakaḥ, tri, (ut + diśa + ṇvul .) uddeśakartā . udāharaṇam . iti līlāvatī ..
uddeśyaḥ, tri, (ut + diś + ṇyat .) uddeṣṭavyaḥ . uddeśanīyaḥ . prayojanam .. (yat uddiśya vidheyasya pravṛttiḥ bhavati tat . anuvādyam ..)
uddehikā, strī, (udgato deho yasyāḥ .) kīṭaviśeṣaḥ . tatparyāyaḥ . upajihvikā 2 utpādikā 3 vaṭiḥ 4 divī 5 . iti hārāvalī ..
uddrāvaḥ, puṃ, (uddravaṇam . dru + udiśrayatiyautipūdravaiti ghañ .) palāyanam . ityamaraḥ ..
uddhataḥ, puṃ, (ut + han + kta .) rājamallaḥ . iti trikāṇḍaśeṣaḥ ..
uddhataṃ, tri, (ut + han + kta .) avinītam . iti hemacandraḥ .. (yathā, uttaracarite ṣaṣṭhāṅke .
dhīroddhatā namayatīva gatirdharitrīm .
madamānasamuddhataṃnṛpaṃ na viyuṅkte niyamena mūḍhatā . iti kirāte . 2 . 49 .. utthitaḥ . utkṣiptaḥ . āhataḥ . cālitaḥ . yathā -- śākuntale 1 ma aṅke ..
ātmoddhatairapi rajobhiralaṅghanīyāḥ . niviḍaḥ . ghoraḥ . yathā, pañcatantram .. tuṣāravarṣoddhatapravarṣaghanadhārānipātasamāhatam ..)
uddhatamanaskatvaṃ, klī, (uddhataṃ garbitaṃ mano yasya tasya bhāvaḥ .) garbaḥ . abhimānaḥ . iti śabdaratnāvalī ..
uddharaṇaṃ, klī, (ut + hṛ + lyuṭ .) uddhāraḥ . vāntānnam . unmūlanam . iti medinī .. muktiḥ . iti śabdaratnāvalī .. (kaṇṭakādīnāṃ ṛṇādervā śodhanam . nirākaraṇam . uttolanam . yathā --
yatnavānapi tu śrīmāllāṅgūloddharaṇoddharaḥ . iti mahābhārate .
kaṇṭakoddharaṇairnityamātiṣṭhet yatnamuttamam .. iti manuḥ .. 9 . 252 . vyasanādibhyo vimocanam .
sapta vyatīyustriguṇāni tasya dināni dīnoddharaṇocitasya .. iti raghuḥ . 2 . 25 ..)
uddharṣaḥ, puṃ, (udgato harṣo yasmin .) utsavaḥ . ityamaraḥ .. (yathā, rāmāyaṇe . 4 kāṇḍe .
aśakto'smi raṇoddharṣe tapasviśaraṇaṃ gṛham ..)
uddharṣaṇaṃ, klī, (ut + hṛṣ + lyuṭ .) romāñcaḥ . iti hemacandraḥ .. (tri, ānandakaram . romāñcakaram .) (yathā rāmāyaṇe 2 . 2 . 1 ..
tataḥ pariṣadaṃ sarvāmāmantrya vasudhādhipaḥ .
hitamuddhvarṣaṇaṃ caivamuvāca prathitaṃ vacaḥ ..)
uddhavaḥ, puṃ, (uddhunoti duḥkhamiti . ut + dhūṅ + ac .) utsavaḥ . ityamaraḥ .. yajñāgniḥ . yādavaviśeṣaḥ . iti medinī .. yathā, śrībhāgavatam ..
vṛṣṇīnāṃ sammato mantrī kṛṣṇasya dayitaḥ sakhā .
śiṣyo vṛhaspateḥ sākṣāduddhavo buddhisattamaḥ ..
uddhānaṃ, klī, (uddhīyate'smin . ut + dhā + lyuṭ .) cullī . ityamaraḥ ..
uddhānaḥ, tri, (ut + dhā + lyuṭ .) udgataḥ . vamitaḥ . iti medinī ..
uddhāntaḥ, puṃ, (uddhānyate iti ut + dhan + ṇic + kta .) nirmadahastī . ityamaraḥ .. udvāntaḥ . iti ramānāthaḥ ..
uddhāraḥ, puṃ, (ut + hṛ + ghañ .) ṛṇam . ityamaraḥ .. uddhṛtiḥ . iti medinī .. (nimagnasya punaruddhāraeva durlabhaḥ . iti vṛhadāraṇyakopaniṣat . mocanam . yathā, śatapathabrāhmaṇe 13 . 3 . 4 . 2 . aśvasya vayamuddhāramuddharāmahai . mokṣaḥ . nirvāṇam .. * .. uddhriyate sādhāraṇadhanāt ityuddhāraḥ . yadvā, sādhāraṇadravyāt yat gariṣṭhaṃ taduddhāraḥ . iti śrīnāthaḥ . uddhriyate sādhāraṇadhanāt niṣkṛṣya viśeṣaniṣṭhatayā eva bodhyate ityuddhāraiti acyutānandaḥ . sādhāraṇatvena uddhriyate iti uddhāra iti raghunandanaḥ . uddhriyate sādhāraṇadhanāt vahirbhāvyate ityuddhāra iti śrīkṛṣṇaḥ . yathāha manuḥ 9 . 112 ..
jyeṣṭhasya viṃśa uddhāraḥ sarvadravyācca yadvaram .
tato'rdhaṃ madhyamasya syāt turīyastu yavīyasaḥ .. jyeṣṭhasya viṃśa uddhāraḥ uddhriyate ityuddhāraḥ jyeṣṭhasyāvibhaktasādhāraṇadhanāt uddhṛtya viṃśatitamo bhāgaiti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. * .. jayānantaraṃ śatrubhyo labdhaṃ dhanādikam . yaduktaṃ manunā 7 . 97 .
rājñaśca dadyuruddhāramityeṣā taidikī śrutiḥ .
rājñā ca sarvayodhebhyo dātavyamapṛthak jitam .. uddhāraṃ yoddhāraḥ rājñe dadyuḥ . uddhriyate ityuddhāraḥ jitadhanādyut utkṛṣṭadhanaṃ suvarṇarajatabhūmyādi rājñe samarpaṇīyam . iti taṭṭīkā ..)
uddhāraṃ, klī, (ut + dhṛ + ghañ .) uddhānam . ityamaraṭīkāyāṃ svāmī .. unan ākā ityādi bhāṣā .
uddhāraṇaṃ, klī, (ut + hṛ + ṇic + lyuṭ .) uddhārakaraṇam . uttolanam ..
uddhārā, strī, guḍūcī . iti śabdacandrikā ..
uddhūnanaṃ, klī, (ut + dhūñ + ṇic + lyuṭ .) ekatritailālavaṅgakarpūrakastūromaricatvacacūrṇam . iti pākarājeśvaraḥ ..
uddhūṣaṇaṃ, klī, (ut + dhūṣa + lyuṭ .) romāñcaḥ . iti halāyudhaḥ ..
uddhṛtaḥ, tri, (ut + hṛ + kta .) kṛtoddharaṇam . tolā iti bhāṣā . tatparyāyaḥ . samudaktaḥ 2 . ityamaraḥ .. utkṣiptaḥ . paribhuktojjhitaḥ . iti medinī .. (uddhartumaicchat prasabhoddhṛtāriḥ . iti raghuḥ . 2 . 30 tathā naiṣadhe . 1 . 69 .
itīva vāhairnijavegadarpitaiḥ payodhirodhakṣamamuddhṛtaṃ rajaḥ ..)
uddhmānaṃ, klī, (ut dhmāyate agniratra . dhmā śabdāgnisaṃyogayoḥ utpūrbāt tasmāt lyuṭ .) cullī . ityamaraṭīkāyāṃ bharataḥ ..
uddhyaḥ, puṃ, (ujjhati kūlamiti . ujjha + kyap . nipātanāt siddham .) nadaḥ . iti vyākaraṇam .. (toyadāgamaivoddhyabhidyayoḥ . iti raghuḥ 11 . 8 . kūlaṃ bhidyoddhyasannibhau .. iti bhaṭṭiḥ . 5 . 22 ..)
udbuddhaḥ, tri, (ut + budha + kta .) vikasitaḥ . iti halāyudhaḥ .. (prabuddhaḥ . yathā tithitattve --
udbuddhāṃ ca jagaddhāttrīṃ pūjayet dīpamālayā .. yathā, sāhityadarpaṇe 3 . 162 .
udbuddhaṃ kāraṇaiḥ svaiḥ svairvahirbhāvaṃ prakāśayan .
loke yaḥ kāryarūpaḥ so'nubhāvaḥ kāvyanāvyayoḥ ..)
udbodhaḥ, puṃ, (ut + budh + ghañ .) kiñcit jñānam .. (yathā sāhityadarpaṇe tṛtīyaparicchede 41 .
utsāhādisamudbodhaḥ sādhāraṇyābhimānataḥ .
nṛṇāmapi samudrādilaṅghanādau na duṣyati ..)
udbhaṭaḥ, puṃ, (ut + bhaṭ + ap .) kacchapaḥ . sūryaḥ . iti medinī .. (sūrpa iti kecit ..)
udbhaṭaḥ, tri, (ut + bhaṭ + ap .) pravaraḥ . (pade pade santi bhaṭā raṇodbhaṭāḥ .) iti naiṣadhaḥ .. śreṣṭhāśayaḥ . tatparyāyaḥ . mahecchaḥ 2 udāraḥ 3 udāttaḥ 4 udīrṇaḥ 5 mahāśayaḥ 6 mahāmanāḥ 7 mahātmā 8 . iti hemacandraḥ ..
udbhavaḥ, puṃ, (udbhavanaṃ udbhavatyasmāditi vā . ut + bhū + ap .) janma . utpattiḥ . ityamaraḥ .. (dilīpasūnurmaṇirākarodbhavaḥ . iti raghuḥ . 3 . 18 . viṣṇupādodbhavā gaṅgā . iti purāṇam . viṣṇuḥ . prapañcaṃ pratyupādānakāraṇatvāt ..)
udbhijaḥ, tri, udbhijjaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
udbhijjaṃ, tri, (udbhedanamiti udbhit sampadāditvāt kvip . tasmāt jāyate yat . udbhit + jan + ḍa .) udbhidyajātamātram . tacca tarugulmādi . ityamaraḥ .. (yathā, manuḥ . 1 . 46 . udbhijjāḥ sthāvarāḥ sarve vījakāṇḍaprarohiṇaḥ . indragopamaṇḍūkaprabhṛtayaudbhijjāḥ .. iti sūtrasthāne prathame'dhyāye suśrutenoktam ..)
udbhit, [d] tri, (udbhinatti bhūmimiti . ut + bhid + kvip .) udbhijjam . ityamaraḥ .. tacca pañcadhā . vṛkṣaḥ 1 gulmaḥ 2 latā 3 vallī 4 tṛṇam 5 .. (yathā, mahāmārate ādiparbaṇi . saṃsvedajā aṇḍajā udbhidaśca . udbhidyate paśuphalamanena iti nirukteḥ yāgabhedaḥ ..)
udbhidaṃ, tri, (udbhinattīti . ut + bhid + igupadheti kaḥ .) tarugulmādi . tatparyāyaḥ . udbhit 2 udbhijjam 3 . ityamaraḥ .. udbhijam 4 . iti ramānāthaḥ .. (yathā mahābhārate 14 parbaṇi .
jarāyujāṇḍajātāni svedajānyudbhidāni ca ..)
udbhidaṃ, klī, (udbhinattīti . ud + bhid + ka .) pāṃśulavaṇam . iti ratnamālā .. pāṅāluṇa iti bhāṣā . (udbhidāni palālekṣukarīṣaveṇukṣitijāni . iti suśrute sūtrasthāne ṣaṭcatvāriṃśattame'dhyāye ..)
udbhūtaḥ, tri, (udbhavati sma . ut + bhū + kta .) utpannaḥ . jātaḥ . yathā . īśānasaṃhitāyām .
māghe kṛṣṇacaturdaśyāmādidevo mahāniśi .
śivaliṅgatayīdbhūtaḥ koṭisūryasamaprabhaḥ .. iti tithyāditattvam .. (tathā, bhāṣāparicchede 56 .
udbhūtasparśavaddravyaṃ gocaraḥ so'pi ca tvacaḥ .)
udbhūtarūpaṃ, klī, (udbhūtaṃ pratyakṣayogyaṃ rūpam .) nayanagocararūpam . yathā -- bhāṣāparicchede ..
udbhūtarūpaṃ nayanasya gocaraṃ dravyāṇi tadvanti pṛthaktvasaṃkhye .
vibhāgasaṃyogaparāparatvasnehadravatvaṃ parimāṇayuktam .. 54 ..
kriyājātī yogyavṛttī samavāyañca tādṛśam .
gṛhṇāti cakṣuḥ sambandhādālokodbhūtarūpayoḥ .. 55 ..
udbhramaḥ, puṃ, (udbhramaṇamiti . ut + bhrama + ghañ . nodāttopadeśeti na vṛddhiḥ .) udvegaḥ . ityamaraḥ ..
udbhrāntaṃ, klī, (ut + bhrama + kta .) bāhumudyamya maṇḍalākārakhaḍgabhrāmaṇaṃ . iti mahābhāratam .. (paribhrānte, tri . yathā, raghau 4 . 46 ..
mārīcodmrāntahārītā malayādrerupatyakāḥ .. vikale . vihvale . yathā, rāmāyaṇe --
udbhrāntahṛdayaścāpi vivarṇavadano'bhavat ..)
udyaḥ, puṃ, nadaḥ . iti hemacandraḥ .. (udyate yat . vada + kyap . kathanīye, tri . yathā, mṛṣīdyam vākyam .)
udyataṃ, tri, (ut + yama + kta .) uttolyadhṛtavastrādi . udyataśastrādi . tatparyāyaḥ . udgūrṇaṃ 2 .. ityamaraḥ .. (yathā, raghuvaṃśe . 4 . 16 .
prajārthasādhane tau hi paryāyodyatakārmukau ..)
udyataḥ, puṃ, (ut + yama + kta .) granthaparicchedaḥ . iti jaṭādharaḥ ..
udyamaḥ, puṃ, (ut + yama + ghañ . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ .) udyogaḥ . tatparyāyaḥ . guraṇam 2 . ityamaraḥ .. gūraṇam 3 goraṇam 4 . iti taṭṭīkā .. utsāhaḥ 5 adhyavasāyaḥ 6 udyogaḥ 7 . iti jaṭādharaḥ .. (yathā, kumāre 5 . 3 .
(niśamya caināṃ tapase kṛtodyamām .
śaśāka menā na niyantumudyamāt . iti ca kumāre 5 . 5 ..)
udyānaṃ, klī, (udyāti krīḍārthamasmin . ut + yā + lyuṭ .) rājñaḥ sādhāraṇaṃ vanam . tatparyāyaḥ . ākrīḍaḥ 2 .
(vāhyodyānasthitaharaśiraścandrikādhautaharmyā . iti meghadūte 7 .) niḥsaraṇam . prayojanam . ityamaraḥ ..
udyānapālaḥ, tri, (udyānaṃ pālayatīti . udyāna + pāli + aṇ .) udyānarakṣakaḥ . mālī iti bhāṣā ..
(udyānapālasāmānyamṛtavastamupāsate .. iti kumāre . 2 . 36 ..)
udyuktaḥ, tri, (ut + yuj + kta .) udyamayuktaḥ . udyogaviśiṣṭaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, amarakoṣaḥ . iṣṭārthodyuktautsukaḥ .)
udyogaḥ, puṃ, (ut + yuja + ghañ .) yatnaḥ . ceṣṭā . tatparyāyaḥ . utsāhaḥ 2 adhyavasāyaḥ 3 udyamaḥ 4 . iti jaṭādharaḥ .. (yathā, mārkaṇḍeye 88 . 2 .
udyogaḥ sarvasainyānāṃ daityānāmādideśa ha .
udyogādanivṛttasya susahāyasya dhīmataḥ . chāyevānugatā tasya nityaṃ śrīḥ sahacāriṇī .. iti nītivākyam . mahābhāratasya udyogaparba . yathā, mahābhārate 1 . 1 . 63 .
udyogaḥ sainyaniryāṇaṃ śvetopākhyānamevaca ..)
udyogī, [n] tri, (udyogo'syāstīti . udyoga + in .) udyogaviśiṣṭaḥ . udyamī . tathā ca .
udyoginaṃ puruṣasiṃhamupaiti lakṣmīrdaivena deyamiti kāpuruṣā vadanti .
daivaṃ nihatya kuru pauruṣamātmaśaktyā yatne kṛte yadi na siddhyati ko'tra doṣaḥ .. iti nītisāre 13 ..
udyotaḥ, puṃ, (ut + dyuta + ghañ) ālokaḥ . jyotiḥ . iti halāyudhaḥ ..
udraḥ, puṃ, (unattīti . unda + rak .) jalajantuviśeṣaḥ . ityamaraḥ .. udviḍāla iti bhāṣā .
udraṅkaḥ, puṃ, puraviśeṣaḥ . vyomacāri puraṃ śaubhamudraṅkaḥ pratimārgakaḥ . iti jaṭādharaḥ ..
udraṅgaḥ, puṃ, vyomacāri puram . tatparyāyaḥ . khapuraṃ 2 ūrdhvagaṃ puraṃ 3 hariścandrapuraṃ 4 śaubhaṃ 5 pratimārgakaḥ 6 traṅgā 7 traṅgaḥ 8 . iti trikāṇḍaśeṣaḥ ..
udrathaḥ, puṃ, (udgato ratho yasmāt .) rathakīlam . tāmracūḍapakṣī . iti medinī ..
udriktaṃ, tri, (udricyate sma . ut + rica + kta .) sphuṭam . spaṣṭam . iti jaṭādharaḥ ..
udrekaḥ, puṃ, (ut + rica + ghañ .) upakramaḥ . vṛddhiḥ ..
adhunaiva kuraṅgākṣi jahāra jagatāṃ manaḥ .
na jāne yauvanodreke jīvanasyāpi kā gatiḥ .. ityudbhaṭaḥ ..
hariste sāhasryaṃ kamalabalimādhāya padayoryadekone tasminnijamudaharannetrakamalam .
gato bhaktyudrekaḥ pariṇatimasau cakraghapuṣā trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām .. iti mahimnaḥstotram ..
(tamaḥpraveśaḥ saṃrambho doṣodrekahatasmṛteḥ . iti vaidyakarugviniścaye'pasmārādhikāre ..)
[Page 1,242c]
udrekā, strī, (udreka + ṭāp .) mahānimbaḥ . iti rājanirghaṇṭaḥ ..
udvatsaraḥ, puṃ, (utkrānto vatsaraḥ .) vatsaraḥ . iti hemacandraḥ ..
udvandhanaṃ, klī, (ut + vandha + lyuṭ) ūrdhabandhanam . iti smṛtiḥ .. galāya daḍi deona phāṃsī deona ṭāṅgāna ityādi bhāṣā ..
udvamanaṃ, klī, (ut + vama + lyuṭ .) udgīraṇam . tuliyā phelana vāṃti karaṇa ityādi bhāṣā ..
udvartaḥ, tri, (ut + vṛt + ghañ .) atiriktaḥ . uvaraṇa vāḍā ityādi bhāṣā . yathā . udvarto hi granthaḥ samadhikaphalamācaṣṭe . iti vyākaraṇaṭīkā ..
udvartanaṃ, klī, (ut + vṛt + ṇic + bhāve karaṇe vā lyuṭ .) utpatanam . (yathā, meghadūte 42 . moghīkartuṃ caṭulaśapharodvartanaprekṣitāni .) vilepanam . gharṣaṇam . iti medinī .. (yathā, manuḥ 4 . 132 .
udvartanamapasnānaṃ viṇmūtre raktameva ca .
śleṣmaniṣṭhūtavāntāni nādhitiṣṭhettu kāmataḥ ..) śarīranirmalīkaraṇagandhadravyādi . tatparyāyaḥ . utsādanam 2 . ityamaraḥ .. haridrā sevana āvaṭana ityādi bhāṣā . sāmānyodvartanaguṇāḥ . kaphavāyumedovātaroganāśitvam . aṅgasthairya-carmanirmalakāritvañca .. haridrādyudvartanaguṇāḥ . kaṇḍūvaivarṇyarūkṣatāhāritvam .. tilodvartanaguṇāḥ . kaṇḍūrūkṣatātvagdoṣanāśitvam . iti rājavallabhaḥ .. (udvartanaṃ vātaharaṃ kaphamedovilāpanam . sthirīkaraṇamaṅgānāṃ tvakprasādakaraṃ param .. śirāsukhaviviktatvaṃ tvaksthasyāgneśca tejanam .. iti cikitsitasthāne 24 . adhyāye suśrutenoktam ..)
udvardhanaṃ, klī, (ut + vṛdh + lyuṭ .) antarhāsaḥ . iti trikāṇḍaśeṣaḥ ..
udvarhitaḥ, tri, (ut + varha + kta .) uddhṛtaḥ . iti bhūriprayogaḥ .. udvāhito vā iti pāṭhaḥ ..
udvahaḥ, puṃ, (udūrdhvaṃ vahati prāpayatīti . ut + vaha + ac .) putraḥ . iti hemacandraḥ .. (yathā -- raghuḥ . 9 . 9 .
(udayamastamayañca raghūdvahāt ..) saptavāṣvantargatavāyuviśeṣaḥ . sa tu pravahavāyorūrdhvasthitaḥ . iti siddhāntaśiromaṇiḥ ..
(āvahaḥ pravahaścaiva vivahaśca samīraṇaḥ .
parāvahaḥ saṃvahaśca udvahaśca mahābalaḥ ..
tathā parivahaḥ śrīmānutpātabhayaśaṃsinaḥ .
ityete kṣubhitāḥ sapta mārutā gaganecarāḥ .. iti harivaṃśe . 236 adhyāye . vivāhaḥ ..)
udvahā, strī, (udvaha + ṭāp .) kanyā . puttrī . iti hemacandraḥ ..
udvānaḥ, tri, (ut + vana + ghañ .) udvamitaḥ . udvāntaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
udvāntaṃ, tri, (ut + vam + kta .) vamitavasta . tatpāryāyaḥ . udgataṃ 2 . ityamaraḥ ..
udvāntaḥ, puṃ, (udgataṃ vāntaṃ mado yasmāt .) nirmadahastī . iti medinīkarajaṭādharau ..
udvāsanaṃ, klī, (ut + vas + ṇic + lyuṭ .) māraṇam . badhaḥ . ityamaraḥ .. (saṃskārabhedaḥ . yathā, kātyāyane 9 . 1 . 2 ..
apa upaspṛśya śālāddhārye paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇasruksaṃmārjanodvāsanāvekṣaṇāni kṛtvāgnīghra utpūya paścāt ājyagrahaṇam ..)
udvāhaḥ, puṃ, (ut + vaha + ghañ .) vivāhaḥ . ityamaraḥ . tasya lakṣaṇaṃ bhāryātvasampādakagrahaṇam . tasya svīkārarūpajñānaviśeṣasya samavāyaviṣayatayorbhedāt varakanyayorvivāhakartṛtvakarmatve . sa tu aṣṭavidhaḥ . varamāhūya yathāśaktyalaṅkṛtā kanyā yatra dīyate sa brāhmaḥ 1 . yatra yajñasthāyartvije kanyādānaṃ sa daivaḥ 2 . yatra varāt godvayaṃ gṛhītvā tenaiva saha kanyādānaṃ sa ārṣaḥ 3 . yatra anayā saha dharmaṃ caratāṃ iti niyamaṃ kṛtvā kanyādānaṃ sa kāyaḥ 4 . yatra dhanaṃ gṛhītvā kanyādānaṃ sa āsuraḥ 5 . yatra kanyāvarayoranyonyānurāgāt tvaṃ me bhāryā tvaṃ me patiriti niścayaḥ sa gāndharvaḥ 6 . yatra balātkāreṇa kanyāharaṇaṃ sa rākṣasaḥ 7 . yatra suptāyāṃ mattāyāṃ pramattāyāṃ vā kanyāyāṃ nirjane gamanaṃ sa paiśācaḥ 8 . tasya nirṇayaḥ . sagotrāmanavaravayaskāṃ samānapravarāṃ pitrapekṣayordhvatanaṣaṇṇāṃ puruṣāṇāṃ putrakanyāsantatiparamparayā pratyekasaptamīparyantāṃ adhastane tadapekṣayā saptamīparyantāṃ pitṛbandhvapekṣayordhvatanaṣaṇṇāṃ pratyekāpekṣayā saptamoparyantāṃ adhastane tadapekṣayā saptamī paryantāṃ mātāmahasamānodakāṃ mātāmahāpekṣayordhvatanacaturṇāṃ puruṣāṇāṃ puttrakanyāsantatiparamparayā pratyekāpekṣayā pañcamīparyantāṃ adhastane tadapekṣayā pañcamīparyantāṃ mātṛbagdhvapekṣayordhvatanacaturṇāṃ pratyekāpekṣayā pañcamīparyantāṃ adhastane tadapekṣayā pañcamīparyantāñca kanyāṃ parityajya udvāhaḥ kartavyaḥ .. pitṛbandhumātṛbandhuvirahe'pi tayoryogyatāmavalambya saptamīparyantāyāḥ pañcamīparyantāyāśca kanyāyāḥ parihāraḥ . varjanīyānāṃ kanyānāṃ madhye'pi yā trigotrāntaritā sā vivāhyā atra saptamagaṇanapratiyogipitṛpitṛbandhupañcamagaṇanapratiyogimātāmahamātṛbandhugotramādāyaiva trigotragaṇanam . śūdrasya sagotrāvivāhe doṣābhāvaḥ . mātṛsapatnībhrātṛkanyāṃ taddauhitrīṃ adhyāpayitṛkanyāṃ śiṣyakanyāṃ brahmadagurukanyāñca parityajya vivāhaḥ kartavyaḥ .. atha kanyādānādhikāriṇaḥ . ādau pitā . tadabhāve pitāmahaḥ . tadabhāvebhrātā . tadabhāve pitṛjñātiḥ . tadabhāve mātāmahaḥ . tadabhāve mātulaḥ . tadabhāve mātā . tadabhāve mātāmahajñātiḥ . eteṣāmapyabhāve kanyā svayaṃ varaṃ kuryāt .. atha vivāhapūrbakartavyakarma . avaśyaṃbhāvi śubhāśubhagrahādidoṣaśāntyarthaṃ homo hiraṇyagovastradānam . tato nāndīśrāddham . lagnasamaye vare upasthite svastivācanādikaṃ vidhāya varaṇam . styrācārādi . tataḥ kanyādānaṃ yathāśakti dhanadānañca . tataḥ svagṛhyoktavidhināgniṃ saṃsthāpya kuśaṇḍikāṃ samāpya pāṇigrahaṇaṃ saptapadīgamanañca kartavyam .. * .. jyeṣṭhe'kṛtavivāhe vivāhakartā kaniṣṭhaḥ parivedanadoṣaviśiṣṭo bhavati . jyeṣṭhaḥ parivinnaḥ . sā kanyā parivedanīyā . kanyādātā paridāyī . tatpurohitaḥ parikartā . te sarve patitāḥ . kintu deśāntarasthaklīvaikāṇḍavaimātreyaveśyāsaktaśūdratulyātirogijaḍamūkāndhavadhirakubjavāmanakuṇṭhātivṛddhanaiṣṭhikabrahmacārivānaprasthabhikṣukṛṣisaktanṛpasaktadhanavṛddhiprasaktakāmakāridattakonmattacaureṣu jyeṣṭheṣvanūḍheṣvapi kaniṣṭhavivāhe na doṣaḥ . evaṃ vikṛtarūpānūḍhā jyeṣṭhā kaniṣṭhāyāḥ sodarāyā ūḍhāyāḥ parivedanāya na bhavati . ityudvāhatattvam ..
udvāhanaṃ, klī, (ut + vaha + ṇic + lyuṭ .) vivāhaḥ . tatparyāyaḥ . raṇaraṇaṃ 2 . iti trikāṇḍaśeṣaḥ .. dvisītyam . dvivārakṛṣṭakṣetram . iti hemacandraḥ ..
udvāhanī, strī, (udvāhana + ṅīp .) varāṭakaḥ . iti hemacandraḥ .. kaḍi iti bhāṣā ..
udvāhikaḥ, tri, (udvāhasyāyam . udvāha + ṭhak .) udvāhasambandhī .. (yathā, manuḥ . 9 . 64 .)
nodvāhikeṣu mantreṣu vidhavāvedanaṃ kvacit ..)
udvāhitaḥ, tri, (ut + vaha + ṇic + kta .) udvarhitaḥ . uddhṛtaḥ . vivāhitaḥ . yathā . rājamārtaṇḍe devalaḥ .
bāle vṛddhe tathaivāste kurute daityamantriṇi .
udvāhitāyāṃ kanyāyāṃ dampatyorekanāśanam .. iti jyotiṣatattvam .. (kalikāle āgamoktānyamārgeṇa vivāhitā garhitā bhavati . yathā --
udvāhitāpi yā nārī jānīyāt sātu garhitā ityāgamasiddhāntaḥ ..)
udvāhinī, strī, (udvahati uddharatīti . ut + vaha + ṇini + ṅīp .) rajjuḥ . iti medinī ..
udvāhuḥ, tri, (udūrdhevāhuryasya .) ūrdhvabāhuḥ . udvegaśabdārthe hemacandreṇa likhitaḥ .. (yathā, raghu . 1 . 3 .
(prāṃśulabhye phale lobhādudvāhuriva vāmanaḥ ..)
udvāhulakaṃ, klī, ūrdhīkṛtabāhuḥ . udvegaśabdārthe medinīkareṇa likhitam ..
udvignaḥ, tri, (ut + vija + kta . oditaśceti tasya naḥ . śvīdita iti neṭ .) udvegayuktaḥ . yathā --
tairvṛknarugnasaṃbhugnakṣuṇṇabhinnavipannakaiḥ .
nimagnodvignasaṃhrīṇaiḥ papre dīnaiśca medinī .. iti bhaṭṭikāvye 4 . 42 .. (tathā ca bhārate --
nodvignaścarate dharmaṃ nodvignaścarate kriyām ..)
udvivarhaṇaṃ, klī, (ut + vi + vṛha + lyuṭ .) uddhārakaraṇam . yathā --
kaḥ śraddhadhītānyatamastava prabho rasāṅgatāyā bhuva udvivarhaṇam . iti śrībhāgate 13 . 43 .. udvivarhaṇaṃ uddharaṇam . iti taṭṭīkāyāṃ śrīdharasvāmī ..
udvṛttaḥ, tri, (ut + vṛt + kta . vṛttāccaritrāt utkrānto vā .) uttolitaḥ . utkṣiptaḥ . parimuktojjhitaḥ . udvāntaḥ . iti hemacandro medinī ca .. durvṛttaḥ .. (yathā, mahābhārate --
udvṛttān satataṃlokān rājā dharmaṇa śāsti vai ..)
udvegaṃ, klī, (udvijyate'nena iti . ut + vij + ghañ .) guvākaphalam . ityamaraḥ ..
udvegaḥ, puṃ, (ut + vij + bhāve ghañ .) udvejanam . tatparyāyaḥ . udbhramaḥ 2 . ityamaraḥ .. camatkāraḥ . iti bharataḥ .. virahajanyaduḥkham . iti rasamañjarī .. bhayaṃ . iti hemacandraḥ . udvāhulakam . udgamanam . iti medinī ..
(nṛtyārambhe hara paśupaterārdranāgājinecchām .
śāntodvegastimitanayanaṃ dṛṣṭabhaktirbhavānyā .. iti meghaṭūte pūrbamedhe 37 ślokaḥ ..
sadayaṃ bubhuje mahābhujaḥ sahasodvegamiyaṃ vrajediti . raghuḥ 8 . 7 .
saṃkṣobheṣvapyanudvego mādhuryaṃ parikīrtitam . iti sāhityadarpaṇe .. 3 ya paricchedaḥ ..)
udvegaḥ, tri, (udgato vego yasmāt .) stimitaḥ . śīghragāmī . ūrdhvabāhuḥ . iti hemacandraḥ ..
udvejanaṃ, klī, (ut + vija + lyuṭ .) udvegaḥ ..
(paradārābhimarṣeṣu pravṛttānnṛn mahopatiḥ .
udvejanakarairdaṇḍaiścihnayitvā pravāsayet .. iti manuḥ .. 8 . 352 ..)
udhaḥ, [s] klī, (vahati unatti vā . vaha prāpaṇe unda kledane vā + asun .) ūdhaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. garura pālān iti bhāṣā ..
udhrasa ga uñche . iti kavikalpadrumaḥ .. (krādiṃ-paraṃsakaṃ-seṭ .) etasyādau pañcamasvaraḥ . madhye kevaladhakārasyādho rephaḥ . kryādāvudhrasa uñcha ityayamudiccaurādikaḥ paṭyate tasya dhrāsayatīti rūpaṃ aparaṃ dhrasnāti . yeṣāṃ dhraseḥ utpūrbasya gaṇadvaye'pi paṭhanaṃ teṣāṃ mate śnāvidhāvudhrasnāti nigadyate ṇici kṛte'pyudhrāsayatyanyataḥ . atra utpūrbasyeti tu ut ukāraḥ natūpasargaḥ . ga udhrasnāti śasyaṃ dīnaḥ . iti durgādāsaḥ ..
udhrasa ka utkṣepe . uñche . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) ka udhrāsayati dhūliṃ vāyuḥ . iti durgādāsaḥ ..
unda, ī dha klede . iti kavikalpavumaḥ .. (rudhāṃ-paraṃsakaṃ-seṭ .) hrasvādiḥ . kleda ārdrabhāvaḥ . dha unatti vastraṃ payasā . ī unnaḥ uttaḥ . undidiṣati . iti durgādāsaḥ ..
undaruḥ, puṃ, unduruḥ iti dvirūpakoṣaḥ ..
unduraḥ, puṃ, (unda + ura .) mūṣikaḥ . iti bharato dvirūpakoṣaśca .. iduṃra iti bhāṣā ..
undūraḥ, puṃ, (unda + ūra .) jantuviśeṣaḥ . iduṃra iti bhāṣā . tatparyāyaḥ . mūṣikaḥ 2 ākhuḥ 3 . kṣadraścet . girikā 4 bālamūṣikā 5 . neṅṭe iduṃra iti bhāṣā . ityamaraḥ .. mūṣakaḥ 6 mūṣaḥ 7 mūṣīkaḥ 8 undūruḥ 9 khanakaḥ 10 vabhruḥ 11 vṛṣaḥ 12 ākhanikaḥ 13 vṛśaḥ 14 dīnā 15 muṣīkā 16 . mūṣā 17 mūṣīkā 18 mūṣikā 19 . iti śabdaratnāvalī .. vileśayaḥ 20 śuṣiraḥ 21 indūraḥ 22 . iti jaṭādharaḥ .. kṣudrasya tasya paryāyaḥ . cikkaḥ 23 veśmanakulaḥ 24 cikkā 25 . iti ca śabdaratnāvalī .. hālāhalā 26 añjanikā 27 . iti jaṭādharaḥ ..
undūruḥ, puṃ, (unda + bāhulakāt ūruḥ .) mūṣikaḥ . iti hemacandraḥ ..
(undūruñcāntrarahitaṃ tena vātaghnakalkavat .. iti vābhaṭe cikitsāsthāne navame'dhyāye ..)
undūrukarṇī, strī, (undūroḥ mūṣikasya karṇaiva parṇamasyāḥ . undūrakarṇa + ṅīṣ .) ākhukarṇolatā . iti rājanirghaṇṭaḥ ..
unnaḥ, tri, (unda + kta . nudavideti pakṣe natvam .) klinnaḥ . dayāparaḥ . iti hemacandraḥ ..
unnataḥ, tri, (ut + nama + kta .) vardhitaḥ . tatparyāyaḥ . uccaḥ 2 prāṃśuḥ 3 udagraḥ 4 ucchritaḥ 5 uttuṅgaḥ 6 . ityamaraḥ .. uccaiḥ 7 . iti śabdaratnāvalī .. tuṅgaḥ 8 . iti jaṭādharaḥ .. (yathā, raghuḥ . 1 . 15 . sthitaḥ sarvonnatenorvīṃ krāntvā merurivātmanā .. klī, dinaparimāṇajñānasādhanaṃ upāyaḥ . yathā siddhāntaśiromaṇau . divasasya yadgataṃ yacca śeṣaṃ tayoryadalpaṃ tadunnatasaṃjñaṃ jñeyam . (puṃ, cākṣuṣamanvantare ṛṣibhedaḥ . yathā, mārkaṇḍeye 76 . 54 .
sumedhā virajāścaiva haviṣmānunnato madhaḥ .
atināmā sahiṣṇuśca saptāsanniti carṣayaḥ ..)
unnatanābhiḥ, tri, (unnato nābhiḥ yasya .) uccanābhiyuktaḥ . tatparyāyaḥ . tundiḥ 2 . iti halāyudhaḥ ..
unnatānataṃ, tri, (unnatañca tat ānatañceti .) uccanīcasthānādi . tatparyāyaḥ . bandhuram 2 . ityamaraḥ ..
unnatiḥ, strī, (ut + nama + ktin .) garuḍabhāryā . samṛddhiḥ . (vakṣojau karikumbhavibhramakarīmatyunnatiṃ gacchataḥ . iti sāhityadarpaṇe .. 3 ya paricchede .) udayaḥ . iti hemacandraḥ .. (yathā, siddhāntaśiromaṇau .
māsāntapāde prathame'thavendoḥ śṛṅgonnatiryaddivase'vagabhyā .
tadodayaste niśi vā prasādhyaḥ śaṅkurvidhoḥ svoditanāḍikādyaiḥ ..)
unnatīśaḥ, puṃ, (unnatyāstadākhyayā prasiddhāyā garuḍapatnyāḥ īśaḥ svāmī .) garuḍapakṣī . iti trikāṇḍaśeṣaḥ ..
unnamitaḥ, tri, (ut + nam + ṇic + kta .) uttolitaḥ . urdhvīkṛtaḥ . iti śrīdharasvāmī ..
(atha prayatnonnamitānamatphaṇairghṛte kathañcit phaṇināṃ gaṇairadhaḥ .. iti māghe . 1 . 14 ..)
unnayaḥ, puṃ, (unnayanam . ut + nī + kvacidapavāda viṣaye'pyutsargo'bhiniviśate iti erac .) ūrdhvanayanam . ityamaraḥ ..
unnayanaṃ, klī, (ut + nī + lyuṭ .) vitarkaḥ . iti hemacandraḥ .. ūrdhvaprāpaṇam . uttolanam . tolana uṭhāna ityādi bhāṣā .. (yathā, kātyāyane . 22 . 10 . 5 ..
teṣvevonnayanamabhyabhi somānunnayantīti śruteḥ, . udūrdhve nayanaṃ yasyeti vākye vācyaliṅgaḥ ..)
unnāyaḥ puṃ, (unnayanaṃ iti . ut + nī + ghañ .) unnayanam . ityamaraḥ .. (yathā bhaṭṭiḥ . 7 . 37 .
unnāyānadhigacchantaḥ pradrāvairvasudhābhṛtām ..)
unnāhaṃ, klī, (ut + naha + ghañ .) kāñjikam . iti hemacandraḥ ..
unnidraḥ, tri, (udgatā nidrā svapno duḥkhādikaṃ vā yasmāt .) praphullaḥ . vikasitaḥ . iti hemacandraḥ ..
(unnidrapuṣpacanacampakapuṣpabhāsāḥ . iti māghaḥ . prabuddhaḥ . śayanādutthitaḥ .
tāmunnidrāmavaniśayanāṃ saudhavātāyanasthaḥ . iti meghatūte . 88 . tathā, śākuntale ṣaṣṭhāṅke .
śayyāprāntavivartanairvigamayatyu nnidraeva kṣapāḥ ..)
unbha pa śa pūrtau . (tudāṃ + paraṃ + sakaṃ + seṭ .) hrasvādiḥ . pa śa umbhati kumbhaṃ jalena lokaḥ . umbhāmāsa . iti durgādāsaḥ ..
unmattaḥ, tri, (ut + mad + kta .) unmādayuktaḥ . vāyukṛtacittavibhramaviśiṣṭaḥ . pāgala iti bhāṣā . tatparyāyaḥ . unmādavān 2 . ityamaraḥ .. tasyauṣadham, yathā -- gāruḍe 199 adhyāyaḥ .. * ..
kūrmamatsyākhumahiṣagośṛgālāśca vānarāḥ .
viḍālavarhikākāśca varāholūkakukkuṭāḥ ..
haṃsa eṣāñca viṇmūtraṃ māṃsaṃ vā romaśoṇitam .
dhūmaṃ dadyājjvarārtasya unmattebhyaśca śāntaye ..
etānyauṣadhajātāni dhūpitāni maheśvara .
nihanti jvaramunmādaṃ vṛkṣamindrāśaniryathā .. (tamātmano hatamupaghnanto devādayaḥ kurvantyunmattam . iti nidānasthāne saptame'dhyāye .
devarṣipitṛgandharvairunmattasya ca buddhimān .
varjayedañjanādīni tīkṣṇāni krūrakarma ca ..
sarpiṣpānādi tasyeha mṛdubhaiṣajyamācaret .. iti ca cikitsāsthāne 14 adhyāye carakeṇoktam .. anyadvivaraṇamasyonmādaśabde jñeyam ..) tadvākyaprāmāṇyaṃ yathā -- malamāsatattve ..
unmattānāñca yā gāthā śiśūnāṃ ceṣṭitaṃ ca yat .
striyo yacca prabhāṣante nāsti tatra vyatikramaḥ ..
ādau gacchati deveṣu paścāt gacchati mānuṣān .
nādeśitā vāgvadati satyā hyeṣā sarasvatī ..
unmattaḥ, puṃ, (unmattayati . unmatta + tatkarotīti ṇic + pacādyac .) dhustūraḥ . yathā --
(śvetonmattasyottaradiṅmūlasiddhastu pāyasaḥ .
guḍājyasaṃyuto hanti sarvonmādāṃśca doṣajān .. iti taidyakacakrapāṇisaṃgrahe unmādādhikāre ..) mucukundavṛkṣaḥ . iti medinī ..
unmadaḥ, tri, (udgato mado yasya .) unmādayuktaḥ . udgatamadaḥ . tatparyāyaḥ . unmadiṣṇuḥ 2 . ityamaraḥ .. (udīrayāmāsurivonmadānām .. iti raghuḥ . 2 . 9 . tathā, māghe 6 . 29 ..
madhukarāṅganayā muhurunmadadhvanibhṛtā nibhṛtākṣaramujjage ..)
unmadiṣṇuḥ, tri, (ut + mad + iṣṇuc .) unmadaḥ . unmādaśīlaḥ . ityamaraḥ ..
unmanāḥ, [s] tri, (udgataṃ utkaṇṭhitaṃ mano yasya .) utkaṇṭhitacittaḥ . tatparyāyaḥ . utkaḥ 2 . ityamaraḥ ..
(unmanāḥ prathamajanmaceṣṭitānyasmarannapi babhūva rāghavaḥ . iti raghuḥ . 11 . 22 . payodhareṇorasi kācidunmanāḥ .. iti kirāte . 8 . 19 ..)
unmanthaḥ, puṃ, (ut + mathi + ghañ .) māraṇam . badhaḥ . iti hemacandraḥ ..
unmāthaḥ, puṃ, (unmathyate'neneti . ut + matha + ghañ . māraṇādipakṣe bhāve ghañ .) kūṭayantram . mṛgabadhopayuktayantram . āmiṣaṃ dattvā mṛgapakṣibandhanārthaṃ yat sandhānayantraṃ niveśyate saḥ . ityamaraḥ .. māraṇam . ghātakaḥ . iti medinī .. (yathā, prabodhacandrodaye .
prabho madvāṇānāṃ ka iva bhuvanonmāthavidhiṣu ..)
unmādaḥ, puṃ, (ut + mad + ghañ . (mahādevaḥ . yathā mahābhārate . mahādevasahasranāmakathane 13 17 . 69 .. unmādo madanaḥ kāmo hyaśvattho'rthakarī yaśaḥ .) vātikarogaviśeṣaḥ . tatparyāyaḥ . cittavibhramaḥ 2 . ityamaraḥ .. matibhraṃśaḥ 3 unmanāḥ 4 . iti rājanirghaṇṭaḥ .. (cittaviplavaḥ 52 . 234 . iti hemacandraḥ ..) mānasarogaviśeṣaḥ . tasyauṣadhaṃ yathā --
vacā trikaṭukañcaiva karañjaṃ devadāru ca .
mañciṣṭhā triphalā śvetā śirīṣo rajanīdvayam ..
priyaṅgunimbatrikaṭu gomūtreṇāvagharṣitam .
nasyamālepanañcaiva snānamudvartanam tathā ..
apasmāraviṣonmādaśoṣālakṣmījvarāpaham .
bhūtebhyaśca bhayaṃ hanti rājadvāre ca śāsanam .. iti gāruḍe 199 adhyāyaḥ .. * .. atha unmādādhikāraḥ .. tatra unmādasya niruktimāha .
madayantyuddhatā doṣā yasmādunmārgamāsthitāḥ .
mānaso'yamato vyādhirunmāda iti kīrtitaḥ .. ayamaryaḥ . yasmāddhetoruddhatāḥ pravṛddhā doṣāḥ unmārgamāsthitāḥ madayanti cittaṃ vikṣipantyasmin . ato'yamunmāda iti kīrtitaḥ . saḥ unmādaḥ mānaso vyādhiḥ manovaikṛtyakaraṇāt .. * .. tasyaivāvasthābhedena nāmāntaramāha . sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti ca . sa unmādastaruṇo navīnaḥ .. * .. unmādasya viprakṛṣṭanidānamāha .
viruddhaduṣṭāśucibhojanāni pradharṣaṇaṃ devagurudvijānām .
unmādaheturbhayaharṣapūrbo mano'bhighāto viṣamāśca ceṣṭāḥ .. duṣṭaṃ dhattaravījādisahitam . aśuci rajasvalādispṛṣṭam . pradharṣaṇamabhibhavaḥ . viṣamāśca ceṣṭāḥ balavadvigrahādayaḥ .. * .. sannikṛṣṭaṃ nidānamāha .
ekaikaśaḥ sarvaśaśca doṣairatyarthamucchritaiḥ .
mānasena ca duḥkhena sa pañcavidha ucyate ..
viṣādbhavati ṣaṣṭhaśca yathāsvaṃ tatra bhaṣajam .. * .. tasya samprāptimāha .
tairalpasattvasya malāḥ praduṣṭāḥ buddhernivāsaṃ hṛdayaṃ pradūṣya .
srotāṃsyadhiṣṭhāya manovahāni pramohayantyāśu narasya cetaḥ .. alpasattvasya alpasattvaguṇasya . malā vātādayaḥ . buddhernivāsaṃ hṛdayaṃ pradūṣyeti . etenāśrayasya duṣṭyā tadāśritāyā buddherapi duṣṭiruktā . manovahāni srotāṃsi hṛdayāśritāni daśa . etāni viśeṣato boddhavyāni . yataścarakeṇa sakalaśarīrasrotāṃsyeva mano'dhiṣṭhānatvenoktāni . pramohayanti vikṛtaṃ kurvanti .. * .. unmādasya sāmānyaṃ rūpamāha .
dhīvibhramaḥ sattvapariplavaśca paryākulā dṛṣṭiradhīratā ca .
abaddhavāktvaṃ hṛdayañca śūnyaṃ sāmānyamunmādagadasya liṅgam .. dhīvibhramaḥ śuktikāyāṃ rajatajñānam . sattvapariplavaḥ sattvaṃ manastasya cāñcalyam . abaddhavāktvaṃ asambaddhabhāṣitvam . śūnyaṃ smṛtiśūnyam .. * .. vātikonmādasya nidānapūrbikāṃ samprāptimāha . rūkṣālpaśītānnavirekadhātukṣayopavāsairanilo'tivṛddhaḥ . cintātiduṣṭaṃ hṛdayaṃ pradūṣya buddhiṃ smṛtiṃ vāpyupahanti śīghram .. pradūṣya prakarṣeṇa dūṣayitvā .. * .. tasyaiva rūpamāha .
asthānahāsyasmṛtinṛtyagītavāgaṅgavikṣepaṇarodanāni .
pāruṣyakārśyāruṇavarṇatāśca jīrṇe balañcānilajasya rūpam .. asthāne anavasare . hāsyādīni rodanāntāni . jīrṇe āhāre . balaṃ vyādheḥ .. * .. paittikasya nidānapūrbikāṃ samprāptimāha .
ajīrṇakaṭvamlavidāhyaśītairbhājyaiścitaṃ pittamudīrṇavegam .
unmādamatyugramanātmakasya hṛdi sthitaṃ pūrbavadāśu kuryāt .. hṛdi sthitaṃ pittaṃ citaṃ sañcitam . punaḥ ajīrṇakaṭvamlavidāhyaśītairbhojyairudīrṇavegaṃ sat unmādaṃ kuryāt pūrbavat hṛdayaṃ pradūṣya ityarthaḥ .. * .. tasya rūpamāha .
amarṣasaṃrambhavinagnabhāvāḥ santarjanābhidravaṇauṣṇyacoṣāḥ .
pracchāyaśītānnajalābhilāṣaḥ potāvabhāḥ pittakṛtasya liṅgam .. amarṣo'sahiṣṇutā . saṃrambhaḥ ārabhaṭī āḍambaraiti yāvat . santarjanaṃ paratrāsanam . abhidravaṇaṃ palāyanam . auṣṇyaṃ gātre . coṣo dāhaviśeṣaḥ . pracchāya ityādi chāyāyāṃ śītayorannajalayorabhilāṣaḥ .. * .. ślaiṣmikasya nidānapūrbikāṃ samprāptimāha .
sampūraṇairmandaviceṣṭitasya soṣmā kapho marmaṇi saṃpravṛddhaḥ .
buddhiṃ smṛtiṃ vāpyupahanti cittaṃ pramohayan saṃjanayedvikāram .. saṃpūraṇairbhojanādibhiḥ . mandaviceṣṭitasya vyāyāmarahitasya . soṣmā kapha iti kapho'pyunmādaṃ kariṣyan pittaṃ sahāyamapekṣate vyādhisvabhāvāt . marmaṇi atra marmaśabdena hṛdayamucyate . vikāramunmādarūpam .. * .. tasya rūpamāha .
vākceṣṭitaṃ mandamarocakaśca nārīviviktapriyatā ca nidrā .
chardiśca lālā ca balañca bhukte nakhādiśauklyañca kaphātmake syāt .. vākceṣṭitaṃ mandaṃ vacanamalpam . nārīviviktapriyatā nārīpriyatā vijanapriyatā ca . bhukte sati balaṃ vyādheḥ .. * .. sānnipātikasya nidānapūrbakaṃ lakṣaṇamāha .
yaḥ sannipātaprabhavo'tighoraḥ sarvaiḥ samastaiḥ sa tu hetubhiḥ syāt .
sarvāṇi rūpāṇi bibharti tādṛgviruddhabhaiṣajyavidhirvivarjyaḥ .. sa sānnipātika unmādaḥ . sannipātagrahaṇenaiva sarvātmakatvaṃ labdham . punaḥ sarvairiti yatkṛtaṃ tadrajastamaḥprāpaṇārtham . tena rajastamomilitairityarthaḥ . tena vātādayo rajastamobhirmanodoṣairmilitāḥ . samastaiśca nidānaiḥ kupitā unmādaṃ janayanti . sarvairhetubhiḥ samastairmilitaiḥ syāt . yato'nyo vyādhiḥ sarvairhetubhirmilitaireva bhavatīti niyamo nāsti . ayantu vyādhiprabhāvāt sarvairhetubhirmilitaiḥ syāt . tādṛgunmādaḥ viruddhabhaiṣajyavidhiḥ . viruddhabhaiṣajyavidhiriti ko'rthaḥ . tridoṣaje pratyekaṃ vātādipratyanīkā kāryā . sā ca parasparāvirodhinī tridoṣaṃ hanti kiñcideva dravyamāmalakādi taccātrāyaugikam . ataeva vivarjyaḥ na cikitsya ityarthaḥ .. * .. manoduḥkhajasya viprakṛṣṭaṃ nidānamāha .
caurairnarendrapuruṣairaribhistathānyairvitrāsitasya dhanabāndhavasaṃkṣayādvā .
gāḍhaṃ kṣate manasi ca priyayā riraṃsorjāyeta cotkaṭataro manaso vikāraḥ .. anyairhiṃsrādibhiḥ . gāḍhamatiśayena . kṣate abhihate . priyayā prāptumaśakyayā riraṃsoḥ puruṣasya vikāraḥ unmādarūpaḥ .. * .. tasya rūpamāha .
citraṃ bravīti ca mano'nugataṃ visaṃjño gāyatyatho hasati roditi cātimūḍhaḥ . citramāścaryaṃ . mano'nugataṃ gopyamapi . visaṃjño viruddhajñānaḥ . atīvamūḍhaḥ atīvajñānaśūnyaḥ . atra vikalpo boddhavyaḥ .. * .. viṣajasya rūpamāha .
raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛte tu bhavet parāsuḥ . parāsuḥ mṛtaḥ .. * .. ariṣṭamāha .
avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ .
jāgarūko hyasandehamunmādena vinaśyati .. * .. atha devādikṛtasyonmādasya sāmānyaṃ lakṣaṇamāha.
amaryavāgvikramavīryaceṣṭo jñānādivijñānabalādiyuktaḥ .
prakopakālo niyataśca yasya devādijanmā sa manovikāraḥ .. amartyavāgvikramavīryaceṣṭaḥ na martyasyeva manuṣyasyeva vāgādayo yatra saḥ . vikramaḥ parākramaḥ . vīryaṃ śauryam . jñānādivijñānabalādiyuktaḥ . jñānaṃ buddhiḥ . ādiṣadena tadbhedā medhā-vicāraṇā-smṛtyādayo gṛhyante . vijñānaṃ śilpādiviṣayakaṃ jñānam . ceṣṭā pāṭavam . ādipadenābhimānādi gṛhyate . niyataḥ vakṣyamāṇatithyādibhiḥ . manovikāra unmādaḥ .. * .. tatra devāviṣṭasya lakṣaṇamāha .
santuṣṭaḥ śuciratidivyamālyagandho nistandro'vitathasaṃskṛtaprabhāṣī .
tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ .. atidivyamālyagandhaḥ atiśayo divyamālyasyeva gandho yasya saḥ . nistandraḥ nidrārahitaḥ . avitathaṃ satyam . brahmaṇyaḥ brāhmaṇabhaktaḥ .. * .. daityāviṣṭamāha .
saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ .
santuṣṭo bhavati na cānnapānajātairduṣṭātmā bhavati sa devaśatrujuṣṭaḥ .. vimārgaṭṭaṣṭiḥ kumārgarataḥ . duṣṭātmā duṣṭasvabhāvaḥ . gandharvāviṣṭamāha .
hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ .
nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ .. hṛṣṭātmā hṛṣṭajīvātmā . pulinaṃtoyotthitaṃ taṭam . vanāntaraṃ vanamadhyam . tayoḥ sevī . svācāraḥ aninditācāraḥ . priyāṇi pari samantato bhāvena gītagandhamālyāni yasya sa tathā . cārucālpaśabdamiti hasanakriyāyā viśeṣaṇam .. * .. yakṣāviṣṭamāha .
tāmrākṣaḥ priyatanuraktavastradhārī gambhīro'dbhutagatiralpavāk sahiṣṇuḥ .
tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ .. * .. pitrāviṣṭamāha .
pretānāṃ sa diśati saṃstareṣu piṇḍān śāntātmā jalamapi vāpasavyavastraḥ .
māṃsekṣutilaguḍapāyasābhikāmastadbhakto bhavati pitṛgrahābhijuṣṭaḥ .. pretānāṃ mṛtānāṃ pitaṇām . diśati dadāti . apasavyavastraḥ dakṣiṇaskandhadhṛtottarīyaḥ .. * .. nāgāviṣṭamāha .
yastūrvyāṃ prasarati sarpavat kadācit sṛkvaṇyau muhurapi jihvayāvaleḍhi .
krodhālurghṛtamadhudugdhapāyasepsurvijñeyaḥ sa khalu bhujaṅgamena juṣṭaḥ .. prasarati sarpavat urasā calati . sṛkvaṇyau oṣṭhaprāntau .. * .. rākṣasāviṣṭamāha .
māṃsāsṛgvividhasurāvikāralipsurnirlajjo bhṛśamatiniṣṭhuro'tiśūraḥ .
krodhālurvipulabalo niśāvicārī śaucadviṭ bhavati sa rākṣasairgṛhītaḥ .. atiniṣṭhuro'tinirdayaḥ .. * .. brahmarākṣasāviṣṭamāha .
devavipragurudveṣī vedavedāṅgavicchuciḥ .
ātmapīḍākaro'hiṃsro brahyarākṣasasevitaḥ .. ahiṃsraḥ ahiṃsāśīlaḥ .. * .. piśācāviṣṭamāha .
udvastraḥ kṛśaparuṣo viruddhabhāṣī durgandho bhṛśamaśucistathātilolaḥ .
bahvāśī vijanavanāntaropasevī vyāceṣṭan bhramati rudan piśācajuṣṭaḥ .. udvastraḥ nagnaḥ . digambara iti videhavacanāt . kṛśo nirmāṃsaḥ . paruṣo rūkṣaḥ . atilolaḥ sarvasmin annapāne lolupaḥ . vyāceṣṭan viruddhamāceṣṭan . grahā hiṃsā krīḍā pūjārthaṃ gṛḍṇanti . ataevoktam .
aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vākṣatam .
hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi vā .. * .. tatra hiṃsārthaṃ gṛhītasya lakṣaṇamāha .
sthūlākṣo drutamaṭanaḥ saphenavāmī nidrāluḥ patati ca kampate ca yo'ti .
yaścādridviradanagādivicyutaḥ syāt so'sādhyo bhavati tathā trayodaśe'bde .. yaścādrītyādi yaḥ parbatādipatitaḥ san grahairgṛhyataityarthaḥ . ādirśabdena bhittiprāsādādayo gṛhyante . trayodaśe'bde sarva eva devādigṛhīto'sādhyaḥ .. * .. devādīnāmāveśasamayamāha .
devagrahāḥ paurṇamāmyāmasurāḥ sandhyayorapi .
gandharvāḥ prāyaśo'ṣṭamyāṃ yakṣaśca pratipadyapi ..
pitaraḥ kṛṣṇapakṣe ca pañcamyāmapi coragāḥ .
rakṣaḥpiśācā rātrau ca caturdaśyāṃ viśanti hi .. kṛṣṇapakṣe amāyām . prāyaśaḥpadādanyatrāpi . tithyamidhānaprayojanaṃ lakṣaṇārthaṃ tatra tithau balidānārthañca .. * .. nanu yadi devādayo viśanti tadā viśantaste dṛśyante kathaṃ netyata āha .
darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā .
svamaṇiṃ bhāskarārciśca yathā dehañca dehadhṛk ..
viśanti na ca dṛśyante grahāstadvaccharīriṇām . darpaṇādītyādiśabdenānyadapi nirmaladravadravyaṃ gṛhyate . chāyā prativimbam . svamaṇiṃ sūryamaṇim . dehadhṛk jīvātmā .. * .. * .. athonmādasya cikitsā .
vātike snehapānaṃ prāk virekaḥ pittasambhave .
kaphaje vamanaṃ kāryaṃ paro vastyādikakramaḥ yaccopadekṣyate kiñcidapasmāre cikitsitam .
unmāde tacca kartavyaṃ sāmānyāddoṣadūṣyayoḥ ..
jalādidrumaśailebhyo viṣamebhyaśca taṃ sadā .
rakṣedunmādinaṃ yatnāt sadyaḥ prāṇaharā hi te .. te jalādayaḥ .. * ..
brāhmīkuṣmāṇḍīphalaṣaḍgranthāḥ śaṅkhapuṣpikāsvarasāḥ .
dṛṣṭā unmādahṛtaḥ pṛthagete kuṣṭhamadhumiśrāḥ .. atra brāhmīti padaṃ brāhmīsvarasaparam . kuṣmāṇḍīphalaṃ tadvījaparam . ṣaḍgranthe tu yathāśrutārthameva . tenāyamarthaḥ . varabhīkarasatorā 4 kūṭakacūrṇamāsā 2 madhumāsā 8 peyaḥ . ityeko yogaḥ .. kohaṇḍake vījakacūrṇamāsā 2 kūṭakacūrṇamāsā 2 madhunā saṃnīyāvalehyam . dvitīyo yogaḥ . mahābharīvacakacūrṇamāsā 2 kūṭakacūrṇamāsā 2 madhu nāvalehyam . tṛtīyo yogaḥ .. śaṅkhapuṣpīsvarasatorā 4 kūṭakacūrṇamāsā 2 madhumāsā 8 peyaḥ . caturthayogaḥ .. * ..
siddhārthako hiṅgu vacākarañjau devadāru ca .
mañjiṣṭhā triphalā śvetā kaṭabhītvak kaṭutrikam ..
samāṃśāni priyaṅguśca śirīṣo rajanīdvayam .
vastamūtreṇa piṣṭo'yamagadaḥ pānamañjanam ..
nasyamālepanañcaiva snānamudvartanaṃ tathā .
apasmāraviṣonmādakṛtyālakṣmījvarāpaham ..
bhūtebhyaśca bhayaṃ hanti rājadvāre ca śasyate .
sarpiretena saṃsiddhaṃ sagomūtraṃ tathārthakṛt .. siddhārthakādi .. * ..
brūyādiṣṭavināśañca darśayedadmutāni ca .
baddhaṃ sarṣapatailāktaṃ rakṣeduttānamātape ..
kapikacchūthavā taptairlohatailajalaiḥ spṛśet .
kaśābhistāḍayettaṃ vā subaddhaṃ vijane gṛhe ..
sarpeṇoddhatadattena daṃśaiḥ siṃhairgajaiśca taṃ .
trāsayecchastrahastaiśca śatrubhistaskaraistathā ..
athavā rājapuruṣā vahirnītvā susaṃyatam .
trāsayeyurbadhairenaṃ tarjayanto nṛpājñayā ..
dehaduḥkhabhayebhyo hi yataḥ prāṇabhayaṃ mahat .
tatastasya śamaṃ yāti sarvato viplutaṃ manaḥ ..
iṣṭadravyavināśena mano yasyābhihanyate .
tasya tatsadṛśaprāptyā sāntvāśvāsaiḥ śamaṃ nayet .. * ..
tryuṣaṇaṃ hiṅgu lavaṇaṃ vacā kadukarohiṇī .
śirīṣasya karañjasya vījaṃ gaurāśca sarṣapāḥ ..
gomūtrapiṣṭairebhistu vartirnetrāñjane hitā .
hantyunmādamapasmāraṃ tathā cāturthakaṃ jvaram .. tryuṣaṇādyañjanam .. * ..
kuṣṭhāśvagandhe lavaṇājamode dve jīrake trīṇi kadūni pāṭhā .
maṅgalyapuṣpī ca samānyamūni sarvaiḥ samānāñca vacāṃ vicūrṇya ..
brāhmīrasenākhilameva bhāvyaṃ vāratrayaṃ śuṣkamidaṃ hi cūrṇam .
akṣapramāṇaṃ madhunā ghṛtena lihyānnaraḥ sapta dināni yāvat ..
sārasvatamidaṃ cūrṇaṃ brahmaṇā nirmitaṃ purā .
hitāya sarvalokānāṃ durmedhānāṃ vicetasām ..
etasyābhyāsataḥ puṃsāṃ buddhirmedhā ghṛtiḥ smṛtiḥ .
sampattiḥ kavitāśaktiḥ pravardhetottarottaram .. maṅgalyapuṣpī śaṅkhadūlī iti loke . sārasvataṃ cūrṇam .. * ..
viśvājamodarajanīdvayasaindhavogrāṣaṣṭyāhvakuṣṭhamagadhodbhavajīrakāṇām .
cūrṇaṃ prabhātasamaye lihataḥ sasarpirvāgdevatā nivasati svayameva vaktre .. viśvādyaṃ cūrṇam .. * ..
kvāthye vicūrṇite kṣiptvā tatṣoḍaśaguṇaṃ jalam .
pādaśeṣaṃ prakartaṣyameṣa kvāthavidhiḥ smṛtaḥ ..
daśamūlī tathā rāsnā vātāristrivṛtā balā .
mūrvā śatāvarī ceti kvāthyaistu kuḍavaiḥ pṛthak ..
kṛte kvāthe ghṛtaṃ prasthadvayaṃ mṛdvagninā pacet .
kalkīkṛtairvakṣyamāṇadravyaiḥ mamyak punaḥ pacet ..
viśālā triphalā kauntī devadārvelavālukam .
sthirānantā rajanyau dve priyaṅguḥ sārivādvayam ..
nīlotpalailāmañjiṣṭhādantīdāḍimakeśaram .
viḍaṅgaṃ hyagnipatrī ca kuṣṭhaṃ candanapadmake ..
tālīsapatraṃ vṛhatī mālatīkusumaṃ navam .
aṣṭāviṃśatibhiḥ kalkairetaiḥ karṣamitaiḥ pṛthak ..
caturguṇaṃ jalaṃ dattvā piṣṭaistadvipacedghṛtam .
mahācaitasanāmedaṃ sarvacetovikārahṛt ..
apasmāre mahonmāde mande'gnau jvarakāsayoḥ .
vātarakte pratiśyāye śoṣe kārśye tṛtīyake ..
mūtrakṛcchre kaṭīśūle visarpābhihateṣu ca .
pāṇḍvāmaye tathā kaṇḍvāṃ viṣe mehe gare'pi ca ..
devādihatacittānāṃ gadgadānāmacetasām .
śastaṃ strīṇāñca bandhyānāṃ dhanyamāyurbalapradam ..
alakṣmīpāparakṣoghnaṃ sarvagrahanivāraṇam .
hanti bhramaṃ madaṃ mūrchāṃ medhāsmṛtimatipradam .. agnipatrī agnivatīti loke agiyā iti ca . mahācaitasaṃ ghṛtam .. * .. atha devādyāviṣṭānāṃ cikitsā .
pūjābalyupahāreṣṭihomamantrāñjanādibhiḥ .
jayedāgantumunmādaṃ yathāvidhi śucirbhiṣak ..
kṛṣṇāmaricasindhūtthamadhugorocanākṛtam .
añjanaṃ sarvadevādikṛtonmādaharaṃ param .. kṛṣṇādyañjanam .. * ..
ṛkṣajambukalomāni śallakī lasunaṃ tathā .
hiṅgu mūtrañca vastasya dhūpamasya prayojayet ..
etena śāmyati kṣipraṃ balavānapi yo grahaḥ . ṛkṣalomādidhūpaḥ .. * ..
kalyāṇakañca yuñjīta mahadvā caitasaṃ ghṛtam .
tailaṃ nārāyaṇaṃ cātha mahānārāyaṇaṃ tathā ..
ṛte piśācādanyeṣu pratikūlaṃ na cācaret .
rogiṇaṃ bhiṣajaṃ yatte kruddhā hanyurmahaujasaḥ .. ityunmādādhikāraḥ . iti bhāvaprakāśaḥ .. (ātreya uvāca ..
ayaṃ mānasako vyādhirunmāda iti kīrtitaḥ .
pramattā ūrdhvagā doṣā ūrdhvaṃ gacchantyamārgatām ..
unmādo nāma doṣo'yaṃ kaṣṭasādhyo bhiṣagvaraiḥ .
so'pi pṛthagvidhairdoṣairdvandvajo'nyaḥ prakīrtitaḥ .
athānyaḥ sannipātena viṣādbhavati cāparaḥ ..
aśucivipathaśūnyāgārake'raṇyamadhye sabhayagahanavīthīdevatāgārake ca .
atha kathamapi bhītyā śaṅkayā khinnacetaḥkṣubhitamanasamārgatyājyamunmārgayeti ..
cintāvyathāsubhayaharṣavimarṣalobhāt devātithidvijanarendragurorvimānāt .
premādhikādyuvajanādapi viprayogāt unmādahetu ca nṛṇāṃ kathitaṃ variṣṭhaiḥ ..
tana gāyati vā rauti virūpaṃ paṭhate yadā .
lolayecchardate vāpi kampate hasate tathā ..
dhāvate hanane caiva tathā jihvā vinaśyati .
naro vā bhramate'tyarthaṃ paśyedghanamathāturaḥ ..
tasyāpasmārakaṃ karma kartavyaṃ bhiṣajāṃvaraiḥ .
viśeṣeṇa bhūtavidyāṃ madhye vakṣyāmi cāgrataḥ .. iti maharṣyātreyabhāṣite hārītottare tṛyīyasthāne unmādanidānanāmā viṃśo'dhyāyaḥ .. asya samprāptisahita-nidānalakṣaṇa-cikitsitānyāha vābhaṭaḥ .. unmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ . unmādonāma manaso doṣairunmārgagairmadaḥ .. śārīramānasairduṣṭairahitādatra pānataḥ . vikṛtāsātmyasamalādviṣamādupayogataḥ .. viṣamasyālpasattvasya vyādhivegasamudgamāt . kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt .. ādhibhiścicavibhraṃśādviṣeṇopaviṣeṇa ca . ebhirvihīnasattvasya hṛdi doṣāḥ pradūṣitāḥ .. dhiyo vidhāya kāluṣyaṃ hatvā mārgān manīvahān unmādaṃ kurvate tena dhīvijñānasmṛtibhramāt .. deho duḥkhasukhabhraṣṭo, bhraṣṭasārathivadrathaḥ . bhramatyacintitārambham -- vātādibhedena lakṣaṇaṃ yathā ..
tatra vātāt kṛśāṅgatā ..
asthāne rodanākrośahasitasmitanartanam .
gītavāditravāgaṅgavikṣepāsphoṭanāni ca ..
asāmnā veṇuvīṇādiśabdānukaraṇaṃ muhuḥ .
āsyāt phenāgamo'jasvamaṭanaṃ bahubhāṣitā ..
alaṅkāro'nalaṅkārairayānairgamanodyamaḥ .
gṛddhirabhyavahāryeṣu tallābhe vāvamānatā ..
utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ .. 1 ..
pittāt santarjanaṃ krodho muṣṭiloṣṭrādyabhidravaḥ .
śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā .
asatyajvalanajvālātārakādīpadarśanam .. 2 ..
kaphādarocakaśchardiralpehāhāravākyatā .
strīkāmatā rahaḥ prītirlālāsiṅghāṇakaśrutiḥ ..
baibhatsyaṃ śaucavidveṣo nidrāśvayathurānane .
unmādo balavān rātrau bhuktamātre ca jāyate .. 3 ..
sarvāyatanasaṃsthānasannipāte tadātmakam .
unmādaṃ dāruṇaṃ vidyāt taṃ bhiṣak parivarjayet .. 4 ..
dhanakāntādināśena duḥsahenābhiṣaṅgavān .
pāṇḍurdīno muhurmuhyan hāheti paridevate ..
rodityakasmān mriyate tadguṇān bahu manyate .
śokakliṣṭamanā dhyāyan jāgarūko viceṣṭate .. 5 ..
viṣeṇa śyāvavadano naṣṭhacchāyābalendriyaḥ .
vegāntare'pi saṃbhrānto rakṣākṣastaṃ vivarjayet .. 6 .. cikitsā yathā ..
athānilaja unmāde snehapānaṃ prayojayet .
pūrbamāvṛtamārge tu sasnehaṃ mṛduśodhanam ..
kaphapittabhave'pyādau vamanaṃ savirecanam .
tathāsya śuddhadehasya prasādaṃ labhate manaḥ ..
itthamapyanuvṛttau tu tīkṣṇaṃ lāvaṇamañjanam .
harṣaṇāśvāsanottrāsabhayatāḍanatarjanam ..
abhyaṅgodvartanālepadhūmān pānañca sarpiṣaḥ .
yuñjyāttāni hi śuddhasya nayanti prakṛtiṃ manaḥ .. * ..
dvau prasthau svarasādbrahmyā ghṛtaprasthañca sādhitam ..
vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ .
sasaptalākrimiharaiḥ kalkitairakṣasammitaiḥ ..
palavṛddhyā prayuñjīta paraṃ mātrācatuṣpalam .
unmādakuṣṭhāpasmāraharaṃ bandhyāsutapradam ..
vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam .. iti brāhmīghṛtam .. * ..
varā viśālā bhadrailā devadārvelabālukaiḥ .
dvisārivā dvirajanī dvisthirā phalinī nataiḥ ..
vṛhatīkuṣṭhamañjiṣṭhānāgakeśaradāḍimaiḥ .
vellatālīśapatrailāmālatīmukulotpalaiḥ ..
sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet .
prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu ..
pāṇḍukaṇḍuviṣe śophe mohe mehe gare jvare .
aretasyaprajasi vā daivopahatacetasi ..
amedhasi skhaladvāci smṛtikāme'lpapāvake .
balyaṃ maṅgalyamāyuṣyaṃ kāntisaubhāgyapuṣṭidam ..
kalyāṇakamidaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca .. iti kalyāṇaghṛtam .. * ..
ebhyo dvisārivādīni jale paktvaikaviṃśatim .
rase tasmin pacetsarpirgṛṣṭikṣīraṃ caturguṇam ..
vīrādvimedākākolīkapikacchūviṣāṇibhiḥ .
sūrpaparṇoyutairetanmahākalyāṇakaṃ param ..
vṛṃhaṇaṃ sannipātaghnaṃ pūrbasmādadhikaṃ guṇaiḥ .. iti mahākalyāṇaṃ ghṛtam .. * ..
jaṭilā pūtanā keśī cāraṭī markaṭī vacā ..
trāyamāṇā jayā vīrā corakaḥ kaṭurohiṇī .
kāyasthā śūkarīcchatrā aticchatrā palaṅkaṣā ..
mahāpuruṣadantā ca vanasthā nākulīdvayam .
kaṭambharā vṛścikālī śāliparṇo ca tairghṛtam ..
siddhaṃ cāturthikonmādagrahāpasmāranāśanam .
mahāpaiśācakaṃ nāma ghṛtametadyathāmṛtam ..
buddhimedhāsmṛtikaraṃ bālānāñcāṅgavardhanam .. iti mahāpaiśācakaṃ ghṛtam .. * ..
avapīḍāśca vividhāḥ sarṣapāḥ snehasaṃyutāḥ .
kaṭutailena cābhyaṅgo dhmāpayeccāsya tadrajaḥ ..
sahiṅgustīkṣṇadhūmaśca sūtrasthānodito hitaḥ .. * ..
śṛgālaśalyakolūkajalūkāvṛṣavastajaiḥ ..
mūtrapittaśakṛllomanakhacarmabhirācaret .
dhūpadhūmāñjanābhyaṅgapradehapariṣecanam ..
dhūpayet satatañcainaṃ śvagomatsyaistu pūtibhiḥ .
vātaśleṣmātmake prāyaḥ paittike tu praśasyate ..
tiktakaṃ jīvanīyañca sarpiḥ snehaśca miśrakaḥ .
śiśirāṇyannapānāni madhurāṇi laghūni ca ..
vidhyecchirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā .
nivāte śāyayedevaṃ mucyate mativibhrabhāt ..
bhūtānubandhamīkṣeta proktālliṅgādhikākṛtim ..
yadyunmāde tataḥ kuryādbhūtanirdiṣṭamauṣadham .
baliñca dadyāt palalaṃ yāvakaṃ saktupiṇḍikām ..
snigdhaṃ madhuramāhāraṃ taṇḍulān rudhirokṣitān .
pakvāmakāni māṃsāni surāmaireyamāsavam ..
atimuktasya puṣpāṇi jātyā sahacarasya ca .
catuṣpathe gavāṃ tīrthe nadīnāṃ saṅgameṣu ca ..
nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ .
nijāgantubhirunmādaiḥ sattvavānna sa yujyate ..
prasāda indriyārthānāṃ buddhyātmamanasāntathā .
dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam .. * .. iti vābhaṭe uttarasthāne saptamo'dhyāyaḥ .. asya sanidānasaṃprāptiryathā .
iha khalu pañconmādā bhavanti . tadyathā -- vātapittakaphasannipātāgantunimittāstatra doṣanimittāścatvāraḥ .
puruṣāṇāmevaṃvidhānāṃ kṣipramabhinirvartante tadyathā, bhīrūṇāmupakliṣṭasattvānāmutsannadoṣāṇāñca malavikṛtopahitāni anucitānyāhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayoga vā viṣamamācaratāmanyāṃ vā ceṣṭāṃ viṣamāṃ samācaratāmatyupakṣīṇadehānāñca vyādhivegasamudbhramitānāmupahatamanasāṃ vā kāma-krodha-lobha-harṣa-bhayaśoka-cintodvegādibhiḥ punarabhighātābhyāhatānāṃ vā manasyupahate buddhau ca pracalitāyāmabhyudīrṇāḥ doṣāḥ prakupitā hṛdayamupasṛtya manovahāni srotāṃsyāvṛtya janayantyunmādam . unmādaṃ punarmanobuddhi-saṃjñā-jñāna-smṛti-bhakti-śīla-ceṣṭāhāravibhramaṃ vidyāt .. tasyemāni pūrbarūpāṇi . tadyathā --
śirasaḥ śūnyabhāvaḥ cakṣuṣoḥ vyākulatā svanaḥkarṇayīrucchvāsasyādhikyamāsyasaṃsravaṇamanannābhilāṣo'rocakāvipākau hṛdayagraho dhyānāyāsa-sammohodvegāścāsthāne satataṃ lomaharṣo jvaraścābhīkṣṇamunmattacittatvamudarditatvamarditākṛtikaraṇañcavyādheḥ svapne ca darśanamabhīkṣṇaṃ bhrāntacalitānavasthitānavasthitānāñca rūpāṇāmapraśastānāñca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiśconmathanaṃ nimajjanaṃ kaluṣāṇāmambhasāmāvarteṣu cakṣuṣoścāpasarpaṇamiti doṣanimittānāmunmādānāṃ pūrbarūpāṇi ..
atra vātādibhedenāsya lakṣaṇāni yathā --
tato'nantaramunmādābhinirvṛttistatredamunmādavijñānaṃ bhavati . tadyathā -- parisarpaṇamakṣibhruvāmoṣṭhāṃsa-hanu-hasta-pādavikṣepaṇamakasmādaniyatānāñca satataṅgirāmutsargaḥ phenāgamanamātsyāt smitahasita-nṛtya-gīta-vāditra-prayogāścāsthāne vīṇāvaṃśa-śaṅkha-śasyātālaśabdānukaraṇamasāmnā . yānamayānairalaṅkaraṇamanalaṅkārikairdravyairlobho'bhyavahāryeṣvalabdheṣu . labdhaṣu cāvamānastīvraṃ mātsaryaṃ kārśyaṃ pāruṣyamutpiṇḍitāruṇākṣatā vātopaśaya-viparyāsānupaśayitā ceti vātonmādaliṅgāni bhavanti ..
amarṣaḥ krodha-saṃrambhaścāsthāne śastraloṣṭakāṣṭhamuṣṭibhirabhidravaṇaṃ sveṣāṃ pareṣāṃ pracchāya-śītodakānnābhilāṣaḥ . santāpo'tivelam . tāmraharitahāridrasaṃrabdhākṣitā pittopaśayaviparyāsādanupaśayitā ceti pittonmādaliṅgāni bhavanti ..
sthānamekadeśe tūṣṇīmbhāvo'lpaśaścaṃkramaṇaṃ lālāśiṅghāṇakāprasravaṇamanannābhilāṣo rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapna-nidratāśvayathurānane śuklastimitamalopadigdhākṣatā śleṣmopaśayaviparyāsādanupaśayitā ceti śleṣmonmādaliṅgāni bhavanti . tridoṣaliṅgasannipāte tu sānnipātikaṃ vidyāt . tamasādhyamityācakṣate kuśalāḥ .. sādhāraṇasādhanavidhiryathā .
sādhyānāntu trayāṇāṃ sādhanāni bhavanti . tadyathā -- sneha-sveda-vamana-virecanāsthāpanānuvāsanopaśamananastaḥ karma-dhūpa-dhūma-pānāñjanāvapīḍapradhamanābhyaṅga-pradeha-pariṣekānulepana-badha-bandhanāvarodhana-vitrāsana-vismāpana-vismāraṇāpatarpaṇaśirāvyadhanāni ..
bhojanavidhānañca yathāsvaṃ yuktyā yaccānyadapi kiñcinnidānaviparītamauṣadhaṃ kāryantatsyāditi . unmādān doṣajān sādhyān sādhayedbhiṣaguttamaḥ . anena vidhiyuktena karmaṇā yatprakīrtitam .. iti .. āganturunmādo yathā .
yastu doṣanimittebhya unmādebhyaḥ samutthānapūrbarūpaliṅgaviśeṣasamanvito bhavatyunmādastamāgantumācakṣate ..
kecit punaḥ pūrbakṛtaṃ karmāpraśastamicchanti . tamya nimittaṃ prajñāparādha eveti bhagavān punarvasurātreya uvāca ..
prajñāparādhāddhyayaṃ devarṣi-pitṛ-gandharva-yakṣa-rākṣama-piśāca-garu-vṛddha-middhācārya-pūjyānavamatyāhitānyācarati anyadvā kiñcit karmāpraśastasāramate . tamātmanohatamupaghnanto devādayaḥ kurvantyunmattam .. āgantūnmādasya pūrbarūpāṇi yathā .
tatra devādiprakopanimittenāgantūnmādena puraskṛtasyemāni pūrbarūpāṇi . tadyathā -- deva-gobrāhmaṇa-tapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃ sābhiprāyatā aratirojo-varṇacchāyā-bala-vapuṣāñcopataptiḥ svapne ca devādibhirabhibhartsanaṃ pravartanañceti tato'ntaramunmādābhinirvṛttiḥ ..
tatrāyamunmādakarāṇāṃ bhūtānāmunmādayiṣyatāmārambhaviśeṣo bhavati . tadyathā . avalokayanto devā janayantyunmādaṃ guruvṛddhasiddharṣayo'bhiśapantaḥ pitaro dharṣayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣarākṣasāstvāmagandhamāghrāpayantaḥ piśācāḥ punarāruhya vāhayantaḥ .. tasyemāni rūpāṇi bhavanti . tadyathā . amartyabalavīrya-pauruṣa-parākrama-grahaṇa-dhāraṇa-smaraṇa-vacanajñāna-vijñānānyaniyataśconmādakālaḥ .
unmādayiṣyatāmapi khalu devarṣi-pitṛ-gandharvayakṣa-rākṣasa-piśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣvabhigamanīyāḥ puruṣā bhavanti . tadyathā -- pāpasya karmaṇaḥ samārambhe pūrbakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyāmaprayatabhāve vā parbasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vā'dhyayana-bali-maṅgala-homa-prayoge niyamavratabrahmacarye vā mahāhave vā deva-kula-puravināśe vā mahāgrahopagamane vā striyā pravrajanakāle vividhabhūtāśucisaṃsparśane vā vamanarudhirasrāvāśuceraprayatasya caitya-devāyatanābhigamane vā māṃsa-madhu tila-guḍa-madyocchiṣṭe vā digvāsasi vā niśi nagara-nigama-catuṣpathe pavanaśmaśānābhigamane vā dvija-guru-sura-yati-pūjyābhidharṣaṇe vā dharmākhyātavyatikrame vā nyasyakarmaṇo'praśastasyāramme vā ityāghātakālāḥ vyākhyātā bhavanti ..
trividhantu khalūnmādakarāṇāṃ bhūtānāmunmādane prayojanambhavati . tadyathā . hiṃsāratirabhyarcanañceti . teṣāṃ tatprayojanaviśeṣamunmattācāraviśeṣalakṣaṇairvidyāt . tatra hiṃsārthamunmādyamāno'gniṃ praviśatyapsu vā nimajjati sthalāt śvabhre nipatati śastra-kaṣā-kāṣṭha-loṣṭa-muṣṭibhirhantyātmānamanyacca prāṇabadhārthamārabhate . tamasādhyaṃ vidyāt . sādhyau punardvāvitarau . tayoḥ sādhanāni . mantrauṣadhi-maṇimaṅgala-balyupahāra-homa-niyama-prāyaścittopavāsasvastyayana-praṇipāta-gamanādīnyevamete pañconmādāḥ vyākhyātā bhavanti ..
naiva devā na gandharvā na piśācā na rākṣasāḥ .
na cānye svayamakliṣṭamupakliśyanti mānavam ..
ye tvenamanuvartante kliśyamānaṃ svakarmaṇā .
na tannimittaḥ kleśo'sau na hyasti kṛtakṛtyatā .. iti carake nidānasthāne saptamo'dhyāyaḥ .. * .. cikitsāviśeṣa āgantūnmādakāraṇalakṣaṇaviśeṣaśca .
samūḍacetā na sukhaṃ na duḥkha nācāradharmaḥ kutaeva śāntim .
vindatyapāstasmṛtibuddhisaṃjño bhramatyayañcetaitastataśca ..
samudbhramaṃ buddhimanaḥsmṛtīnāmunmādamāgantunijotthamāhuḥ ..
devarṣi-gandharva-piśāca-yakṣarakṣaḥpitṝṇāmabhidharṣaṇāni .
āgantuheturniyamavratādimithyākṛtaṃ karma ca pūrbadehe ..
adūṣayantaḥ puruṣasya dehaṃ devādayaḥ svaistu guṇaprabhāvaiḥ .
viśantyadṛśyāstarasā yathaiva cchāyātapau daparṇasūryakāntau ..
āghātakālāstu saparbarūpāḥ proktā nidāne'tha surāsurādyaḥ .
unmādarūpāṇi pṛthak nibodha kālañca gamyān puruṣāṃśca teṣām .. tadyathā -- saumyadṛṣṭiṃ gambhīramapradhṛṣyamakopanamasvapnamabhojanābhilāṣiṇamalpasvedamūtrapurīṣavācaṃ śubhagandhaṃ phullapadmavadanamiti devonmattaṃ vidyāt ..
guruvṛddhasiddharṣīṇāmabhiśāpābhicārābhidhyānānurūpaceṣṭāhāravyāhāraṃ tairunmattaṃ vidyāt ..
aprasannadṛṣṭimapaśyantaṃ nidrāluṃ pratihatavācamanannābhilāṣārocakāvipākaparītaṃ pitṛbhirunmattaṃ vidyāt ..
caṇḍaṃ sāhasikaṃ tīkṣṇaṃ gambhīramapradhṛṣyaṃ mukhavādya-nṛtya-gītānnapāna-snāna-mālya-dhūpa-gandha-raktavastra-balikarma-hāsya-kathāyogapripaṃ śubhagandhamiti gandharvonmattaṃ vidyāt ..
asakṛt svapnarodanahāsyaṃ nṛtya-gīta-vādyakathānnapāna-snāna-mālya-dhūpa-gandharatiṃ raktaviplutākṣaṃ dvijātivaidyaparivādinaṃ rahasyabhāṣiṇamiti yakṣonmattaṃ vidyāt ..
naṣṭanidramannapānadveṣiṇamanāhāramapratibalinaṃ śastraśoṇitamāṃsaraktamālyābhilāṣiṇaṃ santarjakamiti rākṣasonmattaṃ vidyāt ..
prahāsanṛtyapradhānaṃ devavipravaidyadveṣāvajñābhiḥ stutivedamantraśāstrodāharaṇaiḥ kāṣṭhādibhirātmapīḍanena ca brahmarākṣasonmattaṃ vidyāt ..
asvasthacittasthānamanabhimānaṃ nṛtyagītahāsinaṃ baddhābaddhaprabhāṣiṇaṃ saṅkarakūṭamalinarathyācelatṛṇeṣvārohaṇaratiṃ bhinnarūkṣavarṇasvaraṃ nagnaṃ vidhāvantaṃ naikatra tiṣṭhantaṃ duḥkhānyāvedayantaṃ naṣṭasmṛtiṃ piśāconmattaṃ vidyāt .. bhūtādīnāmāveśakālo yathā .
tatra śaucācāraṃ tapaḥsvādhyāyakovida naraṃ prāyaḥ śuklapratipadi trayodaśyāñca devāḥ, pānaśuciviviktasevinaṃ dharmaśāstraśrutikāvyakuśalaṃ prāyaḥ ṣaṣṭhīnavamyorṛṣayaḥ, mātṛ-pitṛ-guru-vṛddha-siddhācāryopasevinaṃ prāyo daśamyāmamāvasyāyāñca pitaraḥ, gandharvāstu stutigītavāditraratiṃ paradāragandha-mālya-priya-śaucācāra dvādaśyāñcaturdaśyāñca, sattva-bala-rūpa-garva-śaurya-yuktaṃ mālyānulepanaṃ hāsyapriyamativākkaraṇaṃ prāyaḥ śuklaikādaśyāṃ saptamyāñca yakṣāḥ, svādhyāya-taponiyamopavāsavratacaryādeva-yati-guru-pūjāratiṃ bhraṣṭaśaucaṃ brāhmaṇamabrāhmaṇaṃ vā brahmavādinaṃ śūramāninaṃ devatāgāra-salilakrīḍanaratiṃ prāyaḥ śuklapañcamyāṃ pūrṇacandradarśane ca brahmarākṣasāḥ, rakṣaḥpiśācāstu hīnasattva-piśunastena-lubdhaṃ prāyo dvitīyātṛtīyāṣṭamīṣu puruṣaṃ chidramavekṣyābhidharṣayantītyaparisaṃkhyeyānāṃ grahāṇāmāviskṛtatamā hyaṣṭāvete vyākhyātāḥ ..
atra ye asādhyāsteṣāṃ lakṣaṇāni yathā .
sarveṣvapi tu khalveṣa yo hastāvuddamya roṣa-saṃrambho niḥsaṃjñamanyeṣvātmani vā pātayet sahyasādhyo jñeyastathā sāśrunetro meḍhrapravṛttaraktaḥ kṣatajihvaḥ prasrutanāsikaścchidyamānamarmā pratihanyamānapāṇiḥ satataṃ vikūjan durvarṇastṛṣārtaḥ pūtigandhiśca hiṃsārthī unmatto jñeyastaṃ parivarjayet . ratyarcanākāmonmādinau tu bhiṣagabhiprāyācārābhyāṃ buddhvā tadaṅgopahārabaliśrameṇa mantrabhaiṣajyavidhinopa kramet .. asya cikitsā yathā .
laśunānāṃ śataṃ triṃśadabhayātryūṣaṇātpalam .
gavāṃ carmamasī prastho dvyāḍhakaṃ kṣīramūtrayoḥ ..
purāṇasarpiṣaḥ prasthamebhiḥ siddhaṃ prayojayet .
hiṅgucūrṇaṃ palaṃ śīte dattvā ca madhumālikām ..
taddoṣāgantusambhūtānunmādān viṣamajvarān .
apasmārāṃśca hantyāśu pānābhyañjananāvanaiḥ .. laśunādyaṃ ghṛtam .. * ..
viśeṣataḥ purāṇañca ghṛtaṃ taṃ pāyayedbhiṣak .
tridoṣaghnaṃ pavitratvādviśeṣādgrahamokṣaṇam ..
guṇakarmādhikaṃ sthānādāsvādāt kaṭutiktakam .
ugragandhaṃ purāṇaṃ syāddaśavarṣasthitaṃ ghṛtam ..
lākṣārasanibhaṃ śītaṃ taddhi sarvagrahāpaham .
medhyaṃ virecevvagryaṃ prapurāṇamataḥ param ..
nāsādhyaṃ nāma tasyāsti yatsyāt varṣaśataṃ sthitam .
dṛṣṭaṃ spṛṣṭamathāghrātaṃ taddhi sarvagrahāpaham ..
apasmāragrahonmādavatāṃ śastaṃ viśeṣataḥ ..
etairauṣadhavargairvā vidheyatvaṃ sa gacchati .
añjanonmādanālepānnāvanādīṃśca yojayet ..
śirīṣo madhukaṃ hiṅgu laśunaṃ tagaraṃ vacām .
kuṣṭhañca vastamūtreṇa piṣṭaṃ syānnāvanāñjanam .. iti nasyāñjanam .. * ..
praseke pīnase gandhairdhūmavartiṃ kṛtāmpibet .
vairecanikadhūmoktaiḥ śvetādyairvāsahiṅgubhiḥ .. iti dhūmapānam .. * ..
śaṅkhake śāntasandhau vā mokṣayejjño bhiṣak śirām .
unmāde viṣame caiva jvare'pasmāraeva ca ..
kāmaśokabhayakrodhaharṣerṣyālobhasambhavān .
parasparapratidvandvairebhireva śamaṃ nayet ..
devarṣipitṛgandharvairunmattasya tu buddhimān .
varjayedañjanādīni tīkṣṇāni krūrakarma ca ..
sarpiḥpānādi tasyeha mṛdubhaiṣajyamācaret .
pūjāṃ balyupahārāṃśca mantrāñjanavidhīṃstathā ..
śāntikarmeṣṭihomāṃśca japasvastyayanāni ca .
vedoktān niyamāṃścāpi prāyaścittāni cācaret ..
bhūtānāmadhipaṃ devamīśvaraṃ jagataḥ prabhum .
pūjayan prayato nityaṃ jayatyunmādajaṃ bhayam ..
rudrasya pramathā nāma gaṇā loke caranti ye .
teṣāṃ pūjāñca kurvāṇa unmādebhyo vimucyate .. iti ca carake cikitsāsthāne caturdaśo'dhyāyaḥ .. asya viśiṣṭapūrbarūpaṃ yathā .
mohodvegau svanaḥ śrotre gātrāṇāmapakarṣaṇam atyutsāho'ruciścānne svapne kaluṣabhojanam ..
vāyunonmathanañcāpi bhramaśca kramatastathā .
yasya syādacireṇaivamunmādaṃ so'dhigacchati .. vātajādibhedena rūpāṇi yathā ..
rūkṣacchaviḥparuṣavāk dhamanītato vā śvāsāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ .
āsphoṭayan paṭhati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt .. 1 ..
tṛṭsvedadāhabahulo bahubhugvinidraścchāyāhimānilajalāntavihārasevī .
tīkṣṇo himāmbunicaye'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca .. 2 ..
cchardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatiprakāraḥ .
nidrāparo'lpakathano'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt .. 3 ..
sarvātmake tribhirapi vyatimiśritāni rūpāṇi vātakaphapittakṛtāni vidyāt .
sampūrṇalakṣaṇamasādhyamudāharanti sarvātmakaṃ kvacidapi pravadanti sādhyam .. 4 .. aparayorlakṣaṇāni prathamato'syoktāni . asya cikitsā yathā .
snigdhaṃ svinnantu manujamunmādārtaṃ viśodhayet .
tīkṣṇairubhayato bhāgaiḥ śirasaśca virecanaḥ ..
vividhairavapīḍaiśca sarṣapasnehasaṃyutaiḥ .
yojayitvā ca taccūrṇaṃ dhrāṇe nasyantu yojayet ..
satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ supūtibhiḥ .
sarṣapāṇāñca tailena nasyābhyaṅgau hitau sadā ..
darśayedadbhutānyasya vadennāśaṃ priyasya ca .
bhīmākārairnarairnāgairdāntairvyālaiśca nirviṣaiḥ ..
bhīṣayet satataṃ pāśaiḥ kaśābhirvātha tāḍayet .
yantrayitvā suṣuptaṃ vā trāsayettaṃ tṛṇāgninā ..
pratudairdārayeccainaṃ marmāghātaṃ vivarjayet .
sāpidhāne jaratkūpe satataṃ vā nivāsayet ..
varhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ .
tenedaṃ triphalāhiṅguvājigandhāmaradrumaiḥ ..
vacājamodākākolīmedāmadhukapadmakaiḥ .
saśarkaraṃ hitaṃ sarpiḥ pakvaṃ kṣīracaturguṇam ..
bālānāṃ grahajuṣṭānāṃ puṃsāṃ duṣṭālpamedhasām .
khyātaṃ phalaghṛtaṃ strīṇāṃ bandhyānāñcāśu garbhadam .. iti phalaghṛtam .. * ..
uro'pāṅgalalāṭeṣu śirāścāsya vimokṣayet .
apasmārakriyāñcāpi grahoddiṣṭāñca kārayet .
śāntadoṣaṃ viśuddhañca snehavastibhirācaret ..
śokaśalyaṃ vyapanayedunmāde pañcame bhiṣak .
unmādeṣu ca sarveṣu kuryāñcittaprasādanam ..
mṛdupūrbaṃ made'pyevaṃ kriyāṃ vidvān prayojayet .
viṣaje mṛdupūrbāñca viṣaghnīṃ kārayet kriyām .. iti suśrute uttaratantre dviṣaṣṭitamo'dhyāyaḥ .. * ..
tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamaśca satyam .
guṇāstathāṣṭāvapi teṣu nityāḥ vyastāḥ samastāśca yathāprabhāvam ..
na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti .
ye vā viśantīti vadanti mohāt te bhūtavidyāviṣayādapohyāḥ ..
teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṅkhyāḥ .
asṛgvasāmāṃsabhujaḥ subhīmāḥ niśāvihārāśca tamāviśanti ..
niśācarāṇāṃ teṣāṃ hi ye devagaṇasaṃsṛtāḥ .
te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ ..
devagrahā iti punaḥ procyante śucayaśca ye .
devavacca namasyante pratyarthyante ca devavat ..
svāmiśīlakriyācārāḥ kramaeva surādiṣu .
nairṛteyā duhitarastāsāṃ sa prasavaḥ smṛtaḥ ..
satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtāḥ .
hiṃsāvihārā ye keciddivyaṃ bhāvamupāśritāḥ ..
bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ .
grahasaṃjñābhibhūtāni yasmādvettyanayā bhiṣak ..
vidyayā bhūtavidyātvamataeva nirucyate .
teṣāṃ śāntyarthamanvicchan vaidyastu susamāhitaḥ ..
japyaiḥ saniyamairhomairārabheta cikitsitam .
raktāni gandhamālyāni vījāni madhusarpiṣām ..
bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate .
vastrāṇi madyamāṃsāni kṣīrāṇi rudhirāṇi ca ..
yāni teṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet .
hinasti manujān yeṣu prāyaśo divaseṣu ca ..
dineṣu teṣu deyāni tadbhūtavinivṛttaye .
devagrahe devagṛhe hutvāgniṃ prāśayedbalim ..
kuśasvastikapūpājyacchatrapāyasasambhṛtam .
asurāya yathākālaṃ vidadhyāccatvarādiṣu ..
cratuṣpathe rākṣasasya bhomeṣu gahaneṣu vā .
śūnyāgāre piśācasya tīvraṃ balimupāharet ..
pūrbamācaritairmantrairbhūtavidyādidarśitaiḥ .
na śakyā balibhirjetuṃ yogaistān samupācaret ..
naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākavilvayoḥ .
haridre ca kṛtāvartiḥ pūrbavannayanāñjanam ..
na cāyaktaṃ prayuñjīta prayogaṃ devatāgrahe .
ṛte piśācādanyeṣu pratikūlaṃ na cācaret ..
vaidyāturau nihanyuste dhruvaṃ kruddhvā mahaujasaḥ .
hitāhitavidhānañca nityameva samācaret ..
tataḥ prāpsyati siddhiñca yaśaśca vipulaṃ bhiṣak .. iti ca suśrute uttaratantre ṣaṣṭitamo'dhyāyaḥ .. * ..
sūtāyastāramabhrañca muktā cāpi samaṃ samam .
sūtapādottamaṃ vajraṃ tālaṃ gandhaṃ manaḥśilā ..
tutthaṃ rasāñjanaṃ śuddhamabdhiphenaṃ śilāñjanam .
pañcānāṃ lavaṇānāñca pratibhāgaṃ vasonmitam ..
bhṛḍgarājacitravajrīdugdhenāpi vimardayet .
dinānte piṇḍitaṃ kṛtvā ruddhvā gajapuṭe pacet ..
bhūtāṅkuśo raso nāma nityaṃ guñjādvayaṃ lihan .
ārdrakasya rasenāpi bhūtonmādasavātajit ..
pippalyāktaṃ pibeccānu daśamūlakaṣāyakam .
svedayet kaṭutumbyā ca tīkṣṇamuṣṇañca varjayet ..
māhiṣañca ghṛtaṃ kṣīraṃ gurvannamapi bhakṣayet .
abhyaṅgaṃ kaṭutailena hito bhūtāṅkuśo rasaḥ .. iti bhūtāṅkuśorasaḥ .. * .. unmādabhañjinīvaṭīyathā .
śuddhaṃ manaḥśilācūrṇaṃ sainvavaṃ kaṭurohiṇī .
vacā śirīṣavījañca hiṅguñca śvetasarṣapam ..
karañjavījaṃ trikaṭu malaṃ pārāvatasya ca .
etāni samabhāgāni gomūtrairvaṭikāṃ kuru ..
girimallīvījasamāṃ chāyāśuṣkāñca kārayet .
prātaḥsandhyāniśākāle cakṣuṣorañjanaṃ hitam ..
madhunā divase cājjyaṃ rātrau caiva jalena ca .
vaṭikaiṣā samākhyātā nāmnā conmādabhañjinī .
cāturthakāpasmārahā sarvonmādavināśinī .. iti vaidyakarasendrasārasaṃgrahe unmādādhikāre .. atra pathyāni yathā .
sneho vireko vamanañca pūrbaṃ kramānmarutpittakaphodbhaveṣu .
tataḥ paraṃ vastividhiśca nasyam santarjanaṃ tāḍanamañjanañca .. 1 ..
āśvāsanatrāsanabandhanāni bhayāni dānāni ca harṣaṇāni .
dhūpo damo vismaraṇaṃ pradehaḥ śirāvyadhaḥ saṃśamanañca sekaḥ .. 2 ..
āścaryakarmāṇi ca dhūmapānaṃ dhīdhairyasattvātmanivedanāni .
abhyañjanaṃ snāpanamāsanañca nidrāsuśītānyanulepanāni .. 3 ..
godhūmamudgāruṇaśālayaśca dhāroṣṇadugdhaṃ śatadhautasarpiḥ .
ghṛtaṃ navīnañca purātanañca kūrmāmiṣaṃ dhanvarasā rasālam .. 4 ..
purāṇakuṣmāṇḍaphalaṃ paṭolaṃ brahmīdalaṃ vāstukataṇḍulīyam .
kharāśvamūtraṃ gaganāmbupathyā suvarṇacūrṇāni ca nārikelam .. 5 ..
drākṣākapitthaṃ panasañca vaidyairvidheyamunmādagadeṣa pathyam .. 6 ..
pūjābalyupahāraśāntividhayo homeṣṭimantrakriyāḥ dānaṃ svastyayanaṃ vratāni niyamaḥ satyañjapo maṅgalam ..
prāyaścittavidhānamañjanavidhīratnauṣadhīdhāraṇaṃ bhūtānāmanurūpamiṣṭacaraṇaṃ gaurīpateraccanam .. 7 ..
ye ca syurbhuvi guhmakāśca pramathāsteṣāṃ samārādhanaṃ devabrāhmaṇapūjanañca śamayedunmādamāgantukam .. 8 .. apathyāni yathā ..
madyaṃ viruddhāśanamuṣṇabhojanaṃ nidrākṣudhātṛṭkṛtavegadhāraṇam .
vyavāyamāṣāḍhaphalaṃ kaṭhinnakaṃ śākāni patraprabhavāni sarvaśaḥ ..
tiktāni vimbī ca bhiṣak samādiśedunmādarogopahateṣugarhitam .. iti vaidyakapathyāpathyavidhau unmādādhikāraḥ .. * ..) autsukyasantāpādikāritamanoviparyāsasamutthapriyāśritavṛthāvyāpāraḥ . iti rasamañjarī .. (vyabhicāribhāvabhedaḥ . yathā, sāhityadarpaṇe 3 . 136 . autsukyonmādaśaṅkāḥ smṛtimatisahitā vyādhisaṃtrāsalajjāḥ . iti .. asya lakṣaṇaṃ sodāharaṇamāha tatraiva 3 . 155 .
cittasammoha unmādaḥ kāmaśokabhayādibhiḥ .
asthānahāsaruditagītapralapanādikṛt .. udāharaṇam . bhrātardvirepha . bhavatā bhramatā samantāt prāṇādhikā priyatamā mama vīkṣitā kim ? bhṛṅgajhaṅkāramanubhūya sānandam --
brūṣe kimomiti sakhe ! kathayāśu tanme kiṃkiṃ vyavasyati kuto'sti ca kīdṛśīyam ..)
unmādaḥ, tri, (ut + mad + ghañ .) unmādarogayuktaḥ . kṣiptaḥ . unmattaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. pāgala iti bhāṣā ..
unmādanaḥ, puṃ, (unmādayatyanena iti . ut + mad + ṇica + lyu) kāmadevasya pañcabāṇāntargatabāṇaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..
unmādavān, tri, (unmādo vidyate asya . unmāda + matup . masya vaḥ .) unmādarogaviśiṣṭaḥ . unmattaḥ . ityamaraḥ ..
unmānaḥ, puṃ, (ut + mā + lyuṭ .) droṇaparimāṇam . iti vaidyakaparibhāṣā ..
(unmānaśca ghaṭo rāśirdroṇaparyāyasaṃjñitaḥ . iti pūrbakhaṇḍe prathame'dhyāye śārṅgadhareṇoktam ..
sa eva kalaśaḥ khyāto ghaṭastūnmānameva ca .. iti kalpasthāne dvādaśe'dhyāye carakeṇoktam ..)
unmiṣitaḥ, tri, (ut + miṣa + kta .) praphullaḥ . vikasitaḥ . iti hemacandraḥ .. yathā kumāre .
vyalokayannumiṣitaistaḍinmayairmahātapaḥsākṣyaiva sthitāḥ kṣapāḥ . 5 . 25 ..
unmīlanaṃ, klī, (ut + mīla + lyuṭ .) unmeṣaḥ . iti hemacandraḥ .. cakṣumelā iti bhāṣā . vikāśaḥ ..
(ajñānatimirāndhasya lokasya tu viceṣṭataḥ .
jñānāñjanaśalākābhirnetronmīlanakārakaḥ . iti mahābhārate . 1 . 1 . 84 ..)
unmīlitaḥ, tri, (ut + mīl + kta .) vikasitaḥ . prasphuṭitaḥ . iti halāyudhaḥ .. (unmīlitaṃ tūlikayeva citram . iti kumāre . 1 . 32 .. te conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ . iti sāhityadarpaṇe 1 ma paricchede ..)
unmukhaḥ, tri, (udūrdhvaṃ mukhaṃ yasya .) ūrdhvamukhaḥ . tatparyāyaḥ . utpaśyaḥ 2 . iti hemacandraḥ ..
(manobhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ . iti raghuḥ . 1 . 39 .) utsukaḥ . yathā kubhāre . 6 . 34 ..
tasmin saṃyamināmādye jāte pariṇayonmukhe . patiḥ pratītaḥ prasavonmukhīṃ priyām . iti raghuḥ . 3 . 12 ..
adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvidityunmukhībhiḥ . iti meghadūte . pūrbameghe 14 .
ityākhyāte pavanatanayaṃ maithilīvonmukhī sā . iti ca meghadūte uttarameghe 39 ślokaḥ ..)
unmudraḥ, tri, (udgatā mudrā yasmāt .) praphullaḥ . vikasitaḥ . iti trikāṇḍaśeṣaḥ ..
unmūlitaṃ, tri, (ut + mūl + kta .) utpāṭitam . iti hemacandraḥ .. (yathā rāmāyaṇe . 5 . 6 .
laṅkāmugmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ ..)
unmeṣaṃ, klī, (ut + miṣ + ghañ .) cakṣurunmīlanam . iti hemacandraḥ .. cakṣu melā iti bhāṣā .
(khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim . iti meghadūte uttarameghe 20 . sphuraṇam .. yathā,
svakiraṇapariveśonmeṣaśūnyāḥ pradīpāḥ .. iti raghuḥ . 5 . 74 .. vikāśaḥ 2 . prasphoṭanam . yathā --
dīrghikākamalonmeṣo yāvanmātreṇa sādhyate . iti kumāre . 2 . 33 ..)
upa vya prādiviṃśatyupasargāntargataupasargaviśeṣaḥ . asyārthaḥ . anugatiḥ . paścādbhāvaḥ . anukampā . ādhikyam . (yathā pāṇiniḥ 2 . 3 . 9 . upa parārdhe harerguṇāḥ . parārdhādadhikāityarthaḥ .) hīnaḥ . (yathā mugdhabodhe kārake 7 . viṣṇumanvarcyate bhargaḥ śakrādaya upācyutam .) sāmīpyam . (yathā, mugdhabodhe samāsaprakaraṇe 67 . upasamidhaṃ upasamit . upanadaṃ . upanadi ..) prāthamyam . iti durgādāsaḥ .. dākṣiṇyam . sāmarthyam . atyayaḥ . bhūṣaṇam . dīṣākhyānam . nidarśanam . āścaryakaraṇam . dānam . māraṇam . vyāptiḥ . lipsā . upālambhanam . pūjā . udyogaḥ . iti śabdaratnāvalī ..
upakaṇṭhaṃ, klī, (upagataḥ kaṇṭham . atyādaya iti samāsaḥ . upagataḥ kaṇṭhaḥ sāmīpyamasyeti vā ..) grāmāntam . tatparyāyaḥ . upaśalyam 2 . iti trikāṇḍaśeṣaḥ .. āskanditam . aśvapañcamagatiḥ . iti hemacandraḥ .. kaṇṭhasamīpam .. (yathā, māghe .
premnopakaṇṭaṃ muhuraṅkabhājoratnāvalīrambudhirābabandha .)
upakaṇṭhaḥ, tri, (upagataḥ kaṇṭhaḥ sāmīpyamasya .) nikaṭaḥ . ityamaraḥ .. (yathā, kumāre . 7 . 51 ..
tasyopakaṇṭhe ghananīlakaṇṭhaḥ kutūhalādunmukhapauradṛṣṭaḥ ..)
upakaraṇaṃ, klī, (upa + kṛ + lyuṭ .) pradhānāṅgībhūtopakārakadravyam . nṛpādīnāṃ chatracāmarādi . tatparyāyaḥ . paricchadaḥ 2 parivarhaḥ 3 tantram 4 . iti hemacandraḥ .. bhojanādau vyañjanādi .. yathā . tasmādannaṃ pradhānaṃ pūpādikantu upakaraṇatvena śaktānāmāvaśyakam . iti śrāddhatattvam .. pūjādau naivedyādi . mṛgabandhanādau jālādi ..
upakāraḥ, puṃ, (upa + kṛ + ghañ .) upakṛtiḥ .
(upakārāpakārau hi lakṣyaṃ lakṣaṇametayoḥ . iti māghaḥ . 2 . 37 .. kṛtopakāreva ratirbabhūva . iti kumāre . 3 . 73 ..) vikīrṇapuṣpādiḥ . iti hemacandro medinī ca ..
upakārikā, strī, (upakarotīti . upa + kṛ + ṇvul + ṭāp + itvam .) upakārakartrī . piṣṭabhedaḥ . iti medinī .. rājagṛham . ityamaraḥ .. kuśūlaḥ . marāyi iti bhāṣā . iti kecidāhuriti bharataḥ ..
upakārī, strī, (upakārayatīti . upa + kṛ + ṇic + aṇ + ṅīṣ .) rājagṛham . iti bharatadhṛtadvirūpakoṣaḥ ..
upakārī, [n] tri, (upakarotīti . upa + kṛ + ṇini .) upakāraviśiṣṭaḥ . upakārakartā . (upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam iti hitopadeśe mitralābhe ..) tatra dānādānavidhiryathā . hārītaḥ . athāsaddravyadānamasvargyaṃ yacca dattvā paritapyate tarhyadānamaphalaṃ yaccopakāriṇe dadāti .. upakāriṇe vyasanopakāriṇe . taditaropakāriṇe tu dakṣaḥ .
mātāpitrorgurau mitre vinīte copakāriṇe .
dīnānāthaviśiṣṭebhyo dattantu saphalaṃ bhavet .. iti śuddhitattvam .. kiñca .
upakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhirucyate .
samadṛṣṭirbhavāśu tvaṃ sarvabhūteṣu keśava .. iti jaiminīye āśvamedhike parbaṇi 11 adhyāyaḥ ..
upakāryaḥ, tri, (upa + kṛ + ṇyat .) upakārocitaḥ . iti medinī ..
upakāryā, strī, (upakriyate iti . upa + kṛ + ṇyat + ṭāp .) rājagṭaham . ityamaraḥ .. (paṭamavanam . yathā, raghau 5 . 41 .
tasyopakāryāracitopacārā vanyetarā jānapadopadābhiḥ .. śatrughnaprativihitopakāryamāryaḥ, sāketopavanamudāramadhyuvāsa . iti ca 13 . 79 .) kuśūlaḥ . marāyi iti bhāṣā . iti kecidāhuriti bharataḥ ..
upakuñciḥ, strī, (upa + kuñca + ki .) sūkṣmakṛṣṇajīrakaḥ . iti ratnamālā .. (kṛṣṇajīrakaśabde'sya guṇādayo bodhyāḥ ..)
upakuñcikā, strī, (upa + kuñca + ṇvul + ṭāp .) kṛṣṇajīrakaḥ . sūkṣmailā . ityamaraḥ ..
(kāravī karavī tadvadvijñeyā sopakuñcikā .
bhakṣyavyañjanabhojyeṣu vividheṣvavacāritā .. iti sūtrasthāne 46 adhyāye suśrutenoktam ..)
upakumbhaṃ, klī, (kumbhasya samīpe .) kumbhasamīpam . iti vyākaraṇam ..
upakurvāṇaḥ, puṃ, (upa + kṛ + śānac .) brahmacaryānantaraṃ yo gṭahastho bhavati saḥ . iti purāṇam .. (kṛtopakāraḥ . yathā hitopadeśe suhṛdbhede --
yato'nupakurvāṇo na kasyāpi upāyanaṃ gṛhṇīyāt ..)
upakulyā, strī, (upakolati . kula saṃkhyāne bandhuṣu ca . aghnyādiḥ .) pippalī . ityamaraḥ .. pipula iti bhāṣā . (kṛṣṇopakulyā magadhī iti vaidyakaratnamālā .. upakulyoṣaṇā śauṇḍī iti bhāvaprakāśe pūrbakhaṇḍe prathamabhāge .. guṇādikamasya pippalīśabde jñātavyam ..) (upagatā kulyāmiti vākye vācyaliṅgaḥ . kṛtrimasaraḥsamīpam ..)
upakūpajalāśayaḥ, puṃ, (upakūpaṃ kūpasamīpe yo jalāśayaḥ .) kūpasamīpe śilādinibaddhapaśupānārthakṛtakūpoddhṛtāmbusthānam . ityamaraḥ ..
upakrantā, [ṛ] tri, (upa + krama + tṛc .) upakramakartā . ārambhakartā . iti vyākaraṇam ..
upakramaḥ, puṃ, (upa + krama + ghañ . nodāttopadeśasya iti na vṛddhiḥ .) jñātvārambhaḥ . ayamasyopāyaḥ anenaitat sidhyatīti jñātvā prathamārambhaḥ .. upadhā . rājñā dharmakāmārthabhayaiḥ amātyāderyat parīkṣaṇaṃ bhāvatattvanirūpaṇam .. prakramaḥ . prathamārambhaḥ . ityamaraḥ .. vikramaḥ . cikitsā . iti medinī .. palāyanam . iti hemacandraḥ .. (upāyaḥ . yathā -- sāmādibhirupakramaiḥ . iti manuḥ . 7 . 107 . ārambhaḥ . yathā -- rāmopakramamācakhyau rakṣaḥparibhavaṃ navam .. 12 . 42 . iti raghuḥ . upakramyate ityupakramaḥ karmaṇi ghañ . rāmasya karturupakramaḥ rāmopakramaṃ rāmeṇādau upakrāntamityarthaḥ . upajñopakramaṃ tadācikhyāsāyāmiti klīvatvam . iti taṭṭīkā ..)
upakrośaḥ, puṃ, (upa + kruś + ghañ .) nindā . ityamaraḥ .. (yathā, raghuḥ . 2 . 53 .
rājyena kiṃ tadviparītavṛtteḥ prāṇairupakrośamalīmasairvā ..)
upakroṣṭā [ṛ] puṃ, strī, (upa + kruśa + tṛc .) gardabhaḥ . iti śrībhāgavatam .. nindakaḥ ..
upakvaṇaḥ, puṃ, (upa + kvaṇ + ac .) prakvaṇaḥ . vīṇāśabdaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
upakṣepaṇadharmaḥ, puṃ, (upakṣepaṇarūpo dharmaḥ .) śūdrasvāmikānnasya pākārthaṃ brāhmaṇagṛhe samarpaṇam . iti śuddhitattve kalpataruḥ ..
upagataḥ, tri, (upa + gam + kta .) aṅgīkṛtaḥ . svīkṛtaḥ .. ityamaraḥ .. (yathā raghau 9 . 15 . upagato'pi ca maṇḍalanābhitāmanuditānyasitātapavāraṇaḥ .) kṛtamaithunaḥ ..
upagamaḥ, puṃ, (upa + gam + ap .) aṅgīkāraḥ . nikaṭagamanam . iti medinī .. (yathā raghau 6 . 69 .
taṃ prāpya sarvāvayavānavadyaṃ vyāvartatānyopagamāt kumārī ..)
upagūhanaṃ, klī, (upa + gūha + lyuṭ .) āliṅganam . ityamaraḥ .. (smaranmukundāṅghyapagahanaṃ punaḥ .. iti bhāgavate 1 . 5 . 19 .. tathā ca sāhityadarpaṇe 6 paricchede .
kṛtiḥ pramāda ānandaḥ samayo'pyupagūhanam ..)
upagrahaḥ, puṃ, (upagṛhyate iti . upa + graha + ap .) vandī . ityamaraḥ .. vaṃduyān iti bhāṣā . upayogaḥ . anukūlaḥ . iti medinī .. (grahasadṛśo jyotiḥpadārthabhedaḥ . yathā mahābhārate 3 . skandaśatrusamāgame 226 . 1 ..
grahāḥ sopagrahāścaiva ṛṣayo mātarastathā .
hutāśanamukhāścaiva dīptāḥ pariṣadāṃ gaṇāḥ ..)
upagrahaṇaṃ, klī, (upa + graha + lyuṭ .) upākaraṇam . saṃskārapūrbakaśrutigrahaṇam . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (svīkāraḥ . yathā, rāmāyaṇe 1 . 4 . 4 .
vedopagrahaṇārthāya tāvagrāhayata prabhuḥ . vedopavṛṃhaṇārthāya iti pāṭhāntaram ..)
upagrāhyaḥ, puṃ, (upagṛhyate iti . upa + graha + ṇyat .) upaḍhaukanam . ityamaraḥ .. bheṭī ḍāli ityādi bhāṣā ..
upaghātaḥ, puṃ, (upahanyate anena . upa + hana + karaṇe ghañ .) rogaḥ . iti rājanirghaṇṭaḥ .. (bhāve ghañ . vināśaḥ . yathā --
tathātvañcedindriyāṇāmupaghāte kathaṃ smṛtiḥ . iti bhāṣāparicchede . 48 . apakāraḥ .
strīṇāñca prekṣaṇālambhamupaghātaṃ parasya ca .. iti manuḥ . 2 . 179 ..)
upaghnaḥ, puṃ, (upa + hana + ka .) nikaṭāśrayaḥ . ityamaraḥ .. (yathā, raghuḥ . 15 . 1 .
chedādivopaghnatarorvratatyau ..)
upacakraḥ, puṃ, (cakreṇa cakranāmnā tulyaḥ .) cakravākapakṣiviśeṣaḥ . asya māṃsaguṇāḥ . laghutvam . hṛdyatvam . uṣṇavīryatvam . kaṭupākitvam . balāgnivṛddhikāritvañca . iti rājavallabhaḥ ..
(cakorairupacakraiśca pakṣibhirjīvajīvakaiḥ .. iti mahābhārate 3 bhīmasyājagaragrahaṇe 178 . 7 ..)
upacakṣuḥ, [s] klī, (upagataṃ cakṣuṣordarśanārtham .) divyacakṣuḥ . caśmā iti pārasyabhāṣā . iti lokaprasiddham ..
upacayaḥ, puṃ, (upa + ci + ac .) vṛddhiḥ . unnatiḥ .
(svaśaktyupacaye kecit parasya vyasane pare . iti māghaḥ . 2 . 57 . tadeteṣāmasmatputtrāṇāṃ jñānopacaye bhavantaḥ pramāṇam . iti hitopadeśe kathāmukham .) lagnāt tṛtīyaṣaṣṭhadaśamaikādaśasthānāni . iti jyotiṣam ..
upacaritaṃ, tri, (upacaryate sma . upa + cara + kta .) upāsitam . sevitam . ityamaraḥ ..
upacaryā, strī, (upa + cara + kyap + ṭāp .) cikitsā . iti halāyudhaḥ ..
upacāyyaḥ puṃ, (upacīyate'gnirasmin iti . agnau paricāyyopacāyyasamūhyāḥ 3 . 1 . 131 . itiṇyadāyādeśau nipātyete . upa + ci + ṇyat .) yajñāgniḥ . ityamaraḥ ..
upacāra, puṃ, (upa + cara + ghañ .) rogapratikāraḥ . tatparyāyaḥ . upacaryā 2 cikitsā 3 rukpratikriyā 4 nigrahaḥ 5 vedanāniṣṭā 6 kriyā 7 upakramaḥ 8 śamaḥ 9 . iti rājanirghaṇṭaḥ .. sevā . (same cirāyāskhalitopacārām . iti raghau, 5 . 20 .) vyavahāraḥ . (prayuktapāṇigrahaṇopacārau . iti kumāre 7 . 86 .) utkocaḥ . iti hemacandraḥ .. parasya rañjanārthaṃ asatyabhāṣaṇam . yathā, kumāre 4 . 9 . upacārapadaṃ nacedidaṃ tvamanaṅgaḥ kathamakṣatā ratiḥ .. upacārajñatā dākṣyaṃ iti carake sūtrasthāne navame'dhyāye ..)
upacāryaḥ, puṃ, (upa + cara + ṇyat .) cikitsā . iti hemacandraḥ ..
upacitaḥ, tri, (upacīyate sma . upa + ci + kta .) digdhaḥ . samṛddhaḥ . iti viśvamedinyau .. (yathā raghau 9 ma -- sarge, . mṛgavayogavayopacitaṃ vanam .) samāhitaḥ . iti viśvaḥ hemacandraśca .. nidigdhaḥ . lepādinā vardhitaḥ . ityamaraḥ .. (yathāha hārītaḥ .
prayatatvādvopacitamaśubhaṃ nāśayatīti ..)
upacitrā, strī, (upagatā citrām .) mūṣikaparṇī . ityamaraḥ . iṃdurakāni iti bhāṣā . dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (dantyarthe yathā --
citrā dantī nikumbhaḥ syādupacitrā mukūlakaḥ . iti vaidyakaratnamālā ..)
upajāpaḥ, puṃ, (upa + jap + ghañ .) bhedaḥ . vicchedaḥ . ityamaraḥ ..
(teṣu teṣu cākṛteṣu prāsaran paropajāpāḥ . iti daśakumāre viśrutacarite . tathā ca māghe 2 . 99 .
upajāpaḥ kṛtastena tānākopavatastvayi ..)
upajihvā, strī, (upagatā jihvā yasyāḥ .) kīṭaviśeṣaḥ . tatparyāyaḥ . upadehikā 2 vamprī 3 udadīkā 4 . iti hemacandraḥ .. ālajihvā iti khyātā ca .. (upajihvā sphicau bāhū . iti yājñavalkyaḥ .
tādṛgevopajihvā tu jihvāyā upari sthitā .. iti vābhaṭenottarasthāne ekaviṃśe'dhyāye uktam .. cikitsā yathā .
upajihvāṃ parisrāvya yavakṣāreṇa gharṣayet . iti ca vābhaṭenottarasthāne dvāviṃśe'dhyāye uktam ..)
upajihvikā, strī, (upajihvā + svārtha kan .) ghaṇṭikā . ālajiva iti bhāṣā . tatparyāyaḥ . pratijihvā 2 . iti rājanirghaṇṭaḥ .. (ṛgvede 4 . 91 . 21 . yadatyupajihvikā yadvamro atisarpati .) kīṭabhedaḥ . tatparyāyaḥ . utpādikā 2 vaṭiḥ 3 uddehikā 4 divī 5 . iti hārāvalī ..
(yasya śleṣmā prakupito jihvāmūle'vatiṣṭhate .
āśu saṃjanayet śothaṃ jāyate'syopajihvikā .. iti carake sūtrasthāne 18 adhyāyaḥ ..
jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ .
prasekakaṇḍūparidāhayuktā prakathyate'sāvupajihviketi .. iti nidānasthāne ṣoḍaśe'dhyāye suśrutenoktam .. asya cikitsā yathā .
upajihvāntu saṃlikhya kṣāreṇa pratisārayet .
śirāvirekagaṇḍūṣadhamaiścainamupācaret .
jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate .. iti suśrute cikitsitasthāne 22 adhyāyaḥ ..)
upajīvikā, strī, (upajīvyate'nayā . upa + jīva + guroścetyaḥ . saṃjñāyāṃ kan kvun vā .) upajīvyam . jīvanopāyaḥ ..
upajoṣam, vya, (upajoṣaṇam . upa + juṣa + am .) ānandaḥ . ityamaraḥ .. (yathā, mahābhārate 1 .
yathopajoṣaṃ sarvaśca janaścikrīḍa bhārata . sukhaṃ . yathā, rāmāyaṇe 2 . 89 . 22 .
āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopayoṣam ..)
upajñā, strī, (upajñāyate . jñā avabodhane . ātaścopasarge iti karmaṇi aṅ .) ādyajñānam . ityamaraḥ .. tattu vinopadeśena prathamajñānam . yathā bālmīkeḥ ślokanirmāṇe jñānam ..
(atha prācetasopajñaṃ rāmāyaṇamitastataḥ .. iti raghuḥ 15 . 63 .. loke'bhūdyadupajñameva viduṣāṃ saujanyajanyaṃ yaśaḥ iti mallināthaṭīkāmukham ..)
upaḍhaukanaṃ, klī, (upa + ḍhauka + lyuṭ .) pāritoṣikadravyam . bheṭ ḍālā ityādi bhāṣā . tatparyāyaḥ . prābhṛtam 1 pradeśanam 2 upāyanam 3 upagrāhyaḥ 4 upahāraḥ 5 upadā 6 . ityamaraḥ ..
upataptā, [ṛ] puṃ, (upa + tap + tṛc .) upatāpakamātram . tatparyāyaḥ . sparśaḥ 2 spraṣṭā 3 . ityamaraḥ .. spaśaḥ 4 sparṣṭā 5 . iti taṭṭīkā .. rogaityanye . iti bharataḥ ..
upatāpaḥ, puṃ, (upa + tap + ghañ .) tvarā . uttāpaḥ . rogaḥ . iti medinī .. aśubham . pīḍā . iti śabdaratnāvalī .. (yathā, śākuntale .
vivakṣitaṃ hyanuktaṃ upatāpaṃ janayati . pīḍādāyake vācyaliṅgaḥ . yathā, kauśikasūtre . 135 . yo vanaspatīnāmupatāpo babhūva ..)
upatyakā, strī, (upa samīpe āsannā bhūmiḥ . upa +
upādhibhyāṃ tyakannāsannārūḍhayoḥ . 5 . 234 . iti tyakan . tyakanaśca niṣedhaḥ iti itvābhāvaḥ .) parbatanikaṭabhūmiḥ . ityamaraḥ .. (yathā, raghuḥ . 4 . 46 .
mārīcodbhrāntahārītā malayādrerupatyakāḥ ..)
upadaṃśaḥ, puṃ, (upadaśyate iti . upa + daṃśa + karmaṇi ghañ .) madyapānarocakabhakṣyadravyam . tatparyāyaḥ . avadaṃśaḥ 2 cakṣaṇam 3 madyapāsanam 4 . iti hemacandraḥ .. (yathā daśakumāre viśrutacarite --
dvitrān upadaṃśān upapādya . tatastasya śālyodanasya darvīdvayaṃ dattvā sapirmātrāṃ sūpam upadaṃśaṃ ca upajahāra . iti ca .) meḍhrarogaviśeṣaḥ . vāo iti bhāṣā . athopadaṃśādhikāraḥ . tatropadaṃśasya viprakṛṣṭaṃ nidānamāha .
hastāvighātānnakhadantaghātādadhāraṇādatyupasevanādvā .
yonipradoṣācca bhavanti śiśne pañcopadaṃśā vividhāpacāraiḥ .. hastāvighātāt hastena maithunāt . nakhadantaghātāt nakhadantaghātasthānatvenānukte'pi mehane nakhadantaghāto balavadanurāgodayāt . uktañca kāmaśāstre .
śāstrasya viṣayastāvadyāvanmandataro rasaḥ .
raticakre pravṛtte tu na śāstraṃ nāpi ca kramaḥ .. kalahe duṣṭastrīkṛto vā mehane nakhadantaghātaḥ . utkalādau striyo mukhayonayo bhavanti . tābhirvā mehane nakhadantaghātaḥ . yonipradoṣāt dīrghakarkaśayonilomayogāt . yonicchidrasyātisūkṣmatvādvā . vātādikṛtādvā yonidoṣāt . vividhāpacāraiḥ . duṣṭajalaprakṣālanabrahmacāriṇīgamanādibhiḥ pañcopadaṃśāḥ . vātikaḥ paittikaḥ ślaiṣmikaḥ sānnipātikaḥ āgantujaśceti .. * .. tatra vātikapaittikasya copadaṃśasya lakṣaṇamāha .
satodabhedasphuraṇaistu kṛṣṇaiḥ sphoṭairvyavasyenmarutopadaṃśam .
pītairbahukledayutaiḥ sadāhaiḥ pittena raktaiḥ piśitāvabhāsaiḥ .. vyavasyet jānīyāt . pītaiḥ raktairveti vikalpaḥ .. * .. ślaiṣmikaṃ sānnipātikañcāha .
sakaṇḍuraiḥ śophayutairmahadbhiḥ śuklairghanaiḥ srāvayutaiḥ kaphena .
nānāvidhasrāvarujopapannamasādhyamāhustrimalopadaṃśam .. * .. asādhyamāha .
viśīrṇamāṃsaṃ kṛmibhiḥ prajagdhaṃ muṣkāvaśeṣaṃ parivarjayettam . viśīrṇamāṃsaṃ galitamāṃsam . prajagdhaṃ khāditam . muṣkāvaśeṣaṃ viśīrṇasamastamehanamāṃsatvenāvaśiṣṭaphalakoṣamātram .. * .. utpannamātracikitsāyāḥ akaraṇe doṣamāha .
sañjātamātre na karoti mūḍhaḥ kriyāṃ naro yo viṣaye prasaktaḥ .
kālena śophakrimidāhapākaiḥ praśīrṇaśiśno mriyate sa tena .. viṣaye prasaktaḥ atistrīrataḥ .. * .. liṅgārśamāha .
aṅkurairiva saṃjātairuparyupari saṃsthitaiḥ .
krameṇa jāyate vartistāmracūḍaśikhopamā ..
koṣasyābhyantare sandhau parbasandhigatāpi ca .
savedanā picchilā ca duścikitsyā tridoṣajā ..
liṅgavartiriti khyātā liṅgārśa iti cāpare .. liṅgavarteḥ sthānamāha . koṣābhyantare aṇḍakoṣābhyantare . sandhau liṅgarandhrasandhau . parbasandhigatā maṇiparbaṇoḥ sandhigatā .. * .. * .. athopadaṃśasya cikitsā .
upadaṃśeṣu sarveṣu snigdhaṃ svinnasya dehinaḥ .
meḍhramadhye śirāṃ vidhyet pātayedvā jalaukasaḥ ..
sadyo nirhṛtadoṣasya rukśothāvupaśāmyataḥ .
pāko nivāryo yatnena śiśnakṣayakaraḥ sa yat ..
vaṭaprarohārjunajambulodhrapathyāharidrāracitaḥ pralepaḥ .
vyathāṃ tathā śothamapākaroti sarvopadaṃśeṣu tato hito'yam ..
upadaṃśeṣu pakveṣu vraṇaprakṣālanaṃ hitam .
triphalāyāḥ kaṣāyeṇa bhṛṅgarājarasena vā ..
nīlotpalaṃ sakumudaṃ padmaṃ saugandhikaṃ tathā .
eṣāṃ cūrṇaṃ dhūlanārthaṃ pralepaścātra śasyate ..
bandhūkadalacūrṇena rajasā dāḍimatvacaḥ .
guṇṭhanaṃ tadvraṇe kuryāllepaṃ pūgaphalena vā ..
dahet kaṭāhe triphalāṃ tanmasī madhusaṃyutā .
pralepenopadaṃśasya vraṇaṃ sadyaḥ prarohayet ..
paṭolanimbatriphalākirātakvāthaṃ pibedvā khadirāsanābhyām .
sagugguluṃ vā triphalāyutaṃ vā sarvopadaṃśāpaharaḥ prayogaḥ .. * ..
bhūnimbanimbatriphalāpaṭolakarañjadhātrīkhadirāsanānām .
kaṣāyakalkaiḥ sṛtamāśu cājyaṃ sarvopadaṃśāpaharaṃ pradiṣṭam .. bhūnimbādighṛtam .. * ..
ghṛtāni yāni proktāni kuṣṭhe nāḍīvraṇe vraṇe .
upadaṃśe prayojyāni sekābhyañjanabhojane ..
kṣārasūtreṇa saṃchidya liṅgavartimaśeṣataḥ .
dahecca tāṃ tatastābhyāṃ cikitsāṃ vraṇavaccaret .. ityupadaṃśādhikāraḥ . iti bhāvaprakāśaḥ .. * .. api ca .
paṭolanimbatriphalāguḍūcīkvāthamāviśet .
sagugguluṃ sakhadiramupadaṃśo vinaśyati .. granthāntare prathamārdhe paṭolanimbaguḍūcīmaricakvāthamāpibet . iti ca pāṭhaḥ ..
dahet kaṭāhe triphalāṃ sā masī madhusaṃyutā .
upadaṃśe pralepo'yaṃ sadyo ropayate vraṇam .. * ..
triphalānimbabhūnimbakarañjakhadirādibhiḥ .
kalkaiḥ kvāthairghṛtaṃ pakvamupadaṃśaharaṃ param .. iti gāruḍe 175 adhyāyaḥ .. (anyaccāsya sanidānasamprāptikaṃ lakṣaṇamāha . yathā,
strīvyavāyanivṛttasya sahasā bhajato'thavā .
doṣādhyuṣitasaṃkīrṇamalinānurajaḥpathām ..
anyayonimanicchantīmagamyāṃ navasūtikām .
dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā ..
vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ .
muṣṭidantanakhotpīḍāviṣavacchukrapātanaiḥ ..
veganigrahadīrghātikharasparśavighaṭṭanaiḥ .
doṣā duṣṭā gatā guhyaṃ trayoviṃśatimāmayān ..
janayantyupadaṃśādīn upadaṃśo'tra pañcadhā .
pṛthakdoṣaiḥ sarudhiraiḥ samastaiścātra mārutāt ..
meḍhraśoke rujaścitrāḥ stambhatvak paripoṭanam .. 1 ..
pakvodumbarasaṃkāśaḥ pittena śvayathurjvaraḥ .. 2 ..
śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmān śītaloguruḥ .. 3 ..
śoṇitenāsitasphoṭasambhavo'srasrutirjvaraḥ .. 4 ..
sarvaje sarvaliṅgatvaṃ śvayathurmuṣkayorapi .. 5 .. asādhyalakṣaṇaṃ yathā .
tīvrā rugāśupacanaṃ daraṇaṃ krimisambhavaḥ .
yāpyo raktodbhavasteṣāṃ mṛtyave sannipātajaḥ .. iti vābhaṭe uttarasthāne 33 adhyāye . asya cikitsā ca yathā ..
meḍhramadhye śirāṃ vidhyedupadaṃśe navotthite .
śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ ..
tilakalkaghṛtakṣaudrairlepaḥ pakve tu pāṭite .
jambvāmrasumanonīpaśvetakāmbojikāṅkurān ..
śallakīvadarīvilvapalāśatiniśodbhavāḥ .
tvacaḥ kṣīridrumāṇāñca triphalāñca jale pacet ..
sakvāthaḥ kṣālanaṃ tena pakvatailañca ropaṇam .
tutthagairikalodhrailāmanohvālarasāñjanaiḥ ..
hareṇupuṣpakāśīsasaurāṣṭrīlavaṇottamaiḥ .
lepaḥ kṣaudrayutaiḥ sūkṣmairupadaṃśavraṇāpahaḥ ..
kapāle triphalā dagdhā saghṛtā ropaṇaṃ param .
sāmānyaṃ sādhanamidaṃ pratidoṣantu śophavat ..
na ca yāti yathā pākaṃ prayateta tathā bhṛśam .
pakvaiḥ snāyuśirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ .. iti vābhaṭe uttarasthāne 34 adhyāyaḥ .. tatrātimaithunādatibrahmacaryādvā tathā brahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṅkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārāmapriyāmakāmāmacaukṣyasalilaprakṣālitayonimakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyarthamupasevamānasya tathā karaja-daśana-viṣa-śūkanipātanādardanāddhastābhighātāccatuṣpadīgamanādacaukṣyasalilaprakṣālanādavapīḍanācchukramūtravegavidhāraṇānmaithunānte vā'prakṣālanādibhirmeḍhramāgamya prakupitā doṣāḥ kṣate'kṣate vā śvayathumupajanayanti tamupadaṃśamityācakṣate ..
sa pañcavidhastribhirdoṣaiḥ pṛthak samastairasṛjā caikaḥ ..
tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stadhvameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ .. 1 .. paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṅkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca .. 2 .. ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca .. 3 .. raktaje kṛṣṇasphoṭaprādurbhāvo'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāho śoṣaśca yāpyaścaiva kadācit .. 4 ..
sarvaje sarvaliṅgadarśanamavadaraṇaṃ śephasaḥ kṛmiprādurbhāvo maraṇañceti .. 5 .. iti suśrute nidānasthāne 12 adhyāyaḥ .. cikitsāviśeṣo yathā .
yadi vā durbalo janturna vā prāptaṃ virecanam ..
nirūheṇa haret tasya doṣānatyarthamucchritān .
prapauṇḍarīkayaṣṭyāhvavarṣābhū-kuṣṭhadārubhiḥ ..
saralāgururāsnābhirvātajaṃ saṃpralepayet .
niculairaṇḍavījāni yavagodhūmaśaktavaḥ ..
etaiśca vātajaṃ snigdhaiḥ sukhoṣṇaiḥ saṃpralepayet .
prapauṇḍarīkapūrbaiśca dravyaiḥ sekaḥ praśasyate ..
gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ .
sacandanotpalaiḥ snigdhaiḥ paittikaṃ saṃpralepayet ..
padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ .
sarpiḥsnigdhaiḥ samadhukaiḥ paittikaṃ sampralepayet ..
secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ .
atha vāpi suśītena kaṣāyeṇa vaṭādinā ..
śālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam .
surāpiṣṭābhiruṣṇābhiḥ satalābhiḥ pralepayet ..
rajanyativiṣāmustasaralāsuradārubhiḥ .
sapatrapāṭhāpattūrairatha vā sampralepayet ..
karavīrasya patrāṇi jātyāragbadhayostathā .
prakṣālane prayojyāni vaijayantyarkayorapi ..
gojiviḍaṅgayaṣṭībhiḥ sarvagandhaiśca saṃyutam .
etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇamiṣyate ..
sarjikātutthakāśīsaṃ śaileyañca rasāñjanam .
manaḥśilāsamaiścūrṇaṃ vraṇavīsarpanāśanam ..
gundrāndagdhvā kṛtaṃ bhasma haritālaṃ manaḥśilā .
upadaṃśavisarpāṇāmetacchāntikaraṃ param ..
mārkavastriphalādantītāmracūrṇamayo rajaḥ .
upadaṃśaṃ nihantyeṣa vṛkṣamindrāśaniryathā ..
upadaṃśadvaye'pyetāṃ pratyākhyāyācaret kriyām .
tayoreva ca yā yogyā vīkṣya doṣabalābalam ..
upadaṃśe viśeṣeṇa śṭaṇu bhūyastridoṣaje .
duvṛvraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet ..
jāmbauṣṭhenāgnivarṇena paścāccheṣaṃ dahedbhiṣak .
samyagdagdhañca vijñāya madhusarpiḥ prayojayet ..
śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitañca yat . iti ca suśrute cikitsitasthāne 19 adhyāye ..
lavaṅgaṃ maricaṃ śuṇṭhī viḍaṅgañca vacāntathā .
gandhakaṃ śvetakhadiraṃ jātīkoṣaphale tathā .
samabhāgakṛtaṃ sarvaṃ madhunā kārayedvaṭīm ..
śāṇamātrāntu matimān yojayedavikalpitaḥ .
anupānaṃ dugdhasāraṃ tatastāmbūlabhakṣaṇam .. iti upadaṃśārī rasaḥ .. iti vaidyakarasendrasārasaṃgrahe upadaṃśādhikāraḥ .. * .. atra pathyāni yathā .. chirdirvireko dhvajamadhyanāḍīvedho jalaukaḥparipātanañca . sekaḥ pralepo yavaśālayaśca dhanvāmiṣaṃ mudgaraso ghṛtāni .. 1 .. kaṭhillakaṃ śigruphalaṃ paṭolaṃ śāliñcaśākaṃ navamūlakañca . tiktaṃ kaṣāyaṃ madhukūpavāri tailañca hanyādupadaṃśarogam .. 2 .. apathyāni yathā .. divānidrāṃ mūtravegaṃ gurvannaṃ maithunaṃ guḍam . āyāsamamlaṃ takrañca varja yedupadaṃśavān .. 3 .. iti vaidyakapathyāpathyavidhiḥ ..) samaṣṭhilavṛkṣaḥ . śigruvṛkṣaḥ . iti rājanirghaṇṭaḥ . (bhave ghañ .) daṃśanam ..
upadarśakaḥ, puṃ, (upadarśayatīti . upa + dṛś + ṇic + ṇvul .) dvārapālaḥ . ityamaraṭīkāsārasundarī .. (darśayitari, tri ..)
upadā, strī, (upadīyate iti . upa + dā + ātaścopasarga ityaṅ .) upaḍhaukanam . ityamaraḥ ..
(upadā viviśuḥ śaśvat notsekaḥ kośaleśvaram . iti raghuḥ . 4 . 10 .) pratyarpya pūjāmupadācchalena . iti raghuḥ . 7 . 30 .)
upadānakaṃ, klī, (upadāna + svārthe kan .) utkocaḥ . iti trikāṇḍaśeṣaḥ ..
upadiṣṭaḥ, tri, (upa + diś + kta .) upadeśaprāptaḥ . yathā . nanu śūdrasyāpi sagotrā kathaṃ na niṣidhyate iti cedatra upadiṣṭātidiṣṭagotrasyaiva niṣedho na tvatidiṣṭātidiṣṭaśūdragotrāderiti . ityudvāhatattvam ..
upadī, strī, (upetya dīyate chidyate iti upa + do + ka + ṅīṣ .) vandākaḥ . iti rājanirghaṇṭaḥ .. paragāchā iti bhāṣā ..
upadevatā, strī, (upagatā sādṛśyena devatām .) yakṣabhūtādiḥ .. (upadevatāśca daśa . yathāha amaraḥ .
vidyādharo'psaro yakṣo rakṣo gandharvakinnarau .
piśāco guhyakaḥ siddho bhūto'mī devayonayaḥ ..)
upadeśaḥ, puṃ, (upa + diś + ghañ .) mantrakathanam . tatparyāyaḥ . dīkṣā 2 . yathā .
candrasūryagrahe tīrthe siddhakṣetre śivālaye .
mantramātraprakathanamupadeśaḥ sa ucyate .. iti rāmārcanacandrikā .. kalāvatyādidīkṣāyāmasāmarthye saṃkṣepo yathā .
tatrāpyaśaktaḥ kaściccedabjamabhyarcya sākṣatam .
tadambunābhiṣicyāṣṭavāraṃ mūlena kekaram ..
nidhāyāṣṭau japet kaṇa upadeśe tvayaṃ vidhiḥ .. iti viśvasāratantram .. hitakathanam . (yathā, hitopadeśe vigrahe uktam .
upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye ..) śikṣaṇam .. (yathā, manuḥ 8 . 272 .
dharmopadeśaṃ darpaṇa viprāṇāmasya kurvataḥ .
evamityupadeśaḥ . yathā . tathā na jāgṛyāt rātrau divāsvapnañca varjayedanena kāraṇenetyupade śaḥ ..
athopadiśyate madhureṇa śleṣmābhivardhata iti . iti suśrute uttaratantre 65 adhyāyaḥ ..)
upadeśī, [n] tri, (upadiśati yaḥ . upa + diś + ṇini .) upadeṣṭā .. (yathā hitopadeśe mitralābhe .
gatānugatiko lokaḥ kuṭṭanīmupadeśinīm .
pramāṇayati no dharme yathā goghnamapi dvijam ..)
upadeṣṭā, [ṛ] tri, (upadiśati yaḥ . upa + diś + tṛca .) upadeśakartā . yathā .
tathopadeṣṭāramapi pūjayecca tato gurum .
napūjyate gururyatra naraistatrāphalā kriyā .. iti tithyāditattvam .. vṛhaspatiḥ .
upadeṣṭānumantā ca loke tulyaphalau smṛtau . ityāhnikatattvañca ..
upadehikā, strī, (upadeho vidyate yasyāḥ . upadeha + ṭhak .) kīṭaviśeṣaḥ . tatparyāyaḥ . upajihvā 2 vamprī 3 upadīkā 4 . iti hemacandraḥ ..
upadravaḥ, puṃ, (upa + dru + ap .) utpātaḥ . iti halāyudhaḥ .. rogārambhakadoṣaprakopajanyo'nyo vikāraḥ . (tallakṣaṇamuktaṃ vaidyake . yathā --
yo vyādhistasya yo heturdoṣastasya prakopataḥ .
yo'nyo vikāro bhavati sa upadrava ucyate ..
vyādherupari yo vyādhiḥ upadrava udāhṛtaḥ .
sopadravā na jīvanti jīvanti nirupadravāḥ .. iti hārīte cikitsitasthāne dvitīye'dhyāye . tatraupasargiko yaḥ pūrbotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūlaevopadravasaṃjñaḥ . iti suśrute sūtrasthāne 35 adhyāye ..)
upadraṣṭā, [ṛ] tri, (upa + dṛśa + bāhulakāttṛc .) upadarśakaḥ . udāsīnabodharūpatvena guṇapracāradarśī . iti gītāṭīkā ..
(upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . iti gītāyāṃ 13 . 22 . sākṣī puruṣaḥ . yathā,
ṛtvigyajamāneṣu yajanakarmavyāpṛteṣu tatsamīpastho'nyaḥ svayamavyāpṛto yajñavidyākuśalatvāt ṛtvigyajamānavyāpāraguṇadoṣāṇāṃ īkṣitā tadvatkāryakāraṇavyāpāreṣu svayamavyāpṛto vilakṣaṇasteṣāṃ kāryakāraṇānāṃ savyāpārāṇāṃ samīpastho draṣṭā upadraṣṭā sākṣī puruṣaḥ ..)
upadharmaḥ, puṃ, (upahīnodharmaḥ .) pāṣaṇḍaḥ . iti śrībhāgavatam .. (yathā manuḥ 2 . 237 .
eṣa dharmaḥ paraḥ sākṣāt upadharmo'nya ucyate ..)
upadhā, strī, (upadhīyate śuddhijñānamatra . upa + dhā + ātaścopasarga ityaṅ + ṭāp .) rājñāṃ dharmakāmārthabhayairamātyāderyat parīkṣaṇam . ityamaraḥ .. dharmārthakāmamokṣadvārā parīkṣā . yathā .
dharmārthakāmamokṣaiśca pratyekaṃ pariśodhanaiḥ .
upetya dhīyate yasmādupadhā parikīrtitā ..
arthakāmopadhābhyāntu bhāryāḥ puttrāṃstu śodhayet .
dharmopadhābhirviprāṃstu sarvābhiḥ sacivān punaḥ .. iti kālikāpurāṇe 85 adhyāyaḥ .. (bhūyobhūyaścopadhābhirviśodhya taṃ me matisahāyamakaravam . iti daśakumāracarite viśrutacarite .) padānāmupāntyavarṇaḥ . iti vyākaraṇam ..
upadhātuḥ, puṃ, (upa sādṛśye . dhātusadṛśo dhātuḥ .) aṣṭapradhānadhātusadṛśadhātuḥ . sa tu saptadhā yathā . mākṣikam 1 tutthakam 2 abhram 3 nīlāñjanam 4 manaḥśilā 5 haritālam 6 rasāñjanam 7 .. śarīrasthadhātubhavopadhātuḥ saptadhā yathā . rasāt stanadugdham 1 raktāt strīrajaḥ 2 māṃsāt vasā 3 medaso gharma 4 asthno dantaḥ 5 majjanaḥ keśaḥ 6 śukrāt ojaḥ 7 . iti vaidyakam ..
(stanyaṃ rajaśca nārīṇāṃ kāle bhavati gacchati .
śuddhamāṃsabhavasnehaḥ sā vasā parikīrtitā ..
svedo dantāstathā keśāstathaivojaśca saptamam .
iti dhātubhavā jñeyā ete saptopadhātavaḥ .. iti śārṅgadhareṇa pūrbakhaṇḍe pañcame'dhyāye uktam ..
saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikam .
tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu .. iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge ..)
upadhānaṃ, klī, (upadhīyate āropyate mastakamatra . upa + dhā + adhikaraṇe lyuṭ .) śirodhānam .. vāliśa iti bhāṣā . tatparyāyaḥ . upavarhaḥ 2 . ityamaraḥ . gaṇḍuḥ 3 . iti jaṭādharaḥ .
(sopadhānāṃ dhiyaṃ dhīrāḥ stheyasīṃ khaṭṭayanti ye . iti māghaḥ 2 . 77 . paṭṭopadhānādhyāsitaśirobhāgena . iti kādambarī .) viṣam . praṇayaḥ . iti medinī . vratam . iti hemacandraḥ ..
upadhānīyaṃ, klī, (upadhīyate yasmin . upa + dhā + anīyar .) upadhānam . iti śabdaratnāvalī ..
upadhiḥ, puṃ, (upadhīyate āropyate'nena . upa + dhā + kiḥ .) kapaṭaḥ . ityamaraḥ .. (yathā, manuḥ 8 . 165 ..
yogādhamanavikrītaṃ yogadānapratigraham .
yatra vāpyupadhiṃ paśyet tatsarvaṃ vinivartayet ..
ariṣu hi vijayārthinaḥ kṣitīśāḥ vidadhati sopadhi sandhidūṣaṇāni . iti kirāte .. 1 . 45 .) rathacakram . iti hemacandraḥ ..
upadhūpitaḥ, tri, (upa + dhūp + kta .) āsannamaraṇaḥ . paridhūpitaḥ . iti medinī ..
upadhṛtiḥ, strī, (upa + dhṛ + ktin .) kiraṇaḥ . iti hemacandraḥ ..
upanataḥ, tri, (upa + nam + kta .) upasthitaḥ . iti hemacandraḥ .. (aciropanatāṃ sa medinīṃ iti raghuḥ 8 . 7 .. namraḥ . yathā, māghe . 12 . 33 .
śaureḥ pratāpopanatairitastataḥ samāgataiḥ praśrayanamramūrtibhiḥ ..)
upanadaṃ, klī, nadyāḥ samīpam . iti mugdhabodhavyākaraṇam .. (tathā pāṇinīye .
nadīpaurṇamāsyāgrahāyaṇībhyaḥ . 5 . 4 . 110 . ityanena siddham ..)
upanadi, klī, nadyāḥ samīpam . iti mugdhabodhavyākaraṇam .. (tathā pāṇinīye .
nadīpaurṇamāsyāgrahāyaṇībhyaḥ . 5 . 4 . 110 . ityanena siddham ..)
upanayaḥ, puṃ, (upa samīpe nīyate yena karmaṇā . upa + nī + ac .) upanayanam . iti hemacandraḥ ..
(gṛhyoktakarmaṇā yena samīpaṃ nīyate guroḥ .
bālo vedāya tadyogāt bālasyopanayaṃ viduḥ .. iti smṛtiḥ . bhāve + ac . prāpaṇam . yathā, mahābhārate 3 . 2 . 24 .
mānamasya priyākhyānaiḥ sambhogopanayairnṛṇām .. nyāyamate yo yo dhūmavān sa savahnimān ayamapi tathetyādirūpaḥ nyāyāvayavabhedaḥ ..)
upanayanaṃ, klī, (adhyayanārthaṃ ācāryasya upa samīpaṃ nīyate yena karmaṇā iti . upa + nī lyuṭ .) brāhmaṇakṣatriyavaiśyānāṃ yajñasūtradhāraṇādirūpapradhānasaṃskāraḥ . adhyāpanārthamācāryasamīpaṃ nīyate yena karmaṇā tadupanayanam . yathā smṛtiḥ .
gṛhyoktakarmaṇā yena samīpaṃ nīyate guroḥ .
bālo vedāya tadyogādbālasyopanayaṃ viduḥ .. * .. tatparyāyaḥ . vaṭūkaraṇam 2 . iti trikāṇḍaśeṣaḥ .. upanāyaḥ 3 upanayaḥ 4 ānayaḥ 5 . iti hemacandraḥ .. tasya kālaḥ .
garbhāṣṭame'ṣṭame vābde brāhmaṇasyopanāyanam .
rājñāmekādaśe saike viśāmeke yathākulam .
brahmavarcasakāmasya kāryaṃ viprasya pañcame .. brāhmaṇasya garbhāvadhiṣoḍaśavarṣaparyantam .. tatragarbhāṣṭamavarṣo mukhyaḥ . kṣatriyasya dvāviṃśativarṣaparyantam . tatraikādaśavarṣo mukhyaḥ . vaiśyasya caturviṃśativarṣaparyantam . tatra dvādaśavarṣo mukhyaḥ . iti smṛtiḥ .. saike dvādaśe . tatrāśaktau prāyaścittaṃ kṛtvā taduttare kāryam .
gṛhyoktakarmaṇā yena samīpaṃ nīyate guroḥ .
bālo vedāya tadyogādbālasyopanayaṃ viduḥ ..
raktasrāve tathā śastrakṣate pāṭhaniṣedhanāt .
upanayanaṃ na tatra syāt iti manvādisammatam .. kṛtyacintāmaṇau .
janmodaye janmasu tārakāsu māse'thavā janmani janmabhe vā .
vratena vipro na bahuśruto'pi vidyāviśeṣaiḥ prathitaḥ pṛthivyāṃ ..
astaṃ gate daityagurau gurau vā ṛkṣe'pi vā pāpayute'pyanukte .
vratopanīto divase praṇāśaṃ prayāti devairapi rakṣito yaḥ .. udaye lagne . vratena upanayanena . bhujabalabhīmakṛtyacintāmaṇyoḥ .
svātīśakradhanāśvimitrakarabhe pauṣṇejyacitrāhariṣvindau toyapatau bhage ditisute bhādradvaye sāgare .
kendrasthe bhṛguje'ṅgiraḥśaśisute candre ca tāre śubhe kartavyaṃ vratakarma maṅgalatithau vārāḥ sitārkejyakāḥ .. toyapatiḥ śatabhiṣā . aditisutauttaraphalgunī . sāgaraḥ pūrbāṣāḍhā . dīpikāyām . jīvārkendūḍuśuddhau hariśayanavahirbhāskare cottarasthe, svādhyāye vedavarṇādhipaihaśubhade kṣauribhe nāditauca . śukārkejyarkṣalagne ravimadanatithiṃ prohya ṣaṣṭhāṣṭamenduṃ, no jīvāstāticāre'rkasitagurudine kālaśuddhau vrataṃ syāt .. ravimadanatithiṃ saptamīṃ trayodaśīm .. * .. kṛtyacintāmaṇau .
māghe draviṇaśīlāḍhyaḥ phālgune ca dṛḍhavrataḥ .
caitre bhavati medhāvī vaiśākhe kovido bhavet ..
jyaiṣṭhe gahananītijña āṣāḍhe kratubhājanaḥ .
śeṣeṣvanyeṣu rātriḥ syānniṣiddhaṃ niśi ca vratam .. rājamārtaṇḍe .
punarvasau kṛto vipraḥ punaḥsaṃskāramarhati . vṛddhagargaḥ .
smṛtiyuktānanadhyāyān saptamīñca trayodaśīm .
pakṣayormāghamāsasya dvitīyāṃ parivarjayet .. caitraśuklatṛtīyā āśāḍhaśukladaśamī manvantarāditvena niṣiddhā vaiśākhaśuklatṛtīyā yugāditvena niṣiddheti . ṣaṣṭhyāmaśuciramāryo riktāsu bahudoṣabhāk . śuklapakṣa eva vihitaḥ prāguktāśvalāyanavacanāt .. * .. sāmagānāṃ kujavāre'pyupanayanaṃ śrīpatiratnamālākṛtyacintāmaṇidhṛtavātsyavacanāt . yathā .
śākhādhipe balini kendragate'tha vāsmin vāre'sya copanayanaṃ kathitaṃ dvijānām .
nīcasthite'rigṛhage'tha parājite vā jīve bhṛgāvupanayaḥ smṛtikarmahīnaḥ .. asya śākhādhipasya .. dīpikāyāṃ .
ṛgvedādhipatirjovo yajurvedādhipaḥ sitaḥ sāmavedādhipo bhaumaḥ śaśijo'tharvavedarāṭ .. vedādhipakathanam .. * ..
brāhmaṇe śukravāgīśau kṣatriye bhaumabhāskarau .
candro vaiśye budhaḥ śūdre patirmando'ntyaje jane .. varṇādhipakathanam .. * .. parājayalakṣaṇaṃ vakṣye yātrāyām . atrāpi vivāhavaddaśayogabhaṅgavarjanam . viṣṇudharmottare .
ṣoḍaśābdo hi viprasya rājanyasya dviviṃśatiḥ .
viṃśatiḥ sacaturthī ca vaiśyasya parikīrtitā ..
sāvitrī nātivarteta ata ūrdhvaṃ nivartate .. atra ṣoḍaśavarṣasya upanayanāṅgatā pratīyate ..
patitā yasya sāvitrī daśavarṣāṇi pañca ca .
brāhmaṇasya viśeṣeṇa tathā rājanyavaiśyayoḥ ..
prāyaścittaṃ bhavedeṣāṃ provāca vadatāṃ varaḥ .. iti yamavacane tadanaṅgatā pratīyate . anayorgarbhajanmaprabhṛtigaṇanābhyāmaviruddhārthatā . tathāca māṇḍavyaḥ . vratabandhavivāhe ca vatsaraparikalpanamāhurācāryāḥ . ādhānapūrbameke prasūtipūrbaṃ sadānye tu .. * .. yattu dvijānupakramya paiṭhinasivacanaṃ dvādaśaṣoḍaśaviṃśatiścedatītā avaruddhakālā bhavanti iti dvādaśavarṣādyupari brāhmaṇādīnāṃ mahāvyāhṛtihomaprāyaścittārtham . ṣoḍaśopari tu vrātyahomādiguruprāyaścittārthamiti . ityupanayanam . iti jyotistattvam .. atha upanayanasyānuṣṭhānakramaḥ . tatra prathamaṃ prātaḥ kṛtasnānaḥ kṛtavṛddhiśrāddhaḥ pitā kṛtavṛddhiśrāddhena pitrānyaevācāryo vṛtastadasambhave māṇavakavṛto vā samudbhavanāmānamagniṃ saṃsthāpya virūpākṣajapāntāṃ kuśaṇḍikāṃ samāpya māṇavakaṃ prātarbhojayitvā agnyuttarato nītvā śikhayā saha muṇḍitaṃ snāpitaṃ kuṇḍalādyalaṅkṛtaṃ kṣaumavastrāvṛtaṃ tadasambhave śuklāhatakārpāsaikavastrāvṛtaṃ māṇavakaṃ dakṣiṇe pūrbābhimukhaṃ nidhāya prakṛtakarmārambhe prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā tattanmantrairvyastasamastamahāvyāhṛtihomaṃ kuryāt . tata ācāryaḥ pañcabhirmantraiḥ pañcāhutīrjuhuyāt . tata ācāryaḥ udagagreṣu kuśeṣu kṛtāñjaliḥ prāṅmakha ūrdhvastiṣṭhet . agnyācāryayormadhye māṇavako'pi kṛtāñjalirācāryābhimukha udagagreṣu kuśeṣu ūrdhvastiṣṭhet . māṇavakasya dakṣiṇataḥ sthito mantravān brāhmaṇo māṇavakasya añjalimudakena pūrayati paścāt ācāryasyāpi . tato gṛhītajalāñjalirācāryo gṛhītajalāñjaliṃ māṇavakaṃ paśyan mantraṃ japati . tata ācāryo māṇavakaṃ mantraṃ pāṭhayati . tato māṇavakasyābhivādanārthaṃ devatāśrayaṃ nakṣatrāśrayaṃ gotrāśrayaṃ vā māṇavakanāma kalpayitvā ācāryo māṇavake kathayati . tataācāryo māṇavakaṃ mantreṇa nāmadheyaṃ pṛcchati . māṇavakaḥ pūrbācāryakalpitaṃ nāma mantreṇa kathayati . tata ācāryamāṇavakau pūrbagṛhītajalāñjalī tyajetām . ācāryastu dakṣiṇena pāṇinā māṇavakasya sāṅguṣṭhaṃ dakṣiṇaṃ pāṇiṃ mantreṇa gṛhṇāti . tato gṛhītamāṇavakahasto mantraṃ japatyācāryaḥ . tato māṇavakamācāryo mantreṇa pradakṣiṇena bhrāmayitvā prāṅmukhaṃ karoti . tato māṇavakasya dakṣiṇaskandhaṃ spṛṣṭvā avatīrṇena dakṣiṇapāṇinā avyavahitaṃ nābhideśaṃ ācāryo mantreṇa spṛśati . tato māṇavakasya nāmeruparideśaṃ mantreṇa ācāryaḥ spṛśati . tato māṇavakahṛdayadeśaṃ mantreṇācāryaḥ spṛśati . tato dakṣiṇe pāṇinā ācāryo māṇavakasya dakṣiṇaskandhaṃ spṛśan mantraṃ japati . tato vāmena pāṇinā māṇavakasya vāmaskandhaṃ spṛśannācāryo mantraṃ japati . athācāryo māṇavakaṃ mantreṇa sambodhayati . atha sambodhitaṃ māṇavakaṃ ācāryo mantreṇa preṣayati . brahmacārī tu sarvatra vāḍhamiti brūyāt . tato'gnerucaramāge gatvā ācārya udagagreṣu kuśeṣu prāṅmukha upaviśati . tata ācāryābhimukho bhāṇavakaḥ pātitadakṣiṇajānuḥ udagagreṣu kaśeṣu upaviśati . tataḥ pravarasaṃkhyayā pañca vā trayo vā mekhalāyajñopavītarūpagranthayaḥ kartavyāḥ . athainaṃ māṇavakamācāryastriḥpradakṣiṇaṃ kārayitvā trivṛtāṃ muñjamekhalāṃ paridhāpayan mantradvayaṃ vācayati . tato yajñopavītaṃ kṛṣṇasārājinānvitaṃ ācāryo māṇavakaṃ mantreṇa paridhāpayet . tato māṇavakaācāryasya upasanno bhavati . tatastamupasannamāṇavakaṃ ācāryaḥ prathamaṃ pādaṃ pādaṃ tato'rdhamardhaṃ tataḥ kṛtsnāṃ sāvitrīṃ adhyāpayet . tata ācāryo māṇavakaṃ mahāvyāhṛtīḥ pṛthak pṛthak kṛtvā praṇavapūrbikā adhyāpayet . tato vailvaṃ pālāśaṃ vā māṇavakaparimāṇadaṇḍaṃ māṇavakāya prayacchan ācāryo māṇavakaṃ mantraṃ vācayati . atha gṛhītadaṇḍo brahyacārī prathamaṃ mātaraṃ bhikṣāṃ prārthayati . tato mātṛbandhūn tataḥ pitaraṃ tataḥ pitṛbandhūn tato'nyāṃśca prārthayet . tataḥ sarvaṃlabdhabhaikṣaṃ ācāryāya nivedayet . tataḥ pūrbavadācāryo vyastasamastamahāvyāhṛtihomaṃ kṛtvā prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā prakṛtaṃ karma samāpya udīcyaṃ śāṭyāyanahomādivāmadevyagānāntaṃ karma nirvartayet . tataḥ yadi pitaivācāryastadā karmakārayitṛbrāhmaṇāya dakṣiṇāṃ dadyāt . athānyaevācāryo vṛtaḥ tadā yena vṛtaḥ sa tasmai dakṣiṇāṃ dadyāt . brakṣmacārī tu tatraiva sthāne dināntaṃ yāvat vāgyatastiṣṭhet . tataḥ prāptāyāṃ sandhyāyāṃ sandhyāmupāsya kuśaṇḍikoktavidhānena samudbhavanāmānamagniṃ saṃsthāpya mantraṃ japtvā dakṣiṇaṃ jānuṃ bhūmau nidhāya dakṣiṇapaścimottarakrameṇa udakāñjalisekamagniparyukṣaṇañca kṛtvā samiddhomaṃ kuryāt . tataḥ prādeśapramāṇaghṛtāktasamittrayaṃ gṛhītvā ādyantayostūṣṇīṃ madhye samantrakaṃ agnau juhuyāt . tataḥ karmaśeṣoktavidhinā punarapi agniparyukṣaṇopakramaṃ dakṣiṇapaścimottarakrameṇa udakāñjalisekaṃ kuryāt . tataḥ brahmacārī agnimabhivādya mantreṇagniṃ visṛjya atītāyāṃ sandhyāyāṃ bhikṣālabdhamannaṃ kṣāralavaṇavarjitaṃ saghṛtamudakenābhyukṣya bhakṣaṇaprakaraṇoktavidhinā bhuñjīta . etaccāgnikarma samāvartanaparyantaṃ pratyahaṃ sāyaṃ prātaḥ kartavyam .. ityupanayanakarma samāptam .. iti bhavadevabhaṭṭaḥ .. (brāhmaṇa-kṣattriya-vaiśyānāmanyatamamanvaya-vayaḥ śīlaśaurya -- śaucācāra-vinaya-śakti-bala-medhā-dhṛtismṛti-mati-pratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacitta-vākceṣṭaṃ kleśasahañca bhiṣak śiṣyamupanayet . ato viparītaguṇaṃ nopanayet .
upanayanīyastu brāhmaṇaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilamupalipya gomayena darbhaiḥ saṃstīrya puṣpairlājabhaktaiḥ ratnaiśca devatāḥ pūjayitvā viprān bhiṣajaśca tatrollikhyābhyukṣya ca dakṣiṇato brāhmaṇaṃ sthāpayitvāgnimupasamādhāya khadira-palāśa-devadāru-vilvānāṃ samidbhiścaturṇāṃ vā kṣīravṛkṣāṇāṃ nyagrodhoḍumbarāśvatthamadhūkānāṃ dadhi-madhu-ghṛtāktābhirdārvīhaumikena vidhināsnuveṇājyāhutīrjuhuyāt . sapraṇavābhirmahāvyāhṛtibhistataḥ pratidaivatamṛṣīṃśca svāhākārañca kuryāt śiṣyamapi kārayet .. brāhmaṇastrayāṇāṃ varṇānāmupanayanaṃ kartumarhati rājanyo dvayasya vaiśyo taiśyasyaiveti . śūdramapi kulaguṇasampannaṃ mantravarjamanupanītamadhyāpayedityeke .. tato'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt . kāma-krodha-lobhamoha-mānāhaṅkārerṣyāpāruṣya--paiśunyānṛtālasyāyaśasyāni hitvā nīca-nakha-romnā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthāna-gamana-śayanāsana-bhojanādhyayana-pareṇa bhūtvā matpriyahiteṣu vartitavyamato'nyathā te vartamānasyādharmo bhavatyaphalā ca vidyā na ca prākāśyaṃ prāpnoti . ahaṃ vā tvayi samyagvartamāne yadyanyathādarśo syāmenobhāg bhaveyamaphalavidyaśca . dvija-guru-daridra-mitra-pravrajitopanata-sādhvanāthābhyupagatānāṃ cātmabāndhavānāmiva svameṣajaiḥ pratikartavyamevaṃ sādhu bhavati . byādhaśākunika-patita-pāpakāriṇāṃ na ca pratikartavyamevaṃ vidyā prakāśate mitrayaśo dharmārthakāmāṃśca prāpnoti .. bhavataścātra ..
kṛṣṇe'ṣṭamī tannidhanehanī dve kṛṣṇetare'pyevamahardvisandhyam .
akālavidyut-stanayintughoṣe svatantrarāṣṭrakṣitipavyathāsu ..
śmaśānayānādyatanāhaveṣu mahotsavautpātikadarśaneṣu .
nādhyeyamanyeṣu ca yeṣu viprānādhīyate nāśucinā ca nityam .. iti suśrute sūtrasthāne dvitīyo'dhyāyaḥ ..)
upanāyaḥ, puṃ, (upanīyate ācāryasamīpamiti . upa + nī + ghañ .) upanayanam . iti hemacandraḥ ..
upanāyakaḥ, puṃ, (upamito nāyakena .) nāyakaguṇotkarṣakathakaḥ . yathā --
nāyakasya guṇotkarṣakathakā upanāyakāḥ . iti saṅgītadāmodaraḥ .. * .. upapatiśca .. (upanayatīti . upa + nī + ṇvul . prāpake, tri ..)
upanāhaḥ, puṃ, (upanahyate'smin . upa + naha + ghañ .) vīṇāditantrabandhanasthānam . tatparyāyaḥ . nibandhanam 2 . ityamaraḥ .. vraṇālepapiṇḍaḥ . iti medinī .. pralepa iti bhāṣā . (yathāha suśrutaḥ .
ādau vimlāpanaṃ kuryāt dvitīyamavasecanam .
tṛtīyamupanāhañca caturthīṃ pāṭanakriyām ..)
upanidhiḥ, puṃ, (upanidhīyate iti . upa + ni + dhā + ki .) upanyastavastu . sthāpyadravyam . tatparyāyaḥ . nyāsaḥ . 2 . ityamaraḥ ..
(vāsanasthamanākhyāya haste nyasya yadarpitam .
dravyamupanidhiḥ proktaḥ smṛtiṣu smṛtivedibhiḥ .. vāsudevaputtraḥ . iti viṣṇupurāṇam ..)
upaniṣat, [d] strī, (upaniṣadyate prāpyate brahmavidyā anayā iti . upa + ni + sad + kvip .) dharmaḥ . vedāntaśāstram . nirjanasthānam . iti medinī .. (vedaśirobhāgaḥ . tatra caturṇāṃ vedānāṃ aśītisahitaśatādhikasahasrasaṃkhyakā upaniṣadaḥ . tathāhi . ṛca ekaviṃśatiḥ . yajuṣo navādhikaśatam . sāmnaḥ sahasram . pañcāśadupaniṣado'tharvaṇasya .. brahmavidyā .) samīpasadanam . iti trikāṇḍaśeṣaḥ .. tattvam . ityamaraṭīkāyāṃ bharataḥ .. (dvijātikartavyo vratabhedaḥ . yathā, āśvalāyanagṛhyakārikā .
prathamaṃ syāt mahānāmnī dvitīyañca mahāvratam .
tṛtīyaṃ syādupaniṣad godānañca tataḥ param ..) (muktikopaniṣadi aṣṭādhikaśatopaniṣadbhedāḥ pradarśitāḥ . yathā --
īśa-kena-kaṭa-praśna-muṇḍa-māṇḍūkya-tittiriḥ .. 7 ..
aitareyañca chāndyogyaṃ vṛhadāraṇyakaṃ tathā .. 10 ..
brahma kavalya-jāvāla-śvetāśvā haṃsa āruṇiḥ .. 16 ..
1 2 3 4 5 garmo nārāyaṇo haṃso vindurnāda-śiraḥśikhā .. 23 ..
matrāyanī kaiṣitakī vṛhajjāvāla-tāpanī .. 27 ..
kālāgnirudra-maitreyī subāla-kṣari-mantrikāḥ .. 32 ..
7 sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam .. 36 ..
8 9 10 11 tejonāda-dhyāna-vidyā-yogatatvātmabodhakam .. 42 ..
13 13 14 15 parivrāṭ-triśikhī-sītā-cūḍānirvāṇa-maṇḍalam .. 48 ..
16 17 dakṣiṇāśarabhaṃ skandaṃ mahānārāyaṇā'dvayam .. 53 ..
18 rahasyaṃ rāmatapanaṃ vāsudevañca mudgalam .. 57 ..
19 20 śāṇḍilyaṃ pauṅgalaṃ bhikṣa mahatśārīrakaṃ śikhā .. 63 ..
21 turīyātīta-saṃnyāsa-parivrājākṣamālikā .. 67 ..
22 avyaktaikākṣaraṃ pūrṇā sūryākṣyadhyātma-kuṇḍikā .. 74 ..
sāvitryātmā pāśupataṃ parabrahmāvadhūtakam .. 79 ..
23 tripurātāpanaṃ devī tripurā kaṭha-bhāvanā .. 84 ..
24 25 26 27 hṛdayaṃ kuṇḍalī bhasma rudrākṣagaṇa-darśanam .. 90 ..
28 tārasāra-mahāvākya-pañcabrahmāgnihotrakam .. 94 ..
gopālatāpanaṃ kṛṣṇaṃ yājñavalkyaṃ varāhakam .. 98 ..
śāṭyāyanī hayagrīvaṃ dattātreyaṃ ca gāruḍm .. 102 ..
29 30 kali-jāvāli-saubhāgya-rahasya-ṛca-muktikāḥ .. 108 .. atra sthitānāmekadeśavāciśabdānāṃ vivṛtiḥ .
1 haṃsaḥ paramahaṃsaḥ . 2 vinduramṛtavinduḥ . 3 nādo'mṛtanādaḥ . 4 śiro'tharvaśiraḥ . 5 śikhātharvaśikhā . 6 tāpanī nṛsiṃhatāpanī . 7 rahasyaṃ śukarahasyam . 8 tejaḥ tejovinduḥ . 9 nādo nādavinduḥ . 10 dhyānaṃ dhyānavinduḥ . 11 vidyā brahmavidyā . 12 parivrāṭ nāradaparivrāṭ . 13 triśikhī triśikhībrāhmaṇaḥ . 14 cūḍā yogacūḍāmaṇiḥ . 15 maṇḍalaṃ maṇḍalabrāhmaṇaḥ . 16 dakṣiṇā dakṣiṇāmūrtiḥ . 17 advayaṃ tārakaḥ . 18 rahasyaṃ rāmarahasyam . 19 mahat mahopaniṣat . 20 śikhā yogaśikhā . 21 parivrājaḥ paramahaṃsaparivrājakaḥ . 22 pūrṇā'nnapūrṇā . 23 kaṭaḥ kaṭarudraḥ . 24 kuṇḍalī yogakuṇḍalī . 25 bhasmaḥ bhasmajāvālaḥ . 26 gaṇaḥ gaṇapatiḥ . 27 darśanaṃ jāvāladarśanam . 28 agnihotrakaṃ prāṇāgnihotram . 29 . kaliḥ kalisantaraṇam . 30 rahasyaṃ svarasvatīrahasyam .. āsāṃ madhye yā yadvedāntargatāstā api tatraiva pradarśitāḥ . yathā -- sāmavedāntargatāḥ ṣoḍaśasaṃkhyakā upaniṣadaḥ . avyaktam 1 āruṇiḥ 2 kuṇḍikā 3 kenaḥ 4 chāndyogyam 5 (yā)jāvāladarśanam 6 jāvālī 7 mahat 8 maitrāyaṇī 9 maitreyī 10 yogacūḍāmaṇiḥ 11 rudrākṣam 12 vajrasūcikam 13 vāsudevam 18 saṃnyāsam 15 sāvitrī 16 .. * .. śuklayajurvedāntargatā ūnaviṃśatisaṃkhyakāḥ upaniṣadaḥ yathā -- atītādhyātmam 1 īśāvāsyam 2 (jā)yāvālam 3 tārasāraḥ 4 turīyam 5 triśikhī 6 nirālambam 7 paramahaṃsaḥ 8 paiṅgalam 9 brāhmaṇamaṇḍalam 10 brāhmaṇadvayatārakam 11 bhikṣu 12 mantrikā 13 muktikā 14 yājñavalkyam 15 vṛhadāraṇyakam 16 śāṣṭyāyaṇī 17 subālaḥ 18 haṃsaḥ 19 .. * .. kṛṣṇayajurvedāntargatā dvātriṃśat-sakhyakāḥ upaniṣadaḥ yathā -- akṣi 1 amṛtanādaḥ 2 amṛtavinduḥ 3 avadhūtam 4 ekākṣarā 5 kaṭharudraḥ 6 kaṭhavallī 7 kalisantaraṇam 8 kālāgnirudraḥ 9 kaivalyam 10 kṣurikā 11 garbhaḥ 12 tejovinduḥ 13 taittirīyakam 14 dakṣiṇāmūrtiḥ 15 dhyānavinduḥ 16 nārāyaṇaṃ 17 pañcabrahma 18 prāṇāgnihotram 19 brahma 20 brahmavidyā 21 yogakuṇḍalinī 22 yogatattvam 23 yogaśikhā 24 varāhaḥ 25 śārīrakam 26 śukarahasyam 27 śvetāśvataraḥ 28 sarvasāraḥ 29 skandaḥ 30 svarasvatīrahasyam 31 hṛdayam 32 .. * .. ṛgvedāntargatā daśasaṃkhyakā upaniṣadaḥ yathā -- akṣamālikā 1 ātmaprabodhaḥ 2 aitareyaḥ 3 kauṣitakī 4 tripurā 5 nādavinduḥ 6 nirvāṇam 7 mudgalā 8 bahvṛcaḥ 9 saubhāgyam 10 .. * .. atharvavedāntargatā ekatriṃśatsaṃkhyakā upaniṣadaḥ, atharvaśikhā 1 atharvaśiraḥ 2 kṛṣṇaḥ 3 gaṇapatiḥ 4 gāḍuram 5 gopālatāpanam 6 jāvālam 7 tripurātapanam 8 dattātreyaḥ 9 devī 10 nāradaparivrājakaḥ 11 nṛsiṃhatāpanī 12 parabrahma 13 parivrājakānnapūrṇā 14 paramahaṃsaḥ 15 pāśupatam 16 praśnam 17 bhasma 18 bhāvanā 19 mahānārāyaṇam 20 mahāvākyam 21 māṇḍūkyam 22 muṇḍakam 23 rāmatāpanī 24 rāmarahasyam 25 vṛhajjābālam 26 śarabham 27 śāṇḍilyam 28 sītā 29 sūryātma 30 hayagrīvam 31 .. * ..)
upaniṣkaraṃ, klī, (upaniṣkiranti sainyānyatra . upa + nis + kṝ + gha . ṛdorap tu na . apobādhakasya lyuṭo'pi ghasyāpavādatvāt . yadvā upaniṣkīryate sainyairhanyate iti . kṛ + karmaṇi ap . idudupadhasyeti ṣaḥ .) purapathaḥ . ityamaraḥ .. rājapathaḥ . iti hemacandraḥ ..
upaniṣkramaṇaṃ klī, (upaṣkramyate'nena upa + nir+ krama + lyuṭ .) rājapathaḥ . iti hemacandraḥ .. niṣkramaṇanāmasaṃskāraḥ ..
upanītaḥ, puṃ, (upa + nī + kta .) kṛtopanayanaḥ . iti smṛtiḥ .. (athopanītaṃ vidhivad vipaścitaḥ . iti raghuḥ . 3 . 29 .) nikaṭaprāpte tri ..
upanyāsaḥ, puṃ, (upa + ni + as kṣepaṇe + ghañ .) vākyopakramaḥ . tatparyāyaḥ . vāṅmukham 2 . itya maraḥ .. (tasmāt brahmajijñāsopanyāsamukhena . iti śarīrakabhāṣye .. 94 . 7 . vicāraḥ . yathā, manuḥ 9 . 31 .
viśvajanyamimaṃ puṇyamupanyāsaṃ nibodhata ..
vakṣyamāṇaṃ sarvajanahitaṃ vicāraṃ śṛṇuta . iti taṭṭīkā . dhanādīnāmarpaṇam . gacchita iti bhāṣā ..)
upapatiḥ, puṃ, (upamitaḥ patyā . avādayaḥ kruṣṭādyarthe tṛtīyayā iti samāsaḥ .) jāraḥ . ityamaraḥ .. nāṃ iti bhāṣā . tasya lakṣaṇam . ācārahānihetuḥ patiḥ . sa caturvidhaḥ . sārvakālikaparāṅganāparāṅmukhatve sati sarvakālamanurakto'nukūlaḥ 1 . sakalanāyikāviṣayasamasahajānurāgo dakṣiṇaḥ 2 . bhūyo niḥśaṅkaḥ kṛtadoṣo'pi bhūyo nivārito'pi bhūyaḥ praśrayaparāyaṇo dhṛṣṭaḥ 3 . kāminīviṣayakapaṭapaṭuḥ śaṭhaḥ 4 . iti rasamañjarī .. (yathā, manuḥ 3 . 155 .
paunarbhavaśca kāṇaśca yasya copapatirgṛhe ..)
upapattiḥ, strī, (upa + pad + ktin .) saṅgatiḥ . nirvṛtiḥ . samādhānam . siddhāntaḥ . prakaraṇapratipādyārthasādhane tatra tatra śrūyamāṇā yuktiḥ . iti vedāntasāraḥ .. (upapattimadūrjitāśrayam . iti bhāraviḥ . 2 . 1 ..) hetuḥ . yathā --
śrotavyaḥ śrutivākyebhyo mantavyaścopapattibhiḥ . ityatra upapattibhirbahubhirhetubhiriti pakṣatāgranthamāthurī .. saṅgatiḥ . yathā --
lakṣaṇā śakyasambandhastātparyānupapattitaḥ . iti bhāṣāparicchedaḥ . 82 .. (upāyaḥ . yathā māghe . apekṣitānyonyabalopapattibhiḥ . siddhiḥ . prāptiḥ . svārthopapattiṃ prati durbalāśaḥ . iti raghuḥ .. 5 . 12 ..)
upapadaṃ, klī, (upoccāritaṃ padam .) leśaḥ . iti trikāṇḍaśeṣaḥ .. samīpoccāraṇīyapadam . (yathā, raghau 16 . 40 . tasyāḥ sa rājopapadaṃ niśāntam ..) yathā vā nāmottare śarmavarmādi . samabhivyāhṛtasvārthapoṣakapadam . yathā prahārādau prādi . iti vyākaraṇam ..
upapātakaṃ, klī, (upapātayati narake yat . upa + pat + ṇic + ṇvul . yadvā upamitaṃ pātakena .) pāpaviśeṣaḥ . tattu ūnapañcāśadvidhaṃyathā . gobadhaḥ 1 ayājyayājanam 2 paradāragamanam 3 ātmavikrayaḥ 4 gurutyāgaḥ 5 mātṛtyāgaḥ 6 pitṛtyāgaḥ 7 eṣāṃ śuśrūṣādyakaraṇaṃ tyāgaḥ . svādhyāyatyāgaḥ 8 sa tu sarvadā brahmayajñatyāgaḥ . adhītavedavismaraṇañca . agnityāgaḥ 9 sa tu smārtāgnihotratyāgaḥ . sutatyāgaḥ 10 sa tu tasya saṃskārabharaṇādyakaraṇam . parivittitā 11 sā tu kaniṣṭhena ādau vivāhe kṛte jyeṣṭhasya parivedanaṃ 12 tattu akṛtadārajyeṣṭhasattve kaniṣṭhasya . tayoḥ kanyādānaṃ 13 tayoryājanaṃ 14 tattu tayoreva vivāhādau paurohityam . kanyāyā dūṣaṇaṃ 15 tattuṃ maithunavarjamaṅgulīprakṣepādinā rūṣaṇam . aṅgulyā yonividāraṇamiti yāvat . vārdhuṣyaṃ 16 tattu niṣiddhavṛddhijīvanam . vratalopaḥ 17 sa tu brahmacāriṇo maithunam . taḍāgavikrayaḥ 18 ārāmavikrayaḥ 19 dāravikrayaḥ 20 apatyavikrayaḥ 21 vrātyatā 22 sā tu yathākālamanupanayanam . bāndhavatyāgaḥ 23 bhṛtādhyāpanam 24 tattu pratiniyatavetanagrahaṇapūrbamadhyāpanam . bhṛtādhyayanam 25 tattu vetanapradānapūrbakādhyayanam . apaṇyānāṃ vikrayaḥ 26 sa tu tilalākṣāgorasādaunāṃ brāhmaṇena vikrayaḥ . sarvākareṣvadhīkāraḥ 27 sa tu suvarṇādyutpattisthāneṣu rājājñayā adhikāraḥ . mahāyantrapravartanaṃ 28 tattu mahatāṃ udakapravāhapratibandhahetūnāṃ setubandhādīnāñca pravartanaṃ athavā tailādiyantrasya śastratejanādiyantrasya ca . oṣadhihiṃsanaṃ 29 tattu dhānyādīnāṃ yathākathañcinnāśaḥ . stryājīvaḥ 30 sa tu bhāryādistrīṇāṃ veśyātvaṃ kṛtvā tadupajīvanam . abhicārakarma 31 tattu śyenādinā yajñena anaparāddhasya māraṇam . mūlakarma 32 tattumantrauṣadhādinā vaśīkaraṇam . indhanārthamaśuṣkadrumāṇāṃ chedanaṃ 33 ātmārthaṃ kriyārambhaḥ 34 sa tu anāturasya devapitrādyuddeśamantareṇa pākādyanuṣṭhānam . ninditānnasya bhakṣaṇam 35 tattu laśunādeḥ sakṛdanicchayā athavā gaṇakadevalataskarādyannabhakṣaṇam . anāhitāgnitā 36 sā tu samarthasya śrautasmārtāgnyaparigrahaḥ . steyaṃ 37 tattu suvarṇadravyādanyasāradravyāpaharaṇam . devarṣipitṝṇāṃ ṛṇāśodhanaṃ 38 asacchāstrābhigamanam 39 tattu śrutismṛtiviruddhaśāstraśikṣaṇam pāṣaṇḍaśāstrābhyāso vā . kauśīlavyakriyā 40 sā tu tauryatrikasya satatānuṣṭhānam . dhānyasteyaṃ 41 paśusteyam 42 kupyasteyam 43 madyapastrīniṣevanam 44 strībadhaḥ 45 śūdrabadhaḥ 46 vaiśyabadhaḥ 47 kṣatriyabadhaḥ 48 nāstikyam 49 . tattu adṛṣṭārthakarmābhāvabuddhiḥ . nāsti paraloka iti vā . iti manuḥ śūlapāṇiśca .. (asya prāyaścittādikaṃ prāyaścittaśabde draṣṭavyam ..)
upapāpaṃ, klī, (upamitaṃ pāpena .) upapātakam . iti smṛtiḥ ..
upapuraṃ, klī, (upa samīpe puram .) śākhānagaram . iti hemacandraḥ ..
upapurāṇaṃ, klī, (upamitaṃ purāṇaiḥ .) vyāsakṛtāṣṭādaśapurāṇasadṛśanānāmunyādipraṇītāṣṭādraśapurārāṇam . yathā -- anyānyupapurāṇāni munibhiḥ kathitānyapi . ādyaṃ sanatkumāroktaṃ 1 nārasiṃhaṃ 2 tataḥ param .. tṛtīyaṃ vāyavīyañca 3 kumāreṇa ca bhāṣitam . caturthaṃ śivadharmākhyaṃ 4 sākṣānnandīśabhāṣitam .. durvāsasoktamāścaryaṃ 5 nāradīyamataḥparam 6 . nandikeśvarayugmañca 7 tathaivośanaseritam 8 .. kāpilaṃ 9 vāruṇaṃ 10 śāmbaṃ 11 kālikāhvayameva ca 12 . māheśvaraṃ 13 tathā kalkī 14 daivaṃ 15 sarvārthasiddhidam .. parāśaroktamaparam 16 mārīcam 17 bhāskarāhvayam 18 . atra daivaṃ devīpurāṇam . iti malamāsatattvadhṛtakūrmapurāṇam .. (eṣāṃ vistutista tattacchabde draṣṭavyā ..)
upapuṣpikā, strī, (upagatā puṣpamiva vikāśatvam . jṛmbhaṇasamaye mukhavyādānāt tathātvam .) jṛmbhā . hāi iti bhāṣā . tatparyāyaḥ . hāphikā 2 . iti hārāvalī ..
[Page 1,258a]
upapradānaṃ, klī, (upa samīpe pradānam .) utkocaḥ . iti hemacandraḥ .. ghusa iti bhāṣā . (yathā kathāsaritsāgare 24 taraṅge .
upapradānaṃ lipsūnāmekaṃ hyākarṣaṇauṣadham ..)
upaplavaḥ, puṃ, (upa + plu + ap .) rāhugrahaḥ . viplavaḥ . utpātaḥ . iti medinī ..
(upaplavāya lokānāṃ dhūmaketurivotthitaḥ .) iti kumāre . 2 . 32 .) grahaṇam . yathā upaplave candramaso raveśca . iti smṛtiḥ .. (utpātasūcako'nilādiḥ . yathā, kaccinna vāyvādirupaplavo vaḥ . iti raghaḥ . 5 . 6 . bhītiḥ . nṛpāivopaplavinaḥ parebhyaḥ . iti raghuḥ . 13 . 7 . upaplavino bhayavantaḥ . iti mallināthaḥ ..)
upabhūṣaṇaṃ, klī, (upamitaṃ bhūṣaṇena .) ghaṇṭācāmarādi . yathā -- ghaṇṭācāmarakumbhādipātropakaraṇādikam . tadbhūṣaṇāntare dadyādyasmāttadupabhūṣaṇam .. iti .
prāvāraḥ pānapātrañca geṇḍuko gṛhameva ca .
paryaṅkādi yadanyacca sarvaṃ tadupabhūṣaṇam .. iti ca kālikāpurāṇe 68 adhyāyaḥ ..
upabhṛt, strī, (upa + bhṛ + kvip .) cakrākārayajñapātraṃ . ityamaraḥ .. (yathā, śrautrasūtre . 1 . 10 . 9 .. pāṇibhyāṃ juhūṃ parigṛhyopabhṛtyādhānam ..)
upabhogaḥ, puṃ, (upa + bhuja + ghañ .) bhojanātiriktabhogaḥ . tatparyāyaḥ . nirveśaḥ 2 . ityamaraḥ ..
(priyopabhogacihneṣu paurobhāgyamivācaran . iti raghuḥ . 12 . 22 . tathā ca smṛtiḥ .
āgamenopabhogena naṣṭaṃ bhāvyamato'nyathā .
na jātu kāmaḥ kāmānāmupabhogena śāmyati . iti manuḥ . 2 . 94 ..)
upamā, strī, (upamīyate iti . upa + mā + aṅ + ṭāp .) upamānam . sādṛśyam . ityamaraḥ .. (sphuṭopamaṃbhūtisitena śambhunā . iti māghe 1 . 4 .
api laṅghitamadhvānaṃ bubudhe na budhopamaḥ . iti raghuḥ . 1 . 47 .) tasya vaidikaparyāyaḥ . idamiva 1 idaṃ yathā 2 agnirṇaye 3 caturaściddadamānāt 4 brāhmaṇāvratacāriṇaḥ 5 vṛkṣasyanutepurahūtavayāḥ 6 jāraābhagaṃ 7 meṣobhūto'bhīṣannapaḥ 8 tadrūpaḥ 9 tadvarṇaḥ 10 tadvat 11 tathā 12 . iti dvādaśopamāḥ . iti vedanirghaṇṭau 3 adhyāyaḥ .. (arthālaṅkārabhedaḥ . vistṛtistu upamālaṅkāraśabde draṣṭavyā ..)
upamātā, [ṛ] strī, (upamitā mātrā .) dhātrī . iti jaṭādharaḥ .. mātuḥ sadṛśī . sā ṣaḍvidhā yathāha smṛtiḥ .
mātuḥṣvasā mātulānī pitṛvyastrī pitṛṣvasā .
śvaśrūḥ pūrbajapatnī ca mātṛtulyāḥ prakīrtitaḥ .. upamānakartari tri ..
upamānaṃ, klī, (upamīyate iti . upa + mā + lyuṭ .) upamā . ityamaraḥ .. (yathā, kumāre . 4 . 5 .
upamānamabhūdvilāsināṃ karaṇaṃ yattava kāntimattayā . sādṛśyajñānam . upamitikaraṇam . yathā gaurgavayastathetivākye . prasiddhasādharmyāt sādhyasādhanamupamānam . iti nyāyasūtram . prasiddhasya pūrbapramitasya gavādeḥ sādharmyāt sādṛśyāt tajjñānāt sādhyasya gavayādipadavācyatvasya sādhanaṃ siddhirupamānamupamitiryata ityadhyāhāreṇa ca karaṇalakṣaṇam . atra ca vaidharmopamitimapi manyante ṭīkākṛtaḥ . yathā ca atidīrghagrīvatvādipaśvantaravaidharmyajña nat . uṣṭre karabhapadavācyatāgrahaḥ . evamanyo'pi umānasya viṣaya iti bhāṣyaṃ . tathā mudgaparṇīsadṛśī oṣadhī viṣaṃ hantītyatideśavākyārthe jñāte mudgaparṇīsādṛśyajñāne jāte iyamoṣadhī viṣaharaṇītyupamityā viṣayīkriyate ityādi ..)
upamālaṅkāraḥ, puṃ, (upamaiva alaṅkāraḥ .) sāmyālaṅkāraḥ . yathā . upamāmāha .
sāmyaṃ vācyamavaidhammyaṃ vākyaikye upamā dvayoḥ . tadbhedāḥ . sā dvividhā . pūrṇā luptā ca . tallakṣaṇam . yathā --
sā pūrṇā yadi sāmānyadharma aupamyavāci ca . iyaṃ punaḥ śrautyārthī ca . tallakṣaṇantu .
śrautī yathevavāśabdā ivārtho vā vatiryadi .
ārthī tulyasamānādyāstulyārtho yatra vā vatiḥ .. dve tridhā . taddhite samāse'tha vākye . udāharaṇam .
saurabhamambhoruhavanmukhasya kumbhāviva stanau pīnau .
hṛdayaṃ madayati vadanaṃ tava śaradinduryathā bāle .. atra krameṇa trividhā śrautī .
madhuraḥ sudhāvadadharaḥ pallavatulyo'tipelavaḥ pāṇiḥ .
cakitamṛgalocanābhyāṃ sadṛśī capale ca locane tasyāḥ .. atra krameṇa trividhā ārthī . pūrṇā ṣaḍeva tat .
luptā sāmānyadharmāderekasya yadi vā dvayoḥ ..
trayāṇāṃ vānupādāne śrautyārthī sāpi pūrbavat .. iyañca taddhite śrautyā asambhavāt pūrboktarītyā pañcaprakārāḥ . udāharaṇam .
mukhaminduryathā pāṇiḥ pallavena samaḥ priye .
vācaḥ sudhā ivauṣṭhaste vimbatulyo mano'śmavat ..
sā luptā pañcadhā punaḥ .
ādhārakarmavihite dvividhe ca kyaci kyaṅi .
karmakartrorṇamuli ca syādevaṃ pañcadhā punaḥ .. udāharaṇam .
antaḥpurīyasi raṇeṣu sutīyasi tvaṃ pauraṃ janaṃ tava sadā ramaṇīyate śrīḥ .
dṛṣṭaḥ priyābhiramṛtadyutidarśamindrasañcāramatra bhuvi sañcarasi kṣitīśa .. tadevaṃ daśaprakārā luptā . sā punardvidhā . vākyagatā samāsagatā ca . yathā .
upamānānupādāne dvidhā vākyasamāsayoḥ . śrautyārthotvabhedena caturvidhatvasambhave'pi prācīnarītyā dviprakāratvamevoktam . punardvidhā .
aupamyavācino lope samāse kvipi ca dvidhā udāharaṇam .
vadanaṃ mṛgaśāvākṣyāḥ sudhākaramanoharam .
gardabhati śrutiparuṣaṃ vyaktaṃ ninadanmahātmanāṃ purataḥ punardharmopamānayorlope dvidhā . tadyathā .
dvidhā samāse vākye ca lope dharmopamānayoḥ . udāharaṇam .
tasyā mukhena sadṛśaṃ ramyaṃ nāste na vā nayanatulyam . punardvidhā .
kvipsamāsagatā dvedhā dharme vādivilopane . udāharaṇam . vidhavati mukhābjamasyā ityādi .
upameyasya lope tu syādekā pratyaye kyaci . udāharaṇam .
arātivikramālokavikaśvaravilocanaḥ .
kṛpāṇodagradordaṇḍaḥ sa sahasrāyudhīyati .. dharmopameyalope'nyā ca . udāharaṇam . yaśasi prasarati bhavataḥ kṣīrodīyanti sāgarāḥ sarve . trilope ca samāsagā . yathā . rājate mṛgalocanetyādi .
tenopamāyā bhedāḥ syuḥ saptaviṃśatisaṃkhyakāḥ . pūrṇā ṣaḍvidhā . luptā caikaviṃśatividheti militvā saptaviṃśatiprakāropamā . iti sāhityadarpaṇasya 10 paricchedāt saṃgṛhītaḥ ..
upamitiḥ, strī, (upa + mi + ktin .) upamā . iti śabdaratnāvalī .. nyāyamate sādṛśyajñānajanyajñānam . yathā gosadṛśo gavayapadavācya ityākāraśaktijñānam . asya karaṇaṃ gavādisādṛśyavat piṇḍapratyakṣam . asya vyāpāraḥ atidiṣṭavākyārthasmaraṇam . ityupamānakhaṇḍam . api ca . bhāṣāparicchede .. 79-80 ..
grāmīṇasya prathamataḥ paśyato gavayādikam .
sādṛśyadhīrgavādīnāṃ yā syāt sopamitiḥ smṛtā ..
vākyārthasyātideśasya smṛtirvyāpāra ucyate .
gavayādipadānāntu śaktidhīrupamāphalam ..
padajñānantu karaṇaṃ śaktidhīrupamāphalam ..
upametaḥ, puṃ, (upamāṃ itaḥ prāptaḥ .) śālavṛkṣaḥ . iti śabdacandrikā .. (śālavṛkṣohi sarvonnatatvāt unnatānāmupamāsthānam . ityarthaḥ ..)
upayantā, [ṛ] puṃ, (upa + yama + tṛc .) patiḥ iti jaṭādharaḥ .. (athopayantāramalaṃ samādhinā . iti kumāre 5 . 45 . athopayantrā sadṛśena yuktām . iti raghuḥ .. 7 . 1 ..)
upayamaḥ, puṃ, (upa + yam + ap .) vivāhaḥ . ityamaraḥ ..
upayācakaḥ, tri, (upa samīpe yācate iti . upa + yāca + ṇvul .) samīpe yācñākartā ..
upayācitaṃ, tri, (upa + yāc + kta .) sveṣṭasiddhaye devāya deyaṃ vastu . tatparyāyaḥ . divyadohadam 2 . iti trikāṇḍaśeṣaḥ .. (prārthitam . yathā, kathāsaritsāgare 13 taraṅge .
tasyopayācitānyetya tatratyāḥ kurvate janāḥ .
tattatvāñchitasaṃsiddhihetostaistairupāyanaiḥ ..)
upayācitakaṃ, tri, (upayācita + kan .) upayācitam . sveṣṭalabdhaye devadeyam . iti jaṭādharaḥ .. (yathā, kādambarī . siddhāyatanāni kṛtavividhadevatopayācitakāni ..)
upayāmaḥ, puṃ, (upa + yam + ghañ .) vivāhaḥ . ityamaraḥ . (yajñāṅgapātraviśeṣaḥ . yathā yajurvade 7 . 4 . 11 . upayāmagṛhīto'si . upayāmyate'nena . upa + yama + ṇic + ac . iti vyutpattyā siddham ..)
upayuktaḥ, tri, (upa + yuj + kta .) yogyaḥ . ucitaḥ ..
upayogaḥ, puṃ, (upayujyate iti . upa + yuj + ghañ .) ācaraṇam . iti vijayarakṣitaḥ . iṣṭasiddhyarthavyāpāraḥ . iti viṣṇumiśraḥ .. (anaṅgalekhakriyayopayogam . iti kumāre . 1 . 7 .. bhojanam . auṣadhānnavihārāṇāmupayogaṃ sukhāvaham . iti nidānasthāne prathame'dhyāye vābhaṭenoktam ..)
upayogitā, strī (upayogin + tal .) upayogino bhāvaḥ . phalasādhanatā . prayojanam . ānukūlyam ..
upayogī, [n] tri, (upayogo'syāstīti . upayoga + ini .) upayuktadravyādiḥ . kriyāsādhanam . anukūlaḥ .. (tadupayogīni śārīrakasūtrādīni . iti vedāntasāre . 2 .. upabhogadravyam . yathā kathāsaritsāgare . 15 taraṅge .
asti kanyāratnaṃ me gṛhyatāmupayogi cet ..)
upayoṣaṃ, vya, upajoṣam . ānandaḥ . ityamaraṭīkāyāṃ bharataḥ ..
uparaktaḥ, puṃ, (upa + rañja + kta .) rāhugrastaḥ sūryaścandraśca . ityamaraḥ .. rāhuḥ . iti hemacandraḥ ..
uparaktaḥ, tri, (upa + rañja + kta .) vyasanārtaḥ . daivamānuṣānyatarapīḍāyuktaḥ . ityamaraḥ ..
uparakṣaṇaṃ, klī (upagataṃ rakṣaṇaṃ yatra .) rakṣaṇārthaṃ sainyasthāpanam . caukī iti khyātam . tatparyāyaḥ . sajjanam 2 . ityamaraḥ ..
uparataḥ, tri, (upa + rama + kta .) mṛtaḥ . iti smṛtiḥ .. (yathāha nāradaḥ .
pituryuparate puttrā vibhajeyurdhanaṃ pituḥ ..) virataḥ ..
uparataspṛhaḥ, tri, (uparatānaṣṭā spṛhā dhanādyākāṅkṣā yasya .) satyapi sattvesvagatadhanecchārahitaḥ . svasamānādhikaraṇasvatvasamānakālīnecchā prāgabhāvāsamānakālīnecchādhvaṃsavān . iti dāyatattvam .. icchārahitaḥ .. (pituryuparataspṛhe . iti yājñavalkyaḥ ..)
uparatiḥ, strī, (upa + ram + ktin .) viratiḥ . iti hemacandraḥ .. (yathā, mārkaṇḍeye 91 . 8 .
viśvasyoparatau śaktenārāyaṇi ! namo'stu te ..)
nigṛhītendriyāṇāṃ viṣayebhya uparamaṇam .
athavā vihitakarmaṇāṃ vidhinā parityāgaḥ . iti vedāntaḥ ..
uparamaḥ, puṃ, (upa + rama + ghañ . nipātanāt na vṛddhiḥ .) uparatiḥ . iti hemacandraḥ .. (phenoparame kalkadravyaṃ niyojayet . iti vaidyake ..)
uparasaḥ, puṃ, (upamitaṃ rasena .) upadhātuḥ . tadyathā . khecaram . añjanam . kaṅkuṣṭam . gandhārī . gairikam . kṣitināgaḥ . śaileyaṃ . iti rājanirghaṇṭaḥ .. gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṇṭaṅgaṇam, rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭī gairikam . kāsīsaṃ rasakaṅkapardasikatā volāśca kaṅkuṣṭhakam, saurāṣṭrī ca matā amī uparasā sūtasya kiñcidgaṇaiḥ .. iti bhāvaprakāśasya parbakhaṇḍe prathamabhāge ..)
uparāgaḥ, puṃ, (upa + rañja + ghañ .) rāhugrastaścandraḥ . sūryaśca . ityamaraḥ .. (uparāgānte śaśinaḥ samupagatā rohiṇīyogam . iti śākuntale . nikaṭasthititvāt nijaguṇāderanyatrāropaṇam . yathā sphaṭikastambhe raktapuṣpāṇāṃ raktimāropaḥ .) rāhuḥ . vigānam . parīvādaḥ . iti hemacandraḥ .. durnayaḥ . grahakallolaḥ . vyasanam . iti medinī .. (yathā raghau 16 . 7 . bibharṣi cākāramanirvṛtānāṃ mṛṇālinī haimamivoparāgam ..)
uparāmaḥ, puṃ, (upa + ram + ghañ .) nivṛttiḥ . tatparyāyaḥ . āratiḥ 2 avaratiḥ 3 viratiḥ 4 ityamaraḥ .. virāmaḥ 5 uparamaḥ 6 iti bharataḥ .. ārāmaḥ 7 uparatiḥ 8 iti hemacandraḥ ..
upari, vya, (ūrdhve ūrdhvāyāṃ ūrdhvāt ūrdhvāyāḥ ūrdhvaṃ ūrdhvāṃ vā vasatyāgato ramaṇīyaṃ vā . uparyupariṣṭāt . 5 . 3 . 31 . iti ūrdhvasyopādeśo ril pratyayaśca ..) ūrdhvam . iti vyākaraṇam .. upara iti bhāṣā .
(tvayyāsanne nayanamupāraspandi śaṅke mṛgākṣyāḥ .
mīnakṣobhāccalakuvalayaśrītulāmeṣyatīti .. iti meghadūte uttarameghe 34 ślokaḥ .
avāṅmukhasyopari puṣpavṛṣṭiḥ papāta vidyādharahastamuktā . iti raghuḥ . 2 . 60 ..)
upariṣṭāt, vya, (ūrdhve ūrdhvāyāṃ ūrdhvāt ūrdhvāyāḥ ūrdhvaṃ ūrdhvāṃ vā vasati āgato ramaṇīyaṃ vā . upari upariṣṭāt . 5 . 3 . 31 . ityūrdhvasya upādeśo riṣṭātil pratyayaśca .) upari . ūrdhvam . iti hemacandraḥ .. (yathā rāmāyaṇe 4 kāṇḍe .
nādhastānnopariṣṭācca gatirnāpsu na cāmbare ..)
uparītakaḥ, puṃ, śṛṅgārabandhaviśeṣaḥ . āsana vāṃdhana ityādi bhāṣā . tasya lakṣaṇaṃ yathā .
ekapādamurau kṛtvā dvitīyaṃ skandhasaṃsthitam .
nārīṃ kāmayate kāmī bandhaḥ syāduparītakaḥ .. iti ratimañjarī .. atra viparītako'pi pāṭhaḥ ..
uparūpakaṃ, klī, (upamitaṃ rūpakeṇa .) nāṭakaviśeṣaḥ . sa tu aṣṭādaśavidhaḥ . yathā .
nāṭikā troṭakaṃ goṣṭhī saṭṭakaṃ nāṭyarāsakam .
prasthānollāpyakāvyāni preṅkṣaṇaṃ rāsakantathā ..
saṃlāpakaṃ śrīgaditaṃ śilpakañca vilāsikā .
durmallikā prakaraṇī hallīśo bhāṇiketi ca ..
aṣṭādaśa prāhuruparūpakāṇi manīṣiṇaḥ .
vinā viśeṣaṃ sarveṣāṃ lakṣma nāṭakavanmatam .. iti sāhityadarpaṇe 6 paricchedaḥ ..
[Page 1,259c]
uparodhaḥ, puṃ, (upa + rudh + ghañ .) anurodhaḥ .. (pratibandhaḥ . anyeṣāmapi bhaikṣopajīvināṃ vṛtyuparodhaṃ karoṣi . iti mahābhārate ādiparbaṇi . 3 . 45 . tapodhananivāsināmuparodho mābhūt . iti śākuntale prathamāṅke ..)
uparodhakaṃ, klī, (upa + rudh + ṇvul .) gabhāgāram . vāsagṛham . iti śabdaratnāvalī ..
uparyupari, vya, ūrdhvordhvaṃ . upara upari iti bhāṣā . sāmīpyam . yathā uparyupari grāmam . iti vyākaraṇam ..
upalaḥ, puṃ, (upalāti . upa + lā + ka . yadvā, uṃ śambhuṃ palati yaḥ . u + pala + ac .) pāṣāṇaḥ . (yathā --
revāṃ drakṣyasyupalāvaṣame vindhyapādeviśīrṇām . iti meghadūte pūrbameghe 19 ślokaḥ .) ratnam . iti medinī .. (yathā manuḥ . 11 . 167 .
maṇimuktāprabālānāṃ tāmrasya rajatasya ca .
ayaḥkāṃsyopalānāñca dvādaśāhaṃ kaṇānnatā .. bālukā . yathā, bhiṣagupalāprakṣiṇī nanā . iti ṛgvede . 9 . 112 . 3 . upaleṣu bālukāsu iti bhāṣyam ..)
upalakṣaṇaṃ, klī, (upa + lakṣ + lyuṭ .) ajahatsvārthalakṣaṇā . (svasiddhaye parākṣapaḥ parārthe svasamarpaṇam . upādānaṃ lakṣaṇañcetyuktā śuddhaiva sā dvidhā .. yathā kuntāḥ praviśanti . ityupādānam . gaṅgāyāṃ ghoṣaḥ . ityupalakṣaṇam . iti kāvyaprakāśaḥ ..) ekapadena tadarthānyapadārthakathanam . yathā, śuddhitattvam .
deśāntare mṛte patyau sādhvī tatpādukādvayam .
nidhāyorasi saṃśuddhā praviśejjātavedasam .. atra pādukādvayamityupalakṣaṇaṃ dravyāntaramapi ..
upalakṣyaḥ, puṃ, (upa + lakṣa + ṇyat .) āśrayaḥ . avalambanam ..
upaladhipriyaḥ, puṃ, (upaladhiḥ priyo yasya .) camaranāmavanajantuḥ . iti rājanirghaṇṭaḥ ..
upalabdhārthā, strī, (upalabdhaḥ artho yasyāḥ .) ākhyāyikā . ityamaraḥ .. hitopadeśādikathā ..
upalabdhiḥ, strī, (upa + labha + ktin .) matiḥ . prāptiḥ . (yathā, raghuḥ 5 . 56 . vṛthā hi me syāt svapadopalabdhiḥ .) jñānam . iti medinī .. (yathā mahābhārate 14 . anugītāparbaṇi . 22 . 29 .
kāmantu naḥ sveṣu guṇeṣu saṅgaḥ kāmañca nānyonyaguṇopalabdhiḥ .
asmān vinā nāsti tavopalabdhistāvadūte tvāṃ na bhajet praharṣaḥ ..)
upalabhedī, puṃ, (upalaṃ bhinattīti . upala + bhid + ṇini .) pāṣāṇabhedī vṛkṣaḥ . iti rājanirghaṇṭaḥ .. (aśmabhedaśabde'sya guṇādayo jñātavyāḥ ..)
upalambhaḥ, puṃ, (upa + labha + ghañ . upasargāt khalaghañoriti num .) anubhavaḥ . ityamaraḥ .. (yathā raghuḥ 14 . 2 .
vispaṣṭamasrāndhatayā na dṛṣṭau jñātau sutasparśasukhopalambhāt ..)
upalambhyaḥ, tri, (upa + labha + ṇyat . upāt praśaṃsāyām . 7 . 1 . 66 . ityanena siddham .) stavyaḥ . stavopayuktaḥ . yathā upalambhyaḥ sādhuḥ . iti mugdhabodhavyākaraṇam ..
upalā, strī, (upa + lā + ka + ṭāp .) śarkarā . iti medinī .. (sitopalā tu gokṣīrī . iti taidyakacakrapāṇisaṃgrahe yakṣmādhikāre ..)
upaliṅgaṃ, klī, (upamitaṃ liṅgena .) upadravaḥ . ariṣṭam . iti hemacandraḥ .. (kenacit upaliṅgāni gāyatā . iti harṣacarite pacchamocchvāse ..)
upalepanaṃ, klī, (upa + lip + lyuṭ .) gomayādilepanam . iti trikāṇḍaśeṣaḥ .. (yathā pañcatantre .
tatraiva devāyatane saṃmārjanopalepanamaṇḍanādikaṃ karma samājñāpayati ..)
upavaṭaḥ, puṃ, (upamito vaṭena .) priyālavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (priyālaśabde'sya guṇādayo vyākhyeyāḥ ..)
upavanaṃ, klī, (upamitaṃ vanena .) kṛtrimavanam . vāgāna iti bhāṣā . tatparyāyaḥ . ārāmaḥ 2 . ityamaraḥ .. (yathā, meghadūte pūrbameghe 24 ślokaḥ .
pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnaiḥ .
sā ketumālopavanā vṛhadbhirvihāraśailānugateva nāgaiḥ . iti raghuḥ . 16 . 26 ..)
upavartanaṃ, klī, (upāgatya vartante atra . upa + vṛt + lyuṭ .) janapadaḥ . janapadasamudāyaḥ . janapadaikadeśaḥ . sajalanirjalasthānamātram . iti bharataḥ .. tatparyāyaḥ . deśaḥ 2 viṣayaḥ 3 . ityamaraḥ .. (yathā kāśīkhaṇḍe .
tasyopavartane'pyeko na śruto gotrabhit kvacit ..)
upavarṣaḥ, puṃ, muniviśeṣaḥ . tatparyāyaḥ . halabhṛtiḥ 2 kṛtakoṭiḥ 3 ayācitaḥ 4 . iti trikāṇḍaśeṣaḥ ..
upavarhaḥ, puṃ, (upa + vṛha + ghañ .) upadhānam . ityamaraḥ .. vāliśa iti bhāṣā ..
upavallikā, strī, amṛtasravālatā . iti rājanirghaṇṭaḥ ..
upavasathaḥ, puṃ, (upāgatya vasanti atra . upa + vas + upasarge vaseḥ iti athapratyayaḥ .) grāmaḥ . iti hemacandraḥ .. (yathā -- śatapathabrāhmaṇe . 11 . 1 . 7 . te'sya viśve devā gṛhānāgachanti te'sya gṛheṣūpavasanti sa upavasathaḥ . yāgapūrbadinam ..)
upavastaṃ, klī, (upa + vasa + kta .) upavāsaḥ . ityamaraḥ ..
upavāsaḥ, puṃ, (upa + vasa + ghañ .) agnyādhānam . iti malamāsatattvam . ahorātrabhojanābhāvaḥ . tatparyāyaḥ . upavastam 2 . ityamaraḥ .. upoṣitam 3 upoṣaṇam 4 aupavastam 5 . iti taṭṭīkā .. asya pramāṇam .
upāvṛttasya pāpebhyo yastu vāso guṇaiḥ saha .
upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ .. asyārthaḥ . upāvṛttasya nivṛttasya . pāpebhyaḥ pāpakarmabhyaḥ . guṇāḥ . sarvabhūteṣu dayā kṣāntiḥ anasūyā śaucaṃ anāyāsaḥ maṅgalaṃ akārpaṇyaṃ aspṛhā ca . sarvabhogavivarjitaḥ śāstrānanumatanṛtyagītādisukharahitaḥ . vaidhopavāse bhojanacatuṣṭayanivṛttimāha mahābhārate .
sāyamādyantayorahnoḥ sāyaṃ prātaśca madhyame .
upavāsaphalaṃ prepsorvarjyaṃ bhaktacatuṣṭayam .. upavāsadine varjanīyāni . añjanam . rocanam . gandhaḥ . puṣpam . mālyam . alaṅkāraḥ . dantadhāvanam . gātrābhyaṅgaḥ . śirobhyaṅgaḥ . tāmbūlam . yaccānyat balarāgakṛt . divāsvāpaḥ . akṣakrīḍā . maithunam . stīṇāṃ sarāgasamprekṣaṇasparśau . vratādiṣu puttrotpattiparyantaṃ ṛtau sakṛt strīgamane na doṣaḥ .. tatpūrbāparadine varjanīyāni . kāṃsyapātre bhojanam . māṃsabhojanam . surāpānam . madhupānam . lobhaḥ . vitathamāṣaṇam . vyāyāmaḥ . vyavāyaḥ divāsvāpaḥ . añjanam . śilāpiṣṭabhakṣaṇam . masūrabhakṣaṇam . punarbhojanam . adhvagamanam . yānam . āyāsaḥ . dyūtakrīḍā . abhyaṅgaḥ . parānnam . tailam . caṇakam . koradūṣakam . śākam . adhikadhṛtam . atyambupānam . iti ekādaśītattvam .. upavāsāsāmarthye pratinidhiḥ . skandapurāṇam .. puttraṃ vā vinayopetaṃ bhaginīṃ bhrātaraṃ tathā . eṣāmabhāva evānyaṃ brāhmaṇaṃ viniyojayet . iti .
bhāryā bhartṛvrataṃ kuryāt bhāryāyāśca patistathā .
asāmarthye dvayostābhyāṃ vratabhaṅgo na jāyate .. iti garuḍapurāṇam .. tadanukalpaḥ .
naktaṃ haviṣyānnamanodanañca phalaṃ tilāḥ kṣīramathāmbu cājyam .
yatpañcagavyaṃ yadi vātha vāyuḥ praśastamatrottaramuttarañca .. iti vāyupurāṇam ..
upavāsāsamarthaścedekaṃ viprantu bhojayet .
tāvaddhanāni vā dadyādyadbhaktāddviguṇaṃ bhavet ..
sahasrasammitāṃ devīṃ japedvā prāṇasaṃyamān .
kuryāddvādaśasaṃkhyākān yathāśakti vrate naraḥ .. iti brahmavaivartapurāṇam ..
aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ .
havirbrāhmaṇakāmyā ca gurorvacanamauṣadham .. iti baudhāyanaḥ ..
upavāsī, [n] tri, (upavāso'syāstīti . upavāsa + ini .) upavāsayuktaḥ . ahorātrabhojanābhāvaviśiṣṭaḥ ..
(vimānairhaṃsasaṃyuktairyānti māsopavāsinaḥ . iti mahābhārate 3 . mārkaṇḍeyasamasyāparbaṇi dānakathane . 199 . 51 ..
divopavāsī tu niśāmiṣāśī jaṭādhāraḥ san kulaṭābhilāṣī .
ayaṃ kaṣāyāruṇacārudaṇḍaḥ śaṭhāgraṇīḥ sarpati viśvabhaṇḍaḥ .. iti hāsyārṇavaḥ ..)
[Page 1,260c]
upavāhyaḥ, puṃ, (utkṛṣṭo vāhyaḥ .) rājavāhakahastī . tatparyāyaḥ . rājavāhyaḥ 2 . iti hemacandraḥ .. (gajārohaṇādisammānayogyaḥ . yathā, rāmāyaṇe . 2 . 45 . 16 .
dharmataḥ sa viśuddhātmā vīraḥ śubhadṛḍhavrataḥ .
upavāhyastu vo bhartā nāpavāhyaḥ purādvanam ..)
upaviṣaṃ, klī, (upamitaṃ viṣeṇa .) kṛtrimaviṣam . tatparyāyaḥ . cāraṃ 2 . garaḥ 3 . iti hemacandraḥ .. (puṃ, pāribhāṣikaviṣaḥ . yathā --
arkakṣīraṃ snuhīkṣīraṃ tathaiva kalihārikā .
karavīro'tha dhustūraḥ pañca copaviṣāḥ smṛtāḥ .. keṣāñcinmate sapta upaviṣāḥ . yathā --
arkasehuṇḍadhustūrā lāṅgalī karavīrakaḥ .
guñjāhiphenamityetāḥ saptopaviṣajātayaḥ .. iti śārṅgadhare madhyakhaṇḍe dvādaśādhyāye ..)
upaviṣā, strī, (viṣamupagatā .) ativiṣā . ityamaraḥ .. ātaiṣa iti bhāṣā . (ativiṣāśabde'syā guṇādayo'vagantavyāḥ ..)
upaviṣṭaḥ, tri, (upa + viśa + kta .) āsīnaḥ . iti hemacandraḥ .. vasā iti bhāṣā . (yathā, mārkaṇḍeye devīmāhātmye . 81 . 28 . upaviṣṭau kathāḥ kāścit cakraturvaiśyapārthivau ..)
upavītaṃ, klī, (upa + vi + i + kta .) vāmaskandhārpitaṃ yajñasūtram . yajñasūtramātram . ityamaraḥ .. paitā iti bhāṣā . (yaduktamupaniṣadi .
ūrdhvantu trivṛtaṃ kāryaṃ tantutrayamadhovṛtam .
trivṛtañcopavītaṃ syāt tasyaiko granthiriṣyate .. devalaścāha .
yajñopavītakaṃ kuryāt sūtrāṇi navatantavaḥ . taddvayameva sarvadā dhāraṇīyaṃ uttarīyavastrābhāve tu tattritayaṃ dhāraṇīyam . yaduktam .
yajñopavīte dve dhārye śraute smārte ca karmaṇi .
tṛtīyamuttarīyārthaṃ vastrālābhe'tidiśyate .. tatsūtrabhedaśca manunā varṇabhedena uktaḥ . 2 . 44 . yathā,
kārpāsamupavītaṃ syāt viprasyordhavṛtaṃ trivṛt .
śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam .. yathā, māghe . 1 . 7 .
kṛtopavītaṃ himaśubhramuccakaiḥ .
muktāyajñopavītāni bibhrato haimavalkalāḥ . iti kumāre . 6 . 6 ..)
upavedaḥ, puṃ, (upamito vedena .) pradhānavedātiriktavedaḥ . sa caturvidhaḥ . āyurvedaḥ 1 dhanurvedaḥ 2 gāndharvavedaḥ 3 sthāpatyavedaḥ 4 . iti śrībhāgavatam ..
upaveśanaṃ, klī, (upa + viśa + lyuṭ .) sthitiḥ . vaisana iti bhāṣā . asya guṇāḥ . medodīptiśleṣmasaukumāryasukhakāritvam . iti rājavallabhaḥ ..
upavyāghraḥ, puṃ, (upamito vyāghreṇa .) citrakaḥ . iti rājanirghaṇṭaḥ .. citāvāgha iti bhāṣā . (klī, vyāghrasya samīpe iti . śārdūlasamīpam ..)
upaśamaḥ, puṃ, (upa + śam + ghañ .) śamatā . tatparyāyaḥ . śamaḥ 2 śāntiḥ 3 śamathaḥ 4 tṛṣṇākṣayaḥ 5 . iti hemacandraḥ .. (yathā, mahābhārate 1 . pauṣyopāsyāne . 3 . 120 . na hi me manyuradyāpi upaśamaṃ gacchati . tathā prabodhacandrodaye . 5 . 15 . tathāyamapi kṛtakartavyaḥ saṃprati paramāmupaśamaniṣṭhāṃ prāptaḥ ..)
upaśayaḥ, puṃ, (upa + śī + ac .) nidānapañcakāntargatarogajñānajanakaḥ . tasya lakṣaṇam .
hetuvyādhiviparyastaviparyastārthakāriṇām .
auṣadhānnavihārāṇāmupayogaṃ sukhāvaham ..
vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ . iti nidānam .. (asminnarthe upaśayaḥ punarhetuvyādhiviparītānāṃ viparītārthakāriṇāñcauṣadhāhāravihārāṇāṃ upayogaḥ sukhānubandhaḥ . iti carake nidānasthāne prathamo'dhyāyaḥ ..)
upaśalyaṃ, klī, (upagataṃ śalyam .) grāmaprāntabhāgaḥ . tatparyāyaḥ . grāmāntam 2 . ityamaraḥ .. (yathā raghau 15 . 60 .
upaśalyaniviṣṭaistaiścaturdāramukhī babhau ..
bhramaṃśca viśālopaśalye kamapyākrīḍamāsādya . iti daśakumāre ..)
upaśāyaḥ, puṃ, (upa + śī + ghañ .) paryāyaśayanārthakaḥ . praharikādīnāṃ krameṇa śayanam . tatparyāyaḥ . viśāyaḥ 2 . ityamaraḥ ..
upaśrutaṃ, tri, (upa + śru + kta .) pratiśrutam . aṅgīkṛtam . ityamaraḥ ..
upaśrutiḥ, strī, (upaśrūyate . upa + śru + ktin .) daivapraśnaḥ . yathāha hārāvalī ..
naktaṃ nirgatya yat kiñcicchubhāśubhakaraṃ vacaḥ .
śrūyate tadvidurdhīrā daivapraśnamupaśrutim .. (upa samīpe śrutiḥ śravaṇam . samīpaśravaṇam . upamitā śrutyā . vedasadṛśī śrutisadṛśatvāt tathātvam ..)
upaṣṭambhakaḥ, puṃ, (upa + stanbha + ṇvul .) ādhikyam . yathā . uaccaiḥśravādīn tejobhāgopaṣṭambhakatayā pratyakṣayogyatvāt . iti bauddhādhikāracintāmaṇiḥ ..
upasaṃgrahaḥ, puṃ, (upasaṃgṛhyate iti . upa + sam + grah + ap .) pādasparśapūrbakanamaskāraḥ . tatparyāyaḥ . pādagrahaṇam 2 abhivādanam 3 . iti hemacandraḥ .. (upakaraṇam . yathā, mahābhārate 4 . kīcakabadhaparbaṇi . 16 . 15 .
upātiṣṭhanmahābāhuḥ paryaṅke sopasaṃgrahe ..)
upasaṃgrāhyaṃ, tri, (upasaṃgṛhyate iti . upa + sam + grah + ṇyat .) upasaṃgrahaṇīyam . abhivādyam . pāde grahītavyam . iti halāyudhaḥ .. (yathā manuḥ . 2 . 132 .
bhrāturbhāryopasaṃgrāhyā savarṇā'hanyahanyapi ..)
upasaṃvyānaṃ, klī, (upasaṃvīyate'nena . upa + sam + vye + kṛtyalyuṭ iti lyuṭ .) paridhānavastram . ityamaraḥ .. (yathā mugdhabodhe śabdasaṃjñāyām .
varhiryogopasaṃvyāne ..)
upasaṃhāraḥ, puṃ, (upasaṃharaṇam . upa + sam + hṛ + ghañ .) antaḥ . śeṣaḥ . yathā .
upakramopasaṃhārayoḥ śuklatvakīrtanācca . iti saptamīprakaraṇe tithyāditattvalikhanam .. (ekatrīkaraṇam . samyagāharaṇam ..)
upasattiḥ, strī, (upa + sad + ktin .) saṅgamātram . pratipādanam . sevā . iti hemacandraḥ ..
upasad, puṃ, (upa + sad + kvip .) agniviśeṣaḥ . yathā . vahnipurāṇe gaṇabhedanāmāṃdhyāyaḥ ..
gārhapatyo dakṣiṇāgnistathaivāhavanīyakaḥ .
ete'gnayastrayo mukhyā śeṣāścopasadastrayaḥ .. (strī, yajñabhedaḥ . āśvalāyane 4 . 8 . 1 athopasadbhiḥ pracarati . iti . sabhīpasthite vyācaliṅgaḥ ..)
upasadanaṃ, klī, (sadanasya gṛhasya samīpe . yadvā, upa + sada + lyuṭ .) gṛhasamīpam .. (yathā rāmāyaṇe 1 . 50 . 16 .
dhanyosmyanugṛhīto'smi yasya me munipuṅgava .
yajñopasadanaṃ brahman prāpto'si munibhiḥ saha .. upasevanam . prāptiḥ . yathā, mahābhārate vanaparbaṇi .
tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi ..)
upasannaḥ, tri, (upa + sad + kta .) upanataḥ . upasthitaḥ . iti hemacandraḥ .. (yathā, mahābhārate 12 . mokṣadharmaparbaṇi . 287 . 11 .
bravītu bhagavāṃstanme upasanno'smyadhīhi bhoḥ ..)
upasampannaḥ, tri, (upa + sam + pad + kta .) yajñārthahatapaśuḥ . tatparyāyaḥ . pramītaḥ 2 prokṣitaḥ 3 . pākena rūparasādisampannavyañjanādiḥ . tatparyāyaḥ . praṇītaḥ 2 . ityamaraḥ . paryāptaḥ . saṃskṛtaḥ . prāptaḥ . mṛtaḥ . iti hemacandraḥ .. (yathā, manuḥ . 5 . 81 .
śrotriye tūpasampanne trirātramaśucirbhavet ..)
upasaraḥ, puṃ, (upa + sṛ + ap .) strīgavyādiṣu puṅgavādīnāṃ prathamagarbhādhānāya maithunābhiyogaḥ . tatparyāyaḥ . prajanaḥ 2 . ityamaraḥ .. (yathā, pāṇiniḥ 3 . 3 . 71 . prajananaṃ prathamagarbhagrahaṇam gavāmupasaraḥ . niravacchedagamanam . yathā, bhaṭṭiḥ . vīnāmupasaraṃ dṛṣṭvā . atra jayamaṅgalastvāha . vīnāṃ upasaraṃ nairantaryeṇa nirgamanam ..)
upasargaḥ, puṃ, (upa + sṛj + ghañ .) rogabhedaḥ . (yathā, suśrute . kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ .) upaplavaḥ . iti medinī .. (yathā, mārkaṇḍeye 92 . 7 .
upasargānaśeṣāṃstu mahāmārīsamudbhavān .) dhātoḥ pūrbavartiviṃśatisaṃkhyakaprādyavyayam . yathā . pra . parā . apa . sam . ni . ava . anu . nir . dur . vi . adhi . su . ut . pari . prati . abhi . ati . api . upa . āṅ . asya pramāṇam .
nipātāścādayo jñeyāḥ upasargāstu prādayaḥ .
dyotakatvāt kriyāyoge lokādavagatā ime .. sa tridhā . dhātvarthaṃ bādhate kaścit . yathā ādatte . kaścittamanuvartate . yathā prasūte . tameva viśinaṣṭyanyaḥ . yathā praṇamati . upasargagatistridhā . api ca .
upasargeṇa dhātvartho balādanyatra nīyate .
nīhārāhārasaṃhārapratīhāraprahāravat .. iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..
upasarjanaṃ, klī, (upa + sṛj + lyuṭ .) pradhānabhinnam . tatparyāyaḥ . apradhānam 2 aprāgryam 3 . ityamaraḥ .. (yathā, manuḥ 9 . 211 .
upasarjanaṃ pradhānasya dharmato nopapadyate .. (viśeṣaṇam . tyāgaḥ . upadravaḥ . yathā anadhyāyaprakaraṇe manuḥ --
nirghāte bhūmicalane jyotiṣāmupasarjane ..)
upasarpakaḥ, tri, (upa + sṛp + ṇvul .) upasarpaṇakartā . upāsakaḥ ..
upasaryā, strī, (upa + sṛ + upasaryā kālyā prajane iti sādhuḥ .) prāptagarbhagrahaṇakālā gauḥ . ṛtumatī gauḥ . tatparyāyaḥ . kālyā 2 . ityamaraḥ .. kālaprāptā 3 vṛṣaratā 4 . iti śabdaratnāvalī ..
upasāryaḥ, tri, (upa + sṛ + ṇyat .) samīpagamanīyaḥ . (yathā, pāṇiniḥ 3 . 1 . 104 . prajane kālyeti kim upāsāryā kāśīprāptavyā ityarthaḥ ..)
upasūryakaṃ, klī, sūryasupagata upasūryaṃ svārthe kan . candrapakṣe upasūryamiva upasūryakaṃ ivārthe kan .. candrasūryamaṇḍalam . ityamaraḥ ..
upasṛṣṭaṃ, klī, (upasṛjyate sma iti . upa + sṛj + kta .) maithunam . iti trikāṇḍaśeṣaḥ . upasargagraste tri . tathā ca yājñavalkyaḥ .
tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ .. (grahopagrastaścandrādiḥ . yathā manuḥ,
nekṣetodyantamādityaṃ nāstaṃ yāntaṃ kadācana .
nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhasogatam .. vyāptam . yathā, raghuḥ rogopasṛṣṭatanudurvasatiṃ mumukṣuḥ ..)
upaskaraḥ, puṃ, (upa + kṛ + ap samavāye ceti suṭ .) vyañjanādisaṃskārārthadhanyākasarṣapapiṣṭādiḥ . vesāra vāṭanā ityādi bhāṣā . tatparyāyaḥ . vesavāraḥ 2 . ityamaraḥ .. (yathā rāmāyaṇe . 2 . 65 . 9 .
maṅgalālambhanīyāni prāśanīyānyupaskarān .
upāninyustathā puṇyāḥ kumārībahulāḥ striyaḥ ..) gṛhavāsopakaraṇam . tacca dṛṣadupalasūrpādi . kanakakuṇḍalahārādi . iti śrīkṛṣṇatarkālaṅkāraḥ .. tathā ca yājñavalkyaḥ .
gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām .
mūlyaṃlabdhantu yatkiñcit śulkaṃ tatparikīrtitam .. (tathā ca manuḥ . 3 . 68 .
pañcasūnā gṛhasthasya cūllīpeṣaṇyupaskaraḥ .. sajjopaskarabheṣajaḥ . iti suśrute sūtrasthāne catustriṃśo'dhyāyaḥ ..)
upastrī, strī, (upamitā striyā .) upapatnī . ḍheminī iti bhāṣā ..
upasthaḥ, puṃ, (upa + sthā + ka .) liṅgam . bhagaḥ . kroḍaḥ . iti medinī .. (rathopasthaupāviśat . iti gītāyāṃ 1 . 46 .) guhyadvāram . iti hemacandraḥ .. (yathā, manaḥ . 8 . 125 .
upasthamudaraṃ jihvā hastau pādau ca pañcakam ..) nikaṭe tri . iti śabdaratnāvalī ..
[Page 1,262a]
upasthātā, [ṛ] tri, (upa samīpe tiṣṭhatīti . upa + sthā + tṛc .) bhṛtyaḥ . preṣyo bhṛtya upasthātā sevako'bhisaro'nugaḥ . iti śabdamālā .. (ṛtvigbhede, puṃ ..
bhiṣagadravyāṇyapasthātā rogī pādacatuṣṭayam .
guṇavat kāraṇaṃ jñeyaṃ vikārasyopaśāntaye .. iti carake sūtrasthāne navamo'dhyāyaḥ ..)
upasthitaḥ, tri, (upa samīpe tiṣṭhati sma . upa + sthā + kta .) samīpasthitaḥ . tatparyāyaḥ . upanataḥ 2 upasannaḥ 3 . iti hemacandraḥ .. (yathā, raghuvaṃśe 1 . 87 .
upasthiteyaṃ kalyāṇī nāmni kīrtita eva yat .
haiyaṅgavīnamādāya ghoṣavṛddhānupasthitān . iti ca raghuḥ 1 . 45 .) mṛṣṭaḥ . śodhitaḥ . iti jaṭādharaḥ .. (anārṣaḥ . yathā pāṇiniḥ . 6 . 1 . 129 . aplutavadupasthite atra siddhāntakaumudī . upasthito'nārṣaḥ . iti ..)
upasparśaḥ, puṃ, (upa + spṛś + ghañ .) sparśamātram . snānam . ācamanam . iti medinī ..
upasparśanaṃ, klī, (upa + spṛś + lyuṭ .) upasparśaḥ . iti dharaṇiḥ .. (yathā rāmāyaṇe 2 . 25 . 24 .
upasparśanakāle tu tvāṃ rakṣantu raghūttama ! ..)
upasvatvaṃ, klī, (upagataṃ svatvam .) utpannam . labhyam . svatvāspadībhūtabhūmyādilabdhadhanādi ..
upahataḥ, tri, (upa + han + kta .) naṣṭaḥ . utpātagrastaḥ . aśuddhadravyam .. (karatyavajñopahataṃ pṛthakjanam . iti kirāte . kimebhirāśopahatātmavṛttibhiḥ . iti kumāre . 5 . 76 ..)
upahasitaṃ, klī, (upa + has + kta .) hāsyabhedaḥ iti . jaṭādharaḥ .. (yathā sāhityadarpaṇe 3 ya-paricchede 228 . jyeṣṭhānāṃ smitahasite madhyānāṃ vihasitāvahasite ca . nocānāmapahasitaṃ tathātihasitaṃ ca ṣaḍbhedāḥ .. madhurasvaraṃ vihasitaṃ sāṃsaśiraḥkampamavahasitaṃ . apahasitaṃ sāsrākṣaṃ vikṣiptāṅgaṃ bhavatyatihasitam .) apahasitamatra upahasitam ityapi pāṭhaḥ ..
upahāraḥ, puṃ, (upa + hṛ + ghañ .) upaḍhaukanadravyam . tatparyāyaḥ . prābhṛtam 2 pradeśanam 3 upāyanam 4 upagrāhyaḥ 5 upadā 6 . ityamaraḥ .. (yathā -- raghau 4 . 84 .
ratnapuṣpopahāreṇa cchāyāmānarca pādayoḥ .
bandhuprītyā bhavanaśikhibhirdattanṛtyopahāraḥ . iti meghadūte pūrbameghe 33 ślokaḥ . yathā -- kumāre . 6 . 42 .
jyotiṣāṃ prativimbāni prāpnuvantyupahāratām .. upagato hāraṃ iti vākye hāranikaṭasthadravyam . yathā -- naiṣadhe . 1 . 48 ..
uromuvā kumbhayugena jṛmbhitaṃ navopahāreṇa vayaskṛtena kim ..)
upahālakaḥ, puṃ, kuntaladeśaḥ . iti hemacandraḥ ..
upahāsaḥ, puṃ, (upa + hama + ghañ .) parīhāsaḥ . nindārthavākyādiḥ . vidrūpa ṭhāṭṭā ityādi bhāṣā .
upahāsāya kiṃ na syāṃta asatsaṅgo manīṣiṇām . iti malamāsatattvam .. (tathā, raghuḥ . 12 . 37 .
phalamasyopahāsasya sadyaḥ prāpsyasi paśya mām ..)
upahvaraṃ, klī, (upahvarantyatra . upa + hvṛ + gha .) nirjanasthānam . (yathā ṛgvede 8 . 6 . 28 . upahvare girīṇām .) nikaṭam . ityamaraḥ ..
(ūrmīpravāhairjāhnavyāḥ samānītamupahvaram . iti mahābhārate . 3 . kuṇḍalāharaṇaparbaṇi 308 . 4 .. sarvānāhūya upahvareṃ vaidyān . iti harṣacarite pañcamocchvāse ..)
upahvaraḥ, puṃ, (upa + hvṛ + gha .) rathaḥ . ityuṇādikoṣaḥ .. (prāntabhāgaḥ . yathā ṛgvede . 1 . 87 . 2 .
upahvareṣu yadacidhvaṃ yayiṃ vaya iva marutaḥ kenacitpathā ..)
upāṃśuḥ, puṃ, (upagatā aṃśavo yatra .) japabhedaḥ . iti medinī ..
jihvauṣṭhau cālayet kiñciddevatāgatamānasaḥ .
nijaśravaṇayogyaḥ syādupāṃśuḥ sa japaḥ smṛtaḥ .. ityāgamaḥ .. (nigūḍhe vācyaliṅgaḥ . yathā, mahābhārate . 1 . 3 . 19 . asya tvekamupāṃśuvrataṃ yadenaṃ kaścit brāhmaṇaḥ kañcidarthaṃ abhiyācettaṃ tasmai dadyādayam ..)
upāṃśu, vya, vijanam . rahaḥ . ityamaro medinī ca .. (yathā, raghuḥ 8 . 18 . paricetumupāṃśu dhāraṇāṃ kuśapūtaṃ pravayāstu viṣṭaram ..)
upākaraṇaṃ, klī, (upākriyate'nena . upa + ā + kṛ lyuṭ .) saṃskārapūrbakaśrutigrahaṇam . ityamaraḥ .. paśūnāṃ saṃskārapūrbakahananam . iti smṛtiḥ .. (yathā, āśvalāyane 10 . 4 . upākaraṇakāle'śvamānīya ..)
upākarma, [n] (klī, upākriyate'nena . upa + ā + kṛ + manin .) upākaraṇam . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā manuḥ . 4 . 119 .
upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam ..)
upākṛtaṃ, tri, (upa + ā + kṛ + kta .) upadrutam . iti medinī ..
upākṛtaḥ, puṃ, (u + ā + kṛ + kta .) yajñe abhimantrya hataḥ paśuḥ . ityamaraḥ ..
(anupākṛtamāṃsāni devānnāni havīṃṣi ca . iti manuḥ .) upadravaḥ . iti hemacandraḥ ..
upākhyānaṃ, klī, (upa + ā + khyā + lyaṭ .) pūrbavṛttāntakathanam . ākhyānam . varṇanam . viśeṣakathanam . yathā --
sarvākhyānaṃ śrutaṃ brahman atīvaparamādbhutam .
adhunā śrotumicchāmi durgopākhyānamuttamam .. iti brahmavaivarte prakṛtikhaṇḍe 44 adhyāyaḥ ..
śṛṇu nārada vakṣyāmi svadhopākhyānamuttamam . iti ca tatraiva 38 adhyāyaḥ ..
(caturviṃśatisāhasrīṃ cakre bhāratasāṃhitām .
upākhyānarvinā tāvat bhārataṃ procyate budhaiḥ .. iti mahābhārate 1 . 1 . 101 ..)
upāgamaḥ, puṃ, (upa + ā + gam + ap .) svīkāraḥ . nikaṭagamanam . ityajayaḥ ..
[Page 1,262c]
upāgrahaṇaṃ, klī, (upa + ā + grah + lyuṭ .) upākaraṇam . saṃskārapūrbakavedagrahaṇam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
upāṅgaḥ, puṃ, (upamitaṃ aṅgena .) tilakam . tatparyāyaḥ . patrāvalī 2 patralekhā 3 patrāṅguliḥ 4 puṇḍraḥ 5 tamālapatrakam 6 citrakam 7 . iti jaṭādharaḥ .. (purāṇa-nyāya-mīmāṃsā-dharmaśāstrāṇi vedasya upāṅgāni ..)
upāttaṃ, tri, (upa + ā + dā + kta .) prāptam . yathā --
kṣayaṃ kecidupāttasya duritasya pracakṣate .
anutpattiṃ tathā cānye pratyavāyasya manyate ..
nityakriyāṃ tathā cānye hyanuṣaṅgaphalāṃ śrutim .. iti prāyaścittatattvīyajāvālabhaviṣyapurāṇavacanam ..
upāttaḥ, puṃ, (upa samīpe āttaḥ .) nirmadahastī . iti halāyudhaḥ ..
upātyayaḥ, puṃ, (upa + ati + i + ac . upagatasya atyayaḥ atikramya gamanaṃ vā .) śāstrato lokavyavahārācca vyatikramaḥ . atikramaḥ . kramollaṅghanam . dvayoḥ paryāyaḥ . paryāyaḥ 2 atipātaḥ 3 . ityamaraḥ .. (yathā pāṇiniḥ 3 . 3 . 38 . parāvanupātyaya iṇaḥ ..)
upādānaṃ, klī, (upa + āṅ + dā + lyuṭ .) svasvaviṣayebhya indriyākarṣaṇam . tatparyāyaḥ . pratyāhāraḥ 2 . ityamaraḥ .. (grahaṇam . syādātmaṇopyupādānāt eṣopādānalakṣaṇā . iti sāhityadarpaṇe 10 paricchedaḥ .) hetuḥ . iti trikāṇḍaśeṣaḥ .. nyāyamate .. samavāyikāraṇam . pravṛttijanakajñānañca ..
upādeyaḥ, tri, (upa + ā + dā + yat .) grāhyaḥ . uttamaḥ . utkṛṣṭaḥ . iti vedāntaḥ ..
(bhave saukhyaṃ hitvā śamasukhamupādeyamanagham . iti śāntiśatake . 1 . 21 .) vidheyakarma . iti tithitattvam ..
upādhiḥ, puṃ, (upa + ā + dhā + ki .) dharmacintā . kuṭumbavyāpṛtaḥ . ityamaraḥ .. chalam . (yathā rāmāyaṇe 2 . 111 . 29 .
upādhirna mayā kāryo vanavāse jugupsitaḥ .) viśeṣaṇam . iti medinī .. (padārthavibhājakopādhimatam . iti muktāvalī . 8 .) nāmacihnam . iti śabdaratnāvalī .. nyāyamate sādhyavyāpakatve sati hetoravyāpakaḥ . yathā dhūmavān vahnirityatra ārdrakāṣṭhaṃ upādhiḥ . asya prayojanam . vyabhicārasyānumānam . alaṅkāramate jātigaṇakriyāyadṛcchāsvarūpaḥ ..
upādhyāyaḥ, puṃ, (upetya adhoyate'smāt . upa + adhi + i + ghañ .) adhyāpakaḥ . ityamaraḥ .. vedaikadeśādhyāpakaḥ . yathā --
ekadeśantu vedasya vedāṅgānyapi vā punaḥ .
yo'dhyāpayati vṛttyarthamupādhyāyaḥ sa ucyate .. iti bhaviṣye 2 adhyāyaḥ .. mānave 2 . 145 śloke ca ..
upādhyāyā, strī, (upetyādhīyate'syāḥ . iṅaścetisūtre apādāne striyāmupasaṃkhyānaṃ tadantācca vā ṅīṣiti ghañ . ṭāp .) adhyāpikā . vidyopadeśinī . ityamaraḥ ..
upādhyāyānī, strī, (upādhyāyasya patnī .. mātulopādhyāyayorānuk vā ityānuk .) upādhyāyapatnī . ityamaraḥ .. (yathā mahābhārate 1 . 3 . 96 . sa evamukta upādhyāyenopādhyāyānīmapṛcchat ..)
upādhyāyī, strī, (upādhyāyasya patnī . ānugabhāvapakṣe siddham .) adhyāpakabhāryā . ityamaraḥ ..
upānat, [h] strī, (upanahyete pādāvanayā . upa + naha + kvip . nahivṛtivṛṣīti . 73 . 116 . pūrbapadasya dīrghaḥ .) carmādinirmitapādakoṣaḥ . jutā iti bhāṣā . tatparyāyaḥ . pādukā 2 pādūḥ 3 . ityamaraḥ .. pādavyatirekeṇātmopānadvahananiṣedho yathā --
nākṣaiḥ krīḍet kadācittu svayaṃ nopānahau vahet .
śayanastho na bhuñjīta na pāṇisthaṃ na cāsane .. iti mānave 4 . 74 . glahaṃ vinā kadācidapi parihāsenāpi nākṣādibhiḥ krīḍet . svayamityabhidhānāt ātmopānahau pādavyatiriktena hastādinā deśāntaraṃ na nayet . śayyāvasthitaśca na bhuñjīta haste ca prabhūtamannaṃ kṛtvā krameṇa na khādet . āsane bhojanapātraṃ nidhāya na bhuñjīta . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. (yathā naiṣaghe . 1 . 123 .
kṛtāvahorasya hayādupānahau .
anārogyamanāyuṣyaṃ cakṣuṣorupaghātakṛt .
pādābhyāmanupānadbhyāṃ sadā caṃkramaṇaṃ nṛṇām .. iti suśrute cikitsitasthāne 24 adhyāyaḥ ..)
upāntaḥ, tri, (upagato'ntāt .) nikaṭam . iti hemacandraḥ .. (diśāmupānteṣu sasarja dṛṣṭim . iti kumāre 3 . 69 . upāntavānīragṭahāṇi dṛṣṭvā . iti raghuḥ 16 . 21 . śayyopāntaniviṣṭasasmitamukhī . iti sāhityadarpaṇe 3 ya paricchede ..)
upāyaḥ, puṃ, (upāyyate'nena . upa + aya + ghañ .) rājādīnāṃ śatruvaśīkaraṇahetucatuṣṭayam . yathā . sāma 1 dānam 2 bhedaḥ 3 daṇḍaḥ . ityamaraḥ .. upagatiḥ . iti medinī .. svārthasampādakaḥ . sādhanam . yathā --
upāyataḥ samārambhāḥ sarve siddhyantyupakramāḥ .
upāyaṃ paśya yena tvaṃ dhārayethāḥ prajā nṛpa .. iti vahnipurāṇe pṛthūpākhyānanāmādhyāyaḥ ..
(upāyena hi yacchakyaṃ na tacchakyaṃ parākramaiḥ . iti hitopadeśe . tathā, māghaḥ 2 . 54 .
caturthopāyasādhye tu ripau sāntvamapakriyā .
sarvopāyaistathā kuryāt nītijñaḥ pṛthivīpatiḥ . iti manuḥ 7 . 177 . ceṣṭā . yantnaḥ .
yairyairupāyairarthaṃ svaṃ prāpnuyāduttamarṇikaḥ . iti manuḥ 8 . 48 .
adhyayanamadhyāpanaṃ tadvidyāsambhāṣetyupāyāḥ .
upāyaḥ punaḥ kāraṇādīnāṃ sauṣṭhavamabhidhānaṃ ca samyak kāryākāryaphalānubandhavarjyānāṃ kāryāṇāmabhinirvartakaḥ ityato'bhyupāyaḥ kṛtenopāyārtho'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalañcānubandha iti jātaṃ daśavidham . iti carake vimānasthāne 8 adhyāyaḥ ..)
upāyanaṃ klī, (upeyate upāyyate vā . upa + iṇa vā aya + lyuṭ .) upahāraḥ . upaḍhaukanadravyam . ityamaraḥ .. (yathā, kumāre . 2 . 37 .
tasyopāyanayogyāni ratnāni saritāṃ patiḥ .) vratādipratiṣṭhā . iti smṛtiḥ .. samīpagamanam .. (yathā ṛgvede 2 . 28 . 2 .
upāyana uṣasāṃ gomatīnām ..)
upārjanaṃ, klī, (upa + arja + lyuṭ .) arjanam . dhanādyāharaṇam . (yathā, rāmāyaṇe . 5 kāṇḍe .
śastrāṇāṃ sarathānāñca kṛtvā samyagupārjanam .) satvahetubhūtavyāpāraḥ . iti smṛtiḥ ..
upālambhaḥ, puṃ, (upa + ā + lam + ghañ . upasargāt khalaghañoḥ iti num .) durvākyam . iti halāyudhaḥ .. sa ca guṇāviṣkaraṇena stutipūrbakaḥ . yathā, mahākulasya bhavataḥ kimidamucitamiti . nindāpūrbakaśca . yathā bandhakīsutasya bhavatastadidamucitamiti bhāguriḥ . ityamaraṭīkāsārasundarī .. (upālambho nāma hetordoṣavacanaṃ yathāpūrbamahetavo hetvābhāsā vyākhyātāḥ . iti carake vimānasthāne 8 adhyāyaḥ ..)
upāvṛttaḥ, tri, (upa + ā + vṛt + kta .) śramaśāntyarthaṃ punaḥpunarbhūmau luṭhitāśvaḥ . ityamaraḥ . nivṛttaḥ . tathācaikādaśītattve .
upāvṛttasya pāpemyo yastu vāso guṇaiḥ saha .
upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ ..
upāsakaḥ, puṃ, strī, (upāste sevate yaḥ . upa + ās + ṇvul . dvijātisevakatvādasya tathātvam .) śūdraḥ . iti rājanirghaṇṭaḥ ..
upāsakaḥ, tri, (upāsate iti . upa + ās + ṇvul .) upāsanākartā . (yathā, vedānte .
cinmayasyādvitīyasya niṣkalasyāśarīriṇaḥ .
upāsakānāṃ siddhyarthaṃ brahmaṇo rūpakalpanā ..) sa ca pañcavidhaḥ . vaiṣṇavaḥ 1 śāktaḥ 2 śaivaḥ 3 sauraḥ 4 gāṇapatyaḥ 5 . trividhaśca yathā . divyaḥ 1 vīraḥ 2 paśuḥ 3 . ityāgamaḥ .. api ca . sāttvikaḥ 1 rājasikaḥ 2 tāmasikaśca 3 ..
upāsaṅgaḥ, puṃ, (upāsajyante śarā atra . upa + āṅ sañja + ghañ .) tūṇīraḥ . ityamaraḥ .. (yathā, mahābhārate 4 . uttarasya astradarśane 40 . 6 .
ime ca kasya nārācā sahasraṃ lomavādinaḥ .
samantāt kaladhautāgrā upāsaṅge hiraṇmaye ..)
upāsanaṃ, klī, (upāsyante kṣipyante śarā atra . upa + asu kṣepe + adhikaraṇe lyuṭ . śuśrūṣādipakṣe āsa bhāve + lyuṭ .) śarābhyāsaḥ . (yathā rāmāyaṇe . 2 . 67 . 21 .
śrūyate talanirghoṣa iṣvastrāṇāmupāsane .) śuśrūṣā . ityamaraḥ .. (nityanaimittikaprāyaścittopāsanena . upāsanāni śāṇḍilyavidyādīni . iti ca vedāntasāre .) vihiṃsanam . iti viśvaḥ .. āsanam . iti medinī ..
(maṅgalyopāsanaṃ śastaṃ vṛddhidaṃ vyasanāpaham . iti cakrapāṇikṛtadravyaguṇe guṇānāṃ kriyābhidhānādivarge ..)
upāsanā, strī, (upāsanamiti . upa + ās + yuc + ṭāp .) sevā . tatparyāyaḥ . varivasyā 2 śuśrūṣā 3 paricaryā 4 upāsanam 5 . ityamaraḥ ..
(na viṣṇūpāsanā nityā vedenoktā tu kutracit .
na viṣṇudīkṣā nityāsti śivasyāpi tathaiva ca ..
gāyatryupāsanā nityā sarvavedaiḥ samīritā .
yayā vinā tvadhaḥpāto brāhmaṇasyāsti sarvathā ..
tāvatā kṛtakṛtyatvaṃ nānyāpekṣā dvijasya hi .
gāyatrīmātraniṣṇāto dvijo mokṣamavāpnuyāt ..
kuryādanyanna vā kuryāt iti prāha manuḥ svayam .
vihāya tāntu gāyatrīṃ riṣṇūpāstiparāyaṇaḥ ..
śivopāstirato vipro narakaṃ yāti sarvathā .
tasmādādyayuge rājan gāyatrījapatatparāḥ ..
devīpādāmbujaratā āsan savva dvijottamāḥ .. iti śrīdevībhāgavatam ..
satyapi īśvare na hi tasya sarvaiśvaryavattvāt sarvataḥ pūrṇakāmatvācca upāsanayālamiti vācyam . yataḥ sarveṣāmapi bhūtajātānāmaviditātmatattvānāmapi svasvotpattyādikāraṇe alakṣitatvenāpi prītiriti naisargikī vṛttireva . paraṃ yadi ca rajastamobhyāmandhībhūtānāṃsutarāmātmānātmavivekavihīnānāmajñamanuṣyāṇāmavidyākāmakarmakaluṣīkṛte citte nityamuktaśuddhabuddhasvabhāvaḥ praśāntavimalajyotiḥsvarūpaḥ sa sarvabhūtāntarātmā na samyak pratibhāti . tathā ca ātmasvarūpamajānannapi sarvo'pi janaḥ svabhāvagatyaiva paramaprītyātmānaṃ bhajate nocet kathamātmajñānavimūḍho'pi anenaiva me śreyo bhavitā asmin kṛte'haṃ sukhī bhaveyam ityākāreṇa sarvathā ātmasukhotpādanāya prayatate? tasya sarvāntarātmatvāt sarvairapi jīvaiḥ saha nityasambandhavattvācca . yadyapi tasmin nityānandasvarūpe bhagavati parameśvare ekāntaprītikaraṇameva tadupāsanaṃ tathāpi sarvalokamohapradāyinyāṃ jñānāvaraṇakāriṇyāmavidyāyāṃ satyāṃ kutaḥ sā sarvasukhapradā tāpatrayacchetrī paramā prītiranubhavanīyā? atastasyā ātmajñānavilopinyā malinasatvaguṇāyā rajastamaḥpradhānāyā avidyāyāḥ praṇāśanārthamevāvaśyamupāsanā karaṇīyeti sarveṣāmapi śāstrāṇāṃ sāramatamiti bodhyam . parantu sabaladurbalādyadhikāribhedena upāsanāyā api prabhedaupadiṣṭastatvadarśibhiḥ . yadi ca manuṣyāṇāṃ niḥśreyasārthaṃ bahavaḥ panthānaḥ svamatānusāreṇa śāstrakṛdbhirupadiṣṭāstatrāpi ātmajñānamevāvidyānāśanāyālamiti vedānta-bhagavadgītā-pātañjalasāṅkhyādijñānaśāstropadeṣṭṝṇāṃ praśastamatamityeva dṛśyate . vastutastu tajjñānameva mukteḥ sākṣātkāraṇamityatra naiva keṣāñcidapi saṃśayāvasaraḥ . kintu naiva yogābhyāsādṛte prāyeṇa tatvajñānasyotpattiḥ . viśeṣataḥ śokamohanimagnāyārjunāya svayaṃ bhagavatā vāsudevenāpyupadiṣṭam . yathā, bhagavadgītāyām . 6 . 45-47 .
prayatnādyatamānastu yogī saṃśuddhakilviṣaḥ .
anekajanmasaṃsiddhastato yāti parāṃ gatim ..
tapasvibhyo'dhiko yogī jñānibhyo'pimato'dhikaḥ .
karmibhyaścādhiko yogī tasmādyogī bhavārjuna ! ..
yogināmapi sarveṣāṃ madgatenāntarātmanā .
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ .. tathā ca śrīmadbhāgavate . 3 . 25 . 13 . svamātaraṃ devabhūtiṃ prati kapiloktiḥ . yathā,
yoga ādhyātmikaḥ puṃsāṃ mato niḥśreyasāya me .
atyantoparatiryatra duḥkhasya ca sukhasya ca ..
yogāapi kriyābhaktijñānādibhedena bahudhā santi tatra prathamataḥ kriyāyoga eva tatvajñānaprepsunāpyaviduṣā saṃsārāsaktamanasā samācaraṇīyaḥ .. nanu jñānādṛte muktirnāsti . tameva viditvātimṛtyumeti nānyaḥ panthā vidyate'yanāya . vidyayāmṛtamaśnute . ityādau sati kathaṃ kriyāyogaevārambhaṇīya ityupadiśyate ? iti cet satyam . kintu loke hi śraddhābhaktitapasyādiṣu sāttvikarājasa tāmasādiprakṛtibhedāt teṣāmavidyāvimohitānāṃ svasvaguṇānusāriṇīṃ pravṛttiṃ vicārya śocyāṃstān pratyanukampyāvidyotthābhimānamoharāgadveṣādipariharaṇena śanaiḥ śanaiḥ sattvaśodhanārthaṃ mahātmabhiḥ śāstrakṛdbhirādau kriyāyogaeva vihitaḥ . kīdṛśyasteṣāṃ guṇānusāriṇyaḥ pravṛttayastādṛśībhiḥ pravṛttibhiḥ samanvitānāṃ kāryaṃ vā kimiti cet avadhāryatām . yathā, bhagavadgītāyām . 17 . 3 -- 13 ..
sattvānurūpā sarvasya śraddhā bhavati bhārata ! .
śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ..
yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ .
pretān bhūtagaṇāṃścānye yajante tāmasā janāḥ ..
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ .
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ..
karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ .
māñcaivāntaḥśarīrasthaṃ tān viddhyāsuraniścayān ..
āhārastvapi sarvasya trividho bhavati priyaḥ .
yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ..
āyuḥsattvabalārogyasukhaprītivivardhanāḥ .
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ..
kaṭvamlavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ .
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ..
yātayāmaṃ gatarasaṃ pūtiparyusitañca yat .
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ..
aphalākāṅkṣibhiryajño vidhidiṣṭo ya ijyate .
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ..
abhimandhāya tu phalaṃ dambhārthamapi caiva yat .
ijyate bharataśreṣṭha ! taṃ yajñaṃ viddhi rājasam ..
vidhihīnamamṛṣṭānnaṃ mantrahīnamadakṣiṇam .
śradrāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ..
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . ityatra atiśabdaḥ kaṭvādiṣu saptasvapi sambadhyate . tena atikaṭurnimbādiḥ atyamlo'tilavaṇo'tyuṣṇaśca prasiddhaḥ atitīkṣṇo maricādiḥ atirūkṣaḥ kaṅgukodravādiḥ atividāhī sarṣapādiḥ .. iti svāmī . amedhyam apavitram .. yaṣṭavyaṃ yajanīyamarcanīyamiti yāvat .. phalamabhisanghāya uddiśya ijyate yajñaḥ kriyate ityarthaḥ .. brāhmaṇādibhyo na sṛṣṭaṃ dattamannaṃ yadvā na niṣpāditamannaṃ bhakṣyabhojyādikaṃ yasmin yajñe tam . vidhihīnaṃ śāstroktavidhiśūnyam . adakṣiṇaṃ dakṣiṇāvirahitamiti .. nanvevaṃ cet tarhi kīdṛśo'yamaviduṣānuṣṭheyaḥ kriyāyogastasya sattvaśodhanārthaṃ iti jijñāsāyāṃ brūmaḥ .. yathā, pātañjale .
tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ..
tapaḥ śāstrāntaropadiṣṭaṃ cāndrāyaṇādi, svādhyāyaḥ praṇavapūrbāṇāṃ mantrāṇāṃ japaḥ . īśvarapraṇidhānaṃ sarvakriyāṇāṃ tasmin paramagurau phalanirapekṣatayā samarpaṇam . etāni kriyāyoga ucyate . iti rājamārtaṇḍavṛttiḥ .
yadyapyatra cāndrayaṇādīti tapaso'rtho vyākhyātaḥ kintu śāstrāntare matāntaramapi dṛśyate tacca kāyikādibhedena trividham . yathā, bhagavadgītāyām . 17 . 14 -- 16 .
devadvijaguruprājñapūjanaṃ śaucamārjavam .
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ..
anudvegakaraṃ vākyaṃ satyaṃ priyahitañca yat .
svādhyāyābhyāsanañcaiva vāṅmayaṃ tapa ucyate ..
manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ .
bhāvasaṃśuddhirityetattapo mānasamucyate .. eteṣāṃ tapasāmapi triguṇānusāriprakṛtyādibhedena tapaḥkarmāṇyapi trividhāni parikīrtitāni . tatraiva . 17 . 17 -- 19 ..
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ .
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ..
satkāramānapūjārthaṃ tapo dambhena caiva yat .
kriyate tadiha proktaṃ rājasaṃ calamadhruvam ..
mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ .
parasyotsādanārthaṃ vā tattāmasamudāhṛtam .. api ca aśeṣataḥ karmaṇāṃ tyāgaḥ kartavyaḥ nityādikaṃ kartavyaṃ veti jātasaṃśayamarjunaṃ prati bhagavataupadeśaḥ . yathā, tatraiva . 18 . 3 -- 10 ..
tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ .
yajñadānatapaḥkarma na tyājyamiti cāprare ..
niścayaṃ śṛṇu me tatra tyāge bharatasattama ! .
tyāgo hi puruṣavyāghra ! trividhaḥ saṃprakīrtitaḥ ..
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat .
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ..
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca .
kartavyānīti me pārtha ! niścitaṃ matamuttamam ..
niyatasya tu sannyāsaḥ karmaṇo nopadyate .
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ..
duḥkhamityeva yatkarma kāyakleśabhayāttyajet .
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ..
kāryamityeva yatkarma niyataṃ kriyate'rjuna ! .
saṅgaṃ tyaktvā phalañcaiva sa tyāgaḥ sāttviko mataḥ ..
na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate .
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ .. kāryamiti . kāryaṃ kartavyaṃ niyataṃ nityamityarthaḥ .. phalataḥ na hi dehadhāriṇāmaśeṣataḥ karmaṇastyāgaḥ sambhavet yathā, tatraiva . 18 . 11 ..
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ .
yastu karmaphalatyāgī sa tyāgītyabhidhīyate .. paraṃ aniṣṭādiphalamatyāgināmeva na hi sannyāsināṃ kadācit phalasambandhaḥ . tatraiva . 18 . 12 ..
aniṣṭamiṣṭaṃ miśrañca trividhaṃ karmaṇaḥ phalam .
bhavatyatyāgināṃ pretya na tu sannyāsināṃ kvacit .. ataḥ kāmyānāṃ karmaṇāṃ parityāgastathā sarvataḥ phalābhisandhānatyāgapūrbasya īśvarārpaṇaparasya vā nityādeḥ karmaṇaḥ karaṇameva sattvaśodhanārthaṃ praśasyate . yataḥ sarvatra sāttvikajñānasyaiva saṃsārabandhanacchettṛtvaṃ rājasatāmasayo'stu bhedajñānatvāt saṃkīrṇajñānatvācca bandhamohakāritvameva dṛśyate yathā, tatraiva . 18 . 20-22 ..
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣyate .
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ..
pṛthaktvena tu yajajñānaṃ nānābhāvān pṛthagvidhān .
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ..
yat tu kṛtsnavadekasmin kārye saktamahaitukam .
atattvārthavadalpañca tattāmasamudāhṛtam .. sutarāṃ teṣāṃ guṇabhedena karmāṇyapi pṛthaktvenoktāni . yathā, tatraiva . 18 . 23-25 ..
niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam .
aphalaprepsunā karma yattatsāttvikamucyate ..
yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ .
kriyate bahulāyāsaṃ tadrājasamudāhṛtam ..
anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam .
mohādārabhyate karma yattat tāmasamucyate .. kartāro'pi trividhāḥ . tatraiva . 18 . 26-28 ..
muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ .
siddhyasiddhornirvikāraḥ kartā sāttvika ucyate ..
rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ .
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ..
ayuktaḥ prākṛtastabdhaḥ śaṭho naiṣkṛtiko'lasaḥ .
viṣādī dīrghasūtrī ca kartā tāmasa ucyate ..
evaṃ sati sarvatra hi viśuddhasattvaguṇasyaiva brahmasiddhaye kāraṇatvaṃ bodhyate . viśuddhasattvāśrayī sādhako hi śanaiḥ śanaiḥ bhaktyātmakasya kriyātmakādervā yogādernirantarābhyāsabalāt ādipadenātra kevalaṃ vidyābalād veti sūcyate . niṣkāmaḥ san sattvodrekeṇāntaḥkaraṇasthāni sarvāṇi pāpāni sandahya tattvajñānaṃ prāpnuyāt . tatastajjñānenātmasākṣātkāraṃ labdhvā jīvanmukto bhavet . tataḥ kaivalyaṃ prāpya nityānandamayo bhavet .
ataeva sarvamaṅgalopāyībhūtasya sattvaguṇasyodrekāya durbalādhikāribhiḥ prathamaṃ niṣkāmeṇāntaḥkaraṇena kriyāyogādirūpeśvaropāsanā kāryeti lakṣyate na hi sattvabhāvena parameśvaropāsanāmṛte rajastamobhāvāḥ kenāpi vilāpayituṃ śakyeran . tadabhāve nitarāṃ viśuddhasattvaguṇodrekāśā sudūraparāhataiva . prabalarajastamobhyāmasyābhibhūtatvāt . evaṃ sati sarvataḥ sāttvikāhāraḥ sāttvikānuṣṭhānaṃ sāttvikācaraṇamityādisattvabhāvāśrayeṇa kramaśaḥ rajastamobhāvaṃ vilāpayan kaivalyākāṅkṣī parāmātmasākṣātkārābhilāṣī vā sādhakaḥ kālena paramasiddhiṃ dhruvamāpnuyādeva . parantu durbalādhikāriṇā prathamataścittasya sthiratvāpādanāya kāñcit svābhīṣṭāṃ bhāgavatīṃ mūrtimālambyaivopāsanā kartavyā anyathā teṣāṃ sarvarūpādyupādhiparivarjite nirvikāre nirañjane guṇātīte'vāṅmanasagocare parabrahmaṇi cittadhāraṇā viḍambanaiva . parantvityatra na hi īśvaropāsanāmupalakṣīkṛtya kathaṃ pauttalikāḍambaraṃ pratipādayituṃ prayatase iti vācyam mahātmabhirbrahmavidbhiḥ pūrbācāryairhi kaluṣitacittānāṃ durbalādhikāriṇām cittaśuddhyai prathamataścittasthairyasampādanāya dhāraṇādhyānāvalambanarūpāyāṃ pratimāyāmupāsanāyāḥ kartavyatayopadiṣṭatvāt . ayamarthaḥ yāvat na sattvodrekeṇa cittaśuddhirbhavet yāvanna svahṛdaye nirguṇaparamātmadhāraṇayā samādhiśaktirbhavet yāvanna tatkathādiṣu dṛḍhābhaktiḥ ratiśca bhavet tāvadarcādau ādipadenātra sūrye vahnau jale abhīṣṭamūrtau vā upāsanā kartavyetyarthaḥ . paramevaṃ mā manyadhvaṃ yat kevalaṃ mṛcchilādinirmitapratimūrtimāśrityaiva yāvajjīvaṃ sthūlopāsanā kartavyeti .. āsatvaśodhanāt krameṇa svahṛdaye dṛḍhataradhāraṇādhyānaprabhāvena ācittasamādhānācca . iti kālanirdeśāt . phalataḥ ādau nityādyavaśyakarma karaṇīyameva . purā karmaṇaiva hi bahavaḥ siddhiṃ gatāḥ tathā hi bhagavadgītāyām . 3 . 19-20 ..
tasmādasaktaḥ satataṃ kāryaṃ karma samācara .
asaktau hyācaran karma paramāpnoti pūruṣaḥ ..
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ .. yadā tu rajastamobhāvānāṃ nivṛttau satyāṃ bahujanmārjitasaubhāgyavaśāt tasminneva aikāntikī ratirutpadyate tādṛśasyātmaraterātmatṛptasya yo ginaḥ na tadā kiñcidapi karmaṇā prayojanamasti yathā tatraiva . 3 . 17-18 ..
yastvātmaratireva syādātmatṛptaśca mānavaḥ .
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ..
naiva tasya kṛtenārtho nākṛteneha kaścana .
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ..
evaṃ prāptavidyo'pi sādhāraṇavat karmācaret cet tattu kevalaṃ lokaśikṣārthameva na tu tasya svābhīṣṭasiddhaye avidyākāmakarmādyabhāvāt sukhaduḥkhādidvandvanirmuktatvācca . yathā tatraiva 3 . 21, 25 śloke .
yad yadācarati śreṣṭhastattadevetaro janaḥ .
sa yat pramāṇaṃ kurute lokastadanuvartate ..
saktāḥ karmāṇyavidvāṃso yathā kurvanti bhārata ! .
kuryād vidvāṃstathā'saktaścikīrṣurlokasaṃgraham ..
kintu yāvadasmin tridhātuke śoṇitaśukrapariṇāmapiṇḍe śarīre kartṛtvādyabhimānavān tāvat brahmajño'smi alaṃ me karmaṇā ityevaṃ mauḍhyāt saṃsārāsakto'tattvajñapuruṣaḥ kartavyaṃ karma parityajati cet ubhayato bhraśyat eva . tathāhi yogavāśiṣṭhe mokṣaprakaraṇe 74 . 41 .
saṃsāraviṣayāsakto brahmajño'smīti vādinaḥ .
karmabrahmobhayabhraṣṭastaṃ tyajedantyajaṃ yathā ..
ataeva karmatyāge prāyaśo doṣaeva na tu kvacit vidhirlakṣyate yato vidyodaye tattvajñānī vidhiniṣedhasāpekṣo bhavituṃ nārhati sarvavāsanākāmakarmamayyavidyābhāvāt na hi vidhiniṣedhābhyāṃ saha viduṣaḥ ko'pi sambandhaḥ . kintu adūradarśino bhandasya tattvajñānopadeśena karmānuṣṭhānād buddhibhedo na kartavya ityādiśatibhagavān vāsudevaḥ . yathā bhagavadgītāyāṃ 3 . 26, 29 ..
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām .
yojayet sarvakarmāṇi vidvān yuktaḥ samācaran ..
prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu .
tānakṛtasnavido mandān kṛtsnavinna vicālayet ..
bhavatu alaṃ bahunā vāgjālena . yo'sya viśvasya ākāśavat sarvadā sarvatra otaprotarūpeṇa antarvahirvirājate tasya sarvavyāpinaḥ sarvāntaryāminaḥ paramapuruṣasya svarūpabhāve yāvanna sādhakasya svahṛdaye dhāraṇādhyānādibhiḥ sthairyamāpadyate tāvadarcādāvevopāsanā kāryā durbalādhikāriṇetyeva niṣkarṣaḥ .. tathā hi kulārṇavatantre 6 ullāse .
cinmayasyāprameyasya nirguṇasyāśarīriṇaḥ .
sādhakānāṃ hitārthāya brahmaṇo rūpakalpanā ..
arūpaṃ rūpiṇaṃ kṛtvā karmakāṇḍaratā narāḥ .
brahmajñānāmṛtānandaparāḥ sukṛtino narāḥ .. kiñca tatraiva 9 ullāse .
nirviśeṣaṃ paraṃ brahma sākṣāt kartumanīśvarāḥ .
ye mandāste'nukalpyante saviśeṣanirūpaṇaiḥ ..
adhikāribhedenālambanīyopāsyadevasyāpi bhedaḥ pradarśitaḥ . yathā . tatraiva 9 ma ullāse .
agnau tiṣṭhati viprāṇāṃ hṛdi devo manīṣiṇām .
pratimāsvalpabuddhīnāṃ sarvatra viditātmanām ..
api ca kati dināni yāvat karmāṇi karta vyāni arcādyadhiṣṭhāne'rcanaṃ vā kartavyamiti vivitsāyāṃ mūḍhān pratyanukampya tadapyupadidiśuḥ pūrbācāryāḥ . yathā bhāgavate 11 . 20 . 9 ..
tāvatkarmāṇi kurvīta na nirvidyeta yāvatā .
matkathāśravaṇādau vā śraddhā yāvanna jāyate .. tathā, tatraiva 3 . 29 . 25 ..
arcādāvarcayettāvadīśvaraṃ māṃ svakarmakṛt .
yāvanna veda svahṛdi sarvabhūteṣvavasthitam ..
nanu niḥśreyasārthināṃ sādhakānāṃ yadi prathamataḥ kriyāyogaeva kartavyaḥ tarhi alaṃ pramāṇaśatavistāreṇa tatra paramparākartavyameva vidhīyatāmiti cet avadhehi yatpathāvalambanena sattve śodhite sati durbalādhikāryapi satvaraṃ sabalādhikāritvaṃ yāti . yathā, bhāgavate 3 . 28 . 1-5 . śrībhagavānuvāca . (kapiladevaḥ .)
yogasya lakṣaṇaṃ vakṣye savījasya nṛpātmaje .
mano yenaiva vidhinā prasannaṃ yāti satpatham ..
svadharmācaraṇaṃ śaktyā vidharmācca nivartanam .
daivāllabdhena santoṣa ātmaviccaraṇārcanam ..
grāmyadharmanivṛttiśca mīkṣadharmaratistathā .
mitamedhyādanaṃ śaśvad viviktakṣemasevanam ..
ahiṃsā satyamasteyaṃ yāvadathaparigrahaḥ .
brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam ..
maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ .
pratyāhāraścendriyāṇāṃ viṣayānmanasā hṛdi ..
savījasya sakāraṇasya yogasya ityarthaḥ .. vidharmāllokāniṣṭakāritvādiviruddhadharmbhāt .. daivāllabdhena prārabdhalabdhena .. ātmaviditi . ātmatattvajñānināṃ caraṇasevanam .. grāmyadharmeti mokṣapathaṃ vihāya dharmārthakāmādayaḥ grāmyadharmatvenocyante ataeva grāmyadharmastrevargikadharmastasmānnivṛttiḥ .. mitamiti mitaṃ svalpaṃ medhyādanaṃ pavitradravyabhojanam vivikte nirjane kṣemasya maṅgalasya sevanam .. asteyamacauryam .. yāvadarthaparigraha iti . yāvatārthena jīveta tāvanmātrasya parigrahaḥ .. brahmacaryaṃ yoṣitsaṅgarāhityam .. svādhyāya iti svādhyāyaḥ japādhyayanādiḥ .. puruṣārcanaṃ paramapuruṣasya upāsanam .. maunamiti maunaṃ munervratācaraṇaṃ mananaśīlatvaṃvācāṃ saṃyamatvaṃ vā .. āsanānāṃ svastikādīnāṃ vijayaḥ .. sthairyaṃ dīrghakālamavasthātuṃ śaktiḥ .. prāṇajayaḥ prāṇāyāmaiḥ prāṇanirodhakaraṇasāmarthyam .. pratyāhāreti .. manasā saha indriyāṇāṃ śabdasparśādiviṣayāt hṛdi hṛdaye pratyāhāraḥ pratyākarṣaṇam .. tatraiva . 3 . 28 . 6 -- 9 ..
svādhiṣṭhānāmekadeśe manasā prāṇadhāraṇam .
vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ ..
etairanyaiśca pathibhirmano duṣṭamasatpatham .
buddhyā yuñjīta śanakairjitaprāṇo hyatandritaḥ ..
śucau deśe pratiṣṭhāpya vijitāsana āsanam .
tasmin svastisamāsīnaḥ ṛjukāyaḥ samabhyaset ..
prāṇasya śodhayenmārgaṃ pūrakumbhakarecakaḥ .
pratikūlena vā cittaṃ yathāsthiramacañcalam ..
svādhiṣṭhānāmiti . mūlādhārādicakrāṇāmekasmin sthāne manasā saha prāṇānāṃ dhāraṇam .. vaikuṇṭheti taikuṇṭhasyākuṇṭhitasya sukhaduḥkhādibhiraparāmṛṣṭasya paramapuruṣasya līlābhidhyānaṃ sṛṣṭyādivyāpārasamālocanam . ātmano manasaḥ samādhānamaikāgryasādhanam .. jitaprāṇo niruddhaprāṇavṛttiḥ . atandritaḥ niralasaḥ .. vijitāsanaḥ vaśīkṛtakaracaraṇādisaṃsthānaviśeṣaḥ .. prāṇasyeti . pratikūlena viparyayakrameṇa vā cittaṃ yathā yena prakāreṇa sthiramacañcalaṃ cāñcalyarahitaṃ syāt tathā prāṇamārgaṃ śodhayedityarthaḥ .. tena kiṃ syādityata āha . tatraiva 3 . 2 . 10 ..
mano'cirāt syādvirajaṃ jitaśvāsasya yoginaḥ .
vāṣvagnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam ..
niruddhaprāṇavṛtteryoginaḥ mano'cirāt vahnitāpitalohavat avidyākāmakarmajanitamalaṃ viṣayasaṅgajanitapāpanicayamityarthaḥ vihāya virajaṃ nirmalaṃ syāt . idānīṃ pūrbopadiṣṭaprāṇāyāmādinā kena kāryeṇa kiṃ phalaṃ syāt tatsarvaṃ krameṇa suvyaktaṃ bodhayati . tatraiva 3 . 28 . 11-12 ..
prāṇāyāmairdaheddoṣān dhāraṇābhiśca kilviṣān .
pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān ..
yadā manaḥ svaṃ virajaṃ yogena susamāhitam .
kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ ..
prāṇāyāmadvārā vātapittaśleṣmādidoṣān dhāraṇayā pāpāni pratyāhāreṇa indriyākarṣaṇena viṣayasaṃsargān dhyānena anīśvarān śokamohābhimānadambhakrodhamātsaryādidoṣān dahedityanvayaḥ . anena vidhinā yadā manaḥ sthiratāṃ yāti tadā yuñjāno yogī prathame dhāraṇālambanasvarūpāṃ bhagavataḥ kāñcit svābhīṣṭhāṃ mūrtiṃ dhyāyedityupadideśa bhagavān kapiladevaḥ .. idānīṃ dhyeyamūrtiṃ vivṛṇoti . yathā, tatraiva 3 . 28 . 13 -- 19 ..
prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam .
nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam ..
lasatpaṅkajakiñjalkapītakauśeyavāsasam .
śrīvatsavakṣasaṃ bhrājatkaustubhāmuktakandharam ..
mattadvirephakalayā parītaṃ vanamālayā .
parārdhyahārabalayakirīṭāṅgadanūpuram ..
kāñcīguṇollasacchroṇiṃ hṛdayāmbhojaviṣṭaram .
darśanīyatamaṃ śāntam manonayanavardhanam ..
apīvyadarśanaṃ śaśvat sarvalokanamaskṛtam .
santaṃ vayasi keśore bhṛtyānugrahakātaram ..
kīrtanyatīrthayaśasaṃ puṇyaślokayaśaskaram .
dhyāyeddevaṃ samagrāṅgaṃ yāvanna cyavate manaḥ ..
sthitaṃ vrajantamāsīnaṃ śayānaṃ vā guhāśayam .
prekṣaṇīye hi taṃ dhyāyet śuddhabhāvena cetasā ..
dhyeyamūrteḥ sakāśāt mano yāvat viṣayāntaraṃ na yāti tāvaddhyāyeditibhāvaḥ . guhāśayaṃ buddhitattve virājamānaṃ evaṃ nirantaradhyānena sādhakasya cittaṃ yadā bhagavadrūpe labdhapadaṃ bhavet tadā cittasya śanaiḥ śanaiḥ saukṣmakaraṇāya mūrtiṃ hāpayitvā bhagavataścaraṇāravindādīnyekaikāṅgāni tataḥ sābharaṇānyastrāṇi tato vilāsahāsādīni ca krameṇa yathāvidhi dhyātumupadiṣṭavān kapilaḥ .. tataḥ kimityāha . evaṃ ciraṃ dhyātvā yogī bahujanmārjitasaubhāgyavaśāt yadi harau prāptabhāvo bhaktyā dravaddhṛdaya ānandārṇave bhāsamāno bhavet tarhi tasmin sthūle bhagavadrūpe vaḍiśavat saṃlagnaṃ cittaṃ nirguṇasya parabrahmaṇaḥ svarūpalābhārthaṃ tasmādaṅgādisthūlarūpād viyojya nirālambanaṃ nirviṣayaṃ kṛtvā uparataguṇapravāhaḥ san dhātṛdhyeyādijñānābhāvāt sarvopādhiparivarjitamekamevādvitīyamātmānaṃ paśyatyeva .. yathā tatraiva 3 . 28 . 34-35 ..
evaṃ harau bhagavati pratilabdhabhāvo bhaktyā dravaddhṛdaya utpulakaḥ pramodāt .
autkaṇṭhyavāṣpakalayā muhurardyamānastaccāpi cittavaḍiśaṃ śanakairviyuṅkte ..
muktāśrayaṃ yadi hi nirviṣayaṃ viraktaṃ nirvāṇamṛcchati manaḥ sahasā yathārciḥ .
ātmānamatra puruṣo'vyavadhānamekamanvīkṣate pratinivṛttaguṇapravāhaḥ ..
nanu suciraṃ sādhanena labdhe'pyātmani kimāyātaṃ . kintu śrama eveti cet na yato'nekajanmasādhanabalāt yadā'khaṇḍamātmānaṃ īkṣate sa yogī sukhaduḥkhādikaṃ sarvamahaṅkāraniṣṭhaṃ paśyati tadādehādyupādhinirmukto jīvanmukto bhavet . yathā tatraiva 3 . 28 . 36 -- 37 ..
so'pyetayā caramayā manaso nivṛttyā tasmin mahimnyavasitaḥ sukhaduḥkhavāhye .
hetutvamasati kartari duḥkhayoryat svātman vidhatta upalabdhaparātmakāṣṭhaḥ ..
dehañca taṃ na caramaḥ sthitamutthitaṃ vā siddho vipaśyati yato'dhyagamat svarūpam .
daivādupetamatha daivavaśādapetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ .. jīvanmuktasya dehādyupādhivargasya nivṛttau tatra manaḥsaṃyogābhāvāt kathaṃ dehādervartanamiti śaṅkayan svārambhakaṃ prārabdhavījamevetyarthaḥ dehādeḥ sthitikāraṇamityāha . tatraiva 3 . 28 . 38 ..
deho'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ .
taṃ saprapañcamadhirūḍhasamādhiyogaḥ svapnaṃ punarna bhajate pratibuddhavasta ..
nanu yadi parabrahmalāmāyātmasākṣātkārāttameva caramaṃ dehaṃ manyase tarhi vidyaiva sugamopāyaḥ śrūyate tasmin sati kathaṃ vṛthā karmāḍambare pravartayase iti cet na karmavidyayoradhikāribhedāt ādāvīśvarārpitakarmaṇā niṣkāmakarmaṇā vā cittaśuddhiṃ vinā kutovidyāyāmadhikāraḥ . ityatrādhikāribhedamuddiśya jñānakarmaṇoḥ pṛthaktvaṃ pradarśyāpi tattvajñānamupadiśantaṃ bhagavantaṃ vāsudevaṃ pṛṣṭavān jātasaṃśayo'rjunaḥ . yathā gītāyāṃ 3 . 1-2 .
jyāyasī cet karmaṇaste matā buddhirjanārdana .
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ..
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me .
tadekaṃ vada niścitya yena śreyo'hamāpnuyām .. he janārdana ! cedyadi te karmaṇaḥ sakāśāt buddhirbodhaḥ jñānamiti yāvat jyāyasī garīyasī matā tarhi kathaṃ māṃ ghore karmaṇi niyojayasītyanvayaḥ . vyāmiśreṇa jñānakarmaṇormiśrībhūtena vākyena kathaṃ me buddhiṃ mohayasīva . ityevaṃ vivitsorarjunasya saṃśayaṃ nirākurvannāha bhagavān vāsudevaḥ . tatraiva 3 . 3-4 ..
loke'smin dvividhā niṣṭhā purā proktā mayānagha ! .
jñānayogena sāṅkhyānāṃ karmayogena yoginām ..
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute .
naca sannyasanādeva siddhiṃ samadhigacchati ..
ataḥ samyakcittaśuddhyarthaṃ jñānotpattiparyantaṃ varṇāśramocitāni karmāṇi kartavyāni anyathā cittaśuddhyabhāvena jñānānutpatterityāha na karmaṇāmiti . karmaṇāṃ anārambhāt ananuṣṭhānāt naiṣkarmyaṃ jñānaṃ nāśnute na prāpnoti . nanu caitameva pravrājino lokamicchantaḥ pravrajanti iti śrutyā saṃnyāsasya mokṣāṅgatvaṃ tarhi saṃnyāsādeva mokṣo bhaviṣyati kiṃ karmabhirityāśaṅkyoktaṃ na ceti . naca cittaśuddhiṃ vinā kṛtātsaṃnyasanādeva jñānaśūnyāt siddhiṃ mokṣaṃ samadhigacchati prāpnoti iti taṭṭīkākṛt pūjyapādaśrīdharasvāmī .
nanu kāmaṃ īśvarārpitena niṣkāmakarmaṇā cittaśuddhiḥ prajāyate tato jñānaṃ labbdhā mokṣamāpnuyāt kintu bhaktibalenāpi sattvaṃ saṃśodhyācirādevāvidyābandhanāt mukto bhavedityapi bahuṣu śāstreṣu dṛśyate . sarvebhyo hi bhaktimāhātmyasyādhikyaṃ pradarśitaṃ mahātmabhirato bahuprayāsasādhyaṃ karmāḍambaraṃ vihāya bhaktipathāśrayaeva garīyānniśreyasārthamiti cenna tadapyadhikāribhedenoktatvāt arcādāvarcanādikriyāyogasādhyatvācca . kiñca puruṣāṇāṃ niśreyasāya śāstravihitamārgatrayaṃ muktvā nahyaparaḥ panthāḥ kvāpi dṛśyate śrūyate vā . tathāhi śrīmadbhāgavate 11 . 20 . 6-8 . tattvajijñāsumuddhavaṃ pratiyathoktavān bhagavān vāsudevaḥ .
yogāstrayo mayā proktā nṛṇāṃ śreyovidhitsayā .
jñānaṃkarma ca bhaktiśca nopāyo'nyo'sti kutracit ..
nirviṇṇānāṃ jñānayogo nyāsināmiha karmasu .
teṣvanirviṇṇacittānāṃ karmayogastu kāminām ..
yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān .
na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ .. yadṛcchayā daivagatyā . na nirviṇṇo na prāptanirvedaḥ .
ataḥ sarvatraiva bhinnabhinnādhikāramapekṣya jñānakarmabhaktiyogādayo vihitāḥ . yathā tatraiva 11 . 20 adhyāye 26 ..
sve sve'dhikāre yā niṣṭhā saguṇaḥ parikīrtitaḥ .
karmaṇāṃ jātvaśuddhānāṃ anena niyamaḥ kṛtaḥ ..
yathā tattvajñānārthī nikṛṣṭasāttvikakartā prathamataḥ kevalaṃ avidyākarmanirhārādīnuddiśya niṣkāmakarmānuṣṭhānamācarati na jātūdriktaviśuddhasattvo'dhirūḍhayogo yogīva sahasā bhedabuddhyādikaṃ parihātumarhati tathā prathamaṃ saguṇabhaktiyogāśrayiṇo'pi na hi yugapat bhagavatsvarūpatattvajñā nirguṇabhaktā iva bhagavatpratimādyarcanādikriyāyogaṃ parityaktuṃ samarthā bhaveyuḥ kintu tādṛśena saguṇabhaktiyogāvalambinā durbalādhikāriṇā bhagavatpratimāpūjādikarmayogaeva kartavyaḥ ityetadvihitaṃ śāstrakṛdbhiḥ .
atha yathāśāstraṃ nikṛṣṭasāttvikakarturbhedabuddhiṃ pradarśya durbalādhikāriṇo bhaktiyogāvalambinaḥ kartavyamapipradarśayāmaḥ . yathā bhāgavate 3 . 29 . 10 .
karmanirhāramuddiśya parasmin vā tadarpaṇam .
yajedyaṣṭavyamiti vā pṛthagbhāvaḥ sa sāttvikaḥ .. durbalabhaktiyogādhikārikartavyatā ca tatraiva . 11 . 11 . 34-42 .
malliṅgamadbhaktajanadarśanasparśanārcanam .
paricaryā stutiḥ prahvaguṇakarmānukīrtanam ..
matkathāśravaṇe śraddhā madanudhyānamuddhava .
sarvalobhopaharaṇaṃ dāsyenātmanivedanam ..
majjanmakarmakathanaṃ mama parbānumodanam .
gīta-tāṇḍava-vāditra-goṣṭhībhirmadgṛhotsavaḥ ..
yātrā balirvidhānañca sarvavārṣikaparbasu .
vaidikī tāntrikī dīkṣā madīyavratadhāraṇam ..
mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ .
udyānopavanākrīḍapuramandirakarmaṇi ..
saṃmārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ .
gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavadyadamāyayā ..
amānitvamadambhitvaṃ kṛtasyāparikīrtanam .
api dīpāvalokaṃ me nopayuñjyānniveditam ..
yadyadiṣṭatamaṃ loke yaccātipriyamātmanaḥ .
tattanniveditaṃ mahyaṃ tadānantyāya kalpate ..
sūryo'gnirbrāhmaṇo gāvo vaiṣṇavaḥ khaṃ marujjalam .
bhūrātmā sarvabhūtāni bhadra pūjāpadāni ca .. he bhadra ! etāni mama pūjāsthānāni . adhunā kasmin sthale kena yajeta ityāha tatrava 11 . 11 . 43-45 .
sūrye tu vidyayā trayyā haviṣāgnau yajeta mām .
ātithyena tu viprāgre goṣvaṅga yavasādinā ..
vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā .
vāyau mukhyadhiyā toye dravyaistoyapuraskṛtaiḥ ..
sthaṇḍile mantrahṛdayairbhogairātmānamātmani .
kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām ..
hṛdi khe hṛdayākāśe .. mukhyadhiyā prāṇadṛṣṭyā .. jale jalāñjalipradānarūpatarpaṇapūrbakairdravyaiḥ .. sthaṇḍile bhūmau mantranyāsaiḥ .. bhogairiti . dehe bhogairātmānaṃ etairannādibhirdehasthaparamātmānaṃ yaje'haṃ natvavidyākarmajanitaṃ dehaṃ bibharmīti cintayet .. kṣetrajñamiti . sarvabhūteṣu kṣetrajñarūpeṇāvasthitaṃ kūṭasthabrahmacaitanyasvarūpaṃ māṃ samatvena yajeta .. * .. eteṣu sthāneṣu tava kīdṛgrūpaṃ dhyeyamityapekṣayāha tatraiva 11 . 11 . 46-47 .
dhiṣṇeṣveṣviti madrūpaṃ śaṅkhacakragadāmbujaiḥ .
yuktaṃ caturbhujaṃ śāntaṃ dhyāyannarcet samāhitaḥ ..
iṣṭāpūrtena māmevaṃ yo yajeta samāhitaḥ .
labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā .. yadā malliṅgamadbhaktajanadarśanasparśanārcanam ityārabhya labhate mayi sadbhaktim ityantairetaiścaturdaśaślokairdhāraṇādhyānāyanabhūtapratimādyāśrayiṇyā bhaktiyogopayogikriyayaiva sadbhaktilābhaḥ pradarśayāmāsa svayaṃ bhagavān . sutarāṃ tadā durbalādhikāriṇā bhaktiyogāśrayiṇāpi prathame kriyāyogaeva kartavyaḥ iti bodhyate'nyathācittaśuddhyabhāvāt jñānaṃ na labheta iti tātparyārthaḥ ..
nanu mā bhūttatvajñānaṃ kintu śāstravihitakriyāyogaśūnyayā bhaktyā krameṇa nirguṇāyā bhakterudayenaiva caritārthateti cenna tayostatvajñānanirguṇabhaktiyogayorlakṣaṇe naikyadarśanāt ubhayorevātmasākṣātkārarūpacaramaphalatvenoktatvācca . yathā śrīmadbhāgavate 3 . 29 . 11-12 .
madguṇaśrutimātreṇa mayi sarvaguhāśaye .
manogatiravicchinnā yathā gaṅgāmbhaso'mbudhau ..
lakṣaṇaṃ bhaktiyogasya nirguṇasya hyadāhṛtam .
ahaitukyavyavahitā yā bhaktiḥ puruṣottame .. īdṛgbhaktiryadi bahujanmārjitasukṛtivaśāt kasyāpi kvacidutpadyeta tarhi sālokyādimuktiṃ sādhakāntaraiḥ prārthanīyāṃ bhagavatā svayaṃ dīyamānāmapi tādṛgbhakto necchatīti tannispṛhatāṃ darśayannāha . tatraiva 3 . 29 . 13 .
sālokyasārṣṭisāmīpyasārūpyaikatvamapyuta .
dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ .. api ca tattvajñānino nirguṇabhaktasya ca tayoḥ śabdataeva bhedaḥ na tu lakṣaṇataḥ yata ubhāveva lakṣaṇādinā sarvatra ekācārau ekaniṣṭhāvekabhāvāpannau lakṣyete . yathā bhāgavate 11 . 11 . 29-33 . bhagavadbhaktatamasya lakṣaṇamupadiṣṭavānuddhavaṃ prati bhagavān .
kṛpālurakṛtadrohastitikṣuḥ sarvadehinām .
satyasāro'navadyātmā samaḥ sarvopakārakaḥ ..
kāmairahatadhīrdānto mṛduḥ śucirakiñcanaḥ .
anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ ..
apramatto gabhīrātmā dhṛtimān jitaṣaḍguṇaḥ .
amānī mānadaḥ kalpo maitraḥ kāruṇikaḥ kaviḥ .. kaviḥ krāntadarśī sarvajña ityarthaḥ .
ājñāyaivaṃ guṇān doṣān mayā diṣṭānapi svakān .
dharmān santyajya yaḥ sarvān māṃ bhajeta sa sattamaḥ ..
jñātvā jñātvātha ye vai māṃ yāvān yaścāsmi yādṛśaḥ .
bhajantyananyabhāvena te me bhaktatamā matāḥ .. tathā, jñānino'pi lakṣaṇaṃ pradarśayāmāsa . yathā, tatraiva 11 . 11 . 12-17 .
na tathā badhyate vidvāṃstatra tatrādayan guṇān .
prakṛtistho'pyasaṃsakto yathā khaṃ savitā'nilaḥ ..
vaiśāradyekṣayā'saṃgaśitayā chinnasaṃśayaḥ .
pratibuddha iva svapnān nānātvad vinivartate .. yasya syurvītasaṅkalpāḥ prāṇendriyamanodhiyām . vṛttayaḥ sa vinirmukto dehastho'pi hi tadguṇaiḥ .. yasyātmā hiṃsyate hiṃsrairyena kiñcid yadṛcchayā . arcyate vā kvacittatra na vyatikriyate budhaḥ .. na stavīta na nindeta kurvataḥ sādhvasādhu vā . vadato guṇadoṣābhyāṃ varjitaḥ samadṛṅmuniḥ .. na kuryānna vadet kiñcinna dhyāyet sādhvasādhu vā . ātmārāmo'nayā vṛttyā vicarejjaḍavanmuniḥ .. nanu bhaktijñānayoścaramaphalaikatvepi bhakteḥ samadhikaprasaṃśādarśanāt bhaktirevagarīyasīti cet na bhaktivat jñānasyāpi prasaṃśādarśanāt ātmasākṣātkṛtau sākṣātkāraṇatvācca . yathā śrīmadbhāgavate 11 . 19 . 1 -- 5 .. śrībhagavānuvāca .
yo vidyāśrutasampanna ātmavānānumānikaḥ .
māyāmātramidaṃ jñātvā jñānaṃ ca mayi saṃnyaset ..
jñāninastvahameveṣṭaḥ svārtho hetuśca sammataḥ .
svargaścaivāpavargaśca nānyo'rtho madṛte priyaḥ ..
jñānavijñānasasiddhāḥ padaṃ śreṣṭhaṃ vidurmama .
jñānī priyatamo'to me jñānenāsau bibharti mām ..
tapastīrthaṃ japo dānaṃ pavitrānītarāṇi ca .
nālaṃ kurvanti tāṃ siddhiṃ yā jñānakalayā kṛtā ..
tasmājajñānena sahitaṃ jñātvā svātmānamuddhava .
jñānavijñānasampanno bhaja bhāṃ bhaktibhāvitaḥ .. kiñca bhagavadgītāyāṃ 4 . 33-39 .
śreyān dravyamayād yajñāñjñānayajñaḥ parantapa ! .
sarvaṃ karmākhilaṃ pārtha ! jñāne parisamāpyate ..
tadviddhi praṇipātena paripraśnena sevayā .
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ..
yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava ! .
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ..
apicedasi sarvebhyaḥ pāpibhyaḥ pāpakṛttamaḥ .
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ..
yathaidhāṃsi samiddho'gnirbhasmasāt kurute'rjuna ! .
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā ..
na hi jñānena sadṛśaṃ pavitramiha vidyate .
tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati ..
śraddhāvān labhate jñānaṃ tatparaḥ saṃyatendriyaḥ .
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati .. ataeva nirguṇabhaktijñānayorna kiyadapyantaraṃ manyante tattvadṛśaḥ svarūpatastayorekātmatvāt atattvadarśino'jñā evāvidyāmohitatvāt bhinnadṛśo bhavanti .. varaṃ bhaktiyogamupadiśannupasaṃhāre jñānavijñānasampannā bhaktireva brahmalabdhaye samyak hitasādhanīti pradarśitavānuddhavāya bhagavān .. yathā bhāgavate 11 . 18 . 45-46 .
bhaktyoddhavānapāyinyā sarvalokamaheśvaram .
sarvotpattyavyayaṃ brahma kāraṇaṃ mopayāti saḥ ..
iti svadharmanirṇiktasattvo nirjñātamadgatiḥ .
jñānavijñānasampanno na cirāt samupaiti māṃ . niṣkāmenānuṣṭhitabhaktireva śanaiḥ śanaiḥ sāndratvena nirguṇatāṃ gacchantī satī paramapremānandarūpeṇa pariṇamate sutarāṃ tadā svayaṃ sāndrānandamayaṃ tajjñānaṃ prakāśate . tayorhi tatsvarūpatvāt na kvāpi nirguṇabhaktijñānayogayorbhedaḥ śrūyate . yathā chāndogye satyaṃ jñānamanantaṃ brahma . ānandarūpamamṛtaṃ yad vibhāti śāntaṃ śivamadvaitama . iti jñānānandayorbrahmasvarūpatvāt ataeva kvacit kenāpi na pūrṇānandatvena pariṇatāyā nirguṇasvarūpāyā bhakterjñānena saha kiyānapi bhedo darśayituṃ śakyate svarūpatastayorekātmatvāt . parantu tattvajñānotpādanakṣamā bhaktirevānuṣṭheyā na tu saṃsārabandhanakāriṇī naśvaraphaladātrī andhabhaktivat sakāmā bhaktirevānumodanīyā tattvadarśibhiriti bodhyam .. yathā bhāgavate 1 . 2 . 7 .
vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ .
janayatyāśu vairāgyaṃ jñānañca yadahaitukam .. viśeṣataḥ prahlādadhruvayoriva nityānityavastvavāptidarśanāt . asurakulajāto'pi prahlādaḥ niṣkāmabhaktiyogamācaran tatprabhāvena śataśaḥ pitṛprayuktāṃ bādhāmatikramyātmaprasādalabdhaṃ vimalānandasvarūpaṃ jīvanmuktatvaṃ tato nirvāṇamapyavāptavān . dhruvaḥ punaḥ svāyambhuvamanuvaṃśajāto'pi vimātṛvacanādīrṣyāparavaśaḥ san paramatatvajñāddevarṣināradādapyupadeśaṃ labbdhā antaḥkāmavījaṃ paripuṣṇan kaṭhoratapasāpi sakāmabhaktiyogamanuṣṭhāya kalpasthāyina dhruvākhyalokaṃ labdhavān tataḥ gṛhapratyāgamanakāle sahasā jātanirveda ātmadhikkāreṇa muhuranvaśocat .. idānīṃ pradarśayāmo yathākramaṃ tayoḥ rājaputrayoḥ sakāmaniṣkāmabhaktiyogānuṣṭhānanityānityaphalam .. yathā, śrīmadgāgavate . 4 . 9 . 27-35 ..
so'pi saṅkalpajaṃ viṣṇoḥ pādasevopasāditam .
prāpya saṅkalpanirvāṇaṃnātiprīto'bhyagāt puram ..
vidura uvāca .
sudurlabhaṃ yaḥ paramaṃ padaṃ hareḥ māyāvinastaccaraṇārcanārjitam .
labdhvā'pyasiddhārthamivaikajanmanā kathaṃ svamātmānamamanyatārthavit ..
maitreya uvāca .
mātuḥ sapatnyā vāgbāṇairhṛdi viddhastu tān smaran .
naicchan muktipatermuktiṃ tasmāt tāpamupeyivān ..
dhrava uvāca .
samādhinā naikabhavena yat padaṃ viduḥ sanandādaya ūrdhvaretasaḥ .
māsairahaṃ ṣaḍbhiramuṣya pādayośchāyāmupetyāpagataḥ pṛthaṅmatiḥ ..
ahovata mamānātmyaṃ mandabhāgyasya paśyata .
bhavacchidaḥ pādamūlaṃ gatvā yāce yadantavat ..
matirvidūṣitā devaiḥ patadbhirasahiṣṇubhiḥ .
yo nāradavacastathyaṃ nāgrāhīṣamasattamaḥ ..
daivīṃ māyāmupāśritya prasuptaiva bhinnadṛk .
tapye dvitīye'pyasati bhrātṛbhrātṛvyahṛdrujā ..
mayaitat prārthitaṃ vyarthaṃ cikitseva gatāyuṣi .
prasādya jagadātmānaṃ tapasā duṣprasādanam ..
bhavacchidamayāce'haṃ bhavaṃ bhāgyavivarjitaḥ .
svārājyaṃ yacchato mauḍhyānmāno me bhikṣito vata ..
īśvarāt kṣīṇapuṇyeṇa phalīkārānivādhanaḥ . bhagavatā nṛsiṃhadevena pralobhyamāno'pi prahlādaḥ niṣkāmabhaktijñānaprabhāvena kimapi naicchaditi dharmanandanamajātaśatruṃ yudhiṣṭhiraṃ śrāvayāmāsa devarṣirnāradaḥ . yathā, bhāgavate . 7 . 9 . 51-55 ..
etā vadvarṇitaguṇo bhaktyā bhaktena nirguṇaḥ prahlādaṃ praṇataṃ prīto yatamanyurabhāṣata ..
śrībhagavānuvāca .
prahlāda bhadra bhadraṃ te prīto'haṃ te'surottama .
varaṃ vṛṇīṣvābhimataṃ kāmapūro'smyahaṃ nṛṇām ..
māmaprīṇata āyuṣman darśanaṃ durlabhaṃ hi me .
dṛṣṭvā māṃ na punarjanturātmānaṃ taptumarhati ..
prīṇanti hyatha māṃ dhīrāḥ sarvabhāvena sādhavaḥ .
śreyaskāmā mahābhāgāḥ sarvāsāmāśiṣāṃ patim ..
evaṃ pralobhyamāno'pi varairlokapralobhanaiḥ .
ekāntitvād bhagavati naicchattānasurottamaḥ .. tatraiva 7 . 10 . 1 -- 5 . nārada uvāca ..
bhaktiyogasya tat sarvamantarāyatayārbhakaḥ .
manyamāno hṛṣīkeśaṃ smayamāna uvāca ha ..
mā māṃ pralobhayotpattyā saktaṃ kāmeṣu tairvaraiḥ .
tatsaṃgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ ..
bhṛtyalakṣaṇajijñāsurbhaktaṃ kāmeṣvacodayat .
bhagavan saṃsāravījeṣu hṛdayagranthiṣu prabho ! .
nānyathā te'khilaguro ! ghaṭeta karuṇātmanaḥ ..
yastu āśiṣa āśāste na sa bhṛtyaḥ sa vai baṇik .
āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ ..
ahaṃ tvakāmastadbhaktastvaṃ ca svāmyanapāśrayaḥ .
nānyathehāvayorartho rājasevakayoriva .. astu tasya nispṛhatvādi kintu tattvajñānaṃ nāsīditi cet na yataḥ upariṣṭādeva tattvajñānamūlāyā nirguṇāyā bhakterlakṣaṇaṃ pradarśitaṃ . yathā, bhāgavate 7 . 5 . 13 .. hiraṇyakaśipuṃ prati prahlādoktiḥ .
sa eṣa ātmā svaparetya buddhibhirduratyayānukramaṇo nirūpyate .
muhyanti yadvartmani vedavādino brahmādayo hyeṣa bhinatti me matim .. kiñca tatraiva 31 .
na te viduḥ svārthagatiṃ hi viṣṇuṃ durāśayā ye vahirarthamāninaḥ .
andhā yathāndhairupanīyamānā vāgīśatantyāmurudāmni baddhāḥ .. svārthagatimiti . svasmin evārtho yeṣāṃ te svārthāstatvajñāninasteṣāṃ gatirjñānasvarūpastaṃ . vahirarthamāninaḥ iti . vahirvāhyavastuṣu artho yeṣāṃ tān gurūn iti manyante ye iti .. nanu kvaci darcādernindāpi lakṣyate yadā tadupāsanaṃ niṣphalamiti cenna . yataḥ sarvataḥ sādhusaṅgalābha syotkarṣaḥ iti pradarśayan viśeṣataḥ sarvābhya upāsābhyaḥ hṛddeśe ātmadhyānameva garīya ityevopa didiśuḥ mahāntaḥ śāstrakṛtaḥ . anyathā madarcāsthāpane śraddhā arñcāyāmarcayettāvat yāvanna me kathāratiḥ ityādi vacanānāṃ niṣphalatvaṃ syāt . darśitañca yathāsambhavamupāsanāyāṃ durbalādhikāriṇāṃ yat yat kartavyaṃ idānīṃ sabalādhikāriṇāṃ karaṇīyaṃ yatprakṛtapathaṃ tadeva darśayāmaḥ samāseneti . yathā, vṛhadāraṇyakaśratau .. ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nidi dhyāsitavyaśca . arthāt ātmaiva sākṣāt kartavyaḥ sākṣātkāre upāyamāha śravaṇaṃ mananaṃ nididhyāsanañca kintat śravaṇādi iti jijñāsāyāṃ brūmaḥ . yathā . śravaṇaṃ nāma ṣaḍvidhaliṅgairaśeṣavedāntānāmadvitīye vastuni tātparyāvadhāraṇam . liṅgāni tu . upakramopasaṃhārābhyāsā'pūrbatāphalārthavādopapattyākhyāni . tatra prakaraṇapratipādyasyārthasya tadādyantayorupādānaṃ upakramopasaṃhārau . yathā, chāndogye ṣaṣṭhaprapāṭhake prakaraṇapratipādyasyādvitīyavastunaḥ ekamevādvitīyamityādau aitadātmyamidaṃ sarvam . ityante ca pratipādanam ..
prakaraṇapratipādyasya vastunaḥ tanmadhye paunaḥpunyena pratipādanaṃ abhyāsaḥ . yathā, tatraivādvitīyavastuno madhye tattvamasīti navakṛtvaḥ pratipādanam .. prakaraṇapratipādyasya vastunaḥ pramāṇāntareṇāviṣayīkaraṇaṃ apūrbatvam . yathā tatraivādvitīyavastunaḥ tantvaupaniṣadaṃ puruṣaṃ pṛcchāmītyādinā upaniṣanmātravedyatvapratipādanāt . mānāntarāviṣayīkaraṇaṃ phalantu prakaraṇapratipādyasyātmajñānasya tadanuṣṭhānasya vā tatra tatra śrūyamāṇaṃ prayojanaṃ yathā tatraiva ācāryavān puruṣo veda tasya tāvadeva ciraṃ yāvanna vimokṣye atha sampatsye . ityadvitīyavastujñānasya tatprāptiprayojanaṃ śrūyate . prakaraṇapratipādyasya tatra tatra praśaṃsanaṃ arthavādaḥ . yathā, tatraiva utatamādeśamaprākṣo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātamityadvitīyavastu praśasanam .
prakaraṇapratipādyārthasādhane tatra tatra śrūyamāṇā yuktiḥ upapattiḥ . yathā, tatra saumyaikena mṛtpiṇḍena sarvaṃ mṛṇmayaṃ vijñātaṃ syāt vācārambhaṇavikāro nāmadhyeyaṃ mṛttiketyeva satyam . ityādāvadvitīyavastusādhane vikārasya vācārambhaṇamātratve yuktiḥ śrūyate . mananantu . śrutasyādvitīyavastuno vedāntārthānuguṇayuktibhiranavaratamanucintanam . vijātīyadehādipratyayarahitā'dvitīyavastusajātīyapratyayapravāhaḥ nididhyāsanam .. iti vedāntaśāstreṣu .. samādhistu dvividhaḥ . savikalpako nirvikalpakaśceti . tatra savikalpako nāma jñātṛjñānādivikalpalayānapekṣayā'dvitīyavastuni tadākārākāritāyāścittavṛtteravasthānam . tadā mṛṇmayagajādibhāne'pi mṛdbhānavat dvaitabhāne'pyadvaitaṃ vastu bhāsate .. nirvikalpakastu jñātṛjñānādibhedalayāpekṣayā'dvitīyavastuni tadākārākāritāyā buddhivṛtteratitarāmekībhāvenāvasthānam . tadā tu jalākārākāritalavaṇānavabhāsenādvitīyavastumātramevāvabhāsate .. iti vedānte upadiṣṭaṃ pūrbarṣibhiḥ .. ato jñānalakṣaṇāni bhagavadgītāyāṃ . 13 . 7-11 ..
amānitvamadambhitvamahiṃsā kṣāntirārjavam .
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ..
indriyārtheṣu vairāgyamanahaṅkāraeva ca .
janma mṛtyu-jarā-vyādhi-duḥkha-doṣānudarśanam ..
asaktiranabhiṣvaṅgaḥ puttradāragṛhādiṣu .
nityañca samacittatvamiṣṭāniṣṭopapattiṣu ..
mayi cānanyayogena bhaktiravyabhicāriṇī .
viviktadeśasevitvamaratirjanasaṃsadi ..
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam .
etajjñānamiti proktamajñānaṃ yadato'nyathā .. ato jñeyaṃ vastu tatraivādhyāye . 12-17 ..
jñeyaṃ yattat pravakṣyāmi yajjñātvā'mṛtamaśnute .
anādimat paraṃ brahma na sattannāsaducyate ..
sarvataḥ pāṇipādantat sarvato'kṣiśiromukham .
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati ..
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam .
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ..
vahirantaśca bhūtānāmacaraṃ carameva ca .
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ..
avibhaktañca bhūteṣu vibhaktamiva ca sthitam .
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ..
jyotiṣāmapi tajjyotistamasaḥ paramucyate .
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam .. tathā ca śvetāśvataraśrutau ātmajñānenaiva muktiriti sphuṭaṃ darśayāmāsa . yathā --
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam .
sarvasya prabhumīśānaṃ sarvasya śaraṇaṃ vṛhat ..
ātmā guhāyāṃ nihito'sya jantoraṇoraṇīyān mahato mahīyān .
tamakratuṃ paśyati vītaśoko dhātuḥ prasādānmahimānamīśam .. mahānivvāṇatantre ca . 5 . 11 ..
pare brahmaṇi vijñāte samastairniyamairalam .
tālavṛntena kiṃ kāryaṃ labdhe malayamārute .. nanu kimidānīṃ vāgbhaṅgyā'dvaitavādaṃ saṃsthāpayituṃ prayatate iti cet darśayāmaḥ . tathā ca śrīviṣṇudharme --
parātmano manuṣyendra vibhāgo hi na kalpitaḥ .
kṣaye tasyātmaparayorvibhāgābhāvaeva hi ..
ātmā kṣetrajñasaṃjño'yaṃ saṃyuktaḥ prākṛtairguṇaiḥ .
taireva vigataḥ śuddhaḥ paramātmā nigadyate ..
anādisambandhavatyā kṣetrajño'hamavidyayā .
yuktaḥ paśyati bhedena brahmatvātmani saṃsthitam .. tathāhi śvetāśvataraśrutibhāṣyadhṛtavaśiṣṭavacanaṃ praśnapūrbakaṃ darśitam . yathā --
yadyātmā nirguṇaḥ śuddhaḥ sadānando'jaro'maraḥ .
saṃsṛtiḥ kasya tāta ! syāt mokṣo vā'vidyayā vibho ..
kṣetranāśe kathaṃ tasya jñāyate bhagavān yataḥ .
yathāvat sarvametaṃ me vaktumarhasi sāmpratam ..
tasyaiva nityaśuddhasya sadānandamayātmanaḥ .
avacchinnasya jīvasya saṃsṛtiḥ kīrtyate budhaiḥ ..
ekaeva hi bhūtātmā bhūte bhūte vyavasthitaḥ .
ekadhā bahudhā caiva dṛśyate jalacandravat ..
māntyārūḍhaḥ saevātmā jīvasaṃjñaḥ sadā bhavet .. tathā ca śukaśiṣyo gauḍapādācāryaḥ ..
yathaikasmin ghaṭākāśe rajodhūmādibhiryute .
na sarve samprayujyante tadvajjīvāḥ sukhādibhiḥ .. tasmādadvitīye paramātmanyupādhito jīveśvarayorjīvānāñca parasparaṃ bhedavyavasthāyāḥ siddhatvānna viśuddhasatvopādherīśvarasyāviśuddhopādhijīvagatāḥ sukhaduḥkhamohājñānādayaḥ .. tathā ca bhagavān parāśaraḥ . jñānātmakasyāmalasattvarāśerapetadoṣasya sadā sphuṭasya . kiṃ vā jagatyasti samastapuṃsāmajñātamasyāsti hṛdi sthitasya .. kathaṃ tarhyaupādhikabhedena bandhamuktyādivyavasthā sopādhikānāṃ teṣāṃ vā sopādhikaiśvarasya vā svarūpasyeti ityāśaṅkya dṛṣṭāntapūrbakaṃ vyavasthāṃ darśayati ..
ekastu sūryo bahudhā jalādhāreṣu dṛśyate .
ābhāti paramātmā ca sarvopādhiṣu saṃsthitaḥ ..
brahya sarvaśarīreṣu vāhye cābhyantare sthitam .
ākāśamiva bhūteṣu buddhāvātmā ma cānyathā .. evaṃ sati yayā buddhyā deho'hamiti manyate .
anātmanyātmatā bhrāntyā sā syātsaṃsārabandhinī .. sarvairvikalpairhīnastu śuddho buddho'jaro'maraḥ . praśānto vyomavadvyāpī caitanyātmā sakṛtprabhuḥ .. dhūmābhradhūlibhirvyoma yathā na malinīyate . prākṛtairaparāmṛṣṭo vikāraiḥ puruṣastathā .. yathaikasmin ghaṭākāśe jalairdhūmādibhiryute . nānye malinatāṃ yānti dūrasthāḥ kutracit kvacit .. yathā dvandvairanekaistu jīve ca malinīkṛte . etasminnāpare jīvā malināḥ santi kutracit .. paraṃ natu kevalaṃ prakṛteḥ pṛthagrūpacaitanyajñānamātreṇa brahmajñānaṃ sambhavitumarhati . yadi caike paṇḍitāḥ pṛthagjñānenaiva siddhiḥ syāditi manyante kintu naiva śrutaya evaṃ paricakṣate . yathā, śvetāśvataropaniṣadi jñājñau dvāvajāvīśānīśāvajā hyekā bhoktṛbhogyārthayuktā anantaścātmā viśvarūpo hyakartā trayaṃ yadā vindate brahmametat .. ataeva brahmajijñāsoryoginaḥ śratyapadiṣṭabrahmatattvavijñānenaiva muktiḥ syāt anyathā śramaeva .. yathā, tatraiva kṣaraṃ pradhānamamṛtākṣaraṃ haraḥ kṣarātmānāvīśate devaekaḥ . tasyābhidhānāt yojanāt tattvabhāvāt bhūyaścānte viśvamāyānivṛttiḥ .. jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśairjanmamṛtyaprahāṇiḥ . tasyābhidhyānāttṛtīyaṃ dehabhede viśvaiśvayya kevala āptakāmaḥ .. paraṃ yogābhyāsādṛte naiva kadācit tattvajñānāsyotpattiriti śrutismṛtyādīnāṃ jñānapratipādakaśāstrāṇāmupadeśo dṛśyate yadi ca pūrbapūrbaprakaraṇe purāṇaprabhṛtivihitayogādimataṃ pradarśitaṃ tatrāpi tatvraḍhīkaraṇāya vaidikmatamidānīṃ pradarśayāmaḥ . yathā yajurvedoktaśvetāśvatarīyayogaprakaraṇam . oṃ yuñjānaḥ prathamam manastattvāya savitā dhiyaḥ .. agniṃ jyotirnicāyya pṛthivyā adhyābharat .. 1 .. yuktena manasā vayaṃ devasya savituḥ save suvargeyāya śaktyai .. 2 .. yaktāya manasā devān suvaryato dhiyā divaṃ . vṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān .. 3 .. yuñjate mana uta yuñjate dhiyo viprā viprasya vṛhato vipaścitaḥ .. vihotrā dadhe vayunā videka in . maho devasya savituḥ pariṣṭutiḥ .. 4 .. yuje vāṃ brahma pūrvyaṃ namobhiḥ viślokā yanti pathyeva sūrāḥ .. 5 .. parantu ātmajñādaviśadīkaraṇāya dakṣasaṃhitaiva śreyasī jīvānāmiti pradarśayituṃ bhūyo'pyanusarāmaḥ . yathā,
ūrusthottānacaraṇaḥ savye nasyetaraṃ karam .
uttānaṃ kiñcidunnāmya mukhaṃ viṣṭabhya corasā ..
nimīlitākṣaḥ sattvastho danterdantānasaṃspṛśan .
tālusthācalajihvaśca saṃvṛtāsyaḥ suniścalaḥ .
saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ .
dviguṇaṃ triguṇaṃ vāpi prāṇāyāmamupakramet .. kintuevaṃ mā manyadhvaṃ yat gṛhānniḥsṛtya araṇyavāsādau yogābhyāsatattvajñānādeḥ sugamo bhavet ityatra yathāha dakṣaḥ saptamādhyāye .
loko vaśīkṛto yena yena cātmā vaśīkṛtaḥ .
indriyārtho jito yena taṃ yogaṃ prabravīmyahaṃ ..
prāṇāyāmāstathā dhyānaṃ pratyāhārastu dhāraṇā .
tarkaścaiva samādhiśca ṣaḍaṅgo yoga ucyate ..
nāraṇyasevanādyogo nānekagranthacintanāt .
vratairyajñaistapobhiśca na yogaḥ kasyacit bhavet ..
na ca pathyāśanāt yogo na nāsāgranirīkṣaṇāt .
na ca śāstrātiriktena śaucena sa bhavet kvacit ..
na maunamantrakuhakairanekaiḥ sukṛtaistathā .
lokayātrāviyuktasya yogo bhavati kasyacit ..
abhiyogāt tathābhyāsāt tasminneva tu niścayāt .
punaḥ punaśca nirvedād yogaḥ sidhyati nānyathā .. ataeva nirvedādṛte kevalaṃ tapaḥsvādhyāyādibhirna yogasiddhviḥ śāstrakṛdbhiranumodanīyā . kintu ādaranairantaryeṇa ātmacintādayaeva brahmalabdhyai sadupāyā iti bodhyam yathā tatraiva .
ātmacintāvinodena śaucakrīḍanakena ca .
sarvabhūtasamatvena yogaḥ sidhyati nānyathā ..
yaścātmani rato nityamātmakrīḍastathaiva ca .
ātmaniṣṭhaśca satatamātmanyeva svabhāvataḥ ..
rataścaiva svayaṃ tuṣṭaḥ santuṣṭo nānyamānasaḥ .
ātmanyeva sutṛpto'sau yogastasya prasidhyati ..
supto'pi yogayuktaḥ syājjāgraccāpi viśeṣataḥ .
īdṛkceṣṭaḥ smṛtaḥ śreṣṭho gariṣṭho brahmavādinām .. parantu viṣayāsaktivarjanaṃ vinā kvāpi kasyacidapi ātmasiddhirna prajāyate . yathā tatraiva --
ya ātmavyatirekeṇa dvitīyaṃ naiva paśyati .
brahmībhūya sa evaṃ hi dakṣapakṣa udāhṛtaḥ ..
viṣayāsaktacitto hi yatirmokṣaṃ na ṣindati .
yatnena viṣayāsaktiṃ tasmād yogī vivarjayet .. yadi ca kecit viṣayendriyasaṃyogaiḥ siddhirbhavet iti vadanti tatra teṣāṃ bhrāntireva sā yathā tatraiva, viṣayendriyasayogaṃ kecit yogaṃ vadanti hi . adharmo dharmarūpeṇa gṛhītastairapaṇḍitaiḥ .. iti .. yadi cādvaitatattvajñānameva sarvato niśreyasakaraṃ jīvānābhityaśeṣavaḥ pradarśitam kintu durbalamabalādyadhikāribhedena yathākamaṃ kriyābhaṃktijñānavogādayaḥ sanniveśitā ityalamatipallavitena .. * ..)
upāsitaḥ, tri, (upa + ās + kta .) kṛtopāsanaḥ . tatparyāyaḥ . varivasitaḥ 2 varivasyitaḥ 3 upacaritaḥ 4 . ityamaraḥ ..
upāstiḥ, strī, (upa + ās + ktin .) sevā . iti hemacandraḥ .. (yathā, mugdhabodhe kārakaprakaraṇe 7 .
muktirnarte'cyutopāstiṃ bhūtaṃ bhūtamabhi prabhuḥ ..)
upāhitaḥ, puṃ, (upa āsannaṃ āhitaṃ phalaṃ yasya .) agnyutpātaḥ . sa tu ulkāpātādiḥ . ityamaraḥ ..
upāhitaḥ, tri, (upa + ā + dhā + kta .) saṃyojitaḥ . ityamaraḥ .. āropitaḥ . iti medinī ..
upekṣaṇaṃ, klī, (upa + īkṣ + bhāvelyuṭ .) varjanam . tyajanam .. (yathā, mahābhārate 3 . hanūmadbhīmasaṃvāde 150 . 42 .
sāmnā dānena bhedena daṇḍenopekṣaṇena ca .
sādhanīyāni karmāṇiṃ samāsavyāsayogataḥ ..)
upekṣā, strī, (upa + īkṣ + a + ṭāp .) asvīkāraḥ . tyāgaḥ . (audāsīnyam . yathā, raghuḥ 14 . 65 . kuryāmupekṣāṃ hatajīvite'smin .) yuddhaviṣaye tu kṣudropāyaḥ . māyopekṣandrajālāni kṣudropāyā ime trayaḥ . iti hemacandraḥ ..
upendraḥ, puṃ, (indramupagataḥ . kaśyapādṛṣeḥ aditau vāmanāvatāre indrasyānantaraṃ jātatvāt tathātvam .) viṣṇuḥ . ityamaraḥ .. (upendrasyāparāṃ vyutpattimāha harivaṃśe 75 . 46 .
mamopari yathendrastvaṃ sthāpito gobhirīśvaraḥ .
upendra iti kṛṣṇa tvāṃ gāsyanti divi devatāḥ .. tathā ca bhāgavate 8 . 23 . 21, 22, 23 .
kaśyapasyāditeḥ prītyai sarvabhūtabhavāya ca .
lokānāṃ lokapālānāmakarot vāmanaṃ patim ..
vedānāṃ sarvadevānāṃ dharmasya yaśasaḥ śriyaḥ .
maṅgalānāṃ vratānāṃ ca kalpaṃ svargāpavargayoḥ ..
upendraṃ kalpavāñcakre patiṃ sarvavibhūtaye .
tadā sarvāṇi bhūtāni bhṛśaṃ mumudire nṛpa ! ..)
upoḍhaḥ, tri, (upa samīpe uhyate sma . upa + vaha + kta .) nikaṭaḥ . (yathā, kirāte 13 . 23 tadupoḍhaiśca namaścaraḥ pṛṣatkaḥ .) vivāhitaḥ . iti medinī .. (dhṛtaḥ . vihitaḥ . yathā śākuntale 7 ma aṅke --
upoḍhaśabdā na rathāṅganemayaḥ pravartamānaṃ na ca dṛśyate rajaḥ ..)
upoḍhaḥ, puṃ, (upa + vaha + kta .) vyūhaḥ . iti dharaṇī ..
upotī, strī, (upate sma yā . upa + ve + kta + ṅīṣ . patrādiṣu vayanasādṛśyādasya tathātvam .) pūtikā . iti śabdaratnāvalī .. (dvādaśyāmupotīṃ tyaktvā pāraṇaṃ kuryāt . iti smṛtiḥ ..)
[Page 1,270b]
upodakī, strī, (upagatā udakam . rasaprādhānyāt . gaurāditvāt ṅīṣ .) pūtikā . pūṃiśāka iti bhāṣā . tatparyāyaḥ . kalambī 2 picchilā 3 picchilacchadā 4 mohanī 5 madaśākaḥ 6 viśālā 7 balipodakī 8 . asyā guṇāḥ . kaṣāyatvam . uṣṇatvam . kaṭutvam . madhuratvam . nidrālasyaruciviṣṭambhaśleṣmakāritvañca . iti rājanirghaṇṭaḥ .. (yathā, ekādaśītattve dvādaśīniyame kūrmapūrāṇadhṛtavacanam .
dvādaśyāṃ pāraṇaṃ kuryāt varjayitvāpyupodakīm ..)
upodikā, strī, (upādhikamudakamasyām . uttarapadasya cetyuttarapadasyodādeśaḥ . kap . ṭāp .) pūtikā . ityamaraḥ .. asyā guṇāḥ . sārakatvam . snigdhatvam . balaśleṣmakāritvam . himatvañca . iti rājavallabhaḥ .. (yathā, vaidyake .
taṇḍulairānatavyājairhasatyeṣā upodikā .
madaghnī cāpyupodikā . iti sūtrasthāne 6 adhyāye vābhaṭenoktam ..
upodikādadhibhyāntu siddhā madavināśinī . iti carake sūtrasthāne 2 adhyāye ..
svādupākarasā vṛṣyā vātapittamadāpahā .
upodikā sarā snigdhā balyā śleṣmakarī himā .. iti suśrute sūtrasthāne 46 adhyāyaḥ ..)
upodīkā, strī, pūtikā . iti bharataḥ dvirūpakoṣaśca ..
upodghātaḥ, puṃ, (upa samīpe uddhananam . upa + ut + han + ghañ .) udāharaṇam . ityamaraḥ .. ārambhaḥ . iti bharataḥ .. saṅgativiśeṣaḥ . yathā --
saprasaṅga upodghāto hetutāvasarastathā .
nirvāhakaikakāryatve ṣoḍhā saṅgatiriṣyate .. tallakṣaṇaṃ yathā --
cintāṃ prakṛtasiddhārthāmupodghātaṃ vidurbudhāḥ . ityanumitau jagadīśatarkālaṅkāraḥ ..
upoṣaṇaṃ, klī, (upa + uṣ dāhe + lyuṭ .) upavāsaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, tithitattve .
upoṣaṇaṃ navamyāñca daśamyāñcaiva pāraṇam . vistṛtistu upavāsaśabde draṣṭavyā ..)
upoṣitaṃ, klī, (upa + vas + bhāve kta .) upavāsaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 5 . 155 .
nāsti strīṇāṃ pṛthakyajñaḥ na vrataṃ nāpyupoṣitam ..
upoṣitaḥ, tri, (upoṣyate sma . upa + vasa + kartari + kta .) kṛtopavāsaḥ . yathā --
upoṣito dvitīye'hni pūjayet punareva tām . iti durgotsavaprakaraṇe tithyāditattvam .. (yathā raghau 219 .
papau nimeṣālasapakṣmapaṅktirupositābhyāmiva locanābhyām ..)
uptaḥ, tri, (upyate sma yaḥ kṣetrādiṣu . vap + ktā .) kṛtavapanaḥ . vonā iti bhāṣā . yathā --
tadvai dhanusta iṣavaḥ sa ratho hayāste soṭahaṃ rathī nṛpatayo yata ānamanti .
sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddhamivoptamūṣyām .. iti śrībhāgavate 1 skandhe 15 . 21 .. śrīkṛṣṇaviyoga evātra hetuḥ nānya ityāha tadvai iti yato yebhya īśena riktaṃ śūnyaṃ asat kāryākṣamaṃ sanmantravidhānairapi bhasmani hutamiva bhasmanniti luptasaptamyantaṃ padam . atiprītādapi kuhakānmāyāvinaḥ sakāśādrāddhaṃ labdhaṃ yathā . samyakkarṣaṇādināpi uṣarabhūmau uptaṃ vījamiva . iti taṭṭīkāyāṃ śrīdharasvāmī .. * .. kṛtamuṇḍanam . yathā --
saśikhaṃ vapanaṃ kāryamāsnānādbrahmacāriṇā . iti kātyāyanakṛtacchandogapariśiṣṭe'pyevam . tadekaśrutimūlakatvāt . taddhṛtapāraskarīye . paryuptaśirasamiti sūtre'pi tathaivārthaḥ tadbhāṣyakṛtā hariśarmaṇāpi pari sarvatobhāvenoptaśirasaṃ muṇḍitaśirasamiti vyākhyātam . iti prāyaścittatattvam ..
uptakṛṣṭaṃ, tri, (ādau uptaṃ paścāt kṛṣṭam . pūrbakāleti samāsaḥ .) vījavapanānantarakarṣitakṣetram . tatparyāyaḥ . vījākṛtam 2 . ityamaraḥ ..
ubja, śa ārjave . iti kavikalpadrumaḥ .. (tudāṃ-paraṃakaṃ-seṭ .) hrasvādiḥ . oṣṭhyabakāropadhaḥ . tena rvyanactayīti dīrgho na syāt . syādau navadra iti ubjijiṣati . ūrṇaurjordīrghapāṭhasāmarthyāt svarāderna dīrgha iti kecit . dantyavakāratvānna ubjatītyatra dīrgha ityapyeke . śa ubjatī ubjantī . ārjavamavakrībhāvaḥ . ubjati sādhuravakraḥ syādityarthaḥ . iti durgādāsaḥ .. (yathā, ṛgvede . 6 . 5 2 . 1 .. ubjantu taṃ subhvaḥ parvatāso nihiyatā matiyājasya yaṣṭa ..)
ubha, śa pūrtau . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) hrasvādiḥ . śa ubhati kumbhaṃ jalena lokaḥ . uvobha . iti durgādāsaḥ ..
ubhayaḥ, tri, (ubhau avayavau asya . ubha + tayap . ubhādudātto nityamiti . 5 . 2 . 44 . tayapo'yajādeśaḥ . kathamubhaye devamanuṣyā iti yato bahūnāmubhāvayavau na ghaṭataḥ . naiṣa doṣaḥ . atra hi dvau rāśī samudāyasyāvayavau . eko devānāṃ aparo manuṣyāṇāmiti . ubhādudātto nityamiti nityagrahaṇasyedaṃ prayojanaṃ vṛttiviṣaye ubhaśabdaprayogo mābhūt ubhayaśabdasyaiva yathā syāditi .) yugalam . iti śabdacandrikā .. dui iti bhāṣā . (yathā, manuḥ . 2 . 55 ..
pūjitaṃ hyaśanaṃ nityaṃ balamūrjañca yacchati .
apūjitantu tadbhaktamubhayaṃ nāśayedidam ..)
ubhayataḥ, [s] vya (ubhayasmāt . ubhaya + tasil .) pārśvadvaye . ubhayapārśve . iti vyākaraṇam .. (yathā, manuḥ . 8 . 315 .
śaktiñcobhayatastīkṣṇāmāyasaṃ daṇḍameva vā ..)
ubhayadyuḥ, [s] vya, (ubhayorahnoḥ . dyuścobhayādvaktavya iti sādhuḥ .) ubhayadinam . dinadvayam . ityamaraḥ .. (yathā, atharvavede . 1 . 25 . 4 .
yo'nyedyurumayadyurabhyeti ..)
[Page 1,271a]
ubhayedyuḥ, [s] vya (ubhayorahnoḥ . sadyaḥparuditi ubhayādedyus nipātitaḥ .) ubhayadinam . ityamaraḥ .. (yathā, aitareyabrāhmaṇe . 5 . 29 ..
agnihotramubhayedyurahūyata ..)
um, vya, (uṅ śabde + ḍum .) roṣaḥ . aṅgīkāraḥ . praśnaḥ . iti medinī .. krodhavarjitaḥ . iti śabdaratnāvalī ..
umā, klī, (u bho mā tapasyāṃ kurviti . yathā, umeti mātrā tapaso niṣiddhā paścādumākhyāṃ sumukhī jagāma . iti kumārokteḥ . yadvā orharasya mā lakṣmīriva . uṃ śivaṃ māti mimīte vā . āto'nupasargeti kaḥ . ajāditvāt ṭāp . avati ūyate vā uṅ śabde vibhāṣā tilamāṣo meti . 5 . 2 . 4 . nipātanāt mak ..) durgā . (yathā, kumāre . 3 . 67 .
umāmukhe vimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni ..) atasī . kīrtiḥ . haridrā . kāntiḥ . iti medinī .. śāntiḥ . iti śabdaratnāvalī .. tannāmavyutpattiryathā .
yato hi tapase puttri vanam gantuñca menakā .
umeti tena someti nāma prāpa tadā satī .. iti kālikāpurāṇe 42 adhyāyaḥ ..
umākaṭaḥ, puṃ, (umāyā rajaḥ . umā alāvūtilomābhaṅgābhyo rajasyupasaṃkhyānam iti kaṭac .) umādhūliḥ . iti vyākaraṇam .. masināra dhūlā iti bhāṣā .
umāguruḥ, puṃ, (umāyā guruḥ pitā . satī dakṣayajñe śivanindāśravaṇāt yogavimuktadehā himālayātmenakāgarbhe sambhūteti paurāṇikī kathātrānusandheyā .) himālayaparbataḥ . iti trikāṇḍaśeṣaḥ ..
umācaturthī, strī, (umāyāścaturthī . umājanmatithitvādasyāḥ tathātvam . jyaiṣṭhaśuklacaturthī . yathā,
jyaiṣṭhaśuklacaturthyāntu jātā pūrbamumā satī .
tasmāt sā tatra saṃpūjyā strībhiḥ saubhāgyavṛddhaye .. iti saṃvatsarakaumudīdhṛtabrahmapurāṇavacanam ..
umāpatiḥ, puṃ, (umāyāḥ patiḥ .) śivaḥ . ityamaraḥ .. (yathā, mahābhārate 14 . saṃvartamaruttīye . 8 . 1
tapyate tatra bhagavān tapo nityamumāpatiḥ ..)
umāvanaṃ, klī, (umāyāḥ prītaye vanamiva .) puraviśeṣaḥ . tatparyāyaḥ . devīkoṭaḥ 2 koṭīvarṣam 3 bāṇapuraṃ 4 śoṇitapuraṃ 5 . iti hemacandraḥ ..
umāsutaḥ, puṃ, (umāyāḥ sutaḥ puttraḥ .) kārtikeyaḥ . iti hemacandraḥ ..
umeśaḥ, puṃ, (umāyā īśaḥ patiḥ .) mahādevaḥ . iti hemacandraḥ ..
umbaraḥ, puṃ, (um ityavyaktaśabdaṃ vṛṇātīti . um + bṛ + ac .) dvārordhvakāṣṭham . tatparyāyaḥ . gṛhāvagrahaṇī 2 dehalī 3 ambaraḥ 4 udumbaraḥ 5 . iti hemacandraḥ .. (gandharbaviśeṣaḥ . yathā, harivaṃśe pārijātaharaṇe . 126 . 14 .
umbarastumburuścaiva jagmuranye ca ṣaḍgaṇān ..)
[Page 1,271b]
umbī, strī, (um krodhavarjitaṃ svabhāvaṃ vāti prāpnotīti . uma + vā + ka . pṛṣodarāditvāt vasya baḥ .) ardhapakvatṛṇānalasaṃbhṛṣṭayavagodhūmamañjarī . asyā guṇāḥ . kaphapradatvam . balakāritvam . laghutvam . pittānilāpahatvañca . iti bhāvaprakāśā ..
umbha, pa śa pūrṇau iti kavikalpadrumaḥ . (tudāṃ-paraṃsakaṃ-seṭ .) unbha iti ca pāṭhaḥ ..
umyaṃ, klī, (umāyā atasyā haridrāyā vā kṣetram . umā + vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ . 5 . 2 . 4 . iti yat .) aumīnam . atasīkṣetram . haridrākṣetrañca . iti bharato dvirūpakoṣaśca ..
ura, gatau . sautradhāturayam . iti kavikalpadrumaḥ . (paraṃ-sakaṃ-seṭ .) pañcamasvarādiḥ . urasaḥ . iti durgādāsaḥ ..
uraḥ, [s] klī, (iyarti . ṛ gatau . arterucca . 4 . 194 iti uṇādisūtreṇa asun urādeśaḥ kicca .) vakṣaḥsthalam . ityamaraḥ .. (yathā, raghuḥ 10 . 10 .
kaustubhākhyamapāṃ sāraṃ bibhrāṇaṃ vṛhatorasā . tathā, māghe 7 . 22 .
urasi sarasapādalekhā pratimatayānuyayāvasaṃśayānaḥ ..) tatparyāyaḥ . vakṣaḥ 2 vatsam 3 kroḍam 4 hṛt 5 bhujāntaram 6 . iti rājanirghaṇṭaḥ ..
uraḥ [s] tri, (ṛ + asun + urādeśaḥ kicca .) uttamaḥ . śreṣṭhaḥ . iti medinī ..
uraḥsūtrikā, strī, (urasaḥ sūtramiva . ive pratikṛtāviti kan .) muktāracitahāraḥ . ityamaraḥ ..
uragaḥ, puṃ, . (urasā gacchatīti . uraso lopaśceti ḍapratyayaḥ sakāralopaśca .) sarpaḥ ityamaraḥ .. (aṅgulīvoragakṣatā . iti raghuḥ 1 . 28 .) sīsakam . iti rājanirghaṇṭaḥ ..
uragasthānaṃ, klī, (uragāṇāṃ sarpāṇāṃ sthānam .) pātālam . iti śabdaratnāvalī ..
uragāśanaḥ, puṃ, (uragān sarpān aśnātīti . uraga + aśa + lyu .) garuḍapakṣī . iti jaṭādharaḥ ..
(svāvāsabhāgamurāgāśanaketuyaṣṭyā . iti māghaḥ . 5 . 13 ..)
uraṅgaḥ, puṃ, (urasā gacchatīti . uras + gam + ḍa . nipātanāt siddham .) uraṅgamaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
uraṅgamaḥ, puṃ, strī, (urasā gacchatīti . uras + gam + khac .) sarpaḥ . iti vyākaraṇam ..
uraṇaḥ, puṃ, strī, (ṛ + arteḥ kyujucca . 5 . 17 . iti uṇādisūtreṇa kyuc utvaṃ raparatvañca .) meṣaḥ . ityamaraḥ .. (yathā, ṛgvede 2 . 14 . 4 . yaḥ uraṇaṃ jaghāna navacakhvāṃsaṃ navatiñca bāhūn . tathā harivaṃśe 26 . 29 . utsṛṣṭāvaraṇau dṛṣṭvā rājā gṛhyāgato gṛham ..) meghaḥ . iti uṇādikoṣaḥ ..
uraṇākṣaḥ, puṃ, (uraṇasya meṣasyākṣīvākṣi yasya . tattulyapuṣpatvāt tathātvam . akṣṇodarśanādityac ..) vṛkṣaviśeṣaḥ . eḍāṃci iti bhāṣā . cākundā iti kecit . tatparyāyaḥ . prapunnāḍaḥ 2 eḍagajaḥ 3 dadrughna 4 cakramardakaḥ 5 padmāṭaḥ 6 . ityamaraḥ .. uraṇākhyaḥ 7 prapunnaḍaḥ 8 prapunāḍaḥ 9 . iti taṭṭīkā .. (asya guṇādaya eḍagajaśabde jñātavyāḥ ..)
uraṇākṣakaḥ, puṃ, (uraṇākṣa + svārthe kan .) uraṇākṣavṛkṣaḥ . iti śabdaratnāvalī ..
uraṇākhyaḥ, puṃ, (uraṇasya meṣamya ākhyā iva ākhyā yasya .) dadrughnavṛkṣaḥ . ityamaraṭīkāyāṃ svāmī ..
uraṇākhyakaḥ, puṃ, (uraṇākhya + svārthe kan .) dadrughnavṛkṣaḥ . iti śabdaratnāvalī ..
urabhraḥ, puṃ, strī, (uru kaṭhoraṃ bhramati . bhramu calane . anyebhyo'pīti ḍaḥ . pṛṣodarāditvāt sādhuḥ .) meṣaḥ . ityamaraḥ .. (meṣaśabde'sya guṇādikaṃjñeyam ..)
urarī, vya, (vye + bāhulakātrarīk . samprasāraṇañca .) svīkāraḥ . vistāraḥ . ityamaraḥ . (yathā, sāhityadarpaṇe 2 ya paricchede . iti kālpanikaṃ bhedamurarīkṛtya ..)
urarīkāraḥ, puṃ, (urarīkaraṇam . urarī + kṛ + ghañ .) aṅgīkāraḥ . iti jaṭādharaḥ ..
urarīkṛtaḥ, tri, (urarī + kṛ + kta .) aṅgīkṛtaḥ . vistṛtaḥ . ityamaraḥ ..
uraśchadaḥ puṃ, (uro vakṣaḥsthalaṃ chādyate'neneti . urasa + chada + gha .) kavacaḥ . ityamaraḥ .. (rāmāyaṇe 3 kāṇḍe . kāñcanoraśchadāśceme piśācavadanāḥ kharāḥ ..)
urasijaḥ, puṃ, (urasi vakṣaḥsthale jāyate . uras + jan + ḍa . saptamyā aluka .) strīstanaḥ . iti halāyudhaḥ .. (yathā rāmāyaṇe .)
paripaspṛśire canaṃ pīnairurasijairmuhuḥ ..)
urasilaḥ, tri, (praśastaṃ atiśayitaṃ vā uro vakṣo yasya . uras + ilac .) praśastavakṣoyuktaḥ . ityamaraḥ ..
uraskaṭaḥ, puṃ, (uraḥ kaṭyate'nena . uras + kaṭ + ka .) bālayajñopavītakam . vukavāchāḍa iti khyātam . pañcavaṭaśca tatparyāyaḥ . iti trikāṇḍaśeṣaḥ ..
urastrāṇaṃ, klī, (urasastrāṇaṃ bhavatyasmāt .) bakṣastrāṇakavacam . tatparyāyaḥ . nāgodaram 2 . iti hārāvalī ..
urasyaḥ, tri, (urasā nirmitaḥ . uras + yat .) aurasajātaḥ . ityamaraḥ ..
urasvān, [t] tri, (praśastamatiśayitaṃ vā uro vakṣaḥsyalaṃ yasya . uras + matup + masya vaḥ .) praśastavakṣoyuktaḥ . tatparyāyaḥ . urasilaḥ 2 . ityamaraḥ ..
urī, vya, (vayaterīk bāhulakāt samprasāraṇañca .) svīkāraḥ . vistāraḥ . ityamaraḥ .. (yathā raghau 15 .. 70 .
urīkṛtyātmano dehaṃ rājyamasmai nyavedayat ..)
urīkṛtaḥ, tri, (urī + kṛ + kta .) aṅgīkṛtaḥ . vistṛtaḥ . ityamaraḥ ..
uruḥ, tri, (urṇauti . ūrṇū + mahati hrasvaśca 4 . 1 . 32 . iti uṇādisūtreṇa kuḥ nulopo hrasvaśca .) mahān . vaḍa iti bhāṣā . tatparyāyaḥ . vaḍram 2 vipulam 3 viśaṅkaṭam 4 pṛthu 5 vṛhat 6 viśālam 7 pṛthulam 8 mahat 9 . ityamaraḥ .. vistīrṇam 10 vikaṭam 11 . iti jaṭādharaḥ .. (yathā, mahābhārate 1 . sauparṇe . 21 . 18 .
vilīrṇaṃ dadṛśaturambaraprakāśaṃ te'gādhaṃ nidhimurumambhasāmanantam . bahulam . yathā, ṛgvede 1 . 29 tuvijitā urukṣayāṃ . urukṣayo bahunivāsau iti bhāṣyam ..)
urukālaḥ, puṃ, (ururmahān kālaḥ kṛṣṇavarṇaḥ pariṇāme yasya . pākavaśādasyābhyantaraṃ kṛṣṇavarṇaṃ jāyate atastathātvam .) mahākālalatā . iti ratnamālā .. mākāla phalera gācha iti bhāṣā . (asya paryāyo yathā --
urukālo mahākālaḥ kimpākaḥ kākamardakaḥ . iti ca tatraiva . asya guṇāśca mahākālaśabdejñeyāḥ ..)
urukālakaḥ, puṃ, (urukāla + svārthe kan .) mahākālalatā . iti trikāṇḍaśeṣaḥ ..
urugāyaḥ, puṃ, (urubhirmahadbhirgīyate yaḥ . uru + gai + ghañ .) śrīkṛṣṇaḥ . (yathā, śrībhāgavate 2 . 3 . 20 .
jihvā satī dārdurikeva sūta na copagāyatyurugāyagāthāḥ . vistīrṇā gatiḥ . yathā, kaṭopaniṣāde . 2 . 11 . stomamahadurugāyaṃ pratiṣṭhān dṛṣṭvā dhṛtvā dhīro naciketo'tyaprākṣīḥ . urugāyaṃ vistīrṇāṃ gatiṃ . iti bhāṣyam .)
ururī, vya, urarī . iti bharataḥ dvirūpakoṣaśca ..
uruvukaḥ, puṃ, eraṇḍavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
uruvūkaḥ, puṃ, (uruṃ mahāntaṃ vāyatīti . uru + vai + ulakādayaśceti ūkaḥ .) eraṇḍavṛkṣaḥ . ityamaraḥ .. raktairaṇḍaḥ . iti rājanirghaṇṭaḥ ..
(laghu bhinnaśakṛttiktaṃ lāṅgulakyuruvūkayoḥ . iti carake sūtrasthāne 27 adhyāyaḥ ..)
uruvyacāḥ, [s] puṃ, (uraṃ mahāntaṃ vicatīti . iru + vyac + as .) rākṣasaḥ . ityuṇādikoṣaḥ .. (ativyāpake, tri, yathā ṛgvede 3 . 50 . 1 oruvyacāḥ pṛṇatāmebhirannaḥ ..)
urojaḥ, puṃ, (urasi vakṣaḥsthale jāyate . uras . jan + ḍa .) stanaḥ . iti hemacandraḥ ..
urjitaṃ, tri, (urja + kta .) vardhitam . iti śrībhāgavatam .. (prakhyātam . yathā, gghuḥ 7 . 38 .
bāṇākṣaraireva purasparamya nāmorjitaṃ cāpabhṛtaḥ śaśaṃsuḥ . urjitaṃ prakhyātam iti taṭṭīkā ..)
urṇanābhaḥ, puṃ, (urṇeva sūtraṃ nāmau garme yasya . samāme hrasvaḥ .) markvaṭakaḥ . iti śabdaratnāvalī .. mākaḍasā iti bhāṣā ..
urṇā, strī, meṣādiloma . bhradvayamadhyāvartaḥ . ityamaraṭīkāyāṃ ramānāthaḥ .. (lalāṭapaṭṭe navanalinanālabhaṅgatanvīyamurṇā parisphurati . iti kādambarī ..)
urda, ṅa parimāṇe . krīḍāyām . svāde . iti kavikalpadramaḥ .. (bhvādiṃ-ātmaṃ-sakaṃ-krīḍāyāṃ, akaṃ-seṭ .) hrasvādīrephamadhyaḥ . dīrghasya nityatvāt dīrghādiriti kaścit . ṅa urdate kanakaṃ vaṇik . iti durgādāsaḥ ..
urdraḥ, puṃ, (urd + ra .) jalākhuḥ . iti śabdaratnāvalī .. udviḍāla itibhāṣā .
urva, ī, hiṃse . iti kavikalpadrumaḥ .. (bhvādiṃparaṃ-sakaṃ-seṭ .) hrasvādiḥ . rvyanactayīti dīrghe ūrvati . kvipi rācchvorlepa iti valīpe ūḥ urau uraḥ . evaṃ sarvatra . ī ūrṇaḥ . iti durgādāsaḥ ..
urvaṭaḥ, puṃ, (ururmahān aṭo'ṭanaṃ yasya .) vatsaraḥ . iti trikāṇḍaśeṣaḥ ..
urvarā, strī, (ṛcchatīti . ṛ + ac + ṭāp . yadvā urvyate urva + gha . yadvā urvaṃ rāti . urva + rā + kvip .) sarvaśasyāṭhyā bhūmiḥ . (yathā atharvavede 10 . 6 . 33 . yathā vījamurvarāyāṃ kṛṣṭe kālena rohati .) bhūmīmātram . iti hemacandraḥ .. (apsaromedaḥ . yathā kāśīkhaṇḍe .
kalānidhirguṇanidhiḥ karpūratilakorvarā ..)
urvaśī, strī, (urūn mahato'pi aśnute vyāpnoti vaśīkarotīti yāvat . yadvā ūruṃ nārāyaṇasya maharṣerūrupradeśaṃ anute yonitvena vyāpnotīti . uru + aś + ka . gaurāditvāt ṅīṣ .) svanāmakhyātasvargaveśyā . ityamaraḥ .. tasyā utpattirha rivaṃśe . nārāyaṇoruṃ nirmidya sambhūtā varavarṇinī . manīṣāditvāt hrasvādiḥ .. (asyā utpattikathā uktā bhāgavate 11 . 4 . 6-16 . yathā --
dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ .
naiṣkarmyalakṣaṇamuvāca cacāra karma yo'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ ..
indro viśaṅkya mama dhāma jighṛkṣatīti kāmaṃ nyayuṅkta sagaṇaṃ sa vadaryupākhyam .
gatvāpsarogaṇavasantasumandavātaiḥ strīprekṣaṇeṣubhiravidhyadatanmatijñaḥ ..
vijñāya śakrakṛtamakramamādidevaḥ prāha prahasya gatavismaya ejamānān .
mā bhaiṣṭa bho madanamārutadevabadhvo gṛhṇīta no balimaśūnyamimaṃ kurudhvam ..
itthaṃ bruvatyabhayade naradeva ! devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tamūcuḥ .
naitat vibho tvayi pare vikṛte vicitraṃ svārāmadhīranikaṃrānatapādapadme ..
tvāṃ sevatāṃ surakṛtā bahavo'ntarāyāḥ svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te .
nānyamya varhiṣi balīn dadataḥ svabhāgān .
dhatte padaṃ tvamavitā yadi vighnamūrdhni ..
kṣuttriṭtrikālaguṇamārutajaihvyaśaiśnyānasmānapārajaladhīnatitīrya kecit ..
krodhasya yānti viphalasya vaśaṃ pade gormajjanti duñcarapathaśca vṛthotsṛjanti .
iti pragṛṇatāṃ teṣāṃ striyo'tyadbhutadarśanāḥ .
darśayāmāsa śuśrūṣāṃ svarcitāḥ kurvatīrvibhuḥ ..
te devānucarā dṛṣṭvā striyaḥ śrīriva rūpiṇīḥ .
gandhena mumuhustāsāṃ rūpaudāryahataśriyaḥ ..
tānaha devadeveśaḥ praṇatān prahasanniva .
āsāmekatamāṃ vṛṅdhvaṃ savarṇāṃ svargabhūṣaṇām ..
omityādeśamādāya natvā taṃ suravandinaḥ .
urvaśīmapsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ ..
indrāyānamya sadasi śṛṇvatāṃ tridivaukasām .
ūcurnārāyaṇabalaṃ śakrastatrāsa vismitaḥ .. purāṇāntareṣu ṛṣipravaro'yaṃ nārāyaṇo nijorudeśaṃ nirbhidya apsaraḥśreṣṭhābhenāmurvaśīṃ devagaṇebhyo dadau iti dṛśyate ..
iyaṃ hi candravaṃśāvataṃse budhaputtre purūravasi rājani baddhapraṇayā bahukālaṃ tena saha reme . etatkathā uktā harivaṃśe 26 adhyāye .. yathā, janamejaya uvāca .
gandharvī urvaśī devī rājānaṃ mānuṣaṃ katham ..
devānutsṛjya samprāptā tanme brūhi bahuśruta ..
vaśampāyana uvāca .
brahmaśāpābhibhūtā sā mānuṣaṃ samapadyata .
ailantu sā varārohā samayātsamupasthitā ..
ātmanaḥ śāpamokṣārthaṃ samayaṃ sā cakāra ha .
anagnadarśanañcaiva sakāmāyāśca maithunam ..
dvau meṣau śayanābhyāse sadā baddhau ca tiṣṭhataḥ .
ghṛtamātrā tathāhāraḥ kālamekantu pārthiva ..
yadyeṣa samayo rājan yāvatkālañca te dṛḍhaḥ .
tāvatkālantu vatsyāmi kṛtaḥ samaya eṣa naḥ ..
tasyāstaṃ samayaṃ sarvaṃ sa rājā samapālayat .
evaṃ sā vasate tatra purūravasi bhāvinau ..
varṣāṇyekonaṣaṣṭintu tadbhaktā śāpamohitā .
urvaśyāṃ mānuṣasthāyāṃ gandharvāścintayānvitāḥ ..
gandharvā ūcuḥ .
cintayadhvaṃ mahābhāgā yathā sā tu varāṅganā .
samāgacchet punardevānurvaśī svargabhūṣaṇam ..
tato viśvāvasurnāma tatrāha vadatāṃ varaḥ .
mayā tu samayastābhyāṃ kriyamāṇaḥ śrutaḥ purā ..
vyutkrāntasamayaṃ sā vai rājānaṃ tyakṣyate yathā .
tadahaṃ vedmyaśeṣeṇa yathā bhetsyatyasau nṛpaḥ ..
sasahāyo gamiṣyāmi yuṣmākaṃ kāryasiddhaye .
evamuktvā gatastatra pratiṣṭhānaṃ mahāyaśāḥ ..
niśāyāmatha cāgamya meṣamekaṃ jahāra saḥ .
mātṛvat vartate sā tu meṣayoścāruhāsinī ..
gandharvāgamanaṃ jñātvā śāpāntañca yaśasvinī .
rājānamabravīttatra puttro me hriyateti sā ..
evamukto viniścitya nagno naivodatiṣṭhata .
nagnaṃ māṃ drakṣyate devī samayo vitatho bhavet ..
tavo bhūyastu gandharvā dvitīyaṃ meṣamādadaḥ .
dvitīye tu gate meṣe ailaṃ devyabravīdidam ..
puttro me hriyate rājannanāthāyā iva prabho .
evamuktastadotthāya nagno rājā pradhāvitaḥ ..
meṣayoḥ padamanvicchan gandharvairvidyudapyatha .
utpāditā sumahatī yayau tadbhavanaṃ mahat ..
prakāśitaṃ vai sahasā tato nagnamavaikṣata .
nagnaṃ dṛṣṭvā tirobhūtā sāpsarāḥ kāmacāriṇī ..
tirobhūtāntu tāṃ dṛṣṭvā gandharvā hyagamandivam ..
utsṛṣṭāvuraṇau dṛṣṭvā rājā gṛhyāgato gṛham .
apaśyannurvaśīṃ tatra vilalāpa suduḥkhitaḥ ..
cacāra pṛthivīñcāpi mārgamāṇa itastataḥ .
athāpaśyat sa tāṃ rājā kurukṣetre mahābalaḥ ..
plakṣatīrthe puṣkariṇyāṃ haimavatyāṃ samāplutām .
krīḍantīmapsarobhiśca pañcabhiḥ saha śobhanām ..
tāṃ krīḍantīṃ tato dṛṣṭvā vilalāpa suduḥkhitaḥ .
sā cāpi tatra taṃ dṛṣṭvā rājānamavidūrataḥ ..
urvaśī tāḥ sakhīḥ prāha sa eṣa puruṣottamaḥ .
yasminnahamavātsaṃ vai darśayāmāsa taṃ nṛpam ..
samāvignāstu tāḥ sarvāḥ punareva narādhipa .
jāyeho tiṣṭha manasā ghore vacasi tiṣṭha ha ..
evamādīni sūktāni parasparamabhāṣatām .
urvaśī cābravīdailaṃ sagarbhāhaṃ tvayā vibho ..
saṃvatsarāt kumārāste bhaviṣyanti na saṃśayaḥ .
niśāmekāñca nṛpate nirvatsyasi mayā saha ..
hṛṣṭo jagāma rājātha svapuraṃ sumahāyaśāḥ .
gate saṃvatsare bhūya urvaśī punarāgamat ..
uṣitaśca tayā sārdhamekarātraṃ mahāyaśāḥ .. * ..) (nadībhedaḥ . urvaśītīrthaḥ . yathā, mahābhārate 13 . āṅgirasatīrthayātrāyāṃ 25 . 44 .
urvaśīṃ kṛttikāyoge gatvā caiva samāhitaḥ .
lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet ..)
urvaśīramaṇaḥ, puṃ, (urvaśyāḥ svarveśyāyā ramaṇaḥ priyaḥ .) urvaśīpatiḥ . sa tu candravaṃśīyarājaviśeṣaḥ . tatparyāyaḥ . purūravāḥ 2 baudhaḥ 3 ailaḥ 4 . iti hemacandraḥ .. (asya vivaraṇantu urvaśīśabdedraṣṭavyam ..)
urvaśīvallabhaḥ puṃ, (urvaśyāḥ vallabhaḥ patiḥ .) ailanṛpatiḥ . iti trikāṇḍaśeṣaḥ ..
urvāruḥ, puṃ, (uru + ṛ + uṇ .) irvāruḥ . iti bharato dvirūpakoṣaśca .. kāṃkuḍa iti bhāṣā . (karkaṭīśabde'sya guṇādayo jñātavyāḥ ..)
urvī, strī, (urṇauti iti . ūrṇūñ + mahati hrasvaśca . 1 . 32 . uṇādisūtreṇa kuḥ nulopo hrasvaśca . boto guṇavacanāditi ṅīṣ .) pṛthivī . ityamaraḥ .. (hiraṇmayorvīruhavallitantubhiḥ . iti māghe 1 . 7 . tathā, raghuḥ . 1 . 30 .
ananyaśāsanāmurvīṃ śaśāsaikapurīmiva ..)
ula dāhe . sautradhāturayam . iti kavikalpadrumaḥ .. (paraṃ-sakaṃ-seṭ .) ulkā . ulapam . iti durgādāsaḥ ..
ulapaḥ, puṃ, (valatīti . vala + viṭapapiṣṭapaviśipolapāḥ . 3 . 105 . iti uṇādisūtreṇa kapaḥ samprasāraṇañca .) vistīrṇā latā . sā tu trapuṣīdrākṣātāmbūlyādiḥ . tatparyāyaḥ . vīrut 2 gulminī 3 . ityamaraḥ .. pratānā 4 . iti jaṭādharaḥ .. pratāninī 5 vīrudhā 6 varut 7 . iti śabdaratnāvalī .. medinīmate klīvamapi . tṛṇaviśeṣaḥ . iti viśvamedinyau .. ulukhaḍa iti bhāṣā ..
ulindaḥ, puṃ, (vala + kindaḥ samprasāraṇañca .) deśaviśeṣaḥ . ityuṇādikoṣaḥ ..
ulupaḥ, puṃ, klī, gulminī . śākhāpatrapracayayuktalatā . ityamaraṭīkāsārasundarī kācinmedinī ca ..
ulupaḥ, puṃ, tṛṇaviśeṣaḥ . iti kecidviśvamedinyau .. ulukhaḍa iti bhāṣā .
ulupī, [n] puṃ, (ulupaivākṛtirvidyate yasya . ulupa + ini .) śiśukaḥ . ityamaraḥ .. tadākṛtimatsyaḥ . iti śabdaratnāvalī ..
ulūkaṃ, klī, (vala + ulūkādayaśca . 4 . 41 . iti uṇādisūtreṇa nipātanāt ūkaḥ samprasāraṇañca .) tṛṇaviśeṣaḥ . ulukhaḍa iti bhāṣā . tatparyāyaḥ . sūcyagraḥ 2 sthūlakaḥ 3 darṣmaḥ 4 jūrṇākhyaḥ 5 kharacchadaḥ 6 ulapaḥ 7 ulupaḥ 8 . iti ratnamālādayaḥ ..
ulūkaḥ, puṃ, (ucatīti, uca samavāye, ulūkādayaiti sādhu, yadvā valate, ulūkāditvāt valeḥ samprasāraṇam ūkaśca .) pecakapakṣī . ityamaraḥ .. tatparyāyaḥ . tāmasaḥ 2 ghūkaḥ 3 divāndhaḥ 4 kauśikaḥ 5 kuśiḥ 6 naktañcaraḥ 7 niśāṭaḥ 8 kākāriḥ 9 ghoradarśanaḥ 10 . iti rājanirghaṇṭaḥ ..
(tyajati mudamulūkaḥ prītimāṃścakravākaḥ . iti māghe 11 . 64 . tathā, manuḥ 11 . 131 .
śvagodholūkakākāṃśca śūdrahatyāvratañcaret ..) indraḥ . (ulūkāvindrapecakau . ityuṇādivṛttiḥ . 4 . 41 .) bhāratayodhī . saca śakuniputtraḥ . iti hemacandraḥ .. (yathā, mahābhārate .
āhūyopahvare rājannulūkamidamabravīt .
ulūka gaccha kaitavya ! pāṇḍavān sahasomakān .. viśvāmitraputtraḥ . yathā, bhārate 13 . 4 . 51 .
ulūko'tha mudgalaśca tatharṣiḥ saindhavāyanaḥ .) ulūkadeśavāsini tri . yathā, mahābhārate 2 . 27 . 11 .
ulūkānuttarāṃścaiva tāṃśca rājñaḥ samānayat ..)
ulūkī, strī, tāmrāyāḥ sutā śukī tasyāḥ kanyā . yathā -- viṣṇupurāṇe 1 aṃśe 21 . 14 -- 16 . ṣaṭsutāstu mahāsattvāstāmrāyāḥ parikīrtitāḥ . śukī śyenī ca bhāsī ca sugrīvī-śuci-gṛdhrikāḥ .. śukī śukānajanayat ulūkī pratyulūkakān . śyenī śyenāṃstathā bhāsī bhāsān gṛdhrāṃśca gṛdhyapi .. śucyaudakān pakṣigaṇān sugrīvī tu vyajāyata . aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśaḥ prakīrtitaḥ .. tāmrāyā vaṃśamāha ṣaḍiti tribhiḥ . sutāḥ kanyāḥ tā evāha śukīti . sugrīvī ca śuciśca gṛdhrikā ca tāḥ . ulūkaṃ pratyulūkakān tatpratipakṣān kākāṃśca . ulūkīti pāṭhe'pi ulūkīṃ pratyulūkakāṃśca saivājanayadityarthaḥ na punarulūkīsaṃjñā anyā anirdiṣṭatvāt . śukī śukānajanayat ulūkapratyulūkakāniti mātsyokteḥ . śucyaudakān śucireva śucī sā audakān jalajān pakṣigaṇān vyajāyata . sugrīvī tu aśvādīn vyajāyata ityanvayaḥ . tāmrāyā daṃśaḥ parikīrtita ityupasaṃhāraḥ . iti taṭṭīkāyāṃ śrīdharasvāmī ..
ulūkhalaṃ, klī, (ūrdhvaṃ khamulūkham . pṛṣodarāditvāt sādhuḥ . ulūkhaṃ lāti gṛhṇātīti . ātonupeti kaḥ .) udūkhalam . ityamaraḥ .. (yathā, manuḥ 3 . 88 .
vanaspatibhya ityevaṃ muṣalolūkhale haret .
(śṭate payasi mṛdgīyādāpothyolūkhale tataḥ . iti carake cikitsāsthāne daśame'dhyāye ..) gugguluḥ . iti bharato dvirūpakoṣaśca ..
ulūkhalakaṃ, klī, (ulūkhala + svārthekaḥ .) guggaluḥ . ityamaraḥ .. (ulūkhalaṃ kāyati śabdayati yaḥ iti vyutpattyā vācyaliṅgaḥ . vidvān . yathā, ṛgvede 1 . 28 . 5 .
yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase . he ulūkhalaka he vidvan iti bhāṣyam .)
ulūtaḥ, puṃ, (ulatiṃ hinasti yaḥ . ul + bāhulakāt . ūtac .) ajagarasarpaḥ . iti trikāṇḍaśeṣaḥ ..
ulūpī, [n] puṃ, (u vismayajanakaṃ rūpamasyāstīti . iniḥ . ralayoraikyam .) śiśukaḥ . ityamaraḥ .. upalaiti khyātaḥ aticañcalamatsyaḥ . śiśumārākṛtirmatsyabhedaḥ . iti kaliṅgādayaḥ .. śośu iti khyātaḥ matsyaviśeṣaḥ . ityanye .. bhāṃgāla iti khyātaḥ . ityeke .. śiśumāraeva ucyate . iti sarvasvam .. tathā ca ratnakoṣādau .. culupī śiśumāraḥ syādulūpī śiśukastathā . ityamaraṭīkāyāṃ bharataḥ ..
ulūpī, strī, kauravyanāmanāga-kanyā sā tu arjunapatnī . (tatkathā mahābhārate ādiparbaṇi . 215 adhyāye uktā . yathā -- ulūpyuvāca . airāvatakule jātaḥ kauravyo nāma pannagaḥ . tasyāsmi duhitā rājan ulūpī nāma pannagī .. sāhaṃ tvāmabhisekārthamavatīrṇā samudragāṃ . dṛṣṭvaiva puruṣavyāghra kandarpeṇābhimūrchitā .. tāṃ māmanaṅgaglapitāṃ tvatkṛte kurunandana ! . ananyāṃ nandayasvādya pradānenātmano'nagha ! .. arjuna uvāca . brahmacaryamidaṃ bhadre ! mama dvādaśavārṣikam . dharmarājena cādiṣṭaṃ nāhamasmi svayaṃvaśaḥ .. tava cāpi priyaṃ kartumicchāmi jalacāriṇi ! . anṛtaṃ noktapūrbañca mayā kiñcana karhicit . kathañca nānṛtaṃ me syāt tava paripriyaṃ mavet .. na ca pīḍyeta me dharmastathā kuryāṃ bhujaṅgami ! .. ulūpyuvāca . jānāmyahaṃ pāṇḍaveya ! yathā carasi bhedinīm . yathā ca te brahmacaryaṃ idamādiṣṭavān guruḥ .. parasparaṃ vartamānāṃ drapadāsyātmajāṃ prati . yo no'nupraviśenmohāt sa vai dvādaśavārṣikam .. vane caret brahmacaryamiti vaḥ samayaḥ kṛtaḥ . tadidaṃ draupadīhetoranyonyasya pravāsanam .. kṛtavāṃstatra dharmārthamatra dharmo na duṣyati . paritrāṇañca kartavyamārtānāṃ pṛthulocana ! .. kṛtvā mama paritrāṇaṃ tava dharmo na lupyate . yadi vāpyasya dharmasya sūkṣmo'pi syāt vyatikramaḥ .. sa ca te dharma eva syāt dattvā prāṇān mamārjuna ! . bhaktāñca bhaja māṃ pārtha ! satāmetanmataṃ prabho ! .. na kariṣyasi cedevaṃ mṛtāṃ māmupadhāraya . prāṇadānānmahābāho cara dharmamanuttamam .. śaraṇañca prapannāsmi tvāmadya puruṣottama ! . donānanāthān kaunteya ! parirakṣasi nityaśaḥ .. sāhaṃ śaraṇamabhyemi roravīmi ca duḥkhitā . yāce tvāñcābhikāmāhaṃ tasmātkuru mama priyam .. sa tvamātmapradānena sakāmāṃ kartumarhasi .. vaiśampāyana uvāca . evamuktastu kaunteyaḥ pannageśvarakanyayā . kṛtavāṃstattathā sarvaṃ dharmamuddiśya kāraṇam .. sa nāgabhavane rātriṃ tāmuṣitvā pratāpavān . udite'bhyutthitaḥ sūrye kauravyasya niveśanāt .. āgatastu punastatra gaṅgādvāraṃ tayā saha . parityajya gatā sādhvī ulūpī nijamandiram .. dattvā varamajeyatvaṃ jale sarvatra bhārata ! . sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ .. * ..)
ulkā, strī, (oṣatīti . uṣa dāhe śukavalkolkā 3 . 42 . iti uṇādisūtreṇa ka-pratyayāt sādhuḥ .) tejaḥpuñjaḥ . ityamaraṭīkāyāṃ bharataḥ .. agniśikhā .. agniḥ . ityuṇādikoṣaḥ .. (yathā,
tulārāśiṃ gate bhānau amāvasyāṃ narādhipaḥ .
snātvā devān pitṝn bhaktyā saṃpūjyātha praṇamya ca ..
kṛtvā tu pārbaṇaśrāddhaṃ dadhikṣīraguḍādibhiḥ .
tato'parāhṇasamaye ghoṣayennagare nṛpaḥ ..
lakṣmīḥ saṃpūjyatāṃ lokāulkābhiścāpi veṣṭyatām . iti tithitattve amāvasyāprakaraṇe .) ākāśāt patitāgniḥ . iti rāyamukuṭādayaḥ ..
(tañcedvāyau sarati saralaskandhasaṅghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ . iti meghadūte pūrbameghe 54 ślokaḥ .
ulkānirghātaketūṃśca jyotīṃṣyuccāvacāni ca iti manuḥ . 1 . 38 .) asyā lakṣaṇam .
vṛhacchikhā ca sūkṣmāgrā raktanīlaśikhojjvalā .
pauruṣīyapramāṇena ulkā nānāvidhā smṛtā .. iti kāśyapaḥ .. (asyāḥ kāraṇamāha gargasaṃhitāyām .
atilobhādasatyādvā nāstikyādvāpyadharmataḥ .
narāpacārāt niyatamupasargaḥ pravartate ..
tato'parādhāt niyatamapavarjanti devatāḥ .
tāḥ sṛjantyadbhutāṃstāṃstu divyanābhasabhūmijān ..
taeva trividhā loke utpātā devanirmitāḥ .
vicaranti vināśāya rūpaiḥ saṃbodhayanti ca .. asyā lakṣaṇādikañcoktaṃ vṛhatsaṃhitāyāṃ 33 adhyāye . tadyathā --
divibhuktaśubhaphalānāṃpatatāṃrūpāṇivānitānyulkāḥ .
dhiṣṇolkāśanividyuttārāitipañcadhā bhinnāḥ .. 1 ..
ulkā pakṣeṇa phalaṃ tadvaddhiṣṇāśanistribhiḥ pakṣaiḥ .
vidyudahobhiḥ ṣaḍbhistadvattārā vipācayati .. 2 ..
tārā phalapādakarī phalārdhadātrī prakīrtitā dhiṣṇā .
tisraḥ sampūrṇaphalā vidyudatholkāśaniśceti .. 3 ..
aśaniḥsvanenamahatānṛgajāśvamṛgāśmaveśmatarupaśuṣu .
nipatati vidārayati dharātalaṃ .. cakrasaṃsthānā .. 4 ..
vidyutsattvatrāsaṃ janayantī taṭataṭasvanā sahasā .
kuṭilaviśālānipatatijīvendhanarāśiṣujvalitā 5 dhiṣṇākṛśālpapucchādhanūṃṣidaśadṛśyate'ntarābhyadhikaṃ .
jvalitāṅgāranikāśā dvauhastau sā pramāṇena .. 6 ..
tārā hasthaṃ dīrghā śuklā tāmrābjatanturūpā vā .
tiryagadhaścordhvaṃvā yāti viyatyuhyamāneva .. 7 ..
ulkāśirasiviśālānipatantī vardhatepratanupucchā .
dīrghā bhavati ca puruṣaṃ bhedā bahavo bhavantyasyāḥ .. 8 ..
pretapraharaṇakharakarabhanakrakapidaṃṣṭrilāṅgalamṛgābhāḥ .
godhāhidhūmarūpāḥ pāpā yā cobhayaśiraskāḥ .. 9 ..
dhvajajhaṣakarigirikamalenduturagasantaptarajatahaṃsābhāḥ . śrīvatsavajraśaṅkhasvastikarūpāḥ śivasubhikṣāḥ .. 10 ..
ambaramadhyādbahvyo nipatantyo rājarāṣṭranāśāya .
sambhamatigaganoparivibhramamākhyāti lokasya .. 11 ..
saṃspṛśatī candrārkau tadvisṛtā vā sabhūprakampā ca .
paracakrāgamanṛpabadhadurbhikṣāvṛṣṭibhayajananī .. 12 ..
pauretaraghnamulkāpasavyakaraṇaṃ divākarahiṃmāśvoḥ .
ulkā śubhadāpurato divākaraviniḥsṛtā yātuḥ .. 13 ..
śuklā raktā pītā kṛṣṇā colkā dvijādivarṇaghnī .
kramaśaścaitān hanyumūrdhvoṃraḥpārśvapucchasthāḥ .. 14 ..
uttaradigādipatitā viprādīnāmaniṣṭadā rūkṣā .
ṛjvī snigdhā khaṇḍā nīcopagatā ca tadvṛddhyai .. 15 ..
śyāmā vāruṇanīlāsṛgdahanā sitabhasmanibhārūkṣā .
sandhyā dinajā vakrā dalitā ca parāgamabhayāya .. 16 ..
nakṣatragrahaghāte tadbhaktīnāṃ kṣayāya nirdiṣṭā .
udaye ghnatī ravīndū pauretaramṛtyave'ste vā .. 17 ..
bhāgyādityadhaniṣṭhāmūleṣūlkāhateṣu yuvatīnām .
viprakṣattripīḍā puṣpānilaviṣṇudeveṣu .. 18 ..
dhravasaumyeṣu nṛpāṇāṃ ugreṣu sadāruṇeṣaucarāṇāṃ .
kṣipreṣu kalāviduṣāṃ pīḍā sādhāraṇe ca hate .. 19 ..
kurvantyetāḥ patitā devapratimāsu rājarāṣṭrabhayam .
śakropari nṛpatīnāṃ gṛheṣutatsvāmināṃ pīḍām .. 20 ..
āśāgrahopaghāte taddeśyānāṃ khale kṛṣiratānām .
caityatarau sampatitā satkṛtapīḍāṃ karotyulkā .. 21 ..
dvāripurasyapurakṣayamathendrakīle janakṣayo'bhihitaḥ .
brahmāyatane, viprān vinihanyādgominogoṣṭhe .. 22 ..
kṣveḍāsphoṭitavāditagītotkruṣṭasvanābhavantiyadā .
ulkānipātasamaye bhayāya rāṣṭrasya sanṛpasya .. 23 ..
yasyāściraṃ tiṣṭhati sve'nuṣaṅgo daṇḍākṛtiḥ sā nṛpaterbhayāya . yā cohyate tantudhṛteva svasthā yā vā mahendradhvajatulyarūpā .. 24 ..
śreṣṭhinaḥ pratīpagā tiryagā nṛpāṅganāḥ .
hantyadhomukhī nṛpān brāhmaṇānathordhvagā .. 25 ..
varhipuccharūpiṇī lokasaṃkṣayāvahā .
sarpavat prasarpiṇī yoṣitāmaniṣṭadā .. 26 ..
hanti maṇḍalāpuraṃ chatravatpurohitam .
vaṃśagulmavat sthitā rāṣṭradoṣakāriṇī .. 27 ..
vyālasūkaropamā visphuliṅgamālinī .
khaṇḍaśo'tha vā gatā sasvanā ca pāpadā .. 28 ..
surapaticāpapratimā rājyaṃ nabhasi vilīnā jaladān hanti . pavanavilomā kuṭilaṃ yātā na bhavati śastā vinivṛttā vāṃ .. 29 ..
abhibhavati yataḥ puraṃ balaṃ vā bhavati bhayaṃ tataeva pārthivasya . nipatati ca yayā diśā pradīptā jayati ripūnacirāt tayā prayātaḥ .. 30 ..)
ulkāmukhī, strī, (ulkā agniśikhāvat tejaḥ mukhe yasyāḥ .) jantuviśeṣaḥ . kheṃkaśyāli iti bhāṣā . tatparyāyaḥ . śṛgālikā 2 lomālikā 3 dīptajihvā 4 kikhiḥ 5 . iti trikāṇḍśeṣaḥ ..
ulmukaṃ, klī, (oṣatīti . uṣa dāhe + ulmukadarvīti nipātanāt dhātoḥ ṣasya laḥ mukapratyayaśca .) aṅgāraḥ . ityamaraḥ .. (yathā, śatapathabrāhmaṇe 6 . 2 . 7 anvāhāryapacanādulmukamādāya . vṛṣṇivaṃśīyarājā . yathā, mahābhārate 2 . nimantritarājāgamane 34 . 16 .
ulmuko niśaṭhaścaiva vīraścāṅgāvahastathā .
vṛṣṇayo nikhilāścānye samājagmurmahārathāḥ ..)
ullaṅghanaṃ, klī, (ut + laghi + lyuṭ .) atikramaṇam . iti purāṇam .. ḍiṅgāna iti bhāṣā . (yathā, kumāre 3 sarge 25 ślokasya ṭīkāyāṃ mallināthaḥ .
samayollaṅghanena parāṅganāsaṅgatiṃ pravṛtte sati ..)
ullalaḥ, tri, (ut + lal + ac .) bahuromayuktaḥ . tatparyāyaḥ . romaśaḥ 2 . iti hārāvalī ..
ullalitaḥ, tri, (ut + lal + kta .) taralitaḥ . āndolitaḥ . iti jaṭādharaḥ ..
ullasanakaṃ, klī, (ullasana + svārtha kan .) romāñcaḥ . iti hemacandraḥ ..
ullāghaḥ, tri, (ut + lāgh + gatyartheti kta . nipātanāt siddham .) gadānnirgataḥ . nīrogaḥ . ityamaraḥ .. śuciḥ . dakṣaḥ . kṛṣṇam . marīcamitiyāvat . iti viśvamedinyau .. kṛṣṇamityatra hṛṣṭabhiti kasyāñcinmedinyāṃ pāṭhaḥ ..
ullāpaḥ, puṃ, (ut + lap + ghañ .) śokarogādinā dhvanivikāraḥ . tatparyāyaḥ . kākuvāk 2 . iti hemacandraḥ .. (yathāha, bhartṛhariḥ . 3 . 6 .
khalollāpāḥ soḍhāḥ kathamapi tadārādhanaparaiḥ ..)
ullāsaḥ, puṃ, (ut + las + ghañ .) granthaparicchedaḥ . iti bhūriprayogaḥ .. yathā kāvyaprakāśe prathamaullāsa iti prayogaḥ . vṛddhiḥ . iti śrībhāgavatam .. āhlādaḥ . prakāśaḥ ..
(nipatanti kandaladalollāsāḥ payovindavaḥ . iti amaruśatake . 48 .)
ullikhitaḥ, tri, (ut + likha + kta .) utkīrṇaḥ . tanūkṛtaḥ . iti medinī .. citritaḥ . iti śabdaratnāvalī .. ūrdhve likhitaḥ .. (yathā, raghuḥ . 632 .)
tvaṣṭreva yantrollikhito vibhāti ..)
ullekhaḥ, puṃ, (ut + likh + ghañ .) uccāraṇam . kathanam . iti smārtāḥ .. (alaṅkārabhedaḥ .. tallakṣaṇaṃ yathā, sāhityadarpaṇe 10 paricchede .
kvacidbhedādgṛhītṝṇāṃ viṣayāṇāṃ tathā kvacit .
ekasyānekadhollekho yaḥ sa ullekha ucyate .. udāharaṇam . priyaiti gopabadhūbhiḥ śiśuriti vṛddhairadhīśaiti devaiḥ . nārāyaṇaiti bhaktairbrahmetyagrāhi yogibhirdevaḥ ..)
ullekhanaṃ, klī, (ut + likh + lyuṭ .) vamanam . iti ratnamālā .. khananam . yathā bhūmerullekhanaṃ kuryāt . uti smṛtiḥ .. (yathā, manuḥ 5 . 124 .
sanmārjanopāñjanena sekenollekhanena ca .) uccāraṇam . yathā --
māsapakṣatithīnāñca nimittānāñca sarvaśaḥ .
ullekhanamakurvāṇo na tasya phalabhāgmavet .. iti tithyāditattvam ..
ullocaḥ, puṃ, (ūrdhvaṃ locati . ut + loc + añ . yadvā ūrdhvaṃ locyate . loc + ghañ . kuttvantu na niṣṭhāyāmaniṭa iti vacanāt . asya tu tanna seṭtvāt .) candrātapaḥ . cāṃdoyā iti bhāṣā . tatparyāyaḥ . vitānam 2 . ityamaraḥ ..
ullolaḥ, puṃ, (ulloḍayatīti . loḍṛ unmāde + ṇic + pacādyac . ḍalayoraikyāt ḍasya laḥ .) mahātaraṅgaḥ . vaḍa ḍheu iti bhāṣā . tatparyāyaḥ . kallolaḥ 2 . ityamaraḥ ..
ulvaṃ, klī, (ullīyate iti . ut + līṅ śleṣaṇe ulvādayaśca 4 . 95 . iti uṇādisūtreṇa sādhuḥ .) jarāyuḥ . ityamaraḥ .. (yathā, gītāyāṃ 3 . 38 .
yatholvenāvṛto garbhastathā tenedamāvṛtam .
jātamātraṃ viśodhyolvādbālaṃ saindhavasarpiṣā .
prasūtikleśitañcānu balātailena secayet .. iti vābhaṭaḥ uttarasthāne 1 adhyāye uktavān .. atha jātasyolvaṃ mukhañca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā cchedayettatsūtraikadeśañca kumārasya grīvāyāṃ samyag badhrīyāt . iti suśrute śārīrasthāne 10 adhyāye ..)
ulvaṇaṃ, trī, (ut + vaṇa + ac . pṛṣodarāditvāt sādhuḥ .) vyaktam . spaṣṭam . ityamaraḥ ..
(śleṣmolvaṇā mahāmūlā ghanā mandarujaḥ sitāḥ .. iti vābhaṭe nidānasthāne 7 adhyāye ..
hetulakṣaṇasaṃsargādvidyāddvandvolvaṇāni ca . iti rugviniścayagranthe arśodhikāre .. prakāśaḥ . nirbādhaḥ . yathā, raghuḥ . 4 . 33 .
tasyāsīdulvaṇo mārgaḥ pādapairiva dantinaḥ ..)
uśatī, tri, (vaśa + śatṛ + ḍīp . samprasāraṇam .) akalyāṇavāk . iti śabdaratnāvalī .. (yathā, aghamarṣaṇamantre . āpo hiṣṭhā mayobhuvaḥ snāna ūrje dadhātana maheraṇāya cakṣase . oṃ yo vaḥ śivatamorasastasya bhājayateha naḥ . uśatīrivamātaraḥ ..)
uśanāḥ, [s] puṃ, (vaśa kāntau + vaśeḥ kanasiḥ . 4 . 238 . iti uṇādisūtreṇa kanasiḥ . grahyāditvāt samprasāraṇam .) śukrācāryaḥ . ityamaraḥ .. (yathā, kumāre 3 . 6 .
adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhirdviṣaste .. sa ca daityaguruḥ . tathā ca mahābhārate yayātisaṃvāde 1 . 76 . 6 .
paurohityena yājyatve kāvyantūśanasaṃ pare ..)
uśīk, [j] puṃ, (vaṣṭi uśyate vā . vaśa kāntau + vaśaḥ kit . 2 . 71 . iti uṇādisūtreṇa ijiḥ . samprasāraṇam .) agniḥ . ghṛtaṃ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
uśik, tri, (vaśa kāntau + iji + samprasāraṇam .) kamanīyam ..
na yadvacaścitrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit .
tadvāyasaṃ tīrthamuśanti mānasāḥ na yatra haṃsā niramantyuśikkṣayāḥ .. iti śrībhāgavate 1 skandhe 5 adhyāyaḥ . citrapadamapi yadvaco hareryaśo na pragṛṇīta tadvāyasaṃ tīrthaṃ kākatulyānāṃ kāmināṃ ratisthānaṃ uśanti manyante kutaḥ mānasāḥ sattvapradhāne manasi vartamānā haṃsāḥ yatayo yatra na niramanti karhicidapi nitarāṃ na ramante . uśikkṣayāḥ uśik kamanīyaṃ brahma kṣayo nivāso yeṣāṃ te yathā prasiddhā haṃsāḥ mānasasarasi carantaḥ kamanīyapadmaṣaṇḍanivāsāstyaktavicitrānnādiyukte ucchiṣṭagarte kākakrīḍāsthāne na ramante iti śeṣaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (kāmayamānam . yathā ṛgvede 1 . 131 . 5 āditte asya vīryasya carkiranmadeṣu vṛṣannuśijo yadāvitha sakhīyato yadāvitha . uśijo dharmaṃ kāmayamānāḥ janāḥ . iti bhāṣyam ..)
uśī, strī, (vaśa + ī . samprasāraṇam .) vāñchā . ityuṇādikoṣaḥ ..
uśīnaraḥ, puṃ, (uśīprado vāñchāprado naro yatra .) deśabhedaḥ . tatparyāyaḥ . gāndhāraḥ 2 . iti jaṭādharaḥ .. candravaṃśodbhavarājaviśeṣaḥ . sa tu śivirājapitā . iti śrībhāgavatam .. (puruvaṃśīyo nṛpabhedaḥ . yathā mahābhārate . śyenakapotīye . 3 . 130 . 21-23 .
uśīnaro vai yatreṣṭvā vāsavādatyaricyata ..
tāṃ devasamitiṃ tasya vāsavaśca viśāmpate .
abhyagacchannṛpavaraṃ jñātumagniśca bhārata ..
jijñāsamānau varadau mahātmānamuśīnaraṃ .
indraḥ śyenaḥ kapoto'gnirbhūtvā yajñe'bhijagmatuḥ .. tasya cāritraṃ tatraiva 131 adhyāye draṣṭavyam ..)
uśīraḥ, puṃ, klī, (vaśa kāntau + vaśaḥ kit . 4 . 31 iti uṇādisūtraṇa īran . samprasāraṇam .) vīraṇamūlam . venāra mūl khas ityādi bhāṣā . tatparyāyaḥ . abhayam 2 naladam 3 sevyam 4 amṛṇālam 5 jalāśayam 6 lāmajjakam 7 laghulayam 8 avadāham 9 iṣṭakāpatham 10 . ityamaraḥ .. uṣīram 11 mṛṇālam 12 laghu 13 layam 14 avadānam 15 iṣṭam 16 kāpatham 17 avadāheṣṭakāpatham 18 indraguptam 19 . iti taṭṭīkāyāṃ bharatādayaḥ .. jalavāsam 20 haripriyam 21 vīram 22 vīraṇam 23 samagandhikam 24 raṇapriyam 25 vīrataru 26 śiśiram 27 śītamūlakam 28 vitānamūlakam 29 jalamedam 30 sugandhikam 31 sugandhimūlakam 32 kambhu 33 . iti rājanirghaṇṭaḥ .. asya guṇāḥ . gharmadārgandhyadāhapittaraktaroganāśitvam . iti rājavallabhaḥ .. apica . śītalatvam . tiktatvam . mohabhramāpahatvam . jvarārtipittaśamanakāritvam . jalasaugandhyadāyakatvañca . iti rājanirghaṇṭaḥ .. (yathā, śākuntale 3 aṅke . priyaṃvade ! kasyedamuśīrānulepanaṃ mṛṇālavanti ca nalinīdalāni nīyante . asya paryāyaguṇāḥ yathā,
vīraṇasya tu mūlaṃ syāduśīraṃ naladañca tat .
amṛṇālañca sevyañca samagandhikamityapi ..
uśīrampācanaṃ śītaṃ stambhanaṃ laghu tiktakam .
madhuraṃ jvarahṛdvāntimadanutkaphapittahṛt ..
tṛṣṇāsraviṣavīsarpadāhakṛcchravraṇāpaham . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
uśīrakaṃ, klī, (uśīra + svārthe kan .) vīraṇamūlaṃ . iti ratnamālā .. (uśīraśabde'sya viśeṣo jñeyaḥ .)
uśīrī, strī, laghukāśaḥ . choṭa kāśyā iti bhāṣā . tatparyāyaḥ . miṣiḥ 2 guḍā 3 aśvālaḥ 4 nīrajaḥ 5 śaraḥ 6 . asya guṇāḥ . madhuratvam . śītatvam . pittadāhakṣayaroganāśitvañca . iti rājanirghaṇṭaḥ ..
uṣa u badhe, dahi . iti kavikalpadrumaḥ .. (bhvādiṃparaṃ-sakaṃ-seṭ .) hrasvādiḥ . u oṣitvā uṣṭvā . oṣati . ktvāveṭtvānnemaḍīśvītyādinā imo niṣedhe niṣṭhāyāṃ uṣṭaḥ . dahi bhasmīkaraṇe . iti dburgādāsaḥ ..
uṣa badhe . dahi . iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃsakaṃ-seṭ .) oṣati . uṣitaḥ . dahi bhasmīkaraṇe . iti durgādāsaḥ .. (yathā, manuḥ . 9 . 273 .
yaścāpi dharmasamayāt pracyutī dharmajīvanaḥ .
daṇḍenaiva tamapyoṣet svakāddharmāddhi vicyutam ..)
uṣaṃ, klī, (uṣa + ka .) pāṃśujalavaṇam . iti ratnamālā ..
uṣaḥ, puṃ, (uṣa + ka .) kāmī . gugguluḥ . rātriśeṣaḥ . dinam . iti medinī .. (dahanabadhakartari, tri .) kṣāramṛttikā . iti śabdaratnāvalī ..
uṣaḥ, [s] klī, (oṣati nāśayatyandhakāram . uṣa + uṣaḥ kiditi 4 . 233 . uṇādisūtreṇa asiḥ .) pratyūṣaḥ . ityamaraḥ .
(āsīdāsannanirvāṇaḥ pradīpārcirivoṣasi . iti raghuḥ . 12 . 1 . tathā, mādhe . 11 . 17 .
punaruṣasi viviktairmātariśvāvacūrṇya ..)
[Page 1,276a]
uṣaṇaṃ, klī, (uṣ + bāhulakāt kyun . lyuṭ vā .) maricam . ityamaraḥ . pippalīmūlam . iti rājanirghaṇṭaḥ ..
uṣaṇā, strī, (uṣaṇa + ṭāp .) pippalī . ityamaraḥ .. śuṇṭhī . iti rājanirghaṇṭaḥ .. cavikam . iti ratnamālā .. (upakulyoṣaṇā śauṇḍī iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge paryāya uktaḥ .)
uṣatī, strī, (uṣ + śatṛ . āgamaśāsanasyānityatvāt numabhāvaḥ .) akālyāṇavāk . ityamaraḥ .. (yathā, mahābhārate 1 . 87 . 8 .
yayāsya vācā para udvijeta na tāṃ vadeduṣatīṃ pāpalokyām ..)
uṣapaḥ, puṃ, (oṣatīti . uṣ + uṣikuṭidalikacikhajibhyaḥ kapan . 3 . 142 . iti kapan .) sūryaḥ . agniḥ . ityuṇādikoṣaḥ ..
uṣarbudhaḥ, puṃ, (uṣasi prātarbudhyate prakāśate . uṣas + budh + ka .) agniḥ . ityamaraḥ .. raktacitrakaḥ . rāṃcitā iti bhāṣā ..
uṣasī, strī, (uṣaṃ divasaṃ syati dūrīkarotīti . uṣa + so + ka + ṅīp .) sandhyākātaḥ . iti medinī ..
uṣā, strī, (uṣa + ka + ṭāp .) bāṇarājasutā . sā tu aniruddhabhāryā . (yathā, harivaṃśe 174 . bāṇayuddhe 12 .
bāṇasya duhitā kanyā tatroṣā nāma bhāvinī . vistṛtistu bāṇayuddhaśabde draṣṭavyā .) rātriḥ . iti medinī .. strīgavī . iti hemacandraḥ .. ukhā . sthālīti yāvat . ityamaraṭīkāyāṃ ramānāthaḥ .. (rātriśeṣaḥ . yathā jyotiṣe .
uṣāṃ godhūliyogaṃ vā svīkṛtya gamanaṃ caret ..)
uṣā, vya, (oṣatīti . uṣa + ka + ṭāp .) rātriśeṣaḥ . rātryavasānam . ityamaramedinyau .. sā tu nakṣatratejaḥparihānimārabhya bhānorardhodayaṃ yāvat bhavati . yathā --
ardhāstamayāt sandhyā vyaktībhūtā na tārakā yāvat . tejaḥparihāniruṣā bhānorardhodayaṃ yāvat .. iti tithitattve varāhavacanam ..
uṣākalaḥ, puṃ, (uṣāyāṃ kalo yasya .) kukkuṭaḥ . iti trikāṇḍaśeṣaḥ ..
uṣāpatiḥ, puṃ, (uṣāyāḥ patiḥ .) aniruddhaḥ . sa tu kāmadevaputtraḥ . ityamaraḥ .. (etatkathābāṇayuddhaśabde draṣṭavyā ..)
uṣāramaṇaḥ, puṃ, (uṣāyā ramaṇaḥ .) aniruddhaḥ . iti halāyudhaḥ ..
uṣitaḥ, tri, (uṣa vā vasa + kta .) vyuṣitaḥ . dagdhaḥ . iti medinī .. tvaritam . iti dharaṇiḥ .. sthitaḥ . iti trikāṇḍaśeṣaḥ ..
uṣitaṅgavīnaḥ, tri, (uṣitāḥ sthitā gāvo yatra .) āśitaṅgavīnaḥ . yatra purā gāvo bhojitāḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
uṣīraḥ, puṃ, klī, (uṣ + kīrac .) uśīraḥ . vīraṇamūlam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
[Page 1,276b]
uṣeśaḥ, puṃ, (uṣāyāḥ bāṇakanyāyāḥ īśaḥ .) aniruddhaḥ . iti hemacandraḥ ..
uṣṭraḥ, puṃ, (uṣa + uṣikhanibhyāṃ kit . 4 . 161 . ityuṇādisūtreṇa ṣṭran kicca .) vāhyarathaḥ . iti dharaṇī .. paśuviśeṣaḥ . uṭ iti bhāṣā . tatparyāyaḥ . kramelakaḥ 2 mayaḥ 3 mahāṅgaḥ 4 . ityamaraḥ .. dīrghagatiḥ 5 balī 6 karabhaḥ 7 dāserakaḥ 8 dhūsaraḥ 9 lamboṣṭhaḥ 10 ravaṇaḥ 11 mahājaṅghaḥ 12 javī 13 jāṅghikaḥ 14 dīrghaḥ 15 śṛṅkhalakaḥ 16 mahān 17 mahāgrīvaḥ 18 mahānādaḥ 19 mahādhvagaḥ 20 mahāpṛṣṭhaḥ 21 baliṣṭhaḥ 22 . iti rājanirghaṇṭaḥ .. dīrghajaṅghaḥ 23 grīvī 24 dhūmrakaḥ 25 śarabhaḥ 26 . iti jaṭādharaḥ .. kramelaḥ 27 kaṇṭakāśanaḥ 28 bholiḥ 29 bahukaraḥ 30 adhvagaḥ 31 marudvipaḥ 32 vakragrīvaḥ 33 . iti śabdaratnāvalī .. vāsantaḥ 34 kulanāśaḥ 35 . iti trikāṇḍaśeṣaḥ .. kuśanāmā 36 marupriyaḥ 37 dvikakut 38 durgalaṅghanaḥ 39 bhūtaghnaḥ 40 dāseraḥ 41 dīrghagrīvaḥ 42 kelikīrṇaḥ 43 . iti hemacandraḥ .. (yathā manuḥ 4 . 120 .
nādhīyitāśvamārūḍho na rathaṃ na ca hastinam .
na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ ..
uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ . iti ca manuḥ . 11 . 29 ..)
uṣṭrakāṇḍī, strī, (uṣṭraiva kāṇḍo'sya . jātitvāt ṅīṣ .) puṣpajātibhedaḥ . uṃṭāṭī iti khyātā . tatparyāyaḥ . raktapuṣpī 2 karabhakāṇḍikā 3 raktā 4 lohitapuṣpī 5 karṇapuṣpī 6 . asyā guṇāḥ . tiktatvam . uṣṇatvam . rucikāritvam . hṛdrogahāritvañca . asyā vījaguṇāḥ . madhuratvam . śītatvam . grīṣmatvam . vṛṣyatvam . santarpaṇatvañca . iti rājanirghaṇṭaḥ ..
uṣṭradhūsarapucchikā, strī, (uṣṭrasya dhūsaraḥ pucchaiva puccho mañjarī yasyāḥ .) vṛkṣaviśeṣaḥ . iti ratnamālā .. viciṭīiti bhāṣā ..
uṣṭrapādikā strī, (uṣṭrasya pāda iva pādo yasyāḥ .) vṛkṣaviśeṣaḥ . madanamālīti khyātā . tatparyāyaḥ . śātabhīruḥ 2 bhadravallī 3 bhūmimattā 4 . iti ratnamālā ..
uṣṭraśirodharaṃ, klī, (uṣṭrasya śirodharaḥ grīvā iva ākṛtiryasya .) bhagandararogaviśeṣaḥ . tasya lakṣaṇam .
prakopanaiḥ pittamatiprakopitaṃ karoti raktāṃ piḍakāṅgadāgatām .
tadāśupākā himapūtavāhinī bhagandarantūṣṭraśirodharaṃ vadet .. iti nidānam . (asya lakṣaṇaṃ cikitsāñcoktavān vābhaṭe uttarasthāne 28 adhyāye . asya nāmāntaramuṣṭragrīvaḥ . yathā .
pittāduṣṭragrīvāvaducchritā ..
rāgiṇī tanuruṣmāḍhyā jvaradhūmāyanānvitā .
uṣṭragrīvastu pittajaḥ .
agninā vā bhiṣak sādhukṣāreṇaivoṣṭrakandharam . suśrutena nidānasthāne 4 adhyāye yat samprāptipūrbakaṃ lakṣaṇamasyoktaṃ tadyathā .. pittantu prakupitamanilenādhaḥ preritaṃ pūrbavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati . sāsyacoṣādīn vedanāviśeṣān janayatyapratikriyamāṇā ca pākamupaiti vraṇaścāgnikṣārābhyāmiva dahyate durgandhamuṣṇamāsrāvaṃ sravatyupekṣitaśca vātmūtrapurīṣa-retāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate .. iti . * .. suśrute cikitsitasthāne 8 adhyāye cikitsā yathā --
uṣṭragrīve kriyāṃ śṛṇu .
athoṣṭragrīvameṣitvā cchittvā kṣāraṃ nipātayet .
pūtimāṃsavyapohārthamagniratra na pūjitaḥ .
athainaṃ ghṛtasasṛṣṭaistilaiḥ piṣṭaiḥ pralepayet ..
bandhaṃ tato'nukurvīta pariṣekantu sarpiṣā .
tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak ..
tataḥ śuddhaṃ viditvā ca ropayettu yathākramaṃ .
utkṛtyāsrāvamārgantu parisrāviṇi buddhimān ..
kṣāreṇa vā srāvagatiṃ daheddhutavahena vā .
sukhoṣṇenāṇutailena secayedgudamaṇḍalam ..
upanāhāḥ pradehāśca mūtrakṣārasamanvitāḥ .
vāmanīyauṣadhaiḥ kāryāḥ pariṣekāśca mātrayā ..)
uṣṭrikā, strī, (uṣṭrasyākṛtirivāvayavo yasyāḥ . uṣṭrasya strī vā ..) mṛttikābhāṇḍabhedaḥ . (yathā māghe 12 . 16 . dhūrbhaṅgavikṣepavidāritoṣṭrikā .) uṣṭrabhāryā . iti medinī .. vṛścikālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
uṣṭrī, strī, (uṣa + ṣṭran + ṅīṣ .) mṛttikābhāṇḍaḥ . uṣṭrastrī . iti hemacandraḥ .. tasyāḥ kṣīraguṇāḥ . kuṣṭhaśothapittārśaḥkaphāṭopānāhodarasthajantugulmaśvāsollāsanāśitvam . taddadhiguṇāḥ . arśaḥkuṣṭhakṛmiśūlodararoganāśitvam . kaṭutvam . svādutvañca . tannavanītaguṇāḥ . vipāke śītalatvam . laghutvam . vraṇakṛbhikaphāsnavātaviṣanāśitvañca . tadghṛtaguṇāḥ . madhuratvam . vipāke kaṭutvam . śītalatvam . kuṣṭhakṛmiviṣavātakaphagulmodaranāśitvañca . tanmāṃsaguṇāḥ .. śiśiratvam . tridoṣaśamanatvam . laghutvam . balapuṣṭiṃpradatvam . rucikāritvam . madhuratvam . vīryavardhanatvañca . iti rājanirghaṇṭaḥ .. (asyā dugdhaguṇā yathā --
īṣadrūkṣoṣṇalavaṇamauṣṭrakaṃ dīpanaṃ laghu .
śastaṃ vātakaphānāhakrimiśothodarārśasām .. iti vaidyakacakrapāṇikṛtadravyaguṇe pānīyavarge .
auṣṭraṃ dugdhaṃ laghu svādu lavaṇaṃ dīpanantathā .
krimikuṣṭhakaphānāhaśothodaraharaṃ saram .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..
rūkṣaṃ tathoṣṇaṃ lavaṇaṃ kaphasya nivāraṇaṃ vātavikārahāri .
laghupraśastaṃ kaṭukaṃ kṛmīṇāṃ śophārśināmauṣṭrapayo'nukūlam .. iti hārīte prathamasthāne'ṣṭame'dhyāye ..
rūkṣoṣṇaṃ kṣīramuṣṭrīṇāmīṣat salavaṇaṃ laghu .
śastaṃ vātakaphānāhakrimiśothodarārśasām .. iti carake sūtrasthāne saptaviṃśe'dhyāye ..
rūkṣoṣṇaṃ lavaṇaṃ kiñcidauṣṭraṃ svādurasaṃ laghu .
śophagulmodarārśāghnaṃ kṛmi-kuṣṭha-viṣāpaham .. iti suśrute sūtrasthāne 45 adhyāyaḥ ..)
uṣṇaḥ, puṃ, (uṣa dāhe + iṇṣiñjidīṅuṣyavibhyonak . 3 . 2 . iti uṇādisūtreṇa nak .) grīṣmaṛtuḥ . tatparyāyaḥ . grīṣmaḥ 2 uṣmakaḥ 3 nidāghaḥ 4 uṣṇopagamaḥ 5 uṣṇāgamaḥ 6 tapaḥ 7 . ityamaraḥ .. ātapaḥ . iti hemacandraḥ .. (yathā, suśrute cikitsitasthāne 24 adhyāyaḥ .
uṣṇe haime vasanteca kāmaṃ grīṣme tu śītalam . kvacit klīvaliṅgānto'pi dṛśyate . yathā mahābhārate saṃvartamaruttīye . 14 . 8 . 9 .
noṣṇaṃ na śiśirastatra na vāyurna ca bhāskaraḥ . agniḥ . sūryaḥ . yathā, manuḥ 11 . 113 .
uṣṇe varṣati śīte vā mārute vāti vā bhṛśam . (uṣṇe āditye meghe ca varṣati iti taṭṭīkāyāṃ kullukabhaṭṭaḥ ..) palāṇḍuḥ . iti rājanirghaṇṭaḥ .. uṣṇavīryadravyaguṇāḥ . pittabalakāritvam . laghutvam . vātaśleṣmanāśitvacca . iti rājavallabhaḥ ..
uṣṇaḥ, tri, (uṣ + nak .) nirālasyavyaktiḥ . tatparyāyaḥ . dakṣaḥ 2 caturaḥ 3 peśalaḥ 4 paṭuḥ 5 sūtthānaḥ 6 . ityamaraḥ . aśītaḥ . iti medinī .. (yathā manuḥ . 3 . 237 .
yāvaduṣṇaṃ bhavatyannaṃ yāvadaśnāti vāgyataḥ ..)
uṣṇakaḥ, puṃ, (uṣṇaṃ karotīti . uṣṇa + śītoṣṇābhyāṃ kāriṇīti kan .) grīṣmakālaḥ . caṃkramādiḥ . iti dharaṇī .. (jvaraḥ . iti pāṇiniḥ 5 . 2 . 81 ..)
uṣṇakaḥ, tri, (uṣṇaṃ kāryamasya . uṣṇa + kan .) kṣiprakārī . āturaḥ . idi medinī .. praṇataḥ . iti dharaṇī .. krodhoddīptaḥ iti pāṇiniḥ 5 . 2 . 72 ..)
uṣṇanadī, strī, (uṣṇā nadī .) vaitaraṇī nadī ..
uṣṇaraśmiḥ, puṃ, (uṣṇā raśmayo yasya .) sūryaḥ . arkavṛkṣaḥ . ityamaraḥ .. (yathā, kumāre 3 . 25 .
kuveragaptāṃ diśamuṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya ..)
uṣṇavāraṇaḥ, puṃ, klī, (uṣṇamātapaṃ vārayati . uṣṇa + vṛ + ṇic + lyuṭ .) chatram . iti hārāvalī .. (yathā, kumāre 5 . 52 .
yadarthamambhojamivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanametayā vapuḥ . chatraśabde'sya guṇādikaṃ jñeyam ..)
uṣṇavīryaḥ puṃ, (uṣṇamugraṃ vīryaṃ yasya .) śiśumāraḥ . iti hemacandraḥ .. tīkṣṇatejoyuktadravyādiḥ .. (pracaṇḍavīryayukte, tri ..)
uṣṇā, strī, (uṣyate badhyate yayā . uṣa badhe + nak + ṭāp .) kṣayavyādhiḥ . santāpaḥ . pittam . iti rājanirghaṇṭaḥ .. [hemacandraḥ ..
uṣṇāṃśuḥ, puṃ, (uṣṇā aṃśavo yasya .) sūryaḥ . iti
[Page 1,277b]
uṣṇāgamaḥ, puṃ, (uṣṇasyāgamo yasmin .) grīṣmakālaḥ . ityamaraḥ ..
uṣṇābhigamaḥ puṃ, (uṣṇasyātapasyābhigamo yatra .) grīṣmaṛtuḥ . iti śabdaratnāvalī ..
uṣṇāsahaḥ puṃ, (uṣṇa ātapa āsahyate yatra . uṣṇa + ā + saha + ac .) hemantaṛtuḥ . iti rājanirghaṇṭaḥ .. (uṣṇāsahyakāriṇi, tri ..)
uṣṇik, [h] strī, (ut + snih + kvin . nipātanāt upasargāntalopaḥ ṣatvaṃ ca .) saptākṣaracchandaḥ . (yathā chandomañjaryāṃ --
ukthātyukthā tathā madhyā pratiṣṭhānyā supūrbikā .
gāyatryuṣṇiganaṣṭup ca vṛhatī paṅktireva ca .. uṣṇiksaptākṣarā vṛttiḥ . sā ca tridhā madhumatīkumāralalitā-madalekhābhedāt . udāharaṇapūrbakaṃ tallakṣaṇaṃ yathā tatraiva . nanagi madhumatī .
raviduhitṛtaṭe vanakusumanatiḥ .
vyadhita madhumatī madhumathanamudam .. 1 ..
kumāralalitā jasgāḥ ..
murāritanuvallī kumāralalitā sā .
vrajaiṇanayanānāṃ tatāna mudamuccaiḥ .. 2 .. masgau syānmadalekhā ..) raṅge bāhuvirugnāt kumbhīndrānmadalekhā . lagnābhūnmuraśatroḥ kastūrīrasacarcā ..
uṣṇikā, strī, (alpamannamasyām . brāhmaṇakoṣṇike saṃjñāyāmiti kan . nipātanādannaśabdasyoṣṇādeśaḥ .) yavāguḥ . ityamaraḥ .. yāu iti bhāṣā .
uṣṇīṣaḥ, puṃ, klī, (uṣṇamīṣate hinastīti . īṣa gatihiṃsādarśaneṣu . igupadheti kaḥ . śakandhvādiḥ .) śiroveṣṭaḥ . ityamaraḥ .. pāga iti bhāṣā . asya guṇāḥ . keśacakṣurāyurvaddhakatvam . dhūliśītoṣṇanivārakatvañca . iti rājavallabhaḥ .. yathā .
uṣṇīṣaṃ kāntikṛt keśyaṃ rajovātakaphāpaham .
laghu cecchasyate yasmāt gurupittākṣirogakṛt .. iti bhāvaprakāśaḥ .. kirīṭaḥ . (yathā, mahābhārate saubhabadhopākhyāne 3 . 21 . 24 .
viśīrṇamalinoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ . rajo'vaśyāyasūryāṃśuhimānilanivāraṇaṃ . pratiśyāyaśiraḥśūla-harañcoṣṇīṣadhāraṇam . iti vaidyakacakrapāṇikṛtadravyaguṇe guṇānāṃ kriyābhidhānādivarge ..
bāṇavāraṃ mṛjāvarṇatejobalavivardhanam .
pavitraṃ keśyamuṣṇīṣaṃ vātātaparajāpaham .. iti suśrute cikitsitasthāne 24 adhyāye ..) cihnāntaram . iti medinī ..
uṣṇodakaṃ, klī, (uṣṇañca tat udakañceti .) taptajalam . kvāthyamānapādāvaśeṣārdhāvaśeṣapādahīnaṃ jalam . tadvidhiryathā .
aṣṭamenāṃśaśeṣeṇa caturthenārdhakena bā .
athavā kvathanenaiva siddhamuṣṇodakaṃ badet .. asya guṇāḥ . sadā pathyatvam . kāsajvaravibandhakaphavātāmamedonāśitvam . dīpanatvam . vastiśodhanatvañca .
śleṣmāmavātamedoghnaṃ vastiśodhanadīpanam .
kāsaśvāsajvarān hanti pītamuṣṇodakaṃ niśi .. iti bhāvaprakāśe prathamakhaṇḍam .. * .. athoṣṇodakasya lakṣaṇaṃ guṇāśca . kvāthyamānantu nirvegaṃ niṣphenaṃ nirmalantathā . ardhāvaśiṣṭaṃ yattoyaṃ taduṣṇodakamucyate .. jvara-kāsa-kapha-śvāsa-vāta-pittāma-medasām . nāśanaṃ vastisaṃśodhi pathyamuṣṇodakaṃ sadā .. * .. athartubhede jalasya pākabhedaḥ . yadāha, tripādaśeṣaṃ salilaṃ grīṣme śaradi śasyate .
hime'rdhaśeṣaṃ śiśire tathā varṣāvasantayoḥ .. anye tu .
nidāghe tvardhapādonaṃ pādahīnantu śāradam .
śiśire ca vasante ca hime cārdhāvaśeṣitam ..
aṣṭamāṃśāvaśeṣantu vāri varṣāsu śasyate .
iti kecidbudhāḥ prāhurjejjaṭāgamadarśanāt .. kecitta .
vasuṣvaṅgeṣu bāṇeṣu vedeṣu triṣu pakṣayoḥ .
ekabhāgāvaśeṣaṃ syādambu varṣādiṣu kramāt .. atra doṣāṇāṃ yatholvaṇatā hīnatā vā tathā vyavasthā kalpanīyā ..
tatpādahīnaṃ pittaghnamardhahīnantu vātanut .
tripādahīnaṃ śleṣmaghnaṃ saṃgrāhyagnipradaṃ laghu .. * .. tripādahīnasya tantrāntare ārogyāmbusaṃjñā . tasya lakṣaṇaguṇāḥ .
pādaśeṣantu yattoyamārogyāmbu taducyate .
ārogyāmbu sadā pathyaṃ kāsa-śvāsa-kaphāpaham ..
sadyo jvaraharaṃ grāhi dīpanaṃ pācanaṃ laghu .
ānāhapāṇḍuśūlārśogulmaśothodarāpaham .. iti bhāvaprakāśe madhyamakhaṇḍam .. rātrau uṣṇodakapānaguṇāḥ . śleṣmasaṅghātabhedakatvam . mārutāpakarṣitvam . āśu ajīrṇajārakatvañca .
tatpādahīnaṃ vātaghnaṃ madhyahīnaṃ tu pittanut .
kaphaghnaṃ pādaśeṣasthaṃ pānīyaṃ laghu dīpanam .. iti rājanirghaṇṭaḥ ..
(śaradīha tathā grīṣme kvāthe pādāvaśeṣitam .
śiśire ca vasante ca kuryādardhāvaśeṣitam .. viparītamṛtuṃ dṛṣṭvā prāvṛṣaṃ vārdhabhāgikam . kvāthyamānañca nirvegaṃ niṣphenaṃ nirmalañca yat .. ardhāvaśiṣṭaṃ bhavati taduṣṇodakamucyate . tatpādahīnaṃ vātaghnañcārdhaṃ pittavikārajit .. kaphaghnaṃ pādaśeṣantu pānīyaṃ laghu pācanam .
divase kvathitaṃ toyaṃ rātrau tadgurutāṃ vrajet .
rātrau śṛtantu divase gurutvamadhigacchati .. iti hārīte prathamasthāne 7 adhyāye .
dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vastiśodhanam ..
hikkādhmānānilaśleṣma sadyaḥśuddhe navajvare .
kāsāmapīnasaśvāsapārśvarukṣuca śasyate .. anabhisyandi laghu ca toyaṃ kvathitaśītalam . pittayukte hitaṃ doṣe vyuṣitaṃ tantridoṣakṛt .. iti vābhaṭe sūtrasthāne 5 adhyāye ..
kaphamedo'nilāmaghnaṃ dīpanaṃ vastiśodhanam ..
śvāsa-kāsa-jvara-haraṃ pathyamuṣṇodakaṃ sadā .
yat kvāthyamānaṃ nirvegaṃ niḥphenaṃ nirmalaṃ laghu ..
caturbhāgāvaśeṣantu tattoyaṃ guṇavat smṛtam .
na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā ..
amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave .
madyapānāt samudbhūte roge pittotthite tathā ..
sannipātasamutthe ca śṛtaśītaṃ praśasyate . iti suśrute sūtrasthāne 45 adhyāye ..) tamuvāca bhagavānātreyo jvaritasya kāyasamutthānadeśa-kālānabhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ . jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇāni śamanāni bhavanti pācanārthañca pānīyamuṣṇaṃ tasmādetajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham . taddhyeṣāṃ pītaṃ vātamanulomayati agnimudaryamudīrayati . kṣipraṃ jarāṃ gacchati śleṣmāṇañca pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopapadyate tathā yuktamapi caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyamuṣṇena hi dāha-bhrama-pralāpātisārā bhūyo'bhivardhante śītenopaśāmyantīti . iti carake vimānasthāne 3 adhyāyaḥ ..)
uṣṇopagamaḥ, puṃ, (uṣṇaḥ upagamo yatra .) grīṣmakālaḥ . ityamaraḥ ..
uṣmaḥ, puṃ, (uṣa + mak .) grīṣmakālaḥ . vasantakālaḥ . ityuṇādikoṣaḥ .. uṣṇaḥ . krodhaḥ ..
uṣmakaḥ, puṃ, (uṣma + kan .) grīṣmaṛtuḥ . ityamaraḥ ..
uṣmā, [n] puṃ, (uṣ + manin .) grīṣmakālaḥ . uttāpaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. (yathā kumāre . 5 . 23 ..
tapātyaye vāribhirukṣitā navairbhuvā sahoṣmāṇamamuñcadūrdhagam .
uṣmā pittādṛte nāsti jvaro nāstyuṣmaṇā vinā .
tasmātpittaviruddhāni tyajettpittādhike'dhikam .. iti vābhaṭe cikitsāsthāne 1 ma adhyāye ..)
uṣmāgamaḥ, puṃ, (oṣatīti uṣmā . āgachatīti āgamaḥ . uṣmā āgamo yatra .) grīṣmakālaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
usraḥ, puṃ, (vasa + sphāyitañcivañciśakikṣipīti . 2 . 13 . uṇādisūtreṇa rak .) vṛṣaḥ . (yathā, ṛgvede . 6 . 12 . 4 .. vanvankratvānārvosraḥ piteva . usraḥ vṛṣabhaḥ . iti bhāṣyam ..) raśmiḥ . iti medinī .. (yathā raghuḥ . 4 . 66 .
śarairusrairivodīcyānuddhariṣyan rasāniva . latābhedaḥ . sūryaḥ . yathā, ṛgvede . 3 . 58 . 4 . pra mitrāso na dadurusro agre . vasati nabhasītyusraḥ sūryaḥ . iti bhāṣyam . aśvinīputtrau . yathā tatraiva . 4 . 45 . 5 ..
agraya usrā jarante prativastoraśvinau ..)
usrā, strī, (usra + ṭāp .) arjunī . gāi iti bhāṣā . upacitrā . indurakāṇīti bhāṣā . iti medinī .. (surabhī gauḥ . ityuṇādikoṣaḥ ..)
[Page 1,278b]
uha ir arde . iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃ sakaṃ-seṭ .) hrasvādiḥ . ir auhat auhīt . arda iha badhaḥ . iti durgādāsaḥ ..
uhānaḥ, puṃ, deśaviśeṣaḥ . iti bhūriprayogaḥ ..
ū
ū, dīrghokāraḥ . sa ca ṣaṣṭhasvaravarṇaḥ . asya uccāraṇasthānaṃ oṣṭhaḥ .. (upūpadhmānīyānāmoṣṭhau . sa ca (dvimātratvāt) dīrghaḥ (trimātratvāt) plutaśca bhavati . (pratyekaṃ udāttānudāttasaritabhedāt trividho'pi anunāsikānunāsikabhedāt ṣaḍvidho'pi bhavati ..
svarāṇāmūṣmaṇāñcaiva vivṛtaṃ karaṇaṃ smṛtam . iti śikṣāvacanāt asyoccāraṇe vicāra ānantaraprayatnaḥ . vivṛtaṃ jihvāgrādeḥ sparśanābhāvaḥ . yaduktaṃ tatraiva aco'spṛṣṭāyaṇastvīṣat nemaspṛṣṭāḥ śalaḥ smṛtāḥ . iti .)
śaṅkhakundasamākāraṃ ūkāraṃ paramakuṇḍalī .
pañcaprāṇamayaṃ varṇaṃ pañcadevamayaṃ sadā ..
pañcaprāṇayutaṃ varṇaṃ pītavidyullatā tathā .
dharmārthakāmamokṣañca sadā sukhapradāyakam .. iti kāmadhenutantram .. tasya (vaṅgīyabhāṣāyām) lekhanaprakāro yathā --
tadrūpādhogatā rekhā kubjitā vāmataḥ śubhā . tadrūpā pūrboktokārarūpā .
tiṣṭhanti tāsu rekhāsu yamāgnivaruṇāḥ kramāt ..
adhordhvagāminī mātrā lakṣmīrvāṇī ca sā smṛtā . iti varṇoddhāratantram .. * .. tasya nāmāni yathā --
ūḥ kaṇṭhako ratiḥ śāntiḥ krodhano madhusūdanaḥ .
kāmarājaḥ kujeśaśca maheśo vāmakarṇakaḥ ..
arghīśo bhairavaḥ sūkṣmo dīrghaghoṇā sarasvatī .
vilāsinī vighnakartā lakṣmaṇo rūpakarṣiṇī ..
mahāvidyeśvarī ṣaṣṭhā ṣaṇḍobhūḥ kānyakubjakaḥ . iti tantram .. (mātṛkānyāse'sya vāmakarṇe nyasyatayā tadākhyayāpyabhidhānam . yathā, mātṛkānyāsamantre uṃ namo dakṣiṇakarṇe ūṃ namo vāmakarṇe . anubandhaviśeṣaḥ . yathāha kavikalpadrume . uḥ ktvāvebhūstu veṭakaḥ . tena sidhū śāstre ityasya luṅi kṛte asedhīt asaitsīt iti syāt ..)
ū, vya, (veñ + kvip .) vākyārambhaḥ . rakṣā . anukampā . iti medinī .. (sambodhanam ..)
ūḥ, puṃ, (avati rakṣatīti . av + kip . jvarattvaretyūṭ . 6 . 4 . 20 .) maheśvaraḥ . iti puruṣottamaḥ .. candraḥ . iti śabdaratnāvalī .. (rakṣākartari, tri ..)
ūḍhaḥ, tri, (uhyate sma . vah + kta ..) vivāhitaḥ . iti smṛtiḥ ..
(bhāryoḍhaṃ tamavajñāya tasthe saumitraye'sakau . iti bhaṭṭiḥ . 4 . 15 ..) kṛtavahanaḥ ..
ūḍhakaṅkaṭaḥ, tri, (uḍho dhṛtaḥ kaṅkaṭo yena .) kavacadhārī . tatparyāyaḥ . sannaddhaḥ 2 varmitaḥ 3 sajjaḥ 4 daṃśitaḥ 5 . ityamaraḥ ..
[Page 1,278c]
ūḍhā, strī, (vaha + kta + ṭāp .) bhāryā . iti hemacandraḥ .. (vivāhitā kanyā . yathā --
ūḍhānūḍhāsamavāye'nūḍhaiva prathamaṃ dhanahāriṇī . iti smṛtiḥ ..)
ūtaṃ, tri, (ve + kta .) tantusantatam . tatparyāyaḥ . syūtam 2 utam 3 . ityamaraḥ .. kāpaḍa vonā iti bhāṣā .. (prathitam . ava + kta . jvarattvaretyūṭ 6 . 4 . 20 . rakṣitam ..)
ūtiḥ, strī, (av + ktin . jvarattvaretyūṭ . 6 . 4 . 20 .) rakṣaṇam . (ve + ktin .) syūtiḥ . iti medinī .. vonā selāi iti bhāṣā . kṣāraṇam . iti śabdaratnāvalī .. javanam . ityamaraṭīkāyāṃ svāmī .. līlā . iti śrībhāgavatam .. (kartari ktici . rakṣākartrī . yathā, ṛgvede . 4 . 4 . 2 .. uruṣyantam mādhvī dasnā na ūtīḥ . karmaṇi ktin . purāṇasya daśavidhalakṣaṇamadhye karmavāsanārūpo lakṣaṇabhedaḥ . yathā, bhāgavate . 2 . 20 -- 14 . śrīśuka uvāca .
atra sargo visargaśca sthānaṃ poṣaṇabhūtayaḥ .
manvantareśānukathā nirodho muktirāśrayaḥ ..
daśamasya viśuddhyarthaṃ navānāmiha lakṣaṇam .
varṇayanti mahātmānaḥ śrutenārthena cāñjasā ..
bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ .
brahmaṇo guṇavaiṣamyāt viṣargaḥ pauruṣaḥ smṛtaḥ ..
sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ .
manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ .. karmavāsanā ūtayaḥ . iti cūrṇikāṭīkā ..)
ūdhaḥ, [s] klī, (unda + asun . ūdhaso naṅiti nirdeśāt ūdhādeśaḥ .) āpīnam . ityamaraḥ .. gāira pālān iti bhāṣā . (yathā mahābhārate . caitrarathaparbaṇi . 1 . 176 . 13 ..
(maṇḍūkanetrāṃ svākārāṃ pīnodhasamaninditām .
yadaiva striyai stanāvāpyāyete ūdhaḥ paśūnām . iti śatapathabrāhmaṇe . 2 . 5 . 1 . 5 ..)
ūdhasyaṃ, klī, (ūdhasi bhavam . ūdhas + yat .) dugdham . iti hemacandraḥ ..
ūna, t ka parihāne . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) dīrghādirdantyopadhaḥ . tathā ca . kṣobhamāśu hṛdayaṃ na yadūnāṃ rāgavṛddhimakaronna yadūnām . iti māghayamakam . parihānaṃ nyūnakriyā . ūnayati baṇik svarṇaṃ prathamaparimāṇāt . parimāṇamātre'yamiti kecit . mā bhavān ūninat . ūnadhorñiḥ aṅ dvitve svasthānameva nāsti ato nāglopitvamiti sandehanirāsārthamāha . onerṛdanubandhajñāpakabalāt dvitvāt prāk prāpto hrasvo aglopitvānna syāt . iti durgādāsaḥ ..
ūnaṃ, tri, (avatīti . ava + iṇṣiñjidīḍuṣyavibhyo nak . 3 . 2 . iti uṇādisūtreṇa nak . jvaratvareti . 6 . 4 . 20 ūṭ . sarvasve tu ūnayaterūnamiti sādhitam .) hīnam . nyūnam .. (ūnaṃ na sāceṣvadhiko babādhe . iti raghuḥ . 2 . 14 .. tatraiva . 11 . 1 .
kiñcidūnamanūnardheḥ śaradāmayutaṃ yayau .
ūnadvivārṣikaṃ pretaṃ nidadhyurbāndhavā vaṃhiḥ . iti manuḥ . 5 . 68 ..)
ūnaviṃśaḥ, tri, ūnaviṃśateḥ pūraṇaḥ . yathā --
tithyaṅgavedaikadaśonaviṃśabhaikādaśāṣṭādaśaviṃśasaṃkhyāḥ .
iṣṭoḍanā sūryayutoḍunā ca yogādamūśceddaśayogabhaṅgaḥ .. iti jyotistattvam ..
ūnaviṃśatiḥ, strī, (ekena ūnā viṃśatiḥ .) ekonaviṃśatiḥ . ūniśa iti bhāṣā . yathā . ūnaviṃśatidāsyamānapiṇḍasthānāni . iti tithyāditattve āmāvasyāprakaraṇe ..
ūm, vya (ūyyate . ūy + muk .) roṣoktiḥ . pṛcchā . iti medinī .. nindā . spardhā . iti śabdaratnāvalī ..
ūmaṃ, klī, (avatīti . ava + avisivimiśuṣibhyaḥ kit . 1 . 143 . iti unādisūtreṇa man . kit ūṭh ca .) deśaviśeṣaḥ . iti siddhāntakaumudī ..
ūya, ī ṅa sevane . tantusantāne iti yāvat . iti kavikalpadrumaḥ (bhvādiṃ-ātmaṃ-sakaṃ-seṭ .) dīrghādiḥ . sevanamiha ṣivyutantutatāvityasya rūpaṃ ī ūtaḥ . ṅa ūyate paṭaṃ saucikaḥ . iti durgādāsaḥ ..
ūrarī, vya (ūy + vāhulakāt rarīk .) vistāraḥ . aṅgīkāraḥ . iti bharato dvirūpakoṣaśca ..
ūravyaḥ, puṃ, (ūrorjātaḥ . ūru + śarīrāvayavāt yaditi yat . vaiśyasya brahmaṇaḥ ūrorjātatvāt tathātvam .) vaiśyaḥ . ityamaraḥ .. (yaduktaṃ yajuṣi . 31 . 11 .. brāhmaṇo'sya mukhamāsīt bāhūrājanyaḥ kṛtaḥ . ūrūtadasya yat vaiśyaḥ padbhyāṃ śudro'jāyata .. iti ..)
ūrī, vya (ūra + bāhulakāt rīk .) vistāraḥ . aṅgīkāraḥ . ityamaraḥ .. (yathā hitopadeśe vigrahe . ūrīkṛtya prasthitaḥ ..)
ūrīkṛtaḥ, tri, (ūrī + kṛ + kta .) aṅgīkṛtaḥ . vistṛtaḥ . ityamaraḥ ..
ūruḥ, puṃ, (ūrṇūyate ācchādyate iti . ūrṇū + (ūrṇoternulopaḥ . 1 . 31 . iti uṇādisūtreṇa karmaṇi kuḥ nulopaśca .) jānūparibhāgaḥ . urat iti bhāṣā . tatparyāyaḥ . sakthi 2 . ityamaraḥ .. (yathā, sāhityadarpaṇe .
bhuvanatritaye na bibharti tulāmidamūruyugaṃ na camūrudṛśaḥ .
bhujamūrdhvorubāhulyādeko'pi dhanadānujaḥ . iti raghuḥ . 12 . 88 . tathā manuḥ . 1 . 31 .
lokānāntu vivṛddhyarthaṃ mukhabāhūrupādataḥ ..)
ūrujaḥ puṃ, (ūrorjāyate iti . ūru + jan + ḍa .) baiśyaḥ . sa tu brahmaṇa ūrubhyāṃ jātaḥ . ityamaraḥ .. (yathā, viṣṇupurāṇe . 1 . 6 . 4 . rajasā tamasā caiva samudriktāstathorujāḥ . bhṛguvaṃśīya ṛṣibhedaḥ . sa ca aurva iti nāmnā khyātaḥ . tasya janmakathā aurvaśabde draṣṭavyā ..)
ūruparbā, [n] puṃ, klī, (ūroḥ parbeva .) jānu . ityamaraḥ .. hāṃṭu iti bhāṣā .
ūrurī, bya, (ūra + rurīk .) vistāraḥ . aṅgīkāraḥ . iti bharato dvirūpakoṣaśca ..
ūrustambhaḥ, puṃ, (ūrū stabhnāti iti ūru + stanbha + aṇ .) ūrurogaviśeṣaḥ . yathā . athorustambhā dhikāraḥ . tatrorustambhasya viprakṛṣṭasannikṛṣṭanidānasamprātpipūrbakaṃ lakṣaṇamāha .
śītoṣṇadravasaṃśuṣkagurusnigdhairniṣevitaiḥ .
jīrṇājīrṇe tathāyāsasaṃkṣobhasvapnajāgaraiḥ ..
saśleṣmamedaḥ pavanaḥ sāmamatyarthasrañcitam .
abhibhūyetaraṃ doṣamūrū cet pratipadyate ..
sakthyasthinī prapūryāntaḥśleṣmaṇā stimitena saḥ .
tadā stabhnāti tenorū stabdhau śītāvacetanau ..
parakīyāviva gurū syātāmatiśayavyathau .
dhyānāṅgamardastaimityatandrācchardyarucijvaraiḥ ..
saṃyutau pādasadanakṛcchroddharaṇasuptibhiḥ .
tamūrustambhamityāhurāḍhyavātamathāpare .. jīrṇājīrṇe kiñcijjīrṇaṃ kiñcidajīrṇaṃ tasmin bhojanamityarthaḥ . ataeva dṛḍhabalena jīrṇājīrṇe samaśnata iti paṭhitam . tatra śītādibhirniṣevitairbhuktaiḥ . saṃkṣobheṇa sañcalanena . svapnena divā . jāgaraṇena rātrau . abhibhūya dūṣayitvā . itaraṃ doṣaṃ pittam . stimitena ārdreṇa druteneti yāvat . na tu ghanena . evaṃvidhena śleṣmaṇā . saḥ pavanaḥ . tadā ūrū stabhnāti tena stambhena . acetanau śūnyau . parakīyāviva akriyāvityarthaḥ . dhyānaṃ saṃmūḍhatā . pādasambandhinībhiḥ sadanakṛcchroddharaṇasuptibhiśca saṃyuktau . ayaṃsuśrutena mahāvātavyādhiṣu paṭhitaḥ .. * prāgrūpamāha .
prāgrūpaṃ tasya nidrātidhyānaṃ stimitatā jvaraḥ .
romaharṣo'ruciśchardirjaṅghorvoḥ sadanaṃ tathā .. * .. tasyopaśayamāha .
vātaśaṅkibhirajñānāttatra syāt snehanāt punaḥ .
pādayoḥ sadanaṃ suptiḥ kṛcchrāduddharaṇaṃ tathā ..
jaṅghoruglāniratyarthaṃ śaśvadādāhavedanā .
padañca vyathate nyastaṃ śītasparśaṃ na vetti ca ..
saṃsthāne pīḍane gatyāṃ cālane cāpyanīśvaraḥ .
anyaneyau hi saṃbhagnāvūrū pādau ca manyate .. anyaneyau anyapuruṣacālyau bhavata ityarthaḥ . ajñānāt aniścayāt stambha-supti-kampādi-darśanena . vātaśaṅkibhiḥ vātavyādhiśaṅkibhiḥ . tatra ūrustambhe . snehanāt snehādinā snehanyā cikitsayā . pādasadanādaya ūrubhagnopamatvāt te vikārāḥ syuḥ . jaṅghoruglāniḥ jaṅghorvorgamanādāvaśaktiḥ . ādāhavedanā īṣaddāhena saha vedanā .. * .. ūrustambhasyāriṣṭaṃ lakṣaṇamāha .
yadā dāhārtitodārto vepanaḥ puruṣo bhavet .
ūrustambhastadā hanyāt sādhayedanyathā navam .. anyathā dāhādyuktopadravarahitaṃ tamapi navamutpannamātraṃ sādhayet .. * .. * .. athorustambhasya cikitsā .
snehāsṛksrāvavamanaṃ vastikarmavirecanam .
varjayedāḍhyavāte tu yatastaistasya kopanam ..
tasmādatra sadā kāryaṃ svedanaṃ ghanarūkṣaṇam .
āmamedaḥkaphādhikyānmārutaṃ nayatā samam ..
yat syāt kaphapraśamanaṃ na tu mārutakopanam .
tatsarvaṃ sarvadā kāryamūrustambhasya bheṣajam ..
sarvo rūkṣakramaḥ kāryastatrādau kaphanāśanaḥ .
paścādvātavināśāya vidhātavyākhilā kri ..
bhojyāḥ purāṇāḥ śyāmākakodravoddālaśālayaḥ .
jāṅgalairaghṛtairmāṃsaiḥ śākaiścālavaṇairhitaiḥ .. uddālo vanakodravaḥ .
dadyādvāstūkaśākena hīnena lavaṇena tu .
jīrṇaśālyodanaṃ rūkṣamūrustambhavate bhiṣak ..
rūkṣaṇādvātakopaścennidrānāśādisambhavaḥ .
snehasvedakramastatra kāryo vātāmayāpahaḥ ..
pratārayet pratisrotaḥ saritaṃ śītalodakām .
saraśca vimalaṃ śītaṃ sthiratoyaṃ punaḥ punaḥ ..
mūlairvā vājigandhāyāḥ athavārkasya kārayet .
gāḍhamutsādanaṃ vaidya ūrustambhe savedane ..
triphalāgranthikavyoṣacūrṇaṃ lihyāt samākṣikam .
ūrustambhavināśāya puraṃ mūtreṇa vā pibet ..
nāgaraṃ pippalīñcāpi gugguluṃ vā śilājatu .
ūrustambhī pibeṇmūtrairdaśamūlīrasena vā .. ityūrustambhādhikāraḥ . iti bhāvaprakāśaḥ .. api ca .
triphalā citrakaṃ citraṃ tathā kaṭukarohiṇī .
ūrustambhaharo hyeṣa uttamantu virecanam ..
harītakīṃ śṛṅgaveraṃ devadāru ca candanam .
kvāthayecchāgadugdhena apāmārgasya mūlakam ..
jaṅghāśūlamūrustambhaṃ saptarātre tu nāśayet .. * .. iti gāruḍe 187 adhyāyaḥ ..
(eka ūrustambha iti āmatridoṣasamutthānaḥ . iti carake sūtre ūnaviṃśo'dhyāyaḥ .. asya sakāraṇalakṣaṇasamprāpticikitsitāni yathā,
śriyā paramayā brāhmyā parayā ca tapaḥśriyā .
ahīnaṃ candrasūryābhyāṃ sumerumiva pabbatam ..
dhīrdhṛtismṛtivijñānajñānakīrtikṣamālayam .
agniveśo guruṃ kāle saṃśayaṃ paripṛṣṭavān ..
bhagavan ! pañca karmāṃṇi samastāni pṛthaktathā .
nirdiṣṭānyāmayānāntu sarveṣāmeva bheṣajam ..
doṣajo'styāmayaḥ kaścidyasyaitāni bhiṣagvara ! .
na syuḥ śaktā niśamane sādhyasya kriyayā tataḥ ..
astyūrustambha ityukte guruṇā tasya kāraṇam .
saliṅgaṃ bheṣajaṃ bhūyaḥ pṛṣṭastenābravīdguruḥ .. * .. nidānaṃ samprāptilakṣaṇe ca yathā ..
snigdhoṣṇalaghuśītāni jīrṇājīrṇe samaśnataḥ .
dravyaśuṣkadadhikṣīrātyugrānūpaudakāmiṣaiḥ ..
piṣṭavyāpannamadyātidivāsvapnaprajāgaraiḥ .
laṅghanādhyaśanāyāsabhayavegavidhāraṇaiḥ ..
snehāccāmañcitaṅkoṣṭhe vātādīn medasā saha .
ruddhvāśu gauravādūrū yātyadhogaiḥ śirādibhiḥ ..
pūrayan sakthijaṅghorudoṣo medobalotkaṭaḥ .
avidheyaṃ parispandaṃ janayatyalpavikramam ..
mahāsarasi gambhīre pūrṇe'mbu stimitaṃ yathā .
tiṣṭhati sthiramakṣobhyaṃ tadvadūrugataḥ kaphaḥ ..
gauravāyāsasaṅkocadāharuksuptikampanaiḥ .
bhedasphuraṇatodaiśca yukto dehaṃ nihantyasūn ..
guruḥ śleṣmā samedasko vātapitte'bhibhūya tu .
stambhayet sthairyaśaityābhyāmūrustambhastato mataḥ .. pūrbarūpāṇi yathā ..
prāgrūpaṃ dhyānanidrātistaimityānocakajvarāḥ .
romaharṣaśca chardiśca jaṅghorvoḥ sadanantathā .. anyadatraiva prāguktam .. * .. cikitsā-yathā ..
tasya na snehanaṃ kāryaṃ na vastirna virecanam .
na caiva vamanaṃ yasmāttannibodhata kāraṇam ..
vṛddhaye śleṣmaṇo nityaṃ snehanaṃ vastikarma ca .
tatsthasyoddharaṇe caiva na samarthaṃ viśodhanam ..
śleṣmasthānagataḥ śleṣmā pittañca vamanātsukham .
hartumāmāśayasthau ca sraṃsanāttāvubhāvapi ..
pakvāśayasthāḥ sarve'pi vastibhirmūlanirjayāt ..
śakyā na tvāmamedobhyāṃ stabdhā jaṅghorusaṃsthitāḥ ..
vātasthāne hitaṃ śaityāttayostambhācca tadgatāḥ .
na śakyāḥ sukhamuddhartuṃ jalaṃ nimnādiva sthalāt ..
tasya saṃśamanaṃ kuryāt kṣapaṇaṃ śodhanantathā .
ādhikyādāmakaphavoryuktyapekṣaḥ sadā bhiṣak ..
sadā rūkṣopacārāya yavaśyāmākakodravān .
śākairalavaṇairdadyājjalatailopasādhitaiḥ ..
suniṣaṇṇakanimbārkavetrārambadhapallavaiḥ .
vāyasīvāstukairanyaistiktaiśca kulakādibhiḥ ..
kṣārāriṣṭaprayogaiśca harītakyāstathaiva ca .
madhūdakasya pippalyā ūrustambhavināśanāḥ ..
samaṅgā śālmalī vilvaṃ madhunā saha nāpibet .
tathā grīveṣṭakodīcyadevadārunatānyapi ..
candanaṃ dhātakīkuṣṭhaṃ tālīśaṃ naladantathā .
mustaṃ harītakī lodhraṃ padmakaṃ tiktarāhiṇī ..
devadāru haridre dve vacā kaṭukarohiṇī .
pippalī pippalīmūlaṃ saralaṃ devadāru ca ..
cavyaṃ citrakamūlāni devadāru harītakī .
bhallātakaṃ samṛlā ca pippalī pañca tān pibet ..
sakṣaudrānardhaślokoktān kalkānūrugrahāpahān ..
mūrvāmativiṣāṃ kuṣṭhaṃ citrakaṃ kaṭurohiṇīm .
pūrvavadvā pibettoye rātristhitamathāpi vā ..
svarṇakṣīrīmativiṣāṃ mustaṃ tejovatīṃ vacām .
surāhvaṃ citrakaṃ kuṣṭhaṃ pāṭhāṃ kaṭukarohiṇīm .
lehayenmadhunā cūrṇaṃ makṣaudraṃ vā jalaplutam ..
apatarpaṇajaśca syāddoṣaḥ santarpayettu tam .
yuktyā jāṅgalarjarmāsaiḥ purāṇaiścaiva śālibhiḥ ..
rūkṣaṇādvātakopaścennidrānāśārtipūrbakaḥ .
snehasvedakramastatra kāryo vātāmayāpahaḥ ..
kuṣṭaṃ śrīvaṃṣṭakodīcyaṃ saralaṃ dārukeśaram .
ajagandhāśvagandhā ca tailantaiḥ sārṣapaṃ pacet .
sakṣaudraṃ mātrayā taccāpyūrustambhārditaḥ pibet .. iti kuṣṭhādyaṃ tailam .. * ..
palābhyāṃ pippalīmūlanāgarādaṣṭakaṭvaraḥ .
tailaprasthaḥ samo dadhnā gṛdhrasyūrugrahāpahaḥ .. iti aṣṭakaṭvaraṃ tailam .. * ..
ityabhyantaramuddiṣṭamūrustambhasya bheṣajam .
śleṣmaṇaḥ kṣapaṇantvanyadvāhyaṃ śṛṇu cikitsitam ..
valmīkamṛttikāmūlaṃ karañjāt saphalatvacam .
iṣṭakānāṃ tataścūrṇaiḥ kuryādutsādanaṃ bhṛśam ..
mūlairvāpyaśvagandhāyā mūlairarkasya vā bhiṣak .
picumardasya vā mūlairathavā devadāruṇaḥ ..
kṣaudrasarṣapavalmīkamṛttikāsaṃyutairbhiṣak .
gāḍhamutsādanaṃ kuryādūrustambhe pralepanam ..
śyonākaṃ khadiraṃ vilvaṃ vṛhatyau saralāsanau .
agnimanthāḍhakīśigruśvadaṃṣṭrāsurasārjakān ..
tarkārīṃ naktamālañca jalenotkvāthya secayet .
pralepo mūtrapiṣṭairvāpyūrustambhanivāraṇaḥ ..
kaphakṣayārthaṃ vyāyāmeṣvenaṃ śakyeṣu cotsṛjet .
sthalānyākrāmayet kalyaṃ śarkarāḥ sikatāstathā ..
pratārayet pratisroto nadīṃ śītajalāṃ śivām .
saraśca vimalaṃ śītaṃ sthiratoyaṃ punaḥ punaḥ ..
tathā viśuṣke'sya kaphe śāntimūrugraho vrajet .
śleṣmaṇaḥ kṣapaṇaṃ yatsyānna ca mārutakopanam ..
tat sarvaṃ sarvadā kāryamūrustambhasya bheṣajam .
śarīraṃ balamagniñca kāryaiṣā rakṣatā kriyā .. iti carake cikitsāsthāne 27 adhyāyaḥ .. * ..
niṣkatrayaṃ śuddhasūtaṃ niṣkadvādaśagandhakam .
guñjāvījañca ṣaṇṇiṣkaṃ nimvavījaṃ jayā tathā ..
pratyekaṃ niṣkamātrantu niṣkaṃ jaipālavījakam .
jayā jambīradhustūrakākamācīdravairdinam ..
bhāvayitvā vaṭīṃ kṛtvā dadyādguñjācatuṣṭayam .
guñjābhadraraso nāma hiṅgusaindhavasaṃyutaḥ ..
śamayatyūrdhvagaṃ duḥkhamūrustambhaṃ sudāruṇam .. iti guñjābhadro rasaḥ .. iti vaidyakarasendrasārasaṃgrahe ūrustambhādhikāraḥ .. * ..)
ūrustambhā, strī, (ūrustambha iva ākṛtiryasyāḥ .) kadalīvṛkṣaḥ . iti rājanighaṇṭaḥ .. (kadalīśabde'syā guṇādayo vyākhyeyāḥ ..)
ūrja, ka jīvane . bale . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-akaṃ-seṭ .) dīrghādiḥ . ka ūrjayati jano jīvati balī syādvetyarthaḥ . iti durgādāsaḥ ..
ūrjaṃ, klī, (urjyate jīvyate'neta . ūrja + ghañ .) ñalam . iti śabdaratnāvalī .. (yathā, bhāgavate . 4 . 24 . 38 ..
nama ūrja iṣe eyyāḥ pataye yajñaretase .
tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane ..)
ūrjaḥ, puṃ, (ūrjayati utsāhayati jigīṣūn iti . ūrja + ṇic + ac .) kārtikamāsaḥ . utsāhaḥ . balam . (yathā, ṛgvede . 1 . 26 . 1 . vasiṣṭhā hi mihedhya vastrāṇyūrjāṃ pate . ūrjāṃ balaparākramādīnām . iti bhāṣyam .) prāṇanam . iti medinī .. (vīryam . yathā, manuḥ . 2 . 55 .
pūjitaṃ hyaśanaṃ nityaṃ balamūrjañca yacchati ..
yasmāt pūjitamannaṃ sāmarthyaṃ vīryaṃ ca dadāti ..) iti kullukabhaṭṭaḥ ..) kāntikanāmasaṃvatsaraḥ .. (svārociṣasya manoḥ puttrabhedaḥ . yathā harivaṃśe 7 . 14 .
prathitaśca nabhasyaśca nabha ūrjastathaiva ca .
svārociṣasya puttrāste manostāta mahātmanaḥ .. strī, hiraṇyagarbhakanyā . yathā, harivaṃśe 7 . 17 .
hiraṇyagarbhasya sutā ūrjā nāma sutejasaḥ ..)
ūrjasvalaḥ, tri, (atiśayitaḥ ūrjo balaṃ asyāstīti . ūrjas + jyosnātamisreti valac .) atiśayabalavān . ityamaraḥ .. (ūrjasvalaṃ hastituraṅgametat . iti bhaṭṭiḥ . 3 . 55 . bhoktāramūrjasvalamātmadeham . iti raghuḥ . 2 . 50 ..)
ūrjasvi, [n] klī, (ūrjas + vini .) alaṅkāraviśeṣaḥ . tasya lakṣaṇam . sāhaṅkāravastvabhidhānam . tathā coktam . ūrjasvi rūḍhāhaṅkāram . tasyodāharaṇaṃ yathā . pracapalamaguruṃ bharāsahiṣṇuṃ janamasamānamanūrjitam vivarjya . kṛtavasatimivārṇavopakaṇṭhe sthiramatulonnatimūḍhatuṅgamegham .. iti bhaṭṭiḥ ..
ūrjasvī, [n] tri, (atiśayitaṃ urjo balamasyāstīti + ūrjas + vini .) atiśayabalavān . ityamaraḥ .. (yathā, bhārate .)
annamūrjaskaraṃ loke dattvorjasvī bhavennaraḥ ..)
ūrṇanābhaḥ, puṃ, (ūrṇeva tanturnābhau yasya . yadvā mṛdutvādūrṇeva nābhiryasya . nābherupasaṅkhyānamityac . ṅayāporiti 6 . 3 . 63 . hrasvaḥ .) kīṭaviśeṣaḥ . mākaḍsā iti bhāṣā . tatparyāyaḥ . lūtā 2 tantuvāyaḥ 3 markaṭakaḥ 4 . ityamaraḥ . (yathāha ujvaladattaḥ . 5 . 47 .
nācāreṇa vinā sṛṣṭirūrṇanābherapīṣyate .
naca niḥsādhanaḥ kartā kaścit sṛjati kiñcana .. atra ūrṇanābhiriti cintyam .) (svanāmakhyāto dhṛtarāṣṭraputtrabhedaḥ . yathā, mahābhārate . 1 . 67 . 97 .
ūrṇanābhaḥ sunābhaśca tathā nandopanandakau . syanāmakhyāto daityabhedaḥ . yathā, harivaṃśe . 3 . 86 .
sūkṣmaścaiva nicandraśca ūrṇanābho mahāgiriḥ ..)
ūrṇanābhiḥ, puṃ, (ūrṇāvat nābhau yasya .) markaṭakaḥ . iti śabdaratnāvalī . (yathā, bhāgavate . 2 . 5 . 5 .
ātmaśaktimavaṣṭabhya ūrṇanābhirivāklamaḥ ..)
ūrṇā, strī, (ūrṇoti . ūrṇu + ūrṇote ḍaḥ . 5 . 47 . iti uṇādisūtreṇa ḍaḥ . ḍitvāt ṭilopaḥ .) meṣādiloma . pasam iti bhāṣābhru . vorantarāvartaḥ . ityamaraḥ .. sa tu bhrūdvayamadhye mṛṇālatantusūkṣmaḥ śubhāyata ekaḥ praśastāvarto mahāpuruṣalakṣaṇam cakravartyādīnāṃ mahāyogināñca bhavati . iti bharataḥ .. (citrarathapatnī . yathā, bhāgavate . 5 . 15 . 12 . citrarathādūrṇāyāṃ samrāḍajaniṣṭa ..)
ūrṇāyuḥ, puṃ, (ūrṇā asyāstīti . ūrṇā yus .) meṣalomakambalaḥ . meṣaḥ . ityamaraḥ .. ūrṇanābhaḥ . iti hemacandraḥ .. kṣaṇabhaṅgaḥ . iti medinī .. (gandharvaviśeṣaḥ . yathā, harivaṃśe . ūrṇāyuścitrasenaśca hāhā huhuśca bhārata ! ..)
ūrṇu, ña la ācchādane . iti kavikalpadrumaḥ .. (adāṃ-ubhaṃ-sakaṃ-seṭ .) dīrghādirdantyopadhaḥ . rephayogānmūrdhanyaḥ . tena ūrṇunāva ityādau nimittābhāvānmūladhātorṇatvābhāvaḥ . laña ūrṇoti ūrṇauti ūrṇute diśaṃ meghaḥ . iti durgādāsaḥ .. (yathā, bhaṭṭiḥ . 14 . 103 .
ūrṇunāva sa śastraughairvānarāṇāmanīkinīm ..)
ūrdaraḥ, puṃ, (ūrjena balena dṛṇāti vidārayati . ūrja + dṝ + ūrjidṛṇāteralacau pūrbapadāntyalopaśca . 5 . 40 . uṇādisūtreṇa al at bā . svarabhedārthaṃ pratyayadvayam .) śūraḥ . rākṣasaḥ . ityuṇādikoṣaḥ .. (kusūlam . dhānyādyādhāraḥ . yathā, ṛgvede . 3 . 14 . 11 .. ūrdaraṃ pṛṇatā yaveneddham . ūrdaraṃ kusūlam iti bhāṣyam ..)
ūrdhaḥ, tri, upari . ucchritaḥ . tuṅgaḥ . iti antyasthavakārāntordhvaśabdārthe medinī .. atra ūrdhaśabdo nirvakāraḥ . taduktaṃ varṇadeśanāyāṃ . ujjihīte udgacchati udo hāṅo ḍapratyayaḥ ādivarṇasya ūrādeśaḥ . iti madhumādhavādayaḥ .. iti mṛdaṅgabhedordhakaśabdasya ṭīkāyāṃ bharataḥ .. (yathā, mahābhārate . mudgalajñānaprāptau . 3 . 260 . 2 .
ūrdhagaḥ satpathaḥ śaśvaddevayānacaro mune ..)
ūrdhakaḥ, puṃ, (ūrdhaḥ san kāyatīti . ūrdha + kai śabde + ka .) ūrdhvakaḥ . mṛdaṅgaviśeṣaḥ . ityamaraṭīkāyāṃ bharatamukuṭau . (yathā śabdārṇave .
ūrdhako gopucchavat satritālo'ṣṭāṅgulo mukhe .
dhṛtvordhvaṃ vādyate teṣāṃ vādanaṃ durjanaṃ na vā .. tathāca cintāmaṇau .
harītakyākṛtistvaṅkyastathāliṅgyo yavākṛtiḥ .
ūrdhako daṇḍatulyaḥ syāt murajā bhedato matāḥ ..)
ūrdhvaḥ, puṃ, daṇḍavatsthiṃtaḥ . yathā --
āsīna ūrdhvaḥ prahvo vā niyamo yatra nedṛśaḥ .
tadāsīnena kartavyaṃ na prahvena na tiṣṭhatā .. ityādi chandogapariśiṣṭāt .. āsīnaḥ upaviṣṭaḥ .
ūrdhvo daṇḍavat sthitaḥ prahvo'vanatapūrbakāyaḥ . iti śrāddhatattvam ..
ūrdhvaḥ, tri, (ut + hā + ḍa . ādivargasya ūrādeśaḥ .) ucchritaḥ . tuṅgaḥ . upariṣṭāt . iti medinī .. ūrdhvaśabdo dīrghādiḥ savakāro nirvakāraśca . tathāca upari dhvanyate iti kṛtaniruktirurdhvaśabdo vakāravāniti subhūtyādayaḥ ..
kurvatīrupalaistuṅgairbhuvanaṃ nīcamūrdhvajaiḥ .
tasyā calālīvānveti citrānāgacamūrdhvajaiḥ .. iti kīcakabadhayamakam .. (yathā, kumāre 1 . 16 .)
padmāni yasyāgrasaroruhāṇi pravodhayatyūrdhvamukhairmayūkhaiḥ . ūrdhvaṃ śabdo makārānto'vyayo dīrghādirvakāravān tathā adanto'navyayo'pīti jayādityādayaḥ ..
[Page 1,281b]
ūrdhvakaḥ, puṃ, (urdhvaḥ san kāyati śabdāyate iti . ūrdhva + kai + ka .) mṛdaṅgaviśeṣaḥ . yathā --
ūrdhvako gopucchavat sa tritālo'ṣṭāṅgulo mukhe .
dhṛtvordhvaṃ vādyate teṣāṃ vādanaṃ durjanaṃ nanā .. iti bharatadhṛtaśabdārṇavaḥ .. apica . harītakyākṛtistyaṅkyastathāliṅgyo yavākṛtiḥ . ūrdhvako daṇḍatulyaḥ syānmurajā bhedato matāḥ .. anyaṭīkāyāntu . yavamadhyastathordhvakaḥ . ityamaraṭīkāsārasundarī ..
ūrdhvakaṇṭī, strī, (ūrdhve kaṇṭaḥ kaṇṭako yasyāḥ .) mahāśatāvarī . iti rājanirghaṇṭaḥ ..
(mahāśatāvarī cānyā śatamūlyūrdhvakaṇṭikā . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
ūrdhvajānuḥ, tri, (ūrdhve sthūle jānunī yasya .) uparibhāge sthūlajānukaḥ . tatparyāyaḥ . ūrdhvajñuḥ 2 . ityamaraḥ .. (yathā, sāṃkhyāyanaśrautasūtram 1 . 5 . 8 . upaviśyordhvajānuḥ . iti ..)
ūrdhvajñaḥ, tri, (ūrdhve jānunī yasya . pṛṣodarāditvāt sādhuḥ .) ūrdhvajānuḥ . iti bharato dvirūpakoṣaśca ..
ūrdhvajñuḥ, tri, (ūrdhve jānunī yasya . ūrdhvāt vibhāṣā . 5 . 4 . 130 . iti pakṣe jñuḥ .) ūrdhvajānuḥ . ityamaraḥ .. (yathā, sāṃkhyāyanaśrautasūtram . ūrdhvajñuranavānaṃ yajati .. tathāca māghe 11 . 21 .
kṣaṇamayamanubhūya svapnamūrdhajñureva ..)
ūrdhvadevaḥ, puṃ, (ūrdhvaḥ tuṅgaḥ śreṣṭho devaḥ .) viṣṇuḥ . iti śabdaratnāvalī ..
ūrdhvandamaḥ, tri, (ūrdhvam + dam + ac .) ūrdhvasthaḥ .. iti trikāṇḍaśeṣaḥ .. ūrdhvaṅgama iti yuktisiddhapāṭhaḥ ..
ūrdhvapādaḥ, puṃ, (ūrdhvāḥ pādā yasya .) śarabhaḥ . iti śabdaratnāvalī .. (ūrdhvapade, tri ..)
ūrdhvapuṇḍraḥ, puṃ, (ūrdhvaḥ puṇḍraḥ iva .) tilakaviśeṣaḥ . sa tu brāhmaṇalalāṭe puṇḍrekṣuvat candanādinā kṛtordhvarekhātrayaḥ . yathā . ūrdhvapuṇḍre tripuṇḍraṃ syāt tripuṇḍre nordhvapuṇḍrakamiti .
ūrdhvapuṇḍraṃ dvijaḥ kuryādvārimṛdbhasmacandanaiḥ . ityādi ca bahavaḥ ..
ūrdhvapuṇḍraṃ mṛdā kuryāt tripuṇḍraṃ bhasmanā sadā .
tilakaṃ vai dvijaḥ kuryāccandanena yadṛcchayā ..
ūrdhvapuṇḍraṃ dvijaḥ kuryāt kṣatriyastu tripuṇḍrakam .
ardhvacandrantu vaiśyaśca vartulaṃ śūdrayonijaḥ .. iti āhnikatattvadhṛtabrahmāṇḍapurāṇam .. (ūrdhvapuṇḍradhāripraśaṃsā yathā, brahmapurāṇe .
aśucirvāpyanācāro manasā pāpamācaret .
śucireva bhavennityamūrdhvapuṇḍrāṅkito naraḥ ..
ūrdhvapuṇḍradharo martyo mriyate yatra kutracit .
śvapākoṭapi vimānastho mama loke mahīyate .. asya dhāraṇe vaidikadvijabhinna evādhikārī yaduktaṃ devībhāgavate nārāyaṇena ..
ūrdhvapuṇḍraṃ triśūlaṃ ca vartulaṃ caturasrakam .
ardhvacandrādikaṃ liṅgaṃ vedaniṣṭho na dhārayet ..
janmanā labdhajātistu vedapanthānamāśritaḥ .
puṇḍrāntaraṃ bhramādvāpi lalāṭenaiva dhārayet ..
khyātikāntyādisiddhyarthaṃ cāpi viṣṇvagamādiṣu sthitaṃ puṇḍrāntaraṃ naiva dhārayet vaidiko naraḥ .. śrāddhe ūrdhvapuṇḍrādividhiniṣedhavyavasthā . yathā, nirṇayasindhau hemādriḥ .
jape home tathā dāne khādhyāye pitṛkarmaṇi .
tatsarvaṃ naśyati kṣipramūrdhvapuṇḍraṃ vinā kṛtam .. tathā ca nāradaḥ .
yajño dānaṃ japo homaḥ svādhyāyaḥ pitṛkarma ca .
vṛthā bhavati viprendrāḥ ! ūrdhvapuṇḍraṃ vinā kṛtam .. ityādivacanāt paitre karmaṇi ūrdhapuṇḍradhāraṇaṃ vihitam . kecittu .
ūrdhvapuṇḍro dvijātīnāmagnihotrasamo vidhiḥ .
śāddhakāle ca saṃprāpte kartā bhoktā ca varjayet .. tathā --
vāmahaste ca ye darbhā gṛhe raṅgabalintathā .
lalāṭe tilakaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ .. iti saṃgrahoktavacanāt tathā --
ūrdhvapuṇḍraṃ tripuṇḍraṃ vā candrākāramathāpi vā .
śrāddhakartā na kurvīta yāvat piṇḍānna nirvapet . iti viśvaprakāśavacanācca śrāddhakāle ūrdhvapuṇḍrādikaṃ na dhāryamityāhuḥ . tanna, yataḥ kulācārādeva vyavasthā . yattu --
lalāṭe puṇḍrakaṃ dṛṣṭvā skandhe mālyaṃ tathaiva ca .
nirāśāḥ pitaro yānti dṛṣṭvā ca vṛṣalīpatim .. iti hemādridhṛtavacanam tat gandhatripuṇḍrakaviṣayam . ataḥ śrāddhakāle gandhatripuṇḍrakaeva na dhāryaḥ . anyarūpastu dhārya eva . tathā ca vyāsaḥ .
varjayettilakaṃ bhāle śrāddhakāle ca sarvadā .
ūrdhvapuṇḍraṃ tripuṇḍraṃ vā dhārayettu prayatnataḥ ..)
ūrdhvaretāḥ, [s] puṃ, (ūrdhvaṃ reto yasya na patati vīyyaṃ yasyatyarthaḥ ..) mahādevaḥ . iti trikāṇḍaśeṣaḥ . (aṣṭottarasahasranāmāntargato mahādevasya nāmabhedaḥ . yathā mahābhārate 13 . 17 . 45 .
ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhasthalaḥ ..) bhīṣmaḥ . (kṛtasamāvartano'pi bhīṣmadevaḥ pituḥ kāmyavivāhārthaṃ vaivāhikadharmaṃ tyaktavān atastasya ūrdhvaretastvaṃ jātam . etadvivaraṇantu mahābhārate 1 . satyavatīlābhopākhyāne 100 adhyāye draṣṭavyam ..) muniviśeṣaḥ . tadyathā . sanaka-sananda-sanātanasanatkumārādayaḥ . (yathā, mahābhārate 2 . brahmasabhāvarṇane . 11 . 49 ..
aṣṭāśītisahasrāṇi munīnāmūrdharetasām .. tri, viṣayāsaṅgarahitaḥ . sannyāsī . yathā bhārate śakuntalopākhyāne --
ūrdhvaretā mahābhāgo bhagavān lokapūjitaḥ .
caleddhi vṛttādharmo'pi na calet saṃśitavataḥ ..)
ūrdhvaliṅgaḥ, puṃ, (ūrdhvaṃ liṅgaṃ yasya . mahādevaḥ . iti hemacandraḥ .. (yathā, mahābhārate 13 . 17 . 45 .
ūrdharetā urdhaliṅga ūrdhvaśāyī nabhaḥsthalaḥ ..)
ūrdhvalokaḥ, puṃ, (ūrdhvaḥ uparistho lokaḥ .) svargaḥ . iti hemacandraḥ .. (yathā, mugdhabodhe kārakaprakaraṇe . 5 sūtram .
rakṣāṃsyakhādayadanāyayadūrdhvalokamākrandayatkapibhirāyayadāśu rāmaḥ ..)
ūrdhvasthaḥ, tri, (ūrdhva tiṣṭati yaḥ . ūrdha + sthā + ka .) uparisthitaḥ . tatparyāyaḥ . ūrdhvandamaḥ 2 . iti trikāṇḍaśeṣaḥ ..
ūrdhvasthitiḥ, strī, (ūrdhvā sthitiryatra .) ūrdhvāvattaḥ . sa tu aśvasya pṛṣṭhasthānam . tatparyāyaḥ . puruṣakam 2 . iti trikāṇḍaśeṣaḥ .. uparisthitiḥ . uparisthānam ..
ūrdhvāsitaḥ, puṃ, (ūrdhvaṃ āsitaḥ .) kāravellaḥ . iti trikāṇḍaśeṣaḥ .. karalā iti bhāṣā ..
ūrmiḥ, strī, puṃ, (ṛcchatīti . ṛ gatau . arte rūcca . 4 . 44 . iti uṇādisūtreṇa miḥ . arterūrādeśaśca ..) taraṅgaḥ . (yathā, raghuḥ . 12 . 85 .
tamādhūtadhvajapaṭaṃ vyomagaṅgormivāyubhiḥ ..) prakāśaḥ . vegaḥ . bhaṅgaḥ . vastrasaṅkocarekhā . vedanā . pīḍā . iti medinī .. utkaṇṭhā . iti hemacandraḥ .. śokamohau jarāmṛtyū kṣutpipāse ṣaḍūrmayaḥ . iti śrībhāgavataṭīkā .. (bubhukṣādayaḥ ṣaṭ, yathā; --
bubhukṣā ca pipāsā ca prāṇasya manasaḥ smṛtau .
śokamohau śarīrasya jarāmṛtyū ṣaḍūrmayaḥ .. (aśvagatibhedaḥ . tallakṣaṇaṃ yathā vaijayantyām .
paṅktīkṛtānāmaśvānāṃ namanonnamanākṛtiḥ .
ativegasamāyuktā gatirūrmirudāhṛtā .. tathā ca māghe 5 . 4 .
tūrṇaṃ payodhara ivormibhirāpatantaḥ ..)
ūrmikā, strī, (ūrmiriva . ive pratikṛtāvitikan . ūrmiṃ prakāśaṃ kāyatīti vā . ātonupeti kaḥ .) utkaṇṭhā . bhṛṅganādaḥ . vastrabhaṅgaḥ . aṅgulīyakam . vīciḥ . iti hemacandraḥ ..
ūrmimān, [t] tri, (ūrmirasyāstīti . ūrmi + matup .) vakraḥ . ityamaraḥ .. ḍheukhelāniyā iti bhāṣā . taraṅgayuktaḥ .. (yathā, mahābhārate 2 . draupadīpraśne 63 . 28 .
dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm ..)
ūrmimālī, [n] puṃ, (ūrmīṇāṃ mālā vidyate'sya . iniḥ .) samudraḥ . iti trikāṇḍaśeṣaḥ .. (candraṃ pravṛddhormirivormimālī . iti raghuḥ 5 . 61 ..)
ūrvarā, strī, urvarā . sarvaśasyāḍhyā bhūmī . iti śabdaratnāvalī . (vyutpattistu hrasvādau urvarāśabde draṣṭavyā ..)
ūrvaśī, strī, (ūrumaśnute svakāraṇatvena vyāpnoti yā . ūru + aś + ac + ṅīp . nārāyaṇorusambhavatvāt tathātvam .) urvaśī . svargaveśyāviśeṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (vistṛtistu hrasvādau urvaśīśabde draṣṭavyā ..)
ūrvasī, strī, (ūrau uṣitā iti . pṛṣodarāditvāt sādhuḥ .) urvaśī . ityamaraṭīkāsāramundarī ..
[Page 1,282b]
ūrvyaṅgaṃ, klī, (ūrvyāḥ pṛthivyā aṅgamiva .) gomayacchatrikā . tatparyāyaḥ . dilīram 2 śilīndhrakam 3 vaśāroham 4 golāsam 5 . iti hārāvalī ..
ūrṣā, strī, devatāḍakatṛṇam . iti śabdacandrikā ..
ūlupī, [n] puṃ, ulūpī . śiśumāraḥ . ityamaraṭīkāsārasundarī .. (jalajantuviśeṣaḥ ..)
ūlūkaḥ, puṃ, (ulukaśabde'sya vyutpattirdraṣṭavyā .) ulukaḥ pecakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā, pañcatantre 3 . 77 .
ūlūkaṃ nṛpatiṃ kṛtvā kā naḥ siddhirbhaviṣyati ..)
ūṣa roge . iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃ sakaṃseṭ .) dīrghādiḥ . ūṣati santaṃ khalaḥ . iti durgādāsaḥ ..
ūṣaṃ, klī, (ūṣ + ka .) prabhātam . iti śabdaratnāvalī ..
ūṣaḥ, puṃ, kṣāramṛttikā . ityamaraḥ .. (yathā manuḥ 5 . 120 .
kauṣeyāvikayorūṣaiḥ kutapānāmariṣṭakaiḥ . ūṣaiḥ kṣāramṛttikābhiḥ iti kullubhaṭṭaḥ . karṇavilam . candanādriḥ ..)
ūṣakaṃ, klī, (ūṣa + svārthe kan .) pratyūṣam . iti śabdaratnāvalī .
ūṣaṇaṃ, klī, (ūṣ + lyuṭ .) maricam . iti hemacandraḥ .. (maricārthe paryāyo yathā --
maricaṃ vellajaṃ kṛṣṇamūṣaṇaṃ dharmapattanam .. guṇāścāsya maricaśabde jñeyāḥ .. śuṇṭhī ca . etadarthe paryāyo yathā --
śuṇṭhī viśvā ca viśvañca nāgaraṃ viśvabheṣajam .
ūṣaṇaṃ kaṭubhadrañca śṛṅgaveraṃ mahauṣadham .. guṇāśca śuṇṭhīśabde jñātavyāḥ .. pippalīmūlañca . etadarthe paryāyo yathā --
granthikaṃ pippalīmūlamūṣaṇaṃ caṭakāśiraḥ . asya guṇāśca pippalīmūlaśabde boddhavyāḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
ūṣaṇā, strī, uṣaṇā . pippalī . iti śabdaratnāvalī .. (cavikā . asyāḥ paryāyo yathā --
bhaveccavyantu cavikā kathitā sā tathoṣaṇā . guṇāścāsyāścavikāśabde bodhyāḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
ūṣaraḥ, tri, (ūṣ + ra .) kṣārabhūmī . loṇā jāyagā iti bhāṣā . tatparyāyaḥ . ūṣavān 2 . ityamaraḥ ..
(tatra vidyā na vaptavyā śubhaṃ vījamivoṣare . iti manuḥ . 2 . 112 . ūṣarā mṛtpittaṃ kopayet . pramāṇaṃ yathā .. pittamūṣarā iti vaidyakamādhavakṛtaroganiścaye pāṇḍvadhikāre ..)
ūṣarajaṃ, klī, (ūṣara + jan + ḍa .) pāṃśavalavaṇam . romakanāmāyaskāntabhedaḥ . iti rājanirghaṇṭaḥ ..
ūṣavān, [t] tri, (uṣo vidyate'sya . uṣ + matup . masya vaḥ .) ūṣarabhūmī . ityamaraḥ ..
ūṣā, strī, (uṣ + ka + ṭāp .) uṣā . aniruddhabhāryā . iti śabdaratnāvalī .. (tatkathā ca bhāgavate 10 skandhe 62 adhyāye tathā harivaṃśe 174 adhyāye bāṇayuddhe draṣṭavyā ..)
[Page 1,282c]
ūha ṅa vitarke . sandehādvicāre . iti kavikalpadrumaḥ .. (bhvādiṃ-ātmaṃ-sakaṃ-seṭ .) dīrghādiḥ . sandehādvicārastarkaḥ . ṅa ūhante dharmaṃ dhīraḥ . yaśaḥ samūhanniva digvikīrṇamiti gervāsyorhoḍhe ceti parasmaipadavidhānācchatrantam . anuktamapyūhati paṇḍito janaḥ . iti gaṇakṛtānityatvāditi ramānāthaḥ . vastutastu pacāditvādani ūha ivācaratīti kvau sādhyam . iti durgādāsaḥ ..
ūhaḥ, tri, (ūh + ghañ .) pūrbāprāptasya utkṣepaṇam . tatparyāyaḥ . adhyāhāraḥ 2 tarkaḥ 3 . ityamaraḥ .. vitarkaḥ 4 . vūhaḥ 5 vyūhaḥ 6 vitarkaṇam 7 adhyāharaṇam 8 ūhanam 9 pratarkaṇam 10 . iti śabdaratnāvalī .. apūrbotprekṣaṇam . iti jaiminiḥ .. asamavetārthakapadatyāgapūrbakasamavetārthakapadasamabhivyāhārakaraṇam . iti śrāddhatattvaṭīkā .. sākāṅkṣavākyasya padāntareṇa ākāṅkṣāpūraṇam .. (ūhanam . āropaḥ . yathā, mahābhārate 13 . umāmaheśvarasaṃvāde 145 . 43 ..
ime manuṣyā dṛśyante ūhāpohaviśāradāḥ .
jñānavijñānasampannāḥ prajāvanto'tha kovidāḥ .. parīkṣaṇam . siddhibhedaḥ ..)
ūhanī, strī, (ūh + lyuṭ + ṅīp .) sammārjanī . iti śabdaratnāvalī .. jhāṃṭā iti bhāṣā ..
ṛ
ṛ, ṛkāraḥ . saptamasvaravarṇaḥ . asyoccāraṇasthānaṃ mūrdhā . (ṛṭuraṣāṇāmmūrdhā . ityukteḥ . tathāca śikṣāyāṃ syurmūrdhaṇyā ṛṭuraṣāḥ . tathā ca mugdhabodhe . ṛtrayaṃ ṭaṭhaḍaḍhaṇaraṣā mūrdhaṇyāḥ . iti .) sa tu hrasvo dīrghaḥ plutaśca bhavati .. (evaṃ tridhāpi udāttānudāttasaritabhedāt navavidhastataḥ pratyekaṃ anunāsikānunāsikabhedādaṣṭādaśavidhaeva .)
ṛkāraṃ parameśāni kuṇḍalī mūrtimān svayam .
atra brahmā ca viṣṇuśca rudraścaiva varānane ..
sadāśivayutaṃ varṇaṃ sadā īśvarasaṃyutam .
pañcavarṇamayaṃ varṇaṃ caturjñānamayaṃ tathā ..
raktavidyullatākāraṃ ṛkāraṃ praṇamāmyaham .. iti kāmadhenutantram .. (vaṅgīyabhāṣāyām) tasya lekhanaprakārādi yathā .
ūrdhvāddakṣagatā vakrā trikoṇā vāmatastataḥ .
punastvadhodakṣagatā mātrā śaktiḥ parā smṛtā ..
mātrāsu brahmaviṣṭvīśāstiṣṭhanti kramataḥ parāḥ . iti varṇoddhāratantram .. * .. tasya nāmāni yathā .
ṛḥ pūrdīrghamukhī rudro devamātā trivikramaḥ .
bhāvabhūtiḥ kriyā krūrā recikā nāśikā dhṛtaḥ ..
ekapādaśiro mālā maṇḍalā śāntinī jalam .
karṇaḥ kāmalatā medho nivṛttirgaṇanāyakaḥ ..
rohiṇī śivadūtī ca pūrṇagiriśca saptamī . iti tantram .. (mātṛkānyāse'sya dakṣiṇaghrāṇe'vasthititvāttadākhyayāpyabhidhānam . yathā, mātṛkānyāsadhṛtamantre ṛṃ namo dakṣiṇaghrāṇe ṝṃ namo vāmaghrāṇe . iti . anubandhaviśeṣaḥ . yathā, kavikalpadrumaḥ . uḥ ktvāveḍastu veṭka ṛḥ . caṅya-hrasvaḥ . etena ḍhaukṛṅ gatyāmityasya luṅi aḍuḍhaukaditi siddham ..)
ṛ, prāpe . gatyām . iti kavikalpadrumaḥ .. (bhvādiṃparaṃ-sakaṃ-aniṭ .) prāpaḥ prāptiḥ . ṛcchati dhanaṃ kṛtī . iti durgādāsaḥ ..
ṛ, ira la gatyām . iti kavikalpadrumaḥ .. (adāṃparaṃ-sakaṃ-aniṭ ..)
ṛ, ra li gatyām . (juhoṃ-paraṃ-sakaṃ-aniṭ .) ra vaidikaḥ . li iyarti . śapo lukvaraṇādasya śatṛśānayoreva ṛcchādeśaḥ . iyṛcchat samiyṛcchānaḥ . iti durgādāsaḥ ..
ṛ, ra na hiṃsane . iti kavikalpadrumaḥ .. (svāṃ-paraṃsakaṃ-aniṭ .) ra vaidikaḥ . na ṛṇoti . rephādistṛtīyasvarānto'yamiti kecit . iti durgādāsaḥ ..
ṛ, vya garhaṇam . vākyam . devamātari strī . iti medinī .. (sambodhanam .) parihāsaḥ . vākyavikāraḥ . iti śabdaratnāvalī .. (puṃ, svargaḥ ..)
ṛk, [c] strī, (ṛcyante stūyante devā anayā . ṛc + kvip .) vedaviśeṣaḥ . ṛgvedaḥ . ityamaraḥ .. asya ekaviṃśatiśākhāḥ . vedamantraviśeṣaḥ . tasya lakṣaṇam . yatrārthavaśena pādavyavasthitiḥ . asyārthaḥ . yatrārthavaśena ekānvayitvenānuṣṭuvādipādasthitiḥ . iti jaiminiḥ .. (ṛgyajuḥsāmātharvavedābhihitairaparaiścāśīrvidhānairupādhyāyāṃ bhiṣajaśca sandhyayoḥ rakṣāṃ kuryuḥ .. iti suśrute sūtrasthāne ūnaviṃśeadhyāye ..)
ṛkthaṃ, klī, (ṛc stutau ṛc + pātṝtudivaciricisicibhyasthak . 2 . 7 . ityuṇādisūtreṇa thak .) dhanam . ityamaraḥ .. svarṇam . ityuṇādikoṣaḥ .. (yaduktaṃ śabdārṇave . hiraṇyaṃ draviṇaṃ dyumnaṃ vikmamṛkthaṃ dhanaṃ vasu ..) puttrahīnasya ṛkthinaḥ . iti yājñavalkyaḥ . ṛkthamūlaṃ hi kuṭumbaṃ . iti dāyabhāge pitṛdhanavibhāgakāle'bhihitam ..)
ṛkṣa, na ra badhe . iti kavikalpadrumaḥ .. (svāṃ-paraṃsakaṃ-seṭ .) ra vaidikaḥ . na ṛkṣṇoti . iti durgādāsaḥ ..
ṛkṣaṃ, klī, puṃ, (ṛṣ + sa . snuvraścikṛtyṛṣibhyaḥ kit . 3 . 66 . ityuṇādisūtreṇa kit .) nakṣatram . iti medinī .. (yathā, manuḥ . 2 . 191 .
pūrbāṃ sandhyāṃ japaṃstiṣṭhet sāvitrīmārkadarśanāt .
paścimāntu samāsīnaḥ samyagṛkṣavibhāvanāt .. tacca aśvinyādibhedena saptaviṃśatiḥ .) rāśiḥ . iti jyotiṣam .. (rāśayaśca meṣavṛṣādibhedena dvādaśa . asminnarthe pramāṇaṃ yathā raghau . 12 . 25 .
prayayāvātitheyeṣu vasannṛṣikuleṣu saḥ .
dakṣiṇāṃ diśamṛkṣeṣu vārṣikeṣviva bhāskaraḥ ..
ṛkṣeṣu nakṣatreṣu rāśiṣu vā bhāskara iva . iti taṭṭīkāyāṃ mallināthaḥ ..)
ṛkṣaḥ, puṃ, (ṛkṣ + ac .) parbataviśeṣaḥ .. (ayaṃ hi kulācalānāmekaḥ . yathā, siddhāntaśiromaṇau ..
māhendraśuktimalayarkṣakapāripātrāḥ sahyaḥ savindhya iha sapta kulācalākhyāḥ ..) bhallūkaḥ . (yathā manuḥ . 12 . 67 .
vṛko mṛgebhaṃ vyāghro'śvaṃ phalamūlantu markaṭaḥ .
strīmṛkṣastokakovāri yānānyuṣṭraḥ paśūnajaḥ ..) śoṇākavṛkṣaḥ . iti medinī .. śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ .. (svanāmakhyāto'jamīḍhaputtraḥ . yathā, harivaṃśe puruvaṃśānukīrtane . 32 . 87 .
dhūminyā sa tayā devyā tvajamīḍhaḥ sameyivān .
ṛkṣaṃ sa janayāmāsa dhūmavarṇaṃ sudarśanam .. svanāmakhyāto vidūrathasya puttraḥ . yathā, tatraiva 32 . 104 .
vidūrathasya dāyada ṛkṣa eva mahārathaḥ .. tathā svanāmakhyāto'rihasya puttraḥ . yathā, mahābhārate 1 . puruvaṃśānukīrtane . 95 . 24 . arihaḥ khalvāṅgeyīmupayeme sudevāṃ nāma tasyāṃ puttramajījanadṛkṣam .. etena puruvaṃśe trayaeva ṛkṣanāmāno rājānaḥ sambhūtāḥ ..)
ṛkṣagandhā, strī, (ṛkṣasyeva gandho yasyāḥ .) vṛkṣaviśeṣaḥ . vīratāḍa iti khyātaḥ . tatparyāyaḥ . chagalāntrī 2 āvegī 3 vṛddhadārakaḥ 4 juṅgaḥ 5 . ityamaraḥ .. ṛṣijāṅgala iti khyāto vṛkṣaśca . tatparyāyaḥ . ṛṣyagandhā 2 ṛṣijāṅgalikī 3 iti ratnamālā . kṣīravidārīvṛkṣaḥ . tatparyāyaḥ . mahāśvetā 2 . kṣīrikā 3 . ṛkṣagandhikā 4 . iti śabdaratnāvalī .. (vṛddhadārakaśabde'syāḥ guṇādayo jñeyāḥ ..)
ṛkṣagandhikā, strī, (ṛkṣagandhā + svārthe kan . ata itvam .) kṛṣṇabhūmikuṣmāṇḍaḥ . tatparyāyaḥ . kṣīravidārī 2 mahāśvetā 3 . ityamaraḥ ..
ṛkṣaraṃ, klī, (ṛṣī gatau . ṛṣ + tanyṛṣibhyāṃ ksran . 3 . 75 . ityuṇādisūtreṇa ksran .) vāridhārā . iti medinī ..
ṛkṣaraḥ, puṃ, (ṛṣa + tanyṛṣibhyāṃ ksran . 3 . 75 . ityuṇādisūtreṇa kasran .) ṛtvik . iti medinī ..
ṛkṣarājaḥ, puṃ, (ṛkṣāṇāṃ bhallūkānāṃ rājā . rājāhaḥsakhibhyaṣṭac .) jāmbavān . iti rāmāyaṇam .. (yathā, harivaṃśe . 38 . 41 .
lebhe jāmbavatīṃ kanyāmṛkṣarājasya sammatām ..)
ṛkṣeśaḥ, puṃ, (ṛkṣāṇāṃ nakṣatrāṇāmīśaḥ .) candraḥ . iti halāyudhaḥ ..
ṛca, śa nutyām . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) śa ṛcati . ānarca . iti durgādāsaḥ ..
ṛcīṣaṃ, klī, (ṛcatīti . ṛc + bāhulakāt kīṣan .) piṣṭakabharjanapātram . iti hemacandraḥ ..
ṛccha, śa mūrtau . gamane . mohe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ akañca-seṭ .) śa ṛcchatī ṛcchantī . mūrtiḥ kaṭhinībhāvaḥ . mūrtiḥ kāṭhinyakāyayorityamarāt . ṛcchati ghṛtaṃ kaṭhinaṃ syādityarthaḥ . ṛcchati vṛddho gacchati muhyati vetyarthaḥ . mohasthāne indriyapralayaṃ paṭhanti prāñcaḥ . ṛcchati vṛddhasyendriyaṃpralīyate ityarthaḥ . iti ramānāthaḥ .. iti durgādāsaḥ ..
ṛccharā, strī, (ṛcchati parapuruṣaṃ prāpnotīti . ṛccha + ṛccheraraḥ 3 . 131 . ityuṇādisūtreṇa araḥ . aran iti pramāda iti pārāyaṇīyam .) veśyā . ityuṇādikoṣaḥ .. (yathā, atharvavede 10 . 920 . ṛccharā ye ca te śaphāḥ ..)
ṛja, ṅa gatyām . sthairye . ūrjane . arjane . iti kavikalpadrumaḥ .. (bhvādiṃ-ātmaṃ-sakaṃ-akañca-seṭ .) ṅa arjate . ūrjanaṃ jīvanaṃ balavadbhāvaśca . iti durgādāsaḥ ..
ṛja, i ṅa bhṛji . iti kavikalpadrumaḥ .. (idit bhvādiṃ-ātmaṃ-sakaṃ-seṭ .) hrasvādiḥ . bhṛji bharjane . i ṛñjyate . ṅa ṛñjate matsyaṃ sūpakāraḥ . iti durgādāsaḥ ..
ṛjīṣaṃ, klī, (arjate raso'smāditi . ṛj + arjerṛjaśca ityuṇādisūtreṇa īṣan .) piṣṭapacanam . piṣṭakabharjanapātram . iti hemacandrāmarau .. narakaviśeṣaḥ . atra piṣṭapacanaprakṣepaḥ . (yathā, manuḥ 4 . 90 .
lohaśaṅkumṛjīṣañca panthānaṃ śālmalīṃ nadīm .. dhanam . somalatāyā uddhṛto rasaḥ . yathā, ṛgvede 3 . 43 . 5 . kuvidrājānaṃ maghavannṛjīṣin . ṛjīṣin somavan . iti bhāṣyam ..)
ṛju, tri, (arjayati guṇān . arja arjane . arjidṛśīti . 1 . 28 . uṇādisūtreṇa sādhuḥ .) avakram . sojā iti bhāṣā . tatparyāyaḥ . ajihmam 2 praguṇam 3 . ityamaraḥ .. prāñjalaḥ 4 saralaḥ 5 . iti jaṭādharaḥ ..
(umāṃ sa paśyan ṛjunaiva cakṣuṣā . iti kumāre 5 . 32 .. yathā, manuḥ . 2 . 47 .
ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ .. striyāṃ ṅīṣpakṣeyathā, māghe 12 . 18 . ṛjvīrdadhānairavatatya kandharāśvalāvacūḍāḥ kalaghargharāravaiḥ .. anukūlam . yathā, ṛgvede 5 . 41 . 15 . ṛjuhasta ṛjuvaniḥ . ṛjuhastastadanukūlahastaḥ . iti bhāṣyam .. śobhanam . yathā ṛgvede 5 . 44 . 5 . dhāravākeṣvṛjugāthaḥ . ṛjugāthaḥ śobhanastutikaḥ . iti bhāṣyam .. vasudevaputtrabhede puṃ . yathā bhāgavate 9 . 24 . 54 .
ṛjuṃ saṃmardanaṃ bhadraṃ saṃkarṣaṇamahīśvaram ..)
ṛjukāyaḥ, puṃ, (ṛjuḥ saralaḥ kāyo yasya .) kaśyapamuniḥ . iti jaṭādharaḥ .. avakraśarīre tri ..
(tasminsvastisamāsīna ṛjukāyaḥ samabhyaset . iti bhāgavate 3 . 28 . 8 ..)
ṛjraḥ, puṃ, (ṛj + ṛjrendrāgravajreti . 2 . 28 .. uṇādisūtreṇa nipātanāt ran guṇābhāvaśca .) nāyakaḥ . ityuṇādikoṣaḥ .. (saralagāmini, tri . yathā ṛgvede 1 . 117 . 14 . yuvaṃ bhujyumarṇaso niḥ samudrādvibhirūhasyu ṛjremiraśvaiḥ . ṛjrebhiḥ ṛjugāmibhiḥ . iti bhāṣyam ..)
ṛñjāsanaḥ, puṃ, (ṛji + ṛjivṛghisandisahibhyaḥ kit . 2 . 87 . ityuṇādisūtreṇa asānac . kicca .) meghaḥ . iti siddhāntakaumudī .. uṇādikoṣaśca ..)
ṛṇa, da u ña gatau . iti kavikalpadrumaḥ .. (tanāṃubhaṃ-sakaṃ-seṭ .) da ña ṛṇoti arṇoti ṛṇute arṇute . u arṇitvā ṛtvā . iti durgādāsaḥ ..
ṛṇaṃ, klī, (ṛ + kta . ṛṇamādhamarṇye iti ṇatvam .) dhāraḥ . denā iti bhāṣā . tatparyāyaḥ . paryudañcanam 2 uddhāraḥ 3 . ityamaraḥ .. punardeyatvena svīkṛtya yat gṛhītam . iti jagadīśaḥ .. asya vivaraṇaṃ ṛṇādānaśabde draṣṭavyam .. * .. kusīdākhyaṃ ṛṇaṃ yathā .
sthānalābhanimittaṃ yaddānagrahaṇamiṣyate .
tatkusīdamiti jñeyaṃ tena vṛttiḥ kusīdinām .. iti nāradaḥ .. asyārthaḥ . sthānaṃ mūladhanāvasthānam . lābho vṛddhiḥ . dānagrahaṇapade karmaṇyanaṭā sādhye tena mūladhanāvasthāne satyeva yo lābhastadarthaṃ yaddānaṃ dhanikena dīyamānaṃ mūladhanaṃ adhamarṇena ca grahaṇaṃ tathā svīkṛtya gṛhyamāṇaṃ yattadṛṇam . iti ratnākarādayaḥ .. kalāśūnye tu avaśyāpākaraṇiyatvarūpaguṇayogādgauṇaprayogaḥ . ataeva bāṇijyārthaprayuktasya narṇatvaṃ iti miśrāḥ .. * .. api ca .
kutsitāt sīdataścaiva nirviśaṅkaiḥ pragṛhyate .
caturguṇaṃ vāṣṭaguṇaṃ kusīdākhyamṛṇaṃ tvataḥ .. iti vṛhaspatiḥ .. asyārthaḥ . kutsitāt sīdataścādhamarṇāt sakalaṃ dhanaṃ yat gṛhyate nirviśaṅkairuttamarṇaiḥ . caturguṇaṃ veti vākāro'nāsthāyāṃ tena dvaiguṇyādilābhaḥ .. * .. ṛṇatrayaviśeṣo yathā . devānāñca pitṝṇāñca aṣīṇāñca tathā naraḥ . ṛṇavān jāyate yasmāttanmokṣe prayatet sadā .. * .. tatpariśodhanamāha .
devānāmanṛṇo janturyajñairbhavati mānavaḥ .
alpavittaśca pūjābhirupavāsavrataistathā ..
śrāddhena prajayā caiva pitṝṇāmanṛṇo bhavet .
ṛṣīṇāṃ brahmacaryeṇa śrutena tapasā tathā .. iti viṣṇudharmottaram .. (jaladurgamabhūbhiḥ . yathā mugdhabodhe 1 . 28 sūtrasya ṭīkāyāṃ durgādāsaḥ . daśārṇo deśaḥ daśārṇā nadī ubhayatra ṛṇaśabdena jaladurgamabhūmirucyate .. aṅkaśāstroktaḥ kutaścidapi rāśyantarāt viyojya saṃkhyāvān padārthaḥ . yathā vījagaṇite .
dhanarṇasaṅkalane karaṇasūtraṃ vṛttārdham .
yoge yutiḥ syāt kṣayayoḥ svayorvā dhanarṇayorantarameva yogaḥ .. ṛṇatīti . ṛṇa gatau tasmātkaḥ . iti vyutpattyā vācyaliṅgaḥ . gantā . gamanaśīlaḥ . yathā, ṛgvede 6 . 12 . 5 . sadyo yaḥ syandro viṣito yavīyānṛṇo na tāyuratidhanvā rāṭ . ṛṇaḥ śīghragantā iti bhāṣyam ..)
ṛṇamatkuṇaḥ, puṃ, (ṛṇe matkuṇaiva .) lagnakaḥ . iti śabdaratnāvalī .. jāmina iti bhāṣā ..
ṛṇamārgaṇaḥ, puṃ, (ṛṇaṃ mārgayati yaḥ saḥ . ṛṇa + mārga + lyu .) pratibhūḥ . iti hārāvalī .. jāmina iti bhāṣā ..
ṛṇamuktiḥ, strī, (ṛṇasya ṛṇāt vā muktirmocanaṃ bhavatyasmāt .) ṛṇapariśodhanam . tatparyāyaḥ . vigaṇanam 2 . iti trikāṇḍaśeṣaḥ ..
ṛṇamokṣaḥ, puṃ, (ṛṇāt mokṣaḥ .) ṛṇapariśodhanam . iti hārāvalī ..
ṛṇādānaṃ, klī, (ṛṇasya ādānam grahaṇam .) adhamarṇāt uttamarṇena salābhadhanagrahaṇam . tattu aṣṭādaśavivādāntargatādyavivādaḥ . (yadāha manuḥ . 8 . 4 .
teṣāmādyamṛṇādānaṃ nikṣepo'svāmivikrayaḥ . ityādi .) tacca saptavidhaṃ yathā . īdṛśamṛṇaṃ deyam 1 īdṛśamadeyam 2 anenādhikāriṇā deyam 3 asmin samaye deyaṃ 4 anena prakāreṇa deyaṃ 5 ityadhamarṇe pañcavidham . uttamarṇe tu dānavidhiḥ 6 ādānavidhiśca 7 iti dvividham . tathāca nāradaḥ .
ṛṇandeyamadeyañca yena yatra yathā bhavet .
dānagrahaṇadharmāśca ṛṇādānamiti smṛtam ..
adeyamiti yaduktaṃ tadāha kātyāyanaḥ .
na strībhyo dāsabālebhyaḥ pradadyāt kiñciduddhṛtam .
dātā na labhate tattu tebhyo dattantu yadvasu .. tatra viśeṣamāha vṛhaspatiḥ .
paripūrṇaṃ gṛhītvādhiṃ bandhaṃ vā sādhulagnakam .
lekhyārūḍhaṃ sākṣimadvā ṛṇaṃ dadyāt dhanī sadā .. iti vivādārṇavasetuḥ .. asya yadavaśiṣṭaṃ ṛṇodgrāhaṇaśabde draṣṭavyam ..
ṛṇāntakaḥ, puṃ, (ṛṇamantayati yaḥ . ṛṇa + anti nāmadhātu + ṇvul . maṅgalagrahārādhanena ṛṇāpanayanāt tathātvam .) maṅgalagrahaḥ . iti śabdaratnāvalī ..
ṛṇāpanodanaṃ, klī, (ṛṇa + apa + nuda + lyuṭ . tataḥ ṣaṣṭhītatpuruṣaḥ .) ṛṇāpanayanam . dhāraśodhanam ..
ṛṇī, [n] tri, (ṛṇamasyāstīti . ṛṇa + ini .) ṛṇagrastaḥ . dhārī ..
(jāyamāno vai brāhmaṇaḥ tribhirṛṇairṛṇī bhavati . iti śrutiḥ . ṛṇī na syāt yathā pitā . iti dāyabhāge ..)
ṛṇodgrāhaṇaṃ, klī, (ṛṇasya udgrāhaṇaṃ .) adhamarṇagṛhītarṇagrahaṇaṃ . yatra ṛṇaṃ prārthanakāle prārthito'pi ṛṇī na dadāti tatra dhanikena yat kartavyaṃ tadāha manuḥ . 8 . 48 -- 49 .
yairyairupāyairarthaṃ svaṃ prāpnuyāduttamarṇikaḥ .
taistairupāyaiḥ saṃgṛhya sādhayedadhamarṇikam .. dharmeṇa vyavahāreṇa chalenācaritena ca . prayuktaṃ sādhayedarthaṃ pañcamena balena ca .. ayamarthaḥ . pūrbapūrbasāmarthyābhāve uttarottaram saṃgṛhya vaśīkṛtya . dharme vṛhaspatirāha .
suhṛtsambandhisandiṣṭaiḥ sāmoktānugamena ca .
prāyeṇa vā ṛṇī dāpyo dharma eṣa udāhṛtaḥ .. asyārthaḥ . ṛṇikasya ye suhṛtsambandhinasteṣu sandeśo yo yacca sābhavacanaṃ yaccānugamanaṃ prāyopaveśanaṃ vā dhanikasya sadharma ṛṇodgrāhaṇopāyaḥ .. vyavahāre kātyāyanaḥ .
dhāryo'varuddha ṛṇikaḥ prakāśaṃ janasaṃsadi .
yāvanna dadyāddeyañca deśācārasthitiryathā .. asyārthaḥ . yāvaddānaṃ janasaṃsadi ṛṇikasya dhanikena dhāraṇaṃ vyavahāraḥ .. chalācaritabalātkāreṣu vṛhaspatiḥ .
chadmanā yācayitvārthamānīya ṛṇikādṛṇī .
annāhitādi vāhṛtyaṃ dāpyate yatra sopadhiḥ .. asyārthaḥ . ṛṇikasya dhanamannāhitādi vā chadmanā āhṛtya vā yatra dāpyate tatra sādhanopāyaḥ sopadhiḥ sacchalamucyate ..
puttradārapaśūn ruddhvā kṛtvā dvāropaveśanam .
yatrarṇī dāpyate'rthaṃ svaṃ tadācaritamucyate ..
baddhvā svagṛhamānīya tāḍanādyairupakramaiḥ .
ṛṇiko dāpyate yatra balātkāraḥ sa ucyate .. anayorarthaḥ . puttradārapaśurodho dvāropaveśanañca ya udgrāhaṇopāyastadācaritamucyate . svagṛhamānīya tāḍanādilakṣaṇa udgrāhaṇopāyo balātkāra ucyate .. * .. ko'dhamarṇaḥ kenopāyena sādhyastadāha kātyāyanaḥ .
rājānaṃ svāminaṃ vipraṃ sāntvenaiva prasādhayet .
ṛkthinaṃ durhṛdaṃ vāpi cchalenaiva prasādhayet .. ṛkthinaṃ dāyādam .. tathā baṇijaḥ karṣakāṃścaiva śilpinaścābravīd bhṛguḥ . deśācāreṇa dāpyāḥ syurduṣṭān saṃpīḍya dāpayet .. * .. yatra dhanaṃ na labhyate tatrāha vṛhaspatiḥ .
nirdhanaṃ ṛṇikaṃ karma gṛhamānīya kārayet .
śauṇḍikādyaṃ brāhmaṇastu dāpanīyaḥ śanaiḥ śanaiḥ .. yājñavalkyaḥ -- hīnajātiṃ parikṣīṇamṛṇārthaṃ karma kārayet . brāhmaṇastu parikṣīṇaḥ śanairdāpyo yathodayam .. yathodayaṃ yathā dhanotpattirityarthaḥ .. * .. vyāpāradvārā na brāhmaṇasya ṛṇaśodhanamāha kātyāyanaḥ .
karmaṇākṣattraviṭśūdrān samahīnāṃstu dāpayet .. * ṛṇaśodhanāya ninditaṃ karma kārayituruttamarṇasya daṇḍamāha kātyāyanaḥ . yadi hyādāvanādiṣṭamaśubhaṃ karma kārayet . prāpnuyāt sāhasaṃ pūrbamṛṇānmucyeta carṇikaḥ .. * . yadi paramavṛddhiprāptaṃ dhanamṛṇiko dātuṃ na śaknoti tadā cakravṛddhyā svecchayā dhārayet . yathā vṛhaspatiḥ .
pūrṇāvadhau śāntalābhamṛṇamudgrāhayeddhanī .
kārayedvā dhanī lekhyaṃ cakravṛddhivyavasthayā .. tathā ca vṛhaspatiḥ .
hiraṇye dviguṇībhūte mṛte naṣṭe'dhamarṇike .
dravyaṃ tadīyaṃ saṃgṛhya vikrīṇīta sasākṣikam ..
rakṣedvā kṛtamūlyantu daśāhaṃ janasaṃsadi .
ṛṇānurūpaṃ parato gṛhṇītānyattu varjayet ..
svadhanañca sthirīkṛtya gaṇanākuśalairnaraiḥ .
tadbandhujñātividitaṃ pragṛhṇannāparādhnuyāt .. * .. yathāviṣayaṃ dharmādīn dhanasādhanopāyān prayuñjāno na rājñā nivartanīya ityāha manuḥ .
yaḥ svayaṃ sādhayedarthamuttamarṇo'dhamarṇikāt .
sa rājñā nābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam .. * .. dhanavatā ṛṇikenādatte ṛṇe rājā svayaṃ viṃśatitamabhāgaṃ gṛhītvā uttamarṇāya dāpayet ityāha nāradaḥ ..
ṛṇikaḥ sadhano yastu daurātmyānna prayacchati .
rājñā dāpayitavyaḥ syātagṛhītvāṃśantu viṃśakam .. * .. yadā adhamarṇikaḥ sakalamṛṇaṃ dātumasamarthaḥ śaktyanusāreṇa dattvā pūrbakṛtasya lekhyasya pṛṣṭhe'bhilikhet etāvaddattaṃ uttamarṇena upagataṃ prāptamiti dhanī tasyaiva lekhyasya pṛṣṭhe dadyādabhilikhet ityāha yājñavalkyaḥ .
lekhyasya pṛṣṭhe'bhilikhet dattvā dattvādhanaṃ ṛṇī .
dhanī copagataṃ dadyāt svahastaparicihnitam .. iti vivādārṇavasetuḥ ..
ṛta, gatyām . spardhane . aiśvarye . ghṛṇāyām . iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃ-īyaṅpakṣe ātmaṃgatyarthe sakaṃ, anyārthe-akaṃ-seṭ .) ghṛṇā dayā . ṛtīyate janaḥ spardhate īśvaro bhavati . kiñciddayate gacchati vetyarthaḥ . are tu īyaṅo'prāptipakṣe parasmaipadameva . ārtīt ānarta ityādi . iti durgādāsaḥ ..
ṛtaṃ, klī, (ṛ + kta .) uñchaśilam . (yathā, manuḥ . 4 . 4 -- 5 ..
ṛtāmṛtābhyāṃ jīvettu mṛtena pramṛtena vā .
satyānṛtābhyāmapi vā na śvavṛttyā kadācana ..
ṛtamuñchaśilaṃ jñeyamamṛtaṃ syādayācitam .
mṛtantu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam ..) jalam . (yathā, ṛgvede . 7 . 101 . 6 . tanma ṛtaṃ pātu śataśāradāya . ṛtamudakam . iti bhāṣyam ..) satyaṃ iti medinī .. (yathā, manuḥ . 8 . 82 . sākṣye'nṛtaṃ vadan pāśairbadhyate vāruṇairbhṛśam .
vivaśaḥ śatamājātīstasmāt sākṣyaṃ vadedṛtam .. karmaphalaṃ . yathā, ṛtaṃ pivantau sukṛtasya loke . iti śrutiḥ .. viṣṇuḥ .. yathā, mahābhārate . 1 . 1 . 253 .
bhagavān vāsudevaśca kīrtyate'tra sanātanaḥ .
sa hi satyamṛtañcaiva patitraṃ puṇyameva ca .
śāśvataṃ brahma paramaṃ dhuvaṃ jyotiḥ sanātanam .. puṃ, sūryaḥ . yathā, śatapathabrāhmaṇe . brahma vā ṛtaṃ brahma hi mitro brahma ṛtaṃ brahma evāyuḥ .. parabrahma . yathā, śrutiḥ . ṛtamekākṣaraṃ brahma .. satyācāraḥ . yathā, ṛgvede . 1 . 137 . 2 . suto mitrāya varuṇāya pītaye cārūrṛtāya pītaye .. ṛtāya satyācārāya . iti dayānandabhāṣyam .. rudraḥ . yathā, sāmagānāṃ sandhyāmantre rudropasthāne . ṛtamityasya kālāgnī rudra ṛṣiranuṣṭupchando rudro devatā rudropasthāne viniyogaḥ .. devamedaḥ . yathā, ṛgvede . 4 . 23 . 8 . ṛtasya hi suruṣaḥ santi pūrbīrṛtasya dhītirvṛjināni hanti . ṛtasya ṛtadevasya . iti bhāṣyam .. yajñaḥ . yathā, ṛgvede . 1 . 145 . 5 . ṛtaciddhi satyam . ṛtasya yajñasya jalasya vā cit jñātā . iti bhāṣyam .. agnerṛṣibhedaḥ . yathā, yajuṣi . 17 . 82 . ṛtaśca satyaśca . iti ..)
ṛtaḥ, tri, (ṛ + kta .) dīptaḥ . pūjitaḥ . iti medinī ..
ṛtajit, puṃ, (ṛtaṃ jayati ṛta + ji + kvip .) yakṣaviśeṣaḥ . yathā --
tvaṣṭā ca jamadagniśca kambalo'tha tilottamā .
brahmāpeto'tha ṛtajit dhṛtarāṣṭraśca saptamaḥ ..
māghamāse vasantyete sapta maitreya bhāskare .
śrūyatāṃ cāpare sūrye phālgune nivasanti ye .. iti śrīviṣṇupurāṇe 2 . 10 . 15 -- 16 . tvaṣṭā sūryaḥ . kambalaḥ sarpaḥ . brahmāpeto rākṣasaḥ . ṛtajidyakṣaḥ . dhṛtarāṣṭro gandharvaḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (tri, yajñajetā . yathā, yajuṣi 17 . 83 . ṛtajicca satyajicca senajicca suṣeṇaśca ..)
ṛtadhāmā, [n] puṃ, (ṛtaṃ satyaṃ dhāma bhavanaṃ yasya .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (yathāyajurvede 5 . 32 . havyasūdana ṛtadhāmāsi svarjyotiḥ .. indrabhedaḥ . sa tu rudrasāvarṇike manau bhavitā . yathā -- bhāgavate . 8 . 13 . 28 .
bhavitā rudrasāvarṇī rājan ! dvādaśamo manuḥ .
ṛtadhāmā ca devendro devāśca haritādayaḥ .. yaduvaṃśīyo nṛpatibhedaḥ . yathā, bhāgavate .
kaṅkaśca karṇikāyāṃ vai ṛtadhāmājayāvapi .. avinaśvarasthānavati, tri . yathā yajurvede . 18 . 38 .
ṛtāṣāḍṛtadhāmāgnirgandharvastasyauṣadhayaḥ ..)
ṛtiḥ, strī, (ṛ + karaṇe + ktin .) kalyāṇam . vartma . jugupsā . spardhā . iti medinī .. (bhāve + ktin .) gamanam . aśubham . iti dharaṇī .. (puruṣamedhayajñīyadevabhedaḥ . yathā, yajurvede . 30 . 13 . ṛtaye stena hṛdayam . śatrau puṃ, iti niruktiḥ .)
ṛtīyā, strī, (ṛta + īyaṅ + ṭāp .) ghṛṇārthakaḥ . jumupsā . tatparyāyaḥ . artanam 2 hriṇīyā 3 . ityamaraḥ ..
ṛtuḥ, puṃ, (ṛ + arteśca tuḥ . iti uṇādisūtreṇa 1 . 72 . tuḥ cakārāt kit ca .) kālaviśeṣaḥ . sa tu ṣaḍvidhaḥ yathā . mārgapauṣau himaḥ 1 māghaphālgunau śiśiraḥ 2 caitravaiśākhau vasantaḥ 3 jyaiṣṭhāṣāḍhau grīṣmaḥ 4 śrāvaṇabhādrau varṣāḥ 5 āśvinakārtikau śarat 6 . ityamaraḥ .. sa trividho'pi . kārtikāgrahāyaṇapauṣamāghāḥ śītaḥ 1 phālgunacaitravaiśākhajyaiṣṭhāḥ grīṣmaḥ 2 āṣāḍhaśrāvaṇabhādrāśvināḥ varṣāḥ 3 . dvividho'pi . kārtikādiṣaṇmāsāḥ śītaḥ 1 vaiśākhādiṣaṇmāsāḥ grīṣmaḥ 2 .. iti smṛtiḥ .. * .. (yaduktam .
māsadvayātmakaḥ kālaḥ ṛtuḥ prokto vicakṣaṇaiḥ . yatra tu dvādaśa māsāḥ pañcartavaḥ iti śrutaṃ tatra hemantaśiśirayorekatrīkaraṇaṃ vivakṣitam ..
cayakopasamā yasmin doṣāṇāṃ sambhavanti hi .
ṛtuṣaṭkaṃ tadākhyātaṃ raveḥ rāśiṣu saṃkramāt ..
grīṣmo meṣavṛṣau proktaḥ prāvṛḍmithunakarkaṭau .
siṃhakanye smṛtā varṣā tulāvṛścikayoḥ śarat ..
dhanurgrāhau ca hemantau vasantaḥ kumbhamīnayoḥ . meṣavṛṣau raviṇā saṃkrāntau . evaṃ mithunakarkaṭāvityādi . anye tu .
śiśiraḥ puṣpasamayo grīṣmo varṣāśaraddhimāḥ .
māghādimāsayugmaiḥ syurṛtavaḥ ṣaṭ kramādamī .. iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge .
varṣāḥ śaracca hemantaḥ śiśiraśca vasantakaḥ .
grīṣmaśceti kramādete ṛtavaḥ ṣaṭ prakīrtitāḥ ..
pṛthak pṛthaka pravakṣyāmi ravergativiśeṣataḥ . iti prathamasthāne caturthe'dhyāye hārītenoktam ..
māsairdvisaṅkhyairmāghādyaiḥ kramāt ṣaḍṛtavaḥ smṛtāḥ .
śiśiro'tha vasantaśca grīṣmavarṣā śaraddhimāḥ .. iti sūtrastha ne tṛtīye'dhyāye vābhaṭenoktam ..
iha khalu saṃvatsaraṃ ṣaḍaṅgamṛtuvibhāgena vidyāt . iti sūtrasthāne ṣaṣṭho'dhyāyaḥ .
tatra khalutāvat ṣoḍhā pravibhajya kāryamupadekṣyate .
hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstrayaḥ ṛtavo bhavanti . teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti .
prāvṛḍiti prathamaḥ pravṛṣṭeḥ kālastasyānubandho varṣāḥ .
evamete saṃśodhanamadhikṛtya ṣaḍ vibhajyante ṛtavaḥ . iti ca vimānasthāne'ṣṭame'dhyāye carakeṇoktam .
tatra māghādayo dvādaśamāsā dvimāsikamṛtuṃ kṛtvā ṣaḍṛtavo bhavanti . te śiśira-vasanta-grīṣmavarṣā-śaraddhemantāḥ . teṣāṃ tapastapasyau śiśiraḥ .
madhumādhavau vasantaḥ . śuciśukrau grīṣmaḥ . nabhonabhasyau varṣāḥ . iṣarjau śarat . saha sahasyau hemanta iti .. tatra te śītoṣṇavarṣlakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavatodakṣiṇamuttarañca . iha tu varṣā-śaraddhemanta-vasanta-grīṣma-prāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacaya-prakoyopaśama-nimittam . te tu bhādrapadādyena dvimāsikena vyākhyātāḥ . tadyathā . bhādrapadāśvayujau varṣāḥ . kārtikamārgaśīrṣau śarat . pauṣamāghau hemantaḥ . phālguna-caitrau vasantaḥ . vaiśākha-jyaiṣṭhau grīṣmaḥ . āṣāḍha-śrāvaṇau prāvṛḍiti . iti sūtrasthāne 6 adhyāye suśrutenoktam ..) strīkusumam . iti viśvamedinyau .. tatparyāyaḥ . rajaḥ 1 puṣpam 2 ārtavyam 3 . ityamaraḥ .. yathāha manuḥ . 3 . 45-49 .
ṛtukālābhigāmī syāt svadāranirataḥ sadā .
parbavarjaṃ vrajeccaināṃ tadvrato ratikāmyayā ..
ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ .
caturbhiritaraiḥ sārdhamahomiḥ sadvigarhitaiḥ ..
tāsāmādyāścatasrastu ninditakādaśī ca yā .
trayodaśī ca śeṣāstu praśastā daśarātrayaḥ ..
yummāsu puttrā jāyante striyo'yummāsu rātriṣu .
tasmāt yugmāsu pattrārthī saṃviśedārtave striyam ..
pumān puṃso'dhike śukre strī bhavatyadhike striyāḥ .
same'pumānpuṃstriyau vā kṣīṇe'lpe ca viparyayaḥ .. rajaḥ saptadinaṃ yāvat ṛtuśca bhiṣajāṃ bara ! . iti śārīrasthāne prathame'dhyāye hārītenoktam ..
ṛtustu dvādaśarātraṃ bhavati dṛṣṭārtavam ..
niyataṃ divase'tīte saṅkucatyambujaṃ yathā .
ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā ..
māsenopacitaṃ kāle dhamanībhyāntadārtavam .
īṣat kṛṣṇaṃ vigandhañca vāyuryonimukhaṃ nayet ..
tadvarṣāddvādaśātkāle vartamānamasṛk punaḥ .
jarāpakvaśarīrāṇāṃ yāti pañcāśataḥ kṣayam .. iti śārīrasthāne tṛtīye'dhyāye suśrutenoktam ..
dvādaśādvatsarādūrdhva māpañcāśat samāḥ striyaḥ .
māsi māsi bhagadvārā prakṛtyaivārtavaṃ sravet ..
ārtavasrāvadivasāt ṛtuḥ ṣoḍaśarātrayaḥ .
garbhagrahaṇayogyastu sa eva samayaḥ smṛtaḥ ..
sarvāsāmeva caturvarṇastrīṇāṃ sarvavādisammataḥ .
pūrboktasamayaḥ granthāntareṣu viṣayaḥ . tadyathā .
srānadivasādūrdhvaṃ dvādaśarātrāvadhi brāhmaṇyāḥ . daśarātrāvadhi kṣattriyāyāḥ . aṣṭarātrāvadhi taiśyāyāḥ .
ṣaḍrātrāvadhi śūdrāyāḥ garbhadhāraṇe śaktiḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
padmaṃ saṅkocamāyāti dine'tīte yathā tathā .
ṛtāvatīte yoniḥ sā śukraṃ nātaḥ pratīcchati ..
māsenopacitaṃ raktaṃ dhamanībhyāmṛtau punaḥ .
īṣatkṛṣṇaṃ vigandhañca vāyuryonimu khannudet ..
ṛtustu dvādaśaniśāḥ pūrbāstisraśca ninditāḥ .. iti śārīrasthāne prathame'dhyāye vābhaṭenoktam .. śivaḥ . yathā mahābhārate 13 . mahādevasahasranāmakathane 17 . 139 .
ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyāsamāpanaḥ .. viṣṇuḥ . yathā, mahābhārate 13 . viṣṇusahasranāmakathane 149 . 58 .
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ ..) dīptiḥ . iti medinī . māsaḥ . suvīraḥ . iti viśvaḥ ..
ṛtuprāptaḥ, tri, (ṛtuḥ prāpto'nena .) phalegrahiḥ . abandhyavṛkṣādiḥ . iti śabdacandrikā ..
ṛtumatī, strī, (ṛturasyā astīti . ṛtu + matup + ṅīp .) ṛtuyuktā strī . tatparyāyaḥ . gjasvalā 2 strīdharmiṇī 3 avī 4 ātreyā 5 malinī 6 puṣpavatī 7 udakyā 8 . ityamaraḥ . (yathā, mahābhārate . 1 . 3 . 87 . upādhyāyānī te ṛtumatī upādhyāyaśca proṣito'syā yathāyamṛturbandhyo na bhavati tathā kriyatām .. ṛtumatīkṛtyamāha .
ārtavasrāvadivasāt tryahaṃ sā brahmacāriṇī .
śayīta darbhaśayyāyāṃ paśyadapi patiṃ na ca ..
kare śarāve parṇeṃvā haviṣyaṃ tryahamācaret .
aśrupātaṃ nakhacchedamabhyaṅgamanulepanam ..
netrayorañjanaṃ snānaṃ ditāsvapnaṃ pradhāvanam .
atyuccaśabdaśravaṇaṃ hasanaṃ bahubhāṣaṇam ..
āyāsaṃ bhūmikhananaṃ pravātañca vivarjayet .
tataścaturthe divase snātā sadvasanādibhiḥ .
bhūṣitāḥ sumanāḥ paśyet bhartāraṃ samalaṅkṛtam ..
pūrbaṃ paśyet ṛtusnātā yādṛśaṃ naramaṅganā .
tādṛśaṃ janayet puttraṃ tataḥ paśyet patiṃ priyam .. etadakaraṇe pratyavāyamāha .
ajñānāt vā pramodādvā laulyādvā daivataśca vā .
sā cet kuryāt niṣiddhānigarbhadoṣāṃ stadāpnuyāt ..
etasyā rodanāt garbho bhavedvikṛtalocanaḥ .
nakhacchedena kunakhī kuṣṭhī tvabhyaṅgato bhavet ..
anulepāt tathā snānāt duḥkhaśīlo'ñjanādadṛk .
svāpaśīlo divāsvāpāt cañcalaḥ syāt pradhāvanāt ..
atyuccaśabdaśravaṇāt vadhīraḥ khalu jāyate .
tāludantauṣṭhajihvāsu śyāvo hananato bhavet ..
pralāpī bhūrikathanāt unmattastu pariśramāt .
khalatirbhūmikhananāt unmatto vātasevanāt .. iti .
kṣāmaprasannavadanāṃ sphuracchroṇipayodharām .
srastākṣikukṣiṃ puṃskāmāṃ vidyādṛtumatīṃ striyam .. iti śarīrasthāne prathame'dhyāye vābhaṭenoktam ..
gate purāṇe rajasi nave cāvasthite punaḥ śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe . iti śārīrasthāne caturthe'dhyāye carakeṇoktam ..
pīnaprasannavadanāṃ praklinnātmamukhadvijām .
narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām ..
sphuradbhujakucaśroṇinābhyūrujaghanasphicam .
harṣautsukyaparāñcāpi vidyādṛtumatīmiti .. iti śārīrasthāne tṛtīye'dhyāye --
tataḥ śuddhasnātāṃ caturthe'hanyahatavāsaḥsamalaṅkṛtāṃ kṛtamaṅgalasvastivācanāṃ bhartāraṃ darśayet . tatkasya hetoḥ .
pūrbaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā .
tādṛśaṃ janayet puttraṃ bhartāraṃ darśayedataḥ ..
tato vidhānaṃ puttrīyamupādhyāyaḥ samācaret .
karmānte ca kramaṃ hyenamārabheta vicakṣaṇaḥ .. tatra prathame divase ṛtumatyāṃ maithunagamanamanāyuṣyaṃ puṃsāṃ bhavati . yaśca tatrādhīyate garbhaḥ sa prasavamāno vimucyate . dvitīye'pyevaṃ sūtikāgṛhe vā . tṛtīye'pyevamasampūrṇāṅgo'lpāyurvā bhavati . caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati . naca pravartamāne rakte vījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvi dravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam . tasmānniyamavatīṃ trirātraṃ pariharet . ataḥ paraṃ māsādupeyāt . iti ca śārīrasthāne dvitīye'dhyāye suśrutenoktam ..)
ṛturājaḥ, puṃ, (ṛtūnāṃ rājā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) vasantakālaḥ . iti rājanirghaṇṭaḥ ..
[Page 1,286c]
ṛtuvṛttiḥ, puṃ, (ṛtuṣu vṛttirvartanaṃ yasya .) vatsaraḥ . iti trikāṇḍaśeṣaḥ ..
ṛtusandhiḥ, puṃ, (ṛtvoḥ sandhirmelanam .) ṛtudvayasandhikālaḥ . sa ca ṛtvorantyādisaptāhau . tathāca vābhaṭaḥ .
ṛtvorantyādisaptāhāvṛtusandhiriti smṛtaḥ .
tatra pūrbo vidhistyājyaḥ sevanīyaḥ paro vidhiḥ ..
ṛtusnānaṃ, klī, (ṛtau snānam .) rajasvalāstriyāḥ caturthāhakartavyasnānam . iti smṛtiḥ .. tatsnānānantaraṃ bhartṛvadanaṃ draṣṭavyaṃ nānyasya bhartrasannidhāne bhartāraṃ manasi dhyātvā sūryaṃ vilokayet . iti kāśīkhaṇḍam ..
(tataḥ puṣpekṣaṇādeva kalyāṇadhyāyinī tryaham .
mṛjālaṅkārarahitā darbhasaṃstaraśāyinī ..
kṣaireyaṃ yāvakaṃ stokaṃ koṣṭhaśodhanakarṣaṇam .
parṇe śarāve haste vā bhuñjīta brahmacāriṇī ..
caturthe'hni tataḥ snātvā śuklamālyāmbarā śuciḥ .
icchantī bhartṛsadṛśaṃ puttraṃ paśyet puraḥ patim .. iti śarīrasthāne prathame'dhyāye vābhaṭenokvam ..)
ṛte, vya, (ṛta + ke .) vinā . varjanam . ityamaraḥ ..
(avehi māṃ prītamṛte turaṅgamāt . iti raghuvaṃśe . 3 . 63 .. tathā, kumāre 2 . 57 .
aṃśādṛte niṣiktasya nīlalohitaretasaḥ ..)
ṛtvik, [j] puṃ, (ṛtau yajatīti . ṛtu + yaj + ṛtvigādinā kvinnanto nipātitaḥ .) purohitaḥ . yathā --
agnyādheyaṃ pākayajñānagniṣṭomādikānmakhān .
yaḥ karoti vṛto yasya sa tasyartvigihocyate .. iti mānave 2 . 143 .. tatparyāyaḥ . yājakaḥ 2 . ityamaraḥ .. bharatāḥ 3 kuravaḥ 4 vāgyataḥ 5 vṛktavarhiṣaḥ 6 yataśrucaḥ 7 marutaḥ 8 sabādhaḥ 9 devayavaḥ 10 . ityaṣṭāvṛtviṅnāmāni . iti vedanirghaṇṭau 3 adhyāyaḥ .. ayaṃ hi nāyakasya dharmasahāyaḥ . yaduktaṃ sāhityadarpaṇe . 3 . 51 . ṛtvikpurodhasaḥ syurbrahmavidastāpasāstathā dharme ..)
ṛddhaṃ, klī, (ṛdh + kta .) sampannadhānyam . iti medinī .. paripakvamarditadhānyam . ityamaraṭīkāyāṃ bharataḥ .. bahulitadhānyam . iti subhūtiḥ .. tatparyāyaḥ . āvasitam 2 . ityamaraḥ .. avasitam 3 . iti taṭṭīkā .. siddhāntaḥ . iti hemacandraḥ .. (puṃ, viṣṇuḥ . yathā, mahābhārate viṣṇusahasranāmakīrtane 13 . 149 . 43 .
ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśurbhāskaradyutiḥ ..)
ṛddhaḥ, tri, (ṛdh + kta .) samṛddhaḥ . sampannaḥ . iti medinīkarahemacandrau .. (yathā, gītāyām . 2 . 8 .
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ..)
ṛddhiḥ, strī, (ṛdh + ktin .) aṣṭavargāntargatauṣadhaviśeṣaḥ tatparyāyaḥ . yogyam 2 siddhiḥ 3 lakṣmīḥ 4 . ityamaraḥ .. prāṇapradā 5 vṛṣyā 6 . iti ratnamālā .. prāṇadā 7 jīvadātrī 8 siddhā 9 yogyā 10 cetanīyā 11 rathāṅgī 12 maṅgalyā 13 lokakāntā 14 jīvaśreṣṭhā 15 yaśasyā 16 . asyāḥ guṇāḥ . madhuratvam . susnigdhatvam . atitiktatvam . śītalatvam . rucimedhākāritvam . śleṣmakuṣṭhakṛmināśitvañca . iti rājanirghaṇṭaḥ .. asyā rūpaṃ yathā --
ṛddhirvṛddhiśca kandau dvau bhavataḥ kośayāmale .
śvetalomānvitaḥ kando latājālaḥ sarandhrakaḥ ..
sa eva ṛddhirvṛddhiśca bhedamapyetayorvave .
tūlagranthisamā ṛddhirvāmāvartaphalā ca sā ..
vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ . auṣadhakaraṇe ṛddhivṛddhisthāne vārāhīkandaḥ athāvā balā deyā . iti paribhāṣā .. * .. samṛddhiḥ . iti medinī .. (yathā, kumāre 2 . 58 ..
paricchinnaprabhāvardhirna mayā na ca viṣṇunā .) pārbatī . iti śabdaratnāvalī .. (lakṣmīḥ ..)
ṛdha, u ya na ira vṛddhau . iti kavikalpadrumaḥ .. (divāṃ, svāṃ-paraṃ-sakaṃ-seṭ .) ya ṛddhyati . u ardhitvā ṛddhā . na ṛdhnoti . ira ārdhat ārdhot . kvacittṛptau cāyam . so'haṃ prāgbhavataiva bhūtajananīmṛdhnomīti bhavabhūtiḥ .. antarbhūtañyarthatvādidaṃ siddhamiti kecit . iti durgādāsaḥ ..
ṛpha, śa dāne . ślāghāyām . hiṃsāyām . nindāyām . yaddhe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ, akaṃ ca-seṭ .) śa ṛphati jano dadāti ślāghate hinasti nindati yuddhyate vetyarthaḥ . ānarpha . hiṃsāyāmapyayamityanye . iti durgādāsaḥ ..
ṛbhuḥ, puṃ, (ṛ svarge devamāturaditervā bhavati yaḥ . ṛ + bhū + ḍu .) devatā . ityamaraḥ .. (yathā, ṛgvede . 9 . 21 . 6 .
ṛbhurna rathyaṃ navaṃ dadhato ketumādiśe .. devānāmapi devaḥ . yathā, mahābhārate vanaparbaṇi .
ṛbhavo nāma tatrānye devānāmapi devatāḥ .
teṣāṃ lokāḥ paratare yānyajantīha devatāḥ ..) cākṣuṣamanvantare devagaṇabhedaḥ . yathā --
ādyāḥ prabhūtā ṛbhavaḥ pṛthukāśca divaukasaḥ . iti harivaṃśe . 7 . 32 ..)
ṛbhukṣaḥ, puṃ, (ṛbhavo devāḥ kṣiyanti vasanti yatra . ṛbhu + kṣi + ḍa .) svargaḥ . vajram . indraḥ . iti . rāyamukuṭaḥ .. (devamātre . yathā ṛgvede . 4 . 37 . 1 . upano rājā adhvaramṛbhukṣāḥ . ṛbhukṣāḥ ṛbhavaḥ . iti bhāṣyam ..)
ṛbhukṣāḥ, [n] puṃ, (ṛbhukṣaḥ svargaḥ vajraṃ vā asyāstīti iniḥ . pathimathyṛbhukṣāmāt . 7 . 1 . 85 . itotsarvanāmasthāne . 7 . 1 . 86 . ityādinā siddham . yadvā ṛcchati iti arterbhukṣinak pratyayaḥ .) indraḥ . ityamaraḥ .. (yathā, ṛgvede . 7 . 47 . 3 . indro vibhvāṃ ṛbhukṣā vājo aryaḥ . iti ..)
ṛmpha, pa śa badhe . (mucādi-tudāṃ-paraṃ-sakaṃ-seṭ .) iti rimphadhātoṣṭīkāyāṃ durgādāsaḥ ..
ṛśa, gatismṛtyoḥ . sautradhāturayam . (paraṃ-sakaṃseṭ .) ṛśyaḥ . iti durgādāsaḥ ..
[Page 1,287b]
ṛśyaḥ, puṃ, strī, (ṛś + kyap .) mṛgaviśeṣaḥ . iti śabdaratnāvalī .. (yathā, ṛgvede . 8 . 4 . 10 .
ṛśyo na tṛṣyannavapānamāgahi ..)
ṛṣa, ī śa gatau . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) hrasvādiḥ . ī ṛṣṭaḥ . śa ṛṣati . iti durgādāsaḥ ..
ṛṣabhaḥ, puṃ, (ṛṣ + ṛṣivṛṣibhyāṃ kit . iti uṇādisūtreṇa 3 . 123 . abhac . kicca .) vṛṣaḥ . (yathā, ṛgvede 6 . 28 . 8 . upa ṛṣabhasya retasyupendra tava vīrye ..) karṇarandhram . kumbhīrapucchaḥ . uttarapade śreṣṭhaḥ . iti medinī ..
(syuruttarapade vyāghrapuṅgavarṣabhakuñjarāḥ .
siṃhaśārdūlanāgādyāḥ puṃsi śreṣṭhārthavācakāḥ .. ityamaravākyāt . yathā puruṣarṣabhaḥ puruṣaśreṣṭhaḥ ityarthaḥ . asamaste'pyayaṃ śreṣṭhārthavācakaḥ . yathā, bhāgavate 2 . 4 . 22 ..
svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇāmṛṣabhaḥ prasīdatām .. ṛṣīṇāṃ jñānapradānāṃ ṛṣabhaḥ śreṣṭhaḥ . iti taṭṭīkā .. gaṇaviśeṣaḥ . ākṛtigaṇo'yam . yathā pāṇiniḥ tatpuruṣasamāsaprakaraṇe 2 . 1 . 56 .. upamitaṃ vyāghrādibhiḥ sāmānyāprayoge .. vyāghrādirākṛtigaṇaḥ . vyādhra-siṃha-ṛkṣa-ṛṣabhacandana-vṛka-vṛṣa-varāha-hastin-taru-kuñjara-ruru-pṛṣat-puṇḍarīka-palāśa-kitavāḥ . ityete vyāghrādayaḥ ..) parbataviśeṣaḥ . iti dharaṇī .. varāhapucchaḥ . ādijinaḥ . iti hemacandraḥ .. bhagavadavatāraviśeṣaḥ . (yathā, bhāgavate 5 . 6 . 7 . tasya ha vā evaṃ muktaliṅgasya bhagavata ṛṣabhasya yogamāyāvāsanayā deha imāṃ jagatīmabhimānābhāsena caṃkramamāṇaḥ .) sa tu satyayuge agnīdhrasutanābhirājaputtratvena jātaḥ . tasya puttraḥ jaḍamarataḥ . iti śrībhāgavataṃ . (tathā, mārkaṇḍeye 53 . 38 .
agnīdhrasūnornābhestu ṛṣabho'bhūt suto dvija ! .
ṛṣabhādbharato jajñe vīraḥ puttraśatādvaraḥ .. svārociṣe manvantare ṛṣibhedaḥ . yathā, mārkaṇḍeye 67 . 4 .
urjastambastathā prāṇo dattolirṛṣabhastathā .. ṛṣabhasahasradakṣiṇa ekāhaniṣpādyo yāgabhedaḥ . yathāha gargaḥ pūrba ṛṣabhasaṃjño rājñaḥ .. svanāmakhyātaḥ yajñaturaputtro nṛpabhedaḥ . yathā, śatapathabrāhmaṇe 13 . 5 . 4 . 15 . ekaviṃśastomena ṛṣabho yājñatura īje śiknānāṃ rājāṃtadetadgāthayā'bhigītam ..) aṣṭavargāntargatauṣadhaviśeṣaḥ . tatparyāyaḥ . vṛṣaḥ 1 ṛṣabhakaḥ 2 vīraḥ 3 . iti ratnamālā .. gopatiḥ 4 dhīraḥ 5 viṣāṇī 6 durdharaḥ 7 kakudmān 8 puṅgavaḥ 9 voḍhā 10 śṛṅgī 11 dhūryaḥ 12 bhūpatiḥ 13 kāmī 14 rūkṣapriyaḥ 15 ukṣā 16 lāṅgūlī 17 gauḥ 18 bandhuraḥ 19 gorakṣaḥ 20 vanavāsī 21 . asya guṇāḥ . madhuratvam . śītatvam . raktapittavirekanāśitvam . śukraśleṣmakāritvam . dāhakṣayajvaraharatvañca . iti rājanirghaṇṭaḥ .. * ..
(jīvakarṣabhakau jñeyau himādriśikharodbhavau .
rasonakandavatkandau niḥsārau sūkṣmapatrakau ..
ṛṣabho vṛṣaśṛṅgavat ..
ṛṣabho vṛṣabho dhīro viṣāṇī drākṣaityapi .. anayorguṇā yathā ..
jīvakarṣabhakau balyau śītau śukakaphapradau .
madhurau pittadāhāsrakārśyavātakṣayāpahau .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) saptasvarāntargatadvitīyasvaraḥ . (ayaṃ svaraḥ triśrutiḥ . asyaḥ tisraḥ śrutayo yathā, (1) dayāvatī, (2) rañjanī, (3) ratikā . tisraśca śrutijātayo yathā, (1) karuṇā, (2) madhyā, (3) mṛduḥ . ayañca ṛṣivaṃśīyaḥ, kṣattriyajātiḥ, piñjaravarṇaśca . asyo tpattiḥ śākadvīpe . asya ṛṣiḥ devatā ca brahmā; chando gāyatrī . yathā saṅgītaratnākāre --
ṛṣabhastriśrutistataḥ ... ... ... .
dayāvatī rañjanī ca ratikā carṣabhe sthitā ..
dīptāyatā mṛdurmadhyā ṣaḍje syāt ṛṣabhe punaḥ .
saṃsthitā karuṇā madhyā mṛduḥ ... ... ..
pañcamaḥ pitṛvaṃśastho ri-dhāvṛṣikulodbhavau .
ṛdhau tu kṣatriyau jñeyau vaiśyajātī nigau matau .. ri dhau ṛṣabhadhaivatau ityarthaḥ . ityādi .) sa tu gosvaratulyasvaraḥ . cātakasvaratulyasvara iti kecit . nāradamate gāvaḥ ṛṣabhasvaraṃ vadanti yathā --
ṣaḍjaṃ rauti mayūro hi gāvo nardanti carṣabham . iti nāradasaṃhitāyām . dapaṇaratnākarādimate tu cātakaḥ ṛṣabhaṃ vadati . yathā saṅgotadarpaṇe -- svaramṛṣabhaṃ cātako brūte .) asyotpattiḥ .
nābhimūlādyadā varṇa utthitaḥ kurute dhvanim .
vṛṣabhasyeva niryāti helayā ṛṣabhaḥ smṛtaḥ .. iti saṅgītadāmodaraḥ ..
(nābheḥ samudito vāyuḥ kaṇṭhaśīrṣasamāhataḥ .
ṛṣabhasyeva nādaṃ yat tasmādṛṣabhaīritaḥ .. iti ca saṅgītasamayasāre . asyotpattiḥ ṛgvedāt . yathā ratnāvalyāṃ --
ṛgvedāt ṣaḍja-ṛṣabhau yajuṣo madhyadhaivatau .
sāmavedāt samūdbhūtau tathā gāndhārapañcamau .. iti ..)
ṛṣabhadhvajaḥ, puṃ, (ṛṣabhaḥ dhvajaścihvamasya dhvaje'sya vā .) śivaḥ . arhadviśeṣaḥ . iti medinī ..
ṛṣabhī, strī, (ṛṣabha + jātau ṅīṣ .) narākārastrī . śūkaśimbī . śirālā . vidhavā . iti medinī .. (śūkaśimbyarthe vyavahāro yathā ..
aindyṛṣabhyatirasetyādiṣu . iti carake sūtre caturthe'dhyāye .. atra hi ṛṣabhī śūkaśimbī ityasya śivadāsīyaṭīkā .. * ..)
ṛṣiḥ, puṃ, (ṛṣati prāpnoti sarvān mantrān jñānena paśyati saṃsārapāraṃ vā iti . ṛṣ + igupadhāt kit 4 . 119 . iti uṇādisūtreṇa in . kicca .) jñānasaṃsārayoḥ pāragantā . śāstrakṛdācāryaḥ . (yathā, ṛgvede 1 . 1 . 2 . agni pūrbebhiṛṣibhirīḍyo nūtanairuta sa devā eha vakṣyati ..) riṣirhasādiśca . vidyāvidagdhamatayo riṣayaḥ prasiddhāḥ . iti prayogāt . iti bharataḥ .. tatparyāyaḥ . satyavacāḥ 2 śāpāstraḥ 3 . sa tu saptavidhaḥ yathā . vyāsādyā maharṣayaḥ 1 bhelādyāḥ paramarṣayaḥ 2 kaṇvādayo devarṣayaḥ 3 vaśiṣṭādyā brahmarṣayaḥ 4 suśrutādyāḥ śrutarṣayaḥ 5 ṛtaparṇādayo rājarṣayaḥ 6 jaiminyādyāḥ kāṇḍarṣayaḥ . iti trikāṇḍaśeṣaḥ .. tathā ca ratnakoṣe . sapta brahmarṣi-devarṣi-maharṣi-paramarṣayaḥ . kāṇḍarṣiśca śrutarṣiśca rājarṣiśca kramāvarāḥ .. * .. manvantarabhede saptarṣināmāni yathā . 1 svāyambhuvamanvantare marīciḥ . atriḥ . aṅgirāḥ . pulastyaḥ . pulahaḥ . kratuḥ . vaśiṣṭhaḥ . (yathā harivaṃśe . 7 . 8 .
marīciratrirbhagavānaṅgirāḥ palahaḥ kratuḥ .
pulastyaśca vaśiṣṭhaśca saptaite brahmaṇaḥ sutāḥ ..) 2 . svārociṣe urjastambhādayaḥ . (yathā, mārkaṇḍeye 67 . 4 .
urjastambhastathā prāṇo dattolirṛṣabhastathā .
niścaraścārvavīrāśca tatra saptarṣayo'bhavan ..) 3 . uttame vaśiṣṭhasutāḥ pramadādayaḥ . (yathā, mārkaṇḍeye 73 . 13 .
svatejasā hi tapaso vaśiṣṭhasya mahātmanaḥ .
tanayaścāntare tasmin sapta saptarṣayo'bhavan ..) 4 . tāmase jyotirdhāmādayaḥ . (yathā mārkaṇḍeye 74 . 59 .
jyotirdhāmā pṛthuḥ kāvyaścaitro'gnirbalakastathā .
pīvaraśca tathā brahman sapta saptarṣayo'bhavan ..) 5 . raivate hiraṇyaromā vedaśirā ūrdhvabāhurityādayaḥ . (yathā mārkaṇḍeye 75 . 73-74 .
hiraṇyaromā vedaśrīrūrdhvabāhustathāparaḥ .
vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ ..
vaśiṣṭhaśca mahābhāgo vedavedāntapāragaḥ .
ete saptarṣayaścāsan raivatasyāntare manoḥ ..) 6 . cākṣaṣe haryaśmadvīrakādayaḥ . (mārkaṇḍeyamatānuyāyina ucyante tatraiva . 76 . 54 .
sumedhā virajāścaiva haviṣmānunnato madhuḥ .
atināmā sahiṣṇuśca saptāsanniti carṣayaḥ ..) 7 . vaivasvatākhyavartamānamanvantare kaśyapaḥ . atriḥ . vaśiṣṭhaḥ . viśvāmitraḥ . gautamaḥ . jamadagniḥ . bharadvājaḥ .. (yathā mārkaṇḍeye 79 . 9-10 .
atriścaiva vaśiṣṭhaśca kāśyapaśca mahānṛṣiḥ .
gautamaśca bharadvālo viśvāmitro'tha kauśikaḥ ..
tathaiva pattro bhagavānṛcīkasya mahātmanaḥ .
jamadagnistu saptaite munayo'tra tathāntare ..) 8 . sāvarṇike gālavaḥ . dīptimān . paraśurāmaḥ . aśvatthāmā . kṛpaḥ . ṛṣyaśṛṅgaḥ . vyāsaḥ . yathā, mārkaṇḍaye 80 . 4 .
rāmo vyāso gālavaśca dīptimān kṛpaeva ca .
ṛṣyaśṛgṅgastathā droṇistatra saptarṣayo'bhavan .. rāmaḥ paraśurāmaḥ . droṇiraśvatthāmā ..) 9 . dakṣasāvarṇike dyutimadādyāḥ . (yathā mārkaṇḍeye 94 . 8 .
medhātithirvasuḥ satyo jyotiṣmān dyutimāṃstathā .
saptarṣayo'nyaḥ sabalastathānyo havyavāhanaḥ ..) 10 . brahmasāvarṇike haviṣmatsukṛtasatyajayamūrtyādyāḥ . (yathā mārkaṇḍeye 94 . 10, 13, 14 .
manostu daśamasyānyacchṛṇu manvantaraṃ dvija ! ..
saptarṣīṃstān nibodha tvaṃ ye bhaviṣyanti vai tadā .
āpo bhūtirhaviṣmāṃśca sukṛtī satyaeva ca .
nābhāgo'pratimaścaiva vāśiṣṭhaścaiva saptamaḥ ..) 11 . dharmasāvarṇike aruṇādayaḥ . (yathā mārkaṇḍeye 94 . 19-20 .
haviṣmāṃśca variṣṭhaśca ṛṣṭiranyastathāruṇiḥ .
niścaraścānaghaścaiva viṣṭiścānyo mahāmuniḥ ..
saptarṣayo'ntare tasminnagnidevaśca saptamaḥ ..) 12 . rudrasāvarṇike tapomūrtyādayaḥ . (yathā mārkaṇḍeye 94 . 25 .
dyutistapasvī sutapāstapomūrtistaponidhiḥ .
taporatistathaivānyaḥ saptamastu tapodhṛtiḥ ..) 13 . devasāvarṇike nirmohatattvadarśyādyāḥ . (mārkaṇḍeyapurāṇamate ayaṃ trayodaśamanuḥ raucyākhyayābhihitaḥ . yathā, tatraiva 94 . 27-30 .
trayodaśasya paryāye raucyākhyasya manoḥ sutān .
saptarṣīṃ śca nṛpāṃścaiva gadato me niśāmaya ..
sudharmāṇaḥ surāstatra sukarmāṇastathāpare .
suśarmāṇaḥ surā hyete samastā munisattama ! ..
mahābalo mahāvīryasteṣāmindro divaspatiḥ .
bhaviṣyānatha saptarṣīn gadato me niśāmaya ..
dhṛtimānavyayaścaiva tattvadarśī nirutmukaḥ .
nirmohaḥ sutapāścānyo niṣprakampaśca saptamaḥ ..) 14 . indrasāvarṇike agnibāhuśuciśuddhamāgadhādyāḥ saptarṣayaḥ . (mārkaṇḍeyapurāṇamate'yaṃ bhautyākhyayābhihitaḥ . yathā tatraiva 99 . 1 .
tataḥ parantu bhautyasya samutpattiṃ niśāmaya .
devānṛṣīṃstathā puttrāṃstathaiva vasudhādhipān .. tataḥ paraṃ trayodaśamanvantarānantaram .. asmin manvantare saptarṣināmānyāha tatraiva 100 . 31 .
agnīdhraścāgnibāhuśca śucirmukto'tha mādhavaḥ .
śukro'jitaśca saptaite tadā saptarṣayaḥ smṛtāḥ .. purāṇāntare matabhedāt manvantarasaptarṣīṇāṃ nāmabhedo'pi dṛśyate . harivaṃśe 7 adhyāye tathā viṣṇupurāṇe 3 aṃśe asya vivaraṇādikaṃ draṣṭavyam ..) .. * .. jyītiḥśāstramate vaśiṣṭhapatnyarundhatīsahitavattaimānamanvantarīyasaptarṣīṇāṃ maghānakṣratre sthitiḥ tasyodaye teṣāñcodayo bhavati . kāśokhaṇḍamate śanilokādūrdhaṃ dhrūvalokāt adhaḥ teṣāṃ sthitiḥ .. * .. vedaḥ . kiraṇaḥ . iti medinī .. bhṛgvādimaharṣisantānaḥ . yathā .
bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ .
manurdakṣo vaśiṣṭhaśca pulastyaśceti te daśa ..
brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ .
paratvenarpayastasmādbhūtāstasmānmaharṣayaḥ ..
īśvarāṇāṃ sutāsteṣāmṛṣayastān nibodhata .
kāvyo vṛhaspatiścaiva kaśyapaścyavanastathā .
utathyo vāmadevaśca agastyaścauṣijastathā .. auṣijasthāne kauśika iti vā pāṭhaḥ .
kardamo bālikhilyāśca viśravāḥ śaktivarcasaḥ .
ityete ṛṣayaḥ proktāstapasā ṛṣitāṅgatāḥ .. iti . tasya vyutpattiryathā .
ṛṣi hiṃsāgatau dhāturvidyāsatyatapaḥśrutiḥ .
eṣa sannicayo yasmāt brāhmaṇaśca tataḥ tvṛṣiḥ ..
vivṛttisamakālantu buddhyā vyaktimṛṣistvayam .
ṛṣante paramāṃ yasmāt paramarṣistataḥ smṛtaḥ ..
gatyarthādṛṣaterdhātornāmanirvṛtikāraṇam .
yasmādeṣa svayambhūtastasmācca ṛṣitā matā .. iti matsyapurāṇe 120 adhyāyaḥ ..
ṛṣikaḥ, puṃ, (ṛṣeḥ puttraḥ . ṛṣi + kan .) kāvyādi-ṛṣiputtraḥ . yathā .
ṛṣīkaḥ, puṃ, (ṛṣeḥ puttraḥ . ṛṣi + kan .) kāvyādi-ṛṣiputtraḥ . yathā .
ṛṣiputtrā ṛṣīkāstu maithunādgarbhasambhavāt .
paratvenarṣayaste vai bhūtādiṛṣikāstataḥ ..
ṛṣīkāṇāṃ sutā ye vai vijñeyā ṛṣiputtrakāḥ ityete ṛṣayaḥ proktāstapasā ṛṣitāṅgatāḥ ..
teṣāṃ puttrānṛṣīkāṃstu garbhotpannānnibodhata .
vatsaro nahuṣaścaiva bhāradvājaśca vīryavān .
ṛṣirdīrghatapāścaiva vṛhadduḥsthaḥ śaratvataḥ ..
vājiśravāḥ sucittaśca śyāvo'śvaśca parāśaraḥ .
śṛṅgī ca kaśyapaścaiva rājā vaiśravaṇastadā ..
ityete ṛṣikāḥ sarve satyena ṛṣitāṅgatāḥ . iti mātsye 120 adhyāyaḥ ..
ṛṣikulyā, strī, (ṛṣīṇāṃ kulyā kṛtrimālpā sarit iva .) nadī . iti hemacandraḥ ..
(ṛṣikulyāṃ samāsādya naraḥ snātvā vikalmaṣaḥ .
devānṃ pitṝn cārcayitvā ṛṣilokaṃ prapadyate .. iti bhahābhārate . tīrthayātrāparbaṇi 3 . 84 . 46 .. ṛṣikulāya hitam . ṛṣikula + yat . ṛṣikulahite, tri . yathā, māgavate 3 . 16 . 13 .
atha tasyośatīṃ devīmṛṣikulyāṃ sarasvatīm .
nāsvādya manyudaṣṭānāṃ teṣāmātmāpyatṛpyata ..)
ṛṣijāṅgalikī, strī, (ṛṣipriyā jāṅgalikī .) ṛkṣagandhāvṛkṣaḥ . iti ratnamālā .. ṛṣijāṅgalaiti khyātaḥ . (vṛddhadārakaśabde'syā viśeṣo jñeyaḥ ..)
ṛṣiproktā, strī, (ṛṣiṇā proktā auṣadhārtham .) māṣaparṇīvṛkṣaḥ . iti ratnamālā .. (māṣaparṇīśabde'syā guṇādikaṃ jñeyam ..)
ṛṣṭiḥ, strī, (ṛṣ hiṃsāyāṃ + ktin .) khaṅgaḥ . ityamaraḥ .. (yathā, ṛgvede . 5 . 57 . 2 .
vāśīmanta ṛṣṭimanto manīṣiṇaḥ .
sudhanvāna iṣumanto niṣaṅgiṇaḥ .. āyudhamātram . yathā ṛgvede 1 . 166 . 4 .
mayante viśvābhuvanāni harmyā .
citro vo yāmaḥ prayatāsvṛṣṭiṣu .. ṛṣṭiṣu yuddhasthahetiṣu . iti bhāṣyam . tathā tatraiva . 5 . 52 . 6 .
ā rukmairāyadhā nara ṛṣvā ṛṣṭīrasṛkṣata . ṛṣṭīrāyudhaviśeṣān . iti bhāṣyam . tathā manuḥ 3 . 133 .
yāvato grasate grāsān havyakavyeṣvamantravit .
tāvato grasate pretya dīptaśūlarṣṭayoguḍān .. jvalitaśūlarṣṭākhyāyudhalohapiṇḍān . iti taṭṭīkā .. dīptiḥ . yathā, ṛgvede 3 . 54 . 13 .
vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ . ṛṣṭimanto dīptimantaḥ . iti bhāṣyam .. gamanāgamanaśīlaḥ . yathā, ṛgvede 1 . 64 . 4 .. aṃseṣveṣāṃ nipnimṛkṣurṛṣṭayaḥ sākaṃ yajñire svadhayā divo naraḥ . ṛṣṭayaḥ gamanāgamanaśīlāḥ . iti dayānandabhāṣyam .. puṃ, dharmasāvarṇike manvantare ṛṣibhedaḥ . yathā, mārkaṇḍeye . 94 . 19 .
haviṣmāṃśca variṣṭhaśca ṛṣṭiranyastathāruṇiḥ ..)
ṛṣyaḥ, puṃ, strī, (ṛṣ + yat . nipātanāt siddham .) mṛgaviśeṣaḥ . ityamaraḥ .. (yathā mahābhārate ṛṣyaśṛṅgopākhyāne . 3 . 110 . 27 .
ṛṣyaśṛṅgaḥ kathaṃ mṛgyāmutpannaḥ kāśyapātmajaḥ . ṛṣyasya mṛgaviśeṣasya śṛṅgamiva śṛṅgaṃ yasya sa ṛṣyaśṛṅgaḥ .
ṛṣyo nīlāṅgako loke sarohya iti kīrtitaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..) svanāmakhyātaḥ kuruvaṃśīyo devātithiputtraḥ . yathā, bhāgavate . 9 . 22 . 11 .
tataśca krodhanastasmād devātithiramuṣya ca .
ṛṣyastasya dilīpo'bhūt pratīpastasya cātmajaḥ ..
ṛṣyaketuḥ, puṃ, (ṛṣyaḥ ketau yasya .) aniruddhaḥ . iti trikāṇḍaśeṣaḥ .. asya rūpāntarāṇi . ṛśyaketuḥ . ṛṣyaketanaḥ . riṣyaketuḥ . viśvaketuḥ ..
ṛṣyagatā, strī, (ṛṣyeṇa ṛṣisamūhena gatā jñātā .) ṛṣyaproktāvṛkṣaḥ . iti śabdaratnāvalī ..
ṛṣyagandhā, strī, (ṛṣyasya mṛgaviśeṣasya gandha iva gandho yasyāḥ .) vṛkṣaviśeṣaḥ . ṛṣijāṅgala iti khyātaḥ . tatparyāyaḥ . ṛkṣagandhā 2 ṛṣijāṅgalikī 3 . iti ratnamālā ..
(mahāsahā-ṛddhi-ṛṣyagandhāśvagandhetyādiṣu .. itiṃ carake vimānasthāne avṛme'dhyāye ..)
ṛṣyaproktā, strī, (ṛṣyeṇa ṛṣisamūhena proktā .) śatamūlī . śūkaśimbī . atibalā . iti medinī .. (asyāḥ paryāyo yathā ..
atibalā mahāśatāvarī kapikacchuśca . iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. vyavahāro yathā ..
aindyṛṣabhyatirasarṣyaproktāpayasyetyādiṣu . iti carake sūtraṃsthāne caturthe'dhyāye .. atra tu ṛṣyaproktā māṣaparṇī iti śivadāsīyaṭīkā .. * ..
kukkuṭī sarpagandhā ca tathā kāṇaviṣāṇike .
ṛṣyaproktā vayasthā ca śṛṅgī mohanavallikā .. iti uttaratantre ṣaṣṭitame'dhyāye suśrutenoktam ..)
ṛṣyamūkaḥ, puṃ, (ṛṣyo mṛgo mūko yatra .) parbataviśeṣaḥ . iti jaṭa dharaḥ .. sa tu dakṣiṇadeśe pampāsarovarakūle sthitaḥ . yatra bālibhayāt sugrīvādayaḥ pañca vānarāḥ sthitāḥ .. iti rāmāyaṇam ..
(tāvṛṣyamūkasya samīpacārī caran dadarśādbhutadarśanoyau . iti rāmāyaṇe . 4 . 1 . 128 ..)
ṛṣyaśṛṅgaḥ, puṃ, (ṛṣyasya mṛgasya śṛṅgamiva śṛṅgamasya .) muniviśeṣaḥ . sa tu vibhāṇḍakasutaḥ . tasya bhāryā lomapādarājakanyā śāntā . iti rāmāyaṇam .. (mānyo muniḥ svāṃ puramṛṣyaśṛṅgaḥ . iti bhaṭṭiḥ . 1 . 10 .. asya janmanaḥ prabhṛti vivaraṇamucyate .
āsītpurā mahātejāstapasvisattamaḥ kāśyapo vibhāṇḍako nāma ṛṣiḥ . sa ca mahāhradaṃ samāsādya dīrghakālaṃ tapasi sthitaḥ . ekadāpsarasamurvaśīṃ dṛṣṭvā calitacittasyāsya retaḥ apsu pracaskanda . tataḥ kācit mṛgī tṛṣitā toyena saha tatpītvā garbhiṇī abhavat . ityaṃ hi mṛgī purā kācit devakanyāsīt śāpavaśāt mṛgarūpadhāriṇī vane vicarantī sthitā . athāmoghatvāt brahmaretasastasyāṃ mṛgyāmekaḥ puttraḥ samabhavat . mṛgīgarbhajātatvādasya śirasi śṛṅgamajāyata tenāsya ṛṣyaśṛṅga iti nāma samabhavat . anena hi pituranyaḥ ko'pi mānuṣo na dṛṣṭapūrbastasmādananyaviṣayaṃ asya manaḥ sadā brahmacarye evābhavat . etasminneva kāle daśarathasya bandhurlomapāda iti khyāto'ṅgānāmīśvaraḥ samabhavat . tena kāmāt brāhmaṇasya mithyākṛtam . asmāt sarve brāhmaṇāstaṃ paritatyajuḥ . praṇaṣṭayajñasyāsya rājye na vavarṣa śatakratuḥ . ataḥ kliṣṭacittaḥ sa rājā brāhmaṇān santoṣayitvā kañcidupāyaṃ paryapṛcchat . tena pṛṣṭāste brāhmaṇā yajñārthaṃ ṛṣyaśṛṅgamānetuṃ upadidiśuḥ . atha sa rājā duṣkaratvādasya kāryasya ṛṣyaśṛṅgamānetuṃ śāpādyabhītābhirvārāṅganābhiryatnamakarot . atha rūpayauvanasampannāḥ kāścit vārāṅganā bahūni upāyanadravyāṇi gṛhītvā jalapathena taṃ tapodhanam lobhayitvānetuṃ pratasthire . atha tāḥ kāśyapasyāśramaṃ samāsādya vyājakṛtāśramāṃ nāvamadūre nibadhya tatrottasthuḥ . atha kadācit tāsāṃ kācit kuśalā ṛṣeḥ sutaṃ taṃ dṛṣṭvā vāgbhaṅgyā mohayitvā vicitrāṇi mālyāni vāsāṃsi ca dattvā peyāni ca pāyayitvā tena saha cikrīḍa prajahāsa ca . etādṛśena vividhopāyena taṃ prāpayitvā kāmavaśatāṃ agnihotrasyopadeśaṃ kṛtvā ca svasthānamājagāma . gatāyāñca tasyāṃ madanena matto vicetanaścābhavadṛṣyaśṛṅgaḥ . atha vibhāṇḍakastapasaḥ pratinivṛtya svasutaṃ tathāvidhaṃ dṛṣṭvā prabodhayāmāsa . prabodhya tapasyārthaṃ prasthite ca tasmin punaḥ sā ṛṣirūpadhāriṇī veśyā taṃ vibhāṇḍakasutaṃ pralobhya nāvyāśramamānīya drutataraṃ lomapādarājyamāyatā . atha sa rājā te prāpya vibhāṇḍakasutaṃ prahṛṣṭamanā antaḥpure niveśayāmāsa . praviṣṭe ca tasmin tapodhane samastarājyaṃ pravṛṣṭaṃ jalenāpūryamāṇamabhavat . evaṃ sa lomapādaḥ paripūrṇakāmaḥ tapodhanāgragaṇyāt vibhāṇḍakāt śāpamuktimicchan svamitrasya daśarathasya sutāṃ śāntāṃ ṛṣyaśṛṅgāya pradadau . atha vibhāṇḍako muniḥ tapasaḥ pratinivṛttaḥ sutamanavalokya dhyānadhiyā sarvamavagamya krudhā jvalanniva lomapādarājyaṃ ājagāma . āgate ca tasmin vibhītaiḥ sarvaiḥ ṛṣyaśṛṅgasya rājyamidamiti ācakhye . pūjitaśca tena rājaṣiṇā divi indramiva puttraṃ śacīmiva śāntāṃ snuṣāñcāvalokya grāmāṃśca ghoṣāṃśca sutasya ityavagamya śāntakopaḥ svāśramaṃ prati prayayau . atha sa ṛṣyaśṛṅgaḥ śāntayā saha tasmin rājye sukhamaticiramavasat ..
atha gacchati kāle sūryavaṃśāvataṃso rājā daśarathaḥ anapatyatayā kliśyamānahṛdayo nijaguruṃ vaśiṣṭhadevaṃ puttralābhopāyaṃ prapraccha . evamuktastena ṛṣipravaro vaśiṣṭhaḥ lomapādarājyāt ṛṣyaśṛṅgaṃ tapodhanaṃ samānīya puttreṣṭiṃ kartuṃ samādiśat . athāsau rājā evamabhihitaḥ svajāmātaramamuṃ ṛṣyaśṛṅgamānetuṃ yatnamakarot . tata āgatena tena kriyamāṇe yajñe daivaścarurvahnimadhyādudatiṣṭhat . etaccarubhakṣaṇāt nārāyaṇāvatārasvarūpā rāmādayaścatvāro daśarathasya tanayā jātāḥ . ayaṃ vibhāṇḍakasutastu mahāpratāpavān yajñaniṣṭhaśceti prasiddhaḥ . etatkathā ca mahābhārate . 3 . 110 adhyāyantathā rāmāyaṇe . 1 . 9 adhyāyañcārabhya draṣṭavyā .. * .. sāvarṇike manvantare ṛṣibhedaḥ . yathā, mārkaṇḍeye 80 . 4 .
rāmo vyāso gālavaśca dīptimān kṛpaeva ca .
ṛṣyaśṛṅgastathā droṇistatra saptarṣayo'bhavan ..)
ṝ
ṝ dīrghaṝkāraḥ . sa tu aṣṭamasvaravarṇaḥ . asyoccāraṇasthānaṃ mūrdhā . (yathā, siddhāntakaumudyāṃ ṛṭuraṣāṇāmmūrdhā . pāṇinīyaśikṣāyāmapi .
syurmūrdhaṇyā ṛṭuraṣā dantyā ḷtulasāḥ smṛtāḥ .) sa plutaśca bhavati .. iti vyākaraṇam .. (sa ca udāttānudāttasvaritabhedāt tridhāpi punaḥ pratyekamanunāsikānanunāsikabhedena dvidheti ṣaḍvidhaḥ .) ṝkāraṃ parameśāni svayaṃ paramakuṇḍalam . pītavidyullatākāraṃ pañcadevamayaṃ sadā .. caturjñānamayaṃ varṇaṃ pañcaprāṇayutaṃ sadā . triśaktisahitaṃ varṇaṃ praṇamāmi sadā priye . iti kāmadhenutantram .. (vaṅgīyabhāṣāyām .) tasya lekhanaprakāro yathā --
tadrūpādhogatā dakṣā vāmataḥ kuñcitā tvadhaḥ .
punardakṣagatā rekhā tāsu brahmeśaviṣṇavaḥ ..
mātrā śaktiḥ parā jñeyā dhyānamasya pravakṣyate . iti varṇoddhāratantram .. * .. tasya nāmāni yathā .
ṝḥkrodho'tithiśo vāṇī vāmano go'tha śrīrdhṛtiḥ .
ūrdhvamukhī niśānāthaḥ padmamālā vinaṣṭadhīḥ ..
śaśinī mocikā śreṣṭhā daityamātā pratiṣṭhitā .
ekadantāhvayo mātā haritā mithunodayā ..
komalaḥ śyāmalā medhī pratiṣṭhā patiraṣṭamī .
brahmaṇyamiva kīlāle pāvako gandhakarṣiṇī .. iti tantraśāstram .. vāmanāsikā . iti vījavarṇābhidhānam .. (mātṛkanyāse'sya vāmanāsikayā nyasyatayā tathātvam . yaduktaṃ mātṛkānyāsamantre .
ṝṃ namo dakṣiṇaghrāṇe ṝṃ namo vāmaghrāṇe . iti .. anubandhaviśeṣastena cyaṅyahrasvo vā syāt . yaduktaṃ kavikalpadrume . cyaṅyahrasvo'tha ṝrvā ḷraṅvānirvātha eḥ sici .. (etena kaṇṝ ārtasvare luṅi kṛte jracīkaṇat acakaṇat iti syāt ..)
ṝ gi gatyāṃ . iti kavikalpadrumaḥ . (ghādi-kryādiṃparaṃ-sakaṃ-seṭ .) gi ṝṇāti . īrṇaḥ īrṇiḥ . iti durgādāsaḥ ..
ṝ, vya, (ṝ + kvip .) vākyārambhaḥ . rakṣā . iti medinī .. nindā . bhayam . iti śabdaratnāvalī ..
ṝ, klī, (ṝṇātīti . ṝ + kvip .) vakṣaḥ . iti medinī ..
ṝḥ, strī, devamātā . dānavamātā . (ṝ + bhāve kvip .) smṛtiḥ . gatiḥ . iti medinī ..
ṝḥ, puṃ, (ṝṇāti prāpnoti viśvamiti . ṝ + kvip .) bhairavaḥ . (yathā, ṝnandadātri ! pramatheśasaṅgeḥ ! . ityudbhaṭaḥ ..) danujaḥ . iti medinī ..
ḷ
ḷ ḷkāraḥ . sa tu navamasvaravarṇaḥ . asyoccāraṇasthānaṃ dantaḥ . (yaduktam siddhāntakaumudyām ḷtulasānāndantāḥ . śikṣāyāmapi yathā --
syurmūrdhanyā ṛṭurasā dantyā ḷtulasāḥ smṛtāḥ .) sa hrasvo dīrghaḥ plutaśca bhavati . iti vyākaraṇam .. (ayantu udāttānudāttasvaritabhedāt trividho'pi pratyekaṃ punaranunāsikānanunāsikabhedana dvidheti ṣaḍvidhaeva ..)
ḷkāraṃ cañcalāpāṅgi kuṇḍalī paradevatā .
atra brahmādayaḥ sarve tiṣṭhanti satataṃ priye ..
pañcadevamayaṃ varṇaṃ caturjñānamayaṃ sadā .
pañcaprāṇayutaṃ varṇaṃ tathā guṇatrayātmakam ..
vindutrayātmakaṃ varṇaṃ pītavidyullatā tathā . iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) asya lekhanaprakāro yathā --
rekhādhaḥkuṇḍalī vakrā dakṣato vāmato gatā .
vahnīśavāyavastāsu nityaṃ santi ca nityaśaḥ .. iti varṇoddhāratantram .. * .. asya nāmāni yathā --
ḷḥ sthāṇuḥ śrīdharaḥ śuddho medhādhūmrāvako viyat .
devayonirdakṣagaṇḍo maheśaḥ kauntarudrakau ..
viśveśvaro dīrghajihvā mahendro lāṅgaliḥ parā .
candrikā pārthivo dhūmrā dvidantaḥ kāmavardhanaḥ ..
śucismitā ca navamī kāntirāyātakeśvaraḥ .
cittākarṣiṇī kāśaśca tṛtīyakulasundarī .. iti tantraśāstram .. (mātṛkānyāse dakṣiṇagaṇḍe nyasyatayā dakṣiṇagaṇḍenāpyabhidhānam . yathā mātṛkānyāsamantre . ḷṃ namo dakṣiṇagaṇḍe ḷṃ namo vāmagaṇḍe . anubandhaviśeṣaḥ . etena luṅi aṅ syāt . yaduktam kavikalpadrume .
caṅyahrasvo'thaṝrvā ḷraṅvānirvātha eḥ sici . etena gam ḷ au gatau ityasya luṅi agamaditi syāt ..)
ḷ, vya, devamātā . iti medinī ekākṣarakoṣaśca .. bhūmiḥ . kudhraḥ parbataḥ . iti medinī ..
ḹ
ḹ dīrgha ḹkāraḥ . sa tu daśamasvaravarṇaḥ . asyoccāraṇasthānaṃ dantaḥ . (yathā mugdhabodhe . ḷtrayaṃ tathadadhanalasāḥ vo dantyāḥ .) sa plutaśca bhavati . iti vyākaraṇam .. (udāttānudāttasvaritabhedāt trividho'pi pratyekaṃ punaranunāsikānunāsikabhedāt ṣaḍvidhaeva .)
ḹkāraṃ parameśāni pūrṇacandrasamaprabham .
pañcadevātmakaṃ varṇaṃ pañcaprāṇātmakaṃ sadā ..
guṇatrayātmakaṃ varṇaṃ tathā vindutrayātmakam .
caturvargapradaṃ devi svayaṃ paramakuṇḍalī .. iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) asya lekhanaprakāro yathā --
tatkroḍatulyarūpā ca rekhā sā vaiṣṇavī smṛtā .
tāsu vandyāḥ sureśāni durgā vāṇī sarasvatā .. iti varṇoddhāratantram .. * .. tannāmāni yathā --
ḹkāraḥ kamalā harṣā hṛṣīkeśo madhuvrataḥ .
sūkṣmā kāntirvāmagaṇḍo rudraḥ kāmodarī surā ..
śāntikṛt svastikā śakro māyāvī lolupo viyat .
kuśamī susthiro mātā nīlapīto gajānanaḥ ..
kāminī viśvaṣā kālo nityā śuddhaḥ śuciḥ kṛtī .
sūryo dhairyotkarṣiṇī ca ekākī danujaprasūḥ .. iti tantraśāstram .. (mātṛkānyāse vāmagaṇḍe nyasyatayā tannāmnāpyabhidhānam . mātṛkānyāsamantro yathā .. ḷṃ namo dakṣiṇagaṇḍe ḹṃ namo vāmagaṇḍe .. mugdhabodhamate tantramate ca ḷkārasya dīrghatvamasti pāṇinimate tu nāsti . atredaṃ jñātavyaṃ ḷkārasya dīrghatvābhāve'pi ḷti ḹvā iti vārtikokteḥ ḹkāra eva tatra vidheyaḥ . tena hotḹkāra ityādau ḹkārasya vyavahāraḥ . mugdhabodhe'pi etadanusāreṇa ekamātradvimātratrimātrāpekṣā ḷtrayam ityuktantena na virodhaḥ ..)
ḹ, vya, devanārī . nāryātmā . mātā . iti medinī ..
ḹḥ, strī, daityastrī . ityekākṣarakoṣaḥ .. danujamātā . kāmadhenumātā . iti kaścidekākṣarakoṣaḥ ..
ḹḥ, puṃ, sarvaḥ . mahādevaḥ . iti kaścidekākṣarakoṣaḥ ..
e
e ekāraḥ . sa tu ekādaśasvaravarṇaḥ . asyoccāraṇasthānaṃtālukaṇṭhaśca . (yaduktaṃ siddhāntakaumudyām . edaitoḥ kaṇṭhatālu . tathāca śikṣāyām .
eai tukaṇṭhatālavyāvo au kaṇṭhoṣṭhajau smṛtau ..) sa dīrghaḥ plutaśca bhavati . iti vyākaraṇam .. (udāttānudāttasvaritabhedāt trividho'pi pratyekaṃ punaranunāsikānanunāsikabhedāt ṣaḍvidhaeva ..)
ekāraṃ paramaṃ divyaṃ brahmaviṣṇuśivātmakam .
rañjinīkusumaprakhyaṃ pañcadevamayaṃ sadā ..
pañcaprāṇātmakaṃ varṇaṃ tathā vindutrayātmakam .
caturvargapradaṃ deci svayaṃ paramakuṇḍalī .. iti kāmadhenutantraṃ .. (vaṅgīyabhāṣāyāṃ) asya lekhanaprakāro yathā .
kuñcitā vāmato rekhā dakṣakoṇāyatā tvadhaḥ .
punarvāmagatā saiva tāsu vahnīśavāyavaḥ .. iti varṇoddhāratantram .. * .. asya nāmāni yathā .
ekāro vāstavaḥ śaktirjhiṇṭī soṣṭho bhagaṃ marut .
sūkṣmā bhūto'rdhakeśī ca jyotsnā śraddhā pramardanaḥ .
bhayaṃ jñānaṃ kṛṣā dhīrā jaṅghā sarvasamudbhavaḥ .
vahvirviṣṇurbhagavatī kuṇḍalī mohinī vasaḥ ..
yoṣidādhāraśaktiśca trikoṇā īśasaṃjñakaḥ .
sandhirekādaśī bhadrā padmanābhaḥ kulācalaḥ .. iti tantraśāstram .. * .. anyacca .
ekāro vāmagaṇḍāntaḥ śaktirjhiṇṭī bhagantathā .
mākṣavījañca vijayā oṣṭha ekādaśasvaraḥ .. iti vījavarṇābhidhānam .. (mātṛkānyāse'sya oṣṭhasthāne nyasyatayā oṣṭhaśabdenāpyabhidhānam . bhātṛkānyāsamantro yathā -- aiṃ nama oṣṭhe aiṃ namo'dhare .. iti . anubandhaviśeṣaḥ . tena luṅi sici avṛddhiḥ syāt . yathāha kavikalpadrume ..
ḷraṅvānirvātha eḥ sici .
avṛddhiḥ airyajādiḥ syāt .. etena kaṭe varṣāvarṇayorityasya luṅi akaṭīditi syāt ..)
e, vya, smṛtiḥ . asūyā . anukampā . āmantraṇam . āhvānam . iti medinī ..
eḥ, puṃ, (eti prāpnoti sarvaṃviśvamiti . iṇ + ac . sarvaṃ viṣṇumayaṃ jagat iti vākyādasya tathātvam ..) viṣṇuḥ . ityekākṣarakoṣaḥ ..
ekaṃ tri, (etīti . iṇa gatau . iṇbhīkāpāśalyatimarcibhyaḥ kan .. 3 . 43 . ityuṇādisūtreṇa kan .) mukhyam . anyat . kevalam . ityamaraḥ ..
(tvameko hyasya sarvasya vidhānasya svayambhuvaḥ . iti manau 1 . 3 . ajāmekāṃ lohitaśuklakṛṣṇām iti śrutiḥ .. ekātapatraṃ jagataḥ prabhutvam . iti raghuvaṃśe 2 . 47 . mamātra bhāvaikarasaṃ manaḥ sthiram iti kumāre 5 . 82 ..) ādisaṃkhyā . iti medinī . athaikavācakāni . paramātmā 1 vidhuḥ 2 kṣitiḥ 3 gaṇeśadantaḥ 4 śukracakṣuḥ 5 . iti kavikalpalatā .. agniḥ 6 sūryaḥ 7 devarājaḥ 8 yamaḥ 9 . iti mahābhārate vanaparba .. (sarvanāmaśabdo'yam . tathā ca siddhāntakaumudyāṃ sarvādayaśca pañcatriṃśat ityuktvā tyad-tad-yad etad-idam-adas eka-dvi-yuṣmad-asmad-bhavat-kim ityuktavān . yathā śākuntale 2 aṅke . viśrāntena bhavatā mamāpyekasmin karmaṇi sahāyena bhavitavyam . puṃ, svanāmakhyāta ailavaṃśīyo nṛpatibhedaḥ . yathā, bhāgavate 9 . 15 . 2 .
śrutāyorvasumān putraḥ satyāyośca śrutaṃ jayaḥ .
rayasya sutaekaśca jayasya tanayo'mitaḥ .. parameśvaraḥ . viṣṇuḥ . yathā viṣṇusaṃhitāyām . eko naikaḥ savaḥ kaḥ kim . paramārthataḥ sajātīyavijātīyasvagatabhedarāhityādekaḥ . iti bhāṣyam . ghaṭe ghaṭāntarāt bhedaḥ sajātīyabhedaḥ . ghaṭe paṭāt bhedaḥ vijātīyabhedaḥ . ghaṭe kapālāderbhedaḥ svagatabhedaḥ ..)
ekakaḥ tri, (ekādākiniccāsahāye . 5 . 3 . 52 . ityatra cakārāt pakṣe kan .) asahāyaḥ . ekalā iti bhāṣā . tatparyāyaḥ . ekaḥ 2 ekākī 3 . ityamaraḥ ..
(mahānapyekako vṛkṣaḥ sarvataḥ supratiṣṭhitaḥ .
prasahyaiva hi vātena śakyo dharṣayituṃ yataḥ .. iti pañcatantre 3 . 52 . .. tathā naiṣadhe . 2 . 36 .
vidhirekakacakracāriṇam kimu nirmitsati mānmathaṃ ratham ..)
ekakuṇḍalaḥ puṃ, (ekaṃ kuṇḍalaṃ yasya .) balarāmaḥ . kuveraḥ . iti medinī ..
ekaguruḥ, puṃ, (eko gururyasya .) satīrthaḥ . ityamaraḥ .. ekagurura śiṣya iti bhāṣā ..
ekacakraṃ, klī, (ekaṃ cakraṃ yasya .) purīviśeṣaḥ . tatparyāyaḥ . harigṛham 2 śumbhapurī 3 . iti trikāṇḍaśeṣaḥ .. sūryarathaḥ . tri, asahāyacārī . yathā, ṛgvede 1 . 164 . 2 .
sapta yuñjanti rathamekacakrameko'śvo vahati saptanāmā .
trinābhicakramajaramanarvaṃ yatremā viśvā bhuvanādhitasthuḥ .. atra bhāṣyakṛtā yadvyākhyātantadāha .
ekacakramekarathāṅgopetam . yadyapi trīṇi cakrāṇi tathāpi teṣāmekarūpatvādekacakramityucyate rathaṃ raṃhaṇasvabhāvaṃ bhuryasya sambandhinaṃ saptaitatsaṃṅkhyakā aśvā yuñjanti anubadhnanti vahantyahorātranirvāhāya . kiṃ vastutaḥ sapta netyāha . eko'śvaḥ saptanāmā . eka eva saptābhidhānaḥ saptadhā namanaprakāro vā eka eva vāyuḥ saptarūpaṃ dhṛtvā vahatītyarthaḥ . vāṣvadhīnatvādantarīkṣasañcārasya ekacakramityuktam . kīdṛśantadityata āha . trinābhi balayatrayamadhyasthitanābhisthānīyacchidratrayopetam . aṃjaramamaraṇadharmākam . anarvamaśithilaṃ punastadeva viśeṣyate . yatra yasmiṃścakre imā viśvā bhuvanā imāni prasiddhāni sarvāṇi bhūtajātānyadhi āśritya tasthustiṣṭhanti . yadvā ekacakramekacāriṇamasāhāyyena sañcarantaṃ rathamādityaṃ sapta yuñjanti sarpaṇasvabhāvāḥ saptasaṃkhyā vā raśmayaḥ saptaprakārakāryā asādhāraṇāḥ parasparavilakṣaṇāḥ ṣaḍṛtavaḥ ekaḥ sādhāraṇa ityevaṃrūpā yadvā māsadvayātmakāḥ ṣaṭ aparo'dhimāsātmaka eka ityevaṃ saptartavo yuñjanti etasya kāryaṃ nirvahantītyarthaḥ . sa caiko'sahāyo'śvo lyāpanaśīla ādityaḥ saptanāmā saptarasānāṃ sannamayitāro raśmayo yasya tādṛśaḥ . saptarṣibhiḥ stūyamāno vādityo vahati dhārayati bhramatītyarthaḥ . kiṃ bhūtam . trinābhi cakram . trayo nābhisthānīyāḥ sandhyāsambaddhā vā eva ṛtavo yasya tattādṛśam . ke te grīṣmavarṣāhemantākhyāḥ yadvā bhūtabhaviṣyadvartamānākhyāstrayaḥ kālāstrinābhayaḥ . tadviśiṣṭaṃ cakraṃ cakravat punaḥ punaḥ paribhramamāṇaṃ saṃvatsarākhyacakramajaramamaraṇam . na hi kadācidapi kālo mriyate anādinidhanaḥ kālaḥ iti smṛteḥ . anarvamapratihatam . īdṛśaṃ saṃvatsarākhyaṃ cakraṃ nānākālāvayavopetamayamādityaḥ punaḥ punarāvartayati saṃvatsarādarvācīnānāṃ tatraivāntarbhāvāt yugādīnāṃ tadāvṛttisādhyāt saṃvatsarasya cakratvena rūpaṇam . punaḥ kīdṛśaṃ tat . yatra yasmiṃścakre imā viśvā bhuvanā imāni sarvāṇi bhūtānyadhitasthuḥ āśritya tiṣṭhanti kālādhīnatvāt sarvasyāḥ sthiteḥ . īdṛśasya kālasya kāraṇabhūtaparameśvaraparijñānena mokṣasadbhāvāt jñānamokṣākṣarapraśaṃsā ca .. nṛpādvayaviśiṣṭam . ekarājaviśiṣṭam . yathā, bhāgavate . 3 . 1 . 20 .
itthaṃ vrajan bhāratameva varṣaṃ kālena yāvat gatavān prabhāsam .
tāvacchaśāsa kṣitimekacakrāmekātapatrāmajitena pārthaḥ .. puṃ, asurabhedaḥ . yathā, harivaṃśe 3 . 84 .
ekacakro mahābāhustārakaśca mahābalaḥ . ayaṃ hi prativindhya iti nāmnā prasiddhaḥ . yathā . mahābhārate 1 . sambhavaparbaṇyaṃśāvataraṇe 67 . 22 .
ekacakra ivi khyāta āsīdyastu mahāsuraḥ .
prativindhya iti khyāto babhūva prathitaḥ kṣitau .. strī, svanāmakhyātā purī . atrastho bhīmaseno mahābalaṃ vakanāmānamasuraṃ hatavān .. yathā -- mahābhārate . 1 . aṃśāvatāraparbaṇi bhāratasūtre . 61 . 26-28 .
te tatra niyatā kālam kañcidūṣurnararṣabhāḥ .
mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane ..
tatrāsasāda kṣudhitaṃ puruṣādaṃ vṛkodaraḥ .
bhīmaseno mahābāhurvakaṃ nāma mahābalam ..
tañcāpi puruṣavyāghro bāhuvīryeṇa pāṇḍavaḥ .
nihatya tarasā vīro nāgarān paryasāntvayat ..)
ekacaraḥ, puṃ, (ekaścarati yaḥ . cara + pacādyac .) hiṃsrapaśuviśeṣaḥ . gaṇḍāra iti bhāṣā . tatparyāyaḥ . vārdhīnasaḥ 2 gaṇotsāhaḥ 3 gaṇḍakaḥ 4 . iti trikāṇḍaśeṣaḥ .. (sarpādiḥ . yathā, manuḥ . 5 . 17 .
na bhakṣayedekacarānajñātāṃśca mṛgadvijān . ye ekākinaḥ prāyeṇa caranti sarpādayamtānekacarān . iti taṭṭīkāyāṃ kullukabhaṭṭaḥ .. (tri, ekākicārī . yūthabhraṣṭaḥ . yathā, ayamekacaro'bhivartate mām . iti kirāte . 13 . 3 . ekacaro yūthādapetaḥ . iti taṭṭīkā ..)
ekacārī, [n] puṃ, (ekaḥ san caratīti . car + ṇini .) buddhasahacārī . iti trikāṇḍaśeṣaḥ .. (ekacāriṇi, tri ..)
ekajaṭā, strī, (ekā jaṭā yasyāḥ .
eṣaivaikajaṭā khyātā yasmāttasyā jaṭādhikā . iti śravaṇāt . yadvā ekā mukhyā jaṭā yasyāḥ .
khaṃlikhantīṃ jaṭāmekāṃ bibhratīṃ śirasā svayam . iti ca śravaṇāttathātvam .) ugratārā . tasyā āvirbhāvo yathā --
sarve suragaṇāḥ sendrāstato gatvā himācalam .
gaṅgāvatāranikaṭe mahāmāyāṃ pratuṣṭuvuḥ ..
anekasaṃstutā devī tadā sarvāmarotkaraiḥ .
mātaṅgavanitāmūrtirbhūtvā devānapṛcchata ..
yuṣmābhiramarairatra stūyate kā ca bhāvinī .
kimarthamāgatā yūyaṃ mātaṅgasyāśramaṃ prati ..
evaṃ bruvantyā mātaṅgyāstasyāstu kāyakoṣataḥ .
samudbhūtābravīddevī māṃ stuvanti surā iti ..
śumbho niśumbho hyasurau bādhete sakalān surān .
tasmāttayorbadhāyāhaṃ stūye'dya sakalaiḥ suraiḥ ..
viniḥsṛtāyāṃ devyāntu mātaṅgyāḥ kāyatastadā .
bhinnāñjananibhā kṛṣṇā sābhūt gaurī kṣaṇādapi ..
kālikākhyābhavat sāpi himācalakṛtāśrayā .
tāmugratārāmṛṣayo vadantīha manīṣiṇaḥ ..
ugrādapi bhayāt trāti yasmādbhaktān sadāmbikā .
etasyāḥ prathamaṃ vījaṃ kathitaṃ tantrameva ca ..
eṣaivaikajaṭā khyātā yasmāttasyā jaṭādhikā .
śṛṇutaṃ cintanaṃ cāsyāḥ samyak vetālabhairavau ..
yathā dhyātvā mahādevīṃ bhaktaḥ prāpnotyabhīpsitam .
caturbhujāṃ kṛṣṇavarṇāṃ muṇḍamālāvibhūṣitām ..
khaṅgaṃ dakṣiṇapāṇibhyāṃ bibhratīndīvaraṃ tvadhaḥ .
kartrīñca kharparañcaiva kramādvāmena bibhratīm ..
khaṃ likhantīṃ jaṭāmekāṃ bibhratīṃ śirasā svayam .
muṇḍāmālādharāṃ śīrṣe grīvāyāmapi sarvadā ..
vakṣasā nāgahārantu bibhratīṃ raktalocanām .
kṛṣṇavastradharāṃ kaṭyāṃ vyāghrājinasamanvitām ..
vāmapādaṃ śavahṛdi saṃsthāpya dakṣiṇaṃ padam .
vinyasya siṃhapṛṣṭhe tu lelihānāsavaṃ svayam ..
sāṭṭahāsamahāghorā rāvayuktātibhīṣaṇā .
cintyogratārā satataṃ bhaktimadbhiḥ sukhepsubhiḥ .. * ..
etasyāḥ saṃpravakṣyāmi yā aṣṭau yoginīstu tāḥ .
mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca ..
ghorā ca bhrāmarī caiva mahārātriśca saptamī .
bhairavī cāṣṭamī proktā yoginīstāḥ prapūjayet .. iti kālikāpurāṇe 61 adhyāyaḥ ..
ekajanmā, [n] puṃ, (ekaṃ mukhyaṃ janma yasya . dikpālāṃśasambhūtatvādasya tathātvam .) rājā . iti trikāṇḍaśeṣaḥ .. (ekaṃ na dvitīyaṃ janma yasya ityarthe . śūdraḥ . tasya advijatvāt tathātvam .)
[Page 1,292a]
ekatamaḥ, tri, (eka + ekācca prācām . 5 . 3 . 94 . iti ḍatamac .) bahūnāṃ madhye ekaḥ . iti vyākaraṇam .. (yathā mahābhārate ādiparbaṇi .
astrāṇi vā śarīraṃ vā brahmannekatamaṃ vṛṇu ..)
ekataraḥ, tri, (eka + ekācca prācām . 5 . 3 . 94 . iti ḍatarac .) dvayormadhye ekaḥ . iti vyākaraṇam . bhinnaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yadāha kātyāyanaḥ .
yadi hyekataro hyeṣāṃ strīdhanaṃ bhakṣayedbalāt ..)
ekatā, strī, (ekasya bhāvaḥ . eka + tal + ṭāp .) ekatvam . aikyam . iti vyākaraṇam .. (yathā, rāmāyaṇe 66 . 13 .
vahvīrapi matīrgatvā mantriṇo mantranirṇaye .
punaryatraikatāṃ prāptāḥ sa mantro madhyamaḥ smṛtaḥ ..)
ekatānaḥ, tri, (ekena bhāvarasena tanyate vistīryate iti . tana iña vistāre . karmaṇyaṇ .) ekāgraḥ . ekaviṣayāsaktacittaḥ . ityamaraḥ .. (yathā bhāgavate 7 . 9 . 8 .
brahmādayaḥ suragaṇā munayo'tha siddhāḥ sattvaikatānamatayo vacasāṃ pravāhaiḥ .
nārādhituṃ puruguṇairadhunāpi pipruḥ kiṃ toṣṭumarhati sa me harirugrajāteḥ .. ekastāno vistṛtiryasyeti .) ekatāle puṃ . ityamaraṭīkāyāṃ svāmī ..
ekatālaḥ, puṃ, (ekastulyastālo mānaṃ yatra .) samanvitalayaḥ . nṛtyagītavādyānāṃ sāmyaṃ yatra . samatāla iti yasyākhyā . ityamaramaratau .. (saṅgītaśāstre khanāmakhyātaḥ tālabhedaḥ . tri, ekatālavṛkṣasamanvitaḥ . yathā raghau 15 . 23 .
ekatāla ivotpātapavanaprerito giriḥ ..)
ekatīrthī, [n] puṃ, (ekaṃ samaṃ tīrthamāśramo yasya .) satīrthaḥ . gurubhāi iti bhāṣā .. (ekatīrthī ekāśramī iti mitākṣarā ..)
ekatra, vya, (eka + tral .) ekasmin . iti vyākaraṇam .. ekasaṅge iti bhāṣā . (ekatra nirṇītaḥ śāstrārtho bādhakaṃ vinānyatrāpi prayujyate . iti durgādāsaḥ . yathā manuḥ . 5 . 136 .
ekā liṅge gude tisrastathaikatra kare daśa .
ubhayoḥ sapta dātaṣyā mṛdaḥ śuddhimabhīpsatā ..)
ekadaṃṣṭraḥ, puṃ, (ekā draṃṣṭrā yasya . paraśurāmeṇaikadantasya utpāṭanāt tathātvam .) gaṇeśaḥ . iti trikāṇḍaśeṣaḥ .. (asya paraśurāmakṛtadantotpāṭanakathā ekadantaśabde draṣṭavyā ..)
ekadantaḥ, puṃ, (eko danto yasya .) gaṇeśaḥ . ityamaraḥ .. (paraśurāmakṛtagaṇeśadantotpāṭanakathā brahmavaivarte uktā . ekadā rahasi sthitayoḥ śivāśivayordvārapālatvamaṅgīkṛtaṃ gajānanena . etasminnantare paraśurāmaḥ śivaṃ druṣṭumāgataḥ . śivadarśanavyākulasyāntarjigamiṣordvārarodhe kṛte gaṇapatinā saha tasya tumulaṃ yuddhamabhavat . paraśurāmakṣiptena paraśunā ca gajānanasya eko dantaḥ bhagnaḥ . tadā prabhṛtyeva ekadanto'sau kathyate ..)
[Page 1,292b]
ekadā, vya, (eka + sarvaikānyakiṃyattadaḥ kāle dā . 5 . 3 . 15 . iti dā .) ekasmin kāle . tatparyāyaḥ . yugapat 2 . ityamaraḥ .. (yathā bhāgavate 6 . 3 . 29 .
jihvā na vakti magavadguṇanāmadheyaṃ cetaśca na smarati caccaraṇāravindam .
kṛṣṇāya no namati yacchira ekadāpi tānānayadhvamasato'kṛtaviṣṇukṛtyān ..)
ekadṛk, [ś] puṃ, (ekaṃ sarvamabhinnaṃ paśyati yaḥ . ekādṛś + kvip .) mahādevaḥ . (ekā dṛk yasya . rāmabāṇamokṣaṇena naṣṭe ekacakṣuṣi kākasya tathātvam .) kākaḥ . kāṇe tri . iti hemacandraḥ .. (ekameva sarvaṃ brahmatvena paśyati yaḥ iti vyutpattyā tattvavettā . brahmajñānī .. ekameva pakṣaṃ paśyatītyarthe ekapakṣāśrayī ..)
ekadehaḥ, puṃ, (ekaḥ mukhyo deho yasya . graheṣu saumyatvādasya tathātvam .) budhagrahaḥ . iti trikāṇḍaśeṣaḥ .. (eko medaraktādīnāṃ sāmyāt tulyo dehaḥ śarīraṃ yatra . gotram . vaṃśaḥ . yathā, harivaṃśe 46 adhyāye .
bahūni vipra gotrāṇi munīnāṃ bhāvitātmanām .
ekadehāni tiṣṭhanti vibhaktāni vinā prajāḥ .. dampatī . asthibhirasthīni māṃsairmāṃsāni tvacā tvacamiti śruteḥ . tathā --
śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā . iti smṛtyukteśca jāyāpatyorekadehatvam ..)
ekadhā, vya, (eka + ekāddhodhyamuña . 4 . 2 . 4 .. iti dhā .) ekaprakāram . iti vyākaraṇam .. (yathā mahābhārate anugītāparbaṇi 14 . 42 . 60 .
sarvavit sarvabhūteṣu vindatyātmānamātmani .
ekadhā bahudhā caiva vikurvāṇastatastataḥ ..)
ekadhuraḥ, tri, (ekā dhūḥ . ṝkpūrabdhūḥpathāmānakṣe . 5 . 4 . 74 . iti aḥ samāsāntaḥ .) ekabhāravāhakagavādiḥ . ekapiṭhā garu iti bhāṣā . tatparyāyaḥ . ekadhurīṇaḥ 2 ekadhurāvahaḥ 3 . ityamaraḥ .. (yathā, pāṇiniḥ . 4 . 4 . 79 . ekadhurānnuk .)
ekadhurāvahaḥ, tri, (vahatīti vahaḥ . vah + ac . ekadhurāyāḥ vahaḥ .) ekadhuraḥ . ityamaraḥ ..
ekadhurīṇaḥ, tri, (ekadhurāṃ vahati yaḥ . ekadhurānnuk ca . 4 . 4 . 79 . cakāreṇa svasyānukarṣaṇasāmarthyāt pakṣe śravaṇam ..) ekadhuraḥ . ekabhāravoḍhā . ityamaraḥ .. ekasya rathasya lāṅgalādervā dhuraṃ vahati yaḥ . ityamaraṭīkāyāṃ bharataḥ ..
ekanaṭaḥ, puṃ, (eko mukhyo naṭaḥ .) mukhyanaṭaḥ . tatparyāyaḥ . kathakaḥ 2 . iti trikāṇḍaśeṣaḥ .. kathāprāṇaḥ 3 . iti śabdaratnāvalī ..
ekapakṣaḥ, tri, (ekaḥ pakṣo yasya .) sahāyaḥ . iti trikāṇḍaśeṣaḥ .. (ekaḥ pakṣaḥ iti vigrahe . advitīyaḥ pakṣaḥ .. yathā, raghau 14 . 34 . ityekapakṣāśrayaviklavatvāt āsīt sa dolācalacittavṛttiḥ ..)
ekapatnī, strī, (eko'dvitīyaḥ patiryasyāḥ iti vigrahe nityaṃ sapatnyādiṣu iti ekapatiśabdasya nakārāntādeśe ṛnnebhya iti ṅīp .) pativratā . iti trikāṇḍaśeṣaḥ .. (yathā, meghadūte . 10 ..
tāñcāvaśyaṃ divasagaṇanātatparāmekapatnīm .. ekaḥ samānaḥ patiryasyā iti vigrahe . sapatnī . yathā manuḥ . 9 . 185 .
sarvāsāmekapatnīnāmekā cet puttriṇī bhavet .
sarvāstāstena puttreṇa prāha puttravatīrmanuḥ ..)
ekapatrikā, strī, (ekaṃ gandhavattvāt śreṣṭhaṃ patraṃ yasyāḥ .) gandhapatravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
ekapadaṃ, klī, (ekaṃ padaṃ padamātroccāraṇakālo yasmin .) tatkālaḥ . iti medinī .. (tatparyāyaḥ . tatkṣaṇam 1 iti viśvaḥ . yathā, raghuḥ 8 . 48 . kathamekapade nirāgasaṃ janamābhāṣyamimaṃ na manyase .. ekapade tatkṣaṇe . syāt tatkṣaṇe ekapadamiti viśvaḥ . iti taṭṭīkā .. ekaṃ praśastaṃ padaṃ sthānam . padaṃ vyavasititrāṇasthānalakṣyāṅghrivastuṣu ityamaroktestathātvam . vaikuṇṭham . suptiṅantarūpapadam . yathā māghe 2 . 95 .
nihantyarīnekapade ya udāttaḥ svarāniva .. ekaṃ śreṣṭhaṃ padaṃ koṣṭharūpapūjāsthānam . vāstumaṇḍalasthamekakoṣṭhātmakasthānam . yathā, vāstuyāgatattvadhṛtadevīpurāṇam .
indraścendrātmajaścobhāvekaikapadasaṃsthitau ..)
ekapadaḥ, puṃ, (ekaṃ padaṃ padavinyāso yasmin .) śṛṅgārabandhaviśeṣaḥ . tasya lakṣaṇam . pādamekaṃ hṛdi sthāpya dvitīyaṃ skandhasaṃsthitam . stanau dhṛtvā ramet kāmī bandhastvekapadaḥ smṛtaḥ .. iti ratimañjarī .. (vāstayāgamaṇḍalaikakoṣṭhapūjanīyo devabhedaḥ . yathā vāstuyāgatattvadhṛtadevīpurāṇavacanam . bhṛguścaikapado jñeyaḥ . iti . ekaṃ padaṃ caraṇaṃ yasya iti vigrahe vācyaliṅgaḥ . ekapadaviśiṣṭaḥ . yathā bhāgavate 1 . 16 . 20 .
pādairnyūnaṃ śocasi maikapādamātmānaṃ vā vṛṣalairbhokṣyamāṇam .. ekena padā caran vṛṣarūpadharo dharmo gorūpadharāṃ pṛthvīṃ rudatīṃ dṛṣṭvovāca . he bhadre ! pādairnyūnaṃ ekapādaṃ māṃ tathā śūdrairbhokṣyamāṇamātmānaṃ vā śocasi kim . iti taṭṭīkā ..)
ekapadī, strī, (ekaḥ pādo yasyām . kumbhapadīṣu ceti nipātaḥ . yadvā saṃkhyāsu pūrbasyeti pādasyāntalopaḥ . pādo'nyatarasyāmiti ṅīp .. svāṅgācceti ṅīṣ vā . pādaḥ pat .) panthāḥ . ityamaraḥ ..
ekaparṇikā, strī, (ekaparṇā + kan . tapaḥsādhanārthaṃ pārbatyāḥ patramātrabhakṣaṇāt tathātvam .) durgā . devīpurāṇe devīniruktaṃ nāma 45 adhyāyaḥ ..
aparṇāśā nirāhārā ekāśī ekaparṇikā .
pāṭalā pāṭalāhārā devī lokeṣu gīyate ..
ekapāt, [d] puṃ, (ekaḥ pādo yasya . saṃkhyāsu pūrbasyeti antyalopaḥ .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (rudraḥ . yathā, mahābhārate sambhavaparbaṇi 1 . 123 . 65 .
ajaikapādahivradhraḥ pinākī ca parantapaḥ .. viṣṇuḥ . yathā, viṣṇusaṃhitāyām .
caturātmā caturbhāvaścaturvedavidekapāt .. ekaḥ pādo yasya iti vigrahe vācyaliṅgaḥ ..)
ekapiṅgaḥ, puṃ, (ekaṃ piṅgaṃ piṅgalavarṇaṃ netraṃ yasya .) kuveraḥ . ityamaraḥ .. (kuverasya piṅganetrakathā uktā kāśīkhaṇḍe . yathā --
prasārya nayane pūrbamumāmeva vyalokayat .
śambhoḥ samīpe kā yoṣideṣā sarvāṅgasundarī ..
anayā kiṃ tapastaptaṃ mamāpi tapaso'dhikam .
aho rūpamaho prema saubhāgyaśrīraho bhṛśam .
krūradṛgvīkṣate yāvat punaḥ punaridaṃ vadan .
tāvat prasphoṭitaṃ netraṃ vāmaṃ vāmavilokanāt ..
atha devyabravīddevaṃ kimasau duṣṭatāpasaḥ .
asakṛddakṣiṇenākṣṇā punarmāmeṣa paśyati ..
asūyamāno me rūpaṃ premasaubhāgyasampadaḥ .
iti devīgiraṃ śrutvā prahasya prāha tāṃ prabhuḥ ..
ume ! tvadīyaputro'yaṃ na ca krūreṇa cakṣuṣā .
saṃpaśyate tapolakṣmīṃ tava kintvadhivarṇayan ..
iti devīṃ samābhāṣya tamīśaḥ punarabravīt .
varaṃ dadāmi te vatsa ! tapasānena toṣitaḥ ..
nidhīnāmadhināthastvaṃ guhyakānāṃ bhaveśvaraḥ .
yakṣāṇāṃ kinnarāṇāñca rājā rājñāñca suvrata ! ..
patiḥ puṇyajanānāñca sarveṣāṃ dhanado bhava .
mayā sakhyañca te nityaṃ vatsyāmi ca tavāntike ..
alakāṃ nikaṣāmitra ! tava prītiṃ vivardhayan .
āgaccha pādayorasyāḥ pata te jananī tviyam ..
iti dattvā varān devaḥ punarāha śivaḥ śivām .
prasādaṃ kuru deveśi ! tapasvinyaṅgaje tava .
devyuvāca .
vatsa ! te nirmalā bhaktirbhave bhavatu sarvadā .
bhavaikapiṅgo netreṇa vāmena sphuṭitena ca ..
devadattāstu ye tubhyaṃ varāḥ santu tathaiva te .
kuvero bhava nāmnā tvaṃ mama rūperṣyayā suta ..)
ekapiṅgalaḥ, puṃ, (ekaṃ piṅgalaṃ netraṃ yasya .) kuveraḥ . ityamaraṭīkāyāṃ bharataḥ .. (asya piṅgalanetrakathā ekapiṅgaśabde draṣṭavyā ..)
ekabhaktavrataṃ, klī, (ekaṃ bhaktaṃ bhojanaṃ yatra tat vratam .) rātribhojanābhāvaviśiṣṭadivābhojanam . tathā ca skandapurāṇe .
dinārdhasamaye'tīte bhujyate niyamena yat .
ekabhaktamiti proktaṃ rātrau tanna kadācana .. (asya vratasya niyamaphalādikañcoktaṃ viṣṇudharmottare . tadyathā -- caitraṃ viṣṇuparo māsamekabhaktena yaḥ kṣipet . suvarṇamaṇimuktāḍhyaṃ gārhasthyaṃ samavāpnuyāt .. ahiṃsraḥ sarvabhūteṣu vāsudevaparāyaṇaḥ . namo'stu vāsudevāyetyahaścāṣṭaśataṃ japet .. atirātrasya yajñasya tataḥ phalamavāpnuyāt . yastu saṃvatsaraṃ pūrṇamekabhakto bhavennaraḥ .. ahiṃsraḥ sarṣvabhūteṣu vāsudevaparāyaṇaḥ . namo'stu vāsudevāyetyahaścāṣṭaśataṃ japet .. pauṇḍarīkasya yajñasya tataḥ phalamavāpnuyāt . daśavarṣasahasrāṇi svargaloke mahīyate .. tatkṣayādiha cāgatya māhātmyaṃ pratipadyate .. iti ..)
ekamūlā, strī, (ekaṃ mūlaṃ yasyāḥ .) śālaparṇī . atasī . iti vaidyakam .. (ekameva mūlaṃ yasya iti vigrahe ekamūlaviśiṣṭe, tri ..)
ekayaṣṭikā, strī, (ekā yaṣṭiriva .) hāraviśeṣaḥ . ekanari hāra iti bhāṣā . tatparyāyaḥ . ekāvalī 2 . ityamaraḥ ..
ekarajaḥ, puṃ, (rajyate iti rajaḥ . eko mukhyo rajaḥ . rañjanadravyam .) bhṛṅgarājavṛkṣaḥ . iti jaṭādharaḥ .. (bhṛṅgarājaśabde'sya guṇādayo boddhavyāḥ ..)
ekalaḥ, tri, (eka + lā + ka .) eka kī . iti padyāvalī .. ekalā iti bhāṣā . (yathā bhāgavate 5 . 7 . 10 . tasmin vāva kila sa ekalaḥ pulahāśramopavane vividhakusumakisalayatulasikāmbubhiḥ kandamūlaphalopahāraiśca samīhamāno bhagavata ārādhanaṃ viviktauparataviṣayābhilāṣa upabhṛtopaśamaḥ parāṃ nirvṛtimāpa ..)
ekaliṅgaṃ, klī, (ekaṃ liṅgaṃ yasya .) sthānaviśeṣaḥ . tathā ca āgame .
pañcakrośāntare yatra na liṅgāntaramīkṣyate .
tadekaliṅgamākhyātaṃ tatra siddhiranuttamā ..
ekaliṅgaḥ, puṃ, (ekaṃ liṅgaṃ piṅgalanetrarūpaṃ cihnaṃ yasya saḥ .) kuveraḥ . iti śabdaratnāvalī .. (piṅgalanetrakathā ekapiṅgaśabde draṣṭavyā ..)
ekavarṇī, strī, (ekameva śabdaṃ varṇayati yā . eka + varṇa + ac . gaurāditvāt ṅīṣ .) vādyabhedaḥ . tatparyāyaḥ . karatālī 2 kaṅkamālā 3 kalaṅkaṣā 4 iti śabdaratnāvalī ..
ekavarṣikā, strī, (eko varṣo yasyāḥ . kaḥ . itvam .) . ekahāyanī gauḥ . iti hemacandraḥ .. ekavatsarera vaknā iti bhāṣā ..
ekavādaḥ, puṃ, (eko'bhinnasvaro vādaḥ vādyam . ḍiṇḍima iti ekarūpavādyatvādasya tathātvam .) ḍiṇḍimavādyam . iti śabdaratnāvalī ..
ekaviṃśatiḥ, strī, (ekādhikā viṃśatiḥ .) ekādhikaviṃśatisaṃkhyā . ekuśa iti bhāṣā . yathā . manuḥ 5 . 35 .
niyuktastu yathānyāyaṃ yo māṃsaṃ nāttyalolupaḥ .
sapretya paśutāṃ yāti sambhavānekaviṃśatim ..
ekavīraḥ puṃ, vṛkṣabhedaḥ . tatparyāyaḥ . mahāvīraḥ 2 sakṛdvīraḥ 3 suvīrakaḥ 4 . asya guṇāḥ . madakāritvam . atyuṣṇatvam . kaṭutvam . todavātanāśitvam . caṭulīkaṭipṛṣṭhādicalapakṣābhighātahāri tvañca . iti rājanirghaṇṭaḥ .. (tri, ekaḥ advitīyo vīraḥ . vīravaraḥ . praśastavīryaśālī . yathā bhāgavate 3 . 1 . 40 .
aho pṛthāpi dhriyate'rbhakārthe rājarṣivaryeṇa vināpi tena .
yastvekavīro'dhiratho vijigye dhanurdvitīyaḥ kakubhaścatasraḥ ..)
[Page 1,293c]
ekavṛkṣaḥ, puṃ, (eko vṛkṣo yasmin .) sthānabhadaḥ . catuḥkrośāntare yatra na vṛkṣāntaramīkṣyate . ekavṛkṣaḥ sa vijñeyaḥ . iti āgamaḥ .. (eko'dvitīyo vṛkṣaḥ iti vigrahe ekasmin vṛkṣe . yathā sāramañjarī . ekavṛkṣaḥ pañcanaukā bhavati . eko vṛkṣa iti pāṭhāntaram ..)
ekaśaphaḥ, puṃ, (ekaḥ śaphaḥ khuro yasya . akhaṇḍakhuratvāt tathātvam .) ghoṭakaḥ . iti trikāṇḍaśeṣaḥ .. ekakhurajantumātram . yathā .
kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā .
ete caikaśaphāḥ kṣattaḥ śṛṇu pañcanakhān paśūn .. iti śrībhāgavatam .. 3 . 10 . 22 .. (asya dugdhadadhi-mūtra-māṃsādiguṇā aśvaśabde aikaśaphaśabde ca jñātavyāḥ ..)
ekaśṛṅgaḥ, puṃ, (ekaṃ śṛṅgaṃ yasya .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (svāyambhuvamanvantare akālapralayāt matsyarūpadharasyāsya śṛṅge manornaurbaddhā . tatkathā yathā kālikāpurāṇe 32 adhyāye .
svāyambhuvastadā matsyaṃ hariṃ sasmāra vai tadā .
tato jalānāmupari saśṛṅga iva parbataḥ ..
uddīptaścaikaśṛṅgeṇa viṣṇurmatsyasvarūpadhṛk .
āgatastatra na cirāt yatrāste samanurhariḥ .. vistṛtistu ākālikaśabde draṣṭavyā .) ekaśṛṅgayuktapaśumātram .. (pitṛgaṇabhedaḥ . yathā, mahābhārate 2 . 11 . 41-43 .
pitṝṇāñca gaṇān viddhi sapta vai puruṣarṣabha ! .
mūrtimanto hi catvārastrayaścāpyaśarīriṇaḥ ..
vairājāśca mahābhāgā agnisvāttāśca bhārata .
gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ ..
somapā ekaśṛṅgāśca caturvedāḥ kalāstathā .
ete caturṣu varṇeṣu pūjyante pitaro nṛpa ..)
ekaṣaṣṭiḥ, strī, (ekādhikā ṣaṣṭiḥ .) saṃkhyāsaṃkhyeyaviśeṣaḥ . ityamaraḥ .. 61 ekaṣaṭṭi iti bhāṣā . (yathā bhāgavate 6 . 6 . 30 .
sutā danorekaṣaṣṭisteṣāṃ prādhānikān śṛṇu .)
ekasargaḥ, tri, (ekasmin viṣaye sargo niścayo yasya .) ekāgraḥ . ityamaraḥ ..
ekasūtraḥ, puṃ, (ekaṃ sūtraṃ yasya . ekasūtreṇa vādanāt tathātvam .) ḍamaruvādyam . iti śabdaratnāvalī ..
ekahāyanī, strī, (ekaḥ hāyano yasyāḥ . dāmahāyanāntācca . 4 . 1 . 26 . iti ṅīṣ .) ekavarṣīyagavī . ekavatsarera vācchura iti bhāṣā . tatparyāyaḥ . ekābdā 2 . ityamaraḥ .. (puṃsi pramāṇaṃ yathā, manuḥ 11 . 136 .
vāso dadyāddhayaṃ hatvā pañca nīlān vṛṣān gajam .
ajameṣāvanaḍvāhaṃ kharaṃ hatvaikahāyanam ..
aśvaṃ hatvā vastraṃ dadyāt hastinaṃ hatvā pañca nīlān vṛṣabhān dadyāt pratyekaṃ chāgameṣau hatvā vṛṣabhaṃ dadyāt gardabhaṃ hatvā ekavarṣaṃ vatsaṃ dadyāt iti kullukabhaṭṭaḥ ..)
ekā, strī, (eka + ṭāp .) durgā . yathā .
ekā guṇārthā trailokye tasmādekā sa ucyate . devī sā paramārtheti vadante bhinnadarśinaḥ .. iti .
ekā sā tu pṛthaktvena vinā sarvatra viśrutā .
yathā tu vyajyate varṇairvicitraiḥ sphaṭiko maṇiḥ ..
tathā guṇavaśāddevī nānābhāveṣu varṇyate .. iti ca devīpurāṇe devīniruktaṃ nāma 45 adhyāyaḥ .. (advitīyā . yathā, mārkaṇḍeye 90 . 7 .
ekaivāhaṃ jagatyatra dvitīyā kā mamāparā . ajāmekāṃ lohitaśuklakṛṣṇāṃ . iti śrutiḥ .. ekaiva . strī . yathā bhaṭṭiḥ 1 . 14 .
prāsoṣṭa śatrughnamudāruceṣṭam ekā sumitrā saha lakṣmaṇena ..)
ekākī, [n] tri, (eka + ekādākiniccāsahāye . ākinic .) sahāyarahitaḥ . asahāyaḥ . ekalā iti bhāṣā . tatparyāyaḥ . ekaḥ 2 ekaka 3 . ityamaraḥ .. ekalaḥ 4 . iti śabdaratnāvalī .. (yathā manuḥ . 4 . 258 .
ekākī cintayennityaṃ vivikte hitamātmanaḥ .
ekākī cintayāno hi paraṃ śreyo'dhigacchati ..)
ekākṣaḥ, puṃ, (ekamakṣi yasya . sakthyakṣṇoḥ sāṅgāt ṣac .) kākaḥ . iti śabdacandrikā .. (kākasya yathā ekanetratvaṃ jātam . tat pādme bharatasyāyodhyāṃ pratinivṛttyanantaramuktam . tadyathā --
rāghavaścitrakūṭādrau sānujo'ramata striyā .
kadācidaṅke vaidehyā nidrāṇe raghunandane ..
aindraḥ kākaḥ samāgamya jānakīṃ vīkṣya kāmukaḥ .
vidadāra nakhaistīkṣṇaiḥ pīnonnatapayodharam ..
tat dṛṣṭvā rāghavaḥ kruddhaḥ kuśaṃ jagrāha pāṇinā .
brāhmeṇāstreṇa saṃyojya cikṣepa dhāṅkṣamāraṇe ..
tat dṛṣṭvā ghorasaṅkāśaṃ jvalatkālānalopamam .
dṛṣṭvā kākaḥ pradudrāva ninadan dāruṇasvanam ..
vāyasastriṣu lokeṣu babhrāma bhayapīḍitaḥ .
yatra yatra yayau kākaḥ śaraṇārthī ca vāyasaḥ ..
tatra tatra tadastraṃ tu praviveśa bhayāvaham .
brahmāṇamindraṃ rudraṃ māṃ śaraṇārthī jagāma saḥ ..
tat dṛṣṭvā vāyasaṃ bhītaṃ devatā na rarakṣima .
na śaktāḥ sma vayaṃ trātuṃ rāghavāstrādbhayaṅkarāt ..
ityabrūma mahādevā anyathāstraṃ dahecca naḥ .
punaścāgāt vidhiṃ kāko dayayā vidhirāha tam ..
bho bho balibhujāṃ śreṣṭha tameva śaraṇaṃ vraja .
sa eva rakṣakaḥ śrīśaḥ śaraṇāgatavatsalaḥ ..
ityuktaḥ so'tha balibhuk brahmaṇā raghunandanam .
upetya sahasā bhūmau nipapāta bhayāturaḥ ..
prāṇasaṃśayamāpannaṃ dṛṣṭvā sītā tu vāyasam .
trāhi trāhīti bhartāramuvāca dayitā vibhum ..
tacchiraḥ pādayostasya yuyuje cātha jānakī .
tamutthāpya kareṇātha kṛpāpīyūṣasāgaraḥ .
rarakṣāmau nijāstrāya tadekākṣi dadau tadā ..
vāvaso'pi muhurnatvā sītāyai rāghavāya ca .
svarlokaṃ prayayau hṛṣṭo rāghaveṇābhipālitaḥ ..) ekanetraviśiṣṭe kāṇe tri ..
ekāgraḥ, tri, (ekaṃ ekasmin vā agraṃ purogataṃ jñeyamasya .) ananyacittaḥ . tatparyāyaḥ . ekatānaḥ 2 ananyavṛttiḥ 3 ekāyanaḥ 4 ekasargaḥ 5 ekāgyraḥ 6 ekāyanagataḥ 7 . ityamaraḥ .. (yathā, manuḥ . 1 . 1 .
manumekāgramāsīnamabhigamya maharṣayaḥ . ekāgraṃ viṣayāntarāvyākṣiptacittam . iti kullukabhaṭṭaḥ . tathā bhāgavate 8 . 16 . 3 .
manaścaikāgrayā buddhyā bhagavatyakhilātmani .
vāsudeve samādhāya cacāra ha paravratam .. tathā gītāyām 6 . 12 .
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ .
upaviśyāsāne yuñjyādyogamātmaviśuddhaye .. ekāgraṃ vikṣeparahitaṃ manaḥ kṛtvā . iti svāmiṭīkā .) anākulaḥ . iti medinī ..
ekāgryaḥ, tri, (ekaṃ agryaṃ asya .) ekāgraḥ . ityamaraḥ ..
ekāṅgaṃ, klī (ekaṃ sundaramaṅgaṃ yasya . ekaṃ sundaramaṅgaṃ bhavatyasmādvā .) candanam . iti hārāvalī .. (ekamadvitīyamaṅgam . ekasminnapi aṅge . yathā, mahābhārate 13 . dānadharmakathane . 82 . 21 .
mānanāmahamicchāmi bhavatyaḥ satataṃ śubhāḥ .
apyekāṅge'pyadhovastumicchāmi ca sukutsite .. ekaṃ śreṣṭhamaṅgamiti vigrahe mastakam . asya paryāye uttamāṅgaśabdadarśanāt ..)
ekāṅgaḥ, puṃ, (ekaṃ sundaram aṅgaṃ yasya . saumyatvādasya tathātvam .) budhagrahaḥ . iti trikāṇḍaśeṣaḥ ..
ekādaśa, [n] tri, (ekādhikā daśa .) saṃkhyāviśeṣaḥ . 11 egāra iti bhāṣā . tadvācakau . rudraḥ 1 duryodhanasenāpatiḥ 2 . iti kavikalpadrumaḥ .. (yathā manuḥ 2 . 36 .
garbhādekādaśe rājño garbhācca dvādaśe viśaḥ ..)
ekādaśī, strī, (ekādaśānāṃ pūraṇī . ekādaśa + ḍaḍantāt ṅīp .) tithiviśeṣaḥ . sā tu śuklapakṣe sūryamaṇḍalāt candramaṇḍalasya nirgamarūpaikādaśakalākriyārūpā . kṛṣṇapakṣe sūryamaṇḍale candramaṇḍalasya praveśarūpaikādaśakalākriyārūpā . tatparyāyaḥ . harivāsaram 2 . haridinam 3 . iti smṛtiḥ .. tatra jātaphalam .
krodhotkaṭaḥ kleśasahaḥ subhāṣī yāgādikartā svajanaikabhartā .
mahāmatirdevagurupriyaḥ syādekādaśījo manujo'tihṛṣṭaḥ .. iti koṣṭīpradīpaḥ .. * .. tatra upavāsavidhiḥ . pāraṇadine dvādaśīlābhe sarvaeva pūrṇāṃ tyaktvā khaṇḍāmupavaseyuḥ . tadalābhe gṛhī prarbāṃ tananyaḥ parāṃ-vidhavāpi upavaset . pūrṇā tu .
udayāt prāk yadā vipra muhūrtadvayasaṃyutā .
saṃpūrṇaikādaśī jñeyā tatraivopavased gṛhī .. iti gāruḍoktā .. yadā tu pūrbadine daśamyā paradine dvādaśyā yuktaikādaśī tadā uttarāmupoṣya dvādaśyāṃ pāraṇaṃ kuryāt . paradine dvādaśyanirgame trayodaśyāmapi . yadā tu sūryodayānantaraṃ daśamīyutaikādaśī atha ca paradine na niḥsarati tadā tāṃ vihāya dvādaśīmupavaset . yadā tu sūryodayaprākkālīnadaśamīviddhaikādaśī paradine ca na niḥsarati tadā tāmupavaset . yadā tadvidhā satī paradine'pi niḥsarati tatparadine ca dvādaśī tadā tāṃ vihāya khaṇḍāmupoṣya dvādaśyāṃ pārayet . yadā tūbhayadine tadvidhaikādaśī paradine ca na dvādaśī tadā ṣaṣṭidaṇḍātmikāṃ viddhāmupoṣya paradine dvādaśyādyapādamuttīrya pārayet . vaiṣṇavastu tatrāpi śuklapakṣe parāmupoṣya trayodaśyāṃ pārayet . sarvasyāṃ kṛṣṇaikādaśyāṃ vaiṣṇavānāṃ saputtrāṇāṃ gṛhasthānāmapyupavāso nityaḥ . brāhmaṇasya viśeṣato nityaḥ . vaiṣṇavetareṣāṃ tādṛśānāṃ hariśayanamadhyavartinīṣu kṛṣṇaikādaśīṣu upavāso nityaḥ . aputtravatāṃ gṛhiṇāntu sarvāsveva nityādhikāraḥ . kāmyopavāse tvaviśeṣeṇaiva sarveṣāmadhikāraḥ . nityopavāse raviśukrādidoṣo nāsti . aṣṭābdādadhiko martyo'pūrṇāśītivatsaro nityādhikāro . vidhāvānāntu sarvāsveva nityādhikāraḥ tatra malamāsādidoṣo nāsti . ityekādaśītattvoktavyavasthā .. * .. atha haribhaktivilāsoktaikādaśīvyavasthā likhyate . tatrādau upavāsapūrbadinakṛtyam .
prātaḥsnānādikaṃ kṛtvā suveśo dhautavastrakaḥ .
vrataṃ saṃkalpya kurvīta vaiṣṇavaiśca mahotsavam .. iti kārikā .. saṃkalpamantraḥ .
daśamīdinamārabhya kariṣye'haṃ vrataṃ tava .
tridinaṃ devadeveśa nirvighnaṃ kuru keśava .. * .. tatra rukmāṅgadarājavākyaṃ nāradīye .
prātarharidinaṃ lokāstiṣṭhadhvaṃ caikabhojanāḥ .
akṣāralavaṇāḥ sarve haviṣyānnaniṣevinaḥ ..
avanītalpaśayanāḥ priyāsaṅgavivarjitāḥ .
smaradhvaṃ devamīśānaṃ purāṇaṃ puruṣottamam .. * .. athānyaniyamāḥ . skānde .
kāṃsyaṃ māṃsyaṃ masūrañca kṣaudraṃ cānṛtabhāṣaṇam .
punarbhojanamāyāsaṃ daśamyāṃ parivarjayet .. pāraṇadinoktaniṣiddhadravyāṇyatrāpi niṣiddhāni .. * .. tato vratasya nityatvamāha kaṇvaḥ .
ekādaśyāmupavasenna kadācidatikramet . āgneyañca .
upoṣyaikādaśīṃ rājan yāvadāyuḥpravṛttibhiḥ .. * .. bhojananiṣedho nāradīye pādmottarakhaṇḍe ca .
raṭantīha purāṇāni bhūyobhūyo varānane ! .
na bhoktavyaṃ na bhoktavyaṃ saṃprāpte harivāsare .. pakṣadvaye'pi nityatvam . viṣṇurahasyam .
śukle vā yadi vā kṛṣṇe viṣṇupūjanatatparaḥ .
ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi .. * .. saṃkrāntyādāvapi nityatvam . kātyāyanaḥ .
saṃkrāntau ravivāre vā yadā caikādaśī bhavet .
upoṣyā sā mahāpuṇyā sarvapāpaharātithiḥ .. * .. upavāsadine śrāddhaniṣedhaḥ . pādmottarakhaṇḍe .
ekādaśyāntu prāptāyāṃ mātāpitrormṛte'hani .
dvādaśyāṃ tatpradātavyaṃ nopavāsadine kvacit .. * .. atha adhikāriṇaḥ . pādmottarakhaṇḍe .
varṇānāmāśramāṇāñca strīṇāñca varavarṇini .
ekādaśyupavāsastu kartavyo nātra saṃśayaḥ .. kātyāyanasmṛtau ca .
aṣṭavarṣādhiko martyo hyapūrṇāśītivatsaraḥ .
ekādaśyāmupavaset pakṣayorubhayorapi .. * .. aśaktau pratinidhiḥ . vāyupurāṇe .
upavāse tvaśaktasya āhitāgnerathāpi vā .
puttrān vā kārayedanyān brāhmaṇān vāpi kārayet ..
athavā vipramukhyebhyo dānaṃ dadyāt svaśaktitaḥ .
upavāsantu kurvāṇaḥ puṇyaṃ śataguṇaṃ bhavet .. mārkaṇḍeyapurāṇe ca .
ekabhaktena naktena bālavṛddhāturaḥ kṣipet .
payomūlaphalairvāpi na nirdvādaśiko bhavet .. * .. anukalpāpavādaḥ . garuḍapurāṇe .
macchayane madutthāne matpārśvaparivartane .
phalamūlajalāhārī hṛdi śalyaṃ mamārpayet .. * .. ekādaśīmāhātmyam . tattvasāgare .
ekādaśīsamaṃ kiñcit pāvanaṃ na ca vidyate .
svargamokṣapradā hyeṣā rājyaputtrapradāyinī .. gāruḍe ca .
ekādaśīvrataṃ bhaktyā yaḥ karoti naraḥ sadā .
sa viṣṇulokaṃ vrajati yāti viṣṇoḥ sarūpatām .. * .. upavāsadinanirṇayaḥ . sauradharmottare .
ekādaśīmupavaset dvādaśīmathavā punaḥ .
vimiśrāṃ vāpi kurvīta na daśamyā yutāṃ kvacit .. * .. viddhopavāsadoṣamāha vaśiṣṭhaḥ .
daśamyekādaśī yatra tatra nopavasedbudhaḥ .
apatyāni vinaśyanti svargalokaṃ na gacchati .. * .. dvādaśyupavāsaphalam . skānde .
ūrdhvaṃ haridinaṃ na syāt dvādaśīṃ grāhayettataḥ .
dvādaśyāmupavāso'tra trayodaśyāntu pāraṇam ..
evaṃ kurvan naro bhaktyā viṣṇusāyujyamāpnuyāt .
anyathā kurute yastu sa yāti narakaṃ dhruvam .. * .. sapūrṇālakṣaṇena viddhālakṣaṇam . bhaviṣyapurāṇe .
ādityodayavelāyāḥ prāṅmuhūrtadvayānvitā .
ekādaśī ca saṃpūrṇā viddhānyā parikīrtitā .. * .. aruṇodayaviddhāparityāgamāha kaṇvaḥ .
aruṇodayavelāyāṃ daśamīsaṃyutā yadi .
atropoṣyā dvādaśī syāt trayodaśyāntu pāraṇaṃ .. vedhaścaturvidhaḥ . brahmavaivarte .
aruṇodayavedhaḥ syāt sārdhantu ghaṭikātrayam .
ativedho dvighaṭikaḥ prabhāsandarśanādraveḥ ..
mahāvedho'pi tatraiva dṛśyate'rko na dṛśyate .
turīyastatra vihito yogaḥ sūryodaye budhaiḥ .. * .. aruṇodayaviddhopavāsadoṣaḥ . pādme .
aruṇodayakāle tu vedhaṃ dṛṣṭvā caturvidham .
maddinaṃ ye prakurvanti yāvadāhūtanārakāḥ .. * .. śuddhāviśeṣaparityāṃgaḥ . gāruḍe . sampūrṇaikādaśī yatra prabhāte punareva sā . vaiṣṇavī ca trayodaśyāṃ ghaṭikaikāpi dṛśyate .. gṛhastho'pi parāṃ kuryāt pūrbāṃ nopavasettadā .. * .. athāṣṭamahādvādaśīnāṃ viśeṣato nirūpaṇam . yathā, brahmavaivarte .
unmīlanī vañjulī ca trispṛśā pakṣavardhinī .
jayā ca vijayā caiva jayantī pāpanāśinī ..
dvādaśyo'ṣṭau mahāpuṇyāḥ sarvapāpaharā dvija .
tithiyogena jāyante catasraścāparāstathā ..
nakṣatrayogācca balāt pāpaṃ praśamayanti tāḥ .. * .. athonmīlanī . yathā brahmavaivarte .
ekādaśī ca saṃpūrṇā vardhate punareva sā .
dvādaśī ca na vardheta kathitonmīlanī ca sā .. padmapurāṇe ..
sarvatraikādaśī kāryā dvādaśīmiśritā naraiḥ .
prātarbhavatu vā mā vā yato nityamupoṣaṇam .. * .. atha vañjulī . brahmavaivarte .
dvādaśyeva vivardheta nacaivaikādaśī yadā .
vañjulīti bhṛguśreṣṭha ! kathitā pāpanāśinī .. bhāgavatāditantre .
saṃpūrṇaikādaśī tyājyā parato dvādaśī yadi .
upoṣyā dvādaśī śuddhā dvādaśyāmeva pāraṇam .. * .. atha trispṛśā . brahmavaivartapurāṇe .
aruṇodaya ādyā syāt dvādaśī sakalaṃ dinam .
ante trayodaśī prātastrispṛśā sā hareḥ priyā .. nāradīye .
ekādaśī dvādaśī ca rātriśeṣe trayodaśī .
trispṛśā nāma sā proktā brahmahatyāṃ vyapohati .. atha pakṣavardhinī . brahmavaivarte .
darśaśca paurṇamāsī ca saṃpūrṇā vardhate yadi .
dvitīye'hni dvijaśreṣṭha sā bhavet pakṣavardhinī .. * .. brahmavaivarte .
kuhūrāke yadā vṛddhiṃ prayāte pakṣavardhinī .
vihāyaikādaśīṃ tatra dvādaśīṃ samupoṣayet .. * .. atha jayādiḥ . brahmavaivarte .
puṣyaśravaṇapuṣyādyarohiṇīsaṃyutāstu tāḥ .
upoṣitāḥ samaphalā dvādaśyo'ṣṭau pṛthak pṛthak .. athopavāsadinakṛtyam . devalaḥ .
gṛhītvauḍumbaraṃ pātraṃ vāripūrṇamudaṅmukhaḥ .
upavāsantu gṛhṇīyādyadvā saṃkalpayedbudhaḥ .. tatra saṅkalpamantraḥ .
ekādaśyāṃ nirāhāraḥ sthitvāhamapare'hani .
bhokṣyāmi puṇḍarīkākṣa śaraṇaṃ me bhavācyuta .. * .. puṣpāñjalitrayadānaṃ mantrapūtajalapānañcāha mārkaṇḍeyaḥ .
aṣṭākṣareṇa mantreṇa trijaptenābhimantritam .
upavāsaphalaṃ prepsuḥ pibettoyaṃ samāhitaḥ ..
devārcanaṃ tataḥ kṛtvā puṣpāñjalimathāpi vā .
saṃkalpamantramuccārya devāya vinivedayet .. * .. saṃkalpādau viśeṣaḥ . nāradīye .
pūrbāyāḥ saṅgadoṣeṇaikādaśyāḥ snānapūjane .
varjayanti narāḥ pūrbān yāmāṃśca caturo dvija ..
tadūrdhvaṃ snānapūjādi kartavyaṃ tadupoṣitaiḥ .
na divā śuddhimāpnoti tadā rātrau vidhīyate ..
dinakāryamaśeṣañca kartavyaṃ śarvarīmukhe .. * .. pūjājāgaraṇavidhiḥ . brāhme .
ekādaśyāmubhau pakṣau nirāhāraḥ samāhitaḥ .
snātvā samyagvidhānena dhautavāsā jitendriyaḥ ..
saṃpūjya vidhivadviṣṇuṃ śraddhāyātisamāhitaḥ .
puṣpairgandhaistathā dhūpairdīpaina vedyakaiḥ paraiḥ ..
upahārairbahuvidhairjapahomapradakṣiṇaiḥ .
stautrairnānāvidhairnṛtyagītavādyairmanoramaiḥ ..
evaṃ saṃpūjya vidhivadrātrau kuryāt prajāgaram .. * .. atha jāgaraṇalakṣaṇam . skānde .
śṛṇu nārada vakṣyāmi jāgarasya tu lakṣaṇam .
yena vijñātamātreṇa durlabho na janārdanaḥ ..
gītaṃ vādyañca nṛtyañca purāṇapaṭhanantathā .
dhūpaṃ dīpañca naivedyaṃ puṣpagandhānulepanam ..
phalamarghyañca śraddhā ca dānamindriyanigrahaḥ .
satyānvitaṃ vinidrañca mudāyuktaṃ kriyānvitam ..
sāścaryañcaiva sotsāhaṃ pāpālasyādivarjitam .
pradakṣiṇābhiḥ saṃyuktaṃ namaskārapuraḥsaram ..
nīrājanasamāyuktamanirviṇṇena cetasā .
yāme yāme mahābhāge kuryādārātrikaṃ hareḥ ..
etairguṇaiḥ samāyuktaṃ kuryājjāgaraṇaṃ hareḥ .. * .. atha pāraṇadinakṛtyam . kātyāyanaḥ .
prātaḥ snātvā hariṃ pūjya upavāsaṃ samarpayet .
pāraṇantu tataḥ kuryāt vratasiddhyai hariṃ smaran .. tatra samarpaṇamantraḥ .
ajñānatimirāndhasya vratenānena keśava .
prasīda sumukho nātha jñānadṛṣṭiprado bhava .. * .. atha pāraṇe dvādaśīlaṅghane doṣaḥ . skānde .
pāraṇāhani saṃprāpte dvādaśīṃ yo vyatikramet .
trayodaśyāntu bhuñjānaḥ śatajanmāni nārakī .. * .. atha dvādaśyatyalpatve kṛtyasamādhānam . devīrahasye .
alpā ceddvādaśī kuryāt nityakarmāruṇodaye .
atyalpā cenniśītho'rdhamāmadhyāhnikameva tat .. * .. atha saṅkaṭe pāraṇasamādhānam . kātyāyanaḥ .
mantraṃ japitvā haraye nivedyopoṣaṇaṃ vratī .
adbhistu pāraṇaṃ kuryāt saṅkaṭe viṣame sati .. * .. atha harivāsarakālapāraṇāniṣedhaḥ . viṣṇudharmottare .
dvādaśyāḥ prathamaḥ pādo hrarivāsarasaṃjñakaḥ .
tamatikramya kurvīta pāraṇaṃ viṣṇutatparaḥ .. * .. atha dvādaśīdine varjanīyāni . skānde .
kṣaudraṃ māṃsaṃ surāṃ tailaṃ vyāyāmaṃ krodhamaithune .
parānnaṃ kāṃsyatāmbūle lobhaṃ nirmālyalaṅghanam ..
dvādaśyāṃ dvādaśaitāni vaiṣṇavaḥ parivarjayet .. api ca . vitathabhāṣaṇam . pravāsaḥ . divāsvapnaḥ . añjanam . śilāpiṣṭam . masūram . dyūtam . hiṃsā . caṇakam . koradūṣakam . auṣadham . etāni purāṇāntaroktānyapi varjanīyāni .. * .. iti śrīharibhaktivilāsoktaikādaśīvyavasthā samāptā .. * .. athe paścimadeśaprasiddhanānāpurāṇoktaṣaḍviṃśatyekādaśīnāmāni likhyante . agrahāyaṇasya kṛṣṇaikādaśī utpannā 1 śuklā mokṣā 2 . pauṣasya kṛṣṇaikādaśī saphalā 3 śuklā puttradā 4 . māghasya kṛṣṇakādaśī ṣaṭtilā 5 śuklā jayā 6 . phālgunasya kṛṣṇaikādaśī vijayā 7 śuklā āmardakī 8 . caitrasya kṛṣṇaikādaśī pāpamocanī 9 śuklā kāmadā 10 . vaiśākhasya kṛṣṇaikādaśī varūthinī 11 śuklā mohanī 12 . jyaiṣṭhasya kṛṣṇaikādaśī aparā 13 śuklā nirjalā 14 . āṣāḍhasya kṛṣṇaikādaśī yoginī 15 śuklā padmā 16 . śrāvaṇasya kṛṣṇaikādaśī kāmikā 17 śuklā puttradā 18 . bhādrasya kṛṣṇaikādaśī ajā 19 śuklā vāmanā 20 . āśvinasya kṛṣṇaikādaśī indirā 21 śuklā pāpāṅkuśā 22 . kārtikasya kṛṣṇaikādaśī ramā 23 śuklā prabodhinī 24 . malamāsasya śuklaikādaśī sumadrā 25 kṛṣṇā kamalā 26 .. * .. ityekādaśīprakaraṇaṃ samāptam .. (saṃkhyāviśeṣaḥ . egāra iti bhāṣā . yathā mahābhārate 6 . 16 . 21 .
ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ ..)
ekādnaviṃśatiḥ, tri, (ekena na viṃśatiḥ . ekādiścaikasya cāduk . 6 . 3 . 76 . ityanena siddham .) ekonaviṃśatiḥ 19 . iti vyākaraṇam ..
ekānaṃśā, strī, (eko na aṃśo yasyāḥ .) pārbatī . iti trikāṇḍaśeṣaḥ .. (iyaṃ hi yaśodāgarbhasambhavā . yaduktaṃ harivaṃśe . 59 . 14 -- 47 .
devakyajanayat viṣṇuṃ yaśodā tāṃ tu kanyakām .
viddhi caināmathotpannāṃ aṃśāddevīṃ prajāpateḥ .
ekānaṃśāṃ yogakalāṃ rakṣārthaṃ keśavasya tu ..)
ekāntaṃ, klī, (ekasminneva antaḥ samāptiryasya .) atyantam . tatparyāyaḥ . atiśayaḥ 2 bharaḥ 3 ativelam 4 bhṛśam 5 atyartham 6 atimātram 7 udgāḍham 8 nirbharam 9 tīvram 10 nitāntam 11 gāḍham 12 vāḍham 13 dṛḍham 14 . (yathā māghe 2 . 83 .
tejaḥ kṣamā vā naikāntaṃ kālajñasya mahīpateḥ .. tadvati, tri . yathā kumāre 1 . 36 .
nāgendrahastāstvaci karkaśatvādekāntaśaityāt kadalīviśeṣāḥ .. tathā bhāgavate . 1 . 4 . 4 . tasya puttro mahāyogī samadṛṅnirvikalpakaḥ . ekāntamatirunnidro gūḍho mūḍha iveyate ..) bhedyagāmini tri . ityamaraḥ .. (sarvatra yadavadhāreṇocyate sa ekāntaḥ .. yathā tṛvṛdvirecayati madanaphalaṃ vāmayatīti .. ityuttaratantre 65 adhyāye suśrutenoktam ..) nirjanam .. (yathā hitopadeśe vigrahe . 15 . atha kenāpi śasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuḥkāṇḍaṃ sajjīkṛtyāvanatakāyena ekānte sthitam ..)
ekāntī [n] (ekāntamastyasya . ekānta + ini .) viṣṇubhaktaviśeṣaḥ . yathā, gāruḍe 131 adhyāye .
ekāntenāmamo viṣṇuryasmādeṣāṃ parāyaṇaḥ .
tasmādekāntinaḥ proktāstadbhāgavatacetasaḥ ..
priyāṇāmapi sarveṣāṃ devadevasya sa priyaḥ .
āpatmvapi tadā yasya bhaktiravyabhicāriṇī ..
ekānnaḥ, tri, (ekaṃ ekakālapakvaṃ annaṃ yatra .) ekabhaktaḥ . yathā . kāśīkhaṇḍe .
ūrje yavānnamaśnīyādekānnamathavā punaḥ .
vṛntākaṃ śūraṇañcaiva śūkaśimbīñca varjayet .. iti tithyāditattvam .. ekaṃ avibhaktamannaṃyasya iti vyutpattyā ekapākāvasthitaḥ . avibhaktaḥ . yathā,
ekapākena vasatāṃ pitṛdevadvijārcanam .
ekaṃ bhavedvibhaktānāṃ tadeva syādgṛhe gṛhe .. iti prāyaścittatattvadhṛtavṛhaspativacanam ..
ekānnaviṃśati, tri, (ekena na viṃśatiḥ . ekādiścaikasya cāduk . 63 . 76 . naño viṃśatyā samāse kṛte ekaśabdena saha tṛtīyeti yogavibhāgāt samāsaḥ . anunāsikavikalpaḥ .) ekonaviṃśatiḥ 19 . iti vyākaraṇam ..
ekābdā, strī, (eko'bdo yasyāḥ sā .) ekahāyanī . ekavatsaravayaskagavī . ityamaraḥ ..
ekāyanaḥ, tri, (ekaṃ ayanaṃ viṣayo yasya .) ekāgraḥ . ekaviṣayāsaktacittaḥ . ityamaraḥ . (yathā chāndogyopaniṣadi . 7 . 4 . 2 . tāni hatāni saṃkalpaikāyanāni saṅkalpātmakāni saṃkalpe pratiṣṭhitāni . ekamayanaṃ gatiryatra . ekāmātragamanayogyaḥ . yaduktaṃ mahābhārate 3 . 146 . 66 .
anenaiva pathā mā vai gacchediti vicārya saḥ .
āsta ekāyane mārge kadalīṣaṇḍamaṇḍite ..)
ekāyanagataḥ tri, (ekāyanaṃ gataḥ prāptaḥ . ekasminnayane gataṃ jñānamasyeti vā .) ekāgraḥ . ityamaraḥ ..
ekāvalī, strī, (ekā śreṣṭhā āvalī mālā .) ekayaṣṭikā . ityamaraḥ .. ekanara hāra iti bhāṣā . (alaṅkāraviśeṣaḥ . tallakṣaṇādikamuktaṃ sāhityadarpaṇe 10 paricchade . 101 . yathā --
pūrbaṃ pūrbaṃ prati viśeṣaṇatvena paraṃ param .
sthāpyate'pohyate vā cetsyāttadaikāvalī dvidhā .. krameṇodāharaṇam . tatraiva .
saro vikasitāmbhojamambhojaṃ bhṛṅgasaṅgatam .
bhṛṅgā yatra sasaṅgītāḥ saṅgītaṃ sasmarodayam ..
na tajjalaṃ yanna sucārupaṅkajaṃ na paṅkajaṃ tadyadalīnaṣaṭpadam .
na ṣaṭpado'sau na juguñja yaḥ kalaṃ na guñjitaṃ tanna jahāra yanmanaḥ .. bhaṭṭiḥ . 2 . 19 .. kvacidviśeṣyamapi yathottaraṃ viśeṣaṇatayā sthāpitamapohitañca dṛśyate . yathā --
vāpyo bhavanti vimalāḥ sphuṭanti kamalāni vāpīṣu .
kamaleṣu patantyalayaḥ karoti saṅgītamaliṣu padam .. evamapohane'pi ..)
ekāśritaguṇaḥ, puṃ, (ekasmin padārthe āśritoguṇaḥ .) ekavṛttidharmaḥ . tadyathā . rūpam 1 rasaḥ 2 gandhaḥ 3 sparśaḥ 4 ekatvam 5 ekapṛthaktvam 6 parimāṇam 7 paratvam 8 aparatvam 9 buddhiḥ 10 sukham 11 duḥkham 12 icchā 13 dveṣaḥ 14 yatnaḥ 15 gurutvam 16 dravatvam 17 snehaḥ 18 saṃskāraḥ 19 adṛṣṭam 20 śabdaḥ 21 . iti siddhāntamuktāvalī .. 90 ..
ekāṣṭhīlaḥ, puṃ, (ekamasthi lāti . lā + ka . suṣāmāditvāt ṣatvaṃ dīrghatvañca .) vakavṛkṣaḥ . iti kaścidamaraḥ ..
ekāṣṭhīlā, strī, (ekāṣṭhīla + ṭāp .) vakavṛkṣaḥ . ityamaraḥ .. pāṭhā . iti rājanirghaṇṭaḥ .. āknādi iti bhāṣā . (asyāḥ paryāyā yathā ..
ambaṣṭhāmbaṣṭhakī pāṭhā kucelā pāpacelikā .
ekāṣṭhīlā varā tiktā prācīnaukā śivāvukā .. iti vaidyakaratnamālā ..)
ekāhaḥ, puṃ, (ekamahaḥ . uttamaikābhyāñca . 5 . 4 . 90 ityanena siddham .) ekadinam . iti vyākaraṇam .. (yathā, manuḥ 5 . 59 .
arvāk sañcayanādasthnāṃ tryahamekāhameva ca ..)
ekāhāraḥ, puṃ, (ekaḥ na dvitīya āhāraḥ .) ekadinavṛttyekavārabhojanam . yathā .
ekāhāraḥ sadā kāryo na dvitīyaḥ kadācana .
parthyaṅkaśāyinī nārī vidhavā pātayet patim .. iti śuddhitattvadhṛtasmṛtiḥ ..
ekīyaḥ, tri, (ekasmin tiṣṭhatīti . eka + cha .) ekapakṣaḥ . sahāyaḥ . sahabhāvī . iti trikāṇḍaśeṣaḥ ..
ekoddiṣṭaṃ, klī, (ekaḥ preta eva uddiṣṭo yatra .) pretoddeśyakaśrāddham . yathā . gobhilaḥ athaikoddiṣṭamekaṃ pavitrameko'rghyaḥ ekaḥ piṇḍo nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditamiti tṛptipraśnaḥ susvaditamiti pratyuttaram . upatiṣṭhatāmityakṣayyasthāne abhiramyatāmiti visargo'bhirato'smīti prativacanametat pretaśrāddhamiti .. * .. etat pretaśrāddhamityupasaṃhārāt ekaṃ pretamuddiśya yaddīyate śrāddhaṃ tadekoddiṣṭamiti vaidikaprayogādhīnaṃ yaugikam . ataeva pratisāṃvatsarikasya naikoddiṣṭatvaṃ kintvekoddiṣṭavidhikatvaṃ atrārghyaikyāddvidalarūpasaṅketitapavitraikyaprāptau ekaṃ pavitramiti punarabhidhānasārthakatvāya tadavayavaikadalaparam . atra nāvāhanaṃ nāgnau karaṇamiti niṣedhayoḥ paurbāparyādagnau karaṇapūrbakālīnaṃ pradhānasambandhi śrāddhasūtroddiṣṭaṃ śrāddhārthāvāhanameva niṣidhyate na tvapradhānasambandhi pitṛyajñavadityatideśaprāptaṃ piṇḍārthāvāhanamiti . etena piṇḍārthāvāhananiṣedho maithilokto heyaḥ . atrāgnau karaṇaniṣedhena hutaśeṣasyālābhe hutaśeṣaṃ dattvā pātramālabhya japati pṛthivītyādi svāhā ityantasūtroktapātrālambhanasyāpi bādhaḥ . ānantaryābhāvāt amṛtamiti mantraliṅgavirodhācca . svaditamiti tṛptipraśna iti tṛptāḥ stha iti tṛptipraśne svaditamiti praśnaḥ . kuśamayabrāhmaṇapakṣe tu prativacanānupapattyā praśnasyāpi nivṛttiḥ . akṣayyaśabdasthāne upatiṣṭhatāmiti prayogaḥ atropatiṣṭhatāmityanena annādikamityasyānvaye astvityasya anvayānupapattyā tasyāpyaprayogaḥ . ataeva pitṛdayitāyāmannādikamupatiṣṭhatāmiti likhitam . abhiramyatāmiti vāje vāje iti sthāne abhiramyatāmityanena visarjanamiti . etaditi pūrboktetikartavyatākaśrāddhamityarthaḥ . pretaśrāddhaṃ pretasya śrāddhaṃ na tu pārbaṇavikṛtitvena prāptapitṛlokarūpapituḥ śrāddhaṃ akṛtasapiṇḍīkaraṇasya tathāvidhapitṛtvābhāvāt . ataevaitannyāyamūlakamevāśvalāyanagṛhyapariśiṣṭe'pi pitṛśabdaṃ na yuñjīta pitṛhā copajāyate ityuktam . ataeva viṣṇunā pretasya nāmagotrābhyāṃ dattākṣayyodakeṣu ityatra pretanāmagotrābhyāmityanena pretasyetyuktaṃ na tu sambandhina ityuktam . tataśca mantre prāptapitṛlokopādhikaeva pitṛpadasthāne pretapadoho na tu agnisvāttādyupādhike evamabhilāpavākye'pi sambandhitvena nollekhaḥ kintu pretatvena asambandhino'pi maṭhacchātrāderapi pretaśrāddhādhikāritvāt . sāṃvatsarikaśrāddhe ekoddiṣṭavikṛtībhūte'pi prāptapitṛlokopādhikapitṛpadavanmantre abhilāpe ca sambandhibodhakapitṛtvenaivollekhaḥ . evañca devatābhyaḥ pitṛbhyaśca ityatra na pretapadohaḥ pitṛpadasya divyapitṛparatvāt . evaṃ naikavacanoho'pi tathā madhu dyaurastu naḥ pitā ityasya dyauḥ svargaḥ pitā piteva sarvasyādhigamyatvāt madhvastu madhumayī bhavatviti bhāṣyavyākhāne dyauriti piteti padayoḥ sāmānādhikaraṇyaṃ pratīyate atra ca dyutvapitṛtvayorbhede'pi sāmānādhikaraṇyenābhedāvagamāt divaḥ pitṛsādharmyaprāptiriti pitṛpadaṃ pitṛtulyaparaṃ na tu janakapara prāptapitṛlokaparaṃ veti . tenātra mantre pitetyeva vaktavyaṃ na tu pretapadohaḥ . na vā pitṛśabdaṃ na yuñjīta ityanena niṣedhaḥ . evamāmāveti mantre pitarā ityatra nohaḥ . evaṃ vṛddhiśrāddhe'pyeteṣu nāndīmukhaviśeṣaṇaṃ na deyameveti . anyatra sarvatrotsargavākye mantre ca pitṛpadaprayoganiṣedhāt pretapadohaḥ kāryaḥ . viṣṇuḥ . ekavanmantrānūheta ekoddiṣṭe iti ekavat ekavacanavat yathā syāttathoheta yathā pavitra stho vaiṣṇavyāvityatra pavitrāsi vaiṣṇavīti evaṃ viṣṇormanasā pūte stha ityatrāpi pūtamasīti . atra pitaro mādayadhvaṃ yathābhāga mā vṛṣāyadhvaṃ iti mantre atra pretamādayasva yathābhāga māvṛṣāyasva ityūttyam . amī madantaḥ pitara ityatra amī madat pretaṃ iti . vṛṣāyiṣata ityatra vṛṣāyiṣṭeti . eta pitara iti piṇḍārthāvāhanamantre ehi preta iti . saumyāsa ityatra saumyeti . dattāsmabhyamityatra dehyasmabhyamiti . niyacchata ityatra niyaccheti . namo va ityādimantreṣu pitara iti sthānacatuṣṭaye pretetyūhyam . evaṃ va ityatra te iti . āśīḥprārthane yebhya ityatra yasmai iti . teṣāmityatra tasyetyūhyam . etadvaḥ pitara ityatra tu pretā iti vikṛtāvūho na tu bahuvacanasya . etadvaḥ pitaro vāsa iti jalpan pṛthak pṛthak iti brahmapurāṇena prakṛtāveva pārbaṇe pitrādiṣu pratyekametadvaḥ pitara iti bahuvacanāntamantraprayogāt atrānarthakyena tadvikṛtāvekoddiṣṭe'pyasamavetārthabahuvacanasyaiva yuktatvāt . tataśca prakṛtau samavetārthasyaiva vikṛtāvūhaḥ . sāṃvatsarike tvekavacanasyaivoho na tu pitṛpadasya tatra prāptapitṛlokatvena tasyaiva yuktatvāt . smṛtiḥ .
pretaśrāddhe yaducchiṣṭaṃ grahe paryuṣitañca yat .
dampatyorbhuktaśeṣañca na bhuñjīta kadācana .. ucchiṣṭaṃ pākapātre avaśiṣṭam . grahe uparāge paryuṣitaṃ sthitam . dampatyorāśramasvāminorbhojanānantaraṃ pākasthālyāmavaśiṣṭamiti śrāddhacintāmaṇiḥ .. yattu devalavacanam .
ekoddiṣṭasya śeṣantu brāhmaṇebhyaḥ samutsṛjet .
paścāt svayañca bhuñjīta punarmaṅgalabhojanam .. iti . tasyaikoddiṣṭaśeṣaṃ brāhmaṇebhyaḥ samutsṛjet na tvavaśeṣayet punarmaṅgalabhojanaṃ pākāntarakṛtānnaṃ bhuñjītetyanvaya iti .. * .. tatkaraṇakālo yathā . brahmapurāṇam .
pūrbāhṇe mātṛkaṃ śrāddhamaparāhṇe tu paitrikam .
ekoddiṣṭantu madhyāhne prātarvṛddhinimittakam .. madhyāhne tu viśeṣamāha kālamādhavīye vyāsaḥ .
kutapaprathame bhāge ekoddiṣṭamupakramet .
āvartanasamīpe vā tatraiva niyatātmavān .. āvartanaṃ paścimadigavasthitacchāyāyāḥ pūrbadiggamanārambhakālaḥ . tatsamīpe kutapaśeṣadaṇḍe . yadāha gotamaḥ .
ārabhya kutape śrāddhaṃ kuryādārauhiṇaṃ budhaḥ .
vidhijño vidhimāsthāya rauhiṇantu na laṅghayet . tena pūrbadivasīyakutaparauhiṇayostattattitherlābhe paratra kutapamātralābhe śuklapakṣe'pi pūrbadine ekoddiṣṭaṃ ubhayaprāptyanurodhāt . pūrbadine kutapālābhe paratra tallābhe kṛṣṇapakṣa'pi paradinaeva samāptikālādārambhakālasya balavattvāt . tathā ca baudhāyanaḥ .
yo yasya vihitaḥ kālaḥ karmaṇastadupakrame .
tithiryābhimatā sā tu kāryā nopakramojjhitā .. ubhayatra kutapamātrālābhe śuklapakṣe'pi pūrbadine samāptikālānurodhāt pūrbadine rauhiṇālābhe paratra saptamamuhūrtalābhe kṛṣṇapakṣe'pi paradine madhyāhnānurodhāt . iti śrāddhatattvam .. * .. ekoddiṣṭavidhikasāṃvatsarikaśrāddham . yathā --
ekoddiṣṭaṃ purāvaśyaṃ tadviśeṣaṃ vade śṛṇu . prathamaṃ nimantraṇaṃ pādaprakṣālanaṃ āsanaṃ adya amukagotrasya matpituramukadevaśarmaṇaḥ pratisāṃvatsarikamekoddiṣṭaṃ śrāddhaṃ siddhānnena yuṣmāsvahaṃ kariṣye śrāddhakaraṇānujñāpanam . āsanaṃ arghyaḥ . gandhādidānaṃ nityaśrāddham . annasaṅkalpanaṃ japyaṃ nivītī uttarābhimukhībhūyātithiśrāddhaṃ kuryāt . tatastṛptiṃ jñātvā dakṣiṇābhimukho vāmopavītī ucchiṣṭasamīpe ye agnidagdhā iti annavikiraṇam . oṃ amukagotra matpitaramukadevaśarman etatte jalamavane nikṣva ye cātra tvāmanuyāṃśca tvamanu tasai te svadhā . iti rekhopari dakṣiṇāmukhavāridhārādānam . iti gāruḍe 223 adhyāyaḥ ..
ekośikā, strī, (ekā mukhyā uśikā kamanīyā .) vṛkṣaviśeṣaḥ . iti ratnamālā .. āknādi iti bhāṣā ..
eja, ṛ ṅa dīptau iti kavikalpadrumaḥ .. (bhvādiṃātmaṃ-akaṃ-seṭ .) ṛ mā bhavān ejijat . ṅa ejate . iti durgādāsaḥ .
eja, ṛ kampe . iti kavikalpadrumaḥ . (bhvādiṃ-paraṃ-sakaṃ seṭ .) ṛ mā bhavān ejajit . ejati vāyunā vṛkṣā . iti durgādāsaḥ ..
eṭha, ṅa bādhane . iti kavikalpadrumaḥ .. (bhvādiṃ-ātmaṃ sakaṃ-seṭ .) bādhanaṃ vihatiḥ . ṅa eṭhate vatsaraṃ lokaḥ . iti durgādāsaḥ ..
eḍaḥ, tri, (ilati . ila svapne . ac . ḍalayoraikyam . yadvā ā sarvataḥ īḍyate . īḍa stutau . ghañ .) vadhiraḥ . ityamaraḥ .. (meṣaḥ . yathāha kātyāyanaḥ .
śvaiḍavarāheṣūdadhārā prācīdaṃ viṣṇuḥ ..)
eḍakaḥ, puṃḥ (eḍa + svārthe kan . yadvā ilati elayati vā ila + ṇvul .) meṣaḥ . ityamaraḥ .. vanacchagalaḥ . iti trikāṇḍaśeṣaḥ ..
eḍakā, strī, (eḍakasya strī . ajāditvāt ṭāp . kṣipakāditvānnetvam .) meṣī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
eḍagajaḥ, puṃ, (eḍo meṣa eva gajo yasya bhañjakatvāt .) cakramardakaḥ . ityamaraḥ .. cākundiyā iti bhāṣā . asya guṇāḥ . vāyukaphakuṣṭhatvagdoṣagulmodararogārśonāśitvam . kaṭutvañca . iti rājavallabhaḥ .. (paryāyāḥ yathā --
cakramardaḥ prapunnāṭo dadrughno meṣalocanaḥ .
padmāṭaḥ syādeḍagajaścakrī punnāṭa ityapi .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . guṇāścāsya cakramardaśabde jñeyāḥ .. vyavahāro yathā --
salomaśaḥ saiḍagajaḥ karabjaḥ . iti carake sūtrasthāne tṛtīye'dhyāye ..)
eḍamūkaḥ, tri, (eḍo vadhiro mūkaśca .) vadhiraḥ mūkaśca . vaktuṃ śrotumaśikṣitaḥ . vākśrutivarjitaḥ . ityamaraḥ .. śaṭhaḥ . iti medinī ..
eḍukaṃ, klī, (īḍa + ulūkādayaśceti 4 . 41 . uṇādisūtreṇa sādhu . nipātanāt hrasvam .) eḍūkam . iti bharato dvirūpakoṣaśca ..
eḍūkaṃ, klī, (īḍyate iti . ulūkādayaśca 4 . 41 . uṇādisūtreṇa sādhu .) antarnyastakīkasakuḍyam . ityamaraḥ .. kīkasamiva kīkasaṃ yat kuḍyam chiṭāveḍā iti khyātamityanye . iti sārasundarī .. kīkasamasthi etat kāṣṭhādikaṭhinadravyopalakṣaṇaṃ kīkasamiva kīkasaṃ kiliñjādīti madhuḥ ..
madhyasaṃsthāpitāsthyādi kuḍyameḍūkamucyate . iti mādhavaḥ .. (yathā mahābhārate vanaparbaṇi .
eḍūkacihnā pṛthivī na devagṛhabhūṣitā .. asya śabdasya puṃstvamapi dṛśyate mahābhārate 3 . 190 . 63 . yathā --
eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ .
śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye ..)
eḍokaṃ, klī, eḍūkam . iti bharatadhṛtadvirūpakoṣaḥ ..
eṇaḥ, puṃ strī, (eti drataṃ gacchatīti . i + bāhulakāt ṇaḥ .) hariṇaḥ . iti rājanirghaṇṭaḥ .. mṛgaviśeṣaḥ . ityamaraḥ .. asya māṃsaguṇāḥ . kaṣāyatvam . madhuratvam pittaraktakaphajvaranāśitvam . saṃgrāhitvam . rocanatvam . hṛdyatvam . balakāritvañca . iti rājavallabhaḥ .. (yathā manuḥ 3 . 269 .
aṣṭāveṇasya māṃsena rauraveṇa navaiva tu .. asya lakṣaṇaṃ yathā .. eṇaḥ kṛṣṇaḥ prakīrtitaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe 2 bhāge ..)
eṇakaḥ, puṃ, (eṇa + svārthe kan .) eṇaḥ . iti śabda ratnāvalī ..
eṇatilakaḥ, puṃ, (eṇo mṛgastilakamiva yasya . candrasya mṛgāṅkatvāttathātvam .) candraḥ . iti hārāvalī ..
eṇabhṛt, puṃ, (eṇaṃ bibhartīti . eṇa + bhṛ + kvip .) candraḥ . iti hemacandraḥ ..
etaṃ, tri, (ā + iṇ + kta .) āgatam . iti medinī .. karvūravarṇayuktam . ityamaraḥ .. (striyāṃ enī etā . pāṇiniḥ 4 . 1 . 39 ..)
etaḥ, puṃ, (ā samyak eti gacchatīti . ā + iṇ + kta .) mṛgaḥ . iti śabdaratnāvalī .. karvūravarṇaḥ . iti medinī ..
etad, tri, (iṇ + etestuṭ ca iti uṇādisūtreṇa 1 . 132 . ato'di syāttasya tuḍāgamaḥ .) purovartivācakasarvanāmaśabdaḥ . iti vyākaraṇam .. ei iti bhāṣā .
(ete vayamamī dārāḥ kanyeyaṃ kulajīvitam . iti kumāre 6 . 63 .. etān mahārāja viśeṣadharmān . iti śuddhitattvam . uktasya paścāduktau dvitīyāṭausmenaḥ 2 . 4 . 34 . iti eṇādeśaḥ syāt . yathā ya enāmāśramadharme niyaṅkte . iti śākuntale prathamāṅke ..)
etanaḥ, puṃ, (āṅ + i + tana .) niśvāsaḥ . iti hemacandraḥ ..
etarhi, vya, (idam + idamorhil . 5 . 3 . 16 . iti rhil tato etetau rathoḥ 5 . 3 . 4 . iti etādeśaḥ .) etasmin kāle . samprati . ityamaraḥ .. (yathā bhāgavate 1 . 17 . 42 .
sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam ..)
etaśaḥ, puṃ, (iṇ + iṇastaśantaśasunau 3 . 149 . iti uṇādisūtreṇa taśan .) brāhmaṇaḥ . ityuṇādikoṣaḥ ..
etaśāḥ, [s] puṃ, (iṇ + iṇastaśantaśasunau 3 . 149 iti uṇādisūtreṇa taśasun .) brāhmaṇaḥ . ityuṇādikoṣaḥ ..
etāvat, tri, (etad + yattadetebhyaḥ parimāṇe vatup . 5 . 2 . 39 . iti parimāṇe vatup . (etatparimāṇam . iti vyākaraṇam .. (yathā raghuḥ 2 . 51 .
etāvaduktvā virate mṛgendre pratisvanenāsya guhāgatena ..)
edha, ṅa, vṛddhau . iti kavikalpadrumaḥ .. (bhvādiṃātmaṃ-akaṃ-seṭ .) ṅa edhate . iti durgādāsaḥ .. (yathā manuḥ 4 . 170 .
hiṃsārataśca yo nityaṃ nehāsau sukhamedhate ..)
edhaḥ, puṃ, (idhyate'nenāgniḥ . indha + halaśca 3 . 3 . 121 . iti karaṇe ghañ . avodaidhaudmapraśrathahimaśrathā iti ghañi nalopo guṇaśca nipātitaḥ ..) indhanam . ityamaraḥ .. jālāni kāṭha iti bhāṣā . (yathā raghau 9 . 81
edhān hutāśanavataḥ sa muniryayāce ..)
edhaḥ, [s] klī, (edh + asun .) indhanam . ityamaraḥ .. (yathā gītāyām . 4 . 37 .
yathaidhāṃsi samiddho'gnirbhasmasāt kurute'rjunaḥ ..)
edhatuḥ, tri, (edh vṛddhau edhivahyoścatuḥ 1 . 79 uṇādisūtreṇa catuḥ .) vardhitam . vṛddhiyuktam . iti śabdaratnāvalī ..
edhatuḥ, puṃ, (edha + edhivahyoścatuḥ . 1 . 79 . uṇādiḥ catuḥ .) puruṣaḥ . agniḥ . iti medinī ..
edhitaḥ, tri, (edha vṛddhau + kta .) bardhitaḥ . vṛddhiprāptaḥ . ityamaraḥ ..
enaḥ, [s] klī, (eti gacchati prāyaścittena . iṇ āgasītyasun nuḍāgamaśca .) pāpam . aparādhaḥ . iti medinī .. nindā . iti śabdaratnāvalī .. (enonivṛttendriyavṛttirenam jagāda bhūyo jagadekanāthaḥ .. iti raghuḥ . 5 . 23 ..)
erakā, strī, tṛṇaviśeṣaḥ . tatparyāyaḥ . gundramūlā 2 śimbī 3 gundrā 4 śarī 5 . yathā bhāgavate 1 . 3 . 18 .
caturdaśaṃ nārasiṃhaṃ bibhrad daityendramūrjitam .
dadāra karajairvakṣasyerakāṃ kaṭakṛd yathā ..) asyā guṇāḥ . himatvam . śukravṛddhikāritvam . cakṣurhitatvam . vātakopanatvam . mūtrakṛcchrāśmarīdāhapittaśoṇitanāśitvañca . iti rājanirghaṇṭaḥ .. (yathā vaidyake,
erakā śiśirā vṛṣyā cakṣuṣyā vātakopinī .
mūtrakṛcchrāśmarīdāhapittaśoṇitanāśinī .. eṣā yatra vyavahriyate tadyathā --
nirvāpaṇaḥ syājjalamerakā ca . iti carake sūtrasthāne tṛtīye'dhyāye .. erakā hoggalaḥ . iti carakasya śivadāsīyaṭīkā ..)
eraṅgaḥ, puṃ, (erati samyak bhramati yaḥ . ā + īragatau kampane + aṅgac .) matsyabhedaḥ . raṅgā iti khyātaḥ . asya guṇāḥ . madhuratvam . snigdhatvam . viṣṭambhitvam . śītalatvam . gurutvañca . iti bhāvaprakāśaḥ ..
eraṇḍaḥ puṃ, (erayati vāyum . ā + īra gatau kampane ca + bāhulakāt aṇḍac .) vṛkṣaviśeṣaḥ . bhereṇḍā iti bhāṣā . tatparyāyaḥ . vyāghrapucchaḥ 2 gandharvahastakaḥ 3 uruvūkaḥ 4 ruvūkaḥ 5 citrakaḥ 6 cañcuḥ 7 pañcāṅgulaḥ 8 maṇḍaḥ 9 vardhamānaḥ 10 vyaḍambakaḥ 11 . ityamaraḥ .. uruvukaḥ 12 ruvukaḥ 13 rūvukaḥ 14 ruvakaḥ 15 vukaḥ 16 amaṇḍaḥ 17 āmaṇḍaḥ 18 vyaḍambanaḥ 19 . iti taṭṭīkāyāṃ bharataḥ .. kāntaḥ 20 taruṇaḥ 21 śuklaḥ 22 vātāriḥ 23 dīrghapatrakaḥ 24 . iti rājanirghaṇṭaḥ .. asya tailasya guṇāḥ . madhuratvam . gurutvam . atiśleṣmavardhanatvam . vātaraktagulmahṛdrogajīrṇajvaranāśitvañca . iti rājavallabhaḥ .. api ca . kṛmidoṣasakalāṅgaśūlakuṣṭhanāśitvam . svādutvam . rasāyanottamatvam . pittaprakopanatvam . atidīpanatvam . āmavātanāśitvañca . iti rājanirghaṇṭaḥ .. asya bhedakatvaguṇo'pyasti .. śvetairaṇḍaguṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphārtijvaravāyukāsanāśitvam . rasārhatvañca . iti rājanirghaṇṭaḥ .. asya mūlaguṇāḥ . śūlavāyukaphanāśitvam . śukrakāritvañca . iti rājavallabhaḥ .. (śuklaraktairaṇḍayoḥ paryāyaguṇā yathā --
śukla eraṇḍa āmaṇḍuścitro gandharvahastakaḥ .
pañcāṅgulo vardhamāno dīrghadaṇḍo'pyadaṇḍakaḥ .
vātāristaruṇaścāpi ruvūkaśca nigadyate ..
rakto'paro ruvukaḥ syāduruvūko ruvūstathā .
vyāghrapucchaśca vātāriścañcuruttānapatrakaḥ ..
eraṇḍayugmaṃ madhuramuṣṇaṃ guru vināśayet .
śūlaśothakaṭīvastiśiraḥpīḍodarajvarān ..
vradhnaśvāsakaphānāhakāsakuṣṭhāmamārutān .
eraṇḍapatraṃ vātaghnaṃ kaphakrimivināśanam ..
mūtrakṛcchraharañcāpi pittaraktaprakopanam .
vātāryagradalaṃ gulmaṃ vastiśūlaharaṃ param ..
kaphavātakrimīn hanti vṛddhiṃ saptavidhāmapi .
eraṇḍaphalamatyuṣṇaṃ gulmaśūlānilāpaham ..
yakṛtplīhodarārśoghnaṃ kaṭukaṃ dīpanaṃ param .
tadvanmajjā ca viḍbhedī vātaśleṣmodarāpahaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
satiktoṣaṇameraṇḍatailaṃ svādu saraṃ guru .
vradhnagulmānilakaphānudaraṃ viṣamajvaram ..
rukśophau ca kaṭīguhyakuṣṭhapṛṣṭhāśrayāñjayet .
tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavantviti .. iti śārṅgadharasya pūrbakhaṇḍe caturthe'dhyāye ..
eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭukaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharamadhomāgadoṣaharañca .. iti suśrute sūtrasthāne pañcacatvāriṃśattame'dhyāye ..)
eraṇḍakaḥ, puṃ, (eraṇḍa + svārthe kan .) eraṇḍavṛkṣaḥ . iti bharato dvirūpakoṣaśca .. (eraṇḍaśabde'sya viśeṣo jñeyaḥ ..)
eraṇḍajaṃ, tri, (eraṇḍāt eraṇḍvṛkṣāt jāyate iti . eraṇḍa + jan + ḍa .) eraṇḍavṛkṣajātam . tattailaṃ snehamadhye śreṣṭhavirecakam . yathā .
cūrṇamadhye trivṛtcūrṇaṃ svorase kāravellakam .
sneheṣveraṇḍajaṃ tailaṃ phaleṣveva harītakī .. iti vābhaṭaḥ ..
(eraṇḍajaṃ ghanañcāpi svādumeva mṛdu smṛtam .
hṛdvastijaṅghākaṭyūruśūlānāhavibandhanut ..
ānāhāṣṭhīlavāntāsṛkplīhodāvartaśūlinām .
vātapittavikārāṇāṃ vidadhyācca praśāntaye .
tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍasamudbhavam .. iti prathamasthāne aṣṭame'dhyāye hārītenoktam ..)
eraṇḍapatrikā, strī, (eraṇḍasya patramiva patramasyāḥ .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
eraṇḍaphalā, strī, (eraṇḍasya phalamiva phalamasyāḥ .) dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā --
laghudantī viśalyā ca syādudumbaraparṇyapi .
tathairaṇḍaphalā śīghrā śyenaghaṇṭā ghuṇapriyā ! vārāhāṅgī ca kathitā nikumbhaśca makūlakaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
eraṇḍā, strī, (ā + īr + bāhulakāt aṇḍac + ṭāp .) pippalī . iti śabdacandrikā ..
ervāruḥ, puṃ, (eraṇamiti . ā + īr + sampadāditvāt kvip . eraṃ vṛṇoti vārayati vā . vṛñ + bāhulakāt uṇ .) karkaṭībhedaḥ . tatparyāyaḥ . vyālapatrā 2 lomaśā 3 sthūlā 4 toyaphalā 5 hastidantaphalā 6 karkaṭī 7 . asya guṇāḥ . pittaharatvam . suśītalatvam . madhuratvam . mūtrāmayaghnatvam . rucipradatvam . santāpamūrchāpaharatvam tṛptidātṛtvam . atisevitaścet vātaprakopakāritvañca . iti rājanirghaṇṭaḥ ..
(ervārukaṃ svādu śītaṃ sakṣāraṃ kaphavātakṛt .
nātipittakaraṃ rucyaṃ dīpanaṃ dāhanāśanam .. iti prathamasthāne daśame'dhyāye hārītenoktam ..
trapuṣairvārukaṃ svādu guru viṣṭambhi śītalam .
ervārukañca sampakvaṃ dāhatṛṣṇāklamārtinut .. iti sūtrasthāne saptaviṃśe'dhyāye carakeṇoktam ..)
elakaḥ, tri, (elati vigrahādisthale ātmānaṃ kṣipatīti il + ṇvul .) meṣaḥ . iti rājanirghaṇṭaḥ ..
elaṅgaḥ, puṃ, (eraṅgaḥ + rasya laḥ .) matsyabhedaḥ . rāyakaḍā iti bhāṣā . rāyakhāṃḍā elāṅgā ityapi khyātaḥ . asya guṇāḥ . madhuratvam . vṛṣyatvam . saṃgrāhitvam . kaphavātanāśitvam . medhāgnipuṣṭikāritvam . śītalatvam . gurutvam . śleṣmaprasādanatvañca . iti rājanirghaṇṭaḥ .. (yathā vaidyakacakrapāṇikṛtadravyaguṇe māṃsavargādhikāre ..
elaṅgaḥ snigdho madhuro guruviṣṭambhiśītalaḥ ..)
elabālu, klī, (elatīti . ila preraṇe pacādyac . ṭāp . eleva balate . bala prāṇane . bāhulakāt uṇ . ṅayāporiti hrasvaḥ .) elabālukam . iti śabdaratnāvalī .. (yatra vyavahriyate tadyathā, rodhrādigaṇe ..
sailabālu paripelavamocāḥ .. iti vābhaṭe sūtrasthāne pañcadaśe'dhyāye ..)
elabālukaṃ, klī, (elabālu + svārthe kan .) sugandhidravyaviśeṣaḥ . lālukā iti khyātam . tatparyāyaḥ . aileyam 2 sugandhi 3 haribālukam 4 bālukam 5 ityamaraḥ .. harivāsukam 6 . iti taṭṭīkā .. ālukam 7 elvabālukaṃ 8 kapitthatvak 9 gandhatvak 10 kuṣṭhagandhi 11 . asya guṇāḥ . atyugratvam . kaṣāyatvam . kaphavātamūrchātijvaradāhanāśitvam . paramarucikāritvañca . iti rājanirghaṇṭaḥ .. kakkolasadṛśaṃ kuṣṭhagandhi .. asya paryāyaguṇāḥ ..
elabālukamaileyaṃ sugandhi haribālukam .
ailabālukamelālu kapitthaṃ patramīritam ..
elvālu kaṭukaṃ pāke kaṣāyaṃ śītala laghu .
hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ ..
balāsaviṣapittāsrakuṣṭhamūtragadakrimīn . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
elavilaḥ, puṃ, ailavilaḥ . kuveraḥ . ityamaraṭīkā ..
elā, strī, (il + ac + ṭāp .) phalavṛkṣaviśeṣaḥ . elāci iti bhāṣā . tatparyāyaḥ . bahulagandhā 2 aindrī 3 drāviḍī 4 kapotaparṇī 5 bālā 6 balavatī 7 himā 8 candrikā 9 sāgaragāminī 10 gandhālīgarbhaḥ 11 elīkā 12 kāyasthā 13 . iti rājanirghaṇṭaḥ .. sā dvividhā sūkṣmā . gujarāṭī elāci iti bhāṣā . sthūlā ca . vaḍa elāci iti bhāṣā . ādyāyāḥ paryāyaḥ . upakuñcikā 1 tutthā 2 koraṅgī 3 tripuṭā 4 truṭiḥ 5 . ityamaraḥ .. vayasthā 6 tīkṣṇagandhā 7 sūkṣmailā 8 tripuṭī 9 . iti ratnamālā .. dvitīyāyāḥ paryāyaḥ . pṛthvīkā 2 candrabālā 3 niṣkuṭiḥ 4 bahulā 5 . ityamaraḥ .. sthūlā 6 māleyā 7 tāḍakāphalam 8 . iti ratnamālā .. elādvayaguṇāḥ . śītalatvam . tiktatvam . uṣṇatvam . sugandhitvam . pittarogakaphanāśitvam . hṛdrogakāritvam . malārtivāntipuṃstvaghnatvam . sthavirasya guṇāḍhyatvañca . iti rājanirghaṇṭaḥ .. apica . śūlakoṣṭhabaddhatṛṣṇācchardivāyunāśitvam . iti rājavallabhaḥ .. sūkṣmailāviśeṣaguṇāḥ . kaphaśvāsakāsārśomūtrakṛcchranāśitvam . iti rājanirghaṇṭaḥ ..
(elā sthūlā ca bahulā pṛthvīkā tripuṭāpi ca . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
elāpatraḥ, puṃ, (elāpatramivākāro'styasya . arśaāderac .) nāgabhedaḥ . iti jaṭādharaḥ .. (yathā mahābhārate āstīke parbaṇi 1 . 35 . 6 .
nāgastathā piñjaraka elāpatro'tha vāmanaḥ ..)
elāparṇī, strī, (elāyā iva parṇamasyāḥ . pākakarṇeti . 4 . 1 . 64 . ṅīṣ .) vṛkṣaviśeṣaḥ . kāṃṭā āmarulī elānī iti ca bhāṣā . tatryāyaḥ . suvahā 2 rāsnā 3 yuktarasā 4 . ityamaraḥ ..
elīkā, strī, (ā + il + īkan + ṭāp .) sūkṣmailā . iti rājanirghaṇṭaḥ .. (drāviḍīśabde'syā guṇādayo jñātavyāḥ ..)
eva, vya, (ayanamiti . iṇ + iṇaśībhyāṃ van . 1 . 52 . uṇādiḥ van .) avadhāraṇam . yathā . tvameva jānāsi . tatparyāyaḥ . evam 2 tu 3 punaḥ 4 vā 5 . ityamaraḥ .. va 6 ca 7 . iti subhūtiḥ .. sādṛśyam . iti bharataḥ . niyogaḥ . vākyapūraṇam . cāraniyogaḥ . vinigrahaḥ . iti medinī .. (aniyogaḥ . yathā adyeva iti mugdhabodhavyākaraṇam . evakārastrividhaḥ . viśeṣyasaṅgataḥ viśeṣeṇasaṅgataḥ kriyāsaṅgataśceti . tatra viśeṣyasaṅgatasya evakārasya anyayogavyavacchedo'rthaḥ . pārthaeva dhanurdhvara ityādau viśeṣaṇe dhanurdhvare pārthānyayogavyavacchedābodhāt . dhanurdhvarapadasya utkṛṣṭadhanurdhvare lākṣaṇikatvāt tathaiva tātparyāt . pārthānyayogastādātmyam . viśeṣaṇasaṅgatasya evakārasya ayogavyavacchedo'rthaḥ . śaṅkhaḥ pāṇḍuraeva ityādau viśeṣye śaṅkhe pāṇḍuratvāyogavyavacchedabodhāt . kriyāsaṅgatasya evakārasya cātyantāyogavyavacchedo'rthaḥ . sambhavābhiprāyake nīlaṃ sarojaṃ bhavatyeva ityādau anvayitāvacchedakasarojatvasāmānādhikaraṇyena sarojanīlabhavanakartṛtvātyantāyogavyavacchedabodhāditi sampradāyaḥ ..) gamanakartari tri . iti siddhāntakaumudī (yathā ṛgvede 6 . 51 . 2 . ṛjumarteṣu vṛjina ca paśyannabhicaṣṭe sūro arya evān .. aśve puṃ, yathā, ṛgvede . 1 . 158 . 3 . upa vāmavaḥ śaraṇam gameyaṃ śūro nājma patayadbhirevaḥ .. evairaśvaiḥ iti bhāṣyam . gamane klī . yathā, ṛgvede 1 . 129 . 3 . evena sadyaḥ paryeti pārthivam . evena gamanena . iti . bhāṣyam ..)
evaṃ, vya, sāmyam . sādṛśyam . yathā . agnirevaṃ vipraḥ . agnirivetyarthaḥ . tatparyāyaḥ . vat 2 vā 3 yathā 4 tathā 5 iva 6 . vatsthāne va iti kecit paṭhanti . ayaṃ prakāraḥ . (yathā, kumāre . 6 . 84 .
evaṃvādini devarṣau pārśve pituradhomukhī ..) tatparyāyaḥ . ittham 2 . avadhāraṇam . ityamaraḥ .. yathā . evametat . asya paryāyaḥ evaśabde likhitaḥ . aṅgīkāraḥ . arthapraśnaḥ . parakṛtiḥ . pṛcchā . iti medinī ..
eṣa ṛ ṅa gatau . iti kavikalpadrumaḥ .. bhvādiṃātmaṃ-sakaṃ-seṭ .) ṛ mā bhavān eṣiṣat . ṅa eṣate . iti durgādāsaḥ . (yathā, bhāgavate 3 . 14 . 45 .
sa vai vata bhraṣṭamatistavaiṣate yaḥ karmaṇāṃ pāramapārakarmaṇām ..)
eṣaḥ, puṃ, purovartipuruṣaḥ . etadśabdasya puṃliṅge prathamaikavacane rūpamidam ..
eṣaṇaḥ, puṃ, (iṣ + lyu .) lauhamayabāṇaḥ . iti halāyudhaḥ .. (yathā, bhāgavate 7 . 9 . 39 .
kāmāturaṃ harṣaśokabhayaiṣaṇārtaṃ tasmai kathaṃ tava patiṃ vimṛ śami dīnaḥ ..)
eṣaṇikā, strī, (iṣyate'nayā . iṣ gatau + lyuṭ + svārthe kan tato ṭāp itvañca .) svarṇakārādīnāṃ tulā . nikti iti bhāṣā . tatparyāyaḥ . nārācī 2 . ityamaraḥ ..
eṣaṇī, strī, (iṣyate anayā, iṣ + lyuṭ + ṅīṣ .) vraṇamārgānusāriṇī . velakāra iti bhāṣā . tulābhedaḥ . iti medinī .. nikti iti bhāṣā ..
eṣā, strī, (iṣu śa vāñche + ṭāp .) icchā . iti jaṭādharaḥ .. etadśabdasya strīliṅge'pi rūpamidam ..
ai
ai aikāraḥ . sa tu dvādaśasvaravarṇaḥ . asyoccāraṇasthānaṃ tālu kaṇṭhaśca . (edaitoḥ kaṇṭhatālu ityuktaḥ . tathāca śikṣāyām . e ai tu kaṇṭhatālavyāvoau kaṇṭhauṣṭhajau smṛtau ..) sa ca hrasvo na bhavati . (dvimātratvāt dīrghastrimātratvāt plutaśca bhavati . udāttānudāttasvaritabhedaistrividho'pi punaḥ pratyekamanunāsikānanunāsikabhedābhyāṃ ṣaḍvidha eva ..)
aikāraṃ paramaṃ divyaṃ mahākuṇḍalinī svayam .
koṭicandrapratīkāśaṃ pañcaprāṇamayaṃ sadā ..
brahmaviṣṇumayaṃ varṇaṃ tathā rudramayaṃ priye .
sadāśivamayaṃ varṇaṃ vindutrayasamanvitam .. iti kāmadhenutantram .. (vaṅgīyabhāṣāyām) tasya lekhanaprakāro yathā --
ekārarūpamadhye tu kiñciddakṣe tadordhvataḥ .
candrendrabhānavastāsu mātrā śaktiḥ kramāt smṛtāḥ ..
tridhā śaktimayī pūrbā durgā vāṇī sarasvatī . iti varṇoddhāratantram .. * .. tannāmāni yathā --
airlajjā bhautikaḥ kāntā vāyavī mohinī vibhuḥ .
dakṣā dāmodaraprajño'dharo vikṛtamukhyapi ..
kṣamātmako jagadyoniḥ paraḥ paranibodhakṛt .
jñānāmṛtā kapardiśrīḥ pīṭheśo'gniḥ samātṛkaḥ ..
tripurā lohitā rājñī vāgbhavo bhautikāsanaḥ .
maheśvaro dvādaśī ca vimalaśca sarasvatī ..
kāmakoṭo vāmajānuraṃśumān vijayo jaṭā . iti tantraśāstram .. dantāntaḥ . yoniḥ . iti vījavarṇābhidhānam .. (anubandhaviśeṣaḥ . yathāha kavikalpadrumaḥ . (airyajādiḥ syādorniṣṭhātana auraniṭ . etena yajādigaṇīyatvāt ai vasau nivāse ityasya liṭiprabhṛtiṣu samprasāraṇe kṛte uvāsa ityādayo bhaveyuḥ .. mātṛkānyāse adhare nyasyatayā tadākhyayāpyabhidhānam . mātṛkānyāsamantro yathā . eṃ nama oṣṭhe aiṃ namo'dhare .. iti ..)
ai, vya, (etīti . ā + iṇ + vic .) āhvānam . smaraṇam . āmantraṇam . iti medinī ..
aiḥ puṃ, (eti prāpnoti sarvam . āṅ + iṇ + vic .) maheśvaraḥ . iti ekākṣarakoṣaḥ ..
aikāgārikaḥ, tri, (ekamasahāyamagāraṃ prayojanamasya . aikāgārikaṭ caure 5 . 1 . 113 iti ikaṭ vṛddhiśca nipātanāt .) cauraḥ . ityamaraḥ . ekāgāravāsī ..
aikāhikaṃ, tri, (ekāhe bhavam . ekāha + ṭhak .) ekāhaniṣpannam . ekadināntarabhavam . iti vaidyakam .. (vaidyakagopālakṛṣṇakavibhūṣaṇakṛtakaṣāyasaṃgrahe dāsyādipācane yathā . bhūtotthaṃ viṣamaṃ tridoṣajajanitañcaikāhikaṃ dvyāhikam ..
kākajaṅghā balā śyāmā brahmadaṇḍī kṛtāñjaliḥ .
pṛśniparṇī tvapāmārgastathā bhṛṅgarājo'ṣṭamaḥ ..
eṣāmanyatamaṃ mūlaṃ puṣyeṇoddhṛtya yatnataḥ .
raktasūtreṇa saṃveṣṭya baddhamaikāhikaṃ jayet .. iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..) ekāhabhavam . yathā --
aikāhikaṃ dvitīyasthaṃ tṛtīyakacaturthakam . ityādi māheśvarakavacam ..
aikāhikajvaraḥ, puṃ, (aikāhika ekāhabhavo jvaraḥ .) ekadināntarāgatajvaraḥ . tasyauṣadhaṃ yathā --
pītaṃ vṛścikamūlantu paryuṣitajalena vai .
sārdhaṃ vināśayeddāhaṃ jvarañca parameśvara ! ..
śikhāyāñcaiva tadbaddhaṃ bhavedaikāhikādinut .
etat sakāñjikaṃ pītaṃ raktakuṣṭhajvarādinut ..
vāsyodakena pītaṃ tat vṛhadviṣaharaṃ bhavet . iti gāruḍe 193 adhyāyaḥ ..
(aikāhiko dyāhikaśca stryāhikaśca tathāparaḥ .
mustāmṛtāmalakyaśca nāgaraṃ kaṇṭakārikā .
kaṇācūrṇānvitaḥ kvāthastathā madhusamanvitaḥ ..
aikāhikaṃ vā velādyaṃ jvarajātaṃ vyapohati .
vānarendramukhaṃ divyaṃ taruṇādityatejasam ..
jvaramaikāhikaṃ ghoraṃ tatkṣaṇādeva naśyati .
vānarākṛtimālikhya khaṭikābhiḥ punaḥ śṛṇu ..
gandhapuṣpākṣatairdhūpairarcayedbhiṣajāṃ varaḥ . mantro yathā, oṃ hāṃ hrīṃ śrīṃ sugrīvāya mahābalaparākramāya sūryaputtrāya amitatejase aikāhika-dvyāhikatryāhika-cāturthika-mahājvara-bhūtajvara-bhayajvaraśokajvara-krodhajvara-velājvara-prabhṛtijvarāṇāṃ bandha bandha hrāṃ hrīṃ hrūṃ phaṭ svāhā . iti hārīte cikitsāsthāne . 2 adhyāye ..)
aikyaṃ, klī, (eka + bhāve ṣyañ .) ekasya bhāvaḥ . ekatā . ekatvam . ekībhāvaḥ . yathā . śāradāyām .
gurorlabdhvā punarvidyāmaṣṭakṛtvo japet sudhīḥ .
guruvidyādevatānāmaikyaṃ sambhāvayan dhiyā ..
praṇameddaṇḍavadbhūmau guruṃ taṃ devatātmakam . iti dīkṣātattvam ..
aikṣavaṃ, tri, (ikṣorvikāraḥ . ikṣu + aṇ .) ikṣuvikāraḥ . ikṣusambandhiguḍādi . iti smṛtiḥ .. (asya guṇādaya ikṣuśabde jñātavyāḥ ..)
aikṣavaṃ, klī, (ikṣorbhavam . ikṣu + aṇ .) ikṣubhavaguḍādi . yathā --
kadalī lavaṇī dhātrī phalānyaguḍamaikṣavam .
atailapakvaṃ munayo haviṣyānnaṃ vidurbudhāḥ .. iti tithyāditattvam .. ikṣuguḍādiguṇā ikṣuśabde jñātavyāḥ ..)
aiṅgudaṃ, klī, (iṅgudyā idam . plakṣādibhyo'ṇ 4 . 3 . 164 . vidhānasāmarthyānnāṇo luk .) iṅgudīvṛkṣasya phalam . ityamaraḥ ..
(snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam .. iti sūtrasthāne . 46 a . suśrutenoktam ..)
aiḍukaṃ, klī, (eḍuka eva . svārthe aṇ .) eḍūkam . iti bharato dvirūpakoṣaśca ..
aiṇaṃ, tri, (eṇasya idam . eṇa + aṇ .) eṇasya carmādi . ityamaraḥ ..
aiṇikaḥ, tri, (eṇaṃ mṛgaṃ hantīti . eṇa + ṭhak .) eṇahantā . iti vyākaraṇam ..
aiṇeyaṃ, tri, (eṇyā idam . eṇī + ḍhañ .) eṇyāścarmādi . ityamaraḥ .. strīṇāṃ ratibandhaviśeṣaḥ . iti hemacandraḥ ..
aitihyaṃ, klī, (itiha upadeśapāramparyam . tadeva . itiha anantāvasathetihabheṣajāñ ñyaḥ . 5 . 4 . 23 . iti svārthe ñyaḥ .) pāramparyopadeśaḥ . tatparyāyaḥ . itiha . ityamaraḥ .. (yathā rāmāyaṇe . 5 . 87 . 23 .
aitihyamanumānañca pratyakṣamapi cāgamam .
ye hi samyak parīkṣante kutasteṣāmabuddhitā ..
aitihyaṃ nāma āptopadeśo vedādiḥ . iti vimānasthāne . 8 a . carakeṇoktam ..)
aindavaṃ, klī, (indurdevatā yasya . indu + aṇ .) mṛgaśironakṣatram . iti jyotiṣam .. yathā . mātsye .
aśvinī revatī mūlamuttaratrayamaindavam .
svātī hastānurādhā ca gṛhārambhe praśasyate .. aindavaṃ mṛgaśiraḥ . iti maṭhapratiṣṭhātattvam .. (indoścandrasya idam . candrasambandhini, tri . yathā, manuḥ 11 . 125 .
saṅkarāpātrakṛtyāsu māsaṃ śodhanamaindavam .
malinīkaraṇīyeṣu taptaḥ syādyāvakaistryaham ..)
aindavī, strī, (aindava + ṅīp .) somarājī . iti vaidyakam ..
aindraṃ, klī, (indro devatā yasya . indra + aṇ .) jyeṣṭhānakṣatram . iti jaṭādharaḥ .. mūlaviśeṣaḥ . vana ādā iti bhāṣā . tatparyāyaḥ . vanārdrakā 2 vanajā 3 araṇyajārdrakā 4 . asya guṇāḥ . kaṭutvam . amlatvam . rucibalāgnikāritvañca . iti rājanirghaṇṭaḥ .. (indrasya idam .) indrasambandhini tri . (yathā manuḥ 5 . 93 .
na rājñāmaghadoṣo'sti vratināṃ na ca satriṇām .
aindraṃ sthānamupāsīnā brahmabhūtā hi te sadā ..
aindraṃsthānaṃ rājyābhiṣekākhyaṃ ādhipatyakāraṇam iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. tathā raghuḥ 2 . 50 .
mahītalasparśanamātrabhinnamṛddhaṃ hi rājyaṃ padamaindramāhuḥ ..
aindramambu supātrasthamavipannaṃ sadā pibet .. iti vābhaṭe sūtre . 5 a ..) (indrasyāpatyaṃ pumān .) bālivānare (arjune jayante ca puṃ .. jalaviśeṣaḥ .)
aindrajālikaḥ, puṃ, (indrajālena dīvyatīti . indrajāla + ṭhak .) indrajālakārakaḥ . tatparyāyaḥ . pratīhārakaḥ 2 māyākārakaḥ 3 kausutikaḥ 4 māyāvī 5 vyaṃsakaḥ 6 māyī 7 māyikaḥ 8 . iti jaṭādharaḥ ..
aindraluptikaḥ, tri, keśaghnarogaviśiṣṭaḥ . ṭeko iti bhāṣā . tatparyāyaḥ . khallīṭaḥ 2 khalatiḥ 3 . iti bhūriprayogaḥ ..
aindriḥ, puṃ, (indrasyāpatyaṃ pumān . indra + iñ .) jayantanāmā indraputtraḥ . kākaḥ . iti medinī ..
(aindriḥ kila nakhaistasyāḥ vidadāra stanau dvijaḥ . iti raghuvaṃśe . 12 . 22 ..) bālināmavānarājaḥ . iti trikāṇḍaśeṣaḥ .. arjunaḥ . iti hemacandraḥ ..
[Page 1,301a]
aindriyakaṃ, tri, (indriyeṇānubhūyate . indriya + vuñ .) pratyakṣam . indriyagrāhyam . ityamaraḥ .. (vyādhiviśeṣaḥ . yathā --
mithyābhiyogahīnebhyo yo vyādhirupajāyate .
śabdādīnāṃ sa vijñeyo vyādhiraindriyako budhaiḥ ..
vedanānāmaśāntānāmityete hetavaḥ smṛtāḥ .
sukhaheturmatastvekaḥ samayogaḥ sudurlabhaḥ ..
nendriyāṇi na caivārthāḥ sukhaduḥkhasya hetavaḥ .
hetustu sukhaduḥkhasya yogo dṛṣṭaścaturvidhaḥ ..
santīndriyāṇi santyarthā yogo na ca na cāsti ruk .
na sukhaṃ kāraṇaṃ tasmāt yogaeva caturvidhaḥ ..
nātmendriyamanobuddhigocaraṃ karma vā vinā .
sukhaṃ duḥkhaṃ yathā yacca boddhavyaṃ tattathocyate ..
sparśanendriyasaṃsparśaḥ sparśo mānasa eva ca .
dvividhaḥ sukhaduḥkhānāṃ vedanānāṃ pravartakaḥ .
icchā dveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ..
tṛṣṇā ca sukhaduḥkhānāṃ kāraṇaṃ punarucyate .
upādatte hi sā bhāvān vedanāśrayasaṃjñakān ..
spṛśyate nānupādāne na spṛṣṭo vetti vedanāḥ .
vedanānāmadhiṣṭhānaṃ mano dehaśca sendriyaḥ ..
keśalomanakhāgrānnamaladravaguṇairvinā . iti carake śārīre 1 aḥ ..)
aindrī, strī, (indrasya śakrasya iyam . indra + tasyedam . 4 . 3 . 120 . ityaṇ . ṭiḍṛeti . 4 . 1 . 15 . ṅīp .) śacī . (yathā, mārkaṇḍeye 88 . 20 .
vajrahastā tathaivaindrī gajarājopari sthitā . indrasya yogaiśvaryaśālino mahādevasya patnī .) durgā . iti śabdaratnāvalī .. alakṣmīḥ . iti trikāṇḍaśeṣaḥ .. indravāruṇī . iti ratnamālā .. rākhāla śasā iti bhāṣā . pūrbā dik . ityamaraṭīkāyāṃ ramānāthaḥ .. elā . iti rājanirghaṇṭaḥ .. elāci iti bhāṣā .
yaṣṭyāhvamaindrī nalināni dūrbā . iti sūtre 3 adhyāye . carakeṇoktam ..)
aibhī, strī, (ibha ityākhyāstyasyāḥ . ibha + prajñādibhyaśca . 5 . 4 . 38 . iti aṇ + ṅīp .) hastighoṣā latā . iti rājanirghaṇṭaḥ ..
airāvaṇaḥ, puṃ, (irayā jalena vaṇati śabdāyate iti . irā + vaṇa + pacādyac . tata irāvaṇaeva svārthe prajñādyaṇ 5 . 4 . 38 . yadvā irā surā vanamudakaṃ yasmin . pūrbapadāditi 8 . 4 . 3 . ṇatvam . tatra bhavaḥ . irāvaṇa + aṇ .) airāvatahastī ityamaraḥ .. yathā, mahābhārate 1 . 18 . 41 .
śvetairdantaiścaturbhistu mahākāyastataḥparam .
airāvaṇo mahānāgo'bhavadvajrabhṛtā dhṛtaḥ ..)
airāvataṃ, klī, (irā jalāni santyasmin . irā + matup . irāvān meghaḥ . tatra bhavaḥ . ityaṇ . jalavati meghe sūryakarapatanādasyotpattestathātvam ..) indrasya ṛjudīrghadhanuḥ . iti medinī .. rāmadhanuk iti bhāṣā ..
airāvataḥ, puṃ, (irā jalāni vidyate'smin . matup . irāvān samudraḥ . tatra bhavaḥ iti . irāvat + aṇ . samudramathanotthitatvādasya tathātvam . yadvā irāvatyā vidyuta ayaṃ tasyedamityaṇ 4 . 3 . 120 .) indrahastī . sa tu śuklavarṇaḥ caturdantaḥ samudramathanotthitaḥ pūrbadiggajaśca . tatparyāyaḥ . abhramātaṅgaḥ 2 airāvaṇaḥ 3 abhramuvallabhaḥ 4 . ityamaraḥ .. śvetahastī 5 caturdantaḥ 6 mallanāgaḥ 7 indrakuñjaraḥ 8 hastimallaḥ 9 sadādānaḥ 10 . iti jaṭādharaḥ .. sudāmā 11 śvetakuñjaraḥ 12 gajāgraṇīḥ 13 nāgamallaḥ 14 . iti śabdaratnāvalī .. (yathā, kumāre . 3 . 22 .. (airāvatāsphālanakarkaśena .
prāvṛṣeṇyaṃ payovāhaṃ vidyudairāvatāviva . iti raghau . 1 . 36 ..) nāgaraṅgaḥ . lakucavṛkṣaḥ . nāgabhedaḥ . iti medinī .. (airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt . iti sūtre . 46 aḥ . suśrutenoktam ..) (irāvatyā nadyāḥ sannikṛṣṭo deśaḥ . irāvatī + aṇ . yathā, mahābhārate 3 . 162 . 33 .
babhūva paramāśvānāmairāvatapathe yathā ..)
airāvatī, strī, (irā jalāni vidyante'sya irāvān meghastasya iyaṃ . irāvat + tasyedam . 4 . 3 . 120 . iti aṇ + ṅīp .) vidyut . vidyudviśeṣaḥ iti medinī .. airāvatabhāryā . ityarāraṭīkāyāṃ svāmī .. vaṭapatrīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. pañcāladeśīyanadīviśeṣaḥ . adhunā rāvī iti khyātā .. (uttaramārge nakṣatraviśeṣāṇāṃ saṃjñābhedaḥ yathā .
puṣyāśleṣā tathādityā vīthī cairāvatī smṛtā ..)
airiṇaṃ, klī, (iriṇe uṣarabhūmau bhavam . iriṇa + aṇ .) pāṃśavalavaṇam . iti rājanirghaṇṭaḥ .. (pāṃśulavaṇe'sya vivaraṇaṃ jñeyam ..)
aireyaṃ, klī, (irā + ḍhak .) madyam . irā eva aireyaṃ svārthe ṣṇeyapratyaye vṛddhiḥ .. (yatrāsya vyavahārastadyathā --
ṛte'pyūrdhamadhaścaivamaireyāmlasurāsataiḥ . iti vaidyakacakrapāṇisaṃgrahe vidradhyadhikāre ..)
ailaḥ, puṃ, (ilāyā apatyaṃ pumān . ilā + aṇ .) ilāputtraḥ . sa tu candravaṃśīyo rājā purūravāḥ . iti hemacandraḥ .. (yathā mahābhārate . 1 . 75 . 17 .
purūravāstato vidvānilāyāṃ samapadyata .
sāvai tasyābhavanmātā pitā caiveti naḥ śrutam ..
ṣaṭ sutā jajñire'thailādāyurdhīmānamāvasuḥ .. 24 ..
ailabālukaṃ, klī, (elabālukameva . svārthe aṇ .) elabālukam . iti śabdaratnāvalī ..
ailavilaḥ, puṃ, (ilavilāyā apatyaṃ pumān . ilavila + aṇ .) ilavilāputtraḥ . sa tu kuveraḥ . ityamaraḥ .. tasya rūpāntarāṇi . aiḍaviḍaḥ . aiḍavilaḥ . elabilaḥ ..
aileyaṃ, klī, elabālukanāmagandhadravyam . ityamaraḥ .. (elabālukaśabde'sya viśeṣo jñātavyaḥ ..) (puṃ, ilāyā apatyam . ilā + ḍhak . maṅgalaḥ . bhaumaḥ . purūravāḥ ..)
aiśānī, strī, (īśānasya mahādevasya iyam . īśāna + tasyedam . 4 . 3 . 120 . iti aṇ + ṅīp .) īśānakoṇaḥ . iti jaṭādharaḥ .. (aiśānīkramato rekhā iti smṛtiḥ . aiśānyāṃ maraṇaṃ dhruvaṃ nigaditaṃ diglakṣaṇaṃ khañjane . iti tithitattvam ..)
aiśikaḥ, tri, (īśasya ayam . īśa + īkaṇ .) īśvarasambandhī . īśvarera iti bhāṣā ..
aiśī tri, (īśasya īśvarasya ca iyam . īśa + īśvara + aṇ + ṅīp .) īśvarasambandhī . īśvarera iti bhāṣā ..
aiśvarī trī, (īśasya īśvarasya ca iyam . īśa + īśvara + aṇ + ṅīp .) īśvarasambandhī . īśvarera iti bhāṣā ..
aiśvaryaṃ, klī, (īśvarasya bhāvaḥ . īśvara + ṣyañ .) īśvaradharmaḥ . tatparyāyaḥ . vibhūtiḥ 2 bhūtiḥ 3 . sa cāṣṭavidho yathā . aṇimā 1 laghimā 2 prāptiḥ 3 prākāmyam 4 mahimā 5 īśitvam 6 vaśitvam 7 kāmāvaśāyitā 8 . ityamaraḥ ..
(aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ .
jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganā .. iti purāṇam . aiśvaryamapi buddhidharmaḥ yato'ṇimādiprādurbhāvaḥ . iti vācaspatimiśraḥ . sampattiḥ . prabhutvam . niyantṛtvam . yathā raghuvaṃśe . 12 . 69 ..
tasmai niśācaraiśvaryaṃ pratiśuśrāva rāghavaḥ ..) iti ..)
aiśvaryakarmā, [n] puṃ, (aiśvaryaṃ karma yasya .) īśvarasambandhikarmayuktaḥ . tatparyāyaḥ . irajyati 1 patyate 2 kṣayati 3 rājati 4 . iti catvāra aiśvaryakarmāṇaḥ . iti vedanirghaṇṭau 2 adhyāyaḥ ..
aiṣamaḥ, [s] vya, (asmin vatsare iti . sadyaḥparutparāryaiṣamaḥ 5 . 3 . 22 . iti idama iś samasanpratyayaśca saṃvatsare nipātyate .) vartamānavatsaraḥ . ityamaraḥ ..
aiṣamastanaḥ, tri, (aiṣamobhavaḥ . aiṣamohyaḥśvaso'nyatarasyāṃ . 4 . 2 . 105 . iti śaiṣikeṣvartheṣu pakṣe ṭyul tuṭ ca .) aiṣamaḥsambandhī . ei vatsarera iti bhāṣā . iti pāṇiniḥ .. 7 . 2 . 105 ..
aiṣamastyaḥ, tri, (aiṣamobhavaḥ . aiṣamas + aiṣamohyasiti pakṣe tyap) aiṣamastanaḥ iti pāṇiniḥ ..
aihikaṃ, tri, (iha + ḍhañ .) iha bhavam . ihakālera iti bhāṣā . iti vyākaraṇam .. (yathā bhāgavate 5 . 14 . 32 . kvaciddrumavadaihikārtheṣu raṃsyan yathā vānaraḥ sutadāravatsalo vyavāyakṣaṇaḥ ..)
o
o okāraḥ . sa tu trayodaśasvaravarṇaḥ . asyoccāraṇasthānaṃ oṣṭhaḥ kaṇṭhaśca . (odautoḥ kaṇṭhauṣṭham ityukteḥ . tathā ca śikṣāyāmuktam .
e ai tu kaṇṭhatālavyāvoau kaṇṭhauṣṭhajau smṛtau ..) sa tu hrasvo na bhavati . dīrghaḥ plutaśca bhavati . (pratyekaṃ udāttānudāttasvaritabhedaistrividho'pi anunāsikānanunāsikabhedābhyāṃ ṣaḍvidhaḥ . etena dvādaśavidha eva nirṇītaḥ .)
okāraṃ cañcalāpāṅgi ! pañcadevamayaṃ sadā .
raktavidyullatākāraṃ triguṇātmānamīśvaram ..
pañcaprāṇamayaṃ varṇaṃ namāmi devamātaram .
etadvarṇaṃ maheśāni svayaṃ paramakuṇḍalī .. iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) tasya lekhanaprakāro yathā --
vāmataḥ kuṇḍalī bhūtvā dakṣānmadhye tu kuñcitā .
kiñciddakṣagatā yā tu kuñcitā vāmatastvadhaḥ ..
brahmeśaviṣṇavastāsu mātrā tu brahmarūpiṇī .
śaktiśca paramā saiva dhyānamasya pravakṣyate .. iti varṇoddhāratantram .. * .. tasya nāmāni yathā --
okāraḥ satyapīyūṣau paścimāsyaḥ śrutiḥ sthirā .
sadyojāto vāsudevo gāyatrī dīrghajaṅghakaḥ .
āpyāyanī cordhvadanto lakṣmīrvāṇī mukhī dvijaḥ ..
uddeśyadarśakastīvraḥ kailāso vasudhākṣaraḥ .
praṇavāṃśo brahmasūtramajeśaḥ sarvamaḍgalā ..
trayodaśī dīrghanāsā ratinātho digambarā .
trailokyavijayā prakṣā prītivījādikarṣiṇī .. iti tantraśāstram .. (anubandhaviśeṣaḥ . yathāha kavikalpadrume . airyajādiḥ syādorniṣṭhātana auraniṭ .. tena o dī kṣaye ityasmāt kṛtāyāṃ niṣṭhāyāṃ dīnaṃ dīnavat iti syāt .. mātṛkānyāse ūrdhvadantapaṅktau nyasyatayā tadākhyayāpyabhidhānam . mātṛkānyāsamantro yathā --
oṃ nama ūrdhvadantapaṅktau auṃ nama'dhodantapaṅktau ..)
o, vya, sambodhanam . āhvānam . smaraṇam . anukampā . iti medinī ..
oṃ, vya, om . praṇavaḥ . iti vedāgamau ..
oḥ, puṃ, vrahmā . ityekākṣarakoṣaḥ ..
okaṃ, klī, (ucerigupadhalakṣaṇe ke guṇaḥ kutvañca oka ucaḥ ke . 7 . 3 . 6 . 4 . iti nipātyate .) gṛham . āśrayaḥ . ityamaraṭīkāyāṃ bharatādayaḥ .. (puṃ . pakṣī . vṛṣalaḥ ..)
okaḥ, [s] klī, (ucyate samavaiti asmin . uca + asun . guṇaḥ . nyaṅkvāditvāt kutvam ..) āśrayaḥ . gṛham . ityamaraḥ .. (jalaukā atha bhallake . iti amarakoṣaḥ . tathā viṣṇupurāṇam 1 . 6 . 37 .
saptarṣīṇāntu yata sthānaṃ smṛtaṃ tadvai vanaukasām ..)
okaṇaḥ, puṃ, keśakīṭaḥ . iti śabdaratnāvalī .. ukuṇ iti bhāṣā ..
okaṇiḥ, puṃ, yūkaḥ . iti śabdaratnāvalī .. ukuṇ iti bhāṣā ..
okulaḥ, puṃ, (uc + ulaca . nipātanāt siddham .) godhūmakṛtataptāpakvaḥ . asya guṇāḥ . gurutvam . vṛṣyatvam . madhuratvam . balakāritvam . raktavātāpahatvam . snigdhatvam . hṛdyatvam . madavivardhanatvañca . iti rājanirghaṇṭaḥ ..
okodanī, strī, (okaḥ mastakarūpāśrayasthānamadanaṃ bhakṣyaṃ yasyāḥ .) yūkaḥ . iti śabdaratnāvalī ..
okkaṇī, strī, (oc + kaṇ + ac + ṅīp .) okaṇaḥ . iti śabdaratnāvalī .. ukuṇ iti bhāṣā ..
okha, ṛ, śoṣaṇe . bhūṣaṇe . sāmarthye . nivāraṇe . iti kavikalpadrumaḥ .. (bhvādiṃ-akaṃ-sakaṃ ca paraṃseṭ .) ṛ mā bhavān ocikhat . atra dvitvāt prāk prāpto hrasva ṛdittvānna syāt . śoṣaḥ sneharahitībhāvaḥ . okhati paṅka ātapāt . alamartho bhūṣaṇaṃ sāmarthyaṃ vāraṇañca . iti durgādāsaḥ ..
oghaḥ, puṃ, (uc samavāye + ghañ . pṛṣodarāditvāt sādhuḥ .) drutanṛtyagītavādyam . samūhaḥ . ityamaraḥ .. jalavegaḥ . (yathā kumāre 4 . 44 . ravipītajalā tapātyaye punaroghena hi yujyate nadī ..) paramparā . upadeśaḥ . iti medinī ..
oṅkāraḥ, puṃ, (om + kārapratyayaḥ .) praṇavaḥ . ityamaraḥ .. (yathāha smṛtiḥ .
oṅkāraḥ pūrbamuccāryastato vedamadhīyate .
oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā .
kaṇṭhaṃ bhittvā vinirjātau tasmānmāṅgalikāvubhau . iti vyākaraṇaṭīkāyāṃ durgādāsaḥ .
prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati .. iti manuḥ . 2 . 75 .. atrāha āvastambaḥ, oṅkāraḥ svargadvāraṃ tadbrahma adhyeṣyamāṇa etadāpi pratipadyeta vikathāṃ cānyāṃ kṛtvā evaṃ laukikyā vācā vyāvartate . laukikyā vācā vyāvartate tayā miśritaṃ na bhavatītyarthaḥ ..)
oṅkārā, strī, buddhaśaktiviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..
oja tka, bale . tejasi . iti kavikalpadramaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) mā bhavān ojijat . iti durgādāsaḥ ..
ojaḥ, [s] klī, (ubjatyanena . ubja ārjave ubjerbale balopañca 4 . 191 . uṇādiḥ asun . balopaśca . guṇaḥ .) dīptiḥ . avaṣṭambhaḥ . prakāśaḥ . balam . iti medinī .. (yathā raghau 2 . 54 . rudraujasā tu prahṛtaṃ tvayāsyām . yathā ca mānave 1 . 19 .
teṣāmidantu saptānāṃ puruṣāṇāṃ mahaujasām ..) prathamatṛtīyapañcamasaptamanavamaikādaśarāśayaḥ . iti jyoviṣam .. gauḍī rītiḥ kāvyaguṇaḥ . tasya lakṣaṇam . bahusamāsasaṃyuktavarṇapadāḍambaraḥ . yathā,
ojaḥprasādamādhuryaguṇatritayabhedataḥ .
gauḍavaidarbhapañcālīrītayaḥ parikīrtitāḥ ..
ojaḥ samāsabhūyastvaṃ māṃsalaṃ padaḍambaram . tasyodāharaṇam yathā --
gaṅgottuṅgataraṅgasaṅgatajaṭājūṭāgrajāgratphaṇisphurjatsphutkṛtibhītisambhṛtacamatkārasphuratsambhramā .
ānandāmṛtavāpikāṃ vidadhatī cittaṃ girīśaprabhostvāṃ pāyānnavasaṅgame bhagavatī lajjāvatī pārbatī .. iti kāvyacandrikā .. * .. rasādisaptadhātusārabhāgajadhātuviśeṣaḥ . tasya guṇāḥ . sarvaśarīrasthitatvam . snigdhatvam . śītalatvam . sthiratvam . śuklavarṇatvam . kaphātmakatvam . śarīrasya balapuṣṭikāritvañca ..
hṛdi tiṣṭhati yacchuddhaṃ raktamīṣat sapītakam .
ojaḥ śarīre saṃjātaṃ tannāśānnāśamṛcchati ..
bhramaraiḥ phalapuṣpebhyo yathā saṃbhriyate madhu .
tadvadojaḥ śarīrebhyo dhātuḥ saṃbhriyate nṛṇām .. iti vaidyakam .. ojo'danto'pi . iti bharataḥ ..
hṛdayaṃ cetanāsthānamojasaścāśrayaṃ matam . iti pūrbakhaṇḍe . 5 a . śārḍgadhareṇoktam ..
tatparasyaujasaḥ sthānaṃ tatra caitanyasaṃgrahaḥ ..
ojovahāḥ śarīre vā vidhamyante samantataḥ .
yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ ..
yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate .
yatsāramādau garbhasya yo'sau garbharasādrasaḥ ..
saṃvartamānaṃ hṛdayaṃ samāviśati yatpurā .
yasya nāśānna nāśo'sti dhāri yaddhadayāśritam ..
yaccharīrabalaṃ dehaḥ prāṇā yatra pratiṣṭhitāḥ .
tatphalā vividhā vātāḥ phalantīti mahāphalāḥ ..
dhmānāddhamanyaḥ sravaṇāt srotāṃsi saraṇātsirāḥ ..
tanmahattā mahāmūlāstaccaujaḥ parirakṣatā .
parihāryā viśeṣeṇa manasā duḥkhahetavaḥ ..
hṛdyaṃ yatsyādyadaujasyaṃ srotasāṃ yatprasādajam .
tattatsevyaṃ prayatnena praśamo jñānameva ca .. iti sūtrasthāne triṃśe'dhyāye carakeṇoktam ..
guru śītaṃ mṛdu ślakṣṇaṃ bahulaṃ madhuraṃ sthiram .
prasannaṃ picchilaṃ snigdhaṃ ojo daśaguṇaṃ tathā .. madyasevanato'sya ye guṇā naśyanti tadyathā ..
gurutvaṃ lāghavācchaityaṃ cauṣṇyamamlasvabhāvataḥ .
mādhuryaṃ mārdavaṃ taikṣṇyāt prasādañcāśubhāvanāt ..
raukṣyāt snehaṃ vyavāyitvāt sthiratvaṃ ślakṣṇatāmapi .
vikāsibhāvāt paicchilyaṃ vaiśadyaṃ sāndratāntathā ..
saukṣmyānmadyaṃ vihantyevamojasaḥ svaguṇairguṇān .
rasadhātvādimārgāṇāṃ sattvavaddhvīndriyātmanām .
pradhānasyaujasaścaiva hṛdayasthānamucyate ..
naivaṃ vighātaṃ janayenmadyaṃ paiṣṭikamojasaḥ .
vikāśa-rūkṣa-viśadā guṇāstatra hi nolvaṇāḥ .. iti ca carake cikitsāsthāne . 12 aḥ ..
ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃsthiraṃ saram .
viviktaṃ mṛdu mṛtsnañca prāṇāyatanamuttamam ..
dehasyāvayavastena vyāpto bhavati dehinām .
tadabhāvācca śīryante śarīrāṇi śarīriṇām ..
abhighātāt kṣayātkopācchokāddhyānācchrayāt kṣudhaḥ .
ojaḥ saṃkṣīyate hyebhyo dhātugrahaṇaniḥsṛtam .
tejaḥ samīritaṃ tasmādvibhraṃśayati dehinaḥ .. iti sūtrasthāne . 15 aḥ . suśrutenoktam ..)
oḍavaḥ, puṃ, pañcasvarayuktarāgaḥ . sa tu ṛ-pa-varjitaḥ . ṣa-ga-ma-dha-ni-yuktaḥ . yathā mallārādayaḥ . iti saṃgītadāmodaraḥ .. (yaduktaṃ saṃgītaratnākare svarādhyāye jātiprakaraṇe .
vānti yāntyuḍavo'treti vyomoktamuḍavaṃ budhaiḥ .
pañcamaṃ tacca bhūteṣu pañcasaṃkhyā tadudbhavā .
oḍavī sāsti yeṣāñca svarāstetvoḍavā matāḥ .. auḍavā matāḥ iti kvacit pāṭhaḥ .. uḍavaḥ nakṣatrāṇi vānti yānti yasmin ityuḍavaṃ vyoma, tacca bhūteṣu pañcamam . tena pañcasaṅkhyā lakṣyante . auḍavī saṅkhyā vidyate yeṣāṃ svarāṇāṃ te auḍavāḥ pañcasvarāḥ ityādisiṃhabhūpālaṭīkā ..)
[Page 1,303a]
oḍikā, strī, dhānyaviśeṣaḥ . uḍi dhāna iti bhāṣā . tatparyāyaḥ . oḍī 2 nīvāraḥ 3 . iti ratnamālā .. asyā guṇāḥ . śoṣaṇatvam . rūkṣatvam . kaphavāyuvardhakatvam . pittanāśitvañca . iti rājavallabhaḥ ..
oḍī, strī, oḍikādhānyam . iti ratnamālā .. (nīvāraśabde'syā vivaraṇaṃ jñātavyam ..)
oḍraḥ puṃ, (ā īṣadunatti . undī + sphāyitañcīti rak . bāhulakāt dasya ḍatvam .) javāpuṣpavṛkṣaḥ . deśaviśeṣaḥ . uḍisyā iti khyātaḥ . tatra bahuvacanāntaḥ . iti medinī .. (taddeśavāsini, tri . yathā, manuḥ 10 . 44 .
pauṇḍrakāścauḍradraviḍāḥ kāmbojā javanāḥ śakāḥ .
pauṇḍrādideśodbhavāḥ kṣatriyāḥ santaḥ kriyālopādinā śūdratvamāpannāḥ . iti taṭṭīkāyāṃ kullukabhaṭṭaḥ ..)
oḍrapuṣpaṃ, klī, (oḍraṃ puṣpam .) javā . ityamaraḥ .. vṛddhāstu oḍrapuṣpaśabdena tathā javāśabdena oḍravṛkṣaḥ oḍrasya puṣpañcocyate ityāhuḥ . vṛkṣe vyutpattiryathā . oḍraṃ puṣpamasya iti .
oḍraḥ syādoḍrapuṣpañca javātha hayamārakaḥ . iti rāyamukuṭaḥ .. oḍrapuṣpakusumapriye'mbike . iti harānandaḥ .. ityamaraṭīkāyāṃ bharataḥ ..
oḍrākhyā, strī, (oḍramākhyā yasyāḥ .) javāpuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
oṇa, ṛ apasāraṇe . dūrīkaraṇe .. iti kavikalpadrumaḥ .. (bhvādiṃ-paraṃ-sakaṃ-seṭ .) apasāraṇamapanayanam . mā bhavān oṇinat . oṇati dhanam cauraḥ . iti durgādāsaḥ ..
otuḥ, puṃ strī, (avati gṛhamākhubhyaḥ . ava rakṣaṇe + sitanigamimasisacyavīti 1 . 70 . uṇādiḥ tun . jvaratvareti 6 . 4 . 20 . ūṭ tato guṇaḥ .) viḍālaḥ . ityamaraḥ . (yathā mugdhabodhe . sthūlotuḥ . sthūlautuḥ ..)
odanaḥ, puṃ klī, (unda + undernalopaśca iti 2 . 76 . uṇādiḥ yuc + nalopaśca .) annam . bhaktam . ityamaraḥ .. bhāta iti bhāṣā . (yathā manuḥ . 8 . 329 .
anyeṣāñcaivamādīnāṃ madyānāmodanasya ca ..
odanaḥ kṣālitaḥ svinnaḥ prasruto viśado laghuḥ .
bhṛṣṭataṇḍulajo'tyarthamanyathā syādguruśca saḥ .. iti vaidyakacakrapāṇikṛtadravyaguṇe madyādivarge ..
odanastaiḥ śṛto dvistriḥ prayoktavyo yathāyatham .
doṣadūṣyādibalato jvaraghnaḥ kvāthasādhitaḥ .. iti bābhaṭe cikitsāsthāne . 1 adhyāye .. asya paryāyañcāha bhāvaprakāśakāraḥ ..
bhaktamannaṃ tathāndhaśca kvacikūrañca kīrtitam .
odano'strī striyāṃ bhismā dīdiviḥ puṃsi bhāṣitaḥ .. asya vivaraṇāntarañcānnaśabde jñeyam ..)
odanāhvā, strī, (odanasyāhvā iva āhvā yasyāḥ .) mahāsamaṅgā . iti rājanirghaṇṭaḥ ..
[Page 1,303b]
odanikā, strī, mahāsamaṅgā . balā . iti rājanirghaṇṭaḥ ..
odanī, strī, (odana ivācarati . odana + kvip + ṅīṣ .) balā . iti medinī .. veleḍā iti bhāṣā . (balāśabde'syā guṇādatho jñātavyāḥ ..)
om, vya, (avati rakṣati iti . avateṣṭilopaśca . 1 . 141 . uṇādiḥ man ṭilopaśca . jvaratvaretyūṭ 6 . 4 . 20 .. tato guṇaḥ .) praṇavaḥ . sa tu akārokāramakāravarṇatrayātmakaḥ . tathā ca uktam . akāro viṣṇuruddiṣṭa ukārastu maheśvaraḥ . makāreṇocyate brahmā praṇavena trayo matāḥ ..
(yathā parṇaṃ palāśasya śaṅkunaikena dhāryate .
tathā jagadidaṃ sarvamoṅkāreṇaiva dhāryate .. iti yājñavalkyaḥ . tathā, manuḥ . 2 . 76 .
akārañcāpyukārañca makārañca prajāpatiḥ .
vedatrayāt niraduhat bhūrbhuvasvariti tridhā ..
oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā .
kaṇṭhaṃ bhittvā viniryātau tasmāt māṅgalikāvubhau .. iti durgādāsaḥ . yogī yājñavalkyaśca .
siddhānāñcaiva sarveṣāṃ vedavedāntayostathā .
anyeṣāmapi śāstrāṇāṃ niṣṭhā'thoṅkāra ucyate ..
praṇavādyā yato vedā praṇave paryavasthitāḥ .
vāṅmayaṃ praṇavaḥ sarvaṃ tasmāt praṇavamabhyaset ..) anumatiḥ . iti viśvaḥ .. upakramaḥ . aṅgīkāraḥ . (yathā, bhāgavate 11 . 4 . 15 .
omityādeśamāsthāya natvā taṃ suravandinaḥ .
urvaśīmapsaraḥśreṣṭhāṃ puraḥskṛtya divaṃ yayuḥ ..) apākṛtiḥ . maṅgalam . iti medinī ..
om, klī, brahmaṇo nāmaviśeṣaḥ . yathā --
oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ .
brāhmaṇāścaiva vedāśca yajñāśca vihitāḥ purā ..
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ .
pravartante vidhānoktāḥ satataṃ brahmavādinām .. iti śrībhagavadgītāyāṃ 17 adhyāyaḥ ..
olaṃ tri, (āṅ + unda + ka . pṛṣodarāditvāt sādhu .) ārdram . iti trikāṇḍaśeṣaḥ .. bhijā iti bhāṣā ..
olaḥ, puṃ, svanāmakhyātamūlaviśeṣaḥ . śūraṇaḥ . iti trikāṇḍaśeṣaḥ .. (asya paryāyo yathā ..
śūraṇaḥ kanda olaśca kandalo'rśoghna ityapi . guṇā asya śūraṇaśabde jñeyāḥ ..)
olaja, i, kṣepaṇe . iti kavikalpadrumaḥ .. (bhvādiṃparaṃ-sakaṃ-seṭ .) antasthatṛtīyayuktaḥ . i olañjyate dhūlirvāyunā . iti durgādāsaḥ ..
olaḍa, i ki utkṣepe . iti kavikalpadrumaḥ .. (vā curāṃ-umaṃ-sakaṃ-seṭ .) antasthatṛtīyopadhaḥ . i olaṇḍyate . ki olaṇḍayati olaṇḍati taṇḍulaṃ lokaḥ . karpūramolaṇḍayatīti darśanāt . iti durgādāsaḥ ..
ollaḥ, puṃ, olaḥ . tatparyāyaḥ . śūraṇaḥ 2 kandaḥ 3 arśoghnaḥ 4 citradaṇḍakaḥ 5 . iti ratnamālā .. asya guṇāḥ . agnidīpanatvam . rucikāritvam . kaphanāśitvam . viśadatvam . laghutvam . arśorogapathyatvañca . grāmyakandastu doṣalaḥ .. iti rājavallabhaḥ ..
oṣaḥ, puṃ, (uṣa + dāhe ghañ .) dāhaḥ . tatparyāyaḥ . proṣaḥ 2 . ityamaraḥ .. ploṣaḥ 3 . iti bharataḥ .. (pittavikārāścatvāriṃśadata ūrdhvaṃ vyākhyāsyante . yathā oṣaśca ploṣaśca ityādi . carake sūtre . 20 aḥ ..)
oṣaṇaḥ, puṃ, (uṣa + lyuṭ .) kaṭurasaḥ . iti hemacandraḥ .. jhāla iti bhāṣā ..
oṣaṇī, strī, (oṣaṇa + ṅīṣ .) śākaviśeṣaḥ . puḍyāti iti bhāṣā . asyā guṇaḥ . kaphavāyunāśitvam . iti rājavallabhaḥ ..
oṣadhiḥ, strī, (oṣo dhīyate'tra . oṣa + dhā + ki .) phalapākāntavṛkṣādiḥ . kadalī dhānyamityādiḥ . ityamaraḥ .. (yadāha manuḥ . 1 . 46 .
udbhijjāḥ sthāvarā jñeyā vījakāṇḍāprarohiṇaḥ .
oṣadhyaḥ phalapākāntāḥ bahupuṣpaphalopagāḥ .. tathā, kumāre 1 . 10 . bhavanti yatrauṣadhayo rajanyām . tathā 7 . 1 athauṣadhīnāmadhipasya vṛddhau . oṣadhayaḥ praśuṣyanti gavādīnāṃ payāṃsica . iti hārīte prathamasthāne .. 4 adhyāye ..
oṣadhīrnāmarūpābhyāṃ jānate hyajapā vane .
avipāścaiva gopāśca ye cānye vanavāsinaḥ ..
na nāmajñānamātreṇa rūpajñānena vā punaḥ .
oṣadhīnāmparāmprāptiṃ kaścidveditumarhati ..
yogavinnāmarūpajñastāsāṃ tattvaviducyate .
kiṃ punaryo vijānīyādoṣadhīḥ sarvathā bhiṣak ..
yogamāsāntu yo vidyāddeśakālopapāditam .
puruṣaṃ puruṣaṃ vīkṣya sa vijñeyo bhiṣaktamaḥ .. iti carake sūtrasyāne .. 1 adhyāye ..)
oṣadhiprasthaḥ, puṃ, (oṣadhibahulaṃ prasthaṃ yatra . oṣadhīnāmākaratvāt himālayasya tathātvam .) himālayasya nagaram . (yathā, kumāre 6 . 33 .
tatprayātauṣadhiprasthaṃ siddhaye himavatpuram . tatraiva 6 . 36 . āseduroṣadhiprastham iti .) tathā -- kālikāpurāṇe 41 aṃdhyāyaḥ .
etasminnantare śambhuḥ śipraṃ tyaktvā tadā saraḥ .
gaṅgāvatāramagamaddhimavatprasthamuttamam ..
yatra gaṅgā nipatitā purā brahmapurāt sṛtā .
oṣadhiprasthanagarasyādūre sānuruttamaḥ ..
tatra bhargaḥ svamātmānamakṣaraṃ paramātparam .
ekāgraṃ cintayāmāsa bhagavān vṛṣabhadhvajaḥ ..
oṣadhī, strī, (oṣadhi + ṅīp .) oṣadhiḥ . iti bharataḥ .. (phalapākāntavṛkṣaḥ . sa ca kadalīdhānyādiḥ . yathāha manuḥ . 1 . 46 .
udbhijjāḥ sthāvarāḥ sarve vījakāṇḍaprarohiṇaḥ .
oṣadhyaḥ phalapākāntāḥ bahupuṣpaphalopagāḥ .. oṣadhiśabde'syā vivṛtirjñeyā ..)
oṣadhīpatiḥ, puṃ, (oṣadhīnāṃ patiḥ .) candraḥ . iti hemacandraḥ .. (karpūraṃ . candrasaṃjñatvādasya tathātvam ..)
[Page 1,304a]
oṣadhīśaḥ, puṃ, (oṣadhīnāmīśaḥ) candraḥ . karpūram . ityamaraḥ .. (yathā, harivaṃśe 46 . 8 .
oṣadhīśaḥ kriyāyonirambhoyoniranuṣṇabhāk ..)
oṣṭhaḥ, puṃ, (uṣyate dahyate uṣṇāhāreṇeti . uṣa dāhe + uṣikuṣīti . 2 . 4 . than ..) dantācchādakāvayavaḥ . upara ṭhoṃṭa iti bhāṣā . tatparyāyaḥ . radanacchadaḥ 2 daśanavāsaḥ 3 . ityamaraḥ .. dantavāsaḥ 4 dantavastram 5 radacchadaḥ 6 iti rājanirghaṇṭaḥ .. tasya dvivacane oṣṭhau oṣṭhādharāviti yāvat .. (yathā, ṛgvede . 2 . 39 . 6 . oṣṭhāviva madhvāsne vadantā stanāviva pipyataṃ jīvase naḥ . tathā manuḥ . 8 . 282 .
avaniṣṭhīvato darpāddvāroṣṭhau cchedayennṛpaḥ .. tathā, kumāre 3 . 67 .
umāmukhe vimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni ..)
oṣṭhapuṣpaḥ, puṃ, (oṣṭha iva puṣpaṃ yasya .) bandhūkapuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
oṣṭharogaḥ, puṃ, (oṣṭhasya rogaḥ .) āsyarogāntargatoṣṭhabhavavyādhiḥ . sa ca vātapittakaphasannipātaraktamāṃsamedo'bhighātajatvenāṣṭavidhaḥ . teṣāṃ yathākramaṃ lakṣaṇāni yathā --
karkaśau paruṣau stabdhau saṃprāptānilavedanau .
dālyete paripāṭyete oṣṭhau mārutakopataḥ ..
cīyete piḍakābhiśca sarujābhiḥ samantataḥ .
sadāhapākapiḍakau pītābhāsau ca pittataḥ ..
savarṇābhistu cīyete piḍakābhiravedanau .
bhavatastu kaphādoṣṭhau picchilau śītalau gurū ..
sakṛt kṛṣṇau sakṛt pītau sakṛt śvetau tathaiva ca .
sannipātena vijñeyāvanekapiḍakācitau ..
kharjūraphalavarṇābhiḥ piḍakābhirnipīḍitau .
raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau ..
gurū sthūlau māṃsaduṣṭau māṃsapiṇḍavadunnatau .
jantavaścātra mūrchanti narasyobhayato mukhāt ..
sarpirmaṇḍapratīkāśau medasā kaṇḍurau gurū .
svacchaṃ sphaṭikasaṅkāśamāsrāvaṃ sravato bhṛśam ..
tayorvraṇo na saṃrohenmṛdutvañca na gacchati .
oṣṭhau paryavadīryete pāṭyete cābhighātataḥ .. iti nidānam ..
(oṣṭhau ca sphuṭitau yasya vātivāhena vātikāt .
tasya sarpirmrakṣaṇañca oṣṭhadāraṇavāraṇe ..
sadāhañca bhavetsaukhyaṃ paittikaṃ taṃ vinirdiśet .
madhunā navanītena oṣṭhayormrakṣaṇaṃ matam .
lepanañcauṣṭharogeṣu śarkarāsahitaṃ dadhi .
saraktamoṣṭharogañca dṛṣṭvā raktāvasecanam ..
dhavārjunakadambānāṃ pralepaḥ syāt sukhāvahaḥ .. iti hārīte cikitsite . 25 adhyāye .. cikitsā yathā ..
tatra khaṇḍauṣṭha ityukto vātenoṣṭho dvidhā kṛtaḥ ..
oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau .
dālyete paripāṭyete paruṣāsitakarkaśau ..
pittāttīkṣṇāsahau pītau sarṣapākṛtibhiścitau .
piṭikābhirmahākledāvāśupākau kaphātpunaḥ ..
śītāsahau gurū śūnau savarṇapiṭikācitau .
sannipātādanekābhau durgandhāsrāvapicchalau ..
akasmāt mlānasaṃśūnarujau viṣamapākinau .
raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau ..
kharjūrasadṛśañcātra kṣīṇe rakte'rvudaṃ bhavet .
māṃsapiṇḍopamau māṃsātsyātāṃ mūcchatkramīkramāt ..
tailābhaśvayathukledau sakaṇḍvau medasā mṛdu .
kṣatajāvavadīryete pāṭyete cāsakṛtpunaḥ ..
grathitau ca punaḥ syātāṃ kaṇḍūlau daśanacchadau .
jalavudvudavadvātakaphādoṣṭhe jalārvudam .. iti vābhaṭe uttarasthāne . 21 adhyāye ..
khaṇḍoṣṭhasya vilikhyāntau syūtvā vraṇavadācaret .
yaṣṭī-jyotiṣmatī-rodhra-śrāvaṇī-sārivotpalaiḥ ..
paṭolyā kākamācyā ca tailamabhyañjanaṃ pacet .
nasyañca tailaṃ vātaghnamadhuraskandhasādhitam ..
mahāsnehena vātauṣṭhe siddhe nāktaḥ picurhitaḥ .
devadhūpamadhūcchiṣṭaguggulvamaradārubhiḥ ..
yaṭyāhvacūrṇayuktena tenaiva pratisāraṇam .
nāḍyoṣṭhaṃ svedayeddugdhasiddhaireraṇḍapallavaiḥ ..
khaṇḍoṣṭhaṃvihitaṃ nasyaṃ tasya mūrdhni ca tarpaṇam .
pittābhighātajāvoṣṭau jalaukobhirupācaret ..
rodhrasarjarasakṣaudramadhukaiḥ pratisāraṇam .
guḍūcī yaṣṭipattaṅgasiddhamabhyañjane ghṛtam ..
pittavidradhivaccātra kriyāśoṇitaje'pi ca .
idameva bhavetkāryaṃ karmauṣṭhe tu kaphottare ..
pāṭhākṣāramadhuvyoṣairhatāsre pratisāraṇam .
dhūmanāvanagaṇḍūṣāḥ prayojyāśca kaphacchidaḥ ..
khinnaṃ bhinnaṃ vimedaskaṃ dahenmedojamagninā .
priyaṅgurodhratriphalāmākṣikaiḥ pratisārayet ..
sakṣaudrāgharṣaṇam tīkṣṇā bhinnaśuddhe jalārvude .
avagāḍhe'tivṛddhe vā kṣāro'gnirvā pratikriyā .. iti ca vābhaṭe uttarasthāne .. 22 adhyāye .. cikitsādivivṛtistumukharogaśabde draṣṭavyā ..)
oṣṭhī, strī, (oṣṭha ivācarati pakvāvasthāyām . oṣṭha + kvip . tato'c + ṅīp ca .) vimbaphalam . iti ratnamālā .. telākucā iti bhāṣā ..
oṣṭhopamaphalā, strī, (oṣṭhopamāni oṣṭasadṛśāni phalāni yasyāḥ .) vimbikā . iti jaṭādharaḥ .. (telākucā iti bhāṣā ..)
au
au, aukāraḥ . sa tu caturdaśasvaravarṇaḥ . asyoccāraṇasthānaṃ oṣṭhaḥ kaṇṭhaśca . (odautoḥ kaṇṭhauṣṭham . ityukteḥ . tathā ca śikṣāyām .
eai tu kaṇṭha-tālavyāvoau kaṇṭhauṣṭhajau smṛtau .) sa dīrghaḥ plutaśca bhavati na hrasvaḥ .. (pratyekamudāttānudāttasvaritabhedāt trividho'pi punaranunāsikānanunāsikabhedāt ṣaḍvidha etena dvādaśavidha eva .)
raktavidyullatākāraṃ aukāraṃ kuṇḍalī svayam .
atra brahmādayaḥ sarve tiṣṭhanti satataṃ priye ..
pañcaprāṇamayaṃ varṇaṃ sadāśivamayaṃ sadā .
sadā īśvarasaṃyuktaṃ caturvargapradāyakam .. iti kāmadhenutantram .. (vaṅgabhāṣāyāṃ) tasya lekhanaprakāro yathā --
okāramadhyadakṣetu gatā tūrdhvagatāyatā .
kiñcit sā vāmato vakrā tāsu brahmeśaviṣṇavaḥ ..
śaktimadhyagatā rekhā dhyānamasya pracakṣyate . iti varṇoddhāratantram .. * .. asya nāmāni yathā,
aukāraḥ śaktiko nādastejaso vāmajaṅghakaḥ .
manurardhagraheśaśca śaṅkukaṇaḥ sadāśivaḥ ..
adhodantañca kaṇṭhauṣṭhau saṅkarṣaṇaḥ sarasvatī .
ājñā cordhvamukhī śānto vyāpinī prakṛtaḥ payaḥ ..
anantā jvālinī vyomā caturdaśī ratipriyaḥ .
netramātmakarṣiṇo ca jvālāmālinikā bhṛguḥ .. iti tantraśāstram .. śeṣadaśanaḥ . satyāntaḥ . iti vījavarṇābhidhānam .. (mātṛkānyāse'dhodantapaṅktau nyasyatayā tacchabdenāpyabhidhānam . mātṛkānyāsamantro yathā -- oṃ nama ūrdhvadantapaṅktau auṃ namo'dhodantapaṅktau .. anubandhaviśeṣaḥ . yaduktaṃ kavikalpadrume . orniṣṭhātana auraniṭ . tena dṛśi rau prekṣaṇe ityasya ḷṭi kṛte drakṣyati iti syāt ..)
au, vya, āhvānam . sambodhanam . iti medinī .. virodhaḥ . nirṇayaḥ . iti śabdaratnāvalī .. (gaṇabhedaḥ . sa ca cādiḥ . iti pāṇiniḥ . 1 . 4 . 57 ..)
auṃ, vya, śūdrāṇāṃ praṇavaḥ . yathā --
caturdaśasvaro yo'sau seturaukārasaṃjñitaḥ .
sa cānusvāranādābhyāṃ śudrāṇāṃ seturucyate .. iti tantrasāradhṛtakālikāpurāṇam ..
auḥ, puṃ, anantaḥ . ityekākṣarakoṣaḥ .. nisvanaḥ . iti medinī ..
auḥ, strī, viśvambharā . iti medinī ..
aukṣakaṃ, klī, ukṣṇāṃ samūhaḥ . (gotrokṣoṣṭrorabhreti . 4 . 2 . 39 .. vuñ .) vṛṣasamūhaḥ . ityamaraḥ .. eṃḍe garura pāla iti bhāṣā ..
aukhyaṃ, tri, (ukhāyāṃ niṣpannaṃ, ukhā + yat + svārthe + ṣyañ .) sthālīpakvānnādi .. ukhāyāṃ niṣpannam ityarthe ṣṇyapratyayaḥ ..
aucitī, strī, (ucitasya bhāvaḥ . brāhmaṇāditvāt vyañ + ṅīṣ . halastaddhitasya . 6 . 4 . 150 . iti yalopaḥ ..) aucityam . iti liṅgādisaṃgrahe amaraḥ ..
(sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ . iti sāhityadarpaṇam ..)
aucityaṃ klī, (ucita + ṣyañ .) ucitasya bhāvaḥ . upayuktatā . yogyatvam . ityamaraḥ .. (yathā sāhityadarpaṇe 3 ya paricchede .
etā api yathaucityāduttamādhamamadhyamāḥ ..)
auḍavaḥ, puṃ, (auḍvī saṃkhyā vidyate yasya sa auḍavaḥ . yadvā oḍava eva + svārthe aṇ .) oḍavasvaraḥ . sa ca rāgasya jātiviśeṣaḥ . pañcasvaramiśritarāgarāgiṇya iti yāvat . yathā --
auḍavaḥ pañcabhiḥ proktaḥ svaraiḥ ṣaḍbhistu ṣāḍavaḥ .
sampūrṇā saptabhiḥ proktā rāgajātistridhā matā .. iti saṅgītaratnākaraḥ .. api ca . sampūrṇasvarāḥ ṣa ṛ ga ma pa dha ni .. ṣāḍavasvarāḥ niṣādoñjhitāḥ ṣa ṛ ga ma pa dha .. oḍavasvarāḥ ṛ-pavarjitāḥ ṣa ga ma dha ni .. sampūrṇarāgāḥ saptabhiḥ svarairyathā . naṭavasantādayaḥ . ṣāḍavarāgāḥ ṣaḍbhiḥ svarairyathā . sairindhrīprabhṛtayaḥ . oḍavarāgāḥ pañcabhiḥ svarairyathā mallārādayaḥ . iti saṅgītadāmodaraḥ .. (tathā ca saṃṅgītaratnākare svarādhyāye jātiprakaraṇe . 53 -- 54 ..
vānti yāntyuḍavo'treti vyomoktamuḍavaṃ budhaiḥ .
pañcamaṃ tacca bhūteṣu pañcasaṃkhyā tadudbhavā ..
oḍavī sāsti yeṣāñca svarāste tvoḍavā matāḥ .
te saṃjātā yatra gīte tadauḍavitamucyate ..
tatsambandhādauḍavañca pañcasvaramida viduḥ .
kramādalpālpatarate ṣāḍavauḍavakāriṇoḥ ..)
auḍumbaraṃ, klī, kuṣṭharogaviśeṣaḥ . iti medinī .. tasya lakṣaṇam .
rugdāharāgakaṇḍūbhiḥ parītaṃ romapiñjaram .
uḍumbaraphalābhāsaṃ kuṣṭhamauḍumbaraṃ vadet .. iti nidānam .. tāmram . iti jaṭādharaḥ .. tāmrapātrādau tri .. (uḍumbarasya vikāraḥ . uḍumbara + aṇ . uḍumbarapātram . yajñāṅgavṛkṣavikāraḥ . yathāha devalaḥ .
gṛhītvauḍumbaraṃ pātraṃ vāripūrṇamudaṅmakhaḥ ..)
auḍumbaraḥ, puṃ, caturdaśayamāntargatayamaviśeṣaḥ . iti medinī .. muniviśeṣaḥ . yathā --
vaikhānasā bālikhilyauḍumbarāḥ phenapā vane .
nyāse kuṭīcakaḥ pūrbaṃ bahvodo haṃsaniṣkriyau .. iti śrībhāgavate 3 . 12 . 43 . auḍumbarāḥ prātarutthāya yāṃ diśaṃ prathamaṃ paśyanti tata āhṛtaiḥ phalādibhirjīvantaḥ . iti taṭṭīkāyāṃ svāmī ..
autkarṣyaṃ, klī, (utkarṣasya bhāvaḥ . utkarṣa + ṣyañ .) utkarṣatā ..
auttānapādiḥ, puṃ, (uttānapādasyāpatyam pumān . uttānapāda + iñ .) dhruvaḥ . ityamaraḥ .. sa tu uttānapādarājaputtraḥ . svāyambhuvamanupauttraḥ . (yathā bhāgavate . 4 . 10 . 30 . auttānapāde bhagavāṃstava śārṅgadhanvā devaḥ kṣiṇotvavanatārtiharo vipakṣān .. uttānapādāt surucyāṃ jāta uttamaḥ . iti mahābhāratam ..) grahāṇāmuparisthitaniścalatārā ca ..
autsargikaḥ, tri, (sāmānyavidhirutsargastasya bhāvaḥ . utsarga + ṭhañ .) sāmānyatvam . iti smārtāḥ ..
autsukyaṃ, klī, (utsukasya bhāvaḥ . utsuka + ṣyañ .) utkaṇṭhā . iti hemacandraḥ .. (yathā ratnāvalī . autsuktyena kṛtatvarā sahabhuvā vyāvartamānā hriyā .. rathacaraṇasamāhvastāvadautsukyanunnā . iti māghe 11 . 26 . tathā meghadūte pūrbameghe .. 5 ..
ityautsukyādaparigaṇayan guhyakastaṃ yayāce . vyabhicāribhāvabhedaḥ . yathā sāhityadarpaṇe 3 . 137 . autsukyonmādaśaṅkāḥ smṛtimatisahitā vyādhisantrāsalajjāḥ .. tallakṣaṇaṃ tatraiva 3 . 156 .
iṣṭānavāpterautsukyaṃ kālakṣepāsahiṣṇutā .
cittatāpa-tvarā-sveda-dīrghaniśvasitādikṛt .. udāharaṇaṃ yathā tatraiva .
yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapāṃsteconmīlitabhālatīsurabhayaḥ prauḍhāḥkadambānilāḥ .
sā caivāsmi tathāpi tatra suratavyāpāralīlāvidhau revārodhasi vetasītarutale cetaḥ samutkaṇṭhate .. icchā . yathā, tattvakaumudyām .
autsukyamicchā sā ca iṣyamāṇaprāptau nivartate iṣyamāṇaśca svārtha iṣṭalakṣaṇatvāt phalasya ..)
audanikaḥ, tri, (odanaṃ śilpamasya . odana + ṭhañ .) sūpakāraḥ . ityamaraḥ ..
audarikaḥ, tri, (udare prasitaḥ . udara + ṭhak .) vijigīṣāvivarjitaḥ . udaramātrapūrakaḥ . peṭuka iti bhāṣā . tatparyāyaḥ . ādyūnaḥ 2 . ityamaraḥ .. (yathā kirāte . 11 . 5 ślokasya ṭīkāyāṃ mallināthaḥ . ataevādyūna audarikaḥ . ādyūnaḥ syādaudarike vidigoṣāvivarjite . ityamaraḥ ..) vijigīṣāvyavahāraḥ kaścit prakarṣo vā ālasyāt tena vihīno yaḥ kevalamudarādhīnaḥ . iti bharataḥ .. svodarapūraṇāśaktinimittakanindātyāgecchā vijigīṣā tayā rahitaḥ . iti ramānāthaḥ ..
audaśvitaṃ, klī, (udaśvit + udaśvito'nyattarasyām . 4 . 2 . 19 . iti pakṣe aṇ .) ardhajalayuktagholaṃ . iti hemacandraḥ .. (udaśvicchabde 'sya viśeṣo jñātavyaḥ ..)
audaśvitkaṃ, klī, (udaśviti saṃskṛtam . udaśvito'nyatarasyām 4 . 2 . 19 iti ṭhak . isusuktāntāt kaḥ . 7 . 3 . 51 . iti ṭhasya kaḥ .) ardhajalamiśritagholam . iti hemacandraḥ ..
audāryaṃ, klī, (udārasya bhāvaḥ . udāra + ṣyañ .) udāratā . iti hemacandraḥ .. (vāgguṇabhedaḥ . yathā kirāte 1 . 3 .. sa sauṣṭhavaudāryaviśeṣaśālinom iti audāryaṃ arthasampattiḥ iti mallināthaḥ .. sāttviko nāyakaguṇabhedaḥ . yathā sāhityadarpaṇe 3 . 58 .
śobhā vilāso mādhuryaṃ gāmbhīryaṃ dhairyatejasī .
lalitaudāryamityaṣṭau sattvajāḥ pauruṣā guṇāḥ .. tallakṣaṇaṃ yathā tatraiva 3 . 63 .
dānaṃ sapriyabhāṣaṇamaudāryaṃ śatrumitrayoḥ samatā .. nāyikālaṅkārabhedaḥ . yathā, tatraiva 3 . 94 .
yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ .
alaṅkārāstatra bhāvahāvahelāstrayo'ṅgajāḥ .. śobhā kāntiśca dīptiśca mādhuryañca pragalbhatā . audāryaṃ dhairyamityete saptaiva syurayatnajāḥ .. tallakṣaṇaṃ yathā tatraiva 3 . 103 . audāryaṃ vinayaḥ sadā .. asya udāharaṇaṃ yathā tatraiva .
na brūte paruṣāṃ giraṃ vitanute na bhrūyugaṃ bhaṅguraṃ nottaṃsaṃkṣipati kṣitau śravaṇataḥ sā mesphuṭe'pyāgasi kāntā garbhagṛhe gavākṣavivaravyāpāritākṣyā vahiḥ sakhyā vaktramabhiprayacchati paraṃ paryaśruṇī locane .. manaso vṛttibhedaḥ . yathā pañcadaśī . 15 . 3 .
śāntā dhorāstathā mūḍhā manaso vṛttayastridhā .
vairāgyaṃ kṣāntiraudāryamityādyā ghoravṛttayaḥ ..)
audāsyaṃ klī, (udāsa + ṣyañ .) udāsasya bhāvaḥ . vairāgyam . anurāgādiśūnyatā . yathā .
audāsyasaṃvidavalambitaśūnyamudrāmasmin dṛśoḥ patitatāmavalokya bhaimyāḥ . ityādi naiṣadham .. kṣauṇīvilikhanahetorvayamapi kubjāḥ kimaudāsyam . iti padyāvalī ..
auddālakaṃ, klī, (uddālena kīṭena sañcitam . uddāla+ aṇ + saṃjñāyāṃ kan .) valmīkakārikīṭanirmitamadhu . tasya guṇāḥ . kaṣāyatvam . uṣṇatvam . kaṭutvam . kuṣṭhaviṣaroganāśitvañca . iti rājavallabhaḥ .. (athauddālakasya lakṣaṇaṃ guṇāśca yathā .
prāyo valmīkamadhyasthāḥ kapilāḥ svalpakīṭakāḥ .
kurvanti kapilaṃ svalpaṃ tat syādauddālakaṃ madhu ..
auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham .
kaṣāyamuṣṇamamlañca kaṭupākañca pittakṛt .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. tīrthaviśeṣaḥ . yaduktaṃ mahābhārate 3 . 84 . 151 .
auddvālakaṃ mahārāja tīrthaṃ muniniṣevitam .
tatrābhiṣekaṃ kṛtvā vai sarvapāpaiḥ pramucyate ..
auddhatyaṃ, klī, (uddhata + ṣyañ .) uddhatasya bhāvaḥ . yathā . asūyānyaguṇarddhīnāmauddhatyādarāhiṣṇutā . bhrūbhaṅgadoṣasaṃghoṣaraktākṣivaikṛtādikṛt .. iti sāhityadarpaṇe 3 paricchedaḥ ..
audbhijjaṃ, klī, (udbhid + jana + ḍa + svārthe aṇ .) pāṃśavalavaṇaṃ . iti rājanirghaṇṭaḥ ..
audbhidaṃ, klī, (udbhida + svārthe'ṇ .) sāmbharilavaṇam . asya guṇāḥ . (yathā suśrute . sūtrasthāne 46 aḥ ..
laghu tīkṣṇoṣṇamutkledi sūṣṇaṃ vātānulomanam .
sutiktaṃ kaṭusaṃskāraṃ vidyāllavaṇamaudbhidam ..) tīkṣṇatvam . utkledakāritvam . kṣārayuktatvam . kaṭutvam . tiktatvam . koṣṭhabaddhatānāhaśūlanāśitvañca . iti rājavallabhaḥ .. (asya paryāyo guṇāśca yathā --
audbhidaṃ pāṃśulavaṇaṃ yajjātaṃ bhūmitaḥ svayaṃḥ kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam .. iti bhāvaprakāśasya pūrbakhaṇḍe . 1 bhāge ..
satiktakaṭukakṣāraṃ tīkṣṇamutkledi caudbhidam . iti vābhaṭe sūtrasthāne . 6 a ..) udbhido jātaṃ jalam . tasya guṇāḥ . madhuratvam . pittaśamanatvam . avidāhitvam . iti rājavallabhaḥ ..
(audbhidaṃ pittaśamanaṃ madhuraṃ na vidāhi ca .. iti vaidyakacakapāṇikṛtahavyaguṇe pāṇīyavarge .. asya vyākhyāyāṃ śivadāsenoktaṃ yathā .
audbhidaṃ nimnapradeśādūrdhvamuttiṣṭhajjalam .. udbhido jātaṃ dravyādi . yathā ..
tat nastrividhaṃ jñeyaṃ jāṅgalaudbhidapārthivam .
bhaumamauṣadhamuddiṣṭamaudbhidantu caturvidham .
vanaspatirvīrudhaśca vānaspatyastathauṣadhiḥ ..
mūlatmaksāraniryāsanāḍasvarasapallavāḥ .
kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasmatailāni kaṇṭakāḥ ..
patrāṇi śuddhāḥ kandāśca prarohaścaudbhido gaṇaḥ . iti carake sūtrasthāne . 1 aḥ ..)
audvāhikaṃ, klī, (udvāhasamaye labdham . udvāha + ṭhañ .) bhāryāprāptikāle labdhaṃ bhāryādhanam . iti dāyabhāgaḥ .. tat bhrātṛbhiravibhājyam . yathā . pitṛdravyāvināśena yadanyat svayamarjayet . maitramaudvāhikañcaiva dāyādānāṃ na tadbhavet .. iti yājñavalkyaḥ .. (yathā ca manuḥ . 9 . 206 .
vidyādhanantu yadyasya tattasyaiva dhanaṃ bhavet .
maitramaudvāhikañcaiva mādhuparkikameva ca ..)
aupagavaḥ, puṃ, upagorapatyam . iti bharataḥ .. upa samīpe gauryasya iti upagurgopaḥ . lakṣaṇayā tatpurohite upaguśabdaḥ . yathā hārītaḥ . yaṃ varṇaṃ yājayed yastu sa tadvarṇatvamāpnuyāt sadyovarṣeṇa varṣaiścetvevamevābravīdbhṛguḥ .. * .. tathāca lakṣaṇayā brāhmaṇa upagupadavācyaḥ . tasyāpatyabhaupagavaḥ . iti śrībhāgavataṭīkāyāṃ svāmī . (upagoridamiti vyutpattyā upagusambandhini, triupagu + tasyedam . 4 . 3 . 120 . ityaṇ ..)
aupagavakaṃ, klī, (aupagavānāṃ samūhaḥ . gotrokṣoṣṭreti . 4 . 2 . 39 . vuñ .) aupagavasamūhaḥ . ityamaraḥ ..
aupagrastikaḥ, puṃ, (upagrastaṃ grāsakālaṃ bhūtaḥ . upagrasta + tamadhīṣṭo bhṛto bhūto bhāvī . 5 . 1 . iti ṭhañ .) rāhugrastaścandraḥ sūryaśca . iti śabdaratnāvalī ..
aupanidhikaṃ, klī, (upanidhi + svārtha ṭhañ .) upanidhiḥ . prītyā bhogārthamathitadravyam . iti smṛtiḥ ..
aupamyaṃ, klī, (upamaiva . caturvarṇāditvāt svārthe ṣyañ .) sādṛśyam . tatparyāyaḥ . anukāraḥ 2 anuṃhāraḥ 3 . sāmyam 4 tulā 5 upamā 6 kakṣaḥ 7 upamānam 8 . iti hemacandraḥ .. (yathā, hitopadeśe 1 . 73 ..
prāṇā yathātmano'bhīṣṭā bhūtānāmapi te tathā .
ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ .. aupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanam . yathā daṇḍena daṇḍakasya dhanuṣā dhānuṣkasyeṣvāsenārogyadasyeti . iti vimānasthāne . 8 adhyāye .. carakeṇoktam ..)
aupayikaḥ, tri, (upāyena sañjātaḥ . upāya + ṭhak + hrasvaśca .) nyāyyaḥ . upayuktaḥ . ityamaraḥ .. (yathā, mahābhārate vidurāgamanaparbaṇi 1 . 205 . 12 . etattava mahārāja teṣu puttreṣu caiva ha . vṛttamaupayikaṃ manye bhīṣmeṇa saha mārata ! .. tathā rāmāyaṇe 2 . 54 . 39 .
vāsamaupayikaṃ manye tava rāma mahābala . striyāṃ tu ṅīp . yathā mahābhārate vaivāhikaparbaṇi 1 . 194 . 11 .
na vaiśyaśūdraupayikīḥ kathāstā na ca dvijānāṃ kathayanti vīrāḥ .. svārthe vinayādibhyaṣṭhakpratyaye kṛte upāyaeva aupayiṃkam . yathā bhāraviḥ, 35 . śivamaupayikaṃ garīyasīm iti ..
auparodhikaḥ, puṃ, (uparodhaḥ prayojanabhasya . uparodha + ṭhak .) pīludaṇḍaḥ . tatparyāyaḥ . pailavaḥ 2 . iti hemacandraḥ .. uparodhasambandhini tri ..
aupavastaṃ, klī, (upavasta + prajñādyaṇ .) upavāsaḥ . iti hemacandraḥ ..
aupasargikaḥ, puṃ, (upasarga + ṭhak .) sannipātarogaviśeṣaḥ . tasya lakṣaṇam . yathā --
kapho'nulomavātena yadi pittānugo bhavet .
svedaśaityādibhirjuṣṭastadā bhavati mānavaḥ ..
pratilomaḥ punastena svāsthyamāyāti tatkṣaṇāt .
aupasargika evānyaḥ sannipāta udāhṛtaḥ .. iti vaidyakam .. upasargasambandhini tri .. (tatraupasargiko yaḥ pūrbotpannaṃvyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūlaevopadravasaṃjñaḥ . iti suśrute sūtrasthāne . 35 adhyāye ..
prasaṅgāt gātrasaṃsparśānniśvāsāt sahabhojanāt .
sahaśayyāsanāccāpi vastramālyānulepanāt ..
kuṣṭhaṃ jvaraśca śoṣaśca netrābhiṣyanda eva ca .
aupasargikarogāśca saṃkrāmanti narānnaram .. iti ca suśrute nidānasthāne . 5 adhyāye .. mādhavasaṃgrahasya vyākhyāyāṃ kuṣṭhādhikāre yathā .
aupasargikarogā iti aupasargikāḥ pāparogādayo bhūtopasargajāḥ saṃkrāmanti āviśanti ..)
aupasthyaṃ, klī, (upasthādbhavam . upastha + ṣyañ .) upasthendriyasukham . iti śrībhāgavatam .. (yathā, tatraiva 7 . 6 . 13 .
aupasthyajaihvyaṃ bahu manyamānaḥ kathaṃ virajyeta durantamohaḥ ..)
aumīnaṃ, tri, (umānāṃ bhavanaṃ kṣetraṃ vā . vibhāṣātilamāṣometi . 5 . 2 . 4 . pakṣe khañ .) umyam . umākṣetram . ityamaraṭīkāyāṃ bharataḥ .. masināra kṣeta iti bhāṣā ..
auragaṃ, klī, (uragasya idam . uraga + aṇ .) aśleṣānakṣatram . iti jaṭādharaḥ . sarpasambandhini tri ..
aurabhraḥ, puṃ, (urabhrasya meṣasya idam . urabhra + aṇ .) kambalaḥ . tatparyāyaḥ . urṇāyuḥ 2 āvikaḥ 3 rallakaḥ 4 . iti hemacandraḥ .. (meṣamāṃsam . yathā manuḥ . 3 . 268 .
dvau māsau matsyamāṃsena trīn māsān hāriṇena tu .
aurabhreṇātha caturaḥ śākunenātha pañca vai .. meṣadugdham . yathā --
aurabhraṃ madhuraṃ rūkṣamuṣṇaṃ vātakaphāpaham .
na śastaṃ raktapittānāṃ vātikānāṃ hitaṃ bhavet .. iti hārīte prathamasthāne . 8 adhyāye .. dhanvantariṃ prati praśnakārakaḥ ṛṣibhedaḥ . yathā suśrute sūtrasthāne 1 . atha khalu bhagavantamamarabaramṛṣigaṇaparivṛtamāśramasthaṃ kāśīrājaṃ divodāsaṃ dhanvantarimaupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ ..)
aurabhrakaṃ, klī, (urabhrāṇāṃ samūhaḥ . urabhra + gotrokṣoṣṭrorabhreti . 4 . 2 . 39 . vuñ .) meṣasamūhaḥ . ityamaraḥ .. bheḍāra pāla iti bhāṣā ..
aurasaḥ, puṃ strī, (urasā nirmitaḥ . uras aṇ .) svajātaputtraḥ . tatparyāyaḥ . aurasyaḥ 2 . ityamaraḥ .. urasyaḥ 3 . iti taṭṭīkā .. dvādaśavidhaputtrāntargataśreṣṭhaputtro'yam . sa tu savarṇāyāṃ bhāryāyāṃ mvayaṃ janitaḥ . yathā . savarṇāyāṃ saṃskṛtāyāṃ svayamutpāditamaurasaṃ vidyāt . iti baudhāyanaḥ .. (tathā manuḥ . 9 . 166 .
sve kṣetre saṃskṛtāyāntu svayamutpādayeddhi yam .
tamaurasaṃ vijānīyāt puttraṃ prathamakalpitam ..) auraso dharmapatnījaḥ ityādi yājñavalkyaḥ .. 2 . 131 ..
aurasyaḥ, puṃ strī, (uraso bhavaḥ . uras + yat . tataḥ svārthe'ṇ .) aurasaputtraḥ . ityamaraḥ .. (klī, uraso vakṣasa utpannam . vakṣobhavam . yathā śikṣāyām . 16 .
hakāraṃ pañcamairyuktamantaḥsthābhiśca saṃyutam . aurasyaṃ taṃ vijānīyāt kaṇṭhyamāhurasaṃyutam ..)
aurdhvadehikaṃ, tri, (ūrdhvadehāya bhavam . ūrdhvadeha + ṭhañ .) mṛtārthaṃ tadahardānam . ityamaraḥ .. yadahni mṛtastadahaḥprabhṛti sapiṇḍīkaraṇāt pūrbaṃ pretatṛptihetukaṃ yat piṇḍādidānaṃ tat . iti bharataḥ .. (puttradārādyavaśyabhartavyapīḍanena yatpāralaukikadharmabuddhyā dānādi karoti tasya dāturjīvato mṛtasya ca taddānaṃ duḥkhaphalaṃ bhavati . yathā manuḥ 11 . 10 .
vṛtyānāmuparodhena yatkarotyaurdhvadehikam .
tadbhavatyasukhodarkaṃ jīvataśca mṛtasya ca .. tathā rāmāyaṇe 2 . 77 . 3 .
dāsīrdāsāṃśca yānāni veśmāni sumahānti ca .
brāhmaṇebhyo dadau putro rājñastasyaurdhvadehikam .. (aurdhvadaihikam ityapi syāt ..)
aurdhvaśrotasikaḥ, triṃ, (ūrdhvaśrotas + ṭhañ .) śaivaḥ . iti trikāṇḍaśeṣaḥ .. (aurdhvasrotasikaḥ . ityapi syāt ..)
aurvaṃ, klī, (urvyāṃ bhavam . urvī + aṇ .) pāṃśavalavaṇam . iti rājanirghaṇṭaḥ ..
aurvaḥ, puṃ, (aurvāt bhṛguvaṃśīyāt ṛṣerjātaḥ . aurva + aṇ . aurvarṣikrodhajatvāttathātvam .) vāḍavānalaḥ . ityamaraḥ .. sa tu bhūgolasya dakṣiṇasīmā . tatra sarve narakāḥ daityāśca vasanti . iti siddhāntaśiromaṇiḥ .. svanāmakhyāto bhṛguvaṃśīyaṛṣibhedaḥ . tajjanmādikathā, mahābhārate caitrarathaparbaṇi 179 adhyāye . uktā . yathā --
tato bhahītalaṃ tāta kṣatriyeṇa yadṛcchayā .
khanatādhigataṃ vittaṃ kenacidbhṛguveśmani ..
tadvittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ .
avamanya tataḥ krodhādbhṛgaṃstāścharaṇāgatān ..
nijarghnaḥ parameṣvāsāḥ sarvāṃstānniśitaiḥ śaraiḥ .
āgarbhādavakṛntantaśceruḥ sarvāṃ vandhasurām ..
tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāttadā .
bhṛgupatnyo giriṃ durgaṃ himavantaṃ prapedire ..
tāsāmanyatamā garbhaṃ bhayāddadhre mahaujasam .
ūruṇaikena vāmorurbhartuḥ kulavivṛddhaye ..
tadgarbhamupalabhyāśu brāhmaṇī yā bhayārditā .
gatvaikā kathayāmāsa kṣatriyāṇāmupahvare ..
tataste kṣatriyā jagmustaṃ garbhaṃ hantumudyatāḥ .
dadṛśurbrāhmaṇīṃ te'tha dīpyamānāṃ svatejasā ..
atha garbhaḥ sa bhittvoru brāhmaṇyā nirjagāma ha .
muṣṇan dṛṣṭīḥ kṣatriyānāṃ madhyāhnaiva bhāskaraḥ ..
tataścakṣurvihīnāste giridurgeṣu babhramuḥ .. ayamaurvastu pitṛbadhāmaṣāt kṣatriyabadhe kṛtapratijña ugre tapasi vartamānaḥ pitṛbhirnivāritaḥ . tato vṛthāpratijño nāhaṃ bhavitumutsahe iti jātaśaṅkaḥ amoghatvācca krodhavahveḥ pitṝnuktavān . yathā tatraiva 181 adhyāye .
yaścāyaṃ manyujo me'gnirlokānādātumicchati .
dahedeṣa ca māmeva nigṛhītaḥ svatejasā ..
bhabatāñca vijānāmi sarvalokahitepsutām .
tasmādvidhadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ ..
pitara ūcuḥ .
ya eṣa manyujaste'gnirlokānādātumicchati .
apsu taṃ muñca bhadrante lokā hyapsu pratiṣṭhitāḥ ..
āpomayāḥ sarvarasāḥ sarvamāpomayaṃ jagat .
tasmādapsu vimuñcemaṃ krodhāgniṃ dvijasattama ..
ayaṃ tiṣṭhatu te vipra yadicchasi mahodadhau ..
manyujo'gnirdahannāpo lokā hyāpomayāḥ smṛtāḥ ..
evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati .
nacaivaṃ samarā lokā gamiṣyanti parābhavam ..
vaśiṣṭha uvāca .
tataśca krodhajaṃ tāta aurvo'gniṃ varuṇālaye .
utsasarja sa caivāpa upayuṅkte mahodadhau ..
mahaddhayaśiro bhūtvā yattadvedavido viduḥ ..) (urvasyāpatyam .) pañcapravarāntargatamuniviśeṣaḥ . iti purāṇam ..
aurvaśeyaḥ, pu, (urvaśyāḥ apatyam . urvaśī + ḍhak .) agastyamuniḥ . iti hemacandraḥ .. (asya janmakathā purāṇeṣūktā yathā,
tayorādityayoḥ satre dṛṣṭvāpasarasamurvaśīm .
retaścaskanda tat kumbhe nyapatadvāśatīvare ..
tenaiva tu muhūrtena vīryavantau tapasvinau .
agastyaśca vaśiṣṭhaśca dvāvṛṣī saṃbabhūvatuḥ .. urvaśīgarbhajātāḥ purūravasaḥ sapta putrāḥ . tatkathā harivaṃśe 25 adhyāye draṣṭavyā ..)
aulūkaṃ, klī, (ulūkānāṃ samūhaḥ . añ .) ulūkasamūhaḥ . iti jaṭādharaḥ .. pecāra jhāṃk iti bhāṣā ..
[Page 1,307b]
aulūkyaḥ, puṃ, (ulūkasya munerapatyaṃ pumān . ulūka + gargāditvāt yañ .) vaiśeṣikaḥ . vaiśeṣikadarśanavettā . iti hemacandraḥ .. (ayaṃ khalu kaṇādaityākhyayā prasiddhaḥ ..)
auśīraṃ, klī, (uśyate . vaś + īran . prajñādyaṇ . 5 . 439 . yadvā uśīrasyedaṃ tasyedam . 4 . 3 . 120 . ityaṇ .) śayanāsanam . ityamaraḥ .. śayanaṃ svāpaḥ śayyā vā āsanaṃ pīṭhādi . śayanāsanaṃ samudivamiti svāmī . pṛthagiti subhūtiḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, mahābhārate rājadharmānuśāsanaparbaṇi 12 . 60 . 31 .
chatraṃ veṣṭanamauśīramupānadvyajanāni ca .
yātayāmāni deyāni śūdrāya paricāriṇe ..) uśīrajam . cāmaram . daṇḍaḥ . iti hemacandraḥ ..
auśīraḥ, puṃ, (uśīrasyāyam . uśīra + aṇ .) cāmaradaṇḍaḥ . ityamaraḥ ..
auṣaṇaṃ, klī, (uṣaṇa + bhāvārthe aṇ .) kaṭurasaḥ . uṣaṇaṃ marīcaṃ tasya bhāvaḥ ..
auṣadhaṃ, klī, (oṣadheridam . oṣadhireva vā oṣadherajātau 5 . 4 . 37 . ityaṇ .) roganāśakadravyaṃ . oṣadhibhavaṃ bhavārthe ṣṇapratyayaḥ . tatparyāyaḥ . bheṣajam 2 bhaiṣajyam 3 agadaḥ 4 jāyuḥ 5 . ityamaraḥ .. jaitram 6 āyuryogaḥ 7 gadārātiḥ 8 amṛtam 9 āyurdravyam 10 . iti vaidyakam ..
(śodhanaṃ śamanañceti samāsādauṣadhaṃ dvidhā .
śarīrajānāṃ doṣāṇāṃ krameṇa paramauṣadham ..
vastirvireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu .
dhīrdhairyātmādivijñānaṃ manodoṣauṣadhamparam .. iti vābhaṭe sūtrasthāne . 1 adhyāye ..
dhanvasādhāraṇe deśe same sanmṛttike śucau .
śmaśānacaityāyatanaśvabhrabalmīkavarjite ..
mṛdau pradakṣiṇajale kuśarohiṣasaṃsmṛte .
aphālakṛṣṭe'nākrānte pādapairbalavattaraiḥ ..
śasyate bheṣajaṃ jātaṃ yuktavarṇarasādibhiḥ .
jantvadagdhaṃ davādagdhamavidagdhañca vaikṛtaiḥ ..
bhūtaiśchāyātapāmrādyairyathākālañca sevitam .
avagāḍhamahāmūlamudīcīṃ diśamāśritam ..
atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ .
gṛhṇīyādauṣadhaṃ susthaṃ sthitaṃ kāle ca kalpayet ..
sakṣīraṃ tadasampattāvanatikrāntavatsaram .
ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ .. iti tatraiva kalpasthāne . 6 adhyāye ..
yathāvidhaṃ yathāśastraṃ yathāgniraśaniryathā .
tathauṣadhamavijñātaṃ vijñātamamṛtaṃ yathā ..
auṣadhaṃ hyanabhijñātaṃ nāmarūpaguṇaistribhiḥ .
vijñātamapi duryuktamanarthāyopapadyate ..
yogādapi viṣaṃ tīkṣṇamuttamaṃ bheṣajaṃ bhavet .
bheṣajaṃ vāpi duryuktaṃ tīkṣṇaṃ sampadyate viṣam ..
tasmānna bhiṣajā yuktaṃ yuktivāhyena bheṣajam .
dhīmatā kiñcidādeyaṃ jīvitārogyakāṅkṣiṇā ..
kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ .
saśeṣamāturaṃ kuryānnatvajñamatamauṣadham ..
tadeva yuktaṃ bhaiṣajyaṃ yadārogyāya kalpate .
sa eva bhiṣajāṃ śreṣṭho rogebhyo yaḥ pramocayet .. iti carake sūtrasthāne . 1 adhyāye ..
karaṇaṃ punarbheṣajam . bheṣajaṃ nāma tadyadupakaraṇāyopakalpate bhiṣajo dhātusāmyābhinirvṛrtau prayatamānasya viśeṣataścopāyāttebhyaḥ taddvividhaṃ vyāpāśrayabhedāt . daivavyapāśrayaṃ yuktivyapāśrayañca . tatra daivavyapāśrayaṃ mantrauṣadhamaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi . yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ etaccaiva bheṣajamaṅgabhedādapi dvividhaṃ . dravyabhūtamadravyabhūtañca . tatra yaddravyabhūtaṃ tadupāyābhiplutam . upāyo nāma bhayadarśana-vismāpana-kṣobhaṇa-harṣaṇa-bhartsana-badha-bandha-svapna-saṃvāhanādiramūrto bhāvaḥ yathoktāḥ siddhyupāyāśca . yattu dravyabhūtaṃ tadvamanādiṣu yogamupaiti .
tasyāpīyaṃ parīkṣā idamevaṃ prakṛtyā evaṃguṇamevaṃ prabhāvamasmin deśe jātamasminnṛtau evaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā mātrayā yuktamasmin ṛtau evaṃvidhasya puruṣasyaitāvantandoṣamapakarṣayati upaśamayati vā anyadapi caivaṃvidhaṃ bheṣajamabhūccānenānena vā viśeṣeṇa yuktamiti . iti ca tatrava vimānasthāne 8 adhyāye ..
paryāyānāha carakaścikitsāsthāne . 1 aḥ .
cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham .
prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam ..
vidyādbheṣajanāmāni bheṣajaṃ dvividhañca tat .
svasthasyaujaskaraṃ kiñcitkiñcidārtasya roganut ..
abheṣajañca dvividhaṃ bādhanaṃ sānubādhanam . tathā, suśrute sūtrasthāne 37 adhyāye yathā --
śvatabhraśarkarāśmaviṣamavalmīkaśmaśānādyatanadevatāyatanasikatābhiranupahatāmanūṣarāmabhaṅgurāmadūrādekāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta tasyāṃ jātamapi kṛmi-viṣa-śastrātapa-pavanadahana-toyasambādha-mārgairanupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyauṣadhabhūmiparīkṣāviśeṣasāmānyaṃ ..
viśeṣastu . tatrāśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā .. snigdhā śītalā sannodakāsnigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā .. nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā .. rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā'nilaguṇabhūyiṣṭhā .. mṛdvī samā śvabhravatyavyaktarasajalā sarvato'sāravṛkṣā mahāparbatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā ..
tatra kecidāhurācāryāḥ . prāvṛṭ-varṣā-śaraddhemanta-vasanta-grīṣmeṣu yathāsaṅkhyaṃ mūla-patra-tvakkṣīrasāra-phalānyāṃdadīteti tattu na samyak kasmāt saumyāgneyatvājjagataḥ . saumyānyauṣadhāni saumyeṣu ṛtuṣu ādadītāgneyānyāgneyeṣvevamavyāpannaguṇāni bhavanti .. saumyānyauṣadhāni saumyeṣu ṛtuṣu mṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurakhigvaśītāni jāyante . etena śeṣaṃ vyākhyātam ..
tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadītāgnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi . ubhayaguṇabhūyiṣṭhāyāmubhayato bhāgāni . ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanānyevaṃ balavattarāṇi bhavanti . sarvāṇyeva cābhinavānyanyatra madhu-ghṛta-guḍa-pippalī-viḍaṅgebhyaḥ . sarvāṇyeva sakṣīrāṇi vīryavanti teṣāmasampattāvanatikrāntasaṃvatsarāṇyādadīteti ..) nānārogaharauṣadhādiryathā . rudra uvāca .
evaṃ dhanvantarirviṣṇuḥ suśrutādīnuvāca ha .
hariḥ punarharāyāha nānārogān rugardanān .. hariruvāca .
sarvajvareṣu prathamaṃ kāryaṃ śaṅkara ! laṅghanam . kvathitodakapānañca tathā nirvātasevanam .. agnisvedo jvarāstvevaṃ nāśamāyānti hīśvara ! . vātajvaraharaḥ kvātho guḍūcyā mustakena ca .. durālabhayaiva kṛtaṃ pittajvaraharaṃ śṛṇu . śuṇṭhīparpaṭamustaiśca bālakośīracandanaiḥ .. sājyaḥ kvāthaḥ śleṣmajantu saśuṇṭhiḥ sadurālabhaḥ . sabālakaḥ sarvajvaraṃ saśuṇṭhiḥ sahaparpaṭaḥ .. kirātatiktakairvāpi guḍūcīśuṇṭhitiktakaiḥ . pittajvaraharaḥ syācca śṛṇvanyaṃ yogamuttamam .. vālakośīrapāṭhābhiḥ kaṇṭakārikamustakaiḥ . jvaranucca kṛtakvāthastathā vai suradāruṇā .. dhanyākanimbamustānāṃ samadhuḥ sa ca śaṅkara ! . paṭolapatrayuktaśca guḍūcītriphalāyutaḥ .. pīto'khilajvaraharaḥ kṣudhākṛdvātanuttvidam . harītakīpippalīnāmāmalīcitrakodbhavam .. cūrṇaṃ jalañca kvathitaṃ dhanyākośīraparpaṭaiḥ . āmalakyā guḍūcyā ca madhuyuktaṃ sacandanam .. samastajvaranut syācca sannipātaharaṃ śṛṇu . haridrānimbatriphalāmustakairdevadāruṇā .. kaṣāyaṃ kaṭurohiṇyā sapaṭolaṃ sapatrakam . tridoṣajvaranut syācca pītantu kvathitaṃ jalam .. kaṇṭakārināgareṇa guḍūcyā puṣkareṇa ca . jagdhvā nāgabalācūrṇaṃ śvāsakāsādinudbhavet .. kaphavātajvare deyaṃ jalamuṣṇaṃ pipāsine . maṇḍo vā mudgayūṣaṃ vā śālyannaṃ vātha yūṣavat .. jvarārtamānuṣe deyaṃ jvarahānistadā bhavet . viśvaparpaṭakośīraghanacandanasādhitam .. dadyāt suśītalaṃ vāri tṛṭchardijvaradāhanut . vilvādipañcamūlasya kvāthaḥ syādvātike jvare .. pācanaṃ pippalīmūlaṃ guḍūcīviśvabheṣajam . vātajvare tvayaṃ kvātho dattaḥ śāntikaraḥ paraḥ .. pittajvaranut samadhuḥ kvāthaḥ parpaṭanimbayoḥ . vidhāne kriyamāṇe'pi yasya saṃjñā na jāyate .. pādayostu lalāṭe vā dahellohaśalākayā . tiktā pāṭhā paṭolaśca viśālā triphalā trivṛt .. sakṣīro bhedanaḥ kvāthaḥ sarvajvaraviśodhanaḥ .. iti gāruḍe 179 adhyāyaḥ .. * .. bhagavānuvāca .
saptarātrāt prajāyante khalvīṭasya kacāḥ śubhāḥ . dagdhahastidantalepāt sājākṣīrarasāñjanāt .. bhṛṅgarājarasenaiva caturbhāgeṇa sādhitam . keśavṛddhikaraṃ tailaṃ guñjācūrṇānvitena ca .. elā māṃsī kuṣṭhamurāyuktamabhyaṅgataḥ śiva ! . guñjāphalaṃ mamāpyaiva lepanaṃ cendraluptanut .. āmrāsthicūrṇalepāddhi keśāḥ sūkṣmā bhavanti vai . baddhamūlā ghanā dīrghāḥ snigdhāḥ syurnotpatanti ca .. viḍaṅgagandhapāṣāṇasādhitaṃ tailamuttamam . sacaturguṇagomūtraṃ samanaḥśilameva ca .. śiro'bhyaṅgācchirojanmayūkālikhyākṣayaṃ nayet . navadagdhaśaṅkhacūrṇaghṛṣṭasīsakalepitāḥ .. kacāḥ ślakṣṇā mahākṛṣṇā bhavanti vṛṣabhadhvaja ! . bhṛṅgarājaṃ lohacūrṇaṃ triphalā vījapūrakam .. nīlī ca karavīrañca guḍametaiḥ samaiḥ śṛtam . palitānīha kṛṣṇāni kuryāllepānmahauṣadham .. āmrāsthimajjā triphalā nīlī ca bhṛṅgarājakam .. jīrṇaṃ pakvalauhacūrṇaṃ kāñjikaṃ kṛṣṇakeśakṛt .. cakramardakavījāni kuṣṭhameraṇḍamūlakam . atyuṣṇakāṃñjikaṃ piṣṭvā lepānmastakaroganut ..
saindhavañca vacā hiṅgu kuṣṭhaṃ nāgeśvaraṃ tathā . śatapuṣpā devadāru ebhistailantu sādhitam .. gopurīṣarasenaiva caturbhāgeṇa saṃyutam . tatkarṇabharaṇādrudra ! karṇaśūlaṃ kṣayaṃ nayet .. meṣamūtrasaindhavābhyāṃ karṇayorbharaṇāt śiva ! . karṇayoḥ pūtināśaḥ syāt kṛmisrāvādikasya ca .. mālatīpuṣpadalayo rasena bharaṇāt tathā . gojalenaiva pūreṇa karṇasrāvo vinaśyati .. kuṣṭhamāṣamarīcāni tagaraṃ madhu pippalī . apāmārgo'śvagandhā ca vṛhatī sitasarṣapāḥ .. yavāstilāḥ saindhavañca pādikodvartanaṃ śubham . liṅgabāhustanānāñca karṇayorṛddhikṛdbhavet ..
kaṭutailaṃ bhallātakaṃ vṛhatīphaladāḍimam . valkalaiḥ sādhitaṃ liptaṃ liṅgaṃ tena vivardhate .. iti gāruḍe 180 adhyāyaḥ .. * .. hariruvāca .
śobhāñjanapatrarasaṃ madhuyuktaṃ hi cakṣuṣoḥ . bharaṇādrogaharaṇaṃ bhavennāstyatra saṃśayaḥ .. aśītitilapuṣpāṇi jātyāśca kusumāni ca . bhayā nimbāmalā śuṇṭhī pippalī taṇḍulīyakam .. chāyāśuṣkāṃ vaṭiṃ kuryāt piṣṭvā taṇḍulavāriṇā . madhunā saha sā cākṣṇorañjanāttimirādinut .. vibhītakāsthimajjā tu śaṅkhanābhirmanaḥśilā . nimbapatramarīcāni ajāmūtreṇa peṣayet .. puṣpaṃ rātryandhatāṃ hanti timiraṃ paṭalaṃ tathā . caturbhāṃgāṇi śaṅkhasya tadardhena manaḥśilā .. saindhavañca tadardhena etat piṣṭodakena tu . chāyāśuṣkāntu vaṭikāṃ kṛtvā nayanamañjayet .. timiraṃ paṭalaṃ hanti piṭakasya mahauṣadham . trikaṭu triphalā caiva karañjasya phalāni ca .. saindhavaṃ rajanī dve ca bhṛṅgarājarasena hi . piṣṭvā tadañjanādeva timirādivināśanam .. aṭarūṣakamūlantu kāñjikāpiṣṭameva ca . tenākṣibhūrilepācca cakṣuḥśūlaṃ vinaśyati .. satakraṃ vadarīmūlaṃ pītamakṣivyathāṃ haret . saindhavaṃ kaṭutailañca apāmārgasya mūlakam .. kṣīrakāñjikasaṃghṛṣṭaṃ tāmrapātre ca tena ca . añjanāt piṭakasyaiva nāśo bhavati śaṅkara ! .. vilvanīlīkāramūlaṃ piṣṭamaśvajalena ca . anenāñjitamātreṇa naśyanti timirāṇi hi . pippalīkatakañcaiva haridrāmalakaṃ vacā . khadirapiṣṭavartiśca añjanaṃ netraroganut .. nīrapūrṇamukho dhauti vṛhadghātena yo'kṣiṇī . prabhāte netrarogaiśca nityaṃ sarvaiḥ pramucyate .. śuklairaṇḍasya mūlena patreṇāpi prasādhitam . chāgadugdhaṃ sekayuktaṃ cakṣuṣorvātaroganut .. candanaṃ saindhavaṃ vṛddhapalāśaśca harītakī . paṭolakusumaṃ nīlī cakrikā harate'ñjanāt .. gañjāmūlaṃ chāgamūtraghṛṣṭaṃ timiranucca tat . raupyatāmrasuvarṇānāṃ hastaghṛṣṭaṃ śalākayā .. ghṛtaṃ tadvamanaṃ rudra ! kāmalāvyādhināśanam . ghoṣāphalamathāghrātaṃ pītaṃ kāmalanāśanam ..
dūrvādāḍimapuṣpantu alaktakaharītakī . nāsāśiṃrāraktanut syānnasyādvai svarasena hi ..
supiṣṭaṃ jiṅginīmūlaṃ tadrasena vṛṣadhvaja ! . nasyadānādvinaśyeta nāsārśo nīlalohita ! ..
gavyaṃ ghṛtaṃ sarjarasaṃ rudra ! dhanyākasaindhavam . dhustūrakaṃ gairikañca etaiḥ sādhitasikthakam .. satailaṃ vraṇanut syācca sphuṭitoccaṭitodhare . jātīpatrañca carvitvā vidhṛtaṃ mukharoganut .. bhakṣyāt keśaravījasya dantāḥ syuścalitāḥ sthirāḥ
mustakaṃ kuṣṭhamelā ca yaṣṭīmadhukabālukam .. dhanyākametadadanānmukhadurgandhanut hara ! . kaṣāyaṃ kaṭukaṃ vāpi tiktaṃ vai tasya bhakṣaṇāt .. tailayuktasya nityaṃ syāt mukhadurgandhatākṣayaḥ . dantavraṇāni sarvāṇi kṣayaṃ gacchantyanena tu ..
kāñjikasya satailasya gaṇḍūṣakavalāsthitiḥ . tāmbūlacūrṇadagdhasya mukhasya vyādhinucchiva ! .. parityaktaḥ śleṣmagaṇaḥ śuṇṭhīcarvaṇato yathā . mātuluṅgadalānyelā yaṣṭīmadhu ca pippalī .. jātīpatramathaiṣāñca cūrṇaṃ līḍhaṃ tathā kṛtam . śephālikājaṭāyāśca carvaṇaṃ galaguṇṭhinut .. nāsāśirāraktakarṣānnaśyet śaṅkara ! jihvikā . rasaḥ śirīṣavījānāṃ haladasya caturguṇaḥ .. tena pakvena bhūteśa ! nasyaṃ mastakaroganut . galarogā vinaśyanti nasyamātreṇa tatkṣaṇāt .. dantakīṭavināśaḥ syāt guñjāmūlasya carvaṇāt . kākajaṅghā snuhī nīlī kaṣāyāmrakamūlakam .. dantākrāntaṃ dantajāṃśca krimīnnāśayate śiva ! .
ghṛtaṃ karkaṭapādena dugdhonmiśreṇa sādhitam .. tena cābhyaṅgitā dantāḥ kuryuḥ kaṭakaṭānnahi . liptāḥ karkaṭapādena kevalenātha vā dvijāḥ .. trisaptāhaṃ vāripiṣṭā jyotiṣmatyāḥ phalasya hi . majjābhayā ca śukrasya lepādaṅgakalaṅkanut ..
lodhrakuṅkumamañjiṣṭhā lohakālīyakāni ca . yavataṇḍu lametaiśca yaṣṭīmadhusamanvitaiḥ .. vāripiṣṭairvaktralepaḥ strīṇāṃ śobhanavaktrakṛt . dvibhāgacchāgadugdhena tailaprastantu sādhitam .. raktacandanamañjiṣṭhālākṣāṇāṃ karṣakeṇa vā . yaṣṭīmadhukuṅkumābhyāṃ saptāhānmukhakāntikṛṃt ..
śuṇṭhī ca pippalīcūrṇaṃ guḍūcī kaṇṭhakārikā . ebhiśca kvathitaṃ vāri pītañcāgniṃ karoti vai .. vātaśūlakṣayañcaiva surayakṣamakheśvara ! . karañjaparpaṭośīraṃ vṛṃhatī kaṭurohiṇī .. gokṣuraṃ kvathitaṃ tvebhirvāri pītaṃ śramāpaham . dāhapittajvaraṃ śoṣaṃ mūrchāñcaiva kṣayaṃ nayet ..
madhvājyapippalīcūrṇaṃ kvathitaṃ kṣīrasaṃyutam . pītaṃ hṛdrogakāsasya viṣamajvaranudbhavet .. kvāthauṣadhīnāṃ sarvāsāṃ karṣārdhaṃ grāhyameva ca . kyo'nurūpato jñeyo viśeṣo vṛṣabhadhvaja ! ..
dugdhaṃ pītantu saṃyuktaṃ gopurīṣarasena ca . viṣamajvaranut syācca kākajaṃghārasastathā .. saśuṇṭhīkvathitaṃ kṣīramajāyā jvaranudbhavet . yaṣṭīmadhu mustakañca saindhavaṃ vṛhatīphalam .. etairnasyapradānācca nidrā syāt puruṣasya ca . marīcamadhuśuṇṭhīnāṃ nasyānnidrā bhavecchiva ! .. mūlantu kākajaṅghāyā nidrākṛt syāt śiraḥsthitam .
siddhaṃ tailaṃ kāñjikena tathā sarjarasena ca .. śītodakasamāyuktaṃ lepāt santāpanāśanam . śoṇitajvaradāhebhyo jātasantāpanuttathā .. śūkaśaivālamanthāśca śuṇṭhīpāṣāṇabhedakam . śobhāñjanaṃ gokṣuraṃ vā varuṇacchadameva ca .. śobhāñjanasya mūlañca etaiḥ kvathitavāri ca . dattvā hiṅgu yavakṣāraṃ pītaṃ vātavināśanam ..
pippalī pippalīmūlaṃ tathā bhallātakaṃ śiva ! . vāryetaiḥ kvathitaṃ pītaṃ varaśūlāpasārakṛt .. aśvagandhāmūlakābhyāṃ siddhā valmīkamṛttikā . etayā mardanāt rudra ! urustambhaḥ praśāmyati ..
vṛhatīkasya vai mūlaṃ saṃpiṣṭamudakena ca . pītaṃ jhijjhinivātasya vipāṭanakṛdeva ca .. pītaṃ takreṇa mūlaṃ ca ārdrasya tagarasya ca . haret jhijjhinivātaṃ vai vṛkṣamindrāśaniryathā .. asthisaṃhāramekena bhaktena saha khāditam . pītaṃ māṃsarasenāpi vātanuccāsthibhaṅgahṛt ..
ghṛtaliptaṃ śaktukañca chāgakṣīreṇa saṃyutam . tallepāt pādayornaśyet santāpo nātra saṃśayaḥ .. madhvājyaṃ saindhavaṃ sikthaṃ guḍagairikaguggulaiḥ . sasarjarasaḥ sphuṭitaḥ komalo'ṅighraśca lepanāt .. kaṭutailena lipto va vidhramāgnau pratāpitaḥ . mṛttikākhāditaḥ pādaḥ samaḥ syādvṛṣabhadhvaja ! ..
sarjarasaḥ sikthakañca jīrakañca harītakī . tatsādhitaghṛtābhyaṅgo hyagnidagdhavyathāpanut .. tilatailañcāgnidagdhayavabhasmasamanvitam . agnidagdhaṃ vraṇaṃ naśyedbahuśaḥ kṛtalepataḥ ..
navanītaṃ māhiṣañca dugdhapiṣṭatilāni ca . bhallātakavraṇaṃ naśyet hṛcchalyaṃ tasya lepataḥ ..
śarapuṅkhā lajjālukā pāṭhā caiṣāntu mūlakam . jalapiṣṭaṃ tasya lepāt śastrāghātaḥ praśāmyati .. mūlañca kākajaṅghāyāstrirātreṇaiva śeṣataḥ . pākapūtivedanāñca hanti vai rohite vraṇe ..
sajalaṃ tilatailañca apāmārgasya mūlakam . tatsekadānānnaśyeta prahārodbhavavedanā ..
abhayā saindhavaṃ śuṇṭhiretat piṣṭvodakena tu . bhakṣayitvā hyajīrṇasya nāśo bhavati śaṅkara ! .. kaṭibaddhaṃ nimbamūlamakṣiśūlaharaṃ bhavet . śaṇamūlaṃ satāmbūlaṃ pītamindriyakampahṛt .. annasiddhaṃ haridrā ca śvetasarṣapamūlakam . vījāni maṅgaladine eṣāmudvartanaṃ samam .. saptarātraprayogeṇa śubhadehakaraṃ bhavet .
śvetāparājitāpatraṃ nimbapatrarasena tu .. nasyadānāt ḍākinīnāṃ mātṝṇāṃ brahmarakṣasām . mokṣaḥ syānmadhusāreṇa nasyācca vṛṣabhadhvaja ! ..
mūlaṃ śvetajayantyāśca puṣyarkṣe tu samāhṛtam . śvetāparājitārkasya tathā citrasya mūlakam .. kṛtvā tu vaṭikāṃ nārī tilakena vaśī bhavet ..
pippalī lohacūrṇantu śuṇṭhiścāmalakāni ca . samāni rudra ! jānīyāt saindhavaṃ madhu śarkarā .. udumbarapramāṇena saptāhaṃ bhakṣaṇāt samam . pumāṃśca balavān syācca jīvedvarṣaśatadvayam .. oṃ ṭha ṭha ṭha iti . sarvavaśyaprayogeṣu prayuktaḥ sarvakāmakṛt .. saṃgṛhya vṛkṣāt kākasya nilayaṃ pradahecca tat . citāgnau bhasma tacchatrordattaṃ śirasi śaṅkara ! .. tamuccāṭayate rudra ! śṛṇu taṃ yogamuttamam . nikṣiptañca purīṣaṃ vai vanamūṣikacarmaṇi .. kaṭyāṃ tantu nibaddhaṃ vai kuryānmalanirodhanam .
kṛṣṇakākasya raktena yasya nāma pralikhyate .. cūtadale'medhyamadhye tato nikṣipyate hara ! . sa khādyate kākavṛndairnārī puruṣa eva vā .. śarkarā madhvajākṣīraṃ tilagokṣurakaṃ samam . pāṇḍutvaṃ nāśayedrudra ! āsvāditamidaṃ hara ! ..
ulūkakṛṣṇakākasya cillasyātha samicchatas . rudhireṇa samāyuktaṃ yayornāmnā ca hūyate .. tayordvayormahāvairaṃ bhavennāstyatra saṃśayaḥ . bhāvitaṃ ṛkṣadugdhena rohitasya śaśasya ca .. māṃsaṃ tatsādhitaṃ tailaṃ tadabhyaṅgaśca roganut .
candanodakanasyāttu romotthānaṃ bhavet punaḥ .. haste lāṅgalikākandaṃ gṛhītaṃ tena lepitam . śarīraṃ yena sa pumān buddherdarpaṃ vyapohati .. parākrameṇa yuktasya śūrasya puruṣasya hi . vartiryasya purīṣeṇa kṛtagarbhā tu bhāvitā .. mayūrarudhireṇaiva jīvamāharate śiva ! . jvaritānāṃ bhujaṅgānāṃ vilasthānāmapīśvara ! .. dehaścitāgnau dagdhastu sarpasyājagarasya hi . tadbhasma sammakhe kṣiptaṃ śatrūṇāṃ bhaṅgakṛdbhavet .. mantreṇānena tat kṣiptaṃ mahābhaṅgakaraṃ ripoḥ . oṃ ṭha ṭha ṭha ṭhāhī ṭhāhī ṭhāhī svāhā . oṃ udaraḥ pāhī pāhī svāhā ..
sudarśanāyā mūlantu puṣyarkṣe tu samāhṛtam . niḥkṣiptaṃ gṛhamadhye tu bhujaṅgā varjayanti tam ..
mārjārapalalaṃ viṣṭhā haritālañca bhāvitam . chāgamūtreṇa tallipto mūṣiko mūṣikān haret .. yukto hi mandire rudra ! nātra kāryā vicāraṇā .
triphalārjunapuṣpāṇi bhallātakaśirīṣakam .. lākṣā sarjarasaścaiva viḍaṅgaścaiva gugguluḥ . etairdhūpo makṣikāṇāṃ maśakānāṃ vināśanaḥ .. iti gāruḍe 181 adhyāyaḥ .. * .. hariruvāca .
brahmadaṇḍī vacā kuṣṭhaṃ priyaṅgurnāgakeśaram . dadyāttāmbūlasaṃyuktaṃ strīṇāṃ mantreṇa tadvaśam .. oṃ nārāyaṇāyeti svāhā . tāmbūlaṃ yasya dīyeta sa vaśī syāt samantrataḥ . oṃ hari hari svāhā ..
godantaharitālañca saṃyuktaṃ kākajihvayā . cūrṇaṃ kṛtvā yasya śire dīyate sa vaśī bhavet .. śvetasarṣapanirmālyaṃ yadgṛhe tadvicālakṛt . vaibhītakaṃ śākhoṭakaṃ mūlaṃ patrañca saṃyutam .. sthāpyate yadgṛhadvāre tatra vai kalaho bhavet ..
khañjarīṭasya māṃsantu madhunā saha peṣayet . ṛtukāle yonilepāt puruṣo dāsatāmiyāt ..
aguru gugguluñcaiva nīlotpalasamanvitam . guḍena dhūpayitvā tu rājadvāre priyo bhavet ..
śvetāparājitāmūlaṃ piṣṭaṃ rocanayā yutam . yaṃ paśyettilakenaiva vaśī kuryānnṛpālaye ..
kākajihvā vacā kuṣṭhaṃ nimbapatraṃ sakuṅkumam . ātmaraktaṃ sabhāveyaṃ vaśī bhavati mānavaḥ ..
āraṇyasya viḍālasya gṛhītvā rudhiraṃ śubham . karañjataile tadbhāvya rudrāgneḥ kañjvalaṃ tataḥ .. pātayet padmasūtreṇa adṛśyaḥ syāt tadañjanāt ..
oṃ namaḥ khaḍgavajrapāṇaye mahāyakṣasenāpataye svāhā . oṃ vakra hrīṃ hrīṃ varasaṃyuktā tvaritā vidyā oṃ mātaścauraṃ stambhaya svāhā .
sahasraṃ parijapyā tu vidyeyaṃ cauravāriṇī . mahāsugandhikāmūlaṃ śukraṃ stambhet kraṭau sthitam ..
oṃ namaḥ sarvasattvebhyo namaḥ siddhiṃ kuru kuru svāhā .
saptābhimantritaṃ kṛtvā karavīrasya puṣpakam . strīṇāmagre bhrāmayecca kṣaṇādvai sā vaśā bhavet ..
brahmadaṇḍī vacā patraṃ madhunā saha peṣayet . aṅgalepācca vanitā nānyaṃ bhartāramicchati ..
puttradaṇḍīśiphā vaktre kṣiptā śukrasya stambhanam . mūlaṃ jayantyā vaktrasthaṃ vyavahāre jayapradam ..
aparājitāśiphāṃ dadyānnīlotpalasamanvitām . tāmbūlena pradānācca vaśīkaraṇamuttamam .. rocanānāgapuṣpāṇi vilvapuṣpaṃ priyaṅgavaḥ . kuṅkumaṃ candanañcaiva tilakena jagadvaśet .. oṃ hrāṃ gauri devi saubhāgyaṃ puttravaśyādi dehi me . oṃ hrīṃ lakṣmi ! dehi saubhāgyaṃ sarvatrailokyamohanam ..
durālabhā vacā kuṣṭhaṃ kuṅkumañca śatāvarī . tilatailena saṃyuktaṃ yonilepādvaśo naraḥ ..
nimbakāṣṭhasya dhūpena dhūpayitvā bhagaṃ striyāḥ . mubhagā syāt sā ca rudra ! patirdāso bhaviṣyati .. māhiṣaṃ navanītañca kuṣṭhañca madhuyaṣṭikā . saubhāgyaṃ bhagalepācca patirdāso bhavettadā .. madhuyaṣṭiñca tairdadyādgokṣīraṃ kaṇṭakārikā . etāni samabhāgāni pibeduṣṇena vāriṇā .. caturbhāgāvaśeṣeṇa garbhasambhavamuttamam ..
mātuluṅgasya vījāni kṣīreṇa saha bhāvayet .. tatpītvā labhate garbhaṃ nātra kāryā vicāraṇā . mātuluṅgasya vījāni mūlānyeraṇḍakasya ca .. ghṛtena saha saṃyojya pāyayet puttrakāṅkṣiṇīm . aśvagandhāghṛtaṃ dugdhaṃ kvathitaṃ puttrakārakam ..
palāśasya tu vījāni kṣaudreṇa saha peṣayet . rajasvalā tu pītvā syāt puṣpagarbhavivarjitā .. iti gāruḍe 182 adhyāyaḥ .. * .. hariruvāca . haritālaṃ yavakṣāraṃ patrāṅgaṃ raktacandanam . jātī hiṅgulakaṃ lākṣā pakvatailena peṣayet .. harītakīkaṣāyena ghṛṣṭvā dantān pralepayet . dantāḥ syurlohitāḥ puṃsaḥ śvetā rudra ! na saṃśayaḥ ..
mūlakaṃ svedamagnau tu rasaṃ tasya prapeṣayet . karṇayoḥ pūraṇāttena karṇasrāvo vinaśyati .. arkapatraṃ gṛhītvā tu mandāgnau tāpayecchanaiḥ . niṣpīḍya pūrayet karṇau karṇaśūlaṃ vinaśyati .. priyaḍgumadhukāmbaṣṭhādhātakyutpalapaktibhiḥ . mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca .. pacettailaṃ tathā śuṣkakṣāro hiṅgu mahauṣadham . śatapuṣpā vacā kuṣṭhaṃ dāru śigru rasāyanam .. sauvaccalaṃ yavakṣāraṃ tathā sarjikasaindhavam . bhujagrāntha viḍaṃ mustaṃ madhuyuktaṃ caturguṇam .. mātuluṅgarasastadvat kadalyāśca raso hi taiḥ . pakvatailaṃ haredāśu srāvādīṃśca na saṃśayaḥ .. karṇayoḥ kṛmināśaḥ syāt kaṭutailasya pūraṇāt . haridrā nimvapatrāṇi pippalyo maricāni ca .. viḍaṅgaṃ bhadramustañca saptamaṃ viśvabheṣajam . gomūtreṇa ca piṣṭvaiva kṛtvā ca vaṭikāṃ hara ! .. ajīṇahṛdbhaveccaikā dvayaṃ viṣṭambhikāpaham . paṭalaṃ madhunā hanti gomūtreṇa tathārvudam .. eṣā ca śaṅkarī vartiḥ sarvanetrāmayāpahā . iti gāruḍe 183 adhyāyaḥ .. * .. hariruvāca .
vacā māṃsī ca vilvañca tagaraṃ padmakeśaram . nāgapuṣpaṃ priyaṅguñca samabhāgāni cūrṇayet .. anenādhūpito martyaḥ kāmavadvicarenmahīm .
karpūraṃ devadāruñca madhunā saha yojayet .. liṅkalepācca tenaiva vaśīkuryāt striyaṃ kila . maithunaṃ puruṣo gacchat gṛhṇīyāt svakamindriyam .. vāmahastana vāmañca hastaṃ yasyāḥ striyā lipet . āliptā strī vaśaṃ yāti nānyaṃ puruṣamicchati .. om raktacāsuṇḍe amukaṃ me vaśamānaya vaśamānaya hrīṃ hrauṃ hraḥ phaṭ .
imaṃ japtvāyutaṃ mantraṃ tilakena ca śaṅkara ! . goracanāsaṃyutena svaraktena vaśībhavet ..
saindhavaṃ kṛṣṇalavaṇaṃ sauvīraṃ matsyapittakam . madhu sarpiḥ sitāyuktaṃ strīṇāṃ tadbhagalepanam .. yaḥ pumān maithunaṃ gacchet nānyāṃ nārīṃ gamiṣyati ..
śaṅkhapuṣpī vacā māṃsī somarājī ca phalgukam .. māhiṣaṃ navanītañca gāḍhīkaraṇamuttamam . sanālāni ca padmāni kṣīreṇājyena peṣayet .. guṭikāṃ śoṣitāṃ kṛtvā nārī yonyāṃ praveśayet . daśavāraṃ prasūtāpi punaḥ kanyā bhaviṣyati ..
sarṣapāśca vacā caiva madanasya phalāni ca . mārjāraviṣṭhādhustūraḥstrīkeśena samanvitaḥ .. cāturthakaharo dhūpo ḍākinīñvaranāśanaḥ . arjunasya tu puṣpāṇi bhallātakaviḍaṅgake .. hrīverakaṃ sarjarasaṃ sauvīraṃ sarṣapāstathā . sarpayūkāmakṣikāṇāṃ dhūpo maśakanāśanaḥ .. bhūlatāyāśca cūrṇena stambhaḥ syāt yonipūraṇāt . tena lepayato yonau bhagastambhaśca jāyate .. iti gāruḍe 184 adhyāyaḥ .. * .. hariruvāca .
sāñjanañca ghṛtaṃ kṣaudraṃ lavaṇaṃ tāmrabhājane . ghṛṣṭaṃ payaḥsamāyuktaṃ cakṣuḥśūlaharaṃ param ..
haritakī vacā kuṣṭhaṃ pippalyo maricāni ca . vibhīlakasya vījāni haritālaṃ manaḥśilā .. sarvākṣirogānnaśyeyurajākṣīrasamanvitāḥ . tatkṣaṇāt puṣpanāśaḥ syāt mālatīkumumāñjanāt .. viḍaṅgaṃ saindhavaṃ kuṣṭhaṃ vyoṣaṃ hiṅgu manaḥśilā . kāse śvāse ca hikkāyāṃ lihyāt kṣaudraṃ ghṛtaplutam ..
pippalītriphalācūrṇaṃ madhunā lehayennaraḥ . naśyate pīnasaḥ kāsaḥ śvāsaśca balavattaraḥ .. samūlacitrakaṃ bhasma pippalīcūrṇakaṃ haret . kāsaṃ śvāsañca hikkāñca madhumiśraṃ vṛṣadhvaja ! ..
nīlotpalaṃ śarkarā ca madhukaṃ padmakaṃ samam . taṇḍulodakasaṃmiśraṃ praśamedraktvavikriyām ..
śuṇṭhī ca śarkarā caiva tathā kṣaudreṇa saṃyutā . kokilasvaraeva syāt gulikābhakṣamātrataḥ ..
haritālaṃ śaṅkhacūrṇaṃ kadalīdalabhasmanā . etaddravyeṇa codvartya lomaśātanamuttamam .. lavaṇaṃ haritālañca taṇḍulyāśca phalāni ca . lākṣārasasamāyuktaṃ lomaśātanamuttamam .. sudhā ca haritālañca śaṅkhaścaiva manaḥśilā . saindhavena sahaikatra chāgamūtreṇa peṣayet .. tatkṣaṇodvartanādeva lomaśātanamuttamam .
śaṅkhamāmalakīpatraṃ dhātakyāḥ kusumāni ca .. piṣṭvā tat payasā sārdhaṃ saptāhaṃ dhārayenmukhe . snigdhāḥ śvetāśca dantāśca bhavanti vimalaprabhāḥ .. iti gāruḍe 185 adhyāyaḥ .. * .. hariruvāca . śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam . hemante śiśire caiva varṣāsu dadhi śasyate .. bhukte ta śarkarā pītā navanītena buddhikṛt . guḍasya tu purāṇasya palamekantu bhakṣayet .. pratyahaṃ varṣamekantu nirantaramatho hara ! . strīsahasrañca gacchecca pumān balayuto hara ! ..
kuṣṭhaṃ sucūrṇitaṃ kṛtvā ghṛtamākṣikasaṃyutam . bhakṣaṇāt svapnavelāyāṃ balīpalitanāśanam ..
atasīmāṣagodhūmaṃ cūrṇaṃ kṛtvā ca pippalīm . ghṛtena lepayedgātramebhiḥ sārdhaṃ vicakṣaṇaḥ .. kandarpasadṛśo martyo bhavate nityabhakṣaṇāt . yavāstilā aśvagandhā muṣalā śaralā guḍam .. ebhiśca vaṭikāṃ jagdhvā taruṇo balavān bhavet .
hiṅgu sauvarcalaṃ śuṇṭhīṃ pītvā tu kvathitodakaiḥ .. pariṇāmākhyaśūlañca ajīrṇañcaiva naśyati ..
dhātakīṃ somarājīñca madhunā saha peṣayet . durbalaśca bhavet sthūlo nātra kāryā vicāraṇā . śarkarāmadhusaṃyuktaṃ navanītaṃ balī lihet .. kṣīrāśī ca kṣayī puṣṭimevājyairatulāṃ labhet ..
kulīracūrṇaṃ sakṣīraṃ pītañca kṣayaroganut . bhallātakaṃ viḍaṅgañca yavakṣārañca saindhavam . manaḥśilā śaṅkhacūrṇaṃ tailapakvaṃ tathaiva ca .. lomāni śātayatyeva nātra kāryā vicāraṇā ..
mālūrasya rasaṃ gṛhya jalaukāṃ tatra peṣayet . hastau tu lepayettena agnistambhanamuttamam .. śālmalīrasamādāya kharamūtre nidhāya tam . agnyāgāre kṣipettena agnistambhanamuttamam ..
vāyasī-udaraṃ gṛhya maṇḍūkavasayā saha . guṭikāṃ kārayettena tato'gnau prakṣipedvaśī . evametat prayogeṇa agnistambhanamuttamam ..
muṇḍītakavacāyuktaṃ marīcaṃ nāgaraṃ tathā . carvitvā ca imaṃ sadyo jihvayā jvalanaṃ lihet ..
gorocanābhṛṅgarājaṃ cūrṇīkṛtya ghṛtaṃ samam . divyāmbhasastu stambhaḥ syāt mantreṇānena vai tathā .. oṃ hyaṃ agnistambhanaṃ kuru . oṃ namo bhagavate jalaṃ stambhaya stambhaya saṃsa saṃsa keka keka cara cara . jalastambhanamantro'yaṃ jalaṃ stambhayate śiva ! ..
gṛdhrāsthi ca gavāsthi ca mṛtanirmālyameva ca . areryo nikhanet dvāre pañcatvamupayāti saḥ .. brahmadaṇḍī tu puṣpeṇa khāne pāne vaśīkarā .. yaṣṭīmadhupalaikena pakvamuṣṇodakaṃ pibet . viṣṭambhikāñca hṛcchūlaṃ haratyeva maheśvara ! .. oṃ hraḥ jaḥ .
mantro'yaṃ harate rudra ! sarpavṛścikajaṃ viṣam . pippalī navanītañca śṛṅgaverañca saindhavam .. marīcaṃ dadhi kuṣṭhañca nasye pāne viṣaṃ haret . triphalārdrakakuṣṭhañca candanaṃ ghṛtasaṃyutam .. etatpānācca lepācca viṣanāśo bhavecchiva ! . pārāvatasya cākṣīṇi haritālaṃ manaḥśilā .. eṣa yogo viṣaṃ hanti vainateya ivoragān ..
saindhavaṃ tryuṣaṇaṃ cūrṇaṃ dadhimadhvājyasaṃyutam . vṛścikasya viṣaṃ hanti lepo'yaṃ vṛṣabhadhvaja ! .
brahmadaṇḍītilān kvāthya cūrṇaṃ trikaṭukaṃ pibet . nāśayedrudra ! gulmāni nirodhaṃ raktameva ca .. pītvā kṣīraṃ kṣaudrayutaṃ nāśayedhṛdasṛgrujam .. aṭarūṣakamūlena bhagaṃ nābhiñca lepayet . sukhaṃ prasūyate nārī nātra kāryā vicāraṇā .. śarkarā madhusaṃyuktā pītā taṇḍu lavāriṇā . raktātisāraśamanaṃ bhavatīti vṛṣadhvaja ! .. iti gāruḍe 186 adhyāyaḥ .. * .. hariruvāca . marīcaṃ śṛṅgaverañca kuṭajatvacameva ca . pānācca grahaṇī naśyet śaśāṅkakṛtaśekhara ! .. pippalīṃ pippalīmūlaṃ marīcaṃ tagaraṃ vacām . devadārurasaṃ pāṭhāṃ kṣīreṇa saha peṣayet .. anenaiva prayogeṇa atīsāro vinaśyati ..
marīcatilapuṣpābhyāmañjanaṃ kāmalāpaham . harītakīsamaguḍā madhunā saha yojitā . virecanakarī rudra ! mavatīti na saṃśayaḥ .. triphalā citrakaṃ citraṃ tathā kaṭukarohiṇī ūrustambhaharo hyeṣa uttamantu virecanam .. harītakīṃ śṛṅgaveraṃ devadāru ca candanam . kvāthayecchāgadugdhena apāmārgasya mūlakam .. jaṅghāśūlamūrustambhaṃ saptarātreṇa nāśayet .. nāṭāñca śṛṅgaverañca sūkṣmacūrṇāni kārayet .. guggulaṃ guḍatulyañca gulikāmupayujya tu . vāyuṃ snāyugatañcaiva agnimāndyañca nāśayet .. śaṅkhapuṣpī tu puṣyeṇa samuddhṛtya sapatrikām . samūlīṃ chāgadugdhena apasmāraharāṃ pibet .. aśvagandhābhaye caiva udakena samaṃ pibet . raktapittaṃ vinaśyeta nātra kāryā vicāraṇā .. harītakīkuṣṭhacūrṇaṃ kṛtvā āsyañca pūrayet . śītaṃ pītvātha pānīyaṃ sarvacchardinivāraṇam .. guḍcī padmakāriṣṭaṃ dhanyākaṃ raktacandanam . pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt .. oṃ hrūṃ nama iti . śrotre baddhvā śaṅkhapuṣpīṃ jvaraṃ mantreṇa vai haret . oṃ jambhani stambhani vimohaya sarvavyādhīn me vajreṇa ṭha ṭha sarvavyādhīn me vajreṇa phaṭ . iti .. puṣpamaṣṭaśataṃ japtvā haste dattvātha na spṛśet . cāturthako jvaro rudra ! anye caiva jvarāstathā .. jambūphalaṃ haridrā ca sarpasyaiva ca kañcukam . svarvajvarāṇāṃ dhūpo'yaṃ hara ! cāturthakasya ca .. karavīraṃ bhṛṅgapatraṃ lavaṇaṃ kuṣṭhakarkaṭam . caturguṇena mūtreṇa pacettailaṃ harecca tat .. pāmāṃ vicarcikāṃ kuṣṭhamabhyaṅgāddhi vraṇāni vai .. pippalīmadhupānācca tathā madhurabhojanāt .. plīhā vinaśyate rudra ! tathā śūraṇasevanāt .. pippalīñca haridrāñca gomūtreṇa samanvitām .. prakṣipecca gudadvāre arśāṃsi vinivārayet . ajādugdhamārdrakañca pītaṃ plīhāpahaṃ bhavet .. saindhavañca viḍaṅgāni somarājī tu sarṣapāḥ . rajanī dve viṣāñcaiva gomūtreṇa ca peṣayet .. kuṣṭhanāśaśca tatkṣepānnimbapatrādanāttathā .. iti gāruḍe 187 adhyāyaḥ .. * .. hariruvāca . rajanīkadalīkṣāralepaḥ sidhmavināśanaḥ . kuṣṭhasya bhāgamekantu pathyābhāgadvayaṃ tathā .. uṣṇodakena saṃpītvā kaṭiśūlavināśanam . abhayā navanītañca śarkarā pippalīyutam .. pānādarśoharaṃ syācca nātra kāryā vicāraṇā . aṭarūṣakapatreṇa ghṛtaṃ mṛdvagninā pacet .. cūrṇaṃ kṛtvā tu lepo'yaṃ arśorogaharaḥ paraḥ .
gugguluṃ triphalāyuktaṃ pītvā naśyet bhagandaram .. ajājīṃ śṛṅgaverañca dadhimaṇḍena pāyayet . lavaṇena tu saṃyuktaṃ mūtrakṛcchravināśanam .. yavakṣāraḥ śarkarā ca mūtrakṛcchravināśanam ..
citāgniḥ khañjarīṭasya viṣṭhā pheno hayasya ca . śobhāñjanaṃ cāsanetraṃ nara etaistu dhūpitaḥ . adṛśyastridaśaiḥ savvaiḥ kiṃ punarmānavaiḥ śiva ! ..
tilatailaṃ yavāndagdhvā masiṃ kṛtvā tu lepayet . tenaiva saha tailena agnidagdhaḥ sukhī bhavet .. lajjāluḥ śarapuṃkhā ca lepaḥ sājyo harāgnihā . pañcāṅgaṃ kanakaṃ gṛhya ślakṣṇacūrṇantu kārayet .. dugdhaṃ dhūpaṃ tatra dattvā tatkṣaṇāt patate dhruvam . oṃ namo bhagavate chinda chinda jvarasya śiraḥ prajvalitaparaśupāṇipuruṣāya phaṭ . kare baddhvā tu nirguṇḍyā mūlaṃ jvaraharaṃ tataḥ . mūlañca śvetaguñjāyāḥ kṛtvā tat saptakhaṇḍakam .. haste baddhaṃ nāśayecca arśāṃsyeva na saṃśayaḥ ..
viṣṇukrāntājamūtreṇa cauravyāghrādirakṣaṇam . brahmadaṇḍyāstu mūlena sarvakarmāṇi kārayet ..
triphalāyāstu cūrṇantu sājyaṃ kuṣṭhaṃ vināśayet .. ājyaṃ punarṇavāvilvaiḥ pippalībhiśca sādhitam . haret hikkāśvāsakāsaṃ pītaṃ strīṇāñca garbhakṛt .. bhakṣayeccaivamādīni payasājyena pācitam . ghṛtaśarkarayā yuktaṃ śukraṃ syādakṣayaṃ tataḥ ..
viḍaṅgaṃ madhukaṃ pāṭhāṃ māṃsīṃ sarjarasantathā . haridrāṃ triphalāñcaiva apāmārgaṃ manaḥśilām .. uḍumbaraṃ dhātakīpuṣpaṃ tilatailena peṣayet . yoniṃ liṅgañca mṛkṣeta strīpuṃsoḥ syāt priyaṃ mithaḥ ..
punarṇavāmṛtā dūrvā kanakaṃ cendravāruṇī . vījenaiṣāṃ jātikāyā rasena rasamardanam .. kṛtvā dhamecca mūṣāyāṃ rasamāraṇamīritam ..
madhvājyasahitaṃ dugdhaṃ balīpalitanāśanam .. madhvājyaṃ guḍatāmrañca kareṇāmākṣikaṃ rasam . dhamanācca bhavedraupyaṃ suvarṇakaraṇaṃ śṛṇu .. pītaṃ dhustūrapuṣpañca sīsakasya palaṃ matam . pāṭhā lāṅgalaśākhā ca mūlamāvartanādbhavet .. tailaṃ dhustūravṛkṣasya tena dīpaṃ pradāpayet . samādhāvupaviṣṭantu gaganastho na paśyati .. rātrau ca sārṣapaṃ tailaṃ karṇaṃ khadyotasambhavam . taddīpaḥ prajvalet samyak agnijvālākalāpavat ..
kuñjarasya madārtasya svayaṃ netre śivāñjayet . saṃgrāmaṃ jayate so'pi mahāśūraśca jāyate ..
dantaṃ duṇḍubhasarpasya mukhe saṃgṛhya vai kṣipet . tiṣṭhate jalamadhye tu nirvikalpaṃ sthale yathā .. kumbhīranetradaṃṣṭrāṇi sāsthīni rudhiraṃ tathā . vaśātailasamāyuktamekatra tanniyojayet .. ātmānaṃ mrakṣayettena jale tiṣṭheddinatrayam . kumbhīrakasya netrāṇi hṛdayaṃ kacchapasya ca .. mūṣakasya vaśāsthīni śiśumāravaśā tathā . etānyekatra saṃsthāni jale tiṣṭhet yathā gṛhe ..
lohacūrṇaṃ takrapītaṃ pāṇḍurogaharaṃ bhavet . taṇḍulīyakagokṣuramūlaṃ pītaṃ payo'nvitam .. kāmalādiharaṃ proktaṃ mukharogaharaṃ tathā . jātīmūlaṃ takrapītaṃ kolimūlantu jīrṇakṛt .. satakrakāśamūlaṃ vā vākucīmūlameva vā . kāñjikena ca vākucyā mūlaṃ vai dantaroganut ..
athendravāruṇīmūlaṃ vāripītaṃ viṣādihṛt . balā cātibalā yaṣṭī śarkarā madhusaṃyutā .. bandhyāgabhakaraṃ pītaṃ nātra kāryā vicāraṇā ..
śvetāparājitāmūlaṃ pippalīśuṇṭhisaṃyutam . paripiṣṭaṃ śirolepāt śiraḥśūlavināśanam . śirorogaharaṃ lepāt guñjāmūlaṃ sakāñjikam ..
nirguṇḍikāśiphāṃ pītvā gaṇḍamālāvināśanam . ketakīpatrajaṃ kṣāraṃ guḍena saha bhakṣayet .. takreṇa śarapuṅkhāṃ vā pītvā plīhāṃ vināśayet ..
mātuluṅgasya niryāsaṃ guḍājyena samanvitam . vātapittajaśūlāni hanti vai pānayogataḥ . śuṇṭhīṃ sauvarcalaṃ hiṅgu pītvā hṛdayaroganut .. iti gāruḍe 188 adhyāyaḥ .. * .. hariruvāca . oṃ gaṃ gaṇapataye svāheti . ayaṃ gaṇapatermantro dhanavidyāpradāyakaḥ . imamaṣṭasahasrañca japtvā baddhvā śikhāntataḥ .. vyavahāre jayaḥ syācca śataṃ jāpyānnṛṇāṃ priyaḥ . tilānāntu ghṛtāktānāṃ kṛṣṇānāṃ rudra ! homayet .. aṣṭottarasahasrantu rājā vaśyastribhirdinaiḥ . aṣṭamyāñca caturdaśyāmupoṣyābhyarcya vighnarāṭ .. tilākṣatānāṃ juhuyādaṣṭottarasahasrakam . aparājitaḥ syādyuddhe ca atha cedudyame śiva ! .. japtvā cāṣṭasahasrantu tataścāṣṭaśatena ha . śikhāṃ baddhvā rājakule vyavahāre jayo bhavet .. hrīkāraṃ savisargañca prātaḥsūryasasadyutim . strīṇāṃ lalāṭe vinyasya vaśyatāṃ nayate dhruvam .. tathaiva nāsāmurasi dhyātaścaivopakārakṛt . susamāhitacittena nyastantu pramadālaye .. sakāmāṃ kāminīṃ kuryāt skhalanmadajalākulām . yastu juhuyādayutaṃ śuciḥ prayatamānasaḥ .. dṛṣṭimātre sadā tasya vaśamāyānti yoṣitaḥ ..
manaḥśilā patrakañca sagorocanakuṅkumam .. ebhiḥ kṛte ca tilake sadā strī vaśatāmiyāt ..
sahadevo bhṛṅgarājaḥ sitāparājitā vacā . tenaiva tilakaṃ kṛtvā trailokyaṃ vaśatāṃ nayet . gorocanā mīnapittamābhyāñca kṛtavartikām .. yaḥ pumāṃstilakaṃ kuryādvāmahastakaniṣṭhayā . sa karoti vaśaṃ sarvaṃ trailokyaṃ nātra saṃśayaḥ ..
gorocanā mahādeva ! ṛtuśoṇitabhāvitā . tato yā kṛtatilakā sā nārī yaṃ nirīkṣate .. tañca śarva ! vaśaṃ kuryānnātra kāryā vicāraṇā . nāgeśvarañca śaileyaṃ tvakpatrañca harītakī .. candanaṃ kuṣṭhasūkṣmailā raktaśālisamanvitā . etairdhūpo vaśakaraḥ smarabāṇa iveśvara ! ..
ratikāle mahādeva ! pārbatīpriya ! śaṅkara ! . nijaśukraṃ gṛhītvā tu vāmahastena yaḥ pumān .. kāminīcaraṇaṃ vāmaṃ limpet sa syāt striyāḥ priyaḥ . saindhavañca mahādeva . pārāvatamalaṃ madhu .. ebhirliptantu liṅga vai kāminīvaśakṛdbhavet . puṣpāṇi pañcaraktāni gṛhītvā yāni kāni ca .. taṇḍulañca priyaṅgañca peṣayedekayogataḥ . anena liptaliṅgasya kāminīvaśatāmiyāt .. hayalālā ca mañjiṣṭhā mālatīkusumāni ca . śvetasarṣapāṇyetaiśca liptaliṅgaḥ striyāḥ priyaḥ .. mūlantu kākajaṅghāyā dugdhapītantu śoṣanut .
aśvagandhānāgabalāguḍamāṃsaniṣeviṇām .. rūpaṃ bhavet yathā tadvannavayauvanacāriṇām ..
lauhacūrṇasamāyuktaṃ triphalācūrṇameva vā . madhunā khāditaṃ rudra ! pariṇāmākhyaśūlanut ..
kvathitodakapānantu śambūkākṣārakaṃ tathā . mṛgaśṛṅgaṃ hyagnidagdhaṃ gavyājyena samanvitam . pītaṃ hṛtpṛṣṭhaśūlānāṃ bhavennāśakaraṃ śiva ! ..
hiṅgu sauvarcalaṃ rudra ! vṛṣadhvaja ! mahauṣadham . ebhistu kvathitaṃ vāri pītaṃ vai sarvaśūlanut ..
apāmārgasya vai mūlaṃ sāmudralavaṇānvitam . āsvāditamajīrṇasya śūlasya syādvimardakam ..
vaṭarohāṅkuro rudra ! taṇḍalodakagharṣitaḥ . pītaḥ satakro'tīsāraṃ kṣayaṃ nayati śaṅkara ! ..
aṅkoṭhamūlaṃ karṣārdhaṃ piṣṭaṃ taṇḍulavāriṇā . sarvātisāragrahaṇīṃ pītaṃ harati bhūtapa ! .. marīcaśuṇṭhikuṭajatvakcūrṇantu guḍānvitam . kramāttaddviguṇaṃ pītaṃ grahaṇīvyādhināśanam ..
śvenāparājitāmūlaṃ haridrāsikthataṇḍulam . apāmārgatrikaṭukameṣāntu vaṭikāṃ śiva ! . visūcikāmahāvyādhiṃ haratyeva na saṃśayaḥ ..
triphalā trikaṭuścava śilājatu harītakī . ekaikameṣāṃ cūrṇantu madhunā ca vimiśritam . pītaṃ sarvapramehantu kṣayaṃ nayati śaṅkara ! ..
arkakṣīraṃ prasthamekaṃ tilatailaṃ tathaiva ca . manaḥśilā marīcānāṃ sindūrasya palaṃ palam .. cūrṇaṃ kṛtvā tāmrapātre tvātape śoṣayettataḥ . pītaṃ snuhīgataṃ dugdhaṃ saindhavaṃ śūlanudbhavet ..
trikaṭutriphalāyuktaṃ palāśāṣṭakasaindhavam . manaḥśilā nimbapatraṃ jātīpuṣpamajāpayaḥ .. tanmūtraṃ śaṅkhanābhiñca candanaṃ gharṣayettataḥ . ebhiśca vaṭikāṃ kṛtvā akṣiṇī cāñjayettataḥ .. naśyate paṭalaṃ kācaṃ puṣpañca timirādikam ..
vibhītakasya vai cūrṇaṃ samadhu śvāsanāśanam .. pippalītriphalācūrṇaṃ madhusaindhavasaṃyutam . sarvarogajvaraśvāsaśoṣapīnasahṛdbhavet .. devadārośca vai cṛrṇaṃ ajāmūtreṇa bhāvayet . ekaviṃśati vai vāramakṣiṇī tena cāñjayet .. rātryandhatā paṭalatā naśyediti viniścayaḥ . pippalī ketakaṃ rudra ! haridrāmalakaṃ vacā .. sarvākṣirogā naśyeyuḥ sakṣīrādañjanāttataḥ ..
kākajaṅghāśigrumūle mukhena vidhṛte śiva ! . carvitvā dantarogāṇāṃ vināśo hi bhaveddhara ! .. iti gāruḍe 189 adhyāyaḥ .. * .. hariruvāca .
pītaṃ sāraṃ guḍūcyāśca madhunā ca pramehanut . pītaṃ gohāliyāmūlaṃ tiladadhyājyasaṃyutam .. niruddhamūtraṃ kvathitaṃ pravartayati śaṅkara ! . tathā hikkāṃ haret pītā sauvarcalayutā murā ..
gorakṣakarkaṭīmūlaṃ piṣṭaṃ vāsyodakena ca . pītaṃ dinatrayeṇaiva nāśayet dantaśarkarām ..
piṣṭaṃ vai mālatīmūlaṃ grīṣmakāle samāhṛtam . sādhitaṃ chāgadugdhena pītaṃ śarkarayānvitam .. harenmūtranirodhañca haredvai pāṇḍuśarkarām ..
dvijayaṣṭyāśca vai mūlaṃ piṣṭaṃ taṇḍulavāriṇā . gaṇḍamālāṃ harellepāt kuruṇḍagalagaṇḍakam ..
rasāñjanaharītakyāścūrṇaṃ tenaiva guṇḍanāt . naśyedvai puruṣavyādhiṃ nātra kāryā vicāraṇā .. karavīramūlalepāt lepāt pūgaphalasya ca . puṃvyādhirnaśyate rudra ! yogamanyaṃ vadāmyaham ..
dantīmūlaṃ haridrā ca citrakaṃ tasya lepanāt . bhagandaravināśaḥ syādanyayogaṃ vadāmyaham .. jalaukājagdharaktantu bhagandaramumāpate ! .. triphalājalaghṛṣṭañca mārjārāsthivilepitam . tato na prasavet rudra ! nātra kāryā vicāraṇā ..
haridrā tvekavārantu snuhīkṣīreṇa bhāvitā . jhaṭityarśo nipatati tallepāt vṛṣabhadhvaja ! .. ghoṣāphalaṃ saindhavañca talliptārśaḥ patettathā . gavyājyaṃ sādhitaṃ pītaṃ palāśakṣāravāriṇā .. triguṇena trikaṭukamarśāṃsi kṣayayecchiva ! . vilvasya ca phalaṃ dagdhaṃ raktārśaso vināśanam ..
jagdhvā kṛṣṇatilānyeva navanītayutāni ca . yavakṣāraṃ śuṇṭhicūrṇaṃ yuktaṃ tulyaghṛtānvitam .. līḍhamagniṃ karotyeṣa pratyuṣe vṛṣabhadhvaja ! . śuṇṭhyā ca kvathitaṃ vāri pītañcāgniṃ karoti vai .. harītakī saindhavañca citrakaṃ rudra ! pippalī . cūrṇamuṣṇodakenaiṣāṃ pītañcātikṣudhākaram .. sājyaṃ śūkarabhāṃsaṃ vai pītaṃ cātikṣudhākaram .. iti gāruḍe 190 adhyāyaḥ .. * .. hariruvāca . hastikarṇasya vai mūlaṃ gṛhītvā cūrṇayeddhara ! . sarvarogavinirmuktaṃ cūrṇaṃ palaśataṃ śiva ! .. sakṣīraṃ bhakṣitaṃ kuryāt saptāhena vṛṣadhvaja ! . naraṃ śrutidharaṃ śūraṃ mṛgendragativikramam .. padmagaurapratīkāśaṃ yuktaṃ daśaśatāyuṣā . ṣoḍaśābdākṛtiṃ rudra ! satataṃ dugdhabhojanam .. madhusarpiḥsamāyuktaṃ jagdhamāyuskaraṃ bhavet . tajjagdhaṃ madhunā sārdhaṃ daśavarṣasahasriṇam .. kuryānnaraṃ śrutidharaṃ pramadrājanavallabham . dadhrā nityaṃ bhakṣitantu vajradehakaraṃ śiva ! .. kṛṣṇakeśasamāyuktaṃ naraṃ varṣasahasriṇam . tacca kāñjikasaṃyuktaṃ naraṃ kuryācca bhakṣitam .. śataśarṣaṃ divyadehaṃ balīpalitavarjitam . jagdhaṃ triphalayā yuktaṃ cakṣuṣmantaṃ karoti vai .. andhaḥ paśyettu cūrṇasya sājyasyaiva tu bhakṣaṇāt . mahiṣakṣīrasaṃyuktaṃ tallepaḥ kṛṣṇakeśakṛt .. khallīṭasya ca vai keśā bhavanti vṛṣabhadhvaja ! . tailayuktena cūrṇena balīpalitavarjitam .. tadudvartanamātreṇa sarvarogaiḥ pramucyate . sacchāgakṣīracūrṇena dṛṣṭiḥ ṣaṇmāsato'ñjanāt .. palāśasya tu vījāni śrāvaṇe vituṣāṇi ca . gṛhītvā navanītena teṣāṃ cūrṇantu bhakṣayet .. karṣārdhameva kulmāṣaṃ natvā nityaṃ hariṃ prabhum . yaṣṭiṃ purāṇadhānyaṃ syādambuvarjaṃ vṛṣadhvaja ! .. jīvedvarṣasahasrāṇi balīpalitavarjitaḥ ..
bhṛṅgarājasya vai cūrṇaṃ puṣyarkṣe tu samāhṛtam . viḍālapadamātrantu sasauvīrañca bhakṣayet . māsamātraprayogeṇa balīpalitavarjitaḥ .. śatāni pañca jīvecca navanāgabalo bhavet . bhavet śrutidharo rudra ! puṣyarkṣecaiva bhakṣayet .. iti gāruḍe 191 adhyāyaḥ .. * .. hariruvāca .
nirvraṇaḥ syāt pūyahīnaḥ prahāro ghṛtapūritaḥ . apāmārgasya vai mūlaṃ hastābhyāñca vimardayet .. tadrasena prahārasya raktasrāvo na pūraṇāt . rudra ! lāṅgalikāmūlaṃ hijjalasya tathaiva ca .. tena vraṇamukhaṃ liptaṃ śalyo niḥsarati vraṇāt . cirakālapraviṣṭo'pi tena mārgeṇa śaṅkara ! ..
dadhnā māhiṣeṇa yuktaṃ jagdhaṃ kodravabhaktakam . kaṅgumūlasya vai cūrṇaṃ dattaṃ nāḍīvraṇāpaham .. brahmayaṣṭiphalaṃ piṣṭaṃ vāriṇā tena lepataḥ . tena ghṛṣṭaṃ raktadoṣaḥ praṇaśyati na saṃśayaḥ .. yavabhasma viḍaṅgañca gandhapāṣāṇameva ca . śuṇṭhireṣāñcaiva cūrṇaṃ bhāvitaṃ rudhireṇa vai . kṛkalāśasya talliptaṃ arvudaṃ vidravecchiva ! ..
śobhāñjanasya vījāni atasīmasinā saha . gorasantu prapiṣṭvānyat granthikaṃ nāśayeddhi vai ..
śvetāparājitāmūlaṃ piṣṭa taṇḍulavāriṇā . tena nasyapradānāt syādbhūtavṛndasya vidravaḥ .. agastyapuṣpanasyo vai samarīcaśca bhūtahṛt .. bhujaṅgavarma vai hiṅgu nimbapatrāṇi vai yavāḥ . gaurasarṣapa ebhiḥ syāllepo bhūtaharaḥ kṛtaḥ .. gaurocanā marīcāni pippalī saindhavaṃ madhu . añjanaṃ kṛtamebhiḥ syāt grahabhūtaharaṃ śiva ! .. guggulūlūkapucchābhyāṃ dhūpo grahaharaḥ kṛtaḥ . cāturthikajvarairmuktaḥ kṛṣṇavastrābaguṇṭhitaḥ .. iti gāruḍe 192 adhyāyaḥ .. * .. hariruvāca .
śvetāparājitāpuṣparasenākṣṇośca pūraṇe . paṭalaṃ nāśamāyāti hyetaduttamamauṣadham ..
mūlaṃ gokṣurakasyaiva carvitvā nīlalohita ! . dantakīṭavyathāṃ naśyedandhāsuravimardana ! ..
nārī puṣpadine pītvā gokṣīreṇopavāsataḥ .. śvetārkasya tu vai mūlaṃ tasyāstadgulmaśūlanut .. śvetārkamūlaṃ vidhinā gṛhītaṃ pūrbasaṃsthitam . ṛtuśuddhā ca lalanā kaṭau baddhvā naro'tha vā . nārī puttraṃhi labhate surate vṛṣabhadhvaja ! .
hastabaddhaṃ palāśasya apāmārgasya vā hara ! . mūlaṃ sarvajvaraharaṃ bhūtapretādinudbhavet ..
pītaṃ vṛścikamūlantu paryuṣitajalena vai . sārdhaṃ vināśayeddāhajvarañca parameśvara ! . śikhāyāñcaiva tadbaddhaṃ bhavedekāhikādinut .. etat sakāñjikaṃ pītaṃ raktakuṣṭhajvarādinut . vāsyodakena pītaṃ tadvṛhadviṣaharaṃ bhavet .. yasya lajjālukāmūlaṃ dīyate bahuvetasā . sārdhaṃ sa vai vaśaṃ yāti pumān strī vā na saṃśayaḥ ..
piṣṭvā gavyaghṛtenaiva pāṭhāmūlaṃ pibettu yaḥ . garaṃ viṣaṃ tasya naśyennātra kāryā vicāraṇā .. vāsyodakayutaṃ mūlaṃ śirīṣasya yathā tathā . raktacitrakamūlasya śamanaṃ bharaṇāddhara ! .. karṇayoḥ kāmalāvyādhivināśaḥ syānna saṃśayaḥ ..
śvetakokilākṣamūlaṃ chāgīkṣīreṇa saṃyutam . trisaptāhena vai pītaṃ kṣayarogaṃ kṣayaṃ nayet .
nārikelasya vai puṣpaṃ chāgīkṣīreṇa saṃyutam . pibecca trividhastasya raktavāto vinaśyati ..
kuryāt sudarśanāmūlaṃ āditye tu samāhṛtam . kaṇṭhabaddhaṃ tryāhikādigrahabhūtavināśanam ..
puṣye dhavalaguñjāyā gṛhītaṃ mūlamuttamam . mukhe tu nihitaṃ rudra ! haret garaviṣaṃ bahu .. haste baddhaṃ kāṇḍanucca kaṇṭhabaddhaṃ grahādinut .. iti gāruḍe 193 adhyāyaḥ .. * .. hariruvāca . aparājitāyā mūlañca gomūtreṇa samanvitam . pītañcāpi haratyeva gaṇḍamālāṃ na saṃśayaḥ .. tathendravāruṇīmūlaṃ vidhinā pītamīśvara ! . jiṅginyeraṇḍakaṃ rudra ! śūkaśimbīsamanvitam .. śītodakañca tannasyo bāhugrīvāvyathāṃ haret ..
māhiṣaṃ navanītañca aśvagandhā ca pippalī . vacā kuṣṭhaṃ tvayaṃ lepo liṅgaśrotrastanardhikṛt ..
kuṣṭhanāgabalācūrṇaṃ navanītasamanvitam . tallepo yuvatīnāñca kuryānmanoharaṃ stanam ..
viṭapendravāruṇīmūlaṃ yasya nāmnā sudūrataḥ . nikṣipyate samutpāṭya tasya plīhā vinaśyati .. punarṇavāyāḥ śuklāyā mūlaṃ taṇḍulavāriṇā . pītaṃ vidradhi naśyecca nātra kāryā vicāraṇā ..
kadalī yavakṣārantu pānīyena prasādhitam . tadāsvādanānnaśyanti udaravyādhayo'khilāḥ .. vadarīkāravīmūlaṃ guḍājyena samanvitam . agninā sādhitaṃ jagdhvā kṛmīn sarvān haret śiva ! . nityaṃ nimbadalānāñca cūrṇamāmalakasya ca . pratyūṣe bhakṣayeccaiva tasya kuṣṭhaṃ vinaśyati ..
harītakī viḍaṅgañca haridrā sitasarṣapāḥ . somarājasya vījāni karañjasya ca saindhavam . gomūtrapiṣṭānyetāni kuṣṭharogaharāṇi ca .. ekaśca triphalābhāgastathā bhāgadvayaṃ śiva ! . somarājasya vījānāṃ jagdhaṃ pathyā ca dadrunut .. ambutakraṃ sagomūtraṃ kvathitaṃ lavaṇānvitam . kāṃsyaghṛṣṭaṃ kharaṃ lepāt kuṣṭhadadruvināśanam .. haridrā haritālañca dūrvāgomūtrasaindhavam . ayaṃ lepo hanti dadru pāmānaṃ vai garaṃ tathā .. somarājasya vījāni navanītayutāni ca . madhunāsvāditāni syuḥ śuklakuṣṭhaharāṇi vai . takrānupānato rudra ! nātra kāryā vicāraṇā ..
sitāparājitāmūlaṃ vartitaṃ vāsyavāriṇā . tallepo rudra ! māsena śuklakuṣṭhavināśanaḥ .. māhiṣaṃ navanītañca sindūrañca marīcakam . pāmā vilepitā naśyedbahulāpi vṛṣadhvaja ! .. viśuṣkagambhārimūlaṃ pakvakṣīreṇa saṃyutam . bhakṣitaṃ śuklapittasya vināśakaramīśvara ! .. mūlakasya ca vījāni apamārgarasena vai . piṣṭāni tena lepena sihlikā rudra ! naśyati ..
kadalīkṣārasaṃyuktā haridrā sihlikāpahā . rambhāpāmārgayoḥ kṣāra ekastailavimiśritaḥ .. tadabhyaṅgānmahādeva ! sadyaḥ sidhma vinaśyati . kuṣmāṇḍanālakṣārastu sagomūtraśca tattvacaḥ .. jalapiṣṭā haridrā ca siddhā mandānalena hi . māhiṣeṇa purīṣeṇa veṣṭitā vṛṣabhadhvaja ! .. asyā udvartanaṃ kuryādaṅgagauratvamīśvara ! . tilasarṣapasaṃyuktaṃ haridrādvayakuṣṭhakam .. tenodvartitadehaḥ syādujjvalaḥ surabhiḥ pumān . manoharaścānudinaṃ dūrvāṇāṃ kākajaṅghayā .. arjunasya tu puṣpāṇi jambupatrayutāni ca . salodhrāṇi ca tallepo dehadurgandhatāṃ haret .. mandoṣṇalodhranīraṃ vai cūrṇantu kanakasya ca . tenodvartitadehasya haredgrīṣmaprasārikām .. tvagdoṣaścaiva devendra ! gharmadoṣaśca naśyati . kākajaṅghodvartanañca aṅgarāgakaraṃ bhavet ..
yaṣṭīmadhu śarkarā ca vāsakasya raso madhu . etat pītaṃ raktapittakāmalāpāṇḍuroganut .. raktapittaṃ haret pīto vāsakasya raso madhu . svāpakāle toyapānāt pīnasaṃ prahitaṃ haret ..
vibhītakasya vai cūrṇaṃ pippalīsaindhavasya ca . pītaṃ sakāñjikaṃ hanti svarabhedaṃ maheśvara ! .. cūrṇamāmalakasyaiva pītaṃ śūlaharaṃ param ..
manaḥśilā balāmūlaṃ kākaparṇañca guggulum . jātīpatraṃ kolipatraṃ tathā caiva manaḥśilā . ebhiścaiva kṛtā vartirvadarāgnau maheśvara ! .. dhūmapānaṃ kāśaharaṃ nātra kāryā vicāraṇā ..
triphalāpippalīcūrṇaṃ bhakṣitaṃ madhunā yutam .. bhojanādau hi samadhu pipāsāṃ tvaritaṃ haret . vilvamūlañca samadhu guḍūcīkvathitaṃ jalam .. pītaṃ harecca trividhaṃ chardi vai nātra saṃśayaḥ . pītādūrvā chardinut syāt piṣṭā taṇḍulavāriṇā .. iti gāruḍe 194 adhyāyaḥ .. * .. hariruvāca .
punarṇavāyā mūlañca śvetaṃ puṣye samāhṛtam . vāripītaṃ tasya pārśve bhavaneṣu na pannagāḥ .. tārkṣaṃ mūrtiṃ vahedyo vai bhallūkadantanirmitām . sa pannagairna daśyeta yāvajjīvaṃ vṛṣadhvaja ! .. pibedgaruḍamūlaṃ yaḥ puṣyarkṣe rudra ! vāriṇā . tasminnapāstadaśanā nāgāḥ syurnātra saṃśayaḥ .. puṣye lajjālukāmūle hastabaddhe tu pannagān . gṛhṇīyāllepato vāpi nātra kāryā vicāraṇā .. puṣye śvetārkamūlañca pītaṃ śītena vāriṇā . naśyeta dantakaviṣaṃ karavīrādijaṃ viṣam .. mahākālasya vai mūlaṃ piṣṭaṃ tat kāñjikena vai . voḍramaṇḍalikānāñcatallepo harate viṣam .. taṇḍulīyakamūlañca piṣṭaṃ taṇḍalavāriṇā . ghṛtena saha pītantu haret sarpaviṣāṇi ca .. nīlī lajjālukāmūlaṃ piṣṭaṃ taṇḍulavāriṇā . pītvā daddaṣṭakaviṣaṃ naśyedekena cobhayoḥ .. kuṣmāṇḍakaphalarasaḥ saguḍaḥ sahaśarkaraḥ . pītaḥ sadugdho mohantu taddaṣṭasya viṣasya vai .. tathā kādravabhūtasya mohasya hara eva ca . yaṣṭīmadhusamāyuktā pītā ca sitaśarkarā .. sadugdhā ca trirātreṇa mūṣāviṣaharā bhavet ..
cumbukatrayapānācca vāṃriṇaḥ śītalasya vai . tāmbūlajagdharomāñca mukhalālā vinaśyati ..
ghṛtaṃ saśarkaraṃ pītvā madyapānamado na vai . kṛṣṇāṅkoṭhasya mūlena pītamtkvathitaṃ jalam . tato naśyeddāruviṣaṃ trirātreṇa maheśvara ! ..
uṣṇaṃ gavyaghṛtaṃ pītaṃ saindhavena samanvitam . nāśayettanmahādeva ! vedanāṃ vṛścikodbhavām .. kusumbhaṃ kuṅkumañcaiva haritālaṃ manaḥśilā . karañjapiśitañcaiva arkakīṭañca śālmalī .. viṣaṃ nṝṇāṃ vinaśyeta eteṣāṃ bhakṣaṇācchiva ! . dīpatailapradānācca daṃśe vṛścikaje śiva ! .. kharjurakaviṣaṃ naśyettadā vai nātra saṃśayaḥ . daṃśasthānaṃ vṛścikasya rudra ! gugguludhūpitam .. viṣaṃ naśyettato rudra ! tātra kāryā vicāraṇā ..
aṅkoṭhapatradhūpena naśyenmaṣikajaṃ viṣam .. nāgeśvaramarīcāni śuṇṭhī tagarapādikā . naśyenmadhumakṣikāyā eteṣāṃ lepato viṣam ..
śatapuṣpā saindhavañca sājyaṃ vā tena lepataḥ . śirīṣasya ca vījaṃ vai sitakṣīreṇa gharṣitam .. tallepena mahādeva ! naśyedundurujaṃ viṣam ..
jvalitāgninā visekī tathā dardurajaṃ viṣam .. dhustūrakarasonmiśraṃ kṣīrājyaguḍapānataḥ . śūnāṃ viṣaṃ vinaśyeta śaśāṅkakṛtaśekhara ! .. vaṭanimbaśamīnāñcavalkalaiḥ kvathitaṃ jalam . tatsekānnakhadantānāṃ naśyedva viṣavedanām .. devadāru haridrā ca gairikasya ca lepanāt . nāgeśvaraṃ haridre dve mañjiṣṭhā devadārukam . ebhirlepādvinaśyeta lūtāviṣamumāpate ! .. iti gāruḍe 195 adhyāyaḥ .. * .. hariruvāca .
ekaṃ punarṇavāmūlaṃ apāmārgasya vā śiva ! . sarasaṃ yonivikṣiptaṃ barāṅgasya vyathāṃ haret .. prasūtivedanāñcaiva taruṇīnāṃ vyathā haret ..
mūmikuṣmāṇḍamūlaṃ vai śālitaṇḍulavāriṇā . saptāhaṃ dugdhapītaṃ syāt strīṇāṃ bahupayaskaram .. rudrendravāruṇīmūlalepāt strīstanavedanā . naśyet ghṛtavipakvā ca kāryāvaśyaṃ tu pālikā . makṣitā sā maheśāna ! yoniśūlaṃ vināśayet .. pralepitā kāravellamūlenaiva vinirgatā . yoniḥ praveśamāyāti nātra kāryā vicāraṇā ..
nīlīpaṭolamūlāni sājyāni tilavāriṇā .. piṣṭānyeṣāṃ pralepo vai jvālāgardabharoganut ..
pāṭhāmūlaṃ rudra ! pītaṃ piṣṭaṃ taṇḍulavāriṇā . pāparogaharaṃ syācca kuṣṭhapānantathaiva ca .. vāsyodakañca samadhu pītamantargatasya vai . pāparogasya santāpanivṛttiṃ kurute śiva ! ..
kadalīmekucaṃ pītaṃ piṣṭvā taṇḍulavāriṇā . strīṇāñcaiva mahādeva ! raktasrāvaṃ hi vārayet .. ghṛtatulyā rudra ! lākṣā pītā kṣīreṇa vai saha . pradaraṃ harate rogaṃ nātra kāryā vicāraṇā ..
dvijayaṣṭītrikaṭukaṃ cūrṇaṃ pītaṃ harecchiva ! . tilakvāthena saṃyuktaṃ raktagulmaṃ striyā hara ! .. kusumasya nibaddhañca taruṇīnāṃ maheśvara ! . raktotpalasya vai kandaṃ śarkarātilasaṃyutam .. pītaṃ saśarkaraṃ strīṇāṃ dhārayet garbhapātanam . raktasrāvasya nāśaḥ syāt śītodakaniṣevanāt ..
pītantu kāñjikaṃ rudra ! kvathitaṃ śarapuṃkhayā . hiṅgusaindhavasaṃyuktaṃ śīghraṃ strīṇāṃ prasūtikṛt .. mātuluṅgasya vai mūlaṃ kaṭibaddhaṃ prasūtikṛt .
apāmārgasya vai mūlaṃ yonisthañca prasūtikṛt .. apāmārgasya vai mūle garbhavatyāstu nāmataḥ . utpāṭyamāne sakale puttraḥ syādanyathā sutā .. apāmārgasya vai mūle nārīṇāṃ śirasi sthite . garbhaśūlaṃ vinaśyeta nātra kāryā vicāraṇā ..
karpūramadanaphalamadhukaiḥ pūritaḥ śiva ! . yoniḥ śubhā syādvṛddhāyā yuvatyāḥ kiṃ punarhara ! ..
yasya bālasya tilakaḥ kṛto gorocanākhyayā . śarkarākuṣṭhapānañca dattaṃ sa syācca nirbhayaḥ .. viṣabhūtagrahādibhyo vyādhibhyo bālakaḥ śiva ! . śaṅkhanābhivacākuṣṭhalohānāṃ dhāraṇaṃ sadā .. bālānāmupasargebhyo rudra ! rakṣākaraṃ bhavet . palāśacūrṇaṃ samadhu gavyājyāmalakānvitam .. saviḍaṅgaṃ pītamātraṃ naraṃ kuryānmahāmatim . māsaikena mahādeva ! jarāmaraṇavarjitam .. palāśavījaṃ saghṛtaṃ tilamadhvanvitaṃ samam . saptāhaṃ bhakṣitaṃ rudra ! jarāṃ nayati saṃkṣayam ..
rudrāmalakacūrṇaṃ vai madhutailaghṛtānvitam . jagdhvā māṃsaṃ yuvā syācca naro vāgīśvaro bhavet .. śivāmalakacūrṇaṃ vai madhunā udakena vā . valāni kuryānnāsāyāḥ pratyūṣe bhakṣitaṃ śiva ! .. kuṣṭhacūrṇaṃ sāṭhyamadhu prātarjagdhvā mavennaraḥ . sākṣāt surabhideho vai jīvedvarṣasahasrakam ..
māṣasya bidalānyeva vituṣāṇi maheśvara ! . ghṛtamāvitaśuṣkāṇi mayasā sādhitāni vai .. śarkarājyapayobhiśca bhakṣayitvā ca kāmayet . strīṇāṃ śataṃ mahādeva ! tatkṣaṇānnātra saṃśayaḥ .. rasaścairaṇḍatailena gandhakena śubho bhavet . triphalodakasaṃghṛṣṭo balakṛdbhakṣaṇādbhavet .. dugdhaṃ vituṣamārṣañca śimbīvījaiśca sādhitam . apāmārgasya tailena pītaṃ strīśatakāmakṛt .. iti gāruḍe 196 adhyāyaḥ .. * .. hariruvāca .
yā gaurdveṣṭi svakaṃ vatsaṃ tasyā deyaṃ svakaṃ payaḥ . lavaṇena samāyuktaṃ tasyā vatsaḥ priyo bhavet ..
śuno'sthi kaṇṭhabaddhaṃ hi mahiṣīṇāṃ gavāntathā . kṛmijālaṃ pātayati sakalaṃ nātra saṃśayaḥ .. gojaṅgalābhipātaḥ syāt guñjāmūlasya bhakṣaṇāt . varuṇaphalasya rasaṃ kareṇa mathitaṃ śiva ! .. catuṣpādadvipadayoḥ kṛmijālaṃ nipātayet . vraṇañca śamayedrudra ! yavānāṃ pūraṇāttathā ..
gajamūtrasya vai pānaṃ gomahiṣyupasarganut . samasūraṃ śālivījaṃ pītaṃ takreṇa gharṣitam .. kṣīraṃ gomahiṣasyaiva goḥ puṃsaśca hitaṃ bhavet . patrañca śarapuṃṅkhāyā dattaṃ salavaṇaṃ śiva ! .. vārisphoṭaṃ hayānāñca veśarāṇāṃ vināśayet . aśvāśca sundaracchāyā bhavanti ca na saṃśayaḥ .. gṛhakumārīpatraṃ vai dattaṃ salavaṇaṃ hara ! . turaṅgamaveśarāṇāṃ kaṇḍunut syāddaśāhataḥ .. iti gāruḍe 197 adhyāyaḥ .. * .. hariruvāca .
citrakasyāṣṭabhāgāni śūraṇasya ca ṣoḍaśa . śuṇṭhyāścatvāri bhāgāni marīcānāṃ dvayaṃ tathā .. pippalī pippalīmūlaṃ viḍaṅgānāṃ catuṣṭayam . aṣṭau muṣalībhāgāśca triphalāyāścatuṣṭayam .. dviguṇena guḍenaiṣāṃ modakāni hi kārayet . tadbhakṣaṇamajīrṇaṃ hi pāṇḍurogañca kāmalām .. atiśroṇi ca mandāgniṃ plīhādyañca nivārayet . vilvāgnimanthaśyonākapāṭalāpāribhadrakam .. prasāraṇyaśvagandhā ca vṛhatī kaṇṭakārikā . balā cātibalā rāsnā śvadaṃṣṭrā ca punarṇavā .. eraṇḍaśārivā parṇī guḍūcī kapikaccharā . eṣāṃ daśapalān bhāgān kvāthayet salile'male .. tena pādāvaśeṣeṇa tailapātre vipācayet . ājaṃ vā yadi vā gavyaṃ kṣīraṃ dattvā caturguṇam .. śatāvarīrasañcaiva tailatulyaṃ pradāpayet . dravyāṇi yāni peṣyāṇi tāni vakṣyāmi tacchaṇu .. śatapuṣpā devadāru balā parṇī vacāguru . kuṣṭhaṃ māṃsī saindhavañca palamekaṃ punarṇavā .. pāne nasye tathābhyaṅge tailametat pradāpayet . hṛcchūlaṃ pārśvaśūlañca gaṇḍamālāñca nāśayet .. apasmāraṃ vātaraktamāyuṣmāṃśca pumān bhavet . garṭhbhamaśvatarī vindyāt kiṃ punarmānuṣī śiva ! .. aśvānāṃ vātabhagnānāṃ kuñjarāṇāṃ nṛṇāṃ tathā . tailametat prayoktavyaṃ sarvavātavikāriṇām ..
hiṅgu tumburu śuṇṭhyā ca sādhyaṃ tailantu sārṣapam . etaddhi pūraṇaṃ śreṣṭhaṃ karṇaśūlāpahaṃ param .. śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram . śuṣkaṃ caturguṇaṃ dadyāttailametairvipācayet .. vādhiryaṃ karṇaśūlañca pūyasrāvaśca karṇayoḥ . kramayaśca vinaśyanti tailasyāsya prapūraṇāt .. śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram . śatapuṣpī vacā kuṣṭhaṃ dāru śigru rasāñjanam .. sauvarcalaṃ yavakṣāraṃ sāmudraṃ saindhavaṃ tathā . bhujagranthi viḍaṃ mustaṃ madhu śuklaṃ caturguṇam .. mātuluṅgarasañcaiva kadalīrasameva ca . tailamebhirvipaktavyaṃ karṇaśūlāpahaṃ param .. vyādhijaḥ karṇanādaśca pūyasrāvaśca dāruṇaḥ . pūraṇādasya tailasya kramayaḥ karṇayoḥ khilāḥ .. kṣipraṃ vināśamāyānti śaśāṅkakṛtaśekhara ! . kṣāratailamidaṃ śreṣṭhaṃ mukhadantāmayāpaham .. candanaṃ kuṅkumaṃ māṃsī karpūro jātipatrikā . jātīkakkolapūgānāṃ lavaṅgasya phalāni ca .. agurūśīrakasturyaḥ kuṣṭhaṃ tagaranālikā . gorocanā priyaṅguśca colo damanakaṃ nakham .. saralaḥ saptaparṇaśca lākṣā cāmalakī tathā . karpūrakaḥ padmakañca etaistailaṃ prasādhitam .. prasvedamaladaurgandhyakaṇḍukuṣṭhaharaṃ param . pumānyuvā syātśukrāḍhyaḥ strīṇāṃ cātyantadurlabhaḥ . strīśataṃ gacchate rudra ! bandhyāpi labhate sutam ..
yamānī citrakaṃ dhānyaṃ tryuṣaṇaṃ jīrakaṃ tathā . sauvarcalaṃ viḍaṃ vacyaṃ pippalīmūlarājikam . ebhiḥ pacet ghṛtaprasthaṃ jalaprasthāṣṭasaṃyutam .. marmārśogulmaśvayathuṃ hanti vahniṃ karoti vai ..
marīcaṃ trivṛtaṃ kuṣṭhaṃ haritālaṃ manaḥśilā . devadāruharidre dve kuṣṭhaṃ māṃsī ca candanam . viśālā karavīrañca arkakṣīraṃ śakṛdrasam .. eṣāñca kārṣiko bhāgo viṣasyārdhapalaṃ bhavet . prasthaṃ kaṭukatailasya gomūtre'ṣṭaguṇe pacet .. mṛtpātre lauhapātre vā śanairmṛdvagninā pacet . pāmā vicarcikā caiva dadruviṣphoṭakāni ca .. abhyaṅgena praṇaśyanti komalatvañca jāyate . prasūtānyapi śvitrāṇi tailanānena mrakṣayet .. cirotthitamapi śvitraṃ vivarṇaṃ tatkṣaṇādbhavet . paṭolapatraṃ kaṭukā mañjiṣṭhā śārivā niśā .. jātī śamī nimbapatraṃ madhukaṃ kvathitaṃ ghṛtam . ebhirlepāt syurarujo vraṇā vai srāviṇaḥ śiva ! .. śaṅkhapuṣpī vacā somā brāhmī brahmasuvarcalā . abhayā ca guḍūcī ca aṭarūṣakavākucī .. etairakṣasamairbhāgairghṛtaprasthaṃ vipācayet ..
kaṇṭakāryā rasaṃ prasthaṃ kṣīraprasthasamanvitam . etadbrāhmīghṛtaṃ nāma smṛtimedhākaraṃ param ..
agnijihvā vacā vāsā pippalī madhu saindhavam . saptarātraprayogeṇa kinnaraiḥ saha gīyate ..
apāmārgo guḍūcī ca kuṣṭhaṃ śatāvarī vacā . śaṅkhapuṣpyabhayā sājyaṃ viḍaṅgaṃ bhakṣitaṃ samam . tribhirdinairnaraṃ kuryādgranthāṣṭaśatadhāriṇam ..
adbhirvā payasājyena māsamekantu sevitā . vacā kuryānnaraṃ prājñaṃ śrutidhāraṇasaṃyutam .. candrasūryagrahe pītaṃ palamekaṃ payo'nvitam . vacāyāstatkṣaṇaṃ kuryāt mahāprajñānvitaṃ naram .. bhūnimbanimbatriphalāparpaṭaiñca śṛtaṃ jalam . paṭolīmustakābhyāñca vāsakena ca nāśayet . visphoṭakāni vyaktāni nātra kāryā vicāraṇā . katakasya phalaṃ śaṅkhaṃ saindhavaṃ tryuṣaṇaṃ vacā .. pheno rasāñjanaṃ kṣaudraṃ viḍaṅgāni manaḥśilā . eṣāṃ vartirhanti kācaṃ timiraṃ paṭalaṃ tathā .. prasthe dve gaṇḍamālānāṃ kvāthayeddroṇamrambhasām . caturbhāgāvaśeṣeṇa tailaprasthaṃ vipācayet .. kāñjikasyāḍhakaṃ dattvā piṣṭānyetāni dāpayet . punarṇavā gokṣurakaṃ saindhavaṃ yuṣaṇaṃ vacā .. saralaṃ suradāruśca mañjiṣṭhā kaṇṭhakārikā . nasyapānāddharatyeva karṇaśūlaṃ hanugraham .. vādhiryaṃ sarvarogāṃśca abhyaṅgācca maheśvara ! ..
paladvayaṃ saindhavañca śuṇṭhī citrakapañcakam . pañcaprasthaṃ tvāranālaṃ tailaprasthaṃ pacettataḥ . grahagṛhyasvaraplīhasarvavātavikāranut .. udumbaraṃ vaṭaplakṣaṃ jambudvayamathārjunam . pippalañca kadambañca palāśaṃ lodhratindukam .. madhukamāmrasarjañca vadaraṃ padmakeśaram . śirīṣavījaṃ katakametatkvāthena sādhitam . tailaṃ hanti vraṇāllepāccirakālabhavānapi .. iti gāruḍe 198 adhyāyaḥ .. * .. hariruvāca . pāṭhā dve rajanī kuṣṭhamaśvagandhājamodakam . vacā trikaṭukañcaiva lavaṇaṃ cūrṇamuttamam .. brāhmīrase bhāvitañca sarpirmadhusamanvitam . saptāhaṃ bhakṣitaṃ kuryānmadaiśvaryaṃ matiṃ parām ..
siddhārthakavacāhiṅgukarañjaṃ devadāru ca . mañjiṣṭhā triphalā śvetā śiṃrīṣo rajanīdvayam .. priyaṅgunimbatrikaṭu gomūtreṇāvagharṣitam . nasyamālepanañcaiva snānamudvartanaṃ tathā .. apasmāraviṣonmādaśoṣālakṣmījvarāpaham . bhūtebhyaśca bhayaṃ hanti rājadvāre ca śāsanam .. nimbakuṣṭhe haridre dve śigru sarṣapajastaruḥ . devadāru paṭolañca dhānyaṃ takreṇa gharṣitam .. dehaṃ talāktagātraṃ vai anenodvartayettataḥ . pāmāḥ kuṣṭhāni naśyeyuḥ kaṇḍuṃ piṭakasakthikīm ..
sāmudraṃ saindhavaṃ kṣāro rājikā lavaṇaṃ viḍam . kaṭuloharajaḥ kīṭaṃ trivṛt śūraṇakaṃ samam .. dadhigomūtrapayasā mandapāvakapācitam . etaccāgnibalaṃ cūrṇaṃ pibeduṣṇena vāriṇā .. jīrṇe jīrṇe ca bhuñjīta māsādighṛtabhojanam . nābhiśūlaṃ mūtraśūlaṃ gulmaplīhabhavañca yat . sarvaśūlaharaṃ cūrṇaṃ jaṭharānaladīpanam . pariṇāmasamutthasya śūlasya ca hitaṃ param ..
abhayāmalakaṃ drākṣā pippalī kaṇṭakārikā . śṛṅgaṃ punarṇavā śuṇṭhī jagdhvā kāśaṃ nihanti vai ..
abhayāmalakaṃ drākṣā pāṭhā caiva vibhītakam . śarkarā ca samañcaiva jagdhaṃ jvaraharaṃ bhavet .. triphalā vadaraṃ drākṣā pippalī ca virecakṛt . harītakī soṣṇanīrā lavaṇañca virecakṛt ..
kūrmamatsyākhumahiṣagośṛgālāśca vānarāḥ . viḍālavarhikākāśca varāholūkakukkuṭāḥ .. haṃsa eṣāñca viṇmūtraṃ māṃsaṃ vā romaśoṇitam . dhūpaṃ dadyāt jvarārtebhya unmattebhyaśca śāntaye .. apasmārābhibhūtebhyo grahārtebhyaśca śāntaye . etānyauṣadhajātāni kathitāni maheśvara ! .. nihanti yāni rogāṇi vṛkṣamindrāśaniryathā . auṣadhe bhagavān viṣṇuḥ smṛto'sau roganudbhavet .. dhyāto'rcitaḥ stuto vāpi nātra kāryāvicāraṇā .. iti gāruḍe 199 adhyāyaḥ .. (viṣṇuḥ . yathā mahābhārate . viṣṇoḥ sahasranāmakīrtane . 13 . 149 . 44 .
amṛtāṃśūdbhavo bhānuḥ śaśavinduḥ sureśvaraḥ .
auṣadhaṃ jagataḥ setuḥ satyadharmaḥ parākramaḥ ..)
auṣaraṃ, klī, (uṣare bhavaṃ . uṣara + aṇ .) pāṃśavalavaṇam . ayaskāntabhedaḥ . iti rājanirghaṇṭaḥ .. (pāṃśavalavaṇaśabde'sya guṇādikaṃ jñeyam ..)
auṣarakaṃ, klī, (auṣara + svārthe kan .) mṛttikālavaṇam . khārī lūṇa iti bhāṣā . tatparyāyaḥ . sārvaguṇam 2 sarvasaṃsargalavaṇam 3 uṣarakam 4 sāmbaram 5 bahulavaṇam 6 melakalavaṇam 7 miśram 8 . asya guṇāḥ . kaṭutvam . kṣāratvam . tiktatvam . vātakaphanāśitvam . vidāhitvam . pittamalabandhamūtrasaṃśoṣakāritvañca . iti rājanirghaṇṭaḥ ..
auṣṭrakaṃ, klī, (uṣṭrāṇāṃ samūhaḥ . uṣṭrasya vikāraḥ avayavo vā . uṣṭra + gotrokṣoṣṭrorabhreti . 4 . 2 . 39 . vuñ .) uṣṭrasamūhaḥ . ityamaraḥ .. uṭera pāla iti bhāṣā . (uṣṭradugdhārthe yathā .. vābhaṭe sūtrasthāne . 5 a ..
īṣadrūkṣoṣṇalavaṇamauṣṭrakaṃ dīpanaṃ laghu .
śastaṃ vātakaphānāhakrimiśophodarārśasām ..)
auṣmyaṃ, klī, (uṣman + ṣyañ .) uṣmaṇo bhāvaḥ . uṣṇatā .. (yathā raghuḥ . 17 . 33 .
pūrbarājaviyogauṣmyaṃ kṛtsnasya jagato hṛtam ..)
aṃ
aṃ aṃkāraḥ . sa tu anusvāraḥ . tantramate pañcadaśasvaravarṇaḥ . (sa tu pāṇinyādimate ayogavāha eva
ayogavāhā vijñeyā āśrayasthānabhāginaḥ . ityakteḥ . nasti yogaḥ akṣarasamāmnāyasūtreṣu yeṣāṃ te ayogāstathāpi vāhayanti ṇatvaṣatvakāryaṃ nirvāhayantīti vāhāḥ ayogāśca te vāhāśceti ayogavāhā anusvāravisargajihvāmūlīyopādhmānīyā ityarthaḥ .) vindumātrānunāsikavarṇo'yaṃ akāra uccāraṇārthaḥ . vopadevenāsya nuriti saṃjñā kṛtā . sa tu nakāramakārasthāne'pi bhavati .. * ..
nuvīpūrbeṇa saṃbaddhau mūnyau tu paragāminau .
catvāro'yogavāhākhyā ṇatvakarmaṇyaco matāḥ .. iti durgādāsaḥ .. * ..
aṃkāraṃ vindusaṃyuktaṃ pītavidyutsamaprabham .
pañcaprāṇātmakaṃ varṇaṃ brahmādidevatāmayam ..
sarvajñānamayaṃ varṇaṃ vindutrayasamanvitam .. iti kāmadhenutantram .. (vaṅgīyabhāṣāyām .) tasya lekhanaprakāro yathā .
akārarūpaśīrṣe tu dakṣiṇe vindurūpiṇī .
brakṣmā viṣṇuśca rudraśca kramaśastāsu tiṣṭhati ..
yā tu vindumayī rekhā saivādyā śaktirīritā .. iti varṇoddhāratantram .. * .. asya nāmāni yathā .
aṃkāraścakṣuṣo danto ghaṭikā samaguhyakaḥ .
pradyumnaḥ śrīmukhī prītirvījayonirvṛṣadhvajaḥ ..
paraṃ śaśī pramāṇīśaḥ somavinduḥ kalānidhiḥ .
akrūraścetanā nādapūrṇā duḥkhaharaḥ śivaḥ ..
śivaḥ śambhurnareśaśca sukhaduḥkhapravartakaḥ .
pūrṇimā revatī śuddhaḥ kanyācaraviyadraviḥ ..
amṛtākarṣiṇī śūnyaṃ vicitrā vyomarūpiṇī .
kedāro rātrināśaśca kubjikā caiva vudvudaḥ .. iti tantraśāstram ..
aṃ, klī, paraṃ brahma . ityekākṣarakoṣaḥ .. (maheśvaraḥ . yaduktam mahābhārate 13 . 17 . 126 .
vindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ ..)
aḥ
aḥ aḥkāraḥ sa ca visargaḥ . dvivindumātrakaṇṭhyavaṇā'yaṃ akāra uccāraṇārthaḥ . tantramate sa ca ṣoḍaśasvaravarṇaḥ . (pāṇinyādimate ayaṃ ayogavāhaeva . ayogavāhasya vyutpattistu anusvāraśabde draṣṭavyā .) vopadevenāsya viriti saṃjñā kṛtā . sa tu sakārarakārayoḥ sthāne'pi bhavati .. * ..
aḥkāraṃ parameśāni ! visargasahitaṃ sadā .
aḥkāraṃ parameśāni ! raktavidyutprabhāmayam ..
pañcadevamayo varṇaḥ pañcaprāṇamayaḥ sadā .
sarvajñānamayo varṇa ātmāditattvasaṃyutaḥ ..
vindutrayamayo varṇaḥ śaktitrayamayaḥ sadā .
kiśoravayasāḥ sarve gītavādyāditatparāḥ ..
śivasya yuvatī etāḥ svayaṃ kuṇḍalī mūrtimān .. iti kāmadhenutantram .. (vaṅgīyabhāṣāyāṃ) tasya lekhanaprakāro yathā .
akārarūpadakṣe tu dvivinduradha ūrdhvataḥ .
brahmeśaviṣṇavastāsu mātrā śaktiḥ samīritā ..
vindudvayānvitā rekhā saivādyā śaktirīritā .. iti varṇoddhāratantram .. * .. asya nāmāni yathā .
aḥ kaṇṭhako mahāsenaḥ kālāpūrṇāmṛtā hariḥ .
icchā bhadrā gaṇeśaśca ratirvidyāmukhī sukham ..
dvivindurasanā somo'niruddho duḥkhasūcakaḥ .
dvijihvaḥ kuṇḍalaṃ vaktraṃ sargaḥ śaktirniśākaraḥ sundarī suyaśānantā gaṇanātho maheśvaraḥ .. iti tantraśāstram ..
aḥ, puṃ, maheśvaraḥ . ityekākṣarakoṣaḥ .. (yaduktam -- mahābhārate 13 . 17 . 126 .
vindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ ..)
śabdakalpadrumaḥ . dvitīyakāṇḍam .
[Page 2,001a]
ka, kakāraḥ . (varṇasya svarūpagrahaṇāya kāraḥ .) sa tu vyañjanaprathamavarṇaḥ . asyoccāraṇasthānaṃ kaṇṭhaḥ . iti vyākaraṇam .. (taṃthā coktam tulyāsya prayatnaṃ savarṇaṃ . 1 . 1 . 9 . siddhāntakaumudyām . akuhavisarjanīyānāṅkaṇṭhaḥ .. iti .. * ..) (vaṅgīyabhāṣāyāṃ) tasya lekhanaprakāro yathā --
vāmarekhā bhavedbrahmā viṣṇurdakṣiṇarekhikā .
adhorekhā bhavedrudro mātrā sākṣāt sarasvatī ..
kuṇḍalī cāṅkuśākārā madhyaśūnyaṃ sadāśivaḥ .
kadambagolakākāraṃ kakāraṃ bhāvayet sudhīḥ .. iti varṇoddhāratantram .. * .. tasya nāmāni yathā --
kaḥ krodhīśo mahākālī kāmadevaprakāśakaḥ .
kapālī tejasaḥ śāntirvāsudevo jayānalaḥ ..
cakrī prajāpatiḥ sṛṣṭirdakṣaskandho viśāmpatiḥ .
anantaḥ pārthavo vindustāpinī paramātmakaḥ ..
vargādyaśca mukhī brahmā sakhādyo'mbhaḥ śivo jalam .
māheśvarī tulā puṣpa maṅgalaścaraṇaṃ karaḥ ..
nityā kāmeśvarī mukhyaḥ kāmarūpo gajendrakaḥ .
śrīpuraṃ ramaṇo raṅgakusumā paramātmakaḥ .. iti tantraśāstram ..
adhunā saṃpravakṣyāmi kakāratattvamuttamam .
rahasyaṃ paramāścaryaṃ trailokyānāñca saṃśṛṇu ..
vāmarekhā bhavedbrahmā viṣṇurdakṣiṇarekhikā .
adhorekhā bhavedrudro mātrā sākṣāt sarasvatī ..
kuṇḍalī aṅkuśākārā madhye śūnyaḥ sadāśivaḥ .
javāyāvakasaṃkāśā vāmarekhā varānane ! ..
śaraccandrapratīkāśā dakṣarekhā ca mūrtimān .
adhorekhā varārohe ! mahāmarakatadyutiḥ ..
śaṅkhakundasamā kīrtirmātrā sākṣāt sarasvatī .
kuṇḍalī aṅkuśā yā tu koṭividyullatākṛtiḥ ..
koṭicandrapratīkāśo madhye śūnyaḥ sadāśivaḥ .
śūnyagarṣme sthitā kālī kaivalyapadadāyinī ..
kakārājjāyate sarvaṃ kāmaṃ kaivalyameva ca .
arthaśca jāyate devi ! tathā dharmaśca nānyathā ..
kakāraḥ sarvavarṇānāṃ mūlaprakṛtireva ca .
kakāraḥ kāmadā kāmarūpiṇī sphuradavyayā ..
kāmanīyā maheśāni ! svayaṃ prakṛtisundarī .
mātā sā sarvadevānāṃ kaivalyapadadāyinī ..
ūrdhvakoṇe sthitā kāmā brahmaśaktiritīritā .
vāmakoṇe sthitā jyeṣṭhā viṣṇuśaktiritīritā ..
dakṣakoṇe sthitā vindū raudrī saṃhārarūpiṇī .
jñānātmā sa tu cārvaṅgi ! kalācatuṣṭayātmakaḥ ..
icchāśaktirbhavedbrahmā viṣṇuśca jñānaśaktimān .
kriyāśaktirbhavedrudraḥ sarve prakṛtimūrtimān ..
ātmavidyā śivastatra sadā mantraḥ pratiṣṭhitaḥ .
āsanaṃ tripurādevyāḥ kakāraṃ pañcadaivatam ..
īśvaro yastu deveśi ! trikoṇe tasya saṃsthitiḥ .
trikoṇametat kathitaṃ yonimaṇḍalamuttamam ..
kevalaṃ prapade yasyāḥ kāminī sā prakīrtitā .
oṃ javāyāvakasindūrasadṛśīṃ kāminīṃ param ..
caturbhujāṃ trinetrāñca bāhuvallīvirājitām .
kadambakorakākārastanadvayavibhūṣitām ..
ratnakaṅkaṇakeyūramaṅgadairupaśobhitām .
ratnahāraiḥ puṣpahāraiḥ śobhitāṃ parameśvarīm ..
evaṃ hi kāminīṃ dhyātvā kakāraṃ daśadhā japet .
praphullañca tato dhyātvā japasya phalabhāgbhavet ..
etatte kathitaṃ devi ! kakāratattvamuttamam .. iti kāmadhenutantram .. (anubandhaviśeṣaḥ . yathāha kavikalpadrumaḥ . kaścurādiḥ kistu vā . etena gaṇat ka saṃkhyāne gaṇayati kathat ka vākyaprabandhe kathayati ityādi syāt ..)
kaṃ, klī, (kāyati śabdo nirgacchati yataḥ yasmin satītyarthaḥ sajihvavadanasya śiro'ntarvartitvāt . yadvā kāyati varṇātmakaṃ dhvanyātmakaṃ vā śabdaṃ karoti jīvaḥ yasmin satīti yāvat .. kai śabde anyebhyo'pi dṛśyate ḍaḥ . 3 . 2 . 101 .) śiraḥ .. (yathā, tantrasāre .
dvābhyāmoṣṭhau dvirunmṛjya caikena kṣālayetkaram .
mukha-ghrāṇa-netra-śrotra-nābhyuraskaṃ bhujau kramāt .. atra kaṃ śiraḥ iti taṭṭīkā .. kāyati śabdāyate srotovegenāloḍanena veti yāvat .) jalam .. (yathā, bhāgavate 6 . 1 42 .
sūryo'gniḥ khaṃ marudgāvaḥ somaḥ sandhyāhanīdiśaḥ .
kaṃ kuḥ kālo dharma iti hyete daihyasya sākṣiṇaḥ .. kāyanti ānandotsavadhvaniṃ kurvanti yasmin samāgate upasthite ityarthaḥ gṛhiṇa iti śeṣaḥ . ānandadhvanestu sukhānuvartitvāt .) sukham . iti medinī .. (yathā, chāndyogyopaniṣadi . 4 . 10 . 5 .
prāṇo brahmakaṃ brahma khaṃ brahmeti sa hovāca vijānāmyahaṃ yat prāṇo brahma kañca tu khañca na vijānāmīti te hocuryad vāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kamiti prāṇañca hāsmai tadākāśañcocuḥ .. tamevamuktavantaṃ brahmacāriṇaṃ te hyagnayaḥ ūcuḥ . yadvāva yadeva vayaṃ kamavocāma tadeva khamākāśam ityevaṃ khena viśeṣyamāṇaṃ kaṃ viṣayendriyasaṃyogajātasukhānnivartitaṃ syānnīleneva viśeṣyamāṇamutpalaṃ raktādibhyaḥ .. yadeva khamākāśamavocāma tadeva ca kaṃ sukhamiti jānohi evañca sukhena viśeṣyamāṇaṃ khaṃ bhautikādacetanāt khānnivartitaṃ syānnīlotpalavadeva .. iti bhāṣyam .. kacate dīpyate mastakopari śobhate iti bhāvaḥ . yadvā kacyate badhyate saṃyamyate karābhyām . kac bandhane ḍaḥ .) keśaḥ .. iti dharaṇī ..
kaḥ, puṃ, (kacati dīpyate svena jyotiṣā jyotirmayatvāt kac + ḍa .) brahmā (yathā, bhāgavate . 3 . 12 . 51 .
evaṃ yuktakṛtastasya daivaṃ cāvekṣatastadā .
kasya rūpamabhūd dvedhā yatkāyamabhicakṣate ..) viṣṇuḥ . (yathā mahābhārate . 13 . viṣṇoḥ sahasranāmakathane . 149 . 91 .
eko naikaḥ savaḥ kaḥ kiṃ yat tatpadamanuttamam .. prajāpatiḥ . yathā bhāgavate . 8 . 5 . 39 .
khebhyaśca chandāṃsyṛṣayo meḍhrataḥ kaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ ..) dakṣaḥ . (yathā bhāgavate . 9 . 10 . 10 ..
jaghne'dbhutaiṇavapuṣā'śramato'pakṛṣṭo mārīcamāśu viśikhena yathā kamugraḥ ..) kāmadevaḥ .. agniḥ .. vāyuḥ .. yamaḥ .. sūryaḥ .. ātmā .. rājā .. granthiḥ .. mayūraḥ .. iti medinī .. manaḥ .. śarīram .. kālaḥ .. dhanam .. śabdaḥ .. ityanekārthakoṣaḥ .. prakāśaḥ .. ityekākṣarakoṣaḥ ..
kaḥ, tri, sarvanāma . iti viśvaḥ . ke ki iti bhāṣā .. (yathā viṣṇupurāṇe . 1 . 17 . 20 .
tamṛte paramātmānaṃ tāta ! kaḥ kena śāsyate ..)
kaṃśaḥ, puṃ klī, kaṃsaḥ .. pānapātram . ityamaraṭīkā ..
kaṃsaṃ, klī puṃ, (kāmayati kāmyate vā anena pātumitiśeṣaḥ . vṛtṝvadihanikamīti saḥ . uṇāṃ . 3 . 62 .) madyādipānapātram . tatparyāyaḥ . pānabhājanam 2 . ityamaraḥ .. 2 . 9 . 32 . kaṃśam 3 . kāṃsyam 4 . iti taṭṭīkā . taijasadravyam . svarṇarajatādinirmitapātramātram . mānaviśeṣaḥ tattu āḍhakaparimāṇam . iti medinī .. (catuḥ ṣaṣṭipalātmakāḍhakarūpam .. yathā bhāvaprakāśe .
śarāvo'ṣṭapalaṃ tadvajjñeyamatra vicakṣaṇaiḥ .
śarāvābhyāṃ bhavet prasthaścatuḥ prasthaistathāḍhakaḥ .
bhājanaṃ kāṃsapātrañca catuḥṣaṣṭipalaścasaḥ .. tāmravaṅgamiśritadhātuviśeṣaḥ . kāṃsā iti bhāṣā . tatparyāyaḥ . kāṃsyam 2 . kaṃsāsthi 3 . tāmrārdham 4 . iti trikāṇḍaśeṣaḥ .. (vartulākārayajñiyapātrabhedaḥ . yathā śatapathabrāhmaṇe . 14 . 9 . 3 . 1 .
auḍumbare kaṃse camase vā .)
kaṃsaḥ, puṃ, (kāmayati pitrādibandhuvargān abhibhūya pāpātmakaṃ rājyaviṣayādibhogaṃ yaḥ . kam + saḥ . yadvā kaṃste śāsti śatrūn kaṃsa śāsane ityasmāt saḥ .) viṣṇudveṣṭrasuraviśeṣaḥ . iti hemacandraḥ .. sa tu mathurādeśarājā . yaduvaṃśīyograsenarājaputtraḥ . śrīkṛṣṇamātulaḥ . tena badhaḥ prāptaḥ . (etadvivaraṇaṃ bhāgavate . 10 . 44 adhyāye viśeṣeṇa dṛṣṭavyam .. kaṃsanāmakāraṇaṃ harivaṃśe yathā,
kasya tvamiti yaccāhaṃ tvayokto mattakāśini .
kaṃsastasmādripudhvaṃsī tava puttro bhaviṣyati .. ataeva kaṃsadhātuniṣpannatvameva praśasyate ..)
kaṃsakaṃ, klī, (kāmyate'nena cakṣurdṛṣṭyādikamitiśeṣaḥ . kam + saḥ . tato jātau saṃjñāyāṃ vā kan .) cakṣurauṣadhadhātuviśeṣaḥ . sa tu hīrākasīprabhedaḥ . tatparyāyaḥ . puṣpakāsīsam 2 . nayanauṣadham 3 . iti hemacandraḥ ..
kaṃsakāraḥ, puṃ, strī, (kaṃsaṃ tanmayapātrādikaṃ karoti yaḥ . kaṃsa + kṛ + karmaṇyaṇ . 3 . 2 . 1 . kecittu tālavyaśakāramicchantyatra .) jātiviśeṣaḥ . kāṃsāri iti bhāṣā .. tasyotpattiryathā .
vaiśyāyāṃ brāhmaṇājjātaḥ ambaṣṭho gāndhiko baṇik .
kaṃsakāraśaṅkhakārau brāhmaṇāt sambabhūvatuḥ .. iti ṣṭahaddharmapurāṇam .. api ca .
viśvakarmā ca śūdrāyāṃ vīryādhānaṃ cakāra saḥ .
tato babhūvuḥ puttrāśca ṣaḍete śilpakāriṇaḥ ..
mālākaraḥ karmakāraḥ śaṅkhakāraḥ kuvindakaḥ .
kumbhakāraḥ kaṃsakāraḥ ṣaḍete śilpino narāḥ .. iti brahmavaivartapurāṇam ..
kaṃsajit, puṃ, (kaṃsaṃ jayati jitavān vā kaṃsa + ji + kartari kvip .) śrīkṛṣṇaḥ . iti halāyudhaḥ ..
kaṃsavatī, strī, (kaṃsaḥ śāsanaśaktirastyasyāḥ . kaṃsa + matup masya vatvam . yadvā kaṃsaḥ bhrātṛtvenāstyasyāḥ .) kaṃsabhaginī . sā ugrasenasutā . vasudevānujapatnī ca . (yathā bhāgavate . 9 . 24 . 25 .
kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭrapālikā .
ugrasenaduhitaro vasudevānujastriyaḥ ..)
kaṃsahā, [n] puṃ, (kaṃsaṃ hanti hatavān vā . kaṃsa + han + kvip .) viṣṇuḥ . iti hemacandraḥ ..
kaṃsā, strī, (kaṃsa + ṭāp .) kaṃsabhaginī . sā ugrasenasutā . vasudevānujapatnī ca . (yathā bhāgavate . 9 . 24 . 25 .
kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭrapālikā .
ugrasenaduhitaro vasudevānujastriyaḥ ..)
kaṃsārātiḥ, puṃ, (kaṃsasya arātiḥ .) viṣṇuḥ . ityamaraḥ .. 1 . 1 . 21 ..
kaṃsāriḥ, puṃ, (kaṃsasya ariḥ śatruḥ .) śrīkṛṣṇaḥ . iti śabdaratnāvalī .. (yathā rājataraṅgiṇo . 1 . 59 .
sāhāyakārthamāhūto jarāsandhena bandhunā .
samaṃ rurodha kaṃsārermathurāṃ pṛthubhirbalaiḥ ..)
kaṃsāsthi, klī, (kaṃsasya asthi . asthi rūpamityarthaḥ .) kāṃsyadhātuḥ . iti trikāṇḍaśeṣaḥ ..
kaṃsodbhavā, strī, (kaṃsāt taijasadhātuviśeṣasambandhāt udbhavati yā . yadvā kaṃsāyāḥ nirjhariṇyā udbhavā kaṃsāyāṃ udbhavo yasyā vā . kaṃsa + ut + bhū + ac . kaṃsa iva śubhratvāt udbhavatīti kecit .) sugandhimṛttikāviśeṣaḥ . tatparyāyaḥ . āḍhakī 2 tuvarī 3 kākṣī 4 mṛdāhvayā 5 saurāṣṭrī 6 pārvatī 7 kālikā 8 parpaṭī 9 satī 10 . iti hemacandraḥ ..
kaka i ṅa vrajane . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ--sakaṃ--seṭ .) i karmaṇi kaṅkyate . ṅa kaṅkate . iti durgādāsaḥ ..
kaka ṅa icchāyāṃ . garve . cāpale . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ--sakaṃ--akaṃ--ca--seṭ .) iccheha tṛṣṇā . cāpalaṃ cañcalībhāvaḥ . ṅa kakate kākaḥ . satṛṣṇaścañcalo vā syādityarthaḥ . garvaḥ kaiścinna paṭhyate . iti durgādāsaḥ ..
kakandaḥ, puṃ, (kako garbaścāpalyaṃ vā bhavatyasmāt . kaka + andac . yadvā kakaṃ garvaṃ cāpalyaṃ tṛṣṇāṃ vā dadātīti . kak + dā + ḍaḥ .) svarṇaḥ . ityuṇādikoṣaḥ ..
kakuñjalaḥ, puṃ strī, (kaṃ jalaṃ kūjayati āhvayate yācate iti yāvat . ka + kūj + alac . pṛṣodarāditvāt num hrasvaśca .) cātakapakṣī . iti rājavallabhaḥ ..
kakut, [d] strī, (kaṃ sukhaṃ kāvayati gṛhasthasya aunnatyaṃ prāpayatīti yāvat . vṛṣāṇāṃ hi kakut gṛhasthasya sukhalakṣaṇamiti bhāvaḥ . kakuddhīnavṛṣapālane daridratā iti saraṇāt . ka + ku + ṇicr + pṛṣodarāditvāt hrasvaḥ tugāgamaśca .) vṛ ṣāṅgaviśeṣaḥ . ṣāṃḍera jhuṃṭ iti bhāṣā . (yathā, atharvavede . 6 . 86 . 3 . samrāḍasya surāmoṃ kakun manuṣyāṇām . devānāmardhabhāgasi tvaṇako vṛṣo bhava .. skandhabhāgaḥ .. yathā, bhāgavate 5 . 25 . 7 . dhyāyamānaḥ surāsuroragasiddhagandharvavidyādharamunigaṇairanavaratamadamuditavikṛtavihvalalocanaḥ sulalitamukharikāmṛtenāpyāyamānaḥ svapārṣadavivudhayūthapapatīnaparimlānarāganavatulasikāmodamadhvāsavena mādyanmadhukaravrātamadhuragītaśriyaṃ vaijayantīṃ svāṃ vanamālāṃ nīlavāsā ekakuṇḍalo halakakudi kṛtasubhagasundarabhujo bhagavān māhendro vāraṇendra iva kāñcanīṃ kakṣāmudāralīlo bibharti ..) dhvajaḥ . varaḥ . iti medinī .. (yathā, ṛgvede . 8 . 44 . 16 .
agnirmūrdhādivaḥ kakutpatiḥ pṛthivyā ayam ..)
kakutsthaḥ, puṃ, (vṛṣarūpadharasya devendrasya kakudi tiṣṭhati yaḥ saḥ . kakut + sthā + kaḥ .) sūryavaṃśīyarājaviśeṣaḥ . sa tu ayodhyādhipatiḥ . (purañjayanāmāyaṃ .) śaśādarājaputtraḥ . ikṣvākurājapauttraśca .. (yena cāsau kakutsthanāmāsīt tatkathā harivaṃśe ailotpattau . 11 . 19--20 ..
śaśādasya tu dāyādaḥ kakutstho nāma vīryavān .
indrasya vṛṣabhūtasya kakutstho'jayatāsurān ..
pūrbaṃ devāsure yuddhe kakutsthastena saḥ smṛtaḥ .
anenāstu kakutsthasya pṛthurānenasaḥ smṛtaḥ .. tathā ca mahābhārate 1 . 1 . 229 .
puruḥ kururyaduḥ śūro viśvagaśvo mahādyutiḥ .
aṇuho yuvanāśvaśca kakutstho vikramī raghuḥ ..) skandhadeśasthite tri ..)
kakudaḥ, puṃ klī, (kaṃ sukhaṃ utkarṣaṃ vā kauti prakāśayati dhātūnāmanekārthatvāt kudhāturatra prakāśanārthaḥ antarṇyantārthaśca . ku + kvip tuk ca pṛṣodarāditvāt tasya daḥ . yadvā kasya sukhasya śarīrasya vā kuṃ bhūbhiṃ mūlaṃ ākaramiti yāvat dadātīti . kaku + dā + kaḥ . yadvā kakudasyāvasthāyāṃ lopaḥ . 5 . 4 . 146 . ardharcādi-pāṃ . 2 . 4 . 31 .) prādhānyam . (yathā atharvavede . 10 . 10 . 19 .
ūrdhvo vindurudacarad brahmaṇaḥ kakudādadhi . raghuśca . 6 . 71 ..
ikṣākuvaṃśyaḥ kakudaṃ nṛpāṇāṃ kakutstha ityāhitalakṣaṇo'bhūt .
kākutsthaśabdaṃ yata unnatecchāḥ ślāghyaṃ dadhatyuttarakośalendrāḥ ..) rājacihnam . tattu śvetacchatrādi . (yathā raghuḥ . 3 . 70 .
atha sa viṣayavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam ..) vṛṣāṅgam . jhuṃṭa iti bhāṣā . ityamaraḥ .. 3 . 3 . 91 .. (yathā mahābhārate . 13 . 14 . 236-239 .
vṛṣarūpadharaṃ sākṣāt kṣīrodamiva sāgaram .
kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam ..
vajrasāramayaiḥ śṛṅgairniṣṭaptakanakaprabhaiḥ .
sutīkṣṇairmṛduraktāgrairutkirantamivāvanim ..
jāmvūnadena dāmnā ca sarvataḥ samalaṅkṛtam .
suvaktrakhuranāsañca sukarṇaṃ sukaṭītaṭam ..
supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam .
kakudaṃ tasya cābhāti skandhamāpūrya dhiṣṭhitam ..) parbatāgrabhāgaḥ . iti amaraṭīkāyāṃ svāmī ..
kakudmān [t] puṃ, (kakudasyāstīti . matup iti
mādupadhāyāśca mato rvo yavādibhyaḥ . 8 . 2 . 9 . na masya vakāratvam .) vṛṣaḥ . iti hemacandraḥ .. (yathā, kumāre . 1 . 56 .
tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān ..) parvataḥ . ityamaraṭīkāyāṃ svāmī .. (yathā, viṣṇupurāṇe 2 . 4 . 27 .
kakudmān parbatabaraḥ sarinnāmāni me śṛṇu ..) ṛṣabhauṣadham . iti rājanirghaṇṭaḥ .. atra kvacidapavādaviṣaye'pyutsargo'bhiniviśate iti nyāyāt vatuprāptau matupratyayaḥ .. iti mugdhabodhamatam .. (ūrmiḥ . yathā, yajurvede . 9 . 6 .
ūrmiḥ pratūrtiḥ kakudmān ..)
kakudmatī, strī, (kakudiva vṛṣaskandhavat atiśayito māṃsapiṇḍaḥ astyasyām . mutup . yavāditvāt na masya vatvaṃ striyāṃ ṅīp .) kaṭiḥ . ityamaraḥ .. 2 . 6 . 74 . pāchā iti bhāṣā ..
kakundaraṃ, klī, (kasya śarīrasya kuṃ bhūmiṃ nitambasthalaviśeṣaṃ dṛṇātīti . kaku + dṝ + khac mumca .) kukundaram . nitambasthakūpakadvayam . ityamaraṭīkāyāṃ ramānāthaḥ rājanirghaṇṭaśca .. (yathāha, yājñavalkyaḥ . 3 . 96 .
kanīnike cākṣikūṭe śaskulīkarṇapatrakau .
karṇau śaṅkhau bhruvau dantaveṣṭāvoṣṭhau kakundare ..
sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ . iti daśakumāre ..)
kakup, [bh] strī, (kaṃ vātaṃ skubhnāti vistārayati yā . skubha iti sautraḥ . kvip . pṛṣodarāditvāt salopaḥ .) dik . ityamaraḥ .. 1 . 3 . 1 . praveṇī . śobhā . campakamājā . iti medinī .. śāstram . iti viśvaḥ ..
kakubh, strī, (kaṃ sukhaṃ ānandaṃ skubhnāti vistārayati yā pṛṣodarāditvāt salopaḥ .) rāgiṇīviśeṣaḥ . tasyā nāmāntaram . kuhuḥ . tasyā lakṣaṇam .
pītaṃ vasānā vasanaṃ sukeśī vane rudantī pikanādadūnā .
vilokayantī kakubho'tibhītā mūrtiḥ pradiṣṭā kakubhastatheyam .. iti saṅgītadāmodaraḥ .. (dik . yathā, māgavate . 2 . 7 . 25 . vakṣaḥsthalasparśarugnamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam .. dakṣakanyā . saiva gharmapatnī . gathā tatraiva . 6 . 6 . 4 .
bhānurlambā kakub jāmirviśvā sādhyā marutvatī ..)
kakubhaḥ, puṃ, (kasya vātasya kuḥ bhūmiḥ sthānaṃ prakāśarūpaviśeṣa iti yāvat bhātyasmāt . kaku + bhā + kaḥ . yadvā kaṃ vātaṃ skubhnāti vistārayati . ka + skumbha + kaḥ + pṛṣodarāditvāt salopaḥ ..) arjunavṛkṣaḥ . (yathā, cakrapāṇidattakṛtasaṃgrahe ..
godhūmakakubhacūrṇaṃ chāgapayogavyasarpiṣā pakvam .
madhuśarkarāsametaṃ samayati hṛdrogamuddhataṃ puṃsām ..
mūlaṃ nāgabalāyāstu cūrṇaṃ dugdhena pāyayet .
hṛdrogaśvāsakāsaghnaṃ kakubhasya ca valkalam ..
rasāyanaṃ paraṃ balyaṃ vātajinmāsayojitam .
saṃvatsaraprayogena jīvet varṣaśataṃ naraḥ ..) vīṇāṅgam . tatparyāyaḥ . prasevakaḥ 2 . ityamaraḥ .. 1 . 7 . 7 .. vīṇāprāntavakrakāṣṭham . daṇḍādhaḥśabdagāmbhīryārthaṃdārumayaṃ bhāṇḍaṃ yaccarmaṇācchādya dīyate tatretyanye . vīṇāsthitālāvuphale ityapare . iti bharataḥ .. rāgaviśeṣaḥ . iti medinī .. (śivaḥ . yathā mahābhārate 13 . śivasahasranāmakīrtane 17 . 130 .
haryakṣaḥ kakubho vajrī śatajihvaḥ sahasrapāt ..)
kakubhā, strī, (kena ādityena kutsitāni bhāninakṣatrāṇyasyām . ṭāvanto'pīti kaścit tanna . vyadhikaraṇabahubrīhiprasaṅgāt .) dik . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (kena sūryeṇa dinaprakāśeneti bhāvaḥ kutsitā bhāti . bhā dīptau . iti dhātoḥ supīti kaḥ . bhidādyaṅ vā . rātrāvevāsyā mādhuryasyādhikyamiti tātparyārthaḥ .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..
kakubhādanī, strī, (kakubhaḥ arjuna iva adyate'sau tulyaguṇatvāt . kakubha + ad + karmaṇi lyuṭ + striyāṃ ṅīp .) nalīnāmagandhadravyam . iti śabdacandrikā ..
kakka hāse . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ-- seṭ .) kopadhaḥ . kakkati . iti durgādāsaḥ ..
kakkolaḥ, puṃ klī, (kakate gacchati diśi prakāśate ityarthaḥ tataḥ kvip kakkolati saṃstyāyati kuladhātorjvalāditvāt ṇaḥ . kakcāsau kolaśceti .
pūgakakkolakarpūralavaṅgasumanaḥphalairityukteḥ .) sugandhidravyaviśeṣaḥ . kāṃkalā iti bhāṣā . asya guṇāḥ . kaṭutvam . hṛdyatvam . sugandhitvam . kaphavātanāśitvañca . iti rājavallabhaḥ .. (yathā rāmāyaṇe 3 kāṇḍe .
vanāni ca suramyāṇi kakkolānāṃ tvacasya ca ..)
kakkolakaṃ, klī, (kakkolasya + idamarthe svārthe vā kan . śālmalidvīpāntargatasaptamavarṣaparbataḥ . tadvicaraṇaṃ viṣṇupurāṇe 2 aṃśe 4 adhyāye draṣṭavyam ..) gandhadravyaviśeṣaḥ . kāṃkalā iti khyātam . tatparyāyaḥ kolakam 2 koṣaphalam 3 . ityamaraḥ .. kṛtaphalam 4 kaṭukaphalam 5 dveṣyam 6 sthūlamaricam 7 kakkolam 8 mādhavocitam 9 kālam 10 kaṭaphalam 11 maricam 12 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . vaktrajāḍyaharatvam . dīpanatvam . pācanatvam . rucikāritvam . kaphavātaroganāśitvañca . iti rājanirghaṇṭaḥ ..
(kakkolakaṃ lavaṅgañca tiktaṃ kaṭukaphāpaham .
laghutṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanam .. iti suśrutaḥ ..)
kakkha hāse . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ-- seṭ .) kopadhaḥ . kakkhati . iti durgādāsaḥ ..
kakkhaṭaḥ, tri, (kakkhati hasati yaḥ .. praphullamukho janaḥ . iti vyutpattyarthaḥ . anyastu rūḍhyarthaḥ . kakkha aṭan . athavā kakkhaṃ prasannabhāvaṃ aṭati addayati karkaśāntarvṛttitvāt kakkha + aṭ + ac . yadā kaṭhiṇyāṃ vartate tadā kakkhati kṛṣṭyā prakāśayati varṇān . antarṇijarthaḥ .) kaṭhinaḥ . ityamaraḥ ..
kakkhaṭapatrakaḥ, puṃ, (kakkhaṭāni prakāśānvitāni patrāṇi yasya . kap .) vṛkṣaviśeṣaḥ . pāṭa iti bhāṣā . tatparyāyaḥ . paṭṭaḥ 2 vājaśalaḥ 3 śāṇiḥ 4 cimaḥ 5 . iti śabdamālā ..
kakkhaṭī, strī, (kakkhati bhūkarṣaṇena prakāśayati varṇān . atrāpyantarṇic śakādibhyo'ṭan gaurāditvāt ṅīṣ .) khaṭikā . khaḍī iti bhāṣā . tatparyāyaḥ . varṇalekhā 2 kaṭhinī 3 khaṭī 4 . iti trikāṇḍaśeṣaḥ ..
kakṣaḥ, puṃ, (kaṣatīti . kaṣ hiṃsāyāṃ vṛtṝvadihanikamikaṣibhyaḥ saḥ . uṇāṃ 3 . 62 . iti saḥ .) bāhumūlam . ityamaraḥ . 2 . 6 . 79 .. kāṃk vagal iti ca bhāṣā .. (yathā, mahābhārate 4 . 6 . 1 .
vadaryarūpān pratigṛhya kāñcanānakṣān sa kakṣe parirabhya vāsasā ..) tṛṇam . vīrut . ityamaraḥ .. 3 . 3 . 218 . (yathā, manuḥ 7 . 110 .
yathoddharati nirdātā kakṣaṃ dhānyañca rakṣati ..
yathā kṣetre dhānyatṛṇādikayoḥ sahotpannayorapi dhānyāni lavanakartā rakṣati tṛṇādikañcoddharati . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..) śuṣkatṛṇam . iti dharaṇī .. (yathā, mādhaḥ . 2 . 42 .
prakṣipyodarciṣaṃ kakṣe śerate te'bhimārutam ..) kacchaḥ . (yathā mahābhārate . 1 . vāraṇāvatāgamane . 146 . 22 ..
kakṣaghnaḥ śiśiraghnaśca mahākakṣe vilaukasaḥ .
na dahediti cātmānaṃ yo rakṣati sa jīvati .. vilaukaso mahākakṣe vṛhatkacche ityarthaḥ ..) śuṣkavanam . pāpam . iti hemacandraḥ .. araṇyam . iti rudraḥ .. (yathā mahābhārate 1 . khāṇḍavadahanaparbaṇi . 231 . 3 .
ayamagnirdahan kakṣamita āyāti bhīṣaṇaḥ ..) bhittiḥ . pārśvaḥ . iti bharatadhṛtājayaḥ .. (yathā, rāmāyaṇe . 5 . 5 . 25 .
tasya vānarasiṃhasya kramamāṇasya sāgaram .
kakṣāntaragato vāyurjīmūta iva garjati ..)
kakṣaruhā, strī, (kakṣe kacche jalaprāye rohati iti . kakṣa + ruha + ka . asyā anūpajātatvāt tathātvam .) nāgaramustā . iti rājanirghaṇṭaḥ ..
[Page 2,004a]
kakṣā, strī, (kaṣa-hiṃsādau + saḥ ṭāp ca .) hastirajjuḥ . kāñcī . gehaprakoṣṭhakaḥ . (yathā, bhāgavate 3 . 15 . 27 .
tasminnatītya munayaḥ saḍasajjamānāḥ kakṣāḥ samānavayasāvatha saptamāyām ..) bhittiḥ . sāmyam . rathabhāgaḥ . antarīyapaścimāñcalam . paridhānavastrasya pṛṣṭhato nihitāñcalam . udgrāhiṇī . iti hemacandraḥ .. (kāchā koṃcā āṃcal ityādi bhāṣā .. yathāha yogiyājñavalkyaḥ .
paridhānāt vahiḥ kakṣā nibaddhā hyāsurī bhavet ..)
vāme pṛṣṭhe tathā nābhau kakṣātrayamudāhṛtam .
ebhiḥ kakṣaiḥ parīdhatte yo vipraḥ sa śuciḥ smṛtaḥ .. iti smṛtiḥ .. spardhāpadam . iti medinī rudraśca .. kakṣyā . hastimadhyadeśabndhanarajjuḥ . ityamaraṭīkāyāṃ bharataḥ .. kṣudrarogaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
bāhupārśvāṃsakakṣeṣu kṛṣṇasphoṭāṃ savedanām .
pittaprakopasammūtāṃ kakṣāmityabhinirdiśet .. iti mādhavakaraḥ .. taccikitsā yathā --
kakṣāñca gandhanāmnīñca cikitsati cikitsakaḥ .
paittikasya visarpasya kriyayā pūrbamuktayā .. iti bhāvaprakāśaḥ ..
kakṣāpaṭaḥ, puṃ, (kakṣākāraḥ hastirajjutulyaḥ paṭovastram .) kaupīnam . iti halāyudhaḥ .. (kakṣāyāḥ gṛhaprakoṣṭhakasya paṭaḥ iti vigrahe gṛhabhittisthapaṭaḥ ..)
kakṣāvān, [t] puṃ, (kakṣā sarvavastuni sāmyaṃ sā vidyate yasya . kakṣā + matup masya vaḥ .) muniviśeṣaḥ . iti hemacandraḥ ..
kakṣāvekṣakaḥ, puṃ, (kakṣāyāḥ avekṣakaḥ yadvā kakṣāṃ vanopavanādikaṃ rājāntaḥpuraṃ vā avekṣate iti . ava + īkṣ + ṇvul .) śuddhāntapālaḥ . udyānapālaḥ . raṅgājīvaḥ . kaviḥ . ṣiḍgaḥ . dvāḥsthaḥ . iti medinī ..
kakṣotthā, strī, (kakṣāt jalaprāyadeśāt uttiṣṭhati jāyate yā . kakṣa + ut + sthā + kaḥ ṭāp ca .) bhadramustā . iti rājanirghaṇṭaḥ ..
kakṣyaṃ, klī, (kakṣāyai sāmyāya bhavam . kakṣā + yat .) eṣaṇikāsthakaṭorā . iti mitākṣarā . niktiraṃ vāṭī iti bhāṣā .. (tri, kakṣapūrakaḥ . yathā, ṛgvede 5 . 44 . 11 .
śyena āsāmaditiḥ kakṣyo madoviśvavārasya yajatasya māyinaḥ ..)
kakṣyā, strī, (kakṣe bhavā . kakṣa + śarīrāvayavāt + yat ṭāp ca .) kakṣarajjuḥ . kāchadaḍī iti khyātā . carmarajjuḥ . ityanye . iti bharataḥ .. gajamadhyabandhanacarmarajjuḥ . iti sārasundarī .. tatpayyāryaḥ . cūṣā 2 varatrā 3 . ityamaraḥ .. 2 . 8 . 42 . vūṣā 4 dṛṣyā 5 dūṣyā 6 kakṣā 7 . iti taṭṭīkā . harmyādiprakoṣṭhaḥ . rājagṛhāderveṣṭanāvacchinno deśaḥ . (mahala iti bhāṣā . yathā rāmāyaṇe . 2 . 20 . 11 .
praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ .
brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān ..) kāñcī . ityamaraḥ .. 3 . 3 . 157 . antargṛhamiti subhūtiḥ .. (yathā, kumāre 7 . 70 .
krāntāni pūrbaṃ kamalāsanena kakṣyāntarāṇyadripaterviveśa ..) sādṛśyam . udyogaḥ . vṛhatikā . uttarīyavastram . iti hemacandraḥ .. guñjā . iti śabdaratnāvalī ..
kakha e ma hāse . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ -akaṃ-seṭ .) edit ghaṭādiḥ iti vopadevaḥ . pāṇinīmate tu editvaṃ na tena akakhīt akā khīt iti syāt .) ma kakhayati e akakhīt . iti durgādāsaḥ ..
kakhyā, strī, (kakhati hasatīva prakāśate śobhate . kakh + yat + striyāṃ ṭāp .) kakṣā . harmyādiprakoṣṭhaḥ . iti śabdaratnāvalo ..
kaga ma e kriyāsu . kriyāmātre . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-akaṃ ca-seṭ . ghaṭādi edit iti vopadevaḥ . naidit iti pāṇiniḥ . akagīt akāgīt ..) tena ma kagayati . e akagīt . kriyāmātre . kagati lokaḥ gacchatītyarthaḥ . iti durgādāsaḥ ..
kaṅkaḥ, puṃ, (kaṅkate udgacchati iti . kaki gatau . kak + ac + iditvānnum .) pakṣiviśeṣaḥ . kāṃk iti bhāṣā . tatparyāyaḥ . lohapṛṣṭhaḥ 2 . ityamaraḥ 2 . 5 . 16 .. sadaṃśavadanaḥ 3 kharaḥ 4 raṇālaṅkaraṇaḥ 5 krūraḥ 6 āmiṣapriyaḥ 7 . iti rājanirghaṇṭaḥ .. ariṣṭaḥ 8 kālapuṣṭaḥ 9 kiṃśāruḥ 10 lohapṛṣṭakaḥ 11 . iti jaṭādharaḥ .. dīrghapādaḥ 12 dīrghapāt 13 . iti śabdaratnāvalī .. (yathā bhāgavate 3 . 10 . 23 . kaṅkagṛdhravaṭaśyenabhāsabhāsakavarhiṇaḥ .) yamaḥ . chadmadvijaḥ . iti medinī .. yudhiṣṭhirarājaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate . 4 . 6 . 14 .
śṛṇvantu me jānapadāḥ samāgatāḥ kaṅko yathāhaṃ viṣaye prabhustathā .. śālmalidvīpāntargatapañcamavarṣaparbataḥ . tadvivaraṇaṃ viṣṇupurāṇe 2 aṃśe 4 adhyāye draṣṭavyam . kṣattriyaḥ . iti śabdamālā .. kaṃsāsurabhrātā . sa tu ugrasenaputtraḥ . (yathā, bhāgavate 9 . 24 . 24 .
kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhūstathā ..) mahārājacūtaḥ . iti rājanirghaṇṭaḥ ..
kaṅkaṭaḥ, puṃ, (kaṃ dehaṃ kaṭati āvṛṇotīti . ka + kaṭa + ac . athavā-kaki laulye iti kaṅkate kṣaṇena nāśatāṃ yāti acirasthāyitvāt kaki + aṭan .) (kavacaḥ . ityuṇādikoṣaḥ .. pratisaṃskṛtenāmaraśca .. (yathā, raghuḥ . 7 . 59 . sarvāyudhaiḥ kaṅkaṭabhedibhiśca ..)
kaṅkaṭakaḥ, puṃ, (kaṅkaṭa + svārthe kan .) sannāhaḥ . ityamaraḥ . 2 . 8 . 64 . sāṃjoyā iti bhāṣā ..
kaṅkaṇaṃ klī, (kaṃ śubhaṃ kaṇatīti . ka + kaṇa śabde + kartari ac-pṛṣodarāditvāt ṇatvam .) svanyamakhyātahastābharaṇam . tatparyāyaḥ . karabhūṣaṇam 2 .. ityamaraḥ 2 . 6 . 108 .. kauśukam 3 . iti śabdaratnāvalī .. (yathā, bhāgavate 6 . 16 . 30 .
mṛṇālagauraṃ sitivāsasaṃ sphurat kirīṭakeyūrakaṭitrakaṅkaṇam ..) hastasūtram . maṇḍanam . śekharam . iti viśvaḥ ..
kaṅkaṇī, strī, (kaki gatau ghañ kaṅkaḥ tasmin aṇatiaṇa śabde tataḥ ac gaurāditvāt ṅīṣ . śakagdhvādivat sandhiḥ . yadvā kaṃ sukhaṃ kaṇati iti kaṇa + pacādyac .) kiṅkiṇī . kṣudraghaṇṭikā . ityamaraṭīkāyāṃ bharataḥ ..
kaṅkaṇīkā, strī, (caṅkaṇyate punaḥ punaḥ kaṇati . kaṇaśabde asmād yaṅlugantāt caṅkiṇaḥ kaṅkaṇa ca .. 4 . 18 . uṇāṃ iti īkan dhātoḥ kaṅkaṇādeśaśca .) kṣudraghaṇṭikā . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kaṅkataṃ, klī, (kaṅkate śiromalaṃ prāpnotīti . kaki gatau + atac .) kaṅkatikā . ityamaraṭīkāyāṃ bharataḥ .. ciruṇī iti khyātam ..
kaṅkataḥ, puṃ, (kaṅkate bhūmiṃ bhittvā udgacchati jhaṭiti nāśaṃ gacchati vā . kaki gatau iti dhātoḥ atac .) vṛkṣaḥ . ityuṇādikoṣaḥ .. (keśaprasāghanī kaṅkatī . ciruṇīiti bhāṣā . yathā, atharvavede 14 . 2 . 68 . kṛtrimaḥ kaṅkataḥ śatadanya eṣaḥ . apāsyāḥ keśyaṃ malamapaśīrṣaṇyam likhāt .. alpaviṣaprāṇiviśeṣaḥ . yathā, ṛgvede . 1 . 191 . 1 .
kaṅkato nakaṅkato'tho satīnakaṅkataḥ ..)
kaṅkatikā, strī, (kaṅkate mūrdhajena sambandhaṃ garchatīti . kakigatau bāhulakādatac . gaurāditvāt ṅīṣ svārthe kan keṇa iti hrasvaḥ . yadvā kasya śiraso'ṅkāḥ . śakagdhvāditvāt sandhiḥ . kaṅkeṣu atati tataḥ kvun . tata itvaṃ ṭāp ca .) keśaprasādhanārthakāṣṭhādinirmitadravyam . ciruṇī kāṃkui ityādi bhāṣā . tatparyāyaḥ . prasādhanī 2 . ityamaraḥ . 2 . 190 .. kaṅkatī 3 kaṅkatam 4 prasādhanam 5 . iti taṭṭīkā . keśamārjanam 6 . iti jaṭādharaḥ .. phalī 7 phalikta 8 phaliḥ 9 . iti śabdaratnāvalī .. asya guṇāḥ . dhūlījantumalakaṇḍuśiroroganāśitvam . kāntikeśavṛddhikeśaprasannatākāritvañca . iti rājavallabhaḥ . nāgabalā . iti vaidyakam ..
kaṅkatī, strī, (kaṅkate śiroruhaṃ prāpnoti . kaki gatau + bāhulakādatac gaurāditvāt ṅīṣ .) kaṅkatikā . ityamaraṭīkāyāṃ bharataḥ ..
kaṅkatroṭaḥ, puṃ, (kaṅkāt pakṣiviśeṣāt ātmānaṃ trāti . kaṅka + trā + aṭan pṛṣodarāditvāt sādhuḥ . yadvā kaṅkavat troṭayati kaṅka + truṭ + ṇic + kartaryac .) matsyaviśeṣaḥ . kāṃkilā iti bhāṣā . tatparyāyaḥ . jalavyadhaḥ 2 . iti trikāṇḍaśeṣaḥ ..
kaṅkatroṭiḥ, puṃ, (kaṅkasya troṭiriva troṭiścañcuryasya .) matsyaviśeṣaḥ . kāṃkilā iti bhāṣā . tatparyāyaḥ . jajasūciḥ 2 . iti jaṭādharaḥ ..
[Page 2,005a]
kaṅkapatraḥ, puṃ, (kaṅkasya pakṣiviśeṣasya patrameva patraṃ pakṣo yasya .) bāṇaviśeṣaḥ . iti halāyudhaḥ .. (yathā rāmāthaṇe 6 . 28 . 4 .
vivyadhurghorarūpāste kaṅkapatrairajihmagaiḥ .. kaṅkasya pakṣiviśeṣasya patram . yathā, nakhaprabhābhūṣitakaṅkapattre .. raghuḥ 2 . 31 ..)
kaṅkamālā, strī, (kaṅkaṃ cāpalyaṃ karacāñcalyaṃ malate dhārayati . kaki cāpalye + ghañ . kaṅka + mala dhṛtau . maladhātoḥ upapade karmaṇyaṇ ṭāp ca .) karatālīvādyam . iti śabdaratnāvalī ..
kaṅkamukhaḥ, puṃ, (kaṅkasya mukhamiva mukhaṃyasya .) sandaṃśaḥ . iti hemacandraḥ .. sāṃḍāśi iti bhāṣā . (klī, nālyoddharaṇārthaḥ yantrabhedaḥ . sa tu asthivinaṣṭaśalyoddharaṇārthamupadiśyate ..) asya praśaṃsā yathā, nirvartate sādhvavagāhane ca śalyaṃ pragṛhyoddharate ca yasmāt . yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvavikāri caiva .. suśruto .. (tri, yathā rāmāyaṇe 6 . 79 . 69 ..
vyāghra-siṃhamukhān bāṇān kākakaṅkamukhānapi ..)
kaṅkaraṃ, klī, (kaṃ jalaṃ kīryate'tra . kaṃ + kṝ ādhāre ap .) takram . iti hemacandraḥ ..
kaṅkaraḥ, tri, (kaṃ sukhaṃ kirati kṣipatīti . kaṃ + kṝ + ac .) kutsitaḥ . iti hemacandraḥ ..
kaṅkarolaḥ, puṃ, (kaṅka iva lolaḥ lasya raḥ .) nikocakaṣṭakṣaḥ . iti śabdacandrikā .. kāṃkarola iti khyātā latā ca ..
kaṅkaloḍyaṃ, klī, (kaṅka iva loḍyate āloḍyate . iti kaṅka + loḍ + ṇyat .) aṅkaloḍyam . caṭiñcitā ciñcoḍamūla iti ca bhāṣā . asya guṇāḥ . gurutvam . ajīrṇakāritvam . śītalatvañca . iti kaścidrājavallabhaḥ ..
kaṅkaśatruḥ, puṃ, (kaṅkasya śatruḥ . pṛśniparṇyāstu kaṅkanāśakatvamāhuḥ ata asya tathātvam .) pṛśniparṇī . iti śabdacandrikā ..
kaṅkaśāyaḥ, puṃ, (kaṅka iva śete . śīṅ + ṇaḥ .) kukkuraḥ . iti śabdamālā ..
kaṅkā, strī, (kaṅkate cāpalyaṃ gacchati yā pitrādyādaravaśāt . kaki + ac .) ugrasenarājakanyā . sā tu vasudevānujapatnī . (yathā, śrīmāgavate . 9 . 24 . 25 .
kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭrapālikā .
ugrasenaduhitaro vasudevānujastriyaḥ ..) gośīrṣacandanam . tadyathā . gośīrṣaṃ candanaṃ kṛṣṇatāmramutpalagandhikam . kaṅkā ityādi śabdamālā ..
kaṅkālaḥ, puṃ, (kaṃ sukhaṃ śiro vā kālayati kṣipatīti kaṃ + kāli + ac .) śarīrāsthi . ityamaraḥ . 2 . 6 . 69 .. samuditaśarīrāsthisaṃṣātastvaṅmāṃsarahitaḥ . iti bharataḥ .. tatparyāyaḥ . karaṅkaḥ 2 asthipañjaraḥ 3 . iti vaidyakam .. (yathā, sundopasundopākhyāne 2 . 24 . asthikaṅkālasaṅkīrṇā bhūrbabhūva ..)
kaṅkālamālī, [n] puṃ, (kaṅkālānāṃ mālā asti asya vrīhyāditvādiniḥ .) mahādevaḥ . iti śabdaratnāvalī ..
kaṅkuḥ, puṃ, (kaṅkate auddhatyaṃ laulyaṃ vā prāpnotīti . kaki gatau + un .) ugrasenaputtraḥ . sa tu kaṃsāsurabhrātā . (yathā, śrībhāgavate 9 . 24 . 24 ..
(kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ kaṅkuḥ suhūstathā ..) kvacit śaṅkuritipāṭhaḥ .) kaṅgutṛṇam . iti dvirūpakoṣaḥ ..
kaṅkuṣṭhaṃ, klī, (kaṅkustṛṇaviśeṣaḥ tasya samīpe tiṣṭhati . kaṅku + sthā + ka + ṣatvam .) parbatīyamṛttikāviśeṣaḥ . tatparyāyaḥ . kālakuṣṭam 2 viraṅgam 3 raṅgadāyakam 4 recakam 5 pulakam 6 śodhakam 7 kālapālakam 8 . taddvidhā rajatābhaṃ svarṇābhañca . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātavraṇaśūlanāśitvam . recakatvañca . iti rājanirghaṇṭaḥ .. apica .
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam .
śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam .. (idañca himālayaśikhare jāyate . yaduktaṃ--
himavat pādaśikhare kaṅkuṣṭhamupajāyate .
tatraikaṃ nālikākhyaṃ syāttadanya dreṇukaṃ smṛtam ..
kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam .
kṛmiśothodarādhmānagulmānāha kathāpaham ..)
kaṅkeruḥ, puṃ, (kaṅkate bhakṣaṇāya laulyaṃ gacchati . kaki + eruḥ .) kākaviśeṣaḥ . tatparyāyaḥ . dvārabalibhuk 2 . iti trikāṇḍaśeṣaḥ ..
kaṅkeliḥ, puṃ, (kaṃ sukhaṃ tasmai keliḥ yatra .) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṅkellaḥ, puṃ, (kaki + ellapratyayaḥ .) vāstūkam . iti śabdamālā ..
kaṅkelliḥ, puṃ, (kaṅka + bāhulakāt eliḥ pṛṣodarāditvāt laśca .) aśokavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
kaṅkhaṃ, klī, (kaṃ sukhaṃ khalatyanena . khala + bāhulakāt ḍaḥ .) bhogaḥ . iti śabdamālā .. (kaṃ + khaṃ . brahma . yathā chāndyogopaniṣadi 4 . 10 . 5 .
prāṇo brahma kaṃ brahma khaṃ brahmeti sahovāca vijānāmyahaṃ yatprāṇo brahma kañcatu khañca na vijānāmīti te hocuryadeva kaṃ tadeva khaṃ yadeva khaṃ tadevakamiti prāṇaśca hāsmai tadākāśañcocuḥ ..)
kaṅguḥ, strī, (kaṃ sukhaṃ aṅgati aṅgayati vā agi gatau + ṇyantādasmāt mṛgaṣvāditvāt kuḥ śakandhvāditvāt akārasya lopaśca .) pītataṇḍulā . kāṅgani iti bhāṣā . tatparyāyaḥ . priyaṅguḥ 2 . ityamaraḥ .. 2 . 9 . 20 . kaṅgūḥ 3 priyaṅgaḥ 4 . iti taṭṭīkā .. (tathācoktam .
striyāṃ kaṅgupriyaṅgū dve kṛṣṇaraktasitāstathā .
pītā caturvidhā kaṅgustāsāṃ pītāṃ varā smṛtā ..)
kaṅgukā, strī, (kaṃ sukhaṃ aṅgayati prāpayati jñāpayati vā . agi gatau ṇyantān mṛgayvāditvāt kuḥ iditvāt num śakandhvāditvāt alope sandhiḥ . svārthe kan tataṣṭāp .) kaṅguḥ . asya guṇāḥ . dhātuśoṣaṇatvam . pittaśleṣmanāśitvam . rūkṣatvam . vāyuvardhakatvam . puṣṭikāritvam . gurutvam . bhagnasandhānakāritvañca . iti rājavallabhaḥ ..
kaṅgunī, strī, (kaṃgvā nīyate kaṅguśabdena jñāyate ityarthaḥ . kaṅga + nī + bāhulakāt karmaṇi ḍaḥ . gaurāditvāt ṅīṣ .) dhānyaviśeṣaḥ . kāḍgani iti bhāṣā . tatparyāyaḥ . priyaṅguḥ 2 kaṅguḥ 3 cīnakaḥ 4 pītataṇḍulaḥ 5 atyantasukumāraḥ 6 . asyā guṇāḥ . madhuratvam . rucikāritvam . kaṣāyatvam . svādutvam . śītalatvam . vātakāritvam . pittadāhanāśitvam . rūkṣatvam . bhagnāsthibandhakāritvañca . iti rājanirghaṇṭaḥ ..
kaṅgunīpatrā, strī, (kaṅgunyāḥ patramiva patramasyāḥ .) paṇyāndhātṛṇam . iti rājanirghaṇṭaḥ ..
kaṅgulaḥ, puṃ, (kaṅgu lāti gṛhṇāti anena kaṅgu + lā + bāhulakāt ghañarthe karaṇe kaḥ .) pāṇiḥ . iti śabdacandrikā ..
kaca rave . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ-- seṭ .) kacati . ravaḥ śabdaḥ . iti durgādāsaḥ ..
kaca i bandhe . tviṣi . iti kavikalpadrumaḥ .. (bhvāṃ-- paraṃ bandhe sakaṃ dīptau akaṃ--idit--seṭ .) i kañcati . iti durgādāsaḥ ..
kaca ṅa bandhe . tviṣi . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ bandhe sakaṃ dīptau akaṃ--seṭ .) ṅa kañcate kacate . tviṭ dīptiḥ . iti durgādāsaḥ ..
kacaḥ, puṃ, (kacate śobhate śirasīti . kac + pacādyac . kacyate badhyate iti kaca bandhe + karmaṇi ap vā .) keśaḥ . ityamaraḥ .. 2 . 6 . 95 .. (yathā, mahābhārate 1 . 128 . 19 ..)
kaceṣu ca nigṛhyaitān nivihatya balādbalī .
cakarṣa krośato bhūmau ghṛṣṭajānuśiroṃsakān ..) vṛhaspatiputtraḥ . (kacate dīpyate tapastejaseti kac + dīptau + pacādyac . purā kila surāsurasaṃgrāme asurāṇāṃ yāneva devā nijaghnastāṃścāsuragururuśanāḥ sañjīvanīvidyayā punarjīvayāmāsa . suragururvṛhaspatiḥ punastadvidyānabhijñatayā surān raṇanihatān jīvayituṃ na śaśāka . taddarśanabhītā devā guruputraṃ kacamupāgamya arthyāmirvāgmiḥ santoṣya taṃ sañjīvanīlābhāya śukrasakāśaṃ prerayāmāsuḥ . kaco 'pi surakāryasiddhaye gurutvenāṅgī kṛtya nitarāṃ bhaktyā paricaryayā ca kāvyaṃ paritoṣayan brahmacaryamālambyādhītavān . krūraprakṛtayo daityāḥ khalu kacābhisandhiṃ vijñāya taṃ vāradvayaṃ nihatyāpi yadā pūrṇakāmā nāsan tadā bhūyo'pi tanmāṃsādikaṃ lavaśaḥ kṛtvā śukrameva surayāsaha bhojayāmāsuḥ śukrastu svaduhiturdevayānyāḥ sasnehanirbandhāṃtiśayena svodaragataṃ kacaṃ sañjīvanīvidyāṃ pradāyājīvayat . tataḥ prāptajīvaḥ kṛtārthaśca kaco'tīvahṛṣṭacittayā devayānyā patitvena anuruddho'pi sambandhānurodhāt naiva svīcakāra . sutarāṃ krodhaparatantrayā tayā niṣphalavidyo bhavetyabhiśaptastenāpi tvamapi kṣattriyabhāryā bhaviṣyasīti śaptā devayānī .. etadvivaraṇaṃ savistaraṃ mahābhāratīyasambhavaparbaṇi 1 . 76 adhyāye darśanīyam ..) bandhaḥ . śuṣkavraṇaḥ . iti medinī .. meghaḥ . iti śabdamālā ..
kacaṅganaṃ, klī, (kacasya janakolāhalaravasya aṅganam . śakandhvāditvāt sandhiḥ .) vikrayasthānam . tatparyāyaḥ . nirmuṭaḥ 2 paṇyājiram 3 . iti trikāṇḍaśeṣaḥ ..
kacaṅgalaḥ, puṃ, (kacyate rudhyate velayā athavā kacate ātmānaṃ velābhūmiṃ na laṅghayatīti yāvat bāhulakāt aṅgalac .) samudraḥ . iti trikāṇḍaśeṣaḥ ..
kacapaṃ, klī, (kacate śomate . uṣikaṭidalikacikhajibhyaḥ kapan iti uṇāṃ . 3 . 142 . kaca + kapan .) tṛṇam . śākapatram . ityuṇādikoṣaḥ ..
kacapakṣaḥ, puṃ, (kacānāṃ keśānāṃ pakṣaḥ samūhaḥ .) keśasamūhaḥ . ityamaraḥ .. 2 . 6 . 98 ..
kacapāśaḥ, puṃ, (kacānāṃ keśānāṃ pāśaḥ . samūhaḥ .) keśasamūhaḥ . ityamaraḥ .. 2 . 6 . 98 ..
kacamālaḥ, puṃ, (kacaṃ kacavat varṇaṃ malate dhārayatīti . kaca + mal + karmaṇyaṇ .) dhūmaḥ . iti hārāvalī .. khatamāla iti ca pāṭhaḥ ..
kacaripuphalā, strī, (kacasya ripuḥ phalamasyāḥ .) śamīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kacahastaḥ, puṃ, (kacānāṃ hastaḥ samūhaḥ .) keśasamūhaḥ . ityamaraḥ .. 2 . 6 . 98 ..
kacā, strī, (kacyate rudhyate lauhaśṛṅkhalādibhiriti yadvā kacate śobhate rājagṛhe iti .) kaca + ac + ṭāp .) hastinī iti medinī .. śobhā . iti śabdaratnāvalī ..
kacāku, tri, (kaca iva akati vakraṃ gacchati . aka + un .) durādharṣam . duḥśīlam . iti medinī ..
kacākuḥ, puṃ, (kaca iva kacanirmitaveṇīvat akati kauṭilyaṃ yathā tathā gacchatīti aka + un .) sarpaḥ . iti medinī ..
kacāṭuraḥ, puṃ, (kacavadaṭati meghavat śūnye vihara tīti . kaca + aṭ + urac .) pakṣiviśeṣaḥ . ḍāk iti bhāṣā . tatparyāyaḥ . śitikaṇṭhaḥ 2 dātyūhaḥ 3 kākamadguḥ 4 . iti trikāṇḍaśeṣaḥ ..
kacāmodaṃ, klī, (kacaṃ āmodayatīti-ā-mud-ṇicac .) bālakam . iti rājanirghaṇṭaḥ .. bālā iti bhāṣā .
kacuḥ, strī, (kacate śobhate . kac + un .) kaccī . svanāmakhyātagulmaḥ . iti purāṇam .. mūlaśākaviśeṣaḥ . yathā --
kadalī dāḍimī dhānyaṃ haridrā māṇakaṃ kacuḥ .
vilvo'śoko jayantī ca vijñeyā navapatrikā .. iti tithyāditattve durgotsavatattvam ..
kaccaṭaṃ, klī, (ku kutsitaṃ caṭatīti . caṭ + ac . bāhulakāt koḥ kat . kutsitam .) jalapippalī . iti vaidyakam ..
kaccaraṃ, tri, (ku kutsitaṃ caratīti . ku + cara + ac koḥ kadādeśaḥ . athavā careṣṭaḥ .) malinam . ityamaraḥ .. 3 . 1 . 55 . kutsitam . iti medinī ..
kaccaraṃ, klī, (ku kutsitaṃ caryate ācaryate yat yadvā kena jalena caryate vyavahriyate yat pṛṣodarāditvāt cakārasya dvitvam .) takraṃ . iti medinī ..
kaccit, vya, (kacca cicca anayoḥ samāhāraḥ . koḥ kadādeśaḥ . athabā kāmyate iti kad cīyate niścīyate yasmāt . kama + vic . ci + kvip tataḥ pṛṣodarāditvāt masya dakāratvam .) kāmapravedanam . iṣṭaparipraśnaḥ . ityamaraḥ . 3 . 4 . 1 . yathā, kaccit jīvati me tātaḥ .. (tathā, raghuḥ . 5 . 5 . āpadyate na vyayamantarāyaiḥ kaccinmaharṣe strividhaṃ tapastat ..)
kacchaḥ, puṃ, (kena jalena chṛṇāti dīpyate chādyate vā, ucchṛdira dīptidevanayoḥ chṛd vā anyeṣvapi iti ḍaḥ . kaṃ jalaṃ kvyati parichinatti iti vā, cho chedane + āto'nupeti kaḥ . 3 . 2 . 3 . iti kaḥ .) anūpaprāyasthānam . ityamaraḥ . 2 . 1 . 10 . kāchāḍ iti bhāṣā . (yathā, kirāte 12 . 54 .
kacchānte surasarito nidhāya senāmanvītaḥ sa katipayaiḥ kirātavaryaiḥ ..) sindhūnāṃ sarasāñca prāntabhāgaḥ . iti madhuḥ .. jalāśayaprāntadeśaḥ . iti ramānāthaḥ . nadīparbatādisamīpam . iti sāñjaḥ .. (yathā mahābhārate . 1 sambhavaparbaṇi śākuntale 70 . 16 .
nadīkacchodbhavaṃ kāntamucchritadhvajasannibham ..) tunnavṛkṣaḥ . ityamaraḥ . 2 . 4 . 128 tuṃd iti bhāṣā . paridhānāñcalam . ityamaramedinokarau .. kāchā koṃcā kaṃḍsī itibhāṣā . śeṣasya paryāyaḥ . kakṣāḥ 2 kacchā 3 kacchoṭikā 4 . iti hemacandraḥ .. kacchaṭikā 5 kacchāṭikā 6 . iti śabdaratnāvalī .. naukāṅgam . iti hemacandraḥ .. (deśaviśeṣaḥ . yathoktañca .
gaṇeśvarāt pūrbabhāge samudrāduttare śiṃve .
kacchadeśaḥ samākhyātastantre śrīśaktisaṅgame ..)
kacchaḥ, tri, (kena jalena chṛṇāti dīpyate iti . chṛd + bāhulakāt ḍaḥ .) jalaprāntaḥ . iti nānārthe amaraḥ ..
kacchaṭikā, strī, (kacchaṃ kacchasthalaṃ aṭati prāpnoti śakagdhvāditvāt alope sandhiḥ . aṭ ac saṃjñāyāṃ kan ata itvaṃ ca . yadvā kacchena paścādbhāgasthavastrāñcalaviśeṣeṇa aṭyate prāpyate jñāyate vā aṭ karmaṇi ap . tataḥ kan itvaṃ ca .) kacchaḥ . iti śabdaratnāvalī . kāchā iti bhāṣā ..
kacchapaḥ, puṃ, (kacchaṃ ātmano mukhasampuṭaṃ pāti sa hi kiñciddṛṣṭvā śarīre eva mukhasampuṭaṃ praveśayati sampuṭe hi kacchaśabdaḥ prasiddhaḥ . yadvā kacche anūpadeśe pāti ātmānaṃ rakṣatīti . kaccha + pā + kartari ḍaḥ .) svanāmakhyātajalajantuḥ . kāchim iti bhāṣā . tatparyāyaḥ . kūrmaḥ 2 kamaṭhaḥ 3 . ityamaraḥ .. 1 . 10 . 21 . gūḍhāṅgaḥ 4 dharaṇīdharaḥ 5 kaccheṣṭaḥ 6 palvalāvāsaḥ 7 kaṭhinapṛṣṭhakaḥ 8 . pañcasuptaḥ 9 kroḍāṅgaḥ 10 . iti śabdaratnāvalī .. pañcanakhaḥ 11 guhyaḥ 12 pīvaraḥ 13 jalagulmaḥ 14 . iti jaṭādharaḥ . asya māṃsaguṇāḥ . vātaharatvam . śukravṛddhikāritvam . cakṣurhitatvam . balavardhanatvam . medhāsmṛtikāritvam . pathyatvam . śothadoṣanāśitvañca . tasya carma pittanāśakam . pādaḥ kaphahārakaḥ . aṇḍaṃ svādu vājīkarañca .. (avatāraviśeṣaḥ . yathābhāgavate 8 . 7 . 10 .
surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girimaṅgapṛṣṭhataḥ .
bibhrattadāvartanamādikacchapo mene'ṅgakaṇḍūyanamaprameyaḥ ..) nandīvṛkṣaḥ . iti rājanirghaṇṭaḥ . kuverasya nidhiviśeṣaḥ . mallasya bandhaviśeṣaḥ . iti medinī .. madirāyantraviśeṣaḥ . iti śabdacandrikā .. (ṛṣiviśeṣaḥ sa tu viśvāmitraputtraḥ .. yathā harivaṃśe 27 . 47--50 ..
viśvāmitrasya puttrāstu devarājādayaḥ smṛtāḥ .
vikhyātāstriṣu lokeṣu teṣāṃ nāmāni me śṛṇu ..
devaśravāḥ katiścaiva yasmāt kātyāyanāḥ smṛtāḥ .
śālāvatyāṃ hiraṇyākṣo jajñe reṇau tu reṇumān ..
sāṅkatirgālavaścaiva mudgalaśceti viśrutāḥ .
madhucchandādayaścaiva devalaśca tathāṣṭakaḥ ..
kacchapaḥ pūritaścaiva viśvāmitrasya vai sutāḥ .
teṣāṃ khyātāni gotrāṇikauśikānāṃ mahātmanāṃ .. nāgaviśeṣaḥ . yathā mahābhārate 1 . 123 . 68 .
karkoṭako'tha sarpaśca vāsukiśca mujaṅgamaḥ .
kacchapaścātha kuṇḍaśca takṣakaśca mahoragaḥ ..)
kacchapikā, strī, (kacchena pātīti kaccha + pā + ḍaḥ + svārthe kan . ata itvaṃ ṭāp ca . kaphavātābhyāṃ jātāni kacchapa iva pañca ṣaṭ vā dāruṇāni unnatāni yasyāṃ saṃjñāyāṃ kan ṭāpi itvaṃ ca .) kṣudrarogaviśeṣaḥ . tasya lakṣaṇam !
grathitā pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ .
kaphānilābhyāṃ piḍakā jñeyāḥ kacchapikā budhaiḥ .. pramehopekṣayā jātadaśapiḍakāntargatapiḍakāviśeṣaḥ . tasya lakṣaṇam .
sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ . iti suśrutaḥ ..
(avagāḍhārtinistodā mahāvāstuparigrahā .
ślakṣṇā kacchapapṛṣṭhābhā piḍakā kacchapī matā .. iti carakaḥ .. cikitsā tu kacchapīśabde draṣṭavyāḥ ..)
kacchapī, strī, (kacchaṃ kacchena vā pāti . pā + supīti kaḥ . 3 . 2 . 4 . athavā kacchena pibati . atra tu gāpoṣṭak na pibateḥ surāśīdhyoriti vacanāt jāteriti ṅīṣ . 4 . 1 . 63 .) kūrmī . tatparyāyaḥ . ḍuliḥ 2 duliḥ 3 kamaṭhī 4 . vīṇāviśeṣaḥ . sā tu sarasvatīvīṇā . ityamaraḥ .. 3 . 3 . 131 . kṣudrarogaviśeṣaḥ . iti medinī . kacchapikārogaḥ . taccikitsā yathā,
kacchapīṃ svedayet pūrbaṃ tata emiḥ pralepayet .
kalkīkṛtairniśākuṣṭhasitātālakadārumiḥ ..
tāṃ pakvāṃ sādhayecchīghraṃ bhiṣagavraṇacikitsayā .. iti bhāvaprakāśaḥ ..
kaccharuhā, strī, (kacche rohati yā . kaccha + ruh + igupadheti kaḥ . 3 . 1 . 135 . striyāṃ ṭāp ca .) dūrvā . iti jaṭādharaḥ ..
kacchāā, strī, (kacaṃ paścātpradeśaṃ chādayatīti . chad + ṇic + ḍaḥ pṛṣodarāditvāt hrasvaḥ . ṭāp ca . kacaśchādyate'nayā vā .) paridhānāparāñcalam . iti hemacandraḥ .. cīrikā . jhiṃjhī pokā iti bhāṣā . vārāhī . iti medinī ..
kacchāṭikā, strī, (kaccha eva bāhulakāt aṭan tataḥ svārthe kan ṭāp ca .) kacchaṭikā . iti śabdaratnāvalī ..
kacchuḥ, strī, (karṣati dehaṃ . kaṣa hiṃsāyāṃ + kaṣacchaśceti 1 . 86 . uṇāṃ ū chāntādeśaśca .) pṛṣodarāditvāt vā hrasvaḥ . rogaviśeṣaḥ . tasya lakṣaṇam .
sūkṣmā bahvyaḥ piḍakāḥ srāvavatyaḥ pāmetyuktā kaṇḍūmatyaḥ sadāhāḥ .
saiva sphoṭaistīvradāhairupetā jñeyā pāṇyoḥ kacchurugrāsphicośca .. iti nidānam .. taccikitsā yathā .
arkapatrarase pakvaṃ haridrākalkasaṃyutam .
nāśayet sārṣapaṃ tailaṃ pāmākacchuvicarcikām .. iti arkatailam .. 1 ..
manaḥśilālaṃ kāsīsaṃ gandhāśmā sindhujanma ca .
svarṇakṣīrī śilābhedī śuṇṭhī kuṣṭhañca māgadhī ..
lāṅgalīravīṃraśca dadrughnaḥ kṛmihānalaḥ .
dantī nimbadalañcaibhiḥ pṛthak karṣamitairbhiṣak ..
kalkīkṛtaiḥ pacettailaṃ kaṭuprasthadvayonmitam .
arkasīhuṇḍadugdhena pṛthak palamitena ca ..
gomūtrasyāḍhakenāpi śanairmṛdvagninā pacet .
abhyaṅgena haredetat kacchuduḥsādhyatāmapi ..
pāmānañca tathā kaṇḍūṃ tvagvyādhivadhirāmayān .
kacchurākṣasanāmedaṃ tailaṃ hārītabhāṣitam .. kacchurākṣasanāma tailam .. 2 .. iti bhāvaprakāśaḥ ..
(avalgujaṃ kāsamardaṃ cakramardaṃ niśāyutam .
māṇimanthena tulyāṃśaṃ mastukāñjikapeṣitam .
kacchuṃ kaṇḍūṃ jayantyugrāṃ siddhatrayaprayogarāṭ ..
komalaṃ siṃhāsyadalaṃ saniśaṃ surabhijalena piṣṭam .
divasatrayeṇa niyataṃ kṣapayati kacchuṃ vilepanataḥ .
haridrākalkasaṃyuktaṃ gomūtrasya paladvayam .
pibennaraḥ kāmacārī kacchupāmāvināśanam ..
śothapāṇḍvāmayaharī gulmamehakaphāpahā .
kacchupāmāharī caiva pathyā gomūtrasādhitā .. * ..
svarase'pi ca dūrvāyāḥ pacettailaṃ caturguṇam .
kacchurvicarcikā-pāmā abhyaṅgādeva nāśayet .. iti dūrvādyaṃ tailam .. * ..
somarājī haridre dve sarṣapāragvadhaṃ gadam .
karañjavījaiḍagajaṃ garbhaṃ dattvā vipācayet ..
tailaṃ sarṣapasambhūtaṃ nāḍīduṣṭavraṇāpaham .
anenāśu praṇaśyanti kuṣṭhānyaṣṭādaśaiva tu ..
nīlikāpi purovyaṅgagambhīraṃ vātaśoṇitam .
kaṇḍūkacchapraśamanaṃ kacchupāmā vināśanam .. iti somarājītailam .. * .. iti cakrapāṇikṛtasaṃgrahaḥ ..)
kacchughnī, strī, (kacchuṃ hanti yā . kachu + han + ṭak + ṅīp .) paṭolaḥ . hapuṣābhedaḥ . iti rājanirghaṇṭaḥ ..
kacchuraḥ, tri, (kaccharastyasya . kacchvā hrasvatvañceti raḥ . hrasvaśca . pāṃ . 5 . 2 . 107 . vārtike .) kacchurogayuktaḥ . khosarogī iti bhāṣā . tatparyāyaḥ . pāmanaḥ 2 . ityamaraḥ .. 2 . 6 . 58 puṃścalaḥ . iti medinī ..
kacchurā, stro, (kacchuṃ kaṇḍūrogaṃ rāti dadātīti . āta iti kaḥ . ṭāp ca . pṛṣodarāditvāt hrasvaḥ pūrbasya . yadvā kacchūḥ sādhyatvenāsti asyāṃ hrasvaśceti keṣāñcinmatam .) śūkaśimbī . śaṭī . durālabhā . iti medinī .. yavāsaḥ . iti rājanirghaṇṭaḥ .. grāhiṇīvṛkṣaḥ . iti ratnamālā .. kṣī rui iti bhāṣā ..
kacchūḥ, strī, (kaṣati hinasti dehaṃ kaṣeśchaśca . iti ūḥ . 1 . 86 . uṇāṃ .) rogaviśeṣaḥ . khos pāṃcḍā iti bhāṣā . tatparyāyaḥ . pāma 2 pāmā 3 vicarcikā 4 . ityamaraḥ .. 2 . 6 . 56 ..
kacchūmatī, strī, (kacchūḥsādhanatvenāstyasyāṃ astyarthematup tato ṅīp .) śūkaśimbī . iti śabdacandrikā ..
kacchoṭikā, strī, (kaccha + aṭan vā kan . ata itvaṃ ṭāp ca . pṛṣodarāditvāt okārādeśaḥ .) kacchaḥ . iti hemacandraḥ . kāchā iti bhāṣā ..
kacchoraṃ, klī, (kena śirasā śarīreṇa vā churyate lipyate iti . ka + chura lepe + karmaṇi ghañ .) śaṭī . iti ratnamālā ..
kañcī, strī, (kacate dīpyate śobhate . kac un . tataḥ kacuśabdāt ṅīp .) kandaviśeṣaḥ . kacu iti khyātā . tatparyāyaḥ . vitaṇḍā 2 . iti jaṭādharaḥ .. asyā guṇāḥ . bhedakatvam . gurutvam . kaṭutvam . āmavāyupittakāritvam . picchilatvañca . iti rājavallabhaḥ ..
(kañcī sarā guruḥ sāmavātakṛt kaṭupittalā .. iti vaidyakadravyaguṇe ..) kaccu iti hindībhāṣā ..
mahiṣāsurayuddheṣu kaccīrūpāsi suvrate .
mama vighnavināśāya pūjāṃ gṛhṇa prasīda me .. iti śāradīyadurgārcāpaddhatiḥ ..
kaja, i ruhe . janmani . sautradhāturayam . iti kavikalpadrumaḥ .. i kañjāraḥ . ruho janma . kṛddhoḥ kabhāve iti bhāve kaḥ . iti durgādāsaḥ ..
kajaṃ, klī, (ke jale jāyate jātaṃ vā . jana + kartari + ḍaḥ .) kamalam . iti rājanirghaṇṭaḥ ..
kajjalaṃ, klī, (ku kutsitaṃ jalaṃ yasmāt śubhramapi jalaṃ saṃyogāt svavarṇatvaṃ nayatīti yāvat yadvā kutsitaṃ ūrdhvagaṃ cakṣuṣorjalaṃ dūrībhūtaṃ bhavatyasmāt . koḥ kadādeśaḥ .) añjanam . iti hemacandraḥ .. kājala iti bhāṣā . tatparyāyaḥ . locakaḥ 2 . iti trikāṇḍaśeṣaḥ ..
(tataḥ sākārayadbhūri ceṭībhiḥ kuṇḍakasthitam .
kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam .. iti kathāsaritsāgare . 4 . 47 .. tathā, bhāgavate 6 . 2 . 27 .
dhiṅmāṃ vigarhitaṃ sadbhirduṣkṛtaṃ kulakajjalam ..)
kajjalaḥ, puṃ, (kat kutsitaṃ yathā tathā jālayati ācchādayati ātapādikaṃ . yadvā kutsitamapi latāgulmādikañceti yāvat jālayati jīvayati varṣaṇenetiśeṣaḥ . ku + jal + ṇic ac tato hrasvaḥ .) meghaḥ . iti śabdamālā ..
kajjaladhvajaḥ, puṃ, (kajjalaṃ dhvaja iva yasya .) dīpaḥ . iti trikāṇḍaśeṣaḥ ..
kajjalarocakaḥ, puṃ, klī, (kajjalaṃ rocayati . dīpenodbhāsayati . kajjala + ruc + ṇic tato'c svārthe kan . ṇvul vā .) dīpādhāraḥ . pilasuj derako ityādi bhāṣā . tatparyoyaḥ . kaumudīvṛkṣaḥ 2 dīpavṛkṣaḥ 3 śikhātaruḥ 4 dīpadhvajaḥ 5 . iti jaṭādharaḥ .. jyotsnāvṛkṣaḥ 6 . iti trikāṇḍaśeṣaḥ ..
kajjalī, strī, (ku kutsitaṃ jalati jīvatīti . jala + ṭak ṅīp ca koḥ kat . yadvā kutsitaṃ rogayuktam jālayati ārogyaṃ nayati . jala + ṇic + ac gaurāditvāt ṅīṣ hrasvaśca . yadvā kajjalamivācaratīti kad + jal + kvip + ac ṅīṣ ca .) matsyaviśeṣaḥ . tatparyāyaḥ . kajjalā 2 anantā 3 iti śabdaratnāvalī .. miśritarasagandhakam . (yathā
gandhakena rasaṃ prājñaḥ sudṛḍhaṃ mardayedbhiṣak .
kajjalābho yathā sūto vihāya ghanacāpalam ..
dṛśyate'sau tadā jñeyo mūrchito rasakovidaiḥ .
asau rogacayaṃ hanyādanupānasya yogataḥ .. iti vaidyakarasendrasārasaṃgrahaḥ ..)
kajvalaṃ klī, (kaṃ ūrdhvagataṃ cakṣuṣorjalaṃ cakṣurogaviśeṣaṃ jvālayati śoṣayati nāśayatīti yāvat . jval + ṇic + ac hrasvaśca .) kajjalam . iti trikāṇḍaśeṣaḥ ..
kañcaṭaṃ, klī, (kañcate dīpyate latādāmādibhiḥ śobhate iti bhāvaḥ . kaci + aṭac .) jalajaśākaviśeṣaḥ . kāṃcaḍādāma iti bhāṣā . tatparyāyaḥ . jalabhūḥ 2 lāṅgalī 3 . iti śabdacandrikā .. śāradī 4 toyapippalī 5 śakulādanī 6 . iti ratnamālā jalataṇḍulīyam 7 . iti bhāvaprakāśaḥ .. tasya guṇāḥ . śleṣmakāritvam . dhārakatvam . himatvam . pittaraktanāśitvam . laghutvañca . iti rājavallabhaḥ .. api ca . tiktatvam . vāyuharatvañca . iti bhāvaprakāśaḥ ..
kañcaḍaḥ, puṃ, (kañcate vaghnāti madhyagataṃ manuṣyādijīvam . kaci dhātoraḍan bāhulakāt iditvānnum . kañcate śobhate vā .) kañcaṭaprabhedaḥ . tatparyāyaḥ . kañcaṭaḥ 2 kācaḥ 3 cakramardaḥ 4 ambapaḥ 5 . iti śabdacandrikā ..
kañcāraḥ, puṃ, (kacerbhāve ghañ kañcaṃ prakāśaṃ taṃ ṛcchati prāpnotīti ṛ + karmaṇyaṇ . athavā kaṃ pṛthvīṃ cārayati cālayati yadvā kaṃ jalaṃ cārayati nijaraśmibhiritiśeṣaḥ . kaci + ṇic ac . karmaṇi upapade aṇ vā .) sūryaḥ . iti jaṭādharaḥ ..
[Page 2,008a]
kañcikā, stī, (kañcate veṇau prakāśate . kaci + ṇvul striyāṃ ṭāp itvañca .) veṇuśākhā . kañcī iti bhāṣā . tatparyāyaḥ . kuñcikā 2 dhṛṣṇuḥ 3 . iti śabdacandrikā .. kṣudrasphoṭaḥ . iti vaidyakam ..
kañcukaḥ, puṃ, (kañcate āpucchāt saphaṇamukhaparyantaṃ abhito dīpyate prakāśate śobhate vā kañcate āvṛṇoti śatrunikṣiptāstrādinivāraṇāya . kaci + bāhulakādukan .) sarpatvak . sāpera kholosa iti bhāṣā . tatparyāyaḥ . nirmokaḥ 2 . (yathā pañcatantre . 1 . 69 .
bhoginaḥ kañcukāviṣṭāḥ kuṭilā krūraceṣṭitāḥ .
suduṣṭā mantrasādhyāśca rājānaḥ pannagā iva ..) bhaṭādeścolākṛtisannāhaḥ . sāṃjoyā iti bhāṣā . tatparyāyaḥ . vārabāṇaḥ 2 vāṇavāraḥ 3 . ityamarabharatau .. (tathā hi rāmāyaṇe 6 . 99 . 23 .
kañcukoṣṇīṣiṇastatra vetrakarkaśapāṇayaḥ .
utsārayantaḥ sahasā samantātparicakramuḥ ..) colakam . kāṃcali iti bhāṣā . tatparyāyaḥ . colaḥ 2 kañculikā 3 kūrpāsakaḥ 4 aṅgikā 5 . vardhāpakagṛhītāṅgasthitavastram . iti hemacandraḥ .. (yathā'maruśatake 81 .
sakhyaḥ kiṃ karavāṇi yānti śatadhā yat kañcuke sandhayaḥ ..) vastram . ityuṇādikoṣaḥ .. (yathā bhāgavate 8 . 715 .
devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasnagvarakañcukānanān ..)
kañcukāluḥ, puṃ, (kañcuko'styasya . kañcuka + āluc .) sarpaḥ . iti śabdacandrikā ..
kañcukī, [n] puṃ, (kañcuko'syāstīti . kañcuka + astyarthe iniḥ .) mahallarakṣakaḥ . antaḥpurādhyakṣaḥ . sa tu vahiḥsañcarantīnāṃ purastrīṇāṃ prekṣakapuruṣāntaravāraṇāya rājñā stryāgāre yo vetradharo niyuktaḥ . tatparyāyaḥ . sauvidallaḥ 2 sthāpatyaḥ 3 sauvidaḥ 4 . ityamaraḥ .. 2 . 8 . 8 .. (yathā ratnāvalīnāṭikāyāṃ 2 aṅke .
naṣṭaṃ varṣavarairmanuṣyagaṇanābhāvādapāsya trapāmantaḥkañcukikañcukasya viśati trāsādayaṃ vāmanaḥ .. asya lakṣaṇamuktaṃ bharatena .
antaḥpuracaro vṛddho vipro guṇagaṇānvitaḥ .
sarvakāryārthakuśalaḥ kañcukītyabhidhoyate ..) yavaḥ . caṇakaḥ . sarpaḥ . iti rājanirghaṇṭaḥ .. ṣiṅgaḥ . joṅgakadrumaḥ . iti medinī ..
kañcukī, strī, (kañcayati śarīrakāntyādikaṃ prakāśayati rogādikamupaśamayati vā . kañca ṇic bāhulakādukan gaurāditvāt ṅīṣ jātivācakatvāt ṅīp vā .) auṣadhibhedaḥ . iti medinī .. kṣīrīśavṛkṣaḥ . iti ratnamālā ..
kañculikā, strī, (kañcate hṛdayādyaṅgānyāvṛṇotīti . kaci + ulac + svārthe kan gaurāditvāt ṅīṣ hrasvaḥ . ṭāp ca .) kañcakaḥ . strīṇāmaṅgarakṣiṇī . iti hemacandraḥ .. kāṃculi iti bhāṣā .. (yathā amaruśatake . 23 . tvaṃ mugdhākṣi vinaivakañculikayā dhatse manohāriṇīm .)
kañjaṃ, klī, (kam kṣīrodadhau jāyate sāgarasyāpi jalamayatvāt tadvati iti sūcyate . kam jale jātam . janeḥ kartari ḍaḥ .) amṛtam . padmam . iti medinī .. (yathā, bhāgavate . 8 . 6 . 3 .
viriñco bhagavān dṛṣṭvā saha śarveṇa tāṃ tanum .
svacchāmarakataśyāmāṃ kañjagarbhāruṇekṣaṇām ..)
kañjaḥ, puṃ, (kam ke jale śirasi ca jāyate . janerḍaḥ .) brahmā . keśaḥ . iti medinī ..
kañjakaḥ, puṃ, (kañjate manuṣyavat prāyeṇoccārayituṃ śaknītīti . kaji + kartari ṇvul .) pakṣiviśeṣaḥ . iti śabdacandrikā .. mayanā iti bhāṣā ..
kañjajaḥ, puṃ, (kañjāt viṣṇornābhipadmāt jātaḥ . jana + kartari ḍaḥ .) brahmā . iti śabdaratnāvalī ..
kañjanaḥ, puṃ, (kaṃ sukhaṃ janayatīti . kam + jani + aṇ .) kandarpaḥ . iti trikāṇḍaśeṣaḥ .. pakṣiviśeṣaḥ . iti śabdacandrikā .. mayanā iti bhāṣā ..
kañjaraḥ, puṃ, (kaṃ jalaṃ ekārṇavasthasalilaṃ jarayati śoṣayati . kam jṛṇāti raśmibhirākarṣati . kaji + aran .) brahmā . sūryaḥ . udaram . hastī . ityuṇādikoṣaḥ ..
kañjalaḥ, puṃ, (kañjate upadiṣṭaviṣayaṃ paṭhituṃ śaknoti . kaji + kalac .) madanapakṣī . iti śabdacandrikā .. mayanā iti bhāṣā ..
kañjāraḥ, puṃ, (kam jalaṃ bhuktarasādikaṃ jārayati . kam + jalaṃ jārayati śoṣayati raśmibhiḥ . kam ekārṇavasthapralayasalilaṃ jārayati yogabalena lāpayati . kaṃ jalaṃ jārayati śoṣayati śuṇḍenetiśeṣaḥ . kam + jṝ + ṇic + aṇ . yadvā kañjimṛjibhyāṃ cit . iti āran . ūṇāṃ 3 . 137 .) jaṭharam . sūryaḥ . viriñciḥ . vāraṇaḥ . muniḥ . iti medinī .. (mayūraḥ . vyañjanam . ityuṇādikoṣaḥ .. 4 . 137 .. kam jalaṃ sāgaraṃ jārayati śoṣayati gaṇḍūṣīkṛtya yogabalena iti vigrahe agastyamuniḥ ..)
kañjikā, strī, (kañjate tarasā bhūmiṃ bhittvā utpadyate . kaji + kartari + ṇvul + ṭāp itvañca .) brāhmaṇayaṣṭikāvṛkṣaḥ . iti śabdaratnāvalī .. vāmanhāṭī iti bhāṣā ..
kaṭa gatyāṃ . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ .) kaṭati . iti durgādāsaḥ ..
kaṭa i gatyāṃ . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ--idit . i-kaṇṭyate . iti durgādāsaḥ ..
kaṭa ī gatyāṃ . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ . kaṭati akaṭīt akāṭīt cakāṭa . ī kaṭṭaḥ iti durgādāsaḥ ..
kaṭa e vṛtau . vṛṣi . vṛtirāvaraṇam . vṛṭ varṣaṇam . (bhvāṃ-paraṃ-sakaṃ-akaṃ ca seṭ .) kaṭati . edit akaṭīt cakāṭa .) e akaṭīt paṭo gātram . kaṭati meghaḥ . iti durgādāsaḥ ..
kaṭaḥ, puṃ, (kaṭati madavāri varṣati yaḥ . kaṭa varṣaṇe-kartaryac .) hastigaṇḍasthalam . kaṇḍūyamānena kaṭaṃ kadācit vanyadvipenonmathitā tvagasya . iti raghuḥ . 2 . 37 .) kaṭideśaḥ tatpārśvaśca . kiliñjakaḥ . ityamaraḥ .. māṃdurdarmā ityādi bhāṣā . kāśādiracitarajjuḥ yena kusūlaṃ veṣṭyate . kusūlañca marāyi iti ṭīkāntaram .. tṛṇaracitaṭāṭī itikhyāta ityanye . iti taṭṭīkāyāṃ bharataḥ .. (yathā bhāgavate . 1 . 3 . 18 .
caturdaśaṃ nārasiṃhaṃ bibhraddaityendramūrjitam .
dadāra karajairvakṣasyerakāṃ kaṭakṛdyathā ..) atiśayaḥ . śaraḥ . samayaḥ . iti medinī .. tṛṇam . iti dharaṇī .. (yathā manu 2 . 204 .
go'śvoṣṭrayānaprāsādasrastareṣu kaṭeṣu ca .
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca .. kaṭeṣu tṛṇādinirmiteṣu iti kullūkabhaṭṭaḥ ..) śavaḥ . śavarathaḥ . oṣadhī . śmaśānam . iti hemacandraḥ .. takṣitakāṣṭham . taktā iti bhāṣā . iti śabdaratnāvalī .. (yathā -- rāmāyaṇe . 2 . 56 . 21 .
tāṃ niṣṭhitāṃ baddhakaṭāṃ dṛṣṭvā rāmaḥ sudarśanām .
suśrūṣamāṇamekāgramidaṃ vacanamabravīt .. baddhakaṭāṃ baddhakavāṭām iti taṭṭīkā .. svanāmaprasiddharākṣasaḥ . yathā -- rāmāyaṇe . 5 . 12 . 13 .
śukanāsasya vakrasya kaṭasya vikaṭasya ca .
rakṣaso lomaharṣasya daṃṣṭrālahrasvakarṇayoḥ ..)
kaṭaḥ, tri, (kaṭayati prakāśayati kriyāmitiśeṣaḥ . kaṭ+ ṇic + ac .) kriyākāraḥ . iti hemacandraḥ ..
kaṭakaḥ, puṃ, klī, (kaṭati varṣati asmin megha iti . athavā kaṭyate nirgamyate asmāt nirjhariṇyādibhiḥ kṛñādibhyaḥ saṃjñāyāṃ vun . 5 . 35 . uṇāṃ iti vun .) parbatamadhyabhāgaḥ . tatparyāyaḥ . nitambaḥ 2 . ityamaraḥ .. 2 . 3 . 5 .. mekhalā 3 iti bharataḥ .. (yathā raghuḥ . 16 . 31 . mārgaiṣiṇī sā kaṭakāntareṣu vaindhyeṣu senā bahudhā vibhinnā ..) valayaḥ . cakram . ityamaraḥ .. 2 . 6 . 107 . hastidantamaṇḍanam . sāmudralavaṇam . rājadhānī . iti medinī .. nagarī . iti śabdaratnāvalī .. senā . iti hemacandraḥ .. (yathā hitopadeśe 1 . 332 . sa ca digvijayakrameṇāgatya candrabhāgānadītīre samāveśitakaṭako vartate ..) sānuḥ . parbatasya samabhūbhāgaḥ . iti viśvaḥ ..
(girikūṭeṣu durgeṣu nānājanapadeṣu ca .
janākīrṇeṣu deśeṣu kaṭakeṣu pareṣu ca .. iti mahābhāratam 4 . 24 . 12 .)
kaṭakī, [n] puṃ, (kaṭako'styasya astyarthe iniḥ .) parbataḥ . iti trikāṇḍaśeṣaḥ ..
kaṭakolaḥ, puṃ, (kaṭati varṣati sravati iti . kaṭ + ac . kaṭasya niṣṭhīvanarūpajalasya kolaḥ ghanībhāvo yatra . kula saṃstyāne adhikaraṇe ghañ .) niṣṭhīvanapātram . iti trikāṇḍaśeṣaḥ .. pikdānī iti bhāṣā ..
(syādācāmanakaḥ proṇṭhaḥ kaṭakolaḥ patadgrahaḥ .)
kaṭakhādakaṃ, tri, (kaṭaṃ tṛṇādikaṃ sarvamapi khādati ityarthaḥ . kaṭ + khād + ṇvul . sarvabhakṣam .) khādakam . bhakṣakam . iti medinī ..
kaṭakhādakaḥ, puṃ, (kaṭasya āvaraṇasya khaṃ madhyasthitacchidraṃ atti . kaṭa + kha + ad + ṇvul .) kācakalasaḥ . kākaḥ . jambūkaḥ . iti medinī .. (kaṭaṃ śavaṃ khādatīti vyutpattyā śavakhādake tri .)
kaṭaṅkaṭaḥ, puṃ, (kaṭaṃ śavaṃ kaṭati jvālayā āvṛṇotīti . kaṭa + kaṭ + bāhulakāt khac .) agniḥ . yathā --
kaṭaṅkaṭāya bhīmāya namaḥ pañcapalāya ca .
aghoraghorarūpāya ghoraghoratarāya ca .. iti vahnipurāṇe agnistavanāmādhyāyaḥ ..
kaṭaṅkaṭerī, strī, (kaṭaṅkaṭaṃ vahnijaṃ suvarṇaṃ tatkāntimitiśeṣaḥ īrayati prāpayati jñāpayati vātmānaṃ suvarṇakāntitulyapītavarṇatvāt . kaṭaṅkaṭa + īra gatau + aṇ . ṅīp gaurāditvāt ṅīṣ vā .) haridrā . iti trikāṇḍaśeṣaḥ .. dāruharidrā . iti ratnamālā ..
kaṭaprūḥ, puṃ, (kaṭe śmaśāne pravate . kaṭaṃ kaṭena vā pravate . pruṅ gatau kvip nipātanāt dīrghaḥ . pāṃ . 3 . 2 . 17 . kvivvacipracchiśrisrudruprujvāṃ dīrgho'samprasāraṇañca .) uṇāṃ 2 . 57 .) mahādevaḥ . rākṣasaḥ . vidyādharaḥ . akṣadevanaḥ . iti medinī . kīṭaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kaṭabhaṅgaḥ puṃ, (kaṭānāṃ śasyānāṃ oṣadhīnāmitiyāvat hastena bhaṅgaḥ cchedanam . kaṭasya sainyasaṃghasya bhaṅgaḥ yasmāt hetoḥ sainyabhaṅgastu rājamaraṇahetureva .) śasyānāṃ hastacchedaḥ . hāta diyā śasya cheḍā kuḍana ityādi bhāṣā . nṛpātyayaḥ . rājavināśaḥ . iti medinī ..
kaṭabhī, strī, (kaṭavad bhāti . kaṭa + bhā + ḍaḥ . gaurāditvāt ṅīṣ .) jyotiṣmatī latā . ityamaraḥ . 2 . 4 . 150 .. nayā phaṭikī iti bhāṣā . aparājitā . vṛkṣabhedaḥ . tatparyāyaḥ . nābhikā 2 śauṇḍī 3 pāṭalī 4 kiṇihī 5 madhureṇuḥ 6 kṣudraśyāmā 7 kaiḍaryaḥ 8 śyāmalā 9 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . gulmaviṣādhmānaśūladoṣanāśitvam . vātakaphājīrṇarogaśamatākāritvam . śvetā cet guṇayuktatvañca . tatphalaṃ tadguṇaṃ jñeyaṃ viśeṣāt kaphaśukrakṛt . iti rājanirghaṇṭaḥ .. (yathā bhāvaprakāśe .
kaṭabhī tu pramehārśonāḍīvraṇaviṣakrimīn .
hantyuṣṇā kaphakuṣṭhaghnī kaṭuruṣṇā ca kīrtitā ..) vṛkṣabhedaḥ . kāṃṭāśirīṣa iti khyataḥ . iti ratnamālā ..
kaṭamālinī, strī, (kaṭānāṃ kiṇvādyoṣadhīnāṃ mālā sādhanatvenāsti asyāḥ astyartheiniḥ tato ṅīp . madirāmādakatāyāstu kiṇvādyoṣadhīgaṇaprabhavatvāt . madyādau kiṇvaśaktivat . iti cārvākadarśanaṃ 1 adhyāyaḥ .) madirā . iti śabdabhālā ..
[Page 2,009b]
kaṭambaḥ, puṃ, (kaṭatīti kṛkadikaḍikaṭibhyo'mbac . uṇāṃ . 4 . 82 . iti ambac dhātūnāmanekārthatvāt atra vādane'pi .) vādyabhedaḥ . (kaṭyate āvriyate śatruraneneti karaṇe ambac .) bāṇaḥ . ityuṇādikoṣaḥ ..
kaṭambarā, strī, (kaṭaṃ guṇātiśayam vṛṇoti dhārayatīti . vṛ + ac + ṭāp ca .) kaṭukī . ityamaraḥ . 2 . 4 . 85 .. kaṭambharā iti ca pāṭhaḥ ..
kaṭambharaḥ, puṃ, (kaṭaṃ guṇātiśayaṃ bibharti . bhṛ + dhāraṇapoṣaṇayoḥ saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidamīti khac mum ca pāṃ 3 . 2 . 46 .) śyonākavṛkṣaḥ . iti rājanirghaṇṭaḥ .. kaṭabhīvṛkṣaḥ . iti vaidyakam ..
kaṭambharā, strī, (kaṭaṃ bibharti yā . bhṛ + khac mum ṭāpca .) rājabalā . ityamaraḥ . 2 . 4 . 153 .. prasāraṇī . gandhabhādāliyā iti bhāṣā . rohiṇī . kaṭakī iti bhāṣā . hastinī . kalambikā . golā . varṣābhūḥ . mūrbā . iti medinī ..
kaṭavraṇaḥ, puṃ, (kaṭaḥ utkaṭo vraṇo yuddhakaṇḍurasya .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ ..
kaṭaśarkarā, strī, (kaṭaḥ nalaḥ miṣṭarasatvāt śarkareva yasyāḥ .) gāṅgeṣṭīlatā . iti hārāvalī .. nāṭā iti khyātā .
kaṭākuḥ puṃ, (kaṭati kṛcchreṇa jīvikāṃ nirvāhayati .. kaṭ kṛcchrajīvane kaṭikaṣibhyāṃ kākuḥ uṇāṃ 3 . 77 . iti kākuḥ .) pakṣī . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kaṭākṣaḥ, puṃ, (kaṭāvatiśayitau akṣiṇī yatra . kaṭa + akṣin + ṣac . yadvā kaṭaṃ gaṇḍaṃ akṣati vyāpnoti . akṣu vyāptau + ac karmaṇyaṇ vā .) apāṅgadarśanam . āḍcake dekhana iti bhāṣā . ityamaraḥ . 2 . 6 . 94 .. (yathā, meghadūte 37 . āmokṣyanti tvayi madhukaraśreṇidīrghān kaṭākṣān ..)
kaṭāyanaṃ, klī, (kaṭasya svanāmakhyātāsanasya ayanaṃ utpattisthānam .) vīraṇam . iti śabdaratnāvalī ..
kaṭāraḥ, puṃ, (kaṭaṃ kandarpamadaṃ ṛcchati . kaṭa + ṛ + aṇ .) nāgaraḥ . kāmī . iti śabdamālā .
kaṭāhaḥ, puṃ, (kaṭaṃ uttāpādikaṃ āhanti nivārayatīti . kaṭ + ā + han + ḍa .) kūrmakarparaḥ .. dvīpaprabhedaḥ . (kaṭaṃ kaṭugandhādikaṃ āhanti tailādikaṭugandhaḥ āhanyate'tra vā .) tailādipākapātram . (kaṭaṃ śatruṃ āhantyasau jāyamānaviṣāṇāgramahiṣīśāvakaḥ . iti medinī .. (kaṭaḥ pāpī āhanyateyatra .) narakaḥ . iti hārāvalī .. karvūraḥ . iti jaṭādharaḥ .. kūpaḥ . iti śabdaratnāvalī .. (yathā siddhāntakaumudyām . 5 . 1 . 52 . prasthaṃ sambhavati prāsthikaḥ kaṭāhaḥ ..)
kaṭiḥ, puṃ, strī, (kaṭyate vastrādinā vriyate'sau sarvadhātubhya in iti kaṭ + in .) śarīrāvayavaviśeṣaḥ . kāṃkāli iti bhāṣā . tatparyāyaḥ . kaṭaḥ 2 śroṇiphalakaṃ 3 śroṇī 4 kakudmatī 5 . ityamaraḥ . 2 . 6 . 74 .. śroṇiphalam 6 kaṭī 7 śroṇiḥ 8 . iti taṭṭīkā .. kalatram 9 kaṭīram 10 kāñcīpadam 11 . iti hemacandraḥ . karabhaḥ 12 . iti jaṭādharaḥ .. atra pūrbadvayaṃ kaṭipārśvaḥ . iti bharataḥ .. (yathā, bhāgavate . 3 . 15 . 20 .
yeṣāṃ vṛhat kaṭitaṭāḥ smitaśobhimukhyaḥ . kṛṣṇātmanāṃ na raja ādadhurutsmayādyaiḥ ..)
kaṭitraṃ, klī, (kaṭiṃ trāyate iti . kaṭi + trai + kaḥ .) rasanā . kaṭivastram . kaṭivarma . iti medinīkarahemacandru .. (yathā bhāgavate . 6 . 16 . 30 .
mṛṇālagauraṃ śitivāsasaṃ sphuratkirīṭakeyūrakaṭitrakaṅkaṇam .)
kaṭiprothaḥ, puṃ, (prothatīti prothṛ + paryāptau puṃsīti ghaḥ . kaṭyāḥ prothaḥ māṃsapiṇḍaḥ .) kaṭideśasthamāṃsapiṇḍam . gudapulā podera pelo iti bhāṣā . tatparyāyaḥ . sphik 2 . ityamaraḥ . 2 . 6 . 35 .. pūlakaḥ 3 kaṭīprothaḥ 4 . iti rabhasaḥ .. kaṭiḥ 5 prothaḥ 6 . iti kecit .. pūlaḥ 7 . iti bharataḥ ..
kaṭirohakaḥ, puṃ, (kaṭiṃ hastipaścādbhāgaṃ rohatīti . kaṭi + ruh + ṇvul .) hastipaścādbhāgarohakaḥ . iti śabdamālā ..
kaṭillakaḥ, puṃ, (kaṭati latāyāṃ prakāśate utpadyate vā . kaṭa + bāhulakādillapratyayaḥ . tataḥ svārthekan .) kāravellaḥ . ityamaraḥ . karalā iti bhāṣā ..
kaṭiśīrṣakaḥ, puṃ, (kaṭiḥ śīrṣamiva . saṃjñāyāṃ kan .) kaṭideśaḥ . iti halāyudhaḥ ..
kaṭiśūlaḥ, puṃ, (kaṭisthaḥ śūlaḥ śūlarogaḥ .) kaṭideśasthaśūlarogaḥ . tasyauṣadhaṃ yathā .
rajanīkadalīkṣāralepaḥ sidhmavināśanaḥ .
kuṣṭhasya bhāgamekantu pathyābhāgadvayaṃ tathā ..
uṣṇodakena saṃpītvā kaṭiśūlavināśanam . iti gāruḍe 188 adhyāyaḥ ..
(guḍūcyāragbadhaścaiva kvāthameṣāṃ vipācayet .
śuṇṭhīcūrṇena saṃyuktaṃ pibejjaṅghākaṭigrahe .. iti śārṅgadharaḥ ..)
kaṭiśṛṅkhalā, strī, (kaṭyāṃ dhāryā śṛṅkhalā . yadvā kaṭyāḥ śṛṅkhalā .) citikā . kaṭidhāryakṣudraghaṇṭikā . iti hārāvalī ..
kaṭisūtraṃ, klī, (kaṭyāṃ dhāryaṃ sūtram . śākapārthivāditvāt madhyapadalopaḥ .) kaṭyalaṅkāraviśeṣaḥ . iti halāyudhaḥ . candrahāra goṭ ityādi bhāṣā .. (yathā, bhāgavate . 5 . 3 . 4 . sphuṭakiraṇa pravaramaṇimayamukuṭakuṇḍalakaṭakakaṭisūtrahārakeyūra nūpurādyaṅgabhūṣaṇavibhūṣitamṛtviksadasyagṛhapatayo'dhanā iva ..)
kaṭī, [n] puṃ, (kaṭaḥ gaṇḍasthalaṃ prāśastyenāsyāstīti astyarthe iniḥ .) hastī . iti trikāṇḍaśeṣaḥ ..
kaṭī, strī (kaṭyateḥ kaṭuraseṣu gṛhyate'sau . kaṭyate āvriyate vastrādinā . sarvadhātubhyain . kaṭāt śroṇivacana iti gaurādiṣu pāṭhād vā ṅīṣ . pāṃ 4 . 1 . 41 .) pippalī . śroṇideśaḥ . [iti medinī .. (yathā, mahābhārate . 1 . vakabadhaparbaṇi 164 . 27 .
savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ .
tadrakṣo dviguṇaṃ cakre ruvantaṃ bhairavaṃ ravam ..)
kaṭītalaḥ, puṃ, (kaṭyāṃ talamāspadamasya . asya kaṭideśe dhāraṇaprasiddhestathātvam .) nyubjakhaṅgaḥ . iti trikāṇḍaśeṣaḥ . vāṃkā khāṃḍā iti bhāṣā ..
kaṭīraṃ, klī, (kaṭyate āvriyate'sau vāsasetiśeṣaḥ . kaṭ + kṝśṝpṝkaṭipaṭiśauṭībhyaḥ īran . uṇāṃ . 4 . 30 .. iti īran .) kaṭiḥ . iti hemacandraḥ ..
kaṭīraḥ, puṃ, (kaṭyate āvriyate'sau athavā kadyate gamyate anena . karmaṇi karaṇe vā īran . uṇāṃ . 4 . 30 .) jaghanam . kandaraḥ . ityuṇādikoṣaḥ .. kaṭiḥ . iti jaṭādharaḥ ..
kaṭīrakaḥ, puṃ, (kaṭīra eva svārthe saṃjñāyāṃ vā kan .) nitambaḥ . iti trikāṇḍaśeṣaḥ ..
kaṭu, klī, (kaṭati sadācāramāvṛṇotīti . kaṭ + un .) akāryam . ityamaraḥ . 3 . 3 . 35 .. dūṣaṇam . iti viśvaḥ ..
kaṭuḥ, puṃ, (kaṭati tīkṣṇatayā rasanāṃ mukhaṃ vā āvṛṇoti yadvā kaṭati varṣati cakṣurmukhanāsādibhyo jalaṃ srāvayatīti . kaṭ + un . kaṭivaṭibhyāṃ ca . uṇāṃ . 1 . 9 .) saviśeṣaḥ ityamaraḥ . 1 . 5 . 9 . jhāla iti bhāṣā .. asya guṇāḥ kaṇṭhajadoṣaśothamandāgniśvitraroganāśitvam . asya bahusevane kṣayadātṛtvam . vīryabalāpahatvañca . iti rājanirghaṇṭaḥ .. api ca . ārogyapittāgnivāyukāritvam . kṛmi kaṇḍuviṣarogastanadugdhamedaḥsthaulyanāśitvam . laghutvam . atiśayabhakṣaṇe śramasthairyatāluśoṣātidāhakāritvañca . iti rājavallabhaḥ .. (tathā coktam . bhāvaprakāśe .
kaṭūrūkṣaḥ stanyamedaḥśleṣmakaṇḍūviṣāpahaḥ .
vātapittakṛdāgneyaḥ śoṣī pācanarocakṛt .. asya lakṣaṇaṃ yathāha vābhaṭaḥ ..
udvejayati jihvāgraṃ kurvaṃścimicimāṃ kaṭuḥ .
srāvayatyakṣinā sāsyaṃ kapolau dahatīva ca .. guṇakarmāṇi ca yathā, tatraiva .
kaṭurgalāmayodardakuṣṭhālasakaśophajit .
vraṇāvasādanaḥ snehamedaḥkledopaśoṣaṇaḥ ..
dīpanaḥ pācano rucyaḥ śoṣaṇo'nnasya karṣaṇaḥ .
chinatti bandhān srotāṃsi vivṛṇoti kaphāpahaḥ ..
kurute so'tiyogena tṛṣṇāṃ śukrabalakṣayam .
mūrchāmākuñcanaṃ kampaṃ kaṭīpṛṣṭhādiṣu vyathām .. * .. kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati, bhuktaṃ śodhayati, ghrāṇamāsrāvayati, cakṣurvirecayati, sphuṭokarotīndriyāṇi alasakaśvayathūpacayodardhābhiṣyanda-sneha-śveda-kledamalānupahanti, rocayatyaśanaṃ, kaṇḍūrvināśayati, vraṇānavasādayati, krimīn hinanti, māṃsaṃ vilikhati, śoṇitasaṅghātaṃ bhinatti, bandhācchinatti, mārgān vivṛṇoti, śleṣmāṇaṃ śamayati, laghuruṣṇo rūkṣaśca .. sa evaṃguṇo'pyekaevātyarthamupayujyamāno vipākaprabhāvāt pauṃstvamupahanti, rasavīryaprabhāvānmohayati, glāpayati, sādayati, karṣayati, mūrchayati, namayati, tamayati, bhramayati, kaṇṭhaṃ paridahati śarīratāpamupajanayati, balaṃ kṣiṇoti, tṛṣṇāṃ janayati, vāṣvagnibāhulyād bhrama-mada-davathu-kampa-toda-bhedaiścaraṇa-bhujapārśva-pṛṣṭhaprabhṛtiṣu mārutajān vikārānupajanayati .. iti carakaḥ ..) campakavṛkṣaḥ . iti śabdacandrikā .. cīnakarpūraḥ . paṭolaḥ . kaṭvīlatā . iti rājanirghaṇṭaḥ ..
kaṭuḥ, strī, (kaṭyate kaṭutvenāsvādyate iti . kaṭ + u .) kaṭukī . ityamaraḥ .. priyaṅguvṛkṣaḥ . rājikā . iti viśvamedinyau ..
kaṭuḥ, tri, (kaṭati paralakṣmīdarśanena kṛpaṇatāṃ gacchatīti . kaṭ + uḥ .) matsaraḥ . tīkṣṇaḥ . ityamaraḥ . 3 . 3 . 35 .. (yathā, mahābhārate 1 . pauṣyaparbaṇi 3 . 55 . kṣāratiktakaṭurūkṣaistīkṣṇavipākaiścakṣuṣyupahato'ndho babhūva .) kaṭurasayuktaḥ . (yathā, bhāgavate . 3 . 26 . 42 .
kaṣāyo madhurastiktaḥ kaṭhvamla iti naikadhā .
bhautikānāṃ vikāreṇa rasa eko vibhidyate ..) sugandhiḥ . iti medinī .. (yathā, raghuḥ . 5 . 48 .
saptacchadakṣīrakaṭupravāhamasahyamāghrāya madaṃ tadīyam ..) apriyaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ 6 . 85
iti samaguṇayogaprītayasta tra paurāḥ śravaṇakaṭu nṛpāṇāmekavākyaṃ vivabruḥ ..) durgandhaḥ . ityamaraṭīkāyāṃ svāmī ..
kaṭukaṃ, klī, (kaṭukānāṃ kaṭurasānāṃ trayaṃ kaṭoḥ saṃjñāyāṃ kan .) trikaṭu . iti medinī .. tattu śuṇṭhī pippalī maricañca .. (kaṭu eva . svārthe kan . iti vigrahe vācyaliṅgaṃ . apriyam . yathā, mahābhārate . 2 . anudyūtaparbaṇi 77 . 16 .
duryodhanaśca karṇaśca kaṭukānyabhyabhāṣatām .
iti sarvamidaṃ rājannākula pratibhāti me ..)
kaṭukaḥ, puṃ, (kaṭureva kaṭukaḥ svārthe kan .) kaṭurasaḥ . (yathā, suśrute yo jihvyagraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāñca srāvayati sa kaṭuko rasaḥ ..) paṭīlaḥ . iti rājanirghaṇṭaḥ .. sugandhitṛṇam . iti śabdaratnāvalī .. kuṭajavṛkṣaḥ . arkavṛkṣaḥ . iti śabdacandrikā .. rājasarṣapaḥ . iti hārāvalī ..
kaṭukandaḥ, puṃ, (kaṭuḥ kandomūlamasya .) śigruvṛkṣaḥ . ārdrakam . laśunam . iti medinī ..
kaṭukaphalaṃ, klī, (kaṭukaṃ phalamasya .) kakkolakam . iti rājanirghaṇṭaḥ ..
kaṭukā, strī, (kaṭu + saṃjñāyāṃ kan . striyāṃ ṭāp .) kṣudracañcavṛkṣaḥ . vṛkṣaviśeṣaḥ . kaṭkī iti māṣā . tatparyāyaḥ . jananī 2 tiktā 3 rohiṇī 4 tikta rohiṇī 5 cakrāṅgī 6 matsyapittā 7 vakulā 8 . śakulādanī 9 sādanī 10 śataparbā 11 dvijāṅgī 12 malabhedinī 13 aśokarohiṇī 14 kṛṣṇā 15 kṛṣṇabhedī 16 mahauṣadhī 17 kaṭvī 18 añjanī 19 kāṇḍaruhā 20 kaṭuḥ 21 kaṭurohiṇī 22 kedārakaṭukā 23 ariṣṭā 24 pāmaghnī 25 . iti rājanirghaṇṭaḥ .. kaṭambarā 26 kaṭumbharā 27 aśokā 28 . ityamaraḥ taṭṭīkā ca .. (asya guṇāḥ .
kaṭukā kaṭukā pāke tiktā rūkṣā himā laghuḥ .
bhedinī dīpanī hṛdyā kaphapittajvarāpahā .
pramehaśvāsakāsāsradāhakuṣṭhakṛmipraṇut .. iti śabdārthacintāmaṇidhṛtavaidyakavacanam ..) atikaṭutvam . tiktatvam . śītatvam . pittaraktadāhabalāśārocakaśvāsajvaranāśitvam . rucikāritvañca . iti rājanirghaṇṭaḥ . sārakatvam . rūkṣatvam . kaphanāśitvañca . iti rājavallabhaḥ .. tāmbūlī . iti śabdacandrikā .. kulikavṛkṣaḥ . iti ratnamālā ..
kaṭukālāvuḥ puṃ, (kaṭukā alāvuḥ .) kaṭutumbī . iti ratnamālā .. titlāu iti bhāṣā ..
kaṭukī, strī, (kaṭu + svārthe kan . gaurāditvāt ṅīṣ .) kaṭukā . iti medinīśabdaratnāvalyau . kaṭkī iti bhāṣā .. (asyā guṇāḥ .
kaṭukī tu sarā rūkṣā kaphapittajvarāpahā . iti vaidyakadravyaguṇagranthe ..
kaṭhvī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ .
bhedinī dīpanī hṛdyā kaphapittajvarāpahā .
pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut .. iti bhāvaprakāśaḥ ..)
kaṭukīṭakaḥ, puṃ, (kaṭuḥ tīkṣṇaḥ daṃśanena duḥkhapradatvāt kīṭaḥ . tataḥ svārthekan .) maśakaḥ . iti jaṭādharaḥ ..
kaṭukvāṇaḥ, puṃ, (kaṭuḥ karkaśaḥ kvāṇaḥ kvaṇanaṃ śabdo yasya .) ṭiṭṭibhapakṣī . iti hemacandraḥ ..
kaṭugranthi, klī, (kaṭustīvro granthirmūlamasya .) pippalīmūlam . śuṇṭhī . iti rājanirghaṇṭaḥ ..
kaṭucāturjātakaṃ, klī, (caturbhyo jātakaṃ tataḥ svārthe aṇ tataḥ karmadhārayaḥ .) elātvakpatrakamaricātmakacatuṣkam . iti rājanirghaṇṭaḥ ..
kaṭucchadaḥ, puṃ, (kaṭuśchadaḥ patraṃ yasya .) tagaravṛkṣaḥ . iti śabdaratnāvalī ..
kaṭutiktakaḥ, puṃ, (kaṭuścāsau tiktaśceti . alpārthe kan .) śaṇavṛkṣaḥ . iti rājanirghaṇṭaḥ .. bhūnimbaḥ . iti vaidyakam ..
kaṭutiktakā, strī, (vipāke kaṭuḥ svāde tiktā . svārthe kan . ata itvam ..) kaṭutumbī . iti śabdaratnāvalo ..
kaṭutuṇḍī, strī, (kaṭu tīvraṃ tuṇḍamasyāḥ .) latāprabhedaḥ . kaṭutarāi itikhyātā . tatparyāyaḥ . tiktatuṇḍī 2 tiktākhyā 3 kaṭukā 4 kaṭutuṇḍikā 5 viṣā 6 .. asyā guṇāḥ . kaṭutvam . tiktatvam . kaphavāntiviṣārocakaraktapittanāśitvam . sadā pathyatvam . recanatvañca . iti rājanirghaṇṭaḥ ..
kaṭutumbī, strī, (kaṭuścāsau tumbī ceti .) latāviśeṣaḥ . titlāu iti bhāṣā . tatparyāyaḥ . ikṣvākuḥ 2 . ityamaraḥ . 2 . 4 . 156 .. kaṭukālāvuḥ 3 nṛpātmajā 4 . iti ratnamālā .. kaṭutiktikā 5 . iti śabdaratnāvalī .. kaduphalā 6 tumbinī 7 kaṭutumbinī 8 vṛhatphalā 9 rājaputtrī 10 tiktavījā 11 tumbikā 12 .. asyā guṇāḥ . kaṭutvam . tīkṣṇatvam . vāntikāritvam . śvāsavātakāsaśothavraṇaśūkaviṣanāśitvam . śodhanatvañca . iti rājanirghaṇṭaḥ .. pāṇḍukṛmikaphavāyanāśitvam . laghupākitvañca . iti rājavallabhaḥ ..
(kaṭutumbī himā hṛdyā pittakāsaviṣāpahā .
tiktā kaṭurvipāke ca vātapittajvarāntakṛt ..)
kaṭutrayaṃ, klī, (kaṭūnāṃ kaṭurasānāṃ trayam .) trikaṭu . iti rājanirghaṇṭaḥ .. (asya guṇāḥ . trayaṃ trikaṭukaṃ jayet . sthaulyāgni-sadana-śvāsa-kāsa-ślīpadapīnasān .. iti vābhaṭaḥ ..)
kaṭudalā, strī, (kaṭu dalaṃ patraṃ yasyāḥ .) karkaṭī . iti rājanirghaṇṭaḥ . kāṃkuḍa iti bhāṣā ..
kaṭuniṣpāvaḥ puṃ, (kaṭuścāsau niṣpāvaśceti .) nadīniṣpāvadhānyam . iti rājanirghaṇṭaḥ ..
kaṭupatraḥ, puṃ, (kaṭu tīvraṃ patraṃ yasya .) parpaṭaḥ . sitārjakaḥ . iti rājanirghaṇṭaḥ ..
kaṭupatrikā, strī, (kaṭu patraṃ yasyāḥ . tataḥ kap . ata itvaṃ ṭāp ca .) kārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṭuphalaḥ, puṃ, (kaṭu phalaṃ yasya . asya patrasyatiktatvepi phale kaṭupākatvāt .) paṭolaḥ . iti rājanirghaṇṭaḥ ..
kaṭuphalā, strī, (kaṭu phalaṃ yasyāḥ .) śrīvallīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṭubhaṅgaḥ, puṃ, (kaṭuḥ ekaikadeśabhaṅgaśca yasya .) śuṇṭhī . iti trikāṇḍaśeṣaḥ ..
kaṭubhadraṃ klī, (kaṭhvapi bhadraṃ sevanena hitajanakam .) śuṇṭhī . iti rājanirghaṇṭaḥ .. ārdrakam . iti kecit ..
kaṭumañjarikā, strī, (kaṭuḥ tīkṣṇā mañjarī asti asyāḥ . ac gaurāditvāt ṅīṣ saṃjñāyāṃ kan ṭāp pūrbahrasvatvañca .) apāmārgaḥ . iti rājanirghaṇṭaḥ ..
kaṭumodaṃ, klī, (kaṭureva modaḥ gandho yasya tat .) javādināmasugandhidravyam . iti rājanirghaṇṭaḥ ..
kaṭuraṃ, klī, (kaṭati manthanena rasāntaraṃ guṇāntaraṃ vā varṣatīti . kaṭa + uran . yadvā kaṭyate prakaṭyate manthanāt rasāntareṇa guṇāntareṇa ca prakāśyate iti .) takram . iti jaṭādharaḥ .. kaṭvaraṃ ityapi pāṭhaḥ ..
kaṭuravaḥ, puṃ, (kaṭuḥ karkaśo ravaḥ dhvaniryasya .) maṇḍūkaḥ . iti rājanirghaṇṭaḥ ..
kaṭurohiṇī, strī, (kaṭuścāsau kaṭhvī cāsau vā rohiṇī ceti . kecittu kaṭuḥ satī rohatīti + ruha + ṇiniḥ tato ṅīp .) kaṭukī . ityamaraḥ . 2 . 4 . 45 ..
kaṭuvārtākī, strī, (kaṭuḥ kaṭhvī vārtākī .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..
kaṭuvījā, strī, (kaṭu vījaṃ yasyāḥ .) pippalī . iti rājanirghaṇṭaḥ ..
kaṭuśṛṅgālaṃ klī, (kaṭūnāṃ śṛṅgāya prādhānyāya alati paryāpnotīti . al + ac .) gaurasuvarṇaśākam . iti rājanirghaṇṭaḥ ..
[Page 2,011b]
kaṭusnehaḥ, puṃ, (kaṭuḥ tīkṣṇaḥ snehaḥ rasaviśeṣo yasya .) sarṣapaḥ . iti trikāṇḍaśeṣaḥ .. gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..
kaṭūtkaṭaṃ, klī, (kaṭuṣu utkaṭam .) ārdrakam . iti ratnamālā ..
kaṭūtkaṭakaṃ, klī, (kaṭuṣu utkaṭam . tataḥ saṃjñāyāṃ kan .) śuṇṭhī . iti rājanirghaṇṭaḥ ..
kaṭoraṃ, klī, (kaṭyate vṛṣyate niṣicyate vā bhakṣyadravyaṃ yatra . kaṭa + adhikaraṇe olac . ralayoraikyāt lasya ratvam .) pātraviśeṣaḥ . kaṭorā iti bhāṣā . yathā -- merutantre pañcamaprakāśaḥ .. * ..
mṛtkarpaṭe saṃyutakācakūpyāṃ dattvā mukhaṃ lohapalohasūtraiḥ .
niṣkāsito dhūmarasastu tasya saugandhikaiḥ kācakaṭorake yaḥ .. kiñca .
ramyānnaṃ devakīdattaṃ pātre kāñcananirmite .
kaṭorāṇāṃ catuḥṣaṣṭiḥ pātrasyobhayataḥ sthitā .. iti jaiminibhārate āśvamedhike parbaṇi 9 adhyāyaḥ ..
kaṭorā, strī, (kaṭyate vṛṣyate dīyate sthāpyate vā bhakṣyadravyādikamasyām . kaṭa + olac . lasya ratvam .) svanāmakhyātapātram . iti brahmavaivartapurāṇam . vāṭi iti bhāṣā ..
kaṭolaḥ, puṃ, (kaṭati sadācāraṃ miṣṭādyannarasañca āvṛṇotīti . kapigatigaṇḍikaṭipaṭibhya olac . uṇāṃ 1 . 67 . iti olac .) caṇḍālaḥ . itvuṇādikoṣaḥ .. kaṭurasaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kaṭolavīṇā, strī, (kaṭolasya cāṇḍālasya vīṇā vādyayantraviśeṣaḥ .) vīṇāviśeṣaḥ . iti śabdaratnāvalī . kenduḍā iti khyātā ..
kaṭphalaḥ, puṃ, (kaṭati kaṭutayā anyarasamāvṛṇotīti . kaṭ + kvip . kaṭ phalaṃ yasya saḥ .) svanāma khyātaphalavṛkṣaviśeṣaḥ . kāyaphala iti bhāṣā . tatparyāyaḥ . śrīparṇikā 2 kumudikā 3 kumbhī 4 kaiṭaryaḥ 5 . ityamaraḥ 2 . 4 . 40 .. somavalkaḥ 6 6 somavṛkṣaḥ 7 rohiṇī 8 . iti ratnamālā .. kṛṣṇagarbhaḥ 9 pracetasī 10 bhadrāvatī 11 mahākumbhī 12 rāmasenakaḥ 13 kumudā 14 ugragandhaḥ 15 bhadrā 16 rañjanakaḥ 17 laghukāśmaryaḥ 18 śrīparṇī 19 kāphalaḥ 20 paruṣaḥ 21 kumudī 22 . iti śabdaratnāvalī .. api ca .
kaṭphalaḥ somavalkaśca kaiṭaryaḥ kumbhikāpi ca .
śrīparṇikā kumudikā bhadrā bhadravatīti ca ..
kaṭphalastuvarastiktaḥ kaṭurvātakaphajvarān .
hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ .. iti bhāvaprakāśaḥ .. asya guṇāḥ . kaṭutvam . uṣṇatvam . kāsaśvāsajvarogradāhanāśitvam . rucikāritvam . mukharogaśamapradatvañca . iti rājanirghaṇṭaḥ .. kapharoganāśitvam . iti rājavallabhaḥ ..
(kaṭphalaḥ kapharogaghnaḥ kāsaśvāsajvarāpahaḥ .. iti vaidyakadravyaguṇaḥ ..)
[Page 2,011c]
kaṭphalā, strī, (kaṭati iti . kaṭ + kvip tadeva phalamasyāḥ .) gambhārīvṛkṣaḥ . iti ratnamālā .. vṛhatī . kākamācī . devadālī . vārtākī . mṛgervāruḥ . iti rājanirghaṇṭaḥ ..
kaṭvaṅgaḥ, puṃ, (kaṭu aṅgamasya .) śyonākavṛkṣaḥ . ityamaraḥ . 2 . 4 . 56 .. kaṭūni ugrāṇi vīryavyañjakāni aṅgāni yasya .) dilīparājaḥ . iti trikāṇḍaśeṣaḥ ..
kaṭvaraṃ, klī, (kaṭati varṣati rasāntaram . chitvaracchatvaradhīvarapīvaramīvaracīvaratīvaranīvaragahvarakaṭvarasaṃyadvarāḥ uṇāṃ 3 . 1 . iti kaṭ + ṣvarac . nipātanāt sādhu .) dadhisaraḥ . iti ratnamālā .. vyañjanam . ityuṇādikoṣaḥ .. takram . yathā .
dadhnaḥ sasārakasyātra takraṃ kaṭvaramucyate . iti cakrapāṇikṛtasaṃgrahe ..
(suvarcikā-nāgara-kuṣṭha-mūrvā lākṣā-niśā-lohitayaṣṭikābhiḥ .
talaṃ javare ṣaḍaguṇatakrasiddhamabhyañjanācchītavidāhanut syāt .. iti ṣaṭkaṭhvaraṃ tailam ..)
kaṭvī, strī, (kaṭyate kaṭurasatayā svādyate anubhūyate vā . kaṭ + un . tataḥ striyāṃ ṅīp . votoguṇavacanāditi ṅīṣ vā . pāṃ . 4 . 1 . 44 .) kaṭukā . latāviśeṣaḥ . tatparyāyaḥ . kaṭukavallī 2 sukāṣṭhā 3 kāṣṭhavallikā 4 suvallī 5 mahāvallī 6 paśumohanikā 7 kaṭuḥ 8 .. asyā guṇāḥ . madhuratvam . śītatvam . kaphaśvāsanānājvarahāritvam . rucikāritvam . rājayakṣmanivāraṇatvañca . iti rājanirghaṇṭaḥ .. (kaṭukāśabde'syā gaṇādayo vyākhyātāḥ ..)
kaṭha i ki ādhyāne . utkaṇṭhāpūrbakasmaraṇe iti kavikalpadrumaḥ .. (curāṃ--pakṣe bhvāṃ--paraṃ--sakaṃ--seṭ-- idit .) i karmaṇi kaṇṭhyate . ki kaṇṭhayati . ādhyānaṃ smṛ ma autkye ityatra vyākhyātam . iti durgādāsaḥ ..
kaṭha taṅkane . taṅkanaṃ duḥkhena jīvanam . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ--seṭ .) kaṭhati dīnaḥ . iti durgādāsaḥ ..
kaṭha i ṅa ādhyāne . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ--sakaṃ--seṭ--idit .) i karmaṇi kaṇṭhyate . ṅa kartari kaṇṭhate . revārodhasi vetasītarutale cetaḥ samutkaṇṭhate . iti durgādāsaḥ ..
kaṭhaḥ, puṃ, (kaṭhena proktamadhīte yaḥ . kaṭhaśākhāṃ abhijānāti vā kaṭhacarakāt luk . iti luk . 4 . 3 . 107 .) muniviśeṣaḥ . kaṭhaśākhādhyayanakartā kaṭhaśākhājñaḥ . (yathā mahābhārate . 1 . paulame 8 . 24 .
uddālakaḥ kaṭhaścaiva śvetaścaiva mahāyaśāḥ .. ṛgbhedaḥ . svaraḥ .
(kaṭho munau tadākhyātavedādhyetṛjñayoḥ svare .) iti hemacandraḥ .. brāhmaṇaḥ . iti trikāṇḍaśeṣaḥ .. (upaniṣadviśeṣaḥ . yaduktaṃ muktikopaniṣadi .
īśā-kena-kaṭha-praśna-muṇḍa-māṇḍakya-tittiri ..)
kaṭhamardaḥ, puṃ, (kaṭhaṃ kaṣṭajīvanaṃ mṛdgātīti . kaṭha mṛd + aṇ .) śivaḥ . iti trikāṇḍaśeṣaḥ ..
kaṭharaḥ, tri, (kaṭha + aran .) kaṭhinaḥ . iti jaṭādharaḥ ..
kaṭhaśākhā, strī, (yajurvedāntargatā kaṭhena proktā śākhā .) yajurvedasya śākhāviśeṣaḥ . etadvivaraṇaṃ vedaśabde draṣṭavyam ..
kaṭhāhakaḥ, puṃ, (kaṭhaṃ kaṭhinamāhantīti . ā + han + ḍaḥ . kaṭhāhaḥ tādṛśaṃ kaṃ śiro yasya .) dātyūhapakṣī . iti śabdaratnāvalī ..
kaṭhiñjaraḥ, puṃ, (kaṭhiṃ kaṭhinaṃ jarayati . jṝṣ vayohānau tasmāt aṇ . pṛṣodarāditvāt sādhuḥ . yadvā jṝ + ṇic + bāhulakāt + khac mum ca .) tulasīvṛkṣaḥ . tatparyāyaḥ . parṇāsaḥ 2 kuṭherakaḥ 3 . ityamaraḥ . 2 . 4 . 79 .. (loṇikā-jātukaparṇi kā-pattūra-jīvaka-suvarcalā-kuruvaka-kaṭhiñjara-kuntalikā-kuraṇṭikāprabhṛtīni .. iti suśrute draṣṭavyam ..)
kaṭhinaṃ, tri, (kaṭh + inan . uṇādimate tu inac . bahulamanyatrāpi . uṇāṃ . 2 . 4 . 9 .) kaṭharam . tatparyāyaḥ . kakkhaṭam 2 krūram 3 kaṭhoram 4 niṣṭhuram 5 dṛḍham 6 jaṭharam 7 mūrtimat 8 mūrtam 9 . ityamaraḥ . 3 . 1 . 76 .. khakkhaṭam 10 kaṭholam 11 jaraṭham 12 . iti taṭṭīkā .. karkaram 13 kaṭharam 14 . iti jaṭādharaḥ .. kāṭharam 15 kamaṭhāyitam 16 . iti śabdaratnāvalī .. stabdham . iti medinī ..
(unmūlayaṃśca kaṭhinān nṛpān vāyuriva drumān . kathāsaritsāgare 19 . 89 .. tathā kumāre 4 . 5 .
na vidīrye kaṭhināḥ khalu striyaḥ .. api ca bhakṣyāṃścātikaṭhinān dantarogī vivarjayet . suśrute ..)
kaṭhinaṃ, klī, strī, (kaṭh + bahulamatrāpi . uṇāṃ 2 . 49 . iti inac .) sthālī . iti medinīśabdaratnāvalyau ..
kaṭhinapṛṣṭhakaḥ, puṃ, (kaṭhinaṃ pṛṣṭhakamasya . pṛṣṭha svārthe sajñāyāṃ vā kan .) kacchapaḥ . iti rājanirghaṇṭaḥ ..
kaṭhinā, strī, (kaṭha + inac . striyāṃ ṭāp .) guḍaśarkarā . iti viśvamedinyau ..
kaṭhinikā, strī, (kaṭh + inac + gaurāditvāt ṅīṣ svārthe kan . ṭāpi hrasvaśca .) kaṭhinī . iti hārāvalī . khaḍī iti bhāṣā ..
kaṭhinī, strī, (kaṭhina + gaurāditvāt ṅīṣ .) khaḍikā . iti medinī . khaḍī iti bhāṣā .. tatparyāyaḥ . pākaśuklā 2 amilādhātuḥ 3 kakkhaṭī 4 khaṭī 5 khaḍī 6 varṇalekhikā 7 . iti ratnamālā .. dhātūpalaḥ 8 kaṭhinikā 9 . iti hārāvalī .. (tathā ca hitopadeśe 1 . 18 .
guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramād yasya . tenāmbā yadi sutinī vada bandhyā kodṛśī nāma ..)
kaṭhillaḥ, puṃ, (kaṭhati bhojane duḥkhaṃ udvegaṃ vā janayati . atīvatiktatvāt tathātvaṃ . kaṭha śoke iti dhātorbāhulakādillapratyayaḥ .) kāravellaḥ . ityuṇādikoṣaḥ . karalā iti bhāṣā .. (vābhaṭe śākavargāṇāṃ madhye gaṇitam .. yathā --
kaṭhillaṃ kembukaṃ śītaṃ sa koṣātaka karkaśam .
tiktaṃ pāke kaṭugrāhi vātalaṃ kaphapittajit ..)
kaṭhillakaḥ, puṃ, (kaṭhilla + svārthe kan .) kāravellaḥ . punarṇavā . tulasī . iti trikāṇḍaśeṣaḥ ..
kaṭhī, strī, (kaṭhena proktamadhīte yā śākhādhyetṛvācitvena jātitvāt ṅīṣ . kaṭhaproktamadhīyānā ityarthaḥ .) brāhmaṇī . iti jaṭādharaḥ ..
kaṭheraḥ, puṃ, (kaṭhati kṛcchreṇa jīvati jīvikāṃ nirvāhayati . patikaṭhikuṭhigaḍiguḍidaṃśibhyaerak . uṇāṃ . 1 . 59 iti erak .) kṛcchrajīvī . daridraḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kaṭhoraḥ, tri, (kaṭhati pāruṣyamācarati . kaṭhirakibhyāmoran uṇāṃ 1 . 65 . itikaṭha + oran ..) kaṭhinaḥ . ityamaraḥ . 3 . 1 . 76 .. (yathā, bhāgavate 3 . 19 . 15 .
pravṛddharoṣaḥ sa kaṭhorasuṣṭinā nadan prahatyāntaradhīyatāsuraḥ .. dāruṇaḥ . tathāhi bhāgavate . 5 . 13 . 3 . kaṭhoradaṃśairmaśakairupadrutaḥ .. ativistṛtaḥ . tatraiva 6 . 12 . 2 . yugāntāgnikaṭhorajihvaṃ .. pūrṇaḥ . tathāhi .
sa taptakārtasvarabhāsvarāmbaraḥ kaṭhoratārādhipalācchanacchaviḥ . iti māghaḥ . 1 . 20 .. kaṭhoratārādhipasya pūrṇendoḥ iti taṭṭīkāyāṃ mallināthaḥ ..)
kaṭholaḥ, tri, (kaṭha + olac kapigatigaṇḍikaṭipaṭibhya olac uṇāṃ . 1 . 67 .) kaṭhoraḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..
kaḍa i ṅa ña darpe . harṣe ityarthaḥ . iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ . (bhvāṃ--ātmaṃ--akaṃ--seṭ-- pakṣe ubhaṃ--idit .) i karmaṇi kaṇḍyate . ña kaṇḍati kaṇḍate . ṅa kaṇḍate jano hṛṣṭaḥ syādityarthaḥ . ayamātmanepadītthanye . kadācit parasmaipadārtho ñakāraḥ . anekārthatvāt tuṣāpanayane ca . (bhvāṃ--ātmaṃ--sakaṃ .) kaṇḍate taṇḍulaṃ lokaḥ . iti durgādāsaḥ ..
kaḍa śa adane . darpe . iti kavikalpadrumaḥ .. (tudāṃ-- paraṃ--sakaṃ--darpe akaṃ--seṭ .) śa kaḍatī kaḍantī . prāñcastu vede tūccāraṇabhedārthaṃ bhvādāvapyevaṃ paṭhanti . tathā ca . kaḍa mada iti dhātuḥ paṭhyate bhūtudādyoḥ kaḍati kaḍati rūpaṃ tulyameva dvayoḥ syāt . tadubhayagaṇapāṭhe kiṃ phalaṃ neti vācyaṃ svarakvata iha bhedaḥ śapśayorasti yasmāt iti . svarakṛta iti udāttānudāttasvaritaviribdhasaṃjñakacaturvidhasvarakṛta ityarthaḥ . iti durgādāsaḥ ..
kaḍa i ka bhede . rakṣaṇe . iti kavikalpadrumaḥ .. (curāṃ--paraṃ--sakaṃ--seṭ--idit .) i kaṇḍayati . iti dugādāsaḥ ..
[Page 2,012c]
kaḍaḥ, tri, (kaḍati mādyatīti . kaḍa made + pacādyac .) mūrkhaḥ . iti halāyudhaḥ ..
kaḍakaṃ, klī, (kaḍyate adyate iti . kaḍa adane + ac saṃjñāyāṃ kan . karmaṇi ap svārthe saṃjñāyāṃ vā kan .) lavaṇaviśeṣaḥ . karakac iti bhāṣā .. tatparyāyaḥ . sāmudram 2 trikūṭam 3 . iti ratnamālā .. asya guṇaḥ sāmudraśabdedraṣṭavyaḥ ..
kaḍaṅgaḥ, puṃ, (kaḍaṃ mādakatāśaktiṃ gamayati janayati vā kaḍāt gamerḍaḥ . antarbhūto ṇyantovā .) surāviśeṣaḥ . ityuṇādikoṣaḥ ..
kaḍaṅgaraḥ, puṃ, (kaḍāt bhakṣaṇīyataṇḍulādeḥ sakāśāt griyate kṣipyate dūrīkriyate iti bhāvaḥ . kaḍa + girateḥ karmaṇi khac . yadvā kaḍaṃ bhakṣaṇīyaṃ śasyādi girati udgirati ātmanaḥ sakāśāt . gṝ + ac .) vuṣaṃ ityamaraḥ . 2 . 9 . 22 . āgḍā iti bhāṣā ..
(nīvārapākādi kaḍaṅgarīyairāmṛśyate jānapadairna kaccit . iti raghuḥ . 5 . 9 .. kaḍaṅgaraṃ vuṣam arhantīti kaḍaṅgarīyā iti taṭṭīkāyāṃ mallināthaḥ ..)
kaḍatraṃ, klī, (gaḍyate sicyate'tra jalādikam . gaḍa + jratran gaḍerādeśca kaḥ .) pātraviśeṣaḥ . iti uṇādikoṣaḥ .. (gaḍyate sicyate'nena . gaḍa + secane gaḍerādeśca kaḥ uṇām . 3 . 106 . iti atran pratyayaḥ ḍalayorekatvasmaraṇāt kalatram ..
kaḍambaḥ, puṃ, (kaḍa + kṛkadikaḍikaṭibhyo'mbac uṇām . 4 . 82 . iti kaḍadhātorambacpratyayaḥ .) śākanāḍikā . ḍāṃṭā iti bhāṣā .. tatparyāyaḥ . kalambaḥ 2 . ityamaraḥ . 2 . 9 . 35 .. koṇam . prāntabhāgaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (kalambaśabde viśeṣo jñeyaḥ ..)
kaḍambī, strī, (kaḍambaḥ kalambo bhūyasā vidyate asyāḥ . iti arśaāditvāt ac tataḥ gaurāditvāt ṅīṣ .) kalambīśākam . iti śabdaratnāvalī .. (kalambīśabde guṇādayo'syā vaktavyāḥ ..)
kaḍāraḥ, puṃ, (gaḍa . secane iti + gaḍeḥ kaḍ ca . uṇām . 3 . 135 . iti āran kaḍādeśaśca dhātoḥ .) piṅgalavarṇaḥ . tadvarṇayukte tri . ityamaraḥ . 1 . 5 . 16 .. (yathā māghaḥ . 5 . 3 .
savivyurambaravikāśi camūsamutthaṃ pṛthvīrajaḥ karabhakaṇṭhakaḍāramāśāḥ ..) kaḍārastṛṇavahnivat ityanye iti bharataḥ .. dāsaḥ . iti medinī ..
kaḍitulaḥ, puṃ, (kaṭyāṃ tulā tolanaṃ grahaṇaṃ yasya pṛṣodarādityāt ṭasya ḍaḥ .) khaḍgaḥ . iti śabdaratnāvalī ..
kaḍḍa kārkaśye . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ-- seṭ .) ṭavargatṛtīyopadhaḥ . kvipi saṃyogāntalope kaḍ . kaḍḍati padmamṛṇālaṃ karkaśaṃ syādityarthaḥ . iti durgādāsaḥ ..
kaṇa ṝ ārtasvare . iti kavikalpadramaḥ .. (bhvāṃ-- paraṃ--akaṃ--seṭ .) ṝ acīkaṇat acakāṇat . kaṇati bhītaḥ . iti durgādāsaḥ ..
kaṇa, ma gatau . iti kavikalpadrumaḥ . (bhvāṃ--paraṃ-- sak--seṭ--ghaṭādi .) ma kaṇayati . iti durgādāsaḥ ..
kaṇa, ka nimīlane . iti kavikalpadrumaḥ .. (curāṃ-- paraṃ--sakaṃ--seṭ .) nimīlanaṃ pakṣmāvaraṇam . ka kāṇayati cakṣuḥ pakṣmabhirāvṛtaṃ syādityarthaḥ . iti durgādāsaḥ ..
kaṇaḥ, puṃ, (kaṇati atisūkṣmatvaṃ gacchati . kaṇa + pacādyac .) atisūkṣmaḥ . (ānandāśrukaṇān pibanti śakunā niḥśaṅkamaṅkeśayāḥ . iti śāntiśatakam 5 ..) dhānyāṃśaḥ . ityamaraḥ . 3 . 1 . 62 .. (yathā, manuḥ . 11 . 92 .
kaṇān vā bhakṣayedabdaṃ pinyākaṃ vā sakṛnniśi ..) tasya strīliṅge kaṇī kaṇikā . vanajīrakaḥ . iti rājanirghaṇṭaḥ ..
kaṇagugguluḥ, puṃ, (kaṇaścāsau gugguluśceti .) gugguluprabhedaḥ . tatparyāyaḥ . gandharājaḥ 2 svarṇakarṇaḥ 3 suvarṇaḥ 4 kanakaḥ 5 vaṃśapītaḥ 6 surabhiḥ 7 palaṅkaṣaḥ 8 .. asya guṇāḥ . kaṭutvam . uṣṇatvam . sugandhitvam . vātaśūlagulmodarādhmānakaphanāśitvam . rasāyanatvañca . iti rājanirghaṇṭaḥ ..
kaṇajīraḥ, puṃ, (kaṇaścāsau jīraśceti nityakarmadhārayaḥ .) śvetajīrakaḥ . iti rājanirghaṇṭaḥ . (śvetajīrakaśabde'sya guṇā jñeyāḥ ..)
kaṇajīrakaṃ, klī, (kaṇaṃ kṣudraṃ jīrakam . kaṇajīra + svārthe kan .) kṣudrajīrakam . tatparyāyaḥ . hṛdyagandhi 2 sugandham 3 . iti ratnamālā śabdacandrikā ca ..
kaṇabhakṣakaḥ, puṃ, (kaṇān bhakṣayati bhakṣati vā . kaṇa + bhakṣa + ṇvul .) bhāriṭapakṣī . iti rājanirghaṇṭaḥ ..
kaṇalābhaḥ, puṃ, (kaṇānāṃ lābho yasmāt saḥ . peṣaṇasādhanayantraviśeṣaḥ sa sādṛśyenāstyasya . arśaādibhyaḥ ac .) āvartaḥ . iti trikāṇḍaśeṣaḥ . jalera ghūrṇā iti bhāṣā ..
kaṇā, strī, (kaṇa + striyāṃ ṭāp .) jīrakam . kumbhīramakṣikā . pippalī . iti medinī ..
(drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyañca pacejjale .
tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram .. iti pittakāsacikitsāyāṃ vābhaṭenoktam ..) śvetajīrakam . iti rājanirghaṇṭaḥ .. (kaṇā syāddīrghajīrakaḥ .. iti bhābaprakāśaḥ .. * ..) alpam . yathā --
kadalīphalamadhyasthaṃ kaṇāmātramapakvakam . iti tithyāditattvam ..
kaṇāṭīnaḥ, puṃ, (kaṇāya aṭatīti . kaṇa + aṭa + inan dīrghatvañca pṛṣodarāditvāt .) khañjanapakṣī . iti trikāṇḍaśeṣaḥ ..
kaṇāṭīraḥ, puṃ, (kaṇāya aṭati . kaṇa + aṭa + īran .) khañjanapakṣī . iti śabdaratnāvalī ..
[Page 2,013b]
kaṇāṭīrakaḥ, puṃ, (kaṇāṭīra + svārthe kan .) khañjanapakṣī . iti śabdaratnāvalī ..
kaṇādaḥ, puṃ, (kaṇaṃ atti bhakṣayati . kaṇa ada + karmaṇi upapade aṇ .) svanāmakhyātamuniviśeṣaḥ . tatparyāyaḥ . kāśyapaḥ 2 . iti trikāṇḍaśeṣaḥ .. sa ca vaiśeṣikadarśanakartā . svarṇakāraḥ . kalādo rukmakāraka ityamaropari kaṇāda ityapi pāṭhaḥ . iti sārasundarī ..
kaṇikaḥ, puṃ, (kaṇaiva iti svārthe kan ata itvam .) kaṇā . śatruḥ . nīrājanavidhiḥ . iti sārasvataḥ .. śuṣkagodhūmacūrṇam . iti rājanirghaṇṭaḥ .. (kaṇā vidyate'sya astyarthe ṭhan . svārthe ṭhan vā . nābherabhūt svakaṇikād vaṭavanmahābjaṃ iti bhāgavatam . 7 . 9 . 33 .. dhṛtarāṣṭramantriviśeṣaḥ . yathā mahābhārate . 1 . sambhavaparbaṇi 141 . 2 .
tata āhūya mantrajñaṃ rājaśāstrārthavittamam .
kaṇikaṃ mantriṇāṃ śreṣṭhaṃ dhṛtarāṣṭro'bravīdvacaḥ ..)
kaṇikā, strī, (kaṇāḥ santyasyāḥ . ata inaṭhanāviti ṭhan 5 . 2 . 115 . kaṇati sthūlarūpāt kramaśo gacchati atyantasūkṣmatāṃ prāpnoti ityarthaḥ . pacādyac svārthe kan ata itvaṃ ṭāp ca .) atyantasūkṣmavastu . agnimanthavṛkṣaḥ . iti medinī .. kaṇā . taṇḍulaviśeṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (jalādīnāṃ sūkṣmāṃśaḥ . yathā, meghadūte 99 .
tāmutthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samamabhinavairjālakai rmālatīnām ..)
kaṇitaṃ, klī, (kaṇa ārtanāde + bhāve ktaḥ .) pīḍitānāṃ śabdaḥ . iti hemacandraḥ ..
kaṇiśaṃ, klī, (kaṇo vidyate'sya iti iniḥ taṃ śyati . kaṇi + śo + kaḥ . yadvā kaṇinaḥ śerate'smin . kaṇin + śī + ḍaḥ . kaṇāḥ santyasya ityamaraṭīkā kṛt .) śasyamañjarī . ityamaraḥ . 2 . 9 .. 21 . dhānyādira śiṣa iti bhāṣā ..
kaṇī, strī, (kaṇa + striyāṃ ṅīp gaurāditvāt ṅīṣ vā .) kaṇikā . ityamaraṭīkāyāṃ bharataḥ ..
kaṇīkaṃ, tri, (kaṇa + īkan .) alpam . ityuṇādikoṣaḥ ..
kaṇīyaḥ, [s] tri, (kaṇa + īyasun .) atyalpam . ityamaraḥ .. kaniṣṭham . iti taṭṭīkā .. (yathā haṭhayogadīpikāyāṃ . 2 . 12 . kaṇīyasi bhavet svedaḥ kampo bhavati madhyame ..)
kaṇeraḥ puṃ, (kaṇa + erapratyayaḥ .) karṇikāravṛkṣaḥ . ityuṇādikoṣaḥ ..
kaṇerā, strī, (kaṇa + eraṣṭāp ca .) veśyā . hastinī . ityuṇādikoṣaḥ ..
kaṇeruḥ strī, (kaṇa + eru .) veśyā . kariṇī . karṇikāravṛkṣe puṃ . iti medinī ..
kaṇṭakaḥ, puṃ, klī, (kaṇṭati iti kaṭi ṇvul . ardhārcādi pāṃ 2 . 4 . 31 .) kṣudraśatruḥ . (yathā viṣṇupurāṇe 1 . 19 . 31 . prahlādaḥ kathyatāṃ samyak tathā kaṇṭakaśodhane ..) matsyādyasthi . naiyāyikādidoṣoktiḥ . romāñcaḥ . drumāṅgam . iti medinī .. kāṃṭā iti bhāṣā .. (tathā coktaṃ cāṇakyaśatake 22 .
upakāragṛhītena śatruṇā śatrumuddharet .
pādalagnaṃ karasthena kaṇṭakeneva kaṇṭakam ..) kendram . iti dīpikā ..
kaṇṭakaḥ, puṃ, (kaṭi + ṇvul .) sūcyagram . kṣudraśatruḥ . (yathā, manuḥ . 9 . 252 .
samyaṅniviṣṭadeśaśca kṛtadurgaśca śāstrataḥ .
kaṇṭakoddharaṇe nityamātiṣṭhedyatnamuttamam ..) lomaharṣaḥ . ityamaraḥ 3 . 5 . 32 .. karmasthānam . doṣaḥ . iti jaṭādharaḥ .. makaraḥ . iti viśvaḥ .. veṇuḥ . iti hemacandraḥ .. (lokopadravakārī . yathā, bhāgavate . 3 . 18 . 23 .
anveṣannapratiratho lokānaṭati kaṇṭakaḥ ..)
kaṇṭakadrumaḥ, puṃ, (kaṇṭakapradhāno drumaḥ . kaṇṭakenācitodrumo vā .) śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā mṛcchakaṭike . 140 . 4 .
kiṃ kulenopadiṣṭena śīlamevātra kāraṇam .
bhavanti nitarāṃ sphītāḥ sukṣetre kaṇṭakadrumāḥ ..
daiteyacandanavane jāto'yaṃ kaṇṭakadrumaḥ . iti bhāgavatam . 7 . 5 . 17 .. śālmalīśabde viśeṣo'sya jñeyaḥ ..)
kaṇṭakaprāvṛtā, strī, (kaṇṭakaiḥ prāvṛtā vyāptā . kaṇṭaka + pra + ā + vṛ + karmaṇi kta + ṭāp .) gṛhakanyā . iti rājanirghaṇṭaḥ . ghṛtakumārī iti bhāṣā ..
kaṇṭakaphalaḥ puṃ, (kaṇṭakairācitaṃ vyāptaṃ phalaṃ yasya . śākapārthivādivat madhyapadalopī samāsaḥ .) panasavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. gokṣuravṛkṣaḥ . iti ratnamālā .. (asya guṇādayaḥ kaṇṭāphalaśabde jñeyāḥ ..)
kaṇṭakavṛntākī, strī, (kaṇṭakācitā vṛntākī . śākapārthivāditvāt madhyapadalopaśca .) vārtākī . iti rājanirghaṇṭaḥ ..
kaṇṭakaśreṇī, strī, (kaṇṭakānāṃ śreṇiryatra . śreṇī yasyāṃ vā .) kaṇṭakārī . iti śabdacandrikā ..
kaṇṭakāgāraḥ, puṃ, (kaṇṭakā āgāro yasya . yadvā kaṇṭakaṃ āgirati . ā + gṝ + ac .) saraṭajantuḥ . iti rājanirghaṇṭaḥ ..
kaṇṭakāḍhyaḥ, puṃ, (kaṇṭakairāḍhyaḥ .) kubjakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṇṭakārikā, strī, (kaṇṭakān iyarti ṛcchati vā kaṇṭaka + ṛ + kartari + ṇvul . striyāṃ ṭāp itvaṃ ca . yadvā kaṇṭakaṃ ṛcchati + ṛ karmaṇyaṇ tataḥ kan ca tataḥ prāgvat . tatphale tu aṇi kṛte harītakyāditvāt luk .) svanāmakhyātakṣudravṛkṣaḥ . tatparyāyaḥ . nidigdhikā 2 spṛśo 3 vyāghro 4 vṛhatī 5 pracodanī 6 kulī 7 kṣudrā 8 duṣparśā 9 rāṣṭrikā 10 . ityamaraḥ .. anākrāntā 11 bhaṇṭākī 12 siṃhī 13 dhāvanikā 14 . iti ratnamālā .. kaṇṭakārī 15 kaṇṭakinī 16 duṣpadharṣiṇī 17 nidigdhā 18 dhāvanī 19 kṣudrakaṇṭikā 20 bahukaṇṭā 21 kṣudraphalā 22 kaṇṭālikā 23 citraphalā 24 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . dīpanatvam . śvāsa-kāśa-pratiśyāya-doṣa-kapha-vāta-jvara-nāśitvañca . iti rājanirghaṇṭaḥ .. tṛṣṇānāśitvam . iti rājavallabhaḥ .. tasyāḥ phalaguṇāḥ . pittakaphakaṇḍūkuṣṭhakṛmināśitvam . ladhutvam . uṣṇatvam . kaṭutvam . tiktatvañca . iti rājanirghaṇṭarājavallabhau ..
(mustāmṛtāmalakyaśca nāgaraṃ kaṇṭakārikā .
kaṇācūrṇānvitaḥ kvāthastathā madhusamanvitaḥ .
ekāhikaṃ vā velādyaṃ jvarajātaṃ vyapohati .. iti hārītaḥ .. * .. asyā viśeṣaśca kaṇṭakārīśabde jñātavyaḥ ..)
kaṇṭakārī, strī, (kaṇṭakaṃ ṛcchati . kaṇṭaka + ṛ + aṇ + ṅīp ca .) kaṇṭakārikāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. śālmalīvṛkṣaḥ . iti jaṭādharaḥ .. vikaṅkatavṛkṣaḥ . iti śabdaratnāvalī vaṃici iti bhāṣā .. tatparyāyaguṇāḥ .
kaṇṭakārī tu duṣparśā kṣudrā vyādhrī nidigdhikā .
kaṇṭālikā kaṇṭakinī dhāvanī vṛhatī tathā .. ume ca vṛhatyau . yadāha śāśvataḥ ..
kṣudrāyāṃ kṣudrabhaṇṭākyāṃ vṛhatīti nigadyate .
śvetā kṣudrā candrahāsā lakṣmaṇā kṣetradūtikā ..
garbhadā candrabhā candrā candrapuṣpā priyaṅkarī .
kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ ..
rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān .
nihanti pīnasaṃ pārśvapīḍākṛmikṛdāmayān ..
tayoḥ phalaṃ kaṭurase pāke ca kaṭukaṃ bhavet .
śukrasya recanaṃ bhedi tiktaṃ pittāgnikṛllaghu ..
hanyāt kaphamarutkaṇḍūkāśamedakṛmijvarān .
tadvat proktā sitā kṣudrā viśeṣādgarbhakāriṇī .. iti bhāvaprakāśaḥ .. (śabdārthacintāmaṇidhṛtavaidyakam . yathā
kaṇṭakārī kaṇṭakinī tathā svāduśca śukralā .
cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut .
doṣatrayaharī laghvī grahaṇyarśo'tisārajit ..
kaṇṭakāryamṛtābhārgī nāgarendrayavāsakam .
bhūnimbaṃ candanaṃ mustaṃ paṭolaṃ kaṭurohiṇī ..
kaṣāyaṃ pāyayedetat pittaśleṣmajvarāpaham .
dāhatṛṣṇārucicchardikāsahṛt pārśvaśūlanut .. iti vaidyakacakrapāṇisaṃgrahaḥ ..
kaṇṭakārītulāṃ nīradroṇe paktvā kaṣāyakam .
pādaśeṣaṃ gṛhītvā ca tasmiṃścūrṇāni dāpayet ..
pṛthak palāṃśānyetāni guḍūcīcavyacitrakāḥ .
mustaṃ karkaṭaśṛṅgī ca tryūṣaṇaṃ dhanvayāsakam ..
bhārgī rāsnā śaṭhīcaiva śarkarā palaviśatiḥ .
pratyekañca palānyaṣṭau pradadyāt ghṛtatailayoḥ ..
paktvā lehatvamānīya śīte madhupalāṣṭakam .
catuṣpalaṃ tu gākṣīryāḥ pippalīnāṃ catuṣpalam ..
kṣiptvā nidadhyāt sudṛḍhe mṛṇmaye bhājane śubhe .
leho'yaṃ hanti hikkārtiśvāsakāsānaśeṣataḥ .. kaṇṭakāryavalehaḥ .. * .. iti ca śārṅgadharaḥ ..)
kaṇṭakālaḥ, puṃ, (kaṇṭakaiḥ kaṇṭakākīrṇaphalaiḥ alati śobhate . kaṇṭaka + al + ac . kaṇṭaṃ kaṇḍakākāraṃ phalaṃ kālayati vā . kal + aṇ .) panasavṛkṣaḥ . iti śabdacandrikā ..
kaṇṭakālukaḥ, puṃ, (kaṇṭakairalati paryāpnoti kaṇṭaṃkālayati vā kaṇṭaka + al + ukañ .) yavāsavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yavāsa-śabde'sya guṇādayo boddhavyāḥ ..)
kaṇṭakāśanaḥ, puṃ, (kaṇṭakaṃ aśnātīti . kaṇṭaka + aśa g bhojane + kartari + lyuḥ .) uṣṭraḥ . iti trikāṇḍaśeṣaḥ ..
kaṇṭakāṣṭhīlaḥ, puṃ, (kaṇṭakaḥ aṣṭīleva yasya .) matsyaviśeṣaḥ . tatparyāyaḥ . kuliśam 2 . iti trikāṇḍaśeṣaḥ ..
kaṇṭakinī, strī, (kaṇḍakāḥ santyasyāḥ . iniḥ . īp ca .) vārtākī . śoṇajhiṇṭī . madhukharjurī . iti rājanirghaṇṭaḥ ..
kaṇṭakiphalaḥ, puṃ, (kaṇṭaki kaṇṭakayuktaṃ phalaṃ yasya .) vṛkṣaviśeṣaḥ . kāṃṭāla iti bhāṣā . tatparyāyaḥ . panasaḥ 2 . ityamaraḥ . 2 . 4 . 61 .. palasaḥ 3 kaṇṭakīphalaḥ 4 kaṇṭakaphalaḥ 5 . iti taṭṭīkā .. mahāsarjaḥ 6 phalinaḥ 7 phalavṛkṣakaḥ 8 sthūlaḥ 9 kaṇṭāphalaḥ 10 mūlaphaladaḥ 11 apuṣpaphaladaḥ 12 pūtaphalaḥ 13 campakoṣaḥ 14 campāluḥ 15 rasālaḥ 16 mṛdaṅgaphalaḥ 17 pānasaḥ 18 . iti śabdaratnāvalī .. asya guṇāḥ kaṇṭāphalaśabde panasaśabde ca draṣṭavyāḥ .. samaṣṭhilavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṇṭakilaḥ, puṃ, (kaṇṭako'styasya . kaṇṭaka + astyarthe ilac .) vaṃśaviśeṣaḥ . iti śabdacandrikā . veḍuvāṃśa iti bhāṣā ..
kaṇṭakilatā, strī, (kaṇṭakinī cāsau latā ceti .) trapuṣī . iti rājanirghaṇṭaḥ . śasā iti bhāṣā .. (trapuṣīśabde viśeṣo'syā draṣṭavyaḥ ..)
kaṇṭakī, [n] puṃ, (kaṇṭako'styasya astyarthe iniḥ .) matsyaḥ . iti śabdaratnāvalī .. khadiravṛkṣaḥ . iti śabdamālā .. madanavṛkṣaḥ . iti ratnamālā .. gokṣuravṛkṣaḥ . vaṃśaḥ . vadaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate 1 . śākuntale 70 . 7 .
nāpuṣpaḥ pādapaḥ kaścinnāphalo nāpi kaṇṭakī ..)
kaṇṭakī, strī, (kaṇṭaka + arśa āditvāt ac gaurāditvāt ṅīṣ .) vārtākīviśeṣaḥ . kāṃṭā vegun iti bhāṣā . asyā guṇā . kaṭutvam . tiktatvam . uṣṇatvam . raktapittaprakopaṇatvam . kaṇḍūkacchuharatvam . doṣalatvañca . iti rājavallabhaḥ ..
kaṇṭakīdrumaḥ, puṃ, (kaṇṭakī drumaḥ . pṛṣodarāditvāt dīrghaḥ .) khadiravṛkṣaḥ . iti ratnamālā .. (khadiraśabde viśeṣo vaktavyaḥ .. kaṇḍakī eva drumaḥ . vārtākīvṛkṣaḥ ..)
kaṇṭakīphalaḥ, puṃ, (kaṇṭaki kaṇṭakācitaṃ phalamasya . pṛṣodarāt sādhuḥ .) kaṇṭakiphalaḥ . ityamaraṭīkāyāṃ bharataḥ .. kāṃṭāla iti bhāṣā ..
kaṇṭakuraṇṭaḥ, puṃ, (kaṇṭaḥ kaṇṭakapradhānaḥ kuraṇṭaḥ .) jhiṇṭī . iti rājanirghaṇṭaḥ .. (jhiṇṭīśabde'sya viśeṣo jñeyaḥ ..)
kaṇṭatanuḥ, strī, (kaṇṭā kaṇṭakānvitā tanuryasyāḥ .) vṛhatī iti rājanirghaṇṭaḥ .. (eṣā hi tiktakaṭukā . iti vaidyakadravyaguṇaḥ ..)
kaṇṭadalā, strī, (kaṇṭaṃ kaṇṭakācitaṃ dalaṃ yasyāḥ . śākapārthivāditvāt madhyapadalopaḥ .) ketakī . iti rājanirghaṇṭaḥ ..
kaṇṭapatraḥ, puṃ, (kaṇṭaṃ kaṇṭakānvitaṃ patraṃ yasya .) vikaṅkatavṛkṣaḥ . iti śabdamālā . vaṃici iti bhāṣā ..
kaṇṭapatraphalā, strī, (kaṇṭaṃ kaṇṭakānvitaṃ patraṃ phalañca yasyāḥ . kaṇḍakānvite patraphale'sya vā .) brahmadaṇḍīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṇṭapādaḥ, puṃ, (kaṇṭaḥ kaṇṭakānvitaḥ pādo mūlaṃ yasya .) vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṇṭhaphalaḥ, puṃ, (kaṇṭaṃ kaṇṭakānvitaṃ phalaṃ yasya .) kṣudragokṣuraḥ . panasaḥ . dhustūraḥ . latākarañjaḥ . iti rājanirghaṇṭaḥ .. tejaḥphalaḥ . eraṇḍaḥ . iti kecit ..
kaṇṭaphalā, strī, (kaṇṭaṃ kaṇṭakākīrṇaṃ phalaṃ yasyāḥ .) devadālīlatā . iti rājanirghaṇṭaḥ .. (devadālīśabde 'syā guṇādayo jñeyāḥ ..)
kaṇṭalaḥ, puṃ, (kaṇṭaḥ astyasya . matvarthe alac . yadvā kaṇṭena kaṇṭakena alati paryāpnoti śobhate vā . kaṇṭa + al + ac . śakandhvādivat asya lopaḥ .) vṛkṣaviśeṣaḥ . vāvalā iti bhāṣā . tatparyāyaḥ . vāvalaḥ 2 svarṇapuṣpaḥ 3 sūkṣmapatraḥ 4 . iti śabdacandrikā ..
kaṇṭavallī, strī, (kaṇṭā kaṇṭakānvitā vallī .) śrīvallīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṇṭavṛkṣaḥ, puṃ, (kaṇṭapradhānaḥ kaṇṭakamayaḥ kaṇṭakabahulo vā vṛkṣaḥ . madhyapadalopī .) tejaḥphalavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṇṭāphalaḥ, puṃ, (kaṭi + bhāve + ap . kaṇṭā kaṇṭakamayaveṣṭanaṃ tadupalakṣitaṃ phalamasya .) panasavṛkṣaḥ . iti śabdamālā . kāṃṭāla iti bhāṣā .. asya pakvaphalaguṇāḥ . sumadhuratvam . raktabardhakatvam . snigdhatvam . śītalatvam . durjaratvam . vāyupittanāśitvam . śleṣmaśukrabalapradatvañca . iti rājavallabhaḥ .. picchilatvam . gurutvam . hṛdyatvam . bhramadāhaviśoṣanāśitvam . rucikāritvam . grāhitvañca . iti rājanirghaṇṭaḥ .. * .. tadvījaguṇāḥ . raktapittanāśitvam . svādutvam . phalatulyaguṇatvañca . iti rājavallabhaḥ .. īṣat kaṣāyatvam . madhuratvam . rucivāyuvṛddhikāritvam . gurutvam . tvagdoṣatatphalavikāranāśitvañca . iti rājanirghaṇḍaḥ .. * .. tasyāpakvasya guṇāḥ . kaṣāyatvam . svādutvam . vāyukāritvam . iti rājavallabhaḥ .. śītalatvañca .. * .. ghṛtayuktasya tasya guṇāḥ snigdhatvam . hṛdyatvam . balapradatvam . chardināśitvam . acakṣuṣyatvam . śukrakāritvam . vātapittanāśitvañca .. tanmajjaguṇāḥ . śukrakāritvam . vātapittakaphanāśitvam ca .. viśeṣāt panasaṃ varjyaṃ gulmibhirmandavahnibhiḥ .. iti rājanirghaṇṭaḥ .. (anyatsarvaṃ panasaśabde draṣṭavyam ..)
kaṇṭārtagalā, strī, (kaṇṭā kaṇṭayuktā ārtagalā .. ārtaḥ kṣīṇaḥ galadeśo yasyāḥ .) nīlajhiṇṭī . iti rājanirghaṇṭaḥ . (nīlajhīṇṭīśabde'sya guṇādayo jñeyāḥ ..)
kaṇṭāluḥ, puṃ, (kaṇṭāya kaṇṭakāya alati paryāpnoti . kaṇḍa + al + un .) vaṃśaḥ . vṛhatī . vārtākī . varvūraḥ . iti rājanirghaṇṭaḥ ..
kaṇṭāhvayaṃ, klī, (kaṇṭaṃ kaṇḍakamāhvayate spardhate . kaṇṭa + ā + hve + kaḥ .) padmakandaḥ . itti rājanirghaṇṭaḥ ..
kaṇṭī, [n] puṃ, (kaṇṭaḥ kaṇṭakaḥ astyasya . astyarthe iniḥ .) kalāyaḥ apāmārgaḥ . khadiraḥ . gokṣuraḥ . iti rājanirghaṇṭaḥ ..
kaṇṭhaḥ, puṃ, (kaṭhi + ac + iditvāt num .) madanavṛkṣaḥ . iti medinī .. homakuṇḍādvahiraṅguliparimitasthānam . yathā --
khātādvāhye'ṅgulaḥ kaṇṭhaḥ sarvakuṇḍeṣvayaṃ vidhiḥ .. iti tithyāditattvam .. (kaṇśabda kaṇeṣṭhaḥ . iti ṭhaḥ . uṇaṃ 1 . 105 .) grīvāpurobhāgaḥ .. tatparyāyaḥ . galaḥ 2 . ityamaraḥ . 2 . 6 . 88 .. (yathā, śākuntale . 1 ma aṅke .
vikacasarasijāyāḥ stokanirmuktakaṇṭhaṃ nijamivakamalinyāḥ karkaśaṃvṛntajālam ..) atra viśuddhanāmaṣoḍaśadalapadmamasti . yathā --
tadūrdhvantu viśuddhākhyaṃ dalaṣoḍaśapaṅkajam .
svaraiḥ ṣoḍaśabhiryuktaṃ dhūmavarṇairmahāprabham ..
viśuddhapadmamākhyātamākāśākhyaṃ mahādbhutam .. iti gautamatantram .. nikaṭaḥ . dhvaniḥ . iti medinī ..
kaṇṭhakūṇikā, strī, (kaṇṭha iva kaṇṭhadhvaniriva kūṇayatīti . kaṇṭha + kūṇ + ṇvul . ṭāpi ata itvaṃ ca vīṇāyāḥ kaṇṭhatulyaspaṣṭadhvaniritiprasiddheḥ .) vīṇā . iti hemacandraḥ ..
kaṇṭhatalāsikā, strī, (kaṇṭhatale aśvānāṃ kaṇṭhadeśe āste iti . kaṇṭha + āsa + ṇvul + ṭāpi ata itvaṃ ca .) aśvagrīvāveṣṭakarajjucarmādi . iti śabdamālā ..
kaṇṭhanīḍakaḥ, puṃ, (kaṇṭhe nikaṭasthe nīḍe śatrūn dṛṣṭvā kāyati śabdāyate . kaṇṭha + kai + kaḥ . yadvā kaṇṭhe prāsādavṛkṣādīnāṃ śirobhāge nīḍaṃ yasya + kap .) cillapakṣī . iti trikāṇḍaśeṣaḥ . cil iti bhāṣā ..
kaṇṭhanīlakaḥ, puṃ, (kaṇṭhaṃ dhārakasya kaṇṭhādikamūrdhvasthānaṃ nīlayati svaśikhākajjalena nīlavarṇaṃ karotīti . kaṇṭha + nīl + ṇic + ṇvul . athavā kaṇṭhe śikhāgrabhāge nīlavarṇo'sya kap .) ulkā . iti śabdamālā . masāla iti bhāṣā ..
kaṇṭhapāśakaḥ, puṃ, (kaṇṭhe pāśa iva kāyati prakāśate . kaṇṭhapāśa + kai + kaḥ .) hastigalaveṣṭakarajjaḥ . iti śabdamālā ..
[Page 2,015b]
kaṇṭhabhūṣā, strī, (bhūṣyate'nayā iti bhūṣā . kaṇṭhasya bhūṣā .) grīvālaṅkāraḥ . tatparyāyaḥ . graiveyakam 2 . ityamaraḥ . 2 . 6 . 104 .. graiveyam 3 graivam 4 . iti śabdaratnāvalī .. rucakaḥ 5 niṣkam 6 . iti jaṭādharaḥ ..
kaṇṭhamaṇiḥ, puṃ, (kaṇṭhe kaṇṭhasthale dhāraṇīyo maṇiḥ . kaṇṭhasya maṇirvā .) galadeśadhāraṇīyamaṇiḥ . tatparyāyaḥ . kākalam 2 . iti trikāṇḍaśeṣaḥ ..
kaṇṭhyaḥ, tri, (kaṇṭhe + bhavaḥ . śarīrāvayavatvāt yat . 6 . 1 . 213 .) kaṇṭhodbhavaśabdādiḥ . iti vyākaraṇam .. akuhavisarjanīyānāṃ kaṇṭhaḥ . pāṃ . 1 . 1 . 9 vārtike ..)
kaṇṭhāgniḥ, puṃ, (kaṇṭhe kaṇṭhābhyantare agniḥ pācanarūpāgniryasya .) pakṣī . iti trikāṇḍaśeṣaḥ ..
kaṇṭhālaḥ, puṃ, (kaṭhi + ālac .) śūraṇaḥ . yuddham . naukā . khanitram . iti viśvaḥ .. kramelakaḥ . goṇīprabhedaḥ . iti medinī ..
kaṇṭhālā, strī, (kaṭi + ālac + ṭāp .) jālagoṇīkā . iti trikāṇḍaśeṣo medinī ca ..
kaṇṭhikā, strī, (kaṇṭho bhūṣyatayāstyasyāḥ . kaṇṭha + ṭhan ṭāp ca . yadvā kaṇṭhayati kaṇṭhaṃ bhūṣayati yā . kaṭhi + ṇic + ṇvul + ṭāp ata itvañca .) kaṇṭhābharaṇam . iti hemacandraḥ .. ekanarī kaṇṭhī iti bhāṣā ..
kaṇṭhī, strī, (kaṇṭha + alpārthe ṅīp .) aśva kaṇṭhaveṣṭanarajjucarmādi . iti śabdamālā .. galaḥ . ityamaraṭīkāyāṃ bharataḥ ..
kaṇṭhīravaḥ, puṃ, (kaṇṭhyāṃ ravo yasya .) siṃhaḥ . iti trikāṇḍaśeṣaḥ .. pārāvataḥ . iti rājanirghaṇṭaḥ .. mattahastī . iti sārasvataḥ ..
kaṇṭhīravī, strī, (kaṇṭhīrava + gaurāditvāt jātau vā ṅīṣ .) vāsakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṇṭhekālaḥ, puṃ, (kaṇṭhe + kālaḥ kṣīrodamanthanodbhavaviṣapānanidarśanarūpanīlavarṇo yasya . saptamyā aluk .) mahādevaḥ . iti trikāṇḍaśeṣaḥ .. (kaṇṭhe jīvānāṃ kaṇṭhadeśe kālaḥ kālasvarūpeṇa vartate . yadvā kaṇṭhadeśaparyantaṃ ākramya tamaḥpradhānā māyā astyasya . paramātmanaḥ māyāśavalitatripādatvāt tathātvam . eṣa sarvajñaḥ sarvāntaryāmīśvaraḥ . etasmāt pādatrayādanyat turīyaṃ niṣkalaṃ nirupādhikaṃ śivapādamasti .. yathā, māṇḍukyopaniṣadi .
sarvaṃ hyetadbrahmāyamātmā brahma so'yamātmā catuṣpāt .. 2 ..
jāgaritasthāno vahiḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhuk vaiśvānaraḥ prathamaḥ pādaḥ .. 3 ..
svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ praviviktabhuk taijaso dvitīyaḥ pādaḥ .. 4 ..
yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tatsuṣuptam . suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo hyānandabhūk cetomukhaḥ prājñastṛtīyaḥ pādaḥ .. 5 ..
eṣa sarveśvaraḥ eṣa sarvajña eṣo'ntaryāmyeṣayoniḥ sarvasya prabhāvāpyayo hi bhūtānām .. 6 ..
nāntaḥ prajñaṃ na vahiḥprajñaṃ nobhayataḥ prajñaṃ na prajñānaghanaṃ na prajñaṃ nāprājñamadṛṣṭamavyavahāryamagrāhyamalakṣaṇamacintyamavyapadeśyamekātmapratyayasāraṃ prapañcopaśamaṃ śāntaṃ śivamadvaitaṃ caturthaṃmanyante sa ātmā sa vijñeyaḥ .. 7 ..)
kaṇḍanaṃ, klī, (kaḍi + bhāve lyuṭa .) udūkhalādinā taṇḍulādernirmalīkaraṇaṃ . iti hemacandraḥ . kāṃḍāna iti bhāṣā ..
kaṇḍanī, strī, (kaṇḍyate tuṣādirapanīyate'nayā . kaḍi + karaṇe lyuṭ . ṅīpca .) udūkhalam . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ . 3 . 68 .
pañcasūnā gṛhasthasya cullīpeṣaṇyupaskaram .
kaṇḍanīcodakumbhaśca badhyate yāstuvāhayan ..)
kaṇḍarā, strī, (kaḍi + aran ṭāpac .) mahāsrāyuḥ . mahānāḍī . iti hemacandraḥ ..
(mahatthaḥ srāyavaḥ proktāḥ kaṇḍarāstāstu ṣoḍaśa .
prasāraṇākuñcanayordṛṣṭaṃ tāsāṃ prayojanam ..
catasro hastayostāsāṃ tāvatyaḥ pādayoḥ smṛtāḥ .
grīvāyāmapi tāvatyastāvatyaḥ pṛṣṭhasaṅgatāḥ .. tatra pādahastagatānāṃ kaṇḍarāṇāṃ nakhāḥ prarohāḥ grīvānibandhanānāmadhobhāgagatānāṃ prarohā meḍhraḥ pṛṣṭhanibandhanāṃ praroho nitambamūrdhoruvakṣo'kṣastanapiṇḍāḥ .. iti bhāvaprakāśaḥ ..
talaṃ pratyaṅgulīnāṃ yāḥ kaṇḍarā bāhupṛṣṭhataḥ .
bāhvoḥ karmakṣayakarī viśvacīti hi socyate .. iti ca suśrutaḥ ..)
kaṇḍuḥ, strī, (kaṇḍate śarīraṃ mādyati asmāt uṣṇaśoṇitatvāt . yadvā kaṇḍayati kaṇḍuyuktaṃ karoti śarīram . kaḍi + made . mṛgaṣvādayaśca . uṇāṃ 1 . 38 . iti kuḥ .) kaṇḍūḥ . iti rāyamukuṭaḥ .. (puṃ ṛṣiviśeṣaḥ . (yathā, viṣṇupurāṇe 1 . 15 . 11 .
kaṇḍurnāma muniḥ pūrbamāsīd vedavidāṃ varaḥ .
suramye gomatītīre sa tepe paramaṃ tapaḥ .. tadvivaraṇaṃ tatraiva 1 māṃśe 15 adhyāye draṣṭavyam .)
kaṇḍuraḥ, puṃ, (kaṇḍūṃ rāti dadātīti . ātonupasarge kaḥ . 3 . 2 . 3 . pṛṣodarāditvāt hrasvaḥ .) kāravellalatā . kundaratṛṇam . iti rājanirghaṇṭaḥ ..
kaṇḍurā, strī, kaṇḍuṃ rāti . kaṇḍū + rā + kaḥ . hrasvaśca . tataṣṭāp .) kapikacchuḥ . atyamlaparṇī . iti rāja nirghaṇṭaḥ .. (śūkaśimbīśabde viśeṣo'sya vaktavyaḥ ..
kaṇḍūḥ, strī (kaṇḍūya + sampadāditvāt kvip alopayalopau .) rogaviśeṣaḥ . culkani khos ityādi bhāṣā . (yathā, bhāgavate . 2 . 7 . 13 .
ṣaṣṭhena kacchapavapurvidadhāra gotraṃ nidrākṣaṇo'driparivarta kaṣāṇa kaḥṇḍū ..) tatparyāyaḥ . kharjuḥ 2 kaṇḍūyā 3 . ityamaraḥ . 2 . 6 . 53 .. kaṇḍūti 4 . iti taṭṭīkā .. kaṇṭūya nam 5 . iti rājanirghaṇḍaḥ .. taccikitsā yathā --
dūrbāniśāyuto lepaḥ kaṇḍūpāmavināśanaḥ .
kṛmidadruharaścaiva śītapittāpahaḥ smṛtaḥ .. 1 ..
haridrāyāḥ palānyaṣṭau ṣaṭpalaṃ haviṣastathā .
kṣīrāḍhakena saṃyuktaṃ khaṇḍasyārdhaśataṃ tathā ..
pacenmṛdvagninā vaidyo bhājane mṛṇmaye dṛḍhe .
trikaṭutrijātakañcaiva kṛmighnaṃ trivṛtā tathā ..
triphalā keśaraṃ mustaṃ lauhaṃ prati palaṃ palam .
saṃcūrṇya prakṣipettatra karṣamekantu bhakṣayet ..
kaṇḍūviṣphoṭadadrūṇāṃ nāśanaṃ paramauṣadham .
prataptakāñcanābhāso deho bhavati nānyathā ..
śītapittodardakoṭhān saptāhādeva nāśayet .
haridrānāmataḥ khaṇḍaḥ kaṇḍūnāṃ paramauṣadham .. iti haridrākhaṇḍaḥ .. 2 ..
amṛtavṛṣapaṭolaṃ mustakaṃ saptaparṇa khadiramasitavetraṃ nimbapatraṃ haridre .
vividhaviṣavisarpān kuṣṭhaviṣphoṭakaṇḍū rapanayati masūrīṃ śītapittaṃ jvarañca .. iti amṛtādi .. 3 .. iti bhaiṣajyaratnāvalī ..
(dvidhā te koṭhapiḍakā kaṇḍū gaṇḍān prakurvate . iti vābhaṭaḥ .. * .. candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhūkadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti .. iti carakaḥ ..)
kaṇḍūkarī, strī, (kaṇḍūṃ karoti iti . kaṇḍū + kṛ + ṭaḥ . striyāṃ ṅīp .) śūkaśimbīvṛkṣaḥ . iti śabda candrikā ..
kaṇḍūghnaḥ, puṃ, (kaṇḍūṃ hanti . kaṇḍū + han + ṭak .) āragvadhaḥ . gaurasarṣapaḥ . iti rājanirghaṇṭaḥ ..
kaṇḍūtiḥ, strī, (kaṇḍaya + bhāve ktin . alopayalopau .) kaṇḍūḥ . iti bharatahalāyudhau .. culkani iti bhāṣā .. (rājñyā vapyaṭadevyāḥ sa nirdayaiḥ suratotsotvaiḥ . khaṇḍayāmāsakaṇḍūtim sāpyasyārtheṣaṇāṃ dhanaiḥ .. iti rājataraṅgiṇyām . 5 . 286 ..)
kaṇḍūyanaṃ, klī, (kaṇḍūya + bhāve lyuṭ .) kaṇḍūḥ . iti halāyudhaḥ .. (yathā, bhāgavate . 7 . 9 . 45 .
yanmaithanādi gṛhamedhisukhaṃ hi tucchaṃ kaṇḍūyanena karayoriva duḥkhaduḥkham ..)
kaṇḍūyā, strī, (kaṇḍū + kaṇḍvādibhyoyak 3 . 3 . 102 . apratyayāt stritvāt ṭāp ca .) kaṇḍūḥ . ityamaraḥ . 2 . 6 . 53 ..
kaṇḍūrā, strī, (kaṇḍūṃ rāti . kaṇḍū + rā + kaḥ . ṭāp .) vṛkṣaviśeṣaḥ . ālakuśī iti bhāṣā . tatparyāyaḥ . ātmaguptā 2 jaḍā 3 avyaṇḍā 4 prāvṛṣāyaṇī 5 ṛṣyaproktā 6 śūkaśimbiḥ 7 kapikacchaḥ 8 markaṭī 9 . ityamaraḥ . 2 . 4 . 6 .. ajahā 10 avyaṇḍā 11 kaṇḍūrā 12 śūkaśimbī 13 śūkaśimbā 14 kapikacchuḥ 15 . iti taṭṭīkā .. ṛṣabhaḥ 16 svaguptā 17 . iti ratnakoṣaḥ ..
kaṇḍūlaḥ puṃ, (kaṇḍū + astyarthe + lac . kaṇḍūtikārakatvāt tathātvam .) śūraṇaḥ . iti rājanirghaṇṭaḥ .. kaṇḍūyukte tri ..
kaṇḍolaḥ, puṃ, (kaḍi + bāhulakāt olac .) nalavaṃśādiracitadhānyādisthāpanapātram . ḍol iti bhāṣā . tatparyāyaḥ . piṭaḥ 2 . ityamaraḥ . 2 . 9 . 26 .. piṭakaḥ 3 peṭakaḥ 4 . iti bharataḥ .. uṣṭraḥ . ityuṇādikoṣaḥ ..
kaṇḍolakaḥ, puṃ, (kaḍi + bāhulakādolac . svārthekan .) kaṇḍolaḥ . iti hemacandraḥ ..
kaṇḍolavīṇā, strī (kaṇḍola iva vīṇā . kaṇḍolasya vīṇā vā .) caṇḍālavīṇā . keṃdḍā iti khyātā . tatparyāyaḥ . cāṇḍālikā 2 caṇḍālavallakī 3 . ityamaraḥ . 2 . 10 . 32 .. caṇḍālikā 4 kaṭolavīṇā 5 . iti bharataḥ ..
kaṇḍolī, strī, (kaṇḍolastadākāro'styasyāḥ . arśa āditvāt ac + gaurāditvāt ṅīṣ .) kaṇḍo lavīṇā . itiśabdaratnāvalī ..
kaṇḍvoghaḥ, puṃ, (kaṇḍūnāmoghaḥ saṃghoyasmāt śūkakīṭasparśe kaṇḍūbahulatvamiti prasiddhestathātvam .) śūka kīṭaḥ . iti śabdacandrikā .. śūyāpokā iti bhāṣā ..
kaṇvaṃ, klī, (kaṇyate apodyate iti . kaṇ + kvan .) pāpam . iti medinī ..
kaṇvaḥ, puṃ, (kaṇ + kvan .) muniviśeṣaḥ . iti medinī .. sa tu puruvaṃśajātāpratirathanāmakṣattriyaputtraḥ . yathā --
sumatirdhruvo'pratirathaḥ kaṇvo'pratirathātmajaḥ .
tasya medhātithistasmāt praskaṇvādyā dvijātayaḥ .. iti śrībhāgavate . 9 . 20 . 6 .. (apara ṛṣibhedaḥ . anenaiva muniśārdūlena yajurvedīyakāṇvaśākhā praṇītā . yathā, yajurvede 17 . 74 .
yāmasya kaṇvo'duhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām .. tathā, bhāgavate ca 12 . 6 . 74 .
yajurbhirakarocchākhā daśapañcaśatairvibhuḥ .
jagṛhurvājasannyastāḥ kāṇvamādhyandinādayaḥ .. ayantu kaśyapavaṃśodbhavaḥ śakuntalāyāḥ pratipālaka pitā . yathā, mahābhārate 1 . śākuntale . 70 . 30 .
maharṣiṃ kāśyapaṃ draṣṭumatha kaṇvaṃ tapodhanam .. etasya savistarantu tatraiva 71 adhyāye draṣṭavyam . ayameva gotrapravartakaḥ . ṛgvede 1 . 44--50 sūkteṣu ṛṣigotrapravartaka kaṇvavṛttāntamavadhyeyam .. kaṇva ityasyārthaḥ kaṇvaḥ sukhamayaḥ tattvavidyāprabhāvāt natvayaṃ saṃsārajanyasukhamayaḥ nahi tattvajñānināṃ kvacit saṃsārāsaktiḥ avidyādharmābhāvāditi nīlakaṇṭhaḥ . vidyā kriyākuśalaḥ medhāvī ca . iti ṛgvedabhāṣyakṛddayānandaḥ .. svanāmākhyātatīrthaviśeṣaḥ . yathā, mahābhārate . 3 . 82 . 44 .
kaṇvāśramaṃ tato gacchet śrījuṣṭaṃ lokapūjitam .
dharmāraṇyaṃ hi tatpuṇyamādyañca bharatarṣabha ! ..)
kataḥ, puṃ, muniviśeṣaḥ . ityuṇādikoṣaḥ .. (ayantu viśvāmitraputtrānāmekatamaḥ . kaṃ jalaṃ śuddhaṃ tanoti kaṃ + tana + ḍa .) katakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
katakaḥ, puṃ, (tak + hāse + bāhulakādghaḥ . kasya jalasya takaḥ hāsaḥ prakāśaḥ prasāda iti yāvat asmāt .) vṛkṣaviśeṣaḥ . nirmalī iti bhāṣā . tatparyāyaḥ . ambuprasudaḥ 2 kataḥ 3 tiktaphalaḥ 4 rucyaḥ 5 chedanīyaḥ 6 gucchaphalaḥ 7 kataphalaḥ 8 tiktamaricaḥ 9 .. asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . cakṣurhitatvam . rucikāritvam . kṛmidoṣaśū ladoṣanāśitvacca . tasya vījaṃ ambuprasādanam . itirājanirghaṇṭaḥ .. (yathā, manuḥ . 6 . 67 .
phalaṃ katakavṛkṣasya yadyapyambuprasādakam .
na nāmagrahaṇādeva tasya vāriprasīdati ..
payaḥ prasādi katakaṅkatakaṃ tatphalañca tad .
katakasya phalaṃ netryaṃ jalanirmalatā karam .
vātaśleṣmaharaṃ śītaṃ madharaṃ tuvaraṃ guru .. iti bhāvaprakāśaḥ ..)
kataphalaḥ puṃ, (kaṃ jalaṃ tanoti prasannaṃ sampādayati . ka + tan + ḍa . tādṛśaṃ phalamasya .) katakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
katamālaḥ, puṃ, (tama + ghañ hrasvaḥ . kasya jalasya tamāya śoṣaṇāya alati paryāpnoti . ka + tama + al + ac .) agniḥ . iti śabdamālā .. kacamālaḥ khatamālaśca pāṭhaḥ ..
kati, tri, (kā saṅkhyā kiṃ parimāṇaṃ vā eṣāṃ
kimaḥ saṅkhyāparimāṇe ḍati 5 . 2 . 41 . iti ḍati .) kiyatparimāṇam . iti vyākaraṇam .. kata iti bhāṣā . (yathā, atharvavede 10 . 2 . 4 . kati devāḥ katame ta āsan ya urogrīvāścikyuḥ puruṣasya katistanau vyadadhuḥ kaḥ kaphoḍau katiskandhān katipṛṣṭī racinvan .. puṃ . viśvāmitrasya puttrāṇāmekatamaḥ . yadvaṃśodbhūta sūtrakṛt kātyāyanarṣiḥ ..)
katipayaḥ, tri, (kim + ḍati kati ayak pukac .) kati . iti vyākaraṇam . katakaguli iti bhāṣā . (yathā, meghadūte 25 .
sampatsyante katipayadinasthāyihaṃsādaśārṇāḥ ..)
kattṛṇaṃ, klī, (kad kutsitaṃ tṛṇaṃ iti . atra kad svārthe koḥ kadādeśaḥ tṛṇa ca jātau . 6 . 3 . 103 .) sugandhitṛṇaviśeṣaḥ . rāmakarpūra iti khyātam . tatparyāyaḥ . pauram 2 saugandhikam 3 dhyāma 4 devajagdhakam 5 rauhiṣam 6 . ityamaraḥ . 2 . 4 . 166 .. sugandham 7 tṛṇaśītam 8 suśītalam 9 . iti ratnamālā .. rohiṣatṛṇam 10 kāttṛṇam 11 bhūti 12 bhūtikam 23 śyāmakam 14 dhyāmakam 15 pūti 16 mudgalam 17 devadagdhakam 18 . asya guṇāḥ . kaṭutvam . tiktatvam . kaphaśastraśalyādidoṣabālagrahavināśitvañca . iti rājanirghaṇṭaḥ .. (tubaratvam . hṛtkaṇṭhavyādhipittāsraśūlakāsajvaranāśitvañca . iti bhāvaprakāśaḥ ..) pṛśniḥ . iti medinī .. cākuliyā iti bhāṣā .
kattoyaṃ, klī (ku kutsitaṃ toyaṃ yatra .) madyam . iti trikāṇḍaśeṣaḥ ..
kattha, ṅa ślāghe . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ-- sakaṃ--seṭ . kvacit akaṃ ca .) dantyavargādyāpadhaḥ . ślāghaḥ praśaṃsā . ṅa katthate guṇinaṃ guṇī . iti durgādāsaḥ ..
katra, t ka śaithilye . iti kātakalpadrusaḥ .. (curāṃ-- paraṃ--akaṃ--seṭ .) katrayati katrāpayati . iti durgādāsaḥ ..
katsavaraṃ, klī, (kad vaikalye + sa . katsaḥ vihvalatā tayā vriyate śira evāntaḥkaraṇasthānaṃ skandhasya śiro'ntavartitvāt tathātvam . katsa + vṛ + ap .) skandhaḥ . iti śabdacandrikā ..
katha, t ka vākyaprabandhe . iti kavikalpadrumaḥ .. (curāṃ-- para--sakaṃ--seṭ .) kathayati . iti durgādāsaḥ ..
(hanta ! te kathayiṣyāmi setihāsaṃ purātanam . iti bhāgavatam ..)
kathaṃ vya, katham . kiṃprakāram . iti vyākaraṇam .. (yathā, manaḥ 5 . 2 . kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ praṃbho ! ..)
kathakaḥ, tri, (kathayati yaḥ . katha + kartari ṇvul .) vaktā . kathopajīvī . nāṭakavarṇanakartā . tatparyāyaḥ . ekanaṭaḥ 2 kathāprāṇaḥ 3 . iti śabdaratnāvalī .. (yathā mahābhārate 1 . 215 . 3 .
kathakāścāpare rājan śramaṇāśca vanaukasaḥ .. granthakartṛviśeṣaḥ . (yathā, anumānacintāmaṇiḥ .
vādyuktasādhyaniyamacyuto'pi kathakairupādhirudbhāvyaḥ ..)
kathaṅkathikaḥ, tri, (kathaṃ kathamiti praṣṭṛtvenāstyasya iti . kathaṃkathaṃ + bāhulakāt ṭhan tataṣṭilopaḥ .) praṣṭā . praśnakartā . iti trikāṇḍaśeṣabhūriprayogau ..
kathaṅkathikatā, strī, (kathaṅkathika + bhāve tal .) pṛcchā . praśnaḥ . iti hemacandraḥ ..
kathanaṃ, klī, (kathyate iti . kathatka vākyaprabandhe . bhāve + lyuṭ .) kathā . iti halāyudhaḥ .. kahana iti bhāṣā . (yathā pañcatantre 1 . 13 .
mithyākramakathanaṃ kūṭatulāmānam ..)
katham, vya, (kasmin prakāre iti prakārārthe + kimaśceti . 5 . 3 . 25 . thamuḥ kādeśaśca .) harṣaḥ . garhā . prakārārthaḥ . sambhramaḥ . praśnaḥ . sambhāvanā . iti medinī .. (yathā śākuntale 1 aṅke
kathamidānīmātmānaṃ nivedayāmi kathaṃ vā ātmāpahāraṃ karomi ..)
kathā, strī, (kratha + citipūjikathikumbicarciśceti . 3 . 3 . 105 . aṅ . ṭāp ca .) prabandhakalpanā . ityamaraḥ . 1 . 6 . 6 . prabandhena kalpanā athava prabandhasya abhidheyasya kalpanā svayaṃ racanā iti sārasundarī .. pravandhasya kalpanā racanā bahvanṛtāstokasatyā . iti bharataḥ ..
prabandhakalpanāṃ stokasatyāṃ prājñāḥ kathāṃ viduḥ .
paramparāśrayā yā syāt sā matākhyāyikā kvacit .. iti kolāhalācāryaḥ .. (naiyāyikamate hi nānāvaktṛkapūrbapakṣasiddhāntavān vākyasandarbhaḥ . yayā, manuḥ . 3 . 231 .
yadyadroceta viprebhyastattaddadyādamatsaraḥ .
brahmodyāśca kathāḥ kuryātpitaṇāmetadīpsitam .. vārtā . vākyam . yathā, raghuḥ . 8 . 43 .
abhitaptamayo'pi mārdavaṃ bhajate kaiva kathā śarīriṣu .. vivaraṇam . yathā, rāmāyaṇe . 1 . 8 . 6 .
sanatkumāro bhagavān purā kathitavān kathām .
bhaviṣyaṃ viduṣāṃ madhye tava puttrasamudbhavam ..)
kathāprasaṅgaḥ, tri, (kathāyāṃ prasaṅgo yasya .) jalpākaḥ . iti śabdaratnāvalī (tena saha nānākathāprasaṅgenāvasthitaḥ .. iti hitopadeśaḥ ..) vātūlaḥ . viṣavaidyaḥ . iti medinī . (kirātārjunīye . 1 . 24 . kathāprasaṅgena janairudāhṛtādanusmṛtā'khaṇḍalasūnuvikramaḥ .. vārtā . goṣṭhīvacanam . uktañca kathāsaritsāgare 22 . 181 .
mithaḥ kathāprasaṅgena vivādaṃ kila cakratuḥ ..)
kathāprāṇaḥ, tri, (kathayā prāṇiti jīvati kathāṃ śrāvayitvaiva jīvanopāyaṃ karotītyarthaḥ . pra + aṇ + ac . yadvā kathāyāṃ prāṇāḥ jīvanopāyāḥ yasya .) kathakaḥ . sa tu nāṭakavaktā . iti śabdaratnāvalī ..
kathitaḥ, tri, (kathyate'sau . katha + karmaṇi + ktaḥ .) uktaḥ . (yathā, śrībhāgavatam . 10 . 1 . 1 .
kathito vaṃśavistāro bhavatā somasūryayoḥ .. katha + bhāve ktaḥ . kathanam . yathā raghuḥ . 11 . 10 .
pūbbavṛttakathitaiḥ purāvidaḥ sānujaḥ pitṛsakhasya rāghavaḥ ..)
kada, i rodana . āhvāne . vaiklavye . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ akaṃ ca--seṭ--idit .) i karmaṇi kandyate . iti durgādāsaḥ ..
kada, ṣa ma ṅa vaiklavye . vihvalīmāve . iti kavikalpadrumaḥ . (bhvādiṃ--ātmaṃ--akaṃ--seṭ--ghaṭādi .) ṣa kadā . ma kadayati . ṅa kadate . iti durgādāsaḥ ..
kadaḥ, puṃ, (kaṃ jalaṃ dadāti . ka + dā + ka .) meghaḥ . iti śabdaratnāvalī ..
kadakaḥ, puṃ, (kadaḥ megha iva kāyati prakāśate uparibhāge . kad + kai + ka .) vitānam . iti hemacandraḥ .. cāṃdoyā iti bhāṣā ..
kadakṣaraṃ, klī, (kutsitaṃ akṣaraṃ . koḥ kadādeśaḥ .) kutsitavarṇaḥ ..
kadadhvā, [n] puṃ, (kutsito'dhvā . kugatīti samāsaḥ . koḥ kat tatpuruṣeceti kadādeśaḥ .) ninditapathaḥ . tatparyāyaḥ . vyadhvaḥ 2 duradhvaḥ 3 vipathaḥ 4 kāpathaḥ 5 . ityamaraḥ 2 . 1 . 16 ..
kadanaṃ, klī, (kadayati duḥkhaṃ vaiklavyaṃ vā prāpnotyanena kadyate duḥkhaṃprāpyate'nena vā . kad + ṇic + karaṇe lyuṭ . ghaṭāditvāt na vṛddhiḥ . kadyate iti bhāve lyuṭ . kadyate āhanyate vihvalīkriyate nihanyate vā yatra . adhikaraṇe ṇic lyuṭ yadvā kadyate mriyate yatra .) pāpam . (yathā, bhāgavate 7 . 9 . 16 .
trasto'smyahaṃ kṛpaṇavatsala ! duḥsahograsaṃsāracakrakadanāt grasatāṃ praṇītaḥ ..) mardaḥ . (yathā, rāmāyaṇe . 6 . 28 . 20 .
krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām ..) yuddham . iti medinī .. (yathā, bhāgavate . 7 . 2 . 13 .
iti te bhartṛnirdeśamādāya śirasādṛtāḥ .
tathā prajānāṃ kadanaṃ vidadhuḥ kadanapriyāḥ ..) māraṇam . iti bhūriprayogaḥ jaṭādharaśca ..
kadannaṃ klī, (kutsitaṃ annaṃ . koḥ kadādeśaśca .) kutsitānnam . iti vyākaraṇam .. (yathā, bhāgavate . 5 . 9 . 8 . miṣṭaṃ kadannaṃ vā abhyavaharati paraṃ nendriyaprītinimittam .. havirvinā hariryāti vinā pīṭhena mādhavaḥ . kadannaiḥ puṇḍarīkākṣaḥ prahāreṇa dhanañjayaḥ .. ityudbhaṭaḥ ..)
kadambaṃ, klī, (kṛkadikaḍikaṭibhyo'mbac . uṇāṃ . 4 . 82 . iti kad + ambac .) nikurambam . samūhaḥ . iti medinī ..
kadambaḥ, puṃ, (kadyate darśanāt virahiṇāṃ cittavaiklavyaṃ jāyate'nena . kad + karaṇe ambac .) vṛkṣaviśeṣaḥ . kadam iti bhāṣā . tatparyāyaḥ . nīpaḥ 2 priyakaḥ 3 halipriyaḥ 4 . ityamaraḥ . 2 . 4 . 89 .. kādambaḥ 5 . iti taṭṭīkā .. ṣaṭpadeṣṭaḥ 6 prāvṛṣeṇyaḥ 7 haripriyaḥ 8 . iti ratnamālā .. vṛttapuṣpaḥ 9 bhurabhiḥ 10 lalanāpriyaḥ 11 kādambaryaḥ 12 sīdhupuṣpaḥ 13 mahāḍhyaḥ 14 karṇapūrakaḥ 15 . asya guṇāḥ . tiktatvam . kaṭutvam . kaṣāyatvam . vātapittakaphārtināśitvam . śītalatvam . śukrabardhanatvañca . iti rājanirghaṇṭaḥ .. (yathā bhāvaprakāśe .
kadambo madhuraḥ śīto kaṣāyo lavaṇo guruḥ .
saro viṣṭambhakṛdrūkṣaḥ kaphastanyānilapradaḥ .. tathā ca suśrutaḥ .
garadoṣaharanīpaṃ prācīnāmalakaṃ tathā ..) atra nīpahalipriyau dhārākadambavācināvapi kadambasāmyāt paṭhitau . yathā sāñjaḥ ..
nīpo mahākadambaḥ syāddhārākadamba ityapi .
dvitīyo'lpaprasaraśca vṛttapuṣpaḥ kadambakaḥ .. ityasya bhedaḥ . tathā ratne'pi . hāridrastu rajo balaḥ . yathāmaraṭīkāyāṃ bharataḥ ..
dhulīkadambakā dhārā kadambaḥ ṣaṭpadapriyaḥ ..
vṛttapuṣpaḥ keśarāḍhyaḥ prāvṛṣeṇyaḥ kadambakaḥ .
nīpo mahākadambo'pi tathā bahuphalo mataḥ .. (yathā -- sāhityadarpaṇam . yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapāste conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ .. kavibhistu prāyaśo varṣākāle eva asya varṇanaṃ kriyate . māghe raivatakaparvatavarṇane draṣṭavyam .. * ..) sarṣapaḥ . iti medinī .. devatāḍakatṛṇam . iti ratnamālā .. (kaṃ prajāpatyadhiṣṭhātṛkaṃ aupasthendriyaṃ damayati iti vyutpattyā jitendriyatattvajñānī . kadaṃ kadanaṃ vināśaṃ vāti gacchati pralaye iti śeṣaḥ . iti vyatpattyā jagat . yathā -- sa eva saumya nityaṃ rājate mūle viśva kadambasya paramo vai puruṣa ātmā .. iti śrutau ..)
kadambakaṃ, klī, (kadamba + saṃjñāyāṃ kan .) samūhaḥ . ityamaraga 2 . 5 . 40 .. (yathā, śākuntale 2 aṅke . gāhantāṃ mahiṣā nipānasalilaṃ śṛṅgaimuhūstāḍitaṃ chāyābaddhakadambakaṃ mṛgakulaṃ romanthamabhyasyatu ..)
kadambakaḥ, puṃ, (kadamba iva kāyati prakāśate . haridrā potavarṇatvāt kadambakorakoparisthitasūkṣmāṃśatulyaphalatvācca sarṣapasyāpi tathātvam . vṛkṣe tu kadamba eva svārthe kan .) sarṣapaḥ . haridruḥ . iti rājanirghaṇṭaḥ .. kadambavṛkṣaḥ . iti śabdaratnāvalī ..
kadambadaḥ, puṃ, (kadambaḥ kadambasyoparisthaḥ sūkṣmāṃśaiva dīyate'sau . kadamba + do khaṇḍane + karmaṇi + ghañarthe kaḥ . sarṣapasya kadambakorakoparisthasūkṣmāṃśatulyaphalatvāt tathātvam .) sarṣapaḥ . iti śabdacandrikā ..
kadambapuṣpā, strī, (kadambasyeva puṣpamastyasyāḥ . arśa āditvāt ac tataṣṭāp .) muṇḍitikāvṛkṣaḥ . iti ratnamālā . muṇḍirī iti bhāṣā .. (viśeṣo'syā muṇḍitikāśabde jñātavyaḥ ..)
kadambapuṣpī, strī, (kadambapuṣpamiva puṣpamasyāḥ . kadambapuṣpa + ṅīp .) mahāśrāvaṇikāvṛkṣaḥ . iti rājanirghaṇṭaḥ śabdacandrikā ca . muṇḍirī iti bhāṣā ..
kadambī, strī, (kad + karaṇe ambac gaurāditvāt ṅīṣ .) devadālīlatā . iti rājanirghaṇṭaḥ .. (devadālīśabdeguṇādayo'syā jñātavyāḥ ..)
kadaraṃ, klī, (kaṃ jalaṃ dṛṇāti dārayati nāśayatītyarthaḥ . ka + dṝ + ac .) pāyasabhedaḥ . iti śabdamālā ..
kadaraḥ, puṃ, (kaṃ jalaṃ dṛṇāti śleṣmaṇā saṃhatajalaṃ nāśayatītyarthaḥ . ka + dṝ + ac .) śvetakhadiraḥ . kāṃṭā vāvalā iti bhāṣā . tatparyāyaḥ . somavalkaḥ 2 . ityamaraḥ . 2 . 4 . 40 .. brahmaśalyaḥ 3 khadiropamaḥ 4 . iti ratnamālā .. (śvetasāraḥ 5 . khadiraḥ 6 . somavalkalaḥ 7 . iti bhāvaprakāśaḥ .. guṇānāha tatraiva .
kadaro viśado varṇyo mukharogakaphāsrajit .. vyavahāro yathā, carake . tindukapiyālavadarakadarakhadirasaptaparṇāścakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti ..) krakacaḥ . karāt iti bhāṣā .. vyādhibhedaḥ . iti medinī .. kaḍā jāmuḍā iti bhāṣā .. tasya lakṣaṇam . yathā nidāne .
śarkaronmathite pāde kṣate vā kaṇṭakāditaḥ .
granthiḥ kolavadutpanno jāyate kadarastu saḥ ..
(śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ .
medoraktānugaiścaiva doṣairvā jāyate nṛṇām ..
sakolaḥ kaṭhino granthirnimnamadhyonnatopi vā .
kolamātraḥ saruksrāvī jāyate kadarastu saḥ .. iti suśrutaḥ ..) taccikitsā yathā bhāvaprakāśe ..
dahet kadaramuddhṛtya tailena dahanena vā .. aṅkuśaḥ . iti hārāvalī ..
kadaryaḥ, tri, (kusito'ryaḥ svāmī .. kugatītisamāmaḥ .) kṣudraḥ . kṛpaṇaḥ . ityamaraḥ . 3 . 1 . 48 ..
ātmānaṃ dharmakṛtyañca puttradārāṃśca pīḍayan .
yo lobhāt mañcinotyarthān sa kadarya iti smṛtaḥ .. iti smṛtiḥ .. (tathā, chāndogyopaniṣadi . 5 . 11 . 5 . tebhyo'prāptebhyaḥ pṛthagarhāṇi kārayāñcakāra sahaprātaḥ sañjihāna uvāca namesteno janapade na kadaryo na madyapo nānāhitāgni rnāvidvāniti ..)
kadalaḥ, puṃ, (kada + vṛṣāditvāt kalac .) kadalīvṛkṣaḥ . pṛśnīlatā . iti medinī .. (yathā, amaruśatake . 95 .
ūrudvayaṃ mṛgadṛśaḥ kadalasya kāṇḍau madhyañca veṇiratulaṃ stanayugmamasyāḥ ..)
kadalakaḥ, puṃ, (kadala + svārthe kan .) kadalīvṛkṣaḥ . iti śabdaratnāvalī ..
kadalā, strī, (kadala + ṭāp .) pṛśnī . cākuliyā iti bhāṣā . ḍimbikā . śālmalīvṛkṣaḥ . iti medinī ..
kadalī, strī, (kadala + gaurāditvāt ṅīṣ . yadvā kāya jalāya dalyate tvagasya gaurāditvāt ṅīṣ .) svanāmaprasiddhauṣadhiviśeṣaḥ . kalā iti bhāṣā . tatparyāyaḥ . vāraṇavusā 2 rambhā 3 mocā 4 aṃśumatphalā 5 kāṣṭhīlā 6 . ityamaraḥ .. kadalaḥ 7 vāraṇavuṣā 8 vāravuṣā 9 . iti taṭṭīkā .. suphalā 10 sukumārā 11 sakṛtphalā 12 gucchaphalā 13 hastiviṣāṇī 14 gucchadantikā 15 niḥsārā 16 rājeṣṭā 17 bālakapriyā 18 ūrustambhā 19 bhānuphalā 20 vanalakṣmīḥ 21 . kadalakaḥ 22 mocakaḥ 23 rocakaḥ 24 locakaḥ 25 vāravṛṣā 26 . iti śabdaratnāvalī .. vāraṇavallabhā 27 carmaṇvatī 28 . iti jaṭādharaḥ .. (yathā, mahābhārate 2 . dūtaparbaṇi 66 . 12 .
kadalīśuṇḍasadṛśaṃ sarvalakṣaṇasaṃyutam .
gajahastapratīkāśaṃ vajrapratimagauravam ..) asyāḥ pakvaphalaguṇaḥ . kaṣāyatvam . madhuratvam . śītalatvam . pittāsravimardanatvam . gurutaratvam . mandānale apathyatvam . sadyaḥ śukravibardhanatvam . klamatṛṣṇāharatvam . kāntidātṛtvam . dīptāgnau sukhadatvam . kaphāmayakaratvam . santarpaṇatvam . durjaratvañca .. * .. (yathā hārīte .
hṛdyaṃ manojñaṃ kaphavṛddhikāri śītañca santarpaṇameva balyam .
raktaṃ sapittaṃ śvasanañcadāhaṃ rambhāphalañcāpi narasya hanti ..
apakvakaṃ grāhi ca śītalañca kaṣāyakaṃ vātakaphaṃ karoti .
viṣṭambhi balyaṃ guru durjarañca āraṇyarambhāphalameva tadvat ..) mocakaguṇāḥ . hṛdyatvam . kaphakṛmināśitvam . kuṣṭhaplīhajvaraharatvam . agnidīpanatvam . vastiśodhanatvañca .. * ..
(mocāphalaṃ svādu śītaṃ viṣṭambhi kaphanudguru .
snigdhaṃ pittāsratṛḍdāhakṣatakṣayasamīrajit ..
pakvaṃ svādu himaṃ pāke svādu vṛśyañca vṛṃhaṇam .
kṣuttṛṣṇānetragadahṛnmehaghnaṃ rucimāṃsakṛt .. iti bhāvaprakāśaḥ .. kadalī puṣpaguṇāṃścāha ..
kadalyāḥ kusumaṃ snigdhaṃ madhurantuvaraṃ guru .
vātapittaharaṃ śītaṃ raktapittakṣayapranut ..) asyā mūlaguṇāḥ . balakāritvam . vātapittanāśitvam . gurutvañca .. * ..
māṇikyamartyāmṛtacampakādyā bhedāḥ kadalyā bahavo'pi santi .
uktā guṇāsteṣvadhikā bhavanti nirdoṣatā syāllaghutā ca teṣām .. iti rājanirghaṇṭaḥ .. * .. campakākhyakadalīphalaguṇāḥ . vātapittaharatvam . gurutvam . śukravṛddhikāritvam . atiśītalatvam . rase pāke madhuratvañca . dugdhadadhitakratālayuktaṃ kadalaṃ durjaram . iti rājavallabhaḥ .. * .. hariṇaviśeṣaḥ . patākā . iti medinī .. karivaijayantī . iti haṃlāyudhaḥ .. hātira uparera niśāna iti bhāṣā ..
kadā, vya, (kim + kāle dā . sarvaikānyakiṃyattadaḥkāle dā . 5 . 3 . 15 .) kasmin kāle . iti vyākaraṇam .. kave kakhana iti bhāṣā .. (yathā, ṛgvede 1 . 84 . 8 . kadā naḥ śuśravadgira indro aṅga .. tathā hitopadeśe . 1 . 122 .
jātidravyabalānāñca sāmyameṣāṃ mayā saha .
matpramutvaphalaṃ brūhi kadā kintadbhaviṣyati ..)
kadākāraḥ, puṃ, (kutsitaḥ ākāraḥ . naivātra bahubrīhiḥ nipiddhatvāt . yathā, koḥ kattatpuruṣa'ci . 6 . 3 . 101 .) kutsitākāraḥ .. (kutsitākāraviśiṣṭe, tri ..)
kadākhyaṃ, klī, (kutsitā ākhyā nāma yasya .) kuṣṭhavṛkṣaḥ . kuḍ iti bhāṣā . tatparyāyaḥ . kauberam 2 duṣṭam 3 vyāpyam 4 . iti śabdacandrikā ..
kadācana, vya, (kadā + anirdhārite canapratyayaḥ .) kasmin kāle . iti vyākaraṇam . kona samaye iti bhāṣā . (yathā, manuḥ . 2 . 58 .
brāhmeṇa viprastīrthena nityakālamupaspṛśet .
kālatraidaśikābhyāṃ vā na pitryeṇa kadācana ..)
kadācit, vya, (kadā + anirdhārite cit .) kasmiṃścit kāle . tatparyāyaḥ . jātu 2 . ityamaraḥ . 3 . 4 . 4 .. karhicit 3 . iti hemacandraḥ .. (yathā, manuḥ . 4 . 74 .
nākṣaiḥ krīḍet kadācittu svayaṃ nopānahau haret .
śayanastho na bhuñjīta na pāṇisthaṃ nacāsane ..)
kaduṣṇaṃ, klo, (kad īṣat uṣṇaṃ īṣadarthe kīḥ kavañcoṣṇe 6 . 3 . 107 . cakārāt . kadādeśaḥ .) īṣaduṣṇam . tatparyāyaḥ . koṣṇam 2 kavoṣṇam 3 mandoṣṇam 4 . (yathā bhaṭṭiḥ . 3 . 18 .
sasītayorāghavayoradhīyan śvasan kaduṣṇaṃ puramāviveśa ..) tadvati tri . ityamaraḥ . 1 . 4 . 35 ..
kadḍa kārkaśye . (bhvāṃ--paraṃ--akaṃ--seṭ .) tavargatṛtoyopadhaḥ . kvipi saṃyogāntalope kad iti . kaḍḍati padmamṛṇālaṃ karkaśaṃ syādityarthaḥ . iti durgādāsaḥ ..
kadrathaḥ, puṃ, (kutsitaḥ rathaḥ . koḥ kadādeśaḥ . rathavadayośca . 6 . 3 . 102 .) kutsitarathaḥ . iti vyākaraṇam .. (yathā, bhaṭṭiḥ 5 . 103 .
yudhikadrathavadbhīmaṃ vabhañja dhvajaśālinag ..)
kadruḥ, puṃ, (kad + ruḥ .) piṅgalavarṇaḥ . tadvati tri . ityamaraḥ . 1 . 5 . 16 ..
kadruḥ, strī, (kad + ruḥ . yadvā mṛgaṣvāditvāt sādhuḥ .) nāgamātā . iti medinī .. sā tu dakṣakanyā kaśyapapatnī ca . iti purāṇam .. (yathā, rāmāyaṇam . 3 . 20 . 29 .
rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinastathā .
surasā'janayannāgān rāma ! kadruśca pagnagān ..)
kadruputtraḥ, puṃ, (kadroḥ puttraḥ .) nāgaḥ . iti śabdacandrikā ..
kadrusutaḥ, puṃ, (kadroḥ sutaḥ .) nāgaḥ . tatparyāyaḥ . kādraveyaḥ 2 . iti śabdaratnāvalī .. kañcukāluḥ 3 kadruputtraḥ 4 . iti śabdacandrikā ..
kadvadaḥ, tri, (kutsitaṃ vadati yaḥ . vadeḥ pacādyac . kutsitaḥ vadaḥ iti vā rathavadayośca . 6 . 2 . 102 . iti kadādeśaḥ .) kutsitavaktā . tatparyāyaḥ . garhyavādī 2 . ityamaraḥ . 3 . 1 . 37 .. durvāk 3 . atikutsitaḥ . iti hemacandraḥ .. (yathā, bhaṭṭiḥ 6 . 75 .
sarvatra dayitādhīnaṃ suvyaktaṃ rāmaṇīyakam .
yena jātaṃ priyāpāye kadvadaṃ haṃsakokilam ..)
kana, ī ñi prītau . gatau . dyutau . iti kavikalpadramaḥ .. (bhvāṃ--paraṃ--akaṃ--sakaṃ ca--seṭ īdit .) ī ñi kānto'sti . iti durgādāsaḥ ..
kanakaṃ, klī, (kanati dīpyate iti . kanī dīptau + kṛñādibhyo vun .) svarṇam . ityamaraḥ . 2 . 9 . 94 .. (yathā, meghadūte . 2 .
tasminnadrau katicidabalā viprayuktaḥ sa kāmī nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ ..)
kanakaḥ, puṃ, (kanati dīpyate yaḥ . kanī dīptau + kṛñādibhyo vun .) palāśavṛkṣaḥ . nāgakeśaravṛkṣaḥ . dhūstūravṛkṣaḥ . (yathā, indrajālatantre .
kapālaṃ mānuṣaṃ gṛhya kanakasya phalāni ca ..) kāñcanālavṛkṣaḥ . kālīyavṛkṣaḥ . campakavṛkṣaḥ . iti medinī .. kāsamardavṛkṣaḥ . kaṇagugguluvṛkṣaḥ . iti rājanirghaṇṭaḥ .. lākṣātaruḥ . iti śabdamālā .. (śivaḥ . yathā, mahābhārate . 13 . 17 . 92 .
upakāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanacchaviḥ .. yaduvaṃśīyasya durdamasya puttraḥ . yathā, harivaṃśe 33 . 6 .
durdamasya suto dhīmān kanako nāma nāmataḥ ..)
kanakakṣāraḥ, puṃ, (kanakasya drāvaṇārthaṃ kṣāraḥ .) ṭaṅkaṇaḥ . iti rājanirghaṇṭaḥ . sovāgā iti bhāṣā .. (ṭaṅgaṇaśabde'sya guṇā vyākhyeyāḥ ..)
kaṇakadaṇḍakaṃ, klī, (kanakasya kanakanimbhito vā daṇḍaḥ yatra . kap svārthe kan vā .) rājacchatram . iti trikāṇḍaśeṣaḥ ..
kanakapalaḥ, puṃ, (kanakasya karṣacatuṣṭayarūpapalaṃ tatparimāṇam .) palaparimāṇam . tattu suvarṇādiparimāṇakaṣoḍaśamāṣakam . tatparyāyaḥ . kuruvistaḥ 2 . iti hārāvalī .. (kanakamiva palaṃ māṃsamasya iti vyutpattyā matsyaviśeṣaḥ ..)
[Page 2,019b]
kanakaprabhā, strī, (kanakasya prabheva prabhā yasyāḥ .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ .. (svanāmakhyāto ñvarātīsārarogasyauṣadhaviśeṣo yathā .
suvarṇavījaṃ maricaṃ virālapadaṃ kaṇā ṭaṅgaṇakaṃ viṣañca .
gandhaṃ jayādbhistridinaṃ vimardya guñjā pramāṇā vaṭikā vidheyā ..
raktātisāragrahaṇījvarāgnimāndyādi hanyāt kanakaprabheyam .
dadhyodanaṃ bhojyamanuṣṇavārimāṃsaṃ bhajettittirilāvakānām .. iti vaidyakarasendrasārasaṃgrahaḥ .. * ..)
kanakaprasavā, strī, (kanakavat prasavaḥ puṣpaṃ yasyāḥ .) svarṇaketakī . iti rājanirghaṇṭaḥ ..
kanakarambhā, strī, (kanakavarṇavat rambhā . yadvā kanakavarṇaphaṇinī rambhā .) suvarṇakadalī . iti rājanirghaṇṭaḥ ..
kanakarasaḥ puṃ, (kanakavarṇo rasaḥ .) haritālam . iti rājanirghaṇṭaḥ .. (katamo'yaṃ pūrbāparasamudrāvagāḍhaḥ kanakarasanisyandī sāndhya iva meghaparighaḥ sānumānālokyate . iti śākuntale 7 aṅke ..)
kanakalodbhavaḥ, puṃ, (kanati dīpyate iti . kanā dīptā kalā avayavaḥ tayā udbhavatīti . kanakalā + ud + bhū + ac .) rālaḥ . iti rājanirghaṇṭaḥ . dhunā iti bhāṣā ..
kanakācalaḥ, puṃ, (kanakamayo acalaḥ parbataḥ .) astācalaḥ . sumeruparbataḥ . iti siddhāntaśiromaṇiḥ .. dānaviśeṣaḥ . iti smṛtiḥ .. (asya parimāṇamuktaṃ brahmāṇḍapurāṇe yathā --
atha pāpaharaṃ vakṣye suvarṇācalamuttamam .
yasya prasādādbhavanaṃ viriñceryāti mānavaḥ ..
uttamaḥ palasāhasro madhyamaḥ pañcabhiḥ śataiḥ .
tadardhenādharastadvat alpavitto'pi śaktitaḥ ..
dadyādekapalādūrdhaṃ yathā śaktyā vimatsaraḥ .
dhānyaparbatavat sarvaṃ vidadhyāt vidhimuttamam viṣkambhaśailāstadvacca ṝtvigbhyaḥ pratipādayet ..)
kanakādhyakṣaḥ, puṃ, (kanakasya rakṣaṇe adhyakṣaḥ madhyapadalopaḥ .) suvarṇarakṣakaḥ . tatparyāyaḥ . bhaurikaḥ 2 . ityamaraḥ . 2 . 8 . 7 ..
kanakārakaḥ, puṃ, (kanakaṃ dīptasvarṇadīptimiva sarvato ṛcchati vyāpnotīti . kanaka + ṛ + aṇ . svārthe + kan .) kovidāravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kovidāraśabde'sya guṇādikaṃ jñātavyam ..)
kanakālukā, strī, (kanakanirmita āluḥ . salilādyādhārapātraviśeṣaḥ saṃjñāyāṃ kan ṭāp ca .) svarṇakalasaḥ . tatparyāyaḥ . bhṛṅgāraḥ 2 . ityamaraḥ . 2 . 8 . 32 ..
kanakāhvaṃ, klī, (kanakasyāhvā nāma yasya .) nāgakeśarapuṣpam . iti rājanirghaṇṭaḥ .. (nāgakeśaraśabde'sya viśeṣo draṣṭavyaḥ ..)
kanakāhvayaḥ, puṃ, (kanakaṃ āhvayo'sya . kanakamāhvayate spardhate vā . kanaka + ā + hve + kaḥ .) dhustūravṛkṣaḥ . ityamaraḥ . 2 . 4 . 77 .. nāgakeśaravṛkṣaḥ . iti śabdacandrikā ..
kananaḥ, tri, (kan + yuc .) kāṇaḥ . iti hemacandraḥ ..
kaniṣṭhaḥ, tri, (atiśayena yuvā alpo vā . iṣṭan . kanādeśaśca .) atiyuvā . alpaḥ . paścājjātaḥ . tatparyāyaḥ . jaghanyajaḥ 2 yavīyān 3 avarajaḥ 4 anujaḥ 5 . ityamaraḥ . 2 . 6 . 43 .. kanīyān 6 kanyasaḥ 7 yaviṣṭhaḥ 8 . iti taṭṭīkāsārasundarī .. (yathā, manuḥ . 9 . 113 .
jyeṣṭhaścaiva kaniṣṭhaśca saṃharetāṃ yathoditam .
ye'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syānmadhyamaṃ dhanam .. śivaḥ . yathā, mahābhārate . 13 . 17 . 131 .
pavitraṃ trikakunmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ ..)
kaniṣṭhakaṃ, klī, (kaniṣṭhamiva kāyati prakāśate . kaniṣṭha + kai + kaḥ .) śūkatṛṇam . iti rājanirghaṇṭaḥ ..
kaniṣṭhā, strī, (kaniṣṭha + ṅīṣādikaṃ bādhitvā ajāditvāt ṭāp .) durbalāṅguliḥ . ityamaramedinīkarau .. kaḍe āṅgula iti bhāṣā . (yathā, rāmāyaṇe 3 . 41 . 7 .
kaniṣṭhāyāmapyaṅgulyāṃ bhrādurmama sa rākṣasaḥ .
duḥkhaṃ kartumaparyāpto devi ! kasmādviṣīdasi ..) dhīrāditisṛṇāṃ dvidhābhedāntargatanāyikāviśeṣaḥ . asyā lakṣaṇam . pariṇītatve sati bharturnyūnasnehā iti rasamañjarī .. (tri, manuḥ 9 . 122 .. puttraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāñca pūrbajaḥ . yadi prathamoḍhāyāṃ kanīyān puttro jātaḥ paścādūḍhāyāñca jyeṣṭhaḥ .. iti kullūkabhaṭṭaḥ ..)
kanī, strī, (kana + ac + gaurāditvāt ṅīṣ .) kanyā . iti hemacandraḥ ..
kanīciḥ, strī, (kan + bāhulakāt ici pratyayaḥ . pṛṣodarāditvāt dīrghaśca .) guñjā . iti śabdaratnāvalī .. kuṃc iti bhāṣā .. puṣpayuktalatā . śakaṭaḥ . ityuṇādikoṣaḥ .. mūrdhanyaṇamadhyo'pi pāṭhaḥ ..
kanīnikā, strī, (kan + īn . saṃjñāyā kan . tataṣṭāp + ata itvam .) cakṣustārā . kaniṣṭhā ṅguliḥ . iti medinī ..
kanīnī, strī, (kan + īn tato ṅīṣ .) kaniṣṭhāṅguliḥ . ityamaraṭīkā ..
kanīyasaṃ, klī, (kan dīptau + ac . kanaḥ sūryaḥ tasyedam . kana + cchaḥ kanīyam . tadrūpatvena sīyate avasīyate iti . so + ghañarthe karmaṇi kaḥ . sūryadevādhiṣṭhātṛkatvamiti tāmrasyokteḥ .) tāmram . iti hemacandraḥ ..
kanīyān, [s] tri, (ayamanayoratiśayena yuvā alpo vā ityarthe īyasun . tataḥ kanādeśaḥ .) anujaḥ . atiyuvā . atyalpaḥ . iti medinī .. (yathā, ṛgvede . 4 . 24 . 9 . sa bhūyasā kanīyo nārirecīddīnāṃ dakṣā viduhanti pravāṇam ..
mātuḥ pituḥ kanīyāṃsaṃ na named vayasā'dhikaḥ .
praṇamecca guroḥ patnīṃ jyeṣṭhabhāryāṃ vimātaram .. iti smṛtiḥ ..)
[Page 2,020a]
kantuḥ, puṃ, (kaṃśambhyāṃ vabhayustitutayasaḥ iti tuḥ . 5 . 2 . 138 . kam + tuḥ . kāmayate iti kamu kāntau . arjidṛśītyādinā kupratyaye tuki siddhatvāt . kamibhanijanigābhāyāhibhyaśca . uṇāṃ 1 . 73 .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ .. hṛdayam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (citram . iti ujjaladattaḥ . kaṃ sukhaṃ asyāstīti vyutpattyā sukhī janaḥ ..)
kanthā, strī, (kam + bāhulakāt than + ṭāp .) syūtaṃkarpaṭaḥ . iti strīliṅgasaṃgrahe amaraḥ .. kāṃthā iti bhāṣā . (yathā, yatipañcake 2 . kanthāmiva śrīmapi kutsayantaḥ kaupīnavantaḥ khalu bhāgyavantaḥ ..) mṛṇmayamittiḥ . iti medinī . kāṃth iti bhāṣā .. usīnarākhyajanapadaprasiddhagrāmāṇāṃ nāmasu viṣayabhūteṣu ṣaṣṭhyantāt parā kanthā klīve syāt . yathā sausamīnāṃ kanthā sausamikantham . āhnīnāṃ kanthā āhnikantham . ityamaraṭīkāyāṃ bharataḥ ..
kanthārī, strī, (kam + āran . pṛṣodarāditvāt thuk gaurāditvāt ṅīṣ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . kantharī 2 kanthā 3 durdharṣā 4 tīkṣṇakaṇṭakā 5 tīkṣṇagandhā 6 krūragandhā 7 duṣpraveśā 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphavātaśotharaktagranthijvaranāśitvam . dīpanatvam . rucikāritvañca . iti rājanirghaṇṭaḥ ..
kandaṃ, klī puṃ, (kandayati jihvāyāḥ vaiklavyaṃ janayati rodayati vā bhakṣayantaṃ janam . kadi + ṇic + ac . yadvā kandyate kanda iti nāmnā jñāyate . kadi + karmaṇi + ghañ .) śūraṇaḥ . śasyamūlam . iti medinī .. gṛñjanam . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate 13 . 14 . 119 ..
vane nivasatāṃ nityaṃ kandamūlaphalāśinām .. yathā ca, śāntiśatake . 2 . 20 .śītaṃ nirjharavāripānamaśanaṃ kandaḥ sahāyā mṛgāḥ .. śūraṇaśabde'sya viśeṣo jñeyaḥ ..)
kandaḥ, puṃ, (kaṃ jalaṃ dadātīti . ka + dā + kaḥ . kandati kandayati kandyate vā . kadi āhvāne rodane ca . ac ghañ vā .) meghaḥ . iti medinī .. yonirogaviśeṣaḥ . tasya nidānalakṣaṇe . yathā --
divāsvapnādatikrodhādvyāyāmādatimaithunāt .
kṣatācca nakhadantādyairvātādyāḥ kupitā yadā ..
pūyaśoṇitasaṅkāśaṃ lakucākṛtisannibham .
utpadyate yadā yonau nāmnā kandastu yonijaḥ .. sa caturvidhaḥ . vātikaḥ 1 paittikaḥ 2 ślaiṣmikaḥ 3 sānnipātikaśca 4 . eṣāṃ yathākramaṃ lakṣaṇāni .
rūkṣaṃ vivarṇaṃ sphuṭitaṃ vātikaṃ taṃ vinirdiśet .
dāharāgajvarayutaṃ vidyāt pittātmakantu tam ..
nīlapuṣpapratīkāśaṃ kaṇḍūmantaṃ kaphātmakam .
sarvaliṅgasamāyuktaṃ sannipātātmakaṃ viduḥ .
sannipātātmako'sādhyaḥ śeṣāḥ kṛcchraprasādhanāḥ .. iti bhādhavakaraḥ .. (asya cikitsāmāha bhāvaprakāśaḥ ..
gaurikāmrāsthi jantughraṃ rajanyañjanakaṭphalāḥ .
pūrayedyonimeteṣāṃ cūrṇaiḥ kṣaudrasamanvitaiḥ ..
triphalāyāḥ kaṣāyeṇa sakṣaudreṇa ca sevayet .
pramadā yonikandena vyādhinā parimucyate .. anyatsarvaṃ yoniśavde draṣṭavyam ..)
kandaguḍūcī, strī, (kandodbhavā guḍūcī . śākapārthivādivat samāsaḥ . madhyapadalopaśca .) guḍūcīviśeṣaḥ . tatparyāyaḥ . kandodbhavā 2 kandāmṛtā 3 bahucchinnā 4 bahuruhā 5 piṇḍāluḥ 6 kandarohiṇī 7 . iti rājanirghaṇṭaḥ ..
kandaṭaṃ, klī, (kadi + aṭan .) śvetotpalam . iti śabdaratnāvalī . sādā suṃdi iti bhāṣā ..
kandaphalā, strī, (kandāt kandamārabhya vā phalaṃ yasyāḥ .) kṣudrakāravellī . iti rājanirghaṇṭaḥ ..
kandabahulā, strī, (kandādārabhya kandena kandeṣu bahulā vā .) triparṇikā . iti rājanirghaṇṭaḥ ..
kandamūlaṃ, klī, (kanda eva kandarūpaṃ vā mūlaṃ yasya .) mūlakam . iti rājanirghaṇṭaḥ .. (mūlakaśabde'syaguṇā vaktavyāḥ ..)
kandaraṃ, klī, (kena jalena dīryate . dṝ + vidāre + karmaṇi ap . kaṃ jalaṃ śleṣmajanitaṃ dṛṇāti nāśayatīti vā . dṝ + ac .) ārdrakam . iti rājanirghaṇṭaḥ .. (ārdrakaśabde'sya guṇādayo jñeyāḥ ..)
kandaraḥ, puṃ strī, (kena jalena drīryate vidīryate'sau . dṝ + karmaṇi ap .) guhā . iti medinī ..
nihrādīcenmuraja iva te kandareṣu dhvaniḥ sthāt . iti meghadūte 58 ..) kṛtrimo'katrimo vā sajalo nirjalo vā gṛhākāro girinitambadeśaḥ . iti bharataḥ .. tatparyāyaḥ . darī 2 kandarā 3 ityamaraḥ . 2 . 3 . 6 .. kandarī 4 . iti pañjikā .. daraḥ 5 . iti svāmī .. (yathā, bhāgavate . 4 . 6 . 11 .
nānā'malaprasravaṇairnānākandarasānubhiḥ ..)
kandaraḥ, puṃ, (kaṃ mātaṅgaśiro dīryate'nena . dṝ + karaṇe ap .) aṅkuśaḥ . iti medinī ..
kandarā, strī, (kandara + ṭāp .) guhā . ityamaraḥ . 2 . 3 . 6 ..)
kandarākaraḥ, puṃ, (kandarasya ākaraḥ .) parbataḥ . iti hārāvalī ..
kandarālaḥ, puṃ, (kandarāya aṅkurāya alatīti . kandara + al + ac ..) gardhabhāṇḍavṛkṣaḥ . plakṣavṛkṣaḥ . iti medinī .. ākhoṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kandarālakaḥ, puṃ, (kandarāla eva svārthe kan .) plakṣavṛkṣaḥ . iti śabdaratnāklī .. (plakṣaśabde viśeṣo'sya jñātavyaḥ ..)
kandarī, strī, guhā . ityamaraḥ . 2 . 3 . 6 ..
kandarodbhavā, strī, (kandare udbhavatīti . kandara + ud + bhū + ac + ṭāp .) kṣudrapāṣāṇabhedīvṛkṣaḥ iti rājanirghaṇṭaḥ ..
kandarpaḥ, puṃ, (kamityavyayaṃ kutsāyāṃ, kaṃ kutsito darpaḥ yasmāt . yadvā kaṃ sukhaṃ tena tatra vā dṛpyati . dṛp + ac . kaṃ brahmāṇaṃ prati darpitavān vā .) kāmadevaḥ . ityamaraḥ . 1 . 1 . 26 .. (yathā, mahābhārate 1 . 215 . 18 ..
sāhantvāmamiṣekārthamavatīrṇaṃ samudragām .
dṛṣṭraiva puruṣavyāghra ! kandarpeṇābhimūrchitā ..) dhruvakabhedaḥ . yathā -- saṅgītadāmodaraḥ ..
trayoviṃśativarṇāṅghrirdhruvaḥ kandarpasaṃjñakaḥ .
vīre vā karuṇe vā syāt khaṇḍatāle vidhīyate ..
kandarpakūpaḥ, puṃ, (kandarpasya kūpa iva .) yoniḥ . iti jaṭādharaḥ ..
kandarpajīvaḥ, puṃ, (kandarpaṃ jīvayati parivardhayatīti . kandarpa + jīva + ac .) kāmavṛddhināmavṛkṣaḥ . iti rājanirghaṇṭa ..
kandarpamuṣalaḥ puṃ, (kandarpasya muṣala iva .) liṅgaḥ . iti trikāṇḍaśeṣaḥ ..
kandarpaśṛṅkhalaḥ, puṃ, (kandarpaḥ śṛṅkhalaḥ yatra . yadvā kandarpāya śṛṅkhalaḥ .) śṛṅgārabandhaviśeṣaḥ . tasya lakṣaṇam . yathā ratimañjarī .
nārī padadvayaṃ sthāpya kāntasyorudvayopari .
kaṭiñceddolayedāśu tandhaḥ kandarpaśṛṅkhalaḥ ..
kandalaṃ, tri, (kadi + alac .) kapālaḥ . uparāgaḥ . navāṅkuraḥ . kaladhvaniḥ . iti medinī .. apavādaḥ . iti śabdaratnāvalī .. (kadalīviśeṣaḥ . yathā, amaruśatake 48 . prārambhe nipatanti kandaladalollāsāḥ payovindavaḥ ..)
kandalaḥ, puṃ, (kadi + alac .) kanakam . yuddham . kapālaḥ . iti dharaṇī ..
kandalatā, strī, (kandapradhānā latā .) mālākandaḥ . iti rājanirghaṇṭaḥ ..
kandalī, strī, (kandala + gaurāditvāt ṅīṣ .) mṛgaviśeṣaḥ . yasya carma vyavahriyate . gulmaprabhedaḥ . (yathā, meghaṭūte 21 .
āvirbhūtaprathamamukulāḥ kandalīścānukaccham ..) kadalī . iti medinī .. (yathā, vikramorvaśyāṃ . 78 . āraktarājibhiriyaṃ kusumairnavakandalīsalilagarbhaiḥ . iti ..) patākā . iti trikāṇḍaśeṣaḥ .. padmavījam . iti rājanirghaṇṭaḥ ..
kandalīkusumaṃ, klī, (kandalyā iva kusumaṃmasya .) śilīndhram . iti jaṭādharaḥ ..
kandavardhanaḥ, puṃ, (kandena vardhate iti . vṛdh + lyuḥ .) śūraṇaḥ . iti rājanirghaṇṭaḥ .. (śūraṇaśabde'sya guṇādayo draṣṭavyāḥ ..)
kandavallī, strī, (kandākārā + vallī .) bandhyākarkoṭakī . iti rājanirghaṇṭaḥ ..
kandaśūraṇaḥ, puṃ, (kandeṣu śūraṇaḥ śreṣṭhaḥ .) ollaḥ . iti rājanirghaṇṭaḥ .. (ollaśabde'sya guṇādayo vyākhyātāḥ ..)
kandasaṃjñaṃ, klī, (kanda iti saṃjñā yasya kandanāmnā saṃjñāyate vā .) yoniraktarogaviśeṣaḥ . tatparyāyaḥ . yonyarśaḥ 2 . iti trikāṇḍaśeṣaḥ .. tasya nidānādi kandaśabde draṣṭavyam ..
kandasāraṃ, klī, (kandānāṃ sāro yatra .) nandanavanam . iti trikāṇḍaśeṣaḥ ..
kandāḍhyaḥ, puṃ, (kandena āḍhyaḥ .) dharaṇīkandaḥ . iti rājanirghaṇṭaḥ ..
[Page 2,021a]
kandārhaḥ, puṃ, (kandeṣu arhaḥ ādaraṇīyaḥ .) śūraṇaḥ . iti rājanirghaṇṭaḥ ..
kandāluḥ, puṃ, (kandamaya āluḥ .) kāsāluḥ . dharaṇīkandaḥ . triparṇikā . iti rājanirghaṇṭaḥ ..
kandirī, strī, (kanda + irac + gaurāditvāt ṅīṣ .) lajjāluvṛkṣaḥ . iti vaidyakam .. (lajjāluśabde viśeṣo'syā jñātavyaḥ ..)
kandī, [n] puṃ, (kando'styasya . astyarthe iniḥ .) śūraṇaḥ . iti rājanirghaṇṭaḥ ..
kanduḥ, puṃ strī, (skandati śoṣayati jalādikaṃ skandeḥ salopaścetyuḥ .) lauhamayapākapātram . tāoyā iti lohatā iti ca bhāṣā . tatparyāyaḥ . svedanī 2 . ityamaraḥ . 2 . 9 . 30 ..
kandukaḥ, puṃ, (kaṃ sukhaṃ dadātīti . kam + dā + mitadrvāditvāt ḍuḥ saṃjñāyāṃ kan .) geṇḍukaḥ . ityamaraḥ . 2 . 7 . 138 .. geṃḍu iti bhāṣā .. (yathā, kumāre . 1 . 29 . sā kandukaiḥ kṛtrimaputrakaiśca ..)
kandupakvaṃ, klī, (kandau pakvam .) jalopasekaṃ vinā kevalapātre yat vahninā pakvaṃ bhṛṣṭataṇḍulādi . yathā --
kandupakvāni tailenaṃ pāyasaṃ dadhi śaktavaḥ .
dvijairetāni bhojyāni śūdragehakṛtānyapi .. iti tithyāditattve kūrmapurāṇam ..
kandoṭaṃ, klī, (kadi + oṭan .) nīlotpalam . iti śabdaratnāvalī ..
kandoṭaḥ, puṃ, (kadi + oṭan .) śuklotpalam . iti śabdaratnāvalī ..
kandotaḥ, puṃ, (kande mūle utaḥ . kanda + veñ + ktaḥ .) kumudam . iti trikāṇḍaśeṣaḥ ..
kandhaḥ, puṃ, (kaṃjalaṃdadhāti dhārayati . kaṃ + dhā + kaḥ .) meghaḥ . iti śabdaratnāvalī ..
kandharaḥ, puṃ, (kaṃ jalaṃ dharati dhārayati vā . kam + ghṛ + ac .) medhā . iti medinī .. māriṣavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kaṃ śiro dharatīti .) grīvā . ityamaraṭīkāsārasundarī .. (bhāgavate 6 . 12 . 33 .
vajrastu tatkandharamāśu vegaḥ kṛntansamantāt parivartamānaḥ ..)
kandharā, strī, (kaṃ śiro dharatīti . kam + dhṛ + ac + ṭāp .) grīvā ityamaraḥ . 2 . 6 . 88 .. (yathā, yājñabalkyaḥ . 2 . 223 .
kandharā bāhusakthnāṃ ca bhaṅge bhadhyamasāhasaḥ ..)
kandhiḥ, strī, (kaṃ śiraḥ samudrapakṣe jalaṃ dhriyate yatra . dhṛ + adhikaraṇe + kiḥ .) grīvā . samudre puṃ . iti rājanirghaṇṭaḥ ..
kannaṃ, klī, (kanyate prāpyate duḥkhamanena . kana gatyāṃ + karaṇe ktaḥ .) pātakam . mūrchā . iti śabdamālā .. kallamiti ca pāṭhaḥ ..
kanyakā, stī, (kanyā + ajñātādau kan pūrbahrasvaśca .) kumārī . iti trikāṇḍaśeṣaḥ .. yathā .
aṣṭavarṣā mavedgaurī navavarṣā ca rohiṇī .
daśame kanyakā proktā ata ūrdhvaṃ rajasvalā .. iti smṛtiḥ .. parakīyanāyikāviśeṣaḥ . yathā . aprakaṭaparapuruṣānurāgā parakīyā . sā ca dvividhā paroḍhā kanyakā ca . kanyāyāḥ pitrādyadhīnatayā parakīyatvam . asyā guptaiva sakalā ceṣṭā . iti rasamañjarī ..
kanyakājātaḥ, puṃ strī, (kanyakāyāṃ anūḍhāyāṃ jātaḥ . kanyakā + jana + kartari ktaḥ .) avivāhitāputtraḥ . tatparyāyaḥ . kānīnaḥ 2 . ityamaraḥ . 2 . 6 . 137 .. (yathāha yājñavalkyaḥ . 12 . 132 .
kānonaḥ kanyakājāto mātāmahasuto mataḥ .. karṇaḥ . sa tu anūḍhāyāṃ kuntyāṃ jātaḥ ..)
kanyakāpatiḥ, puṃ, (kanyakāyāḥ patiḥ .) jāmātā . iti śabdaratnāvalī ..
kanyasaḥ, puṃ, (kana + aghnyāditvāt . 4 . 111 . uṇāṃ . nipātanāt kanyaḥ . kanyatvena kāmyatvena sīyate avasīyate iti . kanya + so + ghañarthe kaḥ .) kaniṣṭhabhrātā . ityamaraṭīkāsārasundarī .. (yathā rāmāyaṇam . 5 . 33 . 10 .
rāmasya kanyaso bhrātā sumitrā yena suprajāḥ ..)
kanyasā, strī, (kanyasa + ṭāp .) kaniṣṭhabhaginī . ityamaraṭīkā ..
kanyā, strī, (kan dīptau + aghnyāditvāt yak ityuṇādau 4 . 111 . kanyāyāḥ kanīn ceti nirde śāt pāṇinimatānusāreṇa na ṅīṣ ataṣṭāp .) kumārī . ityamaraḥ .. 2 . 6 . 8 . sā tu daśamavarṣīyā . iti smṛtiḥ .. (yathā mahābhārate vanaparbaṇi .
yasmāt kāmayate sarvān kamerdhātośca bhāvini ! .
tasmāt kanyeha suśroṇi ! svatantrā baravarṇini ! ..) nārī . oṣadhīviśeṣaḥ . ghṛtakumārī iti khyātā . iti sedinī .. yathā suśrute nidānasthāne ..
(kāntairdvādaśabhiḥ patrairmayūrāṅgaruhopamaiḥ .
kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī .. śothaghnī kāsahā kanyā .. iti vaidyakadravyaguṇaḥ .. viśeṣaguṇādayo'syā ghṛtakumārīśabde draṣṭavyāḥ ..) sthūlailā . vārāhīkandaḥ . bandhyākarkoṭakī . iti rājanirghaṇṭaḥ .. * .. meṣādidvādaśarāśyantargataṣaṣṭharāśiḥ . sā tu uttaraphalgunīśeṣapādatrayahastāsamudāyayuktacitrāprathamārdhena bhavati . tadadhiṣṭhātṛdevatāyāḥ svarūpaṃ yathā . jale . naukāsthaśasyāgnidhāriṇī strī . iti dīpikā .. api ca . nīlakaṇṭhījātake ..
pāṇḍurdvipāt strīdvitanuryamāśāniśāmarucchītasamodayakṣmā .
kanyārdhaśabdā śubhabhūmivaiśyarūkṣālpasaṅgaprasavā śubhā ca .. * .. matāntare sā tu śīrṣodayā . dinabalā . piṅgalavarṇā . dakṣiṇadiksvāminī . vāyuprakṛtiḥ . śītalasvabhāvā . śuddhabhūmicarā . vaiśyavarṇā . rūkṣā . ślathāṅgā . khaṭacchabdā . alpasantānā . alpapuṃsaṅgā ca .. * .. tatra jātaphalam . vedaśāstre śraddhāvān sthānaroṣe kheditaḥ bhāryāyāṃ . sadā virasaśca . iti jyotiṣam .. * .. janmakālīnacandrāśritaitadrāśiphalam . yathā koṣṭhīpradīpaḥ ..
yuvatige śaśini pramadājanaprabalakelivilāsakutūhalaiḥ .
vimalaśīlayutā jananotsavaiḥ suvidhinā vidhinā sahitaḥ pumān .. * .. tasyā udaye tannāmakalagnaṃ bhavati . tasya gaṇitaprāptaparimāṇaṃ daśavyaṅgulādhikapañcāṅgulaprabhe deśe vartamānonaviṃśāyanāṃśe ūnatriṃśatpalādhikapañcadaṇḍāḥ . iti jyotiṣam .. * .. tatra jātaphalam .
kanyālagnodbhavo martyo nānāśāstraviśāradaḥ .
saubhāgyaguṇasampannaḥ sundaraḥ suratapriyaḥ .. iti koṣṭhīpradīpaḥ .. * .. sutā . tasyā vivāhaṃ vinānyasaṃskārakarmaṇi vṛddhiśrāddhaniṣedho yathā --
kanyāyā niṣkramo nāsti vṛddhiśrāddhaṃna vidyate .
nāmānnaprāśanaṃ cūḍāṃ kuryāt strīṇāmamantrakam ..
jātakarmādicūḍāntaṃ kumāryāścāpyamantrakam .
kartavyaṃ pañcabhirvarṇairekaṃ niṣkramaṇaṃ vinā .. iti ca mahānirvāṇatantre navamollāsaḥ .. (tīrthaviśeṣaḥ . yathā mahābhārate 3 . 83 . 104 .
tato gaccheta dharmajña ! kanyātīrthamanuttamam .
kanyātīrthe naraḥ snātvā gosahasraphalaṃ labhet ..)
kanyākā, strī, (kanyaiva iti svārthe kana anuktapuṃskatvāt na hrasvaḥ .) kumārī . iti śabdaratnāvalī ..
kanyākubjaḥ, puṃ, (kanyāḥ kubjāḥ yatra deśe saḥ . vāyunā hi asmin deśe kanyāḥ kubjīkṛtā ato'sya tathātvam .) kānyakubjadeśaḥ . iti hemacandraḥ .. (yathā, mahābhārate . vanaparbaṇi ..
kanyākubje'pibatsomamindreṇa saha kauśikaḥ .. vāyunāhi asmin deśe purā kanyāḥ kubjīkṛtāḥ . tadvivaraṇamucyate . purā kila kuśanābho rājaṣirghṛtācyāṃ kanyāśataṃ janayāmāsa . rūpayauvanasampannāstāstu kadācit udyānabhūmimāgamya parayānandasantatyā cikrīḍuḥ . atha sarvago vāyuścārusarvāṅgīstā avalokya kāmaśarapīḍito'bravīt . ahaṃ vaḥ kāmaye, bhavatyo me bhāryā bhavantu . aya tā aṅganāstasya tadvacanaṃ śrutvā uccairvihasya tamabruvan bho vāyo ! tvaṃ bhūtānāṃ antaścarasi tatkathamasmākaṃ manobhāvaṃ na vetsi . vayaṃ kila kuśanābhasutāḥ kathaṃ pitaraṃ kāmataḥ samatikramya khayaṃ varamabhilaṣāmaḥ . pitā hi asmān yasmai dāsyati sa no bhartā bhaviṣyatīti . ataḥ kṣantavyāḥ khalu bhavanniyogaṃ kartumaśaktā vayam . vāyustu tāsāmetadvacanamākarṇya kopasamanvitaḥ svatejasā tāsāṃ śarīreṣu praviśya madhye babhañja . tataḥ prabhṛti deśo'yaṃ kanyākubja ityeva khyātaḥ .. asya vistṛtistu rāmāyaṇe ādikāṇḍe 35 adhyāye draṣṭavyā ..
ayantu kāśīnadītaṭe sthitaḥ . adhunā kuśasthala ityākhyayā prasiddhaḥ . iti kanihāmenoktam .. asya samīpe jāhnavīpravahamānā vartate . iti mahābhārate anuśāsanaparba ..)
kanyāṭaḥ, puṃ, (kanyā aṭati atra . kanyā + aṭ + adhikaraṇe ghañ .) vāsagṛham . iti trikāṇḍaśeṣaḥ ..
[Page 2,022a]
kanyādānaṃ, klī, (kanyāyā dānaṃ varāya sampradānam .) varāya kanyāsampradānam . taddānaphalādi yathā . yama uvāca .
kanyāṃ ye tu prayacchanti yathāśaktyā svalaṅkṛtām .
brahmadeyāṃ dvijaśreṣṭha ! brahmalokaṃ vrajanti te ..
kanyādānantu sarveṣāṃ dānānāmuttamaṃ smṛtam .. * .. tadgrahaṇe daśakulatyāgo yathā --
mahāntyapi samṛddhāni go'jāvidhanadhānyataḥ .
strīsambandhe daśemāni kulāni parivarjayet ..
hīnajñātiṣu pāṣaṇḍe mune udvegakāriṇām .
chadmāmayasadāvācyacitrikuṣṭhikulāni ca ..
yasyāstu na bhavet bhrātā na ca vijñāyate pitā .
nopayaccheta tāṃ prājñaḥ puttrikādharmaśaṅkayā .. * .. tato'ṣṭaprakāravivāhānantaram .
kanyāṃ ye tu prayacchanti yathāśaktyā svalaṅkṛtām .
vivāhakāle saṃprāpte yathokte sadṛśe vare .
kramāt kramaṃ katuśatamanupūrbaṃ labhanti te ..
śrutvā kanyāpradānantu pitaraḥ prapitāmahāḥ .
vimuktāḥ sarvapāpebhyo brahmalokaṃ vrajanti te ..
brāhmeṇa tu vivāhena yastu kanyāṃ prayacchati .
brahmalokaṃ vrajecchīdhraṃ brahmādyaiḥ pūjitaḥ suraiḥ ..
divyena tu vivāhena yastu kanyāṃ prayacchati .
bhittvā dvārantu sūryasya svargalokañca gacchati ..
gāndharbeṇa vivāhena yastu kanyāṃ prayacchati .
gandharbalokamāsādya krīḍate devavacciram ..
śulkena dattvā yaḥ kanyāṃ tāṃ paścāt samyagarcayet .
sa kinnaraiśca gandharbaiḥ krāḍate kālamakṣayam ..
na manyuṃ kārayettāsāṃ pūjyāśca satataṃ gṛhe .
brahmadeyā viśeṣeṇa brāhmabhojyā sadā bhavet ..
kanyāyāṃ brahmadeyāyāmabhuñjan sukhamaśnute .
atha bhuñjati yo mohāt bhuktvā sa narakaṃ vrajet ..
aprajāyāñca kanyāyāṃ na bhuñjīyāt kadācana .
dauhitrasya mukhaṃ dṛṣṭvā kimarthamanuśocasi ..
mahāsatvasamākīrṇānnāsti te narakādbhayam .
tīrṇastvaṃ sarvaduḥ khebhyaḥ paraṃ svargamavāpsyasi ..
dauhitrasya tu dānena nandanti pitaraḥ sadā .
yatkiñcit kurute dānaṃ tadānantyāya kalpyate .
bhātāpituśca vijñeyaṃ tacchubhasyābhigāminaḥ .
mātuḥ piturhiraṇyasya dauhitro'rdhamavāpnute ..
dattvā kanyāṃ na śoceta kṣudhitāṃ muditāṃ tathā .
nagnāṃ duḥkhābhibhūtāṃ vā tathaiva kṛpaṇāṃ kṛśām .
kuryānmanyuṃ nacaivāsyā āgatāñcāpi poṣayet ..
yadbhūtamarthayet kiñcit sarvaṃ tat pratipādayet .
aprayacchaṃn patet brahman ! narake nātra saṃśayaḥ .. * ..
śocanti yāmayo yatra vinaśyatyāśu tatkulam .
na bhuñjanti ca yatraiva nirdahantyaprapūjitāḥ ..
tasmādetāḥ samabhyarcyā bhūṣaṇācchādanāśanaiḥ .
bhūtikāmairnarairnityaṃ sutayuktāstu sarvadā ..
saṃtṛptāḥ syustathā pūjyāḥ śrāddhe caivotsaveṣu ca .
yasminnevaṃ kule nityaṃ kalyāṇaṃ tatra vai dhruvam ..
iha kīrtirbhavet svarge paratra dvijasattama ! .
tilarāśiḥ kṛto yāvat divākarasamaṃ kṛtaḥ ..
varṣānte gṛhyamānastu tila eko bhaved yadā .
so'kṣayaṃ labhate tāvat brahyalokaṃ sanātanam ..
śatagavyāḥ pramāṇena sukṛte romasañcaye .
viśīryate tu vā lokaṃ varṣe pūrṇe sutāpradaḥ .
tāvat svargaṃ labhet so'pi yāvallomnaśca saṃkṣayaḥ ..
mahīdātuśca godātuḥ kanyādātustrayo rathāḥ .
kanyādātranugāḥ paścātsamaṃ yānti trayo rathāḥ ..
kanyādānaṃ daridrasya yo dadāti susatkṛtaiḥ .
pūrbaṃ dharmamavāpnoti yathāvat vidhikalpitam .
tasmātkanyā prayatnena dātavyā śreya icchatā .. ityādye vahnipurāṇe kanyādānanāmādhyāyaḥ ..
kanyāpatiḥ, puṃ, (kanyāyāḥ patiḥ .) jāmātā . iti jaṭādharaḥ ..
kanyāpālaḥ, puṃ, (kanyāpradhānaḥ pālaḥ . pālākhyavaṇigiti yāvat .) pālavaṇik . śūdrajātiviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..
kanyārāmaḥ, puṃ, buddhabhedaḥ . iti trikāṇḍaśeṣaḥ ..
kanyikā, strī, (kanyā eva khārthekan ṭāp ataitvam .) kanyakā . iti śabdaratnāvalī ..
kanyuṣaṃ, klī, (kana + in . kanyā dīptyā kāntyā tejasā vā oṣati iva . kani + uṣ + kaḥ .) hastapucchaḥ . iti hārāvalī . hātera poṃchā iti bhāṣā ..
kapa calane . sautradhāturaya . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ--seṭ .) kapolaḥ . iti durgādāsaḥ ..
kapa i ṅa sañcalane . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ--akaṃ--seṭ--idit .) i karmaṇi kampyate .. ṅa kampate vāyunā vṛkṣaḥ . iti durgādāsaḥ ..
kapaṭaḥ, puṃ, klī, (paṭatīti paṭaḥ . paṭ + ac . kasya sato brahmaṇo'pi paṭaḥ āvarakaḥ . yadvā kapa + aṭan .) ayathārthavyavahāraḥ . pratāraṇā . tatparyāyaḥ . vyājaḥ 2 dambhaḥ 3 upadhiḥ 4 chadma 5 kaitavam 6 . ityamaraḥ . 1 . 7 . 30 .. kūṭam 7 kalkam 8 chalam 9 miṣam 10 kairavam 11 . iti śabdaratnāvalī ..
(narendrasiṃha ! kapaṭaṃ na voḍhuṃ tvamihārhasi . iti mahābhārate 1 . 74 . 101 .. danuputtraḥ . yathā mahābhārate 1 . 64 . 25 .
nicandraśca nikumbhaśca kupaṭaḥ kapaṭastathā .
ete khyātā darnorvaṃśe dānavāḥ parikīrtitāḥ ..)
kapaṭikaḥ, tri, (kapaṭaḥ vidyate'smin astyasya vā . kapaṭa + matvarthe + ṭhan .) kapaṭaviśiṣṭaḥ . iti śabdaratnāvalī ..
kapaṭinī, strī, (kapaṭin + gaurāditvāt ṅīṣ .) cīḍānāmagandhadravyam . iti rājanirghaṇṭaḥ ..
kapaṭī, strī, (kapa + aṭan . gaurāditvāt ṅīṣ .) parimāṇaviśeṣaḥ . iti śabdaratnāvalī . eka āṃkāḍ iti bhāṣā ..
kapaṭī, [n] tri, (kapaṭo'styasya asmin vā astyarthe + iniḥ .) kapaṭaviśiṣṭaḥ . kapaṭadhārī . iti śabdaratnāvalī ..
[Page 2,022c]
kapaṭeśvarī, strī, (kamiva śubhraḥ paṭaḥ vasanaṃ tattulyaṃ phalaṃ īṣṭe + prerayatīti . kapaṭa + īś + kvarap + striyāṃ ṅīp .) śvetakaṇṭakārī . iti rājanirghaṇṭaḥ ..
kapardaḥ, puṃ, (parba pūraṇe + sampadāditvāt bhāve kvip . rāt lopaḥ . 6 . 4 . 21 . iti valope par pūrtiḥ . kena sukhena jalena vā para pūrtiṃ dadātīti . ka + par + dā + supīti yoga vibhāgāt kaḥ . kasya gaṅgājalasya parā pūraṇena dāpayati śudhyati vā . ka + par + daip śodhane āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) śivajaṭā . ityamaraḥ . 1 . 1 . 37 .. (yathā kāśikhaṇḍe . 29 . 44 .
kamanīyajalākamrā kapardisukapardagā ..) varāṭakaḥ . iti medinī .. (pañcabhiḥ kapaddaḥ pañcikā nāma dyūtamasti . iti pāṃ 2 . 1 . 10 . sūtrasya saralā ṭīkā ..)
kapardakaḥ, puṃ, (kaparda + kan .) śivasya jaṭājūṭaḥ varāṭakaḥ . iti medinī . kaḍi iti bhāṣā .. (yadyahamimaṃ śaktuśarāvaṃ vikrīya daśa kapardakān prāpnomi .. iti hitopadeśaḥ ..) śeṣasya paryāyaḥ . varāṭaḥ 2 kapardaḥ 3 varāṭikā 4 carācaraḥ 5 caraḥ 6 varjyaḥ 7 bālakrīḍakaḥ 8 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . karṇaśūlavraṇagulmaśūlanetradoṣanāśitvañca .. tasya bhedāḥ . suvarṇavarṇā siṃhī 1 dhūmravarṇā vyāghrī 2 pītapṛṣṭhāsitodarā mṛgī 3 śvetavarṇā haṃsī 4 nātidīrghikā vidantā 5 . iti rājanirghaṇṭaḥ .. (varāṭakaśabde'sya guṇādayo vyākhyeyāḥ ..)
kapardī, [n] puṃ, (kapardo jaṭājūṭo'styasya . iniḥ .) śivaḥ . ityamaraḥ . 1 . 1 . 34 .. (yathā, mahābhārate 13 . 17 . 45 .
ajaśca bahurūpaśca gandhadhārī kapardyapi ..
kapardī kailāsaṃ karivaramatho'yaṃ kuliśabhṛt iti kālidāsaḥ .. yathā, ṛgvede . 10 . 102 . 8 .
śunamaṣṭrā vyacarad kapardī ..)
kapāṭaṃ, tri, (kaṃ vāyuṃ mastakaṃ vā pāṭayaṃtīti . paṭagatau + ṇic + karmaṇi upapade aṇ .) svanāmakhyātadvārācchādakakāṣṭhaphalakaviśeṣaḥ . tatparyāyaḥ . araram 2 . ityamaraḥ . 2 . 2 . 17 .. kavāṭaḥ 3 kapāṭī 4 kavāṭī 5 ararī 6 arariḥ 7 . iti taṭṭīkā .. dvārakaṇṭakam 8 asāram 9 . iti śabdaratnāvalī .. (yathā mahābhārate 1 . jatugṛhavāse . 148 . 17 . cakre ca veśmanastasya madhye nātimahāvilam . kapāṭayuktamajñātaṃ samaṃ bhūmyāśca bhārata ! .. kaṃ śiraḥ ityupalakṣaṇena manuṣyādīnāṃ grahaṇamiti bodhyam . kaṃ vātaṃ vā pāṭayati vārayati gṛhadvāradeśaṃ āvṛṇotītyarthaḥ . manuvyavātādīnāṃ gatiṃ ruṇaddhi vā . ka + paṭ + ṇic + aṇ . yathā,
dvārāṇi samupāvṛṇvan kapāṭānyavaghaṭṭayan . iti rāmāyaṇam .
[Page 2,023a]
kapālaḥ, puṃ, klī, (kaṃ mastakaṃ pālayatīti . ka + pāli + aṇ . yadvā kampate yaḥ . kapi calane + tami viśiviḍimṛṇikulikapipalipañcibhyaḥ kālan . uṇāṃ 1 . 117 . iti kālan . kapinirdeśād nalopaḥ .) śiro'sthi . māthāra khuli iti bhāṣā . tatparyāyaḥ . karparaḥ ityamaraḥ . 2 . 6 . 68 .. (yathāha yājñabalkyaḥ . 3 . 90 .
dvau śaṅkhakau kapālāni catvāri śirasastathā ..) ghaṭādeḥ khaṇḍam . khāparā kholā ityādi bhāṣā .. (yathā, bhāṣāparicchede . 11 .
ghaṭādīnāṃ kapālādau dravyeṣu guṇakarmaṇoḥ .
teṣu jāteśca sambandhaḥ samavāyaḥ prakīrtitaḥ ..) samūhaḥ . iti medinī .. (mṛṇmayakarparādibhikṣāpātram . yathā, manuḥ . 6 . 44 .
kapālaṃ vṛkṣamūlāni kucelamasahāyatā .
samatā caiva sarvasminnetanmuktasya lakṣaṇam ..) puroḍāśaḥ . yathā śatapathabrāhmaṇe .
kapālāni copadadhātipuroḍāśaṃ cādhiśrayati ..) kuṣṭharogaviśeṣaḥ . iti hemacandraḥ .. tasya lakṣaṇam . yathā, mādhavakaraḥ ..
kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu .
kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam ..
kapālanālikā, strī, (kapālasya sūtrasaṃghasya nālikā .) tarkuḥ . iti trikāṇḍaśeṣaḥ .. ṭeko iti bhāṣā ..
kapālabhṛd, puṃ, (kapālaṃ bhikṣāpātraṃ brahmakapālaṃ vā bibharti dhārayati . kapāla + bhṛ + kvip tuk ca .) śivaḥ . ityamaraḥ . 1 . 1 . 34 ..
kapālikā, strī, (kapāla + kan + ṭāp .) dantarogaviśeṣaḥ . tasya lakṣaṇam .
kapāleṣviva dīryatsu dantānāṃ saiva śarkarā .
kapāliketi paṭhitā sadā dantavināśinī .. iti mādhavakaraḥ .. tasyāścikitsā dantarogaśabde draṣṭavyā .. (ghaṭakapālikā . yathā, viṣṇupurāṇe . 2 12 . 41 .
mahīghaṭatvaṃ ghaṭataḥ kapālikā kapālikācūrṇarajastato'ṇuḥ .
janaiḥ svakarmastimitātmaniścayaiḥ ālakṣyate bruhi kimatra vastu ..)
kapālinī, strī, (kapālo'styasya . kapāla + ini + striyā ṅīp .) durgā . iti hemacandraḥ ..
kapālī, [n] puṃ, (kapālo'styasya . kapāla + iniḥ .) mahādevaḥ . iti halāyudhaḥ .. svanāmakhyātajātiviśeṣaḥ . sa tu brāhmaṇakanyāyāṃ tīvarājjātaḥ . iti parāśarapaddhatiḥ .. (tri, kapālaviśiṣṭaḥ . yathā, kumāre . 5 . 78 .
kapāli vā syādathavenduśekharaṃ na viśvamūrteravadhāryate vapuḥ ..
naṭī kapālinī veśyā kulaṭā nāpitāṅganā .. iti ca tantram .. yogiviśeṣaḥ . yathā, haṭayogadīpikāyāṃ 1 . 7 .
kapālī vindunāthaśca kākacaṇḍīśvarāhvayaḥ ..)
[Page 2,023b]
kapiḥ, puṃ, (kampate yaḥ sadā . kapicalane . kuṇḍikampyornalopaśca uṇāṃ . 4 . 143 . i pratyayaḥ .) vānaraḥ . ityamaraḥ . 2 . 5 . 3 .. (yathā, manuḥ . 11 . 154 ..
viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ .
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇañcaret ..) sihlakaḥ . madhusūdanaḥ . iti medinī .. (yathā, mahābhārate 13 . 149 . 109 .
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ ..) dhātrikā . iti śabdamālā .. karañjabhedaḥ . iti śabdacandrikā .. (kādudakāt pṛthvīṃ pāti iti . varāhaḥ . raktacandanam . piṅgalam . tadvarṇavati tri ..)
kapikacchuḥ, strī, (kapīnāmapi kacchuryasyāḥ kaṇḍūhetutvāt .) vṛkṣaviśeṣaḥ . ālakuśī iti bhāṣā . keoṃyāca iti hindābhāṣā . tatparyāyaḥ . ātmaguptā 2 jaḍā 3 adhyaṇḍā 4 kaṇḍūrā 5 prāvraṣāyaṇī 6 ṛṣyaproktā 7 śūkaśimbiḥ 8 markaṭī 9 . ityamaraḥ . 2 . 4 . 87 .. svaguptā 10 . ajahā 11 kaṇḍurā 12 prāvṛṣāyiṇī 13 prāvṛṣā 14 śūkaśimbī 15 śūkaśimbā 16 kapikacchūḥ 17 . iti bharataḥ .. svayaṃguptā 18 maharṣabhī 19 lāṅgalī 20 kuṇḍalī 21 caṇḍā 22 durabhigrahā 23 kapiromaphalā 24 guptā 25 duṣparśā 26 ajaḍā 27 prāvṛṣeṇyā 28 vadarī 29 guruḥ 30 ārṣabhī 31 śimbī 32 varāhikā 33 tīkṣṇā 34 romāluḥ 35 vanaśūkarī 36 kīśaromā 37 romavallī 38 . śūkaśimbiḥ 39 vānarī 40 kapīkacchuḥ 41 śukapiṇḍī 42 śūkapiṇḍī 43 kapiprabhā 44 . iti śabdaratnāvalī .. asyā guṇāḥ . svādurasatvam . śukravṛddhikāritvam . vātakṣayapittāsravikṛtavraṇanāśitvam . śītatvañca . tasyā vījaguṇau . vātaśamanatvam . paramavājīkaratvañca . iti rājanirghaṇṭaḥ .. (śūkaśimbīśabde'syā viśeṣaśca jñeyaḥ ..)
kapikacchuphalopamā, strī, (kapikacchuphalasya upamātra .) jatukālatā . iti rājanirghaṇṭaḥ ..
kapikacchurā, strī, (kapibhyaḥ kacchuṃ kaṇḍūṃ rāti dadāti . kapikacchu + rā + kaḥ .) kapikacchuḥ . iti śabdamālā .. (yathā, gāruḍe 197 adhyāye .
eraṇḍaśārikā parṇī guḍūcī kapikacchurā .
eṣāṃ daśapalān bhāgān kvāthayet salile'male ..)
kapikandukaṃ, klī, (kapi + kadi + ukaḥ . atolopaḥ . kasya śirasaḥ pikandukaṃ asthi . yadvā kapiḥ paramātmā viṣṇuḥ kandati krīḍati yatra tatratyaṃ asthi .) śiro'sthi . iti śabdacandrikā . māthāra khuli iti bhāṣā ..
kapikā, strī, (kapiriva kāyiti yajñavarāhavat nīlavarṇatayā prakāśate śobhate vā . ekadeśasāmyāt tathātvam .) nīlasinduvāravṛkṣaḥ . iti rāja nirghaṇṭaḥ .. (nīlasinduvāraśabde'syā guṇādayo vyākhyeyāḥ ..)
kapikoliḥ, puṃ, (kapīnāṃ priyaḥ koliḥ .) koliviśeṣaḥ . iti ratnamālā . śeyākula iti bhāṣā ..
[Page 2,023c]
kapicūḍā, strī, (kapīnāṃ cūḍā iva . āmrātakamukulasya kapicūḍātulyatvāt .) āmrātakavṛkṣaḥ . iti rājanirghaṇṭaḥ . (āmrātakaśabde viśeṣo'syā jñeyaḥ ..)
kapicūtaḥ, puṃ, (kapīnāṃ cūta iva atyantapriyatvāt .) āmrātakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
kapijaḥ, puṃ, (kapeḥ śilāyāḥ jāyate . jan + ḍaḥ . kapitailam ..) turuṣkaḥ . iti rājanirghaṇṭaḥ . śilārasa iti bhāṣā ..
kapijaṅghikā, strī, (kapeḥ vānarasya jaṅghā iva jaṅghā yasyāḥ . saṃjñāyāṃ kan . kapisadṛśajaṅghāyā dairghyāt ityevam .) tailapipīlikā . iti rājanirghaṇṭaḥ ..
kapiñjalaḥ, puṃ, (kapiriva javate vegena gacchati yadvā kam śrutisukhadaṃ śabdam piñjayati kapivat piñjalo vā . īṣatpiṅgalavarṇo haritālavarṇo vā . pṛṣodarāditvāt sādhuḥ .) cātakapakṣī . tanmāṃsaguṇāḥ . laghutvam . śītatvam . kapharaktapittanāśitvam . agnidātṛtvañca . iti rājavallabhaḥ .. pakṣiviśeṣaḥ . tatparyāyaḥ . tejalaḥ 2 .. tasya māṃsaṃ śukravṛddhikaram . iti rājanirghaṇṭaḥ .. tittiripakṣī . iti trikāṇḍaśeṣaḥ .. (yathā --
kapiñjala iti prājñaiḥ kathito gauratittiraḥ .
kapiñjala iti khyāto loke kapiśatittiśaḥ .. iti bhāvaprakāśaḥ ..
pittaśleṣmavikāreṣu sarakteṣu kapiñjalāḥ .
mandavāteṣu śasyante śaityamādhuryalāghavāt .. iti carakaḥ . tathā suśrutaśca .
raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ .
kaphottheṣu ca rogeṣu mandavāte ca śasyate .. ṛṣikumārabhedaḥ . ayantuśvetaketuputtrasya puṇḍarīkasya bandhuḥ . yathā kādambaryāṃ mahāśvetopākhyāne .
sakhe ! kapiñjala ! kiṃ māmanyathā sambhāvayasi ..)
kapitailaṃ, klī, (kapibhirvānaraiḥ śilāyāḥ vidāraṇāt sampāditaṃ yat tailam .) turuṣkanāmagandhadravyam . iti bhāvaprakāśaḥ .. (tathācoktam .
sihlākastu turuskaḥ syādyato yavanadeśagaḥ .
kapitailañca saṅkhyātaṃ tathā ca kapināmakaḥ ..)
kapitthaḥ, puṃ, (kapiḥ tiṣṭhati phalapriyatvāt lobhāt vā yatra . kapi + sthā + kaḥ . pṛṣodarāditvāt salope sādhuḥ .) vṛkṣaviśeṣaḥ . katvela iti bhāṣā tatparyāyaḥ . dadhitthaḥ 2 grāhī 3 manmathaḥ 4 dadhiphalaḥ 5 puṣpaphalaḥ 6 dantaśaṭhaḥ 7 . ityamaraḥ 2 . 4 . 21 .. kagitthaḥ 8 . iti bharataḥ .. mālūraḥ 9 maṅgalyaḥ 10 nīlamallikā 11 grāhiphalaḥ 12 cirapākī 13 granthiphalaḥ 14 kucaphalaḥ 15 kapīṣṭaḥ 16 gandhaphalaḥ 17 dantaphalaḥ 18 karabhavallabhaḥ 19 kāṭhinyaphalaḥ 20 karañjaphalakaḥ 21 . asyāmaphalaguṇaḥ . amlatvam . uṣṇatvam . kaphanāśitvam . grāhitvam . vāyuvardhakatvam . kaṇṭharogajihvādhikajaḍatākāritvam . tridoṣavardhakatvam . viṣaharatvam . rocakatvañca . tatpakvaphalaguṇāḥ . doṣatrayaharatvam . madhurāmlarasatvam . gurutvam . śvāsavabhiśramaklamaharatvam . hikkāpanodakṣamatvam . grāhitvam . rucipradatvam . tataḥ sarvadā sevyam . iti rājanirghaṇṭaḥ ..
kapitthamāmaṃ kaṇḍaghnaṃ viṣaghnaṃ grāhi vātalam .
madhurāmlakaṣāyatvāt saugandhyācca rucipradam .. iti rājavallabhaḥ .. (tathā ca carake ..
kapitthaṃ viṣakaṇṭhyaghnamāmaṃ saṃgrāhi vātalam ..
madhurāmlakaṣāyatvāt saugandhyācca rucipradam .
paripakvaṃ sadoṣaghnaṃ viṣaghnaṃ grāhi gurvapi ..
kuśadvīpeśvarasya rājño jyotiṣmatsaṃjñakasya saptaputtrāṇāmekatamaḥ . tadvarṣamapi tannamnā khyātam .
tadvivaraṇantu viṣṇupurāṇe 2 yāṃśe 4 adhyāye draṣṭavyam)
kapitthatvak, klī, (kapitthasya mālūrasya tvagiva tvag yasya .) elabālukam . iti rājanirghaṇṭaḥ .. (elavālukaśabde'sya viśeṣaguṇā jñātavyāḥ ..)
kapitthaparṇī, strī, (kapitthasya parṇamiva parṇaṃ patraṃ yasyāḥ . kapitthaparṇa + gaurāditvāt ṅīṣ .) vṛkṣaviśeṣaḥ . kapitthānīti khyātā . tatparyāyaḥ . virajā 2 surasā 3 citrapatrikā 4 . iti ratnamālā ..
kapitthāsyaḥ, puṃ, (kapitthavat kapitthaphalavat vartulākāraṃ āsyaṃ mukhaṃ yasya .) vānaraviśeṣaḥ . tatpayyāyaḥ . golāṅgūlaḥ 2 dadhiśoṇaḥ 3 nagāṭanaḥ 4 . iti trikāṇḍaśeṣaḥ ..
kapidhvajaḥ, puṃ, (kapirhanūmān dhvaje yasya saḥ . pratijñāpālanaparatantrena mahāvīreṇa hanūmatādhiṣṭhitadhvajatvāt vānaralāñchanadhvajatvādvā tathātvam .) arjunaḥ . iti trikāṇḍaśeṣaḥ .. (yathā gītāyām . 1 . 20 .
atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ ..)
kapināmā, [n] puṃ, (kapernāmaiva nāma yasya .) sihlakaḥ . iti ratnamālā .. (svārthe kan pratyayenāsya pramāṇamuktaṃ bhāvaprakāśe yathā --
kapitailañca saṃkhyātaṃ tathā ca kapināmakaḥ ..)
kapipippalī, strī, (kapiḥ kapivat raktavarṇā pippalīva raktavarṇapippalītulyeti yāvat .) raktāpāmārgaḥ . iti vaidyakam .. sūryāvartavṛkṣaḥ . iti ratnamālā ..
kapiprabhā, strī, (kapiṣvapi prabhā nijapramūtaguṇaprasāraṇaṃ yasyāḥ . kapīnāmapi kaṇḍūyanādasyāstathātvam .) kapikacchuḥ . iti śabdaratnāvalī ..
kapiprabhuḥ, puṃ, (kapīnāṃ hanūmadādīnāṃ prabhuḥ niyantā .) raghunāthaḥ . iti śabdaratnāvalī .. (vānararājaḥ bālī sugrīvaśca ..)
kapipriyaḥ, puṃ, (kapīnāṃ priyaḥ .) āmrātakaḥ . iti rājanirghaṇṭaḥ .. kapitthaḥ . iti jaṭādharaḥ ..
kapirathaḥ, puṃ, (kapirhanūmān ratha iva vahanakārī vāhanaṃ vā yasya .) śrīrāmaḥ . iti śabdaratnāvalī .. (kapiḥ mahāvīraḥ hanūmān rathe yasya iti vyutpattyā kapilāñchitadhvajaḥ arjunaḥ ..)
kapilaḥ puṃ, (kamu kāntau kameḥ paśca . uṇāṃ 1 . 56 . ilac . paścāntādeśaḥ .) muniviśeṣaḥ . sa tu jñānabhaktisāṃkhyayogapracārārthabhagavadatāraḥ . kardamaprajāpateraurasāddevahūtigarbhajātaḥ . iti śrībhāgavatam .. (yathā gītāyāṃ 10 . 26 .
gandharbāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ .. sagararājasantatiṣvaṃsakārī rasātalasthaḥ kapilo muniḥ keṣāñcinmate sāṅkhyayogapracārakartā na . ayantu aparaḥ kaścit svanāmakhyāto muniḥ . etadarthe pramāṇaṃ yathā, raghuḥ 3 . 50 .
ato'yamaśvaḥ kapilānukāriṇā pitustvadīyasya mayāpahāritaḥ ..) agniḥ . kukkuraḥ . iti hemacandraḥ .. sihlakanāmagandhadravyam . iti ratnamālā .. piṅgalavarṇaḥ . tadyukte tri . ityamaraḥ . 1 . 5 . 16--19 .. nīlapītaḥ . kapilaḥ . iti rabhasaḥ .. kapilo rocanācchavirityanye . itibharataḥ .. (yathā, mahābhārate 3 . 3 . 24 .
anantaḥ kapilo bhānuḥ kāmadaḥ sarvatomukhaḥ .. mahādevaḥ . yathā tatraiva 13 . 17 . 97 .
kapilaḥ kapiśaḥ śuklaḥ āyuścaiva paro'paraḥ .. viṣṇuḥ . yathā tatraiva 13 . 149 . 109 .
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ .. nāgaviśeṣaḥ . yathā, harivaṃśe 3 . 114 .
śaṅkhaśca śaṅkhapālaśca kapilo vāmanastathā .. dānavabhedaḥ . yathā tatraiva 3 . 82 .
ayomukhaḥ śambaraśca kapilo vāmanastathā ..)
kapiladyutiḥ, puṃ, (kapilā raktā piṅgilavarṇā vā dyutiḥ yasya .) sūryaḥ . iti śabdacandrikā ..
kapiladrākṣā, strī, (kapilā drākṣā .) drākṣāviśeṣaḥ . tatparyāyaḥ . mṛdvīkā 2 gostanī 3 kapilaphalā 4 amṛtarasā 5 dīrghaphalā 6 madhuvallī 7 madhuphalā 8 madhulī 9 haritā 10 hārahārā 11 suphalā 12 mṛdvī 13 himottarā 14 pathikā 15 hemavatī 16 śatavīryā 17 kāśmarī 18 . asyā guṇāḥ . madhuratvam . śītatvam . hṛdyatvam . madaharṣadātṛtvam . dāhamūrchājvaraśvāsatṛṣṇāhṛllāsanā śitvañca . iti rājanirghaṇṭaḥ .. (mṛdvīkāśabde'syā guṇādayo jñātavyāḥ ..)
kapiladrumaḥ, puṃ, (kapilaḥ kapilavarṇo drumaḥ .) kākṣīnāmasugandhikāṣṭham . iti śabdacandrikā ..
kapilādhārā, strī, (kapilānāṃ dhārā iva dugdhadhārāsadṛśī śuddhā dhārā yasyāḥ . yadvā kapilānāṃ dugdhadhārābhiḥ sambhūtā nirmalā dhārā yasyāḥ . saṃjñāyāṃ ṅyāporiti pāṇinisūtrānusāreṇa hrasvaḥ .) svarṇadī . tīrthabhedaḥ . iti hemacandraḥ ..
kapilaśiṃśapā, strī (kapilā raktapītamiśritavarṇā śiṃśapā .) śiśapāvṛkṣaviśeṣaḥ . tatparyāyaḥ . kapilā 2 pītā 3 sāriṇī 4 kapilākṣī 5 bhasmagarbhā 6 kuśiṃśapā 7 . asyā guṇāḥ . tiktatvam . śītavīryatvam . āmayavātapittajvaracchardihikkānāśitvañca iti rājanirghaṇṭaḥ ..
kapilā, strī, (kapilo varṇo'styasyāḥ arśa ādyac . ṭāpa ca .) puṇḍarīkanāmadiggajapatnī . ityamaraḥ . 1 . 3 . 4 .. bhasmagarbhā śiṃśapā . reṇukānāma gandhadravyam . ityamaraḥ . 2 . 63--120 .. (yathāha rājavallabhaḥ .
reṇukā rājaputtrī ca nandinī kapilā dvijā .
bhasmagandhā pāṇḍuputtrī smṛtā kauntī hareṇukā .. asyā guṇādikaṃ reṇukāśabde draṣṭavyam ..) goviśeṣaḥ .. iti hemacandraḥ .. sā tu svarṇavarṇā . iti purāṇam .. (yathā, mahābharate 3 . 84 . 82 .
kapilā sahavatsā vai parbate vicaratyuta .. dakṣakanyā . yathā, mahābhārate 1 . 65 . 12 ..
krodhā prādhā ca viśvā ca vinatā kapilā muniḥ .. kapilavarṇayogāt . anudāttatvābhāvāt varṇāditi na ṅīp .) gṛhakanyā . śiṃśapā . rājarītiḥ iti rājanirghaṇṭaḥ .. nadīviśeṣaḥ . yathā,
kajjalā calaśailāttu pūrbasmin śubhraparbataḥ .
śacyā saha purā reme yatra śakraḥ sureśvaraḥ ..
tatpūrbasyāṃ mahādevī nadī kapilasaṃjñitā .
tasyāṃ srātvā naro gaṅgāsnānajaṃ phalamāpnuyāt .. iti kālikāpurāṇe 81 adhyāyaḥ .. (tīrthaviśeṣaḥ . yathā, mahābhārate 3 . 83 . 45 .
kapilātīrthamāsādya brahmacārī samāhitaḥ .
tatra snātvārcayitvā ca pitṝn svān daibatānyapi .
kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ .. kapilānāṃ payasvinīdhenūnām ityarthaḥ .. piṅgalavarṇā . yathā, viṣṇupurāṇe 2 yāṃśe . 4 . 31 .
kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthak pṛthak .. kapilā kanyā nopayantavyā yaduktaṃ manunā 3 . 8 .
nodvahetkapilāṃkanyāṃ nādhikāṅgīṃna rogiṇīm ..)
kapilākṣī, strī, (kapilaṃ akṣi tadvat puṣpaṃ yasyāḥ .) mṛgervāruḥ . kapilaśiṃśapā . iti rājanirghaṇṭaḥ ..
kapilāśvaḥ, puṃ, (kapilāḥ kapilavarṇāḥ aśvāḥ yasya .) indraḥ . iti trikāṇḍaśeṣaḥ ..
kapilomaphalā, strī, (kapilomasvapi phalati kaṇḍūpradānāya prabhavati yā .) kapikacchūḥ . iti rājanirghaṇṭaḥ .. (śūkaśimbīśabde'syā guṇā jñeyāḥ ..)
kapilomā, strī, (kapilomavat lomamañjarī yasyāḥ .) reṇukā . iti rājanirghaṇṭaḥ .. (vistṛtistu reṇukā śabda draṣṭavyā ..)
kapilohaṃ, klī, (kapiriva kapivarṇatulyaṃ loham .) pittalam . iti hemacandraḥ .. (pittalaśabde'sya guṇā jñātavyāḥ ..)
kapillikā, strī, (kapivarṇā vallikā . pṛṣodarāditvāt valope sādhuḥ .) gajapippalī . iti ratnamālā .. (gajapippalīśabde'syā guṇā jñeyāḥ ..)
kapivaktraḥ, (kapervānarasya vaktramiva vaktraṃ yasya bhāgineyaparbatamuniśāpaprabhāvāt mātulasya devaṣestathātvam .) nāradaḥ . iti trikāṇḍaśeṣaḥ .. (yathā hi nāradasya kapivaktratvaṃ jātam taducyate .
purā kila mātulabhāgineyau dvāvṛṣisattamau nāradaparbatau mānuṣeṣu samprītyā vihartukāmau devalokādihāgatavantau . āgatya ca sṛñjayaṃ rājānamabhyetya tadrājye ūṣatuḥ . āsīcca kilānayoḥ samayaḥ śubhamaśubhaṃ vā hṛdi jātaṃ saṅkalpaṃ paraspareṇa kathanīyamiti . atha kadācit rājā tāvabhyupetya svasutāṃ tadārādhanāya niyojitavān . atha gacchati kāle nāradastu kandarpabāṇavaśagaḥ rājaduhitari mano nidadhe . dharmavidapi nāradaḥ vrīḍamānaḥ tīvramidaṃ manobhāvaṃ bhāgineyāya na śaśaṃsa . bhāgineyaḥ parbatastu iṅgitādibhirmātulaṃ kāmārtaṃ vīkṣya samayabhaṅgādatikruddhaḥ iyaṃ nṛpasutā tava bhāryā bhaviṣyati tvamapi vānaramūrtidharo'tra vicariṣyati iti taṃ śaptavān . etacchāpāt khalu nārado vānaramukha āsīt iti paurāṇikī kathā atra anusandheyā .. vistṛtistu mahābhārate śāntiparbaṇi 30 adhyāye draṣṭavyā ..)
kapivallī, strī, (kapiriva kapilomasadṛśī vallī .) gajapippalī . ityamaraḥ . 1 . 5 . 16 ..
kapiśaḥ puṃ, (kapiḥ varṇaviśeṣaḥ astyasya kapināmāsyāsti vā lomāditvāt śaḥ .) śyāvaḥ . kṛṣṇapītamiśritavarṇaḥ . tadyukte tri . ityamaraḥ 1 . 5 . 16 .. (yathā, raghuḥ 12 . 28 .
sandhyābhrakapiśastasya virādho nāma rākṣasaḥ .
atiṣṭhanmārgamāvṛtya rāmasyendoriva grahaḥ .. sarvavarṇamayatvāt śivaḥ . yathā, mahābhārate 13 . śivasahasranāmakīrtane 17 . 97 .
kapilaḥ kapiśaḥ śuklaḥ āyuścaiva paro'paraḥ ..) sihlakanāma gandhadravyam . iti medinī ..
kapiśāñjanaḥ, puṃ, (kapiśaṃ añjanaṃ kapiśayuktaṃ añjanaṃ vā yatra . añjanasya kṛṣṇavarṇatayā tasya śvetavarṇatvācca evamucyate .) śivaḥ . iti trikāṇḍaśeṣaḥ ..
kapiśāputtraḥ puṃ, (kapiśāyāḥ madonmattāyāḥpiśācyāḥ puttraḥ .) piśācaḥ . iti śabdamālā ..
kapiśī, strī, (kapiśa iti varṇavācitayā ṅīṣ .) mādhavī . madirā . iti medinī jaṭādharaśca .. (halāyudhamate'sya klovatvamapi dṛśyate ..)
kapiśīkā, strī, (kapiśa + svārthe bāhulakāt īkan ṭāp ca .) madirā . iti trikāṇḍaśeṣaḥ ..
kapiśīrṣaṃ, klī, (kapīnāṃ priyasthānaṃ śīrṣaṃ vṛkṣaprākārādīnāṃ śirṣadeśa eva kapipriyatvāt prasiddhaḥ . śākapārthivāditvāt samāsaḥ .) prākārāgram . tatparyāyaḥ .. khoḍakaśīrṣakam 2 krayaśīrṣam 3 . iti trikāṇḍaśeṣaḥ ..
kapiśīrṣakaṃ, klī, (kapīnāṃ śīrṣavarṇavat kāyati prakāśate . kai + kaḥ .) hiṅgulam . iti śabdacandrikā .. (hiṅgulaśabde'sya guṇādayo vyākhyeyāḥ ..)
kapīkacchuḥ, puṃ, (kapikacchuriti saṃjñāyāṃ vādīrghaḥ .) kapikacchuḥ . iti śabdaratnāvalī ..
kapījyaḥ, pu, (kapibhirvānarairatipriyatvāt ijyate pūjyate . kapi + yaj + kyap .) kṣīrikāvṛkṣaḥ . iti jaṭādharaḥ .. (rāmacandraḥ . iti vyutpattyarthaḥ ..)
kapītaḥ, puṃ, (kaṃ jalaṃ tattulyaśvetavarṇaṃ api itaḥ prāptaḥ aperallopaḥ . yadvā kapibhiritaḥ priyatvena prāptaḥ .) śvetavuhnāvṛkṣaḥ . iti ratnamālā ..
[Page 2,025b]
kapītanaḥ, puṃ, (kapīnāṃ īṃ lakṣmīṃ tanoti vistārayatīti . kapi + ī + tan + pacādyac . kapīnāṃ kapervarṇasya vā tanaḥ . anyeṣāmapīti . 6 . 3 . 137 . dīrghaḥ .) āmrātakavṛkṣaḥ . gardabhāṇḍavṛkṣaḥ . śirīṣavṛkṣaḥ . ityamaraḥ . 2 . 4 . 27 .. aśvatthavṛkṣaḥ . iti medinī . guvākavṛkṣaḥ . vilvavṛkṣaḥ . iti śabdaratnāvalī .. (āmrātakaśabde śirīṣaśabde aśvatthaśabde vilvaśabde cāsya guṇādayo jñātavyāḥ ..)
kapīndraḥ, puṃ, (kapiścāsau indraśceti kapirindra iva iti vā .) hanūmān . iti śabdaratnāvalī .. (kapīnāṃ vānarāṇāmindraḥ . sugrīvaḥ . bālī . iti rāmāyaṇam .. viṣṇuḥ . yathā, mahābhārate . 13 . biṣṇusahasranāmakīrtane 149 . 66 .
śarīrabhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ ..)
kapīṣṭaḥ, puṃ, (kapīnāṃ iṣṭaḥ priyaḥ .) rājādanīvṛkṣaḥ . kapitthaḥ . iti rājanirghaṇṭaḥ .. (kapitthaśabde'sya guṇādaya uktāḥ ..)
kapotaḥ, puṃ, (ko vāyuḥ potaḥ naurivāsya . yadvā kavṛ varṇe + kaverotac paśca . uṇāṃ . 1 . 63 . iti otac + vasya paśca .) gṛhakapotaḥ . pāyarā iti bhāṣā . tatparyāyaḥ . kalaravaḥ 2 pārāvataḥ 3 . ityamaraḥ . 2 . 5 . 14 .. pārāpataḥ 4 chedyaḥ 5 raktalocanaḥ 6 . iti rabhasaḥ .. gṛhakukkuṭaḥ 7 . yathā --
mārjārarakṣite duḥkhaṃ yādṛśaṃ gṛhakukkuṭe . iti prayogāt iti sārasundarī .. (yathā, rāmāyaṇe . 5 . 91 . 4 .
śrūyate hi kapotena śatruḥ śaraṇamāgataḥ .
arcitaśca yathānyāyaṃ svaiśca māṃsairnimantritaḥ ..) vanakapotaḥ . ghughu iti bhāṣā . tatparyāyaḥ . citrakaṇṭhaḥ 2 . iti medinī .. kokadevaḥ 3 dhūsaraḥ 4 dhūmralocanaḥ 5 dahanaḥ 6 agnisahāyaḥ 7 bhīṣaṇaḥ 8 gṛhanāśanaḥ 9 . tanmāṃsaguṇāḥ . vīryabalavṛddhikāritvam . svādutvam . kaphapittāsranāśitvañca . iti rājanirghaṇṭaḥ .. madhuratvam . śītatvam . kaṣāyatvam . vātapittanāśitvam . sārṣapatailabharjanena viruddhatvañca . iti rājavallabhaḥ .. (asya guṇāntaraṃ yathā --
pārāvato guruḥ snigdho raktapittānilāpahaḥ .
saṃgrāhī śītalastajjñaiḥ kathito vīryavardhanaḥ .. iti bhāvaprakāśaḥ ..
kapoto vṛṃhaṇo balyo vātapittavināśanaḥ .
tarpaṇaḥ śukrajanano hito nṝṇā rucidaḥ .. iti hārītaḥ .. kapotaviśeṣasya guṇāḥ .. yathā --
guruḥ salavaṇaḥ kāṇakapotaḥ sarvadoṣakṛt .. iti vābhaṭaḥ ..
kaṣāyamadhurāḥ śītā raktapittanivarhaṇāḥ .
vipāke madhurāścaiva kapotā gṛhavāsinaḥ .. 1 ..
tebhyo laghutarāḥ kiñcit kapotā vanavāsinaḥ .
śītāḥ saṃgrāhiṇaścaiva svalpaṃ mṛdutarāśca te .. 2 .. iti carakaḥ ..
sarvadoṣaharasteṣāṃ bhedāśī maladūṣakaḥ .
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ .. iti suśrutaḥ ..)
kapotakaṃ, klī, (kapota iva kapotavarnavatkāyati prakāśate . kai + kaḥ .) sauvīrāñjanam . iti rājanirghaṇṭaḥ ..
kapotacaraṇā, strī, (kapotacaraṇaḥ caraṇākāro astyasyāḥ .) nalīnāmagandhadravyaṃ . iti jaṭādharaḥ ..
kapotapālikā, strī, (pālayati iti . pāla rakṣaṇe + kartari ṇvul . kapotānāṃ pālikā kapotān pālayati iti vā karmaṇyaṇ .) viṭaṅkaḥ . saudhādiprāntakāṣṭhādiracitapakṣisthānam . ityamaraḥ . 2 . 2 . 15 .. pāyarāra khopa iti bhāṣā ..
kapotapālī, strī, (kapotān pālayati iti . pāla karmaṇyaṇ ṅīp ca . kecittu pāla + ac gaurāditvāt ṅīṣ .) kapotapālikā . iti halāyudhaḥ .. (yathā māghe 3 . 51 .
cikraṃsayā kṛtrimapatripaṅkteḥ kapolapālīṣu niketanānām ..)
kapotavaṅkā, strī, (kapoto vañcyate pratāryate'nayā . vanca + karaṇe ghañ kutvaṃ ṭāp ca .) brāhmīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā suśrute .
kapotavaṅkāmūlaṃ hi pibedamlasurādibhiḥ ..)
kapotavarṇī, strī, (kapotasya varṇa iva varṇo yasyāḥ gaurāditvāt ṅīṣ .) sūkṣmailā . iti rājanirghaṇṭaḥ .. (sūkṣmailāśabde'syā viśeṣo jñeyaḥ ..)
kapotavāṇā, strī, (kapotapāda iva yo vāṇaḥ tadvadākāro'syāḥ .) nalikānāmagandhadravyam . iti rājanirghaṇṭaḥ ..
kapotasāraṃ, klī, (kapotaḥ kapotavarṇa iva sāraḥ kṛṣṇavarṇo yatra .) sroto'ñjanam . iti rājanirghaṇṭaḥ ..
kapotāṅghriḥ, strī, (kapotasya aṅghririva .) nalīnāmagandhadravyam . ityamaraḥ . 2 . 4 . 121 ..
kapotābhaḥ, puṃ, (kapotasya ābhā iva ābhā'sya .) kapotavarṇaḥ . iti hemacandraḥ .. (mūṣikabhedaḥ .
mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ . iti suśrutaḥ ..)
kapotāriḥ, puṃ, (kapotānāṃ ariḥ śatruḥ .) śyenapakṣī . iti śabdaratnāvalī ..
kapolaḥ, puṃ, (kampate kapigaṇḍi kaṭipaṭibhya olac . uṇāṃ 1 . 67 . iti olac kapi iti nirdeśāt nalopaḥ . kaṃ sukhaṃ polatīti vā pulamahattve karmaṇyaṇ .) sṛkvatiryaksannidhibhāgaḥ . gāla iti bhāṣā . tatparyāyaḥ . gaṇḍaḥ 2 . ityamaraḥ . 2 . 6 . 90 .. gallaḥ 3 . iti rājanirghaṇṭaḥ .. (yathā raghuḥ . 4 . 68 .
tatra hūṇāvarodhānāṃ bhartṛṣu vyaktavikramam .
kapolapāṭalādeśi babhūva raghuceṣṭitam ..)
kaphaḥ, puṃ, (kena jalena phalati iti . phala niṣpattau anyeṣvapi 3 . 2 . 101 . iti ḍaḥ . keśirasi phalati vā prāgvaḍḍaḥ .) śarīrasyadhātuviśeṣaḥ . tatparyāyaḥ . śleṣmā 2 saṃghātaḥ 3 saumyadhātuḥ 4 ghanaḥ 5 balī 6 . asya guṇāḥ . gurutvam . sandhiviśleṣakāritvam . mṛdutvam . pramardanatvam . snigdhatvam . kaṭutvam . śītatvam . jaḍatākāritvam . śuklatvam . śīte vasante niśāmukhe pūrbāhne bhukte ca prakopaṇatvam . iti rājanirghaṇṭaḥ .. * .. asya prakopahetuḥ . gurumadhurarasātisnigdhadugdhekṣubhakṣyadravadadhidinanidrāpūpasarpiḥprapūraiḥ . tuhinapatanakāle śleṣmaṇaḥ saprakopaḥ prabhavati divasādau bhuktamātre vasante .. * .. tasya karmāṇi . stamityaṃ madhurāsyatā śiśiratā śauklyaṃ praseko malaprācuryaṃ sthiratā rasaśca lavaṇaḥ kaṇḍūratisvapnatā . ālasyaṃ cirakāritā kaṭhinatā śothārucisnigdhatā tandrātṛptyupadehakāsagurutā etāḥ kaphotthā rujaḥ .. * .. asya praśamatākāraṇam .
guruśītamṛdusnigdhamadhurasthirapicchilāḥ .
śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ ..
rūkṣakṣārakaṣāyatiktakaṭukavyāyāmaniṣṭhīvanastrīsevādhvaniyuddhajāgararatikrīḍāpadāghātanam .
dhūmātyuṣṇaśirovirekavamanasvedopanāhādikaṃ pānāhāravihārabheṣajamidaṃ śleṣmāṇamugraṃ jayet .. sa ca pañcavidho yathā --
avalambaka ityekaḥ kledakaḥ śleṣako'paraḥ .
bodhakastarpakaśceti śleṣmā pañcavidhaḥ smṛtaḥ .. * .. eteṣāṃ lakṣaṇāni yathā -- kaphadhāmnāntu śeṣāṇāṃ yatkarotyavalambanam . tato'valambakākhyātiṃ śleṣmā prāpnotyuraḥsthitaḥ .. 1 .. āmāśayāśritaḥ so'nnakledanāt kledakaḥ smṛtaḥ .. 2 .. śleṣakaśleṣaṇāt sandheḥ sa ca sandhau vyavasthitaḥ .. 3 .. rasanāvasthitastveṣa bodhako rasabodhanāt .. 4 .. śirasi prasthitaścāsau tarpako netratarpaṇāt .. 5 .. .. * .. asya sthānāni .
uraḥkaṇṭhaśiraḥ klomaparbāṇyāmāśayo rasaḥ .
medo ghrāṇañca jihvā ca kaphasthānamuraḥ param .. * .. (sandhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛt śleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti . iti tu prakārabhedenāsya kāryamuktam .. ataḥ paramasya kṣīṇalakṣaṇamāha .
śleṣmakṣaye kakṣatāntardāha āmāśayetarāśayaśirasāṃ śūnyatā sandhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇañca . tatra svayonivardhanadravyāṇyeva pratīkāraḥ .. ataḥparamamyātivṛddhau yallakṣaṇaṃ tadāha ..
śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrānidrāsandhyasthiviśleṣaśca ..) tatprakṛtikasya lakṣaṇam .
gambhīrabuddhi sthūlāṅgaḥ snigdhakeśo mahābalaḥ .
svapne jalāśayālokī śleṣmaprakṛtiko naraḥ .. * .. (aparañca yathāha hārītaḥ .
susnigdhavarṇaḥ sitanetradīptaḥ śyāmaḥ sukeśo na ca dīrgharomā .
gambhīraśabdaḥ śrutaśāstranidrātandrāpriyastiktakaṭūṣṇabhojī ..
sumāṃsalaḥ snigdharasapriyaśca saṃgītavādyo'tisahiṣṇucittaḥ .
vyāyāmaśīlo ratalālaso'sau bhavet kaphātmaprakṛtirmanuṣyaḥ ..
śuklākṣaḥ sthirakuṭilātinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ .
suptaḥ san sakamalahaṃsacakravākān sampaśyedapi ca jalāśayān manojñān ..
raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ .
kleśakṣamomānayitā gurūṇāṃ jñeyo valāsaprakṛtirmanuṣyaḥ ..
dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu .
pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavet sa sadā ..
brahmarudrendravaruṇaiḥ siṃhāśvagajagovṛṣaiḥ .
tārkṣahaṃsasamānūkāḥ śleṣmaprakṛtayo narāḥ .. iti suśrutaśca ..
śleṣmasthānānyata ūrdhvaṃ takṣyāmaḥ . tatrāmāśayapittāśayasyopariṣṭāt tatpratyanīkatvādūrdhvagatitvāttejasaścandra ivāditasya sa caturvidhasyāhārasyādhāraḥ . sa ca tatraudakairguṇairāhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraśca bhavati .
mādhuryāt picchilatvācca prakleditvāttathaiva ca .
āmāśaye sambhavati śleṣmāmadhuraśītalaḥ ..
sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti . urasthaḥstrikasandhāraṇamātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti . jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate . śirasthaḥ snehasantarpaṇādhikṛtatvādindriyāṇāmātmavīryeṇānugrahaṃ karoti . sandhisthastu śleṣmā sarvasandhisaṃśeṣāt sarvasandhyanugrahaṃ karoti .. bhavati cātra .
śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca .
madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ ..) tasyāvikṛtasya karma . sneho bandhaḥ sthiratvañca gauravaṃ vṛṣatā balam . kṣamā dhṛtiralobhaśca kaphakarmāvikārajam .. * .. iti sukhabodhaḥ .. phenaḥ . yathā abdhikaphaḥ ityādi ..
kaphakūrcikā, strī, (kaphaṃ kūrcati vikṛtaṃ karotīti . kapha + kūrca + vikāre + ṇvul + ṭāp itvañca .) lālā . lāl thutu sikni ityādi bhāṣā .. tatparyāyaḥ . sṛṇīkā 2 syandinī 3 lālā 4 āsyāsavaḥ 5 . iti hemacandraḥ ..
kaphaghnī, strī, (kaphaṃ kaphavikṛtiṃ hantīti . kapha + han + ṭak + ṅīp .) hapuṣābhedaḥ . iti rājanirghaṇṭaḥ .. (yathā, rājanirghaṇṭe śatāhvādivargaścaturthaḥ .
plīhaśatrurviṣaghnī ca kaphaghnī cāparājitā ..)
kaphaṇiḥ, puṃ, strī, (kena sukhena phaṇati anāyāsena saṅkocavikocanatvaṃ prāpnoti sphurati vā . phaṇa gatau, sphura sañcalane iti vā dhātoḥ in pṛṣodarāditvāt sādhuḥ .) kaphoṇiḥ . iti hemacandraḥ ..
kaphavardhanaḥ, puṃ, (kaphaṃ kaphajanitaṃ vikāraṃ vardhayatīti . kapha + vṛdh + ṇic + lyuḥ .) piṇḍītagaravṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. śleṣmavṛddhikārake tri . iti vaidyakaṃ .. (divāsvapnāvyāyāmālasamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavanaiṣadhetkaṭamāṣamahāmāṣa-godhūmatilapiṣṭavikṛtidadhidugdhakṛśarāpāyasekṣuvikārānupaudakamāṃsavasāvisamṛṇālakaśerukaśṛṅgāṭakamadhuravallīphalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmāprakopamāpadyate ..
saśītaiḥ śītakāle ca vasante ca viśeṣataḥ .
pūrbāhne ca pradoṣe ca bhuktamātre prakupyati .. iti suśrutaḥ ..)
kaphavirodhi, klī, (kaphaṃ viśeṣeṇa ruṇaddhīti . kapha + vi + rudh + ṇiniḥ .) maricam . iti rājanirghaṇṭaḥ .. (śleṣmanāśake, tri . maricaśabde'sya guṇā jñeyāḥ ..)
kaphāntakaḥ, puṃ, (kaphasya antakaḥ nāśakaḥ . yadvā . kaphaṃ antayatīti . kapha + anta + karotyarthe ṇic + ṇvul .) varvuravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (asya guṇādikaṃ varvūraśabde draṣṭavyam .. kaphanāśake, tri ..)
kaphāriḥ puṃ, (kaphasya ariḥ damayitetyarthaḥ .) śuṇṭhī . iti rājanirghaṇṭaḥ .. (śleṣmanāśake, tri . śuṇṭhīśabde'sya viśeṣo jñeyaḥ ..)
kaphī, [n] tri, (kapho'styasya . kapha + astyarthe . dvandvopatāpeti . 5 . 2 . 128 . iniḥ .) śleṣmayuktaḥ . tatparyāyaḥ . śleṣmalaḥ 2 śleṣmaṇaḥ 3 . ityamaraḥ . 2 . 6 . 60 .. gaje puṃ . iti sārasvataḥ ..
kaphelūḥ, tri, (kaphaṃ lāti ādatte iti . kapha + lā ādāne + andū--dṛnphū--jambū-kambū-kaphelū-karkandhūdidhiṣu . uṇāṃ 1 . 95 . iti kupratyayānto nipātitaḥ .) kaphayuktaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (puṃ, śleṣmātakavṛkṣaḥ .
kaphelūḥ śleṣmātakatarau puṃsīti rūpamañjarī . iti ujvaladattadhṛtavacanāt .. 1 . 95 ..)
kaphoṇiḥ, puṃ, (kaṃ sukhaṃ sphorayati . sphura sphuraṇe sañcalane ca ṇyantāt aca iḥ . athavā kena sukhena phaṇati sphuratīti vā . sphura, phaṇa vā + in umayataḥ pṛṣodarāditvāt sādhuḥ .) bhujamadhyagranthiḥ . kanui iti bhāṣā .. tatparyāyaḥ . kurparaḥ 2 . ityamaraḥ . 2 . 6 . 80 .. (kurparaśabde 'sya viśeṣo jñeyaḥ ..)
kaba, ṛ ṅa stutau . varṇe . iti kavikalpadrumaḥ . (bhvāṃātmaṃ-sakaṃ-seṭ-ṛdit .) varṇaḥ śuklādikriyā . ṛ acakābat . ṅa kabate kavirviṣṇum . kabate pratimāṃ citrakāraḥ . iti durgādāsaḥ ..
kabandhaṃ, klī, (kasya prāṇavāyoḥ bandhaḥ āśrayaḥ . jalapānameva prāṇadhāraṇakāraṇam . kadāpi prāṇasthitiḥ jalaṃ vinā naiva syāt . yathā, śrutiḥ . pañcadaśāhāni mā'śīḥ kāmamapaḥ pināpomayaḥ prāṇo na pibataste vicchetsyate .) jalam . ityamaraḥ . 1 . 10 . 4 .. (yathā, ṛgvede 5 . 85 . 3 .
nīcīnavāraṃ varuṇaḥ kabandhaṃ prasasarja rodasī antarīkṣam ..)
kabandhaḥ puṃ, (kaṃ sukhaṃ badhyate rudhyate'smāt . ka + bandha + ghañ .) rāhuḥ . rakṣoviśeṣaḥ . (yathā, raghuḥ 12 . 57 .
badhanirdhūtaśāpasya kabandhasyopadeśataḥ .
mumūrchasakhyaṃ rāmasya samānavyasane harau .. asya vivaraṇādikamucyate . purā kila danunāmā kaściddānavaḥ ugreṇa tapasā pitāmahaṃ santoṣayan dīrghamāyuḥ prāptavān . prāptadīrghāyuratigarvaḥ surarājena saha yoddhuṃ surapuramagacchat . śakrastu raṇabhūmigataḥ pramuktena vajreṇāsya sakthinī śiraśca śarīramadhyeprāveśayat . na tvasau pitāmahavaraprabhāvatayā prāṇān mumoca . atha sa evaṃ vikṛtavigraho'nāhārāditayā kliśyamāno bahudhā yācamānaḥ surapatiṃ prasādayāmāsa . indrastu prasanno yojanamāyatau bāhū tīkṣṇadaṃṣṭrañca vadanamasmai vakṣasi prādāt . tadā prabhṛtyevāsau vane vicaran sudīrghabāhubhyāṃ vanajādīn prāṇino gṛhītvā bhakṣayan vicacāra . atha gacchati kāle daśarathātmajo rāmaḥ sasītālakṣmaṇaḥ pitṛsatyapālanārthaṃ vane bhramannamunā kabandhena samprāptaḥ . prabhūtabalaśālinānena gṛhīto'pi rāmaḥ svakhaṅgenainaṃ vyāpādayāmāsa . atha rāmahastanāśāt prāptaśāpamocanasamayo'yaṃ kabandhaḥ vikṛtarūpaṃ vihāya divyamūrtidharaḥ svarlokaṃ yayau . iti vālmīkiyarāmāyaṇamatam . mahābhāratamate tu ayaṃ viśvāvasunāmā gandharva āsīt brāhmaṇaśāpena rākṣasayoniṃ prāptavān . yaduktaṃ tatraiva 3 . 278 . 42 .
tasyācacakṣe gandharvo viśvāvasurahaṃ nṛpa ! .
prāpto brāhmaṇaśāpena yoniṃ rākṣasasevitām ..) udaram . iti medinī .. (kena vāyunā badhyate saṃbadhyate vā . dhūmaketuḥ . pravahavāyunopacīyamānatvāt tathātvaṃtasya ca lokasukhanāśakatvaṃ prasiddham ..)
kabandhaḥ, puṃ, klī, (kena prāṇavāyunā punarbadhyate sambadhyate mastakahīnasyāpi daivena prāṇāveśāt jīvato narasyeva kriyākāritvaśaktitvāttathātvam . ka + bandha + ghañ .) kriyāyuktāpamūrdhakalevaram . ityamaraḥ 2 . 8 . 118 .. yathā, mārkaṇḍeye 82 . 63 .
kabandhāśchinnaśirasaḥ khaṅgaśaktyṛṣṭipāṇayaḥ .. api ca . nāgānāmayutaṃ turaṅganiyutaṃ sārdhaṃ rathānāṃ śataṃ pattīnāṃ daśakoṭayo nipatitā ekaḥ kabandho raṇe . tādṛkkoṭikabandhanartanavidhau khelaccalat khe śirasteṣāṃ koṭinipātane raghupateḥ kodaṇḍaghaṇṭāravaḥ .. iti prācīnāḥ ..
kabitthaḥ, puṃ, (kapayastiṣṭhantyatra . supisthaḥ iti kaḥ . pṛṣodarāditvāt sādhuḥ .) kapitthavṛkṣaḥ . ityamaraṭīkā .. kagitthaḥ . ityamaramālāyāṃ pāṭhaḥ ..
kabilaḥ, puṃ, (kabṛvarṇe + ilac .) kapilavarṇaḥ . iti bharato dvirūpakoṣaśca ..
kama, u ka ṅa spṛ hi . iti kavikalpadrumaḥ .. (curāṃ --ātmaṃ--sakaṃ--seṭ .) u kamitvā kāntvā . ka ṅa kāmayate . anyairbhvādau paṭhyamānasyāpyasya kitkaraṇaṃ kama ṛta ityādinā vihitasya ñiṅo jñāpanārthaṃ tena are ñiṅo'prāptipakṣe acakamata . cakame kamitā ityādi siddham . iti durgādāsaḥ ..
kama, u ṅa kāntau . iti mugdhabodhavyākaraṇam . (bhvāṃ-ātmaṃ-akaṃ-seṭ ..)
kam, vya (kamukāntau ṇiṅabhāve vic .) jalam . śiraḥ . sukham . maṅgalam . pādapūraṇam . iti śabdaratnāvalī .. (yathā ṛgvede . 1 . 123 . 11 .. susaṃkāśā mātṛmṛṣṭeva yoṣā vistanvaṃ kṛṇuṣe dṛśe kam . atra kamiti pādapūraṇe athavā kamiti sukhavacanaṃ sukhaṃ yathā bhavatīti bhāṣyam ..)
kamaṭhaṃ, klī, (kama + kameraṭhaḥ . uṇāṃ 1 . 102 . iti + aṭha .) bhāṇḍabhedaḥ . tattu munīnāṃ jalapātram . iti medinī ..
kamaṭhaḥ puṃ, (ke jale maṭhati vasatīti . ka + maṭha vāse + pacādyac .) kacchapaḥ . ityamaraḥ . 1 . 10 . 21 .. (yathā mahānāṭake .
kamaṭhapṛṣṭhakaṭhoramidaṃ dhanurmadhuramūrtirasau raghunandanaḥ .. makaṭhātkāmaṭhaṃ māṃsaṃ rāmaṭhena samanvitam . yadi sarpiḥsamāyuktaṃ kā sudhā vasudhātale .. ityudbhaṭaḥ .. * .. guṇādayo'sya kacchapaśabde jñātavyāḥ .. bhagavadviṣṇordvitīyāvatāraḥ . yathā haṭayogadīpikāyām . 1 . 10 .
aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ .
aśeṣayogayuktānāmādhārakamaṭho haṭaḥ ..) vaṃśaḥ . iti śabdaratnāvalī .. daityaviśeṣaḥ . munibhājanam . iti hemacandraḥ .. śallakī iti dharaṇī .. (nṛpaviśeṣaḥ . yathā mahābhārate . 2 . 4 . 22 .
kakṣasenaḥ kṣitipatiḥ kṣemakaścāparājitaḥ .
kāmbojarājaḥ kamaṭhaḥ kampanaśca mahābalaḥ ..)
kamaṭhī, strī, (kamaṭha + puṃyogāditi jāteriti vā ṅīṣ pratyayaḥ .) kacchapī . ityamaraḥ . 1 . 10 . 24 .. (yathā śāntiśatake 4 . 13 .
idānīmahmākaṃ jaṭharakamaṭhīpṛṣṭhakaṭhināmanovṛttistat kiṃ vyasanivimukhaiva kṣapayasi ..)
kamaṇḍaluḥ, puṃ, klī, (kasya prajāpateḥ jalasya vā maṇḍaḥ sāraḥ taṃ lāti ādatte . lā + mitadrvāditvāt ḍuḥ .) sannyāsināṃ mṛtkāṣṭhādimayapātram . tatparyāyaḥ . kuṇḍī 2 . ityamaraḥ 7 . 2 . 46 .. karakaḥ 3 . (yathā manuḥ 2 . 64 ..
mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum .
apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravit ..) plakṣavṛkṣaḥ . iti medinī ..
kamaṇḍalutaruḥ, puṃ, (kamaṇḍalvākārastaruḥ .) plakṣavṛkṣaḥ . iti ratnamālā ..
kamanaṃ, tri, (kama + niṅbhāve yuc . anudāttaśceti kameryuc vā .) kāmukam . abhirūpam . iti medinī .. (yathā bhāgavate 1 . 9 . 33 .
tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne ..)
kamanaḥ, puṃ, (kāmyate'nena . kameḥ + karaṇe + yuc .) kāmaḥ . aśokavṛkṣaḥ . iti medinī . brahmā .. iti hemacandraḥ ..
kamanacchadaḥ, puṃ, (kamanaḥ kamanīyaḥ chadaḥ pakṣo yasya .) kaṅkapakṣī . iti hemacandraḥ ..
kamanīyaṃ, tri, (kāmyate yat kameḥ karmaṇi anīyar .) kāmanāyogyam . tatparyāyaḥ . cāru 2 hāri 3 ruciram 4 manoharam 5 varugu 6 kāntam 7 abhirāmam 8 bandhuram 9 vāmam 10 rucyag 11 suṣamam 12 śobhanam 13 mañju 14 mañjalam 15 manoramam 16 sādhu 17 ramyam 18 manojñam 19 peśalam 20 hṛdyam 21 sundaram 22 kāmyam 23 kamram 24 saumyam 25 madhuram 26 priyam 27 . iti hemacandraḥ .. (yathā, kumāre 1 . 37 .
āropitaṃ yadgiriśena paścāt ananyanārīkamanīyamaṅkam ..)
kamandhaṃ, klī, (kam śiraḥ andhaṃ śūnyaṃ yasya .) kabandham . (kamaṃ kāntiṃ jīvanaṃ vā dadhāti vidadhātīti . kama + dhā + ḍa . pṛṣodarāditvāt sādhuḥ .) jalam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kamaraḥ, tri, (kāmayate iti . kam + arti-kamibhramīti uṇāṃ 3 . 132 . araścit .) kāmī . ityaṇādikoṣaḥ ..
kamalaṃ, klī, (kameḥ ṇiṅ bhāve vṛṣāditvāt kalac . kam jalaṃ alati alaṃkaroti vā . al + ac . antaṇijanto vā .) jalajapuṣpaviśeṣaḥ . tatparyāyaḥ . padmam 2 pāthojam 3 nalam 4 nalinam 5 ambhojabh 6 ambujanma 7 ambujam 8 śrīḥ 9 amburuham 10 ambupadmam 11 sujalam 12 ambhoruham 13 sārasam 14 paṅkajam 15 sarasīruham 16 kuṭapam 17 pāthoruham 18 puṣkaram 19 vārjam 20 tāmarasam 21 kuśeśayam 22 kañjam 23 kajam 24 aravindam 25 śatapatram 26 visakusumam 27 sahasrapatram 28 mahotpalam 29 vāriruham 30 sarasijam 31 salilajam 32 paṅkeruham 33 rājīvam 34 . (yathā raghuḥ . 3 . 36 .
agacchadaṃśena guṇābhilāṣiṇī navāvatāra kamalādivotpalam ..) asya guṇāḥ śītalatvam . svādutvam . raktapittabhramārtināśitvam . sugandhitvam . bhrāntisantāpaśāntiparamatṛptikāritvañca . iti rājanirghaṇṭaḥ .. (tathāca bhāvaprakāśaḥ .
kamalaṃ śītalaṃ varṇyaṃ madhuraṃ kaphapittajit .
tṛṣṇādāhāsravisphoṭaviṣavīsarpanāśanam ..
viśeṣataḥ sitaṃ padmaṃ puṇḍarīkamiti smṛtam .
raktaṃ kokanadaṃ jñeyaṃ nīlamindīvaraṃ smṛtam ..
dhavalaṃ kamalaṃ śītaṃ madhuraṃ kaphapittajit .
tasmādalpaguṇaṃ kiñcidanyadraktotpalādikam ..) jalam . tāmram . kloma . auṣadham . iti medinī .. sārasapakṣī . ityamaraḥ . 1 . 10 . 40 ..
kamalaḥ, puṃ, (kameḥ + kalac . yadvā ko vāyuḥ tasya amaḥ gatiḥ taṃ lāti ādatte . ka + ama + lā + kaḥ .) mṛgaviśeṣaḥ . iti medinī .. dhruvakabhedaḥ . yathā, saṅgītadāmodaraḥ ..
ukto malayatālena laghumadhye sphuredguruḥ .
saptadaśākṣarairyuktaḥ kamalo'yaṃ bhayānake ..
kamalā, strī, (kāmyate'sau kameḥ vṛṣāditvāt kalac kamalaṃ astyasyāḥ iti vā . arśa + ādyac . ṭāp ca .) lakṣmīḥ . (kamalā śrīrharipriyā ityamaraḥ . 1 . 128 ..) varastrī . iti medinī .. svanāmakhyātanimbukaḥ . kamalālevu iti bhāṣā . yathā --
rambhāphalaṃ tintiḍīkaṃ kamalā nāgaraṅgakam .
phalānyetāni bhojyāni ebhyo'nyāni vivarjayet .. iti tantrasāre puraścaraṇaprakaraṇam .. (chandoviśeṣaḥ . yathā, vṛttaratnākare .
dviguṇanagaṇasahitaḥ sagaṇa iha hi vihitaḥ .
phaṇipatimativimalā kṣitipa bhavati kamaleti .. nartakīviśeṣaḥ . yathā rājataraṅgiṇyām 4 . 424 .
tartakī kamalā nāma kāntimantaṃ dadarśa tam .
asāmānyākṛteḥ puṃsaḥ sā dadarśa savismayā .. purīviśeṣaḥ . yathā tatraiva 4 . 483 .
rājā mahlāṇapurakṛt cakre vipulakeśavam .
kamalā sā svanāmnāpi kamalākhyaṃ puraṃ vyadhāt .. gaṅgā . yathā kāśīkhaṇḍe 29 . 44 .
kamalā kalpalatikā kālī kaluṣavairiṇī ..)
kamalāsanaḥ, puṃ, (kamalamāsanamasya . viṣṇornābhipadmajātatvāt tathātvam .) brahmā . ityamaraḥ . 1 . 1 . 17 .. (yathā bhāgavate 5 . 20 . 30 . yasmin vṛhatpuṣkaraṃ jvalanaśikhāmalakanakapatrāyutāyutaṃ bhagavataḥ kamalāsanasyādhyāsanaṃ parikalpitam .. klī, kamalāyā lakṣmyā asanaṃ kṣepaṇaṃ dānamityarthaḥ . yathā, śambhuviracite rājendrakarṇapūre 53 .
tātparyaṃ kamalāsanevicaritaṃ gaurihitaiḥpālitā .. kamalāyā lakṣmyā asane kṣepaṇe yācakebhyo dāne ityarthaḥ . athaca kamalarūpe viṣṭare brahmaṇaḥ padmāsanatvāt . iti taṭṭīkā ..)
kamalinī, strī, (kamalāni santyatra . puṣkarādibhyo deśe iti iniḥ .) padminī . (yathā raghuḥ 9 . 27 . abhiyayuḥ saraso madhusambhṛtāṃ kamalinīmalinīrapatatriṇaḥ ..) padmākaraḥ . iti śabdaratnāvalī .. (gaṅgā yathā kāśīkhaṇḍe 29 . 40 .
kumudvatī kamalinī kāntiḥ kalpitadāyinī ..)
kamalottaraṃ, klī, (kamalamiva uttaraṃ . yadvā kamalāduttaraṃ utkṛṣṭamiva .) kusumbhapuṣpam . ityamaraḥ . 2 . 9 . 106 ..
kamā, strī, (kama ṇiṅabhāve bāhulakāt striyāṃ bhāve aḥ . ṭāp .) śobhā . iti rājanirghaṇṭaḥ ..
kamitā, [ṛ] tri, (kama + ṇiṅabhāve tṛc .) kāmukaḥ . iyamaraḥ . 3 . 1 . 23 ..
[Page 2,028b]
kampaḥ, puṃ, (kapi calane + bhāve ghañ .) gātrādicalanam . tatparyāyaḥ . vepathuḥ 2 . ityamaraḥ 1 . 7 . 38 .. vepanam 3 vepaḥ 4 kampanam 5 . iti rājanirghaṇṭaḥ .. (yathā vikramorvaśyām . muñcati na tāvadasyā bhayakampaḥ kusumakomalaṃ hṛdayam . na kampo vāyunā vinā . iti vaidyakam ..)
kampanaṃ, tri, (kapi calanaśabdārthāditi yuc .) kampayuktaḥ . kāṃpune iti bhāṣā . tatparyāyaḥ . calanam 2 kampram 3 calam 4 lolam 5 calācalam 6 cañcalam 7 taralam 8 pāriplavam 9 pariplavam 10 . ityamaraḥ . 3 . 1 . 74 .. capalam 11 caṭulam 12 . iti taṭṭīkā .. (yathā mahābhārate 13 . 14 . 72 .
hiraṇyakaśipuryo'bhūddānavo merukampanaḥ .. yathā siddhāntakaumudyām .. kampā kampanā śākhā . pāṃ 3 . 2 . 153 .. kapi + bhāve + lyuṭ .) kampe klī . iti medinī ..
kampanaḥ, puṃ, (kampayati vepathuyuktaṃ karoti śiśireṇeti yāvat kapi + ṇic + yuc . lyurvā .) śiśiraṛtuḥ . iti rājanirghaṇṭaḥ .. (nṛpaviśeṣaḥ . yathā mahābhārate 2 . 4 . 22 .
kāmbojarājaḥ kamaṭhaḥ kampanaśca mahābalaḥ .
satataṃ kampayāmāsa yavanāneka eva yaḥ ..)
kampalakṣmā, [n] puṃ, (kampaḥ calanaṃ lakṣma lakṣaṇaṃ yasya .) vāyuḥ . iti śabdaratnāvalī ..
kampākaḥ, puṃ, (kampayā calanena kāyati prakāśate iti . kampa + kai + kaḥ .) vāyuḥ . iti hemacandraḥ ..
kampitaṃ, klī, (kapi + bhāve + ktaḥ .) calanam . tatparyāyaḥ . kampanam 2 kampaḥ 3 vepanam 4 vepathuḥ 5 . iti śabdaratnāvalī .. (kapi + kartari + ktaḥ .) kampayukte tri .. (yathā raghuḥ . 2 . 13 .
pṛktastaṣārairgirinirjharāṇāmanokahākampitapuṣpagandhī ..)
kampilaḥ, puṃ, (kampa + ilac .) rocanī . kamalā guṃḍi iti bhāṣā . tasya rūpāntarāṇi kāmpillaḥ . kampillaḥ . kampīlaḥ . kampilyaḥ . ityamaraṭīkāyāṃ mukuṭādayaḥ ..
kampillakaḥ, puṃ, (kampilla + svārthe + kan .) vṛkṣaviśeṣaḥ . kamilā iti deśāntarabhāṣā . tatparyāyaḥ . raktāṅgaḥ 2 recī 3 recanakaḥ 4 rañjakaḥ 5 lohitāṅgaḥ 6 kampillaḥ 7 raktacūrṇakaḥ 8 . tasya guṇāḥ . virecakatvam . kaṭutvam . uṣṇatvam . vraṇakaphakāsatantukṛmināśitvam . laghutvañca . iti rājanirghaṇṭaḥ .. (asya tailaguṇāḥ . tumbīkośāmradantīdravantīśyāmāsaptalā nīlikākampillakaśaṅkhinīsnehāstiktakaṭukakaṣāyā adhobhāgadoṣaharāḥ krimikaphakuṣṭhānilaharā dṣṭavraṇaviśodhanāśca .. iti suśrutaḥ ..)
kampaḥ, tri, (kapi + nami-kampīti raḥ .) kampayuktaḥ . kampānvitaḥ . ityamaraḥ . 3 . 1 . 74 .. (yathā naiṣadhe . 1 . 142 .
sutāḥ kamāhūya cirāya cūṅkatairvidhāya kamprāṇi mukhāni kaṃ prati ..)
kamba, gatau . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ .) kambati . iti durgādāsaḥ ..
kambaraḥ, puṃ, (kamba + aran .) citravarṇaḥ . karbūravarṇaḥ . tadvati tri . iti śabdaratnāvalī ..
kambalaṃ, klī, (kamyate . iti kamu kāntau + kamevuk ceti kalaḥ . kambagatau vṛṣāditvāt kalac vā .) jalam . iti śabdaratnāvalī ..
kambalaḥ, pu, (kaṃkutsitaṃ śiro vā kaṃ salilaṃ vā balate bala saṃvaraṇe sañcāraṇe ca ac . yadvā kamba + gatau iti dhātoḥ vṛṣāditvāt kalac .) svanāmakhyātameṣādilomaracitavastrāsanādi . tat paryāyaḥ . rallakaḥ 2 . ityamaraḥ . 2 . 6 . 116 .. veśakaḥ 3 romayoniḥ 4 reṇukā 5 . iti śabdaratnāvalī .. prāvāraḥ 6 . iti jaṭādhara .. (yathā mahābhārate 3 . 3 . 51 .
na tathā sukhayatyagnirna prāvārā na kambalāḥ .
śītavātārditaṃ lokaṃ yathā tava marīcayaḥ ..) nāgarājaḥ . sāsnā . prāvāraḥ . kṛmiḥ . ityamaraḥ . 3 . 3 . 193 . medinī ca .. uttarāsaṅgaḥ . iti medinī .. mṛgaviśeṣaḥ . iti jaṭādharaḥ .. (nāgabhedau . anayorekaḥ adhastāt pātāle vāsuki pramukho nivasati aparastu varuṇadevasabhāsthaḥ . yathākramaṃ udāharaṇe draṣṭavye . yathā, bhāgavate 5 . 24 . 31 .
tato'dhāstāt pātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakulikamahāśaṅkhaśvetadhanañjayadhṛtarāṣṭra śaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣā nivasanti .. yathā mahābhārate . 2 . 9 . 9 .
kambalāśvatarau nāgau dhṛtarāṣṭravalāhakau .. kambalādyadhiṣṭitaprayāgāntarvartitīrthaviśeṣaḥ . yathā, mahābhārate . 3 . tīrthayātrāparvaṇi 85 . 75 .
prayāgaṃ sapratiṣṭānaṃ kambalāśvatarau tathā .
tīrthaṃ bhogavatī caiva vedireṣā prajāpateḥ ..
kambalivāhyakaṃ, klī, (kambalaḥ sāsnā asti eṣām iti iniḥ . kambalibhirvṛṣairuhyate . vaha + karmaṇi ṇyat svārthe saṃjñāyāṃ vā kan .) vṛṣavahanīyaśakaṭam . tatparyāyaḥ . gantrī 2 . ityamaraḥ . 2 . 8 . 52 .. gāntrī 3 . iti taṭṭīkā ..
kambiḥ, strī, (kamu + bāhulakāt + vin . yadvā kambati prāpnoti jānāti vā annādi anayā . kamba + karaṇe in .) darviḥ . ityamaraḥ . 2 . 9 . 34 . hātā iti bhāṣā .. iti medinī . vaṃśāṃśaḥ . vāṃśera pāv iti bhāṣā ..
kambuḥ, puṃ klī, (kamu + jatrādayaśceti nipātanāt . sādhuḥ . kamu + un vukceti vā .) śaṅkhaḥ . ityamaraḥ . 1 . 10 . 23 .. (yathā bhāgavate . 4 . 7 . 20 .
kambbavjacakraśaracāpagadāsicarmavyagrairhiraṇmayabhujairiva karṇikāraḥ ..)
kambuḥ, puṃ, (kamba gatau iti mṛgaṣvāditvāt un vugāgamo vā . nipātanāt vā sādhuḥ ..) valayam . (yathā mahābhārate 3 . 232 . 44 .
śataṃ dāsīsahasrāṇi kaunteyasya mahātmanaḥ .
kambukeyūradhāriṇyo niṣkakaṇṭyaḥ svalaṅkṛtāḥ ..) śambūkaḥ . hastī . ityamaraḥ . 3 . 3 . 133 . medinī ca .. karvūravarṇaḥ . grīvā . nalakam . iti hemacandraḥ . phāṃpā hāḍa iti bhāṣā ..
kambukā, strī, (kambariva kāyati śobhate prakāśate vā . kai + kaḥ ṭāp ca .) aśvagandhāvṛkṣaḥ . iti ratnamālā . (guṇādayo'syā aśvagandhāśabde jñeyāḥ ..)
kambukāṣṭhā, strī, (kambu citravarṇaṃ kāṣṭhaṃ yasyāḥ .) aśvagandhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kambugrīvā, strī, (kambuvat rekhātrayaśobhitā grīvā .) kambvākṛtirekhātrayayuktagrīvā . ityamaraḥ . 2 . 6 . 88 .. (kambuḥśaṅkhastadvatrekhātrayayuktā grīvā yasyeti vigrahe vācyaliṅgaḥ . yathā mahābhārate . 1 . 153 . 18 .
kambugrīvaḥ puṣkarākṣo bhartā yuktobhavenmama ..)
kambupuṣpī, strī, (kambuḥ śaṅkhaḥ tadvat śuklaṃ puṣpaṃ yasyāḥ .) śaṅkhapuṣpīvṛkṣaḥ . iti rājanirghaṇṭaḥ . (śaṅkhapuṣpośabde'syā guṇā vyākhyeyāḥ ..)
kambumālinī, strī, (kambutulyapuṣpāṇā mālā samūhaḥ asti asyāḥ .) śaṅkhapuṣpī . iti rājanirghaṇṭaḥ ..
kambojaḥ, puṃ, (kamba + oja .) śaṅkhaviśeṣaḥ . deśabhedaḥ . (yathā tantraśāstram .
pañcanadaṃ samārabhya mlecchāddakṣiṇapūrbataḥ .
kambojadeśo deveśi ! vājirāśiparāyaṇaḥ ..) hastiprabhedaḥ . iti medinī .. (taddeśavāsini tri ..)
kambbātāyī, [n] puṃ, (kambuḥ śaṅkhaḥ sa iva ātāyī . śaṅkhatulyaśuklapūrbakāyatvāstathātvam .) śaṅkhacillaḥ . iti mahābhāratam ..
kambhārī, strī, (kaṃ jalaṃ bibharti dhārayatīti . ḍu bhṛ dhāraṇapoṣaṇayoḥ + karmaṇyaṇ + ḍīp gaurāditvāt ṅīṣ vā .) gambhārīvṛkṣaḥ . iti śabdamālārājanirghaṇṭau . (gambhārīśabde'syā guṇādayo vaktavyāḥ ..)
kambhu, klī, (kaṃ jalaṃ tattulyaṃ śaityaṃ bibharti . bhṛ + ḍuḥ .) uśīram . iti rājanirghaṇṭaḥ ..
kamraḥ, tri, (kāmayatīti . kam + namikampīti raḥ . 3 . 2 . 167 .) kāmukaḥ . maithunecchāviśiṣṭaḥ . ityamaraḥ . 3 . 1 . 24 .. (strī, gaṅgā . yathā kāśīkhaṇḍe 29 . 44 .
kamanīyajalā kamrā kapardisukapardagā .. jahnuṃ pratīpaṃ śāntanuṃ kāmitavatī kamrā kāmukā .. iti taṭṭīkā .. kāmyate'sau iti .) kamanīyam . yathā --
lolāṃ dṛṣṭimitastato vitanute sabhrūlatāvibhramāmābhugnena vivartitā balimatā madhyena kamrastanī . iti śākuntale 1 aṅke ..
kayasthā, strī, (ko vāyuḥ sa iva vegena yāti athavā kaṃ jalaṃ tasya srota iva yāti . ka + yā + ḍaḥ . tatra tiṣṭati . sthā + kaḥ ṭāp ca .) vayasthā . ityamaraṭīkāyāṃ svāmī .. kākolī iti khyātā ..
karaḥ, puṃ, (kaṃ susvaṃ rāti dadātīti . rā + kaḥ .) rājasvam . khājānā iti pārasyabhāṣā . tatparyāyaḥ . bhāgadheyaḥ 2 baliḥ 3 . ityamaraḥ . 2 . 8 . 27 .. kāraḥ 4 . iti taṭṭīkā .. pratyāyaḥ 5 . iti medinī .. * .. atha rājñāṃ karagrahaṇaprakāraḥ . krayavikrayādinā lābhādīn saṃprekṣya rājñā karo grahītavyaḥ . yathā, manuḥ . 7 . 127-133 .
krayavikrayamadhvānaṃ bhaktañca saparivyayam .
yogakṣemañca saṃprekṣya baṇijo dāpayet karān ..
yathā phalena yujyeta rājā kartā ca karmaṇāṃ .
tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān .. * .. rājñā rājyāt vārṣikaḥ karo'lpālpaṃ kṛtvā grahītavyaḥ . yathā --
yathālpālpamadantyādyaṃ vāryokovatsaṣaṭpadāḥ .
tathālpālpo grahītavyo rāṣṭrādrājñābdikaḥ karaḥ .. mūlādadhikayoḥ paśuhiraṇyayoḥ pañcāśadbhāgarūpaḥ karo grāhyaḥ .. dhānyānāṃ bhūmyutkarṣāpekṣayā karṣakāṇāṃ kleśalāghavagauravāpekṣayā ca ṣaṣṭho'ṣṭamo dvādaśo vā bhāgo rājñā grahītavyaḥ . yathā --
pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ .
dhānyānāmaṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā .. * .. drumāśmamadhusarpirādīnāṃ ṣaḍbhāgo lābhāt grahaṇīyaḥ . yathā --
ādadītātha ṣaḍbhāgaṃ drumāśmamadhusarpiṣām .
gandhauṣadhirasānāñca puṣpamūlaphalasya ca ..
patraśākatṛṇānāñca carmaṇāṃ vaidalasya ca .
mṛ mayānāñca bhāṇḍānāṃ sarvasyāśmamayasya ca .. * .. atikṣīṇadhano'pi rājā śrotriyabrāhmaṇāt karaṃ na gṛhṇīyāt . yathā --
mriyamāṇo'pyādadīta na rājā śrotriyāt karam .
na ca kṣudhāsya saṃsīdecchotriyo viṣaye vasan .. * .. (kīryate vikṣipyate'sau karmaṇi + ap . hastakariśuṇḍayostu karaṇe'pi ap ..) varṣopalaḥ . kiraṇaḥ . (yathā rāmāyaṇe 6 . 11 . 44 .
tīkṣṇaḥ paṭurdinakaraḥ karaistāpayate jagat ..) hastaḥ . (amaraḥ . 3 . 3 . 163 ..) hastiśuṇḍaḥ . iti medinī .. (yathā, mahābhārate 3 . 11 . 28 .
evantu bruvatastasya maitreyasya viśāmpate .
ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ ..) karmopapade kartṛvācakaḥ . yathā . sukhakara ityādi .. (yathā, rāmāyaṇe 6 . 11 . 44 .
tīkṣṇaḥ paṭurdinakaraḥ karaistāpayate jagat .
pratilomaśca te vāyustvatparāmavalakṣaṇam ..)
karakaṃ, klī puṃ, (kirati vikṣipati jalaṃ asmāt karoti jalamatra vā . kṝ + vā kṛ kṛñādibhyaḥ saṃjñāyāṃ vun . uṇāṃ 5 . 35 . iti vun .) karaṅkaḥ . kamaṇḍaluḥ . iti medinī .. (yathā, manuḥ . 4 . 66 .
upānahau ca vāsaśca dhṛtamanyainadhārayet .
upavītamalaṅkāraṃ srajaṃ karakameva ca ..)
karakaḥ, puṃ, (karoti vāṣvādijanitadoṣābhāvaṃ kṛṇoti phalapatrādibhiḥ vāyupittādidoṣaṃ nāśayati vā kṛñ hiṃsāyāṃ kṛñādibhyaḥ saṃjñāyāṃ vun . uṇāṃ 5 . 35 . iti vun .) dāḍimavṛkṣaḥ . rājakaraḥ . pakṣiviśeṣaḥ . laṭvākarañjavṛkṣaḥ . iti hemacandraḥ .. palāśavṛkṣaḥ . iti hārāvalī .. kovidāravṛkṣaḥ . vakulavṛkṣaḥ . karīravṛkṣaḥ . nārikelāsthi . iti rājanirghaṇṭaḥ . mālā iti bhāṣā .. (yathā, rāmāyaṇe 5 . 14 . 48 .
hiraṇmayaiśca karakairbhājanaiḥ sphāṭikairapi ..)
karakacchapikā, strī, (kacchapastadākṛtira styasyāḥ ṭhan . kare sthitā kacchapikā kacchapākāramudrā .) kūrmamudrā . yathā -- kālikāpurāṇe 56 adhyāyaḥ ..
karakacchapikāṃ kuryāt kūrmamattreṇa sādhakaḥ .
tatra saṃskṛtapuṣpeṇa pūjayedātmano vapuḥ ..
karakaṇṭakaḥ, puṃ, (kare haste kaṇṭaka iva .) nakhaḥ . iti trikāṇḍaśeṣaḥ ..
karakā, strī, puṃ, (kṛṇoti hinasti āmrādiphalam . kṛñādibhyo vun . vunantāt ṭāpi kṣipakāditvāt pratyayasthāditi itvaṃ na kirati kṣipati jalaṃ vā .) medhabhavaśilā . śila iti bhāṣā . tatparyāyaḥ . varṣopalaḥ 2 . ityamaraḥ . 1 . 3 . 12 .. meghopalaḥ 3 . iti medinī .. vījodakam 4 ghanakaphaḥ 5 meghāsthi 6 vārcaraḥ 7 karaḥ 8 karakaḥ 9 . iti śabdaratnāvalī .. rādharaṅkuḥ 10 dhārāṅkuraḥ 11 . iti jaṭādharaḥ .. medinyāṃ rādharaṅka iti pāṭhaḥ .. (yathā meghaṭūte 56 .
tānkurvīthāstumulakarakāvṛṣṭihāsāvakīrṇān ..)
karakāmbhāḥ, [s] puṃ, (karakāvat śītalaṃ ambho jalaṃ yatra .) nārikelavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
karagrahaḥ, puṃ, (karaḥ iyaṃ mama bhāryā iti pratijñayā gṛhyate'tra vareṇeti yāvat . graha + adhikaraṇe ap .) vivāhaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, āryāsaptaśatī . 603 .
sā guṇamayī svabhāvasvacchā sutanuḥ karagrahāyattā .
bhramitā bahumantravidā bhavatā kāśmīramālava ..) karagrahaṇañca .. (yathā, āryāsaptaśatī . 629 .
sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam ..)
karagrahārambhaḥ, puṃ, (karagrahasya karādānasya ārambhaḥ prajābhyaḥ .) rājñāṃ prajābhyo navavarṣīyakarasya prathamādānam . taddinaṃ puṇyāha iti khyātam . tasyāpabhāṣā puṇyā . tasya śubhadinanirūpaṇam yathā --
tīkṣogravahnītarabheṣu lagne śīrṣodaye bhānudine śubhāhe .
kuryādanuktāni samīhitāni karagrahārambhamapi prajābhyaḥ .. iti jyotiṣam .. asyārthaḥ . aśleṣārdrājyeṣṭhāmūlāpūrbaphalgunīpūrbāṣāḍhāpūrbabhādrapadamaghābharaṇīkṛtikābhinnanakṣatreṣu . mithunasiṃhakanyātulāvṛścikakumbhamīnalagneṣu . ravisomabudhavṛhaspatiśukravāreṣu karagrahārambhaḥ kartavyaḥ ..
karagharṣaṇaḥ, puṃ, (karābhyāṃ ghṛṣyate'sau . kara + ghṛṣ + karmaṇi lyuṭ .) dadhimanthanadaṇḍaḥ . tatparyāyaḥ . vaiśākhaḥ 2 dadhicāraḥ 3 takrāṭaḥ 4 . iti hārāvalī .. hastagharṣaṇe klī ..
karagharṣī, [n] puṃ, (karābhyāṃ karayorvā gharṣa gharṣaṇaṃ asti asyāsmin vā . karagharṣa + iniḥ .) manthānadaṇḍaḥ . iti śabdamālā ..
karaṅkaḥ, puṃ, (kasya raṅka iva .) mastakam . (kīryate jalamatra iti karaḥ . kṝ + ap . jalahonaḥ aṅko garbho yasya śakandhvāditvāt alope sādhuḥ .) aśasyanārikelaphalāsthi . iti medinī . nāri kelera khola iti bhāṣā .. śarīrāsthi . iti hemacandraḥ .. ikṣubhedaḥ . iti rājanirghaṇṭhaḥ .. (pātraviśeṣaḥ . yathā, tāmbūlakaraṅkavāhinī iti kādambarī ..)
karaṅkaśāliḥ, puṃ, (karaṅka iti nāmnā śālate śobhate iti . karaṅka + śāla + in .) karaṅkanāmekṣuḥ . iti rājanirghaṇṭaḥ ..
karacchadaḥ, puṃ, (karavat āvaraṇakārī chado yasya .) śākhoṭavṛkṣaḥ . śeoḍā itibhāṣā .. iti bhāvaprakāśaḥ . (asya guṇādikaṃ śākhoṭaśabde draṣṭavyam ..)
karacchadā, strī, (kara iva kiraṇa iva līhitavarṇaḥ chadaḥ puṣpaṃ yasyāḥ . kara iva āvarakaśchado vā yasyāḥ .) sindūrapuṣpīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karajaṃ, klī, (kare jāyate iti . kara + jan + ḍa . vyāghranakhavadasyākṛtestathātvam .) vyāghranakhanāmagandhadravyam . ityamaraḥ . 2 . 4 . 119 .. (navamīśabde'sya guṇā vaktavyāḥ ..)
karajaḥ, puṃ, (kaṃ sukhaṃ jalaṃ vā rañjayatīti . rañjeḥ karmaṇyaṇ .) karañjavṛkṣaḥ . (karañjakaḥ syāt karajaḥ patrasūcī phalāśanaḥ . iti śabdaratnāvalī .. kare jāyate iti . jana + ḍa .) nakhaḥ . iti medinī .. (yathā, manuḥ . 4 . 70 .
namṛlloṣṭañcamṛdnīyānna cchindyāt karajaistṛṇam ..)
karajākhyaḥ, puṃ, (karajasyākhyā eva ākhyā yasya .) nakhīnāmagandhadravyam . iti ratnamālā ..
karajyoḍiḥ, puṃ, hastajyoḍivṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kecit karajoḍiriti vadanti ..)
karañjaḥ, puṃ, (kaṃ sukhaṃ śiro jalaṃ vā rañjayatīti . ka + rañja + ṇic + aṇ .) svanāmakhyātavṛkṣaviśeṣaḥ . karamcā iti bhāṣā . tatparyāyabhedau yathā --
karañjakaḥ syāt karajaḥ patrasūcī phalāśanaḥ .
āṅgāramañjī ṣaḍgrantho markaṭyaṅgāravallarī .
karañjabhedāścatvāro vijñeyā lokatastvime .. iti śabdaratnāvalī .. api ca .
ciravilvo naktamālaḥ karajaśca karañjakaḥ .
somavalkaḥ kaliṅgastu pūtikaḥ kalikārakaḥ ..
prakīryaḥ pūtikarajaḥ paṭṭilaḥ sumanā api .
karañjabhedāḥ ṣaḍgrantho markaṭyaṅgāravallarī .. iti jaṭādharaḥ .. sa ṣaḍvidhaḥ . tatra ḍarakarañjaparyāyaḥ . naktamālaḥ 2 pūtikaḥ 3 ciravilvakaḥ 4 pūtiparṇaḥ 5 baddhaphalaḥ 6 rocanaḥ 7 . iti rājanirghaṇṭaḥ .. ciravilvaḥ 8 karajaḥ 9 karañjakaḥ 10 . ityamaraḥ . 2 . 4 . 47 .. cirivilvaḥ 11 . iti taṭṭīkā .. udakīryaḥ 12 . iti ratnamālā .. * .. asya phalaguṇāḥ . kaṭutvam . uṣṇatvam . cakṣurhitatvam . vātanāśitvañca . iti rājanirghaṇṭaḥ .. vātakaphamehatanaḥkṛmikuṣṭhanāśitvañca .. * .. tatpatraguṇāḥ . kaphavātārśaḥkṛmiśothanāśitvam . bhedakatvam . pāke kaṭutvam . vīryoṣṇatvam . pittavardhakatvam . laghutvañca . iti bhāvaprakāśaḥ .. * .. tatailaguṇāḥ . atisnigdhatvam . vātanāśitvam . sthiradīptidātṛtvam . nayanāmayavātarogakuṣṭakaṇḍūvisūcikānāśitvam . tīkṣṇatvam . uṣṇatvam . lepena nānāvidhacarmadoṣanāśitvañca . iti rājanirghaṇṭaḥ .. kiṭimatvam . kṛmināśitvam . raktapittadoṣakāritvañca . iti rājavallabhaḥ .. * .. atha nāṭākarañjaparyāyaḥ . prakīryaḥ 1 pūtikarajaḥ 2 pūtikaḥ 3 kalikārakaḥ 4 . ityamaraḥ 2 . 4 . 48 .. pūtīkarañjaḥ 5 sakaṇṭakaḥ 6 . iti ratnamālā .. * .. ṣaḍgranthaḥ . kāṃṭākarañja gāṃṭiyā karañja iti bhāṣā .. * .. markaṭī . mākaḍākarañja iti bhāṣā .. * .. aṅgāravallarī . ityamarabharatau viṣakarañja iti bhāṣā .. * .. atha amlakarañjaparyāyaḥ .. karamardī 1 vanekṣudrā 2 karāmlaḥ 3 karamardakaḥ 4 . iti ratnamālā .. kṛṣṇapākaphalaḥ 5 avignaḥ 6 suṣeṇaḥ 7 . ityamaraḥ . 2 . 4 . 67 .. asya phalaguṇāḥ . pipāsānāśitvam . rucipittakāritvam . gurutvañca . iti rājavallabhaḥ .. rājanirghaṇṭoktaguṇaparyāyau karamardakaśabde draṣṭavyau .. (yathā, mahābhārate 3 . 229 . 35 .
pādapānāñca yā mātā karañjanilayā hi sā .
varadā sā hi saumyā ca nityaṃ bhūtānukampinī .
karañje tāṃ namasyanti tasmāt puttrārthino narāḥ .. kirati vikṣipati dhārmikāniti . kṝ vikṣepe + bāhulakādauṇādiko'ñjanpratyayaḥ . dharmadveṣṭhari, tri . yathā ṛgvede . 1 . 53 . 8 .
tvaṃ karañjamuta parṇyaṃ badhīstejiṣṭhayātithigvasya vartanī ..)
karañjakaḥ, puṃ, (karañja + svārthe kat .) karañjavṛkṣaḥ . ityamaraḥ . 2 . 4 . 47 .. bhṛṅgarājavṛkṣaḥ . iti jaṭādharaḥ .. (yathā mahābhārate . 13 . 128 . 8 .
yastu saṃvatsaraṃ pūrṇaṃ dadyāddīpaṃ karañjake .
suvarcalāmūlahastaḥ prajāstasya vivardhate ..)
karañjaphalakaḥ, puṃ, (karañjaphalamiva phalaṃ yasya . tataḥ svārthe kan . karañjaphalamiva kāyate iti vā . kai + kaḥ .) kapitthavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karaṭaḥ, puṃ, (kaṃ kutsitaṃ raṭati śabdaṃ karotīti . raṭa śabde + pacādyac .) kākaḥ . (yathā gaṅgāstotre . varamiha gaṅgātīre saraṭaḥ karaṭaḥ . iti .. kirati vikṣipati madavāri iti . kṝ + aṭan .) hastigaṇḍaḥ . ityamaraḥ . 3 . 3 . 34 .. (yathā mahābhārate . 3 . 277 draupadīharaṇaparbaṇi 38 .
kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram .
upasthāya mahānāgaṃ kareṇuḥ śūkaraṃ spṛśet ..) kusumbhavṛkṣaḥ . nindyajīvanaḥ . ekādaśāhādiśrāddham . durdurūṭaḥ . nāstika iti yāvat (ayaṃ tu kṣatriyabhedābhiprāyeṇoktaḥ . tathā ca mahābhārate 6 . 9 . 62 .
mālavā vallavāścaiva tathaivāparavartakāḥ .
kulindāḥ kāladāścaiva daṇḍakāḥ karaṭāstathā ..) vādyaviśeṣaḥ . iti medinī ..
karaṭakaḥ, puṃ, (karaṭa + svārthe kan .) kākaḥ . iti śabdaratnāvalī .. (piṅgalakanāmnaḥ siṃhasya mantriputtraviśeṣaḥ śṛgālaḥ . yathā hitopadeśe 2 . 25 . sa ca tathāvidhaḥ karaṭakadamanakābhyāṃ tanmantriputtrābhyāṃ śṛgālābhyāṃ dṛṣṭaḥ .. steyaśāstrapravartakaḥ karṇīsutaḥ . yathā kādambarīṭīkā .
karṇīsutaḥ karaṭakaḥ steyaśāstrapravartakaḥ ..)
karaṭā, strī, (karaṭa + ajādyataṣṭāp . 4 . 1 . 4 . iti ṭāp .) duḥkhadohyā gavī . iti hemacandraḥ ..
karaṭī, [n] puṃ strī, (karaṭaḥ madakṣaraṇaśīlagaṇḍaḥ prāśastyena asti asya . karaṭa + iniḥ .) hastī . iti hemacandraḥ .. (yathā, laṅkeścaraviracitaśivastutau . 4 . kapardini kumudvatīramaṇakhaṇḍacuḍāmaṇau kaṭītaṭapaṭābhavatkaraṭicarmaṇi brahmaṇi ..)
karaṭuḥ, puṃ, (kṛ + aṭuḥ .) pakṣiviśeṣaḥ . iti hemacandraḥ . karakaṭiyā iti bhāṣā ..
karaṇaṃ, klī, (kriyate'nena . kṛ + karaṇe + lyuṭ .) sādhakatamam . ityamaraḥ . 3 . 3 . 54 .. tattu ṣaṭkārakantargatakārakaviśeṣaḥ . tasya lakṣaṇam . kriyāyāṃ sādhyāyāṃ bahūnāṃ kāraṇānāṃ madhye kāraṇāntaravyavadhānābhāve yadvastu kriyāniṣpattikāraṇaṃ vivakṣitaṃ tasmin karaṇatvaṃ prakīrtitam . tena dātreṇa dhānyaṃ lunātītyatra hastādeḥ kāraṇatve'pi dātrasyaiva karaṇatvaṃ vivakṣitam .. tathācoktam .
kāraṇāvyavadhāne'pi kriyā niṣpattikāraṇam .
yadvai vivakṣitaṃ teṣu karaṇatvaṃ prakīrtitam .. iti mugdhabodhaṭīkāyāṃ durgādāsaḥ .. * .. tithyardhaparimitavavādyekādaśasaṃjñakakālaviśeṣaḥ . teṣāṃ nāmāni . vavaḥ 1 vālavaḥ 2 kaulavaḥ 3 taitilaḥ 4 garaḥ 5 baṇijaḥ 6 viṣṭiḥ 7 śakuniḥ 8 catuṣpadaḥ 9 kintughnaḥ 10 nāgaḥ 11 . teṣāṃ yathākrameṇādhiṣṭhātṛdevāḥ . indraḥ 1 kamalajaḥ 2 mitraḥ 3 aryamā 4 bhūḥ 5 śrīḥ 6 yamaḥ 7 kaliḥ 8 vṛṣaḥ 9 phaṇī 10 mārutaḥ 11 . ekaikasmin tithau dve dve karaṇe bhavataḥ . teṣāṃ vavādayaḥ sapta aṣṭāvṛttyā śuklapratipaccheṣārdhamārabhya kṛṣṇapakṣīyacaturdaśīprathamārdhaparyantaṃ bhavanti . śeṣāścatvāraḥ kṛṣṇacaturdaśīśeṣārdhāvadhiśuklapratipatprathamārdhapūryantaṃ niyamena bhavanti ato dhruvāṇi karaṇāni . pūrbe saptādhruvāṇi .. teṣāmānayanakramo yathā .
tithirdvighnā karonāgaśiṣṭākaraṇamādime .
pare dale tu saikaṃ tatkaraṇaṃ vavapūrbakam .. iti jyotiṣam .. * .. kṣetram . gātram . indriyam . ityamaraḥ . 3 . 3 . 54 .. (yathā gītāyāṃ 18 . 14 .
adhiṣṭhānaṃ tathākartā karaṇañca pṛthagvidham ..) hetuḥ . karma . hastalepaḥ . nṛtyaprabhedaḥ . gītaviśeṣaḥ . (tale vyavasthāpakastāḍanaviśeṣaḥ . yaduktaṃ rājakandarpeṇa .
nṛtyavāditragītānāṃ prayogavaśabhedināṃ .
saṃsthānaṃ tāḍanaṃ rodhaḥ karaṇāni pracakṣate .. asya pramāṇaṃ yathā kumāre 6 . 40 .
śikharāsaktameghānāṃ vyajyaste yatra veśmanām .
anugarjitasandigdhāḥ karaṇairmurajasvanāḥ ..) kriyābhedaḥ . saṃveśanam . kāyasthaḥ . iti medinī .. kāyasthasaṃhatiḥ .. varṇānāṃ spaṣṭatādi . yogināmāsanādi . kṛtādi . iti hemacandraḥ .. (sarveṣāmādikāraṇatvāt viṣṇuḥ . yathā, mahābhārate 13 . 149 . 54 .
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ .. lekhyapatrasākṣidivyādi . yathā manuḥ 8 . 41 .
arthe'pavyayamānantu karaṇena vibhāvitam .
dāpayeddhanikasyātha daṇḍaleśañca śaktitaḥ .. bhāve lyuṭ . kṛtiḥ . yathā rāmāyaṇe 4 . 17 . 56 ..
dharmataḥ śeṣakaraṇe pratīkṣiṣyāmahe vayam ..)
karaṇaḥ, puṃ, śūdrāvaiśyayorjātajātiviśeṣaḥ . ityamaraḥ . 2 . 10 . 2 .. ayaṃ likhanavṛttiḥ kāyastha iti khyātaḥ . iti bharataḥ .. yathā --
śūdrāviśostu karaṇo'mbaṣṭho vaiśyādvijanmanoḥ . iti brahmavaivarte brahmakhaṇḍe 10 adhyāyaḥ .. * .. api ca .
kāyasthe sādhane klīvaṃ puṃsi śūdrāviśoḥ sute . iti karaṇaśabdārthe medino .. * .. anyacca .
jhallo mallaśca rājanyāt brātyānnicchivireva ca .
naṭaśca karaṇaścaiva khasadraviḍa eva ca .. iti mānave 10 . 22 .. jhallomallaśceti . kṣatriyāt vrātyāt savarṇāyāṃ jhallamallanicchivinaṭakaraṇakhasadraviḍākhyā jāyante . etānyapyekasyaiva nāmāni . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ .. * .. tasya karmavipāko yathā --
tailacaurastailakīṭo mūrdhni kīṭastrijanmakam .
tato bhavet svarṇakāro janmaikaṃ duṣṭamānasaḥ ..
tamaḥkuṇḍe varṣaśataṃ sthitvā svarṇabaṇik bhavet .
janmaikañca durācāro janmaikaṃ karaṇo bhavet ..
viśvaikalipikartā ca bhakṣyadāturdhanaṃ haret ..
kāyasthenodarasthena māturmāṃsaṃ na khāditam .
tatra nāsti kṛpā tasya dantābhāvena kevalam ..
svarṇakāraḥ svarṇabaṇik kāyasthaśca vrajeśvara .
nareṣu madhye te dhūrtāḥ kṛpāhīnā mahītale ..
hṛdayaṃ kṣuradhārābhaṃ teṣāñca nāsti sādaram .
śateṣu sajjanaḥ ko'pi kāyastho netarau ca tau ..
subuddhiḥ śivayuktiśca śāstrajño dharmamānasaḥ .
na viśvasetteṣu tāta svātmakalyāṇahetave .. iti brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 85 adhyāyaḥ ..
karaṇatrāṇaṃ, klī, (karaṇaṃ jñānakarmādirūpaṃ indriyaṃ trāyate'nena . karaṇa + trai + karaṇe + lyuṭ . mastakasya pradhānakaraṇaikādaśasya manasaḥ sthalatvāt . karaṇairhastādikarmendriyādibhiḥ trāyate vā iti karmaṇi lyuṭ .) mastakam . iti hemacandraḥ ..
karaṇīyaṃ, tri, (kartumucitaṃ kartumarhyaṃ vā . kṛ + anīyar .) kartavyam . kāryam . iti vyākaraṇam .. (yathā rāmāyaṇe 3 . 14 . 10 .
mayā kiṃ karaṇīyañca ityukte dvijasannidhau .
sarvaireva ca tairārtairvāgiyaṃ samudāhṛtā ..)
karaṇḍaḥ, puṃ, (kṛñ + kṛsṛbhṛvṛñaḥ . ityaṇḍan . uṇāṃ . 1 . 128 .) madhukoṣaḥ . maucāk iti bhāṣā . asiḥ . kāraṇḍavapakṣī . dalāḍhakam . iti medinī hemacandraśca .. vaṃśādiracitabhāṇḍaviśeṣaḥ samudgaśca . ityamaraḥ . 3 . 5 . 18 .. sāji jhāṃpi ityādi bhāṣā . (yathā bhāgavate 5 . 14 . 4 . evameva gṛhāśramaḥ karmakṣetraṃ yasmin na hi karmāṇyutsīdanti yadayaṃ kāmakaraṇḍa eṣa āvasathaḥ ..)
karaṇḍī, [n] puṃ, (karaṇḍasyeva ākāro'syāstīti . karaṇḍa + iniḥ .) matsyaḥ . iti trikāṇḍaśeṣaḥ . (matsyaśabde'sya guṇādikathanaṃ jñeyam ..)
karatalaḥ, puṃ, (karasya hastasya talaḥ .) hastatalaḥ . hātera telo iti bhāṣā . (yathā . jayadevaḥ . 1 . 45 ..
karatalatālataralavalayā valikalitalasvanavaṃśe api ca . yathā, śrībhāgavate . 8 . 7 . 42 ..
tataḥ karatalīkṛtya vyāpi hālāhalaṃ viṣam .
abhakṣayan mahādevaḥ kṛpayā bhūtabhāvanaḥ ..)
karatālaṃ, klī, (karābhyāṃ hastābhyāṃ dīyamānastālo yatra .) vādyaviśeṣaḥ . yathā --
śivāgāre jhallakañca sūryāgāre ca śaṅkhakam .
durgāgāre vaṃśivādyaṃ madhurīñca na vādayet .. jhallakaṃ kāṃsyanirmitakaratālakam . iti tithyāditattve raghunandanabhaṭṭācāryeṇa vyākhyātam ..
karatālī, strī, (karatāla + gaurāditvāt ṅīṣ .) vādyaviśeṣaḥ . karatāla kharatāla iti khyātā . tatparyāyaḥ . karardhiḥ 2 . iti trikāṇḍaśeṣaḥ .. karataladhvaniḥ . tathā ca . yathā na syādālīkapaṭakaratālīpaṭuravaḥ . iti udbhaṭaḥ ..
karatoyā, strī, (karāt śaṅkarasya hastāt cyutaṃ toyaṃ jalaṃ asti yatra . arśa ādyac .) svanāmakhyātauttaradeśasthanadīviśeṣaḥ . tatparyāyaḥ . sadānīrā 2 . ityamaraḥ . 1 . 10 . 33 .. sadānīravahā 3 . iti śabdaratnāvalī .. * .. gaurīvivāhasamaye śaṅkarakaragalitasaṃpradānatoyaprabhavatvātkarasya toyaṃ vidyate'tra iti karatoyā . śrāvaṇe etadvarjaṃ sarvā nadyo rajakhalāḥ iyaṃ tu na rajasvalā ataeva sadā sarvadā nīramasyā itisadānīrā . tathā ca smṛtiḥ .
athādau karkaṭe devī tryahaṃ gaṅgā rajasvalā .
sarvā raktavahā nadyaḥ karatoyāmbuvāhinī .. ityamaraṭīkāyāṃ bharataḥ .. (iyaṃ hi tīrthaviśeṣaḥ . yathā mahābhārate 3 . tīrthayātraḥparbaṇi . 85 . 3 ..
karatoyāṃ samāsādya trirātropaṣito naraḥ .
aśvamedhamavāpnoti prajāpatikṛto vidhiḥ ..)
karadrumaḥ, puṃ, (kirati śākhāḥ sarvataḥ yaḥ . sa cāsau drumaśceti .) kāraskaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karapatraṃ, klī, (kareṇa karāt vā patatīti . pata + sarvadhātubhyaḥ ṣṭran iti ṣṭran .) krakacaḥ . ityamaraḥ . 2 . 10 . 35 .. karāt iti bhāṣā . (karau patramiva nauriva yatra .) jalakrīḍā . iti jaṭādharaḥ ..
karapatravān, [t] puṃ, (karapatrākārapatramasti yasmin matup masya vaḥ .) tālavṛkṣaḥ . iti śabdacandrikā ..
karapatrikā, strī, (karau patraṃ nauriva yasyāḥ . patra + kap + ṭāp + ata itvam .) jalakrīḍā . iti jaṭādharaḥ ..
karaparṇaḥ, puṃ, (karo hastaḥ tadvatparṇaṃ yasya .) bhiṇḍāvṛkṣaḥ . raktairaṇḍaḥ . iti rājanirghaṇṭaḥ .. (eraṇḍaśabde'sya viśeṣaḥ uktaḥ ..)
karapallavaḥ, puṃ, (karasya pallava iva .) aṅguliḥ . yathā, mārkaṇḍeye 84 . 26 .
karapallavasaṅgīni tairasmānrakṣa sarvataḥ ..
karapātraṃ, klī, (karaḥ pātramiva yatra .) jalakrīḍā . iti hārāvalī ..
karapālaḥ, puṃ, (karaṃ pālayati rakṣati . pāla + karmaṇyaṇ .) khaṅgaḥ . ityamaraḥ . 2 . 8 . 89 ..
karapālikā, strī, (karapāl + ṇvul + ṭāp ata itvam .) hrasvagadākārahastadaṇḍaḥ . soṃṭā iti khyātaḥ . iti bharataḥ .. ekadhārāstram . iti svāmī . tatparyāyaḥ . īlī 2 . ityamaraḥ . 2 . 8 . 91 .. ilī 3 iliḥ 4 karavālikā 5 . iti taṭṭīkā ..
karabālaḥ, puṃ, (karasya bālaḥ putra iva . nakhasya karajātatvāt tathāttvam .) nakham . iti śabdamālā .. (karaṃ balati saṃvṛṇoti bala + aṇ .) khaṅgaḥ . ityamaraṭīkāyāṃ bharatādayaḥ . karavāla iti bhāṣā . (yathā, gītagovinde . 1 . 10 ..
mlecchanivahanidhane kalayasi karabālam ..)
karabālikā, strī, (kara + bala + ṇvul + ṭāp + ata itvam .) karapālikā . ityamaraṭīkāyāṃ rāyamukuṭādayaḥ ..
karabhaḥ, puṃ, (kṛṇāti kīryate'nena vā . kṛñ hiṃsāyāṃ kṝśa vikṣepe vā kṝśṝśalikaligardibhyo'bhac . uṇāṃ . 3 . 122 . iti abhac . kare bhāti śobhate iti vā . bhā + kaḥ .) maṇivandhāvadhikaniṣṭhāparyantaṃ karasya vahirbhāgaḥ . (yathā, raghuḥ . 6 . 83 . dhātrī karābhyāṃ karabhopamoruḥ ..) uṣṭraśiśuḥ . ityamaraḥ .. 2 . 9 . 75 . kariśāvakaḥ . ityamaraṭīkāsārasundarī .. (yathā bhāgavate 8 . 2 . 22 .
sagharmataptaḥ karisiḥ kareṇubhirvṛtomadacyutkarabhairaṇudrataḥ ..) uṣṭraḥ . iti medinī .. nakhanāmagandhadravyam . iti rājanirghaṇṭaḥ .. kaṭiḥ . iti jaṭādharaḥ ..
karabhakāṇḍikā, strī, (karabhapriyaṃ kāṇḍamasyāḥ . karabhakāṇḍa + kap + ata itvam .) uṣṭrakāṇḍīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karabhapriyā, strī, (karamasya kariśāvakasya uṣṭrasya vā priyā .) kṣudradurālabhā . iti rājanighaṇṭaḥ ..
karabhavallabhaḥ, puṃ, (karabhasya hastiśāvasya vallabhaḥ priyaḥ .) kapitthavṛkṣaḥ . pīluvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karabhādanī, strī, (karabhena uṣṭrena adyate'sau . ad + karmaṇi lyuṭ . tato + ṅīp .) kṣudradurālabhā . iti rājanirghaṇṭaḥ .. karabhī, [n] puṃ, (kara iva bhāti karabhaḥ śuṇḍaḥ sa asyāsti . karabha + iniḥ . yadvā karabhaḥ hastāvayavaviśeṣaḥ so'sya śuṇḍāvacchede astoti iniḥ .) hastī . iti rājanirghaṇṭaḥ ..
karabhī, strī, (karabha + ṅīp .) uṣṭrī . tatparyāyaḥ . vāmī 2 . iti jaṭādharaḥ ..
karabhīraḥ, puṃ, (karabhiṇaṃ hastinaṃ īrayati prerayati mṛtyumukham . karabhi + īr + aṇ .) siṃhaḥ . iti śabdaratnāvalī ..
karabhūṣaṇaṃ, klī, (karayorbhūṣaṇam .) kaṅkaṇam . ityamaraḥ . 2 . 6 . 108 .. hastābharaṇamātrañca ..
karamaṭṭaḥ, puṃ, (karaṃ kariśuṇḍamapi aṭṭhati tucchīkaroti . asya saralakāṇḍatvāt tathāttvam . aṭṭa anādare + khasum pratyayaḥ .) guvākavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (guvākaśabde'sya guṇā draṣṭavyāḥ ..)
karamarī, [n] puṃ, (kirati kṣipati atra daṇḍyān iti karaḥ kārāgāraḥ . kṝ + adhikaraṇe ap . tasmin kare maraḥ maraṇaṃ mṛtyuvat yātanā yasya bāhulakāt iniḥ . tatra mriyate vā .) vandī . iti trikāṇḍaśeṣaḥ . kayedī iti bhāṣā ..
karamardaḥ, puṃ, (karaṃ mṛdgātīti . karakaṇḍūpradatvāt . mṛdkṣode + karmaṇyaṇ . kareṇa mṛdyate iti karmaṇi ap vā .) karamardakavṛkṣaḥ . iti śabdaratnāvalī .. (yathā bhāvaprakāśe --asya guṇā uktāḥ . laghudīrghaphalābhyāntu karamardadvayaṃ matam . karamardadvayaṃ tvāmamamlaṃ gurutṛṣāharam .. uṣṇaṃ rucikaraṃ proktaṃ pittaraktakaphapradam . tatpakvaṃ madhuraṃ rucyaṃ laghupittasamīrajit .. karamardaḥ suṣeṇaḥ syāt kṛṣṇapākaphalastathā . tasmāllaghuphalāyāstu sā jñeyā karamardikā ..)
karamardakaḥ, puṃ, (kara + mṛd + ṇvul . karamarda eva svārthe kan iti vā .) vṛkṣaviśeṣaḥ . ityamaraṭīkāsārasundarī . pāṇi āmalā iti bhāṣā .. iti ratnamālārājanirghaṇṭādayaḥ . karaundā iti karamcā iti ca bhāṣā .. tatparyāyaḥ . kṛṣṇapākaphalaḥ 2 avignaḥ 3 suṣeṇaḥ 4 . ityamaraḥ . 2 . 4 . 67 .. kṛṣṇapākaḥ 5 pākaphalaḥ 6 kṛṣṇakalaḥ 7 pākakṛṣṇaphalaḥ 8 kṛṣṇaphalapākaḥ 9 pākakṛṣṇaḥ 10 phalakṛṣṇaḥ 11 pākaphalakṛṣṇaḥ 12 vanālayaḥ 13 valālakaḥ 14 karāmbukaḥ 15 volaḥ 16 vaśaḥ 17 āvignaḥ 18 . iti taṭṭīkāyāṃ bharataḥ .. karamardī 19 vanekṣudrā 20 karāmlaḥ 21 . iti ratnamālā .. karamardvaḥ 22 pāṇimardaḥ 23 . tadvrālaphalaguṇāḥ . tiktatvam . amlatvam . dīpanatvam . dāhadātṛtvañca . tatpakvaphalaguṇaḥ . tridoṣaśabhanatvam . aruciviṣanāśitvañca . iti rājanirghaṇṭaḥ .. pipāsānāśitvam . amlatvam . rucipittakāritvam . gurutvañca . iti rājavallabhaḥ .. (yathā, vābhaṭaḥ .
gurūṣṇavīryaṃ vātaghnaṃ sarañca karamardakam ..)
karamardī, strī, (karaṃ mṛdgātīti . kara + mṛd + aṇ ṅīp .) karamardakavṛkṣaḥ . iti ratnamālā ..
karamālaḥ, puṃ, (karaḥ kariśuṇḍaḥ tadākārā mālā samūhaḥ yasya meghasya dhūmasya vā kramaśaḥ kariśuṇḍavat prasaratvāt tathāttvam .) khatamālaḥ . dhūmaḥ . iti hemacandraḥ ..
karamālā, strī, (karāṅgulībhirmālayeva japanāt kararūpā mālā . karāṅgulya māleva vā .) karaparbarūpamālā . yathā,
anāmikātrayaṃ parba kaniṣṭhātritayaṃ tathā .
tarjanīmūlaparyantaṃ karamālā prakīrtitā .. iti muṇḍamālātantre sāmānyaviṣayam .. * ..
tarjanī madhyamānāmā kaniṣṭhā ceti tāḥ kramāt .
tisro'ṅgulyastriparbāṇo madhyamā caikaparbikā .
parbadvayaṃ madhyamāyā merutvenopakalpayet .. iti śivarahasyīyaṃ śaktibhinnaviṣayam .. * ..
anāmāmūlamārabhya kaniṣṭhādikrameṇa tu .
tarjanīmadhyaparyantamaṣṭaparbasu saṃjapet .. iti sanatkumārasaṃhitāvacanaṃ śaktītareṣāmaṣṭavāraviṣayam .. * ..
anāmikātrayaṃ parba kaniṣṭhā ca triparbikā .
madhyamāyāśca tritayaṃ tarjanīmūlaparbikā ..
karamālā samākhyātā ārabhyānāmikāntarāt .
tarjanyagre tathā madhye yo japet sa tu pāpakṛt .. iti śaktiviṣaye muṇḍamālātantram .. * .. tathā .
anāmāmūlamārabhya prādakṣiṇyakrameṇa tu .
madhyamāmūlaparyantaṃ japedaṣṭasu parbasu .. idamapi śaktiviṣaye aṣṭavāraparam . iti śyāmārahasyam ..
karamuktaṃ, klī, (kareṇa sudṛḍhaṃ dhṛtvā śatruṃ prati mucyate . kara + muc + karmaṇi ktaḥ .) astraviśeṣaḥ . iti halāyudhaḥ . varachī bhālā ityādi bhāṣā ..
karambaḥ, puṃ, (kṛñ karaṇe + kṛkāda kaḍītyambac . uṇāṃ . 4 . 82 .) karambhaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ .. miśrite tri . iti hemacandraḥ ..
karambitaḥ, tri, (karambaḥ miśraṇaṃjāto'sya . karamba + itac .) miśritaḥ . khacitaḥ . iti trikāṇḍaśeṣaḥ ..
(lalitalavaṅgalatāpariśīlanakomalamalayasamīre madhukaranikarakarambitakokilakūjitakuñjakuṭīre .. iti gītagovindaḥ . 1 . 2 ..)
karambhaḥ, puṃ, (kena jalena rabhyate miśrīkriyate . rabhidhātoranekārthatvāt akartari ceti ghañ . 3 . 3 . 19 . rabheraśavliṭoḥ . 7 . 1 . 63 . iti num .) dadhimiśritaśaktuḥ . ityamaraḥ . 2 . 9 . 48 .. (yathā śatapathavrāhmaṇe . 2 . 5 . 2 . 4 . atuṣāniva yavān kṛtvā tānīṣadīvopatapya teṣāṃ karambhapātrāṇi kurvanti .. udamanthaḥ . yathā, yajurvede 19 . 21 .
dhānāḥ karambhaḥ saktavaḥ parivāpaḥ payodadhi . karambhaḥ udamanthaḥ . iti vedadīdhitiḥ .. bhṛṣṭayavamātram . yathā manuḥ 12 . 76 .
karambhavālukātāpān kumbhīpākāṃśca dāruṇān . karambhavālukātāpān karambhairyavaiḥ saha bhṛṣṭā yā vālukāḥ tadvattaptavālukādīn ityarthaḥ .. miśragandhaḥ . yathā bhāgavate 3 . 26 . 45 .
karambhapūtisaurabhya śāntodagrādibhiḥ pṛthak .
dravyāvayavavaiṣamyād gandha eko vibhidyate ..)
karambhakaṃ, klī, (karambha eva svārthe kan .) karambhaḥ . dadhisaktavaḥ . tatparyāyaḥ . karkasāram 2 . iti hārāvalī ..
karambhā, strī, (kena jalena rabhyate sicyate iti . athavā kena vāyunā rabhyate miśrīkriyate nānāgandho yasyāḥ . rabhernānārthatvāt ka + rabha + ghañ + num ṭāp ca .) śatāvarī . priyaṅguvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (svanāmakhyātā kaliṅga deśotpannā ramaṇī . sā tu pūruvaṃśīyasyākrodhanasya patnī . yathā mahābhārate 1 . 95 . 22 .
akrodhanaḥ khalu kāliṅgīṃ karambhāṃ nāmopayeme .
tasyāmasya jajñe devātithiḥ ..)
kararuhaḥ, puṃ, (kare rohati karāḍgulībhya utpadyate ityarthaḥ . kara + ruha + igupadheti . 3 . 1 . 134 . kaḥ .) nakhaḥ . ityamaraḥ . 2 . 6 . 83 .. (yathā āryāsaptaśatī 37 . asyāḥ kararuhakhaṇḍitakāṇḍa-paṭaprakaṭanirgatā dṛṣṭiḥ ..)
karardhiḥ, strī, (karasya ṛddhiḥ kareṇa ṛddhiryasya vā . karasampat .) karatālī . iti trikāṇḍaśeṣaḥ ..
karavālikā, strī, (karaṃ valate . vala hiṃsādānayoḥ aṇ . kareṇa vālyate vā . ṇijantādaca iḥ tataḥ kan + ṭāp ca .) karapālikā . iyamaraṭīkāyāṃ marataḥ ..
karavī, strī, (kasya vāyoḥ ravo yatra . gaurāditvāt ṅīṣ .) kavarī . hiṅgupatram . iti śabdacandrikā ..
karavīraḥ, puṃ, (karaṃ vorayati . vīra + vikāntau + karma ṇyaṇ .) khaḍgaḥ . detyaviśeṣaḥ . iti medinī .. śmaśānam . iti hemacandraḥ .. brahmāvarte dṛśadvatīnadītīre candraśekhararājapuram . iti kālikāpurāṇe 46 adhyāyaḥ .. (parbataviśeṣaḥ . yathā, bhāgavate 5 . 16 . 28 .
evamapareṇa pavanapāriyātrau dakṣiṇena kailāsa karavīrau pragāyatau .. nāgaviśeṣaḥ . yathā, mahābhārate 1 . 35 . 12 .
karavīraḥ puṣpadaṃṣṭro vilvako vilvapāṇḍaraḥ ..) vṛkṣaviśeṣaḥ . karavī iti bhāṣā .. (yathā rāmāyaṇe 3 . 17 . 10 .
dāḍimān karavīrāṃśca aśokāṃstilakāṃstathā ..) tatparyāyaḥ . pratihāsaḥ 2 śataprāsaḥ 3 caṇḍātaḥ 4 hayamārakaḥ 5 . ityamaraḥ . 2 . 4 . 76 .. pratīhāsaḥ 6 . iti taṭṭīkā .. aśvaghnaḥ 7 hayāriḥ 8 aśvamārakaḥ 9 śītakumbhaḥ 10 turaṅgāriḥ 11 . iti ratnamālā .. aśvahā 12 vīraḥ 13 hayamāraḥ 14 hayaghnaḥ 15 śatakundaḥ 16 aśvarodhakaḥ 17 vīrakaḥ 18 kundaḥ 19 śakundaḥ 20 śvetapuṣpakaḥ 21 aśvāntakaḥ 22 nakharāhvaḥ 23 aśvanāśanaḥ 24 sthalakumudaḥ 25 divyapuṣpaḥ 26 haripriyaḥ 27 gaurīpuṣpaḥ 28 siddhapuṣpaḥ 29 . asya guṇāḥ . kaṭutvam . tīkṣṇatvam . kuṣṭhakaṇḍūtināśitvam . vraṇārtiviṣavisphoṭakaśamanatvam . aśvamṛtipradatvañca . iti rājanirghaṇṭaḥ .. (śvetaraktabhedena yathā --
karavīraḥ śvetapuṣpaḥ śītakumbho'śvamārakaḥ .
dvitīyo raktapuṣpaśca caṇḍāto laguḍastathā ..
karavīradvayaṃ tiktaṃ kaṣāyaṃ kaṭukañca tat .
vraṇalāghavakṛnnetrakopakuṣṭhavraṇāpaham .
vīryoṣṇaṃ krimikaṇḍūghnaṃ bhakṣitaṃ viṣavanmatam .. iti bhāvaprakāśaḥ .. nāgaviśeṣaḥ . iti bhāratam ..)
karavīrakaḥ, puṃ, (karavīra iva kāyati prakāśate . kai + kaḥ . karaṃ vīrayatīti . kara + vīra vikrāntau + ṇvul .) arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ .. khaḍgaḥ . iti śabdamālā .. (karavīra eva svārthe kan .) karavīraḥ . viṣabhedaḥ . sa tu karavīrasya mūlam . iti hemacandraḥ ..
karavīrakandasaṃjñaḥ, puṃ, (karavīrakandasaṃjñayā saṃjñā yasya . karavīrakanda iti saṃjñā yasya vā .) tailakandaḥ . iti rājanirghaṇṭaḥ ..
karavīrabhujā, strī, (karavīrasya bhuja iva śākhāvat bhujaḥ śākhā'syāḥ .) āḍhakīvṛkṣaḥ . . iti rājanirghaṇṭaḥ .. arahara iti bhāṣā ..
karavīrī, strī, (kirati kṣipati rākṣasāsurādīn iti . kṝ + ac . karaḥ tādṛśaḥ vīraḥ puttro yasyāḥ . yadvā kaṃ sukhaṃ rāti dadātīti ka + rā + kaḥ . sukhapradaḥ vīraputtro yasyāḥ .) aditiḥ . śreṣṭhagavī . puttravatī . iti medinī ..
karaśākhā, strī, (karasya śākhā iva .) aṅgulau . ityamaraḥ . 2 . 6 . 81 .. tāsāṃ parimāṇaṃ yathā . aṣṭhabhistairbhavet jyaiṣṭhaṃ madhyamaṃ saptabhiryavaiḥ . kanyasaṃ ṣaḍbhiruddiṣṭhamaṅgulaṃ munisattama .. mānantu pārśvena . ṣaḍyavāḥ pārśvasammitāḥ . iti kātyāyanadarśanāt . iti tithyāditattvam .. tatparyāyaḥ . agruvaḥ 1 alvyaḥ 2 kṣipaḥ 3 vriśaḥ 4 śaryāḥ 5 raśanāḥ 6 dhītayaḥ 7 atharyaḥ 8 vipaḥ 9 kakṣyāḥ 10 avanayaḥ 11 haritaḥ 12 svasāraḥ 13 jāmayaḥ 14 sanābhayaḥ 15 yoktrāṇi 16 yojanāni 17 dhuraḥ 18 śākhāḥ 19 abhīśavaḥ 20 dīdhitayaḥ 21 gabhastayaḥ 22 . iti dvāviṃśatiraṅgulināmāni . iti vedanighaṇṭau 2 adhyāyaḥ ..
karaśīkaraḥ, puṃ, (karāt kariśuṇḍāt niḥsṛtaḥ śīkaraḥ . karasya gajaśuṇḍasya śīkaro vā .) hastiśuṇḍanirgatajalakaṇā . tatparyāyaḥ . vamathuḥ 2 . ityamaraḥ . 2 . 8 . 37 .. (yathā raghuḥ . 7 . 48 .
udyantamagniṃ śamayāmbabhūvurgajā vivignāḥ karaśīkareṇa ..)
karaśūkaḥ, puṃ, (karasya śūkaḥ sūkṣmāgra iva sūcyagra iva vā .) nakhaḥ . iti trikāṇḍaśeṣaḥ ..
karahāṭaḥ, puṃ, (kareṇa kiraṇena sūryasyeti yāvat hāṭyate dīpyate iti . haṭ + ṇic + karmaṇyaṇ .) padmamūlam . madanavṛkṣaḥ . iti medinī .. mahāpiṇḍītaruḥ . iti rājanirghaṇṭaḥ ..
karahāṭakaḥ, puṃ, (karahāṭa eva iti svārthekan . karaṃ hāṭayatoti ṇvul vā .) madanavṛkṣaḥ . ityamaraḥ . 2 . 4 . 52 .. hastīyasvarṇe klī ..
karāmardaḥ, puṃ, (karaṃ āmṛdgātīti . kara + ā + mṛd + aṇ .) karamardavṛkṣaḥ . iti śabdaratnāvalī .. karamcā iti bhāṣā ..
karāmbukaḥ, puṃ, (kīryate kṣipyate . kṝ + karmaṇi ap . karaṃ ambu yasmāt kap .) kṛṣṇapākaphalavṛkṣaḥ . iti śabdacandrikā bharatadhṛtavācaspatiśca .. pāṇi āmalā iti bhāṣā ..
karāmlakaḥ, puṃ, (kīryate iti karaṃ kīryamāṇaṃ amlaṃ yataḥ . amla + kap .) karamardakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karāyikā, strī, (karāviva ācarati uḍḍīnādikāle karavallambamānatvāttathāttvam . kara + ācāre kyaṅ . tato + lvul + ṭāp ca .) balākāpakṣī . kṣudravakaḥ . iti bhūriprayogaḥ ..
karāroṭaḥ, puṃ, (kare āroṭate dīpyate . ā + ruṭ + ac .) aṅgurīyakam . iti trikāṇḍaśeṣaḥ ..
karālaṃ, klī, (karāya cakṣurogādināśāya alati paryāpnotīti . al + ac .) kṛṣṇakuṭherakaḥ . iti medinī .. kāla tulasī iti bhāṣā ..
karālaḥ, puṃ, (karaṃ ālāti gṛhnāti . ā + lā + kaḥ . karāya kṣepāya alati paryāpnoti vā .) sarjarasayuktatailam . iti medinī .. garjanatela iti bhāṣā .. taile ghṛte vā pakvavesavāraḥ . iti pākarājeśvaraḥ .. (kvacit klīve'pi dṛśyate . yathā,
taptasnehe pacet pūrbaṃ vesavārakasaṃjñakam .
pākaprāpitasaurabhyaṃ karālaṃ sūdakairmatam .. gandharvabhedaḥ .. yathā, mahābhārate . 1 . 123 . 54 .
saddhā vṛhaddhā vṛhakaḥ karālaśca mahāmanāḥ ..)
karālaḥ, tri, (karāya kṣepāya bhayapradarśanāya alati yaryāpnoti .) danturaḥ . deṃto iti bhāṣā .. (yathā,
karāla vadanāṃ ghorāṃ muktakeśīṃ caturbhujāṃ . iti cāmuṇḍādhyānam ..) tuṅgaḥ . ucu iti bhāṣā .. bhīṣaṇaḥ . iti medinī .. bhayānaka iti yāvat .. (yathā, raghuḥ . 12 . 98 .
tadvyomni śatadhā bhinnaṃ dadṛśe dīptimanmukham .
vapurmahoragasyeva karālaphaṇamaṇḍalam ..)
karālakaḥ, puṃ, (karāla eva svārthe kan . karālavat kāyati vā .) kṛṣṇatulasī . iti ratnamālā .. karālaśabdārthaścātra ..
karālatripuṭā, strī, (karālāni trīṇi puṭāni yasyāḥ .) laṅkādhānyam . iti rājanirghaṇṭaḥ ..
karālā, strī, (karālanāmnā nāma yasyāḥ .) śārivā . anantamūla iti khyātā . iti ratnamālā .. (śārivāśabde asyā guṇā vyākhyeyāḥ ..)
karālikaḥ, puṃ, (karāṇāṃ karasadṛśaśākhānāṃ āliḥ śreṇiryatra . kap .) vṛkṣaḥ . iti hemacandraḥ ..
karālī, strī, (karāla + gaurāditvāt ṅīṣ .) agneḥ saptajihvāntargatajihvāviśeṣaḥ . iti jaṭādharaḥ .. (yathā muṇḍakopaniṣadi . 1 . 2 . 4 .
kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā .
sphuliṅginī viśvarūpī ca devī lelāyamānā iti sapta jihvāḥ ..)
karikaṇāvallī, strī, (karikaṇāyā iva vallī .) cavikāvṛkṣaḥ . iti rājanirghaṇṭaḥ . cai iti bhāṣā .. (cavikāśabde'syā viśeṣo jñeyaḥ ..)
karikusumbhaḥ, puṃ, (karīti nāgakeśaraḥtvadvat kusumbhaḥ .) nāgakeśaracūrṇakam . iti hārāvalī ..
karigarjitaṃ, klī, (kariṇaḥ garjitaṃ garjanaṃ . kari + garja + bhāve ktaḥ .) hastigarjanam . tatparyāyaḥ . vṛṃhitam 2 . ityamaraḥ . 2 . 8 . 107 ..
karijaḥ, puṃ, (kariṇo jāyate iti . kari + jan + kartari ḍaḥ .) hastiśiśuḥ . iti śabdamālā ..
kariṇī, strā (karin + striyāṃ ṅīp .) hastinī . tatpayyāyaḥ . dhenukā 2 vaśā 3 . ityamaraḥ . 2 . 8 . 36 .. kareṇūḥ 4 kareṇuḥ 5 kareṇukā 6 reṇukā 7 vāsitā 8 vāsā 9 hastinī 10 . iti śabdaratnāvalī .. kaṭambharā 11 puṣkariṇī 12 kacā 13 gaṇikā 14 gajayoṣit 15 . iti jaṭādharaḥ .. padminī 16 ityamaraṭīkā .. (yathā bhāgavate . 4 . 9 . 53 .
āropya kariṇīṃ hṛṣṭaḥ stūyamāno'viśatpuram ..)
karidārakaḥ, puṃ, (kariṇaṃ dṛṇāti hinasti dārayatītyarthaḥ . dṝg vidāre + ṇvul .) siṃhaḥ . iti śabdaratnāvalī ..
karipatraṃ, klī, (kariṇaḥ karṇavat patraṃ yasya .) tālīśapatram . iti rājanirghaṇṭaḥ ..
karipippalī, strī, (karisaṃjñayā saṃjñā yasyāḥ pippalyāḥ sā . karināmikā pippalī .) gajapippalī . ityamaraḥ . 2 . 4 . 97 ..
karipotaḥ, puṃ, (kariṇaḥ potaḥ śiśuḥ .) kariśāvakaḥ . iti halāyudhaḥ . 2 . 69 ..
karibandhaḥ, puṃ, (karī badhyate rudhyate'tra . yadvā kariṇaṃ hastinaṃ badhnāti atra . bandha + adhikaraṇe ghañ .) hastibandhanastambhaḥ . tatparyāyaḥ . prārabdhiḥ 2 . iti hārāvalī ..
karimācalaḥ, puṃ, (maca śāṭhyadambhayo ritidhātoḥ bhāve ghañ . kariṇi hastivadhaviṣaye mācaṃ śāṭhyaṃ lāti gṛhnātīti . lā + kaḥ .) siṃhaḥ . iti trikāṇḍaśeṣaḥ ..
karimukhaḥ, puṃ, (kariṇo mukhamiva mukhaṃ yasya .) gaṇeśaḥ . iti trikāṇḍaśeṣaḥ ..
kariraḥ, puṃ, klī, (kṝ + iran .) karāraḥ . iti śabdaratnāvalī ..
[Page 2,034a]
kariśāvakaḥ, puṃ, (kariṇaḥ śāvakaḥ śiśuḥ .) hastiśiśuḥ . tatparyāyaḥ . kalabhaḥ 2 . karabha ityapi pāṭhaḥ . ityamaraḥ . 2 . 8 . 35 .. karipotaḥ 3 . iti halāyudhaḥ .. karijaḥ 4 . iti śabdamālā .. vikkaḥ 5 . dhikkaḥ 6 . yathā, śabdaratnāvalī ..
yāvat pañcābdametasmin karabhaḥ kalabho'pi ca .
vikkadhikkau tathā strī tu karabhī kalabhītyapi ..
karī, [n] puṃ, (karaḥ śuṇḍaḥ asyāstīti iniḥ .) hastī . ityamaraḥ . 2 . 8 . 34 .. (yathā bhāgavate . 8 . 2 . 22 .
sa gharmataptaḥ karibhiḥ kareṇubhirvṛto madacyutkalabhairanudrutaḥ ..)
karīraḥ, puṃ klī, (kirati vikṣipati svadehajāvaraṇādīniti . kṝśṝpṝ kaṭipaṭi śauṭibhya īran . uṇāṃ . 4 . 30 . iti īran .) vaṃśāṅkuraḥ . ityamaraḥ . 3 . 3 . 173 .. vāṃśera koṃḍā iti bhāṣā .. (yathā, māghe 4 . 14 .
ratnaiḥ punaryatra rucā rucaṃsvāmāninyire vaṃśakarīranīlaiḥ .. vaṃśaśabdasyāmlānatāhetoralūnatāyāḥ pratipatyarthatvādapaunaruktyam .. ataevaikārthapadamaprayojyamityuktvā karikalabhakarṇāvataṃsādiṣu pratipattiviśeṣakareṣu na doṣa ityāha vāmanaḥ .. iti taṭṭīkāyāṃ mallinātha ..) asya guṇāḥ . śleṣmanāśitvam . kaṣāyatvam . dāhajanakatvañca . iti rājavallabhaḥ .. (yathāha vābhaṭaḥ .
karīramādhmānakaraṃ kaṣāyasvādutiktakam ..
veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ .
vidāhino vātakarāḥ sa kaṣāyā virūkṣaṇāḥ .. iti suśrutaḥ ..)
karīraḥ, puṃ, (kīryate kṣipyate jalamatra kṝśṝpṝkaṭīti īran . uṇāṃ . 4 . 30 .) ghaṭaḥ . iti medinī .. (kīryate dūre nikṣipyate dūrataḥ tyajyate kaṇṭakādibhayāditi yāvat .) marubhūmija uṣṭrapriyaḥ kaṇṭakivṛkṣaḥ . karīla iti bhāṣā ! tatparyāyaḥ . krakaraḥ 2 granthilaḥ 3 . ityamaraḥ . 2 . 4 . 77 .. krakacaḥ 4 . iti taṭṭīkā .. niṣpatrikā 5 kariraḥ 6 gūḍhapatraḥ 7 karakaḥ 8 tīkṣṇakaṇṭakaḥ 9 . asya guṇāḥ . (yathā bhāvaprakāśe .
karīraḥ kaṭukastiktaḥ svedyuṣṇo bhedanaḥ smṛtaḥ .
durnāmakaphavātāmagaraśothavraṇapraṇut ..) ādhmānakāritvam . kaṣāyatvam . kaṭutvam . uṣṇatvam . atiśayakaphakāritvam . śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..
karīrā, strī, (karira + ajādyataṣṭāp . 4 . 1 . 4 . iti ṭāp .) cīrikā . jhiṃjhi pokā iti bhāṣā .. hastidantamūlam . ityuṇādikoṣaḥ ..
karīrikā, strī, (karīramivākṛtirastyasyāḥ . karīra + ṭan + ṭāp ca .) hastidantamūlam . iti trikāṇḍaśeṣaḥ ..
karīrī, strī, (kṝ + īran + gaurāditvāt ṅīṣ .) cīrikā . hastidantamūlam . iti medinī ..
karīṣaḥ, puṃ, klī, (kīryate vikṣipyate iti . kṝtṝbhyāmīṣan . uṇāṃ 4 . 26 . iti kṝ + īṣan .) śuṣkagomayam . ityamaraḥ . 2 . 9 . 51 .. ghūṃṭe iti bhāṣā . tatparyāyaḥ . gogranthiḥ 2 chagaṇaḥ 3 . iti hemacandraḥ .. (yathā, rāmāyaṇe . 2 . 100 . 7 .
dadarśa ca vane tasmin mahataḥ sañcayān kṛtān .
mṛgāṇāṃ mahiṣīṇāñca karīṣaiḥ śītakāraṇāt ..)
karīṣāgniḥ, puṃ, (karīṣe karīṣasthito vā agniḥ .) śuṣkagomayavahniḥ . ghūṃṭera āguna iti bhāṣā . tatparyāyaḥ . chāgaṇaḥ 2 . iti trikāṇḍaśeṣaḥ ..
karuṇaḥ, puṃ, (karoti manaḥ ānukūlyāya . kṛ + kṛ vṛdāribhya unan . uṇāṃ . 3 . 53 . iti unan .) vṛkṣaviśeṣaḥ . karuṇā levura gācha iti bhāṣā . tatphalaguṇaḥ . kaphavāyvāmamedonāśitvam . pittaprakopakatvañca . iti rājavallabhaḥ .. buddhabhedaḥ . iti trikāṇḍaśeṣaḥ .. śṛṅgārādyaṣṭarasāntargatatṛtīyarasaḥ . ityamaraḥ . 1 . 7 . 17 .. tasya lakṣaṇādi . iṣṭanāśādaniṣṭāpteḥ karuṇākhyo raso bhavet . dhīraiḥ kapotavarṇo'yaṃ kathito yamadaivataḥ .. śoko'tra sthāyibhāvaḥ syācchocyamālambanaṃ matam . tasya dāhādikāvasthā bhaveduddīpanaṃ punaḥ .. anubhāvā daivanindā bhūpātakranditādayaḥ . vaivarṇocchvāsaniśvāsastambhapralapanāni ca .. nirvedamohāpasmāravyādhiglānismṛtiśramāḥ . viṣādajaḍatonmādacintādyā vyabhicāriṇaḥ .. śocyaṃ vinaṣṭabandhuprabhṛti . yathā rāghavavilāse . vipine kva jaṭānibandhanaṃ tava cedaṃ kva manoharaṃ vapuḥ . anayorghaṭanā vidheḥ sphuṭaṃ nanu khaḍgena śirīṣakartanam ..
atra rāmavanavāsajanitaśokārtasya daśarathasya daivanindā . evaṃ bandhuviyogavittanāśādāvapi udāhāryam .. paripoṣastu mahābhārate strīparbaṇi boddhavyaḥ . iti sāhityadarpaṇe 3 . 199 .. (sarvajīveṣu dayāvān . yathā bhāgavate . 3 . 27 . 8 .
yadṛcchayopalanabdhe santuṣṭo mitabhug muniḥ .
viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān ..)
karuṇamallī, strī, (karuṇā karuṇāyā arhā mallī .) navamallikā . iti śabdacandrikā ..
karuṇavipralambhaḥ, puṃ, (karuṇayukto vipralambhaḥ .) pūrbarāgādicaturbhedavipralambhaśṛṅgāramadhye vipralambhaviśeṣaḥ . asya lakṣaṇam . yathā sāhityadarpaṇe 3 paricchede 193 .
yūnorekatarasmin gatavati lokāntaraṃ punarlabhye .
vimanāyate yadaikastadā bhavet karuṇavipralambhākhyaḥ .. yathā, kādambaryām . puṇḍarīkamahāśvetāvṛttānte punaralabhye śarīrāntare vā labhye karuṇākhya eva rasaḥ .. kiñcātrākāśasarasvatībhāṣānantarameva śṛṅgāraḥ . saṅgamapratyāśāyāṃ raterudbhāvāt prathamastu karuṇa evatyabhiyuktā manyante yaccātra saṅgamapratyāśānantaramapi bhavato vipralambhaśṛṅgārasya pravāsākhyo bheda eveti kecidāhuḥ tadanye maraṇarūpaviśeṣasambhavāttadbhinnamapi manyante ..
karuṇā, strī, (kṛvṛdāribhya unan .. uṇāṃ . 3 . 53 . iti kṛ + unan . ṭāp ca .) paraduḥkhahānīcchā . tatparyāyaḥ . kāruṇyam 2 ghṛṇā 3 kṛpā 4 dayā 5 anukampā 6 . anukrośaḥ 7 . ityamaraḥ . 1 . 7 . 1 .. śūkaḥ 8 . iti hehacandraḥ (yathā raghuḥ 8 . 67 .
karuṇāvimukhena mṛtyunā haratā tvāṃ vada kiṃ na me hṛtam .. gaṅgānāmaviśeṣaḥ . yathā kāśīkhaṇḍe 29 . 43 .
kūṭasthā karuṇā kāntā kūrmayānā kalāvatī .. karuṇā dayāsvarūpā . iti taṭṭīkā ..)
karuṇāparaḥ, tri, (karuṇā parā yasya karuṇāyāṃ paraḥ anurāgī vā .) dayāparaḥ . tatparyāyaḥ . dayāluḥ 2 kṛpāluḥ 3 sūrataḥ 4 . iti hemacandraḥ ..
karuṇī, strī, (kṛ + unan + ṅīp .) puṣpavṛkṣaviśeṣaḥ . kakarakhiruṇi iti kokaṇe prasiddhā . tatparyāyaḥ . grīṣmapuṣpī 2 raktapuṣpī 3 cāriṇī 4 rājapriyā 5 rājapuṣpī 6 sūkṣmā 7 brahmacāriṇī 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphamārutādhmānaviṣavicchardijantūrdhvaśvāsanāśitvañca . iti rājanirghaṇṭaḥ ..
kareṭaḥ, puṃ, (kare karāṅgulīṣu aṭati utpadyate iti aṭ + ac aluksamāsaḥ .) nakhaḥ . iti trikāṇḍaśeṣaḥ ..
kareṭavyā, strī, (kare aṭaṃ aṭanaṃ vyayatīti . vye + ḍaḥ tataṣṭāp .) dhanacchūpakṣī . iti trikāṇḍaśeṣaḥ ..
kareṭuḥ, puṃ, (ke jale vāyau vā reṭatīti . reṭṛ bhāṣaṇayācanayoḥ + mṛgaṣvāditvāt kuḥ .) pakṣiviśeṣaḥ . karakaṭiyā iti bhāṣā . tatparyāyaḥ . karkareṭuḥ 2 . ityamaraḥ . 2 . 5 . 19 .. karaṭuḥ 3 karkarāṭukaḥ 4 . iti hemacandraḥ ..
kareṇuḥ, puṃ, (kṛhṛbhyāmenuḥ . uṇāṃ . 2 . 1 . iti kṛ + enuḥ . ke mastake reṇuḥ pāṃśuryasya vā . mastake śuṇḍākṛṣṭadhūlīnikṣepaṇāt tathātvam .) hastī . ityamaraḥ . 3 . 3 . 52 .. (yathā māghe 12 . 5 .
utkṣiptagātraḥ sma viḍambayannabhaḥ samutpatiṣyantamagendramuccakaiḥ .
ākuñcitaprohanirūpitakramaṃ kareṇurārohayate niṣādinam ..) karṇikāravṛkṣaḥ . iti viśvaḥ ..
kareṇuḥ, strī, (kṛ + enuḥ .) hastinī . ityamaraḥ . 3 . 3 . 52 .. (yathā rāmāyaṇe 2 . 40 . 29 .
śuśruve cāgrataḥ strīṇāṃ rudatīnāṃ mahāsvanaḥ .
yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare .. asyā dugdhaguṇā yathoktāḥ suśrute .
hastinyāḥ [dugdhaṃ] madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru .
snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam ..)
kareṇubhūḥ, puṃ, (kareṇau kareṇuviṣaye bhavati hastiśāstrapravartanāya prabhavatītyarthaḥ . bhū + kvip .) pālakāpyamuniḥ . iti hemacandraḥ ..
[Page 2,035a]
kareṇusutaḥ, puṃ, (kareṇuśāstrakaraṇāya utpannaḥ sutaḥ .) muniviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (kareṇoḥ sutaḥ . iti vyutpattyā karabhaḥ ..)
kareṇūḥ, puṃ, strī, (kṛ + enūḥ .) hastī . hastinī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
karendukaḥ, puṃ, (kareṇa raśminā dīptyā iti yāvat induriva kāyati śobhate . kai + kaḥ .) bhūtṛṇam . iti rājanirghaṇṭaḥ .. (bhūtṛṇaśabde'sya guṇādayo jñeyāḥ ..)
karevaraḥ, puṃ, (kīryate kṣipyate pāṣāṇaḥ kapibhiriti yāvat karaḥ tasmin vriyate utpadyate .) turaṣkaḥ . iti rājanirghaṇṭaḥ .. śilārasa iti bhāṣā ..
karoṭaṃ, klī, (kaṃ vāyuṃ antarvāyum . roṭate pratihanti ke mastake roṭate dīpyate vā . ruṭ + ac .) śiro'sthi . iti bharato dvirūpakoṣaśca ..
karoṭiḥ, strī, (kena vāyunā antarvāyunā ruṭhyate pratihanyate . ke śirasi roṭate dīpyate śobhate vā . ruṭ + in .) śiro'sthi . ityamaraḥ . 2 . 6 . 69 .. mātāra khuli iti bhāṣā ..
karoṭī, strī, (karoṭa + gaurāditvāt ṅīṣ .) śiro'sthi . iti bharato dvirūpakoṣaśca ..
karka, hāse . sautradhāturayam . iti kavikalpadrumaḥ .. (mvāṃ--paraṃ--akaṃ--seṭ .) karkaśaḥ . iti durgādāsaḥ ..
karkaḥ, puṃ, (karoti ādiṣṭaṃ pālayati kṛdādhārārcikalibhyaḥ kaḥ . uṇāṃ 3 . 40 . iti kaḥ . bahulavacanānna kakārasyet saṃjñā .) śuklāśvaḥ . ityamaraḥ . 2 . 8 . 46 .. kulīraḥ . darpaṇaḥ . (kriyate'sau) ghaṭaḥ . karkaṭarāśiḥ . (kṛṇoti hinasti) agniḥ . itihemacandraḥ śabdaratnāvalī ca .. karkaṭavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karkacirbhiṭī, strī, (karkavat karkarūpā cirbhiṭī vā . karkavarṇā vā cirbhiṭī .) cirbhiṭā . karkaṭībhedaḥ . iti rājanirdhaṇṭaḥ ..
karkaṭaḥ, puṃ, (karka + aṭan pratyayaḥ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . karkaḥ 2 kṣudradhātrī 3 kṣudrāmalakasaṃjñaḥ 4 karkaphalam 5 .. * .. jalajantuviśeṣaḥ . kāṃkaḍā iti bhāṣā . tatparyāyaḥ . karkaṭakaḥ 2 kulīraḥ 3 kulīrakaḥ 4 sadaṃśakaḥ 5 paṅkavāsaḥ 6 tiryaggāmī 7 . (yathāha āryāśaptatī . 322 .
ayamudgṛhītavaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ ..) asya guṇāḥ . sṛṣṭaviṇmūtratvam . bhagnasandhātṛtvam . vāyupittanāśitvacca .. kṛṣṇakarkaṭaguṇāḥ . balakāritvam . īṣaduṣṇatvam . anilāpahatvañca . iti rājanirghaṇṭaḥ .. * .. pakṣiviśeṣaḥ . iti medinī karakaṭiyā iti bhāṣā .. padmakandaḥ . tumbī . iti jaṭādharaḥ .. * .. meṣādidvādaśarāśyantargatacaturtharāśiḥ . sa tu punarvasuśeṣa pādena saha puṣyāśleṣābhyāṃ bhavati . asya devatā kulīrākṛtiḥ . sa tu pṛṣṭhodayaḥ . śvetavarṇaḥ . kaphaprakṛtiḥ . snigdhaḥ . jalacaraḥ . vipravarṇaḥ . uttaradiksvāmī . bahustrīsaṅgaḥ . bahusantānaśca . atra jātasya phalam . kapaṭamanastvaṃ mṛdubhāṣitvaṃ mantritvaṃ apravāsitvaṃ aṛṇitvañca . iti jyotiṣam .. * .. janmakālīnacandrāśritaitadrāśiphalam .
śrutakalāmalanirmalavṛttayaḥ sukṛśagandhajalāśayakelayaḥ .
kila narāstu kulīragate vidhau vasumataḥ sumato'rthilabdhayaḥ .. iti koṣṭhīpradīpaḥ .. ° .. tasyodaye tannāmakalagnaṃ bhavati . tasya gaṇitaprāptaparimāṇaṃ yathā . daśavyaṅgulādhikapañcāṅgulaprabhe kalikātākhyadeśe vartamānonaviṃśāyanāṃśa catvāriṃśadadhikapañcadaṇḍāḥ . iti jyotiṣam .. tatra jātaphalam .
karkilagne samutpanno bhogī sarvajanapriyaḥ ..
miṣṭānnapānabhogī ca jāyate svajanapriyaḥ .. iti koṣṭhīpradīpaḥ .. (nāgaviśeṣaḥ . yathā purāṇam .
ananto vāsukīḥ padmo mahāpadmastu takṣakaḥ .
kulīraḥ karkaṭaḥ śaṅkhaścāṣṭau nāgāḥ prakīrtitāḥ ..)
karkaṭakaḥ, puṃ, (karkaṭa eva svārthe kan .) kulīraḥ .. ityamaraḥ . 1 . 10 . 21 .. (yathāha suśrutaḥ .
kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo'nilāpahaḥ .
śuklaḥ sandhānakṛt sṛṣṭa-vinmūtro'nilapittahā ..)
karkaṭaśṛṅgikā, strī, (karkaṭatulyaṃ śṛṅgaṃ asyāḥ karkaṭa śṛṅgyeva svārthe kan tataṣṭāpi itvam .) karkaṭaśṛṅgīvṛkṣaḥ . iti śabdaratnāvalī ..
(nīlotpalaṃ mṛṇālañca yaṣṭī karkaṭaśṛṅgikā .
gokṣīraiśca dvitīye ca pītvā śāmyati vedanā .. iti indrajāle garbhaśrāvacikitsā ..)
karkaṭaśṛṅgī, strī, (karkaṭasya śṛṅgamiva daṃśakamivetyarthaḥ śṛṅgamagrabhāgo yasyāḥ .) vṛkṣaviśeṣaḥ . kāṃkaḍāśiṅgī iti bhāṣā . tatparyāyaḥ . karkaṭākhyā 2 mahāghoṣā 3 śṛṅgī 4 kulīraśṛṅgī 5 cakrāṅgī 6 kuliṅgī 7 kāsanāśinī 8 . iti ratnamālā .. ghoṣā 9 vanamūrdhajā 10 cakrā 11 śikharī 12 karkaṭāṅgā 13 karkaṭī 14 viṣāṇikā 15 kaulīrā 16 candrāspadā 17 balāṅgā 18 . asyā guṇā . tiktatvam . gurutvam . uṣṇatvam . vāyuhikkātisārakāsaśvāsapittāsranāśitvañca . iti rājanirghaṇṭaḥ ..
karkaṭākhyā, strī (karkaṭasyākhyaiva ākhyā'syāḥ .) karkaṭaśṛṅgīvṛkṣaḥ . iti ratnamālā ..
karkaṭāhvaḥ, puṃ, (karkaṭaṃ āhvayate spardhate kaṇṭakamayatvāt . ā + hve + kaḥ . karkaṭa iti nāmnā āhūyate vā .) vilvavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karkaṭāhvā, strī, (karkaṭāhva + ṭāp .) karkaṭaśṛṅgīvṛkṣaḥ . iti vaidyakam ..
karkaṭiḥ strī, (karaṃ kaṭati prāpnoti . kaṭaḥ + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in . karkaṃ pariṇāme śuklatāṃ aṭati gacchati vā karka + aṭ + in . śakandhvādivat alope sādhuḥ .) karkaṭī . iti śabdaratnāvalī . kāṃkuḍa iti bhāṣā ..
karkaṭinī, strī, (karkaṭākāraḥ astyasyāḥ . karkaṭa + in tato ṅīp .) dāruharidrā . iti rājanirghaṇṭaḥ ..
[Page 2,035c]
karkaṭī, strī, (karkaṃ kaṇṭakaṃ aṭati gacchati . karka + aṭ + in . śakandhvāditvātsādhuḥ tato ṅīṣ . karaṃ kaṭati vā kaṭeḥ in tato ṅīṣ .) śālmaliphalam . iti medinī .. sarpaḥ . iti śabdaratnāvalī .. devadālīlatā . karkaṭaśṛṅgīvṛkṣaḥ . ervāruḥ . vaḍakāṃkuḍ iti bhāṣā . ghoṭikāvṛkṣaḥ . phalalatāviśeṣaḥ . kāṃkuḍ iti bhāṣā .. tatparyāyaḥ . kaṭudalī 2 chardāpanikā 3 pīnasā 4 mūtraphalā 5 trapuṣā 6 hastiparṇī 7 lomaśakāṇḍā 8 mūtralā 9 bahukandā 10 . iti rājanirghaṇṭaḥ .. karkaṭākṣaḥ 11 śāntanuḥ 12 . iti ratnamālā .. cirbhaṭī 13 vālukī 14 ervāruḥ 15 trapuṣī 16 . iti hemacandraḥ .. asyā guṇāḥ . madhuratvam . śītatvam . tiktāyāstu raktapittanāśitvam . kaphadoṣakāritvañca . pakvāyāstu mūtrarodhārtināśitvam . iti rājanirghaṇṭaḥ .. (tathā ca bhāvaprakāśe .
karkaṭī śītalā rūkṣā grāhiṇī madhurā guruḥ .
rucyā pittaharā sāmā pakvā tṛṣṇāgnipittakṛt . asyāḥ pākaprakārastu . tvagvījarahitā prauḍhā gulikākārakhaṇḍitā . talitā sughṛte tapte karkaṭo vā'valehitā .. vipāṇḍukhaṇḍaṃ ghṛtadugdhasārdhaṃ vibhāvitaṃ ballajaśarkarābhyāṃ . kṛtailavāsañca kaduṣṇametat pratikṣaṇaṃ rocanamātanoti ..)
karkaṭuḥ, puṃ, (karka nipātanāt sādhuḥ . karkaṭa + mṛgaṣvāditvāt kuḥ vā .) kareṭupakṣī . iti śabdaratnāvalī .. karakaṭiyā iti bhāṣā ..
karkandhuḥ, puṃ strī, (karkaṃ kaṇṭakaṃ dadhātīti . dhā + nipātanāt kuḥ num ca .) kolivṛkṣaḥ . ityamaraṭīkāyāṃ svāmī .. (vadarīphalam . asya paryāyaguṇā yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 mabhāge ..
puṃsi striyāñca karkandhurvadarī kolamityapi .
phenilaṃ kubalaṃ ghoṭā sauvīraṃ vadaraṃ mahat .
ajapriyā kuhā kolī viṣamobhayakaṇṭakā .. tatra vadaraviśeṣāṇāṃ lakṣaṇāni guṇāśca .
pacyamānaṃ sumadhuraṃ sauvīraṃ vadaraṃ mahat .
sauvīraṃ vadaraṃ śītaṃ bhedanaṃ guruśītalam ..
vṛṃhaṇaṃ pittadāhāsrakṣayatṛṣṇānivāraṇam .
sauvīraṃ laghu sampakvaṃ madhuraṃ kolasucyate ..
kolantu vadaraṃ grāhi rucyasuṣṇañca vātalam .
kaphapittakarañcāpi guru sārakamīritam ..
karkandhuḥ kṣudravadaraṃ kathitaṃ pūrbasūribhiḥ .
amlaṃ syāt kṣudravadaraṃ kaṣāyaṃ madhuraṃ manāk ..
snigdhaṃ guru ca tiktañca vātapittāpahaṃ smṛtam .
śuṣkaṃ bhedyagnikṛtsarvaṃ laghutṛṣṇāklamāsrajit .. kvacit klīve'pi dṛśyate yathā,
karkandhukolavadaramāmaṃ pittakaphāvaham .
pakvaṃ pittānilaharaṃ snigdhaṃ saṃmadhuraṃ saram ..
purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu .
sauvīraṃ vadaraṃ snigdhaṃ madhuraṃ vātapittajit .. iti suśrute sūtrasthāne . 46 adhyāye ..)
[Page 2,036a]
karkandhūḥ, puṃ strī, (karkaṃ kaṇṭakaṃ dadhātīti . dhā +
andū dṛnphū jambū kambūkaphalūkarkandhūdidhiṣu . uṇāṃ--1 . 95 . iti kūḥ nipātanāt sādhuḥ .) vadarīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 36 .. (yathā bhāgavate . 3 . 31 . 2 .
kalanaṃ tvekarātreṇa pañcarātreṇa budbudam .
daśāhena tu karkandhūḥ peśyaṇḍaṃ vā tataḥ param .. karkandhuśabde'syā vivaraṇaṃ jñeyam ..)
karkaraṃ, tri, (karka + aran .) kaṭhinam . iti medinī ..
karkaraṃ, klī, (karkaṃ cūrṇajanakatvena hāsyavat śuklatāprākāśyaṃ rātīti . karka + rā + kaḥ .) cūrṇajanakakṣudrapāṣāṇakhaṇḍam . tatparyāyaḥ . cūrṇakhaṇḍam 2 . iti hārāvalī . kāṃkara ghuṭiṃ ityādi bhāṣā ..
(kinnovarkarakarkaraiḥ priyaśatairākramya vikrīyate .. iti amaruśatake 7 ..)
karkaraḥ, puṃ, (karkaṃ hāsaṃ prativimbaprakāśaṃ rāti . rā + kaḥ . karka + aran vā .) darpaṇaḥ . iti medinī .. (nāgabhedaḥ . iti bhārate 1 . 35 . 16 ..)
karkarāṅgaḥ, puṃ, (karkaratulyaṃ aṅgaṃ yasya .) kālakaṇṭhapakṣī . iti śabdamālā ..
karkarāṭuḥ, puṃ, (karkaṃ hāsaṃ raṭati prakaṭayatīva . raṭa + kuḥ . kuñ vā . ṇijantāt kurvā .) kaṭākṣaḥ . iti jaṭādharaḥ ..
karkarāṭukaḥ, puṃ, (karkaṃ kaṭhinaṃ karkaśamityarthaḥ raṭati rautīti raṭa + ukañ .) karkareṭupakṣī . iti śabdaratnāvalī . karakaṭiyā iti bhāṣā ..
karkarāndhukaḥ, puṃ, (karkaraḥ kaṭhoraḥ andhuḥ . atyantāndhakāratayā durdarśatvāt . saṃjñāyāṃ kan .) andhakūpaḥ . iti trikāṇḍaśeṣaḥ ..
karkarālaḥ, puṃ, klī, (karkaraḥ rūkṣatayā kaṭhinopi alati paryāpnoti . ala + ac .) cūrṇakuntalaḥ . iti hemacandraḥ ..
karkarī, strī, (karkaṃ hāsaṃ hāsyaprakāśavat nirmalamalilaṃ rātīti . rā + kaḥ + gaurāditvāt ṅīṣ .) khalpavāridhānikā . jhārī iti bhāṣā . tatparyāyaḥ . āluḥ 2 galantikā 3 . ityamaraḥ . 2 . 9 . 31 .. aluḥ 4 āruḥ 5 . iti taṭṭīkā ..
karkarīkā, strī, (karkarī + svārthe kan hrasvo na .) karkarī . ityuṇādikoṣaḥ ..
karkareṭaṃ, klī, (karkaṃ karka itiśabdaṃ galehastamādhāya dūrīkuru ityākāraṃ reṭate yatra . reṭ + adhikaraṇe ghañ .) galehastādhānam . galāṭipi iti bhāṣā . tatparyāyaḥ . ardhacandram 2 aṅgulitoraṇam 3 . iti hārāvalī ..
karkareṭuḥ, puṃ, (karkaṃ karketiśabdaṃ vā reṭate bhāṣate rauti ityarthaḥ . reṭ bhāṣaṇe yācane ca + mṛgaṣvā ditvāt sādhuḥ .) kareṭupakṣī . ityamaraḥ . 2 . 5 . 19 . karakaṭiyā iti bhāṣā ..
karkaśaḥ, puṃ, (karkaśabdāt matvarthe lomāditvāt śaḥ .) kāmpilyavṛkṣaḥ . ityamaraḥ . 2 . 4 . 146 . guṃḍā rocanī iti bhāṣā .. (vyavahāro'sya yathā, carake vimāne 8 adhyāye .. karkoḍhakavārtākukarkaśakākamācīkāravallītyādiṣu ..) kāsamardaḥ . ikṣuḥ . (kṛṇoti hinasti śatruṃ kṛñ hiṃsāyāṃ + anyebhyī'pīti vic . kaśati kaśśabde iti pacādyackarcāsau kaśaśceti . kare kaśati vā .) khaḍgaḥ .. iti hemacandraḥ ..
karkaśaḥ, tri, (karkāt lomāditvāt śaḥ . tataḥ prāgvat kṛñādidhātorniṣpāditārthe ca .) sāhasikaḥ . kaṭhoraḥ . (yathā bhāgavate . 3 . 17 . 11 .
kharāśca karkaśaiḥ kṣattaḥ khurairghnanto dharātalam ..) amasṛṇaḥ . (yathā raghau . 3 . 45 .
hareḥ kumāro'pi kumāravikramaḥ suradvipāsphālanakarkaśāṅgulau ..) duṣparśaḥ . ityamaraḥ . 3 . 3 . 216 .. krūraḥ . nirdayaḥ . iti medinī .. (yathā rāmāyaṇe . 5 . 49 . 5 .
tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ ..) kṛpaṇaḥ . iti viśvaḥ ..
karkaśacchadaḥ, puṃ, (karkaśaḥ chadaḥ patraṃ yasya .) paṭolaḥ . iti śabdamālā .. śākoṭavṛkṣaḥ . śeoḍā iti bhāṣā . iti trikāṇḍaśeṣaḥ ..
karkaśacchadā, strī, (karkaśaḥ amasṛṇaśchado yasyāḥ .) kośātakī . jhiṅgāḥ iti bhāṣā . dagdhāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (jhiṅgāke'syā vivaraṇaṃ jñātavyam ..)
karkaśadalaḥ, puṃ, (karkaśaṃ dalaṃ patraṃ asya .) paṭolaḥ . iti ratnamālā ..
karkaśadalā, strī, (karkaśaṃdalaṃ yasyāḥ .) dagdhāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. kośātakī . jhiṅgā iti bhāṣā ..
karkaśavākyaṃ, klī, (karkaśaṃ ca tat vākyañceti .) niṣṭhuravacanam . paruṣā vāk . iti śabdaratnāvalī ..
karkaśā, strī, (karkabdāt lomāditvāt śaḥ tataḥ ṭāp ca .) vṛścikālīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karkaśikā, strī, (karkaśa + saṃjñāyāṃ kan tataṣṭāp ata itvam .) vanakoliḥ . iti ratnamālā ..
karkasāraṃ, klī, (karkaḥ karkaśaḥ kaṭhino vā saktukādiḥ sāro yatra .) karambhakam . dadhisaktuḥ . iti hārāvalī ..
karkāruḥ, puṃ, (karkaṃ hāsyavat śauklyaṃ ṛcchati prāpnotīti . karka + ṛ + bāhulakāt uṇ .) kuṣmāṇḍaḥ . ityamaraḥ . 2 . 4 . 155 .. (asya paryāyo guṇāśca yathā --
kuṣmāṇḍī tu bhṛśaṃ laghvī karkārurapi kīrtitā .
karkārurgrāhiṇī śītā raktapittaharā guruḥ ..
pakvā tiktāgnijananī sakṣārā kaphavātanut .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 me bhāge .. ervāruyogenāsya guṇabhedo'pi dṛśyate . tathāca suśrute sūtrasthāne 46 adhyāye .
ervārukaṃ sakarkāru sampakvaṃ kaphavātakṛt .
sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam ..)
karkārukaḥ, puṃ, (karkaṃ hāsaṃ bhojane hitakāritvāt svādutvācca ānandaṃ arpayatīti . karka + ṛ + ṇic + ukañ . karkaṃ hāsaṃ hitajanakatvāt āhlādakaratvam ṛcchati vā .) kāliṅgavṛkṣaḥ . iti hārāvalī .. (tatphalaguṇā yathā, suśrute sūtrasthāne 46 adhyāye .
trapuṣairvārukarkārukaśīrṇavṛntaprabhṛtīni .
guruviṣṭambhiśītāni svādūni kaphakṛnti ca ..
sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca ..)
karkiḥ, puṃ, (karka + in .) karkaṭarāśiḥ . iti jyotiṣam ..
karketanaṃ, klī puṃ, (karke hāsyādo tanotīti . karke + tan + ac . saptamyā aluk .) ratnaviśeṣaḥ . tadutpattyādi yathā, gāruḍe 75 adhyāyaḥ .. sūta uvāca .
vāyurnakhān daityapatergṛhītvā cikṣepa sampadya vaneṣu hṛṣṭaḥ .
tataḥ prasūtaṃ pavanopapannaṃ karketanaṃ pūjyatamaṃ pṛthivyām ..
varṇena tadrudhirasomamadhuprakāśamātāmrapītadahanojjvalitaṃ vibhāti .
nīlaṃ punaḥ khalasitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena na tadvibhāti ..
snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guravo vicitrāḥ .
trāsavraṇavyādhivivarjitāśca karketanāste paramāḥ pavitrāḥ ..
patreṇa kāñcanamayena tu veṣṭayitvā haste gale'tha ghṛtametadatiprakāśam .
rogapraṇāśanakaraṃ kalināśanañca āyuṣkaraṃ kulakarañca sukhapradañca ..
evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhamalaṃ kṛtaye narā ye .
te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā api te bhavanti .
eke'panahya vikṛtākulanīlabhāsaḥ pramlānarāgalulitāḥ kaluṣā virūpāḥ .
tejo'tidīptikulapuṣṭivihīnavarṇāḥ karketanasya sadṛśaṃ vapurudvahanti ..
karketanaṃ yadi parīkṣitavarṇarūpaṃ pratyagramāsvaradivākarasuprakāśam .
tasyottamasya maṇiśāstravidā mahimnā tulyantumūlyamuditaṃ tulitasya kāyyam .. haste gale'thadhṛtametadatiprakāśamityatra vaptaṃ yadā hutavahe bhavati prakāśamiti pustakāntare pāṭhaḥ ..
karkoṭaḥ, puṃ, (karka + oṭapratyayaḥ .) nāgarājaviśeṣaḥ . iti trikāṇḍaśeṣaḥ ..
karkoṭakaḥ puṃ, (karkaṃ kaṇṭakamayatvāt kaṭhoraṃ aṭati prāpnoti tadrūpatayā kāyati prakāśate . pṛṣodarāditvāt okārādeśe sādhuḥ .) vilvavṛkṣaḥ . (karkoṭa + saṃjñāyāṃ kan .) kadruputtranāgarājaviśeṣaḥ . iti medinī .. (yathā, mahābhārate . 1 . āstīke . 35 . 5 .
airāvatastakṣakaśca karkoṭakadhanañjayau ..) ikṣuḥ . iti rājanirghaṇṭaḥ .. phalalatāviśeṣaḥ .. kāṃkarola iti bhāṣā . tatparyāyaḥ . kilāsaghnaḥ 2 tiktapatraḥ 3 sugandhakaḥ 4 . iti hemacandraḥ .. asya guṇāḥ . śukrakaphapittanāśitvam . rucikāritvañca . iti rājavallabhaḥ .. (tadvat karkoṭakaṃ proktam .. iti suśrute . śūtre . 46 adhyāye .. viśeṣaścāsyairvārukaśabde pradarśitaḥ ..)
karkoṭakī, strī, (karkoṭaka + gaurāditvāt ṅīṣ .) pītaghoṣā vṛkṣaḥ . iti ratnamālā .. (asyāḥ paryāyamāha carakaḥ kalpe 4 adhyāye .
karkoṭakī kaṭuphalā mahājālinireva ca .
dhāmārgavasya paryāyā rājakośātakī yathā .. viśeṣavivaraṇañcāsyā dhāmārgavaśabde jñātavyam .. phalalatāviśeṣaḥ . kāṃkuḍa iti bhāṣā .. etadphalaguṇapākādi uktaṃ vaidyake . yathā --
karkoṭakī phalaṃ kuṣṭhahṛllāsārucināśanam .
śvāsakāsajvarān hanti kaṭupākañca dīpanam ..
īṣadvibhinnamaricaiḥ paripūrṇagarbhaṃ tailena randhitasusaindhavapātayogam .
vāhlīkayuktapayasā vihitābhiṣekaṃ karkoṭakī phalamidaṃ rucikṛttaruṇyam ..)
karkoṭikā, strī, (karkoṭa + svārthe kan tata ṣṭāp ata itvañca .) karkoṭakaḥ . kāṃkarola iti bhāṣā . tatparyāyaḥ . kuṣmāṇḍī 2 karkoṭī 3 . tatphalam kāravellakatulyaguṇam . iti rājanirghaṇṭaḥ ..
karcarikā, strī, kaṃ sukhaṃ yathā tathā caryate upayujyate yadvā kaṃ jalaṃ curyate śūnyīkriyate'tra . ka + car + vā cur + pṛṣodarāt rephādeśe kanādibhiḥ sādhuḥ .) piṣṭakaviśeṣaḥ . iti pākarājeśvaraḥ . kacurī iti bhāṣā ..
karcūraṃ, klī, (karja + kharjūrāditvāt ūraḥ . pṛṣodarāditvāt jakārasya cakāre sādhuḥ .) karvuram . svarṇam . kaccuramapipāṭhaḥ . ityamaraṭīkā ..
karcūraḥ, puṃ, (karja + ūraḥ . pṛṣodarāditvāt sādhuḥ .) vṛkṣaviśeṣaḥ . kacūra iti bhāṣā . tatparyāyaḥ . drāviḍaḥ 2 karśyaḥ 3 durlabhaḥ 4 gandhamūlakaḥ 5 vedhamukhyaḥ 6 gandhasāraḥ 7 jaṭālaḥ 8 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphakāsagalagaṇḍādidoṣanāśitvam . mukhavaiśadyajananatvañca . iti rājanirghaṇṭaḥ .. (yathā carake sūtre 27 adhyāye .
rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ .
karcūraḥ kaphavātaghnaḥ śvāsahikkārśasāṃ hitaḥ ..)
karcūrakaḥ, puṃ, (karcūraṃ svarṇamiva kāyati prakāśate . karcūra + kai + kaḥ . karcūra + svārthe kan vā .) karvūrakaḥ . ityamaraṭīkāyāṃ svāmī . kāṃcā haluda iti bhāṣā ..
karja pīḍe . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ .) karjati . iti durgādāsaḥ ..
karṇ ka bhidi . iti kavikalpadrumaḥ .. (adantacūrāṃ--paraṃ--sakaṃ--seṭ .) karṇayati karṇāpayati . āṅpūrbo'yaṃ śravaṇe . devākarṇaya yena yena sahasā yatyat samāsāditamiti . upasargāttattadarthānāṃ dyotakā eva na tu vācakāḥ . kevaladhātoranekārthatve'vaśyavaktavye upasargapūrbasyāpyanyārtho dhātoreva kalpyate lāghavāt . kvacidupasargā dhātvarthamevānuvartante . tathā ca .
dhātvarthaṃ bādhate kaścit kaścittamanuvartate .
tameva viśinaṣṭyanya upasargagatistridhā .. iti vimtaravṛttiḥ .. krameṇodāharaṇāni . ādatte gṛhṇātītyarthaḥ . prasūyate'tra prasava eva dhātvarthaḥ . praśabdastamevārthaṃ dyotayati . praṇamati prakarṣeṇa namatītyarthaḥ . kecittu anarthako'nyaḥ prayujyate . iti caturthacaraṇaṃ paṭhanti taccintyam . iti durgādāsaḥ ..
karṇaḥ, puṃ, (kīryate kṣipyate . śabdo vāyunā yatra . kirati śabdagrahaṇena manasi sukhaṃ kṣipati dadātītyarthaḥ . kṝśa vikṣepe + kṝvṛjṝsīti nan nicca . uṇāṃ 3 . 10 . yadvā karṇyate ākarṇyate anena . karṇa + karaṇe ap .) śravaṇendriyam . kāṇ iti bhāṣā . tatparyāyaḥ . śabdagrahaḥ 2 śrotram 3 śrutiḥ 4 śravaṇam 5 śravaḥ 6 . ityamaraḥ . 2 . 6 . 94 .. śrautram 7 . iti taṭṭīkā .. vacograhaḥ 8 . iti rājanirghaṇṭaḥ .. (yathā raghaḥ . 1 . 9 .
tadguṇaiḥ karṇamāgatya cāpalāya pracoditaḥ ..) karṇastu śravaṇendriyasya golakaṃ sthānam . tatra śrotramindriyam . tattu karṇaśaskulyavacchinnanabhobhāgaḥ . tasya devatā dik . viṣayaḥ śabdaḥ . iti śrībhāgavatam .. yudhiṣṭhirāgrajaḥ . sa tu kuntyāḥ kanyākāle sūryaurasajātaḥ . etena kāṇīna ityākhyayāpi prasiddhaḥ . asya janmādivivaraṇantu mahābhārate . 1 . 111 adhyāye draṣṭavyaṃ .. tatparyāyaḥ . rādheyaḥ 2 vasuṣeṇaḥ 3 arkanandanaḥ 4 ghaṭotkacāntakaḥ 5 cāmpeśaḥ 6 sūtaputtrakaḥ 7 . iti trikāṇḍaśeṣaḥ .. cāmpādhipaḥ 8 aḍgarāṭ 9 rādhāsutaḥ 10 arkatanayaḥ 11 . iti hemacandraḥ .. aṅgādhipaḥ 12 . iti bhūriprayogaḥ .. (yathā mahābhārate . 1 . sambhavaparbaṇi 111 . 31 .
prāṅnāma tasya kathitaṃ vasuṣeṇa iti kṣitau .
karṇo vaikartaṇaścaiva karmaṇā tena so'bhavat .. ayaṃ hi dātṝṇāmagragaṇyaḥ . asya kimapi nādeyamāsīt . anyairabhedyaṃ sahajamapi svadehakavacaṃ śarīrāt samutkṛtya brāhmaṇarūpadhāriṇe yācamānāya indrāya dattavān tathā upoṣitaṃ dvijarūpadhāriṇaṃ viṣṇuṃ svaputtramāṃsena prīṇayāmāsa . etadvivaraṇantu jaiminibhārate suṣpaṣṭamastyeva . ayaṃ paraśurāmaśiṣyī mahāvīryaḥ bhāratayuddhe duryodhanapakṣāvalambī āsīt . aṣṭhādaśadivasavyāpte bhāratasaṃgrāme bhīṣmadevaḥ senāpatipadamadhiruhya daśāhaṃ yāvat yuddhamakarot . tataḥ śaraśayyāṃ gate tasmin droṇaścaturdināni ayudhyata . etasminneva samaye'yaṃ karṇo'pi svasenāvalamādāya pāṇḍavaiḥ saha yuyudhe . tato gatajīvite droṇe saināpatyamadhirūḍhosau divasadvayaṃ viyudhya kṛṣṇasahāyenārjunena nihata āsīt ..) suvarṇālivṛkṣaḥ . iti medinī .. (dhṛtarāṣṭraśataputtreṣu ekaḥ puttraḥ . yathā mahābhārate 1 . 117 . 3 .
durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca . naukāyāḥ kṣepaṇīviśeṣaḥ . (dāṃḍa iti bhāṣā .. yathā rāmāyaṇe 6 . 23 . 30 .
hatapravīrā vidhvastā nirutsāhā nirudyamā .
senā bhavati saṃgrāme hatakarṇeva naurjale .. karṇaḥ astyasya prāśastyena . arśa ādyac . dīrghakarṇe tri, yathā yajurvede . 2 . 4 . 40 .
khaḍgo vaiśvadevaḥ śvākṛṣṇā karṇo gardabhaḥ ..)
karṇakaṇḍuḥ, puṃ, (karṇasya karṇe vā jāto kaṇḍuḥ .) karṇarogaviśeṣaḥ . tasya nidānam . mārutaḥ kaphasaṃyuktaḥ karṇakaṇḍuṃ karoti ca . iti mādhavakaraḥ ..
(kaphena kaṇḍuḥ pracitena karṇayorbhṛśaṃ bhavet srotasi karṇasaṃjñite .. iti śuśrute uttaratantre 20 adhyāye .. cikitsāsya yathā .
vidhiśca kaphahṛtsarvaḥ karṇakaṇḍumapohati .. iti tatraivottaratantre 21 adhyāye ..)
karṇakīṭī, strī, (karṇesthitaḥ karṇasya bhedakaḥ kṣudraḥ kīṭī kīṭaviśeṣaḥ . yadvā karṇayati bhinatti tādṛśī kīṭī . karṇa + ac . svalpaḥ kīṭaḥ kīṭī svalpārthe ṅīṣ tataḥ karmadhārayaḥ .) kīṭaviśeṣaḥ . kāṇakoṭārīkerṇai ityādi bhāṣā . tatparyāyaḥ . karṇajalaukā 2 śatapadī 3 . itihemacandraḥ .. citrāṅgī 4 . iti rājanirghaṇṭaḥ .. pṛthikā 5 karṇadundubhiḥ 6 . iti śabdamālā ..
karṇakṣveḍaḥ, puṃ, (karṇasya karṇe jātaḥ kṣeḍo vā .) karṇarogaviśeṣaḥ . (tasya lakṣaṇam .
vāyuḥ pittādibhiryukto veṇughoṣopamaṃ svanam .
karoti karṇayoḥ kṣveḍaṃ karṇakṣveḍaḥ sa ucyate .. iti mādhavakaraḥ .. karṇarogaśabde'syāpi vistṛtasanidānacikitsitādikaṃ jñeyam ..)
karṇagūthaṃ, klī, (karṇasya karṇe sthitaṃ karṇajātaṃ vā gūthaṃ malam .) karṇamalam . iti hārāvalī . kāṇera khali iti bhāṣā ..
karṇagūthakaḥ, puṃ, (karṇagūtha + saṃjñāyāṃ kan . karṇagūthamiva kāyati vā . kai + kaḥ .) karṇarogaviśeṣaḥ . tasya nidānam . yathāha mādhavakaraḥ .
pittoṣmaśoṣitaḥ śleṣmā jāyate karṇagūthakaḥ ..
(viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ .. iti suśrute uttaratantre 20 adhyāye .. cikitsāsya vaidyakacakrapāṇisaṃgrahe .. yathā,
kledayitvā tu tailena svedena pravilāpya ca .
śodhayet karṇagūthantu bhiṣak samyak śalākayā ..)
karṇajalūkā, stī, (karṇasya karṇevā jalūkā iva .) karṇakīṭī . iti śabdaratnāvalī ..
karṇajalaukā, strī, (karṇe jalaukeva .) śatapadī . ityamaraḥ . 2 . 5 . 13 ..
karṇajalaukāḥ, [s] strī, (karṇe jalaukā iva .) karṇajalaukā . ityamaraṭīkāyāṃ bharataḥ ..
karṇajāhaṃ, klī, (karṇasya mūlam . tasya pākamūle 5 . 2 . 24 ityādinā jāhac .) karṇamūlam . iti vyākaraṇam ..
karṇajit, puṃ, (karṇaṃ jitavān . karṇa + ji + kvip bhūte vartamāne ca iti bhūte kvip tugāgamaśca .) arjunaḥ . iti hemacandraḥ ..
karṇadarpaṇaḥ, puṃ, (karṇe darpaṇa iva .) tāḍaṅkanāmakarṇabhūṣaṇam . iti trikāṇḍaśeṣaḥ . kāṇataḍkā iti bhāṣā ..
karṇadundubhiḥ, strī, (karṇe karṇābhyantare praviśya dhvanijanakatayā dundubhiriva .) karṇakīṭī . iti śabdamālā ..
karṇadhāraḥ, puṃ, (karṇaṃ dharati dhārayati vā . karṇa + dhṛ + karmaṇyaṇ 3 . 2 . 1 . iti aṇ ṇyantādac vā .) nāvikaḥ . ityamaraḥ . 1 . 10 . 12 .. kāṇḍāri māji ityādi bhāṣā .. (yathā hitopadeśe . 3 . 4 .
yadi na syānnarapatiḥ samyaṅnetā tataḥ prajā .
akarṇadhārā jaladhau viplaveteha nauriva ..)
karṇapālī, strī, (karṇaṃ pālayati svīyaujjvalyena atīva śobhāṃ sampādayatīti . karṇa + pāla + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ . gaurāditvāt ṅīṣ .) karṇāndūḥ . iti hārāvalī . kāṇbālā iti bhāṣā ..
karṇapiśācī, strī, (karṇaṃ svarūpaṃ pinaṣṭīti . karṇa + piś + kvip . karṇapiṭ ajñānaṃ tadācayati nāśayati svarūpadarśanena . tataḥ ā + ci + ṇic ac ṅīṣ ca .) devīviśeṣaḥ . tanmantrādi yaduktaṃ tantrāntare .
karṇāsyekṣaṇalohito vakagato'nantaścikāro vadātītānāgataśabdayuktabhuvaneśī vahnijāyānvitā .
tārādyo manureṣa lakṣajapato vyāsena saṃsevitaḥ sārvajñaṃlabhate'cireṇa niyataṃpaiśācikī bhaktitaḥ .. asyārthaḥ . karṇaḥ svarūpaḥ . āsye ādau īkṣaṇaṃ ikāraḥ . tatyukto lohitaḥ pakāraḥ . vakaḥ śakāraḥ . sa anantayukta ākārayuktaḥ . ci svarūpam . vadātītānāgataṃ svarūpam . tato hrīṃ svāhā . etena oṃ karṇapiśāci vadātītānāgataṃ hrīṃ svāhā .. * .. mantrāntaram .
kaha yugmaṃ kālike ca gṛhṇa yugmaṃ tathaiva ca .
piṇḍaṃ piśāci svāheti nṛpārṇaḥ kathitaḥ priye .. kaha kaha kālike gṛhṇa gṛhṇa piṇḍaṃ piśāci svāhā .. * .. dhyānaṃ yathā .
kṛṣṇāṃ raktavilocanāṃ trinayanāṃ kharbañca lambodarīṃ bandhūkāruṇajihvikāṃ varavarābhīyukkarāmunmukhīm .
dhūmrārcirjaṭīlāṃ kapālavilasatpāṇidvayāṃ cañcalāṃ sarvajñāṃ śavahṛtkṛtādhivasatoṃ paiśācikoṃ tāṃ numaḥ .. atha pūjā .
niśāyāmardharātrau ca hṛdi nyasya piśācikīm .
dagdhamīnaṃ baliṃ dattvā rātrau saṃpūjya saṃjapet .. om karṇapiśāci dagdhamīnabaliṃ gṛhṇa gṛhṇa mama siddhiṃ kuru kuru svāheti dagdhamīnaṃ baliṃ dadyāt .
raktacandanabandhūkajavāpuṣpādikañca yat .
amṛtaṃ kuru deveśi svāheti prokṣayejjalaiḥ ..
pūrbāhṇe kiñcijjaptvā madhyāhne ekabhaktaṃ nirāmiṣaṃ bhuktvā rātrāvapi tat saṃkhyaṃ japet . anyat kiñcinna bhoktavyaṃ tāmbūlādikaṃ vinā . japasya daśāṃśaṃ tarpaṇam . om karṇapiśācīṃ tarpayāmi hrīṃ svāhā . evaṃ krameṇa lakṣamekaṃ puraścaraṇaṃ kṛtvā daśāṃśaṃ homayet . tadabhāve daśāṃśaṃ tarpaṇaṃ kṛtvā varaṃ prārthayet . mūlaṃ raktacandanena likhitvā yantropari iṣṭadevatāṃ pūjayet .. * ..
atha siddhilakṣaṇamucyate . gaganehūṃkārādiśravaṇadīrghāgniśikhārūpasandarśanāt siddhirbhaviṣyatīti jñātvā tathāvidhamācaret .. * ..
mantrāntaram . praṇavaṃ māyā karṇapiśāci me karṇe kathaya hūṃ phaṭ svāhā . iti pradīpatailaṃ pādayordattvā rātrau lakṣaṃ japet . tataḥ sarvajño bhavati . nāsyāḥ pūjā dhyānam .. * .. tathā tāraṃ kāmavījaṃ jayādevī svāhā . asyā api ṛṣyādinyāsāderabhāvaḥ . pūrbaṃ lakṣaṃ japtvā gṛhagodhikāṃ nipātya tadupari jayādevīṃ yathāśakti sampūjya tāvat japet yāvat sā jīvati . tataḥ sidhyati . siddhistu mānasādipraśne kṛte sā āyāti tatastasyāḥ pṛṣṭhe sarvaṃ bhūtabhaviṣyadādikaṃ paśyati . iti kṛṣṇānaṃndakṛtatantrasāraḥ ..
karṇapuṣpaḥ, puṃ, (karṇavat karṇākṛti puṣpaṃ yasya . yadvā karṇabhūṣaṇārhaṃ puṣpaṃ yasya .) moraṭalatā . iti rājanirghaṇṭaḥ ..
karṇapūḥ, [r] strī, (karṇasya sūryaurasajātasya kuntyāḥ prathamaputtrasya pūḥ puram .) karṇarājapuram . tatparyāyaḥ . campā 2 mālinī 3 lomapādapūḥ 4 . iti hemacandraḥ ..
karṇapūraḥ, puṃ, (karṇaṃ pūrayati alaṃkarotīti . karṇa + pūr + upapadekarmaṇyaṇ iti aṇ .) śirīṣavṛkṣaḥ . nīlotpalam . avataṃsaḥ . iti medinī .. (yathā, amaruśatake 1 .
jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasambalito'mbikāyāḥ .
tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ ..) aśokavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karṇapūrakaḥ, puṃ, (karṇaṃ pūrayati avataṃsayati . karṇa + pūra + ṇvul . yadvā karṇapūra svārthe kan . śirīṣa vṛkṣaḥ . nīlotpalam . aśokavṛkṣaḥ . eteṣāṃ sarvaireva kusumaiḥ kāminīnāṃ karṇābharaṇaṃ syāt ato'sya tathātvam .) kadambavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kadambaśabde'sya vivaraṇaṃ jñātavyam ..)
karṇapratināhaḥ, puṃ, (karṇe jātaḥ pratināhaḥ rogaviśeṣaḥ .) karṇarogaviśeṣaḥ . tasya samprāptirūpe .
sakarṇagūtho dravatāṃ yadā gato vilāyito ghrāṇamukhaṃ prapadyate .
tadā sa karṇapratināhasaṃjñito bhaved vikāraḥ śiraso'rdhabhedakṛt .. iti mādhavakaraḥ .. (asya cikitsā yathā --
atha karṇapratīnāhe snehasvedau prayojayet .
tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret .. iti vaidyakacakrapāṇisaṃgrahe karṇarogādhikāraḥ ..)
karṇaphalaḥ, puṃ, (karṇaḥ phalamiva yasya .) matsyaviśeṣaḥ . kāṇali māc iti bhāṣā .. asya guṇaḥ . ajīrṇarogaśleṣmakāritvam . iti rājavallabhaḥ ..
karṇamalaṃ, klī, (karṇasya malaṃ gūtham .) karṇajamalam . tatparyāyaḥ . karṇagūtham 2 . iti hārāvalī ..
karṇamukuraḥ, puṃ, (karṇe mukruraḥ darpaṇa iva .) tāḍaṅkanāmakarṇabhūṣaṇam . iti bhūriprayogaḥ ..
karṇamoṭī, strī, (karṇaṃ karṇopalakṣitarogaviśeṣaṃ mīṭayati nāśayatīti . yadvā karṇaṃ śarīrabhedirogaviśeṣaṃ mīṭayatīti . karṇa + muṭ + in vā ṅīp .) cāmuṇḍādevī . iti hemacandraḥ ..
karṇarogaḥ, puṃ, (karṇasya karṇegataḥ karṇe jāto vā rogaḥ .) śravaṇavyādhiḥ . yathā . atha karṇarogādhikāraḥ . tatra karṇarogāṇāṃ nāmāni saṅkhyāñcāha .
karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca .
karnasrāvaḥ karṇakaṇḍūḥ karṇagūthastathaiva ca ..
pratināho jantukarṇo vidradhirvividhastathā .
karṇapākaḥ pūtikarṇastathaivārśaścaturvidham ..
tathārvudaṃ saptavidhaṃ śophaścāpi caturvidhaḥ .
ete karṇagatā rogā aṣṭāviṃśatirīritāḥ .. * .. teṣu karṇaśūlasya saṃprāptipūrbakaṃ lakṣaṇamāha .
samīraṇaḥ śrotragato'nyathā caran samantataḥ śūlamatīva karṇayoḥ .
karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ ..
anyathācaran pratilomaṃ caran . doṣaiḥ pittakapharaktaiḥ . raktasyāpi rujādikartṛtvena doṣasāmyāt doṣatvameva . yathāsvaṃ yathātmīyanidānaṃ kupitaiḥ athavā yathāsvamiti śūlaviśeṣaṇam . durācaraḥ durupacaraḥ mūrchādyupadravayogāt .. * .. karṇaśūlasyāsādhyatāṃ cāha .
mūrchā dāho jvaraḥ kāśaḥ klamo'tha vamathustathā .
upadravāḥ karṇaśūle bhavantyete mariṣyataḥ .. * .. karṇanādasya lakṣaṇamāha ..
karṇasrotaḥsthite vāte śṛṇoti vividhān svanān .
bherīmṛdaṅgaśaṅkhānāṃ karṇanādaḥ sa ucyate .. * .. bādhiryalakṣaṇamāha .
yadā śabdavaho vāyuḥ srotasāvṛtya tiṣṭhati .
śuddhaśleṣmānvito vāpi bādhiryaṃ tena jāyate .. * .. asādhyabādhiryamāha .
bādhiryaṃ bālavṛddhotthaṃ cirotthañca vivarjayet .. * .. kṣveḍamāha .
vāyuḥpittādibhiryukto veṇughoṣasamasvanam .
karoti karṇayoḥ kṣveḍaṃ karṇakṣveḍaḥ sa ucyate .. kṣveḍaśabdārthaṃ vyanakti . veṇughoṣasamasvanamiti . yata uktam . kṣveḍanaṃ veṇughoṣavaditi . nanu karṇanādakarṇakṣveḍayoḥ ko bhedaḥ . ucyate . karṇanādaḥ kevalena vātena janyate tatra nānāśabdāṃśca śṛṇoti . karṇakṣveḍastu pittādiyuktena vātena janyate tatra niyamena veṇughoṣamiva śṛṇotīti bhedaḥ .. * .. karṇasrāvamāha .
śiro'bhighātādathavā nimajjato jalaprapākādathavāpi vidradheḥ .
sravedvipūyaṃ śravaṇo'nilāditaḥ sa karṇasaṃsrāva iti prakīrtitaḥ .. pūyamityupalakṣaṇaṃ jalaṃ rasañca srāvayet .. śravaṇaśabdaḥ puṃliṅgo'pyasti .. * .. karṇakaṇḍūmāha .
mārutaḥ kaphasaṃyuktaḥ karṇe kaṇḍūṃ karoti hi .. * .. karṇagūthamāha .
pittoṣmaśoṣitaḥ śleṣmā kurute karṇagūthakam .. karṇe gūthaṃ yasmāt sa karṇagūthavyādhiḥ .. * .. pratināhamāha .
sa karṇagūtho dravatāṃ yadā gato vilāpito ghrāṇamukhaṃ prapadyate .
tadā sa karṇapratināhasaṃjñito bhavedvikāraḥ śiraso'rdhabhedakṛt .. ghrāṇañca mukhañca ekatvaṃ dvande . śiraso'rdhabhedakṛt ardhāvabhedakākhyaśirorogakṛt .. * .. kṛmikarṇamāha .
yadā tu mūrchatyathavātra jantavaḥ sṛjatyapatyānyathavāpi makṣikāḥ .
tadañjanatvāt śravaṇo nirudhyate bhiṣagbhirādyaiḥ kṛmikarṇako gadaḥ .. tadañjaṇatvāt kṛmilakṣaṇatvāt .. śravaṇe kṛmikarṇako gado nirudhyata ityanvayaḥ .. * .. pataṅgādiṣu karṇapraviṣṭeṣu lakṣaṇamāha .
pataṅgāḥ śatapadyaśca karṇaśrotraṃ praviśya hi .
aratiṃ vyākulatvañca bhṛśaṃ kurvanti vedanām ..
karṇo nistudyate tasya tathā pharapharāyate .
koṭe carati ruk tīvrā nisyande mandavedanā .. nisyande niścale .. * .. dvividhakarṇavidradhimāha .
kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto'karaḥ punaḥ .
saraktapītāruṇamasramāsravet pratodadhūmāyanadāhacoṣavān .. kṣataprabhavoghātaprabhavaśca tayorathāgantujatvādaikyam .. asraṃ āsrāvamityarthaḥ .. * .. karṇapākamāha .
karṇapākastu pittena kothavikledakṛdbhavet . kothaḥ pūtibhāvaḥ . kleda ārdratā .. * .. pūtikarṇamāha .
karṇavidradhipākādvā sakarṇo vāripūraṇāt .
pūyaṃ sravati yat pūtiṃ sa jñeyaḥ pūtikarṇakaḥ .. * .. karṇasrāvādbhedārthamāha . pūtanti niyamena pūti yathā syādevaṃ sravati .. * .. karṇagatānāṃ śothārvudārśasāṃ lakṣaṇānyāha .
karṇaśothārvudārśāṃsi jānīyāduktalakṣaṇaiḥ .. kaṇaśothāśca catvāro vātapittakapharaktajāḥ . evamarśo'pi caturvidham . anyeṣāṃ śothānāmarśasāñcātrāsambhava ādhāraprabhāvāt .. arvudaṃ saptavidham . vātapittakapharaktamāṃsamedaḥsirājam .. ete karṇarogā aṣṭāviṃśatiḥ suśrutoktā uktāḥ .. * .. idānīṃ carakoktakarṇarogacatuṣṭayaṃ vātapittakaphasannipātakṛtamāha . tatra vātajamāha .
nādo'tiruk karṇatale tu śothaḥ srāvastanuścāsravaṇañca vātāt .. * .. pittajamāha .
śothaḥ sarāgo daraṇaṃ vidāhaḥ sapūtipītasravaṇañca pittāt .. * .. kaphajamāha .
vaisrutya kaṇḍūsthiraśothaśuklasnigdhastvatisvalparujaḥ kaphācca .. vaisrutyaṃ anyathā srāvaṇam .. * .. tridoṣajamāha .
sarvāṇi rūpāṇi ca sannipātāt srāvaśca tatrādhikadoṣavarṇaḥ .. * .. karṇapālyāḥ sakarṇāvayavatvāt tadvikāramapyatraivāha . tatra sanidānaṃ paripoṭakalakṣaṇamāha ..
saukumāryāt cirotsṛṣṭe sahasaivātivardhite .
karṇaśotho bhavet pālyāṃ sarujaḥ paripoṭavān ..
kṛṣṇāruṇānibhaḥ stabdhaḥ savātāt paripoṭakaḥ .. * .. utpātamāha .
gurvābharaṇasaṃyogāt tāḍanāt gharṣaṇādapi .
śothaḥ pālyāṃ bhavet srāvo dāhapākarujānvitaḥ ..
rakte vā raktapittābhyāmutpātaḥ sa gadaḥ smṛtaḥ .. * .. unmanthakamāha .
karṇaṃ balādvardhayataḥ pālyāṃ vāyuḥ prakupyati .
kaphaṃ saṃgṛhya kurute śothastabdhamavedanam ..
unmanthakaḥ sakaṇḍūko vikāraḥ kaphavātajaḥ . avedanaṃ īṣadvedanam .. * .. duḥkhavardhanamāha .
saṃvardhyamāne durviddhe kaṇḍūdāharujānvitaḥ .
śotho bhavati pākaśca tridoṣo duḥkhavardhanaḥ .. saṃvardhyamāne durviddhe karṇa iti śeṣaḥ .. * .. parilehinamāha .
kaphāsṛk kṛmayaḥ kruddhāḥ sarṣapābhā visāriṇaḥ .
kurvanti piḍakāṃ pālyāṃ kaṇḍūdāhasamanvitām ..
kaphāsṛkkṛmisambhūtaḥ sa visarpānvitastataḥ .
lihyāt saśaskulīṃ pālīṃ parilehī sa ca smṛtaḥ .. sa pīḍakātmakaḥ parilehisaṃjño gadaḥ . lihyāt nirmāṃsīkuryāt .. * .. atha karṇarogāṇāṃ cikitsā .
karṇaśūle karṇanāde bādhirye kṣveḍa eva ca ..
caturṣvapi ca rogeṣu sāmānyaṃ meṣajaṃ smṛtam .
śṛḍgaverañca madhu ca saindhavaṃ tailameva ca .
kaduṣṇaṃ karṇayordhāryametat syādvedanāpaham .. 1 ..
laśunārdrakaśigrūṇāṃ vāruṇyā mūlakasya ca .
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe .. vāruṇī varuṇaḥ .. 2 ..
arkāṅkurānamlapiṣṭān satailān lavaṇānvitān .
sannidadhyāt sudhākāṇḍe korite mṛtayāvṛte ..
puṭapākakramasvinnaṃ pīḍayedārasāgamāt .
sukhoṣṇaṃ tadrasaṃ karṇeprakṣipecchūlaśāntaye .. 3 ..
arkasya patraṃ pariṇāmapītamājyena liptaṃ śikhiyogataptam .
āpīḍya tasyāmbusukhoṣṇameva karṇe niṣiktaṃ harate'tiśūlam .. 4 ..
tīvraśūlāture karṇe saśabde kledavāhini .
chāgamūtraṃ praśaṃsanti koṣṇaṃ saindhavasaṃyutam .. 5 ..
tailaṃ śyoṇākamūlena mande'gnau vidhinā śṛtam .
haredāśu tridoṣotthaṃ karṇaśūlaṃ prapūraṇāt .. 6 ..
hiṅgusaindhavaśuṇṭhībhistailaṃ sarṣapasambhavam .
vipakvaṃ harate'vaśyaṃ karṇaśūlaṃ prapūraṇāt .. 7 ..
karṇaśūle karṇanāde bādhirye kṣveḍa eva ca .
pūraṇaṃ kaṭutailena hitaṃ vātaghnamauṣadham .. 8 ..
śikharīkṣārajavārā tatkṛtakalkena sādhitaṃ tailam .
apaharati karṇanādaṃ bādhiryañcāpi pūraṇataḥ .. śikharī apāmārgaḥ .. 9 ..
gavāṃ mūtreṇa vilvāni piṣṭvā tailaṃ vipācayet .
sajalañca sadugdhañca tadbādhiryaharaṃ param .. kṣīramātraṃ grāhyam . vilvatailam .. 10 ..
karṇasrāve pūtikarṇe tathaiva kṛmikarṇake .
sāmānyaṃ karma kurvīta yogān vaiśeṣikānapi .. 11 ..
svarjikācūrṇasaṃyuktavījapūrarasaṃ kṣipet .
karṇasrāvarujā dāhāstena naśyantyasaṃśayam .. 12 ..
āmrajambūprabālānāṃ madhukasya vaṭasya ca .
emistu sādhitaṃ tailaṃ pūtikarṇagadaṃ haret .. 13 ..
jātīpatrarase tailaṃ vipakvaṃ pūtikarṇajit .. 14 ..
sṛṣṭaṃ rasāñjanaṃ nāryāḥ kṣīraṃkṣaudreṇa saṃyutam .
praśasyate cirotthe tat sasrāve pūtikarṇake .. 15 ..
kuṣṭhahiṅguvacādāruśatāhvāviśvasaindhavaiḥ .
pūtikarṇāpahaṃ tailaṃ vastamūtreṇa sādhitam .. kuṣṭhāditailam .. 16 ..
śambūkasya tu māṃsena kaṭutailaṃ vipācayet .
tasya pūraṇamātreṇa karṇanāḍī praśāmyati .. śambūkādyaṃ tailam .. 17 ..
cūrṇena gandhakaśilārajanībhavena muṣṭyaṃśakena kaṭutailapalāṣṭake tu .
dhattūrapatrarasatulyamidaṃ vipakvaṃ nāḍīṃ jayeccirabhavāmapi karṇajātām .. muṣṭiḥ palam . niśā tailam .. 18 ..
kṛmikarṇavināśāya kṛmighnīṃ kārayet kriyām .
vārtākudhūmaśca hitaḥ sārṣapasneha eva ca .. 19 ..
pūraṇaṃ haritālena gavyamūtrayutena ca .
dhūpane karṇadaurgandhe gugguluḥ śreṣṭha ucyate .. 20 ..
cikitsā karṇaśothānāṃ tathā karṇārśasāmapi .
karṇārvudānāṃ kurvīta śothārśo'rvudavadbhiṣak .. * .. atha karṇapālīvikārāṇāṃ cikitsā .
pālīsaṃśoṣaṇe kuryāt vātakarṇarujakriyām .
svedayetyatnatastāñca svinnāṃ saṃvardhayettilaiḥ .. 1 ..
śatāvarīvājigandhāpayasyairaṇḍavījakaiḥ .
tailaṃ vipakvaṃ sakṣīraṃ pālīṃ saṃvardhayet sukham .. payasyatra kṣīrakākolī . śatāvarītailam .. 2 ..
jīvanīyasya kalkena tailaṃ dugdhena pācayet .
cikitsettena tailena hatāsraṃ paripoṭakam .. 3 ..
śītalepairjalaukābhirutpātaṃ samupācaret .. 4 ..
halinīsurasābhyāñca godhākaṅkavasānvitam .
tailaṃ vipakvamabhyaṅgādunmanthaṃ nāśayeddhruvam .. 5 ..
duḥkhavardhanakaṃ siktvā jamvvāmravilvapatrajaiḥ .
kvāthaistailena susnigdhaṃ taccūrṇaiścāvadhūnayet ..
bahuśo gomayaistaptaiḥ sveditaṃ parilepitam .
ghanasāraiḥ samālimpedajāmūtreṇa kalkitaiḥ .. 6 .. iti karṇarogādhikāraḥ . iti bhāvaprakāśaḥ .. * ..
(pratiśyāyajalakrīḍākarṇakaṇḍūyanairmarut .
mithyāyogena śabdasya kupito'nyaiśca kopanaiḥ ..
prāpya śrotraśirāḥ kuryācchūlaṃ srotasi vegavat .
ardhāvabhedakaṃ stambhaṃ śiśirānabhinandanam ..
cirācca pākaṃ pakvantu lasikāmalpaśaḥ sravet .
śrotraṃ śūnyamakasmācca syāt sañcāravicāravat ..
śūlaṃ pittāt sadāhoṣā śītecchāśvayathuṃ jvaram .
āśupākaṃ prapakvañca sa pītalasikāsrutiḥ ..
sā lasīkāspṛśedyadyattattatpākamupaiti ca .
kaphācchirohanugrīvā gauravaṃ mandatārujaḥ ..
kaṇḍūḥ śvayathuruṣṇecchā pākāt śvetadhanāsrutiḥ .
karoti śravaṇe śūlamabhighātādidūṣitam ..
raktaṃ pittasamānārti kiñcidvādhikalakṣaṇam .
śūlaṃ samuditairdoṣaiḥ saśophajvaratīvraruk ..
paryāyāduṣṇaśītecchaṃ jāyate śrutijāḍyavat .
pakvaṃ sitāsitāraktaghanapūya pravāhi ca ..
śabdavāhiśirāsaṃsthe śṛṇoti pavane muhuḥ .
nādānakasmādvividhān karṇanādaṃ vadanti tam ..
śleṣmaṇānugato vāyurnādo vā samupekṣetaḥ .
uccaiḥ kṛcchrācchrutiṃ kuryādvadhiratvaṃ krameṇa ca ..
vātena śoṣitaḥ śleṣmā sroto limpettato bhavet .
rumgauravaṃ pidhānañca sapratīnāha saṃjñitaḥ ..
kaṇḍūśophau kaphāt śrotre sthirau tatsaṃjñayā smṛtau .
kapho vidagdhaḥ pittena sarujaṃ nīrujantvapi .
ghanapūti bahukledaṃ kurute pūtikarṇakam .
vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajāṃ rujam ..
khādanto jantavaḥ kuryustīvrāṃ sakrimikarṇakaḥ .
śrotrakaṇḍūyanājjāte kṣate syāt pūrbalakṣaṇaḥ ..
vidradhiḥ pūrbavaccānyaḥ śopho'rśo'rvudamīritam .
teṣuruk pūtikarṇatvaṃ badhiratvañca bādhate ..
garbhe'nilātsaṅkucitā śaskulīkucikarṇakaḥ .
eko nīruganeko vā garbhe māṃsāṅkuraḥ sthiraḥ ..
pippalī pippalīmānaḥ sannipātādvidārikā .
savarṇaḥ sarujastabdhaḥ śvayathuḥ sa upekṣitaḥ ..
kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati .
saṅkocayati rūḍhā ca sā dhruvaṃ karṇaśaskulī ..
śirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam .
kṛśā dṛḍhā ca tantrīvat pālīvātena tantrikā ..
sukumāre cirotsargāt sahasaiva pravardhite .
karṇa śophaḥ sarukpālyāmaruṇaḥ paripoṭavān ..
paripoṭaḥ sapavanādutpātaḥ pittaśoṇitāt .
gurvābharaṇabhārādyaiḥ śyāvo rugdāha pākavān ..
śvayathuḥ sphoṭapiṭakā rāgoṣākledasaṃyutaḥ .
pālyāṃ śopho'nilakaphāt sarvato nirvyathaḥsthiraḥ ..
stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ .
durviddhe vardhite karṇesakaṇḍūdāhapākaruk ..
śvayathuḥ sannipātotthaḥ sa nāmnā duḥkhavardhanaḥ .
kaphāsṛk krimijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ ..
lehyākhyāḥ piṭikāstāhi lihyuḥ pālīmupekṣitāḥ .
pippalī sarvajaṃ śūlaṃ vidārīkucikarṇakaḥ ..
eṣāmasādhyā yāpyaikā tantrikānyāstu sādhayet .
pañcaviṃśatirityuktāḥ karṇarogavibhāgataḥ .. ityuttarasthāne saptadaśe'dhyāye vābhaṭenoktam .. * .. asya cikitsā tenoktāṣṭādaśe'dhyāye, yathā --
karṇaśūle pavanaje pibedrātrau rasāśitaḥ .
vātaghnasādhitaṃ sarpiḥ karṇaṃ svinnañca pūrayet ..
patrāṇāṃ pṛthagaśvatthavilvārkairaṇḍajanmanām .
tailasindhūtthadigdhānāṃ svinnānāṃ puṭapākataḥ ..
rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi .
gaṇe vātahare'mleṣu mūtreṣu ca vipācitaḥ ..
mahāsneho drutaṃ hanti sutīvrāmapi vedanām .
mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt ..
tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ .
yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt ..
vātabyādhi pratiśyāya vihitaṃ hitamatra ca .
varjayecchirasā snānaṃ śītāmbhaḥpānamahnyapi ..
pittaśūle sitāyuktaṃ ghṛtasnigdhaṃ virecayet .
drākṣāyaṣṭiśṛtaṃ stanyaṃ śasyate karṇapūraṇam ..
yaṣṭyanantā himośīrakākolīrodhrajīvakaiḥ .
mṛṇālaviṣamañjiṣṭhāsārivābhiśca sādhayet ..
yaṣṭīmadhurasaprasthaṃ kṣīradviprasthasaṃyutam .
tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam ..
nihanti śūladāhoṣāḥ kevalaṃ kṣaudrameva vā .
yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ ..
vāmayet pippalīsiddhasarpiḥ snigdhaṃ kaphodbhave .
dhūmanāvanagaṇḍūṣasvedān kuryāt kaphāpahān ..
laśunārdrakaśigrūṇāṃ surulyā mūlakasya ca .
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe ..
arkāṅkurānamlapiṣṭāṃstailāktāṃllavaṇānvitān .
sannidhāya snuhīkāṇḍe korite tacchadāvṛtān ..
svedayet puṭapākena sa rasaḥ śūlajitparam .
rasena vījapūrasya kapitthasya ca pūrayet ..
sūktena pūrayitvā vā phenenānvavacūrṇayet .
ajā'vimūtravaṃśatvak siddhaṃ tailañca pūraṇam ..
siddhaṃ vā sārṣapaṃ tailaṃ hiṅgutumbarunāgaraiḥ .
raktajepittavat kāryaṃ śirāñcāśu vimokṣayet ..
pakve pūyavahe karṇe dhūmagaṇḍūṣanāvanam .
yuñjyānnāḍī vidhānañca duṣṭavraṇaharañca yat ..
srotaḥ pramṛjya digdhantu dvau kālau picuvartibhiḥ .
pūrayeddhūpayitvā tu mākṣikeṇa prapūrayet ..
surasādigaṇakvāthaphāṇitāktāñca yojayet .
picuvartisusūkṣmaiśca taccūrṇairavacūrṇayet ..
śūlakledagurutvānāṃ vidhireṣanivartakaḥ .
priyaṅga madhukāmbaṣṭhā dhātakyutpalaparṇibhiḥ ..
mañjiṣṭhalodhralākṣābhiḥ kapitthasya rasena ca .
pacettailaṃ tadāsrāvaṃ nigṛhṇātyāśu pūraṇāt ..
nādabādhiryayoḥ kuryādvātaśūloktamauṣadham .
śleṣmānubandhe śleṣmāṇaṃ prāgjayedvamanādibhiḥ ..
eraṇḍaśigruvaruṇamūlakāt patraje rase .
caturguṇe pacettailaṃ kṣīre cāṣṭaguṇonmite ..
yaṣṭyāhvākṣīrakākolīkalkayuktaṃ nihanti tat .
nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ ..
pakvaṃ pratividhāhiṅgumiṣitvak svarjikoṣaṇaiḥ .
sasūktaiḥ pūraṇāttailaṃ ruksrāvaśrutinādanut ..
karṇanāde hitaṃ talaṃ sarṣapotthañca pūraṇe .
śuṣkamūlakakhaṇḍānāṃ kṣāro hiṅgumahauṣadham ..
śatapuṣpāvacākuṣṭhadāruśigrurasāñjanam .
sauvarcalayavakṣārasvarjikaudbhidasaindhavam ..
bhūrjagranthiviḍaṃ mustā madhusūktaṃ caturguṇam .
mātuluṅgarasastadvat kadalīsvarasaścataiḥ ..
pakvaṃ tailaṃ jayatyāśu sukṛcchrānapi pūraṇāt .
kaṇḍūṃ kledañca bādhiryaṃ pūtikarṇañca rukkrimīn ..
kṣāratailamidaṃ śreṣṭhaṃ mukhadantāmayeṣu ca .
atha suptāvivasyātāṃ karṇau raktaṃ harettataḥ ..
saśophakledayormandasrutervamanamācaret .
bādhiryaṃ varjayedbālavṛddhayościrajañca yat ..
pratināhe parikledya snehasvedairviśodhayet .
karṇaśodhanakenānu karṇau tailasya pūrayet ..
sasūktasaindhavamadhormātuluṅgarasasya vā .
śodhanādrūkṣatotpattaughṛtamaṇḍasya pūraṇam ..
kramo'yaṃ malapūrṇe'pi karṇe kaṇḍvāṃ kaphāpaham .
nasyāditadvacchophe'pi kaṭūṣṇaiścātra lepanam ..
karṇasrāvoditaṃ kuryāt pūtikṛmiṇakarṇayoḥ .
pūraṇaṃ kaṭutailena viśeṣāt kṛmikarṇake ..
vamipūrbāhitākarṇa vidradhauvidradhikriyā .
pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau ..
arśo'rbudeṣu nāsāvadāmākarṇavidārikā .
karṇavidradhivatsādhyā yathā doṣodayena ca ..
pālīśoṣe'nilaśrotraśūlavannasya lepanam .
svedañca kuryāt svinnāñca pālīmudvartayettilaiḥ ..
priyālavījayaṣṭyāhvahayagandhā yavānvitaiḥ .
tataḥ puṣṭikaraiḥ snehairabhyaṅgaṃ nityamācaret ..
śatāvarī vājigandhā payasyairaṇḍajīvakaiḥ .
tailaṃ vipakvaṃ sakṣīraṃ pālīnāṃ puṣṭikṛtparam ..
kalkena jīvanīyena tailaṃ payasi pācitam .
ānūpamāṃsakvāthe ca pālīpoṣaṇa vardhanam ..
pālīṃ chittvātisaṃkṣīṇāṃ śeṣāṃ sandhāya poṣayet .
yāpyaivaṃ tantrikākhyāpi paripāṭe'pyayaṃ vidhiḥ ..
utpāte śītalairlepo jalauko hṛtaśoṇite .
jamvvāmrapallavabalāyaṣṭīrodhratilotpalaiḥ ..
sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ sasārivaiḥ .
siddhamabhyañjanaṃ tailaṃ visarpoktaghṛtāni ca ..
unmanthe'bhyañjanaṃ tailaṃ godhākarkavasānvitam .
tālapatrāśvagandhārkavākūcītilasaindhavaiḥ ..
surasālāṅgalībhyāñca siddhaṃ tīkṣṇañca nāvanam durviddhe'śmantajamvvāmrapatrakvāthena secitam ..
tailena pālīṃ svabhyaktāṃ suślakṣṇairapi cūrṇayet .
cūrṇairmadhukamañjiṣṭhā prapuṇḍrāhvaniśodbhavaiḥ ..
lākṣābiḍaṅgasiddhañca tailamabhyañjane hitam .
svinnāṃ gomayajaiḥ piṇḍairbahuśaḥ parilehikām ..
viḍaṅgasārairālimpedurabhrīmūtrakalkitaiḥ .
kauṭajeṅgudakārañjavījaśamyākavalkalaiḥ ..
athavāmyañjane tairvā kaṭutailaṃ vipācayet .
sanimbapatramaricamadanairlehikāvraṇe ..
cchinnantu karṇaṃ śuddhasya bandhamālocya yaugikam .
śuddhāsraṃ lāgayellagne sadyaśchinne viśodhanam ..
atha grathitvā keśāntaṃ kṛtvā chedanalekhanam .
niveśya sandhiṃ suṣamaṃ na nimnaṃ na samunnatam ..
abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam .
sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇairavākiran ..
śoṇitasthāpanairbraṇyamācārañcādiśettataḥ .
saptāhādāmatailāktaṃ śanairapanayet picum ..
surūḍhaṃ jātaromāṇaṃ śliṣṭasandhisamasthiram .
suvarṣmāṇaṃ surāgañca śanaiḥ karṇaṃ vivardhayet ..
jalaśūkaḥ svayaṃ guptā rajanyau vṛhatīdvayam .
aśvagandhā balā hastipippalī gaurasarṣapāḥ ..
mūlaṃ kośātakāśvaghnarūpikā saptaparṇajam .
chucchundarī kālamṛtā gṛhaṃ madhukarīkṛtam ..
jantukā jalajanmā ca tathā śāvarakandakam .
ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam ..
hastyaśvamūtreṇa parabhabhyaṅgāt karṇavardhanam .
atha kuryādvayasthasya chinnāṃ śuddhasya nāsikām ..
chindyānnāsāsamaṃ patraṃ tattulyañca kapolataḥ .
tvaṅmāṃsaṃ nāsikāsanne rakṣaṃstattanutāṃ nayet ..
sīvyedgaṇḍaṃ tataḥ sūcyā sevinyā picuyuktayā .
nāsācchede ca likhite parivartyoparitvacam ..
kapolabandhaṃ sandadhyāt sīvyennāsāñca yatnataḥ .
nāḍībhyāmutkṣipedantaḥ sukhocchvāsapravṛttaye ..
āmatailena siktvā tu pataṅgamadhukāñjanaiḥ .
śoṇitasthāpanaiścānyaiḥ suślakṣṇairavacūrṇayet ..
tato madhughṛtābhyaktaṃ baddhvācārikamādiśet .
jñātvāvasthāntaraṃ kuryāt sadyo vraṇavidhintataḥ ..
chindyādrūḍhe'dhikaṃ māṃsaṃ nāsopānte ca carmavat .
sīvyettataśca suślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ ..
niveśite yathānyāsaṃ sadyaśchede'pyayaṃ vidhiḥ .
nāḍīyogādvinauṣṭhasya nāsāsandhānavadvidhiḥ .. iti vābhaṭe uttarasthāne 18 adhyāyaḥ .. * ..
sāmānyaṃ karṇarogeṣu ghṛtapānaṃ rasāyanam .
avyāyāmo 'śiraḥsnānaṃ brahmacaryamakatthanam ..
karṇaśūle praṇāde ca bādhiryakṣveḍayorapi .
caturṇāmapi rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ ..
snigdhaṃ vātaharaiḥ svedairnaraṃ snehavirecitam .
nārḍīsvedairupacaret piṇḍasvedaistathaiva ca ..
vilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ .
vastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ ..
āranālaḥ śṛtairebhirnāḍīsvedaḥ prayojitaḥ .
kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati ..
mīnakukkuṭalāvānāṃ māṃsajaiḥ payasāpi vā .
piṇḍaiḥ svedañca kurvīta karṇaśūlanivāraṇam .
aśvatthapatrakhallaṃ vā vidhāya bahupatrakam .
talāktamastasampūrṇaṃ nidadhyācchravaṇopari ..
yattailaṃ cyavate tasmāt khallādaṅgārasādhitāt .
tatprāptaṃ śravaṇasnotaḥ sadyo gṛhṇāti vedanām ..
kṣaumaguggulvagurubhiḥ saghṛtairdhūpayecca tam .
bhaktopari hitaṃ sarpirvastikarma ca pūjitam ..
niranno niśi tatmarpiḥ pītvopari payaḥ pibet .
mūrdhavastiṣu nasye ca mastiṣke pariṣecane ..
śatapākaṃ balātailaṃ praśastañcāpi bhojane .
kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca ..
vipacet kukkuṭavasāṃ karṇayostatprapūraṇam .
taṇḍulīyakamūlāni phalamaṅgoṭhajantathā ..
ahiṃsrākendrakāmūlaṃ saralaṃ devadāru ca .
lasunaṃ śṛṅgaverañca tathā vaṃśāvalekhanam ..
kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham .
vedanāyāḥ praśāntyarthaṃ hitaṃ tatkarṇapūraṇam ..
lasunārdrakaśigrūnāṃ muruṅgyā mūlakasya ca .
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe ..
śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailameva ca .
kaduṣṇaṃ karṇayordeyametadvā vedanāpaham ..
vaṃśāvalekhasaṃyukte mūtre cājāvike bhiṣak .
sarpiḥ pacettena karṇaṃ pūrayet karṇaśūlinaḥ ..
mahataḥ pañcamūlasya kāṇḍamaṣṭādaśāṅgulam .
kṣaumeṇāveṣṭya saṃsicya tailenādīpayettataḥ ..
yattailaṃ cyavate tebhyo ghṛtebhyo bhājanopari .
jñeyaṃ taddīpikātailaṃ sadyo gṛhnāti vedanām ..
kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale .
matimāndīpikātailaṃ karṇaśūlanivarhaṇam ..
arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān .
sannidadhyāt snuhīkāṇḍe korite tacchadāvṛte ..
puṭapākakramasvinnān pīḍayedārasāgamāt .
sukhoṣṇaṃ tadrasaṃ karṇe dāpayecchūlaśāntaye ..
kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ .
sukhoṣṇaiḥ pūrayet karṇaṃ tacchūlavinivṛttaye ..
karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ .
samudraphenacūrṇena yuktvā vāpyavacūrṇayet ..
aṣṭānāmiha mūtrāṇāṃ mūtreṇānyatamena vā .
koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye ..
mūtreṣvamleṣu vātaghne gaṇe ca kvathite bhiṣak .
paceccaturvidhaṃ snehaṃ pūraṇaṃ taccakarṇayoḥ ..
etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute .
kākolyādau daśakṣīraṃ tiktañcātra hitaṃ haviḥ ..
kṣīravṛkṣaprabāleṣu madhuke candane tathā .
kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ ..
iṅgudīsarṣapasnehau sakaphe pūraṇe hitau .
tiktauṣadhānāṃ yūṣāśca svedāśca kaphanāśanāḥ ..
surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi .
mātulūṅgarasaḥ śuktaṃ lasunārdrakayo rasaḥ ..
ekaikaḥ pūraṇe pathyastailaṃ teṣvathavā kṛtam .
tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ ..
karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte .
śūlapraṇādabādhiryakṣveḍānāntu prakīrtitam ..
sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu .
gavāṃ mūtreṇa vilvāni piṣṭvā tailaṃ vipācayet ..
sajalañca sadugdhañca bādhirye karṇapūraṇam .
sitāmadhukavimvībhiḥ siddhaṃ vāje payasyatha ..
siddhaṃ vā vilvaniḥkvāthe śītībhūtaṃ taduddhṛtam .
punaḥ paceddaśakṣīraṃ sitāmadhukacandanaiḥ ..
vilvāmbugāḍhaṃ yattailaṃ bādhirye karṇapūraṇam .
vakṣyate yaḥ pratiśyāye vidhiḥ so'pyatra pūjitaḥ ..
vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet .
karṇasrāve pūtikarṇe tathaiva krimikarṇake ..
samānaṃ karma kurvīta yogān vaiśeṣikānapi .
śirovirecanañcaiva dhūpanaṃ pūraṇantathā ..
pramārjanaṃ dhāvanañca vīkṣya vīkṣyāvacārayet .
rājavṛkṣādito yena surasādigaṇena vā ..
karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāñca pūraṇam .
cūrṇaṃ pañcakaṣāyotthaṃ kapittharasayojitam ..
karṇasrāve praśaṃsanti pūraṇaṃ madhunā saha .
sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ ..
yojito madhunā vāpi karṇasrāve praśasyate .
lākṣāsarjarasau vāpi cūrṇitau karṇapūraṇam ..
saśaivalamahāvṛkṣajambvamraprasavāyutam .
kulīrakṣaudramaṇḍūkī siddhaṃ tailañca pūjitam ..
tindukānyabhayārodhraṃ samaṅgāmalakaṃ madhu .
pūraṇañcātra pathyaṃ syāt kapittharasayojitam ..
rasamāmrakapitthānāṃ madhūkadhavaśālajam .
pūraṇārthaṃ praśaṃsanti tailaṃ vā tairvipācitam ..
priyaṅgumadhukāmbaṣṭhā dhātakī śītaparṇibhiḥ .
majiṣṭhālodhralākṣābhiḥ kapitthasya rasena vā .
pacettailaṃ tadāsrāvamavagṛhṇāti pūraṇāt .
ghṛṣṭaṃ rasāñjanaṃ nāryāḥ kṣīreṇa kṣaudrasaṃyutam ..
praśasyate cirotthe'pi sāsrāve pūtikarṇake .
nirguṇḍīsvarase tailaṃ sindhurdhūmarajoguḍaḥ .
pūraṇaḥ pūtikarṇasya śamano madhusaṃyutaḥ .
kṛmikarṇakanāśārthaṃ krimighnaṃ yojayedvidhim ..
vārtākudhūmaśca hitaḥ sārṣapasneha eva ca .
krimighnaṃ haritālena gavāṃ mūtrayutena ca ..
gugguluḥ karṇadaurgandhye dhūpanaṃ śreṣṭhamucyate ..
chardanaṃ dhūmapānañca kavaḍasya ca dhāraṇam .
karṇakṣveḍa hitaṃ tailaṃ sārṣapañcaiva pūraṇam ..
vidradhau vāpi kurvīta vidradhyuktaṃ cikitsitam ..
prakledyadhīmāṃstailena svedena pravilāpya ca .
śodhayet karṇaviṭkantu bhiṣak samyak śalākayā ..
nāḍīsvedo'tha vamanaṃ dhūmo mūrdhavirecanam .
vidhiśca karṇahṛtsarvaḥ karṇakaṇḍūmapohati ..
atha karṇapratīnāhe srehasvedau prayojayet .
tato'tiriktaśirasaḥ kriyāṃ prāptāṃ samācaret ..
karṇapākasya bhaiṣajyaṃ kuryāt pittavisarpavat .
karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā ..
śṛṅgeṇāpahareddhvīmānathavāpi śalākayā .
śeṣāṇāntuvikārāṇāṃ prākcikitsitamīritam .. iti suśrute uttaratantre ekaviṃśatitamo'dhyāyaḥ .. * .. cikitsitasthāne 43 adhyāye sanidānalakṣaṇacikitsitānyuktāni hārītena yathā --
sikthena vā toyavipūraṇena malena vā cāti bhavedrujā ca .
ucchāsarodhādbhavate tathāpi vātādikairvā kupitairathāpi ..
saṃsargadoṣairapi sarvadoṣaiḥ krimivraṇe nāpi tathaiva cānyā .
sañjāyate karṇarujā narasya śṛṇoti tenāpi bahukhanāṃśca ..
niḥsvānameghaghvanidantaśabdān śūlaṃ sadāhañca śirovyathā ca .
veṇusvanaṃ vatsa ! śṛṇoti sarvaṃ pittena taṃ viddhi bhiṣagvariṣṭha ! ..
tathā ca mūrchāṃ pratanoti śabdaṃ meghasvanaṃ vā kaphaje śṛṇoti ..
krimidoṣe sravet pūyaṃ saraktaṃ vāti sattama ! .
tathā caivābhighātena jāyate tīvravedanā ..
kṣatena pūyaṃ sravate bālyādbhavati cāparaḥ .
tañcāpilūtidoṣeṇa jāyate karṇajā rujā ..
na karṇaroge jalapūraṇañca na cūrṇametat kathitaṃ vidhijñaiḥ .
tailaṃ hitaṃ svedanameva karṇe sa vāṣpavinduśca hito mataśca ..
samudraphenaṃ sindhūtthaṃ sūkṣmacūrṇañca kārayet .
sauvīrakarasenāpi vātike karṇapūraṇam ..
ārdrasauvīrakarasaṃ śuṇṭhīsaindhavaguggulum .
māṣakulmāṣatoyena tailaṃ paktvāticoṣṇakam .
tumbīrasañca dhāryeta karṇaroge praśasyate ..
yaṣṭīmadhuḥ kuṣṭhamariṣṭapatraṃ niśāviśālā sumanaḥ prabālāḥ .
vipāṭhitaṃ karṇabhave ca śūle sa paittike vā ghṛtameva śastam ..
brāhmīrasaṃ saindhavakaṃ viḍaṅgaṃ sabhṛṅgarājasya ghṛtena yuktam .
tathaiva sauvīrarasañca pathyā srutañca vastraṃ paripūrṇametat ..
hitambhavettat śrutipūraṇāya pūyaṃ saraktaṃ krimijaṃ nihanti ..
sarve proktāḥ śirorogāstailāni ca ghṛtāni ca .
jātyāvikān vā yuñjīta śirorogavidāmbaraḥ .
vātahārīṇi pathyāni vidāhīni gurūṇi ca .. * ..)
karṇalatikā, strī, (karṇasya latikā lateva .) pāliḥ . iti hemacandraḥ .. kāṇera pātā iti bhāṣā ..
karṇavaṃśaḥ, puṃ, (karṇaḥ karṇākṛtiḥ karṇavat sajjo vā vaṃśo yatra .) mañcaḥ . iti hārāvalī ..
karṇavarjitaḥ, puṃ, (karṇena śravaṇendriyeṇa varjitaḥ hīnaḥ . amya darśanendriyeṇaiva śrotrakāryakāritvāt tathātvam .) sarpaḥ . iti śabdacandrikā .. karṇahīne tri ..
karṇavedhaḥ, puṃ, (karṇayoḥ karṇasya vā vedhaḥ vedhanam .) karṇayośchidrakaraṇam . kāṇvadhāna iti bhāṣā . tasya vidhiryathā . madanaratne vaśiṣṭhaśrīdharau ..
māme ṣaṣṭhe saptame vāṣṭame vā yedhyau karṇau dvādaśe ṣoḍaśe'hni .
madhyenāhnaḥ pūrvabhāge na rātrau nakṣatre dve dve tithī varjayitvā .. atra janmamāso varjyaḥ . jyotirnibandhe gargaḥ .
māse ṣaṣṭhe saptame vāpyaṣṭame māsi vatsare .
karṇavedhaṃ praśaṃsanti puṣṭyāyuḥśrīvivṛddhaye .. madanaratne .
prathame saptame māsi aṣṭame daśame'thavā .
dvādaśe ca tathā kuryāt karṇavedhaṃ śubhāvaham .. hemādrau vyāsaḥ .
kārtike pauṣamāse vā caitre vā phālgune'pi vā .
karṇavedhaṃ praśaṃsanti śuklapakṣe śubhe dine .. śrīdharaḥ .
hariharakaracitrāsaumyapauṣṇottarāryāditivasuṣu ghaṭālī siṃhavarjyeṣu lagne .
śaśigurubudhakāvyānāṃ dine parbariktārahitatithiṣu śuddhe naidhane karṇavedhaḥ .. madanaratne vṛhaspatiḥ .
dvitīyā daśamī ṣaṣṭhī saptamī ca trayodaśī .
dvādaśī pañcamī śastā tṛtīyā karṇavedhane ..
sauvarṇī rājaputtrasya rājatī vipravaiśyayoḥ .
śūdrasya cāyasī sūcī madhyamāṣṭāṅgulātmikā .. hemādrau devalaḥ . karṇarandhraṃ raveśchāyā na viśedagrajanmanaḥ . taṃ dṛṣṭvā vilayaṃ yānti puṇyaughāśca purātanāḥ .. śaṅkhaḥ .
aṅguṣṭhamātraśuṣirau karṇau na bhavato yadi .
tasmai śrāddhaṃ na dātavyaṃ dattañcedāsuraṃ bhavet .. iti nirṇayasindhuḥ . karṇaṣaṭkadoṣanivāraṇārthaṃ karṇasya vedhanam . sodarabhrātṝṇāṃ saṃskārāṇāñca paurbāparyakramaḥ karṇavedhasyāsaṃskārarūpatvāt na tathā niyamaḥ . yathā --
yadāpatyadvayaṃ tiṣṭhet sambhavo'pyaparasya ca .
karṇaṣaṭkaṃ vijānīyādgarhitaṃ tattrayasya ca ..
ityāśaṅkya tayormadhye śuddhiryasyātha vatsare .
karṇavedho hitastasya tasya jyeṣṭhavicāraṇā ..
ṣaṭkarṇotpattimāśaṅkya bhānoḥ śuddhyāsame'pi ca .
karṇau vedhyau na doṣaḥ syādanyathā maraṇaṃ bhavet .. iti malamāsatattve māṇḍavyavacanam .. asya kālaniyamo yathā -- rājamārtaṇḍe .
na janmamāse na ca caitrapauṣe na varṣayugme na harau prasupte .
ravau ca duṣṭhe na ca kṛṣṇapakṣe na janmabhe karṇavidhiḥ praśastaḥ .. tathā dīpikāyām . no janmendubhamāsasūryaravijakṣmājāhasuptācyute śamte'rkelaghuviṣṇuyugmamṛdubhasvātyuttarādityabhaiḥ . saumyaistryāyatrikoṇakaṇṭakagataiḥ pāpaustrilābhārigai rojo'bde śrutivedha ijyasitabhe lagne tu kāle śubhe .. atrāpi tithyaṅgādividdhamṛkṣaṃ varjayet .. yathāha gargaḥ .
karṇavedhavrate kuryādudaṅmārgasthite ravau .
dakṣiṇāśāsthite bhānau naiva kuryāt kathañcana .. ini jyotiṣatattvam ..
karṇavedhanī, strī, (vidhyate'nayā . vidha + karaṇa lyuṭ . tato ṅīp .) karṇavedhanāstram . iti trikāṇḍaśeṣaḥ ..
karṇaveṣṭakaṃ, klī, (karṇau veṣṭhayati . veṣṭ + ṇvul .) kuṇḍalam . iti hemacandraḥ ..
karṇaveṣṭanaṃ, klī, (karṇau veṣṭyete'nena . veṣṭ + karaṇe lyuṭ .) kuṇḍalam . ityamaraḥ . 2 . 6 . 103 ..
karṇaśaskulī, strī, (karṇayoḥ karṇasya vā śaskulīva .) karṇagolakam . tatparyāyaḥ . veṣṭanam 2 . iti hemacandraḥ ..
karṇaśūlaḥ, puṃ, (karṇasya śūlaḥ śūlavat yantraṇādāyakaḥ .) karṇarogaviśeṣaḥ . tasyauṣadhaṃ yathā --
hiṅgutumburuśuṇṭhyā ca sādhyaṃ tailantu sārṣapam .
etaddhi pūraṇaṃ śreṣṭhaṃ karṇaśūlāpahaṃ param .. 1 ..
śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram .
śuklaṃ caturguṇaṃ dadyāttailametairvipācayet ..
bādhiryaṃ karṇaśūlañca pūyasrāvaśca karṇayoḥ .
kṛmayaśca vinaśyanti tailasyāsya prapūraṇāt .. 2 ..
śuṣkamūlakaśuṣṭhīnāṃ kṣāro hiṅgulanāgaram .
śatapuṣpī vacā kuṣṭhaṃ dāru śigru rasāñjanam ..
sauvarcalaṃ yavakṣāraṃ sāmudraṃ saindhavaṃ tathā .
bhujagranthi viḍaṃ mustaṃ madhu śukrañcaturguṇam ..
mātuluṅgarasañcaiva kadalīrasameva ca .
tailamebhirvipaktavyaṃ karṇaśūlāpahaṃ param ..
bādhiryaṃ karṇanādaśca pūyasrāvaśca dāruṇaḥ .
pūraṇādasya tailasya kṛmayaḥ karṇayoḥ khilāḥ ..
kṣipraṃ vināśamāyānti śaśāṅkakṛtaśekhara ! .
kṣāratailamidaṃ śreṣṭhaṃ mukhadantāmayāpaham .. 3 ..
prasthe dve gaṇḍamālānāṃ kvāthayet droṇamambhasām .
caturbhāgāvaśeṣeṇa tailaprasthaṃ vipācayet ..
kāñjikasyāḍhakaṃ dattvā piṣṭānyetāni dāpayet .
punarṇavā gokṣurakaṃ saindhavaṃ tryuṣaṇaṃ vacā ..
saralaṃ suradāruśca vṛhatī kaṇṭakārikā .
nasyapānāddharatyeva karṇaśūlaṃ hanugraham ..
bādhiryaṃ sarvarogāṃśca abhyaṅgācca maheśvara ! .. 4 . iti gāruḍe 198 adhyāyaḥ .. (karṇarogaśabde'sya vivaraṇaṃ jñeyam ..)
karṇasaṃsrāvaḥ, puṃ, (karṇasya kaṃrṇayorvā saṃsrāvaḥ pūyaśoṇitādeḥ niḥsrāvaṇam yatra roge .) karṇarogaviśeṣaḥ . tasya nidānasamprāptirūpāṇi .
śiro'bhighātādathavā nimajjato jale prapākādathavāpi vidradheḥ .
sraveddhi pūyaṃ śravaṇo'nilārditaḥ sakarṇasaṃsrāva iti prakīrtitaḥ .. iti mādhavakaraḥ ..
karṇasphoṭā, strī, (karṇasya sphoṭeva sphoṭāvidāraṇaṃ yasyāḥ .) latāviśeṣaḥ . kāṇaphāṭā iti bhāṣā . tatparyāyaḥ . śrutisphoṭā 2 tripuṭā 3 kṛṣṇataṇḍulā 4 citraparṇī 5 kopalatā 6 candrikā 7 ardhacandrikā 8 . asyā guṇāḥ . kaṭutvam . tiktatvam . himatvam . sarvaviṣagrahabhūtādidoṣasarvavyādhināśitvañca . iti rājanirghaṇṭaḥ ..
karṇāṭaḥ, puṃ, (karṇeṣu aṭati prabhūtayaśasvina etaddeśastharājño guṇādikīrtanena sarveṣāṃ karṇeṣu bhramatīti . karṇa + aṭ + ac . śakandhvādivatsādhuḥ .) svanāmakhyātadeśaviśeṣaḥ . iti śabdaratnāvalī .. yathā karṇāṭavarṇane rājñyuktiḥ .
arvañco yadi gadyapadyanipuṇā ścetaścamatkurvate teṣāṃ mūrdhnidadāni vāmacaraṇaṃ karṇāṭarājapriyā .. ayaṃ deśaḥ kūrmavibhāge dakṣiṇasyāṃ diśi vartate ..)
karṇāṭī, strī, (karṇāṭa + striyāṃ ṅīp . pāribhāṣiko 'yaṃ śabdaḥ .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ .. sā tu mālavarāgasya patnī . iti saṅgītadāmodaraḥ .. haṃsapadīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karṇānujaḥ, puṃ, (karṇasyānujaḥ karṇamanujātavānityarthaḥ . anu + jan + ḍa .) yudhiṣṭhirarājaḥ . iti trikāṇḍaśeṣaḥ ..
karṇānduḥ, strī, (karṇasya ānduriva .) karṇapālī . kāṇataḍkā iti bhāṣā . utkṣiptikā . iti hemacandraḥ . kāṇakaḍā iti khyātā ..
karṇāndūḥ, strī, karṇānduḥ . karṇapālī . iti hārāvalī ..
karṇābharaṇakaḥ, puṃ, (karṇasya ābharaṇamiva puṣpaiḥ kāyati prakāśate . kai + kaḥ .) āragvadhavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karṇārā, strī, (aryate vidhyate'nayā . karṇa + ṛ + karaṇe ghañ ṭāp ca . dhātūnāmanekārthatvāt ṛdhātoratra vedhanārthaḥ .) karṇavedhanī . iti trikāṇḍaśeṣaḥ ..
karṇāriḥ puṃ, (karṇasya ariḥ śatruḥ .) arjunaḥ . iti purāṇam .. nadīsarjavṛkṣaḥ . iti rājanirghaṇṭaḥ . ājan iti bhāṣā ..
karṇāsphālaḥ, puṃ, (karṇayorāsphālaḥ āsphālanam .) jhalajjhalā . hastikarṇāsphālanam . iti trikāṇḍaśeṣaḥ ..
karṇikā, strī, (karṇa + ikan + ṭāp ca . yadvā karṇa + ṇvul . tataṣṭāp ata itvam .) karṇābharaṇaviśeṣaḥ . kāṇataḍkā iti bhāṣā . tatparyāyaḥ . tālapatram 2 . ityamaraḥ . 2 . 6 . 103 .. tāḍaṅkaḥ 3 dantapatram 4 . iti bharataḥ .. karihastāṅguliḥ . kariṇaḥ śuṇḍāgravartyaṅgulākṛtiḥ . padmavījakoṣī . ityamaraḥ . 3 . 3 . 15 .. (yathā bhāgavarte . 3 . 8 . 16 .
tasyāṃ sacāmbhoruhakarṇikāyāmavasthito lokamapaśyamānaḥ ..) karamadhyāṅguliḥ . kramukādicchaṭāṃśaḥ . iti medinī . voṃṭā iti bhāṣā .. lekhanī . iti hārāvalī .. agnimanthavṛkṣaḥ . ajaśṛṅgīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (apsarobhedaḥ . yathā, mahābhārate 1 . 123 . 61 .
menakā sahajanyā ca karṇikā puñjikasthalā .. sevatī . golāvaphula iti bhāṣā .
śatapatrī taruṇyuktā karṇikā cārukeśarā .
mahākumārī gandhāḍhyā lakṣapuṣpātimañjulā .. asyā guṇā yathā --
śatapatrī himā hadyā grāhiṇī śukralā laghuḥ .
doṣacayāsrajidvarṇyā tiktā kaṭhvī ca pācanī .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .. yonirogaviśeṣaḥ . yathā,
akāle vāhamānāyā garbheṇa pihito'nilaḥ .
karṇikāñjanayedyonau śleṣmaraktena mūrchitaḥ .. iti carake cikitsāsthāne . 30 adhyāye ..)
karṇikācalaḥ, puṃ, (karṇikāyāṃ sthitaḥ acalaḥ .) sumeruparvataḥ . iti hemacandraḥ .. (asya vivaraṇaṃ yathā bhāgavate . 5 . 16 . 7 . yasya nābhyāmavasthitaḥ sarvataḥ sauvarṇaḥ kulagirirājo merurdvīpāyāmasamunnāhaḥ karṇikābhūtaḥ kubalayakamalasya ..)
karṇikāraḥ, puṃ, (karṇiṃ bhedanaṃ karotīti . karṇi + kṛ + karmaṇyaṇ . udaramalabhedakatatvāt asya tathātvam .) vṛkṣaviśeṣaḥ . kaṇiyāra iti bhāṣā .. (yathā, mahābhārate . 1 . sambhave . 125 . 2 .
karṇikārairaśokaiśca keśarairatimuktakaiḥ ..) tatparyāyaḥ . drumotpalaḥ 2 parivyadhaḥ 3 . ityamaraḥ . 2 . 4 . 60 .. vṛkṣotpalaḥ 4 . iti ratnamālā .. (yathā, mahābhārate 3 . 24 . 17 .
tatśālatālāmramadhūkanīpakadambasarjārjunakarṇikāraiḥ .
tapātyaye puṣpadharairupetaṃ mahābalaṃ rāṣṭrapatirdadarśa .. karṇikārasya puṣpam . avayave ca prāṇyauṣadhi vṛkṣebhyaḥ . 4 . 3 . 135 . iti utpannasya taddhitasya puṣpamūleṣu bahulam . iti luk . tathā kumārasambhave . 3 . 28 . varṇaprakarṣe sati karṇikāram .. karṇikārasya kusumamityarthaḥ ..) āragvadhaviśeṣaḥ . choṭa sonālu iti bhāṣā . tatparyāyaḥ . rājataruḥ 2 pragrahaḥ 3 kṛtamālakaḥ 4 suphalaḥ 5 cakraḥ 6 parivyādhaḥ 7 vyādhiripuḥ 8 piṇḍavījakaḥ 9 laghvāragvadhaḥ 10 . asya guṇāḥ . sārakatvam . tiktatvam . kaṭutvam . uṣṇatvam . kaphaśūlodarakṛmimehanāśitvam . vraṇagulmanivā raṇatvañca . iti rājanirghaṇṭaḥ ..
karṇikī, [n] puṃ, (karṇikā hastiśuṇḍāgrāṅgulī astyasya iniḥ .) hastī . iti jaṭādharaḥ ..
karṇī, [n] puṃ, (karṇau pakṣau staḥ asya . purā kila parvatānāṃ pakṣāḥ santi iti paurāṇikī gāthā . tundādibhya ilacca . 5 . 2 . 117 . iti cakārādiniḥ .) varṣaparvatasaptakāntargataparvataviśeṣaḥ . yathā .
himavān hemakūṭaśca niṣadho merureva ca .
caitraḥ karṇī ca śṛṅgī ca saptaite varṣaparvatāḥ .. iti hārāvalī .. vāṇaviśeṣaḥ . yathā .
karoti karṇino yastu yastu khaḍgādikṛnnaraḥ .
prayānti te viśasane narake bhṛśadāruṇe .. iti viṣṇupurāṇe 2 . 6 . 16 .. karṇino vāṇaviśeṣān . iti taṭṭīkā ..
karṇīrathaḥ, puṃ, (karṇasādhyā śravaṇakriyā upacārāt karṇaḥ . karṇo'syāsti iniḥ . karṇī cāsau rathaśceti śabdamātreṇa ratho na vastutaḥ . yadvā sābhī pyāt karṇaśabdenaskandho lakṣyate . so'styasya vāhakatvena iniḥ . karṇī cāsau rathaśca . anyeṣāmapīti dīrghaḥ .) krīḍārthanirmitasvalparathaḥ . puruṣaskandhanīyamānarathaḥ . iti bhagīrathaḥ .. strīvahanārthamupari vastrācchāditarathaviśeṣaḥ . iti mañjarī .. caturdola iti khyāta iti pitṛcaraṇāḥ .. iti sārasundarī .. strīratnavahanārthamuparivastrācchāditamanuṣyavāhyayānaviśeṣaḥ . iti bharataḥ .. tatparyāyaḥ . pravahanam 2 hayanam 3 . ityamaraḥ . 2 . 8 . 52 .. praharaṇam 4 ḍayanam 5 . iti taṭṭīkā ..
karṇīsutaḥ, puṃ, (karṇyāḥ sutaḥ .) mūladevaḥ . iti trikāṇḍaśeṣaḥ .. (yathā hārāvalī 32 .
karṇīsuto mūladevo mūlabhadraḥ kalāṅkuraḥ .. tathā ca kādambarīṭīkāyām . karṇīsutaḥ karaṭakaḥ steyaśāstrapravartakaḥ ..)
karṇejapaḥ, tri, (karṇe japati yaḥ . jāpāditvāt stambakarṇayorityac haladantādityaluk .) aprakāśenānucitaprabodhakaḥ . karṇelagitvā parāpakāraṃ vadati yo janaḥ . ṭhak iti khyātaḥ . tatparyāyaḥ . sūcakaḥ 2 piśunaḥ 3 durjanaḥ 4 khalaḥ 5 . ityamaraḥ . 3 . 1 . 47 .. karṇejapādidvayaṃ parāpakāravādini . piśunāditrayaṃ parasparabhedanaśīle .. karṇejapādipañcakaṃ sūcake iti kecit .. trayamiti kecit . iti bharataḥ ..
karṇenduḥ puṃ, (karṇayoḥ karṇe vā induriva .) karṇānduḥ . ardhacandrākṛtikarṇabhūṣaṇam . iti śabdaratnāvalī ..
karta, t ka śaithilye . iti kavikalpadrumaḥ .. (adantacurāṃ--paraṃ--akaṃ--seṭ .) rephasyādhastakāraḥ kartayati kartāpayati dhūlirjalena . iti durgādāsaḥ ..
kartaḥ, puṃ, (karta + bhāve + ap .) bhedaḥ . yathā .
sadhyraṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitramindraḥ .. iti śrībhāgavate 2 . 7 . 48 .. karto bhedaḥ tannirāso akartaḥ tatra hetiṃ sādhanaṃ jahyuḥ . iti taṭṭīkāyāṃ śrīdharasvāmī .. (kartayati śithilīkaroti bhinatti vā . karta + ac . bhedake, tri ..)
kartanaṃ, klī, (kṛt + bhāve + lyuṭ .) chedanam . nārīṇāṃ sūtranirmitiḥ . iti medinī . kāṭnā kāṭā . iti bhāṣā ..
kartarī, strī, (kṛntatīti . kṛti chedane + bāhulakādarapratyayaḥ tato ṅīṣ . yadvā kṛt + ghañ . kartaṃ rātīti . ātonupeti . 3 . 2 . 3 . kaḥ . gaurāditvāt ṅīṣ .) kṛpāṇī . ityamaraḥ . 2 . 10 . 34 .. patrīkṛtasvarṇādeḥ kartanāstram . kāti iti khyātaḥ .. keśakartanikā . iti bharataḥ . kāṃci iti bhāṣā . kāṭārī iti khyātā ca .. (yogaviśeṣaḥ . yathā, jyotiṣaśāstre .
krūramadhyagataścandro lagnaṃ vā krūramadhyagam .
kartarī nāma yogo'yaṃ kanyā nidhanakārakaḥ ..)
kartavyaṃ, klī, (kṛ + tavya .) karaṇīyam . karaṇayogyam . kāryam . iti vyākaraṇam ..
kartavyaḥ, tri, (kartuṃ yogyaṃ kartuṃ ucitaṃ vā . yadvā avaśyaṃ karaṇīyaṃ yat tat kartavyamiti smṛtam . kṛ + yogyādyarthe tavyaḥ .) karaṇeyogyaḥ . yathā, hitopadeśe ..
hīnasevā na kartavyā kartavyo mahadāśrayaḥ .
ajā siṃhaprasādena vane carati nirbhayam ..
kartā, [ṛ] tri, (karoti kriyā niṣpādayatīti vā . karoti yaḥ karmeti śeṣaḥ . kṛ + kartari tṛc .) kārakaḥ . iti medinī .. ṣaṭkārakāntargatakārakaviśeṣaḥ . vopadevenāsya ghasaṃjñā kṛtā . atra uktārthe prathamā anuktārthe tṛtīyā vibhaktirbhavati .. tasya lakṣaṇam . kriyānukūlakṛtimattvam . iti sāramañjarī .. yaḥ karoti saḥ . iti sarvavarmā .. kṛtyāśrayaḥ . iti tārkikāḥ .. cetanāntaravyāpārāvyavadhānena dhātvarthaniṣpādakaścetanaḥ karmakaraṇādikārakacakraprayoktā vā . iti prāyaścittavivekaḥ .. kriyāmukhyaprayojakau kartā . iti kramadīśvaraḥ .. sa tu pañcavidhaḥ . kriyāmukhyaḥ 1 hetukartā 2 prayojakaḥ 3 anumantā 4 grahītā 5 . tathā ca .
kriyāmukhyo bhavet kartā hetukartā prayojakaḥ .
anumantā grahītā ca kartā pañcavidhaḥ smṛtaḥ . iti goyīcandraṭīkākṛdgopālacakravartī .. sa ca trividhaḥ . sāttvikaḥ 1 rājasaḥ 2 tāmasaḥ 3 . sāttviko yathā --
muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ .
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate .. rājaso yathā --
rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ .
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ .. tāmaso yathā --
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ .
viṣādī dīrghasūtrī ca kartā tāmasa ucyate .. iti śrībhagavadgītā . 18 . 26-28 ..
kartā, [ṛ] puṃ, (karoti sṛjati caturdaśabhuvanāni yaḥ sarvalokasraṣṭeti yāvat . kṛ + tṛc .) parameṣṭhī . brahmā . iti medinī .. kriyānukūlakṛtimān . sa ca trividhaḥ . yathā --
tridhaiva jñāyate kartā viśeṣeṇa pratikriyām .
yogyatvapratiṣiddhatvaviśeṣaṇapadānvayaiḥ .. asyārthaḥ . kriyāṃ prati prakāratrayeṇa kartā vijñāyate tasya vivaraṇam . svādhyāyo'dhyetavya ityatra yogyatvena labdhavidyastraivarṇikaḥ .. 1 .. aharahardadyāt dīkṣito na dadātītyatra pratiṣiddhatvena dīkṣitetaraparaḥ .. 2 .. svargakāmo yajetetyatra viśeṣaṇapadānvayena svargakāmaḥ kartā jñāyate .. 3 .. * ..
nitye niṣedhe ca yadyat sādhanaṃ tadabhāvastadabhāvasādhanaṃ ityanubhavasiddhyā nityākaraṇaṃ niṣiddhācaraṇañca pratyavāyasādhanaṃ śāstrāvagataṃ atastadabhāvo nityācaraṇaṃ niṣidvākaraṇañca pratyavāyābhāvasādhanamiti pratyavāyaparihārārthī niyojyo'nveti tadvodhakaviśeṣaṇapadādhyāhārāditi bodhyaṃ tataśceyaṃ vidhivākyaśābdadhīḥ . yathā, kāmye svargakāmo yajetetyatra svargakāmasya karturyāgaviṣayakaṃ kāryam . nitye aharahaḥ sandhyāmupāsīta ityatra pratyavāyaparihārārthinaḥ kartuḥ pratyahaṃ sandhyāvandanaviṣayakaṃ . kāryam . na kalañjaṃ bhakṣayedityatrāpi pratyavāyaparihārārthinaḥ kartuḥ kalañjabhakṣaṇābhāvaviṣayakaṃ kāryamityevaṃ rūpā . iti dharmadīpikā .. (mahādevaḥ . yathā, mahābhārate . 13 . 17 . 64 .
saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ .. viśvasraṣṭurbrahmaṇo'pi kartṛtvāt ādikartā viṣṇuḥ .. yathā mahābhārate 13 . 149 . 47 .
krodhahā krodhakṛt kartā viśvabāhurmahīdharaḥ ..)
kartṛkā, strī, (kṛntati chinattīti . kṛt + tṛc . svalpārthe kan ṭāp ca .) kṣadrakhaḍgaḥ . yathā --
hāsyayuktāṃ trinetrāñca kapālakartṛkākarām .. iti tantrasāre śyāmādhyānam ..
kartṛtvaṃ, klī, (karturbhāvaḥ . kartṛ + bhāve tvam .) kartṛdharmaḥ . yathā, śrībhagavadgītā . 5 . 13 ..
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ ..
kartra, t ka śaithilye . iti kavikalpadrumaḥ .. (adantacurāṃ--paraṃ--akaṃ--seṭ .) rephadvayayuktastakāraḥ . kartrayati kartrāpayati dhūlirjalena . iti durgādāsaḥ ..
kartrī, strī, (karoti yā karmāṇītiśeṣaḥ . kṛ + tṛc + ṅīp ca .) kartarī . iti śabdaratnāvalī .. kārikā . iti mugdhabodhavyākaraṇam ..
karda, kutsitarave . iti kavikalpadrumaḥ . (bhāṃ--paraṃ-- akaṃ--seṭ .) udaraśabde . iti ramānāthaḥ .. eko'rthaḥ . kardati kākaḥ . ramānāthastu kaukṣekardatīti bhaṭṭamalladarśanādudarasambandhiśabda eva asya prayoga iti manvānaḥ kardati śiśuriti yadu dājahāra taddheyam . yattanmate kardatyudaramityeva syāt . iti durgādāsaḥ ..
kardaḥ, puṃ, (karda + ac .) kardamaḥ . iti śabdaratnāvalī .. kādā iti bhāṣā ..
kardaṭaḥ, puṃ, (kardaṃ kardamaṃ aṭati kāraṇatvena prāpnotīti . karda + aṭ + ac . śakandhvāditvāt alope sādhuḥ .) karahāṭaḥ . paṅkaḥ . paṅkāraḥ . iti medinī ..
kardanaṃ, klī, (kardate iti . karda + bhāve lyuṭ .) udaraśabdaḥ . iti hemacandraḥ . peṭera ḍāka iti bhāṣā ..
kardamaṃ, klī, (karda + kalikardyoramaḥ . uṇāṃ . 4 . 84 iti amaḥ .) māṃsam . iti śabdacandrikā ..
kardamaḥ, puṃ, (karda kutsitarave + kalikardyoramaḥ . uṇāṃ 4 . 84 iti amaḥ .) kardaḥ . kādā iti bhāṣā . tatparyāyaḥ . niṣadvaraḥ 2 jambālaḥ 3 paṅkaḥ 4 śādaḥ 5 . ityamaraḥ . 1 . 10 . 9 .. (tathāhi yājñabalkyaḥ . 1 . 197 .
rathyākardamatoyāni spṛṣṭhānyantyaśvavāyasaiḥ .
mārutenaiva śudhyanti pakveṣṭakacitānica ..) asya guṇāḥ . śītalatvam . rūkṣatvam . viṣarogavedanādāhaśothanāśitvam . vraṇaśodhanaropaṇatvañca . iti rājavallabhaḥ ..
(kardamo dāhapittārtiśothaghnaḥ śītalaḥ saraḥ . iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..) svāyambhuvamanvantare prajāpativiśeṣaḥ . sa tu brahmaṇaśchāyāyāṃ jātaḥ . tasya bhāryā svāyambhuvamanukanyā devahūtiḥ . puttraḥ kapiladevaḥ kanyāḥ kalādyā nava . iti śrībhāgavatam . 3 . 12 . 27 .. pāpam . ityuṇādikoṣaḥ . 4 . 84 .. chāyā . yathā --
vedeṣu kardamaḥ śabdaścāyāyāṃ vartate sphuṭam .
babhūva kardamādbālaḥ kardamastena kīrtitaḥ .. iti brahmavaivarte brahmakhaṇḍe 22 adhyāyaḥ .. (nāgaviśeṣaḥ . yathā mahābhārate 1 . 35 . 16 .
kardamaśca mahānāgo nāgaśca bahumūlakaḥ ..)
kardamāṭakaḥ, puṃ, (kardamo malādiḥ aṭyate nikṣipyate yatra . kardama + aṭ + adhikaraṇe ghañ . tataḥ kap . yadvā kardamasya malādeḥ āṭo nikṣepo'tra . kardame iva āṭogatiratreti kecit . tataḥ kap .) viṣṭhādinikṣepasthānam . iti śabdaratnāvalī ..
kardamī, strī, mudgaravṛkṣaḥ . iti vaidyakam ..
karpaṭaḥ, puṃ, (kīryate kṣipyate iti . kṝ + karmaṇi vic . kar cāsau paṭaśca iti karmadhārayaḥ . yadvā karasthaḥ paṭaḥ . śakandhvāditvāt alope sādhuḥ .) malinatvādiduṣṭajīrṇavastrakhaṇḍam . nekaḍā iti khyātā . (yathā kathāsaritsāgare 4 . 61 . cīrakhaṇḍaikakarpaṭaḥ ..) tatparyāyaḥ . laktakaḥ 2 . ityamaraḥ . 3 . 5 . 33 .. naktakaḥ 3 . iti bharataḥ .. parvataviśeṣaḥ . yathā, kālikāpurāṇe 81 adhyāyaḥ ..
nīlaśailasya pūrbasmin svarūpaṃ pratipāditam .
nābhimaṇḍalapūrbasyāṃ bhasmakūṭasya dakṣiṇe ..
pūrbasyāṃ karpaṭo nāma parvato yamarūpadhṛk .
tatra yāmyaśilā kṛṣṇā nīlāñjanasamaprabhā ..
adhityakāyāṃ rājendra vyāmapañcasu vistṛtā .
pūjayettatra śamanaṃ pāṇau daṇḍaṃ sadaiva yaḥ ..
dhatte tu prāṇināṃ nityaṃ prāṇadaṇḍasya sādhanam .
kṛṣṇavarṇantu dvibhujaṃ kirīṭamukuṭojjvalam ..
dadhatañcāsiputtrīñca vāmapāṇau sadaiva hi .
kṛṣṇavastraṃ sthūlapadaṃ vahirniḥsṛtadantakam ..
varābhayakaraṃ nityaṃ nṛṇāṃ mahiṣavāhanam .
pūjayet parayā bhaktyā yāmyavījena sādhakaḥ ..
upāntyavargasyādiryo varṇo vindvindusaṃyutaḥ .
yamavījamiti khyātaṃ yamasya prītikārakam ..
anenaiva tu mantreṇa śamanaṃ yastu pūjayet .
karpaṭākhye'calavare nāpamṛtyuṃ samāpnuyāt ..
karpaṭadhārī, [n] tri, (karpaṭaṃ dharati dhārayati vā . karpaṭa + dhṛ + ṇiniḥ .) malinajīrṇavastrakhaṇḍadhārī . bhikṣukaḥ . iti śabdaratnāvalī ..
karpaṭikaḥ, tri, (karpaṭo'styasya . karpaṭa + astyarthe ṭhan .) karpaṭadhārī . iti śabdaratnāvalī ..
karpaṭī, [n] tri, (karpaṭo'styasya . karpaṭa + iniḥ .) bhikṣukaḥ . karpaṭadhārī . iti śabdaratnāvalī ..
karparaḥ, puṃ, (kṛp + bāhulakāt aran . latvābhāvaśca .) kapālaḥ . ityamaraḥ . 2 . 6 . 68 .. mātāra khuli iti bhāṣā . śastrabhedaḥ . kaṭāhaḥ . iti medinī .. uḍambaraḥ . iti śabdacandrikā ..
[Page 2,045a]
karparāṃśaḥ, puṃ, (karparasya aṃśaḥ .) śarkarā . iti śabdaratnāvalī . kholākuci iti bhāṣā ..
karparālaḥ, puṃ, (karpara ivālati paryāpnoti . karpara + al + ac . karparaṃ alati iti kecit al + karmaṇyaṇ .) kandarālaḥ . parvatajātapīluvṛkṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ . ākharoṭ iti bhāṣā ..
karparikātutthaṃ, klī, (karparyeva iti svārthe kan tata ṣṭāpa ata itvaṃ karparikaiva tuttham .) tutthaviśeṣaḥ . karparī . iti hemacandraḥ ..
karparī, strī, (kṛp + vāhulakādaraṭ . latvābhāvaśca . ṭittvāt ṅīp . kaiścittu kṛpadhātoraran pratyayena niṣpādito'yaṃ tanmate gaurāditvāt ṅīṣ .) kvāthodbhavaṃ tuttham . dāruharidrāra kvāthera tutiyā iti bhāṣā . tatparyāyaḥ . dārvikā 2 . ityamaraḥ . 2 . 9 . 101 .. tutthāṅganam . iti taṭṭīkāyāṃ svāmī ..
karpāsaḥ, puṃ klī, (kṛñaḥ pāsaḥ . uṇāṃ 5 . 45 iti kṛdhātoḥ pāsaḥ .) kārpāsaḥ . ityamaraṭīkā . kāpās iti bhāṣā ..
karpāsī, strī, (karpāsa iti jātitvāt gaurāditvāt vā ṅīṣ .) kārpāsī . iti bharataḥ .. kāpāsagācha iti bhāṣā ..
karpūraḥ, puṃ, klī, (kṛp + kharjūrāditvāt uṇāṃ 4 . 90 . iti ūraḥ .) svanāmakhyātasugandhidravyam . kāphura iti pārasya bhāṣā . kapūr iti hindī bhāṣā . (yathā -- rājendrakarṇapūre 33 . karpūrairiva pāradairi sudhāsyandairivāplāvite jāte hanta ! divāpi deva ! kakubhāṃ garbhe bhavatkīrtibhiḥ ..) tatparyāyaḥ . ghanasāraḥ 2 candrasaṃjñaḥ 3 sitābhraḥ 4 himavālukā 5 . ityamaraḥ 2 . 6 . 130 .. sitābhaḥ 6 . iti taṭṭīkā .. ghanasārakaḥ 7 sitakaraḥ 8 śītaḥ 9 śaśāṅkaḥ 10 śilā 11 śītāṃśuḥ 12 himavālukaḥ 13 himakaraḥ 14 śītaprabhaḥ 15 śāmbhavaḥ 16 śubhrāṃśuḥ 17 sphaṭikābhraḥ 18 kāramihikā 19 tārābhraḥ 20 candrārdrakaḥ 21 candraḥ 22 lokatuṣāraḥ 23 gauraḥ 24 kumudaḥ 25 hanuḥ 26 himāhvayaḥ 27 candrabhasma 28 vedhakaḥ 29 reṇusārakaḥ 30 . iti śabdaratnāvalī .. asya guṇāḥ . śiśiratvam . tiktatvam . kaṭutvam . śleṣmaraktapittatṛṣṇāvidāhakaṇṭhasthadoṣoṣṇaroganāśitvañca ..
karpūro nūtanastiktaḥ snigdhaścoṣṇāsradāhadaḥ .
cirastho dāhaśoṣaghnaḥ sa dhautaḥ śubhakṛtparaḥ .. iti rājanirghaṇṭaḥ .. api ca . pāke śītalatvam . cakṣurhitakāritvam . pakvakarpūrādapakvasyādhikaguṇatvañca . iti rājaballabhaḥ .. tadbhedā yathā . potāsaḥ 1 bhīmasenaḥ 2 sitakaraḥ 3 śaṅkarāvāsasaṃjñaḥ 4 pāṃśuḥ 5 piñjaḥ 6 abdasāraḥ 7 himabālukaḥ 8 jūtikā 9 tuṣāraḥ 10 himaḥ 11 śītalaḥ 12 patrikākhyaḥ 13 . iti rājanirghaṇṭaḥ .. (tatrādau karpūrasya nāma guṇāśca .
karpūraḥ śītalo vṛṣyaścakṣuṣyo lekhano laghuḥ .
surabhirmadhurastiktaḥ kaphapittaviṣāpahaḥ .
dāhatṛṣṇāsyavairasyamedo daurgandhyanāśanaḥ ..
karpūrodvividhaḥ proktaḥ pakvāpakvaprabhedataḥ .
pakvāt karpūrataḥ prāhurapakvaṃ guṇavattaram .. atha cīnākakarpūraḥ . cīnekarpūra iti bhāṣā .
cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ .
kuṣṭhakaṇḍūvamiharastathā tiktarasaśca saḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 ma bhāge ..
satiktaḥ surabhiḥ śītaḥ karpūro laghulekhanaḥ .
tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ .. iti suśrute sūtrasthāne 46 adhyāye ..)
karpūrakaḥ, puṃ, (karpūra iva kāyati prakāśate śobhate vā . karpūra + kai + ka .) karburakaḥ . karcūrakaḥ . iti śabdacandrikā ..
karpūratilakaḥ, puṃ, (karpūra iva śuklaṃ tilakaṃ lalāṭ cihnaṃ yasya . svanāmakhyāto hastī . yathā hitopadeśe 1 . 346 .
asti brahmāraṇye karpūratilako nāma hastī ..) strī, umāsakhibhedaḥ . jayā . iti śabdamālā ..
karpūratailaṃ, klī, (karpūrājjātaṃ tailaṃ snehaḥ . karpūrasya tailamiva sneho vā .) karpūrasnehaḥ . tatparyāyaḥ . himatailam 2 sudhāṃśutailam 3 śītāṃśutailam 4 tuhināṃśutailam 5 sitāṃśutailam 6 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātāmayanāśitvam . dantadārḍhyapittakāritvañca . iti rājanirghaṇṭaḥ ..
karpūranālikā, strī, pakvānnaviśeṣaḥ . karpūranāri iti neoyālā iti ca khyātā . yathā bhāvaprakāśaḥ .
ghṛtāḍhyayā samitayā kṛtvā lambapuṭaṃ tataḥ .
lavaṅgoṣaṇakarpūrayutayā sitayānvitam ..
pacedājyena siddhaiṣā jñeyā karpūranālikā .
saṃyāvasadṛśī jñeyā guṇaiḥ karpūranālikā ..
karpūramaṇiḥ, puṃ, (karpūravarṇo maṇiḥ .) pāṣāṇabhedaḥ .
karpūramaṇināmāyaṃ yuktyā vātādidoṣanut .. iti rājanirghaṇṭaḥ ..
karpharaḥ, puṃ, (kīryate kṣipyate iti . kṝ + vic . kar . phalyate iti phalaḥ prativimbaḥ . phala + kaḥ . lasya raḥ . kīryamāṇaḥ phalaḥ prativimbaḥ yatra . darpaṇe hi mukhādīnāṃ prativimbapatanāt tathā bodhyate .) darpaṇaḥ . iti jaṭādharaḥ ..
karba gatau . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃseṭ .) rephopadhaḥ . karbati . iti durgādāsaḥ ..
karbudāraḥ, puṃ, (karburiva karbuḥ san vā śleṣmānaṃ malaṃ vā dārayatīti . karbu + dṛ + ṇic + ac .) kovidāravṛkṣaḥ . iti śabdamālā .. śvetakāñcanaḥ . asya guṇau . grāhitvam . raktapittaroge viśeṣeṇa pathyatvañca . iti rājavallabhaḥ ..
(śaṇasya kovidārasya karbudārasya śālmaleḥ .
puṣpaṃ grāhi praśastasya raktapitte viśeṣataḥ .. iti carake sūtrasthāne . 27 adhyāye ..) nīlajhiṇṭī . iti śabdacandrikā ..
[Page 2,045c]
karbudārakaḥ, puṃ, (karbudāravat kāyati . kai + kaḥ . yadvā karbuḥ san karburiva vā śleṣmānaṃ kaphaṃ dārayati . dṛ + ṇic + ṇvul .) śleṣmāntakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karburaṃ, klī, (karbati garbatyasmāt yasmin sati vā garbo bhavati karvatyanena vā . karba darpe iti madgurādayaśca uṇāṃ 1 . 42 . iti urac .) kharṇam . dhustūravṛkṣaḥ . ityamaraḥ . 2 . 9 . 94 .. jalam . iti medinī ..
karburaḥ, puṃ, (karbati hinasti jīvam . karba hiṃsāyāṃ + madgurādayaśca . uṇāṃ . 1 . 42 . iti urac .) rākṣasaḥ . (karburaḥ śvetarakṣasoḥ uṇām . 1 . 42 . karbati nānāvarṇatāṃ gacchati . karba gatau + urac . uṇāṃ 1 . 42 .) nānāvarṇaḥ . tatparyāyaḥ . citram 2 kirmīraḥ 3 kalmāṣaḥ 4 śabalaḥ 5 etaḥ 6 .. (yathā kumāre . 4 . 27 .
iti cainamuvāca duḥkhitā suhṛdaḥ paśya vasanta ! kiṃ sthitam .
tadidaṃ kaṇaśo vikīryate pavanairbhasma kapotakarburam ..) tadvati tri . ityamaraḥ . 1 . 6 . 17 .. śaṭī . ityamaraṭīkā .. pāpam . iti medinī .. nadīniṣpāvadhānyam . iti rājanirghaṇṭaḥ ..
karburaphalaḥ, puṃ, (karburaṃ citravarṇaṃ phalaṃ yasya .) sākuruṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karburā, strī, (karbura + ṭāp .) kṛṣṇavṛntāvṛkṣaḥ . iti medinī .. pāruja iti bhāṣā .. varvarā . iti jaṭādharaḥ .. vāvui tulasī iti bhāṣā .. (jalaukojātiviśeṣaḥ .
varmimatsyavadāyatā chinnonnatakukṣiḥ karburā .. iti suśrute . 13 adhyāye ..)
karburī, strī, (karbura + gaurāditvāt ṅīṣ .) durgā . iti trikāṇḍaśeṣaḥ ..
karbūraṃ, klī, (karbati garbaṃ prāpnāti yasmāt karba darpe gatau vā kharjūrāditvāt ūraḥ . uṇāṃ 4 . 90 . pṛṣodarāt dīrgho vā .) svarṇam . iti medinī .. haritālam . iti trikāṇḍaśeṣaḥ ..
karbūraḥ, puṃ, (karbati garbati hinasti vā . karba + ūraḥ .) śaṭī . ityamaraḥ . 2 . 9 . 94 .. rākṣasaḥ . ityuṇādikoṣaḥ .. drāviḍakaḥ . iti śabdaratnāvalī . kāṃcahaldi iti bhāṣā ..
karbūrakaḥ, puṃ, (karbūra + svārthe kan .) haridrābhavṛkṣaḥ . kāṃcahaldi iti khyātaḥ . iti bharataḥ .. kālaharidrā . iti sārasundarī .. karpūraharidrā . iti sāramañjarī .. kākavasantaḥ . iti bhagīrathaḥ .. kāṅkṣitā haridreti khyātā . iti ṭīkāsarvasvam .. haridrābhakacorā iti khyātā . iti madhumādhavī .. tatparyāyaḥ . drāviḍakaḥ 2 kālpakaḥ 3 vedhamukhyakaḥ 4 . ityamaraḥ . 2 . 4 . 135 .. kālyakaḥ 5 iti ṭīkā sarvasvam ..
karma, [n] klī, (yatkriyate tat . kṛ + manin . kartuḥ kriyayā yadvyāpyate tadvā kiyāvyāpyaṃ karmeti kecit . tattu matabhedana tridhā caturdheti vibhaktamucyate .) ṣaṭkārakāntargatakārakaviśeṣaḥ . vopadevenāsya ḍha iti saṃjñā kṛtā . atra dvitīyā vibhaktirbhavati . tasmin ukte prathamā . tasya lakṣaṇam . parasamavetadhātvarthajanyaphalaśālitvaṃ karmatvam . iti sāramañjarī .. yatkriyate tat . iti prasiddham . karoternikhilakriyāvācakatvāt karturvyāpārairyat sādhyate tadityarthaḥ . ataeva kriyāvyāpyaṃ karma . iti kramadīśvaraḥ . taccaturvidham nirvartyam 1 yathā ghaṭaṃ karoti puttraṃprasūte .. vikāryam 2 tacca dvividham . prakṛterucchedakaṃ prakṛterguṇāntarādhāyakañca . ādyaṃ yathā kāṣṭhaṃ bhasma karoti . antyaṃ yathā suvarṇaṃ kuṇḍalaṃ karoti . yathā coktaṃ bhartṛhariṇā .
yadasajjāyate pūrbaṃ janmanā yat prakāśate .
tannirvartyaṃ vikāryañca karma dvedhā vyavasthitam ..
prakṛtyucchedamambhūtaṃ vikāryaṃ kāṣṭhabhasmavat .
anyadguṇāntarotpattyā suvarṇādivikāracat .. prāpyam 3 yathā grāmaṃ gacchati candraṃ paśyatītyādi .. anīpsitañca 4 yathā pāpaṃ tyajati ityādi . iti kārake 2 mugdhabodhasūtrasya ṭīkāyāṃ durgādāsaḥ .. * .. saptapadārthāntargatatṛtīyapadārthaḥ . tattu pañcavidham . yathā -- bhāṣāparicchede 6, 7 .
utkṣepaṇaṃ tato'vakṣepaṇamākuñcanaṃ tathā .
prasāraṇañca gamanaṃ karmāṇyetāni pañca ca ..
bhramaṇaṃ recanaṃ syandanordhvajvalanameva ca .
tiryaggamanamapyatra gamanādeva labhyate ..
kusumāñjalimate yāgahiṃsādi .. tattu trividham . sāttvikam 1 rājasam 2 tāmasam 3 . sāttvikaṃ yathā,
niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam .
aphalaprepmunā karma yattat sāttvikamucyate .. rājasaṃ yathā --
yattukāmepsunā karma sāhaṃṅkāreṇa vā punaḥ .
kriyate bahulāyāsaṃ tadrājasamudāhṛtam .. tāmasaṃ yathā --
anubandhaṃkṣayaṃ hiṃsāmanapekṣya ca pauruṣam .
mohādārabhyate karma yattattāmasamucyate .. iti śrībhagavadgītā . 18 . 23-25 .. lagnāt daśamalagnam . iti jyotiṣam .. kriyā . ityamaraḥ .. tacca pañcavidham . nityanaimittyakāmyaprāyaścittaniṣiddhabhedāt . tatra ādyāni catvāri dharmyāṇi . antyaṃ adharmyam . tacca janmabhedāt caturvidham sañcitaṃ prārabdhaṃ kriyamāṇaṃ bhāvi ca . iti vedāntamatam .. * ..
brāhmaṇādīnāṃ svābhāvikakarmāṇi yathā .
śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca .
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ..
śauryaṃ tejo dhṛtirdākṣyaṃ yaddhe cāpyapalāyanam .
dānamīśvarabhāvaśca kṣattrakarma svabhāvajam ..
kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam .
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam .. * .. svakarmābhiratasya phalaṃ yathā .
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ .
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ..
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam .
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ..
śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt .
svabhāvaniyataṃ karma kurvannāpnoti kilviṣam ..
sahajaṃ karma kaunteya sadoṣamapi na tyajet .
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ..
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ .
naiṣkarmyasiddhiṃ paramāṃ sannyāsenādhigacchati .. iyi śrībhagavadgītāyām . 18 . 42-49 ..
karmakaraḥ, tri, (karma karoti mūlyena . ḍu kṛñ karaṇe + karmaṇi bhṛtau . 3 . 2 . 22 . iti ṭaḥ .) mūlyaṃ gṛhītvā karmakārakaḥ . majura ṭhikācākara ityādi bhāṣā . tatparyāyaḥ . bhṛtakaḥ 2 bhṛtibhuk 3 vaitanikaḥ 4 .. vetanopajīvī . tatparyāyaḥ .. bharaṇyabhuk 2 . ityamaraḥ . 3 . 1 . 19 .. karmaṇyabhuk 3 . iti taṭṭīkā .. karmakartṛmātrañca .. (yathā, mitākṣarāyāṃ nāradaḥ .
śiṣyāntevāsibhṛtakāścaturthastvadhikarmakṛt . ete karmakarā jñeyāḥ ..)
karmakaraḥ, puṃ, (kṛñ hiṃsāyāṃ + man . karma hiṃsāṃ karotīti . kṛ + hetvādau ṭaḥ . yadvā, jīvakṛtakarmādhikṛtya karoti sukhaduḥkhayorvyavasthāṃ niṣpā dayati narakasvargādivyavasthāṃ karoti vā . dharmādharmātmakaṃ karma samīkṣya sarvān śāstītyarthaḥ . karmaphalānusāreṇa pāpātmanāṃ daṇḍapradānarūpahiṃsāyāmadhikāritvāt asya tathātvam .) yamaḥ . iti medinī ..
karmakarī, strī, (karma + kṛ + ṭaḥ . ṭittvāt + ṅīp .) mūrvā latā . vimbikā latā . iti medinī .. dāsī . iti śabdaratnāvalī .. (yathā bhāgavate 3 . 23 . 27 .
vayaṃ karmakarīstubhyaṃ śādhi naḥ karavāma kim ..)
karmakāraḥ, puṃ, (karma vetanaṃ gṛhītvā lohādibhiḥ khaḍgakartarikādikaṃ karoti nirmātīti . karma + kṛ + upapade karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) varṇasaṅkaraviśeṣaḥ . lauhakāraḥ . kāmāra iti bhāṣā . sa tu śūdrāyāṃ viśvakarmaṇo jātaḥ . iti brahmavaivartapurāṇam .. vṛṣaḥ . iti śabdacandrikā ..
karmakāraḥ, tri, (karma karoti mṛtimṛte . karma + kṛ + aṇ .) vetanaṃ vinā bhāravahanādikarmakārakaḥ . vegāra iti bhāṣā .. tatparyāyaḥ . karmakriyaḥ 2 . ityamaraḥ . 3 . 1 . 19 ..
karmakīlakaḥ, puṃ, (karmaṇā kīlaka iva vastrakṣālanarañjanādinā gṛhasthānāṃ mānarakṣākapāṭakīlakasvarūpaḥ .) rajakaḥ . iti trikāṇḍaśeṣaḥ ..
karmajaḥ, puṃ, (karmaṇo jātaḥ . viṣayabhogavāsanāvaśāt kramaśaḥ malināyamāno vṛttibhirjāta ityarthaḥ . jana + ḍa .) kaliyugaḥ . iti śabdaratnāvalī .. vaṭavṛkṣaḥ . iti jaṭādharaḥ .. kriyājanye tri . (yathā, manuḥ . 12 . 101 .
tathā dahati vedajñaḥ karmajaṃ doṣamātmanaḥ .. kāraṇabhedena rogabhedo yathā .
bahubhirupacāraistu yena yānti samantataḥ .
te karmajāḥ samuddiṣṭā vyādhayo dāruṇāḥ punaḥ .. iti hārīte cikitsitasthāne 2 adhyāyaḥ ..)
karmajaguṇaḥ, puṃ, (karmaṇo jāyate yo guṇaḥ kriyāhetoḥ jāto guṇa ityarthaḥ .) kriyājanyaguṇaḥ . tadyathā .
saṃyogaśca vibhāgaśca vegaścaite tu karmajā .. iti bhāṣāparicchede .. 97 ..
karmaṭhaḥ, tri, (karmaṇi ghaṭate iti . karmaṇi ghaṭo'ṭhac . 5 . 2 . 35 . iti aṭhac .) karmakuśalaḥ . yathā . bhaṭṭiḥ . 1 . 11 .
jñātāśayastasya tato vyatānīt sa karmaṭhaḥ karmasutānubandham .. prayatnena prārabdhaṃ karma samāpayati yaḥ . tatparyāyaḥ karmaśūraḥ 2 . ityamaraḥ . 3 . 1 . 18 ..
karmaṇyaḥ, tri, (karmaṇi sādhuḥ tatra sādhuriti yat . yadvā karmaṇā sampādi .) karmayogyaḥ . kriyārhaḥ . kejuyā iti bhāṣā . karmaṇā bhrājate ityarthe yapratyayaḥ . iti saṃkṣiptasāravyākaraṇam .. (yathā, ṛgvede 1 . 91 . 20 . somovīraṃ karmaṇyaṃ dadāti ..)
karmaṇyabhuk, tri, (karmaṇyaṃ vetanaṃ bhuṅkte . bhuj + kvip .) bharaṇyabhuk . vetanīpajīvī . ityamaraṭīkāyāṃ svāmī ..
karmaṇyā, strī, (karmaṇā sampadyate tatra sādhuriti yat . ṭāp ca .) vetanam . mūlyam . ityamaraḥ . 2 . 10 . 38 ..
karmandī, [n] puṃ, (karmandena bhikṣusūtrakārakeṇa svanāmakhyātaṛṣiviśeṣeṇa proktaṃ bhikṣusūtrabhadhīte yaḥ . karmanda + iniḥ .) bhikṣuḥ . sannyāsī . ityamaraḥ . 2 . 7 . 42 ..
karmaphalaṃ, klī, (karmaṇaḥ jīvakṛtaśubhāśubhasya śāstravihitasya niṣiddhasya vā sukhaduḥkhādirūpaṃ phalaṃ pariṇāma ityarthaḥ .) karmavipākaḥ . (yathā, viṣṇupurāṇe 1 . 19 . 71 .
samastakarmabhoktā ca karmopakaraṇāni ca .
tvameva viṣṇo ! sarvāṇi sarvakarmaphalañca yat .. tathā ca manuḥ . 11 . 231 .
evaṃ sañcitya manasā pretya karmaphalodayam ..) karmaraṅgaphalam . iti medinī .. kāmarāṅgā iti bhāṣā ..
karmabhūḥ, strī, (karmaṇaḥ kṛṣikāryasya karmaṇi vā ucitā upayoginī vā yā bhūḥ .) kṛṣṭabhūmiḥ . tatparyāyaḥ . karmāntaḥ 2 . iti hemacandraḥ .. (āryāvartadeśaḥ . yathā, viṣṇupurāṇam .
tatrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune ! .
yato hi karmabhūreṣā ato'nyā bhogabhūmayaḥ ..)
karmabhūmiḥ, strī, (karmaṇaḥ puṇyātmasampādyayajñādirūpakriyāyāḥ bhūmiḥ .) āryāvartadeśaḥ . iti hemacandraḥ .. (bhāravarṣaṃ yathā, viṣṇupurāṇe 2 . 3 . 1-2 .
uttaraṃ yat samudrasya himādreścaiva dakṣiṇam .
varṣaṃ tad bhārataṃ nāma bhāratī yatra santatiḥ ..
navayojanasāhasro vistāro'sya mahāmune ! .
karmabhūmiriyaṃ svargamapavargañca gacchatām .. tathā ca rāmāyaṇe 2 . 109 . 28 . hemā .
karmabhūmimimāṃ prāpya kartavyaṃ karma yat śubham ..)
karmamūlaṃ, klī, (karma yajñādikriyājanyaṃ satkarmahetukaṃ vā mūlaṃ yasya . karmaṇo mūla miva mūlaṃ yasya vā .) kuśatṛṇam . iti śabdacandrikā ..
karmayugaṃ, klī, (kriṇāti hinasti anyonyaṃ yatra yugetat karma . kṛ hiṃsāyāṃ + maninpratyayaḥ . karma hiṃsāpradhānaṃ yugaṃ iti karmadhārayaḥ . kaleḥ hiṃsāpradhānatvāt tathātvam .) kaliyugam . iti trikāṇḍaśeṣaḥ ..
karmayogaḥ, puṃ, (karmasu yogastatkauśalam .) cittaśuddhijanakavaidikakarma . yathā . niṣkāmakarmaṇātmajñānamityuktaṃ yathā . ayameva kriyāyogo jñānayogasya sādhakaḥ . karmayogaṃ vinā jñānaṃ kasyacinnaiva dṛśyate .. so'pi duritakṣayadvārā na sākṣāt . iti malamāsatattvam .. * .. tadanuṣṭhānasyāvaśyakatvaṃ yathā . śrībhagavānuvāca ..
loke'smin dvividhā niṣṭhā purā proktā mayā'nagha ! .
jñānayogena sāṃkhyānāṃ karmayogeṇa yoginām ..
na karmaṇāmanārambhānnaikarmyaṃ puruṣo'śnute .
na ca sannyasanādeva siddhiṃ samadhigacchati ..
na hi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakṛt .
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ..
karmendriyāṇi saṃyamya ya āste manasā smaran .
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ..
yastvindriyāṇi manasā niyamyārabhate'rjuna ! .
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ..
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ .
śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ..
yajñārthāt karmaṇo'nyatra loko'yaṃ karmabandhanaḥ .
tadarthaṃ karma kaunteya ! muktasaṅgaḥ samācara ..
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ .
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ..
devān bhāvayatānena te devā bhāvayantu vaḥ .
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ..
iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ .
tairdattānapradāyaibhyo yo bhuṅvkte stena eva saḥ ..
yajñaśiṣṭāśinaḥ santo mucyante sarvakilviṣaiḥ .
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ..
annādbhavanti bhūtāni parjanyādannasambhavaḥ .
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ..
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam .
tasmāt sarvagataṃ vrahma nityaṃ yajñe pratiṣṭhitam ..
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ .
aghāyurindriyārāmo moghaṃ pārtha ! sa jīvati ..
yastvātmaratireva syādātmatṛptaśca mānavaḥ .
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ..
naiva tasya kṛte nārtho nākṛteneha kaścana .
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ..
tasmādasaktaḥ satataṃ kāryaṃ karma samācara .
asakto hyācaran karmaparamāpnoti pūruṣaḥ ..
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ .
lokasaṃgrahamevāpi saṃpaśyan kartumarhasi ..
yadyadācarati śreṣṭhastattadevetaro janaḥ .
sa yat pramāṇaṃ kurute lokastadanuvartate ..
na me pārthāsti kartavyaṃ triṣu lokeṣa kiñcana .
nānavāptamavāptavyaṃ varta eva ca karmaṇi ..
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ .
mama vartānuvartante manuṣyāḥ pārtha ! sarvaśaḥ ..
utsīdeyurime lokā na kuryāṃ karma cedaham .
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ..
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata .
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham ..
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām .
yojayet sarvakarmāṇi vidvān yuktaḥ samācaran ..
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ .
ahaṅkāravimūḍhātmā kartāhamiti manyate ..
tattvavittu mahābāho guṇakarmavibhāgayoḥ .
guṇā guṇeṣu vartanta iti matvā na sajjate ..
prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu .
tānakṛtsnavido mandān kṛtsnavinna vicālayet ..
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā .
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ..
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ .
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ..
ye tvetadabhyasūyanto nānutiṣṭhanti me matam .
sarvajñānavimūḍhāṃstān viddhi naṣṭānacetasaḥ ..
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi .
prakṛtiṃ yānti bhūtāni nigrahraḥ kiṃ kariṣyati ..
indriyasyendriyasyārthe rāgadveṣau vyavasthitau .
tayorna vaśamāgacchettau hyasya paripanthinau ..
śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt .
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ .. iti śrībhagavadgītāyāṃ karmayogo nāma 3 adhyāyaḥ .. * .. anyat bhagavanmandirādikaraṇaṃ vahnipurāṇe yamānuśāsananāmādhyāye draṣṭavyam ..
karmaraṅgaḥ, puṃ, klī, (karmaṇe hiṃsākriyāyai tatphalabhakṣaṇakāriṇāṃ rogādijananakriyāyai ityarthaḥ rajyate paryāpyate . kṛ hiṃsāyāṃ iti dhātomanin pratyayena niṣpaṇṇatvāt tato karman + ranja + ghañ .) phalavṛkṣaviśeṣaḥ . kāmarāṅgā iti bhāṣā .. (yathā, rāmāyaṇe . 3 . 17 . 8 . goṃ .
somavṛkṣān karmaraṅgān piyālāṃścakvacitkvacit ..) tatparyāyaḥ . śirālaḥ 2 vṛhadamlaḥ 3 rujākaraḥ 4 . iti śabdacandrikā .. karmāraḥ 5 karmarakaḥ 6 pītaphalaḥ 7 karmaraḥ 8 mudgarakaḥ 9 mudgaraḥ 10 dharāphalaḥ 11 karmārakaḥ 12 . asya guṇāḥ . amlatvam . uṣṇatvam . vātahāritvam . pittakāritvañca . iti rājanirghaṇṭaḥ .. tīkṣṇatvam . kaṭupākitvam . amlapittakāritvañca . iti rājaballabhaḥ .. tatpakvaphalaguṇaḥ . madhurāmlatvam . balapuṣṭirucipradatvañca . iti rājanirghaṇṭaḥ ..
(karmaraṅgaṃ himaṃgrāhi svādvamlaṃ kaphavātahṛt .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 ma bhāge ..)
karmarī, strī, (karma bhaiṣajyopayogakriyāṃ rāti dadāti . rā + kaḥ . tato gaurāditvāt ṅīṣ .) vaṃśarocanā . iti rājanirghaṇṭaḥ . (vaṃśarocanāśabde'syā vistṛtirjñātavyā ..)
karmavajraḥ, puṃ, (karma śrautasmārtādyanuṣṭhānaṃ tattacchāstrāderadhyayanamācaraṇādikaṃ vā vajraṃ vajra tulyadṛḍhaṃ yasya . dvijetarajāteḥ śrautādikarmāśrutigocarājñeyatādihetukatvāt vajravat kaṭhinaṃ pratibhātīti bhāvaḥ .) śūdraḥ . iti mahābhāratam ..
karmavāṭī, strī, (karmaṇāṃ śāstroktatithinimittībhūtakriyāṇāṃ candrakalākriyāṇāṃ vā vāṭīva . puṣpavāṭīkā yathā puṣpāderādhārastadvadityarthaḥ . tithīnāṃ hi karmanimittatayā tathātvam .) tithiḥ . iti hemacandraḥ ..
karmavipākaḥ, puṃ, (karmaṇaḥ adharmamūlakasya aśubhaphalajanakasyeti yāvat vipākaḥ pariṇāmaḥ . iha rogādibhogajanakaduḥkhamayapariṇāmaḥ . amutra narakabhogādijanakaduḥkhamayapariṇāmaśca .) aśubhakarma janyaphalasya vipākaḥ . rogādirūpajanmāntarīyāśubhakarmaphalabhoga iti yāvat . tadvivaraṇaṃ yathā --
narakāt pratimuktastu pāpayoniṣu jāyate .
patitāt pratigṛhyāthāvarayoniṃ vrajedbudhaḥ ..
narakāt pratimuktastu kṛmirbhavati pātakaḥ .
upādhyāyavyalīkantu kṛtvā śvā mavati dvijaḥ ..
tajjāyāṃ manasā vāñchaṃstaddravyaṃ vāpyasaṃśayam .
gardabho jāyate janturmitrasyaivāpamānakṛt ..
mātrādītaramākramya śārikā saṃprajāyate .
pitarau pīḍayitvā tu kacchapatvañca gacchati ..
bhartuḥ piṇḍamupāśvasto hitvānyāni niṣevayet .
so'pi mohasamāpanno jāyate vānaro mṛtaḥ ..
nyāsāpahartā narakāt vimukto jāyate kṛmiḥ .
asūyakaśca narakānmukto bhavati rākṣasaḥ ..
viśvāsahartā ca naro mīnayonau prajāyate .
yavadhānyāni hṛtvā tu jāyate mūśiko mṛtaḥ ..
paradārābhimarṣāttu vṛko ghoro'bhijāyate .
bhrātṛbhāryāprasaṅgatve kokilo jāyate naraḥ ..
gurvādibhāryāgamanāt śūkaro jāyate naraḥ .
yajñadānavivāhānāṃ vighnakartā bhavet kṛmiḥ ..
devatāpitṛviprāṇāmadattvā yo'nnamaśnute .
pramukto narakādvāpi vāyasaḥ sa prajāyate ..
jyeṣṭhabhrātravamānācca krauñcayonau prajāyate .
śūdraśca brāhmaṇīṃ gatvā kṛmiyonau prajāyate ..
tasyāmapatyamutpādya kāṣṭhāntaḥkīṭako bhavet .
kṛtaghnaḥ kṛmikaḥ kīṭaḥ pataṅgo vṛścikastathā ..
aśastraṃ puruṣaṃ hatvā naraḥ saṃjāyate kharaḥ .
kṛmiḥ strīvadhakartā ca bālahantā ca jāyate ..
bhojanaṃ corayitvā tu makṣikā jāyate naraḥ .
hṛtvānnañcaiva mārjārastilahṛccaiva mūṣikaḥ ..
ghṛtaṃ hṛtvā ca nakulaḥ kāko madguramāmiṣam .
madhu hṛtvā naro daṃśaḥ pūpaṃ hṛtvā pipīlakaḥ ..
apo hṛtvā tu pāpātmā vāyasaḥ samprajāyate .
hṛte kāṃsye ca hārītaḥ kapoto vā prajāyate ..
hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate .
kārpāsike hṛte krauñco vahnihartā vakastathā ..
mayūro varṇakaṃ hṛtvā śākaṃ patrañca jāyate .
jīvañjīvakatāṃ yāti raktavastrāpahṛnnaraḥ ..
chuchundariḥ śubhān gandhān vaṃśaṃ hṛtvā śaśo bhavet .
ṣaṇḍaḥ kalāpaharaṇe kāṣṭhahṛt kāṣṭhakīṭakaḥ ..
puṣpāpahṛddaridrastu paṅguryāvāpahṛnnaraḥ .
śākahartā ca hārītastoyahartā ca cātakaḥ ..
gṛhahṛnnarakān gatvā rauravādīn sudāruṇān .
tṛṇagulmalatāvallītvaksāratarutāṃ vrajet ..
eṣa eva kramo dṛṣṭo gosuvarṇādihāriṇāṃ .
vidyāpahārī mūkaśca gatvā ca narakān bahūn ..
asamiddhe'gnau hute ca mandāgniḥ samprajāyate .
paranindā kṛtaghnatvaṃ paramarmāvaghātanam ..
naiṣṭhuryaṃ nirghṛṇatvañca paradāropasevanam .
parasvaharaṇāśaucaṃ devatānāñca kutsanam ..
nikṛtya vañcaṇaṃ nṝṇāṃ kārpaṇyañca nṛṇāṃ budhaḥ .
upalakṣaṇādi jānīyāt muktānāṃ narakādanu ..
dayābhūteṣu samvādaḥ paralokaṃ pratikriyā .
satyaṃ hitārthatā coktirvedaprāmāṇyadarśanam ..
gurudevarṣipūjā ca kevalaṃ sādhusaṅgamaḥ .
satkriyābhyasanaṃ maitrī svargiṇāṃ lakṣaṇaṃ viduḥ .
aṣṭāṅgayogavijñānāt prāpnotyātyantikaṃ phalam .. iti gāruḍe karmavipākaḥ 229 adhyāyaḥ ..
śātātapabhṛgubharatoktaḥ pāparogaprāyaścittānāṃ vivaraṇagranthaḥ . prāyaścittavihīnapāpināṃ narakānte pratijanma tatpāpasūcitarogayuktaṃ śarīraṃ bhavati . nṛṇāṃ duṣkarmajā rogā japadevārcanahomadānādibhiḥ śamaṃ yānti .. * .. mahāpātakajā rogāḥ saptajanmasu jāyante . tadyathā--kuṣṭham . rājayakṣmā . pramehaḥ . grahaṇī . mūtrakṛcchram . asmarī . kāsaḥ . atīsāraḥ . bhagandaraḥ . duṣṭavraṇaḥ . gaṇḍamālā . pakṣāghātaḥ . akṣināśanam . ityādayaḥ . atra sampūrṇaṃ prāyaścittam .. * .. upapāpodbhavā rogāḥ pañcajanmasu jāyante . tadyathāḥ--joladaram . yakṛt . plīhā . śūlam . vraṇaḥ . śvāsaḥ . jīrṇajvaraḥ . chardiḥ . bhramaḥ . mohaḥ . galagrahaḥ . raktārvudam . visarpaḥ . ityādayaḥ . atra ardhaṃ prāyaścittam .. * ..
pāpasamudbhavā rogāḥ triṣu janmasu jāyante . tadyathāḥ--daṇḍāpatānakaḥ . citravapuḥ . kampaḥ . vicarcikā . valmīkaḥ . puṇḍarīkam . ityādayaḥ . atra ṣaṣṭhāṃśaṃ prāyaścittam .. * .. atipāpāt arśa ādyāḥ rogā bhavanti anye bahudhā rogasaṅkarāśca .. * .. atha dānādiṣu sādhāraṇavidhiḥ . godāne suśīlā savatsā payasvinī gauḥ . vṛṣadāne śuklavastrakāñcanasahitaḥ śubho'naḍvān . bhūdāne daśanivartanaparimitā bhūḥ . suvaṇadāne śataniṣkaṃ kharṇaṃ tadardhārdhaṃ vā . aśvadāne upaskarasahitasuśīlāśvaḥ . mahiṣadāne svarṇāyudhayuktamahiṣī . gajamahādāne suvarṇaphalasahitagajaḥ . devārcane lakṣoccāvacapuṣpadānam . brāhmaṇabhojane sahasradvijebhyo miṣṭānnadānam . rudrajape lakṣasaṅkhyakapuṣpakaraṇakatryambakapūjanānantaraṃ ekādaśarudrajapaḥ taddaśāṃśasaghṛtaguggulahomaḥvaruṇamantrairabhiṣecanañca . dhānyadāne ṣaṣṭhisaṅṇyakakhārī parimitadhānyam . vastradāne karpūramiśritapaṭṭavastradvayam .. * ..
atha prāyaścittagrahaṇānuṣṭhānādi . daśa pañcāṣṭacaturo vā brāhmaṇānupaveśya teṣāmanujñayā prāyaścittamupakramya viṣṇuṃ sampūjya nijakāmyayā saṅkalpya dvijebhyo dhenuṃśaktitodakṣiṇāñca dattvā tān vastrālaṅkakaṇairalaṅkṛtya daṇḍapramāṇena prāyaścittaṃ yāceta . teṣāmanujñayā prāyaścittaṃyathāvidhi kṛtvā paripūrṇārthān tān yathāvidhi arcayitvā tebhyo'nujñāmāśiṣaśca pratigṛhya brāhmaṇān bhojayitvā vandhubhiḥ saha bhoktavyam . iti śātātapīyakarmavipākaprathamādhyāyavivaraṇam .. * .. janmāntarīyamahāpātakaśeṣacihnakunakhādirogāṇāṃ prāyaścittaṃ parākavrataṃ mahāpātakādatipātakasya gurutvāttaccheṣajanyagalat kuṣṭarogasya prāyaścittaṃ dviguṇam . iti smārtāḥ .. * ..
atha śātātapoktahiṃsāsteyā'gamyāgamanā'gatiprāyaścittāni krameṇa likhyante ..
pāpī
1 ajāghātī
2 aśvahantā
3 urabhraghātī
4 uṣṭrahantā
5 kākaghātī
6 kāruhantā
7 kharahantā
8 gajaghātī
9 gotrahā
10 govadhī
11 tarakṣuhantā
rogī
1 adhikāṅgaḥ
2 vakratuṇḍaḥ
3 pāṇḍurogī
4 vikṛtasvaraḥ
5 karṇahīnaḥ
6 rūkṣaḥ
7 khararomā
8 sarvakāryeṣvasiddhārthaḥ
9 kuṣṭhī nirvaṃśaśca
10 kuṣṭhī
11 kekarekṣaṇaḥ
prāyaścittam
1 vicitravastrayuktāṃ ajāṃ dadyāt ..
2 śatapalāni candanāni dadyāt ..
3 vrāhmaṇāya palaparimitakastūrikāṃ dadyāt ..
4 karpūrakaṃ phalaṃ dadyāt ..
5 kṛṣṇāṃ gāṃ dadyāt ..
6 śuklavarṇavṛṣabhaṃ dadyāt ..
7 kṛṣṇagulmivat prāyaścittaṃ kuryāt ..
8 prāsādaṃ kārayitvā gaṇeśapratimāṃ sthāpayet athavā kulatthaśākaiḥ pūpaiśca gaṇaśāntipūrbakaṃ lakṣasaṃkhyakagaṇeśamantraṃ japet ..
9 śataprājāpatyavratañcaritvā brāhmaṇāya bhūmiṃ dakṣiṇāṃ dattvā bhārataṃ śṛṇuyāt ..
10 pañcapallavasaṃyuktapañcavarṇasamanvitaraktacandanaliptāṅgaraktapuṣpāmbarānvitaikaraktakumbhaṃ dakṣiṇasyāṃ diśi saṃsthāpya tatra tilacūrṇapūritatāmrapātraṃ vinyasya tadupari niṣkamitasuvarṇanirmitayamadevaṃ puruṣasūktamantreṇa saṃpūjya pāpaṃ me śāmyatāmiti prārthayet . tataḥ sāmavid brāhmaṇastatra kalase sāmapārāyaṇaṃ kuryāt . tato daśāṃśaṃ sarṣapaṃ dattvā pātramālyāmiṣecanaṃ kuryāt . tato yamo'pi mahiṣārūḍho daṇḍapāṇirbhayānakaḥ . dakṣiṇāśāpatirdevo mama pāpaṃ vyapohatu .. iti mantreṇa yajamāno yamaṃ visṛjya taṃ ācāryāya nivedya sadbhaktimācaret ..
11 gulmamayoṃ dhenuṃ dadyāt ..
pāpī
12 pitṛhā
13 bālaghātī
14 brahmahā
15 bhrātṛhā
16 mahiṣīghātī
17 mātṛhā
18 mārjārahā
19 rājahā
20 vakaghātī
21 vaiśyahantā
22 śukaśārikāghātī
23 śūkarahantā
24 śūdrahantā
25 śṛgālahā
26 strīhantā
27 hariṇaghātī
rogī
12 cetanāhīnaḥ
13 mṛtavatsaḥ
14 pāṇḍukuṣṭhī
15 mūkaḥ
16 kṛṣṇagulmī
17 andhaḥ
18 pītapāṇiḥ
19 kṣayarogī
20 dīrghanasaḥ
21 raktārbudī
22 skhalitavāk
23 danturaḥ
24 daṇḍāpatānakaḥ
25 vipādakaḥ
26 atisārī
27 khañjaḥ
prāyaścittam
12 triṃśat prājāpatyāni kṛtvā palaparimitāṃ suvarṇanāvaṃ kārayitvā tāmrapātre rūpyamayaṃ umbhaṃ sthāpayitvā niṣkaparimitasvarṇanirmitaṃ viṣṇuṃ paṭṭavastreṇa sabeṣṭhya vidhānataḥ pūjayet . tat sarvaṃ brāhmaṇāya dattvā brāhmaṇaṃ visarjayet . anyebhyo'pi viprebhyo bhūyasīṃ dakṣiṇāṃ dadyāt ..
13 brāhmaṇodvāhanaṃ yadhāvidhi harivaṃśaśravaṇañca kuryāt . mahārudrajapān kārayet . taddaśāṃśena ayutasaṃkhyakadūrvayā ca hutvā dakṣiṇāsahitaniṣkaparimitaikādaśasvarṇāni dvijānusārataḥ ekādaśapalāni ca dadyāt . anyabrāhmaṇebhyo yathāśakti dakṣiṇāṃ dadyāt . tata ācāryo varuṇadaivatamantrairdampatīḥ snāpayet . yajamāna ācāryāya vastrālaṅkaraṇāni dadyāt ..
14 yajamānaścaturdikṣu pañcapallavapañcavarṇasaṃyuktacaturaḥ kalasān saṃsthāpya tanmadhye kumbhopari raupyamaṣṭadalapadmaṃ vinyasya tadupari palārdhārdhaparimitasuvarṇanirmitadaśahastaṃ caturmukhadevaṃ saṃnyasya pratyahaṃ trikālaṃ puruṣasūktena pūjayet . tataḥ pūrbādikumbheṣu brahmacāriṇo brāhmaṇāḥ ṛgvedaprabhṛtīn svasvavedān śanaiḥ paṭheyuḥ . tato madhyakumbhe tilāktaghṛtahemabhirgrahaśāntipuraḥsaraṃ daśāṃśena homaṃ kuryāt . tato brāhmaṇo dvādaśāhenedaṃ karma samāpya tatra pīṭhe yathāvidhi yajamānamabhiṣiñcet . tato yajamāno brāhmaṇebhyo yathāśakti gobhūhematilodakāni dattvā kumbhādīn ācāryāya nivedayet ..
15 cāndrāyaṇavrataṃ caritvā sarasvati jaganmātaḥ śabdabrahmādidevate . duṣkarmakaraṇāt pāpāt pāhi māṃ parameśvari .. imaṃ mantramuccārya palaparimitasuvarṇasahitapustakaṃ brāhmaṇāya dattvā taṃ brāhmaṇaṃ visarjayet ..
16 niṣkatrayaparimitasvarṇamayīṃ prakṛtiṃ dadyāt ..
17 pitṛhavat prāyaścittaṃ kuryāt ..
18 niṣkamitasvarṇanirmitaṃ pārāvataṃ dadyāt ..
19 gobhūhiraṇyamiṣṭānnajalavastrāṇi ghṛtadhenuṃ tiladhenuñca dadyāt ..
20 śuklāṃ gāṃ dadyāt ..
21 catvāri prājāpatyavratāni caritvā saptadhānyāni utsṛjet ..
22 brāhmaṇāya sadakṣiṇaṃ sacchāstrapustakaṃ dadyāt ..
23 sadakṣiṇaṃ ghṛtakumbhaṃ dadyāt ..
24 ekaṃ prājāpatyavratañcaritvā sadakṣiṇaikadhenuṃ dadyāt ..
25 khañjavat prāyaścittaṃ kuryāt ..
26 daśāśvatthavṛkṣān ropayet śarkarādhenuṃ dadyāt śataṃ vrāhmaṇāṃśca bhojayet ..
27 palaparimitasuvarṇāśvaṃ dadyāt .. * .. hiṃsāyāṃ niṣkṛtiriyaṃ brāhmaṇe samudāhṛtā . tadardhārdhapramāṇena kṣatriyādiṣvanukramāt .. iti śātātapoktakarmavipākadvitīyādhyāyahiṃsāprāyaścittavivaraṇam .. * ..
1 abhakṣyabhoktā
2 aspṛśyaspṛṣṭānnabhoktā
3 garbhapātakartā
4 dāvāgnidaḥ
5 duṣṭavāgmī
6 dravye sati kadannadaḥ
7 dhūrtaḥ
8 paranindāvān
9 parānnavighnakartā
10 paropatāpī
11 paropahāsakṛt
12 piśunaḥ
1 kṛmikodaraḥ
2 kṛmilodaraḥ
3 yakṛtplīhajalodararogī
4 raktātisārī
5 khaṇḍitaḥ
6 mandodarāgniḥ
7 apasmārī
8 khallīṭaḥ
9 ajīrṇī
10 śūlī
11 kāṇaḥ
12 śvāsakāsī
1 bhīmapañcakopavāsaṃ kuryāt ..
2 trirātramupavaset ..
3 palatrayaparimitasuvarṇarūpyatāmrānditajaladhenudānaṃ kuryāt ..
4 udapānaṃ vaṭavṛkṣaropaṇañca kuryāt ..
5 dugdhasamanvitaghaṭadvayaṃ paladvayaparimitarūpyañca dvijātaye dadyāt ..
6 prājāpatyatrayaṃ kṛtvā śataṃ dvijān bhojayet ..
7 brahmakūrcamayīṃdhenuṃ dattvā sadakṣiṇāṃ gāṃ dadyāt ..
8 kāñcanasahita dhenuṃ dadyāt ..
9 yathāvidhi lakṣahomaṃ kuryāt ..
10 annadānaṃ rudrajapañca prakurvīta ..
11 sakāñcanāṃ gāṃ dadyāt ..
12 sahasrapalasammitaṃ ghṛtaṃ dadyāt ..
pāpī
13 pratimābhaṅgakārī
14 madyapaḥ
15 mārgahā
16 rajasvalādṛṣṭānnabhoktā
17 viṣadaḥ
18 sabhāyāṃ prakṣapātī
19 surāpaḥ
20 surālaye jale vā śakṛnmūtrakārī
rogī
13 apratiṣṭhaḥ
14 raktapittī
15 pādarogī
16 kṛmilodaraḥ
17 chardirogī
18 pakṣaghātavān
19 śyāvadantaḥ
20 gudarogī
prāyaścittam
13 vatsaratrayaparyantaṃ pratidinaṃ aśvatthasecanānantaraṃ gṛhyoktavidhinā samāṃ gamyāmudvāhayet supūjitaṃ vighnarājañca saṃsthāpayet ..
14 sarpiṣo ghaṭaṃ sahiraṇyaṃ madhuno'rdhaghaṭañca dadyāt ..
15 aśvaṃ dadyāt ..
16 trirātraṃ gomūtrayāvakaṃ bhuñjīta ..
17 daśa payasvinīrgā dadyāt ..
18 satyavartine niṣkatrayaparimitaṃ hema dadyāt ..
19 prājāpatyavratañcaritvā saptatulāparimitaśarkarāṃ dattvā mahārudraṃ japtvā taddaśāṃśaṃ tilairhutvā varuṇadaivatamantrairabhiṣekaṃ kuryāt ..
20 māsaṃ vyāpya surārcanaṃ godvayadānaṃ prājāpatyamekañca kuryāt .. * .. iti śātātapoktakarmavipākatṛtīyādhyāyaprakīrṇaprāyaścittavivaraṇam .. * ..
1 agamyābhigāmī
2 aśvayonigāmī
3 āmānnahārī
4 ikṣorvikārahārī
5 ūrṇāhārī
6 auṣadhāpahartā
7 kandamūlahārī
8 kāṃsyahārī
9 gurujāyābhigāmī
10 cāṇḍālīgāmī
11 tapasvinīprasaṅgī
12 tapasvinīsaṅgamī
13 tāmbūlahārī
14 tāmracauraḥ
15 telacauraḥ
16 trapuhārī
17 dadhicauraḥ
18 dāruhārī
19 dīkṣitastrīprasaṅgī
20 dugdhahārī
21 devahārī
22 nānāvidhadravyacauraḥ
23 pakvānnahārī
24 paṭṭamūtrahartā
25 paśuyonigāmī
26 pitṛṣvasṛgantā
27 puttrajāyābhigāmī
1 dhruvamaṇḍalī
2 gudastambhī
3 hīnadīptiḥ
4 udaragulmavān
5 lomaśaḥ
6 sūryāvartarogī
7 hrasvapāṇiḥ
8 puṇḍarīkasamanvitaḥ
9 mūtrakṛcchrī
10 hīnamuṣkaḥ
11 pramehagadī
12 aśmarīgadī
13 śvetauṣṭhaḥ
14 auḍumbarī
15 kaṇḍvādipīḍitaḥ
16 netrarogavān
17 madavān
18 svinnapāṇiḥ
19 duṣṭaraktadṛkrogī
20 bahumūtrakaḥ
21 vividhajvarī
22 grahaṇīyuktaḥ
23 jihvārogī
24 vilomā
25 mūtrāghātī
26 dakṣiṇāṃśavraṇī
27 kṛṣṇakuṣṭhī
1 kārpāsabhārakāṃsyadohasaṃyuktasavatsakatilaṣaṣṭimitahemadhenuṃ surabhī vaiṣṇavī mātā mama pāpaṃ vyapohatu imaṃ mantramuccārya dadyāt ..
2 māsaṃ vyāpya pratidinaṃ sahasrasaṅkhyakamalakaraṇakaśiraḥsnānaṃ kuryāt . strīṇāmapi tattatpuruṣasaṃsargāttattatprāyaścittam ..
3 niṣkadvayasvarṇanirmitāśvinīkumārau dadyāt ..
4 guḍadhenuṃ pradadyāt ..
5 kambalānvitaniṣkamitasvarṇanirmitavahnimūrtiṃ arcayitvā brāhmaṇāya dadyāt ..
6 māsaṃ vyāpya sūryārdhyaṃ kāñcanañca dadyāt ..
7 yathāśakti devagṛhaṃ udyānañca kuryāt ..
8 brāhmaṇamalaṅkṛtya tasmai śatapalaṃ kāṃsyaṃ dadyāt ..
9 nīlamālyādibhūṣitanīlavastrācchannaghaṭaṃ paścimasyāṃ diśi saṃsthāpya tadupari tāmrapātre ṣaḍṇiṣkasvarṇanirmitavaruṇaṃ puruṣasūktena yajeta . sāmavedī brāhmaṇastatra sāmavedamācaret viṃśatiniṣkamitasuvarṇaputtalikāṃ niṣpāpo'hamityuccārya brāhmaṇāya dadyāt . yādasāmadhipo devo viśveṣāmadhipo varaḥ . saṃsāranaukarṇadhāro varuṇaḥ pāvano'stu me .. iti mantreṇa ācāryāya svarṇavaruṇaṃ dadyāt ..
10 mātṛgāmivata prāyaścittaṃ kuryāt ..
11 māsaṃ vyāpya rudraṃ japet yathāśakti kāñcanañca dadyāt ..
12 madhudheṇuṃ hiraṇyasahitaśatadroṇaparimitatilañca dadyāt
13 sadakṣiṇottamavidrumadvayaṃ dadyāt ..
14 prājāpatyavrataṃ śatapalaparimitatāmradānañca kuryāt ..
15 upoṣya viprāya tailaghaṭadvayaṃ dadyāt ..
16 upoṣya vidhivadghṛtadhenuṃ dadyāt ..
17 viprāya dadhidhenuṃ dadyāt ..
18 viduṣe paladvayaparimitakuṅkumaṃ dadyāt ..
19 prājāpatyadvayaṃ kuryāt ..
20 brāhmaṇāya yathāvidhi dugdhadhenuṃ dadyān ..
21 tatra jvare karṇe rudraṃ japet mahājvare mahārudraṃ rodrajvare atiraudraṃ vaiṣṇavajvare mahārudrātiraudrau ca japet ..
22 śaktyanusāreṇānnodakavastrāṇi hema ca dadyāt ..
23 lakṣasaṃkhyakagāyatrīṃ japet tilakaraṇakaṃ taddaśāṃśahomañca kuryāt ..
24 dhenuṃ dadyāt ..
25 tilapātradvayaṃ dadyāt ..
26 śaktitaḥ ajāṃ dadyāt ..
27 svamutāgamanaprāyaścittasyārdhaṃ ghṛtāktatilakaraṇakadaśāṃśahomañca kuryāt .. pāpī
28 phalahārī
29 bhrātṛjāyāmigāmī
30 madhucauraḥ
31 mātulānīgantā
32 mātṛgāmī
33 mātṛṣvasṛgantā
34 mṛtabhāryābhigāmī
35 raktavastraprabālahārī
36 lauhahārī
37 vastrahārī
38 vidyāpustakahārī
39 vipraratnāpahārī
40 viprahemahṛt
41 śākahārī
42 śuktihārī
43 saugandhikahārī
44 svagotrastrīprasaṅgī
45 svajātistrīgāmī
46 svasutāgāmī
rogī
28 vraṇitāṅguliḥ
29 gulmakuṣṭhī
30 netrarogavān
31 pṛṣṭhakubjaḥ
32 liṅgahīnaḥ
33 nānāṅge vraṇavān
34 mṛtabhāryaḥ
35 raktavātavān
36 karvūrāṅgaḥ
37 kuṣṭhī
38 mūkaḥ
39 anapatyaḥ
40 kulaghnaḥ
41 nīlalocanaḥ
42 pāṇḍumūrdhajaḥ
43 durgandhāṅgaḥ
44 bhagandararogī
45 hṛdayavraṇī
46 raktakuṣṭhī prāyaścittam
28 dvijātaye ayutasaṃkhyakanānāphalaṃ dadyāt ..
29 svasutāgamanaprāyaścittasyārdhaṃ ghṛtāktatilakaraṇakadaśāṃśahomañca kuryāt ..
30 upavāsaṃ kṛtvā madhudhenuṃ dadyāt ..
31 kṛṣṇājinaṃ pradadyāt ..
32 uttarataḥ kṛṣṇamālyādibhūṣitakṛṣṇavastrasamācchannakumbhaṃ vinyasya tadupari kāṃsyapātre niṣkaṣaṭkamitasuvarṇanirmitanaravāhanakuveraṃ puruṣasūktena yajet . atharvavedavidbrāhmaṇastatra atharvoktakarma kuryāt . vrāhmaṇāya viṃśatiniṣkaparimitasuvarṇanirmitaputrikāṃ niṣpāpo'hamiti bruvan dadyāt . nidhīnāmadhipo devaḥ śaṅkarasya priyaḥ sakhā . saumyāśādhipatiḥ śrīmān mama pāpaṃ vyapohatu .. iti mantreṇa taṃ kuveraṃ ācāryāya dadyāt ..
33 dāsadānaṃ agamyāgamanaprāyaścittañca kuryāt ..
34 ekabrāhmaṇaṃ vivāhayet ..
35 maṇirāgasamanvitāṃ savastrāṃ mahiṣīṃ dadyāt ..
36 ekadinamupoṣya śatapalalauhaṃ dadyāt ..
37 niṣkamitahemanirmitaprajāpatiṃ vastrayugmañca dadyāt ..
38 brāhmaṇāya sadakṣiṇaṃ nyāyetihāsaṃ dadyāt ..
39 mahārudrajapādikaṃ kuryāt taddaśāṃśapalāśasamidbhiryadhāvidhi juhuyāt mṛtavatsoktasarvakarma ca kuryāt ..
40 cāndrāyaṇatrayānantaraṃ suvarṇaśataṃ dadyāt ..
41 brāhmaṇāya mahānīlamaṇidvayaṃ dadyāt ..
42 upavāsānantaraṃ palaśataśuktiṃ dadyāt ..
43 agnau lakṣasaṃkhyakapadmairhomaṃ kuryāt ..
44 mahiṣīṃ dadyāt ..
45 prājāpatyadvayaṃ kuryāt ..
46 pūrbataḥ pītamālyādibhūṣitapītavastrasamācchannakalasaṃ saṃsthāpya tasyopari svarṇapātraṃ niṣkaṣaṭkamitasuvarṇanirmitavāsavaṃ puruṣasūktena yajet . tatra ṛgyajuḥsāmāni samācaret brāhmaṇaṃ sampūjya niṣpāpo'hamiti bruvan tasmai śatasuvarṇanirmitaputtrikāṃ dadyāt .
devānāmadhipo devo vajrī viṣṇuniketanaḥ . śatayajñaḥ sahasrākṣaḥ pāpaṃ mama nikṛntatu .. iti mantraṃ paṭhet .. * .. iti śātātapīyakarmavipāke caturthādhyāyoktasteyaprāyaścittasya tathā pañcamādhyāyoktāgamyāgamanaprāyaścittasya ca vivaraṇam .. * ..
pāpayuktaḥ--
1 anadhyāye'dhyayanakartā
2 aspṛśī
3 karavṛttiḥ
4 kumatipradaḥ
5 kumārīgantā
6 kṛttavāsāḥ nikṛntanaśca
7 kratunindakaḥ śrutinindako'pi pāṭhaḥ
8 gurughātī
9 dakṣiṇācauraḥ
10 drohī
11 dvijanindākartā
12 dvijavastrahṛt
maraṇaviśeṣaviśiṣṭaḥ--
1 vidyudāhataḥ
2 asparśasaṅgī mṛtaḥ
3 vṛkahataḥ vṛṣahataḥ
4 viṣahataḥ
5 vyāghrādihataḥ
6 kṛmihataḥ
7 śastrahataḥ
8 śayyāmṛtaḥ
9 davahataḥ dāruhataḥ
10 saṃskārahīnamṛtaḥ
11 prastarahataḥ
12 anapatyamṛtaḥ
aurdhvadehikapūrbakālīnatatputtrādikartavyaprāyaścittam .
1 vidyādānaṃ kuryāt ..
2 vedapārāyaṇaṃ kuryāt ..
3 yathāśakti kāñcaṇaṃ dadyāt ..
4 kṣetrasaṃyutāṃ medinīṃ dadyāt ..
5 parakanyāṃ vivāhayet ..
6 dvijāya godhūmānnaṃ dadyāt ..
7 sadakṣiṇāṃ mahiṣīṃ dadyāt ..
8 niṣkamitasuvarṇanirmitapātrasthitaviṣṇvadhiṣṭhitatūlīsamanvitaśayya dadyāt ..
9 sadane sabhāṃ kuryāt ..
10 kumāraṃ vivāhayet ..
11 savatsāṃ payasvinīṃ gāṃ dadyāt ..
12 navatiṃ kṛcchrāṇi caret ..
pāpayuktaḥ--
13 nikṣepahārakaḥ
14 nṛpanāśakaḥ
15 paśuhiṃsakaḥ
16 pāśikaḥ
17 matsarī
18 madyavikretā
19 mitrabhedī
20 medinīcauraḥ
21 yajñahānikartā
22 rājakumāraghnaḥ
23 rājadantihṛt
24 lauhahṛt
25 viṣadaḥ
26 śaṅkaradrohī
27 śāstrahṛt
28 sūcakaḥ
29 setubhedī
30 svadarpakāryakārakaḥ
31 hiṃsraḥ
maraṇaviśeṣaviśiṣṭaḥ--
13 kukkurahataḥ
14 gajahataḥ
15 caurahataḥ
16 araṇye śūkarahataḥ
17 śaucahīnamṛtaḥ
18 patitamṛtaḥ
19 vairihataḥ
20 bhṛgupātahataḥ
21 vahnihataḥ
22 rājahataḥ
23 vṛkṣahataḥ
24 atīsāramṛtaḥ
25 sarpadaṣṭaḥ
26 śṛṅgihataḥ
27 vāntamāśritya mṛtaḥaspaśyasparśanamṛtaśca
28 śakaṭahataḥ
29 jalahataḥ
30 sākinyādihataḥ
31 udbandhanamṛtaḥ
32 hayāhataḥ
33 kapihataḥ
34 visūcikāmṛtaḥ
35 kaṇṭhakabalamṛtaḥ
36 keśarogamṛtaḥ
aurdhvadehikapūrbakālīnaputtrādikartavyaprāyaścittam .
13 atra prāyaścittasyānuktatvāt vyāghrādihata ityatrādipadadarśanācca tatroktaprāyaścittaṃ yuktam ..
14 caturniṣkamitahemagajaṃ dadyāt ..
15 dhenuṃ dadyāt ..
16 kukkurahatavat ..
17 dviniṣkasvarṇajahariṃ dadyāt ..
18 ṣoḍaśaprājāpatyāni kuryāt ..
19 vṛṣaṃ dadyāt ..
20 dhānyaparvataṃ dadyāt ..
21 svaśaktita upānahaṃ dadyāt ..
22 hiraṇmayapuruṣaṃ dadyāt ..
23 svarṇasaṃyutaṃ sauvarṇavṛkṣaṃ dadyāt ..
24 saṃyato lakṣasaṅkhyakagāyatrīṃ japet ..
25 nāgabalidānaṃ kāñcanadānañca kuryāt ..
26 vastrasaṃyuktavṛṣabhaṃ dadyāt ..
27 sacchāstrapustakaṃ dadyāt ..
28 upaskarānvitaṃ aśvaṃ dadyāt ..
29 niṣkatrayamitasvarṇavaruṇaṃ dadyāt ..
30 yathocitaṃ rudraṃ japet ..
31 payasvinīṃ gāṃ dadyāt ..
32 niṣkatrayamitaṃ svarṇaṃ dadyāt ..
33 kanakanirmitakapiṃ dadyāt ..
34 śataṃ dvijān bhojayet ..
35 tiladhenuṃ dadyāt ..
36 aṣṭau kṛcchrān samācaret .. * .. iti śātātapīyakarmavipāke agatīnāṃ viśeṣaprāyaścittam .. * ..
agatīnāṃ sādhāraṇaprāyaścittam .
saphalasaptadhānyopari pañcapallavasarvauṣadhisaṃyuktaṃ kṛṣṇavastrasamācchannamakālamūlaṃ kalasaṃ saṃsthāpya tatra mahiṣāsanasaṃsthitaṃ caturbhujaṃ daṇḍahastaṃ svarṇakuṇḍalasaṃyutaṃ niṣkaparimitaṃ pretarūpiṇaṃ puruṣaṃ saṃsthāpya pūjayet . pratyahaṃ puruṣasūktena dugdhena tarpayet tatra kalase ṣaḍaṅgarudraṃ japet . yamasūktena yamapūjādikaṃ ātmaviśuddhyarthaṃ gāyatrījapaṃ grahaśāntipūrbakadaśāṃśatilahomañca kuryāt . ajñātagotraviprāya satilamudakaṃ dadyāt .
imaṃ tilamayaṃ piṇḍaṃ madhusarpiḥsamanvitam .
dadāmi tasmai pretāya yaḥ pīḍāṃ kurute mama ..
iti mantreṇa madhuśarkarāyuktaprasthamitakṛṣṇatilapiṣṭapiṇḍaṃ pretarūpāya dadyāt . yajamānaḥ pretamuddiśya tilapātrasaṃyutān dvādaśakṛṣṇakalasān viṣṇumuddiśyaikaṃ kalamañca dadyāt . varāyudhadharaḥ śucirādhāryaḥ varuṇadaivatamantraiḥ kalasodakairdampatī amiṣiñcet . tato yajamāna ācāryāya dakṣiṇāṃ dadyāta nārāyaṇabaliñca kuryāt .. * ..
evaṃ kṛte vidhānena prakuryādaurdhvadehikam .
tataḥ pretatvanirmuktāḥ pāvitāstarpitāstathā ..
dadyuḥ puttrāṃśca pauttrāṃśca āyurārogyasampadaḥ ..
iti śātātapīyakarmavipākaṣaṣṭhādhyāyoktāgatiprāyaścittavivaraṇam .. * .. (mārkaṇḍeyoktāḥ karmavipākāśca . yathā, tatraiva
15 adhyāye uktāḥ .
patitāt pratigṛhyārthaṃ kharayoniṃ vrajeddvijaḥ .
narakāt pratimuktastu kṛmiḥ patitayājakaḥ ..
upādhyāyavyalīkantu kṛtvā śvā bhavati dvijaḥ .
tajjāyāṃ manasā vāñchan taddravya cāpyasaṃśayam ..
gardabho jāyate jantuḥ pitroścāpyavamānakaḥ .
mātāpitarāvākruśya śārikā samprajāyate ..
bhrātuḥ patnyavamantā ca kapotatvaṃ prapadyate .
tāmeva pīḍayitvā tu kañchapatvaṃ prapadyate ..
bhartṛpiṇḍamupāśnan yastadiṣṭaṃ na niṣevate .
so'pi mohasamāpanno jāyate vānaro mṛtaḥ ..
nyāsāpahartā narakāt vimukto jāyate kṛmiḥ .
asūyakaśca narakāt mukto bhavati rākṣasaḥ ..
viśvāsahantā ca naro mīnayonau prajāyate .
dhānyaṃ yavāṃstilānmāṣān kulatthān sarṣapāṃścaṇān ..
kalāyān kalamān mudgān godhūmānatasīstathā .
śasyānyanyāni vā hṛtvā mouhājjantu racetanaḥ ..
sañjāyate mahāvaktro mūṣiko babhrusannibhaḥ .
paradārābhimarṣāttu vṛko ghoro'bhijāyate ..
śvā śṛgālo vako gṛdhro tyāḍaḥ kaṅkastathā kramāt .
bhrātṛbhāryāñca durbuddhiryodharṣayati pāpakṛt ..
puṃskokilatvamāpnoti sa cāpi narakāccyutaḥ ..
sakhibhāryāṃ gurorbhāryāṃ rājabhāryāñca pāpakṛt .
pradharṣaiva hi kāmātmā śūkaro jāyate naraḥ ..
yajñadānavivāhānāṃ vighnakartā bhavet kṛmiḥ ..
punardātā ca kanyāyā kṛmirevopajāyate ..
devatā pitṛviprāṇāmadattvā yo'nnamaśnute .
pramukto narakāt so'pi vāyasaḥ samprajāyate ..
jyeṣṭhaṃ pitṛsamaṃ vāpi bhrātaraṃ yo'vamanyate .
narakāt so'pi vibhraṣṭaḥ krauñcayonau prajāyate ..
śūdraśca brāhmaṇīṃ gatvā kṛmiyonau prajāyate .
tasyāmapatyamutpādya kāṣṭhāntaḥkīṭako bhavet .
śūkaraḥ kṛmiko madguścaṇḍālaśca prajāyate ..
akṛtajño'dhamaḥ puṃsāṃ vimukto narakānnaraḥ .
kṛtaghnaḥ kṛmikaḥ kīṭaḥ pataṅgo vṛścikastathā .
matsyastu vāyasaḥ kūrmaḥ pukkaśo jāyate tataḥ ..
aśastraṃ puruṣaṃ hatvā naraḥ sañjāyate kharaḥ ..
kṛmiḥ strīvadhakartā ca bālahantā ca jāyate ..
bhojanaṃ corayitvā tu makṣikā jāyate naraḥ ..
tatrāpyasti viśeṣo vai bhojanasya śṛṇuṣva tat .
hṛtvānnantu sa mārjāro jāyate narakāccyutaḥ ..
tilapiṇyākasaṃmiśramannaṃ hṛtvā tu mūṣikaḥ ..
ghṛtaṃ hṛtvā tu nakulaḥ kāko madgurajāmiṣam ..
matsyamāṃsāpahṛt kākaḥ śyeno mārgāmiṣāpahṛt .
vīcīkākastvapahṛte lavaṇe dadhani kṛmiḥ ..
corayitvā payaścāpi balākā samprajāyate ..
yastu corayate tailaṃ tailapāyī sa jāyate ..
madhu hṛtvā naro daṃśaḥ pūpaṃ hṛtvā pipīlikaḥ .
corayitvā tu niṣpāvān jāyate gṛhagoladaḥ ..
āsavañcorayitvā tu tittiritvamavāpnuyāt ..
ayo hṛtvā tu pāpātmā vāyasaḥ samprajāyate .
hṛte kāṃsye ca hārītaḥ kapoto rūpyabhājane .
hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate ..
patrorṇaṃ corayitvā tu krakaratvañca gacchati .
koṣakāraśca kauṣeye hṛte vastre'bhijāyate ..
dukūle śārṅgike pāpo hṛte caivāṃśuke śukaḥ .
tathaivājāvikaṃ hṛtvā vastraṃ kṣaumañca jāyate ..
kārpāsike hṛte krauñco vālkahartā vakastathā .
mayūro varṇakān hṛtvā śākapatrañca jāyate ..
jīvañjīvakatāṃ yāti raktavastrāpahṛnnaraḥ .
chuchundariḥ śubhān gandhān vāso hṛtvā śaśo bhavet ..
śaṇḍaḥ phalāpaharaṇāt kāṣṭhasya ghuṇakīṭakaḥ .
puṣpāpahṛddaridraśca paṅguryānāpahṛnnaraḥ ..
śākahartā ca hārītastoyahartā ca cātakaḥ .
bhūhartā narakān gatvā rauravādīn sudāruṇān tṛṇagulmalatāballitvaksāratarutāṃ kramāt .
prāpya kṣīṇālpapāprastu naro bhavati vai tataḥ ..
kṛmiḥ kīṭaḥ pataṅgo'tha pakṣī toyacaro mṛgaḥ .
gotvaṃ prāpya ca caṇḍālapukkaśādi jūgupsitam .
paṅgvandho badhiraḥ kuṣṭhī yakṣmaṇā ca prapīḍitaḥ mukharogākṣirogaiśca gudarogaiśca ca bādhyate ..
apasmārī ca bhavati śūdratvaṃ ca sa gacchati ..
eṣa eva kramo dṛṣṭo gosuvarṇāpahāriṇām .
vidyāpahāriṇaścogrā niṣkrayabhraṃśino guroḥ ..
jāyāmanyasya puruṣaḥ pārakyāṃ pratipādayan .
prāpnoti śaṇḍatāṃ mūḍho yātanābhyaḥ paricyutaḥ ..
yaḥ karoti naro hīmamasamiddhe vibhāvasau .
so'jīrṇavyādhiduḥkhārto mandāgniḥ saṃprajāyate .. * .. nānāpurāṇoktakarmavipākasaṃkṣepamāha .
1 . akiñcanatā . yaḥ kila prabhūtadhanavānapi dharmanindako devāgnibrāhmaṇadaridrebhyaḥ kiñcidapi dhanaṃ na dattavān . sa tu āyuṣo'vasāne mṛto yamadūtaiḥ prapīḍito lolākhyanarake, sarvavastūni paśyannapi nirāśaḥ paramaṃ duḥkhamāpnoti . tato janmāntaraṃ parigṛhyākiñcanatvamāsādya jīrṇavastradharaḥ bahunā kleśenāpi svajīvikāṃ niṣpādayet ..
2 . aputtratā bahuputtratā ca . yastu gavīmukhāt bhojanīyadravyaṃ āhṛtya dūrato visarjayet . sa manvantaratrayaṃ nirjane ghore maruprabhṛtisthale uṣitvā punarjanmāntaraṃ prāpya puttravihīno bahuputtro vā bhavediti ..
3 . arśorogaḥ . yaḥ khalu pativratāṃ dharmaniyatāṃ ṛtusnātāṃ patnīṃ nopagacchet . yaśca ātmahā bhrūṇahā gohantā ca syāt . sa mṛtaḥ gāḍhāndhatamasāvṛtaṃ tāmisrākhyaṃ narakaṃ gatvā karmakṣayam prāpya janmāntareṇa punarmānuṣayonimabhigamya arśorogeṇākrānto bhavediti ..
4 . alpāyuḥsantānatā . yo hi tṛṣārtāṃ vāripānaratāṃ gāṃ nivārayati . anenaiva pāpena tasya alpāyuṣaḥ santānā bhaveyuḥ ..
5 . asmarīrogaḥ . yastu ṛtusnātāṃ striyaṃ krodhādaprītyā vā nopagacchati . sa mṛtaḥ pūyaśoṇitasaṃmiśre narake prapīḍitaḥ punarmānuṣatvaṃ prāpya asmarīrogākrānto jāyate iti ..
6 . unmādarogaḥ . yastu brāhmaṇaṃ vaiṣṇavaṃ pitarau dvijādikaṃ mānārhaṃ nārcayet paraṃ nindet sa mṛtaḥ purīṣākhye narake adhaḥśirā nānā duḥkhabhāk bhavet . tataḥ karmakṣaye mānuṣīṃ tanumupalabhya unmādarogavān jāyate . tathā yena ca brāhmaṇeṣu gurau ca dambhācāraḥ kṛtaḥ tebhyaḥ smṛtibhramakarāṇi dravyāṇi ca dattāni so'pi janmāntare unmādarogavān bhavediti ..
7 . kāsaḥ . kāsastu pañcavidhaḥ . yena karmaṇā yadrūpo bhavettaducyate . atikaṭhorairmithyāvākyairyastu lokaṃ pīḍayet sa pittaprabalakena kāsena pī ḍito bhavet . yo hi brāhmaṇasthānavinaṣṭakārī sa vātakāsena pīḍito bhavet . yastu jalāśayadhvaṃsakārī sa śleṣmakāsena pīḍitaḥ syāt . yo hi brahma viṣṇuṃ śivañca bhedabuddhyā paśyati sa sannipātotthakāsapīḍitaḥ syāt . yajñaṃ vinā paśuṃ hatvā tanmāṃsabhakṣaṇakārī sarbadoṣotthakāsena gṛhyate . yaduktaṃ tantre purāṇe ca --
ayajñena paśuṃ hatvā bhuṅkte māṃsantu yo naraḥ .
sarvadoṣotthakāsena gṛhyate śṛṇu bhūpate ! ..
8 . kuvjatvam . yaduktaṃ purāṇeṣu .
devatāpratimāṃ dṛṣṭvā yastāṃ naivābhivādayet .
brāhmaṇañca guruṃ śreṣṭhaṃ brahmacāritapasvinam ..
śmaśāne jāyate vṛkṣaḥ kākagṛdhropasevitaḥ ..
bhuktvā kālamaśeṣañca mānuṣatvamavāpya saḥ .
kubjatvamaśnute tasmāt karmaṇo mānuṣaṃ dhruvam ..
9 . garbhasrāvaḥ . yā kācit nārī hiṃsāparatantrā sato sapatnyādīnāmanyāsāṃ strīṇāṃ duṣṭauṣadhādibhirdurmantrairvā garbhaṃ apatyāni ca nāśayati sā narakānnirmuktā punarmānuṣīṃ yonimāsādya puṇyāntareṇa aiśvaryavatyapi garbhasrāvadukhaiḥ prapīḍitā bhavet .
10 . galagaṇḍaḥ . yaḥ khalu mohād gurustrīkaṇṭhadarśanaṃ kṛtavān . sa mṛto yamakiṅkaraiḥ nirjale prāntare deśe divyavarṣāyutatrayaṃ pātyate . punarjanma samāsādya ca galagaṇḍarogākrāntaḥ sīdet ..
11 . grahaṇī . ye ca dhanalubdhakāḥ prabhūtadhanasaṃgrahaṃ kṛtvā na yacchanti na cāśnanti na kimapi dharmakāryaṃ kurvanti . tathā ye ca parasyāpahāriṇaḥ tathā aduṣṭāmapatitāṃ bhāryāṃ ye ca yauvane parityajanti te mṛtāḥ pūrīṣākhye narake kalpakoṭiśataṃ dagddhāḥ karmānte mānuṣīṃ yonimāsādya grahaṇīrogākrāntā avasīdeyuḥ ..
12 . chinnanāsikatā . śrutismṛtikathāvighnakārī devanindako hi mṛtyuṃ prāpya nairṛte paścime bhāge sthitāyāṃ piṅgaleti nagaryāṃ piśācaiḥ saha bahukālamuṣitvā mahāghoraṃ duḥsvañca bhuktvā karmānte mānuṣayonimāsādya chinnanāsiko jāyate ..
13 . chinnahastatā, chinnapādatā ca . yastu pitarau guruṃ vināparādhato vṛddhaṃ vā tāḍayet sa mṛto yamaloke bahūni kaṣṭānyanubhūya chinnahastaśchinnapādo vā iha jāyate ..
14 . jalodaraḥ . yaduktaṃ purāṇeṣu .
brahmaviṣṇumaheśeṣu bhinnabhāvaṃ karoti yaḥ .
gṛhyate sa tu duṣṭātmā jalodararujā tataḥ ..
15 . daurbhāgyam . yena ca sarvāsu tṛtīyāsu velāsu tailasparśaḥ kriyate sa durbhagatvamāpnotīti ..
16 . netrarogaḥ . dīpaharaṇakartā parastrīprekṣakaḥ kāmataḥ pararatidarśanakārī ca netrarogenākrānto bhavet ..
17 . pakṣarogaḥ . yo hi saśastraḥ san śastrarahitaṃ puruṣaṃ hanti . sa mūḍhaḥ āyuḥśeṣe kṛkarākhye niraye uṣitvā mahāduḥkhena pacyate . tato rāsabhayonau tataḥ kramaśo mṛgavyāghrayonau sambhūya śastreṇa hanyate . tataḥ sārameyo bhūtvā matsyayonau jāyate . tato mānuṣīṃ yonimāsādya anenaivarogeṇa pīḍyate ..
18 . pāṇḍurogaḥ . yaḥ khalu parabhāryārataḥ parastrīramaṇapriyaḥ sa mṛto yamakiṅkarai rbahudhāduḥkhaṃ prāpitaḥ punaḥ karmapākena mānuṣīṃ yonimāsādya pāṇḍurogeṇa lipyate ..
19 . pradaram . yā yoṣit bubhukṣitaṃ patiṃ tyaktvā patyanumatiṃ vinā pūrbaṃ bhuṅkte sā mṛtā narakaṃ bhuktvā daśavarṣāṇi vāyasī tataḥ śukī tato mānuṣī bhūtvā śvetapradarayuktā bhavet ..
20 . nandhyatā . yena jalapipāsurvatsaḥ pratiniṣiddhaḥ . yastu adakṣiṇaṃ vataṃ karoti yo hi miṣṭaphalādikaṃ prāpya devāyānivedya bhuṅkte yaḥ khalu maithunībhāvamavalokya vighnaṃ kurute te sarve bandhyatvamāpnuvantīti ..
21 . bhagandararogaḥ . ācāryabhāryāgantāronarādhamāḥ strībālavṛddhadhanāpahāriṇaśca mṛtyumadhi gamya viṇmalākhye narake bahuduḥkhaṃ prāppa janmāntare bhagandararogeṇākrāntā bhavanti ..
22 . mūtrakṛcchram . yena mūḍhena vidhavāgamanaṃ madyapānaṃ vā kṛtam . sa mṛto narakaṃ prāpya karmānte śarīranāśakāriṇā anena rogeṇākrānto bhavet .
23 . mṛtabhāryatā . yastu jyeṣṭhaṃ bhrātaramatikramya udvahet sa mṛtabhāryo jāyeta . yastu saptamyāṃ tailaṃ spṛśati tasya jyeṣṭhā bhāryā vinaśyati ..
24 . mehaḥ . yaduktaṃ purāṇeṣu
mehāśca viṃśatiḥ khyātāḥ pṛthakkarmaprabhāvajāḥ .
teṣāṃ nāmānyahaṃ vakṣye kramādutpadyate yataḥ ..
madhumehaḥ sāndramehaḥ surāśukrodakastathā .
ikṣuḥ sikatasīdhuśca sitamehastathaiva ca ..
phenaḥ kṣīraśca nīlaśca hāridraḥ kālasaṃjñakaḥ .
vaśāraktaśca māñjiṣṭho majjākṣārastathā gajaḥ ..
sadvaidyasyopadeśena jñātvā mehān pṛthak pṛthak .
nāmānusārataḥ pūrbaṃ karma jñātvā vidhiñcaran .
pūrbaṃ maithunakṛdyastu śaukarīyonimāvrajet ..
tasyānte mānuṣīṃ prāppa jalabhehārdito bhavet ..
mātṛgāmī balānmohāt madhumehī bhavennaraḥ .
rajakīgamanāccaiva kṣāramehī prajāyate ..
satīviparyayaṃ kṛtvā sāndramehānvito bhavet .
rogiṇīgamanānmartyo bhavenmāñjiṣṭhamehavān ..
mitrastrī dharṣitā yena sa bhavecchukramehavān ..
catuṣpadābhigamane bhavet sikatamehavān ..
svarṇahartā kṣīramehī sitamehī surārataḥ .
kālamehī bhavetso'pi puṣpavatyāśca dharṣaṇāt ..
rajasvalāyāṃ ratikṛdraktamehārdito bhavet .
majjamehayutaḥ so'pi yo'ntyajāgamanañcaran ..
ikṣumehyatidurvṛtto vidhavāgatidoṣataḥ .
vrāhmaṇīgamanāddehī hastimehena mehati ..
akṣatāgamanāsakto haridrābhañca mehati ..
mātaraṃ ye'bhigacchanti bhaginīñcātmanaḥ mutām ..
śvaśrūñcaivākṣatāraktāṃ bhrātṛbhāryāñca mātulīm .
gurustrīṃ rājapatnīñca mitrastrīṃ vā kuṭumbinīm .
mṛtā vaivasvatapurīṃ yānti bhūtaiḥ prapīḍitāḥ ..
tāḍyante tatra durvṛttā mattaḥ śṛṇu vadāmi te ..
aṅgārarāśau prakṣipya tān dahanti yamājñayā .
dūtāstu mahatīṃ ghorāṃ jvalantīmāyasīṃ śilām .
khādayanti ca tān paścāt narake ca kṣipanti vai ..
narakānte punaste'pi mṛtāḥ syuḥ śūkarā bhṛśam ..
śūkarāḥ pañcavarṣāṇi daśavarṣāṇi kukkurāḥ .
pipīlikāstrayo māsā vṛścikāścābdamātrakam .
bhūtvā prayānti goyonau sarujā viphalendriyāḥ ..
tatrādharmakṣayaṃ kṛtvā tato mānuṣayoniṣu .
pramehagadavantaḥ syuḥ prāpnuvanti manovyathām ..
25 . yakṣmarogaḥ . viprahantā nyāsāpahartā vṛtticchedakārī prajāpīḍako guruvidrohī mūḍho yakṣmakāsākrānto bhavet ..
26 . raktapittam . atidurācārī paradravyābhilāṣī pitṛvyabadhūgantā anenaiva rogeṇa pīḍito mavet ..
27 . vyeśyātvam . yā nārī mṛte bhartari parapatyabhilāṣiṇī sā mṛtā yamaloke taptaṃ āyasaṃ puruṣamāliṅgantī atighoraṃ narakaduḥkhamanubhūya janmāntare veśyā bhūtvā aśeṣapuruṣaiḥ ramamāṇā aśeṣakleśamadhigacchet ..
28 . vaidhavyam . yā khalu yauvanenātigarvitā ramaṇī virūpantvātmavaśagaṃ patiṃ divā nindati rātrau śayyāṃ na bhajate ājñaptā ca ruṣṭā bhavati sā janmāntaraṃ prāpya vaidhavyayantraṇayā pīḍitā bhavet ..
29 . śvāsakāsaḥ . śvāsakāsastu mahordhvacchinnatamakakṣudrabhedāt pañcadhā . 1 . yastu yajñamanāsādya śvāsaṃ nirudhya paśuṃ hanti mohāt tanmāṃsādikaṃ bhakṣayati sa mahāśvāsena pīḍyate . 2 . purāṇakathāsamaye yastu anyavākyaṃ vadet sa ūrdhvaśvāsena nigṛhyate . 3 . niṣiddhadānagrahaṇāt chinnaśvāsayuto bhavet . 4 . yo hi śāstrārthaṃ mṛṣā dūṣayati sa tamakaśvāsaiḥ pīḍyate . 5 . pākavighnato hi jīvaḥ kṣudraśvāsairgṛhyate ..
30 . hṛdrogaḥ . yastu lobhāt dveṣādvā parapīḍāpradāyako bhavet yastu prajānāṃ marmavyathāṃ janayet sa mṛto durvahaṃ narakamadhigamya karmānte atidāruṇairhṛdrogaiḥ pīḍito bhavediti .. * ..)
karmaśīlaḥ, tri, (karma śīlaṃ karmakaraṇarūpasvabhāvo yasya . karma śīlayatīti vā .) yaḥ phalanirapekṣaḥ svabhāvataḥ karma karoti saḥ . tatparyāyaḥ . kārmaḥ 2 . ityamaraḥ . 3 . 1 . 18 ..
karmaśūraḥ, tri, (karmaṇi śūraḥ dakṣaḥ .) karmaṭhaḥ . phalaparyantakarmasamāpakaḥ . ityamaraḥ . 3 . 1 . 18 ..
karmasacivaḥ, puṃ, (karmaṇi karmasu vā sacivaḥ sahāyaḥ .) karmopayuktasacivaḥ . akṣapaṭalādhyakṣādiḥ . ityamaraḥ . 2 . 8 . 4 ..
karmasannyāsikaḥ, puṃ, (karmaṇāṃ sannyāsaḥ sa astyasya iti ṭhan .) yatiḥ . sannyāsī . iti halāyudhaḥ . 2 . 239 ..
karmasākṣī, [n] puṃ, (karmaṇāṃ sākṣī . yadvā karma sākṣāt paśyati pratakṣaṃ karotiti .) sūryaḥ . iti hemacandraḥ .. (uktañca vaidikakriyāpaddhatau yathā,
sūryaḥ somo yamaḥ kālo mahābhūtāni pañca ca .
ete śubhāśubhasyeha karmaṇo nava sākṣiṇaḥ .. kriyāsākṣātkāriṇi, tri . yathā -- mahābhārate . 1 . 47 . 29 .
hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati ..)
karmakṣamaḥ, tri, (karmaṇi karmasu vā kṣamaḥ samarthaḥ . karmakaraṇasamarthaḥ . tatparyāyaḥ . alaṃkarmīṇaḥ 2 . ityamaraḥ . 3 . 1 . 18 ..
karmāntaḥ, puṃ, (karmaṇaḥ jīvakṛtasukṛtaduṣkṛtakriyāyāḥ anto yatra . karmaṇaḥ kṛṣikāryasya tatphalasya dhānyādisaṃgraharūpakriyāyāḥ anto yatra vā .) karmabhūḥ . kṛṣṭabhūmiḥ . iti hemacandraḥ ..
(ahanyahanyavekṣeta karmāntān bāhanāni ca .. iti manuḥ . 8 . 419 ..)
[Page 2,054c]
karmāraḥ, puṃ, (karma lohanirmāṇādikāryaṃ ṛcchati gacchati prāpnoti vā . karma + ṛ + aṇ .) karmakāraḥ . kāmāra itibhāṣā .. (yathā, atharvavede . 3 . 5 . 6 .
ye dhīvāno rathakārāḥ karmārā ye manīṣiṇaḥ .. tathā, manuḥ . 4 . 215 .
karmārasya niṣādasya raṅgāvatārakasya ca ..) vaṃśaḥ . vāṃśa iti khyātaḥ . karmaraṅgaḥ . iti rājanirghaṇṭaḥ . kāmarāṅgā iti bhāṣā ..
karmārhaḥ, puṃ, (karma arhatīti . arha + aṇ .) puruṣaḥ . iti rājanirghaṇṭaḥ . kriyāyogye tri ..
karmiṣṭhaḥ, tri, (atiśayena karma kartuṃ samarthaḥ karmī vā . kamma + iṣṭhan . inerluk .) kriyāvān . atiśayakarmaviśiṣṭaḥ . iti vyākaraṇam ..
karmī, [n] tri, (karmāstyasya vrīhyādibhyaśca . 5 . 2 . 116 iti iniḥ .) karmaviśiṣṭaḥ . (yatkarmiṇo na pravedayanti rāgāttenāturāḥ kṣīṇalokāścyavante .. iti muṇḍakopaniṣadi . 1 . 2 . 9 . yathā ca, bhāgavate 1 . 3 . 8 .
tṛtīyamṛṣisargañca devarṣitvamupetya saḥ .
tantraṃ sātvatamācaṣṭe naiykarmyaṃ karmiṇāṃ yataḥ ..)
karmīraḥ, puṃ, (karma + īran .) kirmīravarṇaḥ . ityamaraṭīkā ..
karmendriyaṃ, klī, (karmaṇāṃ gamanādipañcavidhakriyāṇāṃ sampādanāya indriyaṃ karmanimittaṃ indriyaṃ vā .) karmaniṣpādakaviṣayipañcakam . yathā . vāk 1 pāṇiḥ 2 pādaḥ 3 pāyuḥ 4 upasthaḥ 5 . iti vedāntaḥ .. (yathā ca, manuḥ . 2 . 91 .
buddhīndriyāṇi pañcaiṣāṃ śrotrādīnyanupūrbakāḥ .
karmendriyāṇi pañcaiṣāṃ pāṣvādīni pracakṣate ..)
karva darpe . iti kavikalpadrumaḥ .. (bhvāṃ--paṃ--akaṃ--seṭ .)
karvaḥ, puṃ, (kirati vikṣipati cittaṃ viṣayeṣu . kṝ + kṝgṝ-śṝdṝbhyo vaḥ . uṇāṃ . 1 . 155 iti vaḥ .) kāmaḥ . (kṛṇāti hinastīti . kṝ + vaḥ .) unduruḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
karvaṭaṃ, klī, (karvaṃ sundaratvāt sarvaṃ aṭati prāpnotīti . śakandhāditvāt alope sādhuḥ .) puram . nagaram . iti jaṭādharaḥ ..
karvaṭaḥ, puṃ klī, (karva + aṭanpratyayaḥ .) dviśatagrāmamadhye manoramasthānam . grāmaśatasthajanāḥ krayavikrayādinā sevādinā vā yena grāmeṇa jīvanti saḥ . iti kecit .. catuḥsamagrāmaḥ . ityeke .. catuḥsamaṃ gṛhasthānam . ityapare .. ityamaraṭīkāyāṃ bharataḥ .. catuḥśatagrāmasaṃgrahasthānam . iti sārasundarī .. (tathā hi yājñavalkyaḥ . 2 . 167 .
dhanuḥ śataṃ parīṇāho grāmakṣetrāntaraṃ bhavet .
dve śate karvaṭasya syāt nagarasya catuḥśatam .. deśabhedaḥ . yathā, mahābhārate . 2 . 30 . 22 .
tāmraliptaṃ ca rājānaṃ karvaṭādhipatiṃ tathā .
suhmānāmadhipañcaiva ye ca sāgaravāsinaḥ ..)
karvuraḥ, puṃ, (kṛṇāti hinasti prāṇinaḥ . kirati vikṣipati jīvāniti vā . kṝ + kṝgṝśṝvṛcatibhyaḥ ṣvarac . uṇāṃ . 2 . 123 . iti ṣvarac .) rākṣasaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. vyāghraḥ . iti medinī .. (yathā, uṇādiṭīkā
karvuro vyāghrarakṣasoḥ . 2 . 123 ..)
karvarī, strī, (karvara + ṣitvāt ṅīp .) śivā . iti viśvamedinyau .. hiṅgupatrī . iti jaṭādharaḥ .. (vyāghrī . rākṣasī . ityuṇādivṛttiḥ . 2 . 123 ..)
karvuraḥ, puṃ, (karvati hinasti sadarpo bhavati vā . karva darpe hiṃsāyāñca . madgurādayaśceti + urac .) rākṣasaḥ . iti śabdārṇavaḥ .. citravarṇaḥ . ityamaraḥ . 2 . 9 . 94 .. śaṭī . iti bharataḥ ..
karvūraḥ, puṃ, (karva + kharjūrāditvāt ūraḥ . uṇāṃ 1 . 82 .) rākṣasaḥ . śaṭī . ityamaraḥ .. 2 . 9 . 94 ..
karśyaḥ, puṃ, (kṛś + yat .) karcūraḥ . iti rājanirghaṇṭaḥ . kacūra iti hindībhāṣā ..
karṣaḥ, puṃ klī, (kṛṣ vilekhane pacādyac . karmaṇi karaṇe vā ghañ .) ṣoḍaśamāṣakaparimāṇam . aśītirattikāḥ . tatparyāyaḥ . akṣaḥ 2 . ityamaraḥ . 2 . 9 . 86 .. vaidyakamate tolakadvayam . tatparyāyaḥ . suvarṇam 2 akṣaḥ 3 viḍālapadakam 4 picuḥ 5 pāṇitalam 6 uḍumbaram 7 tindukam 8 kabaḍagrahaḥ 9 . iti paribhāṣā .. daśamāṣakaḥ . iti rājanirghaṇṭaḥ ..
(koladvayañca karṣaḥ syāt sa proktā pāṇimānikā .
akṣaḥ picuḥ pāṇitalaṃ kiñcipāṇiśca tindukam .. iti śārṅgadhare pūrbakhaṇḍe . 1 adhyāye ..)
karṣaḥ, puṃ, (kṛṣ + bhāve ghañ .) karṣaṇam . iti medinī .. vibhītakavṛkṣaḥ . iti śabdaratnāvalī ..
karṣakaḥ, tri, (karṣati bhūmimiti . kṛṣ + ṇvul .) kṛṣijīvī . kṛṣāṇ iti bhāṣā ..
(sukhamāpatitaṃ sevet duḥkhamāpatitaṃ sahet .
kālaprāptamupāsīta śasyānāmiva karṣakaḥ .. iti mahābhārate . 3 . 258 . 15 ..) tatparyāyaḥ . kṣetrājīvaḥ 2 kṛṣikaḥ 3 kṛṣībalaḥ 4 . ityamaraḥ . 2 . 96 .. kārṣakaḥ 5 . iti taṭṭīkā .. ākarṣaṇakartā ca ..
karṣaṇaṃ, klī, (kṛṣ + bhāve lyuṭ .) kṛṣikarma . lāṅgalādinā bhūmyādikhananam . iti hemacandraḥ . cāsa iti bhāṣā .. ākarṣaṇam . ṭānan iti bhāṣā .. (śoṣaṇam . pīḍaṇam . yathā manuḥ 7 . 112 .
śarīkarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā .
tathā rājñāmapi prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt ..)
karṣaṇiḥ, strī, (kṛṣ + aniḥ .) asatī . ityuṇādikoṣaḥ ..
karṣaṇī, strī, (karṣaṇa + gaurāditvāt ṅīṣ .) kṣīriṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
karṣaphalaḥ, puṃ, (karṣaḥ karṣamātraṃ phalaṃ yasya .) vibhītakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 58 .. (asya paryāyāḥ yathā --
vibhītakastriliṅgaḥ syāllākṣaḥ karṣaphalastu saḥ .
kalidrumo bhūtavāsastathā kaliyugālayaḥ .. guṇāścāsya vibhītakaśabde jñeyaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe . 1 bhāge ..)
karṣaphalā, strī, (karṣaphala + ṭāp .) āmalakīvṛkṣaḥ . iti ratnamālā .. (āmalakīśabde'syā guṇādikaṃ jñātavyam ..)
karṣārdhaṃ, klī, (karṣasya ardham .) tolakaparimāṇam . iti vaidyakaparibhāṣā .. (karṣārdhavā kaṇāśuṇṭhyoḥ .
karṣaḥ karṣārdhvamatho palaṃ paladvayamathākarṣaśca .. iti vaidyakacakrapāṇi saṃgrahajvarādhikārakāsādhikārayoḥ ..)
karṣiṇī, strī, (karṣati iti . kṛṣ + ṇinistato ṅīp .) kṣīriṇīvṛkṣaḥ . aśvamukhabandhanarajjusthitalauham . tatparyāyaḥ . khalīnaḥ 2 kavīyam 3 kavikā 4 . iti jaṭādharaḥ .. (tri . manohārī . yathā raghuḥ 19 . 11 .
ghrāṇakāntamadhugandhakarṣiṇīḥ pānabhūmiracanāḥ pridhāsakhaḥ ..)
karṣūḥ, puṃ, (kṛṣ + kṛṣicamitanidhanisarjikharjibhya ūḥ . uṇāṃ 1 . 82 . iti ūḥ .) vārtā . karīṣāgniḥ . ityamaraḥ . 3 . 3 . 221 .. vārtā atrakṛṣiḥ . iti ramānāthaḥ .. jīvikā . iti bharataḥ ..
karṣūḥ, strī, (kṛṣ vilekhane + kṛṣicamitanīti ūḥ uṇāṃ 1 . 82 .) kulyā . alpā kṛtrimā sarit . ityamaraḥ . 3 . 3 . 221 .. nadīmātram . iti ratnakoṣaḥ .. iṣṭakhātaḥ . iti medinī .. tadyathā . caturaṅgulapṛthvīstāvadanta rāstathādhaḥ khātā vitastyāyatāstisraḥ karṣūḥ kuryāt karṣūsabhīpe agnitrayamupasamādhāya paristīrya tatraikaikasminnāhutitrayaṃ juhuyāt . iti śrāddhaviveka dhṛtaviṣṇusūtram ..
karhi, vya, (kim + anadyatane hilanyatarasyām . 5 . 3 . 21 iti . hil kādeśaḥ .) kadā . kasmin kāle . iti vyākaraṇam .. kakhana kave iti bhāṣā .. (yathā, ṛmvede 6 . 35 . 2 .
karhisvittadindra yannṝrbhinnṝnvīraivīrān nīlayāse jayājīn ..)
karhicit, vya, (karhi ca cicceti vigrahaḥ . pāṇinimatānusāreṇa bhinnapadadvayam mugdhabodhamate tu kimaḥ ktyantācciccanau . iti cit .) kasmiṃścit kāle . konakāle iti bhāṣā . tatparyāyaḥ . jātu 2 kadācit 3 . iti hemacandraḥ .. (yathā, bhāgavate 10 . 84 . 13 .
yasyātmabuddhiḥ kuṇape tridhātuke svadhīḥ kalatrādiṣu bhauma ijyadhīḥ .
yattīrthabuddhiḥ salile na karhicit janeṣvabhijñeṣu sa eva gokharaḥ ..)
kala, t ka gatau . saṅkhyāyām . iti kavikalpadrumaḥ .. (adantacurāṃ--paraṃ--sakaṃ--seṭ .) antyasthatṛtīyopadhaḥ . kalayati kālaṃ dhīraḥ . iti durgādāsaḥ ..
kala, ṅa saṅkhyārutoḥ . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ--sakaṃ--akaṃ ca--seṭ .) ṅa kalate divasaṃ vṛddhaḥ gaṇayatītyarthaḥ . rut śabdaḥ . iti durgādāsaḥ ..
kala, ka nudau . iti kavikalpadrumaḥ .. (curāṃ--paraṃ-- saka--seṭ .) ka kālayati . nudiriti nuda ñauś preraṇe ityasya auṇādikakipratyaye rūpam . iti durgādāsaḥ ..
kalaṃ, klī, (kaḍati mādyati anena . kaḍa made + halaśca . 3 . 3 . 121 . iti ghañ . saṃjñāpūrbakatvāt vṛddhyabhāvaḥ . ḍalayorekatvam .) śukram . iti medinī .. kolivṛkṣaḥ . iti śabdacandrikā ..
kalaḥ, puṃ, (kala + bhāve ghañ vṛddhyabhāvaḥ .) madhurāsphuṭadhvaniḥ . ityamaraḥ . 1 . 7 . 2 .. (jagau kalaṃ vāmadṛśāṃ manoharam .. iti bhāgavatam . 10 . 29 . 3 ..) sālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kalaḥ, tri, (kalayati māndyaṃ nayati jāṭharāgnim . kala + ṇic + ac . dhātūnāmanekārthatvāt viśeṣataḥ kalihalirityukteśca tathātvam .) ajīrṇaḥ . iti medinī .. (avyaktamadhuradhvaniḥ . yathā raghuḥ . 1 . 41 .
sārasaiḥ kalanirhrādaiḥ kvacidunnamitānanau ..)
kalakaḥ, puṃ, (kalate iti . kala + ṇvul . svārthe kan vā .) śakulamatsyaḥ . iti hemacandraḥ .. (śakulaśabde'sya guṇādayo'vagantavyāḥ ..)
kalakaṇṭhaḥ, puṃ, (kalapradhānaḥ kaṇṭo yasya .) kaladhvaniḥ . haṃsaḥ . pārāvataḥ . pikaḥ . iti medinī .. (yathā, rājendrakarṇapūre 3 . yuṣmākaṃ ratikāntakārmukalatāktreṅkārakānte rute, sotkaṣṭhaṃ kalakaṇṭhakaṇṭhakuharodbhūte'pi mābhūnmanaḥ ..)
kalakalaḥ, puṃ, (kalādapi kalaḥ . yugapatsamamutthitabahulaśabdānāmekībhūtatayā tumulatvāttathātvam . kalaśabde + ghañ . vṛddhyabhāvaḥ . yadvā kalaḥ prakāraḥ guṇavacanatvāt prakāre dvitvam ..) kolāhalaḥ . (yathā, gītagovinde . 1 . 38 .
unmīlanmadhugandhalubdhamadhupavyādhūtacūtāṅkurakrīḍatkokilakākalīkalakalairudgīrṇakarṇajvarāḥ ..) sālaniryāsaḥ . iti medinī ..
kalaghoṣaḥ, puṃ, (kalo madhuro ghoṣo dhvaniryasya .) kokilaḥ . iti śabdaratnāvalī ..
kalaṅkaḥ, puṃ, (kalayati iti . kala + kvip . kal cāsau aṅkaśceti .) cihnam . apavādaḥ .
(uttamasya viśeṣeṇa kalaṅkotpādako janaḥ .. iti kathāsaritsāgare . 24 . 204 ..) lauhamalam . iti medinī ..
kalaṅkaṣaḥ, puṃ, (kareṇa kaṣati hinasti nāśayati vā . bāhulakāt khac mum ca rasya laḥ kalena garjanena kaṣati vā .) siṃhaḥ . iti śabdamālā ..
kalaṅkaṣā, strī, (kalaṅkaṣa + ṭāp .) karatālī . iti śabdaratnāvalī ..
kalaṅkī, [n] tri, (kalaṅko'styasya . iniḥ .) apavādagrastaḥ . yathā -- tithyāditattve .
kalaṅkī jāyate vilve tiryagyoniśca nimbake . cihnayuktaḥ . lauhamalaviśiṣṭaḥ .. candraḥ ..
kalaṅkuraḥ, puṃ, (kaṃ jalaṃ laṅkayati gamayati bhrāmayatītyarthaḥ . lakigatau + ṇic + urac .) āvartaḥ . jalamramaḥ . iti trikāṇḍaśeṣaḥ ..
[Page 2,056a]
kalañjaḥ, puṃ, (kaṃ lañjayati . laji + aṇ .) viṣāstrahatamṛgapakṣiṇau . iti trikāṇḍaśeṣaḥ .. tāmrakūṭaḥ . doktā tāmāk iti bhāṣā . yathā . viṣṇusiddhāntasārāvalyāṃ vaidyake . atha dhumaparṇīdhūmapānaguṇaḥ .
kalañjasaṃveṣṭanadhūmapānāt syāddantaśuddhirmukharogahāniḥ .
kaphaghnamāmañvarahānikṛcca gāndharvavidyāpravaṇaikasevyam ..
kalaṭaṃ, klī, (kaṃ jalaṃ laṭati ācchādayati . āvṛṇotīti vā . ka + laṭ + ac .) gṛhācchādanam . iti śabdaratnāvalī . cāla iti bhāṣā .. kuṭalamiti ca pāṭhaḥ ..
kalatūlikā, strī, (kaṃ sukhaṃ viṣayatvena lāti gṛhnāṃtīti kalaḥ . kalaṃ kāmaṃ tūlayati niṣkaṣati pūrayati vā yā . kala + tūla niṣkarṣe pūraṇe vā ṇvul . ṭāpi ata itvam .) icchāvatī . kāmukā . tatparyāyaḥ . vāñchinī 2 lañjikā 3 . iti trikāṇḍaśeṣaḥ ..
kalatraṃ, klī, (gaḍa secane + gaḍerādeśca kaḥ . uṇāṃ . 3 . 106 . atran gakārasya kakāraśca . ḍalayo rekatvasmaraṇāt ḍasya laḥ . yadvā kalaṃ trāyate . trai + kaḥ . yadvā kaḍyate śiṣyate iti .) kaḍa--śāsane bāhulakāt atran . śroṇiḥ . bhāryā . ityamaraḥ . 3 . 3 . 178 .. (yathā meghadūte . 40 .
tāṃ kasyāñcid bhavanavaḍabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ ..) rājñāṃ durgasthānam . iti hemacandraḥ ..
kaladhūtaṃ, klī, (kalena avayavena dhūtaṃ śuddham .) rūpyam . iti rājanirghaṇṭaḥ ..
kaladhautaṃ, klī, (kalena avayavena dhautam .) svarṇam .
(kanyeyaṃ kaladhautakomalaruciḥ kīrtistu nātaḥ parā . iti mahānāṭakam .. mahābhārate ca 4 . goharaṇe 40 . 6 .
ime ca kasya nārācāḥ sahasraṃ līmavāhinaḥ .
samantātkaladhautāgrā upāsaṅge hiraṇmaye ..) rajatam . iti medinī .. kaladhvaniḥ . iti viśvaḥ ..
kaladhvaniḥ, puṃ, (kalaḥ asphuṭamadhuraḥ dhvaniryasya .) pārāvataḥ . kokilaḥ . mayūraḥ . iti medinī .. madhurāvyaktaśabdaḥ . iti kalaśabdārthe amaraḥ . 1 . 7 . 2 .. (yathā mahānirvāṇatantre . 1 . 3 .
apsarogaṇasaṅgītakaladhvanininādite ..)
kalanaṃ, klī, (kalyate lakṣyate duṣyate vā . kala + lyuṭ .) cihnam . doṣaḥ . iti halāyudhaḥ .. (kalyate śukraśoṇitābhyāmanyonyaṃ miśyrate .) garbhe miśritaṃ śukraśoṇitam .. yathā, bhāgavate . 3 . 31 . 2 .
kalanaṃ tvekarātreṇa pañcarātreṇa budbudam .
daśāhena tu karkandhūḥ peśyaṇḍaṃ vā tataḥ param .. kvacit kalalaṃ ityapi pāṭho dṛśyate . kalayati jānātyanena . kala gatau gatyarthā jñānārthāśca . kala + karaṇe lyuṭ . jñānam ..)
kalanaḥ, puṃ, (kaṃ jalaṃ lāti . tathā san namati . ka + lā + kaḥ .) vetasavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kalanā, strī, (kala + bhāve yuc . ṭāp ca .) vaśībhūtatvam . vaśatā . yathā -- ānandalaharyām . 29 .
karāraṃ yat kṣveḍaṃ kavalitavataḥ kālakalanā . jalpanā ca ..
kalandaraḥ, puṃ, (kalaṃ śāstravihitavākyaṃ śiṣṭācāraṃ vā dṛṇāti . kala + dṝ + khac . mum ca .) varṇaśaṅkarajātiviśeṣaḥ . sa tu leṭāt tīvarakanyāyāṃ jātaḥ . iti brahmavaivartapurāṇam ..
kalandikā, strī, (kaṃ sukhaṃ lāti viṣayatvena iti . kalaṃ kāmaṃ sarvābhīṣṭaṃ dadāti . kala + dā + kaḥ . saṃjñāyāṃ kan . tataṣṭāp ata itvaṃ pṛṣodarā ditvāt mum ca .) sarvavidyā . iti hemacandraḥ ..
kalandhuḥ, strī, (kalāyāḥ mātrāyāḥ andhuriva . śakandhvāditvāt alope sādhuḥ .) gholīśākaḥ . iti rājanirghaṇṭaḥ ..
kalabhaḥ, puṃ, (kalena kareṇa śuṇḍeneti yāvat bhāti . kala + bhā + kaḥ . yadvā + kal gatau kṛśṝśalikaligardibhyo'bhac . uṇāṃ . 3 . 122 . iti . abhac .) karabhaḥ . hātira chā iti bhāṣā . sa tu pañcavarṣaparyantam . iti subhūtiḥ .. tatparyāyaḥ . kariśāvakaḥ 2 . ityamaraḥ . 2 . 8 . 35 .. durdāntaḥ 3 vyālaḥ 4 . (yathā raghau . 3 . 32 .
mahokṣatāṃ vatsataraḥ spṛśanniva dvipendrabhāvaṃ kalabhaḥ śrayanniva ..) dhattūravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kalabhavallabhaḥ, puṃ, (kalabhasya hastiśāvakasya vallabhaḥ priyaḥ .) pīluvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kalabhī, strī, (kaṃ jalaṃ āśrayatayā labhate . labha + ac . gaurāditvāt ṅīṣ .) cañcuvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kalamaḥ, puṃ, (kalate kalayati vā akṣaraṃ prakāśayati janayati vā . kala + kalikardoramaḥ . uṇāṃ . 4 . 84 iti amaḥ .) svanāmakhyātalipisādhanavastu . tatparyāyaḥ . lekhanī 2 varṇatūlī 3 akṣaratūlikā 4 . iti jaṭādharaḥ .. svanāmakhyātaśālidhānyaviśeṣaḥ . (yathā, raghuḥ . 4 . 37 .
āpādapadmapraṇatāḥ kalamā iva te raghum .
phalaiḥ saṃvardhayāmāsurutkhātapratiropitāḥ ..) asya guṇāḥ . raktadoṣatridīṣanāśitvam . cakṣurhitakāritvam . kaṣāyatvañca . iti rājavallabhaḥ ..
raktaśālirmahāśāliḥ kalamaḥ ṣaṣṭiko'paraḥ . iti hārīte prathamasthāne 10 adhyāye ..
(śūkajeṣu varastatra raktatṛṣṇātridoṣahā ..
mahāṃstasyānukalamastañcāpyanu tataḥ pare .. iti vābhaṭe sūtrasthāne 6 adhyāye ..) cauraḥ . iti medinī ..
kalamottamaḥ, puṃ, (kalamebhyaḥ kalameṣu vā uttamaḥ .) gandhaśāliḥ . iti rājanirghaṇṭaḥ ..
kalambaḥ, puṃ, (kalyate kṣipyate śatruṃ prati . kalakṣepe + ambac .) śaraḥ . śākanāḍikā . ityamaraḥ .. 2 . 8 . 87 . kadambaḥ . iti viśvaḥ ..
(kalambanālikā mārṣakuṭijjarakutumbakam .. ityādīnāṃ samaṣṭiguṇā yathā --
śākaṃ guru ca rūkṣañca prāyo viṣṭabhya jīryati .
madhuraṃ śītavīryañca purīṣasya ca bhedanam .. iti carake sūtrasthāne 27 adhyāye ..)
kalambakaḥ, puṃ, (kalamba + saṃjñāyāṃ kan .) dhārākadambaḥ . iti rājanirghaṇṭaḥ ..
kalambikā, strī, (kalambī eva svārthe kan ṭāp ca ata itvam .) kalambīśākaḥ . iti śabdaratnāvalī .. (yathā cakrapāṇikṛtadravyaguṇe śākavarge .
kalambikā gururvṛṣyā kaṣāyāstanyavṛddhidā .. kalambīva kāyate prakāśate nidhīyate vā . kalambī + kai + kaḥ . ṭāp itvañca . saṃjñā hetutvāt pṛṣodarāditvāt . hrasvaḥ .) grīvāpaścānnāḍī . tatparyāyaḥ . manyā 2 . iti hemacandraḥ ..
kalambī, strī, (ke jale lambate . lavi sraṃsane + ac ṅīṣ .) jalajalatāśākaviśeṣaḥ . kalmī iti bhāṣā . tatparyāyaḥ . kaḍambī 2 kalambūḥ 3 kalambikā 4 . iti śabdaratnāvalī .. asyā guṇāḥ . stanyadugdhaśukraśleṣmakāritvam . madhuratvam . kaṣāyatvam . gurutaratvañca . iti rājaballabhaḥ ..
kalambuṭaṃ, klī, (ke jale lambate bhāsate . ka + lamba + bāhulakāt uṭan .) haiyaṅgavīnam . navanītam . iti hārāvalī ..
kalambūḥ, strī, (ke jale lambate . lamba + bāhulakāt ūṅ .) kalambīśākaḥ . iti śabdaratnāvalī ..
kalaravaḥ, puṃ, (kalaḥ madhurāsphuṭo ravaḥ dhvaniryasya .) kapotaḥ . pāyarā iti bhāṣā . ityamaraḥ . 2 . 5 . 14 .. (yathā āryāsaptaśatī 597 .
śīrṇaprāsādopari jigīṣuriva kalaravaḥ kvaṇati ..) kokilaḥ . iti rājanirghaṇṭaḥ .. (yathā, brahmapurāṇe 52 . 34 . kolilaiḥ kalaravaiśca ..) madhurāvyaktadhvaniḥ . iti kalaśabdārthe amaraḥ .. (kalaeva ravaḥ . karmadhārayaḥ .. yathā kalābilāse 1 . 6 .
navavisakisalayakabalanakaṣāyakalahaṃsakalaravo yatra ..)
kalalaḥ, puṃ klī, (kalyate veṣṭyate'nena . kala + vṛṣādibhyaḥ kalac .) jarāyuḥ . garbhaveṣṭanacarma . ityamaraḥ . 2 . 6 . 38 ..
(ṛtusrātā tu yā nārī svapne maithunamāvahet .
ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi ..
māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam .
kalalaṃ jāyate tasyā varjitaṃ paitṛkairguṇaiḥ .. iti suśrute śārīrasthāne 2 adhyāye ..)
kalalajaḥ, puṃ, (kalalamiva jāyate . jana + ḍaḥ .) rālaḥ . iti rājanirghaṇṭaḥ .. dhunā iti bhāṣā ..
kalalajodbhavaḥ, puṃ, (ḍadbhavatyasmāt udbhavaḥ . kalalajasya udbhavaḥ .) sālavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kalaviṅkaḥ, puṃ, (kalaṃ madhurāsphuṭaṃ vaṅkate rauti . vaki vā gatau + ac pṛṣodarāditvāt ata itve sādhuḥ .) caṭakaḥ . ityamaraḥ . 2 . 5 . 18 .. (yathā, manuḥ . 5 . 12 .
kalaviṅkaṃ plavaṃ haṃsaṃ cakrāṅgaṃ grāmakukkuṭam ..) kaliṅgakavṛkṣaḥ . iti medinī .. kalaṅkaḥ . śvetacāmaraḥ . iti sārasvataḥ .. (tvaṣṭṛputtraviśvarūpasya śirobhedaḥ . purā kila kadācit aiśvaryamattena sureśvareṇa yadā sabhāgataḥ surācāryo gīṣpatirasammānito'ntaradhīyata . tadā brahmopadiṣṭairsuraprapīḍitairamaraistvāṣṭraṃ viśvarūpaṃ paurihitye varayitvā bhūyaḥ sannaddhairasurā babādhire . viśvarūpastu mātāmahakulasyāpekṣayā parokṣamasurebhyo'pi yajñabhāgaṃ pradadau tadabhijñāya surapatirbhītaḥ kruddhaśca viśvarūpasya śirāṃsyachinat . tasya khalu tvāṣṭrasya kapiñjalaḥ kalaviṅkastittiririti trīṇi śirāṃsyāsan teṣu surāpāyi śira eva kalaviṅka iti bodhyam . etadvivaraṇantu śrīmadbhāgavate 6 . 9 adhyāye savistaraṃ darśanīyam ..)
kalaśaḥ, tri, (kalaṃ madhurāvyaktaśabdaṃ śavati jalapūraṇasamaye prāpnoti . kala + śugatau + ḍaḥ .) jalādhāraviśeṣaḥ . kalaśī iti khyātaḥ . (yathā āryāsaptaśatī 690 .
prabalo vidarayiṣyati jalakalaśaṃ nīralekheva ..) tatparyāyaḥ . ghaṭaḥ 2 kuṭaḥ 3 nipaḥ 4 . ityamaraḥ . 2 . 9 . 32 .. kalasaḥ 5 kalasiḥ 6 kalasī 7 kalasam 8 kalaśiḥ 9 kalaśīḥ 10 kalaśam 11 . iti taṭṭīkā .. kumbhaḥ 12 karīraḥ 13 . iti hemacandraḥ . kalāvatīdīkṣāprakaraṇoktaṃ tasya parimāṇaṃ . yathā, tantrasāre .
pañcāśadaṅgulavyāma utsedhaḥ ṣoḍaśāṅgulaḥ .
kalaśānāṃ pramāṇantu mukhamaṣṭāṅgulaṃ smṛtam ..
ṣaṭ triṃśadaṅgulaṃ kumbhaṃ vistāronnatiśālinam .
ṣoḍaśaṃ dvādaśaṃ vāpi tato nyūnaṃ na kārayet ..
kalaśiḥ, strī, (kalaṃ śarīramālinyaṃ śyati nāśayati . kala + śo + bāhulakāt in . kaṃ jalaṃ lāti ādattetathā satī śīryate . kala + śṝ + ḍiḥ .) pṛśniparṇī . cākuliyā iti bhāṣā . ityamaraḥ . 2 . 4 . 93 .. (pṛśniparṇīśabde'syā guṇāvalo jñātavyā ..) ghaṭaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. yathā, māghe 11 . 8 .
kalaśimudadhigurvīṃ vallavā loḍayanti ..)
kalaśī, strī, (kalaśi kṛdikārāntatvāt vā ṅīp .) svanāmakhyātajalapātram . pṛśniparṇī . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kalasaḥ, tri, (kena jalena lasati śobhate . ka + las + ac .) kalaśaḥ . ghaṭaḥ . iti hemacandraḥ .. droṇaparimāṇe, puṃ, . iti vaidyakaparibhāṣā ..
(caturbhirāḍhakairdroṇaḥ kalaso nalvaṇormaṇaḥ .. iti śārṅgadhare pūrbakhaṇḍe 1 adhyāye ..
sa eva kalasaḥ khyāto ghaṭastūnmānameva ca .. iti carake kalpasthāne 12 adhyāye ..)
kalasaḥ, puṃ, (kena jalena lasatauti . las + ac .) kumbhaḥ . asyotpattyādiryathā --
sāgare mathyamāne tu pīyūṣārthaṃ surāsuraiḥ .
pīyūṣadhāraṇārthāya nirmitā viśvakarmaṇā ..
kalāḥ kalāstu devānāmasitāstāḥ pṛthak pṛthak .
yataḥ kṛtāstu kalasāstataste parikīrtitāḥ ..
navaiva kalasāḥ proktā nāmatastānnibodhata .
gohyopagohyo maruto mayūkhaśca tathāparaḥ ..
manohā kṛṣibhadraśca vijayastanuśodhakaḥ .
indriyaghno'tha vijayo navamaḥ parikīrtitaḥ ..
teṣāmeva kramādbhūpa nava nāmāni yāni tu .
śṛṇu tānyaparāṇyeva śāntidāni sadaiva hi ..
kṣitīndraḥ prathamaḥ prokto dvitoyo jalasambhavaḥ .
pavanāgnī tato dvau tu yajamānastataḥ paraḥ .
koṣasambhavanāmā tu ṣaṣṭhaḥ sa parikīrtitaḥ ..
somastu saptamaḥ proktaścādityastu tathāṣṭamaḥ .
vijayo nāma kalaso yo'sau navama ucyate ..
sa tu pañcamukhaḥ prokto mahādevasvarūpadhṛk .
ghaṭasya pañcavaktreṣu pañcavaktraḥ svayaṃ tathā ..
yathā kāṣṭhāsthitaḥ samyak vāmadevādināmataḥ .
maṇḍalasya ca padmāntaḥ pañcavaktraghaṭaṃ nyaset ..
kṣitīndraṃ pūrbato nyasya paścime jalasambhavam .
vāyavye vāyavaṃ nyasya āgneye hyagnisambhavam ..
nairṛtye yajamānantu aiśyānyāṃ koṣasambhavam .
somamuttarato nyasya sauraṃ dakṣiṇato nyaset ..
nyasyaivaṃ kalasāṃścaiva teṣu caitān vicintayet .
kalasānāṃ mukhe brahmā grīvāyāṃ śaṅkaraḥ sthitaḥ .
mūle tu saṃsthito viṣṇurmadhye mātṛgaṇāḥ sthitāḥ ..
dikpālā devatāḥ sarve veṣṭayanti diśo daśa .
kukṣau tu sāgarāḥ sapta saptadvīpāśca saṃsthitāḥ ..
nakṣatrāṇi grahāḥ sarve tathaiva kulaparvatāḥ .
gaṅgādyāḥ saritaḥ sarvā vedāścatvāra eva ca .
kalase saṃsthitāḥ sarve teṣu tāni vicintayet ..
ratnāni sarvavījāni puṣpāṇi ca phalāni ca ..
vajramauktikavaidūryamahāpadmendrasphāṭikaiḥ .
sarvadhāmamayaṃ vilvaṃ nāgaroḍumbaraṃ tathā ..
vījapūrakajambīrakāmrāmrātakadāḍimān .
yavaṃ śāliñca nīvāraṃ godhūmaṃ sitasarṣapam ..
kuṅkumāgurukarpūramadanaṃ rocanaṃ tathā .
cadanañca tathā māṃsīmelāṃ kuṣṭhaṃ tathaiva ca ..
karpūrapatracaṇḍañca jalaṃ niryāsakāmbudam .
śaileyaṃ vadaraṃ jātīpatrapuṣpe tathaiva ca ..
kālaśākaṃ tathā pṛkkāṃ devīṃ parṇakameva ca .
vacāṃ dhātrīṃ samañjiṣṭhāṃ turuṣkaṃ maṅgalāṣṭakam ..
dūrvāṃ mohanikāṃ bhadrāṃ śatamūlīṃ śatāvarīm .
parṇānāṃ śavalāṃ kṣudrāṃ sahadevāṃ gajāṅkuśām ..
pūrṇakoṣāṃ sitāṃ pāṭhāṃ guñjāṃ surasikālasau .
vyāmakaṃ gajadantañca śatapuṣpāṃ punarṇavām ..
brāhmīṃ devīṃ śivāṃ rudrāṃ sarvasandhānikāṃ tathā .
samāhṛtya śubhānetān kalaseṣu nidhāpayet ..
kalasasya yathā devān vidhiṃ śambhuṃ gadādharam .
yathākramaṃ pūjayitvā śambhuṃ mukhyatayā yajet ..
prāsādena tu mantreṇa śambhutantreṇa śaṅkaram .
prathamaṃ pūjayenmadhye nānānaivedyavedanaiḥ ..
dikpālānāṃ dhaṭeṣveva dikpālānapi pūjayet .
pūbbaṃ vahiḥsthāpiteṣu grahāṇāṃ kalaseṣu ca ..
navagrahān pūjayettu mātṝrmātṛghaṭeṣu ca .
sarve devā ghaṭe pūjyā ghaṭasteṣāṃ pṛthak pṛthak ..
navaiva tatra pūrboktāḥ smṛtā mukhyatamā nṛpa .
bhakṣyairbhojyaiśca peyaiśca puṣpairnānāvidhaiḥ phalaiḥ ..
yāvakaiḥ pāyasaiścāpi yathāsambhavayojitaiḥ .
puṣyasnānāya nṛpatiḥ pūjayet sakalān surān .. iti kālikāpurāṇe puṣyābhiṣekaḥ 87 adhyāyaḥ .. * .. anyat dhārakaśabde draṣṭhavyam ..
kalasiḥ, puṃ, (kena jalena lasatīti . ka + las + in .) pṛśniparṇo . ityamaraṭīkā śabdaratnāvalī ca .. gargarī . ityamaraṭīkā hārāvalī ca ..
kalasī, strī, (kalasa + striyāṃ ṅīp .) pṛśniparṇī . iti śabdaratnāvalī .. (kalasī vṛhatīdrākṣetyādiṣvasyā vyavahāraḥ .. ityuttaratantre . 39 adhyāye suśrutenoktam ..) kalasaḥ . ityamaraṭīkā .. (khārthe kanpratyayenoktaṃ yathā, naiṣadhe . 2 . 8 .
alambitakarṇaśaskulīkalasīkaṃ racayannavocata ..)
kalasīsutaḥ, puṃ, (kalasyāṃ jātaḥ sutaḥ .) agastyamuniḥ . ityamaraṭīkāyāṃ vācaspatiḥ ..
kalasodadhiḥ, puṃ, kalasa iva udadhi . manthanādhāratvāt . samudraḥ . iti mahābhāratam ..
kalahaḥ, puṃ klī, (kalaṃ kāsaṃ hantyatra . han + adhikaraṇe ḍaḥ .) vivādaḥ . laḍāi jhagaḍā iti bhāṣā .. (yathā manuḥ 4 . 121 .
na vivāde na kalahe na senāyāṃ na saṅgare ..) tathā viṣṇupurāṇe 1 māṃśe 9 . 145 .
alakṣmīḥ kalahādhārā na teṣvāste kadācana ..) tatparyāyaḥ . yuddham 2 āyodhanam 3 janyam 4 pradhanam 5 pravidāraṇam 6 mṛdham 7 āskandanam 8 saṃkhyam 9 samīkam 10 sāmparāyikam 11 samaraḥ 12 anīkaḥ 13 raṇaḥ 14 vigrahaḥ 15 samprahāraḥ 16 abhisampātaḥ 17 kaliḥ 18 saṃsphoṭaḥ 19 saṃyugaḥ 20 abhyāmardaḥ 21 samāghātaḥ 22 saṃgrāmaḥ 23 abhyāgamaḥ 24 āhavaḥ 25 samudāyaḥ 26 sayat 27 samitiḥ 28 ājiḥ 29 samit 30 yudh 31 . ityamaraḥ . 2 . 8 . 104 .. śamīkam 32 sāmparāyakam 33 saṃspheṭaḥ 34 yut 35 . iti taṭṭīkā ..
kalahaḥ, puṃ, (kala + han + anyebhyo'pīti 3 . 2 . 101 . ḍaḥ .) vāṭaḥ . khaḍgakoṣaḥ . bhaṇḍanam . iti medinī ..
kalahaṃsaḥ, puṃ, (kalena madhurāsphuṭadhvaninā viśiṣṭo haṃsaḥ . śākapārthivāditvāt madhyapadalopi samāsaḥ .) haṃsaviśeṣaḥ . bālihāṃsa iti bhāṣā . tatparyāyaḥ . kādambaḥ 2 . ityamaraḥ . 2 . 5 . 23 .. kalanādaḥ 3 marālakaḥ 4 . iti rājanirghaṇṭaḥ .. rājahaṃsaḥ . (yathā bhaṭṭiḥ . 2 . 18 .
kundāvadātāḥ kalahaṃsamālāḥ pratīyire śrotrasukhairninādaiḥ ..) nṛpottamaḥ . iti viśvamedinyau .. parātmā . brahma . iti śabdaratnāvalī .. (atijagatī vṛttiḥ . sā ca trayodaśākṣarā . lakṣaṇamuktaṃ yathā, chandomañjaryām 7 .
sajasāḥ sagau ca kathitaḥ kalahaṃsaḥ . asyodāharaṇamuktaṃ tatraiva . yathā,
yamunāvihārakutuke kalahaṃso vrajakāminī kamalinīkṛtakeliḥ .
janacittahārikalakaṇṭhaninādaḥ pramadaṃ tanotu tava nandatanūjaḥ .. siṃhanādaḥ kvāpi ..)
kalahanāśanaḥ, puṃ, (kalahaṃ nāśayatīti . kalaha + naśa + ṇic + lyuḥ . asya kalahanāśakatā kārmaṇavidyāyāṃ prasiddhā .) pūtikarañjaḥ . iti śabdamālā ..
kalahapriyaḥ, puṃ, (kalahaḥ priyo yasya .) nāradaḥ . iti mahābhāratam .. (kalahapriye tri .) yathā goḥ rāmāyaṇe 5 . 17 . 27 .
durmakhīḥ kapilāḥ kṛṣṇāḥ krodhanāḥ kalahapriyāḥ ..)
kalahapriyā, strī, (kalahasya kalahe vā priyā .) śārikāpakṣī . iti rājanirghaṇṭaḥ ..
kalahāntaritā, strī, (kalahādantaritā paścāt paritāpamāptā .) nāyikābhedaḥ . asyā lakṣaṇam . patimavamanya paścāt paritaptā . asyāḥ kriyā . bhrāntiḥ . santāpaḥ . sammohaḥ . niśvāsaḥ . jvaraḥ . pralāpādiḥ . iti rasamañjarī .. (tathā ca sāhityadarpaṇe 3 . 86 .
cāṭukāramapi prāṇanāthaṃ roṣādapāsya yā .
paścāttāpamavāpnoti kalahāntaritā tu sā .. udāharaṇamāha tatraiva . no cāṭuśravaṇaṃ kṛtaṃ na ca dṛśā hāro'ntike vīkṣitaḥ, kāntasya priyahetave nijasakhīvāco'pi dūrīkṛtāḥ . pādānte vinipatya tatkṣaṇamasau gacchanmayā mūḍhayā, pāṇibhyāmavarudhya hanta ! sahasā kaṇṭhe kathaṃ nārpitaḥ ..)
kalā, strī, (kalayati vṛddhito dhanaṃ saṃgṛhṇāti sañcinotītyarthaḥ . kala + ac + ṭāp .) mūladhanavṛddhiḥ . sud iti bhāṣā . śilpādi . (yathā rāmāyaṇe 1 . 9 . 8 .
gītavāditrakuśalā nṛtyeṣu kuśalāstathā .
upāyajñāḥ kalājñāśca vaiśike pariniṣṭhitāḥ ..) aṃśamātram . candrasya ṣoḍaśāṃśaḥ . (yathā, vakroktipañcāśikāyām . sālaṅkāratayā tvayā mama kathaṃ nendoḥ kalā dṛśyate, paśyāmīndukalāṃ sphuṭaṃ punaridaṃ laṅkāratā nāsmi yat ..) kālamānaḥ . sa tu triṃśatkāṣṭhātmakaḥ . iti medinī .. (triṃśat kāṣṭhāḥ kalāḥ . iti suśrute sūtre 6 aḥ .. śarīrasyāṃśaviśeṣo yathā --
māṃsāsṛṅmedasāṃ tisro yakṛtplīhnoścaturthikā .
pañcamī ca tathānnānāṃ ṣaṣṭhīcāgnidharā matā .
retodharā saptamī myāditi saptakalāḥ smṛtāḥ .. iti pūrbakhaṇḍe pañcame'dhyāye śārṅgadhareṇoktam ..) strorajaḥ . naukā . kapaṭaḥ . iti viśvaḥ . rāśeṣtraṃ śadbhāgo'śastasya ṣaṣṭibhāgaḥ . yathā --
ṣikalānāṃ kalā ṣaṣṭyā tatṣaṣṭyā bhāga ucyate .
tattriṃśatā bhavedrāśirbhagaṇo dvādaśaiva te .. iti sūryasiddhāntaḥ .. atha śaivatantroktāścatuḥṣaṣṭikalā likhyante . gītam 1 vādyam 2 nṛtyam 3 nāṭhyam 4 ālekhyam 5 viśeṣakacchedyam 6 taṇḍulakusumabalivikārāḥ 7 puṣpāstaraṇam 8 daśanavasanāṅgarāgāḥ 9 maṇibhūmikākarma 10 śayanaracanam 11 udakavādyam 12 udakaghātaḥ 13 citrāyogāḥ 14 mālyagrathanavikalpāḥ 15 śekharāpīḍayojanam 16 nepathyayogāḥ 17 karṇapatrabhaṅgāḥ 18 gandhayuktiḥ 19 bhūṣaṇayojanam 20 aindrajālam 21 kaucumārayogāḥ 22 hastalāghavam 23 citraśākapūpabhakṣyavikārakriyā 24 pānakarasarāgāsavayojanam 25 sūcīvāpakarmāṇi 26 sūtrakrīḍā 27 prahelikā 28 pratimālā 29 duvvacakayogāḥ 30 pustakavācanam 31 nāṭikākhyāyikādarśanam 32 kāvyasamasyāpūraṇam 33 paṭṭikāvetravāṇavikalpāḥ 34 tarkukarmāṇi 35 takṣaṇam 36 vāstuvidyā 37 rūpyaratnaparīkṣā 38 dhātuvādaḥ 39 maṇirāgajñānam 40 ākarajñānam 41 vṛkṣāyurvedayogāḥ 42 meṣakukkuṭalāvakayuddhavidhiḥ 43 śukaśārikāpralāpanam 44 utsādanam 45 keśamārjanakauśalam 46 akṣaramuṣṭikākathanam 47 mlecchitakavikalpāḥ 48 deśabhāṣājñānam 49 puṣpaśakaṭikānimittajñānam 50 yantramātṛkā 51 dhāraṇamātṛkā 52 sampāṭyam 53 mānasīkāvyakriyā 54 kriyāvikalpāḥ 55 chalitakayogāḥ 56 abhidhānakoṣacchandojñānam 57 vastragopanāni 58 dyūtaviśeṣaḥ 59 ākarṣakrīḍā 60 bālakakrīḍanakāni 61 vaināyikīnāṃ vidyānāṃ jñānam 62 vaijayikīnāṃ vidyānāṃ jñānam 63 vaitālikīnāṃ vidyānāṃ jñānam 64 . iti śrībhāgavataṭīkāyāṃ śrīdharasvāmī .. kvacit pustake sūcīvāpakarmasūtrakrīḍā ityekaṃ padaṃ taduttaraṃ vīṇāḍamarukavādyānivaitālikīnāmityatra vaiyāsikīnāmiti ca pāṭhaḥ .. (jihvā . yathā haṭhayogapradīpikāyām 3 . 37 .
kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet .. kalāṃ jihvāṃ parāṅmakhamāsyaṃ yasyāḥ sā tathā tāṃ pratyaṅmukhīṃ kṛtvā tisṛṇāṃ nāḍīnāṃ panthāḥ tasmin kapālakuhare saṃyojayet . iti taṭṭīkā .. śivaḥ . yathā mahābhārate 13 . 17 . 140 .
kalāḥkāṣṭhā lavā mātrā muhūrtāhaḥ kṣapāḥkṣaṇāḥ ..)
kalākūlaṃ, klī, (kalayā mātrayāpi ākūlayati vyākū layatīti . ākūli iti nāmadhātoḥ + ac .) viṣam . iti rājanirghaṇṭaḥ ..
kalākeliḥ, puṃ, (kalābhiḥ keliḥ vilāso yasya . kalāsu keliryasya vā .) kāmadevaḥ . iti trikāṇḍaśeṣaḥ ..
kalāṅkuraḥ, puṃ, (kalānāṃ aḍkuro yatra .) sārasapakṣī . (steyaśāstrapravartakakarṇosutaḥ .) kaṃsāsuraḥ . iti trikāṇḍaśeṣaḥ ..
kalācikā, strī, (kalāmacati gacchati prāpnoti vā . kalā + ac + upapade karmaṇyaṇ . tataḥ svārthe kan tataṣṭāp ata itvañca .) prakoṣṭhaḥ . sa tu kaphoṇeradho maṇibandhaparyantaḥ . iti hemacandraḥ ..
kalācī, strī, (kalāṃ acati . kalā + ac + aṇ . gaurāditvāt ṅīṣ .) kalācikā . iti hārāvalī ..
kalādaḥ, puṃ, (alaṅkāranirmāṇāya gṛhasthaiḥ samarpitānāṃ svarṇādīnāṃ kalāṃ aṃśaṃ ādatte gṛhṇāti . alaṅkāranirmāṇahetunā gṛhasthopārjitadhanāṃśaṃ vā ādatte . ā + dā + kaḥ .) svarṇakāraḥ . ityamaraḥ . 2 . 10 . 8 ..
kalānidhiḥ, puṃ, (kalāḥ nidhīyante'smin . kalā + ni + dhā + adhikaraṇe kiḥ .) candraḥ . ityamaraḥ . 1 . 3 . 14 .. (yathāha kaścit .
aho mahattvaṃ mahatāmapūrbaṃ vipattikāle'pi paropakāraḥ .
yathā'sya madhye patito'pi rāhoḥ kalānidhiḥ puṇyacayaṃ dadāti ..)
kalānunādī, [n] puṃ, (kalaṃ anunadatīti . kala + anu + nad + ṇiniḥ .) rolambaḥ . bhramaraḥ . kalaviṅkaḥ . caṭakaḥ . kapiñjalaḥ . cātakaḥ . iti medinī ..
kalāntaraṃ, klī, (anyā kalā aṃśaḥ . supsupeti samāsaḥ .) vṛddhiḥ . lābhaḥ . iti līlāvatī .. sud iti bhāṣā . (candrasya anyā kalā . yathā kumāre 1 . 25 .
pupoṣa lāvaṇyamayān viśeṣān jyotsnāntarāṇīva kalāntarāṇi ..)
kalāpaḥ, puṃ, (kalāṃ mātrāṃ āpnoti . kalā + āp + karmaṇyaṇa . 3 . 2 . 1 . iti aṇ . yadvā kalā āpyate'nena halaśca . 3 . 3 . 121 . iti ghañ .) samūhaḥ . (yathā bhāgavate 4 . 24 . 62 .
kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye ..) mayūrapicchaḥ . (yathā, goḥ rāmāyaṇe . 5 . 52 . 13
saṃpradīptakalāpāgrā viprakīrṇāśca varhiṇaḥ ..) kāñcī . bhūṣaṇam . (yathā kumāre . 1 . 42 .
kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya .. muktākalāpasya muktābhūṣaṇasya . iti mallināthaḥ ..) tūṇaḥ . (yathā heḥ rāmāyaṇe 2 . 52 . 11 .
tataḥ kalāpān sannahya khaṅgau baddhvā ca dhanvinau ..) candraḥ . vidagdhaḥ . vyākaraṇaviśeṣaḥ . iti medinī .. (yathā, vṛhatkathāsāraḥ .
adhunā svalpatantratvāt kātantrākhyaṃ bhaviṣyati .
tadvāhanakalāpasya nāmnā kālāpakaṃ tathā ..) grāmaviśeṣaḥ . yathā, bhāgavate . 9 . 12 . 6 .
devāpiryogamāsthāya kalāpagrāmamāśritaḥ .
somavaṃśe kalau naṣṭe kṛtādau sthāpayiṣyati .. (astraviśeṣaḥ . yathā mahābhārate 4 . 5 . 28 .
khaḍgāṃśca dīptān dīrghāṃśca kalāpāṃśca mahādhanān .
vipāṭhān kṣuradhārāṃśca dhanurbhirnidadhuḥ saha ..)
kalāpakaḥ, puṃ, (kalāpa + saṃjñāyāṃ kan .) hastikaṇṭhabandhaḥ . iti hemacandraḥ .. (svārthe kan . kalāpārthaḥ . klī, yasmi n kāle mayūrāḥ kalāpinī bhavanti sa upacārāt kalāpī tatra deyamṛṇam . kalāpyaśvatthayavavusādvun . 4 . 3 . 48 . ṛṇaviśeṣaḥ . iti siddhāntakaumudī .. padyaviśeṣaḥ . yathā, sāhityadarpaṇe 6 . 247 .
chandobaddhapadaṃ padyaṃ tenaikena ca muktakam .
dvābhyāntu yugmakaṃ sandānitakaṃ tribhiriṣyate .
kalāpakaṃ caturbhiśca pañcabhiḥ kulakaṃ smṛtam ..)
kalāpinī, strī, (kalāpaścandraḥ asti asyām . kalāpa + matvarthe iniḥ + tato ṅīp .) rātriḥ . nāgaramustā . iti rājanirghaṇṭaḥ ..
kalāpī, [n] puṃ, (kalāpāḥ phalapatrasamūhāḥ santyasmin . kalāpa + iniḥ .) plakṣavṛkṣaḥ . (kalāpovarhaḥ asti asya iniḥ .) mayūraḥ . iti medinī .. (yathā raghuḥ 6 . 9 .
puropakaṇṭhopavanāśrayāṇāṃ kalāpināmuddhatanṛtyahetau ..) kokilaḥ . iti dharaṇī .. (tri, tūṇavān . kalāpavyākaraṇādhyāyī ..)
kalāpūrṇaḥ, puṃ, (kalābhiḥ pūrṇaḥ .) candraḥ . iti śabdacandrikā .. (tri, kalāparipūrṇaḥ . yathā mahābhārate . 4 . 37 . 13 .
sadā bhavān phālgunasya guṇairasmān vikatthate .
na cārjunaḥ kalāpūrṇo mama duryodhanasya vā ..)
kalābhṛt, puṃ, (kalāṃ bibharti . kalā + bhṛ + kvip . tugāgamaśca .) candraḥ . iti hemacandraḥ .. (kalāṃ gītādikaṃ bibhartīti . gītādikalābhijñe vācyaliṅgatvam . yathā manuḥ 2 . 134 ..
daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām .
tryabdapūrbaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu ..)
kalāmakaḥ, puṃ, (kalama + kani pṛṣodarāt sādhuḥ .) kalamadhānyam . iti hemacandraḥ .. (kalamaśabde'sya viśeṣo jñātavyaḥ ..)
kalāmbikā, strī, (kalā arthaḥ vikāyate prayujyate asyām . kalā + vi + kai + ka + ṭāp . pṛṣodarāditvāt mumi sādhuḥ .) arthānāṃ prayogaḥ . ṛṇadānam . iti trikāṇḍaśeṣaḥ .. dhāra deoyā iti bhāṣā ..
kalāyaḥ, puṃ, (kalāṃ ayate . karmaṇyaṇ . 3 . 2 1 . iti aṇ .) śamīdhānyaviśeṣaḥ . maṭara vāṃṭulā iti bhāṣā . tatparyāyaḥ . satīlakaḥ 2 hareṇuḥ 3 khaṇḍikaḥ 4 . ityamaraḥ . 2 . 9 . 16 .. tripuṭaḥ 5 ativartulaḥ 6 . iti ratnamālā .. muṇḍacaṇakaḥ 7 śamanaḥ 8 nīlakaḥ 9 kaṇṭī 10 satīlaḥ 11 hareṇukaḥ 12 satīnaḥ 13 satīnakaḥ 14 . (yathā, māghaḥ . 13 . 21 . vikasatkalāyakusumāsitadyuteḥ ..) asya guṇāḥ . vātarucipuṣṭyāmadoṣakāritvam . pittadāhakaphanāśitvam . śītatvam . kaṣāyatvañca .. (asya paryāyoguṇāśca yathā, bhāvaprakāśasya pūrbakhaṇḍe dhānyavarge .
kalāyo vartulaḥ proktaḥ satilaśca hareṇukaḥ .
kalāyo madhuraḥ svāduḥpāke rūkṣaśca vātalaḥ ..) asya śākaguṇāḥ . maṃdhuratvam . pittaśleṣmaharatvam . gurutvam . kaṣāyānurasatvam . rūkṣatvam . malabheditvam . bāyukopanatvañca . iti rājanirghaṇṭaḥ ..
(bhedanaṃ madhuraṃ rūkṣaṃ kaṣāyamativātalam .. iti suśrute sūtrasthāne . 46 adhyāye ..)
kalāyanaḥ, puṃ, (kalānāṃ nṛtyagītādonāṃ ayanaṃ prāptiryatra .) nartakaḥ . iti śabdaratnāvalā ..
kalāyā, strī, (kalāya + striyāṃ ṭāp .) gaṇḍadūrvā . iti rājanirghaṇṭaḥ .. (gaṇḍadūrvāśabde'syā vivaraṇaṃ jñātavyam ..)
kalālāpaḥ, puṃ, (kalaṃ madhurāsphuṭaṃ ālapatīti . kala + ā + lap + upapade karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) bhramaraḥ . iti rājanirghaṇṭaḥ .. (madhurālāpakartari tri ..)
kalāvatī, strī, (kalā gāndharvakalāḥ saṃgītarāgālāpādayaḥ santi asyām . kalā + matup masya vaḥ striyāṃ ṅīp .) tumburugandharvasya vīṇā . iti hemacandraḥ .. (yathā māghasya 1 . 10 ślokasya ṭīkāyāṃ mallināthadhṛtavaijayantīvacanam .
viśvāvasostu vṛhatī tumburostu kalāvatī .
mahatī nāradasya syāt sarasvatyāstu kacchapī .. svanāmakhyātā drumilasya rājñaḥ patnī . yathā brahmavaivarte brahmakhaṇḍe . 20 . 12 .
kānyakubje ca deśe ca drumilo nāma rājakaḥ .
kalāvatī tasya patnī bandhyā cāpi pativratā ..) śrīrādhāmātā . sā tu vṛṣabhānupatnī . iti brahmavaivartapurāṇam .. apsaroviśeṣaḥ . yathā ratistava kalāvatīti śliṣṭakāvye jayadevaḥ . (kalāḥ catuḥṣaṣṭikalāḥ vidyante yasyāḥ . gaṅgā . yathā, kāśīkhaṇḍe 29 . 47 .
kūṭasthā karuṇā kāntā kūrmayānā kalāvatī ..) dīkṣāviśeṣaḥ . tasyāḥ kramo mantraṃ vinā likhyate . śiṣyaḥ pūrbamupoṣitaḥ kṛtanityakriyaḥ svastivācanapūrbakaṃ saṅkalpaṃ kuryāt . tato guruṃ vṛṇuyāt . atha gururācamya dvāradeśe sāmānyārghyaṃ kuryāt . tadarghyajalena dvāramabhyukṣya dvārapūjāṃ kuryāt . tato dakṣiṇapādapuraḥsaraṃ dvāravāmaśākhāṃ spṛśan dakṣiṇāṅgaṃ saṅkocayan maṇḍapāntaḥ praviśya nairṛtyāṃ vāstupuruṣaṃ brahmāṇañca saṃpūjya deyamantreṇa divyadṛṣṭyāvalokanena divyān vighnānutsārya astramantreṇa jalenāntarīkṣagān vighnānutsārya vāmapārṣṇighātatrayeṇa bhaumān vighnānutsārya saptadhāstramantrābhimantritavikirānādāya bhūtanivāraṇārthamantreṇa tān vikiret . tata āsanaśuddhiṃ kṛtvā mantreṇa svastikādikrameṇopaviśet . upaviśya vā vighnānutsārayet . tataḥ pañcagavyena mūlena maṇḍapaṃ śodhayet . tataḥ svadakṣiṇe pūjādravyāṇi vāme suvāsitāmbupūrṇakumbhaṃ hastaprakṣālanārthaṃ pātramekaṃ pṛṣṭhadeśe sthāpayet . sarvadikṣu ghṛtapradīpāṃśca sthāpayitvā puṭāñjalirbhūtvā vāme guruparamaguruparāparagurūn praṇamya dakṣiṇe gaṇeśaṃ madhye sveṣṭadevatāñca praṇamya astramantreṇa gandhapuṣpābhyāṃ karau saṃśodhya ūrdhvordhvatālatrayaṃ dattvā choṭikābhirdaśadigvagdhanaṃ kṛtvā vahnivījena jaladhārayā vahniprākāraṃ vicintya bhūtaśuddhiṃ kuryāt . tato mātṛkānyāsaḥ prāṇāyāmaḥ pīṭhanyāsaḥ ṛṣyādinyāsaḥ mantranyāsaḥ . tato mudrāṃ pradarśya dhyānaṃ bhānasapūjāṃ arghyasthāpanañca kuryāt . tato'rghyapātrāt kiñcit jalaṃ prokṣaṇīpātre nikṣipya tenodakenātmānaṃ pūjopakaraṇañca mūlena trirabhyukṣya pīṭhamantreṇa śarīre dharmādīn pūjayet . tato hṛtpadmasya pūrbādikeśareṣu pīṭhaśaktīḥ saṃpūjya madhye pīṭhamanuṃ yajeta . tatra hṛdaye mūladevatāṃ naivedyaṃ vinā gandhādyaiḥ pūjayet . tata uttamāṅgahṛdayamūlādhārapādasarvāṅgeṣu mūlena pañcapuṣpāñjalīn dattvā yathāśakti mantraṃ japtvā japaṃ samarpayet . sarvametat prokṣaṇīpātrasthavāriṇā vidadhyāt . tataḥ prokṣaṇyāstoyaṃ visṛjya pūrbavadāpūrya vahiḥpūjāmārabheta . tatra śāradoktasarvatobhadramaṇḍalādyanyatamamaṇḍalaṃ vidhāya tatra ghaṭaṃ saṃsthāpya maṇḍalaṃ saṃpūjya śālibhiḥ kaṃrṇikāmāpūrya tadupari taṇḍulānāstīrya teṣu darbhānāstīrya viṣṭaraṃ cākṣatasaṃyuktaṃ tadupari nyaset . tatī maṇḍale pīṭhoktadevatāḥ pūjayet . tato maṇḍale prādakṣiṇyena vahnerdaśakalā vinyasya pūjayet . tato hemādiracitaṃ kumbhaṃ astramantreṇa prakṣālya candanāgurukarpūrairdhūpayitvā triguṇatantunā saṃveṣṭya kumbhaṃ saṃpūjya tatra viṣṭarākṣataṃ navaratnāni ca prakṣipya praṇavamuccaran kumbhapīṭhayoraikyaṃ vibhāvya pīṭhe sthāpayet . kumbhe prādakṣiṇyena sūryasya dvādaśakalā vinyasya saṃpūjayet . tataḥ kṣīridrumakaṣāyeṇa palāśatvagmavena vā tīrthajalairvā suvāsitajalairvā ātmābhedena mātṛkāṃ mantrañca pratilomato japan pūrayet kumbhaṃ devatādhiyā . tataścaṃndrasyāmṛtādiṣoḍaśakalā jale prādakṣiṇyena vicintya mantreṇa saṃpūjya śaṅkhāntaraṃ kṣīridrumakaṣāyādidravyeṇāpūrya gandhāṣṭakaṃ viloḍya tasmin jale sakalāḥ kalā āvāhya pūjayet . tatrādau vahnerdaśakalāḥ pūjayet . tato mūlamantraṃ pratilomena japan mantrasya devatāṃ manasā dhyāyan āsāṃ prāṇapratiṣṭhāṃ kṛtvā gandhādibhiḥ pūjayet . tataḥ pratyeken pūjayet . tataḥ sūryasya tapinyādidvādaśakalāḥ āvāhanādikaṃ kṛtvā saṃpūjya pratyekaṃ pūjayet . tataścandrasyāmṛtādiṣoḍaśakalāḥ prāṇapratiṣṭhādikaṃ kṛtvā saṃpūjya pratyekena pūjayet . tataḥ pañcāśatkalāḥ pūjayet . yathā sṛṣṭyādikacavargadaśakalāḥ prāṇapratiṣṭhādikaṃ kṛtvā pūrbavat saṃpūjya pratyekena pūjayet . tato jarādiṭatavargadaśakalāḥ prāṇapratiṣṭhādikaṃ kṛtvā saṃpūjya pratyekena pūjayet . tatastīkṣṇādipayavargadaśakalāḥ prāṇapratiṣṭhādikaṃ kṛtvā saṃpūjya pratyekena pūjayet . tataḥ pītādiṣavargapañcakalāḥ (ṣaṃ-saṃ-haṃ-kaṣaṃ) prāṇapratiṣṭhādikaṃ kṛtvā saṃpūjya pratyekena pūjayet . tato nivṛttyādiavargaṣoḍakalāḥ prāṇapratiṣṭhādikaṃ kṛtvā pūjayet . śaktaścet pratyekamāvāhya pādyādibhiḥ pūjayet . tataḥ kalātmakaṃ tatśaṅkhasthaṃ kvāthaṃ kumbheniḥkṣipet . tato'śvatthapanasacūtapallavairindravallīveṣṭitaiḥ kalpavṛkṣabuddhyā kumbhavaktraṃ pidhāya tasmin vaktre saphalākṣataṃ caṣakaṃ kalpavṛkṣaphalabuddhyā sthāpayet . tataḥ kumbhaṃ nirmalena kṣaumayugmena saṃveṣṭya mūlena kumbhe mūrtiṃ saṅkalpya yathoktarūpeṇa devatāṃ dhyātvā tasyāmāvāhanādikaṃ kṛtvā pūjayet . devatāṅge aṅganyāsaṃ kṛtvā dhenumudrāparamīkaraṇamudre pradarśya prāṇapratiṣṭhāṃ kṛtvā ṣoḍaśopacārādibhiḥ pūjayet . tato'ṣṭottaraṃ sahasraṃ śataṃ vā saṃjapya japaṃ samarpayet . tato mantrasya daśasaṃskārān kṛtvā guruḥ śiṣyamānīya mantreṇa śiṣyanetraṃ vastreṇācchādya śiṣyāñjaliṃ puṣpaiḥ pūrayitvā guruḥ svayameva mantraṃ japan kalase devatāprītyai kṣipet . tato netrabandhanaṃ dūrīkṛtya darbhāstare āsīnaṃ śiṣyaṃ svakṛtapūjākramādbhūtaśuddhyādikaṃ vidhāya tattanmantroktanyāsān śiṣyasya dehe kuryāt . kumbhasthāṃ devatāṃ punaḥ pañcopacāraiḥ saṃpūjyālaṅkṛtaṃ śiṣyamanyasminnupaveśayet . tato maṅgalācārapūrbakaṃ tatkumbhaṃ samuddhṛtya tanmukhasthān suradrumarūpān pallavān śiṣyaśirasi nidhāya mātṛkāṃ manasā japan mūlena sādhitaistoyairvaśiṣṭhasaṃhitoktābhiṣekamantraistamabhiṣiñcet . śiṣyo'vaśiṣṭajalenācabhya vāsasī paridhāya guroḥ sannidhāvupaviśet . tatastāmeva gururātmano devatāṃ śiṣyasaṃkrāntāṃ tayoraikyaṃ vibhāvya gandhādibhiḥ pūjayet . tato mantreṇa śiṣyasya śikhāṃ baddhvā saṃrakṣya śiṣyaśarīre kalānyāsaṃ kuryāt . tataḥ śiṣyaśirasi hastaṃ dattvā aṣṭottaraśataṃ japtvā amukamantraṃ te'haṃ dadāmīti śiṣyahaste jalaṃ dadyāt . dadasveti śiṣyo brūyāt . tata ṛṣyādiyuktaṃ mantraṃ gururdvijātīnāṃ dakṣiṇakarṇe triḥ śrāvayet vāme sakṛt . strīśūdrāṇāṃ vāmakarṇe triḥ śrāvayet dakṣiṇe sakṛt . tataḥ śiṣyo gurucaraṇe patita eva tiṣṭhet . tato gururmantreṇa tamutthāpayet . tataḥ śiṣyo labdhamantraṃ aṣṭottaraśataṃ japet . tataḥ śiṣyaḥ kuśatilajalānyādāya gurave dakṣiṇāṃ suvarṇaṃ kāñcanaṃ vā dadyāt . dīkṣāgrahaṇasāmagrīśca nive dayet . anyāṃśca brāhmaṇān paritoṣayet . guruḥ svaśaktirakṣaṇārthāya aṣṭādhikaṃ sahasraṃ śataṃ vā mantraṃ japet . tataḥ śiṣyo miṣṭānnapānādinā vrāhmaṇān paritoṣya svayaṃ bhuñjīta . dīkṣādivase guruśiṣyayorupavāse doṣaḥ . iti tantrasāroktā kalāvatīdīkṣā samāptā ..
kalāvikaḥ, puṃ, (kalaṃ āvikāyati viśeṣeṇa rautīti kala + ā + vi + kai + kaḥ .) kukkuṭaḥ . iti trikāṇḍaśeṣaḥ ..
kalāvikalaḥ, puṃ, (kalaḥ madhurāṣyaktaḥ āvikalaḥ ravo yamya maḥ . yadvā kalayā kāmāveśena vikalaḥ cañcalaḥ .) caṭakaḥ . iti śabdaratnāvalī ..
kalāhakaḥ, puṃ, (kalamāhantīti . kala + ā + han + ḍaḥ . saṃjñāyāṃ kan .) kāhalavādyam . iti śabdaratnāvalī ..
[Page 2,060b]
kaliḥ, puṃ, (kalate kalerāśrayatvena vartate iti . kala + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) vibhītakavṛkṣaḥ . (vibhītakasya kalidrumatvakāraṇamuktaṃ yathā, vāmane 27 adhyāye .
ityevamukto devena brahmaṇā kaliravyayaḥ .
dīnān dṛṣṭvā ca śakrādīn vibhītakavanaṃ yayau .. asya guṇādikaṃ vibhītakaśabde draṣṭavyam .. * .. kalate spardhate iti kala + sarvadhātubhyaḥ in . uṇāṃ-4 . 117 . iti in .) śūraḥ . (kalante spardhamānā bhāṣante'sminniti . kala + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) vivādaḥ . (yathā, bhāgavate 9 . 6 . 44 .
tāsāṃ kalirabhūdbhūyāṃstadarthe'pohya sauhṛdam .
samānurūpo nāyaṃ va iti tadgatacetasām ..) yuddham . (kalyate pāpeṣu nikṣipyate anena yadvā kalayati pāpena jaḍayati kaluṣitaṃ karoti . kala + in .) antyayugam . iti hemacandraḥ .. tasyotpattiryathā .
pralayānte jagatasraṣṭā brahmā lokapitāmahaḥ .
sasarja ghoraṃ malinaṃ pṛṣṭhadeśāt sapātakam ..
sacādharma iti khyātastasya vaṃśānukīrtanāt .
śravaṇāt smaraṇāllokaḥ sarvapāpaiḥ pramucyate ..
adharmasya priyā ramyā mithyā mārjāralocanā .
tasyāḥ puttro'titejasvī dambhaḥ paramakopanaḥ ..
sa māyāyāṃ bhaginyāntu lobhaṃ puttrañca kanyakām .
nikṛtiṃ janayāmāsa tayoḥ krodhaḥ suto'bhavat ..
sa hiṃsāyāṃ bhaginyāntu janayāmāsa tatkalim .
vāmahastadhṛtopasthaṃ tailābhyaktāñjanaprabham ..
kākodaraṃ karālāsyaṃ lolajihvaṃ bhayānakam .
pūtigandhaṃ dyūtamadyastrīsuvarṇakṛtāśrayam ..
bhaginyāntu duruktyāṃ sa bhayaṃ puttrañca kanyakām .
mṛtyuṃ saṃjanayāmāsa tayośca nirayo'bhavat ..
yātanāyāṃ bhaginyāntu lobhaputtrāyutāyutam .
itthaṃ kalikule jātā bahavo dharmanindakāḥ .. iti kalkipuraṇe 1 adhyāyaḥ .. * .. kalidharmo yathā .
yadā sadānṛtaṃ tandrānidrā hiṃsā viṣādanam .
śokamohabhayaṃ dainyaṃ sa kalistu tadā smṛtaḥ ..
yasmin janāḥ kāminaḥ syuḥ śaśvatkaṭukabhāṣiṇaḥ .
dasyukṛṣṭā janapadā vedāḥ pāṣaṇḍadūṣitāḥ ..
rājānaśca prajābhakṣāḥ śiśnodaraparā dvijāḥ .
avratā vaṭavo 'śaucā bhikṣavaśca kuṭumbinaḥ ..
tapasvino grāmavāsā nyāsino hyarthalolupāḥ .
hrasvakāyā mahāhārāścauryamāyorusāhasāḥ ..
tyakṣyanti bhṛtyāśca patiṃ tāpasāstvakhilaṃ vrataṃ .
śūdrāḥ pratigrahīṣyanti tapoveśopajīvinaḥ ..
udvignāścānalaṅkārāḥ piśācasadṛśāḥ prajāḥ .
asnātabhojanenāgnidevatātithipūjanam ..
kariṣyanti kalau prāpte na ca piṇḍodakakriyām .
strīparāśca janāḥ sarve śṛdraprāyāśca śaunaka ..
bahuprajālpabhāgyāśca bhaviṣyanti kalau striyaḥ .
śiraḥkaṇḍayanaparā ājñāṃ bhetsyanti satpateḥ ..
viṣṇuṃ na pūjayiṣyanti pāṣaṇḍopahatā janāḥ ..
kalerdoṣanidhervipra asti hyeko mahān guṇaḥ .
kīrtanādeva kṛṣṇasya muktabandhaḥ paraṃ vrajet ..
kṛte yaddhyāyato viṣṇuṃ tretāyāṃ yajataḥ phalam .
dvāpare paricaryāyāṃ kalau taddharikīrtanāt ..
tasmārdhyayo harirnityaṃ dhyeyaḥ pūjyaśca śaunaka .. iti gāruḍe yugadharme 227 adhyāyaḥ .. (māghipūrṇimāyāṃ śukravāre kaliyugotpattiḥ ..) tadyugamānam . dvātriṃśatsahasrādhikacaturlakṣavatsarāḥ (432000) . (āryabhaṭṭamate 'tra 157791750 divasāḥ . sūryasiddhāntamate 157791782 . 48 divasāḥ . jyotiṣasaiddhāntikamateca 157791782 divasāḥ .. ato varṣamāṇamāryabhaṭṭamate 365 . 15 . 31 . 15 . divasāḥ . sūryasiddhāntamate 365 . 15 . 31 . 31 . 24 . divasāḥ . jyotiṣasaiddhāntikamate ca 365 . 15 . 31 . 30 divasāḥ ..) tasyātītābdāḥ 1809 śākaparyantaṃ 4988 ..
(kalestripañcāśadadhikaṣaṭśatamiteṣu (653) vatsareṣu gateṣu yudhiṣṭhirādayo jātāḥ . yadukta rājataraṅgiṇyāṃ 1 . 51 .
śateṣu ṣaṭsu sārdheṣu tryadhikeṣu ca bhūtale .
kalergateṣu varṣāṇāmabhavan kurupāṇḍavāḥ ..
ṛtupakṣaśaradvimiteṣu (2526) yudhiṣṭhirābdeṣu kalergrahasindhvindunetramiteṣu (3179) vatsareṣugateṣu ca mahāviṣuvasaṃkrāntyāṃ śālivāhanasya rājño janmadinamārabhya śakābdaḥ pravartitaḥ . yaduktaṃ tatraiva 1 . 56 . āsan maghāsu munayaḥ śāsati pṛthvīṃ yudhiṣṭhire nṛpatau . ṣaḍ dvipañcadviyutaḥ śakakālastasya rājyasya .. ayantu mahāviṣuvasaṃkrāntimadhigamya parigaṇito bhavati ..
kaleścatuścatvāriṃ śadadhikatrisahasraparimiteṣu (3044) vatsareṣu gateṣu caitraśuklapratipadi ujjayinīpatervikramādityasya rājyaprāptikālamārabhya saṃvat ityākhyayā prasiddho vatsaraḥ pracalitaḥ .. ayantu caitraśuklapratipattithimadhigamya parigaṇito bhavati ..
kalerekordhvaśatādhikatrisahasraparimiteṣu (31 01) vatsareṣu gateṣu prāyaśo saurapauṣasya aṣṭā daśadivase yīśukhrīṣṭīyābdaḥ pracalitaḥ ..
pañcanavatyūrdhvaṣaṭśatādhikatrisahasraparimiteṣu (3695) kaleratītābdeṣu saptadaśādhikapañcaśatamite (517) ca śakābde pracalati bhādraśukladvādaśyāṃ utkaladeśapracalitaḥ vilāyati ityākhyayā prasiddho vatsaraḥ pravartitaḥ . ayantu bhādraśukladvādaśīmadhigamya parigaṇito bhavati ..
trayoviṃśatyūrdhasaptaśatādhikatrisahasraparimiteṣu (3723) kaleratītābdeṣu pañcacatvāriṃśadadhikapañcaśatamite (545) ca śakābde pracalati jyaiṣṭhasya viṃśatitamadivasīya śukravārāt mahammadasya makkāprasthānakālamārabhya hijri iti prasiddho hāyanaḥ pracalitaḥ . ayantu cāndramāṇena parigaṇito bhavati . ataḥ prāyaśaḥ saurasaptanavatitamavarṣairasya śatatamā vatsarā bhaveyuḥ ..
pañcāśītyūrdhvapañcaśatādhikacatuḥsahasraparimiteṣu kaleratītābdeṣu (4585) saptādhikacaturdaśaśataparimite (1407) ca śakābde pracarati phālgunīyonaviṃśadivase śukravāre pūrṇimāyāṃ bhagavāṃścaitanyadevaḥ prādurbabhūva . asya janmadinamārabhya caitanyābdaḥ pracalitaḥ ..)
asmin yuge dharma ekapādaḥ . adharmaścatuṣpādaḥ . āyuḥ śatavarṣāṇi . avatāraḥ śrīkṛṣṇaḥ . tadyugaśeṣe pāpināṃ vināśāya bhagavaddaśamāvatāraḥ kalkirbhaviṣyati . tadyugadharmo yathā .
kalau tu dharmapādānāṃ tūryāṃśo'dharmahetubhiḥ .
edhamānaiḥ kṣīyamāṇo hyante so'pi vinaṅkṣyati ..
tasmin lubdhā durācārā nirdayāḥ śuṣkavairiṇaḥ .
durbhagā bhūritarṣāśca śūdradāsottarāḥ prajāḥ ..
yadā māyānṛtaṃ tandrā nidrā hiṃsā viṣādanam .
śokamohau bhayaṃ dainyaṃ sa kalistāmasaḥ smṛtaḥ ..
yasmāt kṣudradṛśo martyāḥ kṣudrabhāgyā mahāśanāḥ .
kāmino vittaṃhīnāśca svairiṇyaśca striyo'satīḥ ..
dasyukṛṣṭā janapadā vedāḥ pāṣaṇḍadūṣitāḥ .
rājānaśca prajābhakṣāḥ śiśnodaraparā dvijāḥ ..
avratā vaṭavo'śaucā bhikṣavaśca kuṭumbinaḥ .
tapasvino grāmavāsā nyāsino hyarthalolupāḥ ..
hrasvakāyā mahāhārā bahvapatyā gatahriyaḥ .
śaśvatkaṭukabhāṣiṇyaścauryamāyorusāhasāḥ ..
paṇayiṣyanti vai kṣudrāḥ kirāṭāḥ kuṭakāriṇaḥ .
anāpadyapi maṃsyante vārtāṃ sādhujugupsitām ..
patiṃ tyakṣyanti nirdravyaṃ bhṛtyā apyakhilottamam .
bhṛtyaṃ vipannaṃ patayaḥ kaulaṃ gāścāpayasvinīḥ ..
pitṝn bhrātṝn suhṛdjñātīn hitvāsauratasauhṛdāḥ nanāndṛśyālasambādā dīnāḥ straiṇāḥ kalau narāḥ ..
śūdrāḥ pratigrahīṣyanti tapoveśopajīvinaḥ .
dharmaṃ vakṣyantyadharmajñā adhiruhyottamāsanam ..
nityamudvignamanaso durbhikṣakarakarṣitāḥ .
niranne bhūtale rājannanāvṛṣṭibhayāturāḥ ..
vāso'nnapānaśayanavyavāyasnānabhūṣaṇaiḥ .
hīnāḥ piśācasandarśā bhaviṣyanti kalau prajāḥ ..
kalau kākiṇike'pyarthe vigṛhya tyaktasauhṛdāḥ .
tyakṣyanti hi priyān prāṇān haniṣyanti svakānapi ..
na rakṣiṣyanti manujāḥ sthavirau pitarāvapi .
puttrān bhāryāñca kulajāṃ kṣudrāḥ śiśnodarambharāḥ ..
kalau na rājan jagatāṃ paraṃ guruṃ trilokanāthānatapādapaṅkajam .
prāyeṇa martyā bhagavantamacyutaṃ yakṣyanti pāṣaṇḍavibhinnacetasaḥ .. * .. kalikṛtadoṣavināśopāyaḥ . yathā,
yannāmadheyaṃ mriyamāṇa āturaḥ patan skhalan vā vivaśo gṛṇan pumān .
vimuktakarmārgala uttamāṃ gatiṃ prāpnoti yakṣyanti na taṃ kalau janāḥ ..
puṃsāṃ kalikṛtān doṣān dravyadeśātmasambhavān .
sarvān harati cittastho bhagavān puruṣottamaḥ ..
śrutaḥ saṃkīrtito dhyātaḥ pūjitastvādṛto'pi vā .
nṛṇāṃ kṣiṇoti bhagavān hṛtstho janmāyutāśubham ..
yathā hemni sthito vahnirdurvarṇaṃ hanti dhātujam .
evamātmagato viṣṇuryogināmaśubhāśayam ..
vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ .
nātyantaśuddhiṃ labhate'ntarātmā yathā hṛdisthe bhagavatyanante ..
tasmāt sarvātmanā rājan hṛdisthaṃ kuru keśavam .
mriyamāṇo hyavahitastato yāhi parāṃ gatim ..
kalerdoṣanidhe rājannasti hyeko mahān guṇaḥ .
kīrtanādeva kṛṣṇasya muktasaṅgaḥ paraṃ vrajet ..
kṛte yaddhyāyato viṣṇuṃ tretāyāṃ yajato makhe .
dvāpare paricaryāyāṃ kalau taddharikīrtanāt .. iti śrībhāgavate mahāpurāṇe 12 . 3 adhyāyaḥ .. * .. tadyugaśeṣadharmāḥ yathoktāstatraiva 12 . 1 . 36-47 ..
saurāṣṭrāvantyābhīrāśca śūrā arbudamālavāḥ .
vrātyā dvijā bhaviṣyanti śūdraprāyā janādhipāḥ ..
sindhostaṭaṃ candrabhāgāṃ kāntīṃ kāśmīramaṇḍalam .
bhokṣyanti śūdrā vrātyādyā mlecchā abrahmavarcasaḥ ..
tulyakālā ime rājan mlecchaprāyāśca bhūbhṛtaḥ .
ete'dharmānṛtaparāḥ phalgudāstīvramanyavaḥ ..
strībālagodvijaghnāśca paradāradhanādṛtāḥ .
uditāstamitaprāyā alpasatvālpakāyuṣaḥ ..
asaṃskṛtāḥ kriyāhīnā rajasā tamasā vṛtāḥ .
prajāste bhakṣayiṣyanti mlecchā rājanyarūpiṇaḥ ..
tannāthāste janapadāstacchīlācāravādinaḥ .
anyonyato rājamiśca kṣayaṃ yāsyanti pīḍitāḥ .. tatraiva 12 . 2 . 1-16 .
tataścānudinaṃ dharmaḥ satyaṃ śaucaṃ kṣamā dayā .
kālena balinā rājan naṃṅkṣyatyāyurbalaṃ smṛtiḥ ..
vittameva kalau nṝṇāṃ janmācāraguṇodayaḥ .
dharmanyāyavyavasthāyāṃ kāraṇaṃ balameva hi ..
dāmpatye'bhirucirheturmāyaiva vyavahārike .
strītve puṃstve ca hi ratirvipratve sūtrameva hi ..
liṅgamevāśramākhyātāvanyonyāpattikāraṇam .
avṛttyā nyāyadaurbalyaṃ pāṇḍitye cāpalaṃ vacaḥ ..
anāḍhyataivāsādhutve sādhutve dambha eva hi .
svīkāra eva codvāhe srānameva prasādhanam ..
dūre vāryayanaṃ tīrthaṃ lāvaṇye keśadhāraṇam .
udarambharatā svārthaḥ satyatve dhārṣṭyameva hi ..
dākṣye kuṭumbabharaṇaṃ yaśo'rthe dharmasevanam .
evaṃ prajābhirduṣṭābhirākīrṇe kṣitimaṇḍale .
brahmaviṭkṣattraśūdrāṇāṃ yo balī bhavitā nṛpaḥ ..
prajā hi lubdhai rājanyernirghṛṇairdasyudharmabhiḥ .
ācchinnadāradraviṇā yāsyanti girikānanam ..
śākamūlāmiṣakṣaudraphalapuṣpāṣṭibhojanāḥ .
anāvṛṣṭyā vinaṅkṣyanti durmikṣakarapīḍitāḥ ..
śītavātatapaprāvṛḍahimairanyo'nyataḥ prajāḥ .
kṣuttṛḍbhyāṃ vyādhibhiścaiva santapsyante ca cintayā ..
triṃśadviṃśativarṣāṇi paramāyuḥ kalau nṛṇām ..
kṣīyamāṇeṣu deheṣu dehināṃ kalidoṣataḥ .
ṣarṇāśramavatāṃ dharme naṣṭe vedapathe nṛṇām ..
pāṣaṇḍapracure dharme dasyuprāyeṣu rājasu .
cauryānṛtavṛthāhiṃsānānāvṛttiṣu vai nṛṣu ..
śūdraprāyeṣu varṇeṣu chāgaprāyāsu dhenuṣu .
gṛhaprāyeṣvāśrameṣu yaunaprāyeṣu bandhuṣu ..
anuprāyāsvoṣadhīṣu śamīprāyeṣu sthāsnuṣu .
vidyutprāyeṣu megheṣu śūnyaprāyeṣu sadmasu ..
itthaṃ kalau gataprāye janeṣu kharadharmiṣu .
dharmatrāṇāya satvena bhagavānavatariṣyati .. (devagandharvaviśeṣaḥ . sa tu kaśyapāt dakṣakanyāyāṃ munau jātaḥ . yathā, mahābhārate 1 . 65 . 44 .
tathā śāliśirā rājan parjanyaśca caturdaśa .
kaliḥ pañcadaśastveṣāṃ nāradaścaiva ṣoḍaśaḥ .. śivaḥ . yathā mahābhārate . 13 . 17 . 78 .
dambhohyadambho vaidambho vaśyo vaśakaraḥ kaliḥ ..)
kaliḥ, strī, (kalayati īṣatprakāśate udbhidyate vā kal + tataḥ in .) kalikā . iti medinī ..
kalikaḥ, puṃ, (kalo mandagambhīradhvanirasyāsti . kala + matvarthe ṭhan .) krauñcapakṣī . iti śabdaratnāvalī ..
kalikā, strī, (kalireva . svārthe kan ṭāp ca .) asphuṭitapuṣpam . tatparyāyaḥ . korakaḥ 2 . ityamaraḥ . 2 . 4 . 16 .. kaliḥ 3 kalī 4 . korakam . 5 iti taṭṭīkā .. (yathā, sāhityadarparṇe 3 . 168 .
mugdhāmajātarajasaṃ kalikāmakāle vyarthaṃ kadarthayasi kiṃ navamālikāyāḥ ..) vīṇāmūlam . iti hemacandraḥ .. padasantatiyuktaracanāviśeṣaḥ . tadvivaraṇam yathā --
syurmahākalikārambhe ślokāstu yugaśaḥ smṛtāḥ .
anyāsāṃ kalikānāntu bhavantyekaikaśo hi te ..
pūrtau dvau kalikābhistu virudāstulyasaṅkhyakāḥ .. * .. kalikālakṣaṇam .
kalā nāma bhavettālaniyatā padasantatiḥ .
kalābhiḥ kalikā proktā tadbhedāḥ ṣaṭ samīritāḥ .
kalikā caṇḍavṛttākhyā dvigādigaṇavṛttakā .
tathā tribhaṅgī vṛttākhyā madhyā miśrā ca kevalā .. caṇḍavṛtte daśadhā saṃyuktavarṇāḥ .
atra saṃyuktavarṇānāṃ niyamo daśadhā ca te .
madhuraṃ śliṣṭaviśliṣṭaśithilahrādinastvamī ..
bhidyante hrasvadīrghābhyāṃ te darśyante sphuṭaṃ yathā .
hrasvānmadhurasaṃyogāḥ śaṅkarāṅkuśakiṅkarāḥ ..
tasmāttu śliṣṭasaṃyaktā darpakarparasarpavat .
tato viśliṣṭasaṃyuktā bhallakalyāṇacillayaḥ ..
tathā śithilasaṃyuktāḥ paśya kaśyapa vaśyavat .
proktā hrādiyutā mahyaṃ sahyaṃ guhyaṃ prasahyavat ..
garhādīn hrādisaṃyuktamedān kecit mamūcire .
dīrghāttuṅgāṅgakārpāmaṃ bālyaṃ vaiśyaśca vāhyakam .. kalāparimāṇamuktam .
adhikāśceccatuḥṣaṣṭirnyūnā dvādaśa tāḥ kalāḥ .
etābhyo nādhikāḥ kāryā nyūnāścāpi na paṇḍitaiḥ .. tatra tāvaccaṇḍavṛttakalikā dvidhā . nakho viśikhaśceti bhedāt . tatra raṇādi-viṃśatibhedasya nakhasyeha bardhitādayo nava bhedā gṛhītāḥ . vardhitaṃ vīrabhadraśca samagro'cyuta utpalam . turaṅgaḥ śrīguṇaratistathā mātaṅgakhelitam . tilakaśceti kalikā nakhasyehoditā nava .. ityukteḥ ..
atha viśikhaḥ . padmakundacampakavañjulabhedāt pañcavidhaḥ . teṣvādimaṃ padmaṃ paṅkeruhasitakañjapāṇḍūtpalendīvarāruṇāmbhoruhakahlārabhedāt ṣaḍvidham . antimaṃ vakulantu bhāsuramaṅgalabhedāt dvividhamitye kādaśabhedo viśikhaḥ .
paṅkeruhaṃ sitakañjaṃ tathā pāṇḍūtpalaṃ param .
indīvarāruṇāmbhoje kahlārañceti ṣaḍvidham ..
īṣadbhedena kathitaṃ padmameva manīṣibhiḥ .
campakaṃ vañjulaṃ kundaṃ vakuluṃ dvividhaṃ tathā .. iti pañcavidhasyāpi viśikhasyeśasaṅkhyakā ityukteḥ . evaṃ caṇḍavṛttakalikā viṃśatidhā gṛhītāḥ .. * ..
atha pañcadhādvigādigaṇavṛttakākalikā mañjarītyabhihitā kramāt korakagucchakasaṃphullakusumagandhākhyā . tasyāścātra korakagucchakusumāni gṛhītāni . korako gucchakusumairmañjarī trividhātra tvityukteḥ . tribhaṅgī kalikā tu śikhariṇyādipūrbā soḍhā . tasyāścātra daṇḍakapūrvbā vidagdhapūrbā ca gṛhītā . daṇḍakākhyā vidagdhākhyā tribhaṅgīha dvidhā matetyukteḥ .. * .. atha miśrakalikā tu kalikāgadyasaṃpṛktā saptavibhaktikā vā . akṣamayī sarvalaghvī ceti dvibhedā kevalā cetyaṣṭau . tadevaṃ ṣaḍbhyo mahākalikābhyo 'ṣṭābiṃśatiriha kalikā gṛhītāḥ . raṇādaya ekādaśa nakhabhedāḥ . saṃphullagandhau mañjarībhedau . śikhariṇyādayaḥ tribha ṅgībhedā madhyakalikā ca tyaktāścārutādhikyavirahāt . iti rūpagosvāmikṛtagovindavirudāvalībhāṣye baladevavidyābhūṣaṇaḥ .. (chandobhedaḥ . yaduktaṃ vṛttaratnākare 4 adhyāye .
prathamamaparacaraṇasamutthaṃ śrayati sa yadi lakṣma .
itaraditaragaditamapi yadi ca tūryam caraṇayugalakamavikṛtamaparamiti kalikā sā .. kalā . yathoktaṃ siddhāntaśiromaṇau .
tanyante kalikā yasmāttasmāttāstithayaḥ smṛtāḥ ..)
kalikāpūrvaṃ, klī, (kalikayā aṃśena janyaṃ apūrvaṃ adṛṣṭam .) aṅgapradhānānyatarabahukarmasādhyasvargādiphalajanakāpūrbotpattau tattatpratyekakarmajanyamadṛṣṭham . iti smṛtiḥ ..
kalikāraḥ, puṃ, (kaliṃ cicikucītiśabdena kalahaṃ karotīti . kali + kṛ + aṇ .) dhūmyāṭapakṣī . pītamastakapakṣī . (kaliṃ svadehasthakaṇṭakairaniṣṭhaṃ karotīti .) pūtikarañjaḥ . iti medinī ..
kalikārakaḥ, puṃ, (kaliṃ kaṇṭakairaniṣṭaṃ karoti . kali + kṛ + ṇic + ṇvul .) pūtikarañjaḥ . kāṃṭākarañja nāṭākarañja iti ca bhāṣā . ityamaraḥ . 2 . 4 . 48 .. (kaliṃ kalahaṃ kārayati . kali + kṛ + ṇic + ṇvul .) nāradamuniḥ . iti hemacandraḥ ..
kalikārī, strī, (kaliṃ garbhapātādyaniṣṭaṃ karotīti . kali + kṛ + aṇ . jātitvāt ṅīṣ .) upaviṣabhedaḥ . viṣalāṅgalīyā iti bhāṣā . tatparyāyaḥ . lāṅgalī 2 halinī 3 garbhapātanī 4 dīptā 5 viśalyā 6 agnimukhī 7 halī 8 naktā 9 indrapuṣpikā 10 vidyujjvālā 11 agnijihnā 12 vraṇahṛt 13 puṣpasaurabhā 14 kharṇapuṣpā 15 vahniśikhā 16 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātanāśitvam . garbhāntaḥśalyaniṣkrāmakāritvam . paramasāritvañca . iti rājanirghaṇṭaḥ ..
kaliṅgaṃ, klī, (kali + gam + ḍa . nipātanāt sādhuḥ .) indrayavam .. ityamaraḥ . 2 . 4 . 67 ..
kaliṅgaḥ, puṃ, (kaliṃ pūtigandhādikaṃ gacchati prāpnoti kali + gam + ḍa . nipātanāt sādhuḥ .) pūtikarajavṛkṣaḥ . (ke mastake liṅgaṃ pītādicihnamasya .) dhūmyāṭapakṣī . deśaviśeṣaḥ . iti hemacandraḥ .. (svanāmakhyāto nṛpativiśeṣaḥ . asya nāmānusāreṇaiva kaliṅga iti deśākhyā jātā . yaduktaṃ mahā bhārate . 1 . 104 . 49, 50 .
aṅgo vaṅgaḥ kaliṅgaśca puṇḍraḥ suhmaśca te sutāḥ .
teṣāṃ deśāḥ samākhyātāḥ svanāmaprathitā bhuvi ..
aṅgasyāṅgo'bhavaddeśo vaṅgo vaṅgasya ca smṛtaḥ .
kaliṅgaviṣayaścaiva kaliṅgasya ca sa smṛtaḥ ..) medinīmate jalapadārthe puṃ bhūmni . (yaduktaṃ tatraiva gatrike 33 .
kaliṅgaḥ pūtikaraje dhūmyāṭe bhūmni nīvṛti .. asya pramāṇaṃ yathā, goḥrāmāyaṇe . 4 . 40 . 21 .
tataḥ śakapulindāṃśca kaliṅgāṃścaiva mārgataḥ .. taddeśavāsimānavādayaḥ . yathā, mahābhārate . 3 . 114 . 3 .
tataḥ samudratīreṇa jagāma vasudhādhipaḥ .
bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata ..) kuṭajavṛkṣaḥ . (asyaparyāyo yathā bhāvaprakāśe pūrbakhaṇḍe 1 bhāge .
uktaṃ kuṭajavījantu yavamindrayavantathā .
kaliṅgañcāpikāliṅgaṃ tathā bhadrayavā api .. indrayavaśabde'sya guṇāvalī jñeyā .. vyavahāro yatra tadyathā .
vilvaṃ chāgapayaḥ siddhaṃ sitāmocarasānvitam .
kaliṅgacūrṇasaṃyuktaṃ raktātīsāranāśanam .. iti vaidyakacakrapāṇisaṃgrahe'tīsārādhikāre ..) śirīṣavṛkṣaḥ . plakṣavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaliṅgakaḥ, puṃ, (kaliṅga + saṃjñāyāṃ kan . kaliṅga iva kāyati vā . kai + kaḥ .) indrayavam . iti ratnamālā .. (yathā, vaidyakacakrapāṇisaṃgrahe jvarādhikāre .
kaliṅgakāḥ paṭolasya pāṭhā kaṭukarohiṇī ..) kaliṅgā, strī, (kaṃ sukhaṃ liṅgatīti . ka + liṅga ac ṭāp .) nitambinī . mahilā . iti medinī karahemacandrau .. trivṛt . iti śabdacandrikā . teuḍi iti bhāṣā ..
kaliñjaḥ, puṃ, (kaṃ vātaṃ lañjati tiraskaroti rodhaneneti yāvat . ka + laji bhartsane + karmaṇyaṇ 3 . 2 . 1 . iti aṇ . nipātanāt sādhuḥ .) kaṭaḥ . iti hemacandraḥ .. cāṃc daramā ityādi bhāṣā ..
kalitaṃ, tri, (kal + karmaṇi kta .) viditam . āptam . iti medinī .. bheditam . gaṇitam . iti śabdaratnāvalī .. dhṛtam yathā -- karakalitakapālaḥ kuṇḍalī daṇḍapāṇiḥ . iti bhairabadhyānam .. (prāptaḥ . yathā āryāsaptaśatī 355 . viśikha iva kalitakarṇaḥ praviśati hṛdaṃ na niḥsarati .. bhāve + kta . jñānam ..)
kalidrumaḥ, puṃ, (kalinā āśrito drumaḥ śākapārthivādivat madhyapadalopaḥ .) vibhītakavṛkṣaḥ . ityamaraḥ . 2 . 4 . 58 . vayaḍā iti bhāṣā .. (asya paryāyo yathā bhāvaprakāśasya pūrbakhaṇḍe . 1 bhāge .
visītakastriliṅgaḥ syānnākṣaḥ karṣaphalastu saḥ .
kalidrumo bhūtavāsastathā kaliyugālayaḥ .. viśeṣavivaraṇamasya vibhītakaśabde jñeyam ..)
kalindaḥ, puṃ, (kaliṃ dadāti dyati vā khac mum ca .) vibhītakavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (vibhītakaśabde'sya viśeṣo jñātavyaḥ ..) sūryaḥ . parvataviśeṣaḥ . yasmāt yamunā nirgatā . iti kālindīśabdavyutpattau bharataḥ .. (yathā raghuḥ 6 . 48 .
kalindakanyā mathurāṃ gatāpi gaṅgormisaṃsaktajaleva bhāti ..)
kalindakanyā, strī, (kalindasya parvataviśeṣasya kanyā tadutpannatvāt .) yamunānadī . iti rājanirghaṇṭaḥ ..
(kalindakanyāmathurāṃ gatāpi gaṅgormisaṃsaktajaleva bhāti .. iti raghuḥ . 6 . 48 ..)
kalindanandinī, strī, (kalindaṃ nandayati . kalinda + nanda + ṇiniḥ ṅīp ca . kalindasya nandinī vā .) yamunānadī . iti śabdaratnāvalī ..
kalipriyaḥ, puṃ, (kaliḥ kalahaḥ priyo yasya .) nāradamuniḥ . yathā . kalipriyasya priyaśiṣyavargaḥ . iti raghuḥ .. (kaleḥ priyaḥ duṣṭaprakṛtikaḥ ..) vānaraḥ . iti śabdaratnāvalī ..
kalimārakaḥ, puṃ, (kalīnāṃ kalikānāṃ mālā yatra . lasya raḥ kap saṃjñāyāṃ kan vā . yadvā kalinā svadehasthakaṇṭhakāghātaduḥkhena mārayatīti . kali + mṛ + ṇic + ṇvul .) kalikārakaḥ . ityamaraṭīkāyāṃ ramānāthaḥ . 2 . 4 . 48 ..
kalimālakaḥ, puṃ, (kalīnāṃ mālā yatra . kap kalinā mārayati vā rasya laḥ .) kalikārakaḥ . iti svāmī ityamaraṭīkāyāṃ bharataḥ ..
kalimālyaḥ, puṃ, (kalīnāṃ mālyaṃ yatra .) pūtikarañjaḥ . iti rājanirghaṇṭaḥ ..
[Page 2,063a]
kaliyugaṃ, klī, (kalireva yugam . agneḥ śikhā rāhoḥ śira iti vat kaleryugaṃ vā .) caturthayagam . (yathā manuḥ 1 . 85 .
anye kṛtayuge dharmā stretāyāṃ dvāpare pare .
anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ ..) tasyotpattyādi yathā . māghīpūrṇimāyāṃ śukravāre kaliyugotpattiḥ . tatra avatāraḥ kalkiḥ . puṇyamekapādam .. pāpaṃ tripādam . gaṅgā tīrtham . brāhmaṇo niragniḥ . annagatāḥ prāṇāḥ . sārdhatrihastaparimito manuṣyadehaḥ . aṣṭādhikaśatavarṣaṃ paramāyuḥ . bhojanapātrasya niyamo nāsti . iti kaliyugasya lakṣaṇam .. kaliyugābdāḥ 432000 . ādau kalirājā dharmaputtro yudhiṣṭhiraḥ . hariścandraḥ muniścandraḥ tejaśekharaḥ vikramādityaḥ vikramasenaḥ lāusenaḥ ballālasenaḥ devapālaḥ bhūpālaḥ mahīpālaḥ . ete rājacakravartinaḥ .. tanmāhātmyaṃ yathā --
dharmaḥ saṅkucitastapo virahitaṃ satyañca dūraṃgatam .
lokādharmahatā dvijāścalubhitā nārīvaśā mānavāḥ .. tatra tārakabrahmanāma .
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare .
hare rāma hare rāma rāma rāma hare hare .. iti kecit ..
kaliyugādyā, strī, (kaliyugasya ādyā ādyatithiḥ .) māghīpaurṇamāsī . tatpramāṇaṃ yugādyāśabde draṣṭavyam ..
kalilaḥ, tri, (kalyate miśyrate iti . salikali uṇāṃ 1 . 55 . iti ilac .) gahanaḥ . ityamaraḥ . 3 . 1 . 85 .. (yathā gītāyām 2 . 52 .
yadā te mohakalilaṃ buddhirvyatitariṣyati ..) miśraḥ . ityuṇādikoṣaḥ .. (yathā bhāgavate 6 . 2 . 46 .
na yatpunaḥ karmasu sajjate mano rajastamobhyāṃ kalilaṃ tato'nyathā ..)
kalivṛkṣaḥ, puṃ, (kalerāśrayarūpo vṛkṣaḥ .) kalidrumaḥ . vaheḍukavṛkṣaḥ . iti hemacandraḥ ..
kalī, strī, (kal + sarvadhātubhya in tataḥ vā ṅīp .) kalikā . ityamaraṭīkāyāṃ bharataḥ ..
kaluṣaṃ, klī, (kaṃ sukhaṃ luṣati hinasti . ka + luṣ + aṇ . yadvā kal + pṝnahikalibhya uṣac . uṇāṃ 4 . 75 . iti uṣac .) pāpam . ityamaraḥ . 1 . 4 . 28 .. (yathā śaṅkarāryakṛtātmabodhe 5 .
ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam .
kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat .. mālinyaṃ yathā ṛtusaṃhāre . 3 . 23 .
vigatakaluṣamambhaḥ śālipakvā dharitrī .
vimalakiraṇacandraṃ vyoma tārāvicitram ..)
kaluṣaḥ, puṃ, strī, (kasya jalasya luṣaḥ hiṃsakaḥ . ā vilakāraka ityarthaḥ . ka + luṣ + ka .) mahiṣaḥ . iti rājanirghaṇṭaḥ .. (baddhaḥ . yathā śakuntalāyāṃ kaṇṭhaḥ stambhitavāṣpavṛttikaluṣaḥ .. ninditaḥ . yathā manuḥ 1 . 57 .
varṇāpetamavijñātaṃ naraṃ kaluṣayonijam ..)
[Page 2,063b]
kaluṣaḥ, tri, (kal + uṣac .) anacchaḥ . āvilaḥ . ityamaraḥ . 1 . 10 . 14 .. (nirbhugnakaluṣe netre iti suśrute uttaratantre . 31 adhyāye ..)
kalevaraṃ, klī, (kale śukre varaṃ śreṣṭhaṃ dehotpattihetukatvāt pavitram . samamyā aluk .) śarīram . ityamaraḥ . 2 . 6 . 70 .. (yathā gītāyām . 8 . 6 .
yaṃ yaṃ bhāvaṃ smaran dehī tyajatyante kalevaram .
taṃ tamupaiti kaunteya ! sadā tadbhāvabhāvitaḥ ..)
kalkaḥ, puṃ, klī, (kal gatau + kṛ dādhārārcikalibhyaḥ kaḥ . uṇāṃ 3 . 40 . iti kaḥ .) ghṛtatailādiśeṣaḥ . (yathā yājñavalkyaḥ . 1 . 277 .
snapanaṃ tasya kartavyaṃ puṇye'hni vidhipūrbakam .
gaurasarṣapakalkena sājyenotsāditasya ca ..) dambhaḥ . (yathā mahābhārate 1 . 1 . 271 .
tapo na kalko'dhyayanaṃ na kalkaḥ svābhāviko vedavidhirnakalkaḥ .
prasahyavittāharaṇaṃ na kalkaḥ tānyeva bhāvopahatāni kalkaḥ ..) vibhītakavṛkṣaḥ . viṣṭhā . kiṭṭam . pāpam . iti medinī .. (yathā bhāgavate 2 . 2 . 24 .
vidhūtakalko'tha harerudastāt prayāti cakraṃ nṛpa ! śaiśumāram .. yasya kasyacit vastuno cūrṇam . yathā kumāre . 7 . 9 .
tāṃ lodhrakalkena hṛtāṅgatailāmāśyānakāleyakṛtāṅgarāgām ..) karṇamalaḥ . iti śabdaratnāvalī .. turuṣkanāmagandhadravyam . iti rājanirghaṇṭhaḥ .. ghṛtatailādipāke deyamauṣadhadravyam . tattu pañcakaṣāyāntargatadṛśadi peṣitam . asya pūrṇavīryaṃ yāmamekaṃ ti ṣṭhati . yathā --
dravyamātraṃ śilāpiṣṭaṃ śuṣkaṃ vā jalamiśritam .
tadeva sūribhiḥ pūrbaiḥ kalka ityabhidhīyate .. tatparyāyaḥ . piṣṭaḥ 2 vinīyaḥ 3 . iti ratnamālā .. āvāpaḥ 4 prakṣepaḥ 5 . iti vaidyakaparibhāṣā .. (dravyamārdraṃ śilāpiṣṭaṃ śuṣkaṃ vā sajalaṃ bhavet . prakṣepāvāpakalkāste tanmānaṃ karṣasammitam .. iti madhyakhaṇḍe . 5 . 1 . śārṅgadhareṇoktam .. yastu kṣateṣūpayujyate sabhūyaḥ kalka iti saṃjñā labhate niruddhālepanasaṃjñastenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇamantarniddoṣatāvraṇaśuddhiśca bhavati .. iti suśrute sūtrasthāne . 18 adhyāye ..) śāṭhyam . iti mokṣadharmaṭīkāyāṃ nīlakaṇṭhaḥ ..
kalkaḥ, tri, (kalayati pāpamācarati . kal + kaḥ .) pāpāśayaḥ . pāpātmā . iti medinī ..
kalkaphalaḥ, puṃ, (kalkasya vibhītakasya phalamiva phalaṃ yasya avayavasādṛśyāt .) dāḍimavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (dāḍimaśabde'sya guṇādayo jñātavyāḥ ..)
kalkiḥ, puṃ, (kalkaḥ pāpaṃ hāryatayā asti asya . kalka + in .) viṣṇordaśamāvatāraḥ . sa tu kaliśeṣe pāpātmanāṃ vināśāya sammalagrāme bhaviṣyati . yathā --
sambhalagrāmamukhyasya brāhmaṇasya mahātmanaḥ .
bhavane viṣṇuyaśasaḥ kalkiḥ prādurbhaviṣyati .. tasya karma yathā --
aśvamāśugamāruhya devadattaṃ jagatpatiḥ .
asinā'sādhudamanamaṣṭaiśvaryaguṇānvitaḥ ..
vicarannāśunā kṣauṇyāṃ hayenāpratimadyutiḥ .
nṛpaliṅgacchado dasyūn koṭiśo nihaniṣyati .. iti śrībhāgavatam .. tasyotpattiryathā -- stutvā prāha puro brahmā devānāṃ hṛdayepsitam . taṃ śrutvā puṇḍarīkākṣo brahmāṇamidamabravīt .. sambhale viṣṇuyaśaso gṛhe prādurbhavāmyaham . sumatyāṃ mātari vibho dhanyāyāṃ tvannideśataḥ .. caturbhirbhrātṛbhirdeva kariṣyāmi kalikṣayam . bhavanto bāndhavā devāḥ svāṃśenāvatariṣyatha .. iyaṃ mama priyā lakṣmīḥ siṃhale saṃbhaviṣyati . vṛhadrathasya bhūpasya kaumudyāṃ kamalekṣaṇā . bhāryāyāṃ mama bhāryaiṣā padmā nāmnī janiṣyati .. yāta yūyaṃ bhuvaṃ devāḥ svāṃśāvataraṇe ratāḥ .. rājānau marudevāpī sthāpayiṣyāmyahaṃ bhuvi . punaḥ kṛtayugaṃ kṛtvā dharmān saṃsthāpya pūrbavat . kalivyālaṃ saṃnirasya prayāsye svālayaṃ vibho .. ityudīritamākarṇya brahmā devagaṇairvṛtaḥ . jagāma brahmasadanaṃ devāśca tridivaṃ yayuḥ .. mahīmāśvāsya bhagavān nijajanmakṛtodyamaḥ . sambhalagrāmaviprarṣimāviveśa parātmakaḥ .. sumatyāṃ viṣṇuyaśasā garbhamādhatta vaiṣṇavam . grahanakṣatrarāśyādisevitaśrīpadāmbujam .. sarit samudrā girayo lokāḥ sasthāṇujaṅgamāḥ . saharṣā ṛṣayo devā jāte viṣṇau jagatpatau .. babhūva sarvasatvānāmānando vividhāśrayaḥ . nṛtyanti pitaro hṛṣṭāstuṣṭā devā jaguyaśaḥ .. cakrurvādyādi gandharvā nanṛtuścāpsaroṇa[...]ḥ . dvādaśyāṃ śuklapakṣasya mādhave māsi mādhavaḥ . jāto dadṛśatuḥ puttraṃ pitarau hṛṣṭamānasau .. dhātrī mātā mahāṣaṣṭhī nāḍīcchettrī tadāmbikā . gaṅgodakakledamokṣā sāvitrī mārjanodyatā .. tasya viṣṇoranantasya vasudhā'dāt payaḥ sudhām . mātṛkā māṅgalyavacaḥ kṛṣṇajanmadine'bhavan .. vrahmā tadupadhāryāśu svāśugaṃ prāha sevakam . yāhīti sūtikāgāraṃ gatvā viṣṇuṃ prabodhaya .. caturbhujamidaṃ rūpaṃ devānāmapi durlabham . tyaktvā mānuṣavadrūpaṃ kuru nātha vicāritam .. iti vrahmavacaḥ śrutvā pavanaḥ surabhiḥ sukham . suśītaḥ prāha tarasā brahmaṇo vacanādṛtaḥ . tacchrutvā puṇḍarīkākṣastatkṣaṇāt dvibhujo'bhavat . tadā tatpitarau dṛṣṭvā vismayāpannamānasau .. bhramasaṃskāravattatra menāte tasya māyayā . tatastu sambhalagrāme sotsavā jīvajātayaḥ .. maṅgalācārabahulāḥ pāpatāpavivarjitāḥ . sumatistaṃ sutaṃ labdhvā viṣṇuṃ jiṣṇuṃ jagatpatim .. pūrṇakāmā vipramukhyānāhūyādādgavāṃ śatam . hareḥ kalyāṇakṛdviṣṇuyaśāḥ śuddhena cetasā .. sāmargyajurvidbhiragryaistannāmakaraṇe rataḥ . tadā rāmaḥ kṛpo vyāso drauṇirbhikṣuḥ śarīriṇaḥ .. samāyātā hariṃ draṣṭuṃ bālakatvamupāgatam . tānāgatān samālokya caturaḥ sūryasannibhān . hṛṣṭaromā dvijavaraḥ pūjāṃ cakre sa īśvarān .. pūjitāste svāsaneṣu saṃviṣṭāḥ svasukhāśrayāḥ . hariṃ kroḍagataṃ tasya dadṛśuḥ sattvamūrtayaḥ .. taṃ bālakaṃ narākāraṃ viṣṇuṃ natvā munīśvarāḥ . kalkiṃ kalkavināśārthamāvirbhūtaṃ vidurbudhāḥ . nāmākurvaṃstatastasya kalkirityabhiviśrutam .. kṛtvā saṃskārakarmāṇi yayuste hṛṣṭamānasāḥ . tataḥ sa vavṛdhe tatra sumatyā paripālitaḥ .. kālenālpena kaṃsāriḥ śuklapakṣe yathā śaśī . kalkerjyeṣṭhāstrayaḥ śūrāḥ kaviprājñasumantrakāḥ .. tātamātṛpriyakarā guruviprapratiṣṭhitāḥ . kalkeraṃśāḥ puro jātāḥ sādhavo dharmatatparāḥ .. gārgyabhargyaviśālādyā jñātayastadanuvratāḥ . viśākhayūpabhūpālapālitāstāpavarjitāḥ . brāhmaṇāḥ kalkimālokya parāṃ prītimupāgatāḥ .. tato viṣṇuyaśāḥ putraṃ dhīraṃ sarvaguṇākaram . kalkiṃ kamalapatrākṣaṃ provāca paṭhanādṛtam . tāta te brahmasaṃ skāraṃ yajñasūtramanuttamam . sāvitrīṃ vācayiṣyāmi tato vedān paṭhiṣyasi .. iti śrīkalkipurāṇe'nubhāgavate bhaviṣye kalkijanmopanayanam 2 adhyāyaḥ ..
kalkī, [n] puṃ, (kalkaḥ pāpaṃ nāśyatayā asti asya . kalka + ini .) kalkiḥ . bhagavato daśāvatāreṣu caramo'vatāraḥ . yathā purāṇe .
matsyaḥ kūrmo varāhaśca narasiṃho'tha vāmanaḥ .
rāmo rāmaścarāmaśca buddhaḥ kalkī ca te daśa .. (asya janmādivivaraṇantu kalkiśabde draṣṭavyam ..)
kalpaḥ, puṃ, (kalpyate vidhīyate asau . kṛp + karmaṇi ghañ .) vidhiḥ . (yathā manuḥ 3 . 147 .
eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ .
anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ .. (kalpayati sṛṣṭiṃ nāśaṃ vā atra . kṛp + ṇic + adhikaraṇe ap .) pralayaḥ .
(yugānāṃ saptatiḥ saikāmanvantaramihocyate .
kṛtābdasaṃkhyastasyānte sandhiḥ prokto jalaplavaḥ ..
sasandhayaste manavaḥ kalpe jñeyāścaturdaśa .
kṛtapramāṇakalpādau sandhiḥ pañcadaśasmṛtaḥ .. te ekasaptatiyugarūpā manavaḥ sāyambhuvādyāḥ sasandhayaḥ svasvasandhisahitāḥ kalpakāle jñātavyāḥ . sasandhiyuktacaturdaśasanubhiḥ kalpo bhavedityarthaḥ . iti sūryasiddhāntoktakalpaparimāṇam .. ākālikanaimittikadainandinamahāpralayānāṃ vivṛtistu tatacchabde draṣṭavyam .. * ..
kalpate svakriyāyai samartho bhavatyatra . kṛp + adhikaraṇe ghañ .) brāhmaṃ dinam . tattu daivadvisahasrayugam . ityamaraḥ . 1 . 4 . 21 .. (yathā viṣṇupurāṇe 1 māṃśe 1 . 12 .
kalpān kalpavikalpāṃśca caturyugavikalpitān .
kalpāntasya svarūpañca yugadharmāṃśca kṛtsnaśaḥ ..) triṃśatkalpairvrahmaṇa eko māso bhavati teṣāṃ nāmāni yathā . śvetavārāhaḥ 1 nīlalohitaḥ 2 vāmadevaḥ 3 gāthāntaraḥ 4 rauravaḥ 5 prāṇaḥ 6 vṛhatkalpaḥ 7 kandarpaḥ 8 satyaḥ 9 īśānaḥ 10 dhyānaḥ 11 sārasvataḥ 12 udānaḥ 13 garuḍaḥ 14 kaurmaḥ 15 ayaṃ vrahmaṇaḥ paurṇamāsī . nārasiṃhaḥ 16 samādhiḥ 17 āgneyaḥ 18 viṣṇujaḥ 19 sauraḥ 20 somakalpaḥ 21 bhāvanaḥ 22 suptamālī 23 vaikuṇṭhaḥ 24 ārciṣaḥ 25 valmīkalpaḥ 26 vairājaḥ 27 gaurīkalpaḥ 28 māheśvaraḥ 29 pitṛkalpaḥ 30 ayaṃ brahmaṇo'māvrāsyā . iti kramasandarme prabhāsakhaṇḍam .. etādṛśairdvādaśamāsaibrahmaṇaḥ sambatsaro bhavati . evaṃ varṣaśataṃ brahmaṇa āyuḥ . tatra pañcāśadvarṣāni vyatītāni ekapañcāśadārambhe adhunā śvetavārāhakalpaḥ . iti mahābhāratam .. (kalpārambhakālaśca brahmasiddhānte uktastadyathā --
catrasitāderbhānorvarṣartumāsayugakalpāḥ .
sṛṣṭhyādau laṅkāyāmiha pravṛttā dinairvatsa ! .. caitrasitādeścaitraśuklapratipadamārabhya ityarthaḥ . tathā ca brahmapurāṇam .
caitre māsi jagat brahmā sasarja prathame'hani .
śuklapakṣe samagrantu tadā sūryodaye sati .
pravartayāmāsa tadā kālasya gaṇanāmapi .. iti kālasāmānyagaṇaṃnāyāstadārabhya kathanāt .. evaṃ caitraśuklapratipadi kalpārambhe'pi .
māghaśuklatṛtīyāyāṃ kṛṣṇāyāṃ phālgunasya ca .
pañcamī caitramāsādyā yathaivādyā tathā parā .
śuklā trayodaśī māghe kārtikasya tu saptamī .
navamī mārgaśīrṣasya saptaitāḥ saṃsmarāmyaham .
kalpanāmādayo hyetā dattasyākṣayakārakāḥ .. iti varāhavākyāni samūlāni cet tadā kalpabhedādaviruddhāni kalpāditvena tattat tithiṣu śrāddhakartavyatopayogipāribhāṣikaparatvena vā samarthanīyāni .. ata eva sūryasiddhānte uktam . yathā--
surāsurāṇāmanyonyamahorātraviparyayāt .
yat proktaṃ tadbhaveddivyaṃ bhānorbhagaṇapūraṇāt ..
manvantaravyavasthā ca prājāpatyamudāhṛtam .
na tatra dyuniśorbhedo brāhmakalpaḥ prakṛttitaḥ ..
ityādīnāṃ yugamanvantarakalpānāṃ sauratvena uktiḥ . sauramāṇe ca niyatayugādikāleṣu aniyatatithisambhave'pi sarveṣāṃ kalpānāmādau caitrasitāditithireva niyatā prāguktavacanaprāmāṇyāt . kintu prāguktamātsye brāhmakalpānāṃ cāndratvakathanāt tithibhedasambhavaḥ . iti sūryasiddhāntavākyaṃ grahaspaṣṭīkaraṇopayogītyavirodhaḥ ..) vikalpaḥ . kalpaṣṭakṣaḥ . nyāyaḥ . śāstraviśeṣaḥ . sa tu vedaṣaḍaṅgāntargato yāgakriyāṇāmupadeśakaḥ . iti hemacandraḥ .. (yathā raghuḥ 1 . 94 .
kalpavit kalpayāmāsa vanyāmevāsya saṃvidhām ..) vyākaraṇasya pratyayaviśeṣaḥ . sa ca syādyantatyādyantapadābhyāmīṣadūnārthe bhavati . tatra vācyaliṅgatve yathā, īṣadūno vidvān vidvatkalpaḥ . īṣadūnaṃ pacati pacatikalpam . iti mugdhabodhavyākaraṇam . (tathā mahābhārate 1 . 126 . 5 .
te parasparamāmantrya devakalpā maharṣayaḥ ..)
kalpakaḥ, puṃ, (kalpayati kṣaurakarmādinā veśādikaṃ racayatīti . kṛp + ṇic + ṇvul .) nāpitaḥ . iti śabdamālā .. karcūraḥ . iti bhāvaprakāśaḥ .. (kalpayati gadyapadyādikamudbhāvya racayatīti vākyeracayitā . granthakartā ..)
kalpanaṃ, klī, (kṛp + bhāve lyuṭ .) kḷptiḥ . chedanam . iti trikāṇḍaśeṣaḥ ..
kalpanā, strī, (kṛp + ṇic + bhāve yuc ṭāp .) hastisajjanā . nāyakasyārohaṇārthaṃ gajasajjīkaraṇam . ityamaraḥ . 2 . 8 . 42 .. anumitiḥ . iti nyāyaśāstram .. racanā . yathā prabandhakalpanā kathā . ityamaraḥ . 1 . 6 . 6 ..
kalpanī, strī, (kalpayati keśānīn chinatti anayā . kṛp chedane + karaṇe lyuṭ . tato ṅīp .) kartanī . iti hemacandraḥ .. kāṃci iti bhāṣā ..
kalpapādapaḥ, puṃ, (kalpayati sarvakāmaṃ sampādayati . iti kalpaḥ . sa cāsau pādapaśceti karmadhārayaḥ .) kalpavṛkṣaḥ . yathā naiṣadhe . 1 . 15 . mṛṣā na cakre'lpitakalpapādapaḥ ..
kalpapādapadānaṃ, klī, (kalpapādapasya suvarṇanirmitapādapākṛterdānam .) mahādānaviśeṣaḥ . tadvidhānaṃ yathā,
kalpapādapadānākhyamataḥ paramanuttamam .
mahādānaṃ pravakṣyāmi sarvapātakanāśanam ..
puṇyandinamathāsādya tulāpuruṣadānavat .
puṇyāhavācanaṃ kṛtvā lokeśāvāhanantathā ..
ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam .
kāñcanaṃ kārayedvṛkṣaṃ nānāphalasamanvitam ..
nānāvihagavastrāṇi bhūṣaṇāni ca kārayet .
śaktitastripalādūrdhva māsahasrāt prakalpayet ..
ardhakḷptaṃ suvarṇasya kārayet kalpapādapam .
guḍaprasthopariṣṭācca sitavastrayugāvṛtam .. ardhakḷptaṃ yāvadupāttasuvarṇasyārdhena nirmitam .
brahmaviṣṇuśivopetaṃ pañcaśākhaṃ samāskaram .
kāmadevamadhastācca sakalatraṃ prakalpayet ..
santānaṃ pūrbatastadvatturīyāṃśena kalpayet .
mandāraṃ dakṣiṇe pārśve śriyā sārdhaṃ ghṛtopari .. santānaṃ pūrbatastadvaditi guḍaprasthasthaṃ sitavastrayugāvṛtamityarthaḥ . kāmadevamadhastācceti santānavṛkṣasyādhastāt sakalatraṃ kāmadevaṃ prakalpayediti yojanam . mandārādiṣvekaikadevatāsambandhaśruteḥ ..
paścime pāribhadrantu sāvitryā saha jīrake .
surabhīsaṃyutaṃ tadvattileṣa haricandanam ..
tṛtīyāṃśena kurvīta saumyena phalasaṃyutam .
kauṣeyavastrasaṃyuktānikṣumālyaphalānvitān .. tṛtīyāṃśenasantānaghaṭanāvasthitasuvarṇatṛtīyabhāgena . saumyena uttaradigvibhāgena ..
tathāṣṭapūrṇakalasān pādukāsanabhājanān .
dīpikopānahacchatracāmarāsanasaṃyutam ..
pādukāsanabhājanān pādukāsanabhājanasahitānityarthaḥ . āsanapadañcātra kalasāvasthānocitāsanaparam . cāmarāsanasaṃyutamiti punarāsanapadaśravaṇāt .
phalapakṣiyutaṃ tadvadupariṣṭādvitānakam .
tathāṣṭādaśadhānyāni samantāt parikalpayet ..
homādhivāsanānte tu snāpito devapuṅgavaiḥ .
triḥpradakṣiṇamāvṛtya mantrametamudīrayet ..
namaste kalpavṛkṣāya cintitānnapradāya ca .
viśvambharāya devāya namaste viśvamūrtaye ..
yasmāttvameva viśvātmā brahmā sthāṇurdivākaraḥ .
mūrtāmūrtaparaṃ vījamataḥ pāhi sanātana ! ..
tvamevāmṛtasarvasvamanantapuruṣo'vyayaḥ .
santānādyairūpetaḥ san pāhi saṃsārasāgarāt ..
evamāmantrya taṃ dadyāradguve kalpapādapam .
caturbhyaścāpi ṛtvigbhyaḥ santānādīni kalpayet ..
etena catvāra evartvijaḥ kartavyāḥ . kuśamayāścatvāro brahmāṇa ityuktaṃ sambhavati ..
svalpeṣvekāgnivat kuryāt gururevābhipūjitaḥ .
na vittaśāṭhyaṃ kurvīta na ca vismayavān bhavet .
na ca vismayavān idammayā dattamiti nāhaṅkāravān bhavedityarthaḥ ..
anena vidhinā yastu mahādānaṃ nivedayet .
sarvapāpavinirmuktaḥ so'śvamedhaphalaṃ labhet ..
apsarobhiḥ parivṛtaḥ siddhacāraṇakinnaraiḥ .
bhūtānbhavyāṃśca manujāṃstārayedātmasammitāṃn ..
stūyamāno divaḥ pṛṣṭhe puttrapauttraprapauttravān .
vimānenārkavarṇena viṣṇulokaṃ sa gacchati .
divi kalpaśataṃ tiṣṭhedrājarājo bhavettataḥ ..
nārāyaṇabalopeto nārāyaṇaparāyaṇaḥ .
nārāyaṇakathāsakto nārāyaṇapuraṃ vrajet ..
yo vā paṭhet kanakakalpatarupradānaṃ yo vā śṛṇoti puruṣo'lpadhanaḥ smaredvā .
so'pīndralokamadhigamya sahāpsarobhirmanvantaraṃ vasati pāpavimuktadehaḥ .. * ..
atra yajamānaḥ samupajātakalpapādapamahādānadānecchustulāpuruṣalikhitaṃ khaḍgacarmamayācchannasannāhatulāsthāpyaharipratimālaṅkāratulāhastagrāhyapratimāṛtvikcatuṣṭayavaraṇādidakṣiṇāsāmagrīvahiḥ sarvasambhāraṃ adhikatvena palatrayādurdhvasahasrapalāvadhiyatheṣṭakāñcanamupādāya tasyārdhena kalpapādapamapārārdhena samabhāgena santānaṃ mandāraṃ pāribhadraṃ haricandanamevaṃ pañcatarūn pañcaśākhān sauvarṇanānāphalapakṣisuvarṇanirmitānekavasanākāra sahitān keyūrakuṇḍalādyabhimatālaṅkārabhūṣitān eṣāmācchādanārthaṃ śvetavastrayugapañcakaṃ tarūṇāmavasthāpanārthaṃ guḍaprasthadvayaṃ pratyekaṃ prasthaparimitān pātrasthaghṛtajīrakatilāṃśca kalpavṛkṣādhaḥsthāpanārthamabhīṣṭasuvarṇāntarayantrotkhāṭitā brahmaviṣṇuśivabhāskarapratimāḥ yathoktakramatarucatuṣṭayādhaḥsthāpanārthamabhimatasuvarṇāntarayantrotkhāṭitāḥ saratikāmadevalakṣmīsāvitrīsurabhipratimāśca kalpatarupārśvasthāpanārthamaṣṭau kumbhān tadadhaḥsthāpanārthaṃ kuśādinirmitāsanāṣṭakaṃkumbhācchādanārthaṃ kauṣeyavastrāṣṭakaṃ kumbhapārśvasthāpanārthamikṣudaṇḍāṣṭakaṃ puṣpamālāvṛkasāmagrīṃ yatheṣṭaphalāṣṭakaṃ pādukāyugāṣṭakaṃ kāṃsyabhājanāṣṭakañca kalpatarupārśvārpaṇārthaṃ dīpikopānadyugacchatracāmarāsanāṣṭādaśadhānyāni ca utpādayet . tatastulāpuruṣoktasamayānāmanyatamasya pūrbataradine yajamānagurvṛtvigjāpakāstulā puruṣavaddhaviṣyabhojanādikaṃ kṛtvā nivedanasaṅkalpavākyayostulāpuruṣapadasthāne kalpapādapapadaṃ prakṣipya yathāyathaṃ nivedanaṃ saṅkalpañca kuryuḥ . tato'paradine yajamānastulāpuruṣavadgovindādyārādhanādimadhuparkadānāntaṃ govindādyabhyarcanabrāhmaṇānujñāpanadānasaṅkalpapuṇyāhādivācanavaraṇavākyeṣu tulāpuruṣapadasthāne kalpapādapapadaṃ prakṣipya kuryāt . tato gurvṛtvigyajamānajāpakā upavaseyuḥ . aparadine ca kṛtanityāstulāpuruṣavadagnisthāpanādimadhyabrāhmaṇavācanāntaṃ karma yathāyathaṃ kuryuḥ . evañca madhyabrāhmaṇavācanāntaṃ karma tulāpuruṣagranthaṃ anusandhāvānuṣṭhātavyam . tata ṛtvijaḥ kalpatarumānīya pradhānavedyāṃ likhitacakramadhye guḍaprasthaṃ dattvā tadupari sthāpayeyuḥ . tatastasyādho guḍaprasthopari paṅktikrameṇa suvarṇayantrotkhāṭitā brahmaviṣṇuśivabhāskarapratimāḥ sthāpayeyuḥ . tatpūrbataḥ adhastādāropitasaratikāmadevapratimāṃ guḍaprasthopari santānaṃ kalpatarudakṣiṇataḥ adhaḥsamāropitalakṣmīpratimāṃ ghṛtaprasthopari mandāraṃ kalpataroḥ paścimataḥ adhaḥsamāropitasāvitrīpratimāṃ jīrakaprasthopari pāribhadraṃ kalpatarūttarataḥ adhaḥsamāropitasurabhipratimāṃ tilaprasthopari haricandanañcāropayeyuḥ . sarvāṃśca vṛkṣān pratyekaṃ sitavastrayugenācchādayeyuḥ . aṣṭāsu dikṣupratyekaṃ kauṣeyavastrācchāditān ikṣudaṇḍaphalānvitān mālyālaṅkṛtānaṣṭau pūrṇakumbhān pārśvāropitapādukāyugabhājanānāsaneṣvāropya kalpatarupārśve pūrboktadīpikādyupakaraṇamāropayeyuḥ . tato maṅgalatūryagītavandighoṣeṣu satsu ṛtvijaḥ kuṇḍasamīpasthakumbhacatuṣṭayajalena yajamānaṃ snāpayeyuḥ . tato yajamānaḥ śuklamālyāmbaradharo dhṛtasarvālaṅkāraḥ puṣpāñjalimādāya kalpapādapaṃ triḥ pradakṣiṇīkṛtya namaste kalpavṛkṣāyetyādi pāhi saṃsārasāgarādityantamantrān paṭhitvā puṣpāñjalinābhyarcya gurvṛtvigbhyo yathāyathaṃ dadyāt .. oṃ adyāsukāmukasagotrebhyo'mukāmukavedāmukāmukaśākhādhyāyibhyaḥ amukāmukadevaśarmabhyo yuṣmabhyaṃ matsyapurāṇoktakalpapādapamahā dānadānaphalaprāptikāmo'haṃ matsyapurāṇoktabhāgavyavasthayā etaṃ guḍaprasthāropitasauvarṇabrahmaviṣṇumaheśvarabhāskarapratimāsitavasanayugānvitaguḍaprasthāropitasauvarṇasaratikāmadevapratimāsitavasanayugānvitasauvarṇasantānasahitaṃ ghṛtaprasthāropitasauvarṇalakṣmīpratimāsitavastrayugānvitasauvarṇamandārasahitaṃ jīrakaprasthāropitasauvarṇasāvitrīpratimāsitavasanayugalānvitasauvarṇapāribhadrasahitaṃ tilaprasthāropitasauvarṇasurabhipratimāsitavasanayugānvitasauvarṇaharicandanasahitaṃ kauṣeyavastrayugaveṣṭitagrīvekṣumālyaphalānvitakuśāsanapādukāyugakāṃsyabhājanayutapūrṇakumbhāṣṭakadīpikopānadyugacchatracāmarāsanaphalamālyayutapañcavarṇavitānakāṣṭādaśadhānyayutaṃ kalpapādapamahādānamahaṃ dade .. pratigrahītāraḥ svastītyuktrā sāvitrīṃ paṭhitvā yathāyathaṃ amukapādapo'yaṃ viṣṇudaivatamityuktvā yathāśākhaṃ kāmastutiṃ paṭheyuḥ . tato dakṣiṇādānam . oṃ adya kṛtaitaddānapratiṣṭhārthaṃ yuṣmabhyamahandakṣiṇāmimāṃ yadutpattiyogyāṃ bhūmimetāni ca ratnānidade .. pratigrahītāraḥ svastītyuktvā pratyekaṃ tarūn mūleṣu spṛśeyuḥ . tato yajamānastulāpuruṣavat jāpakebhyo dakṣiṇādānaṃ dīnānāthāditarpaṇaṃ brāhmaṇavācanañca kuryāt . tataḥ kalpapādapaṃ gurave santānakādīṃścaturo vṛkṣān ṛgvedyādikrameṇa caturbhya ṛtvigbhyo nivedayet . svalpakalpapādapadāne tu gururevaikāgnivat svagṛhyoktavidhinā sarvaṃ brahmāṇḍadānavat kuryāt . iti kalpapādapamahādānaṃ samāptam .. * .. iti mahārājādhirājaniḥśaṅkasaṅkaraśrīmadballālasenadevaviracite śrīdānasāgare mahādānadānāvartaḥ ..
kalpalatādānaṃ, klī, (mahādānāntargatā suvarṇakalpitā latā tasyā dānam .) mahādānaviśeṣaḥ .. tasya vidhiryathā .
athātaḥ saṃpravakṣyāmi mahādānamanuttamam .
mahākalpalataṃ nāma pātakāvalināśanam ..
puṇyāntithimathāsādya kṛtvā brāhmaṇavācanam .
ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam ..
tulāpuruṣavat kuryāt lokeśāvāhanādikam .
cāmīkaramayīḥ kuryāddaśakalpalatāḥ śubhāḥ ..
nānāpuṣpaphalopetā nānāṃśukavibhūṣitāḥ .
vidyādharasuparṇānāṃ mithunairupaśobhitāḥ .. suparṇānāṃ kinnarāṇām ..
hārānāditsubhiḥ siddhaiḥ phalāni ca vihaṅgamaiḥ .
lokapālānusāriṇyaḥ kartavyāstāśca devatāḥ .. lokapālānusāriṇya iti lokapālasamānākṛtayaḥ ..
brāhmīmanantaśaktiñca lavaṇasyopari nyaset .
adhastācca tayormadhye mahākhaḍgadhare śubhe .. padmaśaṅkhakare iti kvacit pāṭhaḥ ..
svarṇāsanasthā māhendrī pūrbataḥ kuliśāyudhā .
rajanīsaṃsthitāgneyī śruvapāṇirathācalā .. rajanī haridrā ..
yāmyā tu mahiṣārūḍhā gadinī taṇḍulopari .
nairṛtyāṃ nairṛtī sthāpyā sakhaḍgā ca ghṛtopari ..
vāruṇe vāruṇī kṣīre sarpasthā nāgapāśinī .
patākinī ca vāyavye mṛgasthā śarkaropari ..
saumyā tileṣu saṃsthāpyā kauveradiśi saṃsthitā .
māheśvarī vṛṣagatā navanīte tu śūlinī ..
maulinyo varadāstadvat kartavyā bālakānvitāḥ .
śaktyā pañcapalādūrdhvamāsahasrāt prakalpayet ..
maulinyo mukuṭavatyaḥ . varadāḥ prasannamūrtayaḥ . vālakānvitāḥ kroḍanihitaputrakāḥ . etena kroḍaniviṣṭavāmakaraghṛtaputrakā dakṣiṇahastavidhṛta yathoktaśastrāḥ prasannamūrtayo baddhamukuṭāḥ savāhanā ghaṭanīyāḥ . anuktavāhanānāntu brāhmyāgneyī nairṛtīnāntattallokapālavāhanāni . lokapālānusāriṇya iti śruteḥ . tena haṃsārūḍhā brāhmī chāgārūḍhāgneyī narārūḍhā nairṛtī ghaṭanīyā . anantasya tu kvacidvāhanādarśanāt anantaśaktirvāhanaśūnyaiva kartavyā ..
sarvāsāmupariṣṭācca pañcavarṇavitānakam .
dhenavo daśakumbhāśca vastrapuṣpāṇi caiva hi ..
madhyame dve tu gurave ṛtvigbhyo'nyāstathaiva ca .
tato maṅgalaśabdena snātaḥ śuklāmbaro budhaḥ .
triḥ pradakṣiṇamāvṛtya mantrametamudīrayet ..
namo namaḥ pāpavināśinībhyo brahmāṇḍalokeśvarapālanībhyaḥ .
āsaṃśitādhikyaphalapradābhyo digbhyastathā kalpalatābadhūbhyaḥ ..
iti sakaladigaṅganāpradānaṃ bhavabhayasūdanakāri yaḥ karoti .
abhimataphalade sa nākaloke vasati pitāmahavatsarāṇi viṃśat ..
pitṛśatamatha tārayedbhavābdherguruduritaughavighātaśuddhadeham .
surapativanitāsahasrasaṃghaḥ parivṛtamamburuhodbhavābhinandyam ..
iti vidhānamidaṃ sadigaṅganā kanakakalpalatāvinivedane .
paṭhati yaḥ smaratīha tathekṣate sa padameti purandarasevitam .. * .. atra yajamānaḥ samupajātamahākalpalatāmahādānadānecchaḥ tulāpuruṣalikhitaṃ khaḍgacarmbhamayācchannasannāhatulāpuruṣasthāpanīyaharipratimāsālaṅkāratulāhastagrāhyapratimāvahiḥ sarvasambhāramadhikatvena palapañcakādūrdhvapalasahasrāvadhiyatheṣṭa hemanirmitāḥ sthānasthānaghaṭitavidyādharakinnaramithunasiddhagaṇāḥ pallavāgranirmi tayathecchākṛtiphalakusumaphalagrahaśobhitapakṣiṇyaḥ siddhahastāsaktayathecchasaṅkhyamuktāhārasahitā nānāvidhacitranetrādivastropaśobhitā daśalatāḥ . tāsāmadhaḥ sthāpanārthaṃ yathecchahemayantrotkhāṭitā yathoktarūpā brāhmyādidaśapratimāḥ . tadāropaṇāthaṃ lavaṇaguḍaharidrātaṇḍulaghṛtakṣīraśarkarātilanavanītāni . latāpārśvasthāpanārthaṃ dhenudaśakaṃ kumbhadaśakañca vastrayugadaśakañcotpādayet . tato yajamānastulāpuruṣoktasamayānāmanyatamasya pūrbataradine gurvṛtvigyajamānajāpakāstulāpuruṣavathaviṣyabhojanādikaṃ kṛtvā nivedanasaṅkalpavākyayostulāpuruṣapadasthāne mahākalpalatāpadaṃ nideśya niṣedanaṃ saṅkalpañcakuryuḥ . aparadine cayajamānaḥ pūrbavadgovindādyārādhanādimadhuparkadānāntaṃ karmagovindādyabhyarcanabrāhmaṇānujñāpanadānasaṅkalpapuṇyāhādivācanavaraṇavākyeṣu tulāpuruṣapadasthāne mahākalpalatāpadaṃ prakṣipya kuryāt . tato gurvṛtvigyajamānajāpakā upavaseyuḥ . aparadine kṛtanityāstulāpuruṣavadagnisthāpanādi madhyabrāhmaṇavācanāntaṃ karma yathāyathaṃ kuryuḥ . evañca madhyabrāhmaṇavacanāntaṃ karma tulāpuruṣagranthamanusandhāyānuṣṭhātavyam . tata ṛtvijaḥ pradhānavedyāṃ likhita cakropari latānāṃ madhye pūrbādidikkrameṇāṣṭau latāḥ samāropya latāmaṇḍalamadhye latādvayañcāropya tadadholavaṇaṃ dattvā tatra brāhmīmanantaśaktiñca āropya pūrbādidikkramāropitāṣṭalatādhaḥkrameṇa guḍādidravyāṇi dattvā teṣu kramāt kuliśāyudhādiśaktipratimāḥ samāropayeyuḥ . latāpārśve daśadhenūḥ pūrṇakumbhadaśakaṃ daśavastrayugāni ca sthāpayeyuḥ . tato maṅgalagītavādyavandighoṣeṣu satsu kuṇḍasamīpasthakumbhacatuṣṭayajalena yajamānaṃ snāpayeyuḥ . tato yajamānaḥ śuklamālyāmbaradharo dhṛtasarvālaṅkāraḥ puṣpāñjalimādāya latāḥ triḥ pradakṣiṇīkṛtya namo namaḥ pāpavināśinībhya ityādimantreṇa puṣpāñjalinābhyarcya gurvṛ tvigbhyo dadyāt . tadyathā . oṃ adyāmukāmukasagotrebhyaḥ amukāmukavedāmukāmukaśākhādhyāyibhyo'mukāmukadevaśarmabhyo yuṣmabhyaṃ matsyapurāṇoktakalpalatāmahādānadānaphalaprāptikāmo 'haṃ matsyapurāṇoktabhāgavyavasthayaitā lavaṇaguḍaharidrātaṇḍulaghṛtakṣīraśarkarātilanavanītārpitakaladhautabrahmānantakuliśāyudhavahniśamananirṛtivaruṇavāyusomamaheśvaraśaktipratimāsahitāḥ pañcavarṇavitānakadhenudaśakakumbhadaśakavasanayugadaśakānvitāḥ daśakalpalatā sampradade .. pratigrahītāraḥ svastītyuktvā sāvitrīṃ paṭheyuḥ . tato guruḥ kalpalateyaṃ viṣṇudaivateti brūyāt . ṛtvijastu pratyekaṃ kalpalateyaṃ viṣṇudaivateti brūyuḥ . tato yathāśākhaṃ kāmastutiṃ paṭheyuḥ . tata oṃ adya kṛtaitaddānapratiṣṭhārthaṃ yuṣmabhyamahaṃ dakṣiṇāmimāṃ yadutpattiyogyāṃ bhūmimetāni ca ratnāni sampradade .. brāhmaṇāḥ svastītyuktvā kalpalatāḥ spṛśeyuḥ . tatastulāpuruṣavajjāpakebhyo dakṣiṇāṃ dīnānāthāditarpaṇaṃ brāhmaṇavācanaṃ tvarayā kalpalatānāṃ yathāyathaṃ pratipādanañca kuryāt . iti kalpalatāmahādānaṃ samāptam . iti dānasāgaraḥ ..
kalpavṛkṣaḥ, puṃ, kalpasya saṅkalpasya dātā vṛkṣaḥ . kalpasthāyī vṛkṣa iti vā . iti sārasundarī . devataruḥ . ityamaraḥ . 1 . 1 . 53 .. (yathā, dānasāgare .
namaste kalpavṛkṣāya cintitānnapradāya ca .
viśvambharāya devāya namaste viśvamūrtaye ..)
kalpāntaḥ, puṃ, (kalpasya anto yatra .) brahmaṇodināntaḥ . pralayaḥ . ityamaraḥ . 1 . 4 . 22 .. (yathā, goḥ rāmāyaṇe 3 . 10 . 4 .
upavāsaratāścaiva jale kalpāntavāsinaḥ ..)
kalpitaḥ, puṃ, (kalpyate sajjīkriyate asau . kṛp + ṇic + karmaṇi ktaḥ .) sajjitahastī . iti hemacandraḥ .. racite tri .. (yathā, mahānirvāṇoktā tmajñānanirṇaye .
brahmāditṛṇaparyantaṃ māyayā kalpitaṃ jagat .
satyamekaṃ paraṃ brahma viditvaivaṃ sukhī bhavet ..)
kalmaṣaṃ, klī, (karma śubhakarma syati nāśayati rasya latve ṣatve ca pṛṣodarāditvāt sādhuḥ .) pāpam . ityamaraḥ . 1 . 4 . 23 .. (yathā, manuḥ 12 . 22 .
yāmīstā yātanāḥ prāpya sajīvo vītakalmaṣaḥ .
tānyeva pañcabhūtāni punarapyeti bhāgaśaḥ ..) hastapuccham . iti trikāṇḍaśeṣaḥ .. (mālinyam . yathā, heḥ rāmāyaṇe 2 . 36 . 27 .
na hi kañcana paśyāmo rāghavasyāguṇaṃ vayam .
durlabho'hyasya nirayaḥ śaśāṅkasyeva kalmaṣam ..)
kalmaṣaḥ, puṃ, (karma śubhakarma syati nāśayati . karma + so + kaḥ . rasyaḥ laḥ sasya ṣatvañca nipātanāt .) narakaviśeṣaḥ . iti medinī .. maline tri . iti jaṭādharaḥ ..
kalmāṣaḥ, puṃ, (kalayati iti kvip kal . māṣayati svabhāṣā abhibhavati anyavarṇān . maṣ hiṃsāyāṃ ṇic + ac . kal cāsau māṣaśceti .) citravarṇaḥ . tadvati tri . ityamaraḥ . 1 . 6 . 17 .. kṛṣṇapāṇḍaravarṇaḥ . kṛṣṇavarṇaḥ . (kalaṃ śubhakarma māṣayati hinasti . kala + maṣ + ṇic + ac vā .) rākṣasaḥ .. iti medinī .. gandhaśālaḥ . iti rājanirghaṇṭaḥ .. (nāgaviśeṣaḥ . yathā, mahābhārate 1 . 35 . 7 .
nīlānolau tathā nāgau kalmāṣa śavalau tathā ..)
kalmāṣakaṇṭhaḥ, puṃ, (kalmāṣaḥ kṛṣṇavarṇaḥ kaṇṭho yasya .) śivaḥ . iti hārāvalī ..
kalmāṣapādaḥ, puṃ, (kalmāṣau śāpajalaprakṣepaṇāt kṛṣṇavarṇau pādau yasya .) saudāsarājaḥ . iti śrībhāgavatam .. (yathā, mahābhārate 1 . 177 . 1 .
kalmāṣapāda ityevaṃ loke rājā babhūva ha .
ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi ..) asya yathā kalmāṣapādatvaṃ jātaṃ taducyate . nalasakhasya ṛtuparṇasya vaṃśajaḥ saudāsanāmā nṛpatiḥ purā mṛgayāṃ caran ekaṃ rākṣasamavadhīt . asya rakṣaso bhrātā tu vairaśodhanaṃ cikīrṣuḥ sūdarūpadharo'sya rājño gṛhaṃ pratyuvāsa . ekadā tu asau rākṣasaḥ bhoktukāmāya nṛpateḥ saudāsasya gurave vaśiṣṭhāya narāmiṣaṃ paktvā dadau . vaśiṣṭhastu tadabhojyaṃ dṛṣṭvātikruddhaḥ rākṣaso bhaviṣyatīti rājānamaśapat . rājā tu śāpavṛttāntaṃ viditvā vināparādhena pradattaḥ śāpaḥ iti vicintya jalamādāya guruṃ pratiśaptuṃ samudyataḥ . etasminnantare'sya patnī madayantī dṛṣṭvaivamakaraṇīyodyataṃ patiṃ nivārayāmāsa . rājā tu tayā nivāritaḥ svapādayoḥ śāpajalaṃ prakṣiptavān . etadārabhyāyaṃ pādayoḥ kalmāṣatāṃ prāptavān .. asya anyā vistṛtistu bhāgavate 9 . 9 adhyāye, tathā mahābhārate 1 . 177 adhyāye draṣṭavyā ..)
kalyaṃ, klī, (kalyate āgamyate . kala gatau + karmaṇi yat . pratyūṣaḥ . ityamaraḥ . 1 . 4 . 2 .. (yathā, bhāgavate 4 . 24 . 78 .
idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ .
śṛṇuyācchrāvayenmartyo mucyate karmabandhanaiḥ .. kalayati miṣṭatāṃ sampādayatīti . aghnyāditvāt yak .) madhu . iti hemacandraḥ ..
kalyaḥ, tri, (kalāsu sādhuḥ iti yat .) sajjaḥ . (yathā, mahābhārate 1 . 5 . 3 . kathayasva kathāmetāṃ kalyāḥ sma śravaṇe tava ..) nirāmayaḥ . ityamaraḥ . 3 . 3 . 159 .. vākśrutivarjitaḥ . dakṣaḥ . kalyāṇavacanam . upāyavacanam . iti medinī ..
kalyajagdhiḥ, strī, (kalye prātarjagdhirbhojanam .) prātarāśaḥ . prātarbhojanam . iti jaṭādharaḥ ..
kalyatvaṃ, klī, (kalya + bhāve tā tvam . iti tvam) ārogyam . iti jaṭādharaḥ ..
kalyapālaḥ, puṃ, (kalyaṃ madhu madyamiyarthaḥ pālayatīti . kalya + pāl + aṇ .) śauṇḍikaḥ . iti hemacandraḥ ..
kalyapālakaḥ, puṃ, (kalyaṃ pālayati . kalya + pāl + ṇvul .) śauṇḍikaḥ . iti śabdamālā ..
kalyavartaḥ, puṃ, (kalye prātaḥ vartyate prāpyate gṛhyate iti vā yadvā vartyate jīvyate anena . vṛt + ṇic + karmaṇi karaṇe vā ap .) prātarbhojanam . iti trikāṇḍaśeṣaḥ ..
kalyā, strī, (kaḍayati mādayati . kaḍamade ṇic aghnyāditvāt yak ṭāp ca . ḍasya latvama . kalayati mādayati vā . kal + ṇic + yak ṭāp ca .) madyam . iti medinī .. śubhātmikā vāṇī . kalyāṇavacanam . ityamaraḥ . 1 . 6 . 18 .. harītakī . iti śabdaratnāvalī ..
kalyāṇaṃ, klī, (kalye prātaḥ aṇyate śabdyate iti . kalya + aṇ + akartariceti 3 . 3 . 19 . ghañ .) maṅgalam . (yathā, viṣṇupurāṇe . 1 . 12 . 102 .
sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi .
sarvakalyāṇasaṃyukto dīrghakālañca jīvati ..) tatparyāyaḥ . śvaḥ 2 śreyasam 3 śivam 4 bhadram 5 śubham 6 bhāvukam 7 bhavikam 8 bhavyam 9 kuśalam 10 kṣemam 11 śastam 12 . tadyukte tri . ityamaraḥ . 1 . 4 . 25, 26 .. (yathā, manuḥ 8 . 392 .
prātiveśyānuveśyau ca kalyāṇe viṃśatidvije ..) svarṇam . iti medinīkarahemacacandrau ..
kalyāṇavījaḥ, puṃ, (kalyāṇaṃ vījaṃ yasya .) masūraḥ . iti rājanirghaṇṭaḥ .. (masūraśabde viśeṣo'sya jñeyaḥ ..)
kalyāṇikā, strī, (kalyāṇa + saṃjñāyāṃ kan tataṣṭāp ata itvam .) manaḥśilā . iti rājanirghaṇṭaḥ .. (manaḥśilāśabde'syā vivṛtirjñeyā ..)
kalyāṇinī, strī, (kalyāṇamasyāstīti iniḥ tataḥ striyāṃ ṅīp .) balā . iti rājanirghaṇṭaḥ .. kalyāṇaviśiṣṭetri ..
kalyāṇī, strī, (kalyāṇa + striyāṃ ṅīp . māṣaparṇī . gauḥ . iti rājanirghaṇṭaḥ .. (yathā, raghuḥ 1 . 87 .
upasthiteyaṃ kalyāṇī nāmni kīrtita eva yat .. kalyāṇavatī . yathā mahābhārate . 3 . 74 . 5 .
damayantyapi kalyāṇī prāsādasthā hyupaikṣata ..)
kalyāpālaḥ, puṃ, (kalyāṃ madyaṃ pālayatīti . kalyā + pāli + aṇ .) śauṇḍikaḥ . iti trikāṇḍaśeṣaḥ ..
kalla, ṅa kūjane . śabde . aśabde . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ--akaṃ--seṭ .) ladvayāntaḥ . ṅa kallate lokaḥ avyaktaśabdaṃ karoti śabdaṃ na karoti vetyarthaḥ . kūjane iti cāndrā jaumarāśca .. śabdamātre iti kecit . aśabde iti kālāpāḥ . iti durgādāsaḥ ..
kallaḥ, tri, (kallate śabdaṃ na gṛhlāti iti . kalla + ac .) badhiraḥ . iti trikāṇḍaśeṣaḥ . kālā iti bhāṣā ..
kallatvaṃ, klī, (kallasya bhāvaḥ . kalla + tvam .) svarabhedaḥ . iti hemacandraḥ .. badhiratā ca ..
kallolaḥ, puṃ, (kalla + bāhulakāt olac . yadvā kaṃ jalaṃ lolaṃ capalaṃ yasmāt nipātanāt sādhuḥ .) mahātaraṅgaḥ . vaḍa ḍheu iti bhāṣā . tatparyāyaḥ . ullolaḥ 2 . ityamaraḥ . 1 . 10 . 6 ..
(kālindījalakallolakolāhalakutūhalī .. ityudbhaṭaḥ ..) harṣaḥ . śatrau tri . iti medinī ..
kava, ṛ ṅa stutau . varṇe . iti kavikalpadrumaḥ . (bhvāṃ--ātmaṃ--sakaṃ--seṭ . ṛdit .) ṛ acakāvat . ṅa kavate . iti durgādāsaḥ ..
kavakaṃ, klī, (kavate ācchādayati vistārayati vā .. kav + ac . saṃjñāyāṃ kan .) chatrākam . yathā --
devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃstathā .
anupākṛtamāṃsāni viḍjāni kavakāni ca .. kavakāni chatrākārāṇi . varjayediti pratyekamabhisambadhyate . iti mitākṣarāyāmācārādhyāyaḥ ..
kavakaḥ, puṃ, (kava + ac + saṃjñāyāṃ kan .) kavalaḥ . grāsaḥ . iti hemacandraḥ ..
kavacaḥ, puṃ, klī, (kaṃ dehaṃ vañcati vipakṣāstrāṇi vañcayitvā rakṣati iti śeṣaḥ . ka + vanc + ac . kaṃ vātaṃ vañcati vā antarṇyartho vā . yadvā kavateiti kudhātorac pratyaya iti kecit ityuṇādikoṣaḥ 42 . 2 .) sannāhaḥ . sāṃjoyā iti bhāṣā . (yathā, viṣṇupurāṇe . 1 . 13 . 40 .
śarāśca divyā nabhasaḥ kavacañca papāta ha ..) tatparyāyaḥ . tanutram 2 varma 3 daṃśanam 4 uraśchadaḥ 5 kaṅkaṭakaḥ 6 jagaraḥ 7 . ityamaraḥ . 2 . 8 . 64 .. daṃsanam 8 jāgaraḥ 9 ajagaraḥ 10 . iti taṭṭīkā .. kaṭakaḥ 11 yogaḥ 12 sannāhaḥ 13 kañcukaḥ 14 . iti jaṭādharaḥ .. * .. tasya yuktiryathā . khaḍgādīnāntu gaṇanā pūrbameva nidarśitā . astrātmanaiva nirdiṣṭakavacādirapīṣyate .. tallakṣaṇaṃ saṃgraheṇa pravakṣyāmi nibodhata . kāṣṭhaṃ carma ca sakalaṃ trayametattu dustaram .. yathottaraṃ guṇayutaṃ tathā pūrbantu ninditam . śarīrāvarakatvantu laghutvaṃ dṛḍhatā tathā .. durbhedyateti kathitaḥ kuvace guṇasaṃgrahaḥ . sacchidratātigurutā tanutā sukhabhedyatā .. kavacānāṃ vinirdiṣṭaḥ samāsāddoṣasaṃgrahaḥ . atra varṇo vinirdiṣṭaḥ kramādevaṃ caturvidhaḥ .. sito raktastathā pītaḥ kṛṣṇo brahmādiṣu kramāt . kecit kurvanti kuśalāḥ kavacaṃ dhātusambhavam .. kanakaṃ rajataṃ tāmraṃ lauhaṃ teṣu yathākramam .. iti yuktikalpataruḥ .. * ..
yathā śastraprahārāṇāṃ kavacaṃ prati vāraṇam .
tathā daivopaghātānāṃ śāntirbhavati vāraṇam .. iti malamāsatattvam .. lauhādivarmavat aṅgādirakṣaṇārthaṃ devatāmantravigraham . tattu pūjāyāṃ pāṭhyaṃ bhūrje vilikhya kaṇṭhādau dhāryañca . iti tantram .. gardhabhāṇḍavṛkṣaḥ . paṭahavādyam . iti medinī ..
kavacapatraṃ, klī, (kavacalekhanasādhanapatramiva patraṃ valkalaṃ yasya .) bhūrjapatram . iti śabdacandrikā ..
kavaṭī, strī, (kauti śabdāyate iti . ku + aṭan + gaurāditvāt ṅīṣ .) kavāṭaḥ . iti bharato dvirūpakoṣaśca ..
kavayī, strī, (kāt jalāt vayate gacchati iti . ka + vay gatau + in kṛdikārāntatvāt vā ṅīṣ .) matsyaviśeṣaḥ . kayī māc iti bhāṣā .. tatparyāyaḥ . krakacapṛṣṭhī 2 . iti trikāṇḍaśeṣaḥ .. asyā guṇāḥ . madhuratvam . snigdhatvam . balakāritvam . vāyukaphanāśitvañca . iti rājavallabhaḥ .. kiñcitpittakarīti kecit .. (kavayyaḥ snigdhamadhurāḥ . iti cakrapāṇikṛtadravyaguṇe ..)
kavaraṃ, tri, (ke mastake varaṃ śobhamānatvāt śreṣṭham .) keśapāśaḥ . ityamaraṭīkā .. (yathā bhāgavate 5 . 2 . 7 . valguspandanastanakalaśakavarabhāraraśanāṃ devīm ..) saṃpṛktam . khacitam . iti halāyudhaḥ ..
kavaraḥ, puṃ, klī, (kaṃ jalaṃ vṛṇoti . ka + vṛ + ac .) lavaṇaḥ . amlaḥ . iti medinī hemacandraśca .. (kautīti . kuśabde + koraran . uṇāṃ 4 . 154 . iti aran . pāṭhakaḥ . ityujjvaladattaḥ .. karvuravarṇaḥ . iti halāyudhaḥ . yathā, māghe 5 . 19 .
dṛṣṭvaiva nirjitakalāpabharāmadhastādvyākīrṇamālyakavarāṃ kavarīṃ taruṇyāḥ ..)
kavarakī, strī, (kavaraṃ keśapāśaṃ kirati vikṣipati yatra iti . kavara + kṝ + bāhulakāt ḍa gaurāditvāt ṅīṣ . kārāvāsaduḥkhena keśādipāripāṭyarāhityāt tathātvam .) kārāgārabaddhaḥ . iti hārāvalī . kayedī iti bhāṣā ..
kavarā, strī, (kavara + ajāditvāt ṭāp .) kharapuṣpā . iti śabdacandrikā . vāvui iti bhāṣā ..
kavarī, strī, (kaṃ śiraḥ vṛṇoti ācchādayati . ka + vṛ + ac + jānapadetyādinā ṅīp . ku + aran ṅīṣ vā .) keśavinyāsaḥ . culera khopā ṭikī iti bhāṣā . tatparyāyaḥ . keśaveśaḥ 2 kavaraḥ 3 keśagarbhakaḥ 4 . iti śabdaratnāvalī ..
(gopībharturvirahavidhurā kācidindīvarākṣī unmatteva skhalitakavarī niḥśvasantī viśālam .. iti padāṅkadūte . 1 ..) varvarā . vāvui iti bhāṣā . kāravī . ityamaro medinī ca .. hiṅgera pātā iti bhāṣā ..
kavalaḥ, puṃ, (kena jalena valatecalatīti . val + ac .) grāsaḥ . ityamaraḥ . 2 . 9 . 54 ..
(trikaṭukamajamodā saindhavaṃ jīrake dve samadharaṇadhṛtānāmaṣṭamo hiṅgubhāgaḥ .
prathamakavalabhuktaṃ sarpiṣā cūrṇametajjanayati jaṭharāgniṃ vātarogāṃścaṃ hanti .. iti taidyakacakrapāṇisaṃgrahe agnimāndyādhikāre ..
vyasṛjan kavalānnāgā gāvovatsān na pāyayan . iti heḥrāmāyaṇe . 2 . 41 . 9 ..) matsyaviśeṣaḥ . iti śabdacandrikā .. vele māca iti bhāṣā ..
kavalitaḥ, tri, (kavalaṃ karoti . kavala + ṇic + karmaṇi ktaḥ .) bhuktaḥ . iti jaṭādharaḥ .. (śaśvat kavalitānekajīvam . iti kathāsaritsāgaraḥ . 26 . 142 ..)
kavasaḥ, puṃ, (kauti kavate vā . kuśabde + ṛtanītyādinā uṇāṃ 4 . 2 . as .) kavacaḥ . ityuṇādikoṣaḥ ..
kavāṭaḥ, tri, (kuśabde + bhāve ap . kavaṃ śabdaṃ aṭatīti . kava + aṭ + ac . yadvā kaṃ vātaṃ vaṭati vṛṇoti vārayatītyarthaḥ ka + vaṭ + aṇ .) kapāṭaḥ . ityamaraṭīkāyāṃ vācaspatiḥ .. (yathā heḥrāmāyaṇe 2 . 71 . 37 .
asaṃyatakavāṭāni śrīvihīnāni sarvaśaḥ ..)
kavāṭavakraṃ, klī, (kavāṭaṃ vakraṃ yasmāt .) vṛkṣaviśeṣaḥ . kavāṭaveṭu iti bhāṣā . kavāḍaveṇṭuyā iti kecit .. tatparyāyaḥ . vakrāgram 2 kapotavakram 3 asrajit 4 . iti ratnamālā ..
kavāṭī, strī, (kavāṭa + alpārthe + ṅīp .) kapāṭam . ityamaraṭīkāyāṃ bharataḥ ..
kavāraṃ, klī, (kaṃ jalaṃ āśrayatvena vṛṇoti . ka + vṛ + aṇ .) padmam . iti trikāṇḍaśeṣaḥ ..
kaviḥ, puṃ, (kavate sarvaṃ jānāti sarvaṃ varṇayati sarvaṃ sarvato gacchati vā . kav in . yadvā kuśabde + acaḥ iḥ . uṇāṃ 4 . 138 . iti iḥ .) brahmā . iti hemacandraḥ .. (ayamādikaviḥ yathā, tene brahmahṛdā ya ādikavaye iti bhāgavate . 1 . 1 ..) vālmīkimuniḥ . (eko'bhūnnalināt tatastu pulināt valmīkataścāparasta eva prathitāḥ kavīndraguravastebhyo namaskurmahe . ityudbhaṭaḥ ..) śukrācāryaḥ . (yathā mahābhārate 1 . 66 . 42 .
brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ .
bhṛgoḥ puttraḥ kavirvidvān śukraḥ kavisuto grahaḥ ..) mṛryaḥ . kāvyakaraḥ . (yathā raghuḥ 1 . 3 .
mandaḥ kaviyaśaḥ prārthī gamiṣyāmyupahāsyatām ..) gvalīne strī . iti medinī .. (viṣṇuḥ . yathā mahāmārate 13 . 149 . 27 .
vedo vedavidavyaṅgo vedāṅgo vedavit kaviḥ ..) kalkidevasya jyeṣṭhamrātā . yathā --
kalkerjyeṣṭhāstrayaḥ śūrāḥ kaviprājñasumantrakāḥ .
tātamātṛpriyakarā guruviprapratiṣṭhitāḥ .. iti kalkipurāṇe 2 adhyāyaḥ .. * api ca .
viśākhayūpabhūpālaḥ prāyāt sādhujanapriyaḥ .
kalkiṃ draṣṭuṃ hareraṃśamāvirbhūtañca sambhale ..
kaviṃ prājñaṃ sumantrañca puraskṛtya mahāprabham .
gārgyabhargyāviśālaiśca jñātibhiḥ parivāritam .
viśākhayūpo dadṛśe candraṃ tārāgaṇairiva .. iti tatraiva 3 adhyāyaḥ .. * .. caurayoddhā . yathā .
vedhasthāne raṇe bhaṅgo durge khaṇḍiḥ prajāyate .
kavipraveśanaṃ tatra yodhāghātaśca tatra vai .. iti sarvatoyadracakre jyotistattvam ..
kaviḥ, tri, (kavate ślokān grathate varṇayati vā . kav + in .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 5 .. (yathā manuḥ 2 . 151 .
adhyāpayāmāsa pitṝn śiśurāṅgirasaḥ kaviḥ ..)
kaviḥ, strī, (kavati śabdāyate iti . kuśabde ac iḥ . uṇāṃ . 4 . 138 iti iḥ . aśvamukhe śabdāyamānatvāttathātvam .) khalīnaḥ . iti medinī . lāgām iti bhāṣā ..
kavikaṃ, klī, (kavi + khārthe kan .) khalīnaḥ . iti halāyudhaḥ ..
kavikā, strī, (kavi + svārthe kan ṭāp ca .) khalīnaḥ . ityamaraḥ . 2 . 8 . 49 .. lāgāma iti bhāṣā . kevikāpuṣpam . iti rājanirghaṇṭaḥ .. kavayī matsyaḥ . iti bhāvaprakāśaḥ .. (asyā guṇā yathā --
kavikā madhurā snigdhā kaphaghnā rucikāriṇī .
kiñcit pittakarī vāta-nāśinī vahnivardhinī .. iti ca bhāvaprakāśasya pūrbakhaṇḍe māṃsavarge ..)
kavijyeṣṭhaḥ, puṃ, (kaviṣu jyeṣṭhaḥ .) vālmīkimuniḥ . iti trikāṇḍaśeṣaḥ ..
kavitā, strī, (kaveḥ racayiturbhāvaḥ tal .) kavitvam . kāvyam . yathā --
kavitā vanitā vāpi āyātā sukhadāyinī . ityudbhaṭaḥ ..
kavivedī, [n] tri, (kaviṃ kavitvaṃ vetti . kavi + vid + ṇiniḥ .) kaviḥ . iti jaṭādharaḥ ..
kaviyaṃ, klī puṃ, (kaṃ sukhaṃ ajati . ka + aj + ka . ajasthāne viḥ .) khalīnaḥ . iti trikāṇḍaśeṣaḥ ..
kavirāmāyaṇaḥ, puṃ, (kavinā kavitayā kaviṣu kāvyeṣu vā rāmaḥ ayanaṃ āśrayo yasya .) vālmīkimuniḥ . iti śabdaratnāvalī ..
kavilāsikā, strī, (kaṃ sukhaṃ vilāsayati uddīpayatīti . ka + vi + las + ṇic + ṇvul ṭāp ata itvam .) vīṇāviśeṣaḥ . iti śabdaratnāvalī ..
kavivālmīkiḥ, puṃ, (kaviścāsau vālmīkiśceti .) vālmīkimuniḥ . iti śabdaratnāvalī ..
kavī, strī, (kavi vā ṅīṣ .) khalīnaḥ . iti medinī bharataśca ..
kavīyaṃ, klī, (kavi + svārthe cchaḥ .) khalīnaḥ . iti jaṭādharaḥ ..
kavelaṃ, klī, (kaṃ jalaṃ vilati stṛṇāti . ka + vil + aṇ .) kuvalayam . utpalam . iti śabdacandrikā ..
kavoṣṇaṃ, klī, (kutsitaṃ uṣṇaṃ īṣaduṣṇaṃ vā .) īṣaduṣṇam . (yathā raghuḥ 1 . 67 .
matparaṃ durlabhaṃ matvā nūnamāvarjitaṃ mayā .
payaḥ pūrbaiḥ svaniśvāsaiḥ kavoṣṇamupabhujyate ..) tadvati tri . ityamaraḥ . 1 . 435 ..
kavyaṃ, klī, (kūyate pitṛbhyaḥ . pitruddeśena dīyate yadannādikam . ku + aco yat 3 . 1 . 97 . iti yat .) pitrannam . pitṛsampradānakānnam . ityamaraḥ . 2 . 7 . 24 .. (yathā, manuḥ 1 . 95 ..
yasyāsyena sadāśnanti havyāni tridivaukasaḥ .
kavyāni caiva pitaraḥ kimbhūtamadhikaṃ tataḥ ..
kavyāni tu vedatattvavide brāhmaṇāya dātavyāni anyathā taddānaṃ niṣphalaṃ syātyaduktaṃ manau 3 adhyāye .
śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ .
arhattamāya viprāya tasmai dattaṃ mahāphalam ..
ekaikamapi vidvāṃsaṃ daive pitrye ca bhojayet .
puṣkalaṃ phalamāpnoti nāmantrajñān bahūnapi ..
dūrādeva parīkṣeta brāhmaṇaṃ vedapāragam .
tīrthaṃ taddhavyakavyānāṃ pradāne so'tithiḥ smṛtaḥ ..
sahasraṃ hi sahasrāṇāmanṛcāṃ yatra bhuñjate .
ekastān mantravit prītaḥ sarvānarhati dharmataḥ ..
jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca .
na hi hastāvasṛgdigdhau rudhireṇaiva śudhyataḥ ..
yāvato grasate grāsān havyakavyeṣvamantravit .
tāvato grasate pretya dīptaśūlarṣṭyayoguḍān ..
jñānaniṣṭhā dvijāḥ kecit taponiṣṭhāstathāpare .
tapaḥsyādhyāyaniṣṭhāśca karmaniṣṭhāstathāpare ..
jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ .
havyāni tu yathānyāyaṃ sarveṣveva caturṣvapi ..
eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ .
anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ ..
mātāmahaṃ mātulañca svasrīyaṃ śvaśuraṃ gurum .
dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet ..
yestenapatitaklīvā ye ca nāstikavṛttayaḥ .
tān havyakavyayorviprānanarhānmanurabravīt ..
cikitsakān devalakān māṃsavikrayiṇastathā .
vipaṇena ca jīvanto varjyāḥsyurhavyakavyayoḥ .. ityādi . vistṛtistu tatraiva draṣṭavyā ..)
kavyabālaḥ, puṃ, (kavyaṃ balyate dīyate asmai . kavya + bal dāne + sampradāne ghañ .) pitṛgaṇaviśeṣaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, vāyupurāṇe .
kavyabālo'nalaḥ somaḥ yamaścaivāryamā tathā .
agnisvāttā varhiṣadaḥ somapāḥ pitṛdevatāḥ ..)
kaśa, śabde . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--akaṃ-- seṭ .) kaśati . iti durgādāsaḥ ..
kaśā, strī, (kaśati śabdāyate tāḍayati vā . kaś + karaṇasya kartṛvivakṣayā kartari ac ṭāp ca . tāḍayatyanayā vā .) aśvādestāḍanī . ityamaraḥ . 2 . 10 . 31 . koḍā cāvuk iti ca bhāṣā ..
(jaghāna kaśayā mohāt tadā rākṣasavanmunim .. iti mahābhārate . 1 . 177 . 10 ..) māṃsarohiṇī . iti bhāvaprakāśaḥ ..
kaśārhaḥ, tri, (kaśāṃ arhati iti . kaśā + arha + aṇ .) kaśāghātayogyaḥ . koḍā mārivāra upayukta iti bhāṣā . tatparyāyaḥ . kaśyaḥ 2 . ityamaraḥ . 3 . 1 . 44 ..
kaśipuḥ, puṃ, (kaśati duḥkhaṃ kaśyate vā kaśagatiśāsanayoḥ . kaśa + mṛgaṣvāditvāt nipātanāt sādhuḥ .) bhaktam . ācchādanam . ekoktyānnavastre kaśipū iti dvivacanāntam . iti medinī .. (śayyā . yathā, bhāgavate 2 . 2 . 4 .
satyāṃ kṣitau kiṃ kaśipoḥ prayāsaiḥ ..)
kaśeru, klī puṃ, (ke dehe śīryate . ka + śṝ + keśra era ṅa cāsya . uṇāṃ 1 . 90 . iti uḥ eraṅcāntādeśaḥ .) pṛṣṭhāsthi . piṭhera dāṃḍā iti bhāṣā . iti halāyudhaḥ .. (puṃ si udāharaṇaṃ .
kiṃ kurvatā varāheṇa khādyante hi kaśeravaḥ . ityuṇāṭikādhṛtacandravacanam .)
kaśeru, klī, (kaṃ jalaṃ vātaṃ vā śṛṇāti . ka + śṝ + uṇāditvāt uḥ . eraṅcāntādeśaḥ .) kaśerukā . keśura iti bhāṣā . iti ratnāmālā .. rājanirghaṇṭe dantyasakāravān puṃliṅgo'pyayaṃ śabdaḥ ..
(kaśeru dvividhaṃ tattu mahadrājakaśerukam .
mustākṛtilaghuḥ syāt yat taccivoṭamiti smṛtam .. iti vaidyakam ..)
kaśeruḥ, puṃ, (ka + śṝ + u + eraṅ .) jambudvīpasya khaṇḍaviśeṣaḥ . iti śabdamālā ..
kaśerukaṃ, klī, (kaśeru + svārthe kan .) tṛṇakandaḥ . keśura iti bhāṣā . asya guṇāḥ . gurutvam . viṣṭambhakāritvam . śītalatvañca . iti rājavallabhaḥ ..
(taruṭhavisaśālūkakrauñcādanakaśerukam .
śṛṅgāṭakaṃ kaloḍyañca guru viṣṭambhi śītalam .. iti carake sūtrasthāne 27 adhyāye ..)
kaśerukā, strī, (kaśeru + svārthe kan ṭāp ca .) pṛṣṭhāsthi . iti ratnamālā . piṭera dāṃḍā iti bhāṣā .
kaśerūḥ, strī, (ka + śṝ + keśra eraṅcāsya . uṇāṃ 1 . 90 . iti ūḥ . eraṅcāntādeśaḥ .) tṛṇakandaḥ iti siddhāntakaumudyāmuṇādivṛttiḥ .. keśura iti bhāṣā .
kaścana, vya, (kim + can iti mugdhabodhamatam . pāṇinimate pṛthakpadamiti bhedaḥ .) kaścit . iti byākaraṇam .. kona . keha iti ca bhāṣā . (yathā mādhaḥ 16 . 1 .
damaghoṣasutena kaścana pratiśiṣṭhaḥ pratibhānavānatha ..)
kaścit, vya (kim + cit . pāṇinimate pṛthak padam .) kaścana . iti vyākaraṇam .. (yathā meghadūte 1 .
kaścitkāntā virahaguruṇā svādhikārapramattaḥ ..)
kaśmalaṃ, klī, (kaś gatiśātanayoḥ + kala . kuṭikaśikautibhyaḥ pratyayasya muṭ .. uṇāṃ 1 . 108 iti muṭ .) mūrchā . ityamaraḥ . 2 . 8 . 109 . (mohaḥ . yathā, gītāyām 2 . 2 .
kutastvākaśmalamidaṃ viṣame samupasthitam ..) pāpam . iti śabdamālā .. maline tri . iti hemacandraḥ ..
kaśmīraḥ, puṃ, (kaś + kaśermuṭ ca . uṇāṃ 4 . 30 iti īran muṭ ca .) kāśmīradeśaḥ . iti trikāṇḍaśeṣaḥ .. (asya sīmādi ryathā -- śakti saṅga matantre 7 paṭale .
śāradāmaṭhamārabhya kuṅkumāditaṭāntakaḥ .
tāvat kaśmīradeśaḥ syāt pañcāśadyojanātmakaḥ ..)
kaśmīrajanmā, [n] puṃ, (kaśmīre kaśmīradeśe janma yasya .) kāśmīrajanmā . kuṅkumam . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kaśyaṃ, klī, (kaśāṃ arhatīti . kaśā + dantāditvāt . 5 . 1 . 66 . yat .) aśvamadhyabhāgaḥ . (kaśati anena . kaśa + bāhulakāt karaṇe yat .) madyam . yathā -- mārkaṇḍeyapurāṇe 104 . 3 .
brahmaṇastanayo yo'bhūt marīciriti viśrutaḥ .
kaśyapastasya puttro'bhūt kaśyapānāt sa kaśyapaḥ .. kaśārhe tri . ityamaraḥ . 3 . 1 . 44 ..
kaśyapaḥ, puṃ, (kaśyaṃ somarasādijanitaṃ madyaṃ pibatīti . kaśya + pā + ka . asya nāmaniruktiryathā mārkaṇḍeyapurāṇe . 104 . 3 .
brahmaṇastanayo yo'bhūt marīciriti viśrutaḥ .
kaśyapastasya puttro'bhūt kaśyapānāt sa kaśyapaḥ ..) munibhedaḥ . kalāgarbhajo marīcimuneraurasaḥ puttraḥ . asya bhāryā dakṣasya saptadaśakanyāḥ . tāsāṃ tatputtrāṇāñca nāmāni yathā . aditerdevāḥ 1 diterdaityāḥ 2 danordānavāḥ 3 kāṣṭhāyā aśvādayaḥ 4 ariṣṭāyā gandharvāḥ 5 surasāyā rākṣasāḥ 6 ilāyā vṛkṣāḥ 7 munerapsarogaṇāḥ 8 kodhavaśāyāḥ sarpāḥ 9 tāmrāyāḥ śyenagṛdhrādayaḥ 10 surabhergomahiṣāḥ 11 saramāyāḥ śvāpadāḥ 12 timeryādogaṇāḥ 13 vinatāyā garuḍāruṇau 14 kadrornāgāḥ 15 pataṅgyāḥ pataṅgāḥ 16 yāminyāḥ śalabhāḥ 17 . iti śrībhāgavatam .. * .. (mārkaṇḍeyapurāṇamate asya trayodaśabhāryāḥ . yaduktaṃ tatraiva 104 adhyāye . aditiḥ 1 ditiḥ 2 danuḥ 3 vinatā 4 khasā 5 kadruḥ 6 muniḥ 7 krodhā 8 riṣṭā 9 irā 10 tāmrā 11 ilā 12 pradhā 13 . mahābhāratamate'pi asya trayodaśa bhāryā . yaduktaṃ tatraiva 1 . 65 . 11--13 . marīceḥ kaśyapaḥ putraḥ kaśyapāttu imāḥ prajāḥ . prajajñire mahābhāgā dakṣakanyāstrayodaśa .. aditirditirdanuḥ kālā danāyuḥ siṃhikā tathā . krodhā prādhā ca tiśvā ca vinatā kapilā mujiḥ . kadruśca manujavyāghra ! dakṣakanyaiva bhārata ! .. parameśvarasyaiva kaśyapa iti nāmāsti . yathā, tenaivemāḥ sarvāḥ prajāḥ utpāditāstasmāt sarvā imāḥ prajāḥ kāśyapya ityucyante . kaśyapaḥ kasmāt paśyako bhavatīti niruktyā paśyatīti paśyaḥ sarvajñatayā sakalaṃ jagadvijānāti sa paśyaḥ . paśya eva nirbhramatayātisūkṣmamapi vastu yathārthaṃ jānātyevātaḥ paśyaka iti . ādyantākṣaraviparyayāsiddheḥ siṃhaḥ kṛtestarkurityādivat kaśyapa iti hayavaraṭ ityetasyopari mahābhāyyapramāṇena padaṃ sidhyati .. iti dayānandakṛtāyāṃ vedabhāṣyopakramaṇikāyāṃ 291 saṅkhyakapatre .. kaśyaṃ ajñānaṃ avidyāmityarthaḥ . tatpibati śoṣayati nāśayati . yadvā kaśyaṃ vijñānaghanam pāti rakṣati svātmanīti . parabrahma . tathā ca tāpaniśrutiḥ 2 . 11 ..
sā hovāca gāndharvī ṛṣiṃ vai durvāsasaṃ ko'yaṃ brahman ! dā etasya prajālokasya pālayitā bhartā vā jagataḥ . sahovāca tattvavit pravaro mahān durvāsāḥ . tadeva brahma vā ātmā etasya pātā hartā prajānāṃ goptā vāvaha kaśyapo ha yo'yamajñānabhoktā gāndharvi .. kacchapaḥ . tathā ca śatapathabrāhmaṇe--
sa yatkūrmo nāma . prajāpatiḥ prajā asṛjata yadasṛjatākarottadyadakarottasmāt kūrmaḥ kaśyapo vai kūrmastasmādāhuḥ sarvāḥ prajāḥ kāśyapyaḥ .. yathā yajurvede 24 . 27 . apāmudro māsāṃ kaśyapaḥ . kaśyapaḥ kacchapaḥ . iti vedadīdhitiḥ .. kaśyaṃ madyaṃ pibatīti . kaśya + pā + ka . surāpaḥ śyāvadantaḥ syāt . iti vacanāttathāttvam . śyāvadante tri, yathā, kātyāyanaśrautasūtre 10 . 2 . 35 .
prasṛptebhyaścānyat kaṇvakaśyapayācamānavarjam ..) mṛgaviśeṣaḥ . iti medinī .. matsyabhedaḥ . iti viśvaḥ ..
kaśyapanandanaḥ, puṃ, (kaśyapasya nandanaḥ .) garuḍaḥ . iti halāyudhaḥ .. (devāsurādayo'pi ..)
kaṣa vadhe . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ-- seṭ .) kaṣati . ayamubhayapadīti caturbhujajumarau .. ramānātharāmau tu imaṃ parasmaipadinaṃ matvā ubhayapadinaṃ tālavyāntaṃ anyaṃ manyete . iti durgādāsaḥ ..
kaṣaḥ, puṃ, (kaṣatyatra anena vā . kaṣ + ac .) kaṣapaṭṭikā . kaṣṭipātara iti bhāṣā . tatparyāyaḥ . śānaḥ 2 nikaṣaḥ 3 . ityamaraḥ . 2 ! 10 . 32 ..
kaṣaṇaḥ, tri, (kaṣyate visvādyate . kaṣ + karmaṇi lyuṭ .) apakvaḥ . iti śabdacandrikā .. (puṃ, kaṣatyatra . adhikaraṇe lyuṭ . nikaṣopalam . yathā, āryāmaptaśatī 418 . bhūṣaṇatāṃ bhajataḥ sakhi ! kaṣaṇaviśudvasya jātarūpasya .. bhāve lyuṭ . klī, kaṇḍūyanam . yathā kirāte 5 . 47 .
kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ .. ihādrau kaṣaṇena kaṇḍūyaṇena yaḥ kampastena nirastā mahāhayo yebhyastaiḥ .. iti taṭṭīkāyāṃ mallināthaḥ ..)
kaṣā, strī, (kaṣyate tāḍyate anayā . kaṣ + bāhulakāt karaṇe ap . tataṣṭāp .) kaśā . ityamara ṭīkāyāṃ ramānāthaḥ .. cāvuk iti bhāṣā .. (yathā goḥrā māyaṇe 6 . 37 . 41 .
uṣṭrān hayān kharān nāgān jaghnurdaṇḍakaṣāṅkuśaiḥ ..)
kaṣākuḥ, puṃ, (kaṣ + ākuḥ .) sūryaḥ . agniḥ . ityuṇādikoṣaḥ ..
kaṣāyaḥ, puṃ, klī, (kaṣati kaṇṭham . kaṣ + āyaḥ .) rasaviśeṣaḥ . kaṣā iti bhāṣā . pṛthivyanilaguṇabāhulyāttasyotpattiḥ . iti śivadāsaḥ .. (yathā, manuḥ 11 . 153 .
śuktāni ca kaṣāyāṃśca pītvāmedhyānyapi dvijaḥ ..) tatparyāyaḥ . tuvaraḥ 2 tadyukte tri . ityamaraḥ . 1 . 5 . 9 .. kuvaraḥ 3 tūravaḥ 4 . iti taṭṭīkā .. asya guṇāḥ . vraṇādiropaṇatvam . grāhitvam . śoṣaṇatvam . vāyukopakāritvañca . atiyuktasya tasya guṇaḥ . malamūtragrahādhmānahṛtpīḍākṣepaṇādirogakāritvam . anyacca .
kaṣāyaḥ śoṣaṇaḥ stambhī vraṇapākārtināśanaḥ .
kaphaśoṇitavātaghnī rūkṣaḥ śīto gurustathā .. iti rājavallabhaḥ .. api ca .
kaṣāyanāmā niruṇaddhi śophaṃ varṇantanordīpanapācanaśca .
sattvāpaho'sau śithilatvakārī niṣevitaḥ pāṇḍu karoti mātram .. iti rājanirghaṇṭaḥ .. * .. pācanādiḥ . tasya pūrṇavīryaṃ yāmamekaṃ tiṣṭhati . tatparyāyaḥ . kvāthaḥ 2 niryūhaḥ 3 . sa tu pañcavidho yathā . svarasaḥ 1 kalkaḥ 2 kvathitaḥ 3 śītaḥ 4 phāṇṭam 5 . iti vaidyakaparibhāṣā .. * ..
(jihvāṃ kaṇṭhaṃ grasati nitarāṃ grāhakaścātisāre śleṣmavyādherupaśamakaraḥ śvāsakāsāpahartā .
hikkāṃ śūlaṃ harati nitarāṃ śodhanaṃ syādvraṇānāṃ proktaścāyaṃ samadhikaguṇo nāma śreṣṭhaḥ kaṣāyaḥ .. iti hārīte prathama sthāne 7 adhyāye ..
kaṣāyo jaḍayejjihvāṃ kaṇṭhasroto vibandhakṛt ..
kaṣāyaḥ pittakaphahā gururasraviśodhanaḥ .
pīḍano ropaṇaḥ śītaḥ kledamedo viśoṣaṇaḥ .
āmasaṃstambhano grāhī rūkṣo'titvakprasādanaḥ ..
karoti śīlitaḥ so'ti viṣṭambhādhmānahṛdrujaḥ .
tṛṭkārśya pauruṣabhraṃśasrotorodhamalagrahān .. iti vābhaṭe sūtrasthāne 10 adhyāye ..
kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī sandhāraṇaḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto guruśca .
sa evaṃ guṇo'pyeka evātyarthamupayujyamānaḥ āsyaṃ śoṣayati, hṛdayaṃ pīḍayati, udaramādhmāpayati, vācāṃ nigṛhṇāti, srotāṃsyavabadhnāti, śyāvatvamāpādayati, pauṃstvamupahanti, viṣṭabhya jarāṃ gacchati, vātamūtrapurīṣāṇyavagṛhṇāti, karṣayati, glāpayati, tarṣayati, stambhayati, kharaviṣadarūkṣatvāt pakṣavadha-grahāpatānakārditaprabhṛtīṃśca vātavikārānupajanayatīti .
vaiṣadyastambhajāḍyairyo rasanaṃ yojayedrasaḥ .
badhnātīvacayaḥ kaṇṭhaṃ kaṣāyaḥ sa vikāsyapi ..
pavana pṛthivyatirekāt kaṣāyaḥ .. iti carake sūtrasthāne 26 adhyāye ..) niryāsaḥ . (yathā, mahābhārate anuśāsanaparvaṇi .
ghṛṣṭo vaṭakaṣāyeṇa anuliptaḥ priyaṅguṇā .
kṣīreṇa ṣaṣṭikān bhuktvā sarvapāpaiḥ pramucyate ..) vilepanam . (yathā kumāre 7 . 17 .
karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure ..
lodhrasya vṛkṣaviśeṣasya kaṣāyeṇa vilepanena .. iti mallināthaḥ ..) aṅgarāgaḥ . iti medinī ..
kaṣāyaḥ, puṃ, (kaṣ + āyaḥ .) śyoṇākavṛkṣaḥ . iti dharaṇī .. rāgaḥ . ityamaraṭīkāyāṃ svāmī .. (yathā chāndagyopaniṣadi .
āhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhruvā smṛtiḥ . smṛtilambhe sarvagranthīnāṃ vipramokṣastasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati .
tasmai mṛditakaṣāyāya vārkṣārādiriva kaṣāyo rāgadveṣādidoṣaḥ sattvasya rañjanarūpatvāt jñānavairāgyābhyāsarūpakṣāreṇa kṣālito mṛdito vināśito yasya nāradasya tasmai . iti bhāṣyam ..) kaliyugam . ityamaraṭīkāsārasundarī .. (nirvikalpasamādhervighnabhedaḥ . yathā, vedāntasāre samādhikalpe 81 . layavikṣepābhāve'pi cittavṛtterāgādivāsanayā stabdhībhāvāt akhaṇḍavastvanavalambanam . tatrāneka janmābhyasta vāhyābhyantararāgādyanubhavajanitasaṃskāraiḥ kaluṣīkṛtaṃ cittaṃ kathañcit śravaṇādisādhanenāntarmukhamapi caitanyagrahaṇasāmarthyābhāvāt madhya eva stabdhībhavati yathā rājadarśanāya svagṛhānnirgatya, rājamandiraṃ praviṣṭasya kasyacit puruṣasya dvārapālanirodhena stabdhībhāvaṃḥ tathā parityakta vāhyaviṣayasya akhaṇḍavastugrahaṇapravṛttasyodbuddharāgādisaṃskāraiḥ stabdhībhāvādakhaṇḍavastvagrahaṇaṃ kaṣāyaḥ ..)
kaṣāyaḥ, tri, (kaṣa + āyaḥ .) surabhiḥ . (yathā meghadūte 33 .
pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ ..) lohitaḥ . iti medinī .. (yathā kumāre 3 . 32 .
cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yanmadhuraṃ cukūja ..) raktapītamiśritavarṇaḥ . ityamaraṭīkāyāṃ svāmī .. dhavavṛkṣaḥ . iti rājanirvaṇṭaḥ ..
kaṣāyakṛt, puṃ, (kaṣāyaṃ kaṣāyarāgaṃ karoti iti . kaṣāya + kṛ + kvip tugāgamaśca ..) raktalodhraḥ . iti jaṭādharaḥ ..
kaṣāyayāvanālaḥ, puṃ, (kaṣāyaḥ raktavarṇaḥ yāvanālaḥ .) tuvarayāvanāladhānyam . iti rājanirghaṇṭaḥ ..
kaṣāyā, strī, (kaṣa + āya ṭāp ca .) kṣudradurālabhālatā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyoyathā -- bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
yāsopavāso duṣparśo dhanvayāsaḥ kunāśakaḥ .
durālabhādurālambhā sabhudrāntā ca rodinī ..
gāndhārī kacchurānantā kaṣāyā haravigrahā .) yikaṣātaḥ, tri, (kaṣāyo raktapītavarṇādirjāto'sya . kaṣāya + tārakāditvāt itaca .) kṛtalohitaḥ . (yathā kumāre 4 . 34 .
amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā ..)
kaṣāyī, [n] puṃ, (kaṣāyo vidyate asya . kaṣāya + iniḥ .) śālavṛkṣaḥ . iti jaṭādharaḥ .. lakucavṛkṣaḥ . kharjūrīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kaṣiḥ, tri, (kaṣati hinasti yaḥ . kaṣa + khani kaṣi ityādinā iḥ . uṇāṃ 4 . 139 .) hiṃsakaḥ . ityuṇādikoṣaḥ ..
kaṣīkā, strī, (kaṣatīti . kaṣa + kaṣi duṣibhyāṃ īkan . uṇāṃ 4 . 16 . iti ikan + ṭāpca .) pakṣijātiḥ . yaduktaṃ uṇādikoṣe ..
kaṣīkā pakṣijātau syāt dūṣikā netrayormale ..
kaṣerukā, strī, (kaṣa + erak + tataḥ uḥ . saṃjñāyāṃ kan ṭāp ca .) kaśerukā . pṛṣṭhāsthi . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kaṣṭaṃ, klī, (kaṣyate iti . kaṣ + bhāve ktaḥ . kṛcchragahanayoḥ kaṣaḥ . 7 . 2 . 22 . iti neṭ .) pīḍāmātram . tatparyāyaḥ . pīḍā 2 bādhā 3 vyathā 4 duḥkham 5 amānasyam 6 prasūtijam 7 kṛcchram 8 ābhīlam 9 . ityamaraḥ . 1 . 9 . 3 .. ābādhā 10 vedanā 11 dukham 12 āmānasyam 13 . iti taṭṭīkāyāṃ bharataḥ .. kalākalam 14 . iti vācaspatiḥ .. artiḥ 15 ārtiḥ 16 pīḍanam 17 bādhanam 18 āmanasyam 19 vibādhanam 20 viheṭhanam 21 vidhānakam 22 pīḍitam 23 . iti śabdaratnāvalī .. kvāthaḥ 24 aśarma 25 . iti jaṭādharaḥ .. (yathā mahānirvāṇoktātmajñānanirṇaye .
kurvāṇaḥ satataṃ karma kṛtvā kaṣṭaśatānyapi .
tāvanna labhate mokṣaṃ yāvajjñānaṃ na jāyate ..)
kaṣṭaḥ, tri, (kaṣyate'sau . kaṣ + karmaṇi + ktaḥ .) pīḍāyuktaḥ . gahanaḥ . ityamaramedinīkarau .. (yathā manuḥ 12 . 78 .
bandhanāni ca kaṣṭāni parapreṣyatvameva ca .. atikaṣṭakaram . viṣādādauprayoktavyam . yathā, mahābhārate 1 . 1 . 215 .
kaṣṭaṃ ! yuddhe daśaśeṣāḥ śrutā me .
trayo'smākaṃ pāṇḍavānāñca sapta ..)
kaṣṭakārakaḥ, puṃ, (kaṣṭaṃ karoti utpādayati bandhakatvāt . kaṣṭa + kṛ + karmaṇyaṇ . tataḥ kan . kaṣṭaṃ karotīti . kṛ + ṇvul vā . kaṣṭasya kārako vā .) saṃsāraḥ . iti trikāṇḍaśeṣaḥ .. pīḍākare tri ..
kaṣṭasthānaṃ, klī, (kaṣṭaṃ kaṣṭakaraṃ sthānam .) duḥkhajanakasthānam . iti hārāvalī ..
kasa ja gatau . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ --seṭ--jvalādiḥ .) ja kāsaḥ kasaḥ . vipūrbo'yaṃ praphullībhāve . tathā ca . praphullotphullasaṃphullavyākoṣavikacasphuṭāḥ . phullaścaite vikasite ityamaraḥ . 2 . 4 . 7-8 . vikasita paṅkajakalikā . iti durgādāsaḥ ..
kasa i la ṅa dhvase . gatau . iti kavikalpadrumaḥ .. śāte ca . (adāṃ--ātmaṃ--sakaṃ--seṭ . idit .) i kaṃsyate . la ṅa kaṃste hariḥ kaṃsam . cakārāt gatau ca . śāta iha dhvaṃsanā . iti durgādāsaḥ ..
kasa la ṅa dhvaṃse . gatau . iti kavikalpadrumaḥ .. (adāṃ-- śāte ca . ātmaṃ--sakaṃ--seṭ .) la ṅa kaste hariḥ kaṃsam . cakārāt gatau ca . śāta iha dhvaṃsanā . iti durgādāsaḥ ..
kasaḥ, puṃ, (kasati vikasatīti . kasa + ac . kasati vikasati svarṇādiratra vā . kasa + ādhāre ac .) kaṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. kaṣṭipātara iti bhāṣā . pūrboktadhātvartho'pyatra .. (yathā naiṣadhe 2 . 69 .
kasapāṣāṇanibhe nabhastale ..)
kasanotpāṭanaḥ, puṃ, (utpāṭayatīti utpāṭanaḥ . ut + pāṭi + lyuḥ . kasanasya kāsarogasya utpāṭanaḥ nāśakaḥ .) vāsakavṛkṣaḥ . iti śabdacandrikā ..
kasipuḥ, puṃ, (kaśati śāsti duḥkham . kaśa gatiśāsanayoḥ nipātanāt siddham .) kaśipuḥ . annam . iti jaṭādharaḥ ..
kaseruḥ, puṃ, (kaṃ śṛṇātīti śṝgihiṃsāyāṃ bāhulakādupratyaye prakṛtereraṅādeśaḥ . nipātanāt śasya satvam .) kaśeruḥ . keśura iti bhāṣā . tatparyāyaḥ . guṇḍakandaḥ 2 kṣudramustā 3 kaserukā 4 śūkareṣṭaḥ 5 . sugandhiḥ 6 sukandaḥ 7 kaserukaḥ 8 . asya guṇāḥ . kaṣāyatvam . alpamadhuratvam . atikaṭutvam . rakta pittapraśamanatvam . śītatvam . dāhaśramāpahatvañca . iti rājanirghaṇṭaḥ ..
kaserukā, strī, (kaserureva . svārthe kan striyāṃ ṭāp .) kaseruḥ . pṛṣṭhāsthi . iti rājanirghaṇṭaḥ ..
kastīraṃ, klī, raṅgam . iti hemacandraḥ .. (asya paryāyo yathā -- vaidyakaratnamālāyām .
raṅgaṃ vaṅgañca kastīraṃ mṛdvaṅgaṃ puttrapiccaṭham ..)
kasturikā, strī, (kasati gandho'syāḥ dūrataḥ . kasa + ūra . tuṭ ca . svārthe kan ṭāp ca pṛṣodarāditvāt sādhuḥ .) kastūrī . iti bhūriprayogaḥ ..
kastūrikā, strī, (kastūrī + svārthe kan ṭāp pṛṣodarāditvāt sādhuḥ .) kastūrī . iti ratnamālā .. (yathā, māghe . 4 . 61 .
kastūrikāmṛgavimardasugandhireti .. asyā guṇādayaḥ kastūrīśabde jñātavyāḥ . vaidyakarasendrasārasaṃgrahe vṛhajjavaracūḍāmaṇirase asyāḥ prayogo yathā kastūrikāvidrumaraupyalauhaṃ . ityādi ..)
kastūrī, strī, (kasati gandho'syāḥ . kasa + kharjūrāditvāt ūraḥ . ṅīptuṭi pṛṣodarāditvāt sādhuḥ .) mṛgasya nābhaujātasugandhidravyam . tatparyāyaḥ . mṛganābhiḥ 2 mṛgamadaḥ 3 . ityamaraḥ . 2 . 6 . 129 . mṛgaḥ 4 mṛgī 5 nābhiḥ 6 madaḥ 7 . iti bharataḥ .. vātāmodaḥ 8 yojanagandhikā 9 . iti rabhasaḥ .. madanī 10 gandhakelikā 11 vedhamukhyā 12 mārjārī 13 subhagā 14 bahugandhadā 15 sahasravedhī 16 śyāmā 17 kāmāndhā 18 mṛgāṅgajā 19 kuraṅganābhiḥ 20 lalitā 21 śyāmalā 22 modinī 23 kastūrikā 24 kasturikā 25 nābhi 26 latā 27 yojanagandhā 28 mārgaḥ 29 gandhabodhikā 30 kālāṅgī 31 dhūpasañcārī 32 miśrā 33 gandhapiśācikā 34 iti śabdaratnāvalī .. asyā guṇāḥ . surabhitvam . tiktatvam . cakṣurhitatvam . mukharogakilāsakaphadaurgandhyabandhālakṣmīmalāpaha-- tvañca . iti rājanirghaṇṭaḥ .. raktapittacchardināśitvam . iti rājavallabhaḥ .. tadbhedāḥ . kharikā 1 tilakā 2 kulatthā 3 piṇḍā 4 nāyikā 5 . api ca .
kapilā piṅgalā kṛṣṇā kastūrī trividhā kramāt .
nepāle'pi ca kāśmīre kāmarūpe'pi jāyate ..
kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet .
kāśmīradeśasambhūtā kastūrī hyadhamā smṛtā .. iti rājanirghaṇṭaḥ .. (asyāḥ paryāyo guṇā utpattiśca yathā -- bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
mṛganābhirmṛgamadaḥ kathitastu sahasrabhit .
kastūrikā ca kastūrī vedhamukhyā ca sā smṛtā ..
kāśmarīkapilacchāyā kastūrī trividhā smṛtā .
kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet ..
kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk .
kāśmīradeśasambhūtā kastūrīhyadhamā matā ..
kastūrikā kaṭustiktā kṣāroṣṇā śukralā guruḥ .
kaphavātaviṣacchardiśītadaurgandhyaśoṣahṛt ..)
kastūrīmallikā, strī, (kastūrīgandhayuktā mallikā .) mṛgamadavāsā . iti rājanirghaṇṭaḥ ..
kasmalaṃ, klī, (kaśa gatiśātanayoḥ + kala + suṭ ca . nipātanāt śasya saḥ .) kaśmalam . mohaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kahlāraṃ, klī, (kasya jalasya hāra iva ke jale hlādate vā iti . ka + hlāda + pacādyac pṛṣodarāditvāt sādhuḥ .) śvetotpalam . suṃdi iti bhāṣā . tatparyāyaḥ . saugandhikam 2 . ityamaraḥ 1 . 10 . 36 .. (kattṛṇam 3 . gandhakañca 4 . iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. yathā, bhāgavate 4 . 6 . 18 .
kumudotpalakahlāraśatapatravanarddhibhiḥ ..) tatpuṣpaguṇāḥ . kaṣāyatvam . madhuratvam . śītatvam . pittakapharaktanāśitvañca . iti rājavallabhaḥ ..
kahvaḥ, puṃ, (ke jale hvayati śabdāyate spardhate vā . ka + hve + kaḥ .) vakapakṣī . ityamaraḥ .. 2 . 5 . 22 ..
kāṃsīyaṃ, klī, (kaṃsasya vikāraḥ iti cchaḥ .) kāṃsyam . iti rājanirghaṇṭaḥ ..
kāṃsyaṃ, klī, (kaṃsāya pānapātrāya hitaṃ kaṃsīyaṃ tasya vikāraḥ iti . kaṃsīyaparisavyayoriti . 4 . 3 . 168 yañ chasya luk ca . yadvā kaṃsameva iti svārthe yañ pratyayaḥ .) tāmraraṅgamiśritadhātuḥ . kāṃsā iti bhāṣā . tatparyāyaḥ . kaṃsam 2 kaṃsāsthi 3 tāmrārdham 4 . iti trikāṇḍaśeṣaḥ .. saurāṣṭrakam 5 ghoṣam 6 kāṃsīyam 7 vahnilohakam 8 dīptiloham 9 ghoraghuṣyam 10 dīptikāṃsyam 11 kāsyam 12 . asya guṇāḥ tiktatvam . uṣṇatvam . cakṣurhitakāritvam . vātakaphavikāranāśitvam . rūkṣatvam . kaṣāyatvam rucikāritvam . laghutvam . dīpanatvam . pācanatvam . pathyatvañca . iti rājanirghaṇṭaḥ .. amlarasatvam . viśadatvam . lekhanatvam . sārakatvam . pittanāśitvam iti rājavallabhaḥ .. dṛḍhadehāyurvṛddhikāritvam . iti sukhabodhaḥ ..
(upadhāturbhavet kāṃsyaṃ dvayostaraṇiraṅgayoḥ .
kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ .
saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ ..
kāṃsyaṅkaṣāyantiktoṣṇaṃ lekhanaṃ viśadaṃ saram .
gurunetrahitaṃ rūkṣaṃ kaphapittaharamparam .. iti bhāṃvaprakāśasya pūrbakhaṇḍe 1 bhāge ..) tatśodhanamāraṇamāha .
anenaiva vidhānena kāṃsyaṃ viḍgandhalepitam .
mārayedbuddhimān taidyo mṛtaṃ bhavati cūrṇavat .. anyacca .
dvikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet .
kāṃsyārakuṭapatrāṇi tena kalkena lepayet .
baddhvā gajapuṭe pacyācchuddhimāyāti nānyathā .. anyacca .
tāmravacchodhana kṛtvā tāmravanmārayedbudhaḥ .. anyacca .
kajjvalīṃ tatsamāṃ dattvā mardayennimbukadravaiḥ .
evaṃ puṭatrayeṇaiva nirutthaṃ bhasma jāyate .. iti sukhabodhaḥ ..
kāṃsyakāraḥ, puṃ, (kāṃsyaṃ tatpātram karotīti . kāṃsya + kṛ + aṇ .) kaṃsakāraḥ . iti jaṭādharaḥ . kāṃsāri iti bhāṣā ..
kāṃsyanīlaḥ, puṃ, (kāṃsena kṛtaḥ nīlaḥ .) añjanabhedaḥ . nīlatuttham . tatparyāyaḥ . mūṣātuttham 2 hematāram 3 vitunnakam 4 iti hemacandraḥ .. (kāṃsyodbhavāñjanavannīlaḥ iti vigrahe vācyaliṅgatvam . yathā, goḥ rāmāyaṇe 4 . 39 . 23 .
kāṃsyanīlo harirnīlaḥ koṭibhirdaśabhirvṛtaḥ .. kvacit kāṃśyanīla iti pāṭhaḥ ..)
kākaṃ, klī, suratavandhaḥ . (kākasya samūhaḥ iti saṅghārthe aṇ .) kākasamūhaḥ . iti medīnī .. (īṣatkaṃ jalam koḥ kādeśaḥ . īṣajjalam . iti vyākaraṇam ..)
kākaḥ, puṃ, (kāyate śabdāyate . kai śabde iṇbhīkāpāśalyatimarcibhyaḥ kan . uṇāṃ 3 . 43 . iti kan .) svanāmakhyātapakṣiviśeṣaḥ . kāg iti bhāṣā . tatparyāyaḥ . karaṭaḥ 2 ariṣṭaḥ 3 balipuṣṭaḥ 4 sakṛtprajaḥ 5 dhmāṅkṣaḥ 6 ātmaghoṣaḥ 7 parabhṛt 8 balimuk 9 vāyasaḥ 10 . ityamaraḥ . 2 . 5 . 20 .. vātajavaḥ 11 balaḥ 12 dīrghāyuḥ 13 sūcakaḥ 14 kṛṣṇaḥ 15 grāmīṇaḥ 16 piśunaḥ 17 kaṭakhādakaḥ 18 dvikaḥ 19 kāgaḥ 20 . iti jaṭādharaḥ .. kāṇaḥ 21 dhūlijaṅghaḥ 22 nimittakṛt 23 kauśikāriḥ 24 cirāyuḥ 25 mukharaḥ 26 kharaḥ 27 mahālolaḥ 28 cirañjīvī 29 calācalaḥ 30 karaṭakaḥ 31 nāgavīrakaḥ 32 gāḍhamaithunaḥ 33 luṇṭākaḥ 34 śrāvakaḥ 35 ratajvaraḥ 36 . iti śabdaratnāvalī .. * .. asya śākunaṃ kākacaritram . tadyathā .
athocyate kākarutaṃ rutānāṃ mūrdhni sthitaṃ śākunabhāṣitānām .
acintitāveditakāryasiddhiṃ pūrbādikāṣṭhāpraharakrameṇa ..
ye brāhmaṇakṣatriyavaiśyaśūdrāḥ kākā bhavantyantyajapañcamāste .
varṇākṛtibhyāṃ ṛṣibhāṣitābhyāṃ sadābhiyuktairupalakṣaṇīyāḥ ..
vṛhatpramāṇo gurudīrghatuṇḍo dṛḍhasvaraḥ kṛṣṇavapuḥ sa vipraḥ .
piṅgākṣanīlākṣavimiśravarṇaḥ syāt kṣattriyastīkṣṇaravo'tiśūraḥ ..
yaḥ pāṇḍunīlaḥ sitanīlacañcurnātyartharūḍho raṭitaśca taiśyaḥ .
bhasmacchavirbhūrikakāraśabdaḥ śūdraḥ kṛśāṅgaścapalo nirūkṣaḥ ..
virūkṣasūkṣmāsyatanurviśaṅko yaḥ kandharādīptanavaṃ bibharti .
sthirāravaḥ sthairyasametabuddhiḥ kāko'ntyajātiḥ khalu pañcamo'tra ..
droṇābhidhaḥ kṛṣṇavapurdvijo yo grāhyaḥ sa kākaḥ khalu mukhyavṛttyā .
tasmādṛte śyāmagalo nirīkṣyaḥ śvetaśca nindyo'dbhutadarśano'sau ..
vipraḥ sphūṭe jalpati pṛcchyamāne nyūnaṃ tataḥ kṣattriyajātirāhuḥ .
ākhyātivaiśyastvadhivāsanena bravīti śūdro balidānalobhāt ..
praśnaṃ kṛtaṃ jalpati kṛṣṇavarṇaḥ sadā samastaṃ vihago'ntyajātiḥ .
sadyastrisaptāhadaśāhapakṣaiḥ pañcāpi kākāḥ phaladāḥ krameṇa ..
śānte pradīpte ca raṭan vihaṅgaḥ śubhaprado dīptaparāṅmukhaḥ san .
na kvāpi raudro raṭitaḥ praśastaḥ savvatra śasto madhuraśca raktaḥ ..
dīptasthito yaḥ paruṣasvareṇa virauti dīptābhimukhaḥ sa kāryam .
niṣpādya nirnāśayate ca samyagdīptonmakhaḥ śāntaravo hi siddhyai ..
śāntapradīptābhimukho vidhāya śabdaṃ praviśyātha punaḥ pradīptam .
yo rauti kāko madhurasvareṇa hṛtvā viruddhaṃ sa dadāti siddhim ..
vidhāya dīptābhimukho virāvaṃ tataḥ praśāntābhimukho virauti .
yo vāyaso'sau vinihantyasamyak kāryāṇi sarvāṇi punaḥ karoti ..
sūryodaye pūrbadiśi praśastasthāne sthito yo'bhimukhaṃ virauti .
nāśaṃ ripościntitakāryasiddhiṃ strīratnalābhaṃ sa karoti kākaḥ ..
dhmāṅkṣaḥ prabhāte yadi vahnibhāge virauti tiṣṭhan ramaṇīyadeśe .
śatrūn praṇaśyatyacirādviśaṅkaḥ prayāti yoṣitsamavāpyate tat ..
ruvan prabhāte diśi dakṣiṇasyāṃ kākaḥ samāvedayate'tiduḥkham .
rogārtimṛtyuṃ paruṣakhareṇa ramyeṇa ceṣṭāgamayoṣidāptim ..
nairṛtyabhāge yadi ca prabhāte karoti kākaḥ sahasā virāvam .
krūraṃ tataḥ karma samabhyupaiti dūtāgamo madhyamikā ca siddhiḥ ..
prātaḥ pratīcyāṃ yadi rauti kāko dhruvaṃ tadā varṣati vārivāhaḥ .
strīvastrabhūbhṛtpuruṣāgamaśca kaliḥ kalatreṇa samaṃ tadā syāt ..
dhmāṅkṣasya śabde pavanālayasthe vastrānnayānābhimatāgamāḥ syuḥ .
pānthāgamaḥ prāktanavṛttināśaḥ syādanyadeśe gamanaṃ svadeśāt ..
diśyuttarasyāṃ suravaḥ prabhāte nirīkṣamāṇo balibhug narāṇām .
dadāti duḥkhaṃ bhujagācca bhītiṃ daridratāṃ naṣṭadhaneṣṭalābham ..
diśīśavatyāṃ yadi rauti kāka āgacchatastadvanitāntyajātī .
vyādhernimittaṃ priyavastralābho bhatettadā rogabale'vasānam ..
brahmapradeśe sthitavāyasasya prabhātakāle madhurasvareṇa .
abhīpsitārthāgamanaṃ dhruvaṃ syāt svāmiprasādo draviṇasya lābhaḥ .. ti vasantarāje dikprahare sūryodayaḥ .. * ..
pūrbatra yāme prathame saśabdaḥ kāko bhaveccintitakāryasiddhyai .
abhīṣṭalokāgamanaṃ tathāsyānnaṣṭārthalābho niyataṃ narāṇām ..
āgneyabhāge yadi cādyayāme strīlābhavidveṣivadhau bhavetām .
kṛtāntabhāge balibhug virāvaḥ strīlābhasau khyapriyasaṅgakārī ..
nairṛtyakoṇe priyayoṣidāptirmiṣṭāśanaṃ sidhyati cintito'rthaḥ .
diśi pratīcyāṃ virute bhavetāmabhyarthanīyāgamanāmbuṣṭaṣṭī ..
vāyavyakoṇe karaṭaḥ śubhaḥ syāt nṛpaprasādo'dhvagadarśanaṃ ca .
saumyeca bhīstaskaraśokavārtā saumyā ca vārtā dhanalābhavārtā ..
īśānadeśe'bhimatena śaṃsastrāso hutāśād bahulokasaṅgaḥ .
brahmapradeśe sukhakāmabhogaḥ sammānasampaddraviṇāṣṭasiddhiḥ .. iti prathama praharaḥ .. * ..
prācyāṃ dvitīye prahare virāvaiḥ kākasya kaścit pathiko'bhyupaiti .
cairādbhayaṃ vyākulatā ca bahvī jāyeta kācinmahatī ca śaṅkā ..
hutāśadeśe niyataṃ kaliḥ syāt priyāgamākarṇanayoṣidāptiḥ .
yāmye tu vṛṣṭirmahatī ca bhītiḥ priyasya ceṣṭasya samāgamaḥ syāt ..
rakṣodiśi prāṇabhayaṃ tadā syuḥ strībhojyalābhākhilarukpraṇāśāḥ .
bhavet pratīcyāṃ prabalābalāptiryoṣāgamo vṛddhi kuvarṣaṇañca ..
samīrabhāge dhvajacaurasaṅgo dūtāgamastrīpiśitānnalābhaḥ .
saumye gaṇeṣṭāgamanaṃ jayañca ramye rave cairabhayaṃ tvaraṇye ..
maheśvarāśāvirutaścakākaścaurāgnisantrāsaviruddhavārtāḥ .
bravīti rūkṣairaṭanairarūkṣaiḥ sadāryagurvāgamanaṃ jayañca ..
brahmapradeśe prahare dvitīye kākaḥ suśabdo nṛpatiprasādam .
miṣṭānnabhojyañca dadāti puṃsāṃ karotyasau caurabhayaṃ kuśabdaḥ .. iti dvitīyapraharaḥ .. * ..
aindryāṃ virūkṣaḥ prahare tṛtīye vṛddhiṃ tathā caurabhayaṃ bravīti .
kṛṣṇastu rājāgamanaṃ jayañca karoti yātrāṃ śubhakāryasiddhim ..
agnervibhāge'gnibhayaṃ kaliśca viruddhavārtā viphalā ca yātrā .
bhavedviruddhairbalibhukhirāvairjayādivārtā ca bhavedviśuddhiḥ ..
kākubhyavācyāṃ kurute'titūrṇaṃ rogaṃ tathāptāgamanaṃ vihaṅgaḥ .
kṣudrāṇi kāryāṇi ca yānti siddhiṃ sarvāṇi tanmukhyatayā narāṇām ..
kravyādadeśe jaladāgamaḥ syānmiṣṭānnalābho ripavo na santi .
śūdrāgamaḥ svāmiviruddhavārtā bhavanti yātrāsu ca kāryanāśaḥ ..
syāt paścime naṣṭadhanasya lābho dūrādhvayānaṃ suhṛdāgamaśca .
yoṣāgamo'bhīṣṭajayādivārtā yātrāsu ramye raṭite'rthasiddhiḥ ..
vātālaye durdinameva vārtā caurābhinaṣṭārthasamāgamaśca .
santoṣavārtā varayoṣidāptiryātrā rave syānmadhure praśastā ..
yāme tṛtīye viruvantyudīcyāṃ kāryārthalābho nṛpasevakānām .
bhojyapravṛddhyai śubhadā ca vārtā prayāṇakaṃ vaiśyasamāgamaśca ..
diśyandhakāreḥ kurute suśabdaṃ bhojyaṃ jayaṃ hānikalī kuśabdam .
brahmapradeśe tilataṇḍulābhyāṃ bhojyaṃ ca tāmbūlayutaṃ dadāti .. iti tṛtīyapraharaḥ .. * .. aindryāṃ turīyaprahare'rthalābho bhūmīśapūjābhayavṛddhirogāḥ . vahnervibhāge bhayarogamṛtyuḥ śiṣṭāgamo vāyasarāsitena .. yāmye rave taskaravairibhītī syātāṃ viśiṣṭāgamarogamṛtyuḥ . syāt yātudhānyāṃ mahatī pravṛddhirabhīṣṭasiddhiḥ pathi cairayuddham .. diśi pratīcyāṃ prahare caturthe dvijātirabhyeti tato'rthalābhaḥ . āyāti yoṣidvijayāmbuvṛṣṭiḥ siddhiḥ prayāṇe nṛpatervaraśca .. vāyavyabhāge karaṭasya śabdairāyāti yoṣit priyamāninī yā . dhruvaṃ pravāso dinasaptakena śīghrāgamaḥ syāt gamane kṛte ca .. kuverabhāge pathiko'bhyupaiti tāmbūlalābhaḥ kuśalasya vārtā . vaiśyāddhanāptisturagādirūḍhā yātrāviruddhe mriyate ca rogī .. sthāṇau sthitaśced balibhug virauti suvarṇavārtā sarujo vināśaḥ . brahmapradeśe prahare caturthe vārtā bhavenmadhyamikā ca siddhiḥ .. iti caturthapraharaḥ .. * ..
yadbhāṣitaṃ śākunikairvimiśraṃ śubhāśubhaṃ dikpraharakrameṇa .
tatrāśubhaṃ yacchati dīptaśabdaḥ śreyaskaraḥ śāntaravaśca kākaḥ ..
ramyaṃ ravaṃ dīptadiśi prasarpan śāntāṃ diśaṃ bhūri phalaṃ dadāti .
tadaiva tucchaṃ vitaratyasau vai dīptasthitaḥ paśyati dīptakāṣṭhām ..
yathopadiṣṭaṃ phalamatra duṣṭaṃ tathaiva taddīptadiśi sthitaḥ san .
dhvāṅkṣo'dhirūḍho viruvan karoti nirīkṣamāṇaḥ kakubhaṃ pradīptām ..
kākaḥ praśāntābhimukho'titucchaṃ dīptāśrito duṣṭaphalaṃ dadāti .
śākhāśritaḥ śāntadigokṣaṇena rūkṣāravo'lpaṃ kathayatyaniṣṭam ..
śāntasvaraḥ śāntakakuppradeśe tiṣṭhan pradoptāṃ kakubhañca paśyan .
dadātyabhīṣṭaṃ phalamevamalpaṃ dīptāṃ sa paśyaṃstu tadeva tūrṇam ..
ākāraceṣṭāravabhāgavijñāścatvāri kāṣṭhādinayoḥ krameṇa .
sadābhiyuktāśca nirūpayanti yasmācca te kākarutaṃ manuṣyāḥ .. iti kākarute dikcakraprakaraṇam .. * ..
varṣākālamadhikṛtya kiñcana procyate balibhujo yathākramāt .
ālapāṇḍakavicārasundaraṃ śākunaṃ sakalaśākunottamam ..
vaiśākhamāse nirupadraveṣu drumeṣu kākasya śubhāya nīḍam .
nindyeṣu śuṣkeṣu sakaṇṭakeṣu drumeṣu durbhikṣaprayāyahetuḥ ..
praśastavṛkṣe yadi pūrbaśākhāmāśritya kākena kṛtaṃ kulāyam .
tadvṛṣṭiriṣṭāśakunapramodo nīrogatā syādvijayaśca rājñaḥ ..
āgneyaśākhāracite ca nīḍe syādvṛṣṭiriṣṭāsti bhayaṃ kaliśca .
durbhikṣaśatrūdbhavadeśabhaṅgo bhavanti rogāśca catuṣpadānām ..
yāmyāsu śākhāsu ca vāyasena nīḍe kṛte'lpaṃ jalapātamāhuḥ .
vyādhiprakopaṃ maraṇaṃ samantādannakṣayaṃ śatruvirodhitāñca ..
nairṛtyaśākhāracite ca nīḍe yasmācchanairvarṣati varṣakāle .
pīḍā nṛṇāṃ vidhvaracaurabhītidurbhikṣayuddhāni bhavantyavaśyam ..
nīḍe kṛte paścimavṛkṣaśākhāmāśritya kākaiḥ kathitā ca vṛṣṭiḥ .
nīrogatākṣemasubhikṣavṛddhisampatpramodāśca bhavanti loke ..
vāyavyaśākhāsu kṛte ca nīḍe prabhūtavātālpajalāśca meghāḥ .
syurmūṣikopadravaśasyanāśapakṣadvayodvegamahāvirodhāḥ ..
kauveraśākhāmadhikṛtya nīḍe kṛte bhavet prāvṛṣi vṛṣṭiriṣṭā .
bhavanti ca kṣemasubhikṣasaukhyanīrogatāvṛddhisamṛddhayo'smin ..
īśānaśākhāsu ca vṛṣṭiralpā vairaṃ prajānāmupasargadoṣaḥ .
syādbāndhavānāṃ kalahapravṛttirmaryādayā hīyata eṣa lokaḥ ..
vṛkṣāgranīḍe tvativarṣakāle madhye punarmadhyamatoyapātaḥ .
tucchāpi vṛṣṭirna pravatyadhastāt sphuṭaṃ diśoktaṃ na diśaḥ sphuṭatvam ..
avṛṣṭirogādibhayādivṛddhiṃ vidyācca bhūmau balimukkulāye .
śuṣke ca vṛkṣe ḍamarānnanāśau prākāra randhreṣu bhayaṃ prabhūtam ..
nimnapradeśe tarukoṭare vā valmīkarandhre vratatiṣvapīha .
kākasya nīḍe rugavṛṣṭidoṣairbhavanti śūnyā niyamena deśāḥ .. iti vasantarāje kākarutaprakaraṇam .. * .. athakākāṇḍavicāraḥ .
ekaṃ bhavedvāruṇamagnisaṃjñaṃ dvitīyakaṃ mārutakaṃ tṛtīyam .
aindraṃ tathā nāma caturthamevamaṇḍāni kākyāḥ parikīrtitāni ..
kākyā bhavedvāruṇamaṇḍakaṃ cet pṛthvī tadā nandati sarvaśasyaiḥ .
mandapravarṣo'nalasaṃjñake'ṇḍe noptasya vījasya bhavet prarohaḥ ..
jātāni śasyāni samīraṇe'ṇḍe khādanti kīṭāḥ śalabhāḥ śukādyāḥ .
kṣemaṃ subhikṣaṃ sukhitā dharitrī syādaindraje'ṇḍe'bhimatā ca siddhiḥ .. ityaṇḍaprakaraṇam .. * ..
yātrā nimittāni ca kīrtayāmaḥ sakṛtprajānāṃ śakunāni tāni .
vijñāya yāni prajahātyanarthānarthāṃśca sarvān kurute'dhvanīnaḥ ..
bhuṅkṣe baliṃ pakṣiṣu mantrapūtaṃ tvaṃ prāṇiṣu prāṇiṣi varṣalakṣam .
guptena ca strīṃ bhajase namo'stu tubhyaṃ khagendrāya sakṛtprajāya ..
vilokya kākaṃ vinivedya tasmai mantreṇa pūjāṃ dadhibhaktayuktām .
udīrya kāryaṃ nijamadhvagena vilokanīyaṃ śakunaṃ tadartham ..
vāmena śabdaṃ madhuraṃ vimuñcan vrajaṃstvavāmena karoti kākaḥ .
sarvārthasiddhiṃ punarāgamañca śubhapradeśe tu tadanyarūpaḥ ..
pradakṣiṇaṃ saṃpravidhāya māga vāmena kāko vinivartate'sau .
yātuḥ karotīhitakāryasiddhiṃ kṣemañca śīghraṃ punarāgamañca ..
vāme kalaṃ rautyanulomayāyī yo vāyaso'sau sakalārthasiddhyai syātāṃ kramāddakṣiṇavāmaśabdau siddhyai viruddhau viparītabhūtau ..
pṛṣṭhe virāvaṃ madhuraṃ vimuñcannanuvrajaṃścāpi mato hitāya .
prāyeṇa yātāramanuvrajantaḥ sarve'pi kākaiḥ kathitā vihaṅgāḥ ..
kṛtvā ravaṃ yaḥ purataḥ prayāti upasthito yo mudamādadhāti .
kaṇḍūyate yaḥ svaśiro'ṅghriṇāsau puṃsāṃ tadābhīṣṭaphalaṃ dadāti ..
stambhe gajānāṃ niyataṃ gajāptiṃ gaje'dhirūḍhaḥ pṛthivīpatitvam .
turaṅgame vāhanabhūmilābhaṃ karoti kāko vijayaṃ dhvajena ..
praṇaṣṭalābhaṃ vijayaṃ ca kūpe kṣipraṃ nadīrodhasi kāryasiddhim .
pūrṇe ghaṭendre ca dhanāptivṛddhiṃ dhvāṅkṣo'dhirūḍhaḥ kurute saśabdaḥ ..
prāsādadhānyocchrayaharmyapṛṣṭhaniṣpannaśasyāvaniśādvalādau .
dhvāṅkṣo'dhirūḍho dhanasādhanāya rauti śriyaṃ yacchati yugmarāvaḥ ..
pṛṣṭhe puro vā yadi gomayastho tathā vaṭādyeṣu taruṣvapīha .
sthito ruvan bhojanapānamiṣṭaṃ viṣṭhāṃ ca kurvan vitaratyavaśyam ..
annādyaviṣṭhāphalamūlapuṣpamatsyādibhiḥ pūrṇamukhaḥ sadaiva .
saṃdṛṣṭamātro'bhimatārthasiddhyai miṣṭānnabhojyāya sadaiva kākaḥ ..
nārīśiraḥpūrṇaghaṭasthitasya kākasya śabdairvanitādhanāptiḥ ..
śayyādhirūḍhasya ca tasya śabdaiḥ samāgamaḥ syāt sujanena sārdham ..
gopṛṣṭhadūrvātarugomayeṣu tuṇḍāni gharṣannavalokitāgre .
āhāramanyasya tathā dadāno dadāti bhojyaṃ balibhugvicitram ..
dhānyaṃ yavaṃ vā dadhi vāpi cājyaṃ virauti paśyannidhilāmakārī .
karoti lābhaṃ purataḥ sa dṛṣṭo yasyāsti vaktre tṛṇamapyaśuṣkam ..
vṛkṣeṣu ramyāṅkurapatrapuṣpacchāyāphalāḍhyeṣu sakṛtprajasya .
śabdena sidhyantyasakṛnnarāṇāṃ sadaiva sarvāṇi samīhitāni ..
praśāntanādaḥ śikhare tarūṇāṃ strīsaṅgasaukhyaṃ karaṭo'bhidhatte .
dhānyādikūṭeṣu tathānnalābho gopṛṣṭhago govanitādhanāptim ..
kṣemaṃ vidhatte karabhasya pṛṣṭhe kharasya pṛṣṭhe'ribhayaṃ vadhañca .
kroḍasya pṛṣṭhe vadhamarthalābhaṃ tasyaiva pṛṣṭhe ghanalagnapaṅke ..
sadyo jvaraṃ sairibhapṛṣṭhasaṃstho mṛtāṅgasaṃstho maraṇaṃ karoti .
kāryakṣatiṃ riktaghaṭasya saṃsthaḥ kākaḥ kaliṃ kāṣṭhamadhiṣṭhitaśca ..
yo dakṣiṇaṃ kūjati dakṣiṇena prayāti yaścābhimukho'bhyupaiti .
yo yāti pṛṣṭhe pratilomagatyā kṛtāravaḥ pātayate sa raktam ..
vāme ravo dakṣiṇatastato yaḥ so'narthaheturbalibhojanasya .
vāmapradeśe pratilomayānaṃ vighnāya lābho gṛha eva tena ..
prayāti pṛṣṭhe yadi dakṣiṇena kṛtāravastadrudhiraṃ puraḥ syāt .
vallīvaratrādi ca yo gṛhītvā pradakṣiṇaṃ yāti sa sarpabhītyai ..
gopucchavalmīkakṛtāspadaśca ruvan bhavet sarpavilokanāya .
syānmṛtyave'ṅgāracitāsthisaṃsthaḥ kākaḥ prakurvan karacarvaṇaṃ ca ..
ruvan puro hānirujau karoti mṛtyuṃ punarniṣṭhurapṛṣṭhaśabdaḥ .
prasārya riktaṃ vadanaṃ ya āste sarvatra nindyo balibhojano'sau ..
vāmo'pyasṛgyātabhayaṃ mṛtiṃ vā saṃtāḍayitvā rasacarmakhaṇḍam .
cañccāsthibhaṅgaṃ dhruvamasthibhaṅgabandhe vadhaṃ jalpati yudhyamānaḥ ..
vāmo'pi rogaṃ kurute viśuṣke tikte'pi vṛkṣe kalikāryanāśau .
pakṣau vidhunvan viruvaṃśca rūkṣaṃ sakaṇṭake mṛtyumupādadāti ..
vadho bhavedbhūruhabhagnaśākhe bandho latābhiḥ pariveṣṭite syāt .
ramye tarau kaṇṭakayuktavṛkṣe sadā bhavetāṃ kalikāryasiddhī ..
channādhirūḍho na raveṇa yāyāt prayāti cet syāt khalu raktapātaḥ .
avaskaraṃ bhūstṛṇakāṣṭhakūpabhasmādisaṃstho vinihanti kāryam ..
vallīvaratrākacaśuṣkakāṣṭhacarmāsthijīrṇāmbarabalkalāni .
aṅgāraraktotpalakarparāṇi dṛṣṭāni cet kākamukhe tadānīm ..
puṇyakṣayaḥ pāpasamāgamaśca mahadbhayaṃ rogasamudbhavaśca .
bandho vadhaḥ sarvadhanāpahāra ityādikaṃ syāt pathi mandire ca ..
ūrdhvānanaścañcalapakṣayugmaḥ kākaḥ kunādo vidadhāti mṛtyum .
chāyāyudhacchatraghaṭāsthiyānavāditrakāṣṭhādikakuṭṭakāni ..
saṅkocitaikāṅkhrirupetavitto dīptasvaro bhāskaramīkṣate ca .
kāṣṭhādikaṃ kuṭṭayate'thavā yo yuddhādhikānarthakaraḥ khago'sau ..
tuṇḍena picchaṃ vilikhan raveṇa yo rauti tūrṇañca nirīkṣate kam .
ekena pādena tathopaviṣṭo brūte sa bandhaṃ purato janasya ..
viṅgomayau nyasyati yasya mūrdhni tasyānalatrāsarujau bhavetām .
yasyāsthikhaṇḍaṃ visṛjatyasau tu prayāti tūrṇaṃ nagarīṃ yamasya ..
brahmapradeśe viruvan yiyāsoḥ kalatradoṣaṃ janayatyavaśyam .
manuṣyamātaṅgaturaṅgamāṇāṃ śiro'dhirūḍho nidhanāya teṣām ..
nadītaṭe vātha raṭannaṭavyāṃ kharasvaro vyāghramayāya gantuḥ .
naivāturaḥ kvāpiṃ mato hitāya na duṣṭaceṣṭo vitanoti śāntim ..
yātrodyame sainyavadhāya kāko dṛṣṭo rathe sāśvanṛmastakeṣu .
āyāti yasyābhimukho balasya yuddhodyame tasya parājayaḥ syāt ..
sagṛdhrakaṅkaiḥ kaṭake nṛpasya kākaiḥ praviṣṭaiḥ piśitaṃ vināpi .
saṃyudhyamānairaribhiḥ samaṃ syānmahāhavaḥ sandhirayudhyamānaiḥ ..
cihnadhvajacchannakṛtādhirohaḥ samudyataṃ śatrubalaṃ prapaśyan .
ājau jayaṃ jalpaṃti bhūmipānāṃ kṛtadhvaniḥ kṣīratarau ca kākaḥ ..
gatisvarau vāyasasaṃprayuktau prācyāṃ phalāyoditavaiparītyāt .
evaṃ jano'pyācarati prabhūtau yathoditaṃ tatra tathāgamārtham ..
digyāmacakre'pi śubhāśubhāni phalāni yāni pratipāditāni .
pratiṣṭhamānasya bhavanti yāni tathāvidhānīti vadanti tajjñāḥ .. iti kākarute yātrāprakaraṇam .. * ..
sthānasthitānāṃ kathayanti kākāśceṣṭāviśeṣeṇa śubhāśubhāni .
prabodhitāḥ prāktanakarmabhirye tallakṣaṇāya kriyate prayatnaḥ ..
niṣkāraṇaṃ saṃvalitā ruvanto grāme'nnanāśāya bhavanti kākāḥ .
rodhañca cakrākṛtayo vadanti savyāpasavyabhramaṇādbhayañca ..
vighātamāhurbahuvargasaṃsthā rātrau ruvanto janatāvināśam .
lokañca cañcūcaraṇaprahārairudvejayantaḥ paracakravṛddhim ..
yaḥ snāti dhūlyāntu vilokya rauti vṛṣṭiṃ samāśaṃsati vāyaso'sau .
jalasthalaprāṇiviparyayeṇa varṣāsu vṛṣṭiṃ bhayamanyadā tu ..
madhyaṃ dine veśmani yasya kāko virauti raudraṃ vidhunoti vāṅge .
haranti caurā draviṇāni tasya dhruvaṃ tathānyo bhavati pramādaḥ ..
ruvannadṛṣṭastṛṇapūrṇavaktro hutāśabhītiṃ karaṭaḥ karoti .
syāt prasthitasyāpyathavā sthitasya duḥkhaṃ prabhūtaṃ divasatrayeṇa ..
chāyāsu lābhaṃ bhuvi bhūmilābhaṃ vighnaṃ jale grāvaṇi kāryanāśam .
karoti kāko viruvannarasya prāsthāyinaḥ sthānagatasya vāpi ..
dvārapradeśerudhirānulipto virauti kākaḥ śiśunāśanāya .
pakṣau vidhunvan viruvaṃśca rūkṣaṃ śānte ca dīpte bhavane na śastaḥ ..
bhūyastathordhve pravidhāya pakṣau kākaḥ kunādaṃ pralayaṃ karoti .
kruddho'dhirūḍhaḥ karaṭāntarañca rogeṇa mṛtyuṃ kurute narāṇām ..
dravye hate vāpahṛte khagena vināśalābhāvapi tādṛśasya .
rukmasya pīte rajatasya śukle caulasya kārpāsamaye bhavetām ..
praśne kṛte rogavināśabuddhyā hantyāśu rogaṃ suravaḥ pradīpte .
śānte pradeśe karaṭaścireṇa balyāravo rogamapākaroti ..
praśne śubhe śāntadigāśrayasthaḥ śāntasvaro yaḥ śubhamādadhāti .
yo bāyasastaṃ śubhadaṃ badanti tadvyatyaye vyatyayaheturuktaḥ ..
virauti kumbhe maṇike'thavā yaḥ sa garbhavatyāḥ sutajanmahetuḥ uḍḍīyate kaṇṭakinīñca śākhā mādāya rājāgamanāya kāka ..
annādiviṣṭhāpiśitādibhiryaḥ pūrṇānano'bhoṣṭaphalaprado'sau .
mantrādisiddhau baṇijādilābhe śasto vivāhādividhau ca kākaḥ ..
iṣṭārthado'śvādikavāhanasthaśchatrādisaṃsthastadavāptakārī .
badhvāgamaṃ jalpati toraṇastho hṛdyārthado hṛdyatarusthitaśca ..
vāyasaḥ kulakuladhvaniṃ yadā vyāharedbhavanasaṃmukhaṃ tadā .
abhyupaiti pathikastadā dhvaniṃ sarvakāryaśubhadaṃ vadatyasau ..
idaṃ tvihotpātayugaṃ pṛthivyāṃ mahābhayaṃ śākunikā vadanti .
yadvāyaso maithunasanniviṣṭo dṛśyeta yadvā dhavalaḥ kadācit ..
udvegavidveṣabhayapravāsadhanakṣayavyādhibhayaprahārāḥ .
buddhipraṇāśākulatāpravādā nṛṇāṃ bhavantyadbhutadarśanena ..
śamāya tatsūcitaduḥkharāśeḥ snānaṃ vahistatkṣaṇameva kuryāt .
ātmīyaśaktyā ca sadakṣiṇāni dvijāya dadyāt vasanāni tāni ..
nayedahaḥśeṣamapuṇyahānyā śayīta bhūmāvakṛtānnabhakṣaḥ .
haviṣyabhojī na bhajecca nārīṃ dināni sapta triguṇāni yāvat ..
akākaghātavratamādadhīta baliṃ ca dadyādbalibhojanebhyaḥ .
snātvā prabhāte vidadhīta śāntiṃ dadyāt svaśaktyā draviṇaṃ guṇibhyaḥ ..
deśe tu yatrādbhutametadugramālokyate tatra samāpatanti .
avṛṣṭidurbhikṣabhayopasargacaurāgniśatrūdbhavadharmanāśāḥ ..
karmāṇi tasyopaśamāya rājā pravartayet śāntikapauṣṭikāni .
annādyagobhūmivasūni dadyāt yuddhaṃ vidadhyānna ca yāvadabdam .. iti kākarute sthānasthitaprakaraṇaṃ pañcamam .. * .. atha svaravicāraḥ .
kakāmiti kṣemavidho virāvaḥ kekāmitīṣṭāśanayānahetuḥ .
karoti kūṃ kūmiti cārthalābhaṃ kvaṃ kvaṃ dhvaniḥ kāñcanalābhamāha ..
keṃ kemiti strīvarayoṣidāptyai bhogāya kāṃ kāmiti śabditaḥ syāt .
apatyalābhaḥ ku ku ityanena gantuḥ phalaṃ kekava ityanena ..
krau komitīdaṃ śubhalābhakāri kuṃ kuṃ ninādaḥ priyasaṅgamāya .
krāṃ krūmiti krāmiti ca trayo'mī krāṃ krāmiti dvau ca ravau raṇāya ..
krāṃ krāmiti kraumiti ca dviruktaṃ krūṃ krūmiti krau kuku kū itīdam .
rutaṃ pradiṣṭaṃ maraṇāya nṝṇāṃ gantuḥ praṇāśaṃ kutate khagākhyaḥ ..
krī krīmitīṣṭārthavināśanāya jvalajvaletyagnibhayāya śabdaḥ .
kīkīti kokāviti yaḥ kathañcinmuhurmuhuḥ syāt sa mato vadhāya ..
syāt kā itīdaṃ viphalaṃ sadaiva mitrāptaye syāt ka itīdṛśañca .
kākā itīdaṃ tu vighātakāri karoti kāko vadati svatuṣṭyai ..
āhāradoṣāya ca kākaṭīti syādākulaṃ kukkunibhaṃ raṇāya .
kekedhvaniṣkākuṭi kiṃ ṭikīti trayaṃ tvidaṃ syāt puradūṣaṇāya ..
yat kā iti tristadanusvareṇa śabdadvayaṃ syānmahate raṇāya .
kāmityayaṃ vāhananāśanañca dadāti harṣaṃ kukukuṃrvitīdam ..
yatkā itīdaṃ virutaṃ sudīrghakṛtasvareṇoccaritaṃ pramādāt .
utsāhahīnaḥ śramadainyayuktaḥ sa vāyasaḥ kāryavināśanāya ..
sāmiṣaṃ vakavaketi bhojayedvārayet kalikalīti rāsanam .
abhyupaiti svararūkṣabhāṣite proṣitaḥ śavaśavārave śavaḥ ..
syāt kaliḥ kavakavadhvanau nṛṇāṃ jāyate kaṇakaṇādhvanau svaraḥ .
āvrajet kulukuludhvanau priyaḥ saudanaṃ kaṭakaṭadhvanau dadhi ..
evaṃ prakārā bahavo'pare'pi praśāntadīptābalibhojanānām .
bhavanti śabdāḥ khalu teṣu kecidasmābhiruktāḥ khalu lakṣaṇīyāḥ .. iti kākarute svaraprakaraṇaṃ ṣaṣṭham .. * ..
hitaṃ narebhyo munibhiḥ purāṇairjñānaṃ yaduktaṃ balipiṇḍayuktyā .
taducyate saṃprati yena kākā vadanti nityaṃ balilābhatuṣṭāḥ ..
adakṣiṇasyāṃ diśi yatra kākairyuto bhavet kṣīrataruḥ prabhūtau .
gatvā nivṛtte'hani tatra kākā nimantraṇīyā balipiṇḍabhājye ..
prātastataḥ kṣīrataroradhastādviśodhya likhyet saha gomayena .
bhūmipradeśe caturasramasya madhye'rcayet brahmamurāribhānūn ..
indrāgnivaivasvatayātudhānajaleśavāyudraviṇeśaśambhūn .
abhyarcayedaṣṭasu dikṣu bhaktyā krameṇa cāṣṭāvapi lokapālān ..
namoyutaiḥ sapraṇavaiśca sarvānnijābhidhānaiḥ prayato manuṣyaḥ .
arghāsanālepanapuṣpadhūpanaivedyadīpākṣatadakṣiṇābhiḥ ..
ābrahmakākāṃstarusanniviṣṭānādhyāya tatprāktanamantrayuktyā .
tatastadarthaṃ balimājyasiktaṃ mantreṇa dadyāt dadhipiṇḍayuktam .. mantraḥ . indrāya yamāya varuṇāya dhanadāya bhūtavāyasāya baliṃ gṛhṇātu me svāhā ..
udīrya kāryaṃ svamathāvasṛtya tataḥ pradeśe karaṭasya ceṣṭāḥ spṛṣṭīkṛtāṅgāni śubhāśubhārthaṃ salakṣayenniścalapāṇipādaḥ ..
pūrbeṇa khādan sukhavittavṛddhiṃ karoti vahṇerdiśi vahṇibhītim .
kāko'rthanāśaṃ diśi dakṣiṇasyāṃ nairṛtyago digvarakṛtyadiṣṭaḥ ..
jaleśadeśe'bhimatārthasiddhirvāyordiśīti prabhavālpavṛṣṭiḥ .
saumye sukhārogyasamīhitārthamīśānadeśe vitaratyabhīṣṭam ..
balau vilupte karaṭaḥ samantāt kārye vimiśraṃ paribhāvanīyam .
baliṃ vikīryāpi na bhakṣayanti kākāstadānīṃ bhayadā bhavanti ..
kṣīradrumārāmacatuṣpadeṣu saritsamīpe tridaśālayeṣu .
deyo balirbhūtadināṣṭamīṣu kulmāṣadadhyodanataṇḍulādyaiḥ .. iti kākarute piṇḍaprakaraṇaṃ saptamam .. * ..
piṇḍatrayasyātha vidhānametadākhyāyate yat kila nāradādyaiḥ .
dṛṣṭaṃ munīndrairaśubhaṃ śubhañca yathāvadasmin kathayanti kākāḥ ..
gatvā śubhe'hṇi prahare caturthe deśeṣu pūrbapratipāditeṣu .
nareṇa piṇḍatrayabhojanārthaṃ kākāḥ prayatnena nimantraṇīyāḥ ..
tataḥ prabhāte hyupalipya bhūmiṃ tasyāñca pūrboditamantrayuktyā .
brahmācyuteśāppatilokapālāḥ kākāśca puṃsāṃ kramatorcanīyāḥ ..
dadhyodanādyairvihitaṃ praveśya piṇḍatraye maṇḍalakasya madhye .
abhyarcayedakṣatapuṣpadhūpairmanoharairyatnaparo manuṣyaḥ ..
teṣu kṣipet prāgdiganukrameṇa piṇḍeṣu hemaprathame dvitīye .
rūpyaṃ tathā lauhalavaṃ tṛtīye śeṣañca kuryādbalipiṇḍatulyam ..
triḥsaptakṛtvo viniveśya piṇḍe piṇḍā niveśyā balibhojanebhyaḥ .
mantroktamāvāhanatoṣitebhyaḥ kāryaṃ bicāryāpasarettataśca .. mantraḥ oṃ hivi ṭimi viṭi kākacāṇḍālāya svāhā . iti piṇḍābhimantraṇārtham .. oṃ brahmaṇe viśvāya kākacaṇḍālāya svāhā . kākāhvānamantraḥ ..
kākena mukte sasuvaṇapiṇḍe jñeyaṃ nareṇottamamātmakāryam .
bhukte sarūpye khalu madhyamaṃ syādbhukte salauhe tvadhamaṃ pradiṣṭam ..
vivādabāṇijyavivāhavṛṣṭikṣemāśca vittāḥ kṛṣibhogarogāḥ .
saṃgrāmasevānṛpakāryadeśā ityādayo'smin paribhāvanīyāḥ ..
ceṣṭāmavāmāṃ vidadhāti yāti pradakṣiṇaṃ dakṣiṇapakṣamuccaiḥ .
grīvāṃ tathoccāṃ kurute saśabdaḥ sthānaṃ manojñaṃ śrayati drumañca ..
evaṃvidhāṃ yo vidadhāti ceṣṭāṃ piṇḍaṃ samādāya śubhaṃ khago'sau .
abhīṣṭakāryādadhikaṃ karoti ceṣṭāviparyāsatayānyathātvam ..
piṇḍaṃ samādāya yadi pradhānaṃ śāntaṃ diśaṃ gacchati kākapakṣī .
pūrṇaṃ phalaṃ tat kurute narāṇāṃ cikīrṣite vastuni yatra tatra ..
kāko gṛhītvā yadi mukhyapiṇḍaṃ prayāti dīptāṃ kakubhaṃ tadānīm .
atyuttamaṃ kāryaphalaṃ pradarśya tataḥ sabhastaṃ vinihantyavaśyam ..
dvitīyakaṃ yadyapahṛtya piṇḍamuḍḍīyate śāntadigāśrayeṇa .
phalaṃ tadānīṃ śubhadaṃ narāṇām yāpyaṃ khago jalpati kāryajātam ..
kāke samādāya jaghanyapiṇḍaṃ yāte pradīptāṃ kakubhaṃ vadanti .
kāryaṃ jaghanyādadhikaṃ jaghanyaṃ syānmadhyamaṃ madhyamapiṇḍabhāge .. iti vasantarāje piṇḍatrayaprakaraṇamaṣṭamam .. * ..
maharṣayo vāyasaśākunasya vadanti sārādapi sārabhūtam .
piṇḍāṣṭakaṃ yattadaśeṣametadākhyāyate kāryaviniścayārtham ..
śubhe'hni kākānadhivāsya sāyaṃ piṇḍāṣṭakaṃ bhoktumatha prabhāte .
tatkālayogyāni samastavastūnyādāya yāyādvahirapramattaḥ ..
ekāntadeśe tarupārśvabhūmau mṛdgomayābhyāmupalepitāyām .
satpañcagavyena samukṣitāyāṃ saumyopahārairupaśobhitāyām ..
vidhāya pūjāṃ kuladevatānāṃ madhye tato'ṣṭasvapi dikṣu deyam .
bhaktena sarpirdadhimiśritena piṇḍāṣṭakaṃ prāgdiganukrameṇa ..
pakṣīndravahnyantakarākṣasendrān viṣṇuṃ viriñciṃ dhanadaṃ maheśam .
pūrbādikāṣṭhākramayojiteṣu nyaset kramādaṣṭasu piṇḍakeṣu ..
namoyutaistān praṇavaśca sarvāṃstato'rcayettannijanāmamantraiḥ .
arghyāsanālepanapuṣpadhūpairnaivedyadīpākṣatadakṣiṇābhiḥ ..
abhyarcitebhyo vidhinoditena piṇḍāṣṭakaṃ tat dadatu dvijebhyaḥ .
mantreṇa saṃmagtrya nivedanārthaṃ kāryaṃ vicintyāpasarecca kiñcit ..
atha mantraḥ . oṃ namaḥ khagapataye garuḍa ya droṇāya pakṣirājāya svāhā ..
droṇāḍhakasamaṃ piṇḍaṃ gṛhāṇa tvamaśaṅkitaḥ .
yathādṛṣṭaṃ nimittaṃ ca kathayasvādhame sphuṭam ..
kākena piṇḍe prathame gṛhīte tiṣṭhan vrajan vāpi bhavet kṛtārthaḥ .
udvegaśokau viphalaḥ prayāṇe hāniḥ kalirvā bhavati dvitīye ..
yāmye rugāpadbhayamṛtyavaḥ syuḥ piṇḍe caturthe vijayo raṇeṣu .
syādvaiṣṇave'bhīṣṭamakaṣṭasādhyaṃ bhavet pravāso viphalaśca ṣaṣṭhe ..
nāstīha tanniścayameva kāryaṃ bhukte na yat sidhyati saumyapiṇḍe .
santāpaśokau viphalā ca yātrā piṇḍe'ṣṭame vāyasabhakṣite ca ..
piṇḍaṃ na gṛhṇātyathavā na bhuṅkte cañcūnakhairvikṣipati dvijo yaḥ .
kāryeṣu sarveṣu sa na praśasto bravīti ghoraṃ samaraṃ sa puṃsām .. iti vasantarāje kākarute piṇḍāṣṭakaprakaraṇaṃ navamam .. * ..
ādyaṃ pañcāśatā dvābhyāṃ vṛttairdikcakramīritam .
kākālayaparīkṣā ca dvitīye daśabhistribhiḥ ..
vṛttaistribhistṛtīye ca kākāṇḍakanirūpaṇam .
dvācatvāriṃśatā vṛttairyātrā turye prakīrtitāḥ ..
vṛttāni viṃśatistrīṇi sthānaṃ sthāpye ca pañcamaḥ .
svaraprakaraṇaṃ ṣaṣṭhaṃ vṛttairdvādaśabhistataḥ ..
ekādaśabhirākhyānaṃ baliṃsaṃjñañca saptamam .
piṇḍatrayavidhānāya caturdaśabhiraṣṭamam ..
piṇḍāṣṭakavidhānāya navame yadudāhṛtam .
antyaprakaraṇaṃ tacca vṛttānyekādaśaiva tu ..
vasantarājaśākune sadāgamārthaśobhane .
samastasatvakautuke vicārito'tra vāyasaḥ .. * .. samudāyena 181 vṛttāni . iti vasantarājaśākunāntargatavāyasaśākunanāmakākacaritraṃ samāptam .. kākamāṃsaguṇāḥ . doṣakṣayāpahatvam . cakṣurhitatvam . vṛṃhaṇatvam . balāyurhitakāritvam . ladhutvam . dīpaṇatvañca . iti rājanirghaṇṭaḥ ..
(kākaḥ kokilaśūkarāstvatha kharoṣṭrāśvādayo bhallukā vyālāḥ saurabhayo vṛkaprabhṛtayo ye cānyajīvā nṛṇām .
maṇḍūkāśca sarīsṛpādikagaṇā yūkā kaliṅgāśca ye kokaḥ sārasaśārikā śuka ime bhakṣyā na śastāstathā ..
gṛhacaṭakacakorāḥ kākajātyāśca śyenāḥ pikaśukaviṣaśṛṅgībhṛṅgadātyūhakalkāḥ .
jalakaraṭakapotā potakī khañjarīṭāḥ kalavikamaśakādyā yūkapiṅgādayo'nye ..
ete bhakṣyā naiva bhakṣyā na ceṣṭā ye cāpyanye'jñātanāmāṇḍajāśca .
anye cāpi śvāpadā ye ca nindyāste cākhādyā varjitāścātra sarve .. iti hārīte prathamasthāne . 11 aḥ .. kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacillisyenagṛdhraprabhṛtayaḥ prasahāḥ ..
ete siṃhādibhiḥ sarve samānā vāyasādayaḥ .
rasavīrya vipākeṣu viśeṣācchoṣiṇe hitāḥ .. iti suśrute sūtrasthāne . 46 aḥ ..) pīṭhasarpī . khoṃḍā iti bhāṣā .. dvīpaviśeṣaḥ . parimāṇabhedaḥ . vṛkṣaviśeṣaḥ . śiro'vakṣālanam . iti hemacandramedinīkarau .. tilakaḥ . atidhṛṣṭaḥ . iti śabdaratnāvalī ..
kākakaṅguḥ, strī, (kākapriyaḥ kaṅguḥ .) cīnakaḥ . iti hemacandraḥ ..
kākakalā, strī, (kākasya kalā aṅgaṃ jaṅghāvayavaḥ tadvat aṅgaṃ yasyāḥ .) kākajaṅghāvṛkṣaḥ . iti jaṭādharaḥ ..
kākaghnī, strī, (kākaṃ hantīti . kāka + han + ṭaḥ ṭittvāt ṅīp .) mahākarañjaḥ . iti rājanirghaṇṭaḥ ..
kākaciñcā, strī, (kākavarṇā cañcā prāntabhāgaḥ phale yasyāḥ . pṛṣodarāditvāt sādhuḥ .) guñjā . iti śabdaratnāvalī . kūṃc iti bhāṣā . (guñjāśabde'syā vivaraṇaṃ boddhavyam ..)
kākaciñciḥ, strī, (kākavarṇā cañcā prāntabhāgaḥ phale yasyāḥ . pṛṣodarāditvāt sādhuḥ .) guñjā . iti śabdaratnāvalī ..
kākaciñcī, strī, (kākaciñci + vā ṅīp .) guñjā . ityamaraḥ . 2 . 4 . 98 .. (asyāḥ paryāyo bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . yathā --
śvetā raktoccaṭā proktā kṛṣṇalā cāpi sā smṛtā .
raktā sā kākaciñcī syāt kākānantī ca raktikā .
kākādanī kākapīluḥ sā smṛtā kākavallarī .. guñjāśabde vivaraṇāntaraṃ jñeyam ..)
kākacchadaḥ, puṃ, (kākasya chadaḥ pakṣa iva chado yasya .) khañjanapakṣī . iti śabdaratnāvalī ..
kākacchadiḥ, puṃ, khañjanapakṣī . iti trikāṇḍaśeṣaḥ .. (khañjarīṭaśabde'sya vivṛtirjñeyā ..)
kākajaṅghā, strī, (kākasya jaṅghevākṛtiryasyāḥ .) svanāmakhyātavṛkṣaviśeṣaḥ . keuyā ṭheṅgā iti bhāṣā . tatparyāyaḥ . kākāṅgī 2 kākāñcī 3 kākanāsikā 4 . iti śabdaratnāvalī .. kṛṣīvalaḥ . iti ratnamālā .. dhmāṅkṣajaṅghā 6 kākāhvā 7 sulomaśā 8 pārāvatapadī 9 dāsī 10 nadīkāntā 11 . asyā guṇāḥ . tiktatvam . uṣṇatvam . kṛmivraṇakaphabādhiryājīrṇajīrṇaviṣamajvaranāśitvañca . iti rājanirghaṇṭaḥ ..
(kākajaṅghā balā śyāmā brahmadaṇḍī kṛtāñjaliḥ .
paśniparṇī tvapāmārgastathā bhṛḍgarajo'ṣṭamaḥ ..
eṣāmanyatamaṃ mūlaṃ puṣyeṇoddhṛtya yatnataḥ .
raktasūtreṇa saṃveṣṭya baddhamaikāhikaṃ jayet .. iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre .. masīti loke . asyāḥ paryāyā guṇāśca yathā --
kākajaṅghā nadīkāntā kākatiktā sulomaśā .
pārāvatapadī dāsī kākā cāpi prakīrtitā ..
kākajaṅghā himā tiktā kaṣāyā kaphapittajit .
nihanti jvarapittāsrajvarakaṇḍūviṣakrimīn .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) guñjā . iti ratnamālā ..
kākajambuḥ, strī, (kākavarṇā jambuḥ .) bhūmijambuḥ . kṣudrajambuḥ . iti śabdamālā . vanajām iti bhāṣā ..
kākajambūḥ, strī, (kaṃ jalaṃ akati āśrayatvena gṛhṇātīti . ka + ak + aṇ + ṭāp ca . kākā jambūḥ . yadvā kākavarṇā jambūḥ .) jambūprabhedaḥ . tatparyāyaḥ . kākaphalā 2 nādeyī 3 kākavallabhā 4 bhṛṅgeṣṭā 5 kākanīlā 6 dhmāṅkṣajambūḥ 7 dhanapriyā 8 . asyā guṇāḥ . kaṣāyatvam . amlatvam . pāke madhuratvam . gurutvam . dāhaśramātisāranāśitvam . vīryavṛddhibalapradatvañca . iti rāja nirghaṇṭaḥ ..
kākaṇaṃ, klī, (ku īṣat kaṇati nimīlati iti . ac kākaṇaṃ guñjāphalaṃ tadvadākṛtirasyāstīti kṛṣṇaraktacihṇitatvādasya tathātvam .) kuṣṭhaviśeṣaḥ . tasya lakṣaṇam . yathā --
yat kākaṇantikāvarṇamapākaṃ tīvravedanam .
tridoṣaliṅgaṃ tatkuṣṭhaṃ kākaṇaṃ naiva sidhyati .. iti mādhavakaraḥ .. (kākaṇaṃ tīvradāharuk ..
pūrbaṃ raktañca kṛṣṇañca kākaṇantīphalopamam .
kuṣṭhaliḍgairyutaṃ sarvairnaikavarṇaṃ tato bhavet ..
doṣabhedīyavihitairādiśelliṅgakarmabhiḥ .. iti vābhaṭe nidānasthāne 14 aḥ ..
kākaṇantikā varṇānyādau paścāt sarvakuṣṭhaliḍgasamanvitāni pāpīyasāṃ sarvakuṣṭhaliṅgasambhave nānekavarṇāni kākaṇānīti vidyāt . iti nidānasthāne 5 aḥ . carakeṇoktam ..)
kākaṇantikā, strī, (ku īṣat kaṇantī nimīlantī . kan nimīlane śatṛ ṅīp koḥkādeśaḥ . tataḥ kan ṭāp ca pṛṣodarāditvāt sādhuḥ .) guñjā . iti ratnamālā . kuṃc iti bhāṣā ..
(yatkākaṇantikāvarṇamapākaṃ tīvravedanam . iti carake cikitsāsthāne 7 aḥ ..)
kākatiktā, strī, (kākamāṃsavat tiktā iti madhyapadalopi samāsaḥ .) kākaciñcā . iti ratnamālā . kuṃc iti bhāṣā . (asyāḥ paryāyo yathā --
kākajaṅgā nadīkāntā kākatiktā sulomaśā .
pārāvatapadī dāsī kākā cāpi prakṛrtitā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kākatindukaḥ, pu, (kaṃ jalaṃ akati ityaṇ . kākaḥ tindukaḥ kākavarṇo vā tindukaḥ kākapriyastindukā vā .) vṛkṣaviśeṣaḥ . mākaḍā kendu . mākaḍo gāv . kākateṃdu iti ca bhāṣā . tatparyāyaḥ . kākenduḥ 2 kulakaḥ 3 kākapīlukaḥ 4 . ityamaraḥ . 2 . 4 . 39 .. kākapīluḥ 5 kākāṇḍaḥ 6 kāka sphūrjaḥ 7 kākāhvaḥ 8 kākavījakaḥ 9 . asya guṇāḥ . kaṣāyatvam . amlatvam . gurutvam . vātavikāranāśitvañca . pakvasya tasya guṇāḥ . madhuratvam . kiñcitkaphakāritvam . vāntipittanāśitvañca . iti rājanirghaṇṭaḥ .. (kākāṇḍaśabde'sya vivaraṇaṃ jñeyam ..)
kākatuṇḍaḥ, puṃ, (kākatuṇḍasyeva varṇo'styasya . arśaāditvāt ac .) kālāguru . iti hemacandraḥ ..
kākatuṇḍikā, strī, (kākatuṇḍasyeva varṇaḥ phalāṃśe'syāḥ iti ṭhan . striyāṃ ṭāp ca .) kākaciñcā . guñjā . iti halāyudhaḥ ..
kākatuṇḍī, strī, (kākaṃ īṣadduḥkhaṃ tuṇḍate nāśayatīti . tuḍi ṅa badhe + aṇ . gaurāditvāt ṅīṣ .) rājarītiḥ . rājapitala iti bhāṣā . iti rājanirghaṇṭaḥ .. (kākatuṇḍasyevākṛtirvidyate 'syāḥ . arśa āditvādac . gaurāditvāt ṅīṣ .) vṛkṣaviśeṣaḥ . kauāḍoḍī . iti hindī bhāṣā . tatparyāyaḥ . kākādanī 2 kākapīluḥ 3 kākaśimbī 4 raktalā 5 dhmāṅkṣādanī 6 vakraśalyā 7 durmohā 8 vāyasādanī 9 dhmāṅkṣanakhī 10 vāyasī 11 kākadantikā 12 dhmāṅkṣadantī 13 . asya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . dravatvam . rasāyanatvam . vātadoṣahāritvam . rucikāritvam . palitastammitvañca . iti rājajirghaṇṭaḥ ..
kākadhvajaḥ, puṃ, (kākamīṣajjalaṃ vāspaṃ dhvaja ivāsya .) vāḍavāgniḥ . iti trikāṇḍaśeṣaḥ ..
kākanāmā, [n] puṃ, (kākasya nāma nāma yasya .) vakavṛkṣaḥ . iti ratnamālā .. (kākaśīrṣaśabde'sya vivaraṇaṃ bodhyam ..)
kākanāsaḥ, puṃ, (kākasya nāsāyā varṇaḥ iva phale yasya .) vikaṇṭakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kākanāsā, strī, (kākasya nāsā iva phalamasyāḥ .) kākajaṅghāvṛkṣaḥ . iti jaṭādharaḥ .. (asyāḥ paryāyā guṇāśca yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
kākanāsā tu kākāṅgī kākatuṇḍaphalā ca sā .
kākanāsā kaṣāyoñcā kaṭukā rasa pākayoḥ .
kaphaghnī vāmanītiktā śothārśaḥ śvitrakuṣṭhahṛt ..
kākanāsikā, strī, (kākanāsā tataḥ svārthe kan ṭāp ata itvam .) kākajaṅghāvṛkṣaḥ . ityamaraḥ . 2 . 4 . 118 .. raktatrivṛt . iti rājanirghaṇṭaḥ .
kākapakṣaḥ, puṃ, (kākasya pakṣa iva ākāro'styasya . kākapakṣa + ac .) mastakapāśvadvaye kaśaracanāviśeṣaḥ . kāṇpāṭā julpī iti ca bhāṣā . tatparyāyaḥ . śikhaṇḍakaḥ 2 . ityamaraḥ . 2 . 6 . 96 .. śikhāṇḍakaḥ 3 śikhaṇḍaḥ 4 . iti taṭṭīkā .. (yathā, raghuḥ . 11 . 1 .
kauśikena sa kila kṣitīśvaro rāmamadhvaravighātaśāntaye .
kākapakṣadharametya yācitastejasāṃ hi na vayaḥ samīkṣyate ..)
kākapadaḥ, puṃ, (bandhasya kākapadavadākāravattvāt kākapada iva ākṛtirastyasya .) ratibandhaviśeṣaḥ tasya lakṣaṇam . yathā --
pādau dvau skandhayugmasthau kṣiptvā liṅgaṃbhage laghu .
kāmayet kāmukīṃ kāmī bandhaḥ kākapado mataḥ .. iti ratimañjarī ..
kākaparṇī, strī, (kāka iva kṛṣṇaṃ parṇaṃ yasyāḥ . gaurāditvāt ṅīṣ .) mudgaparṇī . iti bhāvaprakāśaḥ ..
(mudgaparṇī himā rūkṣā tiktā svāduśca śukralā .
cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut .
doṣatrayaharī laghvī grahaṇyarśo'tisārajit .. iti ca bhāvaprakāśasya pūrbakhaṇḍeprathamabhāge ..)
kākapīluḥ, puṃ, (kākapriyaḥ pīluḥ .) kākatindukaḥ . kākatuṇḍī . śvetaguñjā . iti rājanirghaṇṭaḥ . (paryāyo'sya yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
śvetā raktoccaṭā proktā kṛṣṇalā cāpi sā smṛtā .
raktā sā kākaciñcī syāt kākānantī ca raktikā .
kākādanī kakāpīluḥ sā smṛtā kākavallarī .. viśeṣavivaraṇamasya ca guñjāśabde jñeyam ..)
kākapīlukaḥ, puṃ, (kākapilu + saṃjñāyāṃ kan .) kākatindukavṛkṣaḥ . ityamaraḥ . 2 . 4 . 39 . mākaḍākendu iti bhāṣā ..
kākapucchaḥ, puṃ, (kākasya puccha iva pucchā yasya .) kokilaḥ . iti śabdaratnāvalī ..
kākapuṣṭaḥ, puṃ, (kākena puṣṭaḥ . kokilyā hi nijāṇḍasphoṭanāśaktatayā kākāṇḍaṃ tannīḍāt nikṣipya tatra svakīyāṇḍaṃ sthāpayitvā kākadvārā svāpatyapoṣaṇāt asya tathātvam .) kokilaḥ . iti trikāṇḍaśeṣaḥ ..
kākapuṣpaṃ, klī, (kākavat kṛṣṇaṃ puṣpamasya .) gandhaparṇam . iti rājanirghaṇṭaḥ ..
kākaphalaḥ, puṃ, (kākapriyaṃ phalamasya .) nimbavṛkṣaḥ . iti rājanirghaṇḍaḥ .. (nimbaśabde'sya guṇādayo jñātavyāḥ ..)
kākabaliḥ, puṃ, (kākebhyo deyo balirannādikam .) kākasampadānakānnādi . taddānavidhiryathā . oṃ yamadvārāvasthitanānādigdeśīyavāyasebhyo namaḥ . iti pādyādibhirabhyarcya prārthayet .
oṃ kākatvaṃ yamadūto'si gṛhāṇa balimuttamam .
yamalokagataṃ pretaṃ tvamāpyāyitumarhasi ..
oṃ kākāya kākapuruṣāya vāyasāya mahātmane .
atra piṇḍaṃ prayacchāmi kathyatāṃ dharmarājani .. iti pūrakapiṇḍadānānta halāyudhaḥ .. * .. balivaiśvadevāntargatatadvidhiryathā --
aindravāruṇavāyaṣyāḥ saumyā vai nairṛtāstathā .
vāyasāḥ pratigṛhṇantu bhūmau piṇḍaṃ mayārpitam .. oṃ kākyebhyo namaḥ . iti dadyāt tadupari adbhiḥ siñcet . ityāhnikācāratattvam .. * .. gayāyāṃ tadvidhiryathā --
baliḥ kākaśilāyāñca kākamokṣaṇamokṣadaḥ . iti śrīvāyupurāṇe śvetavārāhakalpe gayāmāhātmye 4 adhyāyaḥ .. tatra tṛtīyadinakṛtye kākabalidānaṃ yathā --
tataḥ kākabaliṃ kṣiptvā punaḥ snānaṃ samācaret .
aindravāruṇavāyavyā yāmyā vai nairṛtāstathā ..
vāyasāḥ pratigṛhṇantu bhūmau piṇḍaṃ mayārpitam .. iti śrīvāyupurāṇe 7 adhyāyaḥ ..
kākabhāṇḍī, strī, (kākasya mukhodbhavarasakāraṇasya īṣajjalasya bhāṇḍī kṣudrabhāṇḍamiva . tatphalabhakṣaṇena mukhāt īṣajjalakṣaraṇāt asyāstathātvam .) mahākarañjaḥ . iti rājanirghaṇṭaḥ ..
kākabhīruḥ, puṃ, (kākāt bhīrurbhayaśīlaḥ .) pecakaḥ . iti trikāṇḍaśeṣaḥ ..
kākamadguḥ, puṃ, (kāka iva kṛṣṇo madgurjalacarapakṣiviśeṣaḥ .) dātyūhapakṣī . iti trikāṇḍaśeṣaḥ .. (ḍāukapākhī iti bhāṣā .. yathā, mahābhārate 13 . dānadharme saṃsāracakrakathane 111 . 121 .
ghṛtaṃ hṛtvā tu durbuddhiḥ kākamadguḥ prajāyate ..)
kākamardaḥ, puṃ, (kākaṃ mṛdgātīti . kāka + mṛd + aṇ .) mahākālavṛjñaḥ . iti rājanirghaṇṭaḥ ..
kākamardakaḥ, puṃ, (kākamarda + saṃjñāyāṃ kan .) mahākālalatā . iti ratnamālā . mākāl iti bhāṣā ..
kākamācikā, strī, (kākamācī + svārthe kan .) kākamācīvṛkṣaḥ . iti śabdaratnāvalī ..
kākamācī, strī, (kākān mañcate arcayati phaladāneneti . maci + aṇ + gaurāditvāt ṅīṣ pṛṣodarāditvāt ma lopaḥ .) kṣudravṛkṣaviśeṣaḥ . guḍakāmāi iti bhāṣā . tatparyāyaḥ . vāyasī 2 . ityamaraḥ . 2 . 4 . 151 .. dhmāṅkṣamācī 3 vāyasāhvā 4 sarvatiktā 5 bahuphalā 6 kaṭphalā 7 rasāyanī 8 gucchaphalā 9 kākamātā 10 svādupākā 11 sundarī 12 tiktikā 13 bahutiktā 14 . asyā guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaphaśūlārśaḥśothadoṣakuṣṭhakaṇḍūnāśitvañca . iti rājanirghaṇṭaḥ .. tridoṣaśamatākāritvam . vṛvyatvam . rasāyanatvam . nātiśītatvam . nātyuṣṇatvam . hṛdyatvam . bhedakatvañca . iti rājavallabhaḥ .. (tathāca bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..
kākamācī tridoṣaghnī snigdhoṣṇāsvaraśukradā ..
tiktā rasāyanīśothakuṣṭhārśojvaramehajit .
kaṭurnetrahitā hikkācchardihṛdroganāśinī ..)
kākamātā, strī, (kākamya māteva poṣikā . kākasya tatphalapriyatvāt .) kākamācī . iti rājanirghaṇṭaḥ .. (kākamācīśabde paryāyaguṇādikaṃ draṣṭavyaṃ ..
kākamudgā, strī, (kākena īṣajjalena mudaṃ gacchatīti . kākamud + gam + ḍa + ṭāp .) mudgaparṇovṛkṣaḥ . ityamaraḥ . 2 . 4 . 113 .. mugāṇī iti bhāṣā .. (asyāḥ paryāyo yathā --
mudgaparṇī kākaparṇī sūryaparṇyālpakā sahā .
kākamudgā ca sā proktā tathā mārjāragandhikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇādayo'syā mudgaparṇīśabde jñeyāḥ ..)
kākayavaḥ, puṃ, (kākamīṣajjalaṃ yatra tādṛśo yava iva nīrasatvāt, yadvā kākavannirguṇo yavaḥ .) taṇḍulaśūnyadhānyam . āgḍā iti bhāṣā .. (yathā phalāḥ ṣaṇḍatilāḥ yathā carmamayā mṛgāḥ . tathaiva pāṇḍavāḥ sarve yathā kākayavā iva .. iti mahābhārate sabhāparva .. tathā pañcatantre 2 . 95 .
yathā kākayavāḥ proktā yathāraṇyabhavāstilāḥ .
nāmamātrā na siddhau hi dhanahīnāstathā narāḥ ..)
kākaruhā, strī, (kāka iva rohati mūlaśūnyatayā vṛkṣādyavalambanena jāyate iti . kāka + ruha + kaḥ . kākavat parapuṣṭatayāsyāstathātvam . yadvā kākapurīśāt rohati utpadyate vṛkṣoparītyarthaḥ ataeva tat saṃjñayākhyāyate .) vandāvṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
kākarūkaḥ, puṃ, (ku kutsitaṃ karotīti . ku + kṛ + ūkaḥ . koḥ kādeśaḥ .) strījitaḥ . ulūkaḥ . dambhaḥ . digambarabhīrukanirdhaneṣu tri . iti hemacandraḥ ..
kākalaṃ, klī, (īṣatkalo yasbhāt . koḥ kādeśaḥ .) kaṇṭhamaṇiḥ . iti trikāṇḍaśeṣaḥ .. (grīvāsthonnatadeśaḥ . iti suśrutaḥ .. duṃṭi iti bhāṣā .)
kākalaḥ, puṃ, (kā ityākāraḥ kalo yasya .) droṇakākaḥ . iti śabdaratnāvalī ..
kākalakaḥ, puṃ, (kākalaṃ tataḥ kap puṃstvañca .) kaṇṭhamaṇiḥ . iti hemacandraḥ ..
kākaliḥ, strī, (kal + in kaliḥ . ku īṣat kaliḥ . koḥ kādeśaḥ .) sūkṣmamadhurāsphuṭadhvaniḥ . ityamaraṭīkāyāṃ bharataḥ .. (kokilakākalikūjitakuñjam . iti śiṣṭaprayogaḥ ..)
kākalī, strī, (kākali + kṛdikārāntatvāt vā ṅīp .) sūkṣmamadharāsphaṭadhvaniḥ . itvamaraḥ . 1 . 7 . 2 .. (yathā, gātagāvinde . 1 . 4 . 11 .
unmīlan madhugandhalubdhamadhupavyādhūtacūtāṅkurakrīḍatkokilakākalīkalakalairudgīrṇakarṇajvarāḥ .
nīyante pathikaiḥ kathaṃ kathamapi dhyānāvaghānakṣaṇaprāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ ..
kākalīdrākṣā, strī, (kākalīva sūkṣā drākṣā .) drākṣāprabhedaḥ . kiṣmiṣ iti khyātā . tatparyāyaḥ . jambūkā 2 phalottamā 3 laghudrākṣā 4 nirvījā 5 suvṛttā 6 rasādhikā 7 . tasyā guṇāḥ . madhuratvam . amlatvam . rasālatvam . rucikāritvam . śiśiratvam . śvāsahṛllāsanāśitvam . janavallabhatvañca . iti rājanirghaṇṭaḥ ..
kākalīravaḥ, puṃ, (kākalī madharāsphuṭo ravo yasya .) kokilaḥ . iti rājanirghaṇṭaḥ .. (sūkṣmamadhurāsphuṭadhvanau tu karmadhārayaḥ ..)
kākavallarī, strī, (kākapriyā vallarī .) svarṇavallī . iti rājanirghaṇṭaḥ ..
kākaśīrṣaḥ, puṃ, (kākaḥ śīrṣe agre'sya . kākasya tadagre vāsayogyatvāt .) vakavṛkṣaḥ . iti jaṭādharaḥ .. (paryāyo'sya yathā -- vaidyakaratnamālāyām .
vakapuṣpaḥ kākaśīrṣaḥ sthūlapuṣpaḥ śivapriyaḥ .
vasukaḥ kākanāmā ca vasuhaṭṭaḥ svapūrakaḥ ..)
kākasphūrjaḥ, puṃ, (kākaḥ sphūrjati yatra . kāka + sphūrja + ādhāre ghañ .) kākatindukavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kākā, strī, (kākavadākāro'styasyā iti ac tataṣṭāp .) kākanāsālatā . kākolīvṛkṣaḥ .. kākajaṅghāvṛkṣaḥ . paryāyo yathā bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
kākajaṅghā nadī kāntā kākatiktā sulomaśā .
pārāvatapadī dāsī kākā cāpi prakīrtitā .. guṇādayo'syāḥ kākajaṅghāśabde boddhavyāḥ ..) raktikālatā . malapūvṛkṣaḥ . kākamācīvṛjñaḥ . iti medinī ..
kākāṅgā, strī, (kākasya aṅgaṃ jaṅghevākāro yasyāḥ vā ṅīṣ . pakṣe ṭāp .) kākāṅgīvṛkṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
kākāṅgī, strī, (kākasya aṅgaṃ jaṅghā iva ākṛtiryasyāḥ . ṅīṣ .) kākajaṅghāvṛkṣaḥ . ityamaraḥ . 2 . 4 . 18 .. (asyāḥ paryāyo yathā -- bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
kākanāsātu kākāṅgī kākatuṇḍaphalā casā ..)
kākāñcī, strī, (kākaṃ tajjaṅghākāraṃ añcati gacchatīti . kāka + anc + aṇ + ṅīp .) kākajaṅghāvṛkṣaḥ . iti śabdaratnāvalī ..
kākāṇḍaḥ, puṃ, (kākyā aṇḍa iva phalaṃ yasya . kākītyasya puṃvadbhāvaḥ .) mahānimbaḥ . kākatinduḥ . iti rājanirghaṇṭaḥ ..
(māṣaiḥ samāna phalamātmaguptamuktañca kākāṇḍaphalantathaiva .. iti suśrute sūtrasthāne . 46 adhyāye .. yasmin vyavahriyate tadyathā --
kākāṇḍasurasagavākṣyā punarnavā vāyasī śirīṣaphalaiḥ .
udbuddhaviṣajalamṛta lepauṣadhanasyapānāni .. iti carake cikitsāsthāne . 25 adhyāye ..)
kākāṇḍā, strī, (kākasyāṇḍamiva vījamasyāḥ .) kolaśimbī . iti rājanirghaṇṭaḥ ..
kākāṇḍī, strī, (kākāṇḍa + gaurāditvāt ṅīṣ .) mahājyotiṣmatī latā . iti rājanirghaṇṭaḥ .. (mahājyotiṣmatīśabde'syā guṇādayo jñātavyāḥ ..)
kākāṇḍolā, strī, (kākāṇḍamorati tatsādṛśyaṃ vīje prāpnotīti . ura gatau + ac . rasya latvam .) kolaśimbī . iti rājanirghaṇṭaḥ ..
kākādanī, strī, (kākairadyate bhujyate'sau iti . kāka + ada + karmaṇi lyuṭ tato ṅīp ca .) guñjā . iti śabdaratnāvalī .. śvetaguñjā . iti rājanirghaṇṭaḥ .. vṛkṣaviśeṣaḥ . kāliyākaḍā iti bhāṣā . tatparyāyaḥ . hiṃsrā 2 gṛdhranakhī 3 tuṇḍī 4 kālā 5 ahiṃsrā 6 kaṭukā 7 pāṇiḥ 8 kāpālaḥ 9 kulikaḥ 10 . iti ratnamālā .. (asyāvyavahāro yatra tadyathā --
vikaṅkatāragvadhakākaṇantī kākādanītāpasavṛkṣamūlaiḥ .
ālepayedenam .. iti vaidyakacakrapāṇisaṃgrahe gaṇḍamālādyadhikāre .. asyāḥ paryāyo yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..
śvetā raktoccaṭā proktā kṛṣṇalā cāpi sā smṛtā .
raktā sā kākaciñcī syāt kākānantīca raktikā ..
kākādanī kākapīluḥ sā smṛtā kākavallarī ..)
kākāyuḥ, puṃ, (kākasya āyuryasmāt .) svarṇavallī . iti rājanirghaṇṭaḥ ..
kākāriḥ, puṃ, (kākaḥ ariryasya . kākasyārirvā .) pecakaḥ . iti hemacandraḥ ..
kākālaḥ, puṃ, (kā iti śabdaṃ kalate rauti . kā + kala + aṇ .) droṇakākaḥ . iti śabdaratnāvalī ..
kākiṇī, strī, (kakalaulye . kakate gaṇanākāle cañcalībhavatīti . kaka + ṇini + ṅīp . pṛṣodarāditvāt nasya ṇaḥ .) paṇacaturthāṃśaḥ . pāṃca gaṇḍākaḍi iti bhāṣā .. yathāha līlāvatī .
varāṭakānāṃ daśakadvayaṃ yat sā kākiṇī ..) mānadaṇḍaḥ . kāṭhā nala ityādi bhāṣā . kṛṣṇalā . kuṃca iti bhāṣā . ekavarāṭī . eka kaḍā iti bhāṣā .
(tasmātpaṇaṃ kākiṇīṃ vā phalaṃ puṣpamathāpi vā .
pradadyād dakṣiṇāṃ yajñe yayā sa saphalo bhavet .. iti śuddhitattve vṛhaspatiḥ ..) unmānasyāṃśakaḥ . iti medinī ..
kākinī, strī, (kakalaulye . kakate gaṇanākāle cañcalībhavatīti . kaka + ṇini + ṅīp .) kākiṇī . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (yathā -- pañcatantre 2 . 74 .
īśvarā bhūridānena yallabhante phalaṃ kila .
daridrastacca kākinyā (ṇyā) prāpnuyāditi naḥśrutiḥ ..)
kākilaḥ, puṃ, (ku--īṣat kiratīti . ku + kṝ + kaḥ . koḥ kādeśaḥ rasya latvam .) kākalaḥ . kaṇṭhamaṇiḥ . iti śabdamālā ..
kākuḥ, strī, (kaka laulye + uṇ .) śokabhayādibhirdhvanivikāraḥ . ityamaraḥ . 1 . 6 . 12 .. (yathā, sāhityadarpaṇe . 2 . 23 . bhinnakaṇṭhadhvanirdhīraḥ kākurityabhidhoyate . iti kākuṃ lakṣmīkṛtya udāharaṇaṃ yathā, tatraiva guruparatantratayā vata dūrataraṃ deśamudyato gantum . alikulakokilalalite naiṣyati sakhi ! surabhi samaye'sau .. naiṣyati, api tu eṣyati evetikākvā vyajyate ..) jihvā . iti trikāṇḍaśeṣaḥ ..
kākutsthaḥ, puṃ, (kakutsthasya nṛpaterapatyam . śivāditvāt 4 . 1 . 212 . aṇ .) śrīrāmacandraḥ . iti rāmāyaṇam .. (yathā, raghuḥ 12 . 46 .
asajjanena kākutsthaḥ prayuktamatha dūṣaṇam .
na cakṣame śubhācāraḥ sa dūṣaṇamivātmanaḥ .. kakutsthavaṃśodbhavamātram . ajarājārthe yathā raghuvaṃśe 6 . 2 .
kākutsthamālokayatāṃ nṛpāṇāṃ mano babhūvendumatīnirāśam .. daśarathārthe yathā rāmāyaṇe 6 . 105 . 1 .
pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ .. kakutstha eva svārthe aṇ . purā kila mahokṣarūpadhāriṇo mahendrasya kakudi sthitvā asurān jitavānato'sya tathātvam .) purañjayarājaḥ . iti trikāṇḍaśeṣaḥ .. (vivaraṇantukakutsthaśabde draṣṭavyam ..)
kākudaṃ, klī, (kākuṃ dadātīti . kāku + dā + ka .) tālu . ityamaraḥ 2 . 6 . 91 ..
kākekṣuḥ, puṃ, (kākamīṣajjalamatra koḥ kādeśaḥ . tataḥ karmadhārayaḥ .) khaggaḍaḥ . iti ratnamālā trikāṇḍaśeṣaśca .. khāgḍā āk iti bhāṣā .. kāśaḥ . iti rājanirghaṇṭaḥ ..
kākenduḥ, puṃ, (kākasya indurāhlādakaḥ .) kulakavṛkṣaḥ mākaḍā kendu iti khyātaḥ . ityamaraḥ . 2 . 4 . 39 ..
kākeṣṭaḥ, puṃ, (kākasya iṣṭaḥ .) nimvavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (nimbaśabde'sya guṇādayo jñeyāḥ ..)
kākocikaḥ, puṃ, (ku īṣat kocī saṅkocī . kuca + ṇin svārthe kan . koḥ kādeśaḥ .) kākocī matsyaḥ . iti hārāvalī .. kāucī iti bhāṣā ..
kākocī, strī, (kākoca + ṅīṣ .) kākocimatsyaḥ . iti hārāvalī ..
kākoḍumbaraḥ, puṃ, (kākapriyaḥ uḍumbaraḥ iti madhyapadalopī karmadhārayaḥ .) kākoḍumbarikā . iti śabdaratnāvalī . kākaḍumura iti bhāṣā ..
kākoḍumbarikā, strī, (kākoḍumbarastataḥ svārthe kan ṭāp ca ata itvam .) vṛkṣaviśeṣaḥ . koṭhaḍumuri ḍumuri iti ca khyātā . kākaḍumura iti bhāṣā . tatparyāyaḥ . phalguḥ 2 malapūḥ 3 jaghanephalā 4 . ityamaraḥ . 2 . 4 . 62 .. malayuḥ 5 phalguphalā 6 kākoḍumbaraḥ 7 . iti śabdaratnāvalī .. phalavāṭikā 8 bahuphalā 9 . iti jaṭādharaḥ .. asyā guṇāḥ . kākodumbarikāśabde draṣṭavyāḥ .. (asyāḥ vyavahāro yatra tadyathā -- vaidyakacakrapāṇisaṃgrahe mukharogādhikāre .
kākoḍumbarikā gojī patrairvisrāvayedbhiṣak .
kṣaudrayuktaiśca lavaṇaiḥ savyoṣaiḥ pratisādhayet ..)
kākodaraḥ, puṃ, (ku kutsitaṃ akati . ku + aka vakragatau + ac . koḥ kādeśaḥ . kākaṃ kuṭilagatikāri udaraṃ yasya bahubrīhiḥ .) sarpaḥ . ityamaraḥ . 1 . 8 . 7 .. (yathā, rāghavapāṇḍavīye .
yaḥ pūtanāmāraṇalabdhavarṇaḥ kākodaro yena vinītadarpaḥ .
yaśodayālaṅkṛtamūrtiravyānnātho yadūnāmathavā raghūṇām ..)
kākodumbarikā, strī, (kākapriyā kṛṣṇāvā udumbarikā .) kākoḍumbarikā . kākaḍumuri iti bhāṣā . asyāḥ paryāyaḥ . kṛṣṇodumbarikā 2 kharapatrī 3 rājikā 4 kṣudrodumbarikā 5 kuṣṭhaghno 6 phalguvāṭikā 7 ajājī 8 phalgunī 9 malapūḥ 10 citrabheṣajā 11 dhmāṅkṣanāmnī 12 . asyā guṇāḥ . śītatvam . kaṣāyatvam . vraṇanāśitvam . garbharakṣāhitatvam . stanadugdhapradatvañca . iti rājanirghaṇṭaḥ ..
kākolaṃ, klī, (kākayati lolayati duḥkhadatvāt . kakalaulye + ṇic + ola . kākena ullāyate bhakṣyate atra vā ādhāre ghañarthekaḥ pṛṣodarāditvāt sādhuḥ .) narakaviśeṣaḥ . iti medinī .. (yathā, manuḥ ..
mahānarakakākolaṃ sañjīvanamahāyasam ..)
kākolaḥ, puṃ klī, (ku kutsitaṃ tīvrataraṃ yathā syāt tathā kolati pīḍayati vihvalīkaroti vā'nena karaṇe ghañ .) kṛṣṇavarṇasthāvaraviṣaviśeṣaḥ . ityamaraḥ . 1 . 8 . 10 ..
kākolamugratejaḥ syāt kṛṣṇacchavimahāviṣam . iti vaidyakam .. (asya paryāyo yathā --
kākolo garalakṣveḍo vatsanābhaḥ pradīpanaḥ .
śauklikeyo brahmaputtro viṣaṃ syādgaralo viṣaḥ .. iti vaidyakaratnamālā ..)
kākolaḥ, puṃ, (kaṃ jalamākolati saṃstyāyatīti . ā + kula saṃstyāne + aṇ .) kulālaḥ . (kaka laulye svārthe ṇic + bāhulakāt ola .) droṇakākaḥ . iti medinī . (yathā, manuḥ 5 . 14 .
vakañcaiva balākāñca kākolaṃ khañjarīṭakam .
matsyādān viḍvarāhāṃśca matsyāneva ca sarvaśaḥ ..) sarpaḥ . śūkarabhedaḥ . iti śabdaratnāvalī .. kākolī nāmakhyātauṣadhiviśeṣaḥ . iti dharaṇī ..
kākolī, strī, (kākola + gaurāditvāt ṅīṣ .) aṣṭavarge prasiddhauṣadhaviśeṣaḥ . tatparyāyaḥ . madhurā 2 kākī 3 kālikā 4 vāyasolī 5 kṣīrā 6 dhmāṅkṣikā 7 vīrā 8 śuklā 9 dhīrā 10 medurā 11 dhmāṅkṣolī 12 svādumāṃsī 13 vayaḥsthā 14 jīvanī 15 śuklakṣīrā 16 payasvinī 17 . iti rājanirghaṇṭaḥ .. payasyā 18 śītapākī 19 . iti ratnamālā .. asyā guṇāḥ . śītatvam . madhuratvam . kṣayapittānilārtiraktadāhajvaranāśitvam . kaphaśukravardhakatvañca . iti rājanirghaṇṭaḥ .. (kṣīrakākolīśabde cāsyā viśeṣavivaraṇaṃ jñātavyam .. kākolyādigaṇoyathā, kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedāchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyobhadhukañceti .
krākolyādirayaṃ pittaśoṇitānilanāśanaḥ .
jīvano vṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā .. iti suśrute sūtrasthāne . 38 adhyāye ..)
kākolūkikā, strī, (kākaśca ulūkaśca nityavirodhitvāt dvandaḥ . tato vare vuñ striyāṃ ṭāp ca .) kākolūkayorvairatā . iti śabdaratnāvalī ..
[Page 2,080b]
kākṣa i kāṅkṣaṇe . ākāṅkṣāyāmiti yāvat . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ--sakaṃ--seṭ--idit .) i kāṅkṣati dhanaṃ lokaḥ . namadhyapāṭhenaiveṣṭasiddhe idanubandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..
kākṣaḥ, puṃ, (ku kutsitaṃ akṣaṃ atra . kā pathyakṣayoḥ 6 . 3 . 104 . iti koḥ kādeśaḥ .) kaṭākṣaḥ . iti hemacandraḥ .. (yathā, bhaṭṭiḥ . 8 . 24 .
ājñālābhonmukhodūrāt kākṣeṇānādarekṣitaḥ ..)
kākṣī, strī, (kakṣe kacche bhavaḥ . tatra bhavaḥ . 4 . 3 . 52 . ityaṇ tato ṅīp ca .) turarikā . aḍara iti bhāṣā . saurāṣṭramṛttikā . iti medinī ..
kākṣīvaḥ, puṃ, (ku īṣat kṣīvayati . kṣīva + ṇic + ac . koḥ kādeśaḥ .) śobhāñjanavṛkṣaḥ ityamaraḥ . (gautamāt śūdrāyāmauśīnaryāṃ jātaḥ puttraviśeṣaḥ . yathā mahābhārate 2 parvaṇi .
śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ .
auśīnaryāmajanayat kākṣīvādyān sutānmuniḥ ..)
kākṣīvakaḥ, puṃ, (kākṣīva + svārthe kan . yadvā īṣatkṣīvayatīti . ṇvul .) śobhāñjanaḥ . iti śabdaratnāvalī ..
kāgaḥ puṃ, (kā iti śabdaṃ gāyatīti . kā + gai + kaḥ .) kākaḥ . iti jaṭādharaḥ ..
kāgadaṃ, klī, (kāgaḥ kākavarṇaḥ masyādirdīyate atra iti . kāga + dā + ghañarthe ādhāre kaḥ . kasya cittasya āgado vistāritabhāṣaṇaṃ yatra vā .) lekhanapatraviśeṣaḥ . kāgaja iti ārvī bhāṣā . yathā,
bhūrje vā vasane rakte kṣaume vā tālapatrake .
kāgade cāṣṭagandhena pañcagandhena vā punaḥ ..
trigandhenāthavaikena vilikhya dhārayennaraḥ .
pañca saptatrilokairvā śodhitaṃ kavacaṃ śubham .. iti śrīghanānandadāsaviracitamantrakalpadrume hanūmatkavacam ..
kāṅgā, strī, (kutsitaṃ aṅgaṃ yasyāḥ . kāṅga + ṭāp .) vacā . iti śabdacandrikā ..
kācaṃ, klī, (kacyate badhyate anena iti . kaca bandhane + ghañ na kutvam . tasya bandhanahetutvāt tathātvam .) sikthakam . moma iti bhāṣā . (kācaḥ kṣāramṛttikā'styasyākaratvena iti ac .) kācalavaṇam . iti rājanirghaṇṭaḥ ..
kācaḥ, puṃ, (kaca dīptau + ṇic + ghañ .) mṛttikāviśeṣaḥ . kāṃc iti bhāṣā . tatparyāyaḥ . kṣāraḥ 2 . ityamaraḥ . 2 . 9 . 99 .. asya guṇāḥ . kṣārarasatvam . uṣṇavīryatvam . añjanāt dṛṣṭikāritvañca . iti rājavallabhaḥ .. śikyam . śikā iti bhāṣā .. maṇiviśeṣaḥ . (yathā,
ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ . ityudbhaṭaḥ ..) netrarogaviśeṣaḥ . iti medinī .. tasya lakṣaṇam .
asminnapi tamobhūte nātirūḍhe mahāgade .
candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ ..
nirmalāni ca tejāṃsi bhrājiṣṇūnīva paśyati .
sa eva liṅganāśastu nīlikākācasaṃjñitaḥ .. iti mādhavakaraḥ ..
(prāpnoti kācatāṃ doṣe tṛtīyapaṭalāsrite .
tenordhamīkṣate nādhastanucelāvṛtopamam ..
yathāvarṇañca rajyeta dṛṣṭirhīyeta ca kramāt .
tathāpyupekṣamāṇasya caturthaṃ paṭalaṃ gataḥ ..
liṅganāśaṃ manaḥ kurvan chādayeddṛṣṭimaṇḍalam .
tatra vātena timire vyāviṅgamiva paśyati ..
calāvilāruṇābhāsaṃ prasannañcekṣate muhuḥ .
jālāni keśān maśakān raśmīṃścopekṣite'tra ca ..
kācībhūte dṛgaruṇāpaśyatyāsya manāsikam .
candradīpādyanekatvaṃ vakramṛjvapi manyate ..
vṛddhaḥkācodṛśaṃ kuryādrajodhūmavṛtāmiva .
spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām ..
saliṅganāśo vāte tu saṅkocayati dṛkśirāḥ .
dṛṅmaṇḍalaṃ viśatyantargambhīrā dṛgasau smṛtā ..
pittaje timire vidyut khadyotodyotadīpitam .
śikhitittiripicchābhaṃ prāyonīlañca paśyati ..
kāce dṛk kācanīlābhā tādṛgeva ca paśyati .
arkendupariveṣāgnimarīcīndradhanūṃṣi ca ..
bhṛṅganīlā nirālokā dṛṅsnigdhāliṅganāśataḥ .
dṛṣṭiḥpittena hrasvākhyā sā hrasvā hrasvadarśanā ..
bhavetpiṇḍavidagdhākhyā pītāpītābhadarśanā .
kaphena timire prāyaḥ snigdhaṃ śvetañca paśyati ..
śaṅkhendukundakusumaiḥ kumudairiva cācitam .
kāce tu niṣprabhendvarkapradīpādyairivācitam ..
sitābhā sā ca dṛṣṭiḥ syāliṅganāśe tu lakṣyate mūrtaḥ kaphodṛṣṭigataḥ snigdhodarśananāśanaḥ ..
vindurjalasyeva calaḥ padminīpuṭasaṃsthitaḥ .
uṣṇe saṅkocamāyābhiśchāyāyāṃ parisarpati ..
śaṅkhakundendu kumudasphaṭikopamaśuklimā .
raktena timire raktaṃ tamobhūtañca paśyati .
kācena raktā kṛṣṇā vā dṛṣṭistādṛk ca paśyati .. iti vābhaṭe uttarasthāne . 12 adhyāye .. vistṛtavivaraṇamasya netrarogaśabde jñātavyam ..)
kācanaṃ, klī, (kacabandhane + svārthe ṇic + bhāve lyuṭ .) patranibandhanam . iti trikāṇḍaśeṣaḥ .. kācela ityapi pāṭho dṛṣṭaḥ .. (mugdhabodhamate kimaḥ ktyantācciccanau iti . kā + canapratyayena) strīliṅgakimśabdārthe vya . iti vyākaraṇam .. (yathā, prabodhacandrodayre . vyūḍhā kācana kanyakā khalu mayā tenāsmi vātādhikaḥ ..)
kācanakaṃ, klī, kācyate lekho nibadhyate yena (kac + ṇic + lyuṭ . tataḥ svārthe kan .) patranibandhanam iti hārāvalī ..
kācanakī, [n] puṃ, (kācanaka + astyarthe iniḥ .) lipiḥ . tatparyāyaḥ . varṇadūtaḥ 2 svastimukhaḥ 3 lekhaḥ 4 vācikahārakaḥ 5 tālikaḥ 6 . iti jaṭādharaḥ ..
kācabhājanaṃ, klī, (kācanirmitaṃ bhājanam .) kācapātram . kāṃcera vāsana iti bhāṣā . tatparyāyaḥ . śiṅghānam 2 . iti trikāṇḍaśeṣaḥ ..
[Page 2,081a]
kācamalaṃ, klī, (kācasya kṣāramṛttikāyāmalamiva .) kācalavaṇam . iti rājanirghaṇṭaḥ ..
kācalavaṇaṃ, klī, (kācāt kṣāramṛttikāyā jātaṃ lavaṇam .) lavaṇaviśeṣaḥ . kālāluṇa iti bhāṣā . tatparyāyaḥ . nīlam 2 kācodbhavam 3 kācam 4 nīlakam 5 kācasambhavam 6 kācasauvarcalam 7 kṛṣṇalavaṇam 8 pākajam 9 kācottham 10 hayagandham 11 kālalavaṇam 12 kuruvindam 13 kācamalam 14 kṛtrimam 15 . asya guṇāḥ . rucikāritvam . īṣatkṣāratvam . pittavṛddhikāritvam . dāhadātṛtvam . kaphavātagulmaśūlanāśitvam . agnidīpanatvañca . iti rājanirghaṇṭaḥ ..
kācasambhavaṃ, klī, (sambhavatyasmāditi sambhavaḥ . kācaḥ kṣāramṛttikā sambhava utpaktisthānamasya .) kācalavaṇam .. iti rājanirghaṇṭaḥ ..
kācasauvarcalaṃ, klī, (kācasthānikaṃ sauvarcalaṃ lavaṇam .) kācalavaṇam . iti rājanirghaṇṭaḥ ..
kācasthālī, strī, (kācasya kṣārasya sthālīva .) phaleruhāvṛkṣaḥ . pārula gācha iti bhāṣā . ityamaraḥ . 2 . 4 . 54 .. (asyāḥ paryāyo yathā--
pāṭaliḥ pāṭalā moghā madhudūtī phaleruhā .
kṛṣṇavṛntā kuverākṣī kālasthālyalivallabhā ..
tāmrapuṣpī ca kathitā parā syāt pāṭalā sitā .
muṣkako mokṣakoghaṇṭā pāṭaliḥ kāṣṭhapāṭalā .. kālasthālītyatra kācasthālītyeke . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇādayo'syāḥ pāṭaliśabde jñeyāḥ .. kācanirmitā sthālī .) kācapātram ..
kācighaḥ, puṃ, (kacate dīpyate iti bāhulakāt in . kāciṃ kāntiṃ hanti gacchati . hana gatau + ḍa . pṛṣodarāditvāt hasya ghaḥ .) kāñcanam . chemaṇḍaḥ . chimaḍā . iti bhāṣā . mūṣikaḥ . iti medinī ..
kācit, vya (pāṇinimate padadvayametat . mugdhabodhamate kimaḥktyantācciccanau iti kā + citpratyayaḥ .) kācana . kāpi strī . iti vyākaraṇam . (yathā, padāṅkadūte 1 .
gopībharturvirahavidhurā kācidindīvarākṣī unmatteva skhalitakavarī niḥśvasantī viśālam ..)
kācitaṃ, tri, (kacyate badhyate'sau . kac + ṇic + karmaṇi ktaḥ .) śikyitam . śikyāropitavastu . ityamaraḥ . 3 . 1 . 89 .. śikāya tolā dravya iti bhāṣā ..
kācimaḥ, puṃ, (kaca bandhe + ṇic + iman .) devakulodbhavavṛkṣaḥ . tatparyāyaḥ . bhañjaruḥ 2 . iti trikāṇḍaśeṣaḥ ..
kāñcanaṃ, klī, (kāñcate dīpyate iti . kaci ṅa dīptau + lyuḥ .) svarṇam . ityamaraḥ . 2 . 9 . 95 .. (yathā manuḥ . 2 . 239 .
amitrādapi sadvṛttamamedhyādapi kāñcanam ..) padmakeśaram . iti medinī .. dhanam . nāgakeśarapuṣpam . iti rājanirghaṇṭaḥ .. (bhāve lyuṭ . dīptiḥ . kāñcanamaye tri, yathā, sanuḥ . 5 . 112 .
nirlepaṃ kāñcanaṃ bhāṇḍamadbhireva viśudhyati ..)
kāñcanaḥ, puṃ, (kāñcate dīpyate iti kartari lyuḥ .) svanāmakhyātapuṣpavṛkṣaviśeṣaḥ . raktaśvetabhedena sa dvividhaḥ . ādyasya paryāyaḥ . raktapuṣpaḥ 2 kovidāraḥ 3 yugmapatraḥ 4 kuṇḍalaḥ 5 .. dvitīyasya paryāyaḥ . kāñcanālaḥ 2 karbudāraḥ 3 pākāriḥ 4 . iti ratnamālā .. asya rājanirghaṇṭoktaguṇaparyāyau kovidāraśabde draṣṭavyau .. * .. campakaḥ . nāgakeśaraḥ . udumbaraḥ . dhustūraḥ . iti medinī .. (purūravaso vaṃśa udbhavasya bhīmasya puttraḥ . yathā, bhāgavate . 9 . 15 . 3 .
bhīmastu vijayasyātha kāñcano hotrakastataḥ ..)
kāñcanakaṃ, klī, (kāñcana + saṃjñāyāṃ kan .) haritālam . iti rājanirghaṇṭaḥ ..
kāñcanakaḥ, puṃ, (kāñcana + svārthe kan .) kovidāravṛkṣaḥ . iti vaidyakam ..
(kāñcanāraḥ kāñcanako gaṇḍāriḥ śoṇapuṣpakaḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇādayo'sya kovidāraśabde jñeyāḥ ..)
kāñcanakadalī, strī, (kāñcanavarṇā kadalī .) suvarṇakadalī . iti rājanirghaṇṭaḥ . cāṃpākalā iti bhāṣā ..
kāñcanakāriṇī, strī, (kāñcanaṃ bahumūlena bandhanaṃ kakaroti . kāñcana + kṛ + ṇiniḥ . striyāṃ ṅīp .) śatamūlī . iti śabdacandrikā .. (śatāvarī śabde 'syā vivaraṇaṃ boddhavyam ..)
kāñcanakṣīrī, strī, (kāñcanamiva kṣīramasyāḥ . gaurāditvāt ṅīṣ . kāñcanavṛkṣasya kṣīramiva kṣīramasya vā .) kṣīriṇilatā . iti rājanirghaṇṭaḥ ..
kāñcanagiriḥ, puṃ, (kāñcanamayo giriḥ . śākapārthivāditvāt samāsaḥ .) sumeruparvataḥ . iti hemacandraḥ . (yathā bhāgavate . 5 . 16 . 28 . jaṭharadevakūṭau meruṃ pūrbeṇāṣṭādaśayojanasahasramudagāyatau dvisahasraṃ pṛthutuṅgau bhavataḥ . evamapareṇa pavanapāriyātrau dakṣiṇena kailāsakaravīrau prāgāyatau evamuttaratastriśṛṅgakakarau aṣṭābhiretaḥ paristṛto 'gniriva paritaścakāsti kāñcanagiriḥ .. dānāya kṛtaḥ suvarṇaparvataḥ ..)
kāñcanapuṣpakaṃ, klī, (kāñcanamiva pītaṃ puṣpaṃ yasya . kāñcanapuṣpa + kap .) āhulyavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kāñcanapuṣpī, strī, (kāñcanamiva puṣpaṃ yasyāḥ ṅīp .) gaṇikārīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (gaṇikārikā śabde 'syā viśeṣo jñātavyaḥ ..)
kāñcanāraḥ, puṃ, (kāñcanaṃ tadvarṇaṃ ṛcchati puṣyaiḥ . kāñcana + ṛ + aṇ .) kovidāravṛkṣaḥ . iti rājanirghaṇṭaḥ .. kacnāra iti hindī bhāṣā .. (kāñcanāraḥ kāñcanakaḥ ityādi paryāyāḥ kāñcanakaśabde guṇāśca kovidāraśabde jñātavyāḥ .. vyavahāryate yatra tadyathā --
kāñcanāratvacaḥ kvāthaḥ śuṇṭhīcūrṇena nāśayet .
gaṇḍamālāntathākvāthaḥ kṣaudreṇa varuṇatvacaḥ .. iti madhyakhaṇḍe 2 aḥ śārṅgadhareṇoktam ..)
kāñcanālaḥ, puṃ, (kāñcanaṃ kāñcanavarṇaṃ alati . kāñcana + ala + aṇ .) kovidāravṛkṣaḥ . iti śabdaratnāvalī . (kāñcanāraśabde'sya guṇādayo jñeyāḥ .. asya vivṛtiḥ kovidāraśabde draṣṭavyā ..)
kāñcanāhvayaḥ, puṃ, (kāñcanaṃ svarṇaṃ āhvayate spardhate svabhāsā . ā + hve + kaḥ . kāñcana ityāhvayo nāma yasya vā .) nāgakeśaravṛkṣaḥ . ityamaraḥ . 2 . 4 . 65 ..
kāñcanī, strī, (kāñcate dīpyate anayā . karaṇe lyuṭ ṅīp .) haridrā . iti medinī .. svarṇakṣīrīvṛkṣaḥ . gorocanā . iti rājanirghaṇṭaḥ ..
kāñcanīyā strī, (kāñcanāya hitā . kāñcana + cchaḥ ṭāp ca .) gorocanā . iti rājanirghaṇṭaḥ ..
kāñciḥ, strī, (kāñcate iti sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) kāñcī . ityuṇādikoṣaḥ .. (yathā āryāsaptaśatī 693 .
hṛtakāñcivallibandhottarajaghanādaparabhogabhuktāyāḥ .
ullasati romarājiḥ stanaśambhorgaralarekheva ..)
kāñcikaṃ, klī, (kāñci + saṃjñāyāṃ kan .) kāñjikam . iti hemacandraḥ ..
kāñcī, strī, (kāñci, kṛdikārāntatvāt vā ṅīṣ .) strīkaṭyābharaṇam . candrahāra goṭ ityādi bhāṣā . tatparyāyaḥ .. mekhalā 2 saptakī 3 rasanā 4 sārasanam 5 . ityamaraḥ . 2 . 6 . 108 .. kāñciḥ 6 raśanā 7 kakṣā 8 kakṣyā 9 saptakā 10 sāraśanam 11 rasanam 12 bandhanam 13 . iti śabdaratnāvalī ..
(vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ .. iti meghadūte . 30 ..) kecittu ekayaṣṭirbhavet kāñcī mekhalā tvaṣṭayaṣṭikā . rasanā ṣoḍaśa jñeyā kalāpaḥ pañcaviṃśakaḥ .. iti paṭhanti iha tvabhedāt paryāyatā . iti taṭṭīkā .. mokṣadasaptapuryantargatapurīviśeṣaḥ . iti medinī .. (yaduktam .
ayodhyā mathurā māyā kāśī kāñcī avantikā .
purī dvārāvatī caiva saptaitā mokṣadāyikāḥ .. iyaṃ hi kūrmavibhāge dakṣiṇasyāṃ diśi sthite drāviḍadeśe anumīyate ..) guñjā . iti viśvaḥ ..
kāñcīpadaṃ, klī, (kāñcyāḥ padaṃ sthānam .) jaghanam . iti halāyudhahemacandrau ..
kāñjikaṃ, klī, (anja + dhātvarthanirdeśe ṇvul + ṭāp ata itvañca . añjikā . ku kutsitā añjikā vyaktiryasya koḥ kādeśaḥ .) vāriparyuṣitānnāmlajalam . kāṃjī iti bhāṣā . tatparyāyaḥ . āranālakam 2 sauvīram 3 kulmāṣam 4 abhiyutam 5 avantisomam 6 dhānyāmlam 7 kuñjalam 8 . ityamaraḥ . 2 . 9 . 39 .. kulmāsam 9 kulmāṣābhiyutam 10 kāñcikam 11 kāñjīkam 12 kāñjikā 13 kañjikam 14 kāñjī 15 bhaktavāri 16 dhānyamūlam 17 dhānyayoni 18 tuṣāmbu 19 . iti taṭṭīkā .. gṛhāmlam 20 mahārasam 21 . iti ratnamālā .. tuṣodakam 22 śuklam 23 cukram 24 dhātughnam 25 unnāham 26 rakṣoghnam 27 kuṇḍagolakam 28 suvīrāmlam 29 . iti hemacanvā .. vīram 30 abhiśavam 31 amlasārakam 32 . asya guṇā . vātaśothapittajvaradāhamūrchāśūlādhmānavibandhanāśitvam .
kāñjikaṃ dadhi tailantu balīpalitanāśanam .
dāhakaṃ gātraśaithilyaṃ balyaṃ santarpaṇaṃ param .. mardanānna ca bhakṣaṇāt . iti rājanirghaṇṭaḥ .. api ca . bhedakatvam . tīkṣṇatvam . uṣṇatvam . pittarucivastiśuddhyagnivṛddhikāritvam . sparśe śītalatvam . śramaklamanāśitvañca . purātanasya tasya guṇaḥ . hṛtpāṇḍukṛmiroganāśitvam . agnivṛddhikāritvañca . iti rājaballabhaḥ .. * ..
kulmāṣadhānyamaṇḍena cāśṛtaṃ kāñjikaṃ bhavet ..
yanmastvādiśucau bhāṇḍe sa guḍakṣaudrakāñjikam .
dhānyarāśau trirātrasthaṃ śuktaṃ cukraṃ taducyate .. iti vaidyakaparibhāṣā ..
kāñjikavaṭakaḥ, puṃ, (kāñjikayogena kṛto vaṭakaḥ .) vaṭakaviśeṣaḥ . kāṃji vaḍā iti bhāṣā . tasya pākaprakāro yathā --
manthanī nūtanā dhāryā kaṭutailena lepitā .
nirmalenāmbunāpūrya tasyāñcūrṇaṃ vinikṣipet ..
rājikājīralavaṇahiṅguśuṇṭhīniśākṛtam .
nikṣipedvaṭakāṃstatra bhāṇḍasyāsyañca mudrayet ..
tato dinatrayādūrdhvamamlāḥ syurvaṭakā dhruvam .. asya guṇāḥ .
kāñjikavaṭako rucyo vātaharaḥ śleṣmakārakaḥ śītaḥ .
dāhaṃ śūlamajīrṇaṃ harate netrāmayeṣvahitaḥ .. iti bhāvaprakāśaḥ ..
kāñjikā, strī, (kutsitā īṣadvā añjikā .) jīvantīlatā . palāśīlatā . iti rājanirghaṇṭaḥ ..
kāñjī, strī (kaṃ jalaṃ anakti . ka + anja + karmaṇi + aṇ . gaurāditvāt ṅīṣ .) mahādroṇāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. kāñjikam . ityamaraṭīkā ..
(tumbīvījaṃ saudbhidastu kāñjīpiṣṭaṃ guḍītrayam .
arśoharaṃ gudasthaṃ syāddadhimāhiṣamaśnutaḥ .. iti tu kāñjikārthe jñeyam .. iti vaidyakacakrapāṇisaṃgrahe arśo'dhikāre ..)
kāṭhaḥ, puṃ, (kāṭhyate taṅkyate iti . kaṭha + karmaṇi ghañ .) pāṣāṇaḥ . iti trikāṇḍaśeṣaḥ ..
kāṭhinyaṃ, klī, (kaṭhinasya bhāvaḥ . kaṭhina + ṣyañ .) kaṭhinatā . yathā . sīte mā kuru sambhramañca mṛdunā kāṭhinyamaṅgīkṛtam . ityudbhaṭaḥ .. (yathā ca kumāre . 6 . 73 .
kāṭhinyaṃ mthāvare kāye bhavatā sarvamarpitam ..)
kāṭhinyaphalaḥ, puṃ, (kāṭhinyaṃ phale yasya .) kapitthavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kapitthaśabde'sya guṇādayo boddhavyāḥ ..)
kāṇaḥ, puṃ, (kaṇati ekacakṣurnimīlatīti . kaṇa saṃjñāyāṃ kartari ghañ .) kākaḥ . iti medinī ..
kāṇaḥ, tri, (kaṇati ekacakṣaṣā paśyati . kaṇ + ghañ .) ekacakṣuḥ . iti medinī .. kāṇā iti bhāṣā . (yathā, manuḥ . 3 . 242 .
khañjovā yadivā kāṇo dātuḥ preṣyo'pi vā bhavet ..)
kāṇūkaḥ, puṃ, (kaṇati śabdāyate . kaṇa śabde + mṛkaṇibhyāmūkokaṇau . uṇāṃ 4 . 39 . ityūkaṇ .) kākaḥ . ityuṇādikoṣaḥ ..
kāṇḍaṃ, klī, (kaṇatīti . kaṇa śabde + ḍaḥ . bāhulākāt dīrghaḥ .) sandhivicchinnaikakhaṇḍāsthi . yayā .
bhagnaṃ samāsāddvividhaṃ hutāśakāṇḍe ca sandhau ca hi tatra sandhau .
utpiṣṭaviśliṣṭavivartitañca tiryaggataṃ kṣiptamadhaśca ṣaṭ ca .. iti rogaviniścayaḥ .. sandhivicchinnamekakhaṇḍamasthikāṇḍam . kāṇḍena ca lalakakapālavalayata ruṇarucakānāṃ grahaṇam . tatra bhagnaṃ kāṇḍabhagnam . iti taṭṭīkāvyākhyāmadhukoṣaḥ ..
kāṇḍaḥ, puṃ, klī, (kaṇi dīptau + ñamantāt ḍaḥ . kvādibhyaḥ kit anunāsikasyeti dīrghaḥ .) daṇḍaḥ . (yathā, kātyāyanaśrautasūtre 8 . 7 . 27 .
pṛṣatā varatrākāṇḍenāhanti . varatrākāṇḍena vaṃśadaṇḍena . iti karkaḥ ..) nālam . vāṇaḥ . (yathā, mahābhārate 13 . 5 . 3 .
viṣaye kāśirājasya grāmānniṣkramya lubdhakaḥ .
saviṣaṃ kāṇḍamādāya mṛgayāmāsa vai mṛgam ..) śaravṛkṣaḥ . arvā . kutsitaḥ . vargaḥ . (vargaśca ekajātīyasamavāyaḥ . yathā, bhāgavate . 4 . 24 . 9 . kriyākāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha ..) paricchedaḥ . (yathā, atharvavede 12 . 3 . 45 . idaṃ prāpamuttamaṃ kāṇḍamasya yasmāllokātparameṣṭhī samāpa ..) avasaraḥ . prastāvaḥ . vāri . jalam . ityamaraḥ . 3 . 3 . 43 .. (yathā, heḥ rāmāyaṇe 2 . 89 . 18 .
tāstu gatvā paraṃ tīramavaropya ca taṃ janam .
nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ ..
krīḍārthaṃ kāṇḍacitrāṇi kāṇḍe jale citrāṇi citragamānāni laghutvāt kriyante smetyarthaḥ .. iti taṭṭīkā ..) stambaḥ . (yathā, amaruśatake 95 .
urudvayaṃ mṛgadṛśaḥ kadalasya kāṇḍau madhyañca veṇiratulaṃ stanayugmamasyāḥ ..) tṛṇādigucchaḥ . (yathā, bhaṭṭiḥ 5 . 18 .
dūrvākāṇḍamiva śyāmā nyagrodhaparimaṇḍalā ..) taruskandhaḥ . guṃḍi iti bhāṣā . (yathā, rāmāyaṇe . vṛkṣakāṇḍamito bhāti .. vṛkṣāṇāṃ śākhā . yathā, manuḥ 1 . 46 .
udbhijjāḥ sthāvarāḥ sarve vījakāṇḍaprarohiṇaḥ .
kecitkāṇḍāt śākhā eva ropitā vṛkṣatāṃyānti .. iti taṭṭīkā .. vṛndaḥ . samūhaḥ . rahaḥ . nirjanasthānam . iti medinī .. ślāghā . iti hemacandraḥ .. pāpoyān . iti dharaṇiḥ ..
kāṇḍakaṭukaḥ, puṃ, (kāṇḍe stambe latāyāmityarthaḥ kaṭukastiktaḥ .) kāravellaḥ . iti rājanirghaṇṭaḥ .. (kāravellaśabde'sya vivaraṇaṃ jñeyam ..)
[Page 2,082c]
kāṇḍakāṇḍakaḥ, puṃ, (kāṇḍasya śaravṛkṣasya kāṇḍamiva kāṇḍaṃ yasya . kāṇḍakāṇḍa + kap .) kāśatṛṇam . iti rājanirghaṇṭaḥ ..
kāṇḍakāraṃ, klī, (kāṇḍaṃ skandhaṃ kirati dīrghatayā utkṣipati . kāṇḍa + kṝ + aṇ .) guvākaḥ . iti śabdamālā .. (puṃsi tu kāṇḍaṃ vāṇaṃ karoti iti kāṇḍakāraḥ . vāṇakārakaḥ ..)
kāṇḍakīlakaḥ, puṃ, (kāṇḍe skandhe kīlakamiva yasya . kāṇḍakīla + kap .) lodhraḥ . iti rājanirghaṇṭaḥ . lodhakāṭha iti bhāṣā ..
kāṇḍaguṇḍaḥ, puṃ, (kāṇḍena gucchena guṇḍayati veṣṭayati bhūmim . kāṇḍa + guḍi veṣṭane + aṇ .) guṇḍanāmatṛṇam . iti rājanirghaṇṭaḥ ..
kāṇḍagocaraḥ, puṃ, (kāṇḍasya vāṇasya gocara iva gocaro yasya .) nārācaḥ . lauhamayavāṇaḥ . iti trikāṇḍaśeṣaḥ ..
kāṇḍaṇī, strī, (kāṇḍena stambena nīyate'sau kāṇḍaṃ nayati ātmānaṃ vā . kāṇḍa + nī + kvip . pṛṣodarāditvāt ṇatvam .) sūkṣmaparṇalatā . rāmadūtī iti khyātā . iti śabdacandrikā ..
kāṇḍatiktaḥ, puṃ, (kāṇḍe skandhe tiktaḥ .) bhūnimbaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyo yathā --
kirātatiktaḥ kairātaḥ kaṭutiktaḥ kirātakaḥ .
kāṇḍatikto noryatikto bhūnimbo rāmasenakaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . guṇādayo'sya kirātatiktaśabde jñeyāḥ ..)
kāṇḍatiktakaḥ, puṃ, (kāṇḍatikta + svārthe kan .) bhūnimba vṛkṣaḥ . iti śabdacandrikā . cirātā iti bhāṣā ..
kāṇḍanīlaḥ, puṃ, (kāṇḍe skandhe nīlaḥ .) lodhraḥ . iti rājanirghaṇṭaḥ ..
kāṇḍapaṭaḥ, puṃ, (kāṇḍe kāṣṭhādinirmitastambhe āvarakatvāt sthitaḥ paṭaḥ .) yavanī . tiraskariṇī . iti hemacandraḥ . kānāt iti bhāṣā ..
kāṇḍapuṅkhā, strī, (kāṇḍasya vāṇasya puṅkha iva puṅkho yasyāḥ .) śarapuṅkhā . iti rājanirghaṇṭhaḥ ..
kāṇḍapuṣpaṃ, klī, (kāṇḍāt skandhaṃ vyāpya puṣpaṃ yasyāḥ .) kṣudrasugandhipuṣpaviśeṣaḥ . iti śabdacandrikā . donā iti bhāṣā ..
kāṇḍapṛṣṭhaṃ, klī, (kāṇḍaṃ taruskandha iva sthūlaṃ pṛṣṭhaṃ yasya .) karṇadhanuḥ . iti mahābhāratam ..
kāṇḍapṛṣṭhaḥ, tri, (kāṇḍaḥ vāṇaḥ pṛṣṭhe yasya .) kāṇḍaspṛṣṭaḥ . śastrājīvaḥ . ityamaraṭīkāyāṃ svāmī ..
(strīpūrbāḥ kāṇḍapṛṣṭhāśca yāvanto bharatarṣabha ! .
ajapā brāhmaṇāścaiva śrāddhe nārhanti ketanam .. iti mahābhārate . 13 . 23 . 22 ..) vaiśyāpatau puṃ . iti dānadharmaḥ ..
kāṇḍavāriṇī, strī, (kāṇḍān saṃgrāmāpatitān vāṇān smaraṇādeva nivārayatīti . kāṇḍa + vṛ + ṇic + ṇiniḥ .) durgā . yathā --
mahāgajaghaṭāṭopasaṃyuge naravājinām .
smaraṇādvārate vāṇān tena sā kāṇḍavāriṇī .. iti devīpurāṇe devīniruktanāma 45 adhyāyaḥ ..
[Page 2,083a]
kāṇḍaruhā, strī, (kāṇḍāt chinnaskandhāt rohatīti . kāṇḍa + ruha + kaḥ ṭāp ca .) kaṭukī . iti ratnamālā .. (asyāḥ paryāyo yathā --
kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭumbharā .
aśokā matsyaśakalā cakrāṅgī śakulādanī ..
matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. asyāḥ guṇāḥ kaṭukāśabde jñeyāḥ ..)
kāṇḍarṣiḥ, puṃ, (kāṇḍasya vedavibhāgasya ṛṣiḥ . yadvā kāṇḍeṣu ekajātīyakriyādisamavāyeṣu ṛṣirvicārakaḥ .) vedakāṇḍaviśeṣādhyāpakamunibhedaḥ . sa tu jaiminyādiḥ . iti trikāṇḍaśeṣaḥ .. (jaiministu pūrbamīmāṃsāśāstrapraṇayanena kriyākāṇḍasya vicārakaḥ . tathā vedavyāsaḥ uttaramīmāṃsārūpavedāntaśāstrapraṇayanena jñānakāṇḍasya vicārakaḥ . ityādi sūribhirniruktam ..)
kāṇḍavān, [t] tri, (kāṇḍaḥ śaraḥpraharaṇatayā asyāsti iti . kāṇḍa + matup . masya vaḥ .) kāṇḍīraḥ . ityamaraḥ . 2 . 8 . 69 .. tīrāndāja iti bhāṣā ..
kāṇḍasandhiḥ, puṃ, (kāṇḍasya skandhasya sandhiḥ melanasthānam .) granthiḥ . iti rājanirghaṇṭaḥ .. pāv gāṃṭa iti ca bhāṣā ..
kāṇḍaspṛṣṭaḥ, tri, (spaṣṭaṃ gṛhītaṃ kāṇḍaṃ yena niṣṭhāntatvāt paranipātaḥ .) kāṇḍapṛṣṭhaḥ . śastrājīvī . ityamaraḥ . 2 . 8 . 67 ..
kāṇḍahīnaṃ, klī, (kāṇḍena skandhena hīnam .) bhadramustakam . iti śabdacandrikā ..
kāṇḍikā, strī, (kāṇḍaḥ gucchaḥ prāśastyena asti asyāḥ . kāṇḍa + ṭhan + ṭāp .) laṅkānāmakadhānyaviśeṣaḥ . vālukīnāmakarkaṭībhedaḥ . iti rājanirghaṇṭaḥ ..
kāṇḍīraḥ, tri, (kāṇḍaḥ vāṇaḥ astyasya . kāṇḍa + kāṇḍāṇḍādīrannīracau . 5 . 2 . 111 . iti īran .) kāṇḍāstravān . ityamaraḥ . 2 . 8 . 69 .. tīrāndāja iti bhāṣā .. (yathā bhaṭṭiḥ 4 . 10 .
kāṇḍīraḥ khāḍgikaḥ śārṅgī rakṣan viprastanutravān ..)
kāṇḍīraḥ, puṃ, (kāṇḍaḥ stambaḥ asyāstīti . kāṇḍa + kāṇḍāṇḍādīrannīracau . 5 . 2 . 111 . iti īran .) apāmārgavṛkṣaḥ . latāprabhedaḥ . kāṇḍavela iti khyātaḥ . tatparyāyaḥ . kāṇḍakaṭukaḥ 2 nāsāsaṃvedanaḥ 3 paṭuḥ 4 agrakāṇḍaḥ 5 stomavallī 6 kāravallī 7 sukāṇḍikā 8 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . sārakatvam . duṣṭavraṇalūtāgulmodaraplīhaśūlamandāgnināśitvañca . iti rājanirghaṇṭaḥ ..
kāṇḍīrī, strī, (kāṇḍīra + gaurāditvāt ṅīṣ .) mañjiṣṭhā . iti ratnamālā .. kāṇḍīrā ityapi pāṭhaḥ .. (mañjiṣṭhāśabde'syā guṇādayo jñātavyāḥ ..)
kāṇḍekṣuḥ, puṃ, (kāṇḍe ikṣuriva .) kokilākṣavṛkṣaḥ . ityamaraḥ . 2 . 4 . 104 .. kuliyā khāḍā iti bhāṣā .. (asya paryāyāḥ . yathā, bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..
kokilākṣastu kākekṣurikṣuraḥ kṣurakaḥ kṣuraḥ .
bhikṣuḥ kāṇḍekṣurapyukta ikṣugandhekṣu vālikā .. guṇā'sya kṣurakaśabde jñeyāḥ ..) kāśatṛṇam . iti rājanirghaṇṭaḥ ..
kāṇḍerī, strī, (kāṇḍaṃ vāṇākāraṃ puṣpaṃ īrte . kāṇḍa + īraṅ gatau + aṇ . gaurāderākṛtigaṇatvāt ṅīṣ .) nāgadantīvṛkṣaḥ . iti ratnamālā ..
kāṇḍeruhā, strī, (kāṇḍe rohati iti kaḥ ṭāp . saptamyā aluk .) kaṭukī . iti ratnamālā .. (kaṭukīśabde 'syā viśeṣo bodhyaḥ ..)
kātaraḥ, tri, (ku kaṣṭena taratīti . ku + tṝ + ac . koḥ kādeśaḥ .) vyasanākulacittaḥ . vyākulaḥ . tatparyāyaḥ . adhīraḥ 2 . ityamaraḥ . 3 . 1 . 26 .. (yathā raghuḥ 11 . 78 .
kātaro'si yadi vodgatārciṣā tarjitaḥ paraśudhārayā mama ..)
kātaraḥ, puṃ, (kaṃ jalaṃ ātarati . ka + ā + tṝ + ac .) kātalamatsyaḥ . iti śabdaratnāvalī ..
kātalaḥ, puṃ, (kātara eva rasya laḥ . ayaṃ hi rohitādivat na tejasvī ato'sya tathātvam . yadvā, kasya jalasya talaṃ spṛśyatvena na asti asya . arśa āditvādac .) matsyaviśeṣaḥ . kātlā iti bhāṣā . tasya guṇāḥ . uṣṇatvam . madhuratvam . gurupākitvam . tridoṣakāritvañca . iti rājavallabhaḥ .. (yathā, vaidyake .
kātalo madhuraścoṣṇo gurupākī tridoṣakṛt ..)
kātṛṇaṃ, klī, (kutsitaṃ tṛṇaṃ kṣudraṃ tṛṇaṃ vā . koḥ kādeśaḥ .) rohipatṛṇam . iti rājanirghaṇṭaḥ ..
kātyaḥ, puṃ, (katasya ṛṣergotrāpatyaṃ . kata + gargādibhyo yañ . 4 . 1 . 105 . iti yañ .) kātyāyanamuniḥ . iti trikāṇḍaśeṣaḥ ..
kātyāyanaḥ, puṃ, (katasya gotrāpatyam . gargāditvāt yañ yañantatvāt yaniṣphaḥ .) dharmaśāstrakartṛmuniviśeṣaḥ . (yathoktaṃ yājñavalkye 1 . 4 . 5 .
manvatri viṣṇuhārītayājñyavalkyośano'ṅgirāḥ .
yamāpastambasambartāḥ kātyāyanavṛhaspatī ..
parāśaravyāsaśaṅkhalikhitā dakṣagotamau .
śātātapo vaśiṣṭhaśca dharmaśāstraprayojakāḥ .. vararuciḥ . iti medinī ..
kātyāyanī, strī, (katasyāpatyaṃ strī . gargādibhyo yañ . 4 . 1 . 105 . iti yañ . sarvatralohitādikatastebhyaḥ . 4 . 1 . 18 . iti ṣphaḥ . ṣitvāt ṅīṣ .) durgā . (yathā mārkaṇḍeya 91 . 23 .
etatte vadanaṃ saumyaṃ laucanatrayabhūṣitam .
pātu naḥ sarvabhūtebhyaḥ kātyāyaṇi namo'stute ..) ardhavṛddhā kāṣāyavasanā vidhavā . ityamaraḥ . 2 . 6 . 17 .. (yājñavalkyamuneḥ patnyorekā patnī . yaduktaṃ vṛhadāraṇyakopaniṣadi . yājñavalkyasya dve bhārye babhūvatuḥ maitreyī kātyāyanī ca . tayorhi maitreyī brahmavādinī babhūva strīprajñaiva tarhi kātyāyanī .. patnyāṃ ṅīṣ . kātyāyanasya ṝṣeḥ patnī ..)
[Page 2,083c]
kādambaḥ, puṃ, (kadambe samūhe bhavaḥ . kadamba + aṇ .) kalahaṃsaḥ . vāli hāṃs iti bhāṣā . ityamaraḥ . 2 . 5 . 23 . (yathā raghuḥ . 13 . 55 .
kvacit khagānāṃ priyamānasānāṃ kādambasaṃsargavatīva paṅvktiḥ ..) asya māṃsasya guṇāḥ . vāyuraktapittanāśitvam . bhedakatvam . śukrakāritvam . śītatvañca . iti rājavallabhaḥ . (kadamba eva . svārthe aṇ .) kadambavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. (kadambasyedamiti vyutpattyā aṇ . kadamvasambandhini, tri . kadambakusumam . yathā raghuḥ 13 . 27 .
gandhaśca dhārāhatapalvalānāṃ kādambamardhodgatakesarañca ..) vāṇaḥ . iti medinī ..
kādambakaḥ, puṃ, (kādamba + svārthe kan .) vāṇaḥ . iti hārāvalī ..
kādambaraṃ, klī, (kādambam kadambodbhavaṃ rasaṃ lāti gṛhṇātīti . kadamba + lā + kaḥ . lasya raḥ .) kadambapuṣpodbhavamadyam . iti medinī .. (yathā, māghe .
niṣevya madhumādhavāḥ sarasamatra kādambaram ..) dadhisāraḥ . iti hemacandraḥ .. śīdhuḥ . iti viśvaḥ .. (ikṣujātaguḍādi . iti mallināthaḥ ..)
kādambaraḥ, puṃ, (kādambaṃ kadambarasavat lāti gṛhṇātīti . lā + kaḥ . lasya raśca .) dadhyagram . dadhisaraḥ . iti medinī ..
kādambarī, strī, (ku kṛṣṇavarṇaṃ nīlavarṇamityarthaḥ ambaraṃ vastraṃ yasya . koḥ kadādeśaḥ . kadambaro balarāmastasya priyā . kadambara + aṇ tataḥ striyāṃ ṅīp . yadvā kadambe jāto rasaḥ kādambaḥ . tatrajātaḥ . 4 . 3 . 25 . ityaṇ . kādambaṃ rāti dadātīti . rādāne + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ . gaurāditvāt ṅīṣ .) madirā . iti medinī .. (yathā --
kādambarīmadavidhūrṇitalocanasya yuktaṃ hi lāṅgalabhṛtaḥ patanaṃ pṛthivyām .. ityudbhaṭaḥ ..) kokilā . svarasvatī . śārikāpakṣiṇī . iti medinī .. (vāṇabhaṭṭaviracitakāvyaviśeṣaḥ . svanāyikānāmnaiva prasiddho'yaṃ granthaḥ . iyaṃ kādambarī tu vāṇabhaṭṭenāsamāpitāṃ punarasya puttreṇa samāptiṃ nītā .. nāyikāviśeṣaḥ . sātu tumburuprabhṛtīnāṃ ṣaṇṇāṃ gandharvāṇāṃ jyeṣṭhasya haṃsa ityākhyayā prasiddhasya gandharvasya kanyā . asyā jananī somamayūkhasambhavāpsarasāṃ kule jātā gaurīti nāmnā prasiddhā . asyā anyadvivaraṇantu kādambaryāṃ draṣṭavyam ..)
kādambarīvījaṃ, klī, (kādambaryaiḥ vījaṃ āsavaḥ .) surāvījam . iti ratnamālā ..
kādambaryaḥ, puṃ, (kādambaryai hitaḥ iti yat .) kadambavṛkṣaḥ . iti jaṭādharaḥ ..
kādambā, strī, (kādamba iva ācarati . kādamba + ācāre kvip + ac + ṭāp .) kadambapuṣpīvṛkṣaḥ . iti śabdacandrikā .. muṇḍirī iti bhāṣā ..
kādambinī, strī, (kādambāḥ kalahaṃsāḥ santi asyāṃ . kādamba + ini ṅīṣ .) meghamālā . meghaśreṇiḥ . ityamaraḥ . 1 . 3 . 8 ..
kādācitkaṃ, klī, kadācidbhavam . iti mugdhabodhavyākaraṇam 7 . 15 .. (yathā, sāhityadarpaṇe 3 . 27 .
yadyapi rasābhinnatayā carvaṇasyāpi na kāryatvaṃ tathāpi tasya kādācitkatayā upacaritena kāryatvena kāryatvamupacaryate ..)
kādraveyaḥ, puṃ, (kadrorapatyaṃ pumān . kadru + śubhrādibhyaśca . 4 . 1 . 123 . iti ḍhak . ḍhe lopo'kādvrāḥ . 6 . 4 . 14 . iti na lopaḥ .) kadrusantānaḥ . nāgaḥ . ityamaraḥ . 1 . 8 . 4 .. (yathā, mahābhārate 1 . 65 . 41 .
śeṣo'nanto vāsukiśca takṣakaśca bhujaṅgamaḥ .
kūrmaśca kulikaścaiva kādraveyāḥ prakīrtitāḥ ..)
kānakaṃ, klī, (kanakaṃ phalamiva ugraṃ phalaṃ astyasya . kanaka + aṇ .) jayapālavījam . asya guṇāḥ . tīkṣṇatvam . uṣṇatvam . sārakatvam . utkledakāritvañca . iti rājavallabhaḥ .. (vaidyakacakrapāṇisaṃgrahe vṛhatsiṃhanādaguggulau vyavahāro'sya yathā .
sahasraṃ kānakaphalaṃ siddhe saṃcūrṇya nikṣipet .
tato māṣadvayaṃ jagdhvā pibettaptajalādikam ..)
kānanaṃ, klī, (kaṃ jalaṃ ananaṃ jīvanamasya . yadvā kānayati dīpayati . kanadīptau + ṇic + lyuṭ .) vanam . (yathā, meghadūte 44 .
śīto vāyuḥ pariṇamayitākānanoḍumbarāṇām .. kasya brahmaṇaḥ ānanaṃ mukham .) brahmaṇo mukham . gṛham . iti medinī ..
kānanāriḥ, puṃ, (kānanasya aririva . śamīgarbhotthitāgninā sarvakānanasya dahanāt tathātvam .) śamīvṛkṣaḥ . iti śabdacandrikā .. (asya guṇādayaḥ śamī śabde boddhavyāḥ ..)
kānīnaḥ, puṃ strī, (kanyāyāṃ anūḍhāyāṃ jātaḥ kanyāyā jāto vā . kanyā + kanyāyāḥ kanīna ca . 4 . 1 . 116 . iti aṇ kanīnādeśaśca .) anūḍhāputtraḥ . tatparyāyaḥ . kanyakājātaḥ 2 . ityamaraḥ . 2 . 6 . 24 .. sā kanyā yadyanūḍhā pitṛgṛha eva tiṣṭhati tadā tatputtro mātāmahasyaiva yathā --
kānīnaḥ kanyakājāto mātāmahasuto mataḥ .. iti yājñavalkyaḥ .. yadyūḍhā tadā voḍhureva yathā --
pitṛveśmani kanyā tu yaṃ puttraṃ janayedrahaḥ .
taṃ kānīnaṃ vadennāmnā voḍhuḥkanyāsamudbhavam .. iti manuḥ .. vyāse karṇe ca puṃ . iti medinī ..
kāntaṃ, klī, (kanate dīpyate iti . kana + kartari ktaḥ .) kuṅkumam . iti rājanirghaṇṭaḥ .. lauhaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
svāduryatra bhavennimbakalko rātrindivoṣitaḥ .
kāntaṃ taduttamaṃ yacca rūpyeṇāvartitaṃ milet .. tasya parīkṣā . yathā . pātre yasmin visarati jale tailavindurniṣikto viddhaṃ gandhaṃ visṛjati nijaṃ rūpitaṃ nimbakalkaiḥ . pāke dugdhaṃ bhajati śikharākāratāṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat .. iti sukhabodhaḥ .. api ca .
yatpātre na prasarati jale tailavindurniṣikto hiṅgurgandhaṃ tyajati bhajate svādutāṃ nimbakalkaḥ .
pācyaṃ dugdhaṃ bhavati sikatāpuñjavannaiti bhūmau kṛṣṇāṅgaḥ syāt sajalacaṇakaḥ kāntalauhaṃvadanti .. itivaidyakam .. (vaidyakarasendrasārasaṃgrahe vṛhatsarva jvaraharalauhe'sya vyavahāro yathā --
pāradaṃ gandhakaṃ śuddhaṃ tāmramabhrañca mākṣikam .
hiraṇyaṃ tāratālañca karṣamekaṃ pṛthak pṛthak ..
mṛtaṃ kāntaṃ palaṃ deyaṃ sarvamekīkṛtaṃ śubham ..)
kāntaḥ, tri, (kāmyate iti . kam + karmaṇi ktaḥ yasya vibhāṣā . 7 . 2 . 15 . iti neṭ . anunāsikasyeti dīrghaḥ .) manoramaḥ . śobhanaḥ . ityamaramedinīkarau .. (yathā,
malinamapi mṛgākṣyā balkalaṃ kāntarūpaṃ na manasi rucibhaṅgaṃ svalpamapyādadhāti . iti śākuntale 1 aṅke ..)
kāntaḥ, puṃ, (kam + kta .) śrīkṛṣṇaḥ . candraḥ . iti śabdaratnāvalī .. patiḥ . (yathā meghadūte . 101 .
kāntodantaḥ suhṛdupanataḥ saṅgamāt kiñcidūnaḥ ..) candrasūryāyaḥparyāyāntaḥśilā . yathā . candrakāntasūryakāntāyaskāntādayaḥ . iti medinī .. hijjalavṛkṣaḥ . vasanta ṛtuḥ . iti rājanirghaṇṭaḥ .. (viṣṇuḥ . yathā, mahābhārate 13 . 149 . 45 .
kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥprabhuḥ .. śivaḥ . yathā, tatraiva 13 . 17 . 148 .
guhaḥ kānto nijaḥ sarpaḥ pavitraṃ sarvapāvanaḥ .. kārtikeyaḥ . yathā, tatraiva 2 . 231 . 4 .
kāmajit kāmadaḥ kāntaḥ satyavāgbhuvaneśvaraḥ ..)
kāntapakṣī, [n] puṃ, (kāntasya kārtikeyasya pakṣī . mayūrasya kārtikavāhanatvāttathātvam .) mayūraḥ . iti śabdacandrikā ..
kāntapuṣpaḥ, puṃ, (kāntāni manoramāṇi puṣpāṇyasya .) kovidāravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kāntalakaḥ, puṃ, (kāntaṃ lakyate āsvādyate . kānta + laka āsvādane + ghañarthe kaḥ . yadvā kāmyate iti mati buddhipūjārthebhyaśca ktaḥ . 3 . 2 . 188 . iti ktaḥ . kāntaḥ . tataḥ lakatīti . laka + ac . kāntaścāsaulakaśceti .) nandīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 128 .. tuṃda iti bhāṣā ..
kāntalohaṃ, klī, (kāntaṃ lauhaśreṣṭhatvāt kamanīyaṃ loham .) ayaskāntaḥ . iti rājanirghaṇṭaḥ .. (asya parīkṣādikaṃ kāntaśabde draṣṭavyam .. asya nirutthīkaraṇaṃ yathā, ..
śuddhasya sutarājasya bhāgo bhāgadvayaṃ baleḥ .
dvayoḥ samaṃ lauhacūrṇaṃ mardayet kanyakādravaiḥ ..
yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane .
ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayādbhavet ..
tridinaṃ dhānyarāśisyaṃ tattatomardayeddṛḍham .
rajastadvastragalitaṃ nīre tarati haṃsavat ..
tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate bhṛśam
tataḥ koṭisahasrairvā kāntalohaṃ mahāguṇam .. iti vaidyakarasendrasārasaṃgrahe jāraṇamāraṇā dhi kāre ..)
kāntā, strī, (kāmyate asau . kam + ṇic + karmaṇi kta + ṭāp .) nārī . (yathā śṛṅgāratilake 6 . jhaṭiti praviśa gehaṃ māvahistiṣṭha kānte ! grahaṇasamayavelā vartate śītaraśmeḥ . ayi ! suvimalakāntiṃ vīkṣya nūnaṃ sa rāhurgrasati tava mukhenduṃ pūrṇacandraṃ vihāya ..) priyaṅguvṛkṣaḥ . iti medinī .. sarvāṅgasundarī strī . ityamaraḥ . 2 . 6 . 3 .. (gaṅgā yathā, kāśīkhaṇḍe 29 . 43 .
kūṭasthā karuṇā kāntā kūrmayānā kalāvatī ..) vṛhadelā . reṇukā . nāgaramustā . iti rājanirghaṇṭaḥ ..
kāntāṅghridohadaḥ, puṃ, (kāntāyāḥ aṅghriṇā caraṇasparśenaiva dohadaḥ puṣpodgamo yasya . pādāghātādaśoko vikaśati iti kaviprauḍhoktestathātvam .) aśokavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
kāntācaraṇadohadaḥ, puṃ, (kāntācaraṇena ramaṇīcaraṇasparśena dohadaḥ puṣpodgamo yasya . pādāghātādaśoko vikaśati . iti kaviprauḍhoktestathātvam .) aśokavṛkṣaḥ . iti bhūriprayogaḥ ..
kāntāyasaṃ, klī, (aya eva āyasam . kāntaṃ kamanīyaṃ āyasam .) ayaskāntaḥ . iti rājanirghaṇṭaḥ ..
kāntāraṃ, klī, (kasya sukhasya antaṃ ṛcchati gacchatīti . kānta + ṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) upasargādi . (kāntaṃ manojñaṃ ṛcchati prāpnotīti . karmaṇyaṇ .) kānanam . (yathā, heḥ rāmāyaṇe 2 . 28 . 5 .
sīte vimucyatāmeṣā vanavāsakṛtā matiḥ .
bahudoṣaṃ hi kāntāraṃ vanamityabhidhīyate ..) padmaviśeṣaḥ . iti hemacandraḥ ..
kāntāraḥ, puṃ, (kāntaṃ manojñaṃ rasaṃ ṛcchati prāpnoti . kānta + ṛ + aṇ .) ikṣuviśeṣaḥ . katāre iti hindī bhāṣā . (yathā, suśrute sūtrasthāne 45 adhyāye .
kāntāra tāvasāvikṣuvaṃśakānuguṇau matau .) asya guṇāḥ . gurutvam . śukraśleṣmavṛddhikāritvam . vṛṃhaṇatvam . sārakatvañca . iti bhāvaprakāśaḥ .. kovidāravṛkṣaḥ . vaṃśaḥ . iti rājanirghaṇṭaḥ ..
kāntāraḥ, puṃ, klī, (kasya sukhasya antaṃ ṛcchati yatra . hiṃsrasaṅku latvāt . kānta + ṛ + ādhāre ghañ .) mahāvanam . (yathā, goḥ rāmāyaṇe . 4 . 43 . 11 .
kaikeyān sindhusauvīrān kāntāragirayaśca ye .
girijālāvṛtāṃ durgāṃ mārgadhvaṃ paścimāṃ diśam ..) durgamapathaḥ . ityamaraḥ . 3 . 3 . 171 .. (uktañca-- siṃhakṣuṇṇakarīndrakapolamūlagalitaṃ raktāktamuktāphalam kāntāre vadarībhramāddrutamagādbhillasya patnī mudā iti .) vilam . chidram . iti medinī ..
[Page 2,085a]
kāntārakaḥ, puṃ, (kāntāra + svārthe kan . ikṣuviśeṣaḥ . ityamaraḥ . 2 . 4 . 163 .. kājale āk iti bhāṣā ..
kāntārī, strī, (kāntāra + gaurāditvāt ṅīṣ .) ikṣubhedaḥ . kājle āk iti bhāṣā . asyā guṇāḥ . madhuratvam . laghutvam . kṣārarasatvam . kaphavātakāritvañca . iti rājavallabhaḥ ..
kāntiḥ, strī, (kamu kāntau kan dīptau vā + bhāve ktin .) dīptiḥ . tatparyāyaḥ . śobhā 2 dyutiḥ 3 chaviḥ 4 . ityamaraḥ . 1 . 3 . 10 .. śubhā 5 dīptiḥ 6 bhā 7 śrīḥ 8 bhāsā 9 bhāḥ 10 . iti śabdaratnāvalī .. abhikhyā 11 . iti jaṭādharaḥ .. * .. (yathā, viṣṇupurāṇe 1 māṃśe 8 . 23 .
śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīstasyaivānapāyinī ..) kāntikārakaparyāyā yathā . raśmi 1 uśmasi 2 veti 3 venati 4 vesati 5 vāñchati 6 vaṣṭi 7 vanoti 7 jūṣate 9 harṣati 10 ācake 11 uśik 12 manyate 13 chantasat 14 cākanat 15 cakamānaḥ 16 kamati 17 kāniṣat 18 ityaṣṭādaśakāntikarmāṇaḥ . iti vedanighaṇṭau 2 adhyāyaḥ .. strīśobhā . iti hemacandraḥ .. (yathā sāhityadarpaṇe .
rūpayauvanalālitvaṃ bhogādyairaṅgabhūṣaṇam .
śobhā proktā saiva kāntirmanmathāpyāyitā dyutiḥ ..) icchā . spṛhārthakamadhātorbhāve ktin pratyayaḥ . durgā . yathā -- devipurāṇe devīniruktanāma 45 adhyāye ..
stutiḥ siddhiriti khyātā śriyā saṃśrayaṇācca yā .
lakṣmīrvā lalanā vāpi kramāt sā kāntirucyate .. (gaṅgā . yathā, kāśīkhaṇḍe gaṅgāstotre 29 . 40 .
kumudvato kamalinī kāntiḥ kalpitadāyinī .. kāntiścandratejorūpā . iti taṭṭīkā ..)
kāntidaṃ, klī, (kāntiṃ dyati nāśayatīti . kānti + do + ka .) pittam . iti śabdacandrikā .. (kāntiṃ dadātīti . kānti + dā + kaḥ .) śobhādāyake tri ..
kāntidā, strī (kāntida + ṭāp .) vākucīvṛkṣaḥ . somarājī iti khyātā . iti rājanirghaṇṭaḥ ..
kāntidāyakaṃ, klī, (kāntiṃ dadātīti . kānti + dā + ṇvul .) kālīyakavṛkṣaḥ . iti jaṭādharaḥ .. śobhādāyake tri ..
kāndavikaḥ, tri, (kandau saṃskṛtaṃ kāndavaṃ . kandu + aṇ . kāndavaṃ paṇyaṃ asya tadasya paṇyam . 4 . 4 . 51 . iti ṭhak .) āpūpikaḥ . pūpavikrayakartā . ityamaraḥ . 2 . 9 . 28 ..
kāndigbhūtaḥ, tri, (kāṃ diśaṃ gacchāmi ityākulībhūtaḥ . kāndiś + bhū + kartari ktaḥ .) bhayena palāyitaḥ . iti purāṇam ..
kāndiśīkaḥ, tri, (kāṃ diśaṃ yāmi ityāha . tadā heti mā śabdādimya upasaṅkhyānamiti ṭhak pṛṣodarādisvāt sādhuḥ .) bhayadrutaḥ . bhayena palāyitaḥ . ityamaraḥ . 3 . 1 . 42 ..
kānyakubjaṃ, klī, (kanyāḥ kubjā nyubjīkṛtā vāyunā yatra . tataḥ svārthe aṇ .) gaṅgātīrasthapuraviśeṣaḥ . kanaj iti bhāṣā . tatparyāyaḥ . mahodayam 2 kanyākubjam 3 gādhipuram 4 kauśam 5 kuśasthalam 6 . iti hemacandraḥ .. (yathā, mahābharate 3 . 115 . 19 .
etasminneva kāle tu pṛthivyāḥ pṛthivīpatiḥ .
kānyakubje mahānāsīt pārthivaḥ sumahābalaḥ .
gādhīti viśruto loke vanavāsaṃ jagāma ha .. etadpuravivaraṇaṃ kanyākubjaśabde draṣṭavyam ..)
kānyajā, strī, (kāt jalāt anyasmin jāyate . kānya + jana + ḍaḥ + ṭāp .) nalīnāmagandhadravyam . iti śabdattandrikā ..
kāpaṭikaḥ, puṃ, (kapaṭena carati iti ṭhak .) chātraḥ . anyamarmajñaḥ . (tatra paramarmajñaḥ pragalmacchātraḥ kapaṭavyavahāritvāt kāpaṭikaḥ . taṃ vṛttyarthinamarthamānābhyāmupagṛhya rakṣasi rājā brūyāt yasya durvṛttaṃ paśyasi tat tadānīmeva mayi vaktravyam . iti manusaṃhitāyāṃ 7 . 154 . ślokastha ṭīkāyāṃ kullūkabhaṭṭaḥ .) śaṭhe tri . iti medinī ..
kāpaṭyaṃ, klī, (kapaṭasya kāryaṃ bhāvo vā . kapaṭa + ṣyañ .) kapaṭatā . śaṭhatā . kapaṭaśabdāt bhāvārthe ṣṇyapratyayaḥ .. iti mugdhabodhavyākaraṇam .
kāpathaḥ, puṃ, (kutsitaḥ panthāḥ . ku + pathin + ac . kāpathyakṣayoḥ . 6 . 3 . 104 . iti kādeśaḥ .) kutsitapathaḥ . tatparyāyaḥ . vyadhvaḥ 2 duradhvaḥ 3 vipathaḥ 4 kadadhvā 5 . ityamaraḥ . 2 . 1 . 16 .. kupathaḥ 6 asatpathaḥ 7 kutsitavartma 8 . iti śabdaratnāvalī .. (āsthātuṃ kāpathaṃ duḥkhaṃ viṣamam bahukaṇṭakam .. iti heḥ rāmāyaṇe . 2 . 108 . 7 ..)
kāpālaṃ, klī, (kapālameva kapālasyedaṃ vā . kapāla + aṇ .) aṣṭādaśakuṣṭhāntargatavātikakuṣṭham . iti mādhavakaraḥ .. asya nidānaṃ kapālaśabde draṣṭavyam ..
kāpālaḥ, puṃ, (kapāla + aṇ .) karkaṭā . iti śabdacandrikā ratnamālā ca .. kāliyā kaḍā iti bhāṣā ..
kāpālikaḥ, puṃ, (kapālena nṛkapālena carati abhyavahārādikaṃ karotīti . kapālaṃ + ṭhak .) varṇasaṅkarajātiviśeṣaḥ . iti tantrasāraḥ .. kapāli iti bhāṣā . vāmācāriviśeṣaḥ . yathā --
atha tīrṇakarāgraṇīḥ pratasthe kāpālikajālakaṃ vijetum . iti śaṅkaravijayaḥ .. (yogiviśeṣaḥ . yathā haṭayogadīpikāyāṃ 1 . 8 .
bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā .. tatsampradāyaśca yathā tatraiva 3 . 96 .
niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī .. kāpālikasyāyaṃ kāpālikastasmin kāpālike khaṇḍakāpālikasampradāye ityarthaḥ .. ititaṭṭīkā ..)
kāpālī, strī, (kapāla + ṅīṣ .) viḍaṅgā . iti rājanirghaṇṭaḥ .. (śivaḥ . yathā mahābhārate . 13 . 17 . 102 .
ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ ..)
[Page 2,085c]
kāpilaḥ, puṃ, (kapilena proktaṃ śāstraṃ vetti adhīte vā iti aṇ .) sāṅkhyaśāstrajñaḥ . iti hemacandraḥ .. (kapilamadhikṛtya kṛto granthaḥ . aṇ . kapilādhikāreṇa kṛta upapurāṇabhedaḥ . yathā kūrmapurāṇe .
kāpilaṃ mānavañcaiva tathaivośanaseritam ..) piṅgalavarṇaḥ . tadvati tri . ityamaraṭīkāyāṃ bharataḥ ..
kāpiśaṃ, klī, (kāpiśā mādhavī tatpuṣpamadhūdbhavam . kapiśā + aṇ .) madyam . iti hemacandraḥ ..
kāpiśāyanaṃ, klī, (kapiśaiva svārthe aṇ . tatra jātam . kāpiśyāḥ ṣphak . 4 . 2 . 99 . iti ṣphak .) madyam . iti jaṭādharaḥ .. devatā . iti dharaṇī ..
kāpiśeyaḥ, puṃ, (kapiśāyāḥ apatyam . ḍhak .) piśācaḥ . iti trikāṇḍaśeṣaḥ ..
kāpuruṣaḥ, puṃ, (kutsitaḥ puruṣaḥ . vibhāṣā puruṣe . 6 . 3 . 106 . iti koḥkādeśaḥ .) kupuruṣaḥ . kutsitapuruṣaḥ . iti vyākaraṇam .. yathā hitopadeśe ..
udyogiṇaṃ puruṣasiṃhamupaiti lakṣmīrdaivena deyamiti kāpuruṣā vadanti ..
kāpeyaḥ, tri, (kaperbhāvaḥ karma vā . kapi + ḍhak . kapisambandhī . iti halāyudhaḥ .. (striyāṃ pramāṇaṃ yathā, goḥ rāmāyaṇe . 6 . 111 . 19 .
kaccinnu khalu kāpeyī saiva te calacittatā ..)
kāpotaṃ, klī, (kapotānāṃ samūhaḥ . aṇ .) kapotagaṇaḥ . ityamaraḥ 2 . 5 . 47 . pāyarāra jhāṃk iti bhāṣā .. (kapotasyedam . tasyedam . 4 . 3 . 120 . ityaṇ . yathā bhāgavate . 9 . 18 . 25 ..
durmanā bhagavān kāvyaḥ paurahityaṃ vigarhayan .
stuvan vṛttiṃ ca kāpotīṃ duhitrā sa yayau purāt .. kāpotīṃ kapotasambandhinīṃ vṛttiṃ paravṛttyupajīvitvamityarthaḥ ..) sauvīrāñjavam . iti rājanirghaṇṭaḥ ..
kāpotaḥ, puṃ, (kapota + aṇ .) sarjikākṣāraḥ . ityamara . 2 . 9 . 109 .. rucakaḥ . iti medinī . kapotābhavarṇaḥ . tadvati tri . iti hemacandraḥ ..
kāpotāñjanaṃ, klī, (kāpotañca tat añjanañceti .) sauvīrāñjanam . srotoñjanam . ityamaraḥ . 2 . 9 . 100 ..
kāpyakaraḥ, puṃ, (kutsitaṃ āpyaṃ kāpyaṃ pāpaṃ karotīti . kāpya + kṛ + tācchīlyādau ṭaḥ .) svayaṃ kṛtaṃ pāpaṃ citte ādhāya yaḥ kathayati saḥ . iti śabdaratnāvalī ..
kāpyakāraḥ, puṃ, (kāpyaṃ karotīti . kāpya + kṛ + aṇ . citte pāpaṃ ādhāya yaḥ śasāta saḥ . iti trikāṇḍaśeṣaḥ .. śvapāpavaktā . iti śabdaratnāvalī ..
kāphalaḥ, puṃ, (kutsitaṃ phalaṃ yasya . koḥ kādeśaḥ .) kaṭphalaḥ . iti śabdaratnāvalī ..
kāma, vya, abhyanujñā . iti viśvaḥ ..
kāmaṃ, klī, (kāmāya hitam . kama + aṇ .) retaḥ . nikāmaḥ . kāmyam . iti medinī .. vāḍham . anumatiḥ . iti hemacandraḥ .. (yathā māghe 2 . 43 .
manāganabhyāvṛttyā vā kāmaṃ kṣāmyatu yaḥ kṣamī) ..
kāmaḥ puṃ, (kāmyate asau karmaṇi ghañ .) kāmya icchā . iti hemacandraḥ .. (yathā manuḥ 2 . 94 .
na jātu kāmaḥ kāmānāmupabhogena śāmyati .
haviṣā kṛṣṇavarteva bhūya evābhivardhate ..) kāmastu brahmaṇo hṛdayājjātaḥ . yathā .
hṛdi kāmo bhruvoḥ krodho lobhaścādhoradacchadāt . iti śrībhāgavatam .. (kāmyate iti . karmārthe ghañ varaḥ . yathā raghuḥ 2 . 65 .
santānakāmāya tatheti kāmaṃ rājñe pratiśrutya payasvinī sā .. kāmaṃ varaṃ pratiśrutya pratijñāya ityarthaḥ .. manorathaḥ . yathā tatraiva 3 . 67 .
tatheti kāmaṃ pratiśuśruvān raghoryathāgataṃ mātalisārathiryayau .. mahādevaḥ . yathā mahābhārate . 13 . 17 . 41 .
gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca .. viṣṇuḥ . yathā tatraiva 13 . 149 . 45 .
kāmahākāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ..) baladevaḥ . iti śabdaratnāvalī .. mahārājacūtaḥ . iti rājanirghaṇṭaḥ .. kāmadevaḥ . (yathā kumāre 3 . 64 .
kāmastu vāṇāvasaraṃ pratīkṣya pataṅgavadvahnimukhaṃ vivikṣuḥ ..) sa tu śrīkṛṣṇaputraḥ . tatparyāyaḥ . madanaḥ 2 manmathaḥ 3 māraḥ 4 pradyumnaḥ 5 mīnaketanaḥ 6 kandarpaḥ 7 darpakaḥ 8 anaṅgaḥ 9 pañcaśaraḥ 10 smaraḥ 11 śambarāriḥ 12 manasijaḥ 13 kusumeṣuḥ 14 ananyajaḥ 15 puṣpadhanvā 16 ratipatiḥ 17 makaradhvajaḥ 18 ātmamūḥ 19 brahmasūḥ 20 viśvaketuḥ 21 . ityamaraḥ 1 . 1 . 26--28 .. * .. sa tu pañcāśadvidho yathā . kāmaḥ 1 kāmadaḥ 2 kāntaḥ 3 kāntimān 4 kāmagaḥ 5 kāmacāraḥ 6 kāmī 7 kāmukaḥ 8 kāmavaddhanaḥ 9 rāmaḥ 10 ramaḥ 11 ramaṇaḥ 12 ratināthaḥ 13 ratipriyaḥ 14 rātrināthaḥ 15 ramākāntaḥ 16 ramamāṇaḥ 17 niśācaraḥ 18 nandakaḥ 19 nandanaḥ 20 nandī 21 nandayitā 22 pañcavāṇaḥ 23 ratisakhaḥ 24 puṣpadhanvā 25 mahādhanuḥ 26 bhrāmaṇaḥ 27 bhramaṇaḥ 28 bhramamāṇaḥ 29 bhramo'paraḥ 30 bhrāntaḥ 31 bhrāmakaḥ 32 mṛṅgaḥ 33 bhrāntacāraḥ 34 bhramāvahaḥ 35 mohanaḥ 36 mohakaḥ 37 mohaḥ 38 mohavardhanaḥ 29 madanaḥ 40 manmathaḥ 41 mātaṅgaḥ 42 bhṛḍganāyakaḥ 43 gāyanaḥ 44 gītijaḥ 45 nartakaḥ 46 khelakaḥ 47 unmattonmattakaḥ 48 vilāsaḥ 49 lobhavardhanaḥ 50 ..
dāḍimīkusumābhāśca vāmāṅke śaktisaṃyutāḥ .
saumyā raktāmbarāḥ sarve puṣpavāṇekṣukārmuke ..
bibhrāṇāḥ sarvabhūṣāḍhyāḥ kāmāḥ pañcāśadīritāḥ . iti śāradātilakaṭīkāyāṃ rāghavasaṭṭaḥ .. teṣāmekapañcāśatśaktayo ratiśabde draṣṭavyāḥ .. * .. tasya sthānāni yathā .
pāde gulaphe tathorau ca bhage nābhau kuce hṛdi .
kakṣe kaṇṭhe ca oṣṭe ca gaṇḍe netre śrutāvapi .
lalāṭe śīrṣakeśeṣu kāmasthānaṃ tithikramāt ..
dakṣe puṃsāṃ striyā vāme śukle kṛṣṇe viparyayaḥ ..
pādāṅguṣṭhe pratipadi dvitīyāyāñca gulphake .
ūrudeśe tṛtīyāyāṃ caturthyāṃ bhagadeśataḥ ..
nābhisthāne ca pañcamyāṃ ṣaṣṭhyāntu kucamaṇḍale .
saptamyāṃ hṛdaye caiva aṣṭamyāṃ kakṣadeśataḥ ..
navamyāṃ kaṇṭhadeśe ca daśamyāṃ coṣṭhadeśataḥ .
ekādaśyāṃ gaṇḍadeśe dvādaśyāṃ nayane tathā ..
śravaṇe ca trayodaśyāṃ caturdaśyāṃ lalāṭake .
paurṇamāsyāṃ śikhāyāñca jñātavyañca iti kramāt ..
yatra sthāte vaset kāmastathaiva nakhacumbanam .
mantreṇānena kartavyaṃ jñātavyaṃ ratikovidaiḥ .. iti smaradīpikā .. mantrastu praṇavādisavindupratyekaṣoḍaśasvarayuktanamo'ntapratyekacandraṣoḍaśakalārūpaḥ .. utpannamātraśarīriṣu kāmasyānutpattikāraṇaṃ yathā . mārkaṇḍeya uvāca .
brahmāpi tanayāṃ sandhyāṃ dṛṣṭvā pūrbamathātmanaḥ .
kāmāyāśu manaścakre tyaktvā sā ca suteti vai ..
tasyāśca calitaṃ cittaṃ kāmavāṇaviloḍitam .
ṛṣīṇāṃ prekṣatāṃ teṣāṃ mānasānāṃ mahātmanām ..
margasya vacanaṃ śrutvā sopahāsaṃ vidhiṃ prati .
ātmanaścalacittatvamamaryādamṛṣīn prati ..
kāmasya tādṛśaṃ bhāvaṃ munimohakaraṃ muhuḥ .
dṛṣṭvā sandhyā svayaṃ tatra trapāmāpātiduḥkhitā ..
tatastu brahmaṇā śapte madane tadanantaram .
antarbhūte vidhau śambhau gate cāpi nijāspade ..
abharṣavaśamāpannā sandhyā dhyānaparābhavat .
dhyāyantī kṣaṇamevātra pūrbavṛttaṃ manasvinī ..
idaṃ vimamṛṣe sandhyā tasmin kāle yathoditam .
utpannamātrāṃ māṃ dṛṣṭvā yuvatīṃ madaneritaḥ ..
akārṣītsānurāgo'yamabhilāṣaṃ pitāmahaḥ .
dṛṣṭvaiva māmamaryādaṃ sakāmamabhavanmanaḥ ..
mamāpi mathitaṃ cittaṃ madanena durātmanā .
yena dṛṣṭvā munīn sarvāṃścalitaṃ manmano bhṛśam ..
phalametasya pāpasya madanaḥ khayamāptavān .
yattaṃ śaśāpa kupitaḥ śambhoragre pitāmahaḥ ..
mamocitaṃ phalamahamāptumicchāmi sāmpratam .
yanmāṃ pitā bhrātaraśca sakāmāmaparokṣataḥ ..
dṛṣṭvā cakruḥ spṛhāṃ tasmānna mattaḥ kāpi pāpakṛt .
mamāpi kāmabhāvo'bhūdamaryādaṃ samīkṣya tān ..
patyāviva svake tāte sarveṣu sahajeṣvapi .
kariṣyāmyasya pāpasya prāyaścittamahaṃ svayam ..
ātmānamagnau hoṣyāmi vedamārgānusārataḥ .
kintvekāṃ sthāpayiṣyāmi maryādāmiha bhūtale ..
utpannamātrā na yathā sakāmāḥ syuḥ śarīriṇaḥ .
etadarthamahaṃ kṛtvā tapaḥ paramadāruṇam ..
maryādāṃ sthāpayitvaiva paścāt tyakṣyāmi jīvitam .
yasmin śarīre pitrā me hyabhilāsaḥ svayaṃ kṛtaḥ ..
bhrātṛmistena kāyena kiñcinnāsti prayojanam .
yena svena śarīreṇa tāte'tha sahaje svake ..
udbhāvitaḥ kāmamāvī na tatsukṛtasādhanam .
iti saṃcintya manasā sandhyā śailavaraṃ tataḥ .
jagāma candrabhāgākhyaṃ candrabhāgā yataḥ sṛtā ..
tayā sa śailaḥ samadhiṣṭhitaḥ sadā sauvarṇagauryādisamaprabhābhṛtā .
somena sandhyāsamayoditena yathodayādrirvirarāja śaśvat .. iti kālikāpurāṇe 19 adhyāyaḥ .. * .. mārkaṇḍeya uvāca .
atha tasyāḥ śarīrantu valkalājinasaṃvṛtam .
parikṣīṇaṃ jaṭāvrātaiḥ pavitraṃ mūrdhni rājitam ..
himānītarjitāmbhojasadṛśaṃ vadanaṃ tadā .
nirīkṣya kṛpayāviṣṭoṃ hariḥ provāca tāmidam śrībhagavānuvāca .
prīto'smi tapasā bhadre bhavatyāḥ parameṇa vai .
stavena ca śubhe prajñe varaṃ varaya sāmpratam ..
yena te vidyate kāryaṃ vareṇāsti manogatam .
tat kariṣye ca bhadraṃ te prasanno'haṃ tava vrataiḥ .. sandhyovāca .
yadi deva prasanno'si tapasā mama saṃprati .
vṛtastadāyaṃ prathamaṃ varo mama vidhīyatām ..
utpannamātrā deveśa prāṇino'smin bhuvaḥsthale .
na bhavantu krameṇaiva sakāmāḥ sambhavantu vai .. śrībhagavānuvāca .
prathamaṃ śaiśavo bhāvaḥ kaumārākhyo dvitīyakaḥ .
tṛtīyo yauvano bhāvaścaturthaṃ vārddhakaṃ tathā ..
tṛtīyeṣvatha saṃprāpte vayobhāge śarīriṇaḥ .
sakāmāḥ syurdvitīyānte bhaviṣyanti kvacit kvacit ..
tapasā tava maryādā jagati sthāpitā mayā .
utpannamātrā na yathā sakāmāḥ syuḥ śarīriṇaḥ .. ityādi śrīkālikāpurāṇe 22 adhyāyaḥ .. * .. abhilāṣaḥ . tasya rajoguṇādutpattiryathā --
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ .
mahāśano mahāpāpmā viddhyenamiha vairiṇam .. iti śrībhagavadgītāyāṃ 3 . 37 ..
kāmakalā, strī, (kāmasya kalā priyā .) ratiḥ . kāmadevapatnī . iti śabdaratnāvalī .. candrasya yāḥ ṣoḍaśakalāstā eva kāmakalāḥ ..
kāmakūṭaḥ, puṃ, (kāma eva kūṭaṃ pradhāna yasya .) veśyā priyaḥ . veśyāvimbamaḥ . iti medinī ..
kāmakeliḥ, tri, (kāme taddhetukaratau keliryasya .) ṣiṅgaḥ . iti trikāṇḍaśeṣaḥ .. (kāmanimittā keliḥ .) surate puṃ . iti hemacandraḥ ..
kāmakhaḍgadalā, strī, (kāmaṃ kamanīyaṃ khaṅga iva dalaṃ patraṃ yasyāḥ .) svarṇaketakī . iti rājanirghaṇṭaḥ ..
kāmagāmī, [n] tri, (kāmaṃ yatheṣṭaṃ yonivicāramakurvanneva vā gacchatīti . kāma + gama + ṇiviḥ .) kāmaṅgāmī . svecchāgamanaśolaḥ . ityamaraṭīkā ..
kāmaguṇaḥ, puṃ, (kāmakṛto guṇaḥ .) rāgaḥ . viṣayaḥ ābhogaḥ . iti medinī ..
kāmaṅgāmī, [n] tri, (kāmaṃ yathecchaṃ gamanaśīlaḥ . supīti ṇiniḥ . kāmamatrāvyayam .) svecchāgamanaśīlaḥ . tatparyāyaḥ . anukāmīnaḥ 2 . ityamaraḥ .. 2 . 8 . 76 ..
kāmacārī, [n] tri, (kāmena svecchayā carati . kāma + cara + ṇiniḥ .) kāmukaḥ . (yathā
purandaraṃ ca jānīte parastrīkāmacāriṇam .. iti mahābhāratam ..) svacchandaḥ .. kalaviṅkaḥ . iti medinī ..
kāmacārī, [n] puṃ, (kāmena icchānusāreṇa carati viharati . kāma + cara + ṇiniḥ .) garuḍaḥ . iti śabdaratnāvalī ..
kāmajānaḥ, puṃ, (kāmaṃ janayati kuhudhvaninā . kāma + jana + ṇic + ac . nipātanāt na hrasvaḥ . yadvā kāmajaṃ kandarpabhāvaṃ ānayati . kāmaja + ā + nī + ḍa .) kokilaḥ . iti śabdaratnāvalī .. kāmajani iti ca pāṭhaḥ ..
kāmatālaḥ, puṃ, (kāmaṃ tālayati pratiṣṭhāpayati . kāma + talapratiṣṭhāyāṃ + ṇic + aṇ .) kokilaḥ . iti trikāṇḍaśeṣaḥ ..
kāmadaḥ, tri, (kāmaṃ abhilāṣaṃ dadāti . kāma + dā + kaḥ .) kāmadātā . abhilāṣadaḥ . iti medinī .. (yathā heḥ rāmāyaṇe 2 . 33 . 7 .
aiśvaryasya rasajñaḥ san kāmānāñcaiva kāmadaḥ .. kāmaṃ kāmasya rūpaṃ svasaundaryeṇa dyati avakhaṇḍayatīti . yadvā kāmaṃ madanaṃ dyati nāśayatīti . ūrdhvaretastvādasya tathātvam . kāma + do + kaḥ . kārtikeyaḥ . yathā, mahābhārate 3 . 231 . 4 .
kāmajit kāmadaḥ kāntaḥ satyavāgmuvaneśvaraḥ ..)
kāmadā, strī, (kāmaṃ abhīṣṭaṃ dadāti yā . kāma + dā + kaḥ + ṭāp .) kāmadhenuḥ . iti medinī ..
kāmadughā, strī, (kāmaṃ dogdhi . kāma + duha + igupadhajñāprīkṛṣaḥ kaḥ . 3 . 1 . 135 . iti kaḥ . tataṣṭāp .) kāmadhenuḥ . iti mugdhabodhavyākaraṇam .. (yathā, māgavate 1 . 10 . 4 .
kāmaṃ vavarṣa parjanyaḥ sarvakāsadughā mahī ..)
kāmadūtikā, strī, (kāmasya uddīpakatvāt dūtikeva .) nāgadantīvṛkṣaḥ . iti ratnamālā ..
kāmadūtī, strī, (kāmasya dūtīva kāmoddīpakatvāt .) pāṭalāvṛkṣaḥ . iti śabdaratnāvalī ..
kāmadharaḥ, puṃ, (kāmarūpaṃ kāmasya saṃjñāṃ vā dharati dhārayati vā . kāma + dhṛ + ac .) kāmarūpasya matsyadhvajaparvatasthasarovaraḥ . yathā --
maṇikūṭācalāt pūrbaṃ matsyadhvajakulācalaḥ .
nirdagdho yatra madano haranetrāgninā punaḥ ..
śarīraṃ prāpya tapasā samārādhya vṛṣadhvajam .
tatra matsyasvarūpastu kāmadevena saṃsthitaḥ ..
adhityakāyāṃ pṛthivīṃ vīkṣyamāṇaḥ samantataḥ .
tadā tu śāśvatī nāma tatrāste dakṣiṇasravā ..
saraḥ kāmadharo nāma tasmin śaile vyavasthitaḥ .
śāśvatyāṃ vidhivat srātvā pītvā kāmadharāmbhasi ..
vimuktapāpaḥ śuddhātmā śivaloke mahīyate .. iti śrīkālikāpurāṇe 81 adhyāyaḥ ..
kāmadhenuḥ, strī, (kāmapratipādikā dhenuḥ .) svanāmakhyātagauḥ . tasyā utpattiryathā --
dakṣasya tanayā yābhūt surabhirnāma nāmataḥ .
gavāṃ mātā mahābhāgā sarvalokopakāriṇī .. tasyāntu tanayā jajñe kaśyapāttu prajāpateḥ . nāmnā sā rohiṇī śubhrā sarvakāmadughā nṛṇām .. tasyāṃ jajñe śūrasenādvasoratitapojjvalāt . kāmadhenuriti khyātā sarvalakṣaṇasaṃyutā ..
tasyāṃ jajñe śunaḥśephānmuneratitamojjvalāt . iti pustakāntare pāṭhaḥ ..
sā sitābhrapratīkāśā caturvedacatuṣpadā .
stanaiścaturbhirdharmārthakāmāprasavakāriṇī .. * .. tasyā garbhe śivavāhanavṛṣotpattiryathā --
sā svayambhuśarīrāttu kālena mahatā satī .
nirmalaṃ yauvanaṃ kāmadhenurāpa manoharam ..
tāṃ carantīṃ merupṛṣṭhe cārurūpāṃ manoharām .
dadarśa sa tu vetālaḥ kāmukaścābhyapadyata ..
taṃ kāmukantu vetālaṃ viditvā kāmadhenukā .
paśudharmāt svayaṃ bheje taṃ puttraṃ śaśabhṛdbhṛtaḥ ..
so'vāpa tasyāṃ paramamāmodaṃ śaṅkarātmajaḥ .
sā cāpi paramaṃ tasmin madanāt pratiharṣitā ..
tayoḥ pravṛtte surate tasyā garbho'bhavattadā .
kāle prāpte tu susuve kāmadhenurmahābṛṣam ..
so'cireṇaiva kālena sumahān vṛṣabho'bhavat .
bhahākakudasaṃyuktaścāruśṛṅgadvayānvitaḥ ..
utkṣiptavicalatkarṇayugalo dīrghavāladhiḥ .
kakudena ca śṛṅgābhyāṃ karṇābhyāṃ sa sitābhravat ..
vicaran dadṛśe devaiḥ śṛṅgairiva himācalaḥ .
vetālastvakarottasya nāma bhṛṅga iti dvijāḥ ! ..
sa tu bhṛṅgo jñānaśālī samārādhayadīśvaram .
so'pi tuṣṭo varaṃ tasmai dadāviṣṭaṃ maheśvaraḥ ..
tameva vāhanaṃ cakre kṛtvā devatanuṃ vṛṣam .
sa cirāyuśca balavān pṛthivīdharaṇakṣamaḥ ..
bhṛṅgo nāma mahātejāḥ ketuścāpyabhavat pateḥ .
bhṛṅgo'bhūdvāhano yasmācchaṅkarasya mahāvṛṣaḥ ..
ato bhṛṅgiriti khyātiṃ sa ca prāpa maheśvarāt .. iti śrīkālikāpurāṇe 91 adhyāyaḥ .. * .. amīvṛpradā dhenuḥ . taddānaphalaṃ yathā --
varṣo hariḥ sarva eva pavitrastatrāpi varṣe śaradeva śuddhā .
tasyāṃ śubhaḥ kārtiko nāma māsastatrāpi puṇyo hi babhūva darśaḥ ..
yamyāṃ harerdaityamayādvimuktā uraḥsthalaṃ prāpya sukhaṃ suśete .
lakṣmīḥ purādyāpi vinirmitā vai kāmapradā dhenava eva yatra ..
aharmukhe yatra dine samastāḥ sudhenavo bhūmitale bhramanti .
gṛhe na yasmin kathayanti līlāṃ hāniḥ kṣayastatra ca pratyayo me ..
tasmāttvamatraiva ca kāmadhenuṃ dadyāḥ samuddiśya tu keśavasya .
viprāya vai sarvaguṇopapannāṃ kṛtvā vrataṃ kṛcchramato harestu ..
samyak pradattaistu gavāṃ sahasvaiḥ savatsavastraiḥ sahitaiśca hemnā .
kāle phalaṃ yallabhate manuṣyo na kāmadhenośca samaṃ dvijebhyaḥ ..
kanyārathānāṃ karivājiyuktai śataiḥ sahasraiḥ satataṃ dvijebhyaḥ .
dattaiḥ phalaṃ yallabhate manuṣyaḥ samaṃ tathā syānnatu kāmadhenoḥ .. * .. tadbhedāḥ taddānavidhiśca yathā --
nandā sunandā surabhī suśīlā sumanāstathā .
nirgatā mathyamāne'bdhau uṣaḥsnānaṃ śubhapradam ..
tatra snātvā samabhyarcya dhenuṃ pūjya prayatnataḥ .
godānaphalamāpnoti naro vigatakalmaṣaḥ ..
ekādaśyāmupoṣyātha naro dinacatuṣṭayam .
ghṛtena snāpayedviṣṇuṃ gavyena payasāpi vā ..
naktāśī gorasairhavyaiḥ pūjayenmadhusūdanam .
gandhapuṣpaiḥ sunaivedyairvastrābharaṇakuṇḍalaiḥ ..
śaṅkhāsicakrodyatabāhuviṣṇorgadābjahastasya tu śaṅkhapāṇeḥ .
arghaṃ prayacchāmi janārdanasya śriyā yutasyāpi dharādharasya ..
śriyaḥ patiṃ śrīdharameva kāntaṃ śriyāḥ sakhāyaṃ hi śriyo'dhimūlam .
namāmyahaṃ śrīdharaṃ śrīnivāsaṃ samarcito me pradadātu kāmān ..
evaṃ pūjya vidhānena śriyā yuktaistu nāmabhiḥ .
pṛthak jāgaraṇaṃ kuryāt śriyā sārdhaṃ jagatpateḥ ..
yā devī bhārgavaṃ bheje kulaṃsarvatra pūjitā .
āyātu sā gṛhaṃ nandā suprītā varadā mama ..
yāṅgirasañca sā devī sunandā pratyupasthitā .
āyātu me gṛhe sā tu suprītā varadā satī ..
surabhī yā bharadvājaṃ kāmadhenuḥ sukāmadā .
sadābhavadgṛhaṃ sātra mamāyātu surārcitā ..
suśīlā kaśyapaṃ yā tu bheje sarvatra kāmadā .
sā me bhavatu suprītā kāmadhenurgṛhe sadā ..
sumanā yā vaśiṣṭhantu saṃprāpya mumude śubhā .
sā me gṛhaṃ sadāyātu kāmadā devapūjitā ..
evaṃ pūjya vidhānena prabhāte vimale śubhe .
śuklāmbaradharaḥ snātaḥ śuklamālyānulepanaḥ ..
kṛtanityakriyo hṛṣṭaḥ kuṇḍalāṅgadabhūṣitaḥ .
anulipte mahīpṛṣṭhe kṛṣṇājinasusaṃstṛte ..
tilaprasthena cākīrṇe catuḥsvarṇavibhūṣite .
kṣaumavastrānvite śubhre madhvājyapātrasaṃyute ..
śubhavastraiḥ samāvṛtya sarvaratnairalaṅkṛtām .
suvarṇaśṛṅgīṃ sukhurāṃ catuḥsvarṇāṃ manoramām ..
kṣīrābdhipayasopetāṃ dhenuṃ mantraiḥ prapūjayet .
yā dhenuḥ sarvadevānāṃ ṛṣīṇāṃ bhāvitātmanām ..
kṣīrābdhernirgatā yā ca sā me bhavatu susthirā .
ghṛtakṣīrābhiṣekañca kṛtvā viṣṇoḥ prayatnataḥ ..
samabhyarcya yathānyāyaṃ gandhapuṣpādibhiḥ kramāt .
gāvo mamāgrataḥ santu gāvaḥ pārśve ca pṛṣṭhataḥ ..
gāvo me hṛdaye nityaṃ gavāṃ madhye vasāmyaham .
prāṅmukhodaṅmukho vāpi sitayajñopavītinīm ..
imāṃ tvaṃ pratigṛhvīṣva devadeva ! jagatpate ..
savatsālaḍkṛtāṃ dhenuṃ govinda ! prīyatāmiti ..
evaṃ viprāya tāṃ dadyāt kṛtvā caiva pradakṣiṇam .
anuvrajecca gacchantaṃ padānyaṣṭau narādhipa ! ..
anena vidhinā yastu kāmadhenuṃ prayacchati .
sarvakāmasamṛddhārthaḥ svargalokañca gacchati ..
kiṃ dattvā śataśorvīntu rāhugraste divākare .
tatphalaṃ prāpyate rājan kāmadhenvā yadaśnute .. ityādye bahnipurāṇe kāmadhenupradānanāmādhyāyaḥ .. * .. anyat vālmīkīyarāmāyaṇe bālakāṇḍe 53 sarge mahābhārate 1 . 101 adhyāye ca draṣṭavyam .. * .. atha kāmadhenumahādānam .
athātaḥ saṃpravakṣyāmi kāmadhenuvidhiṃ param .
sarvakāmaphalaṃ nṝṇāṃ mahāpātakanāśanam ..
lokeśāvāhanaṃ tadvaddhomakarmādhivāsanam .
tulāpuruṣavatkāryaṃ kuṇḍamaṇḍapavedikam ..
svalpe hyekāgnivat kuryāt gurureva samāhitaḥ .
kāñcanasyātiśuddhasya dhenuṃ vatsañca kārayet .. dhenuṃ vatsañcetyanena dhenvarthopāttasuvarṇenaiva svecchayā vatsakalpanamuktam ..
uttamā palasāhasrī tadardhena tu madhyamā .
kanīyasī tadardhena kāmadhenuḥ prakīrtitā ..
śaktitastripalādūrdhvamaśakto'pīha kārayet .
vedyāṃ kṛṣṇājinaṃ nyasya guḍaprasthasamanvitam ..
nyasedupari tāṃ dhenuṃ mahāratnairalaṅkṛtām .
kumbhāṣṭakasamopetāṃ nānāphalasamanvitām .. mahāratnairutkṛṣṭaratnaiḥ ..
tathāṣṭādaśa dhānyāni samantāt parikalpayet .
ikṣudaṇḍāṣṭakaṃ tadvannānāphalasamanvitam .
bhājanañcāsanaṃ tadvattāmradohanakantathā ..
kauṣeyavastradvayasaṃprayuktāṃ dīpātapatrābharaṇābhirāmām .
sacāmarāṃ kuṇḍalinīṃ saghaṇṭāṃ maṇitrikāṃ candrakaraupyapādām .. maṇitrikā akṣamālā .
rasaiśca sarvaiḥ purato'bhijuṣṭāṃ haridrayā puṣpaphalairanekaiḥ .
ajājikustumburuśarkarābhirvitānakañcopari pañcavarṇam . rasaiḥ sarvairiti lavaṇādibhiḥ ṣaḍbhiḥ . ajājī jīrakaḥ . kustumburu dhanyākam ..
snātastato maḍgalavedaghoṣaiḥ pradakṣiṇīkṛtya sapuṣpahastaḥ .
āvāhayettāṃ guḍadhenumantrairdvijāya dadyādatha darbhapāṇiḥ ..
bahutaramatsyapurāṇapustakeṣu guḍadhenumantrairiti pāṭhadarśanāt guḍadhenūktayā lakṣmīrityādimantrapāṭhaścātra kartavyaḥ . dvijāya dadyāditi śruteḥ kṛtsnaiva kāmadhenurgurave deyā ṛtvigbhyastu dakṣiṇāmātram ..
tvaṃ sarvadevagaṇamandiramaṅgabhūtā viśveśvaratripathagodadhiparvatānām .
taddānaśastraśakalīkṛtapātakaughaḥ prāpto'smi nirvṛtimatīva parāṃ namāmi ..
loke yathepsitaphalārthavidhāyinīṃ tvāmāsādya ko hi bhavaduḥkhamupaiti martyaḥ .
saṃsāraduḥkhaśamanāya yatasva kāmaṃ tvāṃ kāmadhenumiti devagaṇā vadanti ..
āmantrya śīlakularūpaguṇānvitāya viprāya yaḥ kanakadhenumimāṃ pradadyāt .
prāpnoti dhāma sa purandaradevajuṣṭaṃ kanyāgaṇaiḥ parivṛtaḥ padamindumauleḥ .. * ..
atra yajamānaḥ samupajātakāmadhenumahādānecchaḥ tulāpuruṣalikhitaṃ khaṅgacarmamayācchannasannāhatulāpuruṣasthāpanīyaharipratimāsālaṅgāratulāhastapnāptapratimāvahiḥsarvasambhāramadhikatvena suvarṇapalasahasranirmitāmuttamāṃ suvarṇapalaśatapañcakanirmitāṃ madhyamāṃ suvarṇasārdhapalaśatadvayanirmitāṃ kanīyasīṃ aśaktau palatrayādūrdhvaṃ yathāśaktyupāttasuvarṇaghaṭitāmutkṛṣṭaratnālaṅkṛtāṃ savatsāṃ dhenum . dhenvavasthāpanārthaṃ kṛṣṇājinaṃ guḍaprasthañca dhenvalaṅkaraṇārthaṃ yathecchakāñcanaghaṭitacandratilakalalāṭapaṭṭikākuṇḍalayugaghaṇṭāraupyakhuracatuṣṭayasphāṭikākṣamālācāmarāṇi . dhenvācchādanārthaṃ kauṣeyavastrayugam . dhenupārśvasthāpaṇārthaṃ kumbhāṣṭakātipracuravividhaphalāṣṭādaśadhānyekṣudaṇḍāṣṭakakāṃsyapātrāsanatāmradohanadīpasāmagrīchatrapādukāyugāni . dhenvagrataḥ sthāpanārthaṃ madhurādirasaṣaṭkaharidrānānāvidhakusumārhaṇadravyajīrakadhanyākaśarkarāścotpādayet . tatastulāpuruṣoktasamayānāmanyatamasya pūrbataradine gurvṛtvigyajamānajāpakāstulāpuruṣabaddhaviṣyabhojanādikaṃ kṛtvā nivedanasaṅkalpavākyayostulāpuruṣapadasthāne hiraṇyakāmadhenupadaṃ prakṣipya nivedanaṃ saṅkalpañca kuryuḥ . aparadine ca yajamānastulāpuruṣavadgovindādyārādhanādimadhuparkadānāntaṃ govindādyabhyarcanabrāhmaṇānujñāpanadānasaṃkalpapūṇyāhādivācanavaraṇavākyeṣu tulāpuruṣapadasthāne hiraṇyakāmadhenupadaṃ prakṣipya kuryāt . tato gurvṛtvigyajamānajāpakā upavaseyuḥ . aparadine ca kṛtanityāstulāpuruṣavadagnisthāpanādimadhyabrāhmaṇavācanāntaṃ karma yathāyathaṃ kuryuḥ . evañca madhyabrāhmaṇavācanāntaṃ karma tulāpuruṣagranthamanusandhāyānuṣṭhātavyam . tata ṛtvijaḥ savatsāṃ dhenuṃ pradhānavedīmadhyalikhitacakropari kṛṣṇājinamāstīrya tadupari guḍaprasthaṃ nidhāya tatrāropya pūrboktālaṅkārairalaṅkṛtya kauṣeyavastrayugenācchādya dhenupārśve ca pūrṇakumbhāṣṭakaṃ nānāvidhaphalāni aṣṭādaśadhānyāni ratnanānāvidhaphalamikṣudaṇḍāṣṭakakāṃsyabhājanapaṭṭikātāmradohanadīpātapatrapādukāyugānyāropayeyuḥ . ghenvagrataḥ madhurādirasaṣaṭkaharidrāvividhapuṣpārhaṇasāmagrījīrakadhanyākaśarkarāścāropya maṅgalagītavādyavandighoṣeṣu yajñakuṇḍasamīpasthakumbhacatuṣṭayajalena svasvavedoktābhiṣecanikamantrairyajamānaṃ snāpayeyuḥ . tato yajamānaḥ śuklamālyāmbaradharo dhṛtasarvālaṅkāraḥ kuśahastaḥ puṣpāñjalimādāya kāmadhenuṃ pradakṣiṇīkṛtya yā lakṣmīrityādi devagaṇā vadantītyantaṃ paṭhitvā kāmadhenuṃ puṣpāñjalinā sampūjya gurave dadyāt . tadyathā, oṃ adyāmukasagotrāyāmukavedāmukaśākhādhyāyine amukaśarmaṇe tubhyaṃ matsyapurāṇoktahiraṇyakāmadhenumahādānaphalaprāptikāmo'haṃ etāṃ kṛṣṇājinanyastaguḍaprasthāropitāṃ utkṛṣṭaratnasauvarṇacandratilakapaṭṭakakuṇḍalayugalaghaṇṭāraupyakhurasphāṭikākṣamālācāmarālaṃkṛtāṃ kauṣeyavastrayugācchāditāṃ pūrṇakumbhāṣṭakanānāphalāṣṭādaśadhānyaphalasahitekṣudaṇḍāṣṭakakāṃsyapātrāsanatāmradohanadīpachatrapādukāyugasarvarasaharidrānānāvidhakusumaphalajīrakadhanyākaśarkarāyutāṃ pañcavarṇavitānakasahitāṃ savāsasāṃ hiraṇyakāmadhenuṃ dade . guruḥ svastītyuktvā sāvitrīṃ paṭhitvā hiraṇyakāmadhenuriyaṃ viṣṇudaivateti uktvā yathāśākhaṃ kāmastutiṃ paṭhet . tato gurvṛtvigbhyo dakṣiṇāndadyāt . oṃ adya kṛtaitaddānadakṣiṇāmimāṃ utpattiyogyāṃ bhūmimetāni ca ratnāni dade . svastīti brāhmaṇā brūyuḥ . gurustu svastyanantaraṃ dhenupucchaṃ gṛhṇīyāt . tato yajamānastulāpuruṣavajjāpakemyo dakṣiṇāṃ dattvā dīnānāthādīṃstarpayitvā brāhmaṇavācanañca kṛtvā tvarayā gurave kāmadhenuṃ pratipādayet . palatrayādūrdhvaṃ yathāśakti svalpamahādānadāne tu gurureva svagṛhyoktavidhinā sarvaṃ brahmāṇḍavat kuryāt .. iti hiraṇyakāmadhenumahādānaṃ samāptam . iti dānasāgaraḥ ..
kāmadhvaṃsī, [n] puṃ, (kāmaṃ kandarpaṃ dhvaṃsayatīti . kāma + dhvans + ṇic + ṇiniḥ .) śivaḥ . iti halāyudhaḥ ..
kāmanaḥ, tri, (kāmayati iti . kam + ṇiṅ + yuc .) kāmukaḥ . ityamaraḥ . 2 . 1 . 24 ..
kāmanā, strī, (kama + anudāttādeśceti ṇiṅntāt bhāve yuc ṭāp ca .) icchā . iti halāyudhaḥ ..
kāmandhamī, [n] puṃ, (kāmaṃ yatheṣṭaṃ dhamati . kāma + dhmā + ṇiniḥ . bāhulakāt dhamādeśaḥ . nipātanāt mumi sādhuḥ .) kāṃsyakāraḥ . iti jaṭādharaḥ ..
kāmapatnī, strī, (kāmasya patnī .) ratiḥ . iti śabdaratnāvalī ..
kāmapālaḥ, puṃ, (kāmān pālayati . kāma + pāla + aṇ .) baladevaḥ . ityamaraḥ . 1 . 1 . 24 ..
kāmapradaḥ, puṃ, (kāmaṃ kāmajaratibhedaṃ pradadāti . kāma + pra + dā + kaḥ .) ratibandhaviśeṣaḥ . yathā --
dvau pādau skandhasaṃlagnau kṣiptbā liṅgaṃ bhage tathā .
kāmayet kāmukaḥ prītyā bandhaḥ kāmaprado hi saḥ .. iti smaradīpikā .. (kāmānāṃ sarveṣāṃ puruṣārthāṇāṃ pradaḥ . viṣṇuḥ . yathā mahābhārate . 13 . 149 . 45 .
kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ..)
kāmaphalaḥ, puṃ, (kāmaṃ yatheṣṭaṃ phalamasya .) mahārājāmravṛkṣaḥ . iti dājanirghaṇṭaḥ ..
kāmam, vya (kamerṇijantāt amu .) akāmānumatiḥ . ityamaraḥ . 3 . 4 . 13 .. (yathā, śākuntale 5 aṅke
mahābhāgaḥ kāmaṃ narapatirabhinnasthitirasau na kaścidvarṇānāmapathamapakṛṣṭo'pi bhajate ..) anumatiḥ . prakāmam . asūyā . anugamanam . iti medinīkarahemacandrau ..
kāmamahaḥ, puṃ, (kāmasya mahaḥ utsavo yatra .) caitrī pūrṇimā . iti trikāṇḍaśeṣaḥ ..
kāmayitā, [ṛ] tri, (kāmayate . kam + ṇic + tṛc .) kāmukaḥ . ityamaraḥ . 3 . 1 . 24 ..
kāmarūpaḥ, puṃ, (mūlaprakṛtirbhagavatī kāmarūpiṇī satī yatra deśe virājamānā sa deśastannāmnā eva ucyate .) svanāmakhyātadeśaḥ . tatparyāyaḥ . prāgjyotiṣaḥ 2 . iti trikāṇḍaśeṣaḥ .. tatra kāmagirau yonipīṭhe kāmākhyā devī vartate . yathā .
yonipīṭhaṃ kāmagirau kāmākhyā tatra devatā .
sarvatra viralā cāhaṃ kāmarūpe gṛhe gṛhe .. iti tantracūḍāmaṇau pīṭhamālā .. (ayaṃ hi gaṇeśagiriśikharastho deśaḥ . yaduktaṃ tantre .
kāleśvaraṃ śvetagiriṃ traipuraṃ nīlaparvatam .
kāmarūpābhidho deśo gaṇeśagirimūrdhvani .. kāleśvaraṃ śvetagiriṃ traipuraṃ nīlaparvataṃ yāvat .. ayaṃ khalu vaṅgadeśasya īśānabhāge āsāmapradeśasya paścimabhāge vartate ..)
kāmarūpaḥ, tri, (kāmaṃ kāmyaṃ manoharaṃ rūpaṃ yasya .) manojñarūpaḥ . svecchārūpaḥ . (yathā mahābhārate . 1 . suparṇastutau 23 . 6 .
kāmarūpaḥ kāmagarbhaḥ kāmabīryo vihaṅgamaḥ ..) tathā ca . meghadūte 6 .
jātaṃ vaṃśe bhūvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ ..
kāmarūpiṇī, strī, (kāmaṃ manojñaṃ rūpaṃ astyasyāḥ . kāmarūpa + ini + ṅīp .) aśvagandhāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kāmarūpī, [n] puṃ, (kāmaṃ kamanīyaṃ rupamasyāstīti . kāmarūpa + iniḥ .) vidyādharaḥ . iti trikāṇḍaśeṣaḥ .. jāhakajantuḥ . iti rājanirghaṇṭaḥ .. (kāmena svecchayā rūpaṃ dhāryatvenāstyasya iniḥ .) manojñarūpiṇi svecchārūpiṇi ca tri . yathā --
sarvamāśu vicetavyaṃ haribhiḥ kāmarūpibhiḥ .. iti rāmāyaṇam ..
kāmarekhā, strī, (kāmānāṃ kāmavyāpārāṇāṃ rekhā cihnaṃ lakṣaṇaṃ rājirvā yatra .) veśyā . iti śabdamālā ..
kāmalaḥ, puṃ, strī, (kama + ṇic + kalac .) rogaviśeṣaḥ . kāṃola kāmalā iti ca prasiddhiḥ . iti medinī .. tasya nidānasamprāptī yathā --
pāṇḍurogī ca yo'tyarthaṃ pittalāni niṣevate .
tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate .. tasya lakṣaṇam .
hāridranetraḥ subhṛśaṃ hāridratvaṅnakhānanaḥ .
raktapītaśakṛnmūtro bhekavarṇo hatendriyaḥ ..
dāhāvipākadaurbalyasadanārucikarṣitaḥ .
kāmalā bahupittaiṣā koṣṭhaśākhāśrayā matā .
kālāntarāt kharībhūtā kṛcchrā syātkumbhakāmalā .. tasyāriṣṭalakṣaṇam .
kṛṣṇapītaśakṛnmūtro mṛśaṃ śūvaśca mānavaḥ .
saraktākṣimukhacchardiviṇmūtro yaśca tāmyati ..
dāhārucitṛḍānāhatandrāmohasamanvitaḥ .
naśyati śvāsakāsārto viḍbhedī kumbhakāmalī .. iti mādhavakaraḥ ..
kāmalaḥ, puṃ, (kāmayate abhīṣṭamasmin . kama + adhikaraṇe + kalac .) vasantakālaḥ . marubhūmiḥ . (kāmaṃ lāti gṛhṇātīti . kāma + lā + kaḥ .) kāmuke tri iti medinī ..
kāmalatā, strī, (kāmasya lateva .) śiśnaḥ . iti hebhacandraḥ ..
kāmalā, strī, puṃ, (kāmala + ṭāp .) khanāmakhyātarogaḥ . atha pāṇḍurogabhedasya kāmalāyā nidānapūrbikāṃ saṃprāptimāha .
pāṇḍurogī tu yo'tyarthaṃ pittalāni niṣevate .
tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate .. pittaṃ kartṛ . dagdhvā saṃdūṣya . rogāya kāmalārūpāya . pāṇḍurogiṇa evātiśayitapittalasevayā kāmalā bhavati . nāyaṃ niyamaḥ . kintu kāmalā svatantrāpi bhavati . yathā rājayakṣmā kāsādupekṣitādbhavati . nāyaṃ niyamaḥ . kintu rājayakṣmā svatantrāpi bhavati . tadvadeṣāpi .. * .. kāmalāyā lakṣaṇamāha .
hāridranetraḥ subhṛśaṃ hāridratvaṅnakhānanaḥ .
pītaraktaśakṛnmūtro bhekavarṇo hatendriyaḥ ..
dāhāvipākadaurbalyasadanārucikarṣitaḥ .. hāridraṃ haridrāvarṇam . pītaraktaśakṛnmutraḥ . pīte rakte vā śakṛnmūtre yasya saḥ . bhekavarṇaḥ vṛhadbhekavarṇaḥ . tasyā bhedāvāha . kāmalā bahupittaiṣā koṣṭhaśākhāśrayā matā . eṣā koṣṭhāśrayā aparā śākhāśrayā . tatra koṣṭhakāmalāmāha . kālāntarāt kharīmūtā kṛcchrā syāt kumbhakāmalā . kālāntarāt kharībhūtā atirūkṣīkṛtasarvadhātuḥ . kumbhakāmalā koṣṭhakāmaletyarthaḥ . sā kṛcchrā kaṣṭasādhyā .. * .. kumbhakāmalino'riṣṭalakṣaṇamāha ..
chardyarocakahṛllāsajvaraklamanipīḍitaḥ .
naśyati śvāsakāsārto viḍbhedī kumbhakāmalī .. ubhayorapi kāmalayorariṣṭalakṣaṇamāha .
kṛṣṇapītaśakṛnmūtro bhṛśaṃ śūnaśca mānavaḥ .
saraktākṣimusvacchardivinmūtro yaśca tāmyati ..
dāhārucitṛḍānāhatandrāmohasamanvitaḥ .
naṣṭāgnisaṃjñaḥ kṣipraṃ hi kāmalāvān vipadyate .. * .. atha kāmalācikitsā .
triphalāyā guḍūcyā vā dārvyā nimbasya vā rasaḥ .
prātarmākṣikasaṃyuktaḥ śītalaḥ kāmalāpahaḥ ..
añjane kāmalārtānāṃ droṇīpuṣpīrasī hitaḥ .
guḍūcīpatrakalkaṃ vā pibettakreṇa kāmalī ..
dhātrīloharajovyoṣaniśākṣaudrājyaśarkarāḥ .
līḍhā nivārayantyāśu kāmalāmuddhatāmapi ..
kumbhākhyakāmalāyāntu hitaḥ kāmaliko vidhiḥ .
gomūtreṇa pibet kumbhakāmalāyāṃ śilājatu ..
dagdhvākṣakāṣṭhairmalamāyasantu gomūtranirvāpitamaṣṭavārān .
vicūrṇalīḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti .. iti bhāvaprakāśaḥ .. * ..
marīcatilapuṣpābhyāmañjanaṃ kāmalāpaham .. iti gāruḍe 187 adhyāyaḥ ..
taṇḍulīyakagokṣuramūlaṃ pītaṃ payo'nvitam .
kāmalādiharaṃ proktaṃ mukharogaharaṃ tathā .. iti tatraiva 188 adhyāyaḥ ..
kāmavatī, strī, (kāmaḥ kamaṇīyatā astyasyāḥ . kāma + matup . masya vaḥ . ṅīp ca .) dāruharidrā . iti rājanirghaṇṭaḥ . (kāmaḥ kandarpabhāvaḥ astya syāḥ . maithunānurāgayuktā strī . yathā mahābhārate 1 . śāntanūpākhyāne 97 . 5 .
tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhirvigarhitaḥ ..)
kāmavallabhaḥ, puṃ, (kāmaḥ kamanīyaḥ spṛhaṇīya ityarthaḥ ata eva vallabhaḥ priyaḥ . yadvā kāmasya kandarpasya ballabhaḥ . kandarpapriyavasantakālodbhavatvāt tathātvam .) āmraḥ . iti rājanirghaṇṭaḥ ..
kāmavallabhā, strī, (kāmasya kandarpasya vallabhā priyā . kāmoddīpakatvāt tathātvam .) jyotsnā . iti rājanirghaṇṭaḥ ..
kāmavṛddhiḥ, puṃ, (kāmasya vṛddhiryasmāt .) kṣupaviśeṣaḥ . kāmava iti karṇāṭake prasiddhaḥ . tatparyāyaḥ . smaravṛddhisaṃjñaḥ 2 manojavṛddhiḥ 3 madanāyuṣaḥ 4 kandarpajīvaḥ 5 jitendriyāhvaḥ 6 kāmaikajīvaḥ 7 jīvasaṃjñaḥ 8 . asya vījaguṇāḥ . madhuratvam . balavardhanatvam . kāmavṛddhirucikāritvam . bahulendriyavṛddhidatvañca . iti rājanirghaṇṭaḥ ..
kāmavṛntā, strī, (kāmaṃ kamanīyaṃ vṛntaṃ yasyāḥ .) pāṭalāvṛkṣaḥ . iti śabdamālā ..
kāmavṛkṣaḥ, puṃ, (kāmaṃ yathecchaṃ vījādyanapekṣatayā utpanno vṛkṣaḥ .) vandākaḥ . iti rājanirghaṇṭaḥ ..
kāmaśaraḥ, puṃ, (kāmasya kandarpasya śara iva kāmoddīpakatvāt .) āmraḥ . iti rājanirghaṇṭaḥ ..
kāmasakhaḥ, puṃ, (kāmasya sakhā . rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) vasantakālaḥ . iti rājanirghaṇṭaḥ ..
kāmasutaḥ, puṃ, (kāmasya sutaḥ .) aniruddhaḥ . iti hemacandraḥ ..
kāmākhyā, strī, (kāmayate bhaktānāṃ kāmaṃ pūrayati yadvā bhaktaiḥ sādhakaiḥ kāmyate'sau iti kāmā . kāmā ākhyā yasyāḥ .) devīviśeṣaḥ . tannāmakāraṇaṃ yathā . śrībhagavānuvāca . kāmārthamāgatā yasmānmayā sārdhaṃ mahāgirau . kāmākhyā procyate devī nīlakūṭhe rahogatā .. kāmadā kāminī kāmā kāntā kāmāṅgadāyinī . kāmāṅganāśinī yasmāt kāmākhyā tena cocyate .. * .. tatpīṭhakāraṇaṃ yathā --
atha kāle bahutidye vyatīte prāṇisarjane .
agṛhṇāṃ dakṣatanayāṃ bhāryārthe'haṃ badhūvarām ..
sā me'bhūt preyasī bhāryā pradāya samayaṃ pituḥ .
aniṣṭakārī tvañcet syāḥ prāṇāṃstyakṣye tadā tvaham ..
tato yajñe samastantu sa ca vavre carācaram .
na māṃ nāpi satīṃ vavre tadaniṣṭānmṛtā tu sā ..
tato mohasamāpannastāmādāya mṛtāmaham .
prāptaḥ pīṭhavaraṃ tantu bhramamāṇa itastataḥ ..
tasyāstvaṅgāni paryāyāt patitāni yato yataḥ .
tattat puṇyatamaṃ jātaṃ yoganidrāprabhāvataḥ ..
tasmiṃstu kubjikāpīṭhe satyāstadyonimaṇḍalam .
patitaṃ tatra sā devī mahāmāyā vyalīyata ..
līnāyāṃ yoganidrāyāṃ mayi parvatarūpiṇi .
sa nīlavarṇaḥ śailo'bhūt patite yonimaṇḍale ..
sa tu śailo mahātuṅgaḥ pātālatalamāviśat .
tasyā ākramaṇādvāḍhaṃ tatastaṃ druhiṇo'bhyayāt ..
sa tu pūrbaṃ brahmaśaktiśilāṃ dhartuṃ catumukhaḥ .
śailarūpo'bhavattena śailarūpeṇa māmadhāt ..
brahmā parvatarūpeṇa mayi parvatarūpiṇi .
saṃsakto'dho'gamadgāḍhamākrānto māyayā vidheḥ ..
tato varāhaḥ saṃsakto mayi māṃ sa tu mādhavaḥ .
śailarūpaḥ śailarūpaṃ dhartuṃ samupacakrame ..
so'pyadho'yānmayā sārdhaṃ tadā parvatarūpiṇā .
ākramya devīṃ pṛthivīṃ sthito bhuvi nikhātakaḥ ..
śataṃ śataṃ yojanānāṃ tuṅgamāsīdgiritrayam .
tadākrāntaṃ mahādevyā sarvameva hyadhogatam ..
krośamātre sthitaṃ tuṅgaṃ śeṣaṃ tattritayasya tu .
ekā samastajagatāṃ prakṛtiḥ sā yatastataḥ ..
brahmaviṣṇuśivairdevairdhṛtā sā jagatāṃ prasūḥ .
tatra pūrbo brahmaśailaḥ śveta ityucyate budhaiḥ ..
madrūpadhārī śailastu nīla ityucyate tathā .
sa tu madhyagataḥ śailastrikoṇodūkhalākṛtiḥ ..
vibhrājamānaḥ satataṃ madhye brahmavarāhayoḥ .
varāhaḥ śailarūpo yaḥ sa citra iti kathyate ..
sa sarveṣāṃ sthitaḥ paścāt dīrghaḥ sarvebhya eva tu .
aiśānyāṃ yo'bhavat kūrmaḥ śailarūpo mahādyutiḥ ..
maṇikarṇaḥ sa nāmnā tu khyāto devaughasevitaḥ .
yo'nantarūpaḥ śailastu vāyavyāṃ samavasthitaḥ ..
maṇiparvatasaṃjño'sau parvato mādhavapriyaḥ .
mahāmāyāgiriryasta nairṛtyāṃ samavasthitaḥ ..
sa gandhamādano nāmnā sarvadā śaṅkarapriyaḥ .
varāhapṛṣṭhabhavane yatra cchinnau mahāsurau ..
hariṇā tatra saṃjātaḥ puṇḍunātha iti smṛtaḥ .
brahmaśaktiśilāyāstu pūrbabhāge tu madhyataḥ ..
yastu parvatarūpo'haṃ sa tu bhasmācalāhvayaḥ .
evaṃ puṇyatame pīṭhe kubjikāpīṭhasaṃjñake ..
nīlakūṭe mayā sārdhaṃ devī rahasi saṃsthitā .
satyāstu patitaṃ tatra viśīrṇaṃ yonimaṇḍalam ..
śilātvamagamat śaile kāmākhyā tatra saṃsthitā .
saṃspṛśya tāṃ śilāṃ martyo hyamartyatvamavāpnuyāt ..
amartyo brahmasadanaṃ tatstho mokṣamavāpnuyāt .
tasyāḥ śilāyā māhātmyaṃ yatra kāmeśvarī sthitā ..
adbhūtaṃ yasya guhye tu lohaṃ masma bhavedgatam .
sā cāpi pratyahaṃ tatra pañcamūrtidharā bhavet ..
mohārthaṃ sarvalokānāṃ mamāpi prītaye śivā .
ahaṃ pañcamukhenāśu pañcabhāge vyavasthitaḥ ..
īśānaḥ pūrbabhāgasthaḥ kāmeśvaryāḥ pradhānataḥ .
aiśānyāṃ tai tatpuruṣo hyaghorastasya sannidhau ..
sadyojāto'tha vāyavyāṃ vāmadevastu saṅgataḥ .
devyāścāpi naraśreṣṭha pañcarūpāṇi bhairava ! ..
śṛṇu vetāla ! guhyāni devairapi sadaiva hi .
kāmākhyā tripurā caiva tathā kāmeśvarī śivā ..
sāradātha mahotsāhā kāmarūpaguṇairyutā .
mayi liṅgatvamāpanne śilāyāṃ yonimaṇḍale ..
sarve śilātvamagaman śailarūpāśca nirjarāḥ .
yathāhaṃ nijarūpeṇa reme vai saha kāmayā ..
śilārūpapraticchannāstadā sarvāstu devatāḥ .
śilārūpapraticchannāḥ śaile śaile vyavasthitāḥ ..
ramante ca svarūpeṇa nityaṃ rahasi saṅgatāḥ .
brahmāviṣṇurahañcātra dikpālāḥ sarva eva te ..
anye'pyatra sthitā devāḥ sānukūlāḥ sadā mayi .
upāsituṃ tadā devīṃ kāmākhyāṃ kāmarūpiṇīm ..
nīlaśailasvikoṇastu madhye nimnaḥ sadāśivaḥ .
tanmadhye maṇḍalaṃ cāru ṣaṣṭiśaktisamanvitam ..
guhā manobhavā tatra manobhavavinirmitā .
yonistasyāṃ śilāyāntu śilārūpā manoharā ..
vitastimātravistīrṇā ekaviṃśāṅgulāyatā .
kramasūkṣmavinirmāṇabhasmaśailānugāminī ..
sindūrakuṅkumāraktā sarvakāmapradāyinī .
tasyāṃ yonau pañcarūpā nityaṃ tiṣṭhati kāminī ..
mahāmāyā jagaddhātrī mūlabhūtā sanātanī .
tatrāṣṭau yoginīrnityaṃ mūlabhūtāḥ sanātanīḥ ..
pūrboktāḥ śailaputtrādyāḥ sthitā devyāḥ samantataḥ .
tāsāntupīṭhanāmāni śṛṇu caikatra bhairava ! ..
guptakāmā ca śrīkāmā tathā ca vindhyavāsinī .
kaṭīśvarī dhanasthā tu pādadurgā tathāparā ..
dīrgheśvarī kramādeva prakaṭā bhuvaneśvarī .
svayoginyaḥ pīṭhanāmnā khyātā aṣṭau ca devatāḥ ..
sarvatīrthāni caikatra jalarūpāṇi bhairava ! .
sthitāni nāmnā saubhāgyā vareṇyā prāṇipuṇyadā ..
viṣṇustu tīre tasyāḥ sa nāmnā kamala ityuta .
kāmukāyāstu vaṭukaḥ kāmākhyābhyarṇasaṃsthitaḥ ..
lakṣmīḥ sarasvatī devyau devyā aṅge vyavasthite .
lalitākhyā'bhavallakṣmīrmātaṅgī tu sarasvatī ..
gaṇādhyakṣaḥ pūrbabhāṃge tasya śailasya saṃsthitaḥ .
siddhaḥ sa nāmnā vikhyāto dvāri devyāḥ priyaḥ sutaḥ ..
kalpavṛkṣaḥ kalpavallī tintiḍī cāparājitā .
bhūtāstasminmahāśaile sthite devyā dhṛtapriye ..
varāhaḥ pāṇḍanāthākhyaḥ sthitastatra hariryataḥ .
jaghane śirasī kṛtvā jaghāna madhukaiṭabhau ..
tasyāsanne brahmakuṇḍaṃ brahmaṇā nirmitaṃ purā .
īśānākhyaṃ śiroratnaṃ tat siddheśvarasaṃjñakam ..
śilārūpaṃ siddhakuṇḍaṃ madhyasthaṃ viddhi bhairava ! .
tasyāsanna gayākṣetraṃ kṣetraṃ vārāṇasī tathā ..
yonimaṇḍalasaṅkāśaṃ kuṇḍaṃ bhūtvā vyavasthitam .
tatraivāmṛtakuṇḍantu sudhāsaṃghaprapūritam ..
mama priyārthamindreṇa sthāpitaṃ saha nirjaraiḥ .
vāmadevāhvayaṃ śīrṣaṃ śrīkāmeśvarasaṃjñakam ..
kāmakuṇḍaṃ mahāpuṇyaṃ tasyāsanne vyavasthitam .
kedārasaṃjñakaṃ kṣetraṃ madhyasthaṃ siddhakāmayoḥ ..
dīrghaṃ caturdaśavyāmaṃ chāyācchatrāhvayaṃ tu tat .
tasyāsanne śailaputtrī guptakāmāhvayā tu sā ..
guptakuṇḍasya madhyasthā kāmeśagrābṇi saṅgatā .
kāmeśvaraśilāsaktā kāmākhyāsaṃjñitā sadā ..
pūrbabhāgena saṃsaktā yonestu parabhāgataḥ .
kāmakāmākhyayormadhye kālarātrirvyavasthitā ..
pīṭhe dīrgheśvarī nāmnā sīmābhāge pracaṇḍikā .
kāmākhyā prastaraprānte kuṣmāṇḍī nāma yoginī ..
pīṭhe koṭīśvarī nāmnā yonirūpeṇa saṃsthitā .
yaccāghorāhvayaṃ śīrṣaṃ tat kāmāyāstu dakṣiṇe ..
pīṭhe bhairavanāmā tu gīyate paramārthibhiḥ .
cāmuṇḍābhairavī nāmnā bhairavāsannasaṃsthitā ..
nāyikā kāmadā bhakte caṇḍamuṇḍavināśinī .
kāmābhairavayormadhye svayaṃ devī surāpagā ..
hitāya sarvajagatāṃ devyāstu prītaye sthitā .
sadyojātāhvayaṃ śīrṣaṃ pīṭhe tvāmrātakeśvaram ..
bhairavākhye gahvare tu sthitaṃ devarṣisevitam .
viddhi tatraiva durgākhyāṃ nāyikāṃ yogarūpiṇīm ..
siddhakāmeśvarī nāmnā khyātā deveṣu nityaśaḥ .
ajīrṇapatraḥ succhāyo vṛkṣastatra tu saṃsthitaḥ ..
āmrātakaḥ kalpavṛkṣaḥ kalpavallīsamanvitaḥ .
pīṭhe tu siddhagaṅgākhyā svayaṃ gaṅgā samutthitā ..
āmrātakasya nikaṭe mama prītivivṛddhaye .
puṣkarākhyantu tat kṣetraṃ pīṭhe tvāmrātakāhvayam ..
aiśānyāṃ tatpurūṣākhyaṃ mama śīrṣaṃ vyavasthitam .
bhuvaneśvaranāmnā tu pīṭhe khyātañca bhairava ! ..
gahvaraṃ bhuvaneśasya bhuvanānandasaṃjñakam .
tasyāsanne tu surabhiḥ śilārūpeṇa saṃsthitā ..
kāmadhenuriti khyātā pīṭhe kāmapradāyinī .
yo'sau sarabhamūrtirme madhyakhaṇḍaḥ pracaṇḍakaḥ ..
mahābhairavanāmābhūt koṭiliṅgāhvayastu saḥ .
mūrtibhiḥ pañcabhiḥ pañcabhāgeṣu samamāsthitaḥ ..
ahaṃ paścādatiprītyā bhairavākhyaḥ sthito'dhare .
mahāgaurī tu yā devī yoginī siddharūpiṇī ..
sā brahmaparvate cāste śilārūpeṇa cordhvataḥ .
atīvarūpasampannā nāmnā sā bhuvaneśvarī ..
yatra brahmā tu saṃsakto mayi parvatarūpiṇi .
kalpavallī tu tatrāste nāmnā sā tvaparājitā ..
kāmadhenoradūrasthā pūrbabhāge maheśvarī .
śrīkāmākhyā yonirūpā caṇḍikā sā tuyoginī ..
āgneyyāṃ viddhi tāṃ saṃsthāṃ sarvakāmapradāṃ śubhām .
yoginī caṇḍaghaṇṭākhyā pīṭhe'bhūt vindhyavāsinī ..
yoginī skandamātā tatpīṭhe'bhūdvanavāsinī .
kātyāyanī pīṭhanāmnā pādadurgeti gadyate ..
nairṛtyāṃ nīlaśailasya prānte sā saṃsthitā śivā .
yo'sau nandī mama tanuḥ sa tu pāṣāṇarūpadhṛk ..
saṃsthitaḥ paścimadvāri hanūmān pīṭhanāmataḥ .. * .. śrīaurva uvāca .
iti tasya vacaḥ śrutvā śambhoramitatejasaḥ .
bhairavastaṃ tu papraccha vetālo'pi samutsukaḥ .. śrīvetālabhairavāvūcatuḥ .
śrutaḥ pīṭhakramastāta devyāḥ pūjākramantataḥ .
śrotumicchāmi mūrtīnāṃ pañcānāmapi śaṅkara ! ..
rūpāṇi pañcamūrtīnāṃ mantrāṇi ca samantataḥ .
tathā yantrāṇi tantrāṇi vada nau vṛṣabhadhvaja ! .. īśvara uvāca . śṛṇu vakṣyāmi vetāla mantraṃ tantraṃ pṛthak pṛthak . kāmākhyāpañcamūrtīnāṃ rūpaṃ kalpañca bhairava ! .. kāmasthaṃ kāmamadhyasthaṃ kāmadevapuṭīkṛtam . kāmena kamayet kāmī kāmaṃ kāme niyojayet .. jyeṣṭhantu vyañjanaṃ brahma na paraḥ śānta ucyate . prathamaṃ kramataḥ kuryāt tatsaṃsaktaṃ sudhāmayam .. prajāpatistathā śakravījasaṃsthādisaṃyutam . candrārdhasahitaṃ vījaṃ kāmākhyāyāḥ pracakṣate .. idaṃ dharmapradaṃ kāmamokṣārthānāṃ pradāyakam . idaṃ rahasyaṃ paramamanyatra tu sudurlabham .. śrotreṇedaṃ yaḥ śṛṇuyādguruvaktrānnarottamaḥ . sa kāmānakhilān prāpya śivaloke mahīyate .. * ..
śrutisakalitasāraṃ devakaṇṭhaudhahāraṃ sakalakaluṣahāri śrīdharāmartyakāri .
sunayaśubhayaśobhiryojayedyattu gobhistadiha śivasamastaṃ vighnadharmāṅgitāstam ..
nayanakalitakāri dhyānināṃ dattapāri praṇayasunayasaṃsthaṃ devasatyādikastham .
paramapadaviśīrṇaṃ śuddhadaurbhāgyajīrṇaṃ śṛṇu śivapadarūpaṃ kāmadevyāḥ svarūpam ..
śravaṇagamanamātrānmārgitaṃ yasya nāma prabhavati bahubhūtyai nītimārgaikadhāma .
suragaṇagaṇasaṃdhā kuṇḍalī yasya śaktistadiha paramarūpaṃ cintanīyaṃ kṛtīśaiḥ ..
raviśaśiyutakarṇā kuṅkumāpītavarṇā maṇikanakavicitrā lolakarṇā trinetrā .
abhayavaradahastā sākṣasūtrapraśastā praṇatasuravareśā siddhakāmeśvarī sā ..
aruṇakamalasaṃsthā raktapadmāsanasthā navataruṇaśarīrā muktakeśī suhārā .
śavahṛdi pṛthutuṅgastanyayugmā manojñā śiśuravisamavastrā siddhakāmeśvarī sā ..
vipulavibhavadātrī smeravaktrā sukeśī dalitakarakadantā sāsicandrāvanamrā .
manasijadṛśadisthā yonimudrāṃ laṣantī pavanacalanaśaktā saṃśrutasthānabhāgā ..
cintyā caivaṃ vidyudagniprakāśā dharmārthādyaiḥ sādhitā vāñchitārthaiḥ .
kalpaṃ tantraṃ śṛṇvidaṃ samyagarthaṃ vetālatvaṃ bhairavatvaṃ pratiṣṭham ..
tasminnādyaṃ maṇḍalaṃ viddhi paścāt kāryaṃ tadvai candanaiḥ puṣpagandhaiḥ .
tatparyāyo lekhane pūrbamukto devītantre so'tra pūrbaṃ vidheyaḥ .. iti śrīkālikāpurāṇe 61 adhyāyaḥ ..
kāmāgnisandīpanamodakaṃ, klī, (sandīpyate aneneti sandīpanam . kāmāgnīnāṃ sandīpanamuddīpakam . kāmāgnisandīpanañca tat modakañceti .) auṣadhaviśeṣaḥ . yathā --
karṣo raso gandhakamabhrakañca dvikṣāracitre lavaṇāni pañca .
śaṭī yamānīdvayakīṭahāri tālīśapatrāṇyaparaṃ dvikarṣam ..
jīraṃ caturjātalavaṅgajātīphalañca karṣatrayamevamanyat .
savṛddhadāraṃ kaṭukatrayañca tathā catuḥkarṣamitaṃ nibodha ..
dhanyākayaṣṭhīmadhukaṃ kaśerukarṣāḥ pṛthak pañca varī vidārī .
varebhakaṇebhabalātmaguptāvījaṃ tathā gokṣuravījayuktam ..
savījapatrendrarajaḥsamānaṃsamāsitā kṣaudraghṛtañca tulyam .
karṣaikamindorathamodakaṃ tat kāmāgnisandīpanametaduktam .. * ..
vṛṣyaṃ tataḥ parataraṃ satataṃ na dṛṣṭamenaṃ niṣevya manujaḥ pramadāsahasram .
gacchanna liṅgaśithilatvamavāpnuyācca nāgādhipaṃ vijayate balataḥ pramattaḥ ..
kāntyā hutāśanamapi svarato mayūrān vāhaṃ yavena nayanena mahāvihaṅgam .
bātānaśītimathapittagadaṃ samagraṃ śleṣmotthaviṃśatirujaḥ paramagnimāndyam ..
durnāmakāmalabhagandarapāṇḍurogamehātisārakṛmihṛdgrahaṇīpradoṣān .
kāsajvaraśvasanapīnasapārśvaśūlaśūlāmlapittasahitāṃścirajān samastān ..
hatvā gadānapi ca tat punarapatyakāri sarvartupathyamatha sarvasukhapradāyi .
vṛṣyaṃ balīpalitahāri rasāyanaṃ syāt śrīmūladevakathitaṃ paramaṃ praśastam .. iti bhaiṣajyaratnāvalī ..
kāmāṅkuśaḥ, puṃ, (kāme kāmoddīpane aṅkuśa iva . nakhāghātena kāmoddīpanādasya tathātvam .) nakhaḥ . iti trikāṇḍaśeṣaḥ .. (kāmasya aṅkuśa iva .) śiśnaḥ . iti jaṭādharaḥ ..
kāmāṅgaḥ, puṃ, (kāmaṃ kāmoddīpakaṃ aṅgaṃ mukulaṃ yasya .) āmravṛkṣaḥ . iti jaṭādharaḥ ..
kāmāturaḥ, tri, (kāmena āturaḥ .) kāmārtaḥ . yathā . arthīlāghavamucchrito nipatanaṃ kāmāturo lāñcha nam .. iti navaratnamadhye dhanvantariḥ ..
kāmāndhaḥ, puṃ, (kāmena andhayati nijadhvanijanitamanmathoddopanena hatajñānaṃ karotīti . kāma + andha + ṇic + ac .) kokilaḥ . iti rājanirghaṇṭaḥ .. (kāmena andhaḥ . smarāndhaḥ . kāmavegena kartavyatājñānaśūnyaḥ ..)
kāmāndhā, strī, (kāmaṃ yatheṣṭaṃ andhayati . andha + ṇic + ac + ṭāp .) kastūrī . iti rājanirghaṇṭaḥ . (smareṇa andhā . kartavyajñānaśūnyā . pragalmānāyikāviśeṣaḥ . yathā, sāhityadarpaṇe 3 . 70 .
lmarāndhā gāḍhatāruṇyā samastaratakovidā .
bhāvonnatā daravrīḍā pragalmākrāntanāyakā .. asyā udāharaṇaṃ yathā tatraiva .
dhanyāsi yā kathayasi priyasaṅgame'pi viśrabdhacāṭukaśatāni ratāntareṣu .
nībīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiñcidapi smarāmi ..)
kāmāyuḥ [s] puṃ, (kāmaṃ yatheṣṭaṃ āyuryasya .) garuḍaḥ . iti trikāṇḍaśeṣaḥ ..
kāmāyudhaḥ, puṃ, (kāmasya āyudhamiva mukule ākāro'sti asya . arśa āditvāt ac .) mahārājacūtaḥ . āmraḥ . iti rājanirghaṇṭaḥ .. kāmadevāstre klī ..
kāmāraṇyaṃ klī, (kāmaṃ manoharaṃ araṇyam .) manojñavanam . iti śabdamālā .. (kāmasya araṇyamiti vigrahe kandarpavanam ..)
kāmāriḥ, puṃ, (kāmasya ariḥ .) viṭamākṣikadhātuḥ . iti hemacandraḥ .. mahādevaḥ kandarṣanāśakatvāt ..
kāmārtaḥ, tri, (kāmena ṛtaḥ .) kāmapīḍitaḥ . kāmāturaḥ . yathā, meghadūte 5 .
kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu ..
kāmāluḥ, puṃ, (kāmaṃ yatheṣṭaṃ alati puṣpavikāśena paryāpnotīti . ala paryāptau + uṇ .) raktakāñcanavṛkṣaḥ . iti śabdacandrikā ..
kāmāvasāyitā, strī, (kāmena svecchayā avasāyayati sarvāni avidyābāsanājālāni . kāma + ava + so + ṇic ṇini tato bhāvārthe tal .) kāmān svecchayā avasāyayituṃ śīlamasya kāmāvasāyī tasya bhāvaḥ . iti sārasundarī .. śivasyāṇimādyaṣṭadhaiśvaryāntargataiśvaryaviśeṣaḥ . ityamaraḥ śabdaratnāvalī ca .. sā tu satyasaṅkalpatā .. (aṣṭaiśvaryāṇi yathā,
aṇimā laghimā vyāptiḥ prākāmyaṃ garimā tathā .
īśitvañca vaśitvañca tathā kāmāvasāyitā ..)
kāmāvasāyitvaṃ, klī (kāmāvasāyino bhāvaḥ . tvapratyayaḥ .) kāmavasāyitā . iti hemacandraḥ ..
kāmiḥ, puṃ, (kāmayate iti . kam + ṇic + iṇ .) kāmukaḥ . ratyāṃ strī . iti medinī ..
kāmikaḥ, puṃ, (kāmaḥ astyasya ṭhan .) kāraṇḍavapakṣī . iti śabdaratnāvalī .. (kāmena nirvṛttam . ṭhañ . kāmanirvṛttakarmaṇi klī . yathā, mahābhārate anuśāsanaparvaṇi .
devatāstasya tuṣyanti kāmikaṃ tasya sidhyati ..)
kāminī, strī, (atiśayena kāmaḥ asyā asti iti . kāma + iniḥ + ṅīp .) atiśayakāmayuktā nārī . ityamaraḥ . 2 . 6 . 3 .. (yathā, manuḥ 8 . 112 .
kāminīṣu vivāheṣu gavāmbhakṣye tathendhane .
brāhmaṇābhyupapattau ca śapathe nāsti pātakam ..) bhīrustrī . vandā . iti medinī .. dāruharidrā . madirā . strīsāmānyam . iti rājanirghaṇṭaḥ .. (yathā, āryāsaptaśatī 270 .
karṇa śva kāminīnāṃ na śobhate nirbharaḥ premā ..)
kāminīśaḥ, puṃ, (kāminyāḥ kāminīpriyāñjanasya īśaḥ tatsādhanatvāt .) śobhāñjanavṛkṣaḥ . iti śabdacandrikā ..
kāmī, [n] puṃ, (atiśayena kāmayate . kama + ṇic + ṇiniḥ .) cakravākaḥ . pārāvataḥ . kāmukaḥ . iti medinī .. (yathā, meghadūte . 74 .
sabhrūbhaṅgaṃ prahitanayanaiḥ kāmilakṣyeṣvamoghaiḥ ..) caṭakaḥ . iti śabdaratnāvalī .. candraḥ . iti trikāṇḍaśeṣaḥ .. ṛṣabhauṣadhiḥ . sārasapakṣī . iti rājanirghaṇṭhaḥ .. (sarvakāmavattvāt viṣṇuḥ . yathā, mahāmārate 13 . 149 . 83 .
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ ..)
kāmīlaḥ, puṃ, (kāmamanugacchati iti khaḥ . pṛṣodarāditvāt sādhuḥ .) rāmaguvākaḥ . iti trikāṇḍaśeṣaḥ .. (kāmīna ityapi dṛśyate ..)
kāmukaḥ, tri, (kāmayate iti . laṣapatapadetyādinā . 3 . 2 . 154 . ukañ .) kāmī . tatparyāyaḥ . kamitā 2 anukaḥ 3 kamraḥ 4 kāmayitā 5 abhīkaḥ 6 kamanaḥ 7 kāmanaḥ 8 abhikaḥ 9 . ityamaraḥ . 3 . 1 . 20 .. (yathā, bhāgavate 9 . 23 . 17 .
duṣyantaḥ sa punarbheje svavaṃśaṃ rājyakāmukaḥ ..)
kāmukaḥ, puṃ, (kama + ukañ .) aśokavṛkṣaḥ . atimuktakalatā . iti medinī .. caṭakaḥ . iti rājanirghaṇṭaḥ ..
kāmukakāntā, strī, (kāmukānāṃ kāntā priyā .) atimuktakalatā . iti rājanirghaṇṭaḥ ..
kāmukā, strī, (kama + ukaña + striyāṃ ṭāp . na ṅīp .) dhanādīcchāviśiṣṭā . tatparyāyaḥ . icchāvatī 2 . ityamaraḥ . 2 . 6 . 9 ..
kāmukī, strī, (kama + ukañ + jānapadakuṇḍeti . 4 . 1 . 42 . ṅīṣ .) maithunecchāvatī . tatparyāyaḥ . vṛṣasyantī 2 . ityamaraḥ . 2 . 6 . 9 .. (yathā, naiṣadhe 19 . 24 .
aniśabhavadatyāgādenaṃ janaḥ khalu kāmukī subhagamabhidhāsyatyuddāmāparāṅkavadāvadaḥ ..)
kāmeśvarī, strī, (kāmyante iti kāmā viṣayāsteṣāṃ bhogyānāṃ pradāyitvena īśvarī .) kāmākhyāpañcamūrtyantargatamūrtiviśeṣaḥ . yathā --
devyāścāpi naraśreṣṭha ! pañca rūpāṇi bhairava ! .
śṛṇu vetāla ! guhyāni devairapi sadaiva hi ..
kāmākhyā tripurā caiva tathā kāmeśvarī śivā .
māradātha mahotsāhā kāmarūpaguṇairyutā .. iti kālikāpurāṇe 61 adhyāyaḥ .. * .. asyā mantraṃ yathā, śrībhagavānuvāca .
devyāḥ kāmeśvarīṃ mūrtiṃ śṛṇu vakṣyāmi bhairava ! .
yasyāścintanamātreṇa sādhako lamate priyān ..
tantraṃ tasyāḥ prathamatastato'nudhyānagocaram .
tataḥ pūlākṛmaṃ vakṣye kramādvetālabhairava ! ..
prajāpatistato vahnirindravījaṃ tataḥ param ..
cūḍācandrārdhasahitaṃ caturthasvarasaṃyutam .
idaṃ kāmeśvarīmantraṃ sarvakāmārthasādhanam .. * .. tasyā dhyānaṃ yathā --
rūpantu cintayeddevyāḥ kāmeśvaryā manoharam .
prabhinnāñjanasaṃkāśāṃ nīlasnigdhaśiroruhām ..
ṣaḍvaktrāṃ dvādaśabhujāṃ aṣṭādaśavilocanām .
pratyekaṃ ṣaṭsu śīrṣeṣu candrārdhakṛtaśekharām ..
maṇimuktādimāṇiktyakṛtāṃ mālāmuraḥsthale .
kaṇṭhe ca bibhratīṃ nityaṃ sarvālaṅkāramaṇḍitām ..
pustakaṃ siddhasūtrañca pañcavāṇavaraṃ tathā .
khaḍgaṃ śaktiñca śūlañca bibhratīṃ dakṣiṇaiḥ karaiḥ ..
akṣamālāṃ mahāpadmaṃ kodaṇḍañcābhayaṃ tathā .
carma paścāt pinākañca bibhratīṃ vāmapāṇibhiḥ ..
śuklaṃ raktañca pītañca haritaṃ kṛṣṇameva ca .
vicitraṃ kramataḥ śīrṣaṃ aiśānyāṃ pūrbameva ca ..
dakṣiṇaṃ paścimañcaiva tathaivottaraśīrṣakam .
madhyañceti mahābhāga ! kramāt śīrṣāṇi varṇataḥ ..
śuklaṃ māheśvarīvaktraṃ kāmākhyāraktamucyate .
tripurāpītasaṃkāśaṃ sāradāharitaṃ tathā ..
kṛṣṇaṃ kāmeśvarīvaktraṃ caṇḍāyāścitramiṣyate .
dhammillasaṃyatakacaṃ pratiśīrṣaṃ prakīrtitam .
siṃhoparisitapretaṃ tasmiṃllohitapaṅkajam .
kāmeśvarī sthitā tatra īṣatprahasitānanā ..
vicitrāṃśukasaṃprītā vyāghracarmāmbarā tathā .
evaṃ kāmeśvarīṃ dhyāyeddharmakāmārthasiddhaye .. ityādi kālikāpurāṇe 63 adhyāyaḥ ..
kāmodakaṃ, klī, (kāmena svecchayā dattaṃ udakam .) mṛtoddeśe svecchayā dattodakam . iti mitākṣarā ..
kāmodā, strī, (kutsito modo āmodo yasyāḥ . sahṛdayamanoharatvābhāvāt .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..
kāmpilaḥ, puṃ, (kampilaḥ nadīviśeṣaḥ tasya adūre bhavaḥ aṇ .) kāmpilyadeśaḥ . iti śabdaratnāvalī .. (ayantu pāñcālasya dakṣiṇāṃśe vartate . iti harivaṃśaḥ ..)
kāmpilyaḥ, puṃ, (kampila + jātārthe ṣyañ .) guṇḍārocanīnāmasugandhidravyam . ityamaraṭīkāyāṃ bharataḥ .. (kampilāyā adūre bhavaḥ iti saṅkāśāditvāt ṇyaḥ .) uttaradeśaviśeṣaḥ . iti śabdaratnāvalī .. (yathā, mahābhārate . 1 . 139 . 68 .
mākandīmathagaṅgāyāstīre janapadāyutām .
so'dhyavātsīt dīnamanāḥ kāmpilyañca purottamam .
dakṣiṇāṃścāpi pāñcālān yāvaccarmanvatī nadī ..)
kāmpillaḥ, puṃ, (kāmpila + aṇ nipātanāt sādhuḥ .) guṇḍārocanī . kamalāguṃḍī iti bhāṣā . ityamaraḥ . 2 . 4 . 146 .. tasya rūpāntarāṇi kampillaḥ . kampīlaḥ . kampilaḥ . kāmpilyaḥ . iti bharataḥ ..
kāmpillakā, strī, (kāmpilla + svārthe kana ṭāpa ca .) kāmpillaḥ . iti hārāvalī .. (kvacit klīve 'pi dṛśyate . yathā suśrute sūtrasthāne 45 aḥ .
cūrṇaṃ kāmpillakaṃ vāpi tatpītaṃ guṭikākṛtam .)
kāmpīlaḥ, puṃ, (kāmpila + aṇ nipātanāt sādhuḥ .) kāmpillaḥ . iti śabdaratnāvalī .. (devīṃ kāmpīlavāsinīm . iti yajurvede ..)
kāmpīlakaḥ puṃ, (kāmpīla + svārthekan .) kāmpillaḥ . iti ratnamālā ..
kāmbalaḥ, puṃ, (kambalenāvṛtaḥ . kambala + aṇ .) kambalāvṛtarathaḥ . ityamaraḥ . 2 . 8 . 54 ..
kāmbavikaḥ, puṃ, (kambuḥ śaṅkhaṃ bhūṣaṇatvena śilpamasya ṭhak .) śaṅkhakāraḥ . ityamaraḥ . 2 . 10 . 8 . śāṃkhārī iti bhāṣā ..
kāmbukā, strī, (kutsitaṃ ambu yasyāḥ kap . koḥ kādeśaḥ .) aśvagandhā . iti ratnamālā ..
kāmbojaḥ, puṃ, (kambojadeśe bhavaḥ iti . aṇ .) kambo jadeśajaghoṭakaḥ . ityamaraḥ . 2 . 8 . 45 .. somavalkaḥ . punnāgavṛkṣaḥ . iti medinī .. (kambojaḥ abhijano yasya sindhvāditvāt aṇ .) mlecchajātiviśeṣaḥ . sa tu yavanatulyaḥ sagararājenāsya sarvaśiromuṇḍanaṃ kṛtam . yathā . harivaṃśe ..
ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat .
yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca .
kāmbojī, strī (kambojeṣu bhavaḥ kacchāditvāt aṇ ṅīp .) māṣaparṇī . māṣāṇī iti bhāṣā . ityamaraḥ 2 . 4 . 138 .. valakṣakhadiraḥ . iti medinī .. pāpiḍi khaera iti bhāṣā .. guñjā . kuṃca iti bhāṣā . vākucī . hākuc iti bhāṣā . iti rājanirghaṇṭaḥ ..
kāmyaṃ, tri, (kāmyate iti . kam + ṇic + karmaṇi yat .) kamanīyam . sundaram . iti hemacandraḥ ..
(kāmyānāṃ svaphalārthañca doṣaghātārthameva ca .
ataḥ kāmyaṃ naimittikaṃ prāyaścittamiti sthitiḥ .. iti jāvālaḥ ..) kāmanāyuktavyaktiḥ . kartavyakarma . yathā, mugdhabodhaṭīkākṛdrāmatarkavāgīśadhṛtā smṛtiḥ
yat kiñcit phalamuddiśya yajñadānajapādikam .
kriyate kāyikaṃ yacca tatkāmyaṃ parikīrtitam ..
kāmyadānaṃ, klī, (kāmyañca tat dānañceti .) kamanīyasya vastuno varastrīratnādinī dānaṃ kāmanayā vā dānaṃ . iti bharataḥ .. tatparyāyaḥ . pravāraṇam 2 . ityamaraḥ . 3 . 2 . 3 .. (yathā, garuḍapurāṇe .
apatyavijayaiśvaryasvargārthaṃ yatpradīyate .
dānaṃ tat kāmyamākhyātaṃ ṛṣibhirdharmacintakaiḥ ..)
kāyaṃ, klī, manuṣyatīrtham . iti medinī .. (kaḥ prajāpatirdevatāsya . kasyet . 4 . 2 . 25 . ityaṇ idantādeśaśca tataḥ ādivṛddhiḥ .) prājāpatyatīrtham . tattu svalpāṃṅgulyormūlam . kaniṣṭhānāmikayoradhobhāga iti yāvat . ityamarabharatau .. (yathā manuḥ 2 . 59 .
aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate .
kāyamaṅgulimūle 'gre daivaṃ pitryaṃ tayoradhaḥ ..)
kāyaḥ, puṃ, (ko vrahmāsya devatā kasyet . 4 . 2 . 25 . ityaṇ . idantādeśaśca . yasyetilopāt parattvādādivṛddhiḥ kadaivatam . sa tu brāhmatīrtham . (kāyati prakāśate iti ac .) mūrtiḥ .
(kāyaḥ sannihitāpāyaḥ sampadaḥ padamāpadām .
samāgamāḥ sāpagamāḥ sarvamutpādi bhaṅguram .. iti hitopadeśaḥ ..) saṃghaḥ . lakṣyaḥ . svabhāvaḥ . iti medinī .. prājāpatyavivāhaḥ . iti smṛtiḥ .. (yathā manuḥ 3 . 38 .
ārṣoḍhājaḥ sutastrīṃstrīn ṣaṭ ṣaṭ kāyoḍhajaḥ sutaḥ ..) asya lakṣaṇaṃ udvāhaśabde draṣṭavyam .. mūladhanam . yathā -- nāradaḥ .
kāyāvirodhinī śaśvat paṇārdhādyā tu kāyikā ..
kāyamānaṃ, klī, (kāyasya mānamiva mānamasya .) tṛṇakuṭīraḥ . iti trikāṇḍaśeṣaḥ ..
kāyavalanaṃ, klī, (kāyo valyate ācchādyate anena . valastṛtau karaṇe lyuṭ .) kavacam . iti hārāvalī . 73 ..
kāyasthaḥ, puṃ, (kāyeṣu sarvabhūtaśarīreṣu antaryāmitayā tiṣṭhatīti . kāya + sthā + kaḥ .) para mātmā . (yathā uttaragītāyām .
kāyastho'pi na kāyasthaḥ kāyastho'pi na jāyate .
kāyastho'pi na bhuñjānaḥ kāyastho'pi na badhyate .. kāye brahmakāye tiṣṭhatīti . kāya + sthā + kaḥ .) narajātiviśeṣaḥ . iti medinī .. tatparyāyaḥ . kūṭakṛt 2 pañjīkaraḥ 3 . iti trikāṇḍaśeṣaḥ .. karaṇaḥ 4 pañjikārakaḥ 5 . iti jaṭādharaḥ .. tasyotpattyādiryathā
*) . kāyasthītpattyādau granthakṛtā rājñā yāni pramāṇāni saṃgṛhītāni taditarāṇyadhunā prāptāni . katipayapraśastaprāmāṇyapramāṇānyatroddhṛtānīti . tad yathā --
kṣaṇaṃ dhyānasthitasyāsya sarvakāyādvinirgataḥ .
divyarūpaḥ pumān haste masīpātrañca lekhanī ..
citragupta iti khyāto dharmarājasamīpataḥ .
prāṇināṃ sadasatkaṃrmalekhyāya sa nirūpitaḥ .
brahmaṇātīndriyajñānī devāgnyoryajñabhuk sa vai .
bhojanācca sadā tasmādāhutirdīyate dvijaiḥ ..
brahmakāyīdbhavo yasmāt kāyasthī varṇa ucyate .
nānāgotrāśca tadvaṃśyāḥ kāyasthā bhuvi santi vai .. iti padmapurāṇe sṛṣṭikhaṇḍam .. * .. dattātreya uvāca .
trikālajñaṃ mahāprājñaṃ pulastyamunipuṅgavam .
upasaṅgamya papraccha bhīṣmaḥ śastrabhṛtāmbaraḥ ..
catuṇāmapi varṇānāmāśramāṇāṃ tathaivaca .
sambhavaḥ saṅkarādīnāṃ śruto vistarato mayā ..
kāyasthotpattayo lokekhyātāścaiva mahāmane .
bhūya eva mahāprājña ! śrotumicchāmi tattvataḥ ..
vaiṣṇavā dānaśīlāśca pitṛyajñaparāyaṇāḥ .
sudhiyaḥ sarvaśāstreṣu kāvyālaṅkārabodhakāḥ ..
poṣṭāro nijavargāṇāṃ brāhmaṇānāṃ viśeṣataḥ .
tānahaṃ śrotumicchāmi kathayasva mahāmune ! ..
etanma saṃśayaṃ vipra ! vaktumarhasyaśeṣataḥ .
iti pṛṣṭo muniprājñaḥ, gāṅgeya ! śṛṇu tattvataḥ ..
palastya uvāca .
śṛṇu gāṅgeya ! vakṣyāmi kāyasthotpattikāraṇam .
na śrutaṃ yat tvayā pūrbaṃ tanme kathayataḥ śṛṇu ..
yenedaṃ sakalaṃ viśvaṃ sthāvaraṃ jaṅgamaṃ tathā .
utpādya pālyate bhūyo nidhanāya prakalpate ..
avyaktaḥ puruṣaḥ śānto brahmā lokapitāmahaḥ .
yathā'sṛjat purā viśvaṃ kathayāmi tava prabho ..
mukhatī'sya dvijā jātā bāhubhyāṃ kṣattriyāsthathā .
ūrubhyāñca tathā vaiśyāḥ padbhyāṃ śūdrāḥ samudbhavāḥ ..
dvicatuḥṣaṭpadādīṃśca plavaṅgamasarīsṛpān .
ekakāle'sṛjat sarvaṃ candrasūryagrahāṃstathā ..
evaṃ bahuvidhānena viśvamutpādya bhārata ! .
uvāca taṃ sutaṃ jyeṣṭhaṃ kaśyapaṃ cātivejasam ..
pratiyatnena bhoḥ pattra jagat pālaya suvrata ! .
ityājñāpya sutaṃ jyeṣṭhaṃ ṛṣisambhavahetukam ..
tatastu brahmaṇā tena yat kṛtaṃ tannibodha me ..
daśavarṣasahasrāṇi daśavarṣaśatāni ca .
samādhistho'bhavat prāṇān saṃyamya śāntamānasaḥ ..
tataḥ samāhitamatairyadbhūtaṃ tadvadāmi te .
taccharīrānmahābāhuḥ śyāmaḥ kamalalocanaḥ ..
kambugrīvo gūḍhaśirāḥ pūrṇacandranibhānanaḥ .
lekhanaucchedanāhasto masībhājanasaṃyutaḥ ..
niḥsṛtya darśane tasthau brahmaṇo'vyaktajanmanaḥ .
uttamaḥ suvicitrāṅgaḥ dhyānastimitalocanaḥ ..
tyaktvā samādhiṃ gāṅgeya ! taṃ dadarśa pitāmadvaḥ .
adho'rdhastannirīkṣyātha puruṣaścāgrataḥ sthitaḥ ..
nāmadheyaṃ hi me tāta . vaktumarhasyataḥparam .
yathocitañca yat kāryaṃ tat tvaṃ māmanuśāsaya .. pulastya uvāca .
ityākarṇya tato brahmā puruṣaṃ svaśarīrajam .
prahṛṣya pratyuvācedamānanditamatiḥ punaḥ ..
sthiracittaṃ samādhāya dhyānasthamatisundaram .
maccharīrāt samudbhūtastasmāt kāyasthasaṃjñakaḥ ..
citragupteti nāmnā vai khyāto bhuvi bhaviṣyasi .
dharmādharmavivekārthaṃ dharmarājapure sadā ..
sthinirbhavatu te vatsa ! mamājñāṃ prāpya niścalām .
kṣattavarṇocito dharmaḥ pālanīyo yathāvidhi ..
prajāḥ sṛjakha bhoḥ puttra bhuvi bhārasamanvitāḥ .
tasmai dattvā varaṃ brahmā tatraivāntaradhīyata .. pulastya uvāca .
citraguptānvaye jātāḥ śṛṇu tān kathayāmi te .
śrīmadrā nāgarā gaurāḥ śrauvatsaścaiva māthurāḥ ..
ahiphaṇāḥ saurasenāḥ śaivasenāstathaiva ca .
varṇāvarṇadvayañcaiva ambaṣṭhādyāśca sattam ! ..
śṛṇa teṣāñca karmāṇi kuruvaṃśavivardhana ! .
puttrān vai sthāpayāmāsa citragupto mahītale ..
dharmādharmavivekajñaścitraguptī mahāmatiḥ .
bhūsthānaṃ bodhayāmāsa sarvasādhanamuttamam ..
pūjanaṃ devatānāñca pitṝṇāṃ yajñasādhanam .
varṇānāṃ brāhmaṇānāñca sarvadātithisevanam ..
prajābhyaḥ karamādāya dharmādharmavilokanam .
kartavyaṃ hi prayatnena puttrāḥ svargasya kāmyayā ..
yā māyā prakṛtiḥ śaktiścaṇḍau caṇḍapramardinī .
tasyāstu pūjanaṃ kāryaṃ siddhiṃ prāpya divaṃ gatāḥ ..
svargādhikāramāsādya yato yajñabhujaḥ sadā .
bhavadbhiḥ sā sadā pūjyā dhyātavyā saphalādibhiḥ ..
bhavantī siddhidā nityaṃ puttradā sā tu caṇḍikā .
tathācoktā murāpeyā yānapeyā dvijātibhiḥ ..
vaiṣṇavaṃ dharmamāśritya madvākyaṃ pratipālaya .
kartavyaṃ hi prayatnena lokadvayahitāya vai ..
anuśiṣya sutānevaṃ citragupto divaṃ yayau .
dharmarājasyādhikārī citragupto babhūva ha ..
khayaṃ bhīṣma ! samutpannāḥ kāyasthā ye prakīrtitāḥ .
ye pṛṣṭāsve mayā khyātāḥ saṃvādaṃ śṛṇu tatparaḥ ..
ahaṃ te kathayiṣyāmi vicitraṃ paramādbhutam .
prabhāvaṃ citraguptasya samudbhūtaṃ yathā punaḥ .. pulastya uvāca .
saudāso nāma rājābhūt samaste kṣitimaṇḍale .
sadā pāparataḥ so'tha dharmādharmaṃ na vindati ..
sa yathā svargamāsādya lebhe puṇyaphalaṃ śṛṇu .
sarvapāpo durācāraḥ sarvadharmavivarjitaḥ ..
rājanītigataṃ dharmaṃ na jānāti kathañcana .
ātithyajayakarmāṇi tattatsādhanamuttamam ..
na kartabyaṃ dvijaiḥ kvāpi mayājñaptairmahītale evamājñaptavāṃlloke daivapitreyakarmaṇi ..
parityajya svakaṃ deśaṃ tato deśāntaraṃ yayau .
ye kecidvasatiṃ cakrurlokeṣu brāhmaṇādiṣu ..
tataḥ prabhṛti gāṅgeya ! na yajñahavanaṃ kvacit ..
na ko'pi kurute bhīṣma ! puṇyaṃ tatra niṣevitam .
gṛhītvā brāhmaṇādibhyaḥ karaṃ karmavidūṣakaḥ ..
aho dharmabhṛtāṃ śreṣṭha śṛṇu karma vipākajam ..
kālenānyena gāṅgeya saudāso vicaran mahīm .
kārtike śuklapakṣe ca dvitīyā cīttamā tithiḥ .
tasyāṃ kāryañca kāyasthaiścitraguptasya pūjanam ..
mahatībhaktibhāvena dhūpadīpādibhistathā ..
daivayogāttathāyātaḥ saudāsaḥ paryaṭanmahīm .
śraddhāyuktaśarīreṇa dṛṣṭvā ca pajanaṃ tataḥ .
kṛtvā supūjanaṃ tatra citraguptasya bhaktitaḥ ..
gatapāpo'bhavat sadyaḥ saudāso'sau mahīpatiḥ .
citraguptaprabhāveṇa gato lokaṃ suṇalayam ..
idaṃ vicitramāhātmyaṃ citraguptaprabhāvajam .
kathitaṃ nṛpaśārdūla ! kimanyat śrotumicchasi ..
ityākarṇya tato bhīṣmaḥ pratyuvāca muniṃ tataḥ .
vidhinā kena tatrāpi pūjā kāryā mahāmune ! ..
ko mantraḥ ko vidhisvatra sarvaṃ tadvadra me prabho .
yāmāsādya muniśreṣṭha ! saudāsaḥ svargamāptavān ..
pulastya uvāca .
citraguptasya pūjāyā vidhānaṃ kathayāmyaham .
naivedyairghṛtapakvaiśca yathākālodbhavaiḥ phalaiḥ ..
gandhapuṣpopahāraiśva dhūpadīpaiḥ samāsataḥ .
citraguptañca saṃpūjya śraddhābhaktisamanvitaḥ ..
navakumbhaṃ samānīya pānīyaparipūritam .
śarkarāpūritaṃ kṛtvā pātraṃ tasyopari nyasyet ..
pūjānte ca prayatnena dātavyañca dvijanmane .
brāhmaṇān bhojayettatra kāyasthānapi mantravit ..
masībhājanasaṃyuktaḥ sadā carasi bhūtale .
lekhanīcchedanīhastacitragupta ! namo'stu te ..
citragupta namastubhyaṃ namastaṃ dharmasṛpiṇe .
teṣāṃ tvaṃ pālakī nityaṃ namaḥ śāntiṃ prayaccha me ..
santreṇānena rājendra citraguptasya pūjanam .
evaṃ saṃpūjya vidhivat saudāso bhaktibhāvataḥ ..
acirāt pāpasaṃmukto rājyaṃ kṛtvā mṛto nṛpaḥ .
nīto'sau yamadūtaiśca yamalokaṃ bhayānakam ..
citraguptantadāpṛcchaddharmarājo'pi bhārata ! ..
dharmarāja uvāca .
saudāso'sau durācāraḥ pāpakarmasadārataḥ .
yāni kāni ca pāpāni rājāsau kṛtavān bhuvi ..
pṛṣṭo'sau yamarājena dharmādharmaviśāradaḥ .
dharmarājaṃ tataḥ prāha citragupto mahāmatiḥ ..
vipākaṃ dharmajaṃ jñātvā taṃ prahasyābrabīdvacaḥ ..
cicagupna uvāca .
jāne'haṃ pāpakarmāsau rājāyaṃ viditaḥ sadā .
tvatprasādādahaṃ saure ! pūjyo'smi vasudhātale ..
tvayā dattaṃ varaṃ syānaṃ bhaktaste'haṃ sadā priyaḥ .
iti jñātvā vadāmyatra rājāpāpo'sti me matiḥ ..
pūjāṃ cakāra rājāsau dvaṣṭvā pūjāñca māmakīm .
atastaṣṭo'smi he deva ! yātu viṣṇupadaṃ nṛpaḥ ..
yamenājñāpito rājā vaiṣṇavaṃ padamāptavān .
ye cānye pūjayiṣyanti citraguptaṃ mahītale ..
kāyasthāḥ pāpanirmuktā yāsyanti paramāṃ gatim .
tasprāt lamapi gāṅgeya ! pūjāṃ kuru vidhānataḥ ..
dattātreya uvāca .
munervacanamākarṇya bhīṣmaḥ prayatamānasaḥ .
cakāra pūjanaṃ tatra citraguptasya tatparaḥ ..
kārtike śuklapakṣe tu dvitīyāyāñca bhārata ! .
yamañca citraguptañca yamadūtāṃśca pūjayet ..
ato yamadvitīyeti saṃjñā loke babhūva ha .
tenaiva bhaginīhaste bhoktavyaṃ puṣṭivardhanam ..
nityaṃ yaśasyamāyuṣyasarvakāmārthasiddhidam .
dānāni dāpayedyastu bhaginyai ca viśeṣataḥ ..
kāle tatra ca saṃpūjya citraguptañca lekhakam citraiśca citrapuṣpaiśca raktacandanamiśritaiḥ ..
naivedyaṃ dīyate tasmai modakaṃ guḍamiśritam ..
bhīṣmoktaprārthanā yathā -- utpattau pralaye caiva bhogye dāne kṛtākṛte .
lekhakastvaṃ sadā śrīmāṃścitragupta namo'stute ..
śriyā saha samutpanna samudramathanīdbhava ! .
citragupta mahābāho ! mamādya varado bhava ..
cibaguptastu santuṣṭo bhīṣmāya ca varaṃ dadau .
matprasādānmahābāho mṛtyuste na bhaviṣyati ..
smariṣyasi yadā mṛtyuṃ tadā mṛtyurbhaviṣyati .
iti tasmai varaṃ dattvā citragupto divaṃ yayau ..
anena vidhinā yastu citraguptasya pūjanam .
kariṣyati mahābuddhe tasya puṇyaphalaṃ śṛṇu ..
ihaiva vipulān bhogān bhuktvā sarvān manorathān .
akṣaya viṣṇulokañca naro yāti na saṃśayaḥ ..
citraguptakathāṃ divyāṃ kāyasthotpattisaṃjñakām .
bhaktiyuktena matasā ye śṛṇvanti narottamāḥ ..
dīrghāyuṣo bhaviṣyanti sarvavyādhivivarjitāḥ .
sarve viṣṇapadaṃ yānti yatra yānti tapodhanāḥ .. iti bhaviṣyapurāṇe citraguptakāyasthītpattimāhātmyakatha samāptā .. * ..
evaṃ hatvārjunaṃ rāmaḥ sandhāya niśitān śarān .
eka eva yayau hantuṃ sarvānevāturān nṛpān ..
kecit gahanamāśritya kecit pātālamāviśan .
sagarbhā candrasenasya bhāryā dālbhyāśramaṃ yayau ..
tato rāmaḥ samāyāto dālabhyāśramamanuttamam .
pūjito muninā sadyaḥ pādyārdhyācamanādibhiḥ ..
dadau madhyāhnasamaye tasmai bhojanamādarāt .
rāmastu yācayāmāsa hṛdisthaṃ svamanīratham ..
yācayāmāsa rāmācca kāmaṃ dālbhyo mahāmuniḥ .
tatastau paramaprītau bhojanaṃ cakraturmudā ..
bhojanānantaraṃ dālbhyaḥ papraccha bhārgavaṃ prati .
yattvayā prārthitaṃ deva tat tvaṃ śaṃsitumarhasi ..
rāma uvāca .
tavāśrame mahābhāga sagarbhā strau samāgatā .
candrasenasya rājarṣeḥ kṣattriyasya mahātmanaḥ ..
tanme tvaṃ prārthitaṃ dehi hiṃseyaṃ tāṃ mahāmune .
tato dālbhyaḥ pratyuvāca dadāmi tava vāñchitam ..
dālbhya uvāca .
striyo garbhamamuṃ bālaṃ tanme tvaṃ dātumarhasi .
tato rāmo'bravīddālbhyaṃ yadarthamahamāgataḥ ..
kṣattriyāntakaraścāhaṃ tat tvaṃ yācitavānasi .
prārthitaśca tvayā vipra ! kāyastho garbha uttamaḥ ..
tasmāt kāyastha ityākhyā bhaviṣyati śiśoḥ śubhā ..
evaṃ rāmo mahābāhurhitvā taṃ garbhamuttamam .
nirjagāmāśramāt tasmāt kṣattriyāntakaraḥ prabhuḥ ..
kāyastha eṣa utpannaḥ kṣattriyyāṃ kṣattriyāttataḥ .
rāmājñayā sa dālabhyena kṣattradharmādvahiṣkṛtaḥ ..
kāyasthaṣarmo'smai dattaścitragaptaśca yaḥ smṛtaḥ .
tadgītrajāśca kāyasthā dālbhyagotrāstato'bhavan ..
dālabhyopadeśatasta vai dharmiṣṭhāḥ satyavādinaḥ .
sadācāraparā nityaṃ ratā hariharārcane ..
devaviprapitṛṇāñca atithaunāñca pūjakāḥ .. iti skānde reṇukāmāhātmyam .. * .. śrīhara uvāca . bhūyaste'haṃ pravakṣyāmi vagaleti manūttamam . yasya grahaṇamātreṇa kāyastho viprasevakaḥ .. pārvatyuvāca . atīva citraṃ śambho ! tvamuktavānāvayorupa . śūdrāt kanīyasī jātirabhavadviprasevakaḥ .. śroṣyāmyādau hi kāyasthavṛttāntaṃ brūhi vistarāt . kāyasthaḥ kṣattraviṭśūdrānṛte viprārcakaḥ katham .. kena prakāreṇa ca vā vagaleti gṛhītavān . tataśca siddhavidyāyā vagalāyā vareśvara ! .. śroṣyāmi mahimānañca sādhanaṃ tvatta eva hi .. hara uvāca . brahmapādāṃśato janma cātaḥ kāyasthanāmabhṛt . kakāraṃ brāhmaṇaṃ vidyādākāraṃ nityasaṃjñakam .. āyantu nikaṭaṃ jñeyaṃ tatra kāye hi tiṣṭhati . kāyastho'taḥ samākhyāto bhasīśaṃ proktavāṃśca yam .. jīvekṣaṇe bhṛgupade janmatvāt śobhanā dhiyaḥ . śaṭhaśca śūratā kiñcidanekapratipālakṛt .. janmāvadhi dvijārcāyāṃ matireva nirantaram . kuśāsanādi sakalaṃ gṛhītvā mastakopari .. anugacchāmi satatamiti cintāmanāḥ sadā . śaṭhatvāccaturatvācca viprasevāmanukṣaṇam .. vāñchatyeva masīśaḥ sa sadodvegītimāvahan . brāhmaṇaṃ hīśvaraṃ jñātvā bhaktyā stauti puṭāñjaliḥ .. yaṃ yaṃ gacchati vipraśca masīśaścānugacchati . nadyādau gatvā cedvipraḥ snātvā kuryāttapo'pi ca .. yāvattāvacca tiṣṭhet sa kṣudhayā pīḍito'pi ca . tathāpi nāsanaṃ lāti śire dhartuṃ, dvijo'pi ca .. masīśāyādīkṣitāya kṣattravaiśyopamāya ca . aśūdrāyeti voḍhuṃ na dadātyevāsanādikam .. pārvatyuvāca . citraṃ bravīṣi he nātha kāyastho'śūdra eva kim . jāne śūdrakaniṣṭhaṃ taṃ śūdratulyaḥ kathaṃ sa na .. kṣatravaiśyopamo hyuktastvayaiṣa kathamīśvara ! .. hara uvāca . brahmapādāṃśata śūdramasīśau dvo babhūvatuḥ . śūdrāt paraḥ kaniṣṭhaḥ sa cātaḥ vatali ! ṛtañca tat .. kintu sāmādivedān hi kṣatro viṭ śūdra eva hi . gṛhītavānna tat kiñcinmasīśo'lasataḥ śive ! .. ato yajñopavītī na te hi yajñopavītinaḥ . ete syurvaidikācārā masīśo hi svamāvataḥ .. masyā saha tu lekhanyā sarvaṃ lekhitumīśvaraḥ . lekhituṃ naiva śaknoti vaidikaṃ kiñcitaṃ kila .. ato hṛdi vicāryātha khedena vipramīśvaram . jñātvā bhaktyānugaccheddhi yatra yāti dharāsuraḥ .. kṛtatretādvāpareṣu gateṣvapi masīśakaḥ . tadapi tyaktavānnaiva dṛḍhāṃ bhaktiṃ dvijeṣu ca .. tato hi kṛpayā vipraḥ kāyasthamanugṛhya hi . sālasaṃ prādadadvidyāṃ bagaseti tava priye ! .. yato dīkṣāmātrameva pavitraḥ kāryasiddhitā . tataḥ kuśāsanādīṃśca voḍhuṃ prādāt śiropari .. evaṃ prakāreṇa kāli ! viprāṇāmanugāḥ kalau .. kāyasthāḥ kālike ! devi ! punastadvibhavaṃ śṛṇa .. kaliprathamato rājā kṣattriyāṇāṃ mahābalaḥ . suyajñanāmā gomedhamakhamārabdhavān priye .. āhūtavāṃśca sarvān sa caturyojanamadhyataḥ . brāhmaṇān bhrāntivaśataḥ kevalaṃ sutapasaṃ vinā .. prāptāhvānadvijān yāto dṛṣṭvā sutapasaḥ priyā . dhavaṃ tiraskṛtavatī yathaitacchṛṇu kālike ! .. he svāmiṃstvāṃ nṛpo mūrkhaṃ matvā nāhūtavān makhe . kevalaṃ tava pāṇḍityaṃ matsamīpe na śobhate .. sutapā uvāca . kānte ! bravīmi viprāṇāṃ yat kartavyaṃ śṛṇuṣva tat yātrāmātraṃ vahannannaṃ kāṅkṣitavyaṃ na cādhikam .. vidvāṃścedvidyā dātavyā kvāpi nānārjavaṃ caret . mūrkhaścet kevalā sandhyā sadopāsyā prayatnataḥ .. priye tena ca vaktavyamṛtamevāpriyantvapi . vipreṇa satataṃ kāryaṃ vaidyamāgamikañca tat .. ṛtau gacchecca svāṃ kāntāṃ mudā kālañca pātayet . kālīṃ kālādikaṃ vāpi japedvipro nirantaram .. svayaṃ svabhāvato nṝṇāṃ kṣattrādīnāṃ śivaṃ vacaḥ . vaktavyaṃ cenna gṛhṇanti viprahānirna tatkṣatiḥ .. brāhmaṇyuvāca . sumānuṣatvaṃ te kānta ! suvipratvaṃ dhava ! tvayi . tiṣṭhatveva ciraṃ vipra te'ntau me maraṇaṃ śivam . kāṃsyakaṅkaṇavalayau saṅginau me mṛtāvadhi .. sutapā uvāca . priye te hyadhunā tīvraṃ dhanāntaḥkaraṇaṃ sadā . vinā nimantritenāpi gatvā cānīyate dhanam .. ityuktvā sutapāḥ kāntāṃ gatvā rājasabhāṃ priye ! . rāntaṃ suyajñaṃ varaṇaṃ provāca nṛpatiṃ dvijaḥ .. re suyajña ! vināhvānairagacchaṃ te sabhāmaham . viprāṇāṃ raṇaṃ rājan ! kṣatriyāṇāṃ tathaiva ca .. kṛtaṃ tadapi nāhaṃ re tvayā dṛṣṭaḥ svacakṣuṣā . bhraṣṭo bhavatu te yajñaḥ śrīśca yātu sthalāntaram .. krudhaitaduktvā sutapāstato nṛpasadaḥ sthalāt . vipro niḥsṛtavān rājā bhītena manasābravīt .. he purohita ! he vipra ! he'ṅgiro'sau gataḥ sa kaḥ . re ityuktvā sabhāmadhye vṛttāntaṃ vada vistarāt .. nṛpājñayā kṣatriyārthaṃ paṭṭādivastrasaṃkulam . svarṇāṅgurīyakamapi cānetuṃ gatavān hi yaḥ . koṣamandiramālokya rājāntikamathāgataḥ .. ityabravīcca rājānaṃ citrante koṣamandire . kiñcicca vastu dṛṣṭaṃ na dṛṣṭaṃ bhasmatṛṇādikam .. śrutvaitat vismito rājā'bravīccaitat purohitam . he purohita ! vipra ! tvaṃ kṛtavān yattvabhūcca tat .. ko'parādho'sti me vipraḥ kathaṃ śaptvā gataḥ prabho ! . koṣamandirasaṃpātasaṃvādaṃ dattavānayam .. koṣe nāsti dhanaṃ kiñcit sarvaṃ bhasmatṛṇādikam . śrutvaitadaṅgirā brūte sutapā yatra tatpaṭa .. tato durge sa rājā ca tūrṇaṃ svarṇakuṭhārakam . gale baddhvā dvijakulairgatavān sutapo'ntikam .. aṅgirādidvijāḥ sarve tatrāṭya sutapodvijam . stutiñcakruḥ sa rājā ca dūrastho bhaktito'stavīt .. aṅgiraḥprabhṛtaya ūcuḥ . dharāmaravara ! prājña ! no varastvaṃ dharātale . rājñaḥ śivaṃ no mānaṃ tvadyācāmaha umeśahṛt ! .. devastvaṃ devatājñastvaṃ paṇḍitānāñca paṇḍitaḥ . dayālo ! no dayasva jña ! namaste varato vara ! .. brahma brahmajña eva tvaṃ brāhmaṇeśvara mānada ! . rājñaḥ śivaṃ no mānaṃ tvadyācāmaha umeśahṛt ! .. suyajñarāja uvāca . he nātha ! he dhareśeśa ! dharmakarmavidhāyaka ! . varṇeśvara ! namastubhyaṃ vande te caraṇāmbujam .. he brahmaṇyadeva ! he nātha he dharāmara he prabho ! . kṛpāṃ kuru namastubhyaṃ praṇamāmi padaṃ tava . nāhaṃ jānāmi te pūjāṃ nāhaṃ jānāmi te stutim .. nāhaṃ jānāmi te dhyānaṃ mūḍhaṃ māṃ kṛpayā daya .. sutapā uvāca . kimarthaṃ stutha he viprāḥ kimarthaṃ stauṣi he nṛpa ! . gaccha yāta makhaṃ gavyaṃ sukhena saphalaṃ kuru .. śrutveti sutapovākyaṃ suyajñaḥ sukhamānasaḥ . kṛtāñjalipuṭo rājā cābrāvīdidamuttamam .. rājovāca . nimantraṇantu viprendra ! bhojyañca sakalottamam . gṛhṇāparādhasāhasraṃ kṣamasva me kṛpāṃ kuru .. aparādhasahasrāṇi kṛtavānahamavyaya ! . gṛhṇa madrājatīṃ mudrāmayutāṃ māṃ kṛpāṃ kuru .. matsabhāsthā dvijā hyete procuḥ pāṇḍityamadbhutam . guṇāṃśca te bahuvidhān śrutvāhaṃ sukhamānasaḥ .. kṣamasva nātha ! me doṣamekaṃ praśnottaraṃ vada . matsabhāstho budhaḥ ko'pi na bravīti vidāmbara ! .. āgacchati kalirghorastatra ke bhaktito dvijān . arciṣyantīti śrutvā me varañca maraṇaṃ śivam .. śrutvaitat sutapā vipro'bravīcca sadayo nṛpam .. sutapā uvāca . he suyajña nṛpaśreṣṭha ! brāhmaṇātipriyo nṛpaḥ . paśyaitān viprabhṛtyāṃstvamāsanādiśirodhṛtān .. etadghorakalāvete bhaviṣyanti dvijārcakāḥ . jātyā masīśāḥ kāyasthā brāhmaṇeśvaramānasāḥ .. mahāvidyopāsakāśca guṇataḥ kṣatriyopamāḥ . kalau hi kṣatriyābhāvāt vaiśyābhāvācca suvrata ! .. ete bhaktyā bhaviṣyanti viprāmānasahiṣṇavaḥ . viprapriyā viprabhaktā vipramānapradā yataḥ .. mahāvidyāptitaścaite kṣatrakarmakṛtaḥ kalau . masyā eveśa ityasmāt masīśo'sau nigadyate .. brahmaṇo vipramūrtestu pādāṃśe sambhavanti tat . kāyasthā iti saṃjñāḥ syuḥ suyajñaiṣāṃ śivā matiḥ .. śrutvaitat sakalaṃ rājā vṛttāntaṃ sutapomukhāt . premāśrubhirnṛtyakārī kṛtāñjalipuṭo'bravīt .. rājovāca . itaḥ paramṛṣe'hañcet mriye tadapi macchivam . śrutaṃ yattava jātīnāṃ kṣatrahīnakalau sukham .. tato 'tituṣṭaḥ sutapā uvāca madhuraṃ nṛpam . suyajña ! sumatistvaṃ hi tvatto viprapriyo na hi .. mānena brāhmaṇānāṃ hi varañca maraṇaṃ nayeḥ .. suyajñovāca . he nātha sutapo vipra ! śrutaṃ yanme'ṅgakṛnmukhāt . kṛpayā śṛṇu tat savva te jātermahimānamu .. brāhmaṇo brahma jānāti nānyajātiriti śrutiḥ . brahmajñānī sadā vipro na cedbrāhmaṇasaṃjñakaḥ .. vinā prayuktiṃ yo vipra upakārī svayaṃ bhavet . āśīḥ karoti brūte ca kṣatrādīnāṃ śivaṃ vacaḥ .. sa eva sākṣādbahmeti viprāṇāṃ jātilakṣaṇam . brāhmaṇājñāvaco ye na gṛhṇanti pālayanti ca .. gurvājñālaṅghanaṃ pāpaṃ spṛśetteṣāṃ śarīrataḥ . pitreti sakalaṃ coktaṃ te ca sandigdhajātayaḥ .. vaśīkārādi sakalaṃ sṛṣṭisthitilayañca yat . śaknuvanti hi kartuṃ te viprāḥ pitreti coktamu .. vināyāsairmudā yo yat viprāya śaktito dadat . mudā tadeva gṛhṇāti viprāṇāmiti lakṣaṇam .. keṣāmapi na kāpaṭyaṃ kurute brāhmaṇaḥ kvacit . vināparādhairna śapediti tajjātilakṣaṇam .. hiṃsre bhavati hiṃsraḥ sa śaṭhe śāṭhyaṃ samācaret . ārjavañcendriyagrāmān svavaśe sthāpayecciram .. dayāluśca sadā vipra iti puttra hṛdi smaran . bhītyā bhaktyā sadā pūjyaḥ piteti brūtavāṃśca me .. kaṭūktyā yadi gṛhṇāti hṛdā duḥkhena rāti cet . tadvipro duḥkhaṃ bhajate dāturnaiva śivaṃ kvacit .. vittaśāṭhyaṃ gṛhṇaśāṭhyaṃ kāryaṃ nobhayataḥ kvacit . ityapyātmaja viprācca śrutaṃ śāsanasammatam .. śṛṇu putra pravakṣāmi sāvadhānaṃ samācara . ghnantaṃ bahuśapantaṃ vā naiva druhyati bhūsuram .. sutapo nātha me pitrā yadyaduktaṃ taduktavān . tvañcāpi brāhmaṇa brahma yathāruci tathā kuru .. śrutvaitat sutapā vipra uvāca paramādaram . rājan varaṃ vṛṇu vṛṇu yatte manasi vāñchitam .. suyajña uvāca . ṛṣe ! vareṇa te naika upakāra ihādhunā . yajñe samāptau me mastacchettā rāmo bhaviṣyati .. sutapā uvāca . yajñaṃ samāpya sukhataḥ pragacchervindhyanairṛtim ! . tatra vai svarṇadānadyā madhye dvīpo'sti sundaraḥ .. dvādaśakrośamānī hi tadgatvā vasatiṃ kuru . yadā paraśurāmaste kaccicchettā bhaviṣyati .. bhaviṣyati ca kāṇaḥ sa naya te vāñchitaṃ varam . tataḥ punaḥ kṛte rājan jambūdvīpeśvaro bhavān .. bhaviṣyatīti tvaṃ vījarūpeṇa tiṣṭha tatra hi . varaṃ te vāñchitaṃ gṛhṇa tuṣṭo'haṃ bhaktitastava .. ihataḥ parato yadyat paramānanda muttamam .. suyajñarājovāca . nātha ! nāhaṃ varaṃ yāce yāce kevalamaṅghrite . ciraṃ mama matistiṣṭhediti dehi varottamam .. te'ṅghrau pavitre parame sarvatra susvade kila . tadevāstu iti procya sutapā gatavān gṛham .. rājāpi ca makhaṃ kṛtvā viprebhyo dakṣiṇāṃ dadat . parivārayuto'gacchaddvīpe kāñcanadāntare .. vasatiṃ varataḥ prāptāṃ caturdikṣu jalaplutām . atrasthāḥ prāpaṭan viprāḥ paṇḍitāḥ svasvavāsabhūm .. eko masīśaḥ sarvākhyaḥ sarvāṇīhṛdayadvijāt . kulapradīpaḥ svīyānāṃ jātīnāṃ pūtatāspṛhaḥ .. vagaleti mahāvidyāṃ gṛhītvā sādhayan mudā . sarvāṇīhṛdayākhyasya paṇḍitasya prasādataḥ .. varaṃ yācitavān bhaktyā trilokādhipatiṃ guro ! . kṛpayā kuru māṃ nātha ! tvameva vagalā mama .. gurustvapi varaṃ datto rājyaṃ bhuktvā punarbhavan . trilokādhipatirbhūya mudā tatra sukhiṣyasi .. gurvājñayā masīśaḥ sa rājyabhogī dvijārcitaḥ . vihāya dehaṃ bhūyaśca tridhārupo babhūva ha .. citraguptaścitrasenaścitrāṅgada iti trayaḥ . svarge martye ca pātāle rājate ciramuttamaḥ .. citragupto mahāvidyāṃ prāpya kullākhyaviprataḥ . putrān yācitavānnaiva gurodarvetvamāvahan .. yamāntistho babhūvāpi svarmartyādhovivecakaḥ . ciraṃ śubhāśubhaṃ karma vivicya śamanāntike .. yadvadet sakalānāṃ tu tadevābhojayet yamaḥ . citraseno mahāvidyāṃ vagaleti gurornayan .. japtvā saṃtoṣya putrādīn yācitvā prāpya martyataḥ . rājyaṃ cakāra mudyuktaścitrāṅgada adhogataḥ .. adhogatasya hetuṃ tvaṃ vagale śṛṇu kālike ! . vagaleti bhanuṃ prāpya vipro'smi iti vāñchayā .. tapaścakāra pañcābdaṃ nānnaṃ kiñcit gṛhītavān . phalamūlādikaṃ kiñcit sāyamatti yathā milet .. vihāya viprasya gurorapi pūjāñca pārvati ! . japennityaṃ hi vagalāmanyaviprañca nekṣayan .. jñātveti brāhmaṇāḥ sarve ūcuścitrāṅgadaṃ krudhā . vaco hi madhuraṃ kiñcit priyādbhaktācca sundari ! .. re citrāṅgada ! ajñastvaṃ vatsa vipratvamicchasi . kadāpyupānanmastastho naiveti na hi budhyasi .. vatsa ! śīghramadho gaccha ciraṃ kuru tapo mudā . tataḥ śrutveti śāpaṃ sa bhaktyātiśayamānasaḥ .. kṛtāñjalipuṭo brūte citrāṅgada itīśvari ! .. citrāṅgada uvāca .
he brāhmaṇā he guravo ! māmevātinirāgasam .
kathaṃ śepurbhavanto hi viprarūpā ha īśvarāḥ ..
mukhādvo śrutavān yadyatkṣatiḥ kā tatsamācaran .
upāsyo yastadbhavituṃ sarve hyudyoginaḥ syuru ..
jāne'haṃ brāhmaṇo brahma svecchayā vividhākṛtiḥ .
nānālīlāmācarituṃ mānuṣākṛtirapyabhūt ..
tadbrahma brāhmaṇaṃ jāne jāne tat sarvarūpadhṛk .
rājeti saṃjñādhārī kaḥ kiṃ vā tacca prajābhidham ..
tadeva makalasthāyi tadeva sarvakartṛ ca .
tadeva sarvapātṛ syāttadeva sarvahartṛ ca ..
puṃrūpaṃ caiva strīrūpaṃ klīvarūpañca nānyathā .
ātmā evaikarūpaṃ tat svamevānekamākarot ..
nānāprakārajīvādi cātmanātmānameva hi .
sthāvaraṃ jaṅgamaṃ viprāstadeva nātra saṃśayaḥ ..
bhavanto hīśvarāḥ sarve kimarcayatha tat katham .
kathaṃ cintayathātmānaṃ devamarcanakālataḥ ..
chalena bhūtaśuddhyādi kṛtvā devāḥ syureva kim .
īśo'pi mānuṣākṛtyā īśatvaprāptaye punaḥ ..
yadyudyogī bhavettat kiṃ mānuṣo'haṃ na taccare .
anyāyi na bhavedbahma yūyamanyāyinaḥ katham ..
vagalāpi ca yā japyā sā ca brāhmaṇa eva hi .
kaścidviśeṣo bhedo'pi vagalāyāṃ dvije'pi na ..
atastadbhavituṃ viprā ahamapyeva tāpasaḥ .
gurvājñā me purābhūcca sarvaṃ tyaktvā japaṃ kuru ..
ato'haṃ sakalaṃ tyaktvā kevalāṃ vagalāṃ jape .
vagalāyāṃ dvije naiva kaścidbhedo'sti śāsane ..
ato vipro'smīti kāmaṃ kṛtavān japakarmaṇi .
gurau vipre manau cāpi deve cātmani bhūsurāḥ ..
masīśajātiḥ kiñcicca na viśaṣaṃ vicintayet .
brāhmaṇo'pyaviśeṣaśca tasmiṃstasmiṃśca bhūsurāḥ ..
ātmanyātmani kīṭe'pi ceti vo jātilakṣaṇam .
mūrkho'haṃ yacca śrutavān prabhavo brāhmaṇāsyataḥ ..
tadācaritavān me ko doṣo'sti vadata dvijāḥ .
vināparādhato viprā yūyaṃ vāmanarūpataḥ ..
baliñcātipriyaṃ bhaktamadhaḥ prāsthāpayan yadi .
ahaṃ kīṭo'tra nāścaryaṃ kimadho na paṭe katham ..
kṛtāñjalipuṭo'haṃ vaścaraṇaṃ śatasaṃkhyayā .
praṇame svagṛhaṃ viprā gacchatāhamadhaḥ paṭe ..
adhogacchāmyahaṃ tatra kiñcit khedaṃ karomi na .
vāñchayāmīti cājñā vo na laṅghyā bhavatu kvacit ..
ityādi śrutvā he kāli ! lajjāṃ prāpyātikheditāḥ .
bruvanti cātimadhuraṃ krandanta iva te dvijāḥ ..
he citrāṅgada ! he vidvan ! daurbalyaṃ tyaja vatsaka ! .
duścintāṃ kuru mā tāta bhadraṃ te kathayāmi te ..
janastapobalenaiva sarvaṃ bhavitumarhati .
nārhatīśaṃ vinā tāta brāhmaṇo bhavituṃ kila ..
itīśvarājñā vede'sti pratijānīhi tattvataḥ .
varaṃ prāpnoti devatvaṃ brāhmaṇatvaṃ kadāpi na ..
yathāmaratvamīśena vinā kvāpi na śāsane .
mā ṭuḥkhī tvamadho gaccha mukhena vagalāṃ japa ..
kaledaśasahakhāṇi nāgalokeśvaro bhava .
tatastrilokanāthastvamindratulyo bhaviṣyasi ..
rājyaṃ bhuktvā tato naiva punarāvartanaṃ tava .
sadā vayaṃ tava śivaṃ cintayāmo na bhīṃ kuru ..
ke jānantīdṛśaṃ tvāṃ hi bhaktaśreṣṭhaṃ vivecakam .
śāpaṃ dāruṇamāhustvamadhunā tanna khaṇḍati ..
tāta gaccha sukhaṃ bhuṅakṣva nāgaloke'pi vistarāt .
tata ānandamanasā gatāścatrāṅgadastalam ..
svasthānaṃ brāhmaṇāścāpi cāgacchan lajjitāntarāḥ .
bhūstho masīśaḥ sarvo'pi vipradāsābhidho'bhavat ..
vipraprasādāt śūdrāṇāmapi śreṣṭho babhūva ha .
vagaleti mahāmantraṃ sarveṣāṃ sarvakāmadam ..
kevalena japenaiva lakṣeṇa kāli . sidhyati .
vaśīkaraṇakarmādi daśasāhasrato bhavet ..
atha vakṣye maheśāni . vagalāsādhanaṃ tava .
vagaleti manoḥ saṃkhyā puraścaraṇakarmaṇi ..
lakṣeṇa mantrasiddhiḥ syāt nāstyatra yugasaṃkhyakam .
tato vaśyādi kartavyaṃ daśasāhasnasaṃkhyayā ..
śarīrārogyato vāpi dhanecchuścāyutaṃ japet .
kalāvetasya hi manoḥ prabhāvaṃ kiṃ bravīmi te ..
sahasramātrahomena sarvasiddhirna cānyathā .
nāstyapekṣā hi ṛṣyādeḥ stutipāṭhādikasya vā ..
stutirvā kavacaṃ vāpi ṛṣyādinyāsa eva vā .
vagaleti svayaṃ sarvaṃ siddhavidyā iti priye ! ..
tvayādyārūpayā kāli ! svayamuktaṃ puraikadā .
śarīrārogyato devi ! vairinigrahato'pi vā ..
divā naktañca kartavyā sahasramānato hutiḥ .
kevalāhutimātreṇa rātrāvārogyatāṃ labhet ..
vagale iti yo dviścāpyuktvoccairyatra vārayet .
pathisthā vighnadāḥ sarve palāyante tamīkṣitāḥ ..
bhaveddhi saphalaṃ karma vagaleti smaran janaḥ .
vagalājāpinaṃ dṛṣṭvā sarve bhītimavāpnuyuḥ ..
kevalaṃ paṭalamidaṃ paṭhan śṛṇvan manoratham .
labhet kāli ! vapustyaktvā vagalāñca na saṃśayaḥ ..
eṣā vidyā masīśena sadopāsyā na saṃśayaḥ .
brāhmaṇe vagalāyāñca cintayedekarūpataḥ ..
vinā prayuktimapi ca masīśaṃ śrāvayeddvijaḥ .
śrāvaṇāyāṃ dhanākāṅmī na bhavedbrāhmaṇottamaḥ ..
ālasyādvā pramādādvā śrāvayenna yadi dvijaḥ .
masīśahatyābhāgī syācchrāvayitvā tava priyaḥ ..
brāhmaṇo'pi varārohe ! śṛṇuyāt bhaktitatparaḥ .
nirvāṇaṃ labhate kāli ! niṣkāmī ko'picet paṭhet .
etadukte'pi kāyasthaḥ śṛṇuyānna yadi priye ! .
paṭalaṃ kāmyadañcāśu brahmahatyāphalaṃ labhet .. iti ācāranirṇayatantre vāsudevasammate harapārvatīsaṃvāde saptatriṃśattamaḥ paṭalaḥ ..
cāṭacāraṇacaurebhyo vadhabandhabhayādibhiḥ .
pīḍyamānāḥ prajā rakṣet kāyasthebhyo viśeṣataḥ .. iti vahnipurāṇe pāśupatadānādhyāyaḥ .. * .. gauḍadeśe teṣāmāgamanakāraṇam . tatrādau maṅgalācaraṇaṃ yathā --
yasyābhūdbhūmidevo vadanasarasijeyadbhujebhūmipālo yasyorvorvaiśya eva dvijabhajanaratiryasya śūdraḥpadābje .
sṛṣṭvā pātiṣyatīdaṃ jagaditi prakṛtiryaḥ svayaṃ pūruṣastaṃ vande'haṃ devadevaṃtriguṇamayavaraṃ sarva lokānukampam .. atha ādiśūrarājapraśaṃsā . śrīmadrājādiśūromavadavanipatirdharmarājo va śāstā sallokaḥ sadvicārairaditisutapatiḥ svaryathāsīdtathāsīt . prātāpādityataptākhilatimiraripustattvavettā mahātmā jitvā buddhāṃścakāra svayamapi nṛpatirgauḍarājyānnirastān .. * .. athādiśūrasya pātraṃ prati kratujñabrāhmaṇakulīnaśūdrayoḥ praśnastasyottarañca . pātraṃ papraccha pūtaṃ paramasurapadadvandvapadmārcako'sau kāsante kāśyapīśāḥ kratukṛtikuśalāḥ kvāpi śūdrāḥ kulīnāḥ . pātranteṣā mavocat paricayamakhilaṃ bhūpavākyāt dvijāste kolāñcasthāḥ kuraṅgā iva kila tapasā naiva keṣāmadhīnāḥ .. kolāñcasya mahīpatiḥ kṣitibhūjāmekapradhānaḥ pradhī sveṣṭe niṣṭhamatirmahāśayavaraṃ śrīvīrasiṃhaḥ svabhūt . taddeśavāsinaḥ samādhikṛtinaḥ pāpālisaṃhāriṇaḥ santi vyāsalamāḥ sabhāsada ito gauḍendrabhūmīśvarāḥ .. * .. atha vīrasiṃhaṃ prati lipipreraṇam .
bhūpo'bhūdbhavane svaceṣṭitaparaḥ sadbhṛtyabhāryānvitān bhūdevān vṛṣavān vicitralikhanairānetukāmaḥ svayam .
pātreṇa praṇayapramodaracitāṃ śrīvīrasiṃhe lipiṃ gauḍakṣmāpatireva puṇyasumatirdūtena prāsthāpayat .. * .. atha lipiprakāraḥ .
sukṛtasukṛtasaṃghāḥ sarvaśāstrārthadakṣā lapitahatavipakṣāḥ svastivākyāḥ śrutijñāḥ .
sujitasugatavṛndegauḍarājye madīye dvijakulavarajātāḥ sānukampāḥ prayāntu ..
nṛpatisukṛtisāraḥ svīyavaṃśāvatāraḥ prabalabalavicāro vīrasiṃho'tivīraḥ .
mayi varasakhitāste bhūmidevān saśūdrān punarapi mama gauḍe prāpaya tvaṃ nitāntam .. * .. atha brāhmaṇaśūdrāṇāṃ gauḍadeśe gamanecchā .
mudā gantukāmāḥ purāvāsagauḍāḥ samāhāya kolāñcadeśaṃ kṣitīśam .
nṛpājñāñca lavadhvā sadārādibhṛtyā mahāyoginaste babhūvuḥ saśūdrāḥ .. * .. athādiśūrasamīpe brāhmaṇapreraṇam .
mahārājarājādiśūro mahātmā tvayā vīrasiṃhasya me'stvādisakhyam .
tavājñānusārāddhi prasthāpayāmi dvijān pañcagotrān sadārādibhṛtyān .. * .. atha brāhmaṇānāṃ gamanam .
calaccañcalāśvāliyānāḥ pradhānā vṛhatśmaśrugumphātiśobhānalābhāḥ .
kratujñāḥ śrutijñāḥ pratijñānasādhyāḥ savarmāśvaśastrāḥ prayātāḥ prayāgam ..
tataḥ snānadānādi kṛtvā ca viprāḥ yayaste'pi vārāṇasīṃ pañcagotrāḥ .
tato viśvanāthaṃ samālokya dānairyaśaḥ prāpya tasmādgayābhū mimāpuḥ .. * ..
atha brāhmaṇānāṃ gauḍarājyapraveśo rājasamīpe āśirarthaṃ gamanañca
pitṝn bāndhavāṃstārayitvā gayāyāṃ gatāḥ śāsitaṃ gauḍarājyeśarājyam .
tatastejasā te diśo bhāsayantaḥ śrutiṃ vyāhṛtiṃ bhāratīṃ pāṭhayantaḥ ..
tato hastadūrvākṣatāḥ pañcagotrā nṛpañcāśiṣaṃ kartumeva pratasthuḥ .
amī pañca madhyāhnamārtaṇḍatulyā dvijāḥ sthāpitāśvāḥ paraśreyasañca .. * ..
athaiṣāṃ veśaṃ dṛṣṭvā rājño'vajñā teṣāṃ śuṣkavṛkṣe āśiṣo nikṣepaśca . dṛṣṭvaivaṃ veśameṣāmavanipatirasau bhrāttacitto dvijānāṃ tairālāpaṃ na kṛtvā svagṛhamapi yayau gantu kāmāḥ punaste . buddhvā bhūpālabuddhiṃ kṣaṇamapi ca budhāḥ śuṣkavṛkṣāśiṣaste taddhastāt prāpya dūrbākṣatamapi sa vabhau śuṣkavṛkṣaḥ suvṛkṣaḥ .. * .. atha rājñā brāhmaṇānāṃ praśāntanaṃ gotranāmapraśnaśca .
savismayā vai galabaddhavastrā bhūpādayaste caraṇāravindam .
pavitrakīrtiṃ bhuvi bhūsurāṇāṃ śrutvā ca petuḥ sakalāḥ praṇamya ..
kṣamadhvamasmākamuccittavādaṃ mūḍhātmanāñcāparādhaṃ hi viprāḥ .
bho brūta viprāḥ kimu nāma gotraṃ tataśca sarve gadituṃ pravṛttāḥ .. * .. atha pañcabrāhmaṇānāṃ paricayaḥ .
abhūdvandyavaṃśodbhavo bhaṭṭanārāyaṇo'yañca śāṇḍilyagotre garīyān . tapasvān yaśasvān dayāvān suvidvān vivasvānivāsyāṃ sabhāyāṃ vibhāti ..
śrutitattvatadaṅgavicārakaro'tranipālaka kāśyapagotravaraḥ . kratudakṣasamaḥ kila dakṣamahāśayo nāma iti bhuvi bhāti yatiḥ .. samastaśāstrapaṇḍitastathāgavaprakhaṇḍitaḥ pracaṇḍasarvavairidarpagarvakharvakārakaḥ . sāvarṇagotrasambhavo'tra bhāti vedagarbhakaḥ chāndaḍaḥ prabhāti bhūpa vātsyagotrasambhavaḥ .. yaśaḥsudhākarottapatsapatnisaṅgayoṣitānanāmbuje mahātapastapovaśīkṛtendriyaḥ .. ayaṃ śrīlaharṣo'niśaṃ dānaharṣo maharṣiryathāsyāṃ tapobhiḥ prabhāti . kṣitīndra ! kṣitau yo bharadvājagotreśvaro vipravaryaḥ pratāpāriśauryaḥ .. * .. atha śūdraparicayapraśnaḥ . ke yūyaṃ nāma kiṃ vā kathayata kṛtinaḥ svāgatāḥ kvāpi deśāt ? kolāñcāt pañcaśūdrā vayamapi nṛpate ! kiṅkarā bhūsurāṇām . dhanyā yūyaṃ pṛthivyāṃ paricayamakhilaṃ brūta bho viprabhaktāḥ śrutvocurvipravaryāḥ sakalaparicayaṃ bhūpateratni caiṣām .. * .. atha pañcaśūdrāṇāṃ paricayaḥ .
sukṛtālikṛtāmbara eṣa kṛtī kṣitidevapadāmbujacāruratiḥ .
makaranda iti pratibhāti yatirdvijavandyakulodbhavabhaṭṭagatiḥ ..
sa ca ghoṣakulāmbujabhānurayaṃ prathimenduyaśaḥsuralokavaśaḥ .
satataṃ susukhī sumatiśca sudhīḥ śaradindupayo'mbudhikundayaśāḥ ..
vasudhādhipacakravartino vasutulyā vasuvaṃśasambhavāḥ .
vasudhāviditā guṇārṇavairniyataṃ te jayino bhavantu naḥ ..
daśaratho vidito jagatītale daśarathaprathitaḥ prathamaḥ kule .
daśadiśāṃ jayināṃ yaśasā jayī vijayate vibhavaiḥ kulasāgare ..
yaśasvināṃ yaśodharaḥ sadā hi sarvasādaraḥ pramattasatvamattahaḥśaratsudhāṃśuvadyaśaḥ .
pratāpatāpanottapaddviṣāliyoṣidāliko vibhāti mitravaṃśasindhukālidāsacandrakaḥ ..
dvijālipālanārthako'pyasau ca harṣasevakaḥ .
kulāmbujaprakāśako yathāndhakāradīpakaḥ ..
ayaṃ guhakulodbhavo daśarathāmidhāno mahān kulāmbujamadhuvrato vividhapuṇyapuñjāntitaḥ .
niśamya guhabhāṣitaṃ sakalasabhyahāsyaṃ vyabhūt sa vaṅgagamanodyato vibidhamānabhaṅgo yataḥ ..
ahañca puruṣottamaḥ kulabhṛdagragaṇyaḥ kṛtī sudattakulasambhavo nikhilaśāstravidyottamaḥ .
vilokitumihāgato dvijavaraiśca rājyaṃ prabho ! cakāra nṛpatiḥ sa taṃ vinayahīnato niṣkulam .. * .. athāṣṭau siddhamaulikāḥ .
gauḍe'ṣṭau kīrtimantaściravasatikṛtā maulikā ye hi siddhāste dattāḥ senadāsāḥ karaguhasahitāḥ pālitāḥ siṃhadevāḥ . ye vāpādyābhimukhyāḥ sthitivinayajuṣaḥ saptatiste dvipūrbā hoḍādyā vīkṣya rājñā caraṇaguṇavutā maulikatvena sādhyāḥ .. * .. atha dvisaptatiḥ sādhyamaulikāḥ . hoḍaḥ svara dhara dharaṇī vāna āica somaḥ paisura sāmaḥ . bhañjo vindo guha vala lodhaḥ śarmā varmā hui bhui candraḥ .. rudro rakṣita rājādityo viṣṇurnāgaḥ khila pila gūtaḥ . indro guptaḥ pālo bhadra omaścāṅkura bandhura nāthaḥ .. śāṃi heśaśca mano gaṇḍo rāhā rāṇā rāhuta sānā dāhā dānā gaṇa upamānā . khāmaḥ kṣomo ghara vaioṣo vīdastejaścārṇava āśaḥ .. śaktirbhūto brahmaḥ śānaḥ kṣemo hemo bardhana raṅgaḥ . guiḥ kīrtiryaśaḥ kuṇḍurnandī śīlo dhanurguṇaḥ .. * .. iti dakṣiṇarāḍhīyaghaṭakakārikā .. * .. * .. * .. atha vaṅgajakulācāryakārikā likhyante . atha śūdrotpattiḥ . tathā cāgnipurāṇoktajātimālāyām .
ādau prajāpaterjātā mukhādviprāḥ sadārakāḥ .
bāhvośca kṣattriyā jātā urvorvaiśyā vijajñire ..
pādācchūdraśca sambhūtastrivarṇasya ca sevakaḥ .
hīmanāmā sutastasya pradīpastasya puttrakaḥ ..
kāyasthastasya puttro'bhūdbabhūva lipikārakaḥ .
kāyasthasya trayaḥ puttrāḥ vikhyātā jagatītale ..
citraguptaścitraseno vicitraśca tathaiva ca .
citragupto gataḥ svarge vicitro nāgasannidhau ..
citrasenaḥ pṛthivyāṃ vai iti śūdraḥ pracakṣyate .. * .. atha citrasenādisutāḥ .
vasurghoṣo guho mitro dattaḥ karaṇa eva ca .
mṛtyuñjayaśca saptaite citrasenasutā bhuvi ..
karaṇasya sutā jātā nāgo nāthaśca dāsakaḥ .
mṛtyuñjayatanūdbhūtā devaḥ senaśca pālitaḥ ..
siṃhaścaiva tathā khyātaścaite paddhatikārakāḥ .
ete paddhatikārāśca munibhiḥ kathitāḥ purā .. * .. atha dvādaśaśuddhavaṃśajāḥ .
vasurghoṣo guho mitro datto nāgaśca nāthakaḥ .
dāso devastathā senaḥ pālitaḥ siṃha eva ca ..
ete dvādaśanāmānaḥ prasiddhāḥ śuddhavaṃśajāḥ .. * .. atha saptāśītiḥ paddhatikārāḥ .
mṛtyuñjayavaṃśabhūto nityānando nṛpeśvaraḥ .
tasyāpi vaṃśasaṃjātāḥ saptāśītiḥ prakīrtitāḥ ..
te'pi paddhatikārāśca munibhiḥ kathitāḥ purā .. * .. teṣāṃ nāmāni . karo bhadro dharo nandī pālaścāḍkaradāmakaḥ . smāro dharaṇihoḍau ca vānaścāicasomakau .. pai suraḥ śonakaścaiva bhañjo vindurguhastathā . balaśca lodakaścaiva śarmā varmā ca bhūmikaḥ .. huiśca rudrakaścaiva candro rakṣitarājakau . ādityaviṣṇuguptāśca khilaśca pīlakastathā .. cāñirheśaśca bandhuśca śāñiśca sumanustathā . gaṇḍako rāhakaścaiva rāṇārāhutadāhakāḥ .. dānā gaṇaśca mānāśca khāmāpakṣemaghārakāḥ . vaitoṣavedakāścaindaścārṇavaścāvaśaktikaḥ .. bhūto brahmaḥ saṃjñaḥ kṣīmo bardhano hemaraṅgakau . bhūñiḥ kīrtiryaśaḥ kuṇḍuḥ śīlaścaiva dhanurguṇaḥ .. dāṃḍirmanoritiścaiva cākiśca nandanastathā . śyāmaścāḍhyaśca pūñiśca tejako nāda eva ca .. roirhromaśca hāthiśca ḍholaśca dūtakastathā . ete paddhatikārāśca saptāśītiḥ prakīrtitāḥ .. etāḥ saptāśītipaddhatayaḥ dvādaśaśuddhapaddhatayaśca militvā navādhikanavatipaddhatayo bhavanti .. eteṣāṃ purohitagotrapravareṇa gotrapravaratvaṃ munibhiruktam .. * .. atha kānyakubjāt pañcānāṃ viprāṇāṃ śūdrāṇāñcāgamanamāha devīvaraḥ .
ambaṣṭhakulasambhūta ādiśūro nṛpeśvaraḥ .
rāḍhagauḍavarendrāśca vaṅgadeśastathaiva ca ..
eteṣāṃ nṛpatiścaiva sarvabhūmīśvaro yathā .
amātyairbāndhavaiścaiva mantribhirdvijavṛndakaiḥ ..
etaiḥ saha mahīpāla ekadā sa nijālaye .
upaviṣṭo dvijān praṣṭuṃ dharmaśāstraparāyaṇaḥ ..
kena yajñena bhagavatprītirbhavati niścitam .
tat sarvaṃ śrotumicchāmi kathayadhvaṃ dvijottamāḥ ..
iti śrutvā dvijāḥ sarvekharvīkṛtakalevarāḥ .
kathayanti nṛpāgre tu sarve vikṛtamānasāḥ ..
kena kena vidhānena yajño vā kriyate budhaiḥ .
vayaṃ sarve na jānīmo vidhānaṃ kīdṛśaṃ kratoḥ ..
iti teṣāṃ vacaḥ śrutvā cintāyukto mahīpatiḥ .
kiṃ karomi kva gacchāmi vilalāpa punaḥ punaḥ ..
kānyakubjāt samānītān dūtena dvijapañcakān .
vedaśāstreṣvavagatān sarvāstre ca viśāradān ..
goyānārohitān viprān khaḍgacarmādibhiryutān .
pattiveśān samālocya viṣādo jāyate hṛdi ..
aśraddhā jāyate rājña iti jñātvā dvijottamāḥ .
āśīrvādārthanirmālyaṃ mallakāṣṭhopari sthitam ..
tadā kāṣṭaṃ sajīvaṃ syāt phalapallavasaṃyutam .
iti dṛṣṭvā nṛpastasmin kampānvitakalevaraḥ ..
stotrañca bahudhā teṣāmakarot sa nṛpottamaḥ .
āsanaṃ pādyamānīya dadau vinayapūrbakam .
upaviṣṭā dvijāḥ pañca tathā ca śūdrapañcakāḥ ..
rājaṃste kuśalaṃ sarvaṃ procuścetyavadat sa tān .
adya me saphalaṃ janma jīvitañca sujīvitam ..
pūtañca bhavanaṃ jātaṃ yuṣmākaṃ gamanaṃ yataḥ .
evañca kriyate stotraṃ pṛṣṭvānyat śūdrapañcake ..
yuṣmākaṃ gotramākhyā ca kimarthaṃ vā dvijaiḥ saha .
tat sarvaṃ śrotumicchāmi brūta bhoḥ śūdrapuṅgavāḥ ..
iti rājño vacaḥ śrutvā kathayan nāmagotrake .
kāśyape caiva gotre ca dakṣanāmā mahāmatiḥ ..
tasya dāso gautamasya gotre daśaratho vasuḥ .
śāṇḍilyagotre sambhūto bhaṭṭanārāyaṇaḥ kṛtī ..
saukālinaśca dāso'yaṃ ghoṣaḥ śrīmakarandakaḥ .
bharadvājeṣu vikhyātaḥ śrīharṣo munisattamaḥ ..
dāsastasya virāṭākhyo guhakaḥ kāśyapaḥ smṛtaḥ .
sāvarṇagotranirdiṣṭo vedagarbhamunistvayam ..
tasya dāso mitravaṃśo viśvāmitraśca gotrakaḥ .
kālidāsa iti khyātaḥ śūdravaṃśasamudbhavaḥ ..
vātsyagotreṣu sambhūtaścchāndaḍaśceti saṃjñitaḥ .
maudgalyagotrajo dattaḥ puruṣottamasaṃjñakaḥ ..
eteṣāṃ rakṣaṇārthāya āgato'smi tavālaye .
iti śrutvā nṛpastatra manasā harṣamāgataḥ ..
vidhānenaiva nirvartya kratuñca dharmasaṃjñitam .
grāmaṃ suvarṇaṃ gāñcaiva vastrāṇi vividhāni ca ..
dakṣiṇārthe dvijātibhyaḥ pradadau sa nṛpottamaḥ .
atra deśe kṛtāvāsāḥ sarve ca dvijaśūdrakāḥ ..
bahavaśca prajā jātā nānādeśanivāsinaḥ .. * .. atha vallālakṛtaśreṇivibhāgaḥ .
atha vallālabhūpaśca ambaṣṭakulanandanaḥ .
kurute'tiprayatnena kulaśāstranirūpaṇam ..
ādiśūrānītaviprān śūdrāṃścaiva tathāparān .
eteṣāṃ santatīḥ sarvā ānayat sa nijālaye ..
yatra yatra sthitā viprāstatra grāme niropitāḥ .
śreṇīdvayantu nirṇītaṃ rāḍhīvārendrasaṃjñitam ..
tathaiva dvividhaṃ proktaṃ kulañca sadvijottame .
śūdrasyātha catamraśca nṛpeṇa śreṇayaḥ kṛtāḥ ..
udagadakṣiṇarāḍhau ca vaṅgavārendrakau tathā .
iti catasraḥ saṃjñāḥ syustattaddeśanivāsanāt ..
kulaṃ caturvidhaṃ teṣāṃ śreṇīśreṇīviśeṣataḥ .. * .. atha vaṅgajakāyasthaśreṇinirṇayaḥ .
tatra vaṅgeṣu yaiḥ śūdrairnivāsaḥ kriyate'dhunā .
teṣāṃ nirṇayamācakṣe kulañcaiva viśeṣataḥ ..
vasuvaṃśe ca mukhyau dvau nāmnā lakṣaṇapūṣaṇau .
ghoṣeṣu ca samākhyātaścaturbhujamahākṛtī ..
guhe daśarathaścaiva mitre tārāpatistathā .
datte nārāyaṇaścaiva ete ca vaṅgajāḥ smṛtāḥ .. aparantu .
nāge daśarathaścaiva mahānandastu nāthakaḥ .
candraśekharadāsastu sene gaṅgādharastathā ..
dāmodarakaraḥ khyāto dāmastūṣāpatistathā .
pālite janasaṃjñaḥ syāt candre nārāyaṇākhyakaḥ ..
pāle āvaḥ samākhyāto rāhāvaṃśe ca kṛṣṇakaḥ .
bhadre digambaraścaiva dhare tu vyāsasaṃjñakaḥ ..
prabhākarastu nandī syāt keśavo devavaṃśajaḥ .
avīpatiriti khyātaḥ kuṇḍuvaṃśe prakīrtitaḥ ..
some vaṃśadharaścaiva siṃhe ratnākarastathā .
nārāyaṇaḥ samākhyāto rakṣite ca tathāpare ..
vedagarbhāḍkuraścaiva daityārirviṣṇusaṃjñakaḥ .
āḍhye trilocanaḥ khyāto nandane ca uṣāpatiḥ ..
ete vaṅgajanirdiṣṭā vallālena mahātmanā .
anye'pi śūdrā vikhyātāstatra deśanivāsinaḥ ..
te vaṅgajāḥ samākhyātāḥ karaṇeṣu pratiṣṭhitāḥ .. * .. atha vaṅgajakulīnādinirūpaṇam .
kulīna iti saṃjñā syāt madhyanyaśca tathāparaḥ .
mahāpātro'calaścaiva iti saṃjñācatuṣṭayam .. tadyathā .
vasurghoṣo guho mitro datto nāgaśca nāthakaḥ .
dāsaḥ senaḥ karo dāmaḥ pālitaścandrapālakau ..
rāho bhadro dharo nandī devaḥ kuṇḍuśca somakaḥ .
rakṣitāṅkurasiṃhāśca viṣṇurāḍhyaśca nandanaḥ ..
catvāro'gryāstrayo madhyā mahāpātrāḥ pare tathā .
saptaviṃśatiḥ śūdrāṇāṃ vallālena praśaṃsitāḥ .. * .. iti kulīnamadhyanyamahāpātrāḥ . acalān vakṣyāmi .
hoḍhaśca smārakaścaiva dharaṇīvāna eva ca .
āicaḥ paisuraścaiva śānaśca bhañjavindukau ..
guhaśca valalodhau ca śarmā varmā ca bhūmikaḥ .
huiśca rudrakaścaiva rāṇādityau ca pīlakaḥ ..
khilaśca guptacāñī ca bandhuśca śāñisaṃjñakaḥ .
heśaśca sumanurgaṇḍo rāṇārāhutadāhakāḥ ..
dānāgaṇāpamānākhyāḥ khāmaḥ kṣemaśca toṣakaḥ .
vaiścāpi gharavedau ca bhūtārṇavakabrahmakāḥ ..
endaśca śaktisaṅgau ca kṣemāśau vardhanastathā .
hemaśca bandhakaścaiva bhūñiḥ kīrtiśca śīlakaḥ ..
dhanurguṇo yaśaścaiva manorītiśca dāḍikaḥ .
cākiśca śyāma pūñiśca gaṇḍako nādakastathā ..
roiśca homakaścaiva cāśakaśca tathaiva ca .
ḍholaśca dūtakaśceti dvisaptatyacalāḥ smṛtāḥ .. eteṣāṃ pratipuruṣakrameṇa kulārcanāt mahāpātrabhāvo jāyate .. * .. iti vaṅgajaghaṭakarāmānandaśarmakṛtakuladīpikā ..
kāyasthā, strī, (kāyastiṣṭhatyanayā . kāya + sthā + ghañarthe kaḥ .) harītakī . iti medinī .. dhātrīvṛkṣaḥ . iti jaṭādharaḥ .. kākolī . ityamaraṭīkāyāṃ bharataḥ .. elādvayam . tulasī . iti rājanirghaṇṭaḥ .. kāyasthastrījātiḥ . kāyasthapatnyāṃ kāyasthī ..
kāyikaḥ, tri, (kāyena niṣpāditaḥ niṣpanno vā kāyena nirvṛtta iti vā . kāya + ṭhak .) śārīrikaḥ . kāyaniṣpannaḥ . yathā .
adattānāmupādānaṃ hiṃsā caivāvidhānataḥ .
paradāropasevā ca kāyikaṃ trividhaṃ smṛtam .. iti tithyāditattvam .. (strī, śarīrasambandhinī cakravṛddhiḥ . yathā manuḥ 8 . 153 .
cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā ..)
kāyikāvṛddhiḥ, strī, (gobalīvardādīnāṃ kāyapariśramasādhyā yā vṛddhiḥ .) gavādivalīvardādikarmayutā vṛddhiḥ . yathā .
dohyavāhyakarmayutā kāyikā samudāhṛtā .. iti vyāsaḥ .. mūladhanāvirodhinī pratyabdadeyapaṇatadardhādirūpā vṛddhiḥ . yathā .
kāyāvirodhinī śaśvat paṇārdhādyā tu kāyikā . iti nāradaḥ .. halāyudhastu paṇārdhādyā ityatra paṇavāhyeti paṭhitvā paṇasya mūladhanasya yāvadavasthānaṃ tāvat śaśvat varṣasahasramapi uttamarṇena yā vāhyate prāpyate sā kāyiketi vyākhyātavān tatrādyā bhogalābhāntargatā aparā ca tadbhinnā iti miśrāḥ . iti vivādārṇavasetuḥ ..
kāraḥ, puṃ, (kṛ hiṃsāyāṃ + bhāve ghañ .) vadhaḥ . niścayaḥ . (dhātūnāmanekārthatvāt atra niścayārthe'pi .. kaṃ sukhaṃ ṛcchatyanena . ka + ṛ + karaṇe + ghañ .) baliḥ . yatnaḥ . yatiḥ . (kaṃ sukhaṃ nirvṛtiṃ ṛcchatīti . ka + ṛ + kartari aṇ .) patiḥ . iti śabdaratnāvalī .. (kaṃ niṣyandajalamṛcchatīti .) tuṣāraśailaḥ . iti medinīkarahemacandrau ... karmopapade kartṛvācakaḥ . yathā karmakāraḥ svarṇakāra ityādi . iti vyākaraṇam .. kriyā . yathā karaṇaṃ kāraḥ kriyā . iti rāmatarkavāgīśaḥ .. (akṣarānte tadakṣaravācakaḥ . yathā kakāraḥ . makāraḥ . ityādiḥ ..)
kārakaṃ, klī, (kriyābhiranvitaṃ iti . bhāṣyamate tu karoti kriyāṃ nirvartayatīti . kṛ + kartari ṇvul .) kriyānimittaṃ lokataḥ siddham . iti durgasiṃhaḥ .. phaṇibhāṣyamate puṃ, yathā bhavituḥ sa prayojakaḥ kārakaḥ . tattu ṣaḍvidham . karma 1 yathā rāmaṃ namati . karaṇam 2 yathā netraiḥ śivo dṛṣṭaḥ . kartā 3 yathā janaiḥ śivo dṛṣṭaḥ . sampradānam 4 yathā hariḥ sadbhyaḥ sukhaṃ dadātu . apādānam 5 yathā vibhīṣaṇaḥ padādbhraṣṭhaḥ . adhikaraṇam 6 yathā reme śaradi govindaḥ . iti vopadevaḥ .. varṣopalodbhavaṃ jalam . iti rājanirghaṇṭaḥ ..
kārakaḥ, tri, (karoti karmādikam . kṛ + ṇvultṛcau . 3 . 1 . 133 . iti ṇvul .) kartā . iti medinī .. (yathā manuḥ 7 . 204 .
ādānamapriyakaraṃ dānañca priyakārakam ..)
kārakukṣīyaḥ, puṃ, (kārakukṣi + cchaḥ .) śālvadeśaḥ . (tatra bhavaḥ aṇ bahuṣu tasya luk .) taddeśīyajane bahuvacanāntaḥ . iti hemacandraḥ ..
kāraṇaṃ, klī, (kāryate'nena . ṇijantāt kṛño lyuṭ .) yena vinā yanna bhavati tat . tatparyāyaḥ . hetuḥ 2 vījam 3 . ityamaraḥ . 1 . 4 . 28 .. nimittam 4 pratyayaḥ 5 . iti jaṭādharaḥ .. (yathā, viṣṇupurāṇe . 1 . 17 . 30 .
yataḥ pradhānapuruṣau yataścaitat carācaram .
kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu ..) kāraṇatvamāha . anyathāsiddhiśūnyatve sati niyatapūrbavartitvam . tatrividham . samavāyikāraṇatvam 1 asamavāyikāraṇatvam 2 nimittakāraṇatvam 3 paramāṇuparimāṇabhinnānāṃ kāraṇatvam . iti bhāṣāparicchedaḥ . 16-17 .. aṇuparimāṇantu na kasyāpi kāraṇam . iti siddhāntamuktāvalī (yathā, heḥ rāmāyaṇe . 1 . 64 . 11 .
bahubhiḥ kāraṇairdeva ! viśvāmitro mahāmuniḥ .
lobhitaḥ krodhitaścaiva tapasā cābhivardhate ..) karaṇam . (kṛ vadhe + svārthe ṇic bhāve lyuṭ .) badhaḥ . iti medinī .. (ādiḥ . mūlam . yathā, manuḥ . 11 . 84 .
brāhmaṇaḥ sambhavenaiva devānāmapi daivatam .
pramāṇañcaiva lokasya brahmātraiva hi kāraṇam .. pramāṇam . yathā, manuḥ . 8 . 200 .
sambhogo dṛśyate yatra na dṛśyetāgamaḥ kvacit .
āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ ..) indriyam . (yathā, gītāyām . 13 . 20 .
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate .
puruṣaḥ sukhaduḥkhānāṃ bhoktatve heturucyate ..
kāryaṃ śarīraṃ kāraṇāni sukhaduḥkhasādhanānīndriyāṇi teṣāṃ kartṛtve tadākārapariṇāme . iti taṭṭīkāyāṃ śrīdharasvāmī ..) dehaḥ . (yathā, śāṅkarātmabodhe . 13 .
anādyavidyā'nirvācyā kāraṇopādhirucyate .
upādhitritayādanyamātmānamavadhārayet ..) sādhanam . (karaṇameva svārthe aṇ .) karma . (yathā, cāṇakye . 23 .
na kaścitkasyacinmitraṃ na kaścitkasyacit ripuḥ .
kāraṇena hi jānāti mitrāṇi ca ripūṃstathā ..) kāyasthaḥ . (karaṇaśabde'sya viśeṣo jñeyaḥ ..) vādyaprabhedaḥ . gītaprabhedaḥ . iti bharatadhṛtaratnakoṣaḥ .. (ādikāraṇatvāt viṣṇuḥ . yathā mahābhārate . 13 . 149 . 54 .
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ .. śivaḥ . yathā śaṅkarakṛte vedasāraśivastave 7 .
ajaṃ śāśvataṃ kāraṇaṃ kāraṇānām śivaṃ kevalaṃ bhāsakaṃ bhāsakānām ..)
kāraṇaguṇodbhavaguṇaḥ, puṃ, (kāraṇaguṇa udbhavo yasya . sa cāsau guṇaśceti karmadhārayaḥ .) kāraṇaguṇapūrbakaguṇaḥ . tadyathā . rūpam 1 rasaḥ 2 gandhaḥ 3 apākajasparśaḥ 4 dravatvam 5 snehaḥ 6 vegaḥ 7 gurutvam 8 ekatvam 9 pṛthaktvam 10 parimāṇam 11 sthitisthāpakasaṃskāraḥ 12 . iti bhāṣāripacchede . 96 ..
kāraṇaśarīraṃ, klī, (kāraṇaṃ avidyā saiva śarīram . anādyavidyā'nirvacanīyaṃ śarīradvayakāraṇamātram . satsvarūpājñānaṃ yadasti tatkāraṇaśarīramityāhuḥ .) sattvapradhānamajñānam . (kintu vījāvasthāyāṃ sūkṣmavṛttitvāt viṣayavyāpārarahitasyāntaḥkaraṇasya sutarāṃsukhasvarūpeṇānubhūyate'sau draṣṭā .) tatparyāyaḥ . ānandamayakoṣaḥ 2 suṣuptiḥ 3 . (yaduktaṃ vedāntasāre . 16 .
asyāpīyamahaṅkārādikāraṇatvāt kāraṇaśarīraṃ ānandapracuratvāt koṣavadācchādakatvācca ānandamayakoṣaḥ sarvoparamatvāt suṣuptiḥ ataeva sthūlasūkṣmaśarīralayasthānamiticocyate .. atra subodhanī yathā .
pralayakāle hiraṇyagarbhādiprapañcotpādakeśvaragatamūlaprakṛtivat suṣuptikāle ahaṅkārādiśarīrotpādakasaṃskāramātrāvaśiṣṭajīvagatājñānasyāpi kāraṇaśarīratvaṃ indriyatadviṣayābhāve vyāsaṅgābhāvādānandabāhulyādānandamayatvaṃ ācchādakatvātkoṣatvañca yuktamitibhāvaḥ . nanu sthūlasūkṣmaśarīralayasthānasya kathaṃ suṣuptiśabdavācyatvamityāśaṅkya pūrbavat saṃjñābheda iti vaktuṃ tatra yuktimāha sarvoparamatvāditi . pañcīkṛtasthūlaśarīrasya vyāvahārikasya svāpnaprapañcasya svakāraṇe'jñāne līnatvāt sarvoparatirityarthaḥ . tathā coktam .
laye phenasya taddharmā dravyādyāḥ syustaraṅgake .
tasyāpi vilaye nīre tiṣṭhantyete yathā purā ..
vyavahārika dehasya layaḥ syāt pratibhāsike .
tallaye saccidānandāḥ paryavasyanti sākṣiṇi ..)
kāraṇā, strī, (kṛ hiṃsāyām . ṇijantāt kṛño ṇyāsaśrantheti . 3 . 3 . 107 . yuc tataḥ ṭāp .) yātanā . gāḍhavedanā . ityamaraḥ . 1 . 9 . 3 .. narakarujā yamayātanā . iti kecit . iti bharataḥ ..
kāraṇikaḥ, tri, (karaṇaiḥ kāraṇairvā carati . caratīti . 4 . 4 . 8 . ṭhak .) parīkṣakaḥ . ityamaraḥ . 3 . 1 . 7 ..
kāraṇottaraṃ, klī, (kāraṇena uttaram .) pratyavaskandanam . satyatvenāṅgīkṛtya tatpratikūlarūpakāraṇaṃ brūyāt tadā taduttaram . tattrividham . balavat 1 tulyabalam 2 durbalam 3 . ādyaṃ yathā mayā tvattaḥ śataṃ gṛhītamiti satyaṃ kintu tat pariśodhitam . dvitīyaṃ yathā madīyeyaṃ bhūmiḥ kramāgatatvāditi vādyukte prativādino'pi tatho ttaram . tṛtīyaṃ yathā mameyaṃ bhūmiḥ kramāgatatvāt iti vādyuktemameyaṃ bhūmiḥ daśavarṣopabhujyamānatvāt iti pratyuttaram . iti vyavahāratattvam ..
kāraṇḍavaḥ, puṃ, strī, (ñamantāḍaḍa iti ramerḍa . raṇḍaḥ . īṣat raṇḍaḥ . īṣadarthe 6 . 7 . 105 . iti koḥ kādeśaḥ . kāraṇḍaṃ vāti . vā gatau + ātonupeti . 3 . 2 . 3 . kaḥ . karaṇḍasyedaṃ kāraṇḍaṃ tadākāraṃ vāti vā .) haṃsaviśeṣaḥ ityamaraḥ . 2 . 5 . 34 .. khaḍahāṃsa iti bhāṣā (yathā ṛtusaṃhāre . śaradvarṇaṇe 8 .
kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ ..)
kāraṇḍavyūhaḥ, puṃ, buddhabhedaḥ . iti trikāṇḍaśeṣaḥ . (bauddhaśāstraviśeṣaḥ ..)
kārandhamī, [n] puṃ, (kara eva kārastaṃ dhamatīti . dhmā + iniḥ . pṛṣodarāditvāt sādhuḥ .) kāṃsyakāraḥ . dhātuvādarataḥ iti medinī ..
kārambhā, strī, (īṣat rambhā . koḥ kādeśaḥ .) priyaṅguvṛkṣaḥ . ityamaraḥ . 2 . 4 . 56 ..
kāravaḥ, puṃ, (kā iti ravo yasya . kutsito ravo yasyeti vā .) kākaḥ . iti trikāṇḍaśeṣaḥ ..
kāravallī, strī, (kārā itastato vikṣiptā ballī yasyāḥ . yadvā kutsita āro gatiryasyāḥ . sā cāsau vallī ceti .) kāravellaḥ . kāṇḍīraḥ . iti rājanirghaṇṭaḥ ..
kāravī, strī, (kāraṃ vāti . vā + kaḥ . ke jalopalakṣitavarṣākāle ravo yasya . kāravaḥ kekāvaro mayūrastasya pucchamivākāro'styasya ac . yadvā kṛ hiṃsāyāṃ svārthe ṇic tataḥ kvip . kāramavati . karma ṇyaṇ . gaurāditvāt ṅīṣ .) madhurā . maurī iti bhāṣā . dīpyaḥ . mayūraśikhā . rudrajaṭā iti bhāṣā . kṣetrayamānikā iti kecit . suṣavī . kele jīrā iti bhāṣā . hiṅgupatrī . hiṅgera pātā iti bhāṣā . ityamarabharatau .. kṣudrakāravellī . iti rājanirghaṇṭaḥ . choṭa karalā iti bhāṣā ..
kāravellaṃ, klī, (kāraṃ vellati . vella calane karmaṇyaṇ . yadvā kāreṇa vātagamanena vellati calati gacchati vā vella calane ac .) kaṭhillakam . karalā iti bhāṣā . tatparyāyaguṇāḥ .
kāravellaṃ kaṭhillaṃ syāt kāravellī tato laghuḥ .
kāravellaṃ himaṃ bhedi laghu tiktamavātalam ..
jvarapittakaphāsradhnaṃ pāṇḍumehakṛmīn haret .
tadgaṇā kāravellī syādviśeṣāddīpanī laghuḥ .. iti bhāvaprakāśaḥ .. amare puṃliṅgo'yam ..
kāravellaḥ, puṃ, (kāreṇa vāyuvat gatyā vellati calatīti . kāra + vella + ac .) latāviśeṣaḥ . karalā iti bhāṣā . tatparyāyaḥ . kaṭhillakaḥ 2 suṣavī 3 . ityamaraḥ . 2 . 4 . 154 .. śuṣavī 4 suśavī 5 . iti taṭṭīkā .. kaṇḍuraḥ 6 kāṇḍakaṭukaḥ 7 sukāṇḍaḥ 8 ugrakāṇḍaḥ 9 kaṭhillaḥ 10 nāsāsambedanaḥ 11 paṭuḥ 12 . iti rājanirghaṇṭhaḥ . tatpuṣpaguṇaḥ . dhārakatvam . raktapittaroge supathyatvañca .. tatphalaguṇaḥ . śukrakaphapittanāśitvam . rucikaratvañca . iti rājavallabhaḥ ..
kāravellakaḥ, puṃ, (kāravella eva . svārthe kaṇ .) kāravellaḥ . iti ratnamālā .. (klīvatvamapi dṛśyate . yathā śuśrute sūtrasthāne 46 adhyāye .
tadvat karkoṭakaṃ proktaṃ kāravellakameva ca ..)
kāravellī, strī, (kāravella + alpārthe ṅīṣ .) kṣudrakāravellam . karelī iti hindī bhāṣā . ucche iti vaṅgabhāṣā .. (yaduktaṃ pākarājeśvare .
kāravellīphalaṃ takre śveditaṃ hiṅgumarditam .
bharjitaṃ navanītena saindhavena samanvitam ..
vidalitamukhamīṣat kāravellīkaṭhoraṃ pulakitamiva taile sādhitaṃ rāmaṭhena .
racitamaricacūrṇaṃ saindhavenātipūrṇam sulalitarasanāgraṃ lolatā mātanoti .. anyat kāravellaśabde draṣṭavyam ..)
kāramihikā, strī, (kārasya tuṣāraśailasya mihikā nīhāra iva .) karpūram . iti rājanirghaṇṭaḥ ..
kāraskaraḥ, puṃ, (kāraṃ vadhaṃ karotīti . kṛ + kṛñohetutācchīlyānulomyeṣu . 3 . 2 . 20 . iti ṭaḥ nipātanāt suṭ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . kimpākaḥ 2 viṣatinduḥ 3 karadrumaḥ 4 ramyaphalaḥ 5 kupīluḥ 6 kālakūṭaḥ 7 . (yathā mahābhārate 2 . dyūtaparvaṇi 49 . 21 .
āvarjitā ivābhānti nīpāścitrakakaukurāḥ .
kāraskarā lauhajaṅghā yudhiṣṭhiraniveśane ..) asya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . kuṣṭhavātāmayāsrakaṇḍūtikaphārśovraṇanāśitvañca . iti rājanirghaṇṭaḥ ..
kāraskarāṭikā, strī, (kāraskara iva aṭati . aṭ + ṇvul ṭāp ata itvañca .) karṇajalaukā . iti trikāṇḍaśeṣaḥ .. kerṇo kenui iti ca bhāṣā ..
kārā, strī, (kīryate kṣipyate daṇḍārho yasyām . kṝ vikṣepe bhidāditvāt aṅ . ṛdṛśo'ṅīti 7 . 4 . 16 . guṇe dīrghatvaṃ nipātyate .) kārāgāram . tatparyāyaḥ . bandhanālayaḥ 2 ityamaraḥ . 2 . 8 . 119 .. dūtī . prasevakaḥ . suvarṇakārikā . bandhanam . iti medinī .. pīḍā . iti trikāṇḍaśeṣaḥ ..
kārāgāraṃ, klī, (kāraiva āgāraṃ kārāyai bandhanāya āgāraṃ vā .) bandhanagṛham . yathā . ripuḥ kārāgāraṃ kalayati ca taṃ kelikalayā . iti tantrasāre śyāmāstotram ..
kārāguptaḥ, stri, (kārāyāṃ bandhanāgāre guptaḥ ruddhaḥ rakṣito vā .) kārāgārasthaḥ . iti hemacandraḥ . kayedī iti bhāṣā ..
kārāyikā, strī, (kaṃ jalaṃ ārāti ādatte pracaraṇasthānatayā iti yāvat . ā + rā + ṇvul ṭāp itvañca .) balākā . iti jaṭādharaḥ ..
kārāveśma, [n] klī, (kāraiva kārāyai vā veśma gṛham .) kārāgāram . tatparyāyaḥ . vadhāṅgakam 2 . iti trikāṇḍaśeṣaḥ ..
kāriḥ, strī, (kriyate'sau . kṛ + vibhāṣākhyānaparipraśnayoriñaca . 3 . 3 . 11 . iti iñ .) kriyā . (yaduktaṃ siddhāntakaumudyāṃ . tvaṃ kāṃ kārimakārṣoḥ . sarvāṃ kārimakārṣam ..) karotīti ḍu kṛñ karaṇe . kṛña udīcāṃ kāruṣu uṇāṃ . 4 . 128 . iti iñ .) śilpini tri . iti medinī ..
[Page 2,100b]
kārikā, strī, (dhātvarthe nirdeśe karoterṇvul ṇittvādvṛddhiḥ . yadvā karotīti ṇvul pratyayasthāditi itvam .) naṭastrī . kṛtiḥ . vivaraṇaślokaḥ . (yathā, mahābhārate . 2 . 11 . 33 .
nāṭakā vividhāḥ kāvyāḥ kathākhyāyikakārikāḥ ..) śilpam . yātanā . iti medinī .. vṛddhiḥ . ityamaraṭīkāyāṃ ramānāthaḥ . suda iti bhāṣā .. svalpākṣaravṛttyā bahvarthajñāpikā kavitā . yathā --
kārikā tu svalpavṛttau bahorarthasya sūcanī . iti hemacandraḥ ..
kāritaḥ, tri, (kṛ + ṇic + karmaṇi ktaḥ .) kurvan preritaḥ . karāṇa iti bhāṣā . yathā, mārkaṇḍeye . devīmāhātmye 81 . 65 .
viṣṇuḥ śarīragrahaṇamahamīśāna eva ca .
kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet ..
kāritā, strī, (kārita + ṭāp .) ṛṇikena yā svakāryasādhakatayā aśītitamabhāgadvikaśatādito'dhikā vṛddhirvyavasthāpitā sā . adhik suda iti bhāṣā . yathā, vivādārṇavasetau kātyāyanaḥ ..
ṛṇikena tu yā vṛddhiradhikā saṃprakīrtitā .
āpatkālakṛtā nityaṃ dātavyā sā tu kāritā .. (tathā ca manuḥ 8 . 153 .
nāti sambatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punarharet .
cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā ..) tatparyāyaḥ . kārikā 2 kāritāvṛddhiḥ 3 . iti mitākṣarā ..
kārī, strī, (kṛṇāti hinasti kaṇṭakaiḥ . kṛ hiṃsāyāṃ + iñ tato ṅīṣ .) vṛkṣaviśeṣaḥ . kaṇṭakārī ākarṣakārītyeṣā dvidhā . tatparyāyaḥ . kārikā 2 kāryā 3 girijā 4 kaṭupatrikā 5 . asyā guṇāḥ . kaṣāyatvam . madhuratvam . pittanāśitvam . dīpanatvam . grāhitvam . rucikaṇṭhaśoṣakāritvam . gurutvañca . iti rājanirghaṇṭaḥ ..
kārīṣaṃ, klī, (karīṣāṇāṃ samūhaḥ . bhidāditvāt aṇ .) karīṣasamūhaḥ . ityamaraḥ . 3 . 2 . 43 .. ghuṭera rāśi iti bhāṣā . (yathā, harivaṃśe .
kārīṣeṣu prakḷpteṣu dīpyamāneṣu sarvaśaḥ ..
kāruḥ, puṃ, (karoti iti . kṛvāpājimīti . uṇāṃ 1 . 1 . uṇ .) viśvakarmā . iti medinī .. (bhāve uṇa .) śilpam . iti hemacandraḥ ..
kāruḥ, tri, (karoti iti . kṛ + uṇ . uṇāṃ . 1 . 1 .) kārakaḥ . (yathā, bhaṭṭiḥ 7 . 28 .
rāghavasya tataḥ kāryaṃ kārurvānarapuṅgavaḥ .
sarvavānarasenānāmāśvāgamanamādiśat ..) śilpī . iti medinī .. (yathā, kūrmapurāṇe .
kārayitvā tu karmāṇi kāruṃ paścānna vañcayet ..)
kārukaḥ, tri, (kāru + svārthe kan .) śilpī . (yathā manuḥ . 4 . 219 .
kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca gaṇānnaṃ gaṇikānnañca lokebhyaḥ parikṛntati ..)
kārujaḥ, puṃ, (kaṃ jalaṃ ārujati . ā + ruja + kaḥ .) karabhaḥ . phenaḥ . valmīkaḥ . nāgakeśaraḥ . gairikam .. (kāroḥ kāruto jāyate . kāru + jana + ḍaḥ .) śilpināṃ citram . svayaṃ jātatilaḥ . iti hemacandraḥ ..
kāruṇikaḥ, tri, (karuṇā śīlamasya . śīlamitiṭhak .) dayāluḥ . ityamaraḥ . 3 . 1 . 15 .. (yathā, raghuḥ . 15 . 71 .
kaviḥ kāruṇiko vavre sītāyāḥ samparigraham ..)
kāruṇḍī, strī, (kutsitā īṣat vā ruṇḍī mūrdhahīnā iva .) jalaukāḥ . iti śabdacandrikā .. kāruṇḍikā iti ca pāṭhaḥ ..
kāruṇyaṃ, klī, (karuṇaḥ karuṇāvān . tasya bhāvaḥ . karuṇaiva vā ṣyañ .) karuṇā . ityamaraḥ . 1 . 7 . 18 .. (yathā goḥ rāmāyaṇe 1 . 2 . 15 .
muneḥ śiṣyasahāyasya kāruṇya samajāyata ..)
kārūṣāḥ, puṃ, (karūṣo abhijana eṣām . bhargāditvāt aṇ bahuṣu na tasya luk .) karūṣadeśavāsinaḥ . tatparyāyaḥ . vṛhadgahāḥ 2 . iti hemacandraḥ .. bahuvacanānto'yaṃ śabdaḥ .. (yathā, viṣṇupurāṇe 2 . 3 . 16 .
kārūṣā mālavāścaiva pāripātranivāsinaḥ ..)
kārottamaḥ, puṃ, (kāreṇa surāgālanena uttamaḥ . maṇḍasya uttamatayā tathātvam .) kārottaraḥ . ityamaraṭīkāyāṃ svāmī ..
kārottaraḥ, puṃ, (kāreṇa surāgālanakriyayā uttarati . ut + tṝ + ac .) surāgrabhāgaḥ . tatparyāyaḥ . surāmaṇḍaḥ 2 . ityamaraḥ . 2 . 10 . 43 .. kūpaḥ . iti hārāvalī ..
kārkaśyaṃ, klī, (karkaśasya bhāvaḥ . karkaśa + ṣyañ .) karkaśatā . (yathā, amaruśatake 24 .
kārkaśyaṃgamitepi cetasi tanū romāñcamālambate .)
kārtavīryaḥ puṃ, (kṛtavīryasya apatyaṃ aṇ .) candravaṃśīyakṛtavīryarājaputtraḥ . tatparyāyaḥ . hehayaḥ 2 doḥsahasrabhṛt 3 arjunaḥ 4 . (yathā, bhāgavate 9 . 23 . 24 .
na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ .
yajñadānatapoyogaśrutavīryajayādimiḥ ..
asya khalu māhiṣmatī nāma purī rājadhānyāsīt . mujavīryeṇāyaṃ saptadvīyāṃ dharāmajayat . dattāttreyayogāt bāhusahasasrabhāvaṃ labdhavān . digvijaye āgato rāvaṇo'nena parājito nigaḍe baddhaḥ pitāmahena pulastyamuninā tato mocitaḥ . ayantu jamadagnerāśramaṃ gātvā balāt savatsāṃ homadhenuṃ jahāra . tataḥ kaddhena jāmadagnena sabalonihato'sau kārtavīryaḥ . atha vairaśuddhiṃ cikīrṣubhiḥ durātmabhiḥ kārtavīryaputtrairāgatya svāśrame dhyānastho jamadagnirnipātitaḥ . tato'nena pitṛvadhāmarṣāt jātakrodhena paruśurāmeṇa sarvehaihayāḥ nipātitāḥ .. jainarājacakravattiviśeṣaḥ . tatparyāyaḥ . subhūmaḥ 2 . iti hemacadraḥ ..
kārtasvaraṃ klī, (kṛtasvare ākarabhede bhavam aṇ kṛtāḥ paṭhitāḥ svarā yena saḥ kṛtasvaraḥ sāmagānakartā tasmai dakṣiṇātvena deyaṃ vā . śeṣe . 4 . 2 92 ityaṇa .) svarṇam . (yathā, māghe 1 . 20 .
sa taptakārtasvarabhāsvarāmbaraḥ ..) dhustūraḥ . ityamaraḥ . 2 . 4 . 77 ..
kārtāntikaḥ, puṃ, (kṛtāntaṃ vetti . kratūkthādi sūttrāntāṭvak . 4 . 2 . 30 . iti ṭhaka .) jyotirvit . daivajñaḥ . ityamaraḥ . 2 . 8 . 14 ..
kārtikaḥ, puṃ, (kṛttikānakṣatrayuktā paurṇamāsī yatra māse iti pākṣiko aṇ .) vaiśākhādidvādaśa māsāntargatasaptamamāsaḥ . kṛttikānakṣatrayuktā pauṇamāsī yatra māse saḥ . ayaṃ tulāstharaviprārabdhaśuklapratipadādidarśāntarūpagukhyacāndraḥ . saurastu tulārāśistharavikakālaḥ . iti smṛtiḥ .. tatparyāyaḥ . bāhulaḥ 2 ūrjaḥ 3 kārtikikaḥ 4 . ityamaraḥ . 1 . 17 .. kaumudaḥ 5 . iti śabdaratnāvalī .. * .. atha kārtikakṛtyam . padmapurāṇe .
tulāmakarameṣeṣu prātaḥsnānaṃ vidhīyate . tatra saṃkalpaḥ aruṇodayakāle majjanaṃ kṛtvācamya oṃ tatsadadya kārtike māsi amukapakṣe amukatithāvārabhya tulāstharaviṃ yāvat pratyahaṃ amukagotraḥ śrī amukadevaśarmā śrīviṣṇuprītikāmaḥ prātaḥsnānamahaṃ kariṣye iti saṃkalpya yathoktavidhinā itikartavyatāṃ vidhāya --
oṃkārtike'haṃ kariṣyāmi prātaḥsnānaṃ janārdana ! .
prītyarthaṃ tava deveśa ! dāmodara ! mayā saha .. iti snāyāt . mayā lakṣmyā . pratidinasaṃkalpe tu ārabhya tulāstharaviṃ yāvat pratyahaṃ iti na vaktavyam . kintu māsītyanantaraṃ tulāstharavāvityadhikaṃ vaktavyam . cāndrasnānavākyantu vaiśākhakṛtye anusandheyam . tathā vāyupurāṇe .
yadīcchedvipulān bhogān candrasūryagrahopamān .
kārtikaṃ sakalaṃ vyāpya prātaḥsnāyī bhavennaraḥ .. * .. tathā ca gāruḍe .
gavāmayutadānena yat phalaṃ labhate khaga ! .
tulasīpatrakaikena tat phalaṃ kārtike smṛtam .. oṃadyetyādi tulasīpatrakaikasamasaṃkhyāyutadhenudānajanyaphalasamaphalaprāptikāmaḥ etāni tulasīpatrāṇi śrīviṣṇave'haṃ dade . ityabhilapya etāni tulasīpatrāṇi śrīviṣṇave namaḥ . ityanena dadyāt .. * .. brahmāṇḍapupāṇe .
viṣṇuveśmani yo dadyāt kārtike māsi dīpakam .
agniṣṭomasahasrasya phalamāpnoti mānavaḥ ..
oṃdāmodarāya nabhasi tulāyāṃ lolayā saha .
pradīpante prayacchāmi namo'nantāya vedhase .. lolayā lakṣmyā .
iti mantreṇa yo dadyāt pradīpaṃ sarpirādinā .
ākāśe maṇḍape vāpi sa cākṣayaphalaṃ labhet .. snānavat . oṃadyetyādi amukatithāvārabhya tulāstharaviṃ yāvat pratyahaṃ amukagotro'mukadevaśarmā akṣayadīpadānaphalaprāptikāmaḥ śrīviṣṇuprītikāmo vā ākāśe maṇḍape vāpi śrīviṣṇave dīpadānamahaṃ kariṣye . iti saṃkalpya dāmodarāyetyādinā dadyāt . dvitīyādidine oṃdāmodarāyetyaneneti viśeṣaḥ . viṣṇugṛhe tu . oṃadyetyādi amukatithāvārabhya tulāstharaviṃ yāvat pratyahaṃ amukagotro'mukadevaśarmāagniṣṭomasahasrajanyaphalasamaphalaprāptikāmaḥ śrīviṣṇaprītikāmo vā śrīviṣṇuveśmani śrīviṣṇave dīpadānamahaṃ kariṣye . iti saṃkalpya oṃ dāmodarāyetyādinā dadyāt . dvitīyādidine oṃ dāmodarāyetyaneneti viśeṣaḥ .. * .. haviṣyānnādau tu brahmapurāṇe .
vratopavāsaniyamaiḥ kārtiko yasya gacchati .
devo vaimāniko bhūtvā sa yāti paramaṃ padam .. tatra adyetyādi amukatithāvārabhya tulāstharaviṃ yāvat pratyahaṃ amukagotro'mukadevaśarmā vaimānikadevatvabhavanapūrbakaparamapadaprāptikāmaḥ śrīviṣṇuprītikāmo vā haviṣyetarabhojananivṛttimahaṃ kariṣye . ityādivākye viśeṣaḥ . evaṃ phalāhārādāvapi .. * .. haviṣyadravyāṇi ca .
haimantikaṃ sitāsvinnaṃ dhānyaṃ mudgāstilā yavāḥ .
kalāyakaṅgunīvārā vāstūkaṃ hilamocikā ..
yaṣṭikā kālaśākañca mūlakaṃ kemuketarat .
lavaṇe saindhavasāmudre gavye ca dadhisarpiṣī ..
payo'nuddhṛtasārañca panasāmraharītakī .
tintiḍī jīrakañcaiva nāgaraṅgañca pippalī ..
kadalī lavalī dhātrī phalānyaguḍamaikṣavam .
atailapakvaṃ munayo haviṣyānnaṃ vidurbudhāḥ .. haimantikamityabhidhāyāgastyasaṃhitāyām .
nārikelaphalañcaiva kadalīṃ lavalīntathā .
āmramāmalakañcaiva panasañca harītakīm ..
vratāntarapraśastañca haviṣyaṃ manvate budhāḥ . atra ca ārabdhavratopavāsādau phalajalādibhakṣaṇamapyāhaturudyogaparvavaudhāyanau .
aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ .
havirbrāhmaṇakāsyā ca gurorvacanamauṣadham .. * .. phalāhārādāvapi tulasīrāhitye doṣamāha .
tulasīṃ vinā yā kriyate na pūjā snānaṃ na tadyat tulasīṃ vinā kṛtam .
bhuktaṃ na tadyat tulasīvivarjitaṃ pītaṃ na tadyattulasīvivarjitam .. * .. nāradīye .
na mātsya bhakṣayenmāṃsaṃ na kaurmaṃ nānyadeva hi .
caṇḍālo jāyate rājan kārtike māṃsabhakṣaṇāt .. tathā ca mahābhārate .
kaumudantu viśeṣeṇa śuklapakṣe narādhipa ! .
varjayet sarvamāṃsāni dharmo hyatra vidhīyate .. kaumudaṃ kārtikam . kārtikamadhikṛtya brahmapurāṇam .
ekādaśyādiṣu tathā tāsu pañcasu rātriṣu .
dine dine ca snātavyaṃ śītalāsu nadīṣu ca .
varjitavyā tathā hiṃsā māṃsabhojanameva ca .. tataśca māṃsabhojananiṣeghe kārtikamāsatatśuklapakṣatadekādaśyādipañcadināni śaktāśaktabhedāt pāpatāratamyādvā niṣiddhāni . kārtike śaukaraṃ māṃsaṃ yastu bhuñjīta durmatiḥ . ṣaṣṭhivarṣasahasrāṇi raurave paripacyate .. olapaṭolakadambavṛntākakāṃsyasandhijāni varjayet .
paṭolāni phadambāni vṛntākasahitāni ca .
bhuñjānaḥ kārtike māsi yādadāhūtanārakī .. * .. bhūtacaturdaśīkṛtyaṃ tatśabde draṣṭavyam . tatra dīpadāne viśeṣo sathā --
tataḥ pravoṣasamaye dīpāndadyāt prayatnataḥ .
brahmaviṣṇuśivādīnāṃ bhavaneṣu maṭheṣu ca .
kūṭāgāreṣu caityeṣu guhāsu ca nadīṣu ca .. dīpadānamantraḥ .
oṃnamaḥ pitṛbhyaḥ pretebhyo namo dharmāya viṣṇave .
namo dharmāya rudrāya kāntārapataye namaḥ .. * .. dīpānvitākṛtyaṃ tatśabde draṣṭavyam . tatra viśeṣo yathā . tatra bālāturavṛddhavyatirekeṇa divā na bhoktavyam . tatra pārvaṇaśrāddhaṃ kṛtvā pradoṣe prācīnāvītī dakṣiṇāmukho jvaladulkām .
oṃ śastrāśastrahatānāñca bhutānāṃ bhūtadarśayoḥ .
ujjvalajyotiṣā dehaṃ daheyaṃ vyomavahninā .. ityanena gṛhṇīyāt .
oṃ agnidagdhāśca ye jīvā ye'pyadagdhāḥ kule mama .
ujjvalajyotiṣā dagdhāste yāntu paramāṃ gatim .. ityanena bhūmau sthāpayet .
oṃ yamalokaṃ parityajya āgatā ye mahālaye .
ujjvalajyotiṣā vartma prapaśyanto vrajantu te .. ityanena pitṝn visarjayet . yadyevaṃ pūrbadina eva pradoṣavyāpinyamāvāsyā tadā pūrbadina eva śrāddhamakṛtvāpi ulkādānaṃ kartavyam . ācārāt pañcabhūtopākhyānañca śrotavyam . ubhayataḥ pradoṣavyāptau paradina eva yugmāt . ubhayataḥ pradoṣāprāptāvapi ulkādānaṃ paradine pārvaṇānurodhāt . atraiva pūrbadine lakṣmī rātrau pūjyā .
amāvasyā yadā rātrau divābhāge caturdaśī .
pūjanīyā tadā lakṣmīrvijñeyā sukharātrikā .. iti vacanāt . lakṣmīpūjāviṣaye'pyevaṃ vyavasthā . tato gṛhamadhye uttarābhimukho lakṣmīṃ pūjayet . tataḥ svastivācanapūrbakaṃ oṃ sūryaḥ soma iti oṃ tadviṣṇoriti ca paṭhitvā tilapuṣpajalānyādāya oṃ tatsadityuccārya oṃ adyetyādi amukagotro'mukadevaśarmā paramavisūtilābhakāmo lakṣmīpūjanamahaṃ kariṣye . iti saṃkalpya śālamrāme ghaṭādisthajale vā bhūtaśuddhyādikaṃ kṛtvā lakṣmīṃpūjayet . tadyathā . oṃ pāśākṣamālikāmbhoja ityādinā dhyāttvāṃ . oṃ bhūrmuvaḥsvarmaha . lakṣmi ! ihāgaccha ityādyāvāhya etatpādyaṃ oṃ lakṣmyai namaḥ . evamarghyācamanīyagandhapuṣpadhūpadīpanaivedyapunarācamanīyatāmbūlādi pratyekaṃ dadyāt .
oṃ namaste sarvadevānāṃ varadāsi haripriye ! .
yā gatistvatprapannānāṃ sā me bhūyāttvadarcaṇāt .. ityanena puṣpāñjalitrayaṃ dattvā praṇamet . oṃ viśvarūpasya bhāryāsi padme padmālaye ! śubhe ! . sarvataḥ pāhi māṃ devi mahālakṣmi ! namo'stute .. tataḥ . sukharātryāḥ pradoṣe tu kuveraṃ pūjayanti ye .. iti rudradharavacanāt . kuveramapi pādyādibhiḥ pūjayet .
oṃ dhanadāya namastubhyaṃ nidhipadmādhipāya ca .
bhavantu tvatprasādānme dhanadhānyādisampadaḥ .. iti paṭhitvā . oṃ kuverāya nama iti triḥ pūjayet . tato gṛhādiṣu dīpāndadyāt . tatra mantraḥ . oṃ agnijyotī ravijyotiścandrajyotistathaiva ca . uttamaḥ sarvajyotīnāṃ dīpo'yaṃ pratigṛhyatām .. tato brāhmaṇān bandhūṃśca bhojayitvā svayaṃ bhuñjīta . tatra pratyūṣe bhaviṣyoktaṃ karma kartavyam . gorocanātilakadhāraṇaṃ pradīpavandanaṃ kṛtvā lakṣmīṃ triḥ pūjayet .. tatra mantraḥ .
oṃ viśvarūpasya bhāryāsi padme padmālaye ! śubhe ! .
malālakṣmi ! namastubhyaṃ sukharātriṃ kuruṣva me ..
varṣākāle mahāghore yanmayā duṣkṛtaṃ kṛtam .
sukharātri ! prabhāte'dya tanme lakṣmīrvyapohatu ..
yā rātriḥ sarvabhūtānāṃ yā ca deveṣvavasthitā .
sambatsarapriyā yā ca sā mamāstu sumaṅgalā ..
mātā tvaṃ sarvalokānāṃ devānāṃ sṛṣṭisambhavā .
ākhyātā bhūtale devi ! sukharātri ! namo'stu te .. oṃ lakṣmyai namaḥ iti triḥ pūjayet .. anyat sukharātriśabde draṣṭavyam .. * ..
atha dyūtapratipat . tatra prabhāte akṣakrīḍādikaṃ kāryam . tatra jayevarṣaṃ śubham . parājaye varṣamaśubham . tataḥ saṃkalpya śālagrāme jale vā etat pādyaṃ oṃ balaye namaḥ . ityādi saṃpūjya .
oṃ balirāja ! namastubhyaṃ virocanasuta prabho ! .
bhaviṣyendra surārāte ! pūjeyaṃ pratigṛhyatām .. anena puṣpāñjalitrayaṃ dadyāt .
yo yo yādṛśabhāvena tiṣṭhatyasyāṃ yudhiṣṭhira ! .
harṣadainyādinā tena tasya varṣaṃ prayāti hi .. tathā . mahāpuṇyā tithiriyaṃbalirājyavivardhinī . snānaṃ dānaṃ śataguṇaṃ kārtike'syāṃ tithau bhavet .. * ..
atha bhrātṛdvitīyā . tatrāṣṭadhāvibhaktadinapañcamayāmārdhaprāptāyāṃ dvitīyāyāṃ ubhayādane tathā cetparadine kṛtyaṃ yugmāt . tata oṃ tatsadityuccārya oṃ adyetyādi amukagotro'mukadevaśarmā svarakṣaṇakāmo yamādipūjanamahaṃ kariṣye . iti saṃkalpya śālagrāme ghaṭādisthajale vā pūjayet . etat pādyaṃ oṃ yamāya namaḥ . evaṃ krameṇa saṃpūjya .
ehyehi mārtaṇḍaja ! pāśahasta ! yamāntakālokadharāmareśa ! .
bhrātṛdvitīyākṛtadevapūjāṃ gṛhāṇa cārghyaṃ bhagavannamaste .. idamarghyaṃ oṃ yamāya namaḥ tata ācamanīyādikaṃ dattvā praṇamet .
oṃ dharmarāja ! namastubhyaṃ namaste yamunāgraja ! .
pāhi māṃ kiṅkaraiḥ sārdhaṃ sūryaputtra ! namostu te .. tata oṃ citraguptāya namaḥ . ityanena pūjayet . tata oṃ yamadūtebhyo namaḥ . ityanena pādyādibhiḥ pūjayet . yamunāñca pādyādibhiḥ saṃpūjya praṇamet .
oṃ yamasvasarnamaste'stu yamune ! lokapūjite .
varadā bhava me nityaṃ sūryaputtri ! namo'stu te .. tato bhrātṛbhojanakāle annādikaṃ dattvā bhaginī paṭhet .
bhrātastavānujātāhaṃ bhuṅkṣva bhaktamidaṃ śubham .
prītaye yamarājasya yamunāyā viśeṣataḥ .. jyeṣṭhā cet tavāgrajātāhamiti vadet . tataḥ puṣṭikāmo bhrātā bhuñjīta . yatnena bhaginīhastāt bhoktavyaṃ puṣṭivardhanaṃ iti vacanāt .. * ..
viṣṇūtthānaṃ utthānaikādaśīśabde draṣṭavyam . tatra kārtikaśuklaikādaśyāditithipañcake vakapañcakam .
vako'pi tatra nāśnīyānmatsyañcaiva kadācana . iti vacanāt .. kārtikyāṃ godānādau phalādhikyam . kārtikyāṃ goprado bhavet . iti vacanāt . iti kṛtyatattvam .. * .. * .. api ca . athaṃ kārtikavratanityatā . skāndebrahmanāradasaṃvāde .
duṣprāpyaṃ prāpya mānuṣyaṃ kārtikoktaṃ carenna hi .
dharmaṃ dharmabhṛtāṃ śreṣṭha ! sa mātṛpitṛghātakaḥ ..
avratena kṣipedyastu māsaṃ dāmodarapriyam .
tiryagyonimavāpnoti sarvadharmavahiṣkṛtaḥ ..
sa brahmahā sa goghnaśca svarṇasteyī sadānṛtī .
na karoti muniśreṣṭha ! yo naraḥ kārtike vratam ..
vidhavā ca viśeṣeṇa vrataṃ yadi na kārtike .
karoti muniśārdūla ! narakaṃ yāti sā dhruvam ..
vratantu kāṃrtike māsi yadā na kurute gṛhī .
iṣṭāpūrtaṃ vṛthā tasya yāvadāhūtanārakī ..
saṃprāpte kārtike māse dvijo vrataparāṅmukhaḥ .
bhavanti vimukhāḥ sarve tasya devāḥ savāsavāḥ ..
iṣṭvā ca tahubhiryajñaiḥ kṛtvā śrāddhaśatāni ca .
svargaṃ nāpnoti viprendra ! akṛtvā kārtike vratam ..
yatiśca vidhavā caiva viśeṣeṇa vanāśramī .
kārtike narakaṃ yānti akṛtvā vaiṣṇavaṃ vratam ..
vedairadhītaiḥ kiṃ tasya purāṇapaṭhanaiśca kim .
kṛtaṃ yadi na viprendra ! kārtike vaiṣṇavaṃ vratam ..
janmaprabhṛti yatpuṇyaṃ vidhivatsamupārjitam .
bhasmī bhavati tatsarvamakṛtvā kārtike vratam ..
yaddattañca paraṃ japtaṃ kṛtañca sumahattapaḥ .
sarvaṃ viphalatāmeti akṛtvā kārtike vratam ..
saptajanmārjitaṃ puṇyaṃ vṛthā bhavati nārada ! .
akṛtvā kārtike māsi vaiṣṇavaṃ vratamuttamam ..
pāpabhūtāstu te jñeyā loke martyā mahāmune ! .
vaiṣṇavākhyaṃ vrataṃ yaistu na kṛtaṃ kārtike śubham .. kiñca .
akṛtvā niyamaṃ viṣṇoḥ kārtikaṃ yaḥ kṣipennaraḥ .
janmārjitasya puṇyasya phalaṃ nāpnoti nārada ! .. kiñca .
niyamena vinā caiva yo nayet kārtikaṃ mune ! .
cāturmāsyaṃ tathā caiva brahmahā sa kulādhamaḥ .. kiñca .
piṇḍadānaṃ pitṝṇāñca pitṛpakṣe na vai kṛtam .
vrataṃ na kārtike māsi śrāvaṇyāmṛṣitarpaṇam ..
caitre nāndolito viṣṇurmāghasnānaṃ na sajjale .
na kṛtā mardakī puṣye śrāvaṇe rohiṇāṣṭamī ..
saṅgame na kṛtā yena dvādaśī śravaṇānvitā .
kutra yāsyanti te mūḍhā nāhaṃ jānāmi nārada ! .. pādme ca . śrīsaunakādimunigaṇasaṃvāde .
mānuṣaḥ karmabhūmau yaḥ kārtikaṃ nayate mudhā cintāmaṇiṃ kare prāpya kṣipate kardamāmbuni ..
niyamena vinā viprāḥ kārtikaṃ yaḥ kṣipennaraḥ .
kṛṣṇaḥ parāṅmukhastasya yasmādūrjo'sya vallabhaḥ .. * .. tatra viśeṣeṇa snānadānādisatkarmanityatā . skānde tatraiva .
yairna dattaṃ hutaṃ japtaṃ na snānaṃ na harervratam .
na kṛtaṃ kārtike puttra ! dvijāste vai narādhamāḥ . kiñca .
yainna dattaṃ hutaṃ japtaṃ kārtike na vrataṃ kṛtam .
tenātmā hārito nūnaṃ na prāptaṃ prārthitaṃ phalam . kiñca .
saṃprāpte kārtike māsi ye ratā na janārdane .
teṣāṃ sauripure vāsaḥ pitṛbhiḥ saha nārada .. kiñca .
kārtike nārcito yaistu bhaktibhāvena keśavaḥ .
narakaṃ te gamiṣyanti yamadūtaistu yantritāḥ ..
janmakoṭisahasraistu mānuṣyaṃ prāpya durlabham .
kārtike nārcito viṣṇurhāritaṃ tena janma vai ..
viṣṇoḥ pūjā kathā viṣṇorvaiṣṇavānāñca darśanam .
na bhavet kārtike yasya hanti puṇyaṃ daśābdikam .. atha kārtikamāhātmyam . skānde .
kārtikasya tu māhātmyaṃ prāk sāmānyena likhyate .
tato viśeṣatastatra karma deśādibhedataḥ .. atha sāmānyataḥ skānde tatraiva . kārtikasya tu māsasya koṭyaṃśenāpi nārhati . sarvatīrtheṣu yat snānaṃ sarvadāneṣu yat phalam .. ekataḥ sarvatīrthāni sarve yajñā sadakṣiṇāḥ . ekataḥ puṣkare vāsaḥ kurukṣetre himācale .. merutulyasuvarṇāni sarvadānāni caikataḥ . ekataḥ kārtiko vatsa ! sarvadā keśavapriyaḥ .. yat kiñcit kriyate puṇyaṃ viṣṇumuddiśya kārtike tadakṣayaṃ bhavetsarvaṃ satyoktaṃ tava nārada ! .. kārtikaṃ khalu vai māsaṃ sarvamāseṣu cottamam . puṇyānāṃ paramaṃ puṇyaṃ pāvanānāñca pāvanam .. yathā nadīnāṃ viprendra śailānāñcaiva nārada ! . udadhīnāñca viprarṣe ! kṣayo naivopapadyate .. puṇyaṃ kārtikamāse tu yat kiñcit kriyate mune ! . na tasyāsti kṣayo brahman pāpasyāpyevameva ca .. na kārtikasamo māso na kṛtena samaṃ yugam . na vedasadṛśaṃ śāstraṃ na tīrthaṃ gaṅgayā samam .. kārtikaḥ pravaro māso vaiṣṇavānāṃ priyaḥ sadā . kārtikaṃ sakalaṃ yastu bhaktyā seveta vaṣṇavaḥ .. pitṝnuddharate sarvān narakasthān mahāmune ! . pādme ca tatraiva .
dvādaśasvapi māseṣu kārtikaḥ kṛṣṇavallabhaḥ .
tasmin saṃpūjito viṣṇuralpakairapyupāyanaiḥ ..
dadāti vaiṣṇavaṃ lokamityevaṃ niścitaṃ mayā .
yathā dāmodaro bhaktavatsalo vidito janai tasyāyantādṛśo māsaḥ svalpamapyurukārakaḥ .
durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ ..
tatrāpi durlabhaḥ kālaḥ kārtiko harivallabhaḥ .
dīpenāpi hi yatrāsau prīyate harirīśvaraḥ ..
sugatiñca dadātyeva paradīpaprabodhanāt .. * .. atha vratamāhātmya skānde tatraiva .
vratānāmiha sarveṣāmekajanmānugaṃ phalam .
kārtike tu vratasyoktaṃ phalaṃ janmaśatānugam ..
akrūratīrthe viprendra ! kārtikyāṃ samupoṣya ca .
snātvā yat phalamāpnoti tacchrutvā vaiṣṇavaṃ vratam ..
vārāṇasyāṃ kurukṣetre naimiṣe puṣkare'rbude .
gatvā yat phalamāpnoti vrataṃ kṛtvā tu kārtike ..
aniṣṭvā ca sadā yajñairna kṛtvā pitṛbhiḥ svadhām .
vratena kārtike māsi vaiṣṇavantu padaṃ vrajet ..
pravṛttānāñca bhakṣyāṇāṃ kārtike niyame kṛte .
avaśyaṃ kṛṣṇarūpatvaṃ prāpyate muktidaṃ śubham .. kiñca .
brāhmaṇaḥ kṣattriyo vaiśyaḥ śūdro vā munisattama ! .
viyoniṃ na vrajatyeva vrataṃ kṛtvā tu kārtike .. kiñca .
kārtike muniśārdūla ! svaśaktyā vaiṣṇavaṃ vratam .
yaḥ karoti yathoktantu muktistasya kare sthitā ..
supuṇye kārtike māsi devarṣipitṛsevite .
kriyamāṇe vrate nṝṇāṃ svalpe'pi syānmahāphalam .. * .. atha karmaviśeṣamāhātmyam . skānde tatraiva . dānaṃ dattaṃ hutaṃ japtaṃ tapaścaiva tathā kṛtam . tadakṣayaphalaṃ proktaṃ kārtike ca dvijottama ! .. kiñca .
yat kiñcit kārtike dattaṃ viṣṇumuddiśya mānavaiḥ .
tadakṣayaṃ labhyate vai annadānaṃ viśeṣataḥ .. kiñca .
yastu sambatsaraṃ pūrṇamagnihotramupāsate .
kārtike svastikaṃ kṛtvā samametanna saṃśayaḥ ..
kārtike yā karotyevaṃ keśavālayamaṇḍalam .
svargasthā śobhate sā tu kapotī pakṣiṇī yathā ..
yaḥ karoti naro nityaṃ kārtike patrabhojanam .
na sa durgatimāpnoti yāvadindrāścaturdaśa ..
janmaprabhṛti yatpāpaṃ mānavaiśca kṛtaṃ bhavet .
tatsarvaṃ nāśamāpnoti brahmapatreṣu bhojanāt ..
sarvakāmaphalaṃ tasya sarvatīrthaphalaṃ labhet .
na vāpi narakaṃ paśyetbrahmapatreṣu bhojanāt ..
brahma caiṣa smṛtaḥ sākṣāt palāśaḥ sarvakāmadaḥ .
madhyamaṃ varjitaṃ patraṃ śūdrasya munisattama ! ..
bhuñjannarakamāpnoti yāvadindrāścaturdaśa .
tiladānaṃ nadīsnānaṃ satkathā sādhusevanam ..
bhojanaṃ brahmapatreṣa kārtike muktidāyakam .
jāgaraṃ kārtike māsi yaḥ karotyaruṇodaye ..
dāmodarāgre viprendra ! gosahasraphalaṃ labhet ! .
jāgaraṃ paścime yāme yaḥ karoti mahāmune ! ..
kārtike sannidhau viṣṇostatpadaṃ karasaṃsthitam .
sādhusevā gavāṃ grāsaḥ kathā viṣṇorathārcanam .
jāgaraḥ paścime yāme durlabhaḥ kārtike kalau .. kiñca .
jaladhenusahasrañca vṛṣasaṃsthe divākare .
toyaṃ dattvā yadāpnoti snānaṃ kṛtvā tu kārtike ..
sannihatyāṃ kurukṣetre rāhugraste divākare .
sūryavāreṇa yatsnānaṃ tadekāhena kārtike ..
pitṝnuddiśya yaddattaṃ kārtike kṛṣṇavallabhe .
annodakaṃ muniśreṣṭha ! akṣayaṃ jāyate nṛṇām .. * .. kiñca .
gītaśāstravinodena kārtikaṃ yo nayennaraḥ .
na tasya punarāvṛttirmayā dṛṣṭā kalipriya ! .. kiñca .
pradakṣiṇañca yaḥ kuryāt kārtike viṣṇusadmani .
pade pade'śvamedhasya phalabhāgī bhavennaraḥ ..
gītaṃ vādyañca nṛtyañca kārtike purato hareḥ .
yaḥ karoti naro bhaktyā labhate cākṣayaṃ phalam ..
harernāma sahasrākhyaṃ gajendrasya ca mokṣaṇam .
kārtike paṭhate yastu punarjanma na vidyate ..
kārtike paścime yāme stavaṃ gānaṃ karoti yaḥ .
vasate śvetadvīpe tu pitṛbhiḥ saha nārada ! ..
naivedyadānena tu hareḥ kārtike yavasaṃkhyayā .
yugāni vasate svarge tāvanti munisattama ! ..
aguruntu sakarpūraṃ yo dahet keśavāgrataḥ .
kārtike tu muniśreṣṭha ! yugānte na punarbhavaḥ .. kiñca .
niyamena kathāṃ viṣṇorye śṛṇvanti ca bhāvitāḥ .
ślokārdhvaṃ ślokapādaṃ vā kārtike gośataṃ phalam ..
sarvadharmān parityajya kārtike keśavāgrataḥ .
śāstrasyoccāraṇaṃ puṇyaṃ śrotavyañca mahāmune ! ..
śreyasā lobhabuddhyā vā yaḥ karoti hareḥ kathām .
kārtike muniśārdūla ! kulānāṃ tārayecchatam ..
nityaṃ śāstravinodena kārtikaṃ yaḥ kṣipennaraḥ .
nirdahet sarvapāpāni yajñāyutaphalaṃ labhet ..
na tathā tuṣyate dānairna yajñairgogajādikaiḥ .
yathāśāstrakathālāpaiḥ kārtike madhusūdanaḥ ..
kārtike muniśārdūla ! yaḥ śṛṇoti hareḥ kathām .
sa nistarati durgāṇi janmakoṭiśatāni ca ..
yaḥ paṭhet prayato nityaṃ ślokaṃ bhāgavataṃ mune ! .
aṣṭādaśapurāṇānāṃ kārtike phalamāpnuyāt .. kiñca .
sarvān dharmān parityajya iṣṭāpūrtādikānnaraḥ .
kārtike parayā bhaktyā vaiṣṇavaiḥ saha saṃvaset .. pādme ca tatraiva .
kārtike bhūmiśāyī yo brahmacārī haviṣyabhuk .
palāśapatre bhuñjāno dāmodaramathārcayet ..
sa sarvapātakaṃ hitvā vaikuṇṭhe harisannidhau .
modate viṣṇusadṛśo bhajanānandanirvṛtaḥ .. kiñca .
kārtikaṃ sakalaṃ māsaṃ prāṃtaḥsnāyī jitendriyaḥ .
japan haviṣyabhuk dāntaḥ sarvapāpaiḥ pramucyate ..
kārtikantu naro māsaṃ yaḥ kuryādekabhojanam .
śūraśca bahuvīryaśca kīrtimāṃśca sa jāyate .. kiñca .
palāśapatrabhojī ca kārtike puruṣo naraḥ .
niṣpāpaḥ syāttu naivedyaṃ harebhuktvā vimucyate ..
madhyasthamaiśvaraṃ patraṃ varjayedbrāhmaṇetaraḥ . kiñca .
aparādhasahasrāṇi pātakāni mahāntyapi .
kṣamate'sya harirdevaḥ pūjitaḥ kārtike prabhuḥ ..
naivedyaṃ pāyasaṃ viṣṇoḥ priyaṃ khaṇḍaṃ ghṛtānvitam .
vibhajya tacca bhuñjāno yajñasāmyaṃ dine dine .. tatraiva śrīkṛṣṇasatyā saṃvāde .
snānaṃ jāgaraṇaṃ dīpaṃ tulasīvanapālanam .
kārtike ye prakurvanti te narā viṣṇumūrtayaḥ ..
itthaṃ dinatrayamapi kārtike ye prakurvate .
devānāmapi te vandyāḥ kiṃyairājanmatat kṛtam .. * .. tatraiva kārtikavratāṅgāni .
harijāgaraṇaṃ prātaḥsnānaṃ tulasisevanam .
udyāpanaṃ dīpadānaṃ vratānyetāni kārtike .. kiñca .
pañcabhirvratakairebhiḥ sampūrṇaṃ kārtike vratī .
phalamāpnoti tat proktaṃ bhuktimuktiphalapradam ..
viṣṇoḥ śivasya vā kuryādālaye harijāgaram .
kuryādaśvatthamūle vā tulasīnāṃ vaneṣu ca ..
āpadgato yadāpyambho na labhet savanāya saḥ .
vyādhito vā punaḥ kuryādviṣṇornāmāpamārjanam ..
udyāpanavidhiṃ kartumaśakto yo vrate sthitaḥ .
brāhmaṇān bhojayecchaktyā vratasampūrṇahetave ..
aśakto dīpadānasya paradīpān prabodhayet .
teṣāṃ vā rakṣaṇaṃ kuryādvātādibhyaḥ prayatnataḥ ..
abhāve tulasīnāñca pūjayedvaiṣṇavaṃ dvijam .
sarvābhāve vratī kuryādbrāhmaṇānāṃ gavāmapi ..
sevāṃ vā bodhivaṭayorvratasampūrṇahetave .. * .. atha dīpadānamāhātmyam . skānde tatraiva .
kṛtvā koṭisahasrāṇi pātakāni bahūnyapi .
nimeṣārdhenadīpasya vilayaṃ yānti kārtike .. kiñca .
śṛṇu dīpasya māhātmyaṃ kārtike keśavapriyam .
dīpadānena viprendra ! na punarjāyate bhuvi ..
ravigrahe kurukṣetre narmadāyāṃ śaśigrahe .
tat phalaṃ koṭiguṇitaṃ dīpadānena kārtike ..
ghṛtena dīpako yasya tilatailena vā punaḥ .
jvalate muniśārdūla ! aśvamedhena tasya kim ..
mantrahīnaṃ kriyāhīnaṃ śaucahīnaṃ janārdane .
sarvaṃ sampūrṇatāṃ yāti kārtike dīpadānataḥ ..
teneṣṭaṃ kratubhiḥ sarvaiḥ kṛtaṃ tīrthāvagāhanam .
dīpadānaṃ kṛtaṃ yena kārtike keśavāgrataḥ ..
tāvadgarjanti puṇyāni svarge martye rasātale .
yāvanna jvalate jyotiḥ kārtike keśavāgrataḥ ..
śrūyate cāpi pitṛbhirgāthā gītā purā dvija ! .
bhaviṣyati kule'lmākaṃ pitṛbhaktaḥ suto bhuti ..
kārcike dīpadānena yastoṣayati keśavam .
muktiṃ prāpsyāmahe nūnaṃ prasādāccakrapāṇinaḥ .. kiñca .
merumandaramātrāṇi kṛtvā pāpānyaśeṣataḥ .
dahate nātra sandeho dīpadānāttu kārtike ..
gṛhe vāyatane vāpi dīpaṃ dadyācca kārtike .
purato vāsudevasya mahāphalavidhāyinaḥ ..
sa jāto mānuṣo loke sa dhanyaḥ sa ca kīrtimān .
pradattaḥ kārtike māsi dīpo vai madhuhāgrataḥ ..
nimiṣārdhārdhamātreṇa dīpadānena kārtike .
na tat kratuśataiḥ prāpyaṃ phalaṃ tīrthaśatairapi ..
sarvānuṣṭhānahīno'pi sarvapāparato'pi san .
pūyate nātra sandeho dīpaṃ dattvā tu kārtike ..
tannāsti pātakaṃ kiñcit triṣu lokeṣu nārada ! yanna śodhayate dīpaḥ kārtike keśavāgrataḥ ..
purato vāsudevasya dīpaṃ dattvā tu kārtike .
prāpnoti śāśvataṃ sthānaṃ sarvāvādhāvivarjitam ..
yaḥ kuryāt kārtike māsi karpūreṇa tu dīpakam .
dvādaśyāñca viśeṣeṇa tasya puṇyaṃ vadāmi te ..
kule tasya prasūtā ye ye bhaviṣyanti nārada ! .
samatītāśca ye kecid yeṣāṃ saṅkhyā na vidyate ..
krīḍitvā suciraṃ kālaṃ devaloke yadṛcchayā .
te sarve muktimāyānti prasādāccakrapāṇinaḥ .. kiñca .
dyūtavyājena viprendra ! kārtike keśavālayam .
dyotayed yo mahābhāga ! punātyāsaptamaṃ kulam ..
kārtike dīpadānantu kuryād yo vaiṣṇavālaye .
dhanaṃ puttro yaśaḥ kīrtirbhavettasya ca sarvadā ..
yathā ca mathanādvahniḥ sarvakāṣṭheṣu dṛśyate .
tathā ca dṛśyate dharmo dīpadāne na saṃśayaḥ .. kiñca .
nirdhanenāpi viprendra ! kṛtvā caivātmavikrayam .
kartavyaṃ dīpadānantu yāvat kārtikapūrṇimā ..
vaiṣṇavo na sa mantyavyaḥ saṃprāpte kārtike mune ! .
yo na yacchati mūḍhātmā dīpaṃ keśavasadmani .. nāradīye śrīrukyāṅgadamohinīsaṃvāde .
ekataḥ sarvadānāni dīpadānāni caikataḥ .
kārtike na samaṃ proktaṃ dīpado hyadhikaḥ smṛtaḥ .. pādme ca tatraiva ..
kārtike khaṇḍadīpaṃ yo dadāti harisannidhau .
divyakāntivimānāgre ramate sa hareḥ pure .. * .. atha tatra paradīpaprabodhanamāhātmyam . skānde tatraiva .
pitṛpakṣe'nnadānena jyaiṣṭhāṣāḍhe ca vāriṇā .
kārtike tat phalaṃ puṃsāṃ paradīpaprabodhanāt ..
bodhanāt paradīpasya vaiṣṇavānāñca sevanāt .
kārtike phalamāpnoti rājasūyāśvamedhayoḥ ..
dīyamānantu ye dīpaṃ bodhayanti harergṛhe .
pareṇa nṛpaśārdūla ! nistīrṇā yamayātanā ..
na tadbhavati viprendra ! iṣṭairapi mahāmakhaiḥ .
kārtike yat phalaṃ proktaṃ paradīpaprabodhanāt ..
ekādaśyāṃ parairdattaṃ dīpaṃ prajvālya mūṣikā .
mānuṣyaṃ durlabhaṃ prāpya parāṃ gatimavāpa sā .. * .. atha śikharadīpamāhātmyam . skānde tatraiva .
yadā yadā bhāsayate dīpakaḥ kalasopari .
tadā tadā muniśreṣṭha ! dravate pāpasañcayaḥ ..
yo dadāti dviṃjātibhyo mahīmudadhimekhalām .
hareḥ śikharadīpasya kalāṃ nārhati ṣoḍaśīm ..
yo dadāti gavāṃ koṭiṃ savatsāṃ kṣīrasaṃyutām .
hareḥ śikharadīpasya kalāṃ nārhati ṣoḍaśīm ..
sarvasvadānaṃ kurute vaiṣṇavānāṃ mahāmune ! .
śikharopari dīpasya kalāṃ nārhati ṣoḍaśīm .. kiñca .
yaḥ karoti paraṃ dīpaṃ mūlyenāpi mahāmune ! .
śikharopari madhye ca kulānāṃ tārayecchatam ..
vimānaṃ jyotiṣā dīptaṃ ye nirīkṣanti kārtike .
keśavasya mahābhaktyā kule teṣāṃ na nārakī ..
divi devā nirīkṣante viṣṇudīpapradaṃ naram .
kadā bhaviṣyatyasmākaṃ saṅgamaḥ puṇyakarmaṇā ..
kārtike kārtikoṃ yāvat prāsādopari dīpakam .
yo dadāti buniśreṣṭha ! tasyendratvaṃ na durlabham .. * .. atha tatra dīpamālāmāhātmyam . skānde tatraiva .
dīpapaṅkeśca racanāṃ savāhyābhyantare hareḥ .
viṣṇorvimāne kurute sa naraḥ śaṅkhavakraghṛt ..
dīpapaṅkteśca racanāṃ kurute keśavālaye .
tasyālaye prasūtānāṃ lakṣāṇāṃ narakaṃ na hi ..
viṣṇorvimānaṃ dīpāḍhyaṃ savāhyābhyantare mune ! .
dīpodyatakare mārge tena prāptaṃ paraṃ padam .. bhaviṣye ca .
yaḥ kuryāt kārtike māsi śobhanāṃ dīpamālikām .
prabodhe caiva dvādaśyāmekādaśyāṃ viśeṣataḥ ..
sūryāyataprakāśastu tejasā bhāsayan diśaḥ .
tejorāśivimānastho jagadudyotayaṃstviṣā ..
yāvatpradīpasaṅkhyā tu ghṛtenāpūrya bodhitā .
tāvadvarṣasahasrāṇi viṣṇuloke mahīyate .. * .. atha ākāśādidīpamāhātmyam . pādme tatraiva .
uccaiḥ pradīpamākāśe yo dadyāt kārtike naraḥ .
sarva kulaṃ samuddhṛtya viṣṇulokamavāpnuyāt ..
viṣṇukeśavamuddiśya dīpaṃ dadyāttu kārtike .
ākāśasthaṃ jalasthañca śṛṇu tasyāpi yatphalam ..
dhanaṃ dhānyaṃ samṛddhiśca puttravānīśvaro gṛhe .
locane ca śubhe tasya vidvānapi ca jāyate .. kiñca .
vipraveśmani yo dadyāt kārtike māsi dīpakam .
agniṣṭomaphalaṃ tasya pravadanti manīṣiṇaḥ ..
catuṣpatheṣu rathyāsu brāhmaṇāvasatheṣu ca .
vṛkṣamūleṣu goṣṭheṣu kāntāre gahaneṣu ca ..
dīpadānāddhi sarvatra mahāphalamavāpnuyāt .. .. * ākāśadīpadānamantraḥ . tatraiva .
dāmodarāya nabhasi tulāyāṃ lolayā saha .
pradīpante prayacchāmi namo'nantāya vedhase .. atha deśaviśeṣe kārtikamāhātmyaviśeṣaḥ .. pādme tatraiva . yatra kutrāpi deśe'yaṃ kārtikaḥ snānadānataḥ . agnihotrasamaphalaḥ pūjāyāñca viśeṣataḥ .. kurukṣetre koṭiguṇo gaṅgāyāñcāpi tatsamaḥ . tato'dhikaḥ puṣkare syāddvārakāyāñca bhārgava ! .. kṛṣṇusālokyado māsaḥ pūjāsnānaiśca kārtikaḥ . anyāḥ pūryāstatsamānā munayo mathurāṃ vinā .. dāmodaratvaṃ hi harestatraivāsīdyataḥ kila . mathurāyāṃ tataścorjo vaikuṇṭhaprītibardhanaḥ . kārtiko mathurāyāṃ vai paramāvadhiriṣyate . yathā māghe prayāgaḥ syādvaiśākhe jāhnavī yathā .. kārtike mathurā sevyā tatotkarṣaḥ paro na hi .. mathurāyā narairūrje snātvā dāmodaro'rñcitaḥ . kṛṣṇarūpā hi te jñeyā nātra kāryā vicāraṇā . durlamaḥ kārtiko vipra ! mathurāyāṃ nṛṇāmiha . yatrārñcitaḥ svakaṃ rūpaṃ maktebhyaḥ saṃprayacchati .. bhuktiṃ muktiṃ harirdadyādarcito'nyatra sevinām . bhaktiñca na dadātyeṣa yato vaśyakarī hareḥ .. sā tvañjasā harairbhaktirlabhyate kārtike naraiḥ . mathurāyāṃ sakṛdapi śrīdāmodarapūjanāt .. mantradravyavihīnañca vidhihīnañca pūjanam . manyate kārtike devo mathurāyāṃ sadarcanam .. yasya pāpasya yujyeta maraṇāntā hi niṣkṛtiḥ . tacchaddhyarthamidaṃ proktaṃ prāyaścittaṃ suniścitam . kārtike mathurāyāṃ vai śrīdamodarapūjanam .. kārtike mathurāyāṃ vai pūjanāddarśanaṃ dhruvaḥ . śīdhraṃ saṃprāptavān bālo durlabhaṃ yogatatparaiḥ .. sulamā mathurā bhūmau pratyabdaṃ kārtikastathā . tathāpi saṃsarantīha narā mūḍhā bhavāmbudhau .. kiṃ yajñaiḥ kiṃ tapobhiśca tīrthairanyaiśca sevitaiḥ . kārtike mathurāyāñcedarcyate rādhikāpriyaḥ .. yāni sarvāṇi tīrthāni nadā nadyaḥ sarāṃsi ca . kārtike nivasantyatra māthure sarvamaṇḍale .. kārtike janmasadane keśavasya ca ye narāḥ . sakṛtpraviṣṭāḥ śrīkṛṣṇaṃ te yānti paramavyayam .. paropahāsamddiśya kārtike haripūjayā . mathurāyāṃ labhedbhaktiṃ kiṃ punaḥ śraddhayā naraḥ .. iti ..
itthaṃ kārtikakṛtyāni vyaktānyeva svato'bhavan .
tatra kiñcidviśeṣeṇa tadvidhirlikhyate'dhunā .. * ..
atha kārtikakṛtyavidhiḥ . tatropakramakālaścoktaḥ śrīkṛṣṇasatyāsavādīyakārtikamāhātmye . āśvinasya tu māsasya yā śuklaikādaśī bhavet . kārtikasya vratānīha tasyāṃ kuryādatandritaḥ .. nityaṃ jāgaraṇāyānte yāme rātreḥ samutthitaḥ . śucirbhūtvā prabodhyātha stotrairnorājayet prabhum .. niśamya vaiṣṇavān dharmān vaiṣṇavaiḥ saha harṣitaḥ . kṛtvā gītādikaṃ prātardevaṃ nīrājayet punaḥ .. nadyādau ca tato gatvācamya saṅkalpamācaret . prabhuṃ prārthyātha tasmai ca dadryāvarghyaṃ yathāvidhi .. tatra saṅkalpamantraḥ .
kārtike'haṃ kariṣyāmi prātaḥsnānaṃ janārdana ! .
prītyarthaṃ tava deveśa dāmodara ! mayā saha .. prārthanamantrastu .
tava dhyānena deveśa ! jale'smin snātumudyataḥ .
tvatprasādācca me pāpaṃ dāmodara ! vinaśyatu .. arghyamantraḥ .
vratinaḥ kārtike māsi snātasya vidhivanmama . arghyaṃ gṛhāṇa deveśa ! namāmi tvāṃ sureśvara ! .. kāśokhaṇḍe .
vratinaḥ kārtike māsi snātasya vidhivanmama .
dāmodara ! gṛhāṇārghyaṃ danujendranisūdana ! ..
nitye naimittike kṛtsne kārtike pāpaśoṣaṇe .
gṛhāṇārghyaṃ mayā dattaṃ rādhayā sahito hare ! .. * ..
tilairālipya dehaṃ svaṃ nāmoccāraṇapūrbakam .
snātvā sa vidhinā sandhyāmupāsya gṛhamāvrajet ..
upalipyātha devāgre nirmāya svastikaṃ prabhum .
tulasīmālatīpadmāgastyapuṣpādinārcayet ..
nityaṃ vaiṣṇavasaṅgatyā seveta bhagavatkathām .
sarpiṣāharniśaṃ dīpaṃ tilatailena cārcayet ..
viśeṣataśca naivedyānyarpayedācarettathā .
praṇāmāṃśca yathāśaktyā ekabhaktādikaṃ vratam .. tathā ca pādme tatraiva .
prātarutthāya śaucādi kṛtvā gatvā jalāśaye .
kṛtvā ca vidhivat snānaṃ tato dāmodarārcanam .. kiñca .
maunena bhojanaṃ kāryaṃ kārtike vratadhāriṇā .
ghṛtena dīpadānaṃ syāttilatailena vā punaḥ ..
dinañca kṛṣṇakathayā vaiṣṇavānāñca saṅgamaiḥ .
nīyatāṃ kārtike māsi saṅkalpavratapālanam ..
āśvine śuklapakṣasya prārambho harivāsare .
atha vā paurṇamāsītaḥ saṃkrāntau vā tulāgame ..
dīpadānamakhaṇḍañca dadyādvai viṣṇusannidhau .
devālaye tulasyāṃ vā ākāśe vā taduttamam .. kiñca .
rajata kanakaṃ dīpān maṇimuktāphalādikam .
dāmodarasya prītyarthaṃ pradadyāt kārtike naraḥ .. skānde ca śrīrukmāṅgadamohinīsaṃvāde .
na gṛhe kārtike kuryādviśeṣeṇa tu kārtikīm .
tīrthetu kārtikīṃ kuryāt sarvayatnena bhāvini ! .. * .. atha kārtike varjyāni . tatraivabrahmanāradasaṃvāde .
kārtike tu viśeṣeṇa rājamāṣāṃśca bhakṣayan .
niṣpāvān muniśārdūla ! yāvadāhūtanārakī ..
kaliṅgāni paṭolāni vṛntākaṃ sandhitāni ca .
na tyajet kārtike māsiṃ yāvadāhūtanārakī ..
kārtike māsi dharmātmā matsyamāṃsaṃ na bhakṣayet .
tatraiva yatnatastyājyaṃ śāśakaṃ śaukaraṃ tathā .. kiñca .
parānnaṃ paraśayyāñca paravādaṃ parāṅganām .
sarvadā varjayet prājño viśeṣeṇa tu kārtike ..
tailābhyaṅgaṃ tathā śayyāṃ parānnaṃ kāṃsyabhojanam .
kārtike varjayedyastu paripūrṇavratī bhavet ..
saṃprāptaṃ kārtikaṃ dṛṣṭvā parānnaṃ yastu varjayet .
dine dine tu kṛcchrasya phalaṃ prāpnoti mānavaḥ .. tatraiva śrīrukmāṅgadamohinīsaṃvāde .
kārtike varjayettailaṃ kārtike varjayenmadhu .
kārtike varjayet kāṃsyaṃ kārtike śuklasandhitam ..
na mātsyaṃ bhakṣayenmāṃsaṃ sa kaurmaṃ nānyadeva hi .
cāṇḍālaḥ sa bhavet subhru ! kārtike māṃsabhakṣaṇāt .. atha śrīrādhādāmodarapūjāvidhiḥ . pādme tatraiva .
tataḥ priyatamā viṣṇo rādhikā gopikāsu ca .
kārtike pūjanīyā ca śrīdāmodarasannidhau ..
dvijaṃ dāmodaraṃ kṛtvā tatpatnoṃ rādhikāṃ tathā .
kārtike pūjanīyau tau vāso'laṅkārabhojanaiḥ ..
rādhikāpratimāṃ viprāḥ pūjayet kārtike tu yaḥ .
tasya tuṣyati tatprītyai śrīmān dāmodaro hariḥ ..
dāmodarāṣṭakaṃ nāma stotraṃ dāmodarārcane .
nityaṃ dāmodarākarṣi paṭhet satyavratoditam .. * .. atha śrīdāmodarāṣṭhakam . tatraiva .
namāmīśvaraṃ saccidānarūpaṃ lasatkuṇḍalaṃ gokule mrājamānam .
yaśodābhiyolūkhalāddhāvamānaṃ parāmṛṣṭamatyantato drutya gopyā ..
rudantaṃ mūhurnetrayugmaṃ mṛjantaṃ karāmbhojayugmena sātaṅkanetram .
muhuḥ śvāsakampatrirekhāṅkakaṇṭhasthitagraivadāmodaraṃ bhaktibandham ..
itīdṛk svalīlābhirānandakuṇḍe svaghoṣaṃ nimajjantamākhyāpayantam .
tadīye śitajñeṣu bhaktairjitatvaṃ punaḥ prematastvāṃ śatāvṛtti vande ..
varaṃ deva mokṣaṃ na mokṣāvadhiṃ vā na cānyaṃ vṛṇe'haṃ vareśādapīha .
idante vapurnātha gopālabālaṃ sadā me manasyāvirāstāṃ kimanyaiḥ ..
idante mukhāmbhojamatyantanīlairvṛtaṃ kuntalaiḥ snigdharaktaiśca gopyā .
muhuścumbitaṃ vimbaraktādharaṃ me manasyāvirāstāmalaṃ lakṣalābhaiḥ ..
namo deva ! dāmodarānanta ! viṣṇo ! prasīda pramo ! duḥkhajālābdhimagnam .
kṛpādṛṣṭivṛṣṭyātidīnaṃ vatānugṛhāṇeśa māmaṅga me'dhyakṣidṛśyaḥ ..
kuverātmajau baddhamūrtyaiva yadvattvayā mocitau bhaktibhājau kṛtau ca .
tathā premabhaktiṃ svakāṃ me prayaccha na mokṣe graho me'sti dāmodareha ..
namaste'stu dāmne sphuraddīptidhāmne tvadīyodarāyātha viśvasya dhāmne .
mano rādhikāyai tvadīyapriyāyainamo'nantalīlāya devāya tubhyam .. * .. atha tatra śrīkṛṣṇāṣṭamīkṛtyam . pādme tatraiva .
govardhane girau ramye rādhākuṇḍaṃ priyaṃ hareḥ .
kārtike bahulāṣṭamyāṃ tatra snātvā hareḥ priyaḥ ..
naro bhakto bhavedviprāstaddhi tasya pratoṣaṇam ..
yathā rādhā priyā viṣṇostasyāḥ kuṇḍaṃ priyaṃ tathā .
sarvagopīṣu saivaikā viṣṇoratyantavallabhā .. kiñca . tatraiva śrīrādhikopākhyānānte .
vṛndāvanādhipatyañca dattaṃ tasyāḥ pratuṣyatā .
kṛṣṇenānyatra devī tu rādhā vṛndāvane vane ..
tatkuṇḍe kārti kāṣṭamyā snātvā pūjyo janārdanaḥ .
subodhanyāṃ yathā prītastathā prītastato bhavet .. * .. atha tatra kṛṣṇatrayodaśīkṛtyam . pādme ca tatraiva . kārtike kṛṣṇapakṣe tu trayodaśyāṃ niśāmukhe . yamadīpaṃ vahirdadyādapamṛtyurvinaśyati .. tatra mantraḥ .
mṛtyunā pāśadaṇḍābhyāṃ kālaḥ śyāmalayā saha .
trayodaśyāṃ dīpadānāt sūryajaḥ prīyatāmiti .. * .. atha kṛṣṇacaturdaśīkṛtyam . tatraiva .
caturdaśyāṃ dharmarājapūjā kāryā prayatnataḥ .
snānamāvaśyakaṃ kāryaṃ narairnarakabhīrubhiḥ ..
aruṇodayato'nyatra riktāyāṃ snāti yo naraḥ .
tasyābdikabhavo dharmo naśyatyeva na saṃśayaḥ .. skānde ca tatraiva .
kārtike kṛṣṇapakṣe tu caturdaśyāṃ vidhūdaye .
avaśyameva kartavyaṃ snānaṃ narakabhīrubhiḥ .. kiñca . pādme tatraiva .
tataśca tarpaṇaṃ kāryaṃ dharmarājasya nāmabhiḥ .
jīvatpitā na kurvīta tarpaṇaṃ yamabhīṣmayoḥ ..
yajñopavītinā kāryaṃ prācīnāvītinā tathā devatvañca pitṛtvañca yamasyāste dvirūpatā ..
naktaṃ yamacaturdaśyāṃ yaḥ kuryācchivasannidhau .
na tat kratuśatenāpi prāpyate puṇyamīdṛśam ..
kumārīvaṭukān pūjya tathā śaivatapodhanān .
rājasūyaphalaṃ tena prāpyate nātra saṃśayaḥ ..
kārtike bhaumavāreṇa citrā kṛṣṇā caturdaśī .
tasyāṃ bhūteśamabhyarcya gacchecchivapuraṃ naraḥ .. kiñca .
amāvasyācaturdaśyoḥ pradoṣe dīpadānataḥ .
yamamārgāndhakārebhyo mucyate kārtike naraḥ .. * .. athāmāvāsyākṛtyam . pādme tatraiva .
divā tatra na bhoktvavyaṃ vinā bālāturān janān .
pradoṣasamaye lakṣmīṃ pūjayeñca yathākramam .. kiñca .
pradoṣasamaye viprāḥ kartavyā dīpamālikā .
dīpadānāt tataḥ paścāllakṣmīṃ suptāṃ prabodhayet ..
tvaṃ jyotiḥ śrīraviścandro vidyut sauvarṇatārakāḥ .
sarveṣāṃ jyotiṣāṃ jyotirdīpajyotiḥsthite namaḥ ..
mantreṇānena kamalāṃ dīpahastāḥ śriyo dvijāḥ .
devīṃ prabodhayeyuśca tataḥ kuryuśca bhojanam ..
pradoṣasamaye lakṣmīṃ bhojayitvā bhunakti yaḥ .
pumān saṃvatsaraṃ yāvat lakṣmīstaṃ naiva muñcati .. * ..
athāmāvāsyānirṇayaḥ . yathā nirṇayāmṛte . upavāsādiṣvamāvāsyā pratipadyutaiva grāhyā taduktam .
amāvāsyā tṛtīyā ca sā upoṣyā parānvitā .. iti . caturdaśīviddhāniṣedhaśca nigame .
bhūtaviddhā tvamāvāsyā niṣphalaṃ syāttrayaṃ tvidam . skānde'pi .
bhūtaviddhā tvamāvāsyā na grāhyā munipuṅgavaiḥ .. atha śuklapratipatkṛtyam . skānde .
prātargovardhanaṃ pūjya dyūtañcaiva samācaret .
bhūṣaṇīyāstathā gāvaḥ pūjyāśca dohavāhanāḥ ..
śrīkṛṣṇadāsavaryo'yaṃ śrīgovardhanabhūdharaḥ .
śuklapratipadi prātaḥ kārtike'rcyo'tra vaiṣṇavaiḥ .. prātargovardhanaṃ pūjya rātrau jāgaraṇaṃ caret . iti kvacit pāṭhaḥ . tasmāttadidaṃ karma govardhanaprādhānyena goprādhānyena ca khyātamapyekameva jñeyam . atra dinanirṇayaḥ . yadāha devalaḥ .
pratipaddarśasaṃyoge krīḍanantu gavāṃ matam .
paraviddhāntu yaḥ kuryāt puttradāradhanakṣayaḥ .. nirṇayāmṛtadhṛtapurāṇāntaravacanam .
yā kuhūḥ pratipanmiśrā tatra gāḥ pūjayennṛpa ! .
pūjāmātreṇa vardhante prajā gāvo mahīpateḥ .. tataḥ prātargovardhvanaṃ pūjyeti pūrbāhnatātparyakam . dvitīyāsamaye tu sarvathā niṣiddham . tatraiva . tadyathā .
nandāyāṃ darśane rakṣābalidānadaśāsu ca .
bhadrāyāṃ gokulakrīḍā deśanāśāya jāyate .. purāṇasamuccaye tu sambhāvitacandrodayadvitīyāsaṃyoga eva niṣidhyate .
gavāṃ krīḍādine yatra rātrau dṛśyeta candramāḥ .
somo rājā paśūn hanti surabhīpūjakāṃstathā ..
tadudayasambhāvanañca nirṇayāmṛte nirṇītam . pratipadyāparāhnikatrimuhūrtavyāpinyāṃ dvitīyāyāṃ candradarśanaṃ sambhāvyate . taduktamagnyādhānaviṣaye vṛddhaśātātapena . dvitīyā trimuhūrtā cet pratipadyāparāhṇikī . agnyādhānañcaturdaśyāṃ parataḥ somadarśanāt .. iti
aparāhṇaśca pañcadhāvibhaktasyāhnaścaturtho bhāgaḥ . tataśca yatra pratipadi ṣanmuhūrta vyāpinī dvitīyā tatra candradarśanasambhāvanamiti . anyadā tūttaraiva pratipattatra gṛhītā . tathaiva purāṇasamuccaye .
vardhamānatithau nandā yadā sārdhatriyāmikā .
dvitīyavṛddhigāmitvāduttrā tatra cocyate .. kiñca . yadā pūrṇapratipat paratra ca niṣkrāmati tadāpyuttaraiva kāryā . yathoktaṃ bhaviṣyottare .
yathā dvādaśabhirmāsairmāso vṛddho malimlucaḥ .
tathaivāhorātrivṛddhyā tithiḥ prokto malimlucaḥ ..
yathā malimlucaḥ pūrbā māso daivastathāparaḥ .
tyājyā tithistathā pūrbā grāhyā caiva tathottarā .. iti nirṇayāmṛtamatam . kintu bañjulīnyāyena pūrbaiva mantuṃ śakyate . tadvadavāpi devalādi vacanaprāmāṇyamastīti .. * .. atha govarrdhanapūjāvidhiḥ . pādme tatraiva .
mathurāyāṃ tathānyatra kṛtvā govardhanaṃ girim .
gomayena mahāsthalaṃ tatra pūjyo giriryathā ..
mathurāyāṃ tathā sākṣāt kṛtvā caiva pradakṣiṇam .
vaiṣṇavaṃ dhāma saṃprāpya modate harisannidhau .. pūjāmantraḥ . govardhanadharādhāra gokulatrāṇakāraka ! . viṣṇubāhukṛtocchrāya gavāṃ koṭiprado bhava .. iti gopūjāmantraḥ . skānde tatraiva .
lakṣmī ryā lokapālānāṃ dhenurūpeṇa sasthitā .
ghṛtaṃ vahati yajñārthaṃ yamapāśaṃ vyapohatu ..
agrataḥ santu me gāvo gāvo me santu pṛṣṭhataḥ .
gāvo me pārśvataḥ santu gavāṃ madhye vasāmyaham .. atha gokrīḍā tatraiva .
krodhāpayeddhvāvayecca gomahiṣyādikaṃ tataḥ .
vṛṣān karṣāpayedgopairuktipratyuktivādanāt .. pādme ca tatraiva .
mahiṣyādestathā bhūṣā krīḍanaṃ vāraṇantathā . tanmāhātmyañca tatraiva .
evaṃ govardhanaṃ gāśca pūjanīyā vidhānataḥ .
govardhanamakho ramyaḥ kṛṣṇasantoṣakārakaḥ .. * .. atha śrībalidaityarājapūjā .
likhitvā śrībaliṃ paṭṭe vindhyāvalyānvitaṃ mudā .
pradoṣe tatpratipado bhagavadbhaktamarcayet .. tathā ca skānde .
balimālikhya daityendraṃ varṇakaiḥ pañcaraṅgakaiḥ .
sarvābharaṇasampūrṇaṃ vindhyāvalyā sahāsitam ..
kuṣmāṇḍamayajambhoru muradānavasaṃvṛtam .
sampūrṇahṛṣṭavadanaṃ kirīṭotkaṭakuṇḍalam ..
dvibhujaṃ daityarājānaṃ kārayitvārcayennṛpa ! . tatpūjākāraṇam . pādme tatraiva .
yathārpitaṃ dehamanena viṣṇave bhītena mithyāvacaso mahātmanā .
daityena tenātha kaṭhoraceṣṭayā baddho balirvāmanamūrtinā vata ..
baddhvānīto'tha pātālaṃ vimanāḥ khinnamānasaḥ .
nābhyasūyaddhariṃ daityastyaktāhaṃmamataḥ sudhīḥ ..
tadovāca hariḥ prītastasmai daityāya bhāgakṛt ..
aśrotriye dattamamantrakaṃ hutaṃ japtaṃ tathā vyagradhiyā janena yat .
tathorjaśuklapratipaddinena tu tvāmarcayettatsukṛtaṃ tavāstu ..
iti tasmai varo datto hariṇā ditijāya ca .
tato'vaśyaṃ prapūjyo'sau balirājadine mudā ..
kṛṣṇasānnidhyataścāpi pūjanīyaḥ prayatnataḥ .. * .. atha balipūjāvidhiḥ . skānde tatraiva .
gṛhasya madhye śālāyāṃ viśālāyāṃ tato'rcayat .
bhrātṛmātṛjanaiḥ sārdhaṃ santuṣṭo bandhubhistathā ..
kamalaḥ kumudaiḥ puṣpaiḥ kahlārai raktakotpalaiḥ .
gandhapuṣpādinaivedyairakṣatairguḍapūpakaiḥ .. tatra pūjāmantraḥ .
balirāja ! namastubhyaṃ virocanasutaprabho ! .
bhaviṣyendrasurārāte ! pūjeyaṃ pratigṛhyatām ..
dīpotsavairjanitasarvajanapramodaiḥ kurvanti ye sumatayo balirājapūjām .
dānopabhogasukhavṛddhiśatākulānāṃ nūnaṃ prayāti sakalaṃ pramudaiva varṣam .. atha yamadvitīyākṛtyam . skānde pādme ca .
ūrje śukladvitīyāyāṃ madhyāhne yamamarcayet .
snānaṃ kṛtvā bhānujāyāṃ yamalokaṃ na paśyati .. kiñca .
tasyāṃ nijagṛhe vipra ! na bhoktavyaṃ tato budhaiḥ .
snehena bhaginīhastādbhoktavyaṃ puṣṭivardhanam ..
dānāni ca pradeyāni bhaginībhyo vidhānataḥ .
sarvā bhaginyaḥ saṃpūjyā abhāve pratipatnajāḥ .. kiñca .
yasyāṃ tithau yamunayā yamarājadevaḥ saṃbhojitastvatiśayasvasṛsauhṛdena .
tasyāṃ svasuḥ karatalādiha yo munakti prāpnoti vittasubhagaṃ dhanamuttamaṃ saḥ .. * .. atha śuklāṣṭamīkṛtyam . pādme tatraiva kūrmapurāṇe ca .
kārtike śuklapakṣe tu smṛtā gopāṣṭamī bughaiḥ .
taddine vāsudevo'bhūdgopaḥ pūrbantu vatsapaḥ .
tatra kuryādgavāṃ pūjāṃ gogrāsaṃ gopradakṣiṇam .
gavānugamanaṃ kāryaṃ sarvān kāmānabhīpsatā .. prabodhanīkṛtyaṃ tatśabde draṣṭavyam . iti śrīgo pālabhaṭṭavilikhite likhite bhagavadbhaktivilāse śrīdāmodarapriyo nāma 16 ṣoḍaśavilāsaḥ .. tatra jātasya phalam .
dakṣaḥ kraye vikrayaṇe dhanāṭyaḥ syādvāvadūko'khilakauśalajñaḥ .
yaḥ kārtike kārtikarūpadhārī jāto bhavedyuddhaviśāradaśca .. iti koṣṭhīpradīpaḥ .. * .. varṣaviśeṣaḥ . sa ca kṛttikārohiṇyorekatarasmin vṛhaspaterastodayaikatarasambandhe bhavati . iti malamāsatattvam .. kārtikeya yathā -- brahmavaivarte gaṇeśakhaṇḍam ..
dṛṣṭvā tān kṛttikāḥ sarvā bhayavihvalamānasāḥ .
kārtikaṃ kathayāmāsurjvalantaṃ brahmatejasā ..
kārtikikaḥ, puṃ, (kārtikī paurṇamāsī asmin māse iti . vibhāṣā phālgunīśravaṇākārtikīcaitrībhyaḥ . 4 . 2 . 23 . iti ṭhak .) kārtikamāsaḥ . ityamaraḥ . 1 . 4 . 18 ..
kārtikeyaḥ, puṃ, (kṛttikānāmapatyam . strībhyoḍhak . 4 . 1 . 120 . iti ḍhak .) śivaputtraḥ . yathā --
yā babhūva rahaḥkrīḍā pārvatīśivayoḥ purā .
dṛṣṭasya ca suraiḥ śambhorvīryaṃ bhūmau papāta ha ..
bhūmistadakṣipat vahnau vahniśca śarakānane .
tattvaṃ labdhaḥkṛttikābhiraghunā gaccha sāmpratam ..
tavābhiṣekaṃ viṣṇuśca kariṣyati suraiḥ saha .
haniṣyasi tārakākhyaṃ sarvaśastraṃ labhiṣyasi ..
puttrastvaṃ viśvasaṃhartustvāṃ goptumakṣamā imāḥ .
nāgniṃ goptuṃ yathāśaktaḥ śuṣkavṛkṣaḥ svakoṭare .. iti brahmataivarte gaṇeśakhaṇḍam .. * .. sa eva kalpabhede agniputtraḥ . yathā --
kumāraścābhavat tatra taruṇārkasamadyutiḥ .
vahnitejobhavaḥ śrīmān gaṅgākukṣiparicyutaḥ ..
taṃ kumāraṃ tato jātaṃ dṛṣṭvā sendrā marudgaṇāḥ .
tadā kṣīrapradānārthaṃ kṛttikāḥ saṃnyayojayan ..
tāḥ kṣīraṃ tasya devasya samayena dadustadā .
syādasmākamayaṃ puttraḥ khyāto nāmneti rāghava ! ..
anyonyaṃ pibatastāsāṃ tanayasya mukhāni ṣaṭ .
samabhūvan mahābāho ! ṣaṇmukhastena viśrutaḥ ..
tatastā devatā ūcuḥ kārtikeya iti prabhuḥ .
puttro'yaṃ jagati khyāto bhaviṣyati na saṃśayaḥ .. iti vālmīkīyarāmāyaṇam .. * .. tatparyāyaḥ mahāsenaḥ 2 śarajanmā 3 ṣaḍānanaḥ 4 pārvatīnandanaḥ 5 skandaḥ 6 senānīḥ 7 agnibhūḥ 8 guhaḥ 9 bāhu leyaḥ 10 tārakajit 11 viśākhaḥ 12 śikhivāhanaḥ 13 ṣāṇmāturaḥ 14 śaktidharaḥ 15 kumāraḥ 16 krauñcadāraṇaḥ 17 . ityamaraḥ . 1 . 1 . 41-43 .. āgneyaḥ 18 dīptakīrtiḥ 19 anameyaḥ 20 mayūraketuḥ 21 dharmātmā 22 bhūteśaḥ 23 mahiṣārdanaḥ 24 kāmajit 25 kāmadaḥ 26 kāntaḥ 27 satyavāk 28 bhuvaneśvaraḥ 29 śiśuḥ 30 śīghraḥ 31 śuciḥ 32 caṇḍaḥ 33 dīptavarṇaḥ 34 śubhānanaḥ 35 amoghaḥ 36 anaghaḥ 37 raudraḥ 38 priyaḥ 39 candrānanaḥ 43 dīptaśaktiḥ 41 praśāntātmā 42 bhadrakṛt 43 kūṭamohanaḥ 44 ṣaṣṭhīpriyaḥ 45 pavitraḥ 46 mātṛ vatsalaḥ 47 kanyāhartā 48 vibhaktaḥ 49 svāheyaḥ 50 revatīsutaḥ 51 prabhuḥ 52 netā 53 naigameyaḥ 54 suduścaraḥ 55 suvrataḥ 56 lalitaḥ 57 bālakrīḍanapriyaḥ 58 khacārī 59 brahmacārī 60 śūraḥ 61 śaravaṇodbhavaḥ 62 viśvāmitrapriyaḥ 63 devasenāpriyaḥ 64 vāsudevapriyaḥ 65 priyakaḥ . 66 iti vanaparva .. gāṅgaḥ 67 svāmī 68 dvādaśalocanaḥ 69 . itijaṭādharaḥ .. siddhasenaḥ 70 śambhutanayaḥ 71 devasenāpatiḥ 72 bālacaryaḥ 73 kṛkavākudhvajaḥ 74 mahābāhuḥ 75 yuddharaṅgaḥ 76 śikhidhvajaḥ 77 . iti śabdaratnāvalī .. (pāvakātmajaḥ 78 . rudrasūnuḥ 79 . ṣaṭśirāḥ 80 . ditijāntakaḥ 81 . iti mahābhāratam .. * ..) asya dhyānam . yathā .
kārtikeyaṃ mahābhāgaṃ mayūroparisaṃsthitam .
taptakāñcanavarṇābhaṃ śaktihastaṃ varapradam ..
dvibhujaṃ śatruhantāraṃ nānālaṅkārabhūṣitam .
prasannavadanaṃ devaṃ sarvasenāsamāvṛtam .. iti kārtikeyapūjāpaddhatiḥ ..
kārtikeyaprasūḥ, strī, (kārtikeyaṃ prasūte yā . pra + sū + kvip . kārtikeyasya prasūrvā .) durgā . iti śabdaratnāvalī ..
kārtikotsavaḥ, puṃ, (kārtikyāṃ kārtikīpaurṇamāsyāṃ bhava utsavaḥ . tatsambandhī tatkartavyaḥ utsavo vā .) kaumudī . kārtikī pūrṇimā . iti trikāṇḍaśeṣaḥ ..
kārpaṭaḥ, puṃ, (kārpaṭa iva ākāro'styasya . kārpāṭa + ac .) jatu . jau iti bhāṣā . kāryī ! iti hemacandraḥ .. daravārī umedoyāra ityādi pārasyabhāṣā .. (karpaṭa eva ! svārthe aṇ . jīrṇavastrakhaṇḍam ..)
kārpaṭikaḥ, puṃ, (kārpaṭaṃ antastattvaṃ vetti iti karpaṭena carati iti vā . ṭhak . kārpaṭo'styasya vā ṭhan .) marmavettā . iti trikāṇḍaśeṣaḥ .. tīrthasevī . iti kāśīkhaṇḍam ..
(sāyaṃ ca tatraiva vahiḥ sakuṭumbastarostale .
samāvasat kārpāṭikaiḥ so'nyadeśāgataiḥ saha .. iti kathāsaritsāgare ..)
kārpaṇyaṃ, klī, (kṛpaṇasya bhāvaḥ . kṛpaṇa + ṣyañ .) kṛpaṇatā . tatparyāyaḥ . dainyam 2 . iti hemacandraḥ .. (yathā, bhagavadgītāyām 2 . 7 .
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ ..)
kārpāsaḥ, puṃ, klī, (karpāsa eva . svārthe aṇ .) karpāsavṛkṣaḥ . kāpās iti bhāṣā .. (asya patrādinā sarpadaṣṭaḥ puruṣo nīrogo bhavati . idānīṃ patrādīnāṃ vyavahārakrama ucyate .
daṃśanānantarameva daṣṭaṃ puruṣa sārdhadvitolakaparimitaḥ kārpāsapatrarasaḥ pāyayitavyaḥ . atha kṣatapradeśaṃ vidhautaṃ pariṣkṝtañca vidhāya tatra patrarasaḥ pradeyaḥ . kṣatasthānopari ca kārpāsapatraiḥ pralepo dātavyaḥ . evaṃ kṛte'pi yadi śarīrasya kaścidaṃśaḥ sphīto bhavet tadā tatraiva etatpatrarasena peṣayitavyam . āsusthāt pratisapādadaṇḍamevaṃ kṛte sarpadaṣṭaḥ puruṣaḥ sustho bhaviṣyatīti niścayaḥ ..)
kārpāsaṃ, tri, (karpāsyāḥ vikāre avayave vā aṇ vilvādyaṇ vā .) kārpāsajātavastrādi . tatparyāyaḥ . phālam 2 vādaram 3 . ityamaraḥ . 2 . 6 . 111 .. (yathā, mahābhārate 2 . 50 . 24 .
ślakṣṇaṃ vastramakārpāsamāvikaṃ mṛdu cājinam ..)
kārpāsadhenuḥ, strī, (dānārthaṃ kalpitā kārpāsavastranirmitā dhenuḥ .) dānārthakārpāsādinirmitadhenuḥ . yathā . hotovāca .
athātaḥ saṃpravakṣyāmi dhenuṃ kārpāsikīṃ nṛpa ! .
yatpradānānnarā yānti aindralokamanuttamam ..
viṣuve tvayane puṇye yugādigrahaṇe tathā .
grahapīḍāsu cogrāsu duḥsvapnāriṣṭadarśane ..
puṇye hyāyatane rājan śucideśe gavāṃ gaṇe .
gomayenopaliptāyāṃ darbhānāstīrya tai tilān ..
tanmadhye sthāpayet dhenuṃ vastramālyānulepanaiḥ .
naivedyadhūpadīpādyaiḥ pūjayecca vimatsaraḥ ..
uttamā caturbhirbhāraistadardhena tu madhyamā .
bhāreṇa cādhamā proktā vittaśāṭhyaṃ vivarjayet ..
caturthāṃśena kṛtvā vai vatsantu parikalpayet .
kartavyā rukmaśṛṅgaistu rajatakṣurasaṃyutā ..
nānāphalamayā dantā ratnagarbhasamanvitā .
ityevaṃ sarvasaṃpūrṇaṃ kṛtvā śraddhāsamanvitaḥ ..
āvāhayettāṃ kārpāsadhenuṃ mantrairdvijātaye .
dadyādatha darbhapāṇiḥ prayataḥ śraddhayānvitaḥ ..
pūrboktastu vidhiḥ kāryo dānamantrapuraḥraḥ .. pūrboktavidhiḥ lavaṇadhenūktavidhiḥ .
yathā devagaṇaḥ sarvastvayā hīno na vartate .
tathā māmuddharerdevi ! pāhi saṃsārasāgarāt .. ityādivarāhapurāṇe śvetopākhyāne kārpāsadhenumāhātmyam ..
kārpāsanāsikā, strī, (kārpāsasya nāsikā iva .) tarkuḥ . iti śabdaratnāvalī . ṭeko iti bhāṣā ..
kārpāsikā, strī, (kārpāsī + kan . tataṣṭāp .) kārpāsī . iti śabdaratnāvalī .. (tri, kārpāsājjātaḥ . kārpāsanirmitam . yathā goḥ rāmāyaṇe . 5 . 49 . 5 .
aveṣṭayanta lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ ..)
kārpāsī, strī, (kārpāsa + jātitvāt ṅīṣ . yadvā karpāso'styasyāḥ prajñādyaṇ tato ṅīp .) kārpāsavṛkṣaḥ . kāpāsa iti bhāṣā .. tatparyāyaḥ . badarā 2 tuṇḍikerī 3 samudrāntā 4 . ityamaraḥ . 2 . 4 . 116 .. paṭadaḥ 5 . iti ratnamālā .. sāriṇī 6 cavyā 7 tūlā 8 guḍaḥ 9 tuṇḍakerikā 10 marūdbhavā 11 picuḥ 12 bādaraḥ 13 . asyā guṇāḥ . madhuratvam . śītatvam . stanadugdhakāritvam . pittakaphatṛṣṇādāhaśramabhrāntimūrchānāśitvam . balakāritvañca . iti rājanirghaṇṭaḥ .. tatpatraguṇāḥ . vāyunāśitvam . raktakāritvam . mūtravardhakatvam . karṇapiṇḍikānādapūyāsrāvanāśitvañca . tadvījaguṇāḥ . stanyadatvam . vṛṣyatvam . snigdhatvam . kaphakaratvam . gurutvañca . iti bhāvaprakāśaḥ ..
kārmaḥ, tri, (karma śīlaṃ asya . chatrāditvāt ṇaḥ . kārmastācchīlye . 6 . 4 . 192 . iti sūtrānusāreṇa nipātanāt ṭilopaḥ . phala manapekṣya karmasu pravṛttaḥ .) karmaśīlaḥ . ityamaraḥ . 3 . 1 . 18 ..
kārmaṇaṃ, klī, (karmaiva iti . karman + tadyuktatvāt karmaṇo'ṇ . 5 . 4 . 26 . iti aṇ . karmaṇe hitamiti aṇ vā .) mūlakarma . ityamaraḥ . 3 . 2 . 4 .. oṣadhyādimūlena yat trāsanoccāṭanastambhanavaśīkaraṇādikarma tat . iti bharataḥ .. (yathā māghe . 10 . 37 .
cāṭu cākṛtakasamramamāsāṃ kārmaṇatvamagaman ramaṇeṣu .. tathā ca, kāśīkhaṇḍe 45 . 9 .
kācitkārmaṇatattvajñā kācitmauktikagumphikā ..) mantratantrādiyojanam . (karma sādhyatvena astyasya iti aṇ .) karmaṭhe tri . iti medinī ..
kārmikaḥ, tri, (karmaṇā citrakarmaṇā nirvṛttaḥ . iti ṭhak .) vicitravastrādi . (kārmikaṃ karmaṇā citreṇa nirmitaṃ yatra niṣpanne paṭe cakrasvastikādikaṃ citrasūtraiḥ kriyate tatkārmikamityucyate ..) iti mitākṣarā . (tathā ca yājñavalkyaḥ . 2 . 183 .
kārmike romabaddhe ca triṃśadbhāgakṣayo mataḥ ..)
kārmukaṃ klī, (karmaṇe prabhavatīti . karmaṇa ukañ . 5 . 1 . 103 . iti ukañ .) dhanuḥ . ityamaraḥ . 2 . 8 . 83 . dhanuk iti bhāṣā .. (yathā, māghe . 2 . 97 .
kārmukeṇeva guṇinā vāṇaḥ sandhānameṣyati ..)
kārmukaḥ, puṃ, (kārmukaṃ dhanuḥ sādhyatvenāstyasya iti ac .) vaṃśaḥ . vāṃś iti bhāṣā . (karmaṇe kāryāya prabhavatīti . karman + ukañ .) karmakṣame tri . iti medinī .. śvetakhadiraḥ . hijjalaḥ . mahānimbaḥ . iti rājanirghaṇṭaḥ ..
kāryaṃ, klī, (kriyate yat tat . kṛ + vibhāṣā kṛ vṛṣoḥ . 3 . 1 . 120 . iti kyavabhāve ṛhalorṇyat . 3 . 1 . 125 . iti ṇyat . tato vṛddhiḥ .) kriyate yat . iti vyākaraṇam . kāja iti bhāṣā . (kāryantu tadyasyābhinirvṛttirabhisandhāya pravartate kartā . iti carake vimānasthāne . 8 adhyāyaḥ .. tathā manuḥ . 9 . 299 .
ārabheta tataḥ kāryaṃ sañcintya gurulāghavam .. kartavyam . yathā tatraiva . 3 . 80 .
āśāsate kuṭumbibhyastebhyaḥ kāryaṃ vijānatā ..) tatprati kāraṇam trividham . samavāyikāraṇam 1 yathā ghaṭakāryaṃ prati kapālam . asamavāyikāraṇam 2 yathā ghaṭakāryaṃ prati kapālasaṃyogādi . nimittakāraṇam 3 yathā ghaṭaṃ prati daṇḍacakrādi . iti tarkaśāstram .. hetuḥ . prayojanam . iti medinī .. ṛṇādivivādaḥ yathā --
yasmāt kāryasamārambhaścirāttena viniścitaḥ .
tasmānna labhate kālamabhiyuktaśca kālabhāk .. iti vyavahāratattve kātyāyanaḥ .. (tathā ca manuḥ . 8 . 43 .
notpādayet svayaṃ kāryaṃ rājā nāpyasya pūruṣaḥ ..) apūrbam . yathā --
vidhipratyayasya kārye śaktiriti mīmāṃsakāḥ .. vyākaraṇamate ādeśapratyayāgamāḥ . iti durgādāsaḥ .. (tri, karaṇīyam . kartavyam . yathā manuḥ . 2 . 248 .
sahapiṇḍakriyāyāntu kṛtāyāmasya dharmataḥ .
anayaivāvṛtā kāryaṃ piṇḍanirvapanaṃ sutaiḥ ..)
kāryakuśalaḥ, tri, (kārye karmaṇi kuśalaḥ nipuṇaḥ .) karmaṭhaḥ . iti bhūriprayogaḥ ..
kāryapuṭaḥ, puṃ, (kāryāṃ kriyāyāṃ na puṭati . kāri + puṭ saṃśleṣaṇe + kaḥ .) kṣapaṇaḥ . unmattaḥ . anarthakaraḥ . iti viśvamedinyau ..
kāryapradveṣaḥ, puṃ, (kāryaṃ pradveṣṭi anena . pra + dviṣ + karaṇe ghañ .) ālasyam . iti rājanirghaṇṭaḥ ..
kāryā, strī, (kṛ + ṇyat . ṭāp .) kārīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kāryī, [n] puṃ, (kāryaṃ astyasya iti iniḥ .) yasya nirdiśyate kāryaṃ saḥ . iti durgādāsaḥ .. karmārthā . iti kārpaṭaśabdārthe hemacandraḥ . (yathā manā . 8 . 2 .
vinītaveṣābharaṇaḥ paśyetkāryāṇi kāryiṇām ..)
kārśmarī, strī, (kṛś + svārthe ṇic bhāve manin kārśma tat rāti . rā + kaḥ gaurāditvāt ṅīṣ .) kāśmarī . gambhārīvṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..
kārśyaḥ, puṃ, (kṛś + svārthe ṣyañ .) kārṣyaḥ . sālavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ .. kaccūraḥ . lakūcaḥ . iti rājanirghaṇṭaḥ .. (kṛśasya bhāvaḥ . varṇadṛḍhādibhyaḥ ṣyañca . 5 . 1 . 123 . iti ṣyañ .) kṛśatāyāṃ klī .. (yathā, meghadūte 31 .
saubhāgyante subhaga ! virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ ..)
kārṣakaḥ, puṃ, (karṣati iti . kṛṣa + kṛṣervṛddhiścodīcāṃ . uṇāṃ . 2 . 38 . iti kvun . yadvā kṛṣiḥ śīlamasya chatrāditvāt ṇaḥ svārthe kan .) karṣakaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kārṣāpaṇaḥ, puṃ klī, (karṣasyāyaṃ tasyedam . 4 . 3 . 120 . ityaṇ . nityaṃ paṇaḥ parimāṇe ityap gocarasañcareti gho vā kārṣasya kārṣeṇa vā āpaṇaḥ vyavahāro yatra . yadvā karṣasyedaṃ svārthe vā aṇ tena āpaṇyate . ā + paṇa karmaṇi ghaḥ .) kārṣikaḥ . ṣoḍaśapaṇaḥ . iti medinī .. rūpyakarṣakṛtavyavahāradravyam . loke tu tanmūlye ṣoḍaśapaṇasamudāye kārṣāpaṇasyopacāreṇa pravṛttiḥ . tathā hi śāstrīyo rajatamāṣo dvikṛṣṇalaḥ . dve kṛṣṇale samadhṛte vijñeyo rūpyamāṣakaḥ . iti manuḥ .. ādye kṛtayuge rajatakṛṣṇalayordaśagaṇḍā mūlyamiti dvātriṃśatā kṛṣṇalābhī rajatakarṣasya ṣoḍaśapaṇā eva mūlyam . purāṇaśabdaścātra kārṣikaṃ purāṇañca kārṣāpaṇa iti vopālitaḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā, manuḥ . 8 . 136 .
kārṣāpaṇastu vijñeyastāmrikaḥ kārṣikaḥ paṇaḥ ..)
kārṣikaḥ, puṃ, (karṣa + svārthe ṭhak .) kārṣāpaṇaḥ . ityamaraḥ . 2 . 9 . 88 .. (yathā yājñavalkyaḥ . 1 . 365 .
niṣkaḥ śuvarṇāścatvāraḥ kārṣikastāmrikaḥ paṇaḥ .. karṣaḥ karṣaṇaṃ śīlamasya . karṣa + ṭhak .) kṛṣakaḥ . iti hemacandraḥ .. (karṣasyāyam . karṣa + ṭhañ . śāstrīyapalacaturbhāgaḥ . karṣaḥ parimāṇamasya ṭhak . karṣaparimitadravyam . karṣeṇa krītaḥ . ṭhañ . karṣakrītaḥ ..)
kārṣṇiḥ, puṃ, (kṛṣṇasyāpatyam . ata iñ .) kāmadevaḥ . iti trikāṇḍaśeśaḥ . (yathā harivaṃśe . 163 . 19 .
tāmāpatantīṃ māyāntu kārṣṇiḥ kamalalocanaḥ .. gandharvaviśeṣaḥ . yathā mahābhārate . 1 . 123 . 53 .
yugapastṛṇapaḥ kārṣṇirnandiścitrarathastathā ..)
kārṣṇī, strī, (kārṣṇa + ṅīp .) śatāvarī . iti rājanirghaṇṭaḥ .. (śatāvarīśabde'syā vivaraṇaṃ jñātavyam ..)
kārṣyaḥ, puṃ, (kṛṣ + igupadheti 3 . 1 . 145 . kaḥ . caturvarṇāditvāt svārthe ṣyaṇ .) sālavṛkṣaḥ .. ityamaraḥ . 2 . 4 . 44 .. (asya paryāyo yathā .
śālastu sarjakārṣyāśvakarṇikāśasyasambaraḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kāla t ka kālopadeśe . iti karikalpadrumaḥ . (adantacurāṃ--paraṃ--sakaṃ--seṭ .) yathā acakālat kālamiyattayā gaṇakaḥ . etāvatī veleti kathitavānityarthaḥ . iti durgādāsaḥ ..
kālaṃ, klī, (īṣat kṛṣṇatvaṃ lāti gṛhṇāti . lā + kaḥ dhātuṣu kutsitarūpatayā alati vā . al + ac . koḥ kādeśaḥ .) lauham . iti vācaspatirityamaraṭīkāyāṃ bharataḥ .. kakvolakam . iti rājanirghaṇṭaḥ .. kālīyakam . iti śabdacandrikā ..
kālaḥ, puṃ, (kalayati āyuḥ . kal saṃkhyāne pacādyac tataḥ prajñādyaṇ . yadvā kālayati sarvāṇi bhūtāni . kal preraṇe ṇyantāt pacādyac .) kṣaṇadaṇḍamuhūrtapraharadinarātripakṣamāsāyanavatsarādiḥ . iti durgādāsaḥ .. tatparyāyaḥ . diṣṭaḥ 2 anehā 3 samayaḥ 4 . ityamaraḥ . 1 . 4 . 1 .. janyānāṃ janakaḥ kālo jagatāmāśrayo mataḥ . parāparatvadhīhetuḥ kṣaṇādiḥ syādupādhitaḥ .. (yathā viṣṇupurāṇe . 1 . 2 . 14 .
parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija ! .
vyaktāvyakte tathaivānye rūpe kālastathā param ..) asya guṇāḥ . saṅkhyā 1 parimitiḥ 2 pṛthaktvam 3 saṃyogaḥ 4 vibhāgaḥ 5 . iti bhāṣāparicchedaḥ ..
anādinidhanaḥ kālo rudraḥ saṅkarṣaṇaḥ smṛtaḥ .
kalanāt sarvabhūtānāṃ sa kālaḥ parikīrtitaḥ .. iti tithyāditattvam .. * ..
(kālastu trividho jñeyo'tīto'nāgata eva ca .
vartamānastṛtīyastu vakṣyāmi śṛṇu lakṣaṇam ..
kālaḥ kalayate lokaṃ kālaḥ kalayate jagat .
kālaḥ kalayate viśvaṃ tena kālo'bhidhīyate ..
kālasya vaśagāḥ sarve devarṣisiddhakinnarāḥ .
kālo hi bhagavāndevaḥ sa sākṣātparameśvaraḥ ..
sargapālanasaṃhartā sa kālaḥ sarvataḥ samaḥ .
kālena kalpyate viśvaṃ tena kālo'bhidhīyate ..
yenotpattiśca jāyeta yena vai kalpyate kalā .
so'ntavacca bhavetkālo jagadutpattikārakaḥ ..
yaḥ karmaṇi prapaśyeta prakarṣe vartamānake .
so'pi pravartako jñeyaḥ kālaḥ syāt pratipālakaḥ ..
yena mṛtyuvaśaṃ yāti kṛtaṃ yena layaṃ vrajet .
saṃhartā so'pi vijñeyaḥ kālaḥ syāt kalanāparaḥ ..
kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ .
kālaḥ svapiti jāgarti kālo hi duratikramaḥ ..
kāle devā vinaśyanti kāle cāsurapannagāḥ .
narendrāḥ sarvajīvāśca kāle savva vinaśyati ..
trikālāt parato jñeya āganturgataceṣṭakaḥ .
tathā varṣāhimoṣṇākhyā strayaḥ kālā ime matāḥ ..
tathā trayo'nye'pi jñeyā udyanmadhyāstarūpiṇaḥ .
sūkṣmo'pi sarvagaḥ sa vai vyaktādvyaktataraḥ śubhaḥ .. iti prathamasthāne 4 aḥ . hārītenoktam ..) yamaḥ . (yathā goḥ rāmāyaṇe . 3 . 35 . 43 .
āpatantīñcatāṃ dṛṣṭvā kāladaṇḍopamāṃ gadām ..) kṛṣṇavarṇaḥ . kṛṣṇaguṇavati tri . ityamaraḥ . 1 . 5 . 14, 16 . (yathā goḥ rāmāyaṇe . 6 . 67 . 2 .
udyatāyudhanistriṃśe rathe ca samalaṅkṛte .
kālāśvayukte mahati sthitaḥ kālāntakopamaḥ ..) mṛtyuḥ . (yathā bhāgavate . 9 . 9 . 2 .
dilīpastatsutastadvadaśaktaḥ kālameyivān bhagīrathastasya puttrastepe sa sumahat tapaḥ ..) mahākālaḥ . iti medinī .. śaniḥ . iti dīpikā .. kāsamardaḥ . raktacitrakaḥ . rālaḥ . kokilaḥ . iti rājanirghaṇṭhaḥ .. (sarvakalanāt śivaḥ . yathā mahābhārate . 13 . 17 . 47 .
gajahā daityahā kālo lokadhātā guṇākaraḥ .. kālaniyantṛtvāt viṣṇuḥ . yathā mahābhārate . 13 . 1 . 49 . 58 .
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ .. parvataviśeṣaḥ . yathā goḥ rābhāyaṇe . 4 . 44 . 21 .
tato mahāśramaṃ gatvā devagandharvasevitam .
kālaṃ nāma sadā śāntaṃ gamiṣyatha śiloccayam ..)
kālakaṃ, klī, (kāla + svārthe kan . yadvā, kalayati nodayati raktatām . kala nodane + ṇvul .) kālaśākam . iti bhāvaprakāśaḥ .. (kālaśākaśabde'sya guṇādikaṃ bodhyam ..) yakṛt . iti hemacandraḥ ..
kālakaḥ, puṃ, (kālayatīti . kalatkakṣepe + ṇvultṛcau 3 . 1 . 133 iti ṇvul .) jatukaḥ . ityamaraḥ . 2 . 4 . 49 .. jaḍura iti bhāṣā .. (varṇe cānitye . rakte . kālācca . 5 . 4 . 31, 33 iti kan . kālakaḥ paṭaḥ . kālikā śāṭī . kālakaṃ mukhaṃ iti siddhāntakaumudī ..) alagardasarpaḥ . iti śabdaratnāvalī .. (rākṣasaviśeṣaḥ . yathā goḥ rāmāyaṇe 3 . 29 . 30 .
durjayaḥ kālakākhyaśca paruṣaḥ kālikāmukhaḥ ..)
kālakaṭaṅkaṭaḥ, puṃ, (kālarūpaḥ kaṭaṅkaṭaḥ .) śivaḥ . śālakaṭaṅkaṭo'pi pāṭhaḥ . iti dānadharme śivasahasnanāmasu paṭhitaḥ .. (yathā, mahābhārate 13 . śivasahasnanāmakathane . 17 . 57 .
vaiṇavī paṇavī tālī khalī kālakaṭaṅkaṭaḥ ..)
kālakaṇṭhaḥ, puṃ, (kālaḥ kṛṣṇavarṇaḥ nīlo vā kaṇṭhoyasya .) śivaḥ . pītasāraḥ . mayūraḥ . khañjanaḥ . kalaviṅkaḥ . dātyūhapakṣī . iti medinī ..
kālakaṇṭhakaḥ, puṃ, (kālaṃḥ kṛṣṇaḥ kaṇṭho'sya . tataḥ kap svārthe kan vā .) dātyūhapakṣī . ityamaraḥ . 2 5 . 21 .. (dātyūhaśabde'sya guṇaparyāyā vaktavyāḥ ..)
kālakandakaḥ, puṃ, (kālaṃ kṛṣṇasarpaṃ kandati spardhate yadvā kālaḥ san kandate vaiklavyaṃ gacchati . kāla + kadi + ac . svārthe kan .) jalasarpaḥ . iti śabdaratnāvalī ..
kālakarṇikā, strī, (kālasya karṇikā iva .) alakṣmīḥ . iti hemacandraḥ ..
kālakarṇī, strī, (kālaḥ karṇo'syāḥ . ac tataḥ striyāṃ ṅīp .) alakṣmīḥ . iti śabdaratnāvalī ..
kālakā, strī, (kālakeyākhyāsurāṇāṃ mātā kālā eva kan . bāhulakāt na itvam .) kālakeyanāmā 'suragaṇamātā . iti jaṭādharaḥ .. (sā ca vaiśvānarakanyā . yathā, bhāgavate 6 . 6 . 32 .
vaiśvānarasutā yaśca catasraścārudarśanāḥ .
upadānavī hayaśirā pulomā kālakā tathā ..)
kālakīlaḥ, puṃ, (kālaṃ prakṛtakālopayuktaṃ sat prasaṅgādikaṃ kīlayati āvṛṇoti nāśayati vā . kāla + kīla + aṇ . kolāhalasya satkathādināśakatvāt tathātvam .) kohāhalaḥ . iti śabdaratnāvalī ..
kālakuṇṭhaḥ, puṃ, (kālena kālarūpiṇā parameśvareṇa kuṇṭhyate asau . kuṇṭha + karmaṇi ghañ .) yamaḥ . iti śabdamālā ..
kālakuṣṭaṃ, klī, (kālāt kṛṣṇaparvatāt kuṣyate niṣkuṣyate . kuṣ + karmaṇi ktaḥ .) kaṅkuṣṭam . parvatīyamṛttikāviśeṣaḥ . iti rājanirghaṇṭaḥ ..
kālakūṭaṃ, klī, (kālaṃ śivamapi kūṭayati avasādayati yadvā kālasya mṛtyoḥ kūṭaṃ āyojana samaṣṭiḥ dūta iva vā .) volam . viṣam . iti rājanirghaṇṭaḥ .. (yathā, bhāgavate 8 . 6 . 25 .
nabhetavyaṃ kālakūṭāt viṣājjaladhisambhavāt ..)
kālakūṭaḥ, puṃ klī, (kālasya mṛtyoḥ kūṭaḥ chadmadūta iva .) sthāvaraviṣabhedaḥ . ityamaraḥ .. 1 . 8 . 10 . (yathā bhāgavate 3 . 2 . 23 .
aho vakī yaṃ stanakālakūṭaṃ jighāṃsayā'pāyayadapyasādhvī .. asya svarūpaṃ yathā --
devāsuraraṇe devairhatasya pṛthumālinaḥ .
daityasya rudhirājjātastaruraśvatthasannibhaḥ ..
niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ so hi kṣetre śṛṅgavere koṅkaṇe malaye bhavet .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge śodhanamāraṇādhikāre .. * .. deśaviśeṣaḥ . yathā, mahābhārate 2 . 20 . 26 .
kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam .
ramyaṃ padmasaro gatvā kālakūṭamatītya ca ..)
kālakūṭakaḥ, puṃ, (kālasya kūṭamiva kāyati prakāśate . kai + kaḥ .) kāraskaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (yathā, mahābhārate . 1 . 128 . 44 .
tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam .
viṣaṃ prakṣepayāmāsa bhīmasenajighāṃsayā .. kāraskaraśabde'sya guṇaparyāyā jñeyāḥ ..)
kālakṛt, puṃ, (kālaṃ karotīti . kālasya parimāṇaṃ udayāstābhyāṃ daṇḍapalādikrameṇa sampādayatīti . kṛ + kvip tugāgamaśca .) sūryaḥ . iti trikāṇḍaśeṣaḥ ..
kālakṛtaḥ, puṃ, (kālena parameśvareṇa kṛtaḥ sṛṣṭaḥ . yadvā kālaṃ kāṣṭhākalādimānaṃ kṛtaḥ kartāṃ . kṛ + kartari + ktaḥ .) sūryaḥ . iti śabdaratnāvalī .. kālajāte, tri . yathā, purāṇe --
sarvaṃ kālakṛtaṃ manye kālo hi balavattaraḥ ..
kālakhañjanaṃ, klī, (kālena kālāntareṇa khañjati vikṛtiṃ gacchatīti . kāla + khaji + lyuḥ .) yakṛt . iti hemacandraḥ ..
kālakhaṇḍaṃ, klī, (kālaṃ kṛṣṇaṃ khaṇḍam .) yakṛt . dakṣiṇakukṣisthamāṃsakhaṇḍam . ityamaraḥ . 2 . 6 . 66 .. (yakṛtśabde'sya viśeṣo jñātavyaḥ ..)
kālagranthiḥ, puṃ, (kālasya granthiriva .) vatsaraḥ . iti trikāṇḍaśeṣaḥ ..
kālaṅkṛtaḥ, puṃ, (kutsito'pi alaṅkṛtaḥ īṣadalaṅkṛto vā . koḥ kādeśaḥ .) vṛkṣaviśeṣaḥ . kālakāsunde iti bhāṣā . tatparyāyaḥ . arimardaḥ 2 kāsamardaḥ 3 karkaśaḥ 4 . iti ratnamālā ..
kālacakraṃ, klī, (kālasya kālagateścakramiva .) kālarūpacakram . yathāha -- hemacandraḥ ..
kālo dvividho'vasarpiṇyutsarpiṇīṣu bhedataḥ .
sāgarakoṭikoṭīnāṃ viṃśatyā sa samāpyate ..
avasarpiṇyāṃ ṣaḍarā utsarpiṇyāṃ ta eva viparītāḥ .
evaṃ dvādaśabhirarairvivartate kālacakramidam .. jyotiścakraviśeṣaḥ . yathā --
trinābhimati pañcāre ṣaṇṇeminyakṣayātmake .
sambatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam .. iti viṣṇupurāṇe 2 . 8 . 4 . cakramevopāsanārthaṃ viśiṣyannāha . trinābhimatīti . nābhiḥ stambhaḥ yatrākṣaḥ protaḥ sa ca trimekhalaḥ . ahnaścātra nābhitvenopāsyatvāt mekhalārūpāstisro nābhayaḥ pūrbāhṇamadhyāhnāparāhṇāstadyukte . pañcāre pañca saṃvatsaraparivatsarādayo vakṣyamāṇā arāḥ śalākā yasya saḥ tasmin . ṣaṇṇemini ṣaṭ ṛtavo nemayaḥ prāntabalayāni tadvati . kālātmakatvādakṣayātmake . saṃvatsaramaye saṃvatsarāvayavamāsā rambhakatvāt saṃvatsaratvenopāsyatvācca tanmayam . taduktaṃ mātsye .
ahastrinābhiḥ sūryasya tvekacakrasya vai smṛtam .
arāḥ saṃvatsarāḥ pañca nemyaḥ ṣaḍṛtavaḥ smṛtāḥ .. iti . tasmin kālacakraṃ kālopalakṣaṇabhūtaṃ kṛtsnaṃ jyotiścakraṃ pratiṣṭhitaṃ āśritam . sūryagatyadhīnatvāt kālacakraphalasya . iti taṭṭīkāyāṃ śrīdharasvāmī .. (sa eṣa nimeṣādiyugaparyantaḥ kālaścakravat parivarta mānaḥ kālacakramucyata ityeke .. iti suśrute sūtrasthāne 6 adhyāye ..)
kālajñaḥ, puṃ, (kālaṃ kālānuyāyikartavyādikaṃ kālagatiṃ vā jānātīti . kāla + jñā + kaḥ .) kukkuṭaḥ . iti rājanirghaṇṭaḥ .. (kālavettari tri, yathā, manuḥ 7 . 217 .
tatrātmabhūtaiḥ kālajñairahāryaiḥ paricārakaiḥ ..)
kālañjaraḥ, puṃ, (kālaṃ jarayati . kāla + jṝ + ṇic + ac . bāhulakāt mum .) yogicakramelakam . (kālaṃ mṛtyuṃ jarayatīti .) bhairavaḥ . (kālena jīryati . jṝ + ac .) parvataviśeṣaḥ . iti medinī .. (yathā, mahābhārate 3 . tīrthayātrāparvaṇi 85 . 56 .
atra kālañjaraṃ nāma parvataṃ lokaviśrutam .
tatra devahrade snātvā gosasraphalaṃ labhet ..) deśaviśeṣaḥ . iti dharaṇī ..
kālañjarī, strī, (kālaṃ jarayati . kāla + jṝ + ṇic + ac . mṛtyuñjayaḥ tasya patnī ṅīp .) caṇḍī . iti dharaṇī .. (svayameva kālaṃ jarayatīti vyutpattyā ṭāveva .) tadā kālañjarā iti rūpāntaram ..
kālatālaḥ, puṃ, (kālatāyai kṛṣṇatvāt alati paryāpnoti . kālatā + ala + ac .) tamālavṛkṣaḥ iti rājanirghaṇṭaḥ .. (asya guṇādikantamālaśabdejñeyam ..)
kāladharmaḥ, puṃ, (kālasya dharmaḥ . āyuṣaḥ pariṇāma kāle pañcatvaprāptirūpo dharmaḥ .) mṛtyuḥ . ityamaraḥ . 2 . 8 . 116 .. samayasya svabhāvaḥ .. (yathā, heḥ rāmāyaṇe . 2 . 72 . 37 .
kāladharmaparikṣiptaḥ pāśairiva mahāgajaḥ ..)
kālaniryāsaḥ, puṃ, (kālaḥ kṛṣṇavarṇo niryāsaḥ .) gugguluḥ . iti ratnamālā ..
kālanemiḥ, puṃ, (kālamya mṛtyoḥ nemiriva cakravat .) svanāmakhyātarākṣasaḥ . sa ca laṅkāpate rāvaṇasya mātulaḥ . yathā --
kālanemiṃ durādharṣaṃ rakṣaḥparamadurjayam .
caturāsyaṃ caturhastamaṣṭanetraṃ bhayāvaham .. iti goḥ rāmāyaṇe 6 . 82 . 64 .. daityaviśeṣaḥ . yathā -- śrībhāgavate .
ātmānamiha saṃjātaṃ jānan prāmviṣṇunā hatam .
mahāsuraṃ kālanemiṃ yadubhiḥ sa vyarudhyata .. sa tu hiraṇyakaśipuputtraḥ . iti harivaṃśaḥ .. (kālacakram ..)
kālanemiripuḥ, puṃ, (kālanemeḥ kālanemisaṃjñakāsurasya ripuḥ hantā .) viṣṇuḥ . iti śabdaratnāvalī .. (kālaneme rāvaṇamātulasya ripuḥ hantā . hanūmān . iti vyutpattilavdho'rthaḥ ..)
kālanemihā, [n] puṃ, (kālanemiṃ tannāmānaṃ asuraṃ hatavān . han + kvip .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ .. (yaduktaṃ mahābhārate 13 . 149 . 82 .
kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ .. kālanemiṃ svanāmakhyātarāvaṇamātulaṃ hatavāniti vyutpatthā hanūmān ..)
kālanemī, [n] puṃ, (kālasyeva nemirastyasya brīhyāderākṛtigaṇatvāt iniḥ .) kālanemiḥ . iti dvisvapakoṣaḥ ..
kālanemyariḥ, puṃ, (kālanemeḥ ariḥ śatruḥ .) viṣṇuḥ . iti trikāṇḍaśeṣaḥ ..
kālaparṇaḥ, puṃ, (kālaṃ kṛṣṇaṃ parṇaṃ pattraṃ yasya .) tagaravṛkṣaḥ . iti śabdaratnāvalī ..
kālapālakaṃ, klī, (kālaṃ kṛṣṇavarṇaṃ pālayati dhārayatīti . kāla + pāla + ṇvu l .) kaṅkuṣṭamṛttikā . iti rājanirghaṇṭaḥ ..
kālapīlukaḥ, puṃ, (kālaḥ kṛṣṇaḥ pīluḥ . svārthe kan .) kupīluḥ . iti bhāvaprakāśaḥ .. (guṇāḥ paryāyāścāsya kupīluśabde boddhavyāḥ ..)
kālapuruṣaḥ puṃ, (kālaḥ kālacakraṃ puruṣa iva .) yamasahāyaḥ . iti jaṭādharaḥ .. jyotiḥśāstram . yathā
kintvasya kālapuruṣākhyamahārṇavasya gacchet kadācidanṛṣirmanasāpi pāram .. kālapuruṣaḥ sa cākhyā nāma yasyāsau tasya jyotiḥśāstravistīrṇasamudrasya . iti bhaṭṭotpalaḥ .. * .. narāṇāṃ śubhāśubhajñānārthaṃ janmalagnādidvādaśarāśikalpitapuruṣākāraḥ . yathā -- śīrṣamukhabāhuhṛdayodarāṇikaṭivastiguhyasaṃjñakāni . ūrūjānukajaṅghecaraṇāviti ca rāśayo'jādyāḥ .. iti dīpikā .. * .. narāṇāṃ śubhāśubhajñānārthaṃ janmalagnādirāśidrekkāṇaghaṭitapuruṣākāraḥ . yathā, kaṃ dṛkśrotranasākapolahanavo vaktrañca horādayaste kaṇṭhāṃśakabāhupārśvahṛdayakroḍāninābhistataḥ . vastiḥ śiśnagude tataśca vṛṣaṇāvūrūtato jānunī jaṅkṣāṅghrī hyubhayatra vāmamuditairdrekkāṇabhāgaistridhā .. iti kālanarasyāṅgesadasadgrahayogataḥ . puṃsāmapi tadaṅgeṣu śubhāśubhaphalaṃ vadet .. iti vṛhajjātakam ..
kālapṛṣṭhaṃ, klī, (kālaṃ kṛṣṇaṃ pṛṣṭaṃ yasya .) karṇadhanuḥ . dhanurmātram . iti hemacandraḥ ..
kālapṛṣṭhaḥ, puṃ, (kālaṃ kṛṣṇavarṇaṃ pṛṣṭhaṃ pṛṣṭabhāgo yasya .) kaṅkapakṣī . mṛgaviśeṣaḥ . iti hemacandraḥ ..
kālapeṣī, strī, (piṣyate'sau . piṣ + karmaṇi ghañ . peṣaḥ . kālaḥ peṣaḥ . tataḥ striyāṃ ṅīp .) śyāmālatā . iti ratnamālā .. (asyā paryāyā yathā ..
kālapeṣī mahāśyāmā sumadrotpalaśārivā .
dīrghamūla ca pālindīmasūravidalā ca sā ..)
kālaprabhātaṃ, klī, (kālaṃ kṛṣṇaṃ prabhātaṃ yatra .) śaradṛtuḥ . śaratkālaḥ . iti trikāṇḍaśeṣaḥ ..
kālabhāṇḍikā, strī, (kālabhāyai kṛṣṇaprabhāyai aṇḍati udyacchati . aḍi + ṇvul ṭāp itvañca .) mañjiṣṭā . iti rājanirghaṇṭaḥ ..
kālamānaḥ, puṃ, (kālo manyate yaḥ janairitiśeṣaḥ . kāla + mana + karmaṇi ghañ .) kṛṣṇārjakaḥ . iti ratnamālā .. kālatulasī iti bhāṣā . rājanirghaṇṭe lāntaśabdo'yam .. (lakārāntasyāsya vyavahāro yatra tadyathā .. suśrute sūtrasthāne . 38 aḥ .. surasā-śvetaśurasā-phaṇijjhakārjaka-bhūstṛṇa-sugandhaka-sumukha-kālamāla-kāsamarda-kṣavaka-kharapuṣpāviḍaṅga-kaṭphala-surasītyādayaḥ, surasādigaṇe ..)
kālamuṣkakaḥ, puṃ, (kālo muṣka iva kāyati prakāśate . kai + kaḥ .) ghaṇṭāpāralivṛkṣaḥ . iti ratnamālā .. (yasminnasya vyavahārastadyathā --
praśaste'hani nakṣatre kṛtamaṅgalapūrbakam .
kālamuṣkakamāhṛtya dagdhvā bhasma samāharet .. iti vaidyakacakrapāṇisaṃgrahe arśo'dhikāre kutracitkṣāranāmakauṣadhe ..)
kālamūlaḥ, puṃ, (kālaṃ mūlaṃ yasya .) raktacitrakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kālameśikā, strī, (kālaḥ miśyate kālo'yamiti kathyate janairiti śeṣaḥ . miśa + karmaṇi ghañ gaurāditvāt ṅīṣ tataḥ kan ṭāp hrasvaśca .) kālameṣikā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kālameśī, strī, (kalameśa + ṅīṣ) kālameṣikā . ityamaraṭīkāyāṃ bharataḥ ..
kālameṣikā, strī, (kālaṃ miṣati spardhate svakāṇḍena . miṣa + aṇ . gaurāditvāt ṅīṣ svārthekan ṭāp hrasvaśca .) mañjiṣṭhā . kṛṣṇatrivṛtā . ityamaraḥ 2 . 4 . 109 .. asyāḥ paryāyā yathā --
trivṛtśyāmārdhacandrā ca pālindī ca suṣeṇikā .
masūravidalā kolakaiṣikākālameṣikā .. iti bhāvaprakāśasya purbakhaṇḍe 1 bhāge ..)
kālameṣī, strī, (kālameṣa + ṅīṣ .) somarājī . ityamaraḥ . 2 . 4 . 96 .. (asyāḥ paryāyo yathā --
avalgujo vākucī syāt somarājī suparṇikā .
śaśilekhākṛṣṇaphalā somā pūtiphalīti ca .. somavallī kālameṣī kuṣṭhaghnī ca prakīrtitā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . guṇāścāsyā vākucīśabde jñeyāḥ ..) mañjiṣṭhā . iti śabdaratnāvalī .. trivṛt . iti rājanirghaṇṭaḥ ..
kālarātriḥ, strī, (kālaḥ kālarūpā brahmaikadine caturdaśamanūnāmadhikārāvasāne sṛṣṭisaṃhārahetubhūtā rātriḥ .) rātriviśeṣaḥ . sā tu kālaḥ saṃhāraḥ . maraṇaṃ tadupalakṣitārātriḥ kalpāntarātrirityarthaḥ . iti devīmāhātmyaṭīkāyāṃ vidyāvinodaḥ .. bhīmarathī . iti hārāvalī .. durgāyāḥ śaktiviśeṣaḥ . yathā --
sā dūrgā śaktibhiḥ sārdhaṃ kāśīṃ rakṣati sarvataḥ .
tāḥ prayatnena saṃpūjyāḥ kālarātrimukhā naraiḥ .. iti kāśīkhaṇḍam .. (dīpāvalī . yathā --
dīpāvalī tu yā proktā kālarātriśca sā matā . ityāgamavacanāt . kriyāyogyakālaviśeṣaḥ . yaduktaṃ dīpikāyām .
ravau ṣaṣṭhaṃ vidhau vedaṃ kujavāre dvitīyakam .
vudhe sapta gurau pañca bhṛguvāre tṛtīyakam ..
śanāvādyaṃ tathā cāntaṃ rātrau kālaṃ vivarjayet ..)
kālarudraḥ, puṃ, (kālaḥ kālarūpaḥ sarvasaṃhārako rudraḥ .) kālāgnirudraḥ . yathā, devīpurāṇe --
yeṣu naḥ kālarudrasya nānāstrīśatasaṅkulā .
vicitraharmyavinyāsā kutaste merupṛṣṭhataḥ ..
sā eva kālarudrasya tanurūpeṇa saṃsthitā ..
kālalavaṇaṃ, klī, (kālaṃ kṛṣṇavarṇaṃ lavaṇam .) viḍlavaṇam . iti ratnamālā ..
(na kālalavaṇe gandhaḥ sauvarcalaguṇāśca te .. iti carake sūtrasthāne 27 aḥ ..)
kālalauhaṃ, klī, (kālaṃ kṛṣṇaṃ lauhaṃ āyasamityarthaḥ .) kālāyasam . tikhā iti bhāṣā . tatparyāyaḥ . kṛṣṇāyasam 2 rukmam 3 tīkṣṇam 4 . iti ratnamālā .. (kālāyasaśabde'sya vivaraṇaṃ jñātavyam ..)
kālavalanaṃ, klī, (kalayati upabhunakti viṣayaṃ . kala + ṇic + ac . kālyate preryate'sau kālena vā ṇic karmaṇi pañ . kālaḥ kāyaḥ tasya valanaṃ āvaraṇam . vala saṃvaraṇe + karaṇelyuṭ .) varma . iti trikāṇḍaśeṣaḥ .. kāyavalanamiti sādhupāṭhaḥ ..
kālavṛntaḥ, puṃ, (kālaṃ vṛntaṃ yasya .) kulatthavṛkṣaḥ . iti ratnamālā ..
kālavṛntī, strī, (kālavṛnta + gaurāditvāt ṅīṣ .) pāṭalāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kālavelā, strī, (kālasya velā .) kreyānarhakālaviśeṣaḥ . sā tu ravyādivāre kālasya śanestattadyāmārdharupavelā . yathā . ravau divā pañcamayāmārdhaṃ nakta ṣaṣṭhayāmārdham . some divā dvitīyayāmārdhaṃ naktaṃ caturthayāmārdham . kuje divā ṣaṣṭayāmārdhaṃ naktvaṃ saptamayāmārdham . vudhe divā tṛtoya yāmārdhaṃ naktaṃ saptamayāmārdham .. gurau divā saptamayāmārdhaṃ naktaṃ pañcamayāmārdham . śukre divā caturthayāmārdhaṃ naktaṃ tṛtīyayāmārdham . śanau divā prathamāṣṭamayāmārdhaṃ naktaṃ tadeva . iti dīpikā .. laśākaṃ, klī, (kālaṃ kṛṣṇaṃ śākam .) svanāmakhyātaśākam . naracā iti hindī bhāṣā . tatparyāyaḥ . nāḍikam 2 śrāddhaśākam 3 kālakam 4 . asya guṇāḥ . sārakatvam . rucivāyubalakāritvam . kaphaśotharaktapittanāśitvam . medhyatvam . himatvañca . iti bhāvaprakāśaḥ .. tiktapūtikā . kulatthaśākaṃ iti kecit . asya guṇāḥ . kaṭutvam . agnidīpanatvam . gurutvam . śothanāśitvañca . iti rājavallabhaḥ .. (yathā ca vābhaṭe sūtrasthāne . 6 adhyāye .
varṣābhvau kālaśākañca sakṣāraṃ kaṭutiktakam .
dīpanaṃ bhedanaṃ hanti garaśophakaphānilān ..)
kālaśāliḥ, puṃ, (kālaḥ kṛṣṇaḥ śāliḥ utkṛṣṭadhānyaviśeṣaḥ .) kṛṣṇaśāliḥ . iti rājanirghaṇṭaḥ ..
kālaśeyaṃ, klī, (kalaśyāṃ bhavam . kalaśī + ḍhak .) kālaseyam . gholam . ityamaraṭīkāyāṃ bharataḥ ..
kālasaṃrodhaḥ, puṃ, (kālasya saṃrodhaḥ .) cirakālāvasthānam . iti mitākṣarā .. yathā .
na cādheḥ kālasaṃrodhānnisargo'sti na vikrayaḥ . iti yājñavalkyaḥ ..
kālasarpaḥ, puṃ, (kālaḥ kṛṣṇaḥ sarpaḥ .) kṛṣṇasarpaḥ . tatparyāyaḥ . alagardhaḥ 2 mahāviṣaḥ 3 . iti trikāṇḍaśeṣaḥ .. (yathā kāśīkhaṇḍe 100 adhyāye .
sa daṣṭaḥ kālasarpeṇa sa daṣṭo mṛttyunā sphuṭam .
sa muṣṭastatra divase viśveśo yatra nekṣitaḥ ..)
kālasāraṃ, klī, (kālaḥ sāraḥ pradhānaṃ yasya .) pītacandanam . iti bhāvaprakāśaḥ .. (kālīyakaśabde'syaguṇādayo boddhavyāḥ ..)
kālasāraḥ, puṃ, (kālaḥ sāraḥ pradhānaṃ yasya .) svanāmakhyātahariṇaḥ . tatparyāyaḥ . kṛṣṇasāraḥ 2 . iti śabdaratnāvalī ..
kālasūtraṃ, klī, (kālasya yamasya vandhanahetukāyāḥ sūtramiva .) narakaviśeṣaḥ . ityamaraḥ . 1 . 8 . 2 .. tattu kulālacakrasūtracchedanarūpam . iti manuḥ .. (yathā mārkaṇḍeye 14 . 89 .
kālasūtre tathācchedamanekāścaiva yātanāḥ .
prāpya niṣkṛtimetasmāt na vedmi kathameṣyati ..)
kālaseyaṃ, klī, (kalasyāṃ bhavam . kalasī + ḍhak .) gholam . ityamaraḥ . 2 . 9 . 53 ..
kālaskandhaḥ, puṃ, (kālaḥ kṛṣṇaḥ skandho yasya .) tamālavṛkṣaḥ . tindukavṛkṣaḥ . jīvakadrumaḥ . iti medinī .. duṣkhadiraḥ . udumbaraḥ . iti rājanirghaṇṭaḥ .. (asya vyavahāro yathā -- suśrute sūtrasthāne . 38 adhyāye sālasādivarge ..
sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgītyādiṣu ..)
[Page 2,111b]
kālā, strī, (kālo varṇo'styasya arśa ādibhya ac ṭāp ca . atra varṇasyāvivakṣāyāṃ jānapadeti na ṅīṣ . arśa ādyajantāt na ṅīṣ ityarthaḥ .) nīlinī . kṛṣṇatrivṛtā . kṛṣṇajīrakaḥ . ityamaraḥ . 2 . 4 . 94 .. mañjiṣṭhā iti medinī .. kulikavṛkṣaḥ . kāliyākaḍā iti bhāṣā . iti ratnamālā .. aśvagandhāvṛkṣaḥ . iti rājanirghaṇṭaḥ .. pāṭalāvṛkṣaḥ . iti bhāvaprakāśaḥ .. (dakṣakanyāviśeṣaḥ . sā tu kaśyapapatnī . yathā mahābhārate 1 . sambhavaparvaṇi 65 . 12 .
aditirditirdanuḥ kālā danāyuḥ siṃhikā tathā ..)
kālāguru, klī, (kālaṃ kṛṣṇaṃ aguru .) kṛṣṇāguru . ityamaraḥ . 2 . 6 . 127 .. (yathā raghuḥ 4 . 81 .
cakampetīrṇalauhitye tasmin prāgjyotiṣeśvaraḥ .
tadgajālānatāṃ prāptaiḥ saha kālāgurudrumaiḥ .. kṛṣṇāguruśabde'sya paryāyaḥ guṇāścajñeyāḥ ..)
kālāgniḥ, puṃ, (kālaḥ sarvasaṃhārakaḥ agniḥ . pralayāgniḥ . yathā mahābhārate 1 . 54 . 25 .
brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam .
nāśayiṣyāmi mā'tra tvaṃ bhayaṃ kārṣīḥ kathañcana .. tadadhiṣṭātṛrudradevasya priyatvāt pañcamukharudrākṣo'pi kālāgninābhnākhyāyate .) pañcamukharudrākṣaḥ . yathā skānde .
pañcavaktraḥ svayaṃ rudraḥ kālāgnirnāma nāmataḥ .
agamyāgamanāñceva abhakṣyasya ca bhakṣaṇāt .
mucyate sarvapāpebhyaḥ pañcavakvrasya dhāraṇāt .. iti tithyāditattvam ..
kālāgnirudraḥ, puṃ, (kālaḥ saṃhārakaḥ agniḥ sambartakāgnirityarthaḥ . tasyādhiṣṭhātā rudraḥ . kālāgni riva rudro vā .) saṃhārakārirudraḥ . yathā . kālāgnirudra ṛṣirityādi vaidikasandhyāyāṃ rudropasthānam .. * .. tadvivaraṇaṃ yathā -- śakra uvāca .
bhagavaṃstava vākyānāṃ na tṛptirbhavate mama .
kālāgnipārthivaṃ mānaṃ śrotumicchāmi tattvataḥ .. bhagavānuvāca .
na hi pārthivadvīpeṣu merupṛṣṭhe'pi vāsava ! .
bhogāhlādakarā nṝṇāṃ tathā pātālavāsiṣu ..
yeṣu naḥ kālarudrasya nānāstrīśatasaṃkulā .
vicitraharmyavinyāsā kutaste merupṛṣṭataḥ ..
sā eva kālarudrasya tanurupeṇa saṃsthitā .
sā parāśivabhāvena paramāpadadāyikā ..
tasyā yadduḥsahaṃ tejo brahmādīnāṃ kṣayaṃ karam .
taṃ viddhi kālarudreti saumyarūpaṃ sadāśivam ..
kālāgnivyasanaṃ lakṣaṃ yojanānāṃ pramāṇataḥ .
ardhenocchrayatastasya pādāḥ pādena vāsava ! ..
siṃharūpā mahāghorā mahānakrā mahābalāḥ .
kālāgnirudrarūpo yo bahurūpasamāvṛtaḥ ..
anantapadmarūpaśca dhātāraḥ kāraṇeśvaraḥ .
dāruṇāgniśca rudraśca yamahantā kṣamāntakaḥ ..
lohitaḥ krūratejātmā ghano vṛṣṭirbalāhakaḥ .
vidyutaścalaśīghraśca prasannaḥ śāntasaumyadṛk ..
sarvajño vividho buddho dyutimān dīptisuprabhaḥ .
ete rudrā mahātmānaḥ kālikāśaktivṛṃhitāḥ ..
saṃharanti samastedaṃ brahmādyaṃ sacarācaram .
kālāgnibhuvanīśo'yaṃ bahukoṭibhirāvṛtaḥ ..
tasyāḥ purasya vistāraṃ śatakoṭisuvartulā .
devagandharvasiddhānāṃ tatra bhogāḥ sudurlabhāḥ ..
pūrbottaraparā paṅktiryāmyottarasthitā parā .
analānilaparā ca nairṛtīśānagāparā ..
eteṣāṃ madhyato rājan kālarudrastu śobhane .
paṅktyākāraiḥ puraiḥ sarvaṃ kaṭakaṃ tasya saṃsthitam ..
samantādveṣṭitavanaṃ prākārāṭṭālagopuraiḥ .
vajrendranīlavaidūryaiḥ prākāraiḥ sarvato'nvitam ..
kālāgninarakānte tu puraṃ kālasya saṃsthitam .
pañcāśallakṣavistāraṃ samantāt parivartulam ..
jāmbūnadamayairhemaiḥ khacitaṃ ratnadhātubhiḥ ..
pramadājanasaṃjuṣṭaṃ nānāvarṇasamāvṛtam ..
kāmonmattapramattaśca tadbhāti janasaṃkulam .
kālasya bhuvanaṃ divyaṃ vṛttākāraṃ manoharam ..
veṣṭitaṃ hemaprākārairyojanāyutamucchritam .
prākārāvahidaṇḍānte antaraṃ yojanāyutam ..
agnijvālaiśca niviḍairbhayadaiḥ kiṃśukaprabhaiḥ .
haritālanibhā jvālā sindūragairikāprabhā ..
ata urdhvaṃ prajajvāla vātoddhūtāgnibhāsvarā .
vīcitaraṅgakallolajvālāmālākulāmbarā ..
pravṛttāstāḥ pramāṇena yojanadvayakoṭayaḥ .
aṣṭānavatilakṣāṇi jvālā ūrdhvantataḥ śilā ..
vajrabhūtā sadā taptā tasya tejoniyāmikā .
catvāri koṭimānena kāraṇena tu sthāpitā ..
tasyārdhena bhavet kiñcit koṭyaścatvāri vāsava ! .
evaṃ kālāgnirudrasya māhātmyaṃ kīrtitaṃ mayā ..
śravaṇāt sarvapāpāni śāmyanti kālajānyapi .. ityādye devīpurāṇe kālāgnirudrapurakathanam .. (kṛṣṇayajurvedagatopaniṣadviśeṣaḥ . yathā, muktikopaniṣadi .
kālāgnirudramaitreyī suvālakṣari mantrikā .. vaṭikauṣadhaviśeṣaḥ . yathā --
sūtakāntābhralauhānāṃ bhasmamākṣikagandhakam .
bhūdharākhye puṭe paścāddinaikaṃ tadvipācayet ..
daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātrañca bhakṣayet .
rasaḥ kālāgnirudro'yaṃ daśāhena visapenut .. kālāgnirudrorasaḥ .. iti rasendrasārasaṃgrahe vīsarpādhikāre .. * ..)
kālāñjanī, strī, (ajyate'nayā . anj + karaṇe lyuṭ + ṅīp . kālī añjanī tataḥ puṃvadbhāvaḥ .) kṣupaviśeṣaḥ . kālikarpasikinī iti khyātā . tatparyāyaḥ . añjanī 2 recanī 3 śilāñjanī 4 nīlāñjanī 5 kṛṣṇābhā 6 kālī 7 kṛṣṇāñjanī 8 . asyā guṇāḥ . kaṭutvam . uṣṇatvam . amalatvam . kṛmiśodhanatvam . apānāvarta śamanatvam . jāṭharāmayanāśitvañca . iti rājanirghaṇṭaḥ ..
kālānunādī, [n] puṃ, (kala eva kālaḥ avyaktamadharadhvaniḥ . taṃ anunadatīti . anu + nad + ṇiniḥ .) rolambaḥ . bhramaraḥ . kalaviṅkaḥ . caṭā iti bhāṣā . kapiñjalaḥ . cātakapakṣī . iti medinī ..
kālānuśārivā, strī, (kālena kṛṣṇavarṇena anukṛtā śārivā .) tagarapādikam . tagaramūla iti bhāṣā . śītalījaṭā . iti ratnamālā . śīulīchop iti bhāṣā .. (tagaraśabde 'syā guṇādayo bodhyāḥ ..)
kālānusārakaṃ, klī, (kālaṃ kṛṣṇavarṇaṃ mṛgamadaṃ anusarati gandhena . anu + sṛ + ṇvul .) tagaram . iti rājanirghaṇṭaḥ .. pītacandanam . iti bhāvaprakāśaḥ ..
kālānusāriḥ, puṃ, (kālaṃ kṛṣṇavarṇaṃ mṛgamadaṃ anusaratīti . kāla + anu + sṛ + iñ .) śaileyam . śailajanāmagandhadravyam . iti śabdaratnāvalī ..
kālānusāryaṃ, klī, (kālena mṛgamadenānusriyate . anu + sṛ gatau + ṛhalorṇyat . 3 . 1 . 124 . iti ṇyat .) śaileyam . śailaja iti bhāṣā . kālīyakam . kālīyānāmapītavarṇasugandhikāṣṭham . ityamaraḥ . 2 . 4 . 122 .. śiṃśapāvṛkṣaḥ . iti medinī . śiśu iti bhāṣā .. tagaram . iti bhāvaprakāśaḥ ..
kālānusāryakaṃ, klī, (kālānusārya + kap .) śaileyam . iti rājanirghaṇṭaḥ ..
kālāntaraviṣaḥ, puṃ, (kālāntare daṃśanādanyasmin kāle viṣa vikṛtikāri yasya .) mūṣikādiḥ . iti hemacandraḥ ..
kālāpaḥ, puṃ, (kālaḥ mṛtyurāpyate yasmāt . kāla + āp + apādāne ghañ .) sarpabhogaḥ . rākṣasaḥ . iti dharaṇī .. (kalāpaṃ svanāmakhyātaṃ vyākaraṇaṃ vettīti . aṇa .) kalāpavyākaraṇavettari tri . (ṛṣiviśeṣaḥ . yathā mahābhārate . 2 . 4 . 17 .
kukkuro veṇujaṅgho'tha kālāpaḥ kaṭha eva ca .
munayo dharmavidvāṃso dhṛtātmāno jitendriyāḥ ..)
kālāyasaṃ, klī, (kālañca tat ayaśceti . anośmāyaḥ sarasāṃ jātisaṃjñayoḥ . 5 . 4 . 94 . iti ṭac .) lauham . ityamaraḥ . 2 . 9 . 98 . (yathā, goḥ rāmāyaṇe . 5 . 49 . 32 .
dadarśa vīkṣamāṇaśca parighaṃ toraṇāśrayam .
tamādāya mahābāhuḥ kālāyasamayaṃ dṛḍham .. asya paryāyā yathā --
loho'strī śastrakaṃ tīkṣṇaṃpiṇḍaṃ kālāyasāyasī . asya saptadoṣā yathā --
gurutā dṛḍhatotkledaḥ kaśmalaṃ dāhakāritā .
aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kālikaṃ, klī, (kālaḥ kṛṣṇo varṇo'styasya iti ṭhan .) kṛṣṇacandanam . tatparyāyaḥ . kālīyam 2 kālāyakam 3 haripriyam 4 . iti śabdacandrikā .. (kāle bhavam . ṭhañ . kālena nirvṛttaṃ ṭhak vā .) sāmayike tri . (yathā, bhāṣāparicchede 122 .
daiśikaṃ kālikañcāpi mūrta eva tu daiśikam ..)
kālikaḥ, puṃ, (kāle varṣākāle carati ṭhañ . ke jale alati paryāpnoti al + bāhulakāt ikan vā .) krauñcaḥ . iti śabdaratnāvalī ..
kālikā, strī, (kālo varṇo'styasyāḥ iniṭhanāviti ṭhan . yadvā, kāla + jānapadāt ṅīṣ svārthe kan hrasvaśca . caṇḍikābhedaḥ . kālī . tannāmakāraṇaṃ yathā .
sarve suragaṇāḥ sendrāstato gatvā himācalam .
gaṅgāvatāranikaṭe mahāmāyāṃpra tuṣṭuvuḥ ..
anekasaṃstutā devī tadā sarvāmarotkaraiḥ .
mātaṅgavanitāmūrtirbhūtvā devānapṛcchata ..
yuṣmābhiramarairatra stūyate kā ca bhāvinī .
kimarthamāgatā yūyaṃ mātaṅgasyāśramaṃ prati .
evaṃ bruvantyā mātaṅgyāstasyāstu kāyakoṣataḥ .
samudbhūtābravīddevī māṃ stuvanti surā iti ..
śumbho niśumbho hyasurau vādhete sakalān surān .
tasmāttayorvadhāyāhaṃ stūye'dya sakalaiḥ suraiḥ ..
viniḥsṛtāyāṃ devyāntu mātaṅgyāḥ kāyatastadā .
bhinnāñjananibhā kṛṣṇā sābhūt gaurī kṣaṇādapi ..
kālikākhyā'bhavatsāpi himācalakṛtāśrayā .
tāmugratārāṃ ṛṣayo vadantīha manīṣiṇaḥ .
ugrādapi bhayātrāti yasmādbhaktān sadāmbikā ..
etasyāḥ prathamaṃ vījaṃ kathitaṃ tantrameva ca .
eṣaivaikajaṭā khyātā yasmāttasyā jaṭaikikā .
śṛṇutaṃ cintanaṃ cāsyāḥ samyagvetālabhairavau ! ..
yathā dhyātvā mahādevīṃ bhaktaḥ prāpnotyabhīpsitam .
caturbhujāṃ kṛṣṇavaṇā muṇḍamālāvimūṣitām ..
khaṅgaṃ dakṣiṇapāṇibhyāṃ bibhratīndīvaraṃ tvadhaḥ .
kartrīñca kharparañcaiva kramādvāmena bibhratīm ..
khaṃ liṃkhantīṃ jaṭāmekāṃ bibhratīṃ śirasā svayam .
muṇḍamālādharāṃ śīrṣe grīvāyāmapi sarvadā ..
vakṣasā nāgahārantu bimratoṃ raktalocanām .
kṛṣṇavastradharāṃ kaṭyāṃ vyāghrājinasamanvitām ..
vāmapādaṃ śavahṛdi saṃsthāpya dakṣiṇaṃ padam .
vinyasya siṃhapṛṣṭhe tu lelihānāsavaṃ svayam ..
sāṭṭahāsamahāghorarāvayuktātibhīṣaṇā .
cintyogratārā satataṃ bhaktimadbhiḥ sukhepsubhiḥ ..
etasyāḥ saṃpravakṣyāmi yā aṣṭau yoginīstu tāḥ .
mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca ..
ghorā ca bhrāmarī caiva mahārātriśca saptamī .
bhairavī cāṣṭamī proktā yoginīstāḥ prapūjayet .. iti kālikāpurāṇe uttaratantre 60 adhyāyaḥ . kārṣṇyam . vṛścikapatravṛkṣaḥ . kramadeyavastumūlyam . dhūsarī . navameghaḥ . paṭolaśākhāṃ . romālī .. māṃsī . kākī . śivā . meghāvaliḥ . iti medinī .. (yathā raghuḥ 11 . 15 .
tāḍakā calakapālakuṇḍalā kālikeva niviḍā valākinī ..) svarṇadoṣaḥ . iti jaṭādharaḥ .. kṣīrakīṭaḥ . iti hārāvalī .. masī . iti śabdaratnāvalī .. kākolī . śyāmāpakṣī . iti rājanirghaṇṭaḥ .. pratimāsīyā vṛddhiḥ . yathā --
pratimāsaṃ sravati yā vṛddhiḥ sā kālikā matā . iti vivādārṇavasetau nāradaḥ .. surā . iti hemacandraḥ .. kuñjhaṭikā . ityamaraṭīkāyāṃ bharataḥ .. himācalabhavā triśirā harītakī . sā gandhayogakaraṇe praśastā . iti rājavallabhaḥ .. (nadīviśeṣaḥ . yathā mahābhārate 3 . 84 . 146 .
kālikāsaṅgame snātvā kauśikyāruṇayoryataḥ .
trirātropaṣito vidvān sarvapāpaiḥ pramucyate ..)
kālikāvrataṃ, klī, (kālikāyāḥ prītaye yadvrataṃ vihitaniyamādikam .) amāvāsyāyāṃ strākartavyavrataviśeṣaḥ . yathā -- yudhiṃṣṭhira uvāca .
kālikāvratamāhātmyaṃ vada vedavidāmbara ! .
kimetasya phalaṃ deva ko vā tadvidhireva ca ..
kasmādvratamidaṃ bhūtaṃ martye kena prakāśitam .
tvattastat śrotumicchāmi tatsarvaṃ brūhi keśava ! .. śrīkṛṣṇa uvāca .
purā maviṣyaśāstreṣu yaduktaṃ dharmasaṃhitam .
tatsarvaṃ śṛṇu rājendra ! kālikāvratamuttamam ..
svarge purandaraścāsīttasyaiva rājasadmani .
yadvṛttāntamabhūttatra tacchṛṇuṣva yudhiṣṭhira ! ..
sabhāyāṃ saṃsthito rājā nṛtyāsakto hi nityaśaḥ .
dinaikasya ca vṛttāntaṃ śrutvā hṛṣṭo babhūva saḥ ..
atyāmodaṃ samabhyetya puṣpavṛṣṭiramuttadā .
purandaraḥ svayaṃ prāpya pārijātaṃ gṛhītavān ..
ghrātvā rājñā tadā puṣpaṃ pradattaṃ taddvijātaye .
lajjito brāhmaṇaḥ so'pi mānahīno'bhavattadā ..
krodhena mahatāviṣṭaḥ śaptuṃ kāmasamanvitaḥ .
kṣaṇaṃ vimṛṣya cendrāya śāpo dattaḥ sudāruṇaḥ ..
vyādhālayeṣu mārjāro dvādaśābdaṃ bhaviṣyasi .
tena karmavipākena madayukto vicetanaḥ ..
prāptamārjāradeho'sau rājā vipinamāsthitaḥ .
patnī tasya ca tatrāsīt patyuḥ sarvādhikāriṇī ..
tato vyādhagṛhe rājā mārjārībhūya tiṣṭhati .
tataḥ purandarapuraṃ rājaśūnyamabhūttadā ..
śacī tu cintāyāmāsa annapānaṃ vihāya sā .
upavāsaṃ samācarya māsamekantu tiṣṭhati ..
tato devagaṇāḥ sarve cintayā vyākulendriyāḥ .
gatvā tu rājabhavanaṃ vyākulāṃ tāṃ vilokya ca ..
vimṛṣya cāmarāḥ sarve śacyai vākyamudāharan .
śaci ! tvaṃ rājajāyāsi kathametat karoṣi ca ..
māsamekamanāhāraṃ kṛtvā tiṣṭhasi suvrate ! .
kiṃ vā tvadīpsitaṃ devi ! satyena vada paṇḍite ..
tacchrutvā tu tadā devī kṛtāñjalirabhāṣata .
yūyameva jagannāthāḥ sṛṣṭisthitthantakārakāḥ ..
kva gato mama bhartā ca tanna jānāmi katthatām .
paricintyāmarāḥ sarva dhyānamāsthāya saṃsthitāḥ ..
mārjārarūpamāsthāya sthīyate cāntyajāśrame .
tacchrutvā rājapatnī ca vepamānā muhurmuhuḥ ..
uvāca kuśalaṃ praśnaṃ rājārthaṃ kiṃ karomyaham .
patyuryathā vimokṣaḥ syāt tat kurudhvaṃ sudhāśanāḥ ..
pratyūcuścāmarāḥ sarve yāhi tvaṃ dijasannidhim .
saṃbhāvya madhuraṃ praśnaṃ dvijasevāṃ samācara .
dvijagehaṃ samāgatya dvijasevāparā'bhavat ..
sa tasyāḥ priyakāryeṇa santuṣṭo dvijasattamaḥ .
hiṃsādrohavimuktaśca balihomaparāyaṇaḥ .
śānto dāntaḥ kṣamāyuktaḥ sadā madhurabhāṣitaḥ ..
sarvaprāṇihitārthī ca lobhamohavivarjitaḥ .
jitendriyo jitakrodho vṛddho'sau brāhmaṇottamaḥ ..
rājapatnyāḥ susevābhiḥ prīto'sau dvijasattamaḥ .
pratyuvāca sa tāṃ prītyā śaci ! tvaṃ cātidurlabhe .
kiṃ vā tvadīpsitaṃ devi ! satyena vada paṇḍite .. śacyuvāca .
pāpaṃ yajjñānato bhartrā samastaṃ karmaṇā kṛtam tat kṣamasva mahābhāga ! rakṣasva surapālakam ..
vāsavastava śāpena mārjāratvamupāgataḥ .
indro vyādhagṛhe deva ! vidyate hi na saṃśayaḥ .
purandarasya śāpāntaḥ kenopāyena sidhyati .. brāhmaṇa uvāca .
śaci ! tvaṃ patibhaktāsi madvākyamavadhāraya .
pativrate ! mahābhāge ! kālikāvratamācara ..
dāruṇaṃ yat kṛtaṃ tena vratenaiva vimucyate .
kopāt śāpo mayā datto tanmokṣaṃ kuru suvrate ! .. śacyuvāca .
vidhānaṃ brūhi me brahman kālikāyā vratasya ca .
tadā tava prasādena karomi tadvrataṃ dvija ! .. brāhmaṇa uvāca .
aśvatthatarumūle'sti vaṭako nāma hiṃsakaḥ .
tasyaiva bhavanaṃ gaccha śāpānmokṣaṃ ca kāraya ..
patnī subhadrā tasyāsti patiśuśrūṣaṇe ratā .
tasyāḥ kulavrataṃ karma tatparā bhava śobhane .
tataśca prāṅmakhībhūya gatā sā tasya mandiram ..
dṛṣṭvā vyādhaḥ śacīṃ devīṃ pratyuvāca subhadrikām .
āyāntīyaṃ śacī devī tasyāḥ sambhāṣaṇaṃ kuru ..
iti tasya vacaḥ śrutvā subhadrā hṛṣṭamānasā .
tasyāḥ sambhāṣaṇarthantu subhadrā cāgatā vahiḥ .
tāñca dṛṣṭvā śacīṃ devoṃ sārghyapādyādikaṃ dadau ..
śaci ! tvaṃ rājabhāryāsi kasmādāgamanaṃ tava .
kiṃ kāryaṃ kathaya tvaṃ hi ityuvāca śacīṃ prati ..
pratyuvāca śacī tāntu bhartā me surapālakaḥ .
sa ca brāhmāṇaśāpena mārjāraścābhavaddrutam ..
kva gataḥ prāṇaātho'sāviti cintāparāniśam .
jñātvā kenāpyupāyena prāptā ca bhavatīgṛham ..
ityuktā rājapatnyā ca dṛṣṭo mārjārakastadā .
sā jñātvā taṃ priyaṃ śakraṃ cintāṃ prāptā duratyayām ..
dṛṣṭvā mārjāratāṃ prāptaṃ vilalāpākulendriyā .
vilapantīṃ śacīṃ dṛṣṭvā subhadrā pratyuvāca tām ..
pativrate mahābhāge ! tvameva rājagehinī .
tvaṃ duḥkhena viliptāsi sandeho nāsti tatra vai ..
kila tasyāpyupāyo'sti kālikāvratamācara .
atipratthakṣarūpā sā asmākaṃ kuladevatā ..
kālikā sā mahādevī śubhasantatidāyinī .
vratasyāsya prabhāveṇa sākalyamupajāyate .. śacyuvāca .
vidhānaṃ cāsya me brūhi kālikāyā vratasya ca .
mamopadiśyatāmeva tadvratañca karobhyaham ..
śuddhakāle samārabhya kṛṣṇapakṣe caturdaśīm ..
saṃkalpya vidhinā pūrbamamāvāsyāṃ vrataṃ caret .
samārabhya guṇaikena dviguṇaṃ pariśodhayet ..
na rātrau bhojanaṃ kāryaṃ vāmahaste bhujikriyā .
siddhamannaṃ rātrikāle dagdhamīnañca sarvadā ..
varjayet piṣṭakaṃ kiñcit raktaśākasya cāmlakam .
dviṣaṭkāṃ viprajāyāñca sadhavāṃ bhojayettataḥ ..
evaṃ krameṇa kṛtvā tu katikālaṃ nayedvratam .
tataḥ śuddhadine prāpte bhaumāhe mandavāsare ..
yathāśaktyupacāraiśca pūjāṃ kuryādvidhānataḥ .
tathāparāhṇakāle tu sandhyopasamaye tathā ..
rātrau tu kadalīkāṇḍe gṛhaṃ nirmāya prāṅgaṇe .
tasya madhye samāropya kālikāṃ pūjayet sadā ..
pādyārghyācamanīyaiśca gandhapuṣpādibhistathā .
dhūpairdivyapradīpaiśca naivedyairvividhaistathā ..
piṣṭakaṃ caiva siddhānnaṃ vyañjanaṃ dagdhamīnakam .
nivedya sakalaṃ devyai baliṃ dattvā praṇamya ca ..
tadannaṃ vyañjanaṃ sarvaṃ naivedyādibaliṃ tathā .
mahāraṇye pradātavyaṃ kṛtvaitat vratamuttamam ..
vaiṇave kadalīmūle yā kuryāt kālikāvratam .
kāryasiddhirbhavet tasyā bhavitā gatiruttamā ..
etadvratavidhānantu kṛtvā siddhirbhaviṣyati .
etadvratamidaṃ bhadre kuru gatvā nijālayam ..
tasyāstadvacanaṃ śrutvā sā śacī harṣamānasā .
gṛhamāgatya sā tasyā vārṣikaṃ vratamācarat ..
gandhapuṣpairdhūpadīpairnaivedyairuttamaistathā .
kṛtvā cāśmamayīṃ devīṃ pūjayet bhaktisaṃyutā ..
nānāsugandhipuṣpāṇi divyaratnādyalaṅkṛtam .
siddhānnaṃ pāyasañcaiva śarkarānvitapiṣṭakam ..
amṛtāyutahāvañca dīyate ca prayatnataḥ .
lulāpacchāgameṣādibaliṃ dattvā prabhūtakam ..
nānāvādyo dyamairgītaiḥ praṇipatya punaḥ punaḥ .
kṛtāñjalipuṭā stotraṃ bhaktinamrā cakāra sā ..
tuṣṭā prāha mahākālī varaṃ vṛṇu śubhānane ! .
tat śrutvā rājapatnī sā babhāṣe ca mudānvitā ..
matprabhurākhubhuk bhūtastanmokṣaṃ kuru ceśvari ! .
varaṃ dattvā haimavatī babhūvāntarhitā nṛpa ! ..
dvādaśābdācca tatśāpānmocito vatsare tadā .
mārjārarūpaṃ santyajya sa gato'nte'marāvatīm ..
puṣpavṛṣṭiśca dundubhyā vādyaṃ devagaṇaiḥ kṛtam .
kālikāyāḥ prasādena gataḥ śakro nijālayam ..
anenaiva vidhānena yā kuryāt kālikāvratam .
satvaraṃ kāryasiddhiḥ syāttasyā atra na saṃśayaḥ .. iti bhaviṣyapurāṇe kālikāvratakathā samāptā ..
kāliṅgaṃ, klī, (kena jalena āliṅgyate'sau . ā + ligi + karmaṇi ghañ .) phalaviśeṣaḥ . taramuj iti khyātam . tatparyāyaḥ . kālindakam 2 kṛṣṇavījam 3 phalavartulam 4 . asya guṇāḥ . śītalatvam . grāhitvam . svādupākarasatvam . gurutvam . viṣṭambhitvam . syanditvam . dṛkśukrapittanāśitvam . kaphavātakāritvañca . pakvasya tasya guṇāḥ . pittaṃvṛddhikāritvam . uṣṇatvam . kṣāratvam . kaphavātanāśitvañca . tatpatraguṇau . rudhirasthāpanatvam . tiktatvañca . iti pathyāpathyavivekaḥ ..
kāliṅgaḥ, puṃ, (kena jalenāliṅgyate iti . ka + ā ligi + karmaṇi ghañ .) bhūmikarkāruḥ . (kaṃ jalamāliṅgati . ā + ligi + karmaṇyaṇ .) hastī . (kaṃ vātaṃ āliṅgati gṛhṇāti aśnāti ityarthaḥ .) sarpaḥ . iti medinī .. (kutsitaṃ liṅgaṃ aṅgādicihnaṃ yasyeti koḥ kādeśaḥ .) lauhabhedaḥ . asya lakṣaṇam . kāliṅgo liṅgavān yaḥ syādghanaḥ sūkṣmāṅgako mataḥ . iti sukhabodhaḥ .. (kaliṅge bhavaḥ . aṇ . kaliṅgadeśodbhavaḥ . yathā mahābhārate 8 . karṇaśalyasaṃvāde 45 . 14 .
kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ .
komalāḥkāśayo'ṅgāśca kāliṅgā māgadhā stathā .. kaliṅgadeśasya rājā . aṇ . kaliṅgarājaḥ . yathā raghuḥ 4 . 40 .
pratijagrāha kāliṅgaḥ tamastrairgajasādhanaḥ .
pakṣacchedodyataṃ śakraṃ śilāvarṣīva parvataḥ ..)
kāliṅgikā, strī, (kāliṅga + gaurāditvāt ṅīṣ . svārthe saṃjñāyāṃ vā kan ṭāp hrasvaśca .) trivṛt . iti rājanirghaṇṭaḥ ..
kāliṅgī, strī, (kāliṅga + gaurāditvāt ṅīṣ .) rājakarkaṭī . iti medinī .. (kāliṅgadeśodbhavā . yathā mahābhārate 1 . 95 . 22 .
akrodhanaḥ khalu kāliṅgīṃ karambhāṃ nāmopayeme ..)
kālidāsaḥ, puṃ, (kālyāḥ dāsaḥ . saṃjñāyāṃ hrakhaḥ .) svanāmakhyātakaviḥ . tatparyāyaḥ . raghukāraḥ 2 medhārudraḥ 3 koṭijit 4 . iti trikāṇḍaśeṣaḥ .. sa tu raghukumārasambhavaśrutabodhameghadūtābhijñānaśakuntalanalodayaśṛṅgāratilakādigranthakartā vikramādityarājasabhāsthanavaratnamadhye saptamaratnañca .. (yaduktam .
dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ .
khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya ..)
kālidāsakaḥ, puṃ, (kālidāsa + svārthe kan .) kālidāsaḥ . iti śabdaratnāvalī ..
kālinī, strī, (kālaḥ śivaḥ adhiṣṭhātṛtayā yadvā kālaḥ puruṣākāraḥ ākāśastho lubdhakaḥ sannikṛṣṭatvena astyasyāḥ .) ārdrānakṣatram . iti hemacandraḥ ..
kālindakaṃ, klī, (kāliṃ jalarāśiṃ dadātīti . dā + kaḥ . svārthe kan .) kāliṅgam . iti rājanirghaṇṭaḥ ..
kālindī, strī, (kalindākhyaparvate tatsannihitadeśe vā jātā . kalindāt niḥsṛtā vā tatra bhavaḥ . 4 . 3 . 53 . iti aṇ tato ṅīp .) yadunā nadī . itthamaraḥ . 1 . 10 . 32 .. (yathā raghuḥ 15 . 28 .
upakūlaṃ sa kālindyāḥ purīṃ pauruṣabhūṣaṇaḥ .
nirmame nirmamo'rtheṣu mathurāṃ madhurākṛtiḥ ..) raktatrivṛt . iti rājanirghaṇṭaḥ ..
kālindīkarṣaṇaḥ, puṃ, (kālindīṃ karṣati yaḥ . kṛṣ + kartari lyuḥ . kālindyāḥ karṣaṇo vā .) baladevaḥ . iti halāyudhaḥ .. (kālindīsaṅkarṣaṇakathā harivaṃśe 102 adhyāye uktā . tadyathā --
rāmastu yamunāmāha snātumicche mahānadi ! .
ehi māmabhigacchasva rūpiṇī sāgaraṅgame ..
saṅkarṣaṇasya mattoktāṃ bhāratīṃ paribhūya sā .
nābhyavartata taṃ deśaṃ strīsvabhāvena mohitā ..
tataścukrodha balavān rāmo madasamīritaḥ .
cakāra sa halaṃ haste karṣaṇadhomukhaṃ balī ..
tasyāmupari medinyāṃ petustāmarasasrajaḥ .
mumucuḥ puṣpakoṣaiśca puṣpareṇvaruṇaṃ jalam ..
sa halenānatāgreṇa kule gṛhya mahānadīm .
cakarṣa yamunā rāmo vyutthitāṃ vanitāmiva ..
sā vihvalajalasrotā hradaprasthitasañcayā .
vyāvartata nadī bhītā halamārgānusāriṇī ..
lāṅgalādiṣṭamārgā sā vegagā vakragāmiṇī .
saṅkarṣaṇabhayatrastā yoṣevākulatāṃ gatā ..
pulinaśroṇivimboṣṭhī mṛditaistoyatāḍitaiḥ .
phenamekhalasūtraiśca vegagāmbudagāminī ..
taraṅgaviṣabhāpīḍā cakravākonmukhastanī .
vegagambhīravakrāṅgī trastamīnavibhūṣaṇā ..
sitahaṃsekṣaṇāpāṅgī kāśakṣaumocchritāmbarā .
tīrajoddhūtakeśāntā jalaskhalitagāminī ..
lāṅgalollikhitāpāṅgī kṣubhitā sāgaraṅgamā .
matteva kuṭilā nārī rājamārgeṇa gacchatī ..
kṛṣyate sā sma vegena srotaḥskhalitagāminī .
unmārgā nītamārgā sā yena vṛndāvanaṃ vanam ..
vṛndāvanasya madhyena sā nītā yamunā nadī .
rorūyamāṇeva khagairanvitā toyavāsibhiḥ ..
sā yadā samabhikrāntā nadī vṛndāvanaṃ vanam .
tadā strīrūpiṇī bhūtvā yamunā rāmamabravīt ..
prasīda nātha ! bhītāsmi pratilomena karmaṇā .
viparītamidaṃ rūpaṃ toyañca mama jāyate ..
asatyahaṃ nadīmadhye rauhiṇeya ! tvayā kṛtā .
karṣaṇena mahābāho svamārgavyabhicāriṇī ..
prāptāṃ māṃ sāgare nūnaṃ sapatnyo vegagarvitāḥ .
phenahāsairhasiṣyanti toyavyāvṛttagāminīm ..
prasādaṃ kuru me vīra ! yāce tvāṃ kṛṣṇapūrbaja ! .
suprasannamanā nityaṃ bhava tvaṃ surasattama ! ..
karṣaṇāyudhakṛṣṭāsmi roṣo'yaṃ vinivartyatām ..
gacchāmi caraṇau mūrdhnā tavaiṣā lāṅgalāyugha ! .
mārgamādiṣṭamicchāmi kva gacchāmi mahābhuja ! ..)
kālindībhedanaḥ, puṃ, (kālindīṃ bhinatti . bhid + kartari lyuḥ . kālindyā bhedano vā .) baladevaḥ . ityamaraḥ . 1 . 1 . 25 .. (kālindībhedano halīti purāṇam ..)
kālindīsūḥ, strī, (sūte iti . sū + kvip . kālindyāḥ yamunāyāḥ sūḥ mātā prasavitrītyarthaḥ . kālindīṃ sūte sūtavatī vā .) sūryapatnī . gramunāmātā . iti trikāṇḍaśeṣaḥ ..
kālindīsodaraḥ, puṃ, (kālindyāḥ sodaraḥ sahodaraḥ .) yamaḥ . iti hemacandraḥ ..
kālī, strī, (kālaḥ kṛṣṇavarṇo'bhtyasyāḥ . kāla + jānapadakuṇḍagolasthalabhājanāgakālanīletyādinā . 4 . 1 . 42 . ṅīṣ .) śāntanurājapatnī . iti trikāṇḍaśeṣaḥ .. (kālaḥ śivaḥ . tasya patnīti ṅīṣ .) kālikā . ambikālalāṭaniṣkrāntā devī . yathā,
tataḥ kopaṃ cakāroccairambikā tānarīn prati .
kopena cāsyā vadanaṃ masīvarṇamabhūttadā ..
bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam .
kālī karālavadanā viniṣkrāntāsipāśinī .. iti mārkaṇḍeyapurāṇe 87 . 5 .. * .. anyacca .
devyā lalāṭaniṣkrāntā yā kālīti ca viśrutā .
tasyāstantraṃ pravakṣyāmi kāmada śṛṇu bhairava ! ..
samāptisahito dantyaḥ prāntyastasmāt puraḥsaraḥ .
ṣaṣṭhasvarāgnivindvindusahito mādireva ca ..
kālītantramiti proktaṃ dharmakāmāthadāyakam .
etanmūrtiṃ pravakṣyāmi vatsaikāgramanāḥ śṛṇa ..
nīlotpaladalaśyāmā caturbāhusamanvitā .
khaṭaṭhvāṅgaṃ candrahāsañca bibhratī dakṣiṇe kare ..
vāme carma ca pāśañca ūrdhvādho bhāvataḥ punaḥ .
dadhatī muṇḍamālāñca vyāghracarmavarāmbarā ..
kṛśāṅgī dorghadaṃṣṭrā ca atidīrghātibhīṣaṇā .
lolajihvā nimnaraktanayanā nādabhairavā ..
kavandhavāhanā pīnavistāraśravaṇānanā .
eṣā tārāhvayā devī cāmuṇḍeti ca kathyate ..
etasyā yoginīścāṣṭau pūjayeñcintayedapi .
tripurā bhīṣaṇā caṇḍī kartrī hantrī vidhātṛkā ..
karālā śūlinī ceti aṣṭau tāḥ parikīrtitāḥ .
eṣātikāmadā devī jāḍyahānikarī sadā ..
etasyāḥ sadṛśī kācit kāmadā na hi vidyate . iti śrīkālikāpurāṇe uttaratantre 60 adhyāyaḥ . kṣīrakīṭaḥ . mātṛbhedaḥ . umā . navameghasamūhaḥ . parīvādaḥ . iti hemacandraḥ .. kālāñjanī . tuvarī . trivṛt . rātriḥ . iti rājanirghaṇṭaḥ .. agniśikhābhedaḥ . iti jaṭādharaḥ .. (yathā, muṇḍakopaniṣadi 1 . 2 . 4 .
kālīkarālī ca manojavā ca sulohitā yā ca sudhūmravarṇā .
sphuliṅginī viśvarūpī ca devī lelāyamānā iti sapta jihvā .. vṛścikālīvṛkṣaḥ . iti ratnamālā . (kāliyā vichāṭī iti bhāṣā .. latā . yathā vaidyake .
saptaparṇastathā kālī guḍucī picumardakam .. * .. bhīmasenasya patnībhedaḥ . yathā, bhāgavate 9 . 22 . 31 .
yudhiṣṭhirāttu pauravyāṃ devako'tha ghaṭotkacaḥ .
bhīmasenāt hiḍimbāyāṃ, kālyāṃ sarvagatastataḥ .. mātṛkādhyānaṃ cāmuṇḍāśabde draṣṭavyam . kālikāyā dhyānaṃ likhyate yathā --
karālavadanāṃ ghorāṃ muktakeśīṃ caturbhujām .
kālikāṃ dakṣiṇāṃ divyāṃ muṇḍamālāvibhūṣitām ..
sadyaśchinnaśiraḥkhaṅgavāmādhordhakarāmbujām .
abhayaṃ varadañcaiva dakṣiṇordhādhapāṇikām ..
mahāmeghaprabhāṃ śyāmāṃ tathā caiva digambarīm .
kaṇṭhāvasaktamuṇḍālīgaladrudhiracarcitām ..
karṇāvataṃsatānītaśavayugmabhayānakām .
ghoradaṃṣṭrāṃ karālāsyāṃ pīnonnatapayodharām ..
śavānāṃ karasaṃdhātaiḥ kṛtakāñcīṃ hasanmukhīm .
sṛkvadvayagaladraktadhārāviṣphuritānanām ..
ghorarāvāṃ mahāraudrīṃ śmaśānālayavāsinīm .
bālārkamaṇḍalākāralocanatritayānvitām danturāṃ dakṣiṇavyāpimuktālambikacoccayām .
śavarūpamahādevahṛdayoparisaṃsthitām ..
śivābhirghorarādabhiścaturdikṣu samanvitām .
mahākālena ca samaṃ viparītaratāturām ..
sukhaprasannavadanāṃ smerānanasaroruhām .
evaṃ sañcintayet kāliṃ sarvakāmārtha siddhidām .. iti tantrasāradhṛtakālatantram .. (kālaśaktyā sarvamidaṃ jagat paricālayati saiva kālī prakīrtitā yadvā kālayati kalayati vā utpādayati pālayati pralaye punarātmanyeva vilāpayatīti kālī ādyā mūlaprakṛtiḥ mahattatvāderutpattilayādīnāmādhārabhūtā . kalihali kāmadhenuriti kaladhātuḥ bahvarthabodhinī svarūpataḥ brahmaṇaḥ sakāśāt nānāvidhajagadvicitravirmāṇasamarthā buddhirūpā brahmaśaktireva prakṛtiḥ kālīti saṃjñayā prakīrtyate . etat prabodhanāya samāsataḥ katipayavacanānyatroddhṛtāni yathāyathaṃ draṣṭavyāni . tathāhi jñānasaṅkalinītantre . bhāgavate ca .
sā māyā pālinīśaktiḥ sṛṣṭisaṃhārakāriṇī .
sā vā etasya saṃsraṣṭuḥ śaktiḥ sadasadātmikā ..
māyā nāma mahābhāga ! yayedaṃ nirmame vibhuḥ . eṣaiva pārameśvarī mūlaśaktiḥ durbalādhikāriṇāmupāsanāsaukaryāya tantrādiśāstreṣu kālīśyāmātārādivividhanāmarūpaiḥ kalpitā .. yathā --
yā devī sarvabhūteṣu viṣṇumāyeti śabditā . citirūpeṇa yā kṛtsnametadvyāpya sthitā jagaditi .. iti mārkaṇḍeyapurāṇīyadevīmāhātmye devakṛtadevyāḥ stutau . 85 . 12, 34 . tathā ca mahānirvāṇokte 4 rtha ullāse . devīṃ prati sadāśivoktiḥ .
tvaṃ parā prakṛtiḥ sākṣāt brahmaṇaḥ paramātmanaḥ .
mahattattvādibhūtāntaṃ tvayā sṛṣṭhamidaṃ jagat ..
nimittamātraṃ tadbrahma sarvakāraṇakāraṇat .
tasyecchāmātramālambya tvaṃ mahāyoginī parā ..
karoṣi pāsi haṃsyante jagadetaccarācaram .
kalanāt sarvabhūtānāṃ mahākālaḥ prakīrtitaḥ .
mahākālasya kalanāt tvamādyā kālikāparā ..
kālatvādādibhūtattvādādyā kālīti gīyate ..
dhyānantu dvividhiṃ proktaṃ svarūpārūpabhedataḥ .
svarūpaṃ tava yaddhyānamavāṅmanasagocaram ..
manasodhāraṇārthāya śīdhraṃ svābhīṣṭasiddhaye .
sūkṣmadhyānaprabodhāya sthūladhyānaṃ vadāmi te ..
arūpāyāḥ kālikāyāḥ kālamāturmahādyuteḥ .
guṇakriyānusāreṇa kriyate rūpakalpanā .. tasyā arūpāyā mahākālyā kathameva rūpakalpanādikamiti jijñāsitavatīṃ pārvatīṃ prati bhagavataḥ śivasyottaradānaṃ tatraiva 13 ullāse ..
upāsakānāṃ kāryāya puraiva kathitaṃ priye ! .
guṇakriyānusāreṇa rūpaṃ devyāḥ prakalpitam ..
śvetapītādiko varṇo yathā kṛṣṇe vilīyate .
praviśanti tathā kālyāṃ sarvabhūtāni śailaje ! ..
avastasyāḥ kālaśakternirguṇāyā nirākṛteḥ .
hitāyāḥ prāptayogānāṃ varṇaḥ kṛṣṇo nirūpitaḥ ..
nityāyāḥ kālarūpāyā avyayāyāḥ śivātmanaḥ .
amṛtatvāt lalāṭe'syāḥ śaśicihnaṃ nirūpitam ..
śaśisūryāgnibhirnityai rakhilaṃ kālikaṃ jagat .
sampaśyati yatastasmat kalpitaṃ nayanatrayam .. tasyāḥ sthūladhyānaṃ yathā tatraiva 5 ma ullāse . meghāṅgīṃ śaśiśekharāṃ trinayanāṃ raktāmbaraṃ bibhratīṃ pāṇibhyāmabhayaṃ varañca vilasadraktāravinda sthitām .. meghāṅgīmiti varṇanenāsyāḥ kṛṣṇavarṇatvaṃ sūcitaṃ paro arūpāyā nirākṛteḥ kālaśaktereva dhyānālambanatayā jñāpakatvamiti yāvat ..
śaśiśekharetyuktyā śaśī candraḥ jīvasamaṣṭiḥ sarvajīvavījasvarūpo hiraṇyagarbho brahmā eva candranāmnākhyāyate ataevāsyā devyā lalāṭe ūrdhvadeśe iti nirdeśāt samastajaḍaśaktibhyaḥ pṛthak kṛtvā jīvaśakterutkarṣaṃ bodhayati yathā --
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca .
ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ..
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām .
jīvarūpāṃ mahābāho ! yayedaṃ dhāryate jagat ..
ato'syā jīvaśaktyādhāyakatayā saiva paramātmarūpiṇī cidānandamayīti prabodhyate . yadi ca sthānamede kvacit parabrahmaṇaḥ sakāśādasyāḥ pārthakyaṃ dṛśyate tattu kevalamajñānāṃ kriyāviśeṣabodhanāyaiva svarūpataḥ agnerdāhikāśaktivat sarvatraiva śāstrakṛdbhistayorabhedaḥ pratipāditaḥ . trinayanamityuktyā sarvajyotiḥpadārthānāṃ pradhānabhūtāścandrasūryāgrayaḥ prakāśaśakterādhikyāt tairevāsyā devyā nayanatritayatvena prakalpitaṃ vastutaḥ sarvaprakāśakānāṃ sūryādīnāṃ saivāntaryāmitayādhiṣṭhātrīdevatātmarūpiṇīti bodhyam .. raktāmbaraṃ bibhratoṃ iti sṛṣṭikaraṇarthaṃ saiva paramātmarūpiṇī rajoguṇodrekarūpamambaraṃ vastraṃ āvaraṇaśaktimiti bhāvaḥ bibhratīṃ dhāriṇīṃ . pāṇibhyāmamayaṃ varañca iti bhaktasādhakānāṃ rakṣārthaṃ kuśalārthañca varābhayadānarūpaśaktidvayasya pāṇidvayatvena kalpitaṃ raktāravindasthitāmiti rajoguṇasamudbhavāyā icchāśakterevāravindatvena prakalpanaṃ kṛtamiti bodhyam . ataḥ sthūladhyānādīnāṃ yadicāpātataḥ sthūladṛṣṭyā nāmarūpādisthūlajaḍabhāvo lakṣyate paraṃ sarvatraiva teṣāṃ sūkṣmārtharūpaparamātmanyeva gūḍhatātparyārthaḥ pratiphalatyeva vijānadbhireva tatsarvatojñātuṃ śakyate . na hyetadasmākaṃ kevalaṃ svakapolakalpanāmātraṃ śrīmadbhagavadgītāprabhṛtitattvajñānapratipādakaśāstreṣu viśeṣatoniścitaṃ kiñca prakṛtipuruṣayorapi tattacchāstre bhūyobhūyo'vinaśvaratvamanāditvaṃ cāṅgīkṛtam .
prakṛtiṃ puruṣañcaiva biddhyanādī ubhāvapītyādi . bhūribhūri pramāṇāṇi santi bāhulyabhiyā naivā smadbhistānyuddhṛtāni ..)
kālīkaḥ, puṃ, (ke jale alati paryāpnoti prabhavatītyarthaḥ . ala + ikan pṛṣodarāditvāt dīrghaḥ . yadvā ke jale + alīkaḥ matsyalābhāya kapaṭaśāntamūrtiriva .) krauñcaḥ . iti śabdaratnāvalī ..
kālīcī, strī, (kālyā yamabhaginyā cīyate'tra . ciñ + bāhulakāt adhikaraṇe ḍaḥ . gaurāditvāt ṅīṣ .) yamavicārabhūmiḥ . iti trikāṇḍaśeṣaḥ ..
kālītanayaḥ, puṃ, (kālyāḥ yamarūpāyā yamabhaginyāḥ yamatvaśakte rvā tanayaḥ iva yamavāhanatvāttathātvam . yadvā, kālīṃ itaḥ jñātaḥ san balidānāya ātmānaṃ nayati prāpayati . nī + ac . kālīṃ prati uddiśya vā itaḥ prāptaḥ upasthita ityarthaḥ ātmano nayaḥ prāpaṇaṃ yasya . mahiṣasya kālīsannidhāne balidānāya nīyamānatayā tathātvam .) mahiṣaḥ . iti hemacandraḥ ..
kālīyaṃ, klī, (kālasya kṛṣṇavarṇasyāyaṃ kālasthāne bhavaṃ vā vṛddhācchaḥ . 4 . 2 . 114 . iti cchaḥ .) kṛṣṇacandanam . iti śabdacandrikā .. (asya vyavahāro yathā, vaidyakacakrapāṇisaṃgrahe ekādaśaśatikaprasāraṇītaile . kālīyotpalapadmakāhvayaniśetyādi ..)
kālīyakaṃ, klī, (kālīya + svārthe kan . kālīyamiva kāyati vā . kai + kaḥ .) kāliyā iti khyātaṃ pītavarṇasugandhikāṣṭham . ityamaraṭīkāsārasundarī .. (yathā, mahābhārate 2 . 51 . 10 .
candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca .
carmaratnamuvarṇānāṃ gandhānāñcaiva rāśayaḥ ..) tatparyāyaḥ . jāyakaṃ 2 kālānusāryaṃ 3 . ityamaraḥ . 2 . 6 . 126 .. jāvakam 4 . iti ṭīkāsarvasvam .. kāleyam 5 varṇakam 6 kāntidāyakam 7 . iti bharatadhṛtavyāḍiḥ .. rājanirghaṇṭoktaguṇaparyāyau pītacandanaśabde draṣṭavyau .. kṛṣṇacandanam . tatparyāyaḥ . kālīyam 2 kālikam 3 haripriyam 4 . iti śandacandrikā .. dāruharidrā . iti rājanirghaṇṭaḥ .. (asya vyavahāro yatra tadyathā, sālasārājakarṇasvadirakadarakālaskandhakramukabhūrjameṣa śṛṅgīti niśacandanakucandanaśiṃśapā śirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakañceti .. iti suśrute sūtrasthāne . 38 cyadhyāyaḥ ..)
kālīyakaḥ, puṃ, (kālīya + sajñāyāṃ svārthe vā kan .) dāruharidrā . iti śabdaratnāvalī .. (asya paryāyā yathā --
dārvī dāruharidrā ca parjanyāparjanīti ca .
kaṭaṅkaṭerī pītā ca bhavet saiva pacampacā ..
saivakālīyakaḥ proktastathā kāleyako'pi ca .
pītadruśca haridruśca pītadārukapītakam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kāleyaṃ, klī, (kaṃ sukhaṃ āleyaṃ ādeyaṃ yasmāt .) kāliyānāmapītavarṇasugandhikāṣṭham . iti vyāḍiḥ ramānāthaśca .. (yathā, kumāre 7 . 9 .
tāṃ lodhrakalkena hṛtāṅgatailāmāśyānakāleyakṛtāṅgarāgām .. kalāyai raktadhāriṇyai hitaṃ iti ḍhak .) kālakhaṇḍanam . yakṛt iti yāvat iti medinī ..
kāleyaḥ, puṃ, (kālāyā apatyaṃ ḍhak .) daityabhedaḥ . iti medinī .. (yathā, mahābhārate 1 . 65 . 34 .
kālāyāḥprathitāḥ puttrāḥ kālakalpāḥ prahāriṇaḥ .
pravikhyātā mahāvīryā dānaveṣu parantapāḥ ..
vināśanaśca krodhaśca krodhahantā tathaiva ca .
krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ ..)
kāleyakaṃ, klī, (kāleya + svārthe kan .) kālīyakam . kāliyānāma pītavarṇasugandhikāṣṭam . ityamaraṭīkā .. (madhukarakulakalaṅkakālīkṛtakāleyakakusumakudmaleṣu . iti kādambarī ..)
kāleyakaḥ, puṃ, (kāleya + saṃjñāyāṃ svārthe vā kan .) dāruharidrā . ityamaraḥ 2 . 4 . 101 .. (yathā, suśrute sūtrasthāne 39 adhyāyaḥ . kāleyakāgurutilaparṇī kuṣṭhaharidreti .. kālīyakaśabde'sya vivaraṇaṃ jñātavyam .. kalaye vivādāya sādhuḥ . kala + ḍhak + saṃjñāyāṃ kan . kukkurāṇāṃ hi anyonyakalahaparatvaṃ prasiddham .) kukkuraḥ . iti rājanirghaṇṭaḥ ..
kālpaḥ, puṃ, (kalpe vidhau bhavaḥ . tatra bhavaḥ 4 . 3 . 53 . iti aṇ .) haridrāviśeṣaḥ . kāṃcā halud iti bhāṣā . tatparyāyaḥ . karvūraḥ 2 drāviḍakaḥ 3 drāviḍabhūtikaḥ 4 . iti śabdaratnāvalī ..
kālpakaḥ, puṃ, (kalpe vidhau bhavaḥ . tatra bhava . 4 . 3 . 53 . ityaṇantāt saṃjñāyāṃ khārthe vā kan .) karvūrakaḥ . ityamaraḥ 2 . 4 . 125 .. kāṃcā halud iti bhāṣā ..
kālpanikaḥ, tri, (kalpanāyāḥ āgataḥ . ṭhañ .) kalpanābhavaḥ . kalpitaḥ . yathā . rasaḥ svādyate iti kālpanikaṃ bhedamurīkṛtya karmakartari vā prayogaḥ . iti sāhityadarpaṇam ..
kālyaṃ, klī, (kalayati ceṣṭām . aghnyādayaśceti kaleryak . tataḥ prajñādyaṇ .) pratyūṣaḥ . iti hemacandraḥ .. (yathā heḥ rāmāyaṇe 2 . 34 . 34 .
tarpitaḥ sarvakāmaistvaṃśvaḥ kālye sādhayiṣyasi ..)
kālyakaḥ, puṃ, (kāle sādhuḥ . tatra sādhuriti yat . svārthe kan .) kālpakaḥ . iti śabdaratnāvalī ..
kālyā, strī, (kālaḥ prāpto'syāḥ . kālādyat . ṭāp ca .) garbhagrahaṇaprāptakālā ṛtumato gauḥ . tatparyāyaḥ . upasaryā 2 . ityamaraḥ . 2 . 9 . 70 .. (upasaryā kālyā prajane . iti pāṇiniḥ . 3 . 1 . 104 ..)
kāvacikaṃ, klī, (kavacināṃ samūhaḥ . ṭhañ kavacinaśca . 4 . 2 . 41 . iti ṭhañ .) varmabhṛtāṃ gaṇaḥ . kavacadhāriyoddhṛsamūhaḥ . ityamaraḥ . 2 . 8 . 66 ..
kāvāraṃ, klī, (kaṃ jalaṃ āvṛṇotīti . ā + vṛ + aṇ .) śaivalaḥ . iti trikāṇḍaśeṣaḥ ..
kāvārī, strī, (kāvāra + ṅīṣ .) tṛṇādicchatram . tatparyāyaḥ . jaṅgamakuṭī 2 bhramatkuṭī 3 . iti trikāṇḍaśeṣaḥ ..
kāvṛkaḥ, puṃ, (kutsitaḥ vṛka iva īṣat vṛka iva vā . koḥ kādeśaḥ .) kukkuṭaḥ . cakravākaḥ . pītamastaka parkṣā . iti viśvamedinyau ..
kāveraṃ, klī, (kasya sūryasyeva ā īṣat veraṃ aṅgaṃ yasya . jyotirmayatvāt tathātvam .) kuṅkumam . iti jaṭādharaḥ .. (kuṅkumaśabde'sya vivaraṇaṃ jñātavyam ..)
kāverī, strī, (kaṃ jalameva veraṃ śarīraṃ . tasyeyam . tasyedam . 4 . 3 . 120 . iti aṇ . ṅīp .) nadīviśeṣaḥ . ityamaraḥ . 1 . 10 . 35 .. (yathā, mahābhārate 3 . 85 . 22 .
tato gaccheta kāverīṃ vṛtāmapsarasāṃ gaṇaiḥ .
tatra snātvā naro rājan gosahasraphalaṃ labhet .. iyaṃ hi sahyādreḥ malayaparvatasya ca sānusannikaṭasthā . iti raghuḥ .. kutsitaṃ apavitraṃ veraṃ śarīraṃ yasyāḥ . koḥ kādeśaḥ .) veśyā . haridrā .. iti medinī ..
kāvyaṃ, klī, (kaveridaṃ karma bhāvo vā . ṣyañ .) granthaḥ . iti medinī .. rasayuktavākyam . yathā --
vākyaṃ rasātmakaṃ kāvyaṃ doṣāstasyāpakarṣakāḥ .
utkarṣahetavaḥ proktā guṇālaṅkārarītayaḥ .. eṣāṃ pratyekaṃ lakṣaṇāni likhyante . tatrādau vākyalakṣaṇaṃ yathā --
vākyaṃ syādyogyatākāṅkṣāsattiyuktaḥ padoccayaḥ .. rasalakṣaṇaṃ yathā --
vibhāvenānubhāvena vyaktaḥ sañcāriṇā tathā .
rasatāmeti ratyādiḥ sthāyī bhāvaḥ sacetasām .. doṣalakṣaṇaṃ yathā -- rasāpakarṣakā doṣāste punaḥ pañcadhā matāḥ . pade tadaṃśe vākyārthe sambhavanti rase'pi yat .. guṇalakṣaṇaṃ yathā --
rasasyāṅgitvamāptasya dharmāḥ śauryādayo yathā .
guṇā mādhuryamojo'tha prasāda iti te tridhā .. alaṅkāralakṣaṇaṃ yathā --
śabdārthayorasthirā ye dharsmāḥ śobhātiśāyinaḥ ..
rasādīnupakurvanto'laṅkārāste'ṅgadādivat .. rītilakṣaṇaṃ yathā --
padamaṃdhaṭanārītiraṅgasaṃsthāviśeṣavat .
upakartrī rasādīnāṃ sā punaḥ syāccaturvidhā .
vaidarmī cātha gauḍī ca pāñcālī lāṭikā tathā .. iti māhityadarpaṇam .. * .. tat kāvyaṃ trividhaṃ dhvaniguṇībhūtavyaṅgyacitramedena . tatrādyāsya lakṣaṇam . idamuttamamatiśayini vyaṅgya vācyāt dhvanirbudhaiḥ kathitaḥ . hitīyasya lakṣaṇam .
atādṛśi guṇībhūtavyaṅgyaṃ vyaṅgye tu sadhyakam .. tṛtīyasya lakṣaṇam .
śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam . iti kāvyaprakāśaḥ ..
eteṣāṃ vivaraṇāni tattacchabde draṣṭavyāni ..
kāvyaḥ, puṃ, (kaveḥ bhṛgorapatyaṃ pumān iti kurvāddibhyo ṇyaḥ 4 . 1 . 151 . iti ṇyaḥ . yañ iti kecit .) śukrācāryaḥ . iti medinī .. (yathā, mahābhārate 1 . sambhavaparvaṇi 76 . 6 .
jigīṣayā tato devā vavrire'ṅgirasaṃ munim .
paurahityena yājyatve kāvyaṃ tūśanasaṃ pare .. tāmasamanvantarīyaṛṣiviśeṣaḥ . yathā, mārkaṇḍeye 74 . 59 .
jyītirdhāmā pṛthuḥ kāvyaścaitro'gnirbalakastathā .
pībaraśca tathā brahān sapta saptarṣayo'bhavan ..)
kāvyacauraḥ, puṃ, (kāvyasya caura iva . anyaracitakāvasya svakīyatvena prakhyāpakatvāt tasya tathātvaṃ bodhyam .) candrareṇuḥ . iti trikāṇḍaśeṣaḥ ..
kāvyā, strī, (kavavarṇane stutigāne ca . bāhulakāditvāt ṇyat . ṭāp ca . pūtanāyā hi vākvilāsavinyāsādinā nārīṇāṃ mano mohayitvā tābhyo śiśūnākṛṣya nāśakāritayā tathātvaṃ bodhyam .) pūtanā . buddhiḥ . iti medinī ..
kāśa ṛ ṅa dyutau . kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ-- akaṃ--seṭ .) ṛ acakāśat . ṅa kāśate candraḥ . dantyānta iti kecit . iti durgādāsaḥ ..
kāśa ya u ṛ ṅa dyutau . iti kavikalpadrumaḥ .. (divāṃ-- ātmaṃ-akaṃ-seṭ .) ya ṅa kāśyate . u kāśitvā kāṣṭvā . ṛ acakāśat . iti durgādāsaḥ ..
kāśaḥ, puṃ klī, (kāśate dīpyate śobhate iti yāvat . kāśṛ ṅa dīptau + pacādyac .) tṛṇabhedaḥ . keśyā iti bhāṣā . iti medinī .. (yathā raghuḥ 4 . 17 .
puṇḍarīkātapatrastaṃ vikasat kāśacāmaraḥ .
ṛturviḍambayāmāsa na punaḥ prāpa tacchriyam ..) tatparyāyaḥ .. ikṣugandhā 2 poṭagalaḥ 3 . ityamaraḥ . 2 . 4 . 162 .. kāsaḥ 4 . iti bharataḥ .. kāśī . 5 . iti mukuṭādayaḥ .. kāśā 6 . iti nayanānandaḥ .. vāyasekṣuḥ 7 kāṇḍekṣuḥ 8 amarapuṣpakaḥ 9 . iti ratnamālā .. kāśakaḥ 10 vanahāsakaḥ 11 . iti śabdaratnāvalī .. ikṣvāriḥ 12 kākekṣuḥ 13 ikṣuraḥ 14 ikṣukāṇḍaḥ 15 śāradaḥ 16 sitapuṣpakaḥ 17 nādeyaḥ 18 darbhapatraḥ 19 lekhanaḥ 20 kāṇḍakāṇḍakaḥ 21 kacchalakārakaḥ 22 . asya guṇāḥ . śiśiratvam . gaulyatvam . rucikāritvam . pittadāhanāśitvam . tṛptibalaśukrakāritvam . śramaśoṣakaphāpahatvañca . iti rājanirghaṇṭaḥ .. kaṇṭhakaṇḍūyanam . iti śabdaratnāvalī .. tatparyāyaguṇāḥ .
kāśaḥ kākekṣuruddiṣṭaḥ sa syādikṣurasastathā .
ikṣvālikekṣugandhā ca tathā poṭagalaḥ smṛtaḥ ..
kāśaḥ myānmadhurastiktaḥ svādupāke himaḥ saraḥ .
mūtrakṛcchrāśmadāhāsrakṣayapittajarogajit .. iti bhāvaprakāśaḥ ..
kāśaḥ, puṃ, (kena jalena kaphātmakena aśyate vyāpyate'tra . ka + aśa + adhikaraṇe ghañ .) kṣatam . iti śabdaratnāvalī .. svanāmakhyātarogaviśeṣaḥ . kāśī iti bhāṣā . ityamaraṭīkāyāṃ marataḥ .. tatparyāyaḥ . kṣavathuḥ 2 kāśikā 3 . iti śabdaratnāvalī .. kāsaḥ 4 . ityamaraḥ . 2 . 4 . 161 .. kāsayati kutsitaśabdaṃ kārayati kāsaḥ . kāsṛṅ kuśabde ñyantāt pacādyan kāso dantyāntaḥ . kaśa śabde ityasmāt ñyantāt pacādyani kāśastālavyāntaśca . śālūrakāśaśallakya ityuṣmabhede dantyatālavyāntamadhye pāṭhāt .
vārāṇasyāṃ bhavet kāśī kṣavathau nā tṛṇe striṃyā . miti tālavyānteṣu rabhasaḥ . iti taṭṭīkāyāṃ bharataḥ .. * .. tasya nidānaṃ yathā -- dhanvantariruvāca . āśukārī yataḥ kāśaḥ sa evātaḥ pravakṣyate . pañca kāśāḥ smṛtā vātapittaślepmakṣatakṣayaiḥ .. kṣayāyopekṣitāḥ sarve balinaścottarottaram . teṣāṃ bhaviṣyatāṃ rupaṃ kaṇṭhe kaṇḍūrarocakaḥ .. śūkakarṇāsyakaṇṭhatvaṃ tatrādho vihito'nilaḥ . ūrdhvaṃ pravṛttaḥ prāpyorastasmin kaṇṭhe ca saṃsṛjan .. śiraḥ śrotāṃsi saṃpūrya tato'ṅgānyutkṣipanti ca . kṣipannivākṣiṇī pṛṣṭhamuraḥ pārśveca pīḍayan .. pravartate sa vaktreṇa bhinnakāṃsyopamadhvaniḥ . hṛtpārśvoraḥśiraḥśūlamohakṣobhasvarakṣayān .. karoti śuṣkakāśañca mahāvegarujā svanam . so'ṅgaharṣī kaphaṃ śuṣkaṃ kṛcchrānmukto'lpatāṃ vrajet .. pittāttu pītākṣikatā tiktāsyatvaṃ jvaro bhramaḥ . pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako madaḥ .. pratataṃ kāśavege ca jyotiṣāmiva darśanam . kaphāduro'lparuṅmūrdhahṛdayaṃ stimitaṃ guru .. kaṇṭhe pralepadamanaṃ pīnasacchardyarocakaḥ . romaharṣaghanasnigdhaśleṣmaṇaśca pravardhanam .. yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam . urasyantaḥkṣito vāyuḥ pitte cānugato balī .. kupitaḥ kurute kāśaṃ kaphaṃ tena saśoṇitam . pītaśyāvañca śuṣkañca grathitaṃ kvaṇitaṃ bahu .. ṣṭhīvet kaṇṭhena rujatā vibhinnenaiva corasā . sūcībhiriva tīkṣṇābhistudyamānena śūlinā .. parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān . pārāvata ivotkūjan pārśvaśūlī tato'sya ca kaphādyairvamanaṃ paktirbalaṃ varṇaśca hīyate . kṣīṇasya sāsṛṅmūtratva śyābapṛṣṭhakaṭīgrahaḥ .. vāyapradhānāḥ kupitā dhātavo rājayakṣmaṇaḥ . kurvanti yakṣmāyatanaiḥ kāśaṃ ṣṭhīvet kaphaṃ tataḥ .. pūtipūyopamaṃ pītaṃ visraṃ haritalohitam . luṣyate tudyata iva hṛdayaṃ pacatīva ca .. akasmāduṣṇaṃ śītecchā bahvāśitvaṃ balakṣayaḥ . snigdhaprasannavaktratvaṃ śrīmaddarśananetratā .. tato'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca . itthevaṃ kṣayajaḥ kāśaḥ kṣīṇānāṃ dehanāśanaḥ .. yāpyo vā balināṃ tadvat kṣatajo'pi navau ca tau . sithyetāmapi sāmarthyāt sādhyādau ca pṛthakkramaḥ .. miśrāyāpyāśu ye sarve jarasaḥ sthavirasya ca . kāśaśvāsakṣayacchardisvarasādādayo gadāḥ .. bhavantyupekṣayā yasmāt tasmāttaṃ tvarayā jayet . iti gāruḍe kāśaroganidānaṃ 154 adhyāyaḥ .. * .. atha kāśasya cikitsā . tatra vātakāśasya cikitsā .. vāstūko vāyasīśākaṃ mūlakaṃ suniṣaṇṇakam . snehāstailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ .. dadhyāraṇālāmlaphalaṃ prasannāpānameva ca . śasyate vātakāśeṣu svādvamlalavaṇāni ca .. vāyasī kākamācī kavaī iti loke . suniṣaṇṇakaṃ sinuyāri iti loke śākaviśeṣaḥ . cāṅgerīsadṛśacatuṣpatrā sajaladeśe bhavati . caupati iti loke ..
grāgyānūpodakaiḥ śāliyavagodhūmaṣaṣṭikān .
rasairmāṣātmaguptānāṃ yūṣairvā bhojayeddhitān .. grāmyānūpodakaiḥ rasairityanvayaḥ . ātmaguptā kivāccha iti loke ..
daśamūlīkṛtā kāśaśvāsahikkārujāpahā .
yavāgūrdīpanī vṛṣyā vātarogavināśinī ..
rasaḥ karkaṭakānāṃ vā ghṛtabhṛṣṭaḥ sa nāgaraḥ .
vātakāśapraśamanaḥ śṛṅgimatsyasya vā punaḥ .. * .. atha pittakāśasya cikitsā .
kaṇṭakārīyugadrākṣāvāsākarcūravālakaiḥ .
nāgareṇa ca pippalyā kvathitaṃ salilaṃ pibet ..
śarkarāmadhusaṃyuktaṃ pittakāśaharaṃ param .. * .. atha kaphakāśasya cikitsā .
pippalī kaṭphalaṃ śuṇṭhī śṛṅgī bhārgī tathoṣaṇam .
kāravī kaṇṭakārī ca sindhuvāro yavānikā ..
citrako vāsakaścaiṣāṃ kaṣāyaṃ vidhivat kṛtam .
kaphakāśavināśāya pibet kṛṣṇārajoyutam .. pippalyādikvāthaḥ .. * .. atha kṣatajakāśasya cikitsā .
ikṣvikṣurālikāpadmamṛṇālotpalacandanam .
madhukaṃ pippalī drākṣā lākṣā śṛṅgī śatāvarī ..
dviguṇā ca tugākṣīrī sitā sarvacaturguṇā .
lihyāttanmadhusarpirbhyāṃ kṣatakāśanivṛttaye .. ikṣurālikā ikṣubhedaḥ . candra iti loke . padmaṃ padmakāṣṭham . mṛṇālaṃ viśam . utpalaṃ kamalam . candanamatra dhavalam cūrṇatvāt . śṛṅgī karkaṭaśṛṅgī . tugākṣīrī vaṃśalocanā . sā cekṣordviguṇā .. * .. atha kṣayakāśacikitsā . cūrṇaṃ kākubhamiṣṭaṃ vāsakarasabhāvitaṃ bahūn vārān . madhughṛtasitopalābhirlehyaṃ kṣayakāśaraktapittaharam .. kākubhaṃ cūrṇaṃ kakubhatvakcūrṇam .. * .. atha kāśasya sāmānyataścikitsā .
tāmyamānasya kāśena nāsāsrāve svare jaḍe .
kṣavathau gandhanāśe ca dhūmapānaṃ prayojayet ..
manaḥśilālamaricaṃ māṃsīmusteṅgudaiḥ pibet .
dhūmaṃ tryahaṃ ca tasyānu payaśca saguḍaṃ pibet ..
eṣa kāśān pṛthak dvandvasarvadoṣasamudbhavān .
śatairapi prayogāṇāmasādhyān sādhayet dhruvam .. ālaṃ haritālam .. iṅgudamiha puttrajīvakaphalam ..
badarīdalamāliptaṃ śilāyā gharmaśoṣitam .
taddhūmapānaṃ sakṣīraṃ mahākāśanivāraṇam ..
kaṇṭakārikṛtakvāthaḥ sakṛṣṇaḥ sarvakāśahā .
kaṇṭakāryāḥ kaṇāyāśca cūrṇaṃ samadhu kāśahṛt ..
lavaṅgajātīphalapippalīnāṃ bhāgān prakalpyākṣasamānamīṣām .
palārdhamānaṃ maricaṃ pradeyaṃ pralāni catvāri mahauṣadhasya ..
sitāsamastena samāpya cūrṇaṃ rogānimānāśu balānnihanti .
kāśajvarārocakamehagulmaśvāsāgnimāndyagrahaṇīvikārān .. samaśarkaracūrṇaṃ vaṭikā vā ..
kunaṭīsaindhavavyoṣaviḍaṅgāmayahiṅgubhiḥ .
lehaḥ sājyamadhuḥ kāśaśvāsahikkānivāraṇaḥ .. * ..
harītakīkaṇā śuṇṭhī maricaṃ guḍasaṃyutam .
kāśaghno modakaḥ proktaḥ paraṃ vahneḥ pradīpanaḥ .. * ..
karṣaḥ karṣāśau palaṃ paladvayaṃ syāttato'rdhakarṣaśca .
maricasya pippalīnāṃ dāḍimaguḍayāvaśūkānām .. sarvauṣadhairasādhyāḥ kāśā ye vaidyanirmuktāḥ . api yūyaṃ chardayatāṃ teṣāmidamauṣadham .. pathyam .. vaṅgasenastu karṣāṃśa iti pāṭhe karṣāṃśaḥ karṣārdhamiti vyācaṣṭe ..
maricaṃ karṣamātraṃ syāt pippalī karṣasaṃmitā .
ardhakarṣo yavakṣāraḥ karṣayugmañca dāḍimam ..
etaccūrṇīkṛtaṃ yuñjyādaṣṭakarṣaguḍena hi .
śāṇapramāṇaṃ guṭikāṃ kṛtvā vaktre vidhārayet ..
asyāḥ prabhāvāt sarve'pi kāsā yāntyeva saṃkṣayam .. dāḍimaṃ dāḍimaphalavalkalaṃ grāhyam . maricādivaṭikā .. * ..
samūlavalkacchadakaṇṭakāryāstulāṃ tato droṇamitaṃ jalañca .
harītakīnāṃ śatamekapātre vipacya kuryāccaraṇāmbuśeṣam ..
tasmin kaṣāye tanuvastrapūte harītakībhiḥ sahito guḍasya .
tulāṃ viniḥkṣipya pacet supakvametat samuttārya surśītale ca ..
palaṃ palañcāpi kaṭutrayañca tathā caturjātapalaṃ vicūrṇya .
palāni ṣaṭ puṣparasasya cāpi viniḥkṣipettatra vimiśrayecca ..
prayujyamāno vidhinaṣa leho yathābalañcāpi yathānalañca .
vātātmakaṃ pittakṛtaṃ kaphotthaṃ dvidoṣajātānapi ca tridoṣam ..
kṣatodbhavañca kṣayajañca kāśaṃ śvāsañca hanyāt saha pīnasena .
yakṣmāṇamekādaśamugrarūpaṃ harītakīyaṃ bhṛgaṇopadiṣṭā .. puṣparaso madhu . caturjātaṃ tvagelāpatranāgakeśarāḥ . bhṛguharītakī .. * ..
kaṇṭakārītulāṃ nīradrīṇe paktvā kaṣāyakam .
pādaśeṣaṃ gṛhītvā ca tatra cūrṇāni dāpayet ..
pṛthak palāṃśānyetāni guḍūcīcavyacitrakāḥ .
mustaṃ karkaṭaśṛṅgī ca tryuṣaṇaṃ dhanvayāsakaḥ ..
bhārgī rāsnā saṭī caiva śarkarā palaviṃśatiḥ .
pratyekañca palānyaṣṭau pradadyāt ghṛtatailayoḥ ..
paktvā lehatvamānīya śīte madhupalāṣṭakam .
catuṣpalaṃ tugākṣīryāḥ pippalīñca catuṣpalām ..
kṣiptvā nidadhyāt sudṛḍhe mṛṇmaye bhājane śubhe .
leho'yaṃ hanti hikkārtikāsaśvāsānaśeṣataḥ .. kaṇṭakāryāvalehaḥ . iti kāsādhikāraḥ . iti bhāvaprakāśaḥ .. * .. api ca .
harītakīkaṇā śuṇṭhī maricaṃ guḍasaṃyutam .
kāśaghno modakaḥ proktastṛṣṇārocakanāśanaḥ ..
kaṇṭakārīguḍūcībhyāṃ pṛthak triṃśatpalādrase .
prasthasiddho ghṛtādvātakāśanuddahnidīpanaḥ .. iti gāruḍe 174 adhyāyaḥ ..
manaḥśilā balāpūlaṃ kākaparṇañca guggulum .
jātipatraṃ kolipatraṃ tathā caiva manaḥśilā ..
ebhiścaiva kṛtā vartirbadarāgnau maheśvara ! .
dhūmapānaṃ kāśaharaṃ nātra kāryā vicāraṇā .. iti ca gāruḍe 194 adhyāyaḥ ..
katakasya phalaṃ śaṅkhaṃ saindhavaṃ tryuṣaṇaṃ vacā .
phenorasāñjanaṃ kṣaudraṃ viḍaṅgāni manaḥśilā .
eṣāṃ vartirhanti kāśaṃ timiraṃ paṭalaṃ yathā .. iti tatraiva 198 adhyāyaḥ ..
abhayāmalakaṃ drākṣā pippalī kaṇṭakārikā .
śṛṅgaṃ punarnavā śuṇṭhī jagdhā kāśaṃ nihanti vai .. iti ca tatraiva 199 adhyāyaḥ ..
kāśakaḥ, puṃ, (kāśate dīpyate iti . kāśa + kartari ṇvul .) kāśaḥ . iti śabdaratnāvalī .. keśyā iti bhāṣā ..
kāśamardaḥ, puṃ, (kāśaṃ mṛdgāti upaśamayati nāśayati vā . mṛd + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) kāsamardavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (kāsamardaśabde 'sya guṇāḥ paryāyāśca jñeyāḥ ..)
kāśā, strī, (kāśate iti . kāśa + ac + ṭāp .) kāśatṛṇam . ityamara-ṭīkāyāṃ bharataḥ ..
kāśālmaliḥ, strī, (kutsitā śālmaliḥ . koḥ kādeśaḥ .) kūṭaśālmaliḥ . iti jaṭādharaḥ ..
kāśiḥ, strī, (kāś + sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) kāśī . ityuṇādikoṣaḥ .. (yathā heḥ rāmāyaṇe 1 . 13 . 23 .
tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam .
sadvṛttaṃ devasaṅkāśaṃ svayamevānayasva hi ..) kāśinagaropalakṣite janapade puṃbhūmni . yathā mahābhārate 6 . 9 . 41 .
ata ūrdhaṃ janapadānnibodha gadato mama .
bodhā mavrāḥ kaliṅgāśca kāśayo parakāśayaḥ .. muṣṭiḥ . iti niruktiḥ . yathā ṛgvede 7 . 104 . 8 . āpa iva kāśinā saṃgṛbhīto asannastvāsata indra vaktā .. kāśinā muṣṭinā iti bhāṣyam ..) sūrye puṃ . iti jumaravyākaraṇam ..
kāśikā, strī, (kāśi + svārthe kan ṭāp . yadvā kāśayati jñānaṃ bhaktānāṃ iti . kāśa + ṇic + ṇvul ṭāp ata itvañca .) kāśī . iti śabdaratnāvalī .. (pāribhāṣikakāśikāyā lakṣaṇamuktaṃ yathā śaṅkarācāryeṇa .
manonivṛttiḥ paramopaśāntiḥ sā tīrthavaryā maṇikarṇikā vai .
jñānapravāhā vimalā hi gaṅgā sā kāśikā'haṃ nijabodharūpaḥ .. * .. vāmanakṛtā pāṇinivṛttiḥ ..)
kāśikāpriyaḥ, puṃ, (kāśikāpriyā yasya . kāśikāyāḥ priyo vā .) divodāsaḥ . iti śabdaratnābalī ..
kāśirājaḥ, puṃ, (kāśyāḥ rājā . rājāhaḥ sakhibhyaṣṭac . 5 . 4 . 91 iti ṭac .) vārāṇasīrājaḥ . tatparyāyaḥ . dhanvantariḥ 2 divodāsaḥ 3 sudhodbhavaḥ 4 . iti trikāṇḍaśeṣaḥ .. (yadi ca kragāṇvayena tatra bahavo rājāna āsan . tathāpi tatsthānādhikāritvāt yadā yo'dhikārī sa eva kāśirājaḥ ato nāsādhuprayoga iti manyāmahe .. atha khalu bhagavantamamaravaramṛṣigaṇaparivṛtamāśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarimaupadhenava vaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ .. iti suśrute sūtrasthāṃne 1 aḥ ..)
kāśī, strī, (kāśate śivatriśūlopari . kāśṛṅ dīptau + ac gaurāditvāt ṅīṣ . kāśa + in ṅīp vā . athavā kāśayati prakāśayatīdaṃ sarvaṃ yā . kāś + ṇic ac gaurāditvāt ṅīṣ .) svanāmakhyātatīrtham . śivapurī . tatparyāyaḥ . vārāṇasī 2 tīrtharājī 3 tapaḥsthalī 4 . iti jaṭādharaḥ .. kāśikā 5 . iti śabdaratnāvalī .. kāśiḥ 6 . ityuṇādikoṣaḥ .. avimuktam 7 ānandavanam 8 ānandakānanam 9 apunarbhavabhūmiḥ 10 rudrāvāsaḥ 11 mahāśmaśānam 12 . tasyā utpattiryathā --
tatastadaikalenāpi svairaṃ viharatā mayā .
svavigrahāt svayaṃ sṛṣṭā svaśarīrānapāyinī ..
pradhānaṃ prakṛtiṃ tvāṃ tu māyāṃ guṇavatīṃ parām .
buddhitattvasya jananīmāhurvikṛtivarjitām ..
yugapacca tvayā śaktyā sākaṃ kālasvarūpiṇā .
mayādya puruṣeṇaitat kṣetrañcāpi vinirmitam .. skanda uvāca . sā śaktiḥ prakṛtiḥ proktā sa pumānīśvaraḥ paraḥ . tābhyāñca ramamāṇābhyāṃ tasmin kṣetre ghaṭodbhava ! .. paramānandarūpābhyāṃ paramānandarūpiṇi ! . pañcakrośaparīmāṇe svapādatalanirmite .. mune pralayakāle'pi na tat kṣetraṃ kadācana . vimuktaṃ na śivābhyāṃ yadavimuktaṃ tato viduḥ .. na yadā bhūmivalayaṃ na yadāpāṃ samudbhavaḥ . tadā vihartumiśena kṣetrametat vinirmitam .. iti kāśīkhaṇḍam .. tatra kartavyayātrāvidhānaṃ yathā -- sūta uvāca .
yātrāparikramaṃ brūhi janānāṃ hitakāmyayā .
yathāvat sidvikāptānāṃ satyavatyāḥ sutottama ! ..
vyāsa uvāca .
niśāmaya mahāprājña lomaharṣaṇa ! vatrmi te .
yathā prathamato yātrā kartavyā yātrikairmudā ..
sacelamādau saṃsnāya cakrapuṣkariṇījale .
santarpya devān sapitṝn brāhmaṇāṃśca tapasvinaḥ ..
ādityaṃ draupadīṃ viṣṇuṃ daṇḍapāṇimaheśvaram .
namaskṛtya tato gacchet draṣṭuṃ ḍhuṇḍhivināyakam ..
jñānavāpīmupaspṛśya nandikeśaṃ tato'rcayet .
tārakeśaṃ samabhyarcya mahākāleśvaraṃ tataḥ ..
tataḥ punardaṇḍapāṇimityeṣā pañcatīrthikā .
dainandinī vidhātavyā mahāphalamabhīpsubhiḥ .. * ..
tato vaiśveśvarī yātrā kāryā sarvārthasiddhaye .
dvisaptāyatanānāñca kāryā yātrā prayatnataḥ ..
kṛṣṇāṃ pratipadaṃ prāpya bhūtāvadhi yathāvidhi .
athavā pratibhūtañca kṣetraśuddhimabhīpsubhiḥ ..
tattattīrthakṛtasnānastattalliṅgakṛtārcanaḥ .
maunena yātrāṃ kurvāṇaḥ phalaṃ prāpnoti yātrikaḥ ..
oṅkāraṃ prathamaṃ paśyenmatsyodaryāṃ kṛtodakaḥ .
tripiṣṭapaṃ mahādevaṃ tato vai kṛttivāsasam ..
ratneśañcātha candreśaṃ kedārañca tato vrajet .
dharmeśvarañca vīreśaṃ gacchet kāmeśvaraṃ tataḥ ..
viśvakarmeśvaraṃ cātha maṇikarṇīśvaraṃ tataḥ .
avimukteśvaraṃ dṛṣṭvā tato viśveśamarcayet ..
eṣā yātrā prayatnena kartavyā kṣetravāsibhiḥ .
yastu kṣetramuṣitvāpi naitāṃ yātrāṃ samācaret ..
vighnāstasyopajāyante kṣetroccāṭanasūcakāḥ .. * ..
aṣṭāyatanayātrānyā kartavyā vighnaśāntaye ..
dakṣeśaḥ pārvatīśaśca tathā paśupatīśvaraḥ .
gaṅgeśo narmadeśaśca gabhastīśaḥ satīśvaraḥ ..
aṣṭamastārakeśaśca pratyaṣṭami viśeṣataḥ .
dṛśyānyetāni liṅgāni mahāpāpopaśāntaye .. * ..
aparāpi śubhā yātrā yogakṣemakarī sadā .
sarvavighnopahantrī ca kartavyā kṣetravāsibhiḥ ..
śaileśaṃ prathamaṃ vīkṣya varaṇāsnānapūrbakam .
snānantu saṅgame kṛtvā draṣṭavyaḥ saṅgameśvaraḥ ..
svarnīlatīrthe susnātaḥ paśyet svarnīlamīśvaram .
snātvā mandākinītīrthe draṣṭavyo madhyameśvaraḥ ..
paśyeddhiraṇyagarbheśaṃ tatra tīrthakṛtodakaḥ .
pañcacūḍahrade snātvā jyeṣṭhasthānaṃ tato'rcayet ..
catuḥsamudrakūpe tu snātvā devaṃ tato'rcayet .
devasyāgre tu yā vāpī tatropasparśane kṛte ..
śukreśvaraṃ tataḥ paśyet tatkūpavihitodakaḥ .
daṇḍakhāte naraḥ snātvā vyāghreśaṃ pūjayettataḥ ..
maunakeśvarakuṇḍe tu snānaṃ kṛtvā tato'rcayet .
jambukeśaṃ mahāliṅgaṃ kṛtvā mātrāmimāṃ naraḥ ..
kvacinna jāyate bhūyaḥ saṃsāre duḥkhasāgare ..
samārabhya pratipadaṃ yāvatkṛṣṇāṃ caturdaśīm ..
etatkrameṇa kartavyānyetadāyatanāni vai .
imāṃ yātrāṃ naraḥ kṛtvā na bhūyo'pyapijāyate .. * ..
anyā yātrā prakartavyaikādaśāyatanodbhavā .
agnīdhrakuṇḍe susnātaḥ paśyedagnīdhramīśvaram ..
urvaśīśaṃ tato gacchettatastu nakulīśvaram .
āṣāḍhīśaṃ tato dṛṣṭvā bhārabhūteśvaraṃ tataḥ ..
lāṅgalīśamathālokya tatastu tripurāntakam .
tato manaḥprakāmeśaṃ prītikeśamatho vrajet ..
bhadālaseśvaraṃ tasmāt tilaparṇeśvaraṃ tataḥ .
yātraikādaśaliṅgānāmeṣā kāryā prayatnataḥ ..
imāṃ yātrāṃ prakurvāṇo rudratvaṃ prāpnuyānnaraḥ .. * ..
ataḥ paraṃ pravakṣyāmi gaurīyātrāmanuttamām ..
śuklapakṣatṛtīyāyāṃ yā yātrā viśvavṛddhikā .
goprekṣyatīrthe susnāya mukhanirmālikāṃ vrajet ..
jyeṣṭhavāpyāṃ naraḥ snātvā jyeṣṭhāṃ gauroṃ samarcayet .
saubhāgyagaurī saṃpūjyā jñānavāpyāṃ kṛtodakaiḥ ..
tataḥ śṛṅgāragaurīñca tatraiva ca kṛtodakaḥ .
snātvā viśālagaṅgāyāṃ viśālākṣīṃ tato vrajet ..
susnāto lalitātīrthe lalitāṃ pūlayettataḥ .
snātvā bhavānītīrthe tu bhavānīṃ paripūjayet ..
maṅgalā ca tato'bhyarcyā vindutīrthakṛtodakaiḥ .
tato gacchenmahālakṣmīṃ sthiralakṣmīsamṛddhaye ..
imāṃ yātrāṃ naraḥ kṛtvā kṣetre'smin muktijanmani na duḥkhairabhibhūyeta ihāmutrāpi kutracit ..
kuryāt praticaturthoha pūjāṃ vighneśituḥ sadā .
brāhmaṇebhyastaduddeśāddeyā vai sodakā mude .. * ..
bhaume bhairavayātrā ca kāryā pātakahāriṇī .
ravivāre raveryātrāṃ ṣaṣṭhyāṃ vā ravisaṃyuji ..
tathaiva ravisaptamyāṃ sarvavighnopaśāntaye .
navamyāmathavā ṣaṣṭhyāṃ caṇḍīyātrā śubhāvahā .. * ..
antargṛhasya yātrā vai kartavyā prativatsaram .
prātaḥ snānaṃ vidhāyādau natvā pañca vināyakān ..
namaskṛtyātha viśveśaṃ sthitvā nirvāṇamaṇḍape .
antargṛhasya yātrāṃ hi kariṣye'ghaughaśāntaye ..
gṛhītvā niyamañceti gatvātha maṇikarṇikām .
snātvā maunena cāgatya maṇikarṇīśamarcayet ..
kambalāśvatarau natvā vāsukīśaṃ praṇamya ca .
parvateśaṃ tato dṛṣṭvā gaṅgākeśavamapyatha ..
tatastu lalitāṃ dṛṣṭvā jarāsandheśvaraṃ tataḥ .
tato vai somanāthañca varāhañca tato vrajet ..
brahmeśvaraṃ tato natvā natvāgastīśvaraṃ tataḥ .
kaśyapeśaṃ namaskṛtya harikeśavanantataḥ ..
vaidyanāthaṃ tato gatyā dhruveśamatha vīkṣya ca .
gokarṇeśaṃ tato'bhyarcya hāṭakeśamatho vrajet ..
asthikṣepataḍāgañca dṛṣṭvā vai kīkaśeśvaram .
bhārabhūtaṃ tato natvā citragupteśvaraṃ tataḥ ..
citraghaṇṭāṃ praṇamyātha tataḥ paśupatīśvaram .
pitāmaheśvaraṃ gatvā tatastu kalaseśvaram ..
candreśastvatha vīreśo vighneśo'gnīśa eva ca .
nāgeśvaro hariścandraścintāmaṇivināyakaḥ ..
senāvināyakaścātha draṣṭavyaḥ sarvavighnahat .
vaśiṣṭhavāmadevau ca mūrtirūpadharāvubhau ..
draṣṭhavyau yatnataḥ kāśyāṃ mahāvighnavināśanau .
sīmāvināyakaṃ nāthaṃ karuṇeśaṃ tato vrajet ..
trisandhyeśo viśālākṣī dharmeśo viśvabāhukā .
āśāvināyakaścātha vṛddhādityastataḥ punaḥ ..
caturvaktreśvaraṃ liṅgaṃ brahmeśastu tataḥ param .
tato bhanaḥprakāmeśa īśāneśastataḥ param ..
caṇḍīcaṇḍeśvarau dṛśyau bhavānīśaṅkarau tataḥ .
ḍhuṇḍhiṃ praṇamya ca tato rājarājeśamarcayet ..
lāṅgalīśantato'bhyarcya tatastu nakulīśvaram .
parānneśamatho natvā paradravyeśvaraṃ tataḥ ..
pratigraheśvarañcāpi niṣkalaṅkeśameva ca .
mārkaṇḍeyeśamabhyarcya tataścāpsaraseśvaram ..
gaṅgeśo'rcyastato jñānavāpyāṃ snānaṃ samācaret nandikeśaṃ tārakeśaṃ mahākāleśvaraṃ tataḥ ..
daṇḍapāṇiṃ maheśañca mokṣeśaṃ praṇamettataḥ .
vīrabhadreśvaraṃ natvā avimukteśvaraṃ tataḥ ..
vināyakāṃstataḥ pañca viśvanāthaṃ tato vrajet .
tato maunaṃ visṛjyātha mantramenamudīrayet ..
antargṛhasya yātreyaṃ yathāvat yā mayā kṛtā .
nyūnātiriktayā śambhuḥ prīyatāmanayā vibhuḥ ..
iti mantraṃ samuccārya kṣaṇaṃ vai muktimaṇḍape .
viśrāmya yāyāt bhavanaṃ niṣpāpaḥ puṇyavānnaraḥ .. *
saṃprāpya vāsaraṃ viṣṇorviṣṇutīrtheṣu sarvataḥ .
kāryā yātrā prayatnena mahāpuṇyasamṛddhaye ..
namasyapañcadaśyāñca kulastambhaṃ samarcayet .
duḥkhaṃ rudrapiśācatvaṃ na bhavedyasya pūjanāt ..
śraddhāpūrbamimā yātrāḥ kartavyāḥ kṣetravāsibhiḥ .
parvakhapi viśeṣeṇa kāryā yātrāśca sarvataḥ ..
na vandhyaṃ divasaṃ kuryādvinā yātrāṃ kvacit kṛtī .
yātrādvayaṃ prayatnena kartavyaṃ prativāsaram ..
ādau svargataraṅgiṇyāstato viśveśiturdhruvam .
yasya vandhyaṃ dinaṃ yātaṃ kāśyāṃ nivasataḥ sataḥ ..
nirāśāḥ pitarastasya tasminneva dine bhavet .
sa daṣṭaḥ kālasarpeṇa sa daṣṭo mṛtyunā sphuṭam ..
sa muṣṭastatra divase viśveśo yatra nekṣitaḥ .
sarvatīrtheṣu sasnau sa sarvayātrā vyadhāt sa ca ..
maṇikarṇyāntu yaḥ snāto yo viśveśaṃ niraikṣata .
satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥ punaḥ ..
dṛśyo viśveśvaro nityaṃ snātavyā maṇikarṇikā .. iti śrīskandapurāṇe kāśīkhaṇḍe 100 adhyāyaḥ ..
(cicchaktiḥ . suṣumnākhyā nāḍī ca . anyā nāḍī cidbhāsayā samyagābhāsitā satī prakāśate ataeva iyaṃ hi brahmaprakāśarūpiṇī cinmayī jñānaprakāśakatayā asyāstathātvaṃ vedatantrādijñānapratipādakaśāstraiḥ suṣumnāyā eva brahmanāḍītvaṃ pratipāditaṃ tathā sarvaprakāśakatayā cicchaktereva svarūpakāśītvaṃ vijñāpyate yathā --
yayedaṃ kāśyate sarvaṃ sā kāśī parikīrtyate ..
yadi cicchaktireva kāśyāḥ svarūpārthavācikā tarhi tasyā vārāṇasītyākhyāyāṃ kāgatiriti saṃśayaścet tato'vadhīyatām .
tadidaṃ manye devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanaṃ atra hi jantoḥ prāṇairutkramamāṇasya rudrastārakaṃ brahma vyācaṣṭeyenāsāvamṛtībhūtvā mokṣī bhavati tasmādavimuktameva niṣeveta avimuktaṃ na vimuñcedevamevaitadyājñavatakyaḥ . athahainamatriḥ papraccha yājñavalkyaṃ . ya eṣo'nanto'vyakta ātmā kathamahamimaṃ vijānīyāmiti so'vimukta upāsya iti so'vimuktaḥ kasmin pratiṣṭhita iti varaṇāyāmasyāñca pratiṣṭhita iti kā ca varaṇā bhavati kā cāsirbhavatiṃ . sarvān indriyakṛtān doṣān vārayatitena varaṇā bhavati sarvāṇi indriyakṛtāni pāpāni asyati tenāsi rbhavati katamamasyāḥ sthānaṃ bhavati iti bhruvorghrāṇasyobhayasandhiḥ sa dyaurlokasya parasya ca sandhirbhavati . evamevainaṃ sandhiṃ sandhyāṃ brahmavida upāsate ko'sau rudra iti rudrastāpatrayātmakaṃ saṃsāraduḥkhaṃ taddheturvā tatsarvaṃ drāvayati śaraṇāgatānāmupāsakānāmiti ataeva cicchaktimayaḥ sarvajñaḥ parameśvara eva rudraḥ . tathā hi eko rudro na dvitīyāyāvatasthuḥ .. iti śrīśrīmadbhagavatpūjyapādaparamahaṃsaparivrājakācāryasureśvarasūripraṇītakāśīmuktivivekaḥ ..) kāśatṛṇam . ityamaraṭīkāyāṃ bharataḥ .. (muṣṭiḥ . iti niruktiḥ ..)
kāśī, [n] tri, (kāśo'syāsti iti . iniḥ . kāśarogayuktaḥ . iti rājavallabhaḥ .. (kāśate iti kāśa ṇiniḥ . prakāśaśīlaḥ ..)
kāśīnāthaḥ, puṃ, (kāśyāḥ nāthaḥ .) śivaḥ . iti śabdaratnāvalī .. (yathā kāśīkhaṇḍe --
kāśīnāthaṃ samāśritya kutaḥ kālabhayaṃ nṛṇām ..)
kāśīrājaḥ, puṃ, (kāśyāḥ kāśīpradeśasya rājā . rājāhaḥ sakhibhyaṣṭac . 5 . 7 . 91 . iti ṭac .) divodāsaḥ . iti śabdaratnāvalī .. (ayaṃ hi yogarūḍhyarthaḥ . yaugikārthena tu sarvasminneva kāśīdeśādhikāriṇi prayogo dṛśyate . yathā gītāyām 1 . 5 .
dhṛṣṭaketuścekitānaḥ kāśīrājaśca vīryavān ..)
kāśīśaṃ, klī, (kutsitaṃ īṣat vā śīśamiva . koḥ kādeśaḥ . kāśiṃ dīptiṃ iṣṭe iti kecit . īś + kaḥ .) upadhātuviśeṣa . hirākasī iti bhāṣā . tat dvividham . dhātukāśīśam 1 . tat haridvarṇaṃ lohitañca . puṣpakāśīśam 2 . tatśuklavarṇaṃ kṛṣṇañca . iti ratnamālā .. (asya paryāyā guṇāśca yathā --
kāśīśaṃ dhātukāśīśaṃ pāśukāśīśamityapi .
tadeva kiñcit pītantu puṣpakāśīśamucyate ..
kāśīśamamlamuṣṇañca tiktañca tuvarantathā .
vātaśleṣmaharaṅkeśyaṃ netrakaṇḍūviṣapraṇut ..
mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) dvidantyasakāro'pi pāṭhaḥ .. (kāśīdeśādhipatau śive ca puṃ ..)
kāśmarī, strī, (kāśate iti . anebhyo'pi . 3 . 2 . 75 . iti vanip vanoraca . 4 . 1 . 7 . iti ṅīvrau . pṛṣodarāt vasya matvam .) gambhārīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 35 .. (asyāḥ paryāyā yathā --
gambhārī bhadraparṇī ca śrīparṇī madhuparṇikā ..
kāśmīrī kāśmarī hīrā kāśmaryaḥ pītarohiṇī .
kṛṣṇavṛntā madhurasā mahākusumikāpi ca .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsyā yathātraiva ..
kāśmarī tu varā tiktā vīryoṣṇā madhurā guruḥ .
dīpanī pācanī medhyā bhedinī bhramaśoṣajit ..
doṣatṛṣṇā'maśūlārśoviṣadāhajvarāpahā .
tatphalaṃ vṛṃhaṇaṃ vṛṣyaṃ gurukeśyaṃ rasāyanam ..
vātapittatṛṣāraktakṣayamūtravivandhanut .
svādu pāke himaṃ snigdhaṃ tuvarāmlaviśuddhikṛt ..
hanyāddāhatṛṣāvātaraktapittakṣayān tathā .. * .. yathā, mahābhārate 3 . 158 . 44 .
vilvān kapitthān jambūṃśca kāśmarīrbadarīstathā ..)
kāśmaryaḥ, puṃ, (kāśmarīti śabdo'styasya asmin vā . anyebhyopīti yap . svārthe ṣyañ iti kecit .) gambhārī . ityamaraḥ . 2 . 4 . 36 .. klīvaliṅgo'pyayam . iti bharataḥ ..
(hṛdyaṃ mūtravivandhaghnaṃ pittāsṛgvātanāśanam .
keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalamucyate .. iti suśrute sūtrasthāne . 46 adhyāyaḥ ..)
kāśmīraṃ, klī, (kaśmīre kāśmīre vā bhavaṃ kacchādibhyaśca . 4 . 2 . 133 . iti aṇ .) puṣkaramūlam . ityamaraḥ . 2 . 4 . 145 .. ṭaṅkaḥ . kuṅkumam . iti medinī .. (śodhanamasya yathā --
kāśmīrañcāpi sarpiṣā .. iti vaidyakacakrapāṇisaṃgrahe vātavyādhyadhikāre ..)
kāśmīraḥ, puṃ, (kaśmīra eva svārthe aṇ . kāśmīra iti nāmnākhyāyate vā .) svanāmakhyātadeśaḥ . iti jaṭādharaḥ . (uktañca śaktisaṅgamatantre .
śāradāmaṭhamārabhya kuṅkumādritaṭāntakam .
tāvatkāśmīradeśaḥ syātpañcāśatyojanātmakaḥ ..
atra kapileśvaranāmā mahādevo vartate śivanāmakīrtaṇe kāśmīre kapileśvaraḥ .. iti vacanāt .. (yathā goḥ rāmāyaṇe 4 . 43 . 22 .
kāśmīramaṇḍalaṃ caiva śamīpīluvanāni ca purāṇi ca saśailāni vicinvantu vanaukasaḥ .. taddeśavāsini tri . yathā, mahābhārate 6 . 9 . 53 .
kāśmīrāḥ sindhusauvīrā gandhārā darśakāstathā ..)
kāśmīrajaṃ, klī, (kāśmīre jāyate . jana + saptamyāṃ janerḍaḥ . 3 . 2 . 97 . iti ḍaḥ .) kuṣṭham . kuṅkumam . iti medinī .. puṣkaramūlam . iti viśvaḥ .. (guṇāḥ paryāyāścāsya kuṣṭhaśabdekuṅkumaśabde ca jñātavyāḥ ..)
kāśmīrajanma, [n] klī, (kāśmīre janma yasya tat .) kuṅkamam . ityamaraḥ . 2 . 6 . 12 ..
kāśmīrā, strī, (kāśmīre bhavaḥ . tatra bhavaḥ . 4 . 3 . 53 . ityaṇ . kāśmiradeśa utpāttasthānatvanāsti asyāḥ . ac ṭāp ca iti kecit .) ativiṣā . iti medinī .. kapiladrākṣā . iti rājanirghaṇṭaḥ ..
kāśmīrī, strī, (kāśmīradeśe bhavaḥ . tatra bhavaḥ . 4 . 3 . 53 . ityaṇ . striyāṃ ṅīp .) gambhārī . iti bhāvaprakāśaḥ .. (asyāḥ paryāyaguṇāḥ kāśmarīśabde jñeyāḥ ..)
kāśyaṃ, klī, (kutsitaṃ āśyaṃ yatra . kaṃ jalaṃ āśyaṃ vā yatra . (madyam . iti rājanirghaṇṭaḥ ..) nṛpaviśeṣepuṃ . yathā mahābhārate 1 . 102 . 49 .
akṣataḥ kṣayayitvārīn saṃkhye'saṃkhyeyavikramaḥ .
ānayāmāsa kāśyasya sutāḥ sāgaragāsutaḥ ..)
kāśyapaṃ, klī, (kāśyaṃ madyaṃ pibatyatra . pā + ghañrthe kaḥ . māṃsasya hi madyapānāṅgatvena prasiddhestathātvam .) māṃsam . iti hemacandaḥ ..
kāśyapaḥ, puṃ, (kaśyapasya gotrāpatyam . vidādyañ .) kaṇādabhuniḥ . iti trikāṇḍaśeṣaḥ .. mṛgabhedaḥ .. iti medinī .. gotraviśeṣaḥ . tatpravarāntargatamuniviśeṣaḥ . iti smṛtiḥ .. kaśyapasyāpatyamātrañca .. (vibhāṇḍakamunyarthe yathā, bhahābhārate 3 . 111 . 20 .
svādhyāyavān vṛttasamādhiyukto vibhāṇḍakaḥ kāśyapaḥ prādurāsīt .. * .. svanāmakhyāto dvijaviśeṣaḥ . ayaṃ hi viṣavidyāpāradarśī . asya vivaraṇamucyate .
yadā śamīkaputtreṇa śṛṅgiṇā sa kauravādhamaḥ saptame'hani sarparājena takṣakena daṣṭo yamasadanaṃ gamiṣyatīti śaptaḥ parīkṣit, tadā rājña etacchāpavṛttāntamākarṇyāsau kāśyapo nāma brāhmaṇaḥ rājānaṃ parīkṣitaṃ takṣakaviṣāt rakṣituṃ dhanārthī hastināpuramuddiśya prasthitaḥ . gacchantamenaṃ pathi takṣako dṛṣṭavānāha ca ko bhavān kutra vā gacchati . atha takṣakenaivamukto'sau kāśyapaḥ sarvaṃ nivedayāmāsa . evamuktavati tu kāśyape takṣakastasya vidyāprabhāvaṃ didṛkṣuḥ sammukhasthamekaṃ nyagrodhaṃ adaśat . daṣṭo vṛkṣastu pracaṇḍaviṣatejasā kṣaṇāt prajajvāla . evambhūte'sau kāśyapaḥ svavidyāprabhāvaṃ vijñāpayitukāmo nyagrodhabhasmakaṇāmādāya tarasā mantrabalena punarvanaspatiṃ jīvayāmāsa . atha nāgarājastakṣaka etadālokya savismayastasmai prabhūtadhanaṃ dattvā visarjayāmāsa .. etadvivaraṇantu mahābhārate 1 . 43 . adhyāye draṣṭavyam ..)
kāśyapiḥ, puṃ, (kaśyapasyāpatyaṃ bāhulakāt iñ .) aruṇaḥ . kāśyapirgaruḍāgrajaḥ . ityamaraḥ 1 . 3 . 32 .. garuḍaḥ . iti hemacandraḥ .. (mahābhārate 1 parvaṇi tayorutpattivivaraṇam . yathā --
etasminneva kāle tu devī dākṣāyaṇī śubhā .
vinatā nāma kalyāṇī puttrakāmā yaśasvinī ..
tapastaptā vrataparā snātā puṃsavane śuciḥ .
upacakrāma bhartāraṃ tāmuvācātha kaśyapaḥ ..
ārambhaḥ saphalo devi ! bhavitā yastvayepsitaḥ .
janayiṣyasi puttrau dvau ghīrau tribhuvaneśvarau .
tapasā vālikhilyānāṃ mama saṅkalpajau tathā ..)
kāśyapī, strī, (kaśyapasyeyaṃ . tasyedam . 4 . 3 . 120 . ityaṇ striyāṃ ṅīp .) pṛthivī . ityamaraḥ . 2 . 1 . 2 ..
(athāgamya mahārāja ! namaskṛtya ca kaśyapam .
pṛthivī kāśyapī jajñe sutā tasya maddātmanaḥ .. iti mahābhārate .. dānadharme . 13 . 154 . 7 .. prajā . etadviṣayakapramāṇaṃ kūrmaśabde draṣṭavyam ..)
kāśyapeyaḥ, puṃ, (kaśyapasyeyam . kaśyapa + aṇ ṅīp ca kaśyapī kaśyapapatnī aditiḥ . tatra bhavaḥ iti ḍhak .) sūryaḥ . iti śabdaratnāvalī .. (yathā,
javākusumasaṅkāśaṃ kāśyapeyaṃ mahādyutim .
dhvāntāriṃ sarvapāpaghnaṃ praṇato'smi divākaram .. iti sūryapraṇāmaḥ .. devamātraṃ . kaśyapīsutatvāt ..)
kāśvarī, strī, (kāśa + vanip vanoraca . 4 . 1 . 7 iti ṅīp raśca . jātau ṅīṣ vā .) kāśmarī . iti bharato dvirūpakoṣaśca ..
kāṣṭhaṃ, klī, (kāśate dīpyate kāśatyanena vā . kāśa + hanikuṣītyādinā uṇāṃ . 2 . 2 . kthan . vraśceti ṣatvam titutreti neṭ .) dāru . ityamaraḥ . 2 . 4 . 13 .. kāṭh iti bhāṣā . (uktañca .
saṃsāramatiśuṣkaṃ yat muṣṭimadhye sameṣyati .
tatkāṣṭhaṃ kāṣṭhamityāhuḥ khadirādisasudbhavam ..)
kāṣṭhakaṃ, klī, (kāṣṭhaṃ satkāyati . kāṣṭha + kai + kaḥ kecittukāṣṭhaṃ vidyate'sya naḍāditvāt cchaḥ kuk ca vilvakāditvāt cchamātrasya luk . praśastakāṣṭhatvāt asya tathātvaṃ .) aguru . iti rājanirghaṇṭaḥ ..
kāṣṭhakadalī, strī, (kāṣṭhavat kaṭhinā kadalī .) kadalībhedaḥ . kāṭkalā iti bhāṣā . tatparyāyaḥ . sukāṣṭhā 2 vanakadalī 3 kāṣṭhikā 4 śilārambhā 5 dārukadalī 6 phalāḍhyā 7 vanabhocā 8 aśmakadalī 9 . asyā guṇāḥ . rucikāritvam . raktapittanāśitvam . himatvam . gurutvam . mandāgnijanakatvam . durjaratvam . madhuratvam . hitatvañca . iti rājanirghaṇṭaḥ ..
kāṣṭhakīṭaḥ, puṃ, (kāṣṭhe jātaḥ kīṭaḥ . kāṣṭhalekhakaḥ kīṭo vā .) ghuṇaḥ . iti hemacandraḥ ..
kāṣṭhakuṭṭaḥ, puṃ, (kāṣṭhaṃ kuṭṭatīti . kuṭṭa + aṇ .) pakṣiviśeṣaḥ . kāṭṭhokarā iti bhāṣā . tatparyāyaḥ . śatacchadaḥ 2 . iti trikāṇḍaśeṣaḥ ..
kāṣṭhakuddālaḥ, puṃ, (kuṃ malaṃ uddālayati vidārayati nipātanāt sādhuḥ . kāṣṭhasya kuddālaḥ kāṣṭhena nirmitaḥ kāṣṭhamayaḥ kuddālo vā .) naukādermalāpanayanārthaṃ kāṣṭhaghaṭitakuddālaḥ . tatparyāyaḥ . avabhriḥ 2 . ityamaraḥ ..
kāṣṭhajambūḥ, strī, (kāṣṭhapradhānā jambūḥ .) bhūmijambūḥ . iti rājanirghaṇṭaḥ ..
kāṣṭhatakṣakaḥ, puṃ, (kāṣṭhaṃ takṣati . kāṣṭha + takṣa + ṇvul .) kāṣṭhataṭ . iti śabdaratnāvalī ..
kāṣṭhataṭ, [kṣa] puṃ, (kāṣṭhaṃ takṣati . takṣū tanūkaraṇe kvip .) varṇasaṅkarajātiviśeṣaḥ . chutāra iti bhāṣā . tatparyāyaḥ . takṣā 2 bardhakiḥ 3 tvaṣṭā 4 rathakāraḥ . 5 . ityamaraḥ . 2 . 10 . 9 ..
kāṣṭhatantuḥ, puṃ, (kāṣṭhe tanturiva vistṛtatayāvasthitatvāt .) kāṣṭhakṛmiḥ . tatparyāyaḥ . koṣakāraḥ 2 . iti hārāvalī ..
kāṣṭhadāruḥ, puṃ, (kāṣṭhaṃ dārusaṃjñakaṃ . kāṣṭhapradhāno dāruriti kecit .) devakāṣṭham . iti rājanirghaṇṭaḥ ..
kāṣṭhadruḥ, puṃ, (kāṣṭhapradhāno drurvṛkṣaḥ .) . palāśavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kāṣṭhadhātrīphalaṃ, klī, (kāṣṭhamiva śuṣkaṃ dhātrīphalam .) āmalakam . iti rājanirghaṇṭaḥ ..
kāṣṭhapāṭalā, strī, (kāṣṭhavat kaṭhinā pāṭalā .) sitapāṭalikā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā .. aparā syātpāṭalā sitā . muṣkako mokṣako ghaṇṭā pāṭaliḥ kāṣṭhapāṭalā .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 ma bhāge ..)
kāṣṭhamaṭhī, strī, (kāṣṭharacitā maṭhīva .) citā . iti trikāṇḍaśeṣaḥ ..
kāṣṭhamallaḥ, puṃ, (kāṣṭhaṃ mallaḥ vāhaka iva yatra .) śavayānam . iti hārāvalī ..
kāṣṭhalekhakaḥ, puṃ, (kāṣṭhaṃ likhati . kartanena lekhanākāraṃ karotīti . likha + ṇvul .) ghuṇaḥ . iti hārāvalī ..
kāṣṭhalohī, [n] puṃ, (kāṣṭhena yuktaṃ lohaṃ vidyate yatra . yadvā kāṣṭhaṃ ca lohaṃ ca te sto'tra . iniḥ .) lauhayuktamudgaraḥ . tatparyāyaḥ . vātardiḥ 2 . iti trikāṇḍaśeṣaḥ ..
kāṣṭhavallikā, strī, (kāṣṭhavat śuṣkā vallikā .) kaṭukā . iti vaidyakam .. (kaṭvīśabde'syā guṇādayo boddhavyāḥ ..)
kāṣṭhaśārivā, strī, (kāṣṭhamiva śuṣkā śārivā .) śārivā . iti rājanirghaṇṭaḥ . anantamūla iti bhāṣā ..
kāṣṭhā, strī, (kāśate prakāśate . kāś dīptau . hanikuṣinīramikāśibhyaḥkthan . uṇāṃ 2 . 2 . iti kthan . vraśceti ṣatvaṃ tataḥ ṭāp .) dik . (yathā, māghe 11 . 12 .
sphurati viśadameṣā pūrbakāṣṭhāṅganāyāḥ ..) sthitiḥ . sīmā . utkarṣaḥ . (yathā, kaṭhaśrutau .
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ .
manasastu parā buddhiḥ buddherātmā mahān paraḥ ..
mahataḥ paramavyaktaṃ avyaktāt puruṣaḥ paraḥ .
puruṣānna paraṃ kiñcit sā kāṣṭhā sā parā gatiḥ .. aṣṭādaśanimeṣātmakakālaḥ . ityamaraḥ . 1 . 4 . 11 .. (yathā manuḥ 1 . 64 .
nimeṣā daśa cāṣṭau ca kāṣṭā triṃśattu tāḥ kalā .. viṣṇupurāṇamate pañcadaśanimeṣātmakaḥ kālaḥ . yaduktaṃ, tatraiva 1 . 3 . 7 . kāṣṭhā pañcadaśa khyātā nimeṣā munisattama ! ..) dāruharidrā . iti medinī .. (kaśyapapatnībhedaḥ . yathā, bhāgavate 6 . 6 . 25 .
aditirditirdanuḥ kāṣṭhā ariṣṭā surasā ilā ..)
kāṣṭhāmbuvāhinī, strī, (ambūnāṃ jalānāṃ vāhinī ambuvāhinī . kāṣṭhena nirmitā kāṣṭhasya vā ambuvāhinī .) kāṣṭhādikṛtacchinnāgranaukākṛti jalasecanī . seot iti bhāṣā . tatparyāyaḥ . droṇī 2 . ityamaraḥ . 1 . 10 . 11 ..
kāṣṭhīlaḥ, puṃ, (kāṣṭhinā ilyate kṣipyate iti . kāṣṭhi + il kṣepaṇe + karmaṇi ghañ .) rājārkaḥ . iti rājanirghaṇṭaḥ ..
kāṣṭhīlā, strī, (kutsitā īṣadvā aṣṭīleva . kṣudrāṣṭhīleva iti vā .) kadalīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 113 ..
kāsa, ṛ ṅa kuśabde . iti kavikalpadrumaḥ .. (bhvāṃ-- ātmaṃ-akaṃ-seṭ-ṛdit .) kuśabda iha roga hetukakutsitaśabdaḥ . ṛ acakāsat . ṅa kāsate vṛddhaḥ . iti durgādāsaḥ ..
kāsaḥ, puṃ, (kāsate'nena . kāsṛ śabdakutsanayoḥ . halaśca 3 . 3 . 121 . iti ghañ .) rogaviśeṣaḥ . kāsī iti bhāṣā . tatparyāyaḥ . kṣavathuḥ 2 . ityamaraḥ . 2 . 6 . 52 .. tasya nidānaṃ yathā --
dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca .
vimārgagatvācca hi bhojanasya vegāvarodhāt kṣavathostathaiva .. samprāptiryayā . prāṇo hyudānānugataḥ praduṣṭaḥ .. lakṣaṇaṃ yathā .
saṃbhinnakāṃsyasvanatulyaghoṣaḥ .
nireti vaktrāt sahasā sadoṣo manīṣibhiḥ kāsa iti pradiṣṭaḥ .. sa ca pañcavidho yathā --
pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ .
kṣayāyopekṣitāḥ sarve balinaścottarottaram .. teṣāṃ pūrbarūpaṃ yathā --
pūrbarūpaṃ bhavetteṣāṃ śūkapūrṇagalāsyatā .
kaṇṭhe kaṇḍūśca bhojyānāmavarodhaśca jāyate .. vātiko yathā --
hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ .
prasaktadegastu samīraṇena bhinnasvaraḥ kāsati śuṣkameva .. paittiko yathā --
urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ .
pittena pītāni vamet kaṭūni kāset sapāṇḍuḥ paridahyamānaḥ .. ślaiṣmiko yathā --
pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ .
amaktaruggauravasādayuktaḥ kāsedbhṛśaṃ sāndrakaphaḥ kaphena .. kṣatajo yathā --
ativyavāyabhārādhvayuddhāśvagajavigrahaiḥ .
rūkṣasyoraḥ kṣataṃ vāyurgṛhītvā kāsamāvahet ..
sa pūrbaṃ kāsate śuṣkaṃ tataḥ ṣṭhīvet saśoṇitam .
kaṇṭhena rujatātyarthaṃ virugneneva corasā ..
sūcībhiriva tīkṣṇābhistudyamānena śūlinā .
duḥkhasparśena śūlena bhedapīḍābhitāpinā ..
parvabhedajvaraśvāsatṛṣṇāvaisvaryapīḍitaḥ .
pārāvata ivākūjan kāsavegāt kṣatodbhavāt .. kṣayajo yathā -- viṣamāsātmyabhojyātivyavāyādveganigrahāt . ghṛṇināṃ śocatāṃ nṝṇāṃ vyāpanne'gnau trayo malāḥ . kupitāḥ kṣayajaṃ kāsaṃ kuryurdehakṣayapradam .. sagātraśūlajvaradāhamohān prāṇakṣayañcopalabheta kāsī .. śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam . taṃ sarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti .. ityeṣaḥ kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ . sādhyo balavatāṃ vā syādyāpyastvevaṃ kṣatotthitaḥ .. navau kadācit sidhyetāmapi pādaguṇānvitau . sthavirāṇāṃ jarākāsaḥ sarvo yāpyaḥ prakīrtitaḥ . trīn pūrbān sādhayet sādhyān pathyairyāpyāṃstu yāpa yet .. iti mādhavakaraḥ .. * ..
(āśukārī yataḥ kāsastamevātaḥ pravakṣyati .. asya prāgrūpasahitāsaṃprāptī rūpāṇi ca yathā ..
teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ ..
śūkapūrṇābhakaṇṭhatvaṃ, tatrādho vihato'nilaḥ .
ūrdhvaṃ pravṛttaḥ prāpyorastasmin kaṇṭhe ca saṃsajan ..
śiraḥ srotāṃsi saṃpūrya tato'ṅgānyutkṣipanniva .
kṣipannivākṣiṇī pṛṣṭhamuraḥ pārśve ca pīḍayan ..
pravartate savaktreṇa bhinnakāṃsyopamadhvaniḥ .
hetubhedāt pratīghātabhedo vāyoḥ saraṃhasaḥ ..
yadrujā śabdavaiṣamyaṃ kāsānāṃ jāyate tataḥ .
kupito vātalairvātaḥ śuṣkoraḥkaṇṭhavaktratām ..
hṛtpārśvoraḥśiraḥśūlaṃ mohakṣobhasvarakṣayān .
karoti śuṣkaṃ kāsañca mahāvegarujāsvanam ..
so'ṅgaharṣo kaphaṃ śuṣkaṃ kṛcchrānmuktvālpatāṃ vrajet .
pittāt pītākṣi kaphatā tiktāsyatvaṃ jvarobhramaḥ ..
pittāsṛgvamanaṃtṛṣṇā vaisvaryaṃ dhūmako madaḥ .
pratataṃ kāsavegena jyotiṣāmiva darśanam ..
kaphāduro'lparuṅmūrdhahṛdayaṃ stimitaṃ guru .
kaṇṭhopalepaḥ sadanaṃ pīnasacchardyarocakāḥ ..
romaharṣīghanasnigdhaśvetaśleṣmapravartanam .
yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam ..
urasyantaḥkṣate vāyuḥ pittenānugato balī .
kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam ..
pītaṃ śyāmañca śuṣkañca grathitaṃ kuthitaṃ bahu .
ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā ..
sūcībhiriva tīkṣṇābhistudyamānena śūlinā .
parbabhedajvaraśvāsatṛṣṇāvaisvaryakampavān ..
pārāvata ivākūjan pārśvaśūlī tato'sya ca .
kramādvīryaṃ ruciḥ paktirbalaṃ varṇaśca hīyate ..
kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ .
vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ ..
kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ .
pūtipūyopamaṃ pītaṃ visraṃ haritalohitam ..
luñcyete iva pārśve ca hṛdayaṃ patatīva ca .
akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ ..
snigdhaprasannavaktatvaṃ śrīmaddaśananetratā .
tato'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca ..
ityeṣaḥ kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ .
yāpyo vā balināṃ tadvat kṣatajo'bhinavau tu tau ..
sighyetāmapi sānāthyāt sādhyādoṣaiḥ pṛthaktrayaḥ .
miśrā yāpyā dvayāt sarve jarasā sthavirasya ca ..
kāsācchvāsakṣayacchardi svarasādādayo gadāḥ .
bhavantvupekṣayā yasmāt tasmāttaṃ tvarayā jayet .. iti vābhaṭe nidānasthāne . 3 adhyāye .. * .. atha kāsasya cikitsā yathā ..
kevalānilajaṃ kāsaṃ snehairādāvupācaret .
vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ ..
lehairdhūmaistathābhyaṅgaiḥ svedasekāvagāhanaiḥ .
vastibhirbaddhaviḍvātaṃ sapittantūrdhvabhaktikaiḥ ..
ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ .
guḍūcīkaṇṭakārībhyāṃ pṛthaktriṃśatpalādrase ..
prasthaḥ siddho dhṛtādvātakāsanut vahnidīpanaḥ .
kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ ..
dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet ..
daśamūlasya niryūhe pītomaṇḍānupāyinā ..
sakāsaśvāsahṛtpārśvagrahaṇīrogagulmanut .
droṇe'pāṃ sādhayedrāsnā daśamūlaśatāvarīḥ ..
palonmitādvikuḍavaṃ kulatthaṃ vadaraṃ yavam .
tulārdhañcājamāṃsasya tena sādhyaṃ ghṛtāḍhakam ..
samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat .
prayuktaṃ vātarogeṣu pānanāvanavastibhiḥ ..
pañcakāsān śiraḥkampaṃ yonivaṅkṣaṇavedanām .
sarvāṅgaikāṅgarogāṃśca saplīhordhvānilānjayet .. * ..
durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām ..
lihyāt karkaṭaśṛṅgīñca kāse tailena vātaje .
duṣparśāṃ pippalīṃ mustāṃ bhārgīṃ karkaṭakaṃ śaṭhīm ..
purāṇaguḍatailābhyāṃ cūrṇitāṇyavalehayet .
tadvat sakṛṣṇāṃ śuṇṭhīñca sabhārgīṃ tadvadeva ca ..
pibecca kṛṣṇāṃ koṣṇena salilena sasaindhavām .
mastunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukām ..
pibedvadaramajjño vā madirā dadhimastubhiḥ .
athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam ..
kāsīsapīnasodhūmaṃ snaihikaṃ vidhinā pibet .
yavānīpippalīvilvamadhyanāgaracitrakaiḥ .
rāsnājājī pṛthakparṇī palāśaśaṭhīpauṣkaraiḥ ..
siddhāṃ snigdhāmlalavaṇāṃ peyāmanilaje pibet .
kaṭihṛt pārśvakoṣṭhārtiśvāsahikkāpraṇāśanīṃ ..
pittakāse tanukaphe trivṛtāṃ madhurairyutām .
yuñjyādvirekāyayutāṃ ghanaśleṣmaṇi tiktakaiḥ ..
hṛtadoṣo himaṃ svādu snigdhaṃ saṃsarjanaṃ bhajet .
ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam ..
lehaḥ paitte sitā dhātrī kṣaudradrākṣā himotpalaiḥ .
sakaphe sābdamaricaḥ saghṛtaḥ sānile hitaḥ ..
mṛdvīkārdhaśataṃ triṃśatpippalīḥ śarkarāpalam .
lehayenmadhanā gorvā kṣīrapasya śakṛdrasam ..
tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ .
lājamustā śaṭhīrāsnā dhātrīphalavibhītakaiḥ ..
śarkarākṣaudrasarpirbhirleho hṛdrogakāsahā .
madhurairjāṅgalarasairyavaśyāmākakodravāḥ ..
mudgādiyūṣaiḥ śākaiśca tiktakairmātrayā hitāḥ .
ghanaśleṣmaṇi lehāśca tiktakāmadhusaṃyutāḥ ..
śālayaḥ syustanukaphe ṣaṣṭikāśca rasādibhiḥ .
śarkarāmbho'nupānārthaṃ drākṣekṣusvarasāḥ payaḥ ..
kākolī vṛhatīmedādvayaiḥ sa vṛṣanāgaraiḥ .
pittakāse rasakṣīrapeyāyūṣān prakalpayet ..
punarnavā śivāṭikā saralakāsamardāmṛtā .
paṭolavṛhatīphaṇijjakarasaiḥ payaḥ saṃyutaiḥ ..
ghṛtaṃ trikaṭunā ca siddhamupayujya sañjāyate .
na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam .. * ..
daśamūlaṃ svayaṅguptāṃ śaṅkhapuṣpīṃ śaṭhīṃ balām ..
hastipippalyapāmārgapippalīmūlacitrakān .
bhārgīṃ puṣkaramūlañca dvipalāṃśān yavāḍhakam ..
harītakīśatañcaikaṃ jalepañcāḍhake pacet .
yavasvinne kaṣāyaṃ taṃ pūtantañcābhayāśatam ..
pacedguḍatulāṃ dattvā kuḍavañca pṛthagghṛtāt .
tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt ..
lehaṃ dve cābhaye nityamataḥ khādedrasāyanāt .
tadvalīpalitaṃ hanyādvarṇāyurbalavardhanam ..
pañcakāsān kṣayaṃ śvāsaṃ sahikkaṃ viṣamajvaram .
mehagulmagrahaṇyarśahṛdrogārucipīnasān ..
agastivihitaṃ dhanyamidaṃ śreṣṭhaṃ rasāyanam .. iti āgastyarasāyanam .. * ..
vidhiśca yakṣmavihito yathāvasthaṃ kṣate hitaḥ ..
nivṛtte kṣatadoṣe tu kaphe vṛddhe uraḥ śiraḥ .
dālyate kāsino yasya sadhūmānāpibedimān ..
dvimedā dvivalāṣaṣṭīkalkaiḥ kṣaume subhāvite .
vartiṃ kṛtvā pibeddhūmaṃ jīvanīyaghṛtānupaḥ ..
manaḥśilā palāsājagandhātvakkṣīrināgaraiḥ .
tadvadevānupānantu śarkarekṣuguḍodakam ..
piṣṭvā manaḥśilāṃ tulyā mārdrayā vaṭaśṛṅgayā .
sasarpiṣkaṃ pibeddhūmaṃ tittiripratibhojanam ..
kṣayaje vṛṃhaṇaṃ pūrbaṃ kuryādagneśca bardhanam .
bahudoṣāya sasnehaṃ mṛdudadyādvirecanam ..
śasyākena trivṛtayā mṛdvīkārasayuktayā .
tilvakasya kaṣāyeṇa vidārīsvarasena ca ..
sapiḥ siddhaṃ pibedyuktyā jñoṇadeho viśodhanam .
pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān ..
ghṛtaṃ karkaṭakīkṣīradvivalāsādhitaṃ pibet .
vidārībhiḥ kadambairvā tālaśamyaiśca sādhitam ..
ghṛtaṃ payaśca mūtramya vavarṇe kṛcchranirgame .
śūne savedane meḍhre pāyau saśroṇivaṅkṣaṇe ..
ghṛtamaṇḍena laghunānuvāsyo miśrakeṇa vā .
jāṅgalaiḥ pratimuktasya vartakādyā yileśayāḥ ..
kamaśaḥ pramahāstadvat prayojyāḥ piśitāśinaḥ .
auṣṇyātpramāthimāvācca srotobhyaścyāvayantite ..
kaphaṃ śuddhaiśca taḥpuṣṭiṃ kuryātsamyagvahan rasaḥ .
cavikātriphalābhārgī daśamūlaḥ sa citrakaiḥ ..
kulatthapippalīmūlapāṭhākālayavairjale .
śṛtairnāgaradusparśā pippalīśaṭhipauṣkaraiḥ ..
piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpirvipācayet .
siddhe'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca ..
dattvā yuktyāpibenmātrāṃ kṣayakāsanipīḍitaḥ .
kāsamardo'bhayāmustāpāṭhākaṭphalanāgaraiḥ ..
pippalyā kaṭurohiṇyā kāśmaryāḥ svarasena ca .
akṣamātrairghṛtaprasthaṃ kṣīradrākṣā rasāḍhake ..
pacecchoṣajvaraplīhasarvakāsaharaṃ śivam .. * ..
vṛṣavyāghrī guḍūcīnāṃ pañcamūlaphalāṅkurān ..
rasakalkairghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ .
syurdoṣabaddhaḥ kaṇṭhoraḥ srotasāñca viśuddhaye ..
prasthonmite yavakvāthe viṃśatirvijayāḥ pacet .
svinnāmṛditvā tāstasmin purāṇātṣaṭpalaṃ guḍāt ..
pippalyā dvipalaṃ karṣaṃ manohvāyā rasāñjanāt .
dattvārdhākṣaṃ pacedbhūyaḥ salehaḥ śvāsakāsanut ..
tadvanmari cacūrṇaṃ vā saghṛtakṣaudraśarkaram .
pathyāśuṇṭhī ghanaguḍairguṭikāṃ dhārayenmukhe ..
sarveṣu śvāsakāseṣu kevalaṃ vā vibhītakam .
patrakalkaṃ ghṛtabhṛṣṭaṃ tilvakasya saśarkaram ..
peyāvotkārikāccharditṛṭkāsāmātisāranut .
kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ ..
sa gaurāmalakaḥ sāmlaḥ sarvakvāsabhiṣagjitam ..
vātaghnauṣadhaniḥkvāthe kṣīraṃ yūṣān rasānapi .
vaiṣkirān prātudān vailān dāpayet kṣayakāsine ..
kṣatakāse ca yedhūmāḥ sānupānāni darśitāḥ .
kṣayakāśe'pi te yojyā vakṣyante yacca yakṣmaṇi ..
vṛṃhaṇaṃ dīpanañcāgneḥ srotasāñca viśodhanam .
vyatyāsātkṣayakāsibhyo balyaṃ sarvaṃ praśasyate ..
sannipātodbhavo ghoraḥ kṣayakāso yatastataḥ .
yathādoṣabalantasya sannipātahitaṃ hitam .. iti vābhaṭe cikitsāsthāne 3 adhyāye .. * ..
asya sakāraṇasamprāptikaṃ lakṣaṇaṃ cikitsitañca yathā --
tapasā yaśasā dhṛtyā dhiyā ca parayānvitaḥ .
ātreyaḥ kāsaśāntyarthaṃ siddhaṃ prāha cikitsitam ..
vātādibhistrayo ye ca kṣatajaḥ kṣayajastathā .
pañcaite syurnṛṇāṃ kāsā vardhamānāḥ kṣayapradāḥ ..
adhaḥpratihato vāyurūrdhvasrotaḥ samāśritaḥ .
udānabhāvamāpannaḥ kaṇṭhe saktastathorasi ..
āviśya śirasaḥ khāni sarvāṇi prati pūrayan .
ābhañjannākṣipandehaṃ hanumanye tathākṣiṇī ..
netre pṛṣṭhamuraḥ pārśve nirbhajya stambhayaṃstataḥ .
śuṣko vā sakapho vāpi kasanāt kāsa ucyate .
pratighātaviśeṣeṇa tasya vāyoḥ saraṃhasaḥ ..
vedanāśabdavaiṣamyaṃ kāsānāmupajāyate .
rūkṣaśītakaṣāyālpapramitānaśanaṃ striyaḥ ..
vegadhāraṇamāyāso vātakāsapravartakāḥ .
hṛtpārśvoraḥ śiraḥśūlasvarabhedakaro bhṛśam ..
śuṣkoraḥkaṇṭavaktrāsyahṛṣṭalomnaḥ pratāmyataḥ .
nirghoṣīstanato dainyadaurbalyakṣayamohakṛt ..
śuṣkakāsaḥ kaphaṃ śuṣkaṃ kṛcchrānmuktālpatāṃ vrajet .
snigdhāmlalavaṇoṣṇaiśca bhuktamātre praśāmyati ..
ūrdhvavātasya jīrṇe'nne vegavānmāruto bhavet .
kaṭukoṣṇavidāhyamlakṣārāṇāmatisevanam ..
pittakāsakaraṃ krodhaḥ santāpaścāgnisūryajaḥ .
pītaniṣṭhīvanākṣitvaṃ tiktāsyatvaṃ svarāmayaḥ ..
uro dhūmāyanaṃ tṛṣṇā dāhomoho'rucirbhramaḥ .
pratataṃ kāsamānaśca jyotīṃṣīva ca paśyati .
śleṣmāṇaṃ pittasaṃsṛṣṭaṃ niṣṭhīvati ca paittike ..
gurvabhiṣyandimadhurasnigvasvapnāviceṣṭanaiḥ .
vṛddhaḥ śleṣmānilaṃ ruddhvā kaphakāsaṃ karoti hi ..
mandāgnitvārucicchardi pīnasotkleśagauravaiḥ .
lomaharṣāsyamādhuryakledasaṃsadanairyutam .
vṛṃhaṇaṃ madhuraṃ snigdhaṃ niṣṭhīvati ghanaṃ kapham .
kāsamāno'tirugvakṣaḥ sampūrṇamiva manyate ..
durgandhaṃ haritaṃ raktaṃ ṣṭhīvet pūyopamaṃ kapham .
sthānādutkāsamānaśca hṛdayaṃ manyate cyutam ..
akasmāduṣṇaśītārto bahvāśīdurbalaḥ kṛśaḥ .
snigdhācchamukhavarṇatvak śrīmaddaśanalocanaiḥ ..
pāṇipādatalau ślakṣṇau satatāsūyakoghṛṇī .
jvaro miśrākṛtistasya pārśvaruk pīnaso'ruciḥ ..
bhinnasaṅghātavarcastvaṃ svarabhedo'nimittataḥ .
ityeṣaḥ kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ ..
rūkṣasyānilajaṃ kāsaṃ ādau snehairupācaret .
sarpirbhirvastibhiḥ peyāyūṣakṣīrarasādibhiḥ .
vātaghnasiddhaiḥ snehādyairdhūmairlahaiśca yuktitaḥ ..
abhyaṅgaiḥ pariṣekaiśca snigdhaiḥ svedaiśca buddhimān .
vastibhirvaddhaviḍvātaṃ śuṣkordhvaṃ cordhvabhaktikaiḥ ..
ghṛtaiḥ sapittaṃ sakaphaṃ jayet snehavirecanaiḥ .
pippalī pippalīmūlacavyacitrakanāgaraiḥ .
dhānyapāṭhāvacārāsnā yaṣṭyāhvakṣārahiṅgubhiḥ .
kolamātrairghṛtaprasthāddaśamūlī rasāḍhake ..
siddhāṃ caturthikāṃ pītvā peyāmaṇḍaṃ pibedaṃnu .
tacchvāsakāsahṛtpārśvagrahaṇīdoṣagulmanut ..
tryūṣaṇaṃ triphalāṃ drākṣāṃ kāśmaryāṇi parūṣakam .
dve pāṭe saralaṃ vyāghrīṃ svaguptācitrakaṃ śaṭhīm .
brāhmīṃ tāmalakīṃ medāṃ kākanāsāṃ śatāvarīm .
trikaṇṭakāṃ vidārīñca piṣṭvā karṣasamaṃ ghṛtāt ..
prasthaṃ caturguṇaṃ kṣīraṃ siddhaṃ kāsaharaṃ pibet .
jvaragulmāruciplīhaśirohṛtpārśvaśūlanut ..
kāmalārśo'nilāṣṭhīlā kṣataśoṣakṣayāpaham .
tryūṣaṇaṃ nāma vikhyātametadghṛtamanuttamam .. iti tryūṣaṇādyaṃ ghṛtam .. * ..
droṇe'pāṃ sādhayedrāsnāṃ daśamūlīṃ śatāvarīm .
palikāṃ māṇikāṃ śāṃstu kulatthān vadarān yavān ..
tulārdhañcājamāsasya pādaśeṣeṇa tena ca .
ghṛtāḍhakaṃ samakṣīraṃ jīvanīyaiḥ palonmitaiḥ ..
siddhaṃ taddaśabhiḥ kalkaiḥ nasyapānānuvāsanaiḥ .
samīkṣya vātarogeṣu yathāvasthaṃ prayojayet ..
pañca kāsān śiraḥkampaṃ śūlaṃ vaṅkṣaṇayonijam .
sarvāṅgaikāṅgarogāṃśca saplīhordhvānilān jayet ..
daśamūlīṃ svayaṅguptāṃ śaṅkhapuṣpīṃ śaṭhīṃ balām .
hastipippalyapāmārgapippalīmūlacitrakān ..
bhārgīṃ puṣkaramūlañca dvipalāṃśayavāḍhakam .
harītakīśatañcaikaṃ jalapañcāḍhake pacet ..
yave svinne kaṣāyantampūtantaccābhayāśatam .
pacet guḍatulāṃ dattvā kuḍavañca pṛthag ghṛtāt ..
tailāt sapippalīcūrṇāt siddhaśīte camākṣikāt ..
lihyāddve cābhaye nityamataḥ khādedrasāyanāt ..
tadvalīpalitaṃ hanti varṇayurbalavardhanam .
pañcakāsān kṣayaṃ kāsaṃ hikkāṃ saviṣamajvarām ..
hanyāttathārśograhaṇīhṛdrogārucipīnasān .
agastyavihitaṃ śreṣṭhaṃ rasāyanamidaṃ śubham .. ityagastyaharītakī .. * ..
śirasaḥ sadane srāve nāsāyā hṛdi tāmyati .
kāsapratiśyāyarase dhūmaṃ vaidyaḥ prayojayet ..
daśāṅgulonmitāṃ nāḍīṃ athavāṣṭāṅgulonmitām .
śarāvasaṃpuṭacchidre kṛtvājṛhmāṃ vicakṣaṇaḥ ..
vairecanaṃ mukhenaiva kāsavān dhūmamāpibet .
tamuraḥ kevalaṃ prāptaṃ mukhenaivoddhamet punaḥ ..
sahyasya taikṣṇyādvikṣipya śleṣmāṇamurasi sthitam .
niṣkṛṣya śamayet kāsaṃ vātaśleṣmasamudbhavam ..
manaḥśilālamadhukamāṃsīmusteṅgudaiḥ pibet .
dhūmaṃ tasyānu ca kṣīraṃ sukhoṣṇaṃ saguḍaṃ pibet ..
eṣa kāsān pṛthagdoṣasannipātodbhavān jayet .
prasahya paryasaṃsiddhānanyairyogaśatairapi ..
manaḥśilailāmaricakṣārāñjanakuṭannaṭaiḥ .
vaṃśalocanaśaivālakṣaumanaktakarohiṣaiḥ ..
pūrbakalpena dhūmo'yaṃ sānupāno vidhīyate .
ālaṃ manaḥśilā tadvat pippalīnāgaraiḥ rāha ..
tvagaiṅgudīvṛhatyau dve tālamūlaṃ manaḥśilā .
kārpāsāsthyaśvagandhā ca dhūmaḥ kāsavināśanaḥ .. paittike sa kaphe kāse vamanaṃ sarpiṣā hitam . tathā madanakāśmaryamadhūkakvathitairjalaiḥ .. yaṣṭyāhvaphalakalkairvā vidārīkṣurasāyutaiḥ . hṛtadoṣastataḥ śītaṃ madhurañca kramaṃ bhajet .. paitte tanukaphe kāse trivṛtāṃ madhurairyutām . dadyādghanakaphe tiktairvirekārthe yutāṃ bhiṣak ..
śarkarācandanadrākṣā madhudhātrīphalotpalaiḥ .
paittesamustamaricaḥ sakaphe saghṛto'nile ..
mṛdvīkārdhaśataṃ triṃśat pippalīśarkarāpalam .
lehayenmadhunā gorvā kṣīrapasya śakṛdrasam ..
balinaṃ vamanairādau śodhayet kaphakāsinam .
yavānnaiḥ kaṭurukṣoṣṇaiḥ kaphaghnaiścāpyupācaret ..
pippalīkṣārikairyūṣaḥ kolatthaṃ mūlakasya ca .
laghūnyannāni bhuñjīta rasairvā kaṭukānyitaiḥ .. kāsamardāśvabiṭbhṛṅgarājovārtākujārasāḥ . sakṣaudrāḥ kaphakāsaghnāḥ murarasyāsitasya ca ..
kṣatakāsābhibhūtānāṃ vṛttiḥ syāt pittakāsikī .
kṣīrasarpirmadhuprāyā saṃsarge tu viśeṣaṇam ..
vātapittārdite'bhyaṅgo gātrabhedeghṛtairhitaḥ .
tailairmārutarogaghnaiḥ pīḍyamāne ca vāyunā ..
hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ .
sadāhaṃ kāsino raktaṃ ṣṭhīvataḥ sabale'nile .
māṃsocitebhyaḥ kāmebhyo lāvādīnāṃ rasā hitāḥ ..
nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ .
dālyate kāsino yasya sadhūmānnāpibedimān ..
dve mede madhukaṃ dve ca baletaiḥ kṣaumanaktakaiḥ .
vartitairdhūmamāpīya jīvanīyaghṛtaṃ pibet ..
sampūrṇarūpaṃ kṣayajaṃ durbalasya vivarjayet .
navotthitaṃ balavataḥ pratyākhyāyācaret kriyām ..
pitte kaphe ca saṃkṣīṇe parikṣīṇeṣu dhātuṣu .
ghṛtaṃ karkaṭakīkṣīradvivalāsādhitaṃ pibet ..
kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ .
kṣatakāse'pi tāneva yathāvasthaṃ prayojayet ..
sannipātabhavo'pyeṣa kṣayakāsaḥ sudāruṇaḥ .
sannipātahitaṃ tasmāt sadā kāryaṃ bhiṣagjitam ..
doṣānubalayogācca haredrogabalābalam .
kāseṣveṣu garīyāṃsaṃ jānīyāduttarottaram ..
iti cikitsāsthāne 22 adhyāye carakeṇoktam .. * ..
kāsasya nidānasamprāptilakṣaṇasāṃhataṃ prāgrūpaṃ cikitsitañca yathā --
uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ .
kāsasyāpi ca te jñeyāstatra votpattihetavaḥ ..
sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo'paraśca .
pañcaprakāraḥ kathito bhiṣagbhirvivardhito yakṣmavikārakṛtsyāt ..
bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodhogalatālulepaḥ .
svaśabdavaiṣamyamarocako'gnisādaśca liṅgāni bhavantyamūni ..
vṛddhatvamāsādya bhavatyatho vai yāpyantamāhurbhiṣajastu kāsam ..
śṛṅgīvacā kaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam .
uṣṇāmbunā hiṅguyutaṃ tu pītvābaddhāsyamapyāśu jahāti kāsam ..
phalatrikavyoṣaviḍaṅgaśṛṅgī rosnāvacāpadmakadevakāṣṭhaiḥ .
lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam ..
pathyāṃ sitāmāmalakāni lājāṃ samāgadhīñcāpi vicūrṇya śuṇṭhīm .
sarpirmadhubhyāṃ vilihītakāsī sa saindhavāṃ voṣṇajalena kṛṣṇām ..
khādedguḍaṃ nāgarapippalībhyāṃ drākṣāñca sarpirmadhunāvalihyāt .
drākṣāṃ sitāṃ māgadhikāñca tulyām saśṛṅgaveraṃ madhakantugāñca ..
lihyādghṛtakṣaudrayutāṃ samāṃsāṃ sitopalāṃ vā maricāṃśayuktām .
dhātrīkaṇābiśvasitopalāśca sañcarṇya maṇḍena pibecca dadhnā ..
hareṇakāṃ māgadhikāñca tulyām dadhnā pibet kāsagadābhibhūtaḥ ..
pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ śamamabhyupaiti .
drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṃ śrutaṃ mākṣikasaṃprayuktam ..
nidigdhikānāgarapippalībhiḥ khādecca mudgān madhunā susiddhān .
utkārikāṃ sarpiṣi nāgarāḍhyām paktvā samūlaistruṭikolapatraiḥ ..
ebhirniṣeveta kṛtāñca peyām tanvīṃ suśītāṃ madhunā vimiśrām yatplīhni sarpirvihitaṃ ṣaḍaṅgam tadvātakāsaṃ jayati prasahya ..
vidāri gandhādikṛtaṃ ghṛtaṃ vā rasena vā vāsakajena pakvam .
virecanaṃ snaihikamatra coktamāsthāpanañcāpyanuvāsanañca ..
dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtameva cātra .
hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ sa ghṛtāstathaiva ..
pracchardaṃnaṃ kāyaśiro virekā stathaivadhūmākabalagrahāśca .
uṣṇāśca lehāḥ kaṭukāni hanyuḥ kaphaṃ viśeṣeṇa viśoṣaṇaṃ vā ..
kharjūrabhārgīmagadhāpiyālamadhūlikailāmalakaiḥ samāṃśaiḥ .
cūrṇaṃ sitākṣaudraghṛtapragāḍhantrīn hanti kāsānupayujyamānaḥ ..
prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya ..
cūrṇīkṛtairgranthikacavyajīravyoṣebhakṛṣṇā ha puṣājamodaiḥ .
viḍaṅgasindhutriphalāyamānī pāṭhāgnidhānyaiśca picupramāṇaiḥ ..
dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailastha pacedyathāvat .
tambhakṣayedakṣaphalapramāṇam yatheṣṭaceṣṭaṃ trisugandhi yuktam ..
anena sarve grahaṇī vikārāḥ sa śvāsakāsasvarabhedaśoṣāḥ .
śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ ..
strīṇāñca bandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ .. iti kalyāṇako guḍaḥ .. * ..
kulīra śuktī caṭakaiṇalāvānniḥkvāthya vargairmadhuraistathānyaiḥ ..
pacedghṛtaṃ tattu niṣevyamānam hanyāt kṣatotthaṃ kṣayajañca kāśam .. iti suśrute uttaratantre . 52 adhyāye .. * ..
pāradaṃ gandhakaṃ śuddhaṃ mṛtalauhañca ṭaṅkaṇam .
rāsnā viḍaṅgatriphalā vevadārukacitrakam .
amṛtāṃ padmakaṃ kṣaudraṃ viṣañcaiva vicūrṇayet .
dviguñjaṃ vātakāsārtiḥ sevayedamṛtārṇavam .. iti amṛtārṇavo rasaḥ .. * ..
bhasmatāmrābhrakāntānāṃ kāsamatvardaco rasaiḥ .
munijairvetasāmlena dinaṃ mardyaṃ prayatnataḥ ..
niṣkārdhaṃ pittakāsārto bhakṣayecca dinatrayam .
śvāsakāsāgnimāndyañca kṣayakāsaṃ nikṛntati .. iti pittakāsāntako rasaḥ .. * ..
suśuddhaṃ pāradaṃ gandhaṃ pratyekaṃ śuktisammitam .
tataḥ kajjalikāṃ kṛtvā mardayecca pṛthak pṛthak ..
viśvāgnimanthaśyonākakāśmaryaḥ pāṭalā balā .
mustaṃ punarnadā dhātrī vṛhatīvṛṣapatrakam ..
vidārī bahuputtrī ca eṣāṃ karṣarasaiḥ pṛthak .
suvarṇaṃ rajataṃ tāmraṃ pratyekaṃ śāṇamānakam ..
palamātrantu kṛṣṇābhraṃ tadardhantu śilāhvayam .
jātīkoṣaphalaṃ māṃsī tālīśailā lavaṅgakam .
pratyekaṃ kolamānantu vāsānīrairvimardayet .
śoṣayitvā tataḥ paścādvidārī rasamarditaḥ ..
triguñjāṃ tāṃ vaṭīṃ khādetpippalī madhusaṃyutām .
nāmnā nityodayaścāyaṃ raso viṣṇuvinirmitaḥ ..
pañca kāsānnihantyāśu cirakālasamudbhavam .
rājayakṣmāṇamatyugramityādi bahavo guṇāḥ .. iti nityodayo rasaḥ .. * ..
śuddhaṃ kṛṣṇābhracūrṇadvipalaparimitaṃ śāṇamānaṃ yadanyat karpūraṃ jātikoṣaṃ sajalamibhakaṇātejapatraṃ lavaṅgam .
māṃsītālīśacocaṃ gajakumumagadaṃdhātakīceti tulyam pathyādhātrī vibhītaṃ trikaṭurapi pṛthak tvardhaśāṇaṃ dviśāṇam ..
elā jātīphalākhyaṃ kṣititalavidhinā śuddhagandhasya kolam kolārdhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram .
pāṇīyenaivakāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭhyaḥ prātaḥkhādyāścatasrastadanu khalu kiyat śṛṅgaveraṃ saparṇam ..
pāṇīyaṃ pītamante dhruvamapaharatikṣiprametān vikārān koṣṭe duṣṭāgnijātān jvaramudararujaṃrājayakṣmakṣatañca .
kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃmehamedo vikārān hanyādāmānilotthān kaphapavanakṛtān pittarogān viśeṣān ..
balyovṛṣyaśca yogantaruṇakaravaraḥsarvarogapraśastaḥ pathyaṃ māṃsaiśca yūṣairdhṛtaparilulitargavyadugdhañca bhūyaḥ .
bhojyo yojyo yatheṣṭaṃ lalitalalanayādīyamāno mudā yat śṛṅgārābhreṇakāmī yuvatijanaśatābhogayogādatuṣṭaḥ ..
varjyaṃ śākāmlamādau na ca katipayacitsvecchayā bhojyamānaḥ .. iti śṛṅgārābhraḥ .. * ..
jīrṇaṃ suvarṇaṃ lauhaṃ vā yadyatraiva pradīyate .
tadāyaṃ sarvarogāṇāṃ sārvabhaumo na saṃśayaḥ .. iti sārvabhaumo rasaḥ .. * ..
trikaṭu triphalādhānyaṃ cavyaṃ citrakasaindhavam .
divyauṣadhihatañcāpi sarvatulyantvayorajaḥ ..
navaguñjāpramāṇena vaṭikāṃ kārayedbhiṣak .
prātaḥkāle śucirbhūtvā cintayitvāmṛteśvarīm ..
ekaikāṃ vaṭikāṃ khādet raktotpalarasaplutām .
nīlotpalarasairvāpi kulatthasya rasena vā ..
nihanti vividhaṃ kāsaṃ doṣatrayasamudbhavam .
vātikaṃ paittikañcaiva garadoṣasamudbhavam .
saraktamathavā raktaṃ kāsaśvāsasamanvitam ..
tṛḍdāṃhabhramaśūlaghnī rucyā vahṇipradīpanī .
balavarṇakarī vṛṣyā jīrṇajvaravināśinī ..
iyaṃ candrāmṛtā nāmnā candranāthena nirmitā .
vāsāguḍūcikā bhārgo mustakaṃ kaṇṭakārikā ..
bhojanānte prakartavyā vaṭikā kāryasiddhaye ..
iti śrīcandrāmṛtā vaṭī .. candrāmṛtaṃ lauhamityapi pāṭhaḥ .. * ..
rasagandhakalauhānāṃ pratyekaṃ kārṣikaṃ kṣipet .
ṭaṅgaṇasya palaṃ dattvā maricasya palārdhakam ..
trikaṭutriphalācaṣya dhānyajīrakasaindhavam .
pratyekaṃ tolakaṃ grāhyaṃ chāgīdugdhena peṣayet ..
navaguñjāpramāṇena vaṭikāṃ kārayedbhiṣak .
prātaḥkāle śucirbhūtvā cintayitvāmṛteśvarīm ..
ekaikāṃ vaṭikāṃ khādet raktotpalarasaplutām .
nīlotpalarasenāpi kulatthasya rasena vā ..
nihanti vividhaṃ kāsaṃ tātaraktakaphodbhavam .
saraktamathavā raktaṃ jvaraśvāsasamanvitam ..
hṛcchūlaṃ pārśvaśūlañca jīrṇajvaravināśanaḥ .
candrāmṛtaraso jāma candranāthena bhāṣitaḥ .. iti vṛhaccandrāmṛto rasaḥ .. * ..
iti vaidyakarasendrasārasaṃgrahe kāsarogādhikāre .. * .. * .. atha kāsapathyam ..
svedo virecanaṃ chardirdhūmapānaṃ samāśanam .
śāliṣaṣṭikagodhūmaśyāmākayavakodravāḥ ..
ātmaguptā māṣamudgakulatthānāṃ rasāḥ pṛthak .
grāmyaudakānūpadhanvamāṃsāni vividhāni ca ..
surā purātanaṃ sarpiśchāgañcāpi payo ghṛtam .
vāstukaṃ vāyasī śākaṃ vārtākuṃ bālamūlakam ..
kaṇṭakārī kāsamardī jīvantī suniṣaṇṇakam .
drākṣāvimbī mātuluṅgaṃ pauṣkaraṃ vāsakastruṭiḥ ..
gomūtraṃ śunaṃ payyā vyobusaṣṇodakaṃ madhu .
lājā divasanidrā ca laghūnyannāni yāni ca ..
pathyametadyathā doṣamuktaṃ kāsagadāture .. athāpathyamāha ..
vastiṃ nasyamasṛṅmokṣaṃ vyāyāmaṃ dantagharṣaṇam .
ātapaṃ duṣṭapavanaṃ rajomārganiṣevaṇam ..
viṣṭambhīni vidāhīni rūkṣāṇi vividhāni ca .
śakṛnmūtrodgārakāsavamiveganidhāraṇam ..
matsyaṃ kandaṃ sarṣapañca tumbīphalamupodikām .
duṣṭāmbu cānnapānañca viruddhānyaśanāni ca ..
guruśītañcānnapānaṃ kāsarogī parityajet .. iti vaidyakapathyāpathyavidhau kāsarogādhikāraḥ .. * ..) kāśatṛṇam . ityamaraṭīkāyāṃ bharataḥ .. śobhāñjanaḥ . iti śabdacandrikā ..
kāsakandaḥ, puṃ, (kāsahetuḥ kandaḥ .) kāsāluḥ . iti rājanirghaṇṭaḥ ..
kāsaghnī, strī, (kāsaṃ hanti . kāsa + han + ṭak . striyāṃ ṅīp .) kaṇṭakārī . iti śabdacandrikā .. (kaṇṭakārīśabde'syā guṇādivivaraṇaṃ jñeyam ..)
kāsajit, strī, (kāsaṃ jayatīti . kāsa + ji + kvip .) bhārgī . iti rājanirghaṇṭaḥ ..
kāsanāśinī, strī, (kāsaṃ nāśayatīti . kāsa + naśa + ṇic + ṇiniḥ .) karkaṭaśṛṅgīvṛkṣaḥ . iti ratnamālā ..
kāsandīvaṭikā, strī, (kāsaṃ dyati nāśayatīti . do + kaḥ tato ṅīṣ . kāsandīṃ vaṭati vakti tannāmnā prakāśate ityarthaḥ . vaṭ + ṇvul . ṭāp ata itvam . kāsandīvaṭikā iti pāribhāṣikanāmnā ākhyāyate vā .) vesavāraviśeṣaḥ . goṭā kāsun iti bhāṣā . asyā guṇāḥ . hṛdyatvam . vātaśleṣmaroganāśitvam . rucyagnikāritvam . vāyumalānulomakāritvañca . iti rājavallabhaḥ ..
kāsamardaḥ, puṃ, (kāsaṃ mṛdgāti . kāsa + mṛd + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) peṣitajala miśritavastragalitavesavāraḥ . iti pākarājeśvaraḥ .. kāsundī iti khyātaḥ . gulmabhedaḥ . ityamarabharatau .. kāla kāsundā iti bhāṣā .. śeṣasya paryāyaḥ . arimardaḥ 2 kāsāriḥ 3 kāsamardakaḥ 4 kālaḥ 5 kanakaḥ 6 jaraṇaḥ 7 dīpanaḥ 8 asya guṇāḥ . tiktatvam . uṣṇatvam . madhuratvam . kaphavātājīrṇakāsapittanāśitvam . pācakatvam . kaṇṭhaśodhanatvañca . iti rājanirghaṇṭaḥ .. agnidīpanatvam . svādutvañca . iti rājavallabhaḥ .. asya patraguṇāḥ . rucikāritvam . śukravardhakatvam . kāsaviṣaraktakaphavātapittanāśitvam . madhuratvam . pācanatvam . kaṇṭhaśodhanatvam . ladhutvam . viśeṣataḥ kāsaharatvam . grāhakatvañca . iti rājanirghaṇṭaḥ ..
kāsamardanaḥ, puṃ, (kāsaṃ mṛdgāti . kāsa + mṛd + kartari lyuḥ . kāsasya mardano vā .) paṭolaḥ . iti rājanirghaṇṭaḥ ..
kāsaraḥ, puṃ, (ke jale āsarati . ā + sṛ + ac . mahiṣasya prāyeṇa jalavāsāttathātvam .) mahiṣaḥ . ityamaraḥ . 2 . 5 . 4 .. (yathā, āryāsaptaśatī 521 .
vyāroṣaṃ māninyāstamodivaḥ kāsaraṃ kalamabhūmeḥ .
vaddhamaliṃ ca nalinyāḥ prabhātasandhyāpasārayati ..)
kāsāraḥ, puṃ, (kāsa + tuṣārādayaśca uṇāṃ 3 . 139 iti āran pratyayaḥ . kasya jalasya āsāro yatra vā . athavā kāsaṃ śabdaṃ ṛcchati prāpnoti jalagamanapatanādikāle . ṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) sapadmo niṣpadmo vā mahājalāśayaḥ . sarobaraḥ . ityamaraḥ . 1 . 10 . 28 .. (yathā -- gītagovinde 2 . 20 .
durālokastokastavakanavakāśokalatikāvikāśaḥ kāsāropavanapavano'pi vyathayati ..)
kāsāriḥ, puṃ, (kāsasya ariḥ nāśakaḥ .) kāsamardaḥ . iti rājanirghaṇṭaḥ ..
kāsāluḥ, puṃ, (kāsahetuḥ kāsajanako vā āluḥ .) kandaviśeṣaḥ . kokaṇadeśe prasiddha āluviśeṣaḥ . tatparyāyaḥ . kāsakandaḥ 2 kandāluḥ 3 ālukaḥ 4 āluḥ 5 viśālapatraḥ 6 patrāluḥ 7 . asya guṇāḥ . ugratvam . kaṇḍuvātaśleṣmāmayārocakanāśitvam . svādutvam . pathyatvam . agnidīpanatvañca . iti rājanirghaṇṭaḥ ..
kāsīsaṃ, klī, (kāsīṃ kṣudrakāsaṃ syati nāśayatīti . so + kaḥ .) upadhātuviśeṣaḥ . hirākasī iti bhāṣā . (yathā suśrute sūte 36 adhyāye .
kāsīsakadurohiṇyorjātīkandaharidrayoḥ ..) tatparyāyaḥ . dhātukāsīsam 2 khecaram 3 dhātuśekharam 4 . iti hemacandraḥ .. kesaram 5 haṃsalomaśam 6 śodhanam 7 pāṃśukāsīsam 8 śubhram 9 . asya guṇāḥ . kaṣāyatvam . śiśiratvam . viṣakuṣṭhakṛmikharjūnāśitvam cakṣurhitatvam . kāntivardhanatvañca . iti rājanirghaṇṭaḥ .. (vistṛtavivaraṇamasya kāśīśaśabde jñeyam ..)
kāsūḥ, strī, (kaśati kutsitaśabdaṃ gacchatīti . kaśa gatau + ṇit kaśipadyateḥ . uṇāṃ 1 . 87 . iti ūḥ pṛṣodarāditvāt satvam .) vikalavāk . śaktyastram . iti medinī .. (kāsate prakāśate iti kās + ū .) dīptiḥ . bhāṣā . iti śabdaratnāvalī .. rogaḥ . buddhiḥ . iti hemacandraḥ ..
kāhakā, strī, (kāhalā iti . pṛṣodarāditvāt lasya kaḥ .) kāhalāvādyam . iti dvirūpakoṣaḥ ..
kāhalaṃ, klī, (kutsitaṃ aspaṣṭamavyaktaṃ halaṃ vākyaṃ dhvanirvā yatra . vilekhanārthakasyāpi haladhātoratradhātūnāmanekārthatvāt tathātvam .) avyaktavākyam . iti hemacandraḥ ..
kāhalaḥ, puṃ, (kutsitaṃ yathā syāt tathā halati . likhati nakhairbhūmimiti śeṣaḥ . hala + ac . koḥ kādeśaḥ .) kukkuṭaḥ . śabdamātram . iti medinī .. viḍālaḥ . iti śabdamālā .. vṛhaḍḍhakkā . tatparyāyaḥ . mahānādaḥ 2 . iti hārāvalī ..
kāhalaḥ, tri, (kena jalena ahalaḥ aspṛṣṭaḥ .) śuṣkaḥ . bhṛśam . khalaḥ . iti medinī ..
kāhalā, strī, (kutsitaṃ avyaktaṃ vā halati śabdaṃ karoti . hal + ac ṭāp ca .) vādyabhāṇḍabhedaḥ . (īṣadapi na halaṃ kutsitaṃ aṅgaṃ yasyāḥ . koḥ kādeśaḥ .) apsaroviśeṣaḥ . iti medinī ..
kāhalāpuṣpaḥ, puṃ, (kāhalākṛtiriva puṣpamasyāḥ .) dhustūraḥ . iti śabdamālā ..
kāhalī, strī, (kaṃ sukhaṃ āhalati dadātīti . ā + hala + in . tato ṅīp .) taruṇī . yuvatī . iti medinī ..
kāhārakaḥ, puṃ, (kutsitaṃ śivikādikamālambya jī vanayātrāmāharati . ā + hṛ + ṇvul .) śivikāvāhakajātiḥ . kāhāra iti vehārā iti ca bhāṣā . yathā --
tathā gāruḍikā vīrāḥ kṣurakarmopajīvakāḥ .
vyādhāḥ kāhārakāḥ puṣṭāḥ kṛṣṇaṃ saṃvāhayanti ye .. iti jaiminibhārate āśvamedhike parvaṇi 10 adhyāyaḥ ..
kāhī, strī, (kena vāyunā āhanyate . ā + han + ḍaḥ ṅīp . yadvā kaṃ sukhaṃ āhanti dadāti prāpayati . ā + han + antarṇijantāt ḍaḥ . ḍīp ca .) kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
ki ra li jñāne . iti kavikalpadrumaḥ .. (hvādiṃparaṃ-sakaṃ-seṭ .) ra vaidikaḥ . li ciketi . iti durgādāsaḥ ..
kiṃ, vya, kim . iti medinī .. (yathā viṣṇupurāṇe 1 māṃśe 17 . 24 .
na kevalaṃ tāta ! mama prajānāṃ sa brahmabhūto bhavataśca viṣṇuḥ .
dhātā vidhātā parameśvaraśca prasīda kopaṃ kuruṣe kimartham ..)
kiṃ, [m] tri, jijñāsārtham . ki iti bhāṣā . sarvanāmakimśabdasya klīvaliṅge rūpamidam . iti vyākaraṇam .. asyārthāntarāṇi kimśabde draṣṭavyāni .. (sarvaśabdamayatvāt viṣṇuḥ . yathā, mahābhārate 13 . 149 . 91 .
eko naikaḥ savaḥ kaḥ kiṃ yattatpadamanuttamam ..)
kiṃvadantiḥ, strī, (kiṃ + vada + jhic .) kiṃvadantī . ityamaraṭīkāyāṃ bharataḥ ..
kiṃvadantī, strī, (kim + vada + jhic ṅīṣ ca .) janaśrutiḥ . satyamasatyaṃ vā lokavādaḥ . ityamaraḥ . 1 . 6 . 7 .. (asti kilaiṣā kiṃvadantī asmākaṃ kule kālarātrikalpā vidyā nāma rākṣasī samutpatsyate . iti prabodhacandrodayanāṭakam ..)
kiṃvā, vya, (kim ca vā ca . iti dvandvasamāsaḥ .) vikalpaḥ . athavā . tatparyāyaḥ . utāho 2 yadi vā 3 yadvā 4 neti 5 . iti trikāṇḍaśeṣaḥ ..
kiṃśāruḥ, puṃ, (kiṃ kiñcit kutsitaṃ vā śṛṇātīti śṝ hiṃsāyāṃ + kiñjarayoḥ śriṇaḥ . uṇāṃ 1 . 4 . iti ñuṇ .) śasyaśūkam . śuṃyā iti bhāṣā . ityamaraḥ . 2 . 9 . 21 .. vāṇaḥ . kaṅkapakṣī . iti medinī ..
kiṃśukaḥ, puṃ, (kiñcit avayavaikadeśaḥ śuka iva śukatuṇḍābhapuṣpatvāt tathātvamiti bodhyam .) palāśavṛkṣaḥ . ityamaraḥ . 2 . 4 . 29 .. (asya paryāyo yathā -- bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
palāśaḥ kiṃśukaḥ parṇo yajñiyo raktapuṣpakaḥ .
kṣāraśreṣṭho vātaharo brahmavṛkṣaḥ samidvaraḥ .. yathā goḥ rāmāyaṇe 6 . 68 . 31 .
tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ .
puṣpitāviva niṣpatrau yathā śālmalikiṃśukau .. tatpuṣpādayo'pi . yathā cāṇakye 7 .
rūpayauvanasampannā viśālakulasambhavāḥ .
vidyāhīnāna śobhante nirgandhā iva kiṃśukāḥ ..) vivaraṇamasyānyat palāśaśabde jñātavyam .. nandī vṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kiṃśulukaḥ, puṃ, (kiṃśuka + nipātanāt sādhuḥ .) palāśavṛkṣaviśeṣaḥ . iti śabdaratnāvalī ..
kikiḥ, puṃ, (kaka + in . pṛṣodarāditvāt āderitvam .) kikīdiviḥ . iti śabdamālā . nārikelaḥ . iti rājanirghaṇṭaḥ ..
kikidiviḥ, puṃ, (kikīti asphuṭanādena dīvyatīti . div + in .) cāṣapakṣī . iti śabdamālā ..
kikīdivaḥ, puṃ, (kikīti avyaktaśabdena dīvyati . diva + kaḥ .) cāṣapakṣī . iti śabdamālā ..
kikīdiviḥ, puṃ, (kikī iti asphuṭanādaṃ kurvan dīvyati . kṛvidhṛṣvicchavisthavi kikīdiviḥ . uṇāṃ 4 . 56 iti kvin nipātanāt siddham .) svarṇattātakaḥ . soṇācaḍā iti bhāṣā . nīlakaṇṭha iti kvacit khyātaḥ . iti bharataḥ .. tatparyāyaḥ . cāṣaḥ 2 . ityamaraḥ . 2 . 5 . 16 .. cāsaḥ 3 kikīdīviḥ 4 . iti bharataḥ .. kikī 5 diviḥ 6 . iti svāmī .. kikiḥ 7 kikidivaḥ 8 kikidīviḥ 9 . iti śabdamālā .. kikīdivaḥ 10 svarṇacūḍaḥ 11 iti jaṭādharaḥ ..
kikīdīviḥ, puṃ, (kikī ityavyaktaśabdena dīvyati krīḍati . nipātanāt dīrghatve sādhuḥ .) cāṣapakṣī . iti śabdamālā ..
kikhiḥ, strī, (khadati hinasti . khad hiṃsāyāṃ nipātanāt sādhuḥ .) laghuśṛgālaḥ . iti hemacandraḥ .. khyāṃkśeyāli iti bhāṣā ..
kikhiḥ, puṃ, (kikhiriti kutsitaśabdaṃ karoti yaḥ .) kapiḥ . iti bhūriprayogaḥ ..
kiṅkaraḥ, tri, (kiñcit karīti . divāvibhetṛ tra kiṃ yattadbahuṣvityac .) dāsaḥ . ityamaraḥ . 2 . 10 . 17 .. (yaduktaṃ purāṇe .
viprasya kiṅkaro bhūpo vaiśyobhūpasya bhūmipa ! .
sarveṣāṃ kiṅkarāḥ śūdrā brāhmaṇasya viśeṣataḥ ..)
kiṅkiṇī, strī, (kimapi kiñcid vā kaṇati . kaṇa śabde + in + ṅīp ca . pṛṣodarāt sādhuḥ .) kaṭyābharaṇaviśeṣaḥ . ghāghara iti bhāṣā . tatparyāyaḥ . kṣudraghaṇṭikā 2 . ityamaraḥ . 2 . 6 . 110 .. kaṅkaṇī 3 . iti bharata .. kiṅkaṇikā 4 ki ṅkiṇiḥ 5 . iti kecit .. kṣudraghaṇṭī 6 pratisarā 7 kiṅkiṇīkā 8 kaṅkaṇikā 9 kṣudrikā 10 . iti śabdaratnābalī .. ghargharī 11 . iti jaṭādharaḥ .. (yathā, mahābhārate 13 . 53 . 31 .
kiṅkiṇīsvananirghoṣo yuktastoraṇakalpanaiḥ ..) vikaṅkatavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kiṅkiraṃ, klī, (kiṃ kutsitaṃ madavāri kirati vikṣipati . kṝ + kaḥ .) gajakumbhaḥ . iti sārasvataḥ ..
kiṅkiraḥ, puṃ, (kimapi anirvacanīyaṃ madhurāsphuṭaṃ kirati rauti . kiñcit kirati kṣipati cittaṃ virahiṇāṃ vā .) kokilaḥ . bhramaraḥ . ghoṭakaḥ . kāmadevaḥ . iti sārasvataḥ ..
kiṅkirā, strī, (kiñcit kutsitaṃ vā kirati śarīrāt niḥsarati . kiṃ + kṝ + kaḥ ṭāp ca .) raktam . iti sārasvataḥ ..
kiṅkirātaḥ, puṃ, (kiṅkiraṃ raktavarṇatvaṃ atati puṣpakāle nirantaraṃ prāpnoti . ata + aṇ .) aśokavṛkṣaḥ . kāmadevaḥ . śukapakṣī . kokilaḥ . iti sārasvataḥ .. raktāmlānaḥ . rāṅgā jhāṃṭī iti bhāṣā . iti jaṭādharaḥ .. puṣpavṛkṣaviśeṣaḥ . tatparyāyaḥ . hemagauraḥ 2 pītakaḥ 3 pītabhadrakaḥ 4 vipralobhī 5 pītāmlānaḥ 6 ṣaṭpadānandaḥ 7 . asya guṇāḥ . kaṣāyatvam . uṣṇatvam . tiktatvam . agnidīpanatvam . kaphavāyukaṇḍuśotharaktatvagdoṣanāśitvañca . iti rājanirghaṇṭaḥ .. tatparyāyaguṇāḥ .
kiṅkarāto hemagauraḥ pītakaḥ pītabhadrakaḥ .
kiṅkirāto himastiktaḥ kaṣāyaśca haredasau ..
kaphapittapipāsāsradāhaśoṣavamikrimīn .. iti bhāvaprakāśaḥ ..
kiṅkirālaḥ, puṃ, (kiṅkirāya raktatvāya alati . paryāpnoti . ala + ac . kiṅkireṇa raktatvenālati vā . varvūravṛkṣaḥ . iti vaidyakam ..
kiṅkirī, [n] puṃ, (kiṅkiraṃ raktavarṇaphalamastyasmin asya vā . kiṅkira + iniḥ .) vikaṅkatavṛkṣaḥ . iti jaṭādharaḥ .. vaṃici iti bhāṣā .. (vikaṅkataśabde'syā guṇādikaṃ boddhavyam ..)
kiñca, vya, (kim ca, ca ca . dvandvasamāsaḥ .) ārambhaḥ . sākalyam . iti medinī .. avāntaram . iti jaṭādharaḥ ..
kiñcana, vya, (kim ca cana ca . mugdhabodhamate tu kimaḥ ktyantāt cit canau . iti canapratyayaḥ .) asākalyam . akārtsnyam . ityamaraḥ . 3 . 4 . 3 ..
kiñcanaḥ, puṃ, (kim + can + ac .) hastikarṇapalāśaḥ . iti śabdaratnāvalī ..
kiñcit vya, (kimca citca pāṇinimate padadvayam . mugdhabodhamate tu kimaḥ ktyantāt ciccanau . iti citpratyayaḥ .) alpam . tatparyāyaḥ . īṣat 2 manāk 3 . asākalyam . yathā . asākalye tu ciccana . ityamaraḥ . 3 . 4 . 3 .. (yathā vivekacūḍāmaṇau 11 .
cittasya śuddhaye karma na tu vastūpalalabdhaye .
vastusiddhirvicāreṇa na kiñcit karmakoṭibhiḥ ..)
kiñcilikaḥ, puṃ, (kiñcit culumpati . culumpa iti sautradhātuḥ . ḍuḥ saṃjñāyāṃ kan . pṛṣodarāt ubhayatra usthāne itvam .) kiñculukaḥ . ityamaraṭīkā ..
[Page 2,126b]
kiñculukaḥ, puṃ, (kiñcit culumpati culump + ḍuḥ + saṃjñāyāṃ kan .) kīṭaviśeṣaḥ . kaṃco iti bhāṣā . tatparyāyaḥ . mahīlatā 2 gaṇḍūpadaḥ 3 . ityamaraḥ . 1 . 10 . 22 . (vāhyā yūkāḥ prasiddhāḥ syuḥ kiñcu lūkāsthathāntarāḥ .. iti hārīte cikitsitasthāne 5 adhyāye ..)
kiñjaṃ, klī, (kiñciñjalaṃ yatra . pṛṣodarāditvāt la lope sādhuḥ .) kiñjalkam . iti rājanirghaṇṭaḥ ..
kiñjalaḥ, puṃ, (kiñcit jalaṃ atra .) kiñjalkaḥ . iti śabdaratnāvalī ..
kiñjalkaṃ, klī, (kiñcit jalati . jal apavāraṇe + bāhulakāt kaḥ .) nāgakeśarapuṣpam . padmābhyantarasthaṃ keśākāraṃ karahāṭakaveṣṭhanam . kesara iti khyātam . (yathā, raghuḥ 15 . 52 .
sa tadvaktraṃ himakliṣṭakiñjalkamiva paṅkajam .
jyotiṣkaṇāhataśmaśru kaṇṭhanālādapātayat ..) tatparyāyaḥ . makarandam 2 kiśaram 3 padmakeśaram 4 kiñjam 5 pītaparāgam 6 tuṅgam 7 cāmpeyakam 8 . asya guṇāḥ . madhuratvam . rūkṣatvam . kaṭutvam . āsyabraṇāpahatvam . śiśiratvam . rucyatvam . pittatṛṣṇādāhavināśitvañca . iti rājanirghaṇṭaḥ .
kiñjalkaḥ, puṃ, (kim + jala + bāhulakāt kaḥ .) keśaraḥ . ityamaraḥ . 1 . 10 . 47 .. padmakeśaraḥ . tatparyāyaguṇāḥ .
kiñjalkaḥ keśaraḥ proktaścāmpeyaścāpi sa smṛtaḥ .
kiñjalkaḥ śītalo rūkṣaḥ kaṣāyogrāhako'pi saḥ ..
kaphapiṃttatṛṣādāharaktārśoviṣaśothajit . iti bhāvaprakāśaḥ . (vaidyacakrapāṇisaṃgrahe rakta pittādhikāre dūrvādyataile vyavahāro yathā --
dūrvāsotpalakiñjalkamañciṣṭhāsailavālukāḥ ..)
kiṭa gatau . bhayabhīṣayoḥ . iti kavikalpadrumaḥ .. (bhvāṃparaṃ--sakaṃ akañca--seṭ .) bhīṣā svato bhayotpādanā . keṭati jano vyāghro janaṃ bhīṣayatītyarthaḥ . iti durgādāsaḥ ..
kiṭiḥ, puṃ, (keṭati śatruṃ prati vegena gacchati malādīnuddiśya gacchati vā . kiṭ-gatau in igupadhāt kit ca .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 ..
kiṭibhaḥ, puṃ, (kiṭiriva bhāti . bhā + kaḥ .) keśakīṭaḥ . iti hemacandraḥ . ukuṇa iti bhāṣā ..
kiṭṭaṃ, klī, (keṭati lohādidhātvavayavāt nirgacchatīti . gatyarthetiktaḥ . āgamaśāstrasyānityatvāt neṭ .) malaḥ . ityamaraḥ . 6 . 2 . 65 .. (yaduktaṃ cintāmaṇau .
dhmāyamānasya lohasya malaṃ maṇḍūramucyate .
yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam .. yasya kasyāpi asārāṃśe . yathā --)
āhārasya rasaḥ sāraḥ sārahīno maladravaḥ .
śirābhistajjalaṃ nītaṃ vastiṃ mūtratvamāpnuyāt ..
śeṣaṃ kiṭṭañca yattasya tatpurīṣaṃ nigadyate .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kiṭṭavarjitaṃ, klī, (kiṭṭena malena varjitam .) śukram . iti hemacandraḥ ..
kiṭṭālaḥ, puṃ, (kiṭṭena malena alati paryāpnoti . ala + ac .) tāmrakalasaḥ . lohagūthakam iti medinī ..
kiṇaḥ, puṃ, (kaṇ gatau + ac . pṛṣodarāditvāt ata itvam .) māṃsagranthiḥ . nirgharṣaṇajavyathācihnam . iti liṅgādisaṃgrahe amarabharatau . kaḍā iti bhāṣā .. (yathā, raghuvaṃśe . 16 . 84 .
tadetadājānuvilambinā te jyāghātarekhākiṇalāśchanena .
bhujena rakṣāparigheṇa bhūmerupaitu yogaṃ punaraṃsalena .. yathā ca -- vābhaṭe uttarasthāne 37 adhyāye ..
rājakoṣātakī mūlaṃ kiṇo vā mathitodbhavaḥ ..) ghuṇaḥ . iti hārāvalī ..
kiṇiḥ, strī, (kiṇāya tannivṛttaye prabhavati . bāhulakāt in .) apāmārgaḥ . iti śabdaratnāvalī . (apāmārgaśabde'syā guṇādayo jñātavyāḥ ..)
kiṇihī, strī, (kiṇaḥ astyasmin asya vā iti iniḥ . kiṇino braṇān hanti . han + ḍaḥ gaurāditvāt ṅīṣ .) apāmārgavṛkṣaḥ . ityamaraḥ . 2 . 4 . 89 . (yatrāsya vyavahārastadyathā --
rasaṃ śirīṣā kiṇihī pāribhadrakakembukāt .. iti vābhaṭe ttrikitsāsthāne 21 adhyāye .. asyāḥ paryāyā yathā --
apāmārgastu śikharī hyadhaḥ śalyo mayūrakaḥ .
markaṭī durgrahā cāpi kiṇihī kharamañjarī .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kiṇvaṃ, klī, (kaṇa + ulvādayaśca . uṇāṃ 4 . 95 iti sādhuḥ . yadvā aśūpruṣi laṭīti . uṇāṃ 1 . 151 . iti kvan bahulavacanāditvam .) surāvījam . (yathā, manuḥ . 8 . 326 .
sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca ..) pāpam . iti medinī ..
kiṇvaḥ, puṃ, klī, (kaṇ + aśūpruṣīti uṇāṃ 1 . 151 . iti kvan bahulavacanāditvam .) surābījam . iti vācaspatirityamaraṭīkāyāṃ bharataḥ ..
kita saṃśaye . icchāyāṃ . vāse . ārogye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-sakañca-seṭ .) vicikitsati manaḥ saśete ityarthaḥ . ārogye cikitsatyāturaṃ vaidyaḥ . icchānivāsayostu ketatīti vopadevaḥ .. tatra tivādayo na prayujyante . iti ramānāthaḥ .. iti na vanitāmetāṃ hantuṃ mano vicikitsate . iti tu antarbhūtañyarthatayā karmakartari sanśranthagranthaityādinā yaknipedhe siddham . iti durgādāsaḥ ..
kita ra li matau . iti kavikalpadrumaḥ .. (hvādiṃparaṃ-sakaṃ-seṭ .) ra vaidikaḥ . li ciketti . iti durgādāsaḥ ..
kitavaḥ, puṃ, (kitaṃ vāyati kitena vāti vā . kita + vā + kaḥ .) akṣadevī . (yathā, manuḥ . 3 . 151 .
jaṭilañcānadhīyānaṃ durbalaṃ kitavantathā .
yājayanti ca ye pūgāṃstāṃśca śrāddhe na bhojayet ..) dhustūraḥ . ityamaraḥ . 2 . 4 . 77 .. (kitavāḍaśayorvījaṃ nāgaraṃ saharītakam . cūrṇīkṛtyārdrakarasaiḥ .. iti vaidyakakaṣāyasaṃgrahe kāsādhikāre śāmbharīguḍikāyām ..) mattaḥ . vañcakaḥ . iti medinī .. (yathā, bhāgavate . 8 . 20 . 3 .
sa cāhaṃ vittalobhena pratyācakṣe kathaṃ dvijam .
pratiśrutya dadāmīti prāhrādiḥ kitavo yathā .. dhūrtaḥ . yathā, āryāsaptaśatī 33 . asthirarāgaḥ kitavo mānī capalo vidūṣakastvamasi . mama sakhyāḥ patasi kare paśyāmi yathā ṛjurbhavasi ..) khalaḥ . iti śabdaratnāvalī .. (yathā mahābhārate . 1 . 1 . 156 .
yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ ..) rocananāmagandhadravyam . iti jaṭādharaḥ rājanirghaṇṭaśca ..
kintanuḥ, puṃ, (kiṃ kutsitā tanurasya .) aṣṭapādaḥ . iti trikāṇḍaśeṣaḥ . mākaḍasā iti bhāṣā ..
kintamām, vya, (kutsitārthe kim . bahūnāṃ madhye ekasya atiśaye tamap . kimettiṅavyayeti . 5 4 . 11 . iti āmuḥ .) pṛṣṭaikatamam . iti śabdaratnāvalī .. idameṣāmatiśayena kim . iti vyākaraṇam ..
kintarāṃ, vya, (dvayormaghye ekasyātiśaye tarap āmuśca .) pṛṣṭaikataram . iti śabdaratnāvalī .. idamanayoratiśayena kim . kim śabdo'tra kutsārthaḥ . atikutsitaṃ rūpamityarthaḥ . iti mugdhabodhaṭīkāyāṃ durgādāsaḥ ..
kintu, vya, (kiṃ ca tu ca iti dvandvasamāsaḥ .) kimpunaḥ . prāguktiviruddhārtham . yathā --
bhṛtyābhāve bhavati maraṇaṃ kintu sambhāvitānām . iti prācīnāḥ ..
kintughnaḥ, puṃ, vavādyekādaśakaraṇāntargataśeṣakaraṇam . iti dīpikā .. tatra jātaphalam .
mitrāmitre naiva kiñcit viśeṣo dharmādharme tulyatā mānavasya .
stotre vāde sarvadā prītiyuktaḥ kintughnākhye yasya nūnaṃ janiḥ syāt .. iti koṣṭhīpradīpaḥ ..
kindhī, [n] puṃ, (kiṃ kutsitā dhīrastyasya . iniḥ .) aśvaḥ . iti trikāṇḍaśeṣaḥ ..
kinnaraḥ, puṃ, strī, (kiṃ kutsito naraḥ . aśvamukhatvā ttathātvam .) svanāmakhyātadevayoniḥ . sa tu aśvamukhatvāt kutsitanaraḥ svargagāyakaḥ tumburuprabhṛtiḥ . tatparyāyaḥ . kimpuruṣaḥ 2 turaṅgavadanaḥ 3 mayuḥ 4 . ityamaraḥ . 1 . 1 . 74 .. aśvamukhaḥ 5 gītamodī 6 hariṇanartakaḥ 7 . iti śabdaratnāvalī .. (yathā --
rākṣasāśca pulastyasya vānarāḥ kinnarāstathā .
yakṣāśca manujavyāghra ! puttrāstasya ca dhīmataḥ .. iti mahābhāte . 1 . 66 . 7 ..) arhadupāsakaviśeṣaḥ .. iti hemacandraḥ ..
kinnareśaḥ, puṃ, (kinnarāṇāṃ īśo rājā .) kuveraḥ . ityamaraḥ . 1 . 1 . 72 ..
kinnareśvaraḥ, puṃ, (kinnarāṇāṃ īśvaraḥ .) kuveraḥ . iti halāyudhaḥ ..
kinnu, vya, (kiṃ ca nu ca . iti dvandvasamāsaḥ .) praśnaḥ .. (yathā heḥ rāmāyaṇe . 2 . 74 . 3 .
kinna te'doṣayadrājā rāmo vā bhṛśadhārmikaḥ .
yayormṛtyurvivāsaśca tvatkṛte tyulyamāgatau ..) vitarkaḥ . (yathā śakuntalāyāṃ 1 aṅke . kinnu khalu yathā vayamasyāmevamiyamasmān prati syāt ..) sthānam . sādṛśyam . karaṇam . iti jaṭādharaḥ ..
kim, vya, (ku + bāhulakāt ḍim .) kutsā . (yathā goḥ rāmāyaṇe . 1 . 22 . 21 .
devadānavagandharvā yakṣāḥ patagapannagāḥ .
na śaktā rāvaṇaṃ soḍhuṃ kiṃ punarmānavā yudhi ..) vitarkaḥ . (yathā, hitopedeśe . kimanurakto virakto vā mayi svāmīti jñāsyāmi tāvat ..) niṣedhaḥ . praśnaḥ . itimedinī ..
kim, tri, kṣepaḥ . vitarkaḥ . nindā . paripraśnaḥ . iti medinī .. (yathā, manuḥ 11 . 195 .
praṇataṃ paripṛccheyuḥ sāmyaṃ saumyecchasīti kim .. kimapi anirvacanīyam . yathā, viṣṇupurāṇe 1 . 19 . 75 .
tasmācca sūkṣmādiviśeṣāṇāṃ agocare yat paramātmarūpam .
kimapyacintyaṃ tava rūpamasti tasmai namaste puruṣottamāya ..)
kimicchakaḥ, puṃ, (kimicchasīti praśnena dānārthaṃ kāyati śabdāyate'tra . nipātanāt sādhuḥ .) vrataviśeṣaḥ . tadvivaraṇaṃ yathā -- mārkaṇḍeya uvāca .
atha sā'vīkṣito mātā vīrā vīraprajāvatī .
puṇye'hani samāhūya prāha puttramavīkṣitam ..
puttrāhamabhyanujñātā tava pitrā mahātmanā .
upavāsaṃ kariṣyāmi duṣkaro'yaṃ kimicchakaḥ ..
sa cāyattastava pitustvayā sādhyo mayāpi vā .
pratijñāte tvayā puttra ! tatastatra yatāmyaham ..
dravyasyārdhaṃ mahākoṣāt tava dāsyāmyahaṃ pituḥ .
dhanaṃ te piturāyattamanujñātāsmi tena ca ..
kleśasādhyo mamāyattaḥ sa hi śreyo bhaviṣyati .
sādhyo bhaviṣyo yadi te kaścidbalaparākramaiḥ ..
sa te sādhyo'nyathā vāpi duḥkhasādhyo bhaviṣyati .
tattvaṃ pratijñāṃ kuruṣe yadi puttrātra vai vrate ..
tadetadahamārapmye kathyatāṃ yanmataṃ tava .
avīkṣiduvāca .
vittaṃ me piturāyattaṃ mameśatvaṃ na tatra vai .
yanmaccharīraniṣpādyaṃ tat kariṣye tvayoditam ..
kimicchakaṃ vrataṃ mātarniścitya bhava nirvyathā .
rājñā pitrābhyanujñātaṃ yadi vitteśvareṇa me ..
mārkaṇḍeya uvāca .
tataḥ sā rājamahiṣī tadvrataṃ samupoṣitā .
yathoktaṃ sā'karot pūjāṃ rājarājasya saṃyatā ..
nidhīnāmapyaśeṣāṇāṃ nidhipālabalasya ca .
lakṣmyāśca parayā bhaktyā yatavākkāyamānasā ..
vivikte tu gṛhāntaḥsthaḥ so'tha rājā karandhamaḥ .
āsīna uktaḥ sacivairnotiśāstraviśāradaiḥ ..
sacivā ūcuḥ .
rājan vayaḥpariṇataṃ tavaivaṃ śāsato mahīm .
ekaste tanayo'vīkṣit tyaktadāraparigrahaḥ ..
aputtraḥ sa vane niṣṭhāṃ yadā bhūpa ! gamiṣyati .
tadāripakṣaṃ pṛthivī niścitaṃ tava yāsyati ..
vaṃśakṣayaste bhavitā pitṛpiṇḍodakakṣayaḥ .
etanmahatte vivaraṃ kriyā hānyā bhaviṣyati ..
tasmāt kuru tathā bhūpa ! yathā te tanayaḥ punaḥ .
karoti satataṃ buddhiṃ pitṝṇāmupakāriṇīm ..
śrīmārkaṇḍeya uvāca .
etasminnantare śabdaṃ śuśrāva jagatīpatiḥ .
purohitasya vīrāyā gadato'rthijanaṃ prati ..
kaḥ kimicchati duḥsādhyaṃ kasya kiṃ sādhyatāmiti .
karandhamasya mahiṣī kimicchakamupoṣitā .
rājaputtro'pyavīkṣittu śrutvā paurohitaṃ vacaḥ .
pratyuvācārthinaḥ sarvān rājadvāramupāgatān ..
mayā sādhyaṃ śarīreṇa yasya kiñcit bravītu saḥ .
mama mātā mahābhāgā kimicchakamupoṣitā ..
śṛṇvantu me'rthinaḥ sarve pratijñātaṃ mayātra ca .
kimicchatha dadāmyeṣa kriyamāṇe kimicchake ..
mārkaṇḍeya uvāca .
tato rājā niśamyaitat vākyaṃ puttramukhāccyutam .
samupetyābravīt puttramahamarthī prayaccha me ..
avīkṣiduvāca .
dātavyaṃ yanmayā tāta ! bhavate tadbravīhi mām .
kartavyaṃ duṣkaraṃ vā te sādhyaṃ duḥsādhyameva ca ..
rājovāca .
yadi satyapratijñastvaṃ dadāsi ca kimicchakam .
pauttrasya darśaya mukhaṃ mamotsaṅgagatasya tat ..
avīkṣiduvāca .
ahaṃ tavaiva tanayo brahmacaryañca me nṛpa ! .
na me puttro'sti pauttrasya darśayāmi kathaṃ mukham ..
rājovāca .
pāpāya brahmacaryaṃ te yadidaṃ dhāryate tvayā .
tasmāttvaṃ mocayātmānaṃ mama pauttraṃ pradarśaya ..
avīkṣiduvāca .
viramāsmānmahārāja ! yadanyattat samādiśa .
vairāgyeṇa mayā tyaktaḥ strīsambhogastathā rasaḥ ..
rājovāca .
bahubhiryudhyamānasya na dṛṣṭo vairibhirjayaḥ .
tatrāpi yadi vairāgyamupaiṣi tadapaṇḍitaḥ ..
kiṃ vā no bahunoktena brahmacaryaṃ parityaja .
mātustvamicchayā vaktraṃ pauttramya mama darśaya ..
bhārkaṇḍeya uvāca .
yadā sa bahuśastena proktaḥ pattreṇa pārthivaḥ .
nānyat prārthayate kiñcit tadā puttro'brīt punaḥ ..
dattvā kimicchakaṃ tubhyaṃ prāpto'haṃ tāta ! saṅkaṭam .
tat kariṣyāmi nirlajjobhūyo dāraparigraham ..
striyāḥ samakṣaṃ vijitaḥ patito dharaṇītale .
strīpatirbhavitā bhūyastātaitadatiduṣkaram ..
tathāpi kiṃ karomyeṣa satyapāśavaśaṅgataḥ .
kariṣyāmi yathāttha tvaṃ bhujyatāṃ nijaśāsanam .. iti śrīmārkaṇḍeyapurāṇe avīkṣiccaritanāmādhyāyaḥ ..
kimu, vya, (kim ca uca iti dvandvasamāsaḥ .) sambhāvanā . vimarṣaḥ . iti medinī .. (yathā -- nirvāṇadīpe kimutailadānaṃ iti śiṣṭoktiḥ ..)
kimuta, vya, (kim ca ut ca iti dvandvasamāsaḥ .) praśnaḥ . vitarkaḥ . vikalpaḥ . atiśayaḥ . iti medinī ..
kimpacaḥ, tri, (kiṃ kutsitaṃ atithyādibhyo'pradāya kevalaṃ svodaramātrapūraṇāyaiva pacatīti . kim + pac + ac .) kimpacānaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kimpacānaḥ, tri, (kiṃ kutsitaṃ kasmaicidapi na dattvā kevalaṃ ātmārthaṃ pacatīti . pac + ānac .) kṛpaṇaḥ . ityamaraḥ . 3 . 1 . 48 ..
kimpākaḥ, tri, (kiṃ kathamapi pākaḥ śikṣāprakāro yasya .) mātṛśāsitaḥ . iti jaṭādharaḥ ..
kimpākaḥ, puṃ, (kutsitaḥ pākaḥ pariṇāmo yasya .) mahākālalatā . iti ratnamālā . mākāla iti bhāṣā .. (yathā, heḥ rāmāyaṇe 2 . 66 . 6 .
na lubdho budhyate doṣān kimpākamiva bhakṣayan .. mahākālaśabde'sya vivaraṇaṃ boddhavyam ..)
kimpuruṣaḥ, puṃ, (kutsitaḥ puruṣaḥ .) kinnaraḥ . ityamaraḥ . 1 . 1 . 74 . (yathā, kumāre 3 . 38 .
puṣpāsavāghūrṇitanetraśobhi priyāsukhaṃ kimpuruṣaścucumbe ..) lokabhedaḥ . iti medinī .. (agnidhrasya navaputtrāṇāmekaḥ . yathā, viṣṇupurāṇe 2 . 1 . 16, 19 .
jambudvīpeśvaro yastu āgnīdhro munisattama ! .
tasya puttrā babhūvuste prajāpatisamā nava ..
nābhiḥ kimpuruṣaścaiva harivarṣa ilāvṛtaḥ ..
hemakūṭaṃ tathā varṣaṃ dadau kimpuruṣāya saḥ .. kiṃpuruṣa iti saṃjñā yasya varṣasya .) jambūdvīpasya navakhaṇḍāntargataṃ himācalahemakūṭayormadhyavarti varṣam . iti śrībhāgavatam .. kutsitapuruṣaḥ . iti byutpattilabdho'rthaḥ ..
kimpuruṣeśvaraḥ, puṃ, (kimpuruṣāṇāṃ īśvaraḥ śāstā rājā vā .) kuveraḥ . iti hemacandraḥ ..
kimpūruṣaṃ, klī, (kimpūruṣa ityākhyā yasya varṣasya .) kimpuruṣavarṣam . iti trikāṇḍaśeṣaḥ ..
kimbharā, strī, (kiñcit bibharti . kim + bhṛ + ac .) nalīnāmagandhadravyam . iti śabdacandrikā ..
kiyat, tri, kimparimāṇamasya (kimidaṃbhyāṃ vo ghaḥ . 5 . 2 . 40 . iti vatup . kimaḥ kyādeśaḥ . vasya ghaḥ .) kiyat parimāṇam .. kato iti bhāṣā ..
(gantavyamasti kiyadityasakṛdbrūvāṇā .. iti sāhityadarpaṇam ..)
kiyadetikā, strī, utsāhaḥ . udyogaḥ . iti hemacandraḥ ..
kiyāhaḥ, puṃ, (kiyān raktavarṇaḥ hayaḥ . pṛṣodarāditvāt nipātanāt sādhuḥ .) raktavarṇaghoṭakaḥ . iti hemacandraḥ ..
kiraḥ, puṃ, (kirati vikṣipati malopalakṣitasthalam . kṝ + kaḥ .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 ..
kirakaḥ, puṃ, (kirati likhatīti . kṝ + ṇvul .) lekhakaḥ . iti trikāṇḍaśeṣaḥ ..
kiraṇaḥ, puṃ, (kīryante vikṣipyante raśmayaḥ asmāt kvṝpṝvṛjimandinidhāñaḥ kyuḥ . uṇāṃ 2 . 81 . iti kyuḥ .) sūryaḥ . iti hemacandraḥ .. (kīryate paritaḥ kṣipyate'sau . kṝ + karmaṇi kyuḥ .) sūryaraśmiriti bhagīrathamādhavyau .. candrasūryayoraśmiriti rāyamukuṭaḥ .. ratnaraśmau gabhastiśabdaprayogāt sāmānyaraśmiḥ . tathā ca bhaṭṭiḥ . 1 . 6 .
ūrdhasphuradratnagabhastibhiryā . iti mañjarī . ityamaraṭīkāsārasundarī .. tatparyāyaḥ . asraḥ 2 mayūkhaḥ 3 aṃśuḥ 4 gabhastiḥ 5 ghṛṇiḥ 6 dhṛṣṇiḥ 7 bhānuḥ 8 karaḥ 9 marīciḥ 10 dīdhitiḥ 11 . ityamaraḥ . 1 . 4 . 33 .. tviṭ 12 dyutiḥ 13 ābhā 14 prabhā 15 vibhā 16 ruk 17 ruciḥ 18 bhāḥ 19 chaviḥ 20 dīptiḥ 21 raśmiḥ 22 abhīṣuḥ 22 mahaḥ 24 jyotiḥ 25 sahaḥ 26 rociḥ 27 śociḥ 28 tviṣā 29 pṛśniḥ 30 prakāśaḥ 31 ātapaḥ 32 dyotaḥ 33 . iti śabdaratnāvalī .. pādaḥ 34 ālokaḥ 35 vasuḥ 36 ṛṣiḥ 37 bhāmaḥ 38 gharmaḥ 39 lokaḥ 40 arciḥ 41 bhāsaḥ 42 vīciḥ 43 hetiḥ 44 dhāma 45 varcaḥ 46 śuṣma 47 tejaḥ 48 ojaḥ 49 . iti jaṭādharaḥ .. (yathā, raghuvaṃśe 5 . 74 .
bhavati viralabhaktirmlānapuṣpopahāraḥ svakiraṇapariveṣodbhedaśūnyāḥ pradīpāḥ ..)
kiraṇamālī, [n] puṃ, (kiraṇāṇāṃ mālā astyasya . kiraṇamālā + iniḥ .) sūryaḥ . iti hārāvalī ..
kirātaḥ, puṃ, (kiraṃ avaskārādernikṣepasthānabhūmiṃ atati satataṃ aṭatīti . ata + aṇ . yadvā kiraṃ śūkarādikaṃ atati hinastīti . ac .) mlecchabhedaḥ .. (niṣādaḥ . yathā, kirāte 12 . 55 .
kacchānte surasarito nidhāya senābhanvītaḥ sa katipayaiḥ kirātavaryaiḥ ..) bhūnimbaḥ . (yathā, śārṅgadhare madhyakhaṇḍe 2 aḥ . 17 śloke .
parpaṭābdāmṛtāviśvakirātaiḥ sādhitaṃ jalam .
pañjabhadramidaṃ jñeyaṃ vātapittajvarāpaham ..) alpatanuḥ . iti medinī .. ghoṭakarakṣakaḥ . iti sārasvataḥ ..
kirātakaḥ, puṃ, (kirāta eva . svārthe kan .) bhūnimbaḥ iti rājanirghaṇṭaḥ ..
kirātatiktaḥ, puṃ, (kirātaḥ bhūnimbastadvat tiktaḥ .) vṛkṣaviśeṣaḥ . cirātā iti bhāṣā . tatparyāyaḥ . bhūnimbaḥ 2 anāryatiktaḥ 3 . ityamaraḥ . 2 . 4 . 143 .. kairātam 4 kāṇḍatiktakaḥ 5 . iti ratnamālā .. kirātakaḥ 6 iti jaṭādharaḥ .. ciratiktaḥ 7 cirātiktaḥ 8 tiktakaḥ 9 sutiktakaḥ 10 . iti śabdaratnāvalī .. kaṭutiktaḥ 11 rāmasenakaḥ 12 .. asya guṇāḥ . vāyuvṛddhikāritvam . rūkṣatvam . kaphapittajvaranāśitvañca . iti rājavallabhaḥ ..
kirātako'nyo naipālaḥ sārdhatikto jjvarāntakaḥ .
kirātaḥ sārako rūkṣaḥ śītalastiktako laghuḥ ..
sannipātajvaraśvāsakaphapittāsradāhanut .
kāśaśoṣatṛṣākuṣṭhañvaravraṇakṛmipraṇut .. iti bhāvaprakāśaḥ .. rājanirghaṇṭoktaguṇaparyāyau bhūnimbaśabde draṣṭavyau .. (kirātatiktamamṛtāṃ drākṣāmāmalakīṃ śaṭhī . niṣkvāthya pittānilaje kvāthantaṃ saguḍaṃ pibet .. iti vaidyakacakrapāṇisaṃgrahe jvarādhikāre ..)
kirātāśī, [n] puṃ, (kirātān niṣādān aśnātīti . aśa bhojane + ṇiniḥ .) garuḍaḥ . iti śabdaratnāvalī .. (asya vivaraṇaṃ yathā mahābhārate 1 . 28 adhyāye .
ittyukto garuḍaḥ sarpaistato mātaramabravīt .
gacchāmyamṛtamāhartuṃ bhakṣyamicchāmi veditum ..
vinatovāca .
samudrakukṣyāvekānte niṣādālayamuttamam .
niṣādānāṃ sahasnāṇi tān bhuktvā'mṛtamānaya .
naca te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathañcana ..)
kirātiḥ, strī, (kireṇa samantāt jalakṣepeṇa atati gacchatīti . ata + in .) gaṅgā . iti jaṭādharaḥ ..
kirātinī, strī, (kirātadeśa utpattisthānatvenāstyasyāḥ . iniḥ . ṅīp .) jaṭāmāṃsī . iti śabdaratnāvalī .. (jaṭāmāṃsīśabde'syā guṇādiviṣayo jñeyaḥ ..)
kirātī, strī, (kirāti + vā ṅīṣ .) durgā . gaṅgā kuṭṭinī . iti medinī .. svargagaṅgā . iti śabdamālā ..
kiriḥ, puṃ, (kirati samalabhūmim . kṝgṝśṝpṝ kuṭibhidicchidibhyaḥ . uṇāṃ 4 . 142 . iti ipratyayaḥ .) śūkaraḥ . ityamaraḥ . 2 . 5 . 2 ..
kiriṭi, klī, (kiriṇā śūkareṇa ṭalyate viklavyate . ṭala viklave + ḍiḥ .) hintālaphalam . iti trikāṇḍaśeṣaḥ ..
kirīṭaḥ, puṃ klī, (kirati kīryate'nena vā . kṝtṝkṛṣibhyaḥ kīṭan . uṇāṃ 4 . 184 iti kīṭan .) mukuṭaḥ . ityamaraḥ . 2 . 6 . 102 ..
kirīṭī, [n] puṃ, (kirīṭo'styasya . kirīṭa + iniḥ .) arjunaḥ . iti trikāṇḍaśeṣaḥ . (yathā, mahābhārate . 4 . 42 . 17 ..
purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ .
kirīṭaṃ murdhni sūryāmaṃ tenāhurmāṃ kirīṭinam ..) kirīṭayukte tri .. (yathā bhagavadgītāyāṃ 11 . 17 .
kirīṭinaṃ gadinaṃ cakriṇañca tejorāśiṃ sarvato dīptimantam . paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam ..)
kirmī, strī, (kṝ + ki + nipātanāt muṭ . tato ṅīp .) palālaḥ . gṛham . svarṇaputtalikā . iti medinī .. lohaputtalikā . iti viśvaḥ ..
kirmīraḥ, puṃ, (kṝ + gambhīrāditvāt īran nipātanāt sādhuḥ .) nāgaraṅgavṛkṣaḥ . rākṣasaviśeṣaḥ . (yathā mahābhārate 3 . 11 . 22 .
pratyuvācātha tadrakṣo dharmarājaṃ yudhiṣṭhiram .
ahaṃ vakasya vai bhrātā kirmīra iti viśrutaḥ ..) karvūravarṇaḥ . iti medinī .. tadvarṇayukte tri . ityamaraḥ . 1 . 5 . 17 ..
kirmīrajit, puṃ, (kirmīraṃ jitavān . ji + bhūte kvip .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ .. (kirmīravadhakathā mahābhārate 3 . 11 adhyāye uktā . tadyathā --
pratyuvācātha tadrakṣo dharmarājaṃ yudhiṣṭhiram .
ahaṃ vakasya vai bhrātā kirmīra iti viśrutaḥ ..
vane'smin kāmyake śūnye nivasāmi gatajvaraḥ .
yudhi nirjitya puruṣānāhāraṃ nityamācaran ..
ke yūyamabhisaṃprāptā bhakṣyabhūtā mamāntikam .
yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ .. vaiśampāyana uvāca .
yudhiṣṭhirastu tacchrutvā vacastasya durātmanaḥ .
ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata ! ..
kirmīrastvabravīdenaṃ diṣṭyā devairidaṃ mama .
upapāditamadyeha cirakālānmanogatam ..
bhīmasenavadhārthaṃ hi nityamabhyudyatāyudhaḥ .
carāmi pṛthivīṃ kṛtsnāṃ nainañcāsādayāmyaham ..
so'yamāsādito diṣṭyā bhrātṛhā kāṅkṣitaściram .
anena hi mama bhrātā vako vinihataḥ priyaḥ ..
vetrakīyagṛhe rājan ! brāhmaṇacchadmarūpiṇā .
vidyābalamupāśritya na hyastyasyaurasaṃ balam ..
yadi tena purā mukto bhīmaseno vakena vai .
adyainaṃ bhakṣayiṣyāmi paśyataste yudhiṣṭhira ! ..
evamuktastu dharmātmā satyasandho yudhiṣṭhiraḥ .
naitadastīti saṃkruddho bhartsayāmāsa rākṣasam ..
tato mīmo mahābāhurārulya tarasā drumam .
daśavyāmamathodviddhaṃ niṣpatramakarottadā ..
kirmīraścāpi sahasā vṛkṣamutpāṭya pāṇḍavam .
daṇḍapāṇiriva kruddhaḥ samaye pratyadhāvata ..
tāvanyonyaṃ samāśliṣya prakarṣantau parasparam .
ubhāvapi cakāśete praṣṭaddhau vṛṣabhāviva ..
tayorāsītsutumulaḥ saṃprahāraḥ sudāruṇaḥ .
nakhadaṃṣṭrāyudhavatorvyāghrayoriva dīptayoḥ ..
tayorbhujaviniṣpeṣādubhayorbalinostadā .
śabdaḥ samabhavadghoro veṇusphoṭasamo yudhi ..
athainamākṣipya balādgṛhya madhye vṛkodaraḥ .
dhūnayāmāsa vegena vāyuścaṇḍa iva drumam ..
sa bhīmena parāmṛṣṭo durbalo balinā raṇe .
vyaspandata yathā prāṇaṃ vicakarṣa ca pāṇḍavam ..
tata enaṃ pariśrāntamupalakṣya vṛkodaraḥ .
yoktrayāmāsa bāhubhyāṃ paśuṃ rasanayā yathā ..
vinadantaṃ mahānādaṃ bhinnabherīsvanaṃ balī .
bhrāmayāmāsa suciraṃ viṣphurantamacetanam ..
taṃ visīdantamājñāya rākṣasaṃ pāṇḍunandanaḥ .
pragṛhya tarasā dorbhyāṃ paśumāramamārayat ..
atha jarjarasarvāṅgaṃ vyāviddhanayanāmbaram .
bhūtale bhrāmayāmāsa vākyañcedamuvāca ha ..
hiḍimbavakayoḥ pāpa ! na tvamaśrupramārjanam .
kariṣyasi gataścāpi yamasya sadanaṃ prati ..
ityevamuktvā puruṣapravīrastaṃ rākṣasaṃ krodhaparītacetāḥ .
visrastavastrābharaṇaṃ sphurantamudbhrāntacittaṃ vyasumutsasaja .. * ..)
kirmīratvak [c] strī, (kirmīrā citrā tvak yasya .) nāraṅgavṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (nāraṅganāgaraṅgaśabdayorasyā guṇādayo bodhyāḥ ..)
kirmīrabhit [d] puṃ, (kirmīraṃ rākṣasaviśeṣaṃ bhinnavān . bhid + kvip bhūte .) bhīmasenaḥ . iti bhūriprayogaḥ .. (asya vivaraṇaṃ kirmīrajit-śabde draṣṭavyam ..)
kirmīrasūdanaḥ, puṃ, (kirmīraṃ sūdayati hantīti . sūda + ṇic + lyuḥ . kartṛvivakṣāvaśāt kvacid bhūtārthe vā .) bhīmasenaḥ . iti hemacandraḥ .. (asya vivaraṇaṃ kirmīrajicchabde draṣṭavyam ..)
kila ka nudau . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ .) ka kelayati . nudiriti ṇuda ñauś preraṇe ityasya auṇādikakipratyaye rūpam . iti durgādāsaḥ ..
kila śa śauklye . krīḍe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-akaṃ-seṭ .) śa kilati prāsādaḥ śiśurvā . kelitā . iti durgādāsaḥ ..
kila, vya, (kila + kaḥ .) vārtā . sambhāvyam . ityamaraḥ . 3 . 3 . 253 .. niścayaḥ . iti taṭṭīkāsārasundarī .. (yathā śākuntale 1 māṅke duṣmantoktiḥ .
idaṃ kilāvyājamanoharaṃ vapustapaḥkṣamaṃ sādhayituṃ ya icchati .
dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettumṛṣirvyavasyati ..) anunayārtham iti medinī ..
kilakiñcitaṃ, klī, (kila alīkena kiṃ īṣat citaṃ racitam .) hāvaḥ . śṛṅgārabhāvajā kriyā . iti jaṭādharaḥ .. tasya lakṣaṇam . yathā, alaṅkārakaustubhe .
garvā'bhilāsaruditasmitāsūyābhayakrudhām .
saṅkarīkaraṇaṃ yat syāducyate kilakiñcitam .. (tathā ca sāhityadarpaṇe 3 . 109 .
smitaśuṣkaruditahasitatrāsakrodhaśramādīnām .
sāṅkaryaṃ kilakiñcitamabhāṣṭatamasaṅgamādijāddharṣāt .. udāharaṇaṃ tatraiva yathā --
pāṇirodhamavirodhitavāñchaṃ bhartsanāśca madhurasmitagarbhāḥ .
kāminaḥ sma kurute karabhoru hāriśuṣkaruditañca sukhe'pi ..)
kilakilā, strī, (kila + kaḥ . prakāre vīpsāyāṃ vā dvitvam . striyāṃ ṭāp .) harṣadhvaniḥ . kilakilaśabda iti yāvat . tatparyāyaḥ . harṣasvanaḥ 2 . iti trikāṇḍaśeṣaḥ .. (āsīt kilakilāśabda stasmin gacchati pārthive . iti mahābhārate 1 . 69 . 6 ..)
kilāṭaḥ, puṃ, kṣīravikṛtiḥ . iti jaṭādharaḥ .. dadhikūrcikātakrakūrcikayoḥ piṇḍaḥ . asya guṇāḥ . śītatvam . snigdhatvam . gurutvam . gaulyatvam . vṛṣyatvam . pittāpahatvañca . iti rājanirghaṇṭaḥ ..
(naṣṭadugdhasya pakvasya piṇḍaḥ proktaḥ kilāṭakaḥ .. iti bhāvaprakāśaḥ . tathā carake sūtrasthāne . 27 adhyāye ..
pīyūṣo moraṭañcaiva kilāṭā vividhāśca ye .
dīptāgnīnāmanidrāṇāṃ sarva ete sukhapradāḥ ..
guravastarpaṇā vṛṣyā vṛṃhaṇāḥ pavanāpahāḥ .. asyotpattivivaraṇaṃ yathā bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. kilāṭakaḥ gijirī iti loke .
apakvameva yannaṣṭhaṃ kṣīraśākaṃ hi tatpayaḥ . kṣīraśākaṃ tuṣibharā iti loke .
dadhnā takreṇa vā naṣṭaṃ dugdhaṃ baddhaṃ suvāsasā .
dravabhāvena sahitaṃ takrapiṇḍaḥ sa ucyate ..
naṣṭadugdhaṃ bhavannīraṃ moraṭañjeñjaṭo'bravīt .
peyūṣañca kilāṭaśca kṣīraśākaṃ tathaiva ca ..
takrapiṇḍa ime vṛṣyā vṛṃhaṇā balavardhanāḥ .
guravaḥ śleṣmalā hṛdyā vātapittavināśanāḥ ..
dīptāgnīnāṃ vinidrāṇāṃ vidradhau cābhipūjitāḥ .
mukhaśoṣatṛṣādāharaktapittajvarapraṇut .)
kilāṭī, strī, (kilāṭa + gaurāditvāt ṅīṣ .) kṣīravikṛtiḥ . tatparyāyaḥ . kūrcikā 2 . iti hemacandraḥ .. (kūrcikāśabde'syā guṇaparyāyā jñātavyāḥ ..)
kilāṭī, [n] puṃ, (kilatīti . kila + kaḥ . aṭa + ṇiniḥ . tataḥ . kilaścāsau āṭī ceti karmadhārayaḥ . yadvā kilamaṭatīti .) vaṃśaḥ . iti hārāvalī .. vāṃś iti bhāṣā ..
kilāsaṃ, klī, (kilaṃ varṇaṃ asyati kṣipati vikṛtiṃ karoti iti yāvat . kila + asa + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) rogaviśeṣaḥ . chulī iti bhāṣā . tatparyāyaḥ . sidhmā 2 . ityamaraḥ . 2 . 6 . 53 .. sidhmam 3 . iti bharataḥ .. tvakpuṣpam 4 tvakpuṣpī 5 . iti hemacandraḥ ..
(kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇañca tat .
nirdiṣṭamaparisrāvi tridhātūdbhavasaṃśrayam ..
vātādrukṣāruṇaṃ pittāttāmraṃ kamalapatravat .
sadāhaṃ romavidhvaṃsi kakācchvetaṃ ghanaṃ guru ..
sakaṇḍu ca kramādraktamāṃsamedaḥ sucādiśet .
varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram ..
aśuklaromābahulamasaṃsṛṣṭaṃ mitho navam .
anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato'nyathā .. iti vāmaṭe nidānasthāne 14 adhyāye .. asyauṣadhaṃ yathā ..
kuṣṭhaṃ tamālapatraṃ maricaṃ samanaḥśilaṃ sakāśīśam .
tailena yuktamucitaṃ saptāhaṃ bhājane tāmre ..
tenāliptaṃ sidhmaṃ saptāhādvyeti tiṣṭhato gharme .
māsānnavaṃ kilāsaṃ snānaṃ muktvā viśuddhatanoḥ .. iti sidhmalepaḥ .. * ..
kilāsahantā mūlānyāvalgujāni lākṣā ca .
gopittamañjane dve pippalyaḥ kālaloharajaḥ .. iti śvitre pralepaḥ ..
dāruṇaṃ vāruṇaṃ śvitraṃ kilāsaṃ nāmabhistribhiḥ .
vijñeyaṃ trividhaṃ tacca tridoṣaṃ prāyaśaśca tat ..
doṣe raktāśrite raktaṃ tāmraṃ māsasamāśrite .
śvetaṃ medaḥ śrite śvitraṃ gurutā cottarottaram .. asādhyalakṣaṇamasya yathā --
yatparasparato bhinnaṃ bahu yadraktalomavat .
yacca varṣagaṇotpannaṃ tacchvitraṃ naiva sidhyati .. asya nidānaṃ yathā --
vacāṃsyatathyāni kṛtaghnabhāvo nindā bhurāṇāṃ gurudharṣaṇañca .
pāpakriyā pūrbakṛtañca karma hetuḥ kilāsasya virodhicānnam .. iti carake cikitsāsthāne 6 adhyāye ..)
kilāsaghnaḥ, puṃ, (kilāsaṃ hantīti . han + ṭak .) vṛkṣaviśeṣaḥ . kāṃkarola iti bhāṣā . tatparyāyaḥ . karkoṭakaḥ 2 tiktapatraḥ 3 sugandhakaḥ 4 . iti hema candraḥ .. (karkoṭakaśabde'sya guṇaparyāyā jñeyāḥ ..)
kilāsī, [n] tri, (kilāsaṃ asyāstīti iniḥ .) kilāsarogayuktaḥ . tatparyāyaḥ . sidhmalaḥ 2 . ityamaraḥ . 2 . 6 . 61 ..
kiliñcaṃ, klī, (kilyate'nena . kil + in . kiliṃ cinotīti . ci + ḍaḥ . pṛṣodarāt sādhuḥ .) sūkṣma dāru . iti jaṭādharaḥ .. kiliñcamiti ca pāṭhaḥ ..
kiliñjaḥ, puṃ, (kilito jāyate . jana + ḍaḥ . pṛṣodarāditvāt mum ca .) sūkṣmadāru . iti trikāṇḍaśeṣaḥ .. (kvacit napuṃsakatvamapi dṛśyate ..)
kiliñjakaḥ, puṃ, (kiliñja + svārthe kaḥ .) kāśādirajjuḥ . yena kusūlaṃ veṣṭyate kusūlañca marāyiriti ṭīkāntaram . tṛṇaracitaṭāṭī iti khyāta ityanye . ityamaraṭīkāyāṃ marataḥ .. tatparyāyaḥ . kaṭaḥ 2 . ityamaraḥ . 2 . 9 . 26 ..
kilimaṃ, klī, (kila + iman .) devadāru . iti śabdaratnāvalī rājanirghaṇṭaśca ..
(maricaṃ pippalīmūlaṃ magadhāgajapippalī .
saralaḥ kilimaṃ hiṅgu bhārgotejovatītvacau .. iti carake kalpasthāne 7 adhyāye ..)
kilviṣaṃ, klī, (kilervuk ca . uṇāṃ 1 . 51 iti ṭiṣac vukāgamaśca .) pāpam . aparādhaḥ . ityamaraḥ . 3 . 3 . 222 .. (yathā gītāyāṃ 3 . 13 .
yajñaśiṣṭāśinaḥ santo mucyante sarvakilviṣaiḥ ..) rogaḥ . iti medinī ..
kilvī, [n] puṃ, (kil + bhāve kvip tato'styarthe bāhulakāt viniḥ .) ghoṭakaḥ . iti trikāṇḍaśeṣaḥ ..
kiśalaṃ, klī puṃ, (kiñcit śalati . śala calane gatau vā + ac pṛṣodarāditvāt malopaḥ .) pallavaḥ . iti śabdaratnāvalī ..
kiśalayaṃ, klī puṃ, (kiñcit śalati . śala calane + bāhulakāt kayan pratyayaḥ pṛṣodarāt malopesādhuḥ .) pallavaḥ . iti śabdaratnāvalī ..
(kulyāmbhobhiḥ pavanacapalaiḥ śākhino dhautamūlāḥ bhinno rāgaḥ kiśalayarucāmājyadhūmodgamena .. iti śākuntale 1 māṅkaḥ . atra kecit dantyasakāramapi paṭhanti ..)
kiśoraḥ, puṃ, (kiñcit śṛṇāti . śṝ hiṃsāyām . kiśorādayaśca . uṇām . 1 . 66 . iti oran . nipātanāt sādhuḥ .) aśvaśiśuḥ . (kiśoraṃ vaḍavā yathā . iti mahābhāratam ..) taila parṇyoṣadhiḥ . sūryaḥ . taruṇāvasthaḥ . sa tu ekādaśavarṣāvadhipañcadaśavarṣaparyantavayaskaḥ . iti medinī .. kaiśorāvasthāyukte vācyaliṅgo'pi .. (yathā, śrībhāgavataṭīkākṛtsvāmipādadhṛtavacanam .
kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi .
kaiśoramāpañcadaśāt yauvanañca tataḥ param ..)
kiṣka ka ṅa vadhe . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) mūrdhanyopadhaḥ . ka ṅa kiṣkayate . iti durgādāsaḥ ..
kiṣkindhaḥ, puṃ, (kiṃ kiṃ dadhāti . dhā + kaḥ . pāraskārāditvāt pūrbasya kimo malopaḥ suṭ ṣatvañca nipātanāt .) oḍradeśasthaparvataviśeṣaḥ . tatparvataguhā ca . iti śabdaratnāvalī ..
kiṣkindhī, strī, (kiṣkindha + gaurāditvāt ṅīṣ .) kiṣkindhaparvataguhā . iti śabdaratnāvalī ..
kiṣkindhyaḥ, puṃ, (kiṃ kiṃ dadhātīti dhā pāraskārādisuṭi pūrbamalope ca svārthe yat pratyayena nipātanāt sādhuḥ .) svanāmakhyātaparvataḥ . iti śabdaratnāvalī ..
kiṣkindhyā, strī, (kiṣkindhya + ṭāp .) kiṣkindhyaparvataguhā . iti śabdaratnāvalī .. sā tu purāvālināmavānararājadhānyāsīt śrīrāmacandrastaṃ hatvā sugrīvāya tadrājadhānīṃ dattavān . iti rāmāyaṇam ..
kiṣkindhyādhipaḥ, puṃ, (kiṣkindhyāyā adhipaḥ .) vālināmavānararājaḥ . iti jaṭādharaḥ .. (sugrīvaḥ . iti rāmāyaṇam ..)
kiṣkuḥ, puṃ, strī, (kai + mṛgayvāditvāt kuḥ . pāraskārāditvāt suṭi ṣatve ca nipātanāt sādhuḥ .) vitastiḥ . dvādaśāṅguliparimāṇam . prakoṣṭhaḥ . kaphoṇeradhomaṇibandhaparyantaḥ . hastaḥ . iti medinī .. (yathā mahābhārate 2 . 1 . 19 .
sarvartuguṇasampannāṃ divyarūpāṃ manoramām .
daśakiṣkusahasrāṃ tāṃ māpayāmāsa sarvataḥ ..) kutsite tri . iti viśvo hemacandraśca ..
kiṣkuparvā, [n] puṃ, (kiṣkumitaṃ vitastimitaṃ hastamitaṃ vā parva yasya .) ikṣuḥ . veṇuḥ . poṭagalaḥ . iti medinī . nala iti bhāṣā ..
kisalaṃ, klī puṃ, (kimīṣat salati . sala gatau + ac . pṛṣodarāditvāt malope nipātanāt sādhuḥ .) kisalayam . iti śabdaratnāvalī bharataśca ..
kisalayaṃ, klī puṃ, (kiñcit īṣat vā salati . sala + bāhulakāt kayan . pṛṣodarāt malope sādhuḥ .) pallavaḥ . ityamaraḥ . 2 . 4 . 14 .. sa tu navapatrādiyuktaśākhāgraparvaṇi navapatrastavakaḥ iti madhuḥ . iti bharataḥ .. (yathā goḥ rāmāyaṇe . 4 . 50 . 28 .
taruṇādityasaṅkāśān raktaiḥ kisalayairvṛtān .
jātarūpamayaiścāpi caradbhi rmatsyakacchapaiḥ ..)
kīkaṭaḥ, puṃ, (kī śanairdrutaṃ vā kaṭati gacchati dhāvati . kī + kaṭ + ac .) ghoṭakaḥ . deśabhedaḥ . iti viśvaḥ .. (yathā śaktisaṅgamatantre .
caraṇādriṃ samārabhya gṛdhrakūṭāntakaṃ śive ! .
tāvat kīkaṭadeśaḥ syāt tadantarmagadho bhavet .. vehāra iti khyātaḥ . atra buddhaḥ samajani . iti bhāgavatam . 1 . 3 . 24 .. asya kīkaṭa iti purātananāma āsīt tato jarāsandhena magadha ityākhyā pradattā .. svanāmakhyātaḥ saṅkaṭaputtraḥ . yathā, māgavate 6 . 6 . 6 .
kakubhaḥ saṅkaṭastasya kīkaṭastanayo yataḥ ..)
kīkaṭaḥ, tri, (kī kutsitaṃ dhanābhāvāt kaṭati prakāśate . kī + kaṭ + ac .) nirdhanaḥ . (kī kutsitaṃ kaṭati varṣati dadāti arthine kārpaṇyāt iti .) kṛpaṇaḥ . iti medinī ..
kīkaṭāḥ, puṃ, (kī kutsitaṃ īṣat vā kaṭati varṣati yeṣu indraḥ . īṣadvarṣatayā taddeśānāṃ tathātvam . kī + kaṭ + adhikaraṇe ap .) deśaviśeṣaḥ . bahuvacanāntaśabdo'yam . iti medinī .. vehāra iti khyātaḥ . iti kecit .. (yathā, bhāgavate 1 . 3 . 24 ..
tataḥ kalau saṃpravṛtte saṃmohāya suradviṣām .
būddho nāmnāñjanasutaḥ kokaṭeṣa bhaviṣyati .. deśo'yaṃ kutsitācāraparipūrṇaḥ . yathā, bhāgavate . 7 . 10 . 18 .
sādhavaḥ samudācārāste pūyantya'pi kīkaṭāḥ ..)
kīkasaṃ, klī, (kī kutsitena raktādinā dehābhyantare kasati utpadyate . kī + kasa + ac .) asthi . ityamaraḥ . 2 . 6 . 68 .. (asthiśabde vivaraṇaṃ jñātavyam ..)
kīkasaḥ, puṃ, (kī kutsitaṃ yathā syāt tathā kasati . kasa gatau + ac .) kṛmijātiḥ . iti medinī .. karkaśe tri . iti śabdaratnāvalī ..
kīkasāsyaḥ, puṃ, (kīkasaṃ asthi āsye'sya .) pakṣī . iti hārāvalī ..
kīkiḥ, puṃ, (kīti śabdaṃ kāyati . kai + bāhulakāt ḍiḥ .) kikiḥ . cāṣapakṣī . ityamaraṭīkā ..
kīcakaḥ, puṃ, (cīkayati śabdāyate . cīka marṣaṇe cīkayaterādyantaviparyayaśca . uṇāṃ 5 . 36 iti vun ādyantaviparyayaśca .) anilayogāt śabdāyamānavaṃśaḥ . ityamaraḥ . 2 . 4 . 161 .. sarandhrakavaṃśaḥ . (yathā, kumāre 1 . 8 .
yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena ..) rākṣasaviśeṣaḥ . iti śabdaratnāvalī .. daityabhedaḥ . vṛkṣaviśeṣaḥ . iti viśvaḥ .. nalaḥ . iti rājanirghaṇṭaḥ .. kekayarājaputtraḥ . sa ca virāṭarājasya śyālaḥ senāpatiśca .. (yathā mahābhārate 4 . kīcakavadhaparvaṇi 13 . 5 .
senāpatirvirāṭasya dadarśa drupdātmajām .
tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatāmiva .
kīcakaḥ kāmayāmāsa kāmavāṇaprapīḍitaḥ .. ayantu chadmaveśadhāriṇā virāṭabhavanasthena bhīmasenena hataḥ . asya vivaraṇaṃ mahābhārate 4 parvaṇi 13 adhyāyamārabhya draṣṭavyam . deśaviśeṣaḥ . tatra bahuvacanānto'yam .. yathā, mahābhārate 1 . 157 . 2 .
matsyān trigartān pāñcālānkīcakānantareṇaca .
ramaṇīyānvanoddeśān prekṣamāṇāḥ sarāṃsi ca ..)
kīcakajit, puṃ, (kīcakaṃ jitavān . ji + bhūte kvip tuk ca .) bhīmasenaḥ . iti trikāṇḍaśeṣaḥ .. (purākila duṣṭātmā kīcakaḥ virāṭabhavanasthāṃ sairindhrīrūpadhāriṇīṃ draupadīmakāmayata . draupadī tu tasya kāmukasya durabhisandhiṃ vijñāya taṃ bahula kaṭūktyā nirbhartsayāmāsa . atha kīcaka evamapamānitaḥ krudhā tāṃ padā tāḍitavān . atha sābhimāninī draupadī nijaduḥkhaṃ bhīmaṃ nivedayāmāsa . bhīmastu etadākarṇya saṃjātaroṣaḥ kīcakaṃ hantuṃ mano dadhe . atha subuddhirbhīmo draupadīṃ upadideśa śvo niśāyāṃ yathā sa durātmā rājaśyālakaḥ matsyarājaśuddhāntakanyānartanaśālāyāṃ tvallobhena samupatiṣṭheta tathā''śvāsya samayo vidhīyatām . tatastvadveśena tatra saṅgato'hamenaṃ kāmārtaṃ duṣkāryasya phalaṃ anubhāvayāmi . evaṃ sthirīkṛte draupadī pūrboktamattritaṃ sthānaṃ kīcakaṃ vijñāpitavato . atha niśāyāṃ mūḍhabuddhiḥ kāmukaveśadhārī tatraiva gataḥ pracchannopaviṣṭena balīyasā bhīmena paśumāraṃ nipātitaḥ .. etadvistṛtistu mahābhārate 4 . 21 adhyāye draṣṭavyā ..)
kīcakanisūdanaḥ, puṃ, (kīcakaṃ nisūdayatīti . ni + sūda + ṇic lyuḥ .) bhīmasenaḥ . iti hemacandraḥ .. (asya vivaraṇaṃ kīcakajicchabde draṣṭavyam ..)
kīcakabhit, puṃ, (kīcakaṃ bhinnavān . bhid + kvip .) bhīmasenaḥ . iti bhūriprayogaḥ .. (asya vivaraṇaṃ kīcakajicchabde draṣṭavyam ..)
kīṭa, ka bandhe . varṇe . iti kavikalpadrumaḥ .. (curāṃparaṃ-akaṃ-seṭ .) ka kīṭayati kīṭaḥ . varṇaḥ kaiścinnamanyate . iti durgādāsaḥ ..
kīṭaḥ, puṃ, (kīṭ + ac .) kṛmijātiḥ . iti śabdaratnāvalī .. (yathā manuḥ 1 . 40 .
kṛmikīṭapataṅgāṃśca yūkāmakṣikamatkuṇam ..
sarpāṇāmeva viṇmūtraśukrāṇḍaśavakothajāḥ .
doṣairvyastaiḥ samastaiśva yuktāḥ kīṭāścaturvidhāḥ ..
daṣṭasya kīṭairvāyavyaidaṃśastodarujolvaṇaḥ .
āgneyairalpasaṃsrāvo dāharāgavisarpavān ..
pakvapīlu phalaprakhyaḥ kharjūrasadṛśo'thavā .
kaphādhikairmandarujaḥ pakvodumbarasannibhaḥ ..
srāvāḍhyaḥ sarvaliṅgastu vivarjyaḥ sānnipātikaiḥ .
vegāśca sarpavacchopho vardhiṣṇurvisraraktatā ..
śiro'kṣi gauravaṃ mūrchābhramaḥ śvāso'tivedanā .
sarveṣāṃ karṇikāśopho jvaraḥ kaṇḍūrarocakaḥ .. asya cikitsā yathā .
arkasya dugdhena śirīṣavījaṃ trirbhāvitaṃ pippalīcūrṇamiśram .
eṣo gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām .. iti ca vābhaṭe uttaratantre 37 adhyāye .. asyauṣadhaṃ yathā ..
jatusevyapatraguggulubhallātakakakubhapuṣpasarjarasāḥ .
śvetā eva dhūma uragākhukīṭavastrakṛminudagryaḥ ..
kṣīrivṛkṣatvagālepaḥ śuddhaḥ kīṭaviṣāpahaḥ .. iti carake cikitsāsthāne 25 adhyāye .. sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasambhavāḥ . vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ .. sarvadoṣaprakṛtibhiryuktāścāpariṇāmataḥ . kīṭatve'pi sughorāste sarva eva caturvidhāḥ .. kumbhīnasastuṇḍikerī śṛṅgīśatakulīrakaḥ . ucciṭiṅgo'gnināmāca cicciṭiṅgo mayūrikā .. āvartakastathorabhrasārikā mukhavaidalau . śarāvakurdo'bhīrājī paruṣaścitraśīrṣakaḥ .. śatabāhuśca yaścāpi raktarājiḥ prakīrtitaḥ . aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ .. tairbhavantīha daṣṭānāṃ rogā vātanimittajāḥ .. * .. kauṇḍilyakaḥ kaṇabhako varaṭī patravṛścikaḥ .. vināsikā brahmaṇikā vindulo bhramarastathā . vāhyakī picciṭaḥ kumbhī varcaḥ kīṭo'rimedakaḥ .. padmakīṭo dundubhiko makaraḥ śatapādakaḥ . pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo'tha gardabhī .. klītaḥkṛmisarārī ca yaścāpyutkeśakaḥ smṛtaḥ . ete hyagniprakṛtayaścaturviṃśāḥ prakrīrtitāḥ .. tairbhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ .. * ..
viśvambharaḥ pañcaśuklaḥ pañcakṛṣṇo'tha kokilaḥ .
saireyakaḥ pracalako valabhaḥ kiṭimastathā ..
sūcīmukhā kṛṣṇagodhā yaśca kāṣāyavāsikaḥ .
kīṭagardabhakaścaiva tathātroṭaka eva ca ..
trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ .
tairbhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ .. * ..
tuṅgīnāso vicilakastālako vāhakastathā .
koṣṭhāgārī krimikaro yaśca maṇḍalapucchakaḥ ..
tuṅgalābhaḥ sarṣapiko'valgulī śambukastathā .
agnikīṭaśca ghorāḥ syurdvādaśa prāṇanāśanāḥ ..
tairbhavantīha daṣṭānāṃ vegajñānāni sarpavat .
tāstāśca vedanāstīvrā rogā vai sānnipātikāḥ .. kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ . jvarāṅgamarda romāñcavedanābhiḥ samanvitaḥ .. chardyatīsāratṛṣṇā ca dāho mohavijṛmbhikā . vepathuśvāsahikkāśca dāhaḥ śītañca dāruṇam .. piḍakopacayaḥ śopho granthayo maṇḍalāni ca . dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca .. tairbhavantīha daṣṭānāṃ yathāsvañcāpyupadravāḥ . ye'nye teṣāṃ viśeṣāstu tūrṇaṃ teṣāṃ samādiśet .. ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ . sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca .. trikaṇṭakaḥ kuṇī cāpi hastikakṣo'parājitaḥ . catvāra ete kaṇabhā vyākhyātāstīvravedanāḥ .. tairdaṣṭasya śvayathuraṅgamardogurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati .. pratisūryaḥ piṅgabhāso bahuvarṇo mahāśirāḥ . tathā nirupamaścāpi pañcagaudherakāḥ smṛtāḥ .. tairbhavantīha daṣṭānāṃ vegajñānāni sarpavat . rujaśca vividhākārā granthayaśca sudāruṇāḥ ..
galagolī śvetakṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhirdaṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti .. sarṣapikayā hṛdaya pīḍātisāraśca ..
śatapadyastu paruṣā kṛṣṇā citrā kapilikā pītikā raktā śvetā agniprabhā ityaṣṭau tābhirdaṣṭe śopho vedanā dāhaśca hṛdaye . śvetāgniprabhābhyāmetadeva dāho mūrchācātimātraṃ śvetapiḍakotpattiśca ..
maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇabho bhṛkuṭī koṭikaścetyaṣṭau tairdaṣṭasya daṃśakaṇḍūrbhavati pītapheṇāgamaśca vaktrāt . bhṛkuṭī koṭikābhyāmetadeva dāhaśchardimūrchācāti mātram ..
viśvambharābhidaṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiścīyate śītajvarārtaśca puruṣo bhavati ..
ahituṇḍakābhirdaṣṭe todadāhakaṇḍuśvayathavo mohaśca . kaṇḍūmakābhirdaṣṭe pītāṅgaśchardyatīsāraḥ jvarādibhirabhihanyate . śūkavṛntādibhirdaṣṭe kaṇḍūkoṭhāḥ pravardhante śūkañcātra lakṣyate ..
pipīlikāḥ sthūlaśīrṣā sambāhikā brahmaṇikāṅgalikā kapilikā citravarṇeti ṣaṭ tābhirdaṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ ..
makṣikāḥ kāntārikā kṛṣṇā piṅgalikā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhirdaṣṭasya dāhaśophau bhavataḥ sthālikākāṣāyībhyāmetadeva piḍakāśca sopadravā bhavanti ..
maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tairdaṣṭasya tīvrakaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ .. nakhāvakṛṣṭe'tyarthaṃ piḍakāḥ sadāhapākā bhavanti . jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitañca .. bhavanti cātra .. godherakaḥ sthālikā ca ye ca śvetāgnisaṃprabhe . bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu .. śavamūtrapurīṣaistu saviṣairavamarṣaṇāt . syuḥ kaṇḍūdāhakoṭhāruḥ piḍakātodavedanāḥ .. prakledavāṃstathāsrāvo bhṛśaṃ sampācayettvacam .. digdhaviddhakriyāstatra yathāvadavacārayet .. nāvasannaṃ nacotsannamatisaṃrambhavedanam . daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam .. kīṭairdaṣṭānugraviṣaiḥ sarpavat samupācaret .. iti suśrute kalpasthāne 8 adhyāyaḥ ..)
kīṭakaḥ, puṃ, (kīṭ + saṃjñāyāṃ alpārthe svārthe vā kan .) māgadhajātiḥ . iti dharaṇī .. kṛmijātiḥ . niṣṭhare tri . iti medinī ..
kīṭaghnaḥ, puṃ, (kīṭaṃ hanti . han + ṭak .) gandhakaḥ . iti rājanirghaṇṭaḥ .. (gandhakaśabde'sya guṇādayo boddhavyāḥ ..)
kīṭajā, strī, (kīṭebhyo jāyate . jan + ḍaḥ . ṭāp .) lākṣā . iti ratnamālā .. (lākṣāśabde 'syā guṇādikaṃ jñeyam .. kīṭasambhave, tri, . yathā mahābhārate 2 . 5 . 23 .
aurṇañca rāṅkavañcaiva paṭṭajaṃ kīṭajantathā ..)
kīṭapādikā, strī, (kīṭāḥ pāde mūle'syāḥ . kīṭapāda + kap . ata itvaṃ ṭāpi .) haṃsapadīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kīṭamātā, strī, (kīṭānāṃ mātā iva . mūladeśāt bahulakīṭotpannatvāttathātvam .) haṃsapadīvṛkṣaḥ . iti bhāvaprakāśaḥ .. (haṃsapadīśabde 'syā guṇaparyāyā bodhyāḥ ..)
kīṭamārī, strī, (kīṭaṃ mārayati . mṛ + ṇic + aṇ . upapada māsaḥ . gaurāditvāt ṅīṣ .) haṃsapadīvṛkṣaḥ . iti rājarghaṇṭaḥ ..
kīḍeraḥ, puṃ, (kīla + erac . lasya ḍaḥ .) taṇḍulīyaśākaḥ . iti bhāvaprakāśaḥ ..
kīdṛk, [ś] tri, (kasyeva darśanamasya ka iva dṛśyate ityādi vā . kim + dṛś + kvin . idaṃ kimorīśkī . 6 . 3 . 90 . iti kyādeśaḥ .) kimprakāraḥ . iti vyākaraṇam .. (yathā naiṣadhe 1 . 137 .
vilokayantyā rudato'tha pakṣiṇaḥ priye sa kīdṛk bhavitā tava kṣaṇaḥ ..)
kīdṛśaḥ, tri, (ka iva dṛśyate 'sau kasyeva vā darśanamasya . kim + dṛś + kaṅ .) kimprakāraḥ . iti vyākaraṇam .. (yathā, mahābhāratam ..)
kīdṛśāḥ sādhavo viprāḥkebhyo dattaṃ mahāphalam .
kīdṛśānāñca bhoktavyaṃ tanme brūhi pitāmaha ! ..)
kīnāśaḥ, puṃ, (kliśnātīti . kliśū vibādhane vadhe vā .
kliśerīccopadhāyāḥ lopaśca lo nām ca . uṇāṃ 5 . 56 .. iti kan upadhāyā ītvaṃ lalopo nāmāgamaśca .) yamaḥ . ityamaraḥ 3 . 3 . 214 .. (vidhehi kīnāśaniketanātithiṃ . māghaḥ . 1 . 73 ..) vānaraviśeṣaḥ . iti taṭṭīkāyāṃ svāmī ..
kīnāśaḥ, tri, (kliśnātīti . kliśūvivādhane vadhe ca . kliśerīccopadhāyā lopaśca lo nām ca . uṇāṃ 5 . 56 . iti kan upadhāyā ītvaṃ lalopo nāmāgamaśca .) karṣakaḥ . (yathā manuḥ 9 . 150 .
kīnāśo govṛṣo yānamalaṅkāraśca veśma ca .
viprasyoddhārikaṃ deyamekāṃśaśca pradhānataḥ ..) kṣudraḥ . paśughātī . iti medinīkarahemacandrau ..
kīraṃ, klī, (kīlati badhnāti śarīram . kīla + ac . lasya raḥ .) māṃsam . iti rājanirghaṇṭaḥ ..
kīraḥ, puṃ, (kīti avyaktaṃ īrayatīti . īra + ṇic + ac .) śukapakṣī . ityamaraḥ 2 . 5 . 21 .. (yathā, naiṣadhe 2 . 15 . khagavāgiyaṃ ityato'pi kiṃ na mudaṃ dhāsyati kīragīriva ..)
kīrakaḥ, puṃ, (kīra + saṃjñāyāṃ kan .) vṛkṣabhedaḥ . kṣapaṇakaḥ . prāpaṇam . iti dharaṇī .. (śukapakṣī . iti ācāryāḥ ..)
kīravarṇakaṃ, klī, (kīrasyeva varṇo yasya . varṇa + kap .) sthauṇeyakanāmasugandhidravyam . iti rājanirghaṇṭaḥ .. (sthauṇeyakaśabde vivaraṇamasya jñātavyam .)
kīrāḥ, puṃ, (ka + īra + ṇic + ac pṛṣodarāt sādhuḥ .) kāśmīradeśaḥ . taddeśasthajanaḥ . bahuvacanānto'yaṃ bdaḥ . iti medinītrikāṇḍaśeṣau ..
kīreṣṭaḥ, puṃ, (kīrasya śukasya iṣṭaḥ priyaḥ .) āmravṛkṣaḥ . ākhoṭavṛkṣaḥ . jalamadhūkavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kīrṇaḥ, tri, (kīryate'sau . kṝ + karmaṇi ktaḥ .) ācchannaḥ . vikṣiptaḥ . (yathā, śākuntale 1 māṅke .. grīvābhaṅgābhirāmaṃ muhuranupatati syandane dattadṛṣṭiḥ paścārdhena praviṣṭaḥ śarapatanabhayāt bhūyasā pūrbakāyam . śaṣpairardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā paśyodagraplutatvāt viyati bahutaraṃ stokamurvyāṃ prayāti ..) hiṃsitaḥ . iti medinī ..
kīrtanaṃ, klī, (kṝt + bhāve lyuṭ .) kathanam . vacanam . iti jaṭādharaḥ .. (yathā, mārkaṇḍeye 92 . 22 .
rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtanaṃ mama ..)
kīrtanā, strī (kṝt + karmaṇi yuc ṭāp ca .) yaśaḥ . iti śabdaratnāvalī ..
kīrtiḥ, strī, (kṝt + ktin . yadvā, kṝt saṃśabdane hṛpiṣiruhīti uṇāṃ 4 . 118 . irādikārye in .) sukhyātiḥ . tatparyāyaḥ . yaśaḥ . samajñā 3 . ityamaraḥ 1 . 6 . 11 .. samājñā 4 samākhyā 5 samajyā 6 . iti taṭṭīkāyāṃ bharataḥ .. abhikhyā 7 ślokaḥ 8 varṇaḥ 9 . iti jaṭādharaḥ .. kīrtanā 10 . iti śabdaratnāvalī ..
dānādiprabhavā kīrtiḥ śauryādiprabhavaṃ yaśaḥ .. iti mādhavī .. ata eva yaśaḥkīrtyorbhedasyāti darśanāt yaśaḥkīrtipravibhraṣṭo jīvannapi na jīvati iti kasyacit prayogaḥ . jīvataḥ khyātiryaśo mṛtasya khyātiḥ kīrtiriti kecittanna sādhu kīrtiste nṛpadūtiketi prayogadarśanāt . iti bharataḥ .. * .. prasādaḥ . iti medinī .. śabdaḥ . dīptiḥ . mātṛkāviśeṣaḥ . iti śabdaratnāvalī .. vistāraḥ . kardamaḥ . iti viśvaḥ ..
kīrtitaḥ, tri, (kṝt + ktaḥ .) kathitaḥ . khyātaḥ . yathā -- bhāvaprakāśe ..
kuṣmāṇḍī tu bhṛśaṃ ladhvī karkārurapi kīrtitā ..
kīrtibhāk, [j] puṃ, (kīrtiṃ bhajate . bhaja + ṇviḥ .) droṇācāryaḥ . iti śabdaratnāvalī .. kīrtiyuktetri .. yathā -- mahābhārate 1 . 83 . 41 .
rājyabhāk sa bhavedbrahman ! puṇyabhāk kīrtibhāk tathā ..)
kīrtimān [t] puṃ, (kīttirasyāstīti matup .) vasudevajyeṣṭhaputtraḥ . (yathā bhāgavate 9 . 24 . 53 .
vasudevastu devakyāṃ aṣṭaputtrānajījanat .
kīrtimantaṃ suṣeṇañca bhadrasenamudāradhīḥ .
ṛjuṃ saṃmardanaṃ bhadraṃ saṅkarṣaṇamahīśvaram ..) kīrtiviśiṣṭe tri .. (yathā, heḥ rāmāyaṇe 1 . 2 . 42 .
udāravṛttārthapadairmanoramaistadāsya rāmasya cakāra kīrtimān .
samākṣaraiḥ ślokaśatairyaśasvino yaśaskaraṃ kāvyamudāradarśanaḥ ..)
kīrtiśeṣaḥ, puṃ, (kīrtiḥ śeṣo yasya .) maraṇam . iti jaṭādharaḥ ..
kīla, bandhe . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- sakaṃ--seṭ .) caturthasvarī . kīlati . iti durgādāsaḥ ..
kīlaḥ, puṃ strī, (kīlyate rudhyate'sau anenātra bā . kīla bandhe + karmaṇi karaṇe'dhikaraṇe ca yathāyathaṃ ghañ puṃsīti ghovā .) agniśikṣā . śaṅkuḥ . ityamaraḥ 3 . 3 . 196 .. (yathā, mahābhārate . 3 . 15 . 15 .
parikhāścāpi kauravya ! kīlaiḥ sunicitāḥ kṛtāḥ .. tathā ca āryāsaptaśatī 374 .
yā luptakīlabhāvaṃ yātā hṛdi vahiradṛśyāpi ..) stambhaḥ . leśaḥ . kaphoṇiḥ . iti medinī .. kaphoṇinirghātaḥ . iti viśvaḥ .. (mūḍhagarbhasya prakārabhedaḥ . yathā .. tatra ūrdhvabāhuśiraḥ pādau yo yonimukhaṃ niruṇaddhi kīla iva sa kīlaḥ .. iti suśrute nidānasthāne 8 adhyāye ..)
kīlakaḥ, puṃ, (kīlati badhnāti anena . karaṇe ghañ svārthe kaḥ .) kīlaḥ . khoṃṭā goṃja khila ityādi bhāṣā . gavāṃ gātrakaṇḍūyanārthaṃ goṣṭhe nikhātastambhaḥ . iti subhūtiḥ .. kaṇḍūyaṇārthaṃ kāṣṭham . iti kecit . bandhanakhaṇṭaḥ . iti kecit . yatra baddhā gaurduhyate saḥ . iti kecit . iti bharataḥ .. tatparyāyaḥ . śivakaḥ 2 . ityamaraḥ 2 . 9 . 83 ..
kīlasaṃsparśaḥ, puṃ, (kīlaṃ saṃspṛśati . sam + spṛś + ac .) vṛkṣaviśeṣaḥ . iti śabdacandrikā .. gāva iti bhāṣā ..
kīlā, strī puṃ, (kīla + ṭāp .) kīlaḥ . dvatyamaramedinīkarau ..
kīlālaṃ, klī, (kīlaṃ vahnijvālāṃ alati vārayatīti . kīla + al + karmaṇyaṇ . yadvā kīlāt vahniśikhāyāḥ śikhāgrahaṇenātra vahnereva grahaṇamiti dhyeyam, ataevāgneḥ sakāśāt alatiparyāpnoti utpadyate iti yāvat agnerāpaḥ iti śruteḥ . al + ac .) jalam . (yathā, śaṅkarakavikṛte ambāṣṭake 2 . kūlātigāmibhayatūlāvalijvalanakīlānijastutividhākolāhalakṣapitakālāmarī kuśalakīlālapoṣaṇanabhāḥ ..) raktam . ityamaraḥ 3 . 3 . 199 .. (aurvāgneḥ kīlaṃ ālāti . ālā + kaḥ .) amṛtam . madhu . iti śabdaratnāvalī .. (puṃ kīlāya vandhāya alati paryāpnotīti . paśuḥ ..)
kīlāladhiḥ, puṃ, (kīlālaṃ jalaṃ dhīyate'smin . dhā + kiḥ .) samudraḥ . iti śabdaratnāvalī ..
kīlālapaḥ, puṃ, (kīlālaṃ rudhiraṃ pibati . pā + āto'nupasarge kaḥ . 3 . 2 . 3 . iti kaḥ .) rākṣasaḥ . iti śabdaratnāvalī ..
kīlitaḥ, tri, (kīlyate'sau .. kīla + karmaṇi ktaḥ .) baddhaḥ . ityamaraḥ . 3 . 1 . 42 .. (yathā, rājendrakarṇaṃpūre 30 .
kiṃ vānyattava deva ! vellati yadi bhrūvallarīpallavaḥ so'pi kṣāmakapolakīlitakaraḥ saṃkrandanaḥ krandati ..) kīśaḥ, puṃ, (kī iti śabdaṃ īṣṭe . īś + kaḥ . yadvā kasya vāyorapatyaṃ ata iñ . kiḥ hanumān īśo yasya .) vānaraḥ . ityamaraḥ 2 . 5 . 3 .. (yathā, kāśīkhaṇḍe 42 . 31 .
rāsabhaiḥ karabhaiḥ kīśaiḥ śyenairaśvarairvakaiḥ .. ke ākāśe īṣṭe prabhavatīti . ka + īś + kaḥ .) sūryaḥ . pakṣī . iti śabdaratnāvalī .. nagne tri . iti medinī ..
kīśaparṇaḥ, puṃ, (kīśaḥ vānaraḥ tasya lomeva parṇamasya .) apāmārgaḥ . iti śabdaratnāvalī ..
kīśaparṇī, strī, (kīśaparṇa + jātau ṅīṣ .) apāmārgaḥ . ityamaraḥ . 2 . 4 . 89 ..
ku ṅa śabde . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃ-akaṃseṭ .) ṅa kavate iti durgādāsaḥ ..
ku la śabde . iti kavikalpadrumaḥ .. (adāṃ-paraṃ-akaṃseṭ .) la kauti . iti durgādāsaḥ ..
ku śi ṅa ārtasvare . iti kavikalpadrumaḥ .. (tudāṃātmaṃ-akaṃ-seṭ .) śi ṅa kuvate akuta . iti durgādāsaḥ ..
ku, vya, (ku + ḍuḥ .) pāpam . kutsā . īṣadarthaḥ . nivāraṇam . iti medinī ..
kuḥ, strī, (ku + mitāditvāt ḍuḥ .) pṛthivī . ityamaraḥ . 2 . 1 . 7 ..
kuk, ṅa ādāne . iti kavikalpadrumaḥ . (bhvāṃ-ātmaṃsakaṃ-seṭ .) ṅa kokate . iti durgādāsaḥ ..
kukabhaṃ, klī, (kukena ādānena pānenetyarthaḥ bhātīti . bhā + kaḥ .) madyam . iti śabdacandrikā ..
kukaraḥ, triṃ, (kutsitaḥ karoḥ yasya .) kutsitahastayuktaḥ rogādinā kuñcitakaraḥ . tatparyāyaḥ . kuṇiḥ 2 . ityamaraḥ . 2 . 6 . 48 .. kūṇiḥ 3 koṇiḥ 4 . iti taṭṭīkā ..
kukīlaḥ, puṃ, (kuḥ pṛthivo tasyāḥ kīla iva .) parvataḥ . iti trikāṇḍaśeṣaḥ ..
kukuṭaḥ, puṃ, (ku īṣat kutsitaṃ yathā syāt tathā vā kuṭatīti . kuṭ + kaḥ .) sitāvaraḥ . iti rājanirghaṇṭaḥ .. suṣaṇi śāka iti bhāṣā .. (asya paryāyā yathā bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .
śitivāra śitivaraḥ svastikaḥ suniṣaṇṇakaḥ .
śrīvārakaḥ sūcipatraḥ parṇakaḥ kukuṭaḥ śikhī .. guṇāścāsya suniṣaṇṇakaśabde jñeyāḥ ..)
kukudaḥ, puṃ, (kuku ityavyayaṃ alaḍkṛtā kanyā . tāṃ satkṛtya pātrāya dadāti yaḥ .) kūkudaḥ . satkārapūrbakālaṅkṛtakanyādānakartā . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kukundaraṃ, klī, (skundyate kāminā'tra . skudi āplavane madgurādayaśceti nipātanāt sādhuḥ .) nitambasthakūpakadvayam . pṛṣṭhavaṃśādadhogartadvayam . ityamaraḥ . 2 . 6 . 79 .. kukundare iti dvivacanānto'pi prayogaḥ .. (yathā suśrute śārīrasthāne . 6 a ..
pārśvajadhanavahirbhāge pṛṣṭhavaṃśamubhayato nātinimne kukundare nāma marmaṇī tatra sparśājñānamadhaḥkāye ceṣṭopaghātaśca ..)
kukundaraḥ, puṃ, (kuṃ bhūmiṃ darayati dārayati vā antarbhūtaṇyantāt dṝ aṇ nipātanāt vṛddhyabhāvena sādhuḥ . ku īṣat kutsitaṃ vā kundaramatra .) kukkuradruḥ . kukuraudā iti hindī bhāṣā . tatparyāyaguṇāḥ . yathā bhāvaprakāśe ..
kukundarastāmracūḍaḥ sūkṣmapatro mṛducchadaḥ .
kukundaraḥ kaṭustikto jvararaktakaphāpahaḥ ..
tanmūlamārdraṃ niḥkṣiptaṃ vadane mukhaśoṣahṛt .. (puṃliṅgo'yaṃ śabdo'pi nitambasthakūpakadvaye vartate yathā ..
pṛṣṭhavaṃśaṃ hyubhayato yau sandhī kaṭipārśvayoḥ .
jaghanasya vahirbhāge marmaṇī tau kukundarau .. iti vābhaṭe śārīrasthāne . 4 adhyāye ..)
kukubhā, strī, (ku īṣat kuḥ pṛthvyadhiṣṭhātrī devatā iva bhā yasyāḥ .) rāgiṇīviśeṣaḥ . iti halāyudhaḥ ..
kukuraḥ, puṃ, (ku kutsitaṃ kurati śabdāyate . kur + ac .) kukkuraḥ . (kuṃ pṛthivīṃ kurati svāmitvena ādattavān . kur + kaḥ . yadvā -- kukdhātoḥ madgurādayaśca . uṇāṃ 1 . 42 . iti sādhuḥ .) kṣatriyaviśeṣaḥ . ityuṇādikoṣaḥ . sa tu yaduvaṃśīyāndhakarājaputraḥ . iti śrobhāgavatam .. (yathā māghe 13 . 16 .
pariphullagaṇḍaphalakāḥ parasparam parirebhire kukurakauravastriyaḥ ..) granthiparṇīvṛkṣaḥ . iti tri kāṇḍaśeṣaḥ ..
kukurāḥ, puṃ, (kukurāḥ svanāmakhyātāḥ kṣatriyāḥ teṣāṃ janapadaḥ .) deśaviśeṣaḥ . taddeśasthalokaśca . tatparyāyaḥ . yadavaḥ 2 daśārhāḥ 3 sātvatāḥ 4 . bahuvacanānto'yaṃ śabdaḥ . iti trikāṇḍaśeṣaḥ ..
kukūṭī, puṃ, (koḥ pṛthivyāḥ kūṭo'styasyāḥ . ac gaurāditvāt ṅīṣ .) śālmalivṛkṣaḥ . iti rājanirghaṇṭaḥ .. (śālmaliśabde'sya vivaraṇaṃ jñeyam ..)
kukūlaṃ, klī, (koḥ bhūmeḥ kūlaṃ . kutsitaṃ kūlaṃ vā .) śaṅkubhiḥ saṅkīrṇaṃ śvabhram . ityamaraḥ . 3 . 3 . 202 . tanutram . iti hārāvalī ..
kukūlaḥ, puṃ, (ku + ūlac kugāgamaśca .) tuṣānalaḥ . ityamaraḥ . 3 . 3 . 202 .. (śirīṣādapi mṛdvaṅgī kveyamāyatalocanā ayaṃ kvaca kukūlāgnikarkaśo madanānilaḥ . iti udbhaṭṭaḥ . kecittu kukūlāgniḥ karkaśo madanānalaḥ ityevamāhuḥ ..)
kukolaṃ, klī, (kutsitaṃ kolati . kula + ac .) kolivṛkṣaḥ . iti śabdacandrikā ..
kukkuṭaḥ, puṃ strī, (kuk + sampadāditvāt kvip . kukā ādānena kuṭatīti . kuṭa + kaḥ .) pakṣiviśeṣaḥ . kukuḍā iti bhāṣā . tatparyāyaḥ . kṛkavākuḥ 2 tāmracūḍaḥ 3 caraṇāyudhaḥ 4 . ityamaraḥ . 2 . 5 . 17 .. kālajñaḥ 5 niyoddhā 6 viṣkiraḥ 7 nakharāyudhaḥ 8 tāmraśikhī 9 . iti jaṭādharaḥ .. rātrivedaḥ 10 uṣākaraḥ 11 vṛtākṣaḥ 12 kāhalaḥ 13 . iti śabdaratnāvalī .. dakṣaḥ 14 yāmanādī 15 śikhaṇḍikaḥ 16 . tanmāṃsaguṇāḥ . (yathā, bhāvaprakāśe .
kukkuṭo vṛṃhaṇaḥ snigdho vīryoṣṇo'nilakṛdguruḥ .
cakṣuṣyaḥ śukrakaphakṛdbalyo rūkṣaḥ kaṣāyakaḥ ..
āraṇyakukkuṭaḥ snigdho vṛṃhaṇaḥ śleṣmalo guruḥ .
vātapittakṣayavamiviṣamajvaranāśanaḥ ..
araṇyakukkuṭamāṃsaguṇāḥ . hṛdyatvam . śleṣmaharatvam . laghutvañca . iti rājanirghaṇṭaḥ .. rūkṣatvam . kaṣāyatvam . svādutvam . śītalatvañca . iti rājavallabhaḥ .. grāmyakukkuṭamāṃsaguṇāḥ . snigdhatvam . vātaharatvam . dīpanatvam .. gurutvañca . iti rājanirghaṇṭaḥ .. balakāritvam . uṣṇatvam . madhuratvañca . iti rājavallavaḥ .. * .. niṣādaputtraḥ . śūdraputtraḥ . tṛṇolkā . kukkubhapakṣī . iti medinī .. vahnikaṇaḥ . iti hemacandraḥ .. (āsanaviśeṣaḥ . yathā haṭhayogadīpikāyām . 1 . 23 .
padmāsanantu saṃsthāpya jānūrvorantare karau .
niveśya bhūmau saṃsthāpya vyomasthaṃ kukkaṭāsanam ..)
kukkuṭakaḥ puṃ, (kukkuṭa + sāṃjñāyāṃ kan .) kukkubhapakṣī . iti śabdaratnāvalī .. svārthe kan pratyaye kukkuṭaśabdārtho'pyatra ..)
kukkuṭavrataṃ, klī, (kukkuṭa ityākhyaṃ vratam .) santānārthaṃ strīkartavyavratam . iti śabdamālā .. kukkuṭīvratamapi pāṭhaḥ . lalitāsaptamīvratamidam . yathā --
bhādre māsi site pakṣe saptamyāṃ niyamena yā .
snātvā śivaṃ lekhayitvā maṇḍale ca sahāmbikam ..
pūjayecca tadā tasyā duṣprāpaṃ naiva vidyate .. iti tithyāditattve bhaviṣyapurāṇam ..
kukkuṭamaṇḍapaḥ, puṃ, muktimaṇḍapaḥ . yathā, kāśīkhaṇḍe .
tato lokāstadārabhya kathayiṣyanti sarvataḥ .
muktimaṇḍapanāmaitadeṣa kukkuṭamaṇḍapaḥ ..
kukkuṭamastakaṃ, klī, (kukkuṭasyeva mastakaṃ śikhā yasya .) cavyam . iti rājanirghaṇṭaḥ . coṃi iti bhāṣā .. (cavyaśabde'sya guṇādayo boddhavyāḥ ..)
kukkuṭaśikhaḥ, puṃ, (kukkuṭasya śikheva śikhā yasya .) kusumbhavṛkṣaḥ . iti śabdacandrikā ..
kukkuṭābhaḥ, puṃ, (kukkuṭa iva ābhāti . ā + bhā + kaḥ .) kukkuṭatulyavarṇacaraṇasarpaviśeṣaḥ . tatparyāyaḥ . kukkuṭāhiḥ 2 . iti hemacandraḥ ..
kukkuṭāhiḥ, puṃ, (kukkuṭaḥ taccaraṇa iva ahiḥ sarpaḥ .) kukkuṭābhasarpaḥ . iti hemacandraḥ ..
kukkuṭiḥ, strī, (kukkuṭa iva ācarati . ācāre kvipi in .) dambhacaryā . iti hemacandraḥ ..
kukkuṭī, strī, (kukkuṭi + vā ṅīp .) anṛtacaryā . iti medinī .. jyeṣṭhī . iti śabdaratnāvalī .. ṭik ṭiki iti bhāṣā śālmalīvṛkṣaḥ . iti jaṭādharaḥ . (yathā, suśrute uttaratantre . 60 a° ..)
kukkuṭī sarpagandhāśca tathākāṇaviṣāṇike .. yoṣidviśeṣaḥ . iti cintāmaṇiḥ ..)
kukkuṭīvrataṃ, klī, (kukkuṭī iti saṃjñakaṃ vrataṃ niya maviśeṣaḥ .) bhādraśuklasaptamīkartavyaniyamaviśeṣaḥ . tadvivaraṇaṃ lalitāsaptamīśabde draṣṭavyam ..
kukkubhaḥ, puṃ, (kukkuśabdaṃ bhāṣate . bhāṣ + bāhulakāt ḍaḥ . yadvā kuk ityavyaktaṃ kauti śabdāyate . ku + bāhulakāt bhak .) pakṣiviśeṣaḥ . ityamaraḥ . 2 . 5 . 35 . pātkukā iti bhāṣā ..
kukkuraṃ klī, granthiparṇam . ityamaraḥ . 2 . 4 . 132 . gāṃṭhiyālā iti bhāṣā .. (asya paryāyā yathā --
sthauṇeyakaṃ vahirvaṃha śuṣkavarhañca kukkuram .
śīrṇaroma śukañcāpi śukapuṣpaṃ śukacchadam .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .. guṇāścāsya sthauṇeyakaśabde jñeyāḥ ..)
kukkuraḥ, puṃ, (kokate ādatte iti . kuk + kvip . kuk yatkiñcidapi gṛhṇantaṃ janaṃ dṛṣṭvā kurati śabdāyate . kura + kaḥ .) jantuviśeṣaḥ . kukura iti bhāṣā .. tatparyāyaḥ . kauleyakaḥ 2 sārameyaḥ 3 mṛgadaṃśakaḥ 4 śunakaḥ 5 bhaṣakaḥ 6 śvā 7 . ityamaraḥ . 2 . 10 . 21 .. kukkuraḥ 8 śunaḥ 9 śuniḥ 10 śvānaḥ 11 . iti taṭṭīkā .. bhaṣaṇaḥ 12 bhallūkaḥ 13 vakralāṅgūlaḥ 14 vṛkāriḥ 15 rātrijāgaraḥ 16 kāleyakaḥ 17 grāmyamṛgaḥ 18 mṛgāriḥ 19 śūraḥ 20 śayāluḥ 21 . iti rājanirghaṇṭaḥ .. tasya guṇāḥ .
bahvāśī svalpasantuṣṭaḥ sunidraḥ śīghracetanaḥ .
prabhubhaktaśca śūraśca ṣaḍete ca śuno guṇāḥ .. iti cāṇakyam .. tasya parīkṣā yathā . mṛgayārthaṃ śākunārthaṃ kautukārthimahīkṣitā . śvānaḥ poṣyāstatasteṣāmatra vakṣyāmi lakṣaṇam .. guṇajātiprabhedena śuno bhedo hyanekadhā . tadyathā . sāttvikā rājasāścaiva tāmasāśca tridhāmatāḥ .. aśrāntā aparikṣīṇāḥ pavitrāḥ svalpabhojinaḥ . śvānaste sāttvikāḥ proktā dṛśyanteca kvacit kvacit .. 1 kruddhā bahubhujo dīrghā guruvakṣastanūdarāḥ . jāṅgalasthā jāṅghikāśca śvānaste rājasā matāḥ .. 2 alpaśrameṇa ye śrāntā lalajjihvā gurūdarāḥ . śvānaste tāmasā jñeyāḥ sandhyāvanasamāśrayāḥ .. 3 brahmādijātibhedena caturdhā sarva eva hi . śubhrā dīrghā stabdhakarṇā laghupucchāstanūdarāḥ .. suśuktakharadantāśca śvānaste brahmajātayaḥ .. 1 raktāṅgāstanulomāno lalatkarṇāstanūdarāḥ .. dīrghā dīrghā nakharadāḥ śvānaste kṣattrajātayaḥ . 2 ye pītavarṇā mṛdavastanulomāna eva ca .. kruddhā kruddhā lalajjihvāste śvāno vaiśyajātayaḥ .. 3 kṛṣṇavarṇāstanumukhā dīrgharomāṇa eva ca .. akruddhāḥ śramayuktāśca te śvānaḥ śūdrajātayaḥ .. 4 laghupramāṇāstu gurūdarā ye ye'medhyabhakṣā bahuputtrakāśca . pravṛddhapucchā laghusūkṣmadantā stecāntyajāḥ kukku rajātayaḥ syuḥ .. 5 .. dvijāticihnasaṃsargāt dvijātiḥ śvā bhayāvahaḥ . lakṣaṇatrayasambandhāt trijātirdhananāśanaḥ .. bhojo'pi . dvijātirvā trijātirvā vijātiḥśvāmahībhṛtām . bhayaṃ dhanakṣayaṃ śokaṃ vidadhāti yathākramam .. iti bhojarājakṛtayuktikalpataruḥ .. (muniviśeṣaḥ . yathā mahābhārate . 2 . 4 . 17 .
kukkuro veṇujaṅgho'tha kālāpaḥ kaṭha eva ca .
munayo dharmavidvāṃso dhṛtātmāno jitendriyāḥ ..)
kukkuradruḥ, puṃ, (kukkuraḥ kukkuragandhopalakṣitaḥ drurvṛkṣaḥ .) vṛkṣaviśeṣaḥ . kukuraśoṃkā iti bhāṣā . tatparyāyaḥ . tāmracūḍaḥ 2 sūkṣmapatraḥ 3 mṛducchadaḥ 4 . asya guṇāḥ . kaṭutvam . tiktatvam . jvararaktakaphanāśitvañca . iti madanavinodaḥ ..
tanmūlamārdraṃ nikṣiptaṃ vadane mukhaśoṣahṛt .. iti bhāprakāśaḥ ..
kukkurī, strī, (kukkura + striyāṃ jātitvāt ṅīṣ .) kukkurastrī . kuttī iti bhāṣā . tatparyāyaḥ . saramā 2 śvānī 3 sārameyī 4 śunī 5 bhaṣī 6 . iti śabdaratnāvalī ..
kukkuvāk, puṃ, (kukkurasya vāk śabda iva śabdoyasya .) sāraṅgamṛgaḥ . iti rājanirghaṇṭaḥ ..
kukṣaḥ, puṃ, (kuṣaniṣkarṣe + undigudhikuṣibhyaśca . uṇāṃ 3 . 68 . iti saḥ kicca .) kukṣiḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kukṣiḥ, puṃ, (kuṣaniṣkarṣe + pluṣikuṣiśuṣibhyaḥksiḥ . uṇāṃ 3 . 155 iti kisaḥ .) udaram . ityamaraḥ . 2 . 6 . 77 .. (yathā, mahābhārate 1 . 77 . 13 .
yātroṣitaṃ viśālākṣi ! tvayā candranibhānane ! .
tatrāhamuṣito bhadrekukṣau kāvyasya bhāvini ! .. dānavaviśeṣaḥ . yathā mahābhārate 1 . 67 . 57 .
kukṣistu rājan vikhyāto dānavānāṃ mahābalaḥ ..)
kukṣimbhariḥ, tri, (kukṣiṃ bibhartīti . bhṛ + khaḥ + mum ca .) ātmambhariḥ . svodarapūrakaḥ . ityamaraḥ 3 . 1 . 21 ..
kukṣirandhraḥ, puṃ, (kukṣau randhraṃ chidraṃ yasya .) nalaḥ . iti nirghaṇṭaḥ .
kuṅkumaṃ, klī, (kumkum iti śabdo'sti vācakatvenāsya arśa ādyac . yadvā kukyate ādīyate'sau . kuk ādāne umak nipatanāt mum .) svanāmakhyātagandhadravyam . kumkum iti keśara iti bhāṣā . (yathā māghe 11 . 14 .
kṛtadhavalimabhedaiḥ kuṅkumeneva kiñcit .
malayaruharajobhirbhūṣayan paścimāśām ..) tatparyāyaḥ . kāśmīrajanma 2 agniśikham 3 varam 4 vāhlīkam 5 pītanam 6 raktvam 7 saṅkocam 8 piśunam 9 dhīram 10 lohitacandanam 11 . ityamaraḥ . 2 . 6 . 124 . cāru 12 vāhlikam 13 varavāhlīkam 14 raktacandanam 15 . iti taṭṭīkā .. agniśekharam 16 asṛk 17 kāśmīrajam 18 pītakam 19 kāśmīram 20 ruciram 21 śaṭham 22 śoṇitam 23 ghusṛṇam 24 vareṇyam 25 aruṇam 26 kāleyakam 27 jāguḍam 28 kāntam 29 vahniśikham 30 keśaravaram 31 gauram 32 kesaram 33 haricandanam 34 khalam 35 rajam 36 dīpakam 37 lohitam 38 saurabham 39 candanam 40 iti śabdaratnāvalī .. asya guṇāḥ . surabhitvam . tiktatvam . kaṭutvam uṣṇatvam . kāsavātakaphakaṇṭharogamūrdhaśūlaviṣadoṣanāśitvam . rocanatvam . tanukāntikaratvañca . iti rājanirghaṇṭaḥ .. recakatvam vivarṇatākaṇḍūnāśitvañca . iti rājavallabhaḥ .. snigdhatvam . śirorugvraṇajantuvamivyaṅgadoṣatrayāpahatvam . balyatvañca . iti bhāvaprakāśaḥ .. tvagdoṣanāśitvam . iti ratnāvalī tattvacandrikā ca .. deśabhede tat trividham . yathā --
kāśmīradeśaje kṣetre kuṅkumam yadbhaveddhi tat .
sūkṣmakeśaramāraktaṃ padmagandhi taduttamam .. 1 ..
vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍuraṃ bhavet .
ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakeśaram .. 2 ..
kuṅkumaṃ pārasīkeyaṃ madhugandhi tadīritam .
īṣatpāṇḍuravarṇaṃ tadadhamaṃ sthūlakeśaram .. 3 .. iti bhāvaprakāśaḥ ..
kuṅganī, strī, (kuṅkumavarṇo'styasyāḥ . ac gaurāditvāt ṅīṣ . tataḥ pṛṣodarāditvāt sādhuḥ .) mahājyotiṣmatī . iti rājanirghaṇṭaḥ .. (kuṅkumīti kecit ..)
kuca, ja rodhaparkakauṭilyalekhane . iti kavikalyadrumaḥ .. (bhvāṃ-paraṃ-saka, akaṃ ca-seṭ-jvalāṃ .) ja kocaḥ kucaḥ . rodhaḥ kriyārodhaḥ jaḍībhāva ityarthaḥ . asminnartha eva prāyo vartate . yasmin pramudite rājñi tamaḥ saṅkocati kṣitau . parkaḥ samparkaḥ . iti durgādāsaḥ ..
kuca, śi saṅkoce . iti kavikalpadrumaḥ .. (tudāṃpara-akaṃ, seṭ .) prāyaḥ saṃpūrbasya prayogaḥ . śisaṃkucati akucīt cukoca . iti durgādāsaḥ ..
kuca, tāraśabde . uccaiḥśabda iti yāvat . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ .) kocati ḍhakvā . bhaṭṭamallastu tāre śabde ca kocati iti nānārthe paṭhati . tanmate tāraścikkaṇatā . kocati kāñcīṃ vaṇik cikkaṇayatītyarthaḥ . iti durgādāsaḥ ..
kucaḥ, puṃ, (kucati saṃkucatīti . kuc saṃkoce . igupadheti . 3 . 1 . 135 . kaḥ .) stanaḥ . ityamaraḥ . 2 . 6 . 77 . (yathā goḥ rāmāyaṇe . 5 . 13 . 57 .
anyā vakṣasi cānyasyāstasyāścāpyaparāḥ kuce .
urūpārśvakaṭīpṛṣṭhamanyonyaṃ samupāśritāḥ .. strīṇāṃ yauvane kucaparivṛddhirbhavati . yathāha bhāvaprakāśe .
puṣpāṇāṃ mukule gandho yathā sannapi nāpyate .
teṣāṃ tadapi tāruṇye puṣṭatvāt vyaktimeti hi ..
kusumānāṃ praphullānāṃ gandhaḥ prādurbhavedyathā .
romarājyādayaḥ puṃsāṃ nārīṇāmapi yauvane ..
jāyate 'tra ca yo bhedo jñeyo vyākhyānataḥ sa ca .. vyākhyānaṃ yathā --
puṃsāṃ romarājiśmaśruprabhṛtayaḥ nārīṇāntu romarājī sta nārtavādayaḥ ..)
kucaṇḍikā, strī, (kutsitā caṇḍikā kopanā iva . vikṛtikāritayā tathātvam .) mūrvālatā . iti śabdacandrikā ..
kucandanam, klī, (kutsitaṃ gandhahīnatayā yaccandanaṃ yadvā kau pṛthivyāṃ candanamiva .) raktacandanam . ityamaraḥ . 2 . 6 . 132 .. patrāṅgam . vakam kāṭh iti bhāṣā . vṛkṣabhedaḥ . iti medinī .. kuṅkumam . iti śabdacandrikā . (asya paryāyā yathā -- vaidyakaratnamālāyām .
pataṅgaṃ rañjanaṃ raktaṃ patrāṅgañca kucandanam ..)
kucaphalaḥ, puṃ, (kuca iva phalaṃ yasya . kucasadṛśatvāttathātvam .) dāḍimavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (guṇaparyāyā dāḍimaśabde 'sya jñātavyāḥ ..)
kucaraḥ, tri, (kutsitaṃ caratīti . ku + car + ac .) kuvādaḥ . paradoṣakathanaśīlaḥ . ityamaraḥ . 3 . 1 37 .. (durgamadeśagantā . yathā, ṛgvede . 1 . 154 . 2 . pra tadviṣṇuḥ stavate vīryeṇa mṛgo na mīmaḥ kucaro giriṣṭhāḥ .. kusthāne caratīti . kāntārādiparyaṭakaḥ . kau pṛthvyāṃ caratīti . bhūmicaraḥ .. yathā mahābhārate . 14 . 38 . 13, 14 .
dṛṣṭvā tvādityamudyantaṃ kucarāṇāṃ bhayaṃ bhavet .
adhvagāḥ paritapyeyuruṣṇato duḥkhabhāginaḥ ..
ādityaḥ satvamudriktaṃ kucarāstu tathā tamaḥ .
paritāpo'dhvagānāñca rajaso guṇa ucyate ..)
kucāgraṃ, klī, (kucasya kucayorvā agram .) stanāgrabhāgaḥ . tatparyāyaḥ . cūcukam 2 . ityamaraḥ . 2 . 6 . 77 .. cucukam 3 . iti taṭṭīkā ..
kucāṅgerī, strī, (kutsitā cāṅgerī .) iti ratnamālā .. cukrikā . cukāpālaṃ iti bhāṣā ..
kucikaḥ, puṃ strī, (kuca + bāhulakāt ikan .) matsyaviśeṣaḥ . iti trikāṇḍaśeṣaḥ . kuṃciyā iti bhāṣā ..
kucelaḥ, tri, (kutsitaṃ celaṃ vastraṃ yasya .) kuvāsāḥ . parihitakutsitavastro janaḥ . iti medinī .. (kutsitaṃ celamiti vigrahe . klī, jīrṇavastram . yathā, manuḥ 6 . 44 .
kapālaṃ vṛkṣamūlāni kucelamasahāyatā .
samatā cava sarvasminnetanmuktasya lakṣaṇam ..)
kucelā, strī, (kucā saṅkucā ilā bhūmiḥ nidrā vā yasyāḥ .) viddhakarṇī . iti medinī (yathā, bhaiṣajyaratnāvalyām .
kucelā kulakā rātrirmeghanāmā ca granthikā .. asyāḥ paryāyā yathā .
ambaṣṭhāmbaṣṭhakīpāṭā kucelā pāpacelikā .
ekāṣṭhīlā varā tiktā prācīnaukāśivāvukā .. iti vaidyakaratnamālāyām ..)
kucelī, strī, (kucela + gaurāditvāt ṅīṣ .) amvaṣṭhā . iti ratnamālā .. ākanādi iti bhāṣā ..
kucchaṃ, klī, (koḥ pṛthivyāḥ duḥkhaṃ chyati darśanāghrāṇādinā lunātīti . ku + cho + kaḥ .) kumudam . iti śabdacandrikā .. (kumudaśabde'sya guṇaparyāyā boddhavyāḥ ..)
kuja u steye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃseṭ .) u kojitvā kuktvā . steyaṃ cauryam . iti durgādāsaḥ ..
kuja, i avyaktaśabde . iti candraḥ . (bhvāṃ-paraṃ-akaṃseṭ-idit .) kuñjati kuñjaraḥ . iti durgādāsaḥ ..
kujaḥ, puṃ, (koḥ pṛthivyāḥ jāyate . ku + jan + ḍaḥ .) bhaṅgalagrahaḥ . (yathā, maṅgalagrahastutau . aṅgārakaḥ kujo bhaumaḥ iti .) narakāsuraḥ . (yathā --
tatrāhṛtāstā naradevakanyāḥ kujena dṛṣṭvā harimārtavandhum .. śrīmadbhāgavate 3 . 3 . 8 ..) vṛkṣaḥ . iti hemacandraḥ .. kujambhalaḥ, tri, (koḥ pṛthivyāḥ kau vā jambhalaḥ mṛttikādikhananena sandhicauraḥ .) cauraviśeṣaḥ . iti hārāvalī . siṃdela cora iti bhāṣā ..
kujambhalaḥ, tri, (kujambho'syāstīti . ilac .) kujambhalaḥ . iti śabdaratnāvalī ..
kujā, strī, (kujāḥ pṛthivījāḥ vṛkṣāḥ āśrayatvena santi asyāḥ iti ac tataṣṭāp . yathā --
kadalī dāḍimī dhānyaṃ haridrā mānakaṃ kacuḥ .
vilvāśokau jayantī ca vijñeyā navapatrikā .. iti mantroktanavapatrikāsu tava sthānamidaṃ martye ityādi nirdeśena cāsyāḥ āśrayatvāt tathātvam .) kātyāyanī devī . iti medinī .. (koḥ pṛthivyāḥ jāyate . jana + ḍaḥ ṭāp ca . sotā deṣī bhūmeḥ tadutpattikathā kālikā purāṇe 37 adhyāyeḥ .
tataḥ purodhasaṃ rājā gotamaṃ munisattamam .
tatputtrañca śatānandaṃ purodhāyākaronmakham ..
dvau puttrau tasya sañjātau yajñabhūmau parau smṛtau .
ekā ca duhitā sādhvī bhūmyantaragatā śubhā ..)
kujjiśaḥ, puṃ, matsyabhedaḥ . asya guṇāḥ . madhuratvam . hṛdyatvam . kaṣāyatvam . dīpanatvam . balakāritvam . snigdhatvam . gurutvam . grāhitvam . vāte hitatvam . rocanatvañca . iti rājanirghaṇṭaḥ ..
kujjhaṭiḥ, stro, (kojati apaharati sūryaprakāśam . kuj + kvip na kutvam . jhaṭ saṃghāte in . tataḥ karmadhārayaḥ .) kujjhaṭikā . kuyā . kuyāsā iti ca bhāṣā . tatparyāyaḥ . dhūmamahiṣī 2 ratāndhrī 3 kuhelikā 4 dhūmikā 5 nabhoreṇuḥ 6 . iti trikāṇḍaśeṣaḥ .. asya guṇāḥ . rūkṣatvam . tamoguṇaprāyatvam . kaphapittakāritvañca . iti rājavallamaḥ ..
[Page 2,135c]
kujjhaṭikā, strī, (kujjhaṭi + svārthe kan ṭāp .) kujjhaṭiḥ . iti śabdaratnāvalī ..
kujjhaṭī, strī, (kujjhaṭi + striyāṃ vā ṅīp .) kujjhaṭiḥ . iti śabdaratnāvalī ..
kuñcanaṃ, klī, (kuñcati anena . kunca + karaṇe lyuṭ .) netrarogaviśeṣaḥ . tasya lakṣaṇaṃ yathā --
vātādyā vartmasaṅkocaṃ janayanti yadā malāḥ .
tadā draṣṭuṃ na śaknoti kuñcanaṃ nāma tadviduḥ .. iti mādhavakaraḥ .. (bhāve lyuṭ . saṅkocaḥ . yathā suśrute .
kuryāt śirāgataṃ mūlaśirā kuñcanapūraṇam ..)
kuñcaphalā, strī, (kuñcaṃ kuñcitaṃ phalaṃ asyāḥ .) kuṣmāṇḍī . iti rājanirghaṇṭaḥ ..
kuñciḥ, puṃ, (kunca + in .) aṣṭamuṣṭiparimāṇam . yathā, smṛtiḥ ..
aṣṭamuṣṭirbhavet kuñciḥ kuñcayo'ṣṭau ca puṣkalam ..
kuñcikā, strī, (kunca + ṇvul + ṭāp itvaṃñca .) guñjā . kuṃc iti bhāṣā . vaṃśaśākhā . kañci iti bhāṣā . iti śabdacandrikā .. kṛṣṇajīrakaḥ . iti jaṭādharaḥ .. (asyā vyavahāro yathā maricādyacūrṇe .
maricaḥ kuñcikāmbaṣṭhā vṛkṣāmlāḥ kuḍavāḥ pṛthak .. ityādiṣu draṣṭavyam . iti carake cikitsāsthāne . 19 aḥ ..) kūrcikā . kuṃji cāvi iti ca bhāṣā . iti hemacandraḥ .. methikā . iti rājanirghaṇṭaḥ .. matsyabhedaḥ . kuṃce iti bhāṣā . yathā . kuñcikayainaṃ vismāyayati bhāyayati . iti mugdhabodham ..
kuñcitaṃ, tri, (kunca + ktaḥ .) vakram . ityamaraḥ . 3 . 1 . 71 .. (yathā, naiṣadhe 3 . 1 .
ākuñcitābhyāmatha pakṣatibhyāṃ nabhovibhāgāttarasāvatīrya ..) tagarapuṣpe klī . iti rājanirghaṇṭaḥ ..
kuñjaḥ, puṃ klī, (kau jāyate jana + ḍaḥ . pṛṣodarāditvāt mumi sādhaḥ .) parvatāderlatāpallavādibhiḥ samantācchāditagarbho gahvarādideśaḥ . iti madhuprabhṛtayaḥ .. upari caturdikṣu ca latādibhirācchāditasya sthānasya madhye śūnyadeśaḥ . ityanye . iti bharataḥ .. tatparyāyaḥ . nikuñjaḥ . ityamaraḥ . 2 . 3 . 8 .. (yathā, padāṅkadūte 1 .
gopībharturvirahavidhurā kācidindīvarākṣī unmatteva skhalitakavarī niḥśvasantī viśālam .
atraivāste muraripuriti bhrāntidūtīsahāyā tyaktvā gehaṃ jhaṭiti yamunā mañjukuñjaṃ jagāma ..) hanuḥ . hastidantaḥ . iti medinī ..
kuñjaraḥ, puṃ, (praśastaḥ kuñjaḥ hanurdanto vā astyasya . kuñja + raprakaraṇe khamukhakuñjebhyaḥ upasaṃkhyānam . vārtikaṃ iti raḥ .) hastī . (yathā, mahābhārate 3 . dvaitavanapraveśe 26 . 15 .
kuñjarasyeva saṃgrāme parigṛhyāṅkuśagraham ..) uttarapade śreṣṭhavācakaḥ . yathā puruṣakuñjara ityādi . ityamaraḥ . 2 . 8 . 34 .. (sarpaviśeṣaḥ . yathā, mahābhārate . 35 . 15 .
kuṭharaḥ kuñjaraścaiva tathā nāgaḥ prabhākaraḥ ..) keśaḥ . iti medinī .. deśabhedaḥ . iti śabdaratnāvalī .. (parvataviśeṣaḥ .. yathā goḥ rāmāyaṇe 4 . 41 . 50 .
tataḥ śakradhvajākāraḥ kuñjaro nāma parvataḥ .
agastyabhavanaṃ tatra nirmitaṃ viśvakarmaṇā ..)
kuñjarapippalī, strī, (kuñjaranāmnī pippalī .) gajapippalī . iti śabdamālā .. (gajapippalīśabde'syā vivṛtirjñeyā ..)
kuñjarakṣāramūlaṃ, klī, (kuñjarapippalyā iva kṣāraṃ ugraṃ mūlamasya .) mūlakam . iti rājanirghaṇṭaḥ ..
kuñjarā, strī, (kuñjaḥ hastidanta iva puṣpaṃ astyasyāḥ . rapratyaye ac tata ajāditvāt ṭāp .) dhātakī . dhāiphula iti bhāṣā . (asyāḥ paryāyā yathā --
dhātakī dhātupuṣpī ca tāmrapuṣpī ca kuñjarā .
subhikṣā bahupuṣpī ca vahnijvālā ca sā smṛtā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . guṇāścāsyā dhātakīśabde jñātavyāḥ ..) pāṭalāvṛkṣaḥ . iti medino .. (kuñjara + ṭāp .) hastinī . iti śabdacandrikā ..
kuñjarārātiḥ, puṃ, (kuñjarasya arātiḥ śatruḥ .) śarabhaḥ iti hemacandraḥ .. (siṃhaḥ . iti vyutpattilavdho'rthaḥ ..)
kuñjarālukaṃ, klī, (kuñjarasaṃjñakaṃ ālukam .) ālukaviśeṣaḥ . hastyālu . iti śabdacandrikā ..
kuñjarāśanaḥ, puṃ, (kuñjareṇa aśyate . aśa bhojane + karmaṇi lyuṭ .) aśvatthavṛkṣaḥ . ityamaraḥ . 2 . 4 . 20 .. (aśvatthaśabde'sya vivaraṇaṃ jñeyam ..)
kuñjarī, strī, (kuñjara + jātitvāt ṅīṣ .) hastinī . iti śabdacandrikā ..
kuñjalaṃ, klī, (kutsitaṃ jalamiva jalaṃ yatra . pṛṣodarāt sādhuḥ .) kāñjikam . ityamaraḥ . 2 . 9 . 39 ..
kuñjavallarī, strī, (kuñjākṛtiriva kuñjākārā vā vallarī .) nikuñjikāmlāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kuñjikā, strī, (kunja + ṇvul + ṭāp itvaṃ ca .) kṛṣṇajīrakaḥ . kuñcikā iti kvacit pāṭhaḥ . iti jaṭādharaḥ .. nikuñjikāmlāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kuṭa i vaikalye . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- sakaṃ--seṭ . idit .) pañcamasvarī . i kuṇṭyate . vaikalyamiha vikalīkaraṇam . kuṇṭati janaṃ śokaḥ . iti durgādāsaḥ ..
kuṭa śi kauṭilye . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ -akaṃ-sakañca-seṭ .) śi kuṭati akuṭīt cukoṭa kauṭilyamiha kuṭilībhāvaḥ kuṭilīkaraṇañca . iti durgādāsaḥ ..
kuṭa ka ṅa pratāpane . iti kavikalpadrumaḥ .. (curāṃātmaṃ--sakaṃ--seṭ .) pañcamasvarī . ka ṅa koṭayate . eṣo'nyairna manyate . iti durgādāsaḥ ..
kuṭaḥ, puṃ klī, (kuṭa + kaḥ .) kalaśaḥ . ityamaraḥ . 2 . 9 . 32 ..
kuṭaḥ, puṃ, (kuṭ + kaḥ .) koṭaḥ . iti medinī . gaḍa ityādi bhāṣā .. śilākuṭṭam . pātarabhāṅgā hātuḍī iti bhāṣā . vṛkṣaḥ . iti hemacandraḥ .. parvataḥ . iti hārāvalī .. (kuṭile tri, yathā, ṛgavede 1 . 46 . 4 . haviṣājāro apāṃ piparti papurirnarā . pitā kuṭasya carṣaṇiḥ ..)
kuṭaṅkaḥ, puṃ, (kurgṛhabhūmiḥ ṭaṅkyate ācchādyate'nena . ku + ṭaki ācchādane . karaṇe ghañ .) gṛhācchādanam . iti śabdamālā .. cāla iti khyātaḥ ..
kuṭaṅgakaḥ, puṃ, (kuṭasyāṅgamiva . śakandhvāditvāt sādhuḥ .) vṛkṣalatāgahanam . chadiḥ . cāla iti bhāṣā . gṛhabhedaḥ . ityamaraṭīkāyāṃ mukuṭādayaḥ .. kuṃḍe iti bhāṣā ..
kuṭacaḥ, pu, (kuṭe girau cīyate utpadyate . ci + ḍaḥ .) kuṭajavṛkṣaḥ . iti śabdacandrikā .. (kuṭajaśabde guṇādayo'sya boddhavyāḥ ..)
kuṭajaḥ, puṃ, (kuṭe parvate jāyate . jan + ḍaḥ .) puṣpavṛkṣaviśeṣaḥ . yasya phalaṃ indrayavaḥ . kuḍacī iti bhāṣā .. (yathā, māghe 6 . 35 .
kuṭajapuṣpaparāgakaṇāḥ sphuṭaṃ vidadhire dadhireṇuviḍambanām ..) tatparyāyaḥ . śakraḥ 2 vatsakaḥ 3 girimallikā 4 . ityamaraḥ . 2 . 4 . 66 .. kauṭajaḥ 5 . iti taṭṭīkā .. vṛkṣakaḥ 6 śakraparyāyaḥ 7 . iti ratnamālā .. kuṭajaḥ 8 kāhī 9 kāliṅgaḥ 10 mallikāpuṣpaḥ 11 prāṣṭaṣyaḥ 12 śatrupādapaḥ 13 varatiktaḥ 14 yavaphalaḥ 15 saṃgrāhī 16 pāṇḍuradrumaḥ 17 prāvṛṣeṇyaḥ 18 mahāgandhaḥ 19 pāṇḍaraḥ 20 . iti śabdaratnāvalī .. api ca .
kuṭajaḥ kūṭajaḥ kauṭo vatsako girimallikā .
kāliṅgaḥ śatruśākhī ca mallikāpuṣpa ityapi ..
indro yavaphalaḥ prokto vṛkṣakaḥ pāṇḍuradrumaḥ .
kuṭajaḥ kaṭuko rūkṣo dīpanastuvaro himaḥ .. iti bhāvaprakāśaḥ .. asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . kaṣāyatvam . atisāranāśitvañca . asitasya tasya guṇaḥ . raktapittatvagdoṣārśonāśitvam . iti rājanirghaṇṭaḥ .. kaphanāśakatvam . iti rājavallabhaḥ ..
(kuṭajatvakkṛtaḥ kvātho ghanībhūtaḥ suśītalaḥ .
lehito'tiviṣāyuktaḥ sarvātīsāranudbhavet ..
kuṭajasya palaṃ grāhyamaṣṭabhāgajale śṛtam .
tathaiva vipacedbhūyo dāḍimodakasaṃyutam ..
yāvaccaivalasīkābhaṃ śṛtaṃ tamupakalpayet .
tasyārdhakarṣatakreṇa pibedraktātisāravān ..
avaśyamaraṇīyo'pi mṛtyoryāti na gocaram . iti vaidyakacakrapāṇisaṃgrahe'tisārādhikāre ..) agastyamuniḥ . droṇācāryaḥ . iti medinī ..
kuṭannaṭaṃ, klī, (kuṭan vakrībhavan san naṭati . naṭa spandane + pacādyac .) kaivartīmustakam . ityamaraḥ . 2 . 4 . 131 .. keuṭiyā mutā iti khyātam . keśura iti nīcoktiḥ . iti taṭṭīkā .. (asya vyavahāro yatra tadyathā .
padmakaṃ candanośīraṃ pāṭhaṃ mūrvāṃ kuṭannaṭam .. iti vābhaṭe cikitsāsthāne 10 adhyāye . asya paryāyāḥ yathā .
kuṭannaṭaṃ paraṃ balyaṃ mustābhañca parīlavam .. iti vaidyakaratnamālāyām .. kosacī mothā . guḍatajī iti ca . iyantu vitunnakanāmno vṛkṣasya tvak mustākṛtiḥ .. paryāyāśca-yathā .
kuṭannaṭaṃ dāsapuraṃ bāleyaṃ paripelavam .
plavagopuragonardakaivartīmustakāni ca .
mustāvat pelavapuṭaṃ śukrābhaṃ syādvitunnakam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathamabhāge .. guṇā ścāsya vitunnakaśabde jñātavyāḥ ..)
kuṭannaṭaḥ, puṃ, (kuṭan san naṭati . naṭ + ac .) śyonākavṛkṣaḥ . ityamaraḥ . 2 . 4 . 57 .. (asya paryāyā yathā .
śyonākaḥ śoṣaṇaśca syānnaṭakaṭvaṅgaṭuṇṭukaḥ .
maṇḍūkaparṇapatroṇaṃ śukanāsakuṭannaṭāḥ .
dīrghavṛnto raluścāpi pṛthuśimvaḥ kaṭambharaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. śyonākaśabde'sya guṇāśca boddhavyāḥ ..)
kuṭapaḥ, puṃ, (kuṭāt vipajjālāt pāti rakṣati . kuṭ + pā + kaḥ .) muniḥ . niṣkuṭaḥ . gṛhasamīpopavanam . (kuṭa + uṣikuṭidalīti . uṇāṃ 3 . 142 . iti kapan .) mānabhedaḥ . sa tu kuḍavaparimāṇam . iti hemacandraḥ .. kamale klī . iti rājanirghaṇṭaḥ ..
kuṭaraṃ, klī, (kuṭa + bāhulakāt karan .) kuṭharaḥ manthānadaṇḍabandhanastambhaḥ . ityamaraṭīkāyāṃ nīlakaṇṭhaḥ ..
kuṭaruḥ, puṃ, (kuṭa + kuṭaḥ kiñcca . uṇāṃ 4 . 80 . ityaruḥ kiñca .) vastragṛham . ityuṇādikoṣaḥ .. kānāt tāṃvu iti bhāṣā ..
kuṭaruṇā, strī, (kuṭeṣu vṛkṣeṣu aruṇā . śakandhvāditvāt sādhuḥ .) trivṛtā . iti ratnamālā .. teuḍī iti bhāṣā ..
kuṭalaṃ, klī, (kuṭati ācchādayatyanena . kuṭ + karaṇe kalac .) paṭalam . iti hārāvalī .. cāla chāda iti bhāṣā ..
kuṭahārikā, strī, (kuṭaṃ kalaśaṃ harati jalādyānayanārthaṃ gṛhṇāti yā . kuṭa + hṛ + ṇvul ṭāp itvaṃ ca .) dāsī . iti hemacandraḥ ..
kuṭiḥ, strī, (kuṭyate sañcīyate dravyādibhiḥ asau . kuṭ + kṝ gṝ śṝ pṝ kuṭīti . uṇāṃ 4 . 142 . iti iḥ sa ca kit .) gṛham . ityamaraṭīkāyāṃ bharataḥ ..
kuṭiḥ, puṃ, (kuṭhyate chidyate 'sau . kuṭa chedane + kuṭi kaṃpyornalopaśca . uṇāṃ 4 . 143 . iti iḥ . sa ca kit . dhātornalopaśca .) vṛkṣaḥ . iti śabdaratnāvalī .. śarīram . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (parvataḥ . ityujjvaladattaḥ . 4 . 143 ..)
kuṭicaraḥ, puṃ, (kuṭi kuṭilaṃ jale caratīti . kuṭi + cara + ṭaḥ .) jalaśūkaraḥ . iti śabdaratnāvalī .. śuśuk iti bhāṣā ..
kuṭitaṃ, tri, (kuṭaṃ kauṭilyaṃ jātamasya . kuṭ + itac kicca .) kuṭilam . ityuṇādikoṣaḥ ..
kuṭiram, klī, (kuṭyate nirmīyate yat . kuṭ + iran .) kuṭīram . laghukuṭī . ityamaraṭīkāyāṃ marataḥ ..
kuṭilaṃ, tri, (kuṭ vakrībhāve + bāhulakāt ilac .) anṛju . vāṃkā iti bhāṣā . tatparyāyaḥ . arālam 2 vṛjinam 3 jihmam 4 ūrmimat 5 kuñcitam 6 natam 7 āviddham 8 bhugnam 9 vellitam 10 vakram 11 . ityamaraḥ . 3 . 1 . 71 .. maṅguram 12 . iti hemacandraḥ .. veṅku 13 vinatam 14 unduram 15 . iti śabdaratnāvalī .. (yathā, viṣṇupurāṇe 1 . 9 . 23 .
jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham .
nirīkṣya kastribhuvane mama yo na gato bhayam ..) tagarapuṣpe klī . iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
kālānuśārivā vakraṃ tagaraṃ kuṭilaṃ śaṭham .
mahoragaṃ nataṃ jihmaṃ dīnaṃ tagarapādikam .. iti vaidyakaratnamālāyām .. klī, chandobhedaḥ ..)
kuṭilā, strī, (kuṭati vakraṃ vrajatīti . kuṭ + ilac + striyāṃ ṭāp .) nadīviśeṣaḥ . iti medinī .. sarasvatī nadī . spṛkkānāmagandhadravyam . iti rājanirghaṇṭaḥ .. (rādhikābhartṛbhaginī .. tri, asaralam ..)
kuṭī, strī puṃ, (kuṭi + vā ṅīp .) kuṭaḥ . gṛham . ityamaraḥ . 2 . 2 . 6 .. (yathā manuḥ . 11 . 72 .
brahmahā dvādaśasamāḥ kuṭīṃ kṛtvā vane vaset ..)
kuṭī, strī, kumbhadāsī . kuṭinī iti bhāṣā .. murānāmagandhadravyam . citragucchaḥ . iti medinī ..
kuṭīcakaḥ, puṃ, (kuṭyā kleśena puttrānnena cakate tṛpnoti . kuṭī + cak + ac .) puttrānnajīvī . tatparyāyaḥ . puttrānnādaḥ 2 . iti trikāṇḍaśeṣaḥ .. (kuṭyāṃ parṇakuṭīre cakate tṛpnoti vasatīti . sannyāsibhedaḥ . sa ca karmaniṣṭhaḥ . yathā -- mahābhārate 13 . 14 adhyāye .
caturvidhā bhikṣavaste kuṭīcakabahūdakau .
haṃsaḥ paramahaṃsaśca yo'tra paścāt sa uttamaḥ ..)
kuṭīcarakaḥ, puṃ, (kuṭyāṃ carati . kuṭī + cara + ṭaḥ svārthe kan .) yativiśeṣaḥ . iti yatidharmasaṃgrahaḥ ..
kuṭīraḥ, puṃ, (kuṭī + svalpārthe raḥ .) kṣudragṛham . kuṃḍe iti bhāṣā . tatparyāyaḥ . svalpaveśma 2 . iti jaṭādharaḥ .. (yathā, gītagovinde . 10 . 28 .
lalita-lavaṅga-latā-pariśīlana-komala-malayasamīre . madhukara-nikara-karambita-kokila-kūjita-kuñja-kuṭīre ..)
kuṭuṅgakaḥ, puṃ, (kuṭuṅga + svārthe kan .) vṛkṣalatāgahanam . piṭaḥ . ḍola iti bhāṣā . chadiḥ . cāla iti bhāṣā . ityamaraṭīkāyāṃ bharataḥ .. vṛkṣalatā . gṛhabhedaḥ . ityamaraṭīkāsārasundarī .. kuṃḍe iti bhāṣā ..
[Page 2,137b]
kuṭumba, ka ṅa dhṛtyām . iti kavikalpadrumaḥ . (curāṃātmaṃ-akaṃ-seṭ .) oṣṭhavargaśeṣopadhaḥ . ka ṅa kuṭumbayate . ayaṃ kaiścinna manyate . iti durgādāsaḥ ..
kuṭumbaḥ, puṃ, (kuṭumbayate pālayati . kuṭumba + aca . yadvā kuṭumbyate pālyate sambadhyate vā . kuṭumba + karmaṇi ghañ .) nāma . jñātiḥ . bāndhavaḥ . santatiḥ . iti śabdaratnāvalī .. poṣyavargaḥ . ityamaramālā .. (yathā, manuḥ . 11 . 22 ..
tasya bhṛtyajanaṃ jñātvā svakuṭumbānmahīpatiḥ .
śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet ..)
kuṭumbavyāpṛtaḥ, tri, (kuṭumbabharaṇāya vyāpṛtaḥ niyuktaḥ .) kuṭumbapoṣaṇāsaktaḥ . tatparyāyaḥ . abhyāgārikaḥ 2 upādhiḥ 3 . ityamaraḥ . 3 . 1 . 11 .. (kuṭumbena puttradārādipoṣyavargeṇa vyāpṛtaḥ saṃyuktaḥ . bahuparivāraviśiṣṭaḥ puruṣaḥ ..)
kuṭumbinī, strī, (kuṭumbaḥ atiśayena astyasyāḥ . astyarthe iniḥ . tato ṅīp .) kuṭumbaviśiṣṭā . patiputtraduhitrādimatī pratiṣṭhitā strī . tatparyāyaḥ . purandhrī 2 . ityamaraḥ . 2 . 6 . 6 .. purandhriḥ 3 . iti bharataḥ .. purandhrikā 4 . iti śabdaratnāvalī .. (yathā raghuvaṃśe . 8 . 86 .
apaśokamanāḥ kuṭumbinīmanugṛhṇīṣva nivāpadattibhiḥ ..) kṣudrakṣupaviṣeṣaḥ . tatparyāyaḥ . payasyā 2 kṣīriṇī 3 jalakāmukā 4 vakraśalyā 5 durādharṣā 6 krūrakarmā 7 siriṇṭikā 8 śītā 9 praharakuṭuvī 10 śītalā 11 jaleruhā 12 . asyā guṇāḥ . madhuratvam . grāhitvam . kaphapittavraṇaraktadoṣakaṇḍūnāśitvam . rasāyatvañca . iti rājanirghaṇṭaḥ ..
kuṭumbī, [n] puṃ, (kuṭumbaḥ astyasya . astyarthe iniḥ .) gārhasthyāśramaviśiṣṭaḥ . tatparyāyaḥ . gṛhī 2 gṛhamedhī 3 gṛhasthaḥ 4 . iti jaṭādharaḥ .. (yathā, kumāre . 6 . 8 . 5 .
śailaḥ sampūrṇakāmo'pi menāmukhamudaikṣata .
prāyeṇa gṛhiṇīnetrāḥ kanyārtheṣu kuṭumvinaḥ ..)
kuṭumbī [n], tri, (kuṭumbaḥ poṣyavargo 'styasya astyarthe iniḥ .) kṛṣakaḥ . iti śabdacandrikā .. kuṭumbaviśiṣṭaśca ..
kuṭumbaukaḥ, [s] klī, (kuṭumbānāṃ jñātibāndhavānāṃ dāra-puttrādīnāṃ okaḥ vāsasthānam .) kuṭumbavāsasthānam . iti jaṭādharaḥ ..
kuṭṭa, ka kutsāyām . chidi . iti kavikalpadrumaḥ .. (curāṃ-paraṃ-sakaṃ-seṭ .) ka kuṭṭayati . iti durgādāsaḥ ..
kuṭṭa, ka ṅa pratāpane . iti kavikalpadrumaḥ .. (curāṃ-- ātmaṃ--sakaṃ--seṭ .) pañcamasvarī . ṭadvayāntaḥ . ka ṅa kuṭṭayate . eṣo'nyairna manyate . iti durgādāsaḥ ..
kuṭṭakaḥ, puṃ, (kuṭṭakaḥ bhājyabhājakādigaṇanaṃ yatra .) aṅkaviśeṣaḥ . tasya sūtraṃ yathā,
bhājyo hāraḥ kṣepakaścāpavartyaḥ kenāpyādau saṃbhavet kuṭṭakārtham .
yena cchinnau bhājyahārau na tena kṣepaścaitadduṣṭamuddiṣṭameva .. udāharaṇaṃ yathā .
ekaviṃśatiyutaṃ śatadvayaṃ yadguṇaṃ guṇakapañcaṣaṣṭiyuk .
pañcavarjitaśatadvayoddhṛtaṃ śuddhimeti guṇakaṃ vadāśu tam .. iti līlāvatī .. (kuṭṭayati upaladantādimirbhinatti chinatti cūrṇayati vā . kuṭṭa chede + ṇvul . chedake, tri . yathā, yājñavalkyaḥ . 3 . 49 .
dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ ..)
kuṭṭanaṃ, klī, (kuṭṭate iti . kuṭṭa chedane + bhāve lyuṭ .) chedanam . koṭā iti bhāṣā . kutsanam . pratāpaṇam ..
kuṭṭanī, strī, (kuṭṭayati chinatti nāśayati strīṇāṃ kulamanayā . kuṭṭa + svārthe ṇic tataḥ lyuṭ ṅīp . yadvā kuṭṭyate chidyate strīṇāṃ kulaṃ anayā . kuṭṭa chedane + karaṇe lyuṭ ṅīp ca .) puruṣeṇa saha parastrīyogakartrī . kuṭnī iti bhāṣā . tatparyāyaḥ . śambhalī 2 . ityamaraḥ . 2 . 6 . 19 .. kuṭunī 3 sambhalī 4 . iti taṭṭīkā .. mādhavī 5 raṅgamātā 6 arjunī 7 . iti jaṭādharaḥ .. kumbhadāsī 8 gaṇerukā 9 . iti śabdaratnāvalī .. (yathā, hitopadeśe . 1 . 243 .
tadāliṅganamavalokya samīpavartinīṃ kuṭṭanyacintayat ..)
kuṭṭamitaṃ, klī, strīṇāṃ daśadhāśṛṅgāraceṣṭāntargataceṣṭāviśeṣaḥ . strīṇāṃ svābhāvikadaśālaṅkārāntargatamidam . iti hemacandraḥ .. tasya lakṣaṇaṃ yathā, sāhityadarpaṇe . 3 . 111 .
keśastanādharādīnāṃ yattu harṣo'pi sambhramāt .
prāhuḥ kuṭṭamitaṃ nāma śiraḥkaravidhūnanam ..
kuṭṭāraṃ, klī, (kuṭṭa + āran .) kevalam . ratiḥ . iti medinī .. kambalam . iti viśvaḥ ..
kuṭṭāraḥ, pu, (kuṭṭate bhidyate hanyate vā'smin pataneneti śeṣaḥ . kuṭṭa + āran .) parvataḥ . iti trikāṇḍaśeṣaḥ ..
kuṭṭimaḥ, puṃ klī, (kuṭṭa + bhāve ghañ . tena nirvṛttaḥ niṣpannaḥ ityarthe imap .) maṇibhūḥ . ityamaraṭīkāyāṃ bharataḥ .. (yathā raghuḥ 11 . 9 .
mamlaturna maṇikuṭṭimocitau mātṛpārśvaparivartināviva ..) sudhāghaṭitabhūtalam . iti subhūtiḥ .. kuṭīraḥ . iti mathurānāthaḥ .. dāḍimavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kuṭṭihārikā, strī, (kuṭṭate yat . kuṭṭa + in . kuṭṭiṃ matsyamāṃsādikaṃ harati . kuṭṭi + hṛ + ṇvulṭāp ata itvaṃ ca .) dāsī . iti halāyudhaḥ ..
kuṭṭīraḥ, puṃ, (kuṭṭyate 'smin . kuṭṭa + īran .) parvataḥ . iti hārāvalī ..
kudmalaṃ, klī, (kuṭṭate nārakibhyo yantvaṇā dīyate yatra . kuṭa + vṛṣāditvāt . uṇāṃ 1 . 108 . iti kalac tasya muṭ ca .) narakabhedaḥ . iti medinī .. yatra rajjubhiḥ pīḍanam . iti manuḥ ..
kudmalaḥ, puṃ, klī, (kuṭati īṣat vikāsonmukhībhavatīti . kuṭi + vṛṣādibhyaścit . uṇāṃ 1 . 108 . iti kmalac .) vikāsonmukhaprauḍhakalikā . īṣadvikasitā kalikā . tatparyāyaḥ . mukulaḥ 2 . ityamaraḥ .. koṣaḥ 3 . iti jaṭādharaḥ .. (yathā, māghe . 2 . 7 .
dyotitāntaḥ sabhaiḥ kundakudmalāgradataḥ smitaiḥ ..)
kuṭha chidi . sautradhāturayam . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) kuṭheraḥ kuṭhāraḥ kuṭhākuḥ . iti durgādāsaḥ ..
kuṭha i khoṭane . vaikalye . ālasye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-seṭ-idit .) pañcamasvarī . karmbhaṇi i kuṇṭhyate . vaikalyaṃ vikalībhāvaḥ . ālasyaṃ mandībhāvaḥ . kuṇṭhati khañjaḥ śokārto vṛddho vā . iti durgādāsaḥ ..
kuṭhaḥ, puṃ, (kuṭhyate chidyate'sau . kuṭha chedane + karmaṇi ghañarthe kaḥ .) vṛkṣaḥ . ityamaraḥ . 2 . 4 . 5 ..
kuṭharaḥ, puṃ, (kuṭa + bāhulakāt karan .) manthānadaṇḍabandhanārthastambhaḥ . tatparyāyaḥ . daṇḍaviṣkambhaḥ 2 . ityamaraḥ . 2 . 9 . 74 .. (nāgaviśeṣaḥ . (yathā, mahābhārate 1 . 35 . 15 .
kuṭharaḥ kuñjaraścaiva tathā nāgaḥ prabhākaraḥ ..
kuṭhākuḥ, puṃ, (koṭhati āhanti bhinatti kāṣṭham . kuṭha cheṃdane + ākun kicca .) pakṣiviśeṣaḥ . ityuṇādikoṣaḥ . kāṭhṭhokrā iti bhāṣā ..
kuṭhāṭaṅkaḥ, puṃ strī, (kuṭhāraṣṭaṅka iva . pṛṣodarāditvāt ralope sādhuḥ .) kuṭhāraḥ . iti jaṭādharaḥ ..
kuṭhāraḥ, puṃ strī, (koṭhatītyanena . kuṭha + karaṇe āran .) astraviśeṣaḥ . kuḍāla iti bhāṣā . tatparyāyaḥ . sudhitiḥ 2 paraśuḥ 3 paraśvadhaḥ 4 . ityamaraḥ . 2 . 8 . 92 .. kuṭhārī 5 parśuḥ 6 paraśvadhaḥ 7 parśvadhaḥ 8 . iti taṭṭīkā .. kuṭhāṭaṅkaḥ 9 drughaṇaḥ 10 . iti jaṭādharaḥ .. (yathā, śrīmadbhāgavate 3 . 25 . 12 .
taṃ tvāgatāhaṃ śaraṇaṃ śaraṇyaṃ svabhṛtyasaṃsārataroḥ kuṭhāram ..)
kuṭhāraḥ, puṃ, (kuṭhyate chidyate'sau . kuṭha + karmaṇi āran .) vṛkṣaḥ . iti śabdaratnāvalī ..
kuṭhāruḥ, puṃ, (kuṭha + āru .) vṛkṣaḥ . vānaraḥ . iti medinī .. śastrakāraḥ . iti śabdaratnāvalī ..
kuṭhiḥ, puṃ, (kuṭha + kuṭhikaṃpyornalopaśca . uṇāṃ 4 . 143 . iti in kicca .) parvataḥ . vṛkṣaḥ . ityuṇādikoṣaḥ ..
kuṭhikaḥ, puṃ, (kuṭha + ikan kicca .) kuṣṭham . iti hārāvalī . kuḍ iti bhāṣā ..
kuṭheraḥ, puṃ, (kuṇṭhati tāpayati vaikalyaṃ karoti vā . kuṭhi khoṭhane vaikalye ālasye ca + patikaṭhikuṭhīti . uṇāṃ 1 . 59 . iti erak bāhulakāt numo'bhāvaḥ .) agniḥ . iti śabdamālā .. tulasī . ityuṇādikoṣaḥ .. arjakaḥ . iti rājanirghaṇṭaḥ .. varvarī iti khyātaḥ . (yathā, goḥ rāmāyaṇe 3 . 17 . 10 .
dāḍimān karabīrāṃśca aśokāṃstilakāṃstathā .
aṅkoṭāṃśca kuṭherāṃśca nīlāśokāṃśca sarvaśaḥ ..)
kuṭherakaḥ, puṃ, (kuṭhera iva kāyati prakāśate . kai + kaḥ .) parṇāsaḥ . ityamaraḥ . 2 . 4 . 79 .. tulasī iti khyātaḥ . śvetacchadaḥ . iti śabdacandrikā .. śvetatulasī vābui tulasī iti ca khyātaḥ . (asya paryāyāḥ .
arjukaḥ śvetaparṇāso gandhaputtraḥ kuṭherakaḥ . iti vaidyakaratnamālāyām . varvarī . etadarthe'sya paryāyā yathā -- māvaprakāśasya pūrbakhaṇḍe prathamabhāge .
varvarī tuvarītuṅgī kharapuṣpājagandhikā .
parṇāśastatra kṛṣṇe tu kaṭhillakakuṭherakau .. guṇāścāsya varvarīśabde jñeyāḥ ..) nandīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kuṭherajaḥ, puṃ, (kuṭhera iva jāyate . jan + ḍaḥ .) kuṭherakaḥ . śvetatulasī . iti śabdaratnāvalī ..
kuṭheruḥ, puṃ, (kuṭha + eruk .) cāmaravātaḥ . cāmarera vātāsa iti māṣā . tatparyāyaḥ . mantharuḥ 2 . iti trikāṇḍaśeṣaḥ ..
kuḍa śi bālye . adane . iti kavikalpadrumaḥ .. (tudāṃ -- paraṃ-akaṃ-sakañca-seṭ .) etadādyāścatvāraḥ pañcamasvariṇaḥ . bālyamiha śiśuvyāpāraḥ . śi kuḍati akuḍīt sitābhiḥ śiśuḥ . iti durgādāsaḥ ..
kuḍa i vaikalye . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃsakaṃ-set-idit .) i karmaṇi kuṇḍyate . kuṇḍati janaṃ daivaḥ vikalaṃ karotītyarthaḥ . iti durgādāsaḥ ..
kuḍa i ṅa dāhe . iti kavikalpadrumaḥ . (bhvāṃ-ātmaṃsakaṃ-seṭ-idit .) i karmaṇi kuṇḍyate . ṅa kuṇḍate iti durgādāsaḥ ..
kuḍa i ka rakṣe . iti kavikalpadrumaḥ .. (curāṃ-paraṃsakaṃ-seṭ-idit .) i ka kuṇḍayati . iti durgādāsaḥ ..
kuḍapaḥ, puṃ, (kuḍa + kapan .) kuḍavaparimāṇam . itthamaraṭīkāyāṃ svāmī ..
kuḍavaḥ, puṃ, (kuṇḍati parimāti anenāsmin vā . kuḍa + kavan .) parimāṇaviśeṣaḥ . (yathā, āryāsaptaśatthām . 130 . upanīya kamalakuḍavaṃ kathayati samayaścikitsake halikaḥ ..) sa tu prasthacaturthāṃśaḥ . iti līlāvatī .. vaidyakamate viprasṛtaparimāṇam . dvātriṃśattolakamiti yāvat . tatparyāyaḥ . añjaliḥ 2 aṣṭamāram 3 śarāvārdham 4 . iti paribhāṣā .. (yaduktaṃ vaidyakaparibhāṣāyām ..
rattikādiṣu māneṣu yāvanna kuḍavo bhavet .
śuṣkadravārdrayoścāpi tulyamānaṃ prakīrtitam .. prasṛtibhyāmañjaliḥ syāt kuḍavo'rdhaśarāvakaḥ .. aṣṭhamānañca sa jñeyaḥ . iti śārṅgadharasya pūrbakhaṇḍe . 1 aḥ ..)
kuḍahuñcī, strī, (kuḍī kṣudrā huñcī kāravellī .) kṣudrakāravellī . iti rājanirghaṇṭaḥ ..
kuḍiḥ, puṃ, (kuṇḍyate dahyate iti . kuḍi dāhe + in .) śarīram . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kuḍiśaḥ, puṃ, (kuḍyate bhakṣyate'sau . kuḍa adane + bāhulakāt śaḥ tata iṭ .) matsyaviśeṣaḥ . kuḍaci māc iti bhāṣā . asya guṇāḥ . madhuratvam . hṛdyatvam . kaṣāyatvam . agnidīpanatvam . laghutvam . snigdhatvam . vātaroge pathyatvam . rocanatvam . balakoṣṭhabandhakāritvañca . iti rājavallabhaḥ ..
kuḍmalaḥ, puṃ, (kuḍa bālye + vṛṣādibhyaścit . uṇāṃ 1 . 108 . iti kalac kuḍerapi . muṭ ca .) kudmalaḥ . ityamaraṭīkā siddhāntakaumudī ca ..
kuḍyaṃ, klī, (kuḍi + tatra sādhuriti yat . kauteraghnyāditvāt yak ḍugāgamaśca ityujjvaladattādayaḥ .) bhittiḥ . bhit deyāla ityādi bhāṣā . ityamaraḥ . 2 . 2 . 4 .. (yathā, mahābhārate 1 . 145 . 10 .
sarpistailavasābhiśca lākṣayā cāpyanalpayā .
mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpaya ..) vilepanam . iti medinī .. kautūhalam . iti śabdaratnāvalī ..
kuḍyakaṃ, klī, (kuḍya + svārthe kan .) kuḍyam . bhittiḥ . iti śabdaratnāvalī ..
kuḍyacchedī, [n] puṃ, (kuḍyaṃ bhittiṃ chinatti vidārayatīti . kuḍya + chid + ṇiniḥ .) cauraviśeṣaḥ . iti śabdaratnāvalī .. siṃdela cora iti bhāṣā ..
kuḍyacchedyaṃ, klī, (kuḍyasthitaṃ kuḍyasya vā chedyam .) khānikam . iti trikāṇḍaśeṣaḥ . deyālera garta iti bhāṣā ..
kuḍyamatsī, strī, (kuḍye mastī iva . matsya + jātitvāt ṅīṣ yalopaḥ .) gṛhagodhikā . iti śabdaratnāvalī ..
kuḍyamatsyaḥ, puṃ, (kuḍye matsya iva .) gṛhagodhikā . iti hemacandraḥ ..
kuṇa t ka ābhāṣe . mantre . iti kavikalpadramaḥ .. (adanta-curāṃ-paraṃ-sakaṃ-seṭ .) hrasvo mūrdhanyopadhaḥ . kuṇayati . mantro'bhimukhīkaraṇam . guptoktirityeke . iti durgādāsaḥ ..
kuṇa śa upakaraṇe . śabde . iti kavikalpadrumaḥ .. (tudāṃ-paraṃ-sakaṃ-seṭ .) upakaraṇaṃ dānādinā poṣaṇam . śa kuṇati dīnaṃ dayāluḥ . koṇitā . iti durgādāsaḥ ..
kuṇañjaraḥ, puṃ, (kuṇaṃ bhuktānnādikaṃ jarayati . kuṇa + jṝ + bāhulakāt khac .) vṛkṣaviśeṣaḥ . vanavetuyā iti bhāṣā . tatparyāyaḥ . kuṇañjā 2 kṛṇañjaḥ 3 araṇyavāstūkaḥ 4 . asya guṇāḥ . madhuratvam . rucikāritvam . dīpanatvam . pācanatvam . hitatvañca . etacchākaguṇāḥ . tridoṣanāśitvam . madhuratvam . rucikāritvam . dīpanatvam . īṣatkaṣāyatvam . saṃgrāhitvam . pittaśleṣmaharatvam . laghutvañca . iti rājanirghaṇṭaḥ ..
kuṇapaḥ, puṃ, (kvaṇeḥ + kapan samprasāraṇañca .) śavam . mṛtaśarīram . ityamaraḥ . 2 . 8 . 118 .. (yathā, mahābhārate 14 . 6 . 22-23 . nārada uvāca .
unmattaveśaṃ bibhrat sa caṃkramīti yathāsukham vārāṇasyāṃ mahārāja ! darśanepsurmaheśvaram ..
tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kvacit .
taṃ dṛṣṭvā yo nivarteta sa sambarto mahīpate ! ..)
etadarthe napuṃsakaliṅgo'pīti nayanānandaḥ .. pūtigandhiḥ . iti medinī .. astraviśeṣaḥ . vaḍaśā iti bhāṣā . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. pūtigandhau triliṅgo'pi yathā --
kuṇapaṃ mastuluṅgābhaṃ sugandhaṃ kvathitaṃ bahu .. iti mādhavakaraḥ .. (rogaviśeṣaḥ . yathā .. kuṇapañcāsrapittābhyām . iti śārṅgadhare madhyakhaṇḍe . 1 adhyāyaḥ ..)
kuṇapī, strī, (kuṇapa + gaurāditvāt ṅīṣ .) viṭśārikā . iti medinī .. gayeśālika iti bhāṣā ..
kuṇālaḥ, puṃ, (kvaṇa + pīyukvaṇibhyāmiti uṇāṃ 3 . 76 . iti . kālan . samprasāraṇañca .) deśabhedaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (aśokarājaputtreṣvekaḥ . sa ca bauddhaḥ ..)
kuṇiḥ puṃ, (kuṇa + in .) tunnavṛkṣaḥ . ityamaramedinīkarau .. tuṃd iti bhāṣā . (śarīrasya sthānaviśeṣaḥ .
kakṣākṣamadhye kakṣādhṛk kuṇitvaṃ tatra jāyate .. iti vābhaṭe śārīrasthāne 4 adhyāye ..)
kuṇiḥ, tri, (kuṇa + in .) kukaraḥ . iti medinī .. kopā iti bhāṣā .. (yathā, suśrute . garbhavātaprakopeṇa dohade cāvamānite . bhavet kubjaḥ kuṇiḥ paṅguḥ iti ..)
kuṇindaḥ, puṃ, (kuṇa śabde + kuṇipulyoḥ kindac . uṇāṃ 4 . 85 . iti kindac .) śabdaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kuṇṭakaḥ, tri, (kuṭi + ṇvul .) sthūlaḥ . iti śabdamālā . moṭā iti bhāṣā ..
kuṇṭhaḥ, tri, (kuṇṭhati kriyāsu mandībhūto bhavati . kuṭhi + ac .) kriyāsu mandaḥ . akarmaṇyaḥ . ityamaraḥ . 2 . 1 . 17 .. (yathā, śaṅkarakavikṛte viṣṇustotre 34 . vaikuṇṭhīye 'trakaṇṭhe vasatu mama matiḥ kuṇṭhabhāvaṃ vihāya ..) mūrkhaḥ . iti medinī ..
kuṇṭhakaḥ, tri, (kuṇṭhati kuṇṭhayati vā ātmānaṃ jaḍībhūtaṃ karoti . kuṭhi + ṇvul .) mūrkhaḥ . iti śabdamālā ..
kuṇṭhitaḥ, tri, (kuṭhi + kartari ktaḥ .) saṅkucitaḥ . yathā . daśavadanabhujānāṃ kuṇṭhitā yatra śaktiḥ .. iti mahānāṭakam ..
kuṇḍaṃ, klī, (kuṇatīti . ñamantāt ḍaḥ . uṇāṃ 1 . 113 . iti ḍaḥ .) mānabhedaḥ . (kuṇḍyate rakṣyate jalaṃ yatra . kuḍi + adhikaraṇe ap .) devajalāśayaḥ . iti medinī .. jalādhāraviśeṣaḥ . cauvāccā iti bhāṣā .. tajjalaguṇāḥ . agnikaphakāritvam . rūkṣatvam . madhuratvam . laghutvañca . iti rājanirghaṇṭaḥ .. kaphājanakatvam . iti rājavallabhaḥ .. * .. (pātraviśeṣaḥ . yathā, raghau 1 . 84 .
bhuvaṃ koṣṇeṇa kuṇḍodhnī medhyenāvabhṛtādapi ..) homīyāgnyālayaḥ . tattu prāyaścaturhastamitaṃ bhavati tasya vidhiḥ . tatra matsyapurāṇam .
prāgudakplavanāṃ bhūmiṃ kārayedyatnato naraḥ .. prāgudakplavanāṃ pūrbanīcāṃ uttaranīcāṃ vā .. tatra vaśiṣṭhapañcarātre vijñānalalitāyāñca .
sarvādhikārikaṃ kuṇḍaṃ caturasrantu sarvadam . caturasraṃ catuṣkoṇam .. bhaviṣyottaram .
sahasre tvatha hotavye kuryāt kuṇḍaṃ karātmakam .
dvihastamayute tacca lakṣahome catuṣkaram .. dvihastādike yāmalaḥ .
pūrbapūrbasya kuṇḍasya koṇasūtreṇa nirmitam .
uttarottarakuṇḍānāṃ mānaṃ tatparikīrtitam .. pūrbapūrbasya kuṇḍasya hastadvihastādimitasya koṇasūtreṇa īśānānnirṛtikoṇadattasūtreṇa parimitaṃ yanmānaṃ uttarottarakuṇḍānāṃ tadeva pāribhāṣikaṃ dvihastādimānaṃ na tu prakṛtahastadvaiguṇyādimitam . tathātve dvihastādimitasya caturhastaparimāṇāpatteḥ . kṛṣakasya bhūmeḥ parimāṇavat .. vaśiṣṭhapañcarātre .
yāvān kuṇḍasya vistāraḥ khananaṃ tāvadiṣyate .
hastaike mekhalāstisro vedāgninayanāṅgulāḥ ..
kuṇḍe dvihaste tā jñeyā rasavedaguṇāṅgulāḥ .
caturhaste tu kuṇḍe tā vasutarkayugāṅgulāḥ .. mekhalā brahmacārimekhalāvat kuṇḍaveṣṭitā mṛdghaṭitāḥ . tāśca khātadeśādvāhye ekāṅgularūpaṃ kaṇṭhaṃ parityajya ucchrāyeṇa vistāreṇa cetyādikrameṇa vedādyaṅgulāḥ . etadviparītāstantrāntaroktā vyavahāraviruddhāḥ . vedāścatvāraḥ agnayastrayaḥ nayane dve rasāḥ ṣaṭ guṇāstrayaḥ vasutarkayugāni aṣṭaṣaṭcatvāri .. piṅgalāmate .
khātādekāṅgulaṃ tyaktvā mekhalānāṃ vidhirbhavet .. ekakuṇḍasya paścimadikkartavyatāmāha mahādānanirṇaye vaśiṣṭhapañcarātram .
bhuktau muktau tathā puṣṭau jīrṇoddhāre tathaiva ca .
sadā home sadā śāntāvekaṃ vāruṇadiggatam .. śāradātilake .
hoturagra yonirāsāmuparyaśvatthapatravat .
muṣṭyaratnyekahastānāṃ kuṇḍānāṃ yonirīritā ..
ṣaṭcaturdvyaṅgulāyāmavistāronnatiśālinī .
ekāṅgulantu yonyagraṃ kuryādīṣadadhomukham ..
ekaikāṅgulato yoniṃ kuṇḍeṣvanyeṣu vardhayet .
yavadvayakrameṇaiva yonyagramapi vardhayet ..
sthalādārabhya nālaṃ syādyonyā madhye sarandhrakam .. āsāṃ mekhalānāṃ aśvatthapatravadityanena caturaṅgulavistṛtamūlāt yathoktakrameṇa ekāṅgulāntaḥsaṃkucitavistārā .. yāmale .
nālamekhalayormadhye paridheḥ sthāpanāya ca .
ragdhraṃ kuryāttathā vidvān dvitīyamekhalopari .. paridhīṃ stadvinyāsānāha chandogapariśiṣṭe .
bāhumātrāḥ paridhaya ṛjavaḥ satvaco'vraṇāḥ .
trayo bhavantyaśīrṇāgrā ekeṣāntu caturdiśam ..
prāgagrāvabhitaḥ paścādudagagramathāparam .
nyaset paridhimanyaścedudagagraḥ sa pūrbataḥ ..
avraṇāḥ chidrarahitāḥ abhito'gneḥ pārśvadvaye dakṣiṇataḥ uttarataḥ paścāt paścime udagagraṃ uttarāgram .. trailokyasāre'pi .
kumbhadvayasamāyuktā aśvatthadalavannatā .
aṅguṣṭhamekhalāyuktā madhye tvājyasthitiryathā ..
kumbhadvayasamāyuktā gajakumbhākāramūladeśayuktā natā namrā aṅguṣṭhamitamṛdghaṭitamekhalāveṣṭanayuktā tathātve hastagalitājyasthityā kuṇḍe tatpāto bhavatītyarthaḥ .. pañcarātre .
kalpayedantare nābhiṃ kuṇḍasyāmbujasannimām .
muṣṭyaratnyekahastānāṃ nābhirutsedhavistṛtā ..
netravedāṅgulopetā kuṇḍeṣvanyeṣu vardhayet .
yavadvayakrameṇaiva nābhiṃ pṛthagudāradhīḥ ..
nābhikṣetraṃ tridhā kṛtvā madhye kurvīta karṇikām .
vahiraṃśadvaye nāṣṭau patrāṇi parikalpayet .. * ..
tatra kuṇḍasya doṣānāha viśvakarmā .
khātādhike bhavedrogī hīne dhenudhanakṣayaḥ .
vakrakuṇḍeca santāpo maraṇaṃ chinnamekhale ..
mekhalārahite śoko hyadhike vittasaṃkṣayaḥ .
bhāryāvināśakaṃ kuṇḍaṃ proktaṃ yonyā vinā kṛtam ..
apatyadhvaṃsanaṃ proktaṃ kuṇḍaṃ yat kaṇṭhavarjitam .. ata eva vaśiṣṭhasaṃhitāyām .
tasmāt samyak parīkṣyaivaṃ kartavyaṃ śubhavedikam .
hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi .. iti tithyāditattvam ..
kuṇḍaṃ, klī strī, (kuṇḍyate rakṣyate makṣyādi asmin . kuḍi rakṣaṇe + ac .) sthālī . ityamarabharatau .
kuṇḍaḥ, puṃ, (kuṇḍyate dahyate kulaṃ anena . kuḍi-dāhe + karaṇe-ghañ .) amṛte bhartari jārajaḥ . jīvati bhartari upapatijātaḥ . ityamaraḥ . 2 . 6 . 36 .. svāmī vāṃciyā thākite upapatijāta vijanma santāna iti bhāṣā .. (yathā manuḥ 3 . 174 .
patyau jīvati kuṇḍaḥ syānmṛte bhartari golakaḥ .. sarpaviśeṣaḥ . yathā mahābhārate . 1 . 123 . 68 .
kacchapaścātha kuṇḍaśca takṣakaśca mahoragaḥ ..)
kuṇḍakīṭaḥ, puṃ, (kuṇḍe narakakuṇḍe sthitaḥ kīṭa iva cārvākasaṃsṛṣṭatvāt .) cārvākavacanābhijñapuruṣaḥ . patitabrāhmaṇīputtraḥ .. (kuṇḍe yonikuṇḍe kīṭaiva .) dāsīkāmukaḥ . iti medinī ..
kuṇḍagolakaṃ, klī, (kuṇḍe pātraviśeṣe golaṃ golākāraṃ kaṃ jalaṃ atra .) kāñjikam . iti hemacandraḥ .. (kāñjī iti bhāṣā .. * .. kuṇḍaśca golakaśca iti dvandekṛte kuṇḍagolakau . yathā manuḥ . 3 . 174 .
paradāreṣu jāyete dvau sutau kuṇḍagolakau .
patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ ..)
kuṇḍaṅgaḥ, puṃ, (kuṇḍaṃ tadākāraṃ gacchati . gama + bāhulakāt khaḥ ḍicca .) kuñjam . vṛkṣacchāditasthānam . iti hemacandraḥ ..
kuṇḍapāyyaḥ, puṃ, (kuṇḍaiḥ camasaiḥ pīyate'tra somaḥ . kuṇḍa + pā + adhikaraṇe yat yugāgamaśca nipātthate .) kratuḥ . iti mugdhabodham ..
[Page 2,140a]
kuṇḍalaṃ, klī, (kuṇḍyate rakṣyate iti kuḍi rakṣāyāṃ + vṛṣāditvāt kalac . yadvā kuṇḍaṃ tadākāraṃ lāti gṛhṇātīti . lā + kaḥ .) svanāmakhyātakarṇabhūṣaṇam . (yathā viṣṇudhyāne .
dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ keyūravān kanakakuṇḍalavān kirīṭī ..) tatparyāyaḥ . karṇaveṣṭanam 2 . ityamaraḥ . 2 . 6 . 103 . pāśaḥ . valayaḥ . iti medinī .. (puṃ, kauravyakulajasarpaviśeṣaḥ . yathā mahābhārate 1 . 57 . 13 .
erakaḥ kuṇḍalo veṇī veṇīskandhaḥ kumārakaḥ .
bāhukaḥ śṛṅgaveraśca dhūrtakaḥ prātarātakau .
kauravyakulajāstvete praviṣṭā havyavāhanam .. puṃliṅge 'sya raktakāñcanavācakatā uktā . yathā, vaidyakaratnamālāyām .
raktapuṣpaḥ kovidāro yugmapatrastu kuṇḍalaḥ ..)
kuṇḍalinī, strī, (kuṇḍalin + striyāṃ ṅīp .) kulakuṇḍalinī śaktiḥ . yathā --
dhyāyet kuṇḍalinīṃ sūkṣmāṃ mūlādhāranivāsinīm .
tāmiṣṭadevatārūpāṃ sārdhatrivalayānvitām ..
koṭisaudāminīmāsāṃ svayambhūliṅgaveṣṭinīm .
tāmutthāpya mahādevīṃ prāṇamantreṇa sādhakaḥ ..
udyaddinakarodyotāṃ yāvacchvāsaṃ dṛḍhāsanaḥ .
aśeṣāśubhaśāntyarthaṃ samāhitamanāściram .
tatprabhāpaṭalavyāptaṃ śarīramapi cintayet .. iti tantrasāraḥ .. * .. guḍūcī . iti rājanirghaṇṭaḥ .. miṣṭānnaviśeṣaḥ . jilipī iti bhāṣā . tasya pākaprakāro yathā .
nūtanaṃ ghaṭamānīya tasyāntaḥ kuśalo janaḥ .
prasthārdhaparimāṇena dadhyamlena pralepayet ..
dviprasthāṃ samitāṃ tatra dadhyamlaṃ prasthasammitam .
ghṛtamardhaśarāvañca gholayitvā ghaṭe kṣipetū ..
ātape sthāpayettāvadyāvadyāti tadamlatām .
tāṃ supakvāṃ ghṛtānnītvā sitāpāke tanudrave ..
karpūrādisugandhe ca slapayitvoddharettataḥ .. asyā guṇāḥ .
eṣā kuṇḍalinī nāmnā puṣṭikāntibalapradā .
dhātuvṛddhikarī vṛṣyā rucyā cendriyatarpaṇī .. iti bhāvaprakāśaḥ ..
kuṇḍalī, strī, (kuṇḍala + jātau ṅīṣ .) miṣṭānnaviśeṣaḥ . jilipī iti bhāṣā . iti pākarājeśvaraḥ .. * .. kulakuṇḍalinī śaktiḥ . yathā --
trikoṇaṃ tattu vijñeyaṃ śaktipīṭhaṃ manoharam .
tadgahvare kāmavāyurjīvarūpo'ticañcalaḥ ..
adhomukhastatra liṅgaḥ svayambhustena cālyate ..
nīvāraśūkavattanvī kuṇḍalī paradevatā ..
śaṅkhatulyanibhā devī sārdhatrivalayānvitā .
mukhenācchādya brahmāsyaṃ tayā saṃveṣṭitaḥ prabhuḥ ..
ḍākinī hyatra vasati dvārapālī sayaṣṭikā .
yaḥ sādhako'tra ramate sa divyo naiva mānuṣaḥ .. iti sambhohanatantram .. (asyāḥ paryāyā yathā, haṭhayogadīpikāyām . 3 . 104 .. kuṭilāṅgī 2 kuṇḍalinī 3 bhujaṅgī 4 śaktiḥ 5 īśvarī 6 arundhatī 7 ..) guḍūcī . kāñcanavṛkṣaḥ . iti medinī . (asyāḥ paryāyā yathā --
kovidāraścamarikaḥ kuddālo yugapatrakaḥ .
kuṇḍalītāmrapuṣpaśca smantakaḥ svalpakeśarī .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge ..) kapikacchuḥ . sarpiṇīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kuṇḍalī, [n] puṃ, (kuṇḍalaṃ astyasya iti iniḥ . kuṇḍalākāreṇa sthiterasya tathātvam .) sarpaḥ . ityamaraḥ . 1 . 8 . 7 .. varuṇaḥ . (kuṇḍalaṃ kuṇḍalavadākāraṃ śarīre astyasya .) mayūraḥ . iti medinī .. cittalamṛgaḥ . ityajayapālaḥ . (viṣṇuḥ . yathā, mahābhārate 13 . 149 . 110 .
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ ..) kuṇḍalayukte, tri . iti medinī . (yathā goḥ rāmāyaṇe . 3 . 9 . 11 .
ime ca puruṣā divyā yāntyasya rathamantikāt .
paraṃ śubhāḥ kuṇḍalino yuvānaḥ khaṅgapāṇayaḥ ..)
kuṇḍāśī, [n] tri, (kuṇḍaṃ yonikuṇḍaṃ tadupalakṣīkṛtya aśnāti jīvanayātrāṃ yāpayatīti . kuṇḍa + aś + ṇiniḥ .) bhagabhakṣakaḥ . koṭnā iti bhāṣā . iti mahābhārate dānadharmaḥ . (kuṇḍasya jārajātasya annaṃ aśnātīti .) kuṇḍānnabhojī . tasya narako yathā --
raṅgopajīvī kaivartaḥ kuṇḍāśī garadastathā .
sūcī māhiṣakaścaiva parvakārī ca yo dvijaḥ ..
āgāradāhī mitraghnaḥ śākunirgrāmayājakaḥ .
rudhirāndhe patantyete somaṃ vikrīṇate ca ye .. iti viṣṇupurāṇe . 2 . 6 . 20, 21 .. raṅgopajīvī naṭamallādivṛttiḥ . kaivartaḥ dhīvaravṛttiḥ patyau jīvati jārājjātaḥ kuṇḍaḥ tadannabhojī kuṇḍāśī . sūcī piśunaḥ . māhiṣo mahiṣopajīvī . yadvā .
mahiṣītyucyate bhāryābhagenopārjitaṃ dhanam .
upajīvati yastasyāḥ sa vai māhiṣakaḥ smṛtaḥ .. iti smṛtiproktaḥ . pavvakārī dhanādilobhenāparvasu amāvasyādikriyāpravartakaḥ . parvagāmīti pāṭhe parvasu strīgāmī . śākuniḥ pakṣijīvī . śubhanimittaśakunopajīvī vā . grāmayājakaḥ grāmārthe yajvā . iti taṭṭīkāyāṃ śrīdharasvāmī .. (dhṛtarāṣṭraputtraḥ . yathā mahāmārate . 1 . 117 . 13 .
kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā ..)
kuṇḍikā, strī, (kuṇḍa + svārthe kan ṭāp ata itvaṃ ca .) kamaṇḍaluḥ . iti hemacandraḥ .. piṭharaḥ . iti śabdacandrikā . kuṃḍi iti bhāṣā .. (tāmrakuṇḍam . sthālī . sāmavedāntargata upaniṣadviśeṣaḥ . yathā, muktikopaniṣadi .
avyaktaikākṣaraṃ pūrṇā sūryākṣyadhyātmakuṇḍikā ..)
kuṇḍinaṃ, klī, vidarbhanagaram . iti hemacandraḥ . (yathā, harivaśe .
kuṇḍine puṇḍarīkākṣa ! bhojaputtrasya śāsanāt ..)
kuṇḍinaḥ, puṃ, (kuḍi rakṣāyāṃ dāhe ca bahulamanyatrāpi . uṇāṃ . 2 . 49 . iti inac .) muniviśeṣaḥ . ityuṇādikoṣaḥ . (yathā, āśvalāyane .
kuṇḍinānāṃ vāśiṣṭhamaitrāvaruṇakauṇḍinyeti .. kuruvaṃśīyanṛpabhedaḥ . sa ca ghṛtarāṣṭrasya puttraḥ . yathā mahābhārate 1 . 94 . 56 .
hastī vitarkaḥ krāthaśca kuṇḍinaścāpi pañcamaḥ ..)
kuṇḍī, strī, (kuḍi + in . tato vā ṅīp . kuṇḍa + saṃjñāyāṃ vā ṅīṣ .) kamaṇḍaluḥ . ityamaraḥ . 2 . 7 . 46 .. sthālī . ityamaraṭīkāyāṃ bharataḥ ..
kuṇḍīraḥ, puṃ, (kuṇḍyate dahyate saṃsārānalasantāpena . kuḍi + īran .) manuṣyaḥ . (kuṇḍyate rakṣyate durbalo yena .) balavati tri . iti dharaṇī ..
kut āstṛtau . sautradhāturayam . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-sakaṃ-seṭ .) kutapaḥ . iti durgādāsaḥ .. kut apastyaḥ kutapaḥ kālaviśeṣaḥ . kṛttiracitasnehapātrañca . iti kecit ..
kutaḥ, [s] vya, praśnaḥ . pañcamyarthaḥ . nihnavaḥ . iti viśvaḥ . (yathā, viṣṇupurāṇe . 1 . 19 . 37 .
sarvabhūtātmake tāta ! jagannāthe jaganmaye .
paramātmani govinde mitrāmitrakathā kutaḥ ..)
kutanuḥ, puṃ, (kutsitā tanuryasya . piṅgalanetratvāt tathātvam .) kuveraḥ . iti trikāṇḍaśeṣaḥ .. (tri, kutsitaśarīraḥ . iti vyutpattilabdho'rthaḥ ..)
kutapaḥ, puṃ klī, ahno'ṣṭamo'ṃśaḥ . divasasyāṣṭamo mūhūrtaḥ . yathā --
ahno muhūrtā vikhyātā daśa pañca ca sarvadā .
tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ .. iti śrāddhvatattve matsyapurāṇavacanam .. * .. pāribhāṣikakutapā yathā --
madhyāhnaḥ khaṅgapātrañca tathā nepālakambalaḥ .
raupyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ ..
pāpaṃ kutsitamityāhustasya santāpakāriṇaḥ .
aṣṭāvete yatastasmāt kutapā iti viśrutāḥ .. iti mitākṣarāyāmācārādhyāyaḥ .. sa ca triṃśaddaṇḍadinamāne dvitīhapraharaśeṣadaṇḍāvadhi tṛtīyapraharaprathamadaṇḍaparyantakālaḥ . ityamaraḥ . 2 . 7 . 31 .. sa tu ekoddiṣṭaśrāddhārambhakālaḥ . yathā --
ārabhya kutape śrāddhaṃ kuryādārauhiṇaṃ budhaḥ .
vidhijño vidhimāsthāya rauhiṇantu na laṅghayet .. iti śrāddhatattvam ..
divasasyāṣṭame bhāge mandīmavati bhāskaraḥ .
sa kālaḥ kutapo jñeyaḥ pitṝṇāmannamakṣayam .. iti śātātapaḥ .. * .. dauhitraḥ . vādyam . chāgalomajakambalam . kuśatṛṇam . iti medinī ..
kutapaḥ, puṃ, (kutsitaṃ pāpaṃ tapati kuṃ bhūmiṃ tapati vā . tapa + ac . kut + kapan vā .) sūryaḥ . vaiśvānaraḥ . dvijanmā . atithiḥ . gauḥ . bhāgineyaḥ . iti hemacandraḥ ..
kutukaṃ, klī, (kut + bāhulakāt ukañ .) kautukam . ityamaraḥ . 1 . 7 . 31 .. (yathā, gumānikavikṛtopadeśaśatake . 102 .
kutukāya kovidānāṃ mūḍhamatīnāṃ mahopakārāya .
niramātkavirgumāniḥ śatopadeśaprabandhamamum ..)
kutupaṃ, klī puṃ, (kutapa + pṛṣodarāditvāt sādhuḥ .) kutaṣaḥ . dinasyāṣṭamamuhūrtaḥ . iti śabdaratnāvalī ..
kutupaḥ, puṃ, (hrasvā kutuḥ tato ḍup ca . tataḥ pṛṣodarāt akārāgame sādhuḥ .) carmanirmitālpasnehapātram . ityamaraḥ . 2 . 9 . 33 .. choṭa kupo iti bhāṣā ..
kutūḥ, strī, (kutsitaṃ tanyate . tan bāhulakāt kūḥ . ṭilopaśca .) carmanirmitasnehapātram . ityamaraḥ . 2 . 9 . 33 .. masaka iti kupo iti ca bhāṣā ..
kutūṇakaḥ, puṃ, (ku īṣat tūṇayati saṅkocayati cakṣuḥ yaḥ . ku + tūṇa saṅkoce + ṇvul .) bālarogaviśeṣaḥ . sa tu netrarogaḥ . katuyā iti bhāṣā . tasya lakṣaṇam ..
kutūṇakaḥ kṣīradoṣācchiśūnāmeva vartmani .
jāyate tena tannetraṃ kaṇḍūrañca sravenmuhuḥ ..
śiśuḥ kuryāllalāṭākṣikūṭanāsāvagharṣaṇam .
śakto nārkaprabhāṃ draṣṭuṃ na vartmonmīlanakṣamaḥ .. iti mādhavakaraḥ .. kukūṇaka ityapi pāṭaḥ .. (yathā --
kukūṇakaḥ śiśoreva dantotpattinimittajaḥ ..
syāttena śiśurucchūnatāmrākṣo vīkṣaṇākṣamaḥ .
sa vartmaśūlapaicchilyakarṇanāsākṣimardanaḥ .. ityuttaratantre 8 adhyāye vābhaṭenoktam .. * .. cikitsā yathā ..
śuṇṭhī bhṛṅganiśākalkaḥ puṭapākaḥ sasaindhavaḥ .
kukūṇake'kṣirogeṣu bhadramāścyotanaṃ hitam ..
krimighnālaśilādārvī lākṣākāñjikagairikaiḥ .
cūrṇāñjanaṃ kukūṇe syācchiśūnāṃ pothakīṣu ca .
sudarśanāmūlacūrṇādañjanaṃ syāt kukūṇake .. iti vaidyakacakrapāṇisaṃgrahe bālarogādhikāre ..)
kutūhalaṃ, klī, (kutūṃ carmamayatailādipātrabat antarhalati sotsukaṃ karoti . hal + ac .) apūrbabastudidṛkṣādyatiśayaḥ . tatparyāyaḥ . kautūhalam 2 kautukaḥ 3 kutukam 4 . ityamaraḥ . 1 . 7 . 31 .. citram 5 . iti śabdaratnāvalī . (yathā, naiṣadhe . 1 . 119 .
priyāviyogādvidhuro'pi nibhara kutūhalākrāntamanā manāgabhūt .. nāyakālaṅkāraviśeṣaḥ . tallakṣaṇaṃ yathā sāhityadarpaṇe . 3 . 119 .
ramyavastusamāloke lolatā syātkutūhalam ..)
kutūhalaḥ, tri, praśastaḥ . adbhutaḥ . iti hemacandraḥ ..
kutṛṇaṃ, klī, (kutsitaṃ tṛṇamiva .) kumbhī . iti hārā valī . pānā iti bhāṣā .. (kumbhikāśabde 'sya viṣṭatirjñeyā ..)
kutra, vya, (saptamyāstral . 5 . 3 . 10 . iti tral .) kasmin iti vyākaraṇam . kothāya iti bhāṣā .. (yathā, māhānāṭake .
hā ! sītā kena nītā mama hṛdayagatā kena vā kutra dṛṣṭā ..)
kutracit, vya, (kutra ca cit ca iti dvandvasamāsaḥ . mugdhabodhamate kimaḥ ktyantācciccanau . iticit .) konakhāne iti bhāṣā . iti vyākaraṇam . (yathā mahābhārate . 3 . 142 . 53 .
asurebhyo bhayaṃ nāsti yuṣmākaṃ kutracit kvacit ..)
kutsa ṅa ka ña avakṣepe . iti kavikalpadrumaḥ .. curāṃ-- ātmaṃ--ubhañca--sakaṃ--seṭ .) pañcamasvarī . dantyavargādyopadhaḥ . avakṣepo nindā . ṅa ka, yo na kutsayate kutsyamiti halāyudhaḥ .. ña, kutsayati kutsayate . ayamātmanepadītyanye . kadācit parasmaipadārtho ñakāraḥ . iti durgādāsaḥ ..
kutsanaṃ, klī, (kuts + bhāve lyuṭ .) nindanam . iti śabdaratnāvalī .. (yathā manau 4 . 163 .
nāstikyaṃ vedanindāñca devatānāñca kutsanam .. kutsyate nindyate'nena . karaṇe lyuṭ . nindāsādhanadharmaḥ . tri kutsāyuktaḥ ..)
kutsalā, strī, (kutsaṃ krayavikrayayorniṣiddhatayā nindāṃ lāti . lā + kaḥ + ṭāp .) nīlīvṛkṣaḥ . iti śabdacandrikā ..
kutsā, strī, (kuts nindane + bhāve ap--ṭāp ca .) kutsanam . tatparyāyaḥ . avarṇaḥ 2 ākṣepaḥ 3 nirvādaḥ 4 parīvādaḥ 5 apavādaḥ 6 upakrośaḥ 7 jugupsā 8 nindā 9 garhaṇam 10 . ityamaraḥ . 1 . 6 . 13 .. garhā 11 nindanam 12 kutsanam 13 parivādaḥ 14 jugupsanam 15 apakrośaḥ 16 bhartsanam 17 apavādaḥ 18 . iti śabdaratnāvalī .. uparāgaḥ 19 avadhvaṃsaḥ 20 ghṛṇā 21 dhik 22 sāmi 23 . iti jaṭādharaḥ ..
kutsitaṃ, klī, (kutsa + karmaṇi ktaḥ .) kuṣṭhanāmauṣadham . iti rājanirghaṇṭaḥ .. (kuḍ iti bhāṣā ..)
kutsitaḥ, tri, (kuts + ktaḥ .) ninditaḥ . tatparyāyaḥ . nikṛṣṭaḥ 2 pratikṛṣṭaḥ 3 arvā 4 rephaḥ 5 yāpyaḥ 6 . avamaḥ 7 adhamaḥ 8 kupūyaḥ 9 avadyaḥ 10 kheṭaḥ 11 garhyaḥ 12 aṇakaḥ 13 ityamaraḥ . 3 . 1 . 54 .. repaḥ 14 aramaḥ 15 āṇakaḥ 16 anakaḥ 17 . iti taṭṭīkā .. kupriyaḥ 18 . iti jaṭādharaḥ .. ākheṭaḥ 19 repasaḥ 20 kāṇḍaḥ 21 garhitaḥ 22 apakṛṣṭakaḥ 23 . iti śabdaratnāvalī ..
kutha i kleśe . vadhe . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- akaṃ--sakañca--seṭ idit .) pañcamasvarī . i karmaṇi kunthyate . kleśa iha duḥkhānubhavaḥ . śītārtaśca na kunthatīti halāyudhaḥ . iti durgādāsaḥ ..
kutha ya pūtitve . iti kavikalpadrumaḥ .. (divāṃ-paraṃakaṃ-seṭ .) pūtitvaṃ durgandhībhāvaḥ . ya, kuthyati mīno durgandhaḥ syādittharthaḥ . cukotha . iti durgādāsaḥ ..
kuthaḥ, puṃ strī, (kunthati aśobhāṃ kleśaṃ vā . kutha i hiṃsāyāṃ ac . āgamavidheranityatvāt na numāgamaḥ .) gajapṛṣṭasthitacitrakambalam . hātira piṭhera jhul iti bhāṣā . tatparyāyaḥ . praveṇī 2 āstaraṇam 3 varṇaḥ 4 paristomaḥ 5 . itthamaraḥ . 2 . 8 . 42 .. praveṇiḥ 6 pariṣṭomaḥ 7 kuthā 8 kutham 9 . iti taṭṭīkā .. volaḥ 10 āstaraḥ 11 . iti śabdaratnāvalī .. (yathā śabdarthacintāmaṇau .
kuthā kanyā samākhyātā kuthaḥ syāt karikambalam .
kuthaḥ kuśaḥ kuthaḥ kīṭaḥ prātaḥsnāyī dvijaḥ kuthaḥ .. yathā mahābhārate 2 . 51 . 36 .
śataśaśca kuthāṃstatra siṃhalāḥ samupāharan ..)
kuthaḥ, puṃ, (kutha + ac .) kuśatṛṇam . ityamaraḥ . 2 . 4 . 166 .. (yathā heḥ rāmāyaṇe . 2 . 30 . 14 .
śādbaleṣu yadā śiśye vanānte vanagocarā .
kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ ..)
kuthodarī, strī, (kuthaṃ hiṃsātmakamudaraṃ yasyāḥ sā .) nikumbhaduhitā . kumbhakarṇapauttrī . sā ca kalki devena hatā . yathā . munaya ūcuḥ .
śṛṇu viṣṇuyaśaḥputtra ! kumbhakarṇātmajātmajā .
kuthodarīti vikhyātā gaganārdhasamutthitā ..
kīlakañjasya mahiṣī vikañjajananī ca sā .
himālaye śiraḥ kṛtvā pādau ca niṣadhācale ..
śete stanaṃ pāyayantī vikañjaṃ prasnutastanī .
tasyā niśvāsavātena vivaśā vayamāgatāḥ ..
daivenaiva samānītāḥ prāptāstava padāmbujam .
munayo rakṣaṇīyāste rakṣaḥsu ca vipatsu ca ..
iti teṣāṃ vacaḥ śrutvā kalkiḥ parapurañjayaḥ .
senāgaṇaiḥ parivṛto jagāma himavadgirim .. ityādi ..
sā krudhotthāya sahasā nanarda paramādbhutam .
tena nādena mahātā vitrastāṃścābhavan janāḥ .
nipetuḥ sainikāḥ sarve mūrchitā dharaṇītale ..
sā rathāṃśca gajāṃścāpi vivṛtāsyā bhayānakā .
jaghāsa praśvāsavātaiḥ samānīya kuthodarī ..
senāgaṇāstadudaraṃ praviṣṭāḥ kalkinā saha .
yatharkṣamukhavātena praviśanti pipīlikāḥ ..
taddṛṣṭvā devagandharvā hāhākāraṃ pracakrire .
tatrasthā munayaḥ śepurjepuścānye maharṣayaḥ ..
nipeturanye duḥkhārtā brāhmaṇā brahmavādinaḥ .
ruruduḥ pṛṣṭhayodhā ye jahṛṣustanniśācarāḥ ..
jagatāṃ kadanaṃ dṛṣṭvā sasmārātmānamātmanā .
kalkiḥ kamalapatrākṣaḥ surārātinisūdanaḥ ..
vāṇāgniṃ celacarmabhyāṃ kambalairyānadārubhiḥ .
prajvālyodaramadhyen karavālaṃ samādade ..
tena khaṅgena mahatā kukṣiṃ nirbhidya bandhubhiḥ .
balibhirbhrātṛbhirvāhairvṛtaḥ śastrāstrapāṇibhiḥ ..
vahirbabhūva sarveśaḥ kalkiḥ kalkavināśanaḥ .
sahasrākṣoṃ yathā vṛtrakukṣiṃ dambholineminā ..
yonirandhrādgajarathāsturagāścābhavan vahiḥ .
nāsikākarṇavivarāt ke'pi tasyā vinirgatāḥ ..
te nirgatāstatastasyāḥ sainikārudhirokṣitāḥ .
tāṃ vivyadhurniḥkṣipantīṃ tarasā caraṇau karau ..
mamāra sā bhinnadehā bhinnakukṣiśirodharā .
nādayantī diśo dyāṃ khaṃ cūrṇayantī ca parvatān . iti kalkipurāṇe 16 adhyāyaḥ ..
kudālaḥ, puṃ, (kuṃ bhūmiṃ dālayati vidārayati . ku + dal vidāraṇe + ṇic + aṇ .) kuddālaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
kuddāraḥ, puṃ, (kuṃ pṛthvīṃ dārayati vidārayati . ku + dṝ + ṇic + karmaṇyaṇ . pṛṣodarāt sādhuḥ .) kuddālaḥ . iti jaṭādharaḥ .. (kāñcanavṛkṣaḥ . vṛkṣamātram . bhūvidāraṇena samutthitatvāt ..)
kuddālaḥ, puṃ, (kuṃ bhūmiṃ dālayati . ku + dal + ṇic + aṇ . pṛṣodarāt dvitve sādhuḥ .) kovidāravṛkṣaḥ . ityamaraḥ . 2 . 4 . 22 .. (yathāsya paryāyāḥ .
kovidāraścamarikaḥ kuddālo yugapatrakaḥ .
kuṇḍalītāmrapuṣpaśca smantakaḥ svalpakeśarī .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 bhāge .. guṇāścāsya kāñcanāraśabde uktāḥ ..) bhūmidāraṇāstram . iti medinī .. kodāla iti bhāṣā . (yathā mahābhārate . 3 . 107 . 23 .
samāsādya vilaṃ taccāpyakhanan sagarātmajāḥ .
kuddālairhreṣukaiścaiva samudraṃ yatnamāsthitāḥ ..)
kudyaṃ, klī, (kud + kyap .) kuḍyam . bhittiḥ . ityamaraṭīkā ..
kudra, i ka mithyoktau . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ . idit .) pañcamasvarī . dantyavargatṛtīyopadhaḥ . i ka kundrayati nīcaḥ . mithyāṃ vadatītyarthaḥ . kundra ityanenaiveṣṭasiddhe idanubandho vedeṣūccāraṇabhedārthaḥ . iti durgādāsaḥ ..
kudraṅkaḥ, puṃ, (kudraṃ mithyeva kāyate anityatvāt kṣaṇabhaṅguratvācca . kai + kaḥ . nipātanāt sādhuḥ .) gṛhaviśeṣaḥ . mañcoparimaṃṇḍapaḥ . tatparyāyaḥ . udghāṭaḥ 2 piṭharaḥ 3 . iti trikāṇḍaśeṣaḥ ..
kudraṅgaḥ, puṃ, (ku īṣat udgato rañjaḥ rañjanaṃ yatra anityatvāt . ku + ut + ranja + adhikaraṇe ghañ . pṛṣodarāditvāt sādhuḥ .) mañcamaṇḍapaḥ . iti hārāvalī ..
kudravaḥ, puṃ, (kuṃ bhūmiṃ drāvayati . ku + dru + antarṇic ac .) kodravaḥ . ityamaraṭīkāyāṃ bharataḥ .. (kodadhān iti bhāṣā ..)
kudhraḥ, puṃ, (kuṃ pṛthvīṃ bhūmiṃ dhārayati . ku + dhṛ + mūlavibhujāditvāt kaḥ .) parvataḥ . iti halāyudhaḥ .. (yathā kālidāsoktau .
vārcāreḍdhvajadhagdhṛtoḍvadhipatiḥ kudhreḍjajānirgaṇeḍ gorāḍāruḍuraḥsareḍuḍutaragraiveyakabhrāḍaḍam .
uḍvīḍruṅnarakāgnibhistridṛgibheḍārdrājinācchacchaviḥ sa stādambumadambudāligalarugdevo mude vo mṛḍaḥ ..)
kunakhaḥ, puṃ, (kutsito nakho yatra .) kṣudrarogaviśeṣaḥ . tasya lakṣaṇaṃ yathā .
nakhamāṃsamadhiṣṭhāya vātaḥ pittañca dehinām .
kurṣvāte dāhapākau ca taṃ vyāghiṃ cippamādiśet ..
tadevālpatarairdoṣaiḥ paruṣaṃ kunakhaṃ vadet .. iti mādhavakaraḥ .. (asya cikitsā yathā ..
cippe saṭaṅkaṇāsphotā mūlalepo nakhapradaḥ . iti vaidyakacakrapāṇisaṃgrahe kṣadrarogādhikāre .. tathāca suśrate .
abhighātāt praduṣṭo yo nakhorūkṣo'sitaḥkharaḥ .
bhavettu kunakhaṃ vidyāt kulīnamiti saṃjñitam ..
ayaṃ hi rogaḥ janmāntarīṇasuvarṇāpaharaṇākṛtaprāyaścittasya bhuktāvaśiṣṭamahāpātakasya cihnarūpaḥ . yathā viṣṇusaṃhitāyām . narakānubhūtaduḥkhānāṃ tiryaktvamuttīrṇānāṃ mānuṣye lakṣaṇāni bhavanti . kuṣṭhyatipātakī brahmahā yakṣmī surāpaḥ śyāvadantakaḥ suvarṇahārī kunakhī gurutalpago duścarmā ..) kutsitanakhayukte, tri ..
kunakhī [n] tri, (kunakha iti svanāmaviśrutarogo 'syāstīti .) kunakharogayuktaḥ . saṅkucitanakhaḥ . yathā . suvarṇahārī kunakhī . kunakhī śyāvadantaśca dvādaśarātraṃ vrataṃ caritvā taddantanakhāvuddhareyātām .. iti śuddhitattvam ..
kunaṭaḥ, puṃ, (kutsitaṃ naṭatīti . ku + naṭ + ac .) śyonākaprabhedaḥ . iti rājanirghaṇṭaḥ .. (kutsito naṭaḥ iti vigrahe naṭādhamaḥ .. śyonākaśabde 'sya vivaraṇaṃ jñātavyam ..)
kunaṭī, strī, (kunaṭa + gaurāditvāt ṅīṣ .) manaḥśilā . ityamaraḥ . 2 . 9 . 108 .. (asyāḥ paryāyāḥ ..
manaḥ śilā manojñā ca naipālī kunaṭī śilā . iti vaidyakaratnamālāyām .. anyadvivaraṇamasya manaḥśilā śabde vyākhyeyam ..) dhanyākam . iti rājanirghaṇṭaḥ .. (paryāyā yathā ..
dhānyakaṃ dhānakaṃ dhānyaṃ dhānādhāneyakantathā .
kunaṭī dhenukācchatrā kustumburuvitunnakam .. guṇāścāsya dhanyākaśabde jñātavyāḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) nepāladeśajamanaḥśilā . iti kecit . iti bharataḥ .. (kutsitā nartakī . anipuṇā nartakī ..)
kunalī, [n] puṃ, (kutsita īṣad vā nalo'syāstīti iniḥ .) vakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
kunābhiḥ, puṃ, (īṣat nābhiriva āvartavattvāt .) vātamaṇḍalī . iti trikāṇḍaśeṣaḥ .. ghūrṇevātāsa iti bhāṣā .. nidhiḥ . iti hemacandraḥ ..
kunāśakaḥ, puṃ, (īṣat nāśayati sparśanena . ku + naśa + ṇic + ṇvul .) yavāsaḥ . ityamaraḥ . 2 . 4 . 91 .. (durālabhā . ālkuśīti bhāṣā .. asya paryāyā yathā ..
yāsopavāso duṣparśo dhanvayāsaḥ kunāśakaḥ .
durālabhādurālambhā samudrāntā ca rodinī ..
gāndhārī kacchurānantā kaṣāyā haravigrahā .. iti bhāvaprakāśasya pūrbakhaṇḍe 1 ma bhāge ..)
kunca vakraṇe . taucchye . iti kavikalpadrumaḥ .. (bhvāṃparaṃ-akaṃ-sakaṃ-seṭ .) pañcamasvarī . vakraṇamiti vakra ivācaratīti kvau vakraṃ karotīti ñau ca rūpam . tena kuṭilībhāvaḥ kuṭilīkaraṇañca . taucchyamalpībhāvaḥ alpokaraṇañca . kuñcati khalaḥ kuṭilo'lpo bā syādityarthaḥ . kuñcati latāṃ vāyuḥ kuṭilāmalpāṃ vā karotītyarthaḥ . iti durgādāsaḥ ..
[Page 2,142c]
kuntaḥ, puṃ, (kuṃ bhūmiṃ unatti kledayati . kuṃ śarīra unatti bhedayati dārayati vā dhātūnāmanekārthatvāt unda + bāhulakāt taḥ . śakandhvādivat sādhuḥ .) gavedhukā . prāsāstram . iti medinī .. (bhallāstram . bhālā iti bhāṣā . yathā kathāsarit sāgare .
kuntadantā kathaṃkuryāt rākṣasīva hi sā śivam ..) caṇḍabhāvaḥ . kṣudrajantuḥ . iti viśvaḥ .. kṣudrakīṭaḥ . utkunam . (ukun iti bhāṣā ..)
kuntalaḥ, puṃ, (kuntaṃ utkunaṃ lāti gṛhṇāti . lā + kaḥ .) keśaḥ . (yathā sāhityadarpaṇe 3 . 124 .
kāpi kuntalasaṃvyānasaṃyamavyapadeśataḥ .
bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet sphuṭam ..) hrīveram . ityamaraḥ 2 . 6 . 95 .. caṣakaḥ . yavaḥ . iti medinī .. (kuntasya agrākāramiva lāti .) lāṅgalaḥ . iti viśvaḥ .. dhruvakabhedaḥ . yathā --
varṇaiḥ ṣoḍaśabhiḥ kāryaḥ kuntalo laghuśekhare .
śṛṅgāre ca rase proktamānandaphaladāyakaḥ .. iti saṅgītadāmodaraḥ .. (dākṣiṇātyajanapadaviśeṣaḥ . tadadhiṣṭhātā rājā ca yathā mahābhārate 2 . rājasūyikaparvaṇi 34 . 11 .
ākarṣaḥ kuntalaścaiva mālavāścāndhrakāstathā .
drāviḍāḥ siṃhalāścaiva rājā kāśmīrakastathā ..)
kuntalavardhanaḥ, puṃ, (kuntalān keśān svarasena vardhayati . vṛdh + ṇic + lyuḥ .) bhṛṅgarājavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kuntalāḥ, puṃ, (kuntā astraviśeṣā līyante gṛhyante yatra . lā + ghañarthe kaḥ .) deśaviśeṣaḥ . bahuvabanāntaśabdo'yam . iti medinī .. (sa ca dākṣiṇātyapradeśa ityucyate . yathā mahābhārate 6 . 9 . 59 .
jhillikāḥ kuntalāścaiva sauhṛdā nalakānanāḥ .
kokuṭṭakāstathā colāḥ koṅkaṇā mālavā narāḥ ..)
kuntalikā, strī, (kuntalasya lāṅgalasyāgrākāra iva vidyate'syāḥ iti ṭhan . ṭāp ata itvaṃ ca .) dadhyādicchedano . daikāṭā churī iti bhāṣā . tatparyāyaḥ . pālikā 2 . iti hārāvalī .. (bālānāmauṣadham . yuthā suśrute . kuntalikā kuraṇṭikā prabhṛtīnītyupakramya .. asyāḥ guṇāstatraivoktāḥ .
svādupākarasāḥ śītāḥ kaphaghnāścātipittalāḥ .
lavaṇārdrarasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ .. svādutiktā kuntalikā ..)
kuntalīśīraṃ, klī, (kuntala iva uśīram .) bālakam . iti rājanirghaṇṭaḥ .. bālā iti bhaṣā ..
kuntī, strī, (rājñā kuntabhojena ābālyāt pālitā satī pṛthā vasudevabhaginī kuntīti nāmnā vikhyātā . yathā, harivaṃśe 34 . 23-24 .
pṛthāṃ duhitaraṃ vavre kuntistu kurunandana ! .
śūraḥ pūjyāya vṛddhāya kuntibhojāya tāṃ dadau ..
tasmātkuntīti vikhyātā kuntibhojātmajā pṛthā ..) pāṇḍurājabhāryā . sā ca śūrasenarājakanyā pṛthā nāmnā khyātā . tatpitā śūrasenaḥ tāṃ rājñe kuntibhojāya dattavān . iyaṃ hi kanyāvasthāyāṃ munidattavidyāparīkṣārthaṃ mantrabalāhūtāt sūryāt karṇaṃ prāsoṣṭa . vivāhāt parañca sā mṛgībhūtasya muneḥ śāpāt strīsaṅgamavañcitasya svāmino mahārājapāṇḍorājñayā dharmādyudhiṣṭhiraṃ pavanādbhīmaṃ indrādarjunaṃ suṣuve . iti mahābhārate 1 . 111 adhyāyaḥ .. iyañca paramasādhvītayā bhagavadvādarāyaṇādimaharṣigaṇavaraprabhāveṇa prātaḥsmaraṇīyā ramaṇī . yaduktam --
ahalyā draupadī kuntī tārā mandodarī tathā .
pañcakanyāḥ smarennitthaṃ mahāpātakanāśanam ..) gugguluvṛkṣaḥ . śallakī . iti viśvamedinyau .. brāhmaṇī . iti jaṭādharaḥ ..
kuntha ga śliṣi . kliśi . iti kavikalpadrumaḥ .. (kryāṃ-paraṃ-sakaṃ-akaṃ ca-seṭ .) pañcamasvarī . kliśi duḥkhānubhave . ga kuthnāti bubhukṣārtaḥ . iti halāyughaḥ . cukuntha . iti durgādāsaḥ ..
kunthuḥ, puṃ, (kuthnāti duḥkhasahanakṣamo bhavati . kuntha + un .) bauddhaviśeṣaḥ . jinacakravartiviśeṣaḥ . iti hemacandraḥ ..
kundaḥ, puṃ klī, (ku kutsitaṃ durgandhādijanitakleśaṃ dyati nāśayati . ku + do chedane + kaḥ . pṛṣodarāt nuṃm . yadvā kautīti . abdādayaśca . uṇāṃ 4 . 98 . iti nipātanāt siddham .) puṣpavṛkṣaviśeṣaḥ . kuṃdphulera gācha iti bhāṣā . tatparyāyaḥ . māghyam 2 . ityamaraḥ . 2 . 4 . 73 .. śuklapuṣpaḥ 3 . iti ratnamālā .. makarandaḥ 4 mahāmodaḥ 5 manoharaḥ 6 muktāpuṣpaḥ 7 sadāpuṣpaḥ 8 tārapuṣpaḥ 9 aṭṭahāsakaḥ 10 damanaḥ 11 vanahāsaḥ 12 manojñaḥ 13 voraṭam 14 varaṭam 15 . iti śabdaratnāvalī .. (yathā, navagrahastotre śukrastutiḥ .
oṃ himakundamṛṇālābhaṃ daityānāṃ paramaṃ gurum .
sarvaśāstrapravaktāraṃ bhārgavaṃ praṇamāmyaham ..) api ca . bhāvaprakāśe ..
kundantu kathitaṃ mādhyaṃ sadāpuṣpañca tat smṛtam .
kundaṃśītaṃ laghu śleṣmaśirorugviṣapittahṛt .. asya guṇāḥ . atimadhuratvam . śītatvam . kaṣāyatvam . kaiśyabhāvanatvam . kaphapittaharatvam . sārakatvam . dīpanatvam . pācanatvañca . iti rājanirghaṇṭaḥ .. tatpuṣpaguṇau . śleṣmakāritvam . grāhitvañca . iti rājavallabhaḥ ..
kundaḥ, puṃ, kundurunāmagandhadravyam . (asya paryāyā yathā ..
kundurustu mukundaḥ syāt sugandhaḥ kunda ityapi .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) bhramiyantram . kuṃd iti bhāṣā . kuverasya nidhiviśeṣaḥ . iti medinī .. karavīravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kundapuṣpavarṇa iva śvetatayā satyayuge haṃsāvatāratvācca . viṣṇuḥ . yathā mahābhārate 13 . 149 . 100 .
kumudaḥ kundaraḥ kundaḥ parjyanyaḥ pavano'nilaḥ .. yadvā kuṃ pṛthvīṃ kaśyapāya dattavān . dā + kaḥ . dvitīyāyā aluk . paraśurāmāvatāre kṣatriyahatyāpāpaśuddhyarthaṃ mārīcāya aśvamedhayajñe mahādānasya dakṣiṇāsvarūpavasundharādānādasya tathātvam . tatkathā yathā harivaṃśe .
sarvapāpaviśuddhyarthaṃ vājimedhena ceṣṭavān .
tasmin yajñe mahādāne dakṣiṇāṃ bhṛgunandanaḥ .
mārīcāya dadau prītaḥ kaśyapāya vasundharām ..)
kundakaḥ, puṃ, (kunda + saṃjñāyāṃ kan .) kundurukaḥ . iti rājanirghaṇṭaḥ ..
kundamaḥ, puṃ, (aniṣṭakāritvāt kutsitaṃ undurādikaṃ damayati nāśayatīti . dama + ṇic + ac pṛṣodarāt mumi sādhuḥ . yadvā kundena mīyate prāyeṇa śubhravarṇatvāt . kunda + mā + ghañarthe kaḥ .) viḍālaḥ . iti trikāṇḍaśeṣaḥ ..
kundaraḥ, puṃ, (kuṃ bhūmiṃ dārayati . antarbhūtaṇijarthe dṝ + ac pṛṣodarāt mumi sādhuḥ .) tṛṇabhedaḥ . kundarā iti kaliṅge khyātaḥ . tatparyāyaḥ . kaṇḍuraḥ . 2 jhiṇṭī 3 dīrghapatraḥ 4 kharacchadaḥ 5 rasālaḥ 6 kṣetrasambhūtaḥ 7 sutṛṇaḥ 8 mṛgavallabhaḥ 9 . asya mūlaguṇāḥ . gaulyatvam . śītatvam . pittātisāranāśitvam . godhanānāṃ praśastatvam . balapuṣṭivivardhvanatvañca . iti rājanirghaṇṭaḥ .. (kundavat nirmalāni dharmānuvandhīni phalāni rāti dadāti . kunda + rā + kaḥ . yadvā kuṃ pṛthvīṃ, hiraṇyākṣadaityaṃ hantukāmo bhagavān viṣṇuḥ varāharūpeṇa dārayati . dṝ + ṇic + ac pṛṣodarāt mumi sādhuḥ . viṣṇuḥ . yathā mahābhārate 13 . 149 . 100 .
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pavano'nilaḥ ..)
kundinī, strī, (kundānāṃ padmānāṃ samūhaḥ . khalāditvāt iniḥ . striyāṃ ṅīp .) papminī . padmasamūhaḥ . iti trikāṇḍaśeṣaḥ ..
kunduḥ, strī, (kuṃ bhūmiṃ dṛṇātīti . ku + dṝ + bāhulakāt ḍuḥ .) kundurunāmagandhadravyam . iti śabdamālā amaraṭīkā ca .. (kundaruśabde 'syā vivaraṇaṃ jñātavyam ..) mūṣike puṃ . itiśabdaratnāvalī ..
kunduraḥ, puṃ, (kuṃ bhūmiṃ dārayati . dṝ vidāre + uran .) kundurunāmagandhadravyam . ityamaraṭīkāyāṃ bharataḥ ..
kunduruḥ, puṃ, strī, (kuṃ bhūmiṃ unatti . und + jatrvāditvāt nipātanāt sādhuḥ .) svanāmakhyātasugandhidravyam . yasya niryāse kundurukhoṭi iti khyātiḥ . tatparyāyaḥ . pālaṅkyā 2 mukundaḥ 3 kundaḥ 4 . ityamaraḥ . 2 . 4 . 121 .. pālaṅkī 5 mukunduḥ 6 kunduḥ 7 kunduraḥ 8 . iti taṭṭīkāyāṃ bharataḥ .. kundurukaḥ 9 saurāṣṭraḥ 10 śikharī 11 kundakaḥ 12 tīkṣṇaḥ 13 gopurakaḥ 14 bahugandhaḥ 15 pālindaḥ 16 bhīṣaṇaḥ 17 tīkṣṇagandhaḥ 18 balī 19 . iti jaṭādharaḥ .. api ca .
kundurustu mukundaḥ syāt sugandhaḥ kunda ityāpa .
kundururmadhurastiktastīkṣṇastvacyaḥ kaṭurharet .
jvarasvedagrahālakṣmīmukharogakaphānilān .. iti bhāvaprakāśaḥ .. asya guṇāḥ . madhuratvam . tiktatvam . kaphapittārtidāhanāśitvañca . asya pānalepanayorguṇaḥ . śiśiratvam . pradarāmayaśānti kāritvañca . iti rājanirghaṇṭaḥ .. alakṣmīrakṣojvaranāśitvam . iti rājavallabhaḥ .. (asya vyavahāro yathā vaidyakacakrapāṇi-saṃgrahe 'ṣṭādaśaśatikaprasāraṇī taile ..
karpūraṃ kunduruniśālavaṅgadhyāmacandanam .. * ..)
kundurukaḥ, puṃ, strī, (kunduru + svārthe kan .) kundurunāma sugandhidravyam . iti rājanirghaṇṭaḥ ..
kundurukī, strī, (kunduruka + jātitvāt ṅīṣ .) śallakīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 124 ..
kupa i ki stṛtau . iti kavikalpadrumaḥ .. (curāṃparaṃ-sakaṃ-seṭ-idit .) pañcamasvarī . i kumpyate . ki kumpayati kumpati . stṛtirācchādanam . iti durgādāsaḥ ..
kupa, ka dyutau . iti kavikalpadrumaḥ .. (curāṃ-paraṃakaṃ-seṭ .) ka kopayati . iti durgādāsaḥ ..
kupa ya ir kope . iti kavikalpadrumaḥ .. (divāṃparaṃ-akaṃ-seṭ-irit .) kopo netralauhityādihetuścittavikāraḥ . ya, kupyati mātā śiśave . ir akupat akopīt . asmāt puṣāditvānnityaṃ ṅa ityanye . kadācit kupyate mātā nodarasthā harītakī . iti tu kupyatīti kup tataḥ sa ivācarati iti ṅye sādhyam . iti durgādāsaḥ ..
kupathaḥ, puṃ, kutsitaḥ panthāḥ . (pāṇinimate kāpatha iti nityaṃ syāt . vopadevamate tu pathi puruṣe vā . iti sūtreṇa vibhāṣayā koḥ kādeśaḥ .) kāpathaḥ . iti śabdaratnāvalī . (yathā, śrīmadbhāgavate 5 . 6 . 10 . svadharmapathamakutobhayamapahāya kupathapāṣaṇḍamasamañjasaṃ nijamanīṣayā mandaḥ pravartayiṣyati .. kupathaḥ sevyatvenāstyasya . arśa āditvāt ac . kupathagāmini, tri . yathā mahābhārate . 1 . 67 . 29 .
kupathastu mahāvīryaḥ śrīmān rājan ! mahāsuraḥ .
supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ ..)
kupāṇiḥ, tri, (kutsitaḥ pāṇiryasya .) vakrahastaḥ . iti jaṭādharaḥ . kopā iti bhāṣā ..
kupinī, [n] puṃ, (kupinī matsyadhānī asyāstīti . vrīhyāditvāt iniḥ .) kaivartaḥ .. iti trikāṇḍaśeṣaḥ . jāliyā iti bhāṣā ..
kupinī, strī, (kumpyate rakṣyate matso'tra . kupa i ki stṛtau adhikaraṇe bāhulakāt ini . kicca ṅīp pṛṣodarāditvāt sādhuḥ .) svalpamatsyadhānī . iti śabdaratnāvalī . khālui iti bhāṣā ..
kupindaḥ, puṃ, (kumpayati vistārayati sūtrāṇi . kupa i ki stṛtau + kupervā vaśca . uṇāṃ 4 . 86 . iti kindac .) tantravāyaḥ . ityuṇādikoṣaḥ ..
kupīluḥ, puṃ, (kutsitaḥ pīluḥ .) kāraskaravṛkṣaḥ tindukaviśeṣaḥ . madhuratendu mākaḍākeṃdu iti ca bhāṣā . tatparyāyaḥ . jalajaḥ 2 dīrghapatrakaḥ 3 kulakaḥ 4 kālatindukaḥ 5 kālapīlukaḥ 6 kākenduḥ 7 viṣatinduḥ 8 markaṭatindukaḥ 9 . asya guṇāḥ . śītalatvam . tiktatvam . vātamadakāritvam . laghutvam . vyathāharatvam . grāhitvam . kaphapittāsranāśitvañca . iti bhāvaprakāśaḥ ..
kupūyaḥ, tri, (kutsitaṃ pūyate . pūyīṅ visaraṇe + pacā dyac .) kutsitaḥ . jātyācārādininditaḥ . ityamarabharatau ..
kupyaṃ, klī, (gupyate rakṣyate dravyādikamatra . gupū rakṣaṇe . rājasūyasūryamṛṣodyarucyakupyakṛṣṭapacyāṣyathyāḥ . 3 . 1 . 114 . iti kyavanto nipātitaḥ . guperādeḥ katvaṃ ca saṃjñāyām .) svarṇarūpyabhinnadhātuḥ . ityamaraḥ . 2 . 9 . 91 .. (yathā, mahābhārate . 15 . 6 . 11 .
bhūmiralpaphalā deyā viparītasya bhārata ! .
hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇamatho balam ..) dastā iti khyātadhātuḥ . ityaṣṭadhātumadhye vaidyakam ..
kupyaśālā, strī, (kupyānāṃ svarṇarūpyābhyāmanyeṣāṃ bhājanādīnāṃ śālā gṛham .) svarṇarūpyabhinnadhātupātrādinirmāṇādigṛham . kāṃsārira dokāna iti bhāṣā . tatparyāyaḥ . sandhānī 2 . iti hemacandraḥ ..
kupriyaḥ, tri, (kutsitaṃ prīṇātīti . ku + prī + igupadhajñeti . 3 . 1 . 135 . kaḥ .) jaghanyaḥ . iti halāyudhaḥ .. (bahuvrīhau tu kutsitapriyaḥ ..)
kuba i ki stṛtau . iti kavikalpadrumaḥ . (curāṃ-pakṣebhvāṃ-paraṃ-sakaṃ-seṭ .) pañcamasvarī . i kumbyate . ki kumbayati kumbati . stṛtirācchādanam . iti durgādāsaḥ ..
kube(ve)raḥ, puṃ, (kumbatīti . kuba i ki ācchādane kumbernalopaśca . uṇāṃ 1 . 60 . iti erak . nalopaśca . yadvā kutsitaṃ veraṃ śarīraṃ yasya . piṅgala netratvāttathātvam .) yakṣarājaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (sa ca viśravasa ṛṣe rilavilāyāṃ jātaḥ . sa tu tripāt aṣṭadantaḥ kekarākṣaśca . yathā, vāyupurāṇe .
kutsāyāṃ kvitiśabdo'yaṃ śarīraṃ veramucyate .
kuveraḥ kuśarīratvāt nāmnā tenaiva so'ṅkitaḥ .. tathā kāśīkhaṇḍe devīdattaśāpoktau ca .
kuvero bhava nāmnā tvaṃ mama rūperṣyayā suta ! ..)
kubjaḥ, tri, (ku īṣat ubja ārjavamasya . ubja ārjave ghañ śakabdhvādivadulopaḥ .) vāyunonnatahṛdayaḥ . unnatapṛṣṭhaśca . kujā iti bhāṣā . tatparyāyaḥ . gaḍuḥ 2 gaḍulaḥ 3 ityamaraḥ .. nyubjaḥ 4 gaḍuraḥ 5 iti śabdaratnāvalī .. tasya lakṣaṇamāha .
hṛdayaṃ yadi vā pṛṣṭhamunnataṃ kramaśaḥ saruk .
kruddho vāyuryadā kuryāttadā taṃ kubjamādiśet .. iti mādhavakaraḥ .. yadetyuktyā yadiveti vikalpārthastena na punaruktidoṣaḥ . nanvantarāyāmaḥ kroḍanato bhayati vahirāyāmaḥ pṛṣṭanato bhavati tābhyāmasya ko bhedaḥ . ucyate . antarāyāmavahirāyāmayoḥ prakṛtasyaivāntaḥśarīrasya vahiḥśarīrasya cāvanamanamatra tu hṛdayaṃ pṛṣṭhaṃ vā śarīrādvahirbhavatīti bhedaḥ .. * .. atha cikitsā .
vāhyāyāme'ntarāyāme dhanustabdhe ca kubjake .
yojyaṃ prasāriṇītailaṃ tena teṣāṃ śamo bhabet ..
vātavyādhiṣu sāmānyā yāḥkriyāḥ kathitāḥ purā .
kartavyā eva tāḥ sarvāstailametadviśeṣataḥ .. iti bhāvaprakāśaḥ .. (yathā, harivaṃśe 83 . 34 .
tāntu kubjāṃ sthaḍormadhye dvyaṅgulenāgrapāṇinā .
śanaiḥ santoḍayāmāsa kṛṣṇo līlāvidhānavit .. rogaviśeṣasyāsya cikitsārthaṃ vaṭikauṣadhaṃ yathā .. * ..
rasau gandhau samau śuddhau tālakañcābhayā tathā .
viṣaṃ vyoṣañca kaṭukīṃ volajaipālakau samau ..
bhṛṅgarājarasaimardyaṃ snuhyarkasvarasaistathā .
guñjādvayaṃ pradātavyaṃ rasaḥ kubjavinodakaḥ ..
āmavātāḍhyavātādīn kaṭīśūlañca nāśayet .
agniñca kurute dīptaṃ sthaulyānāṃ nāśanaṃ param .. kubjavinodo rasaḥ .. iti vaidyakarasendrasārasaṃgrahe vātarogādhikāre .. * ..)
kubjaḥ, puṃ, (ku īṣadubjaṃ ārjavamasya . śakandhvāditvāt sādhuḥ .) apāmārgaḥ . iti rājanirghaṇṭaḥ .. khaṅgaḥ . iti śabdamālā ..
kubjakaḥ, puṃ, (kau pṛthivyāṃ ubjati . ubja + ṇvul . śakandhvāditvāt ulope sādhuḥ .) puṣpavṛkṣaviśeṣaḥ . kūjā iti khyātaḥ . (yathā, śabdārthacintāmaṇighṛtanṛsiṃhapurāṇe .
campakāt puṣpaśatakādaśokaṃ puṣpamuttamam .
aśokāt puṣpasāhasrāt sevatīpuṣpamuttamam .
sevatīpuṣpasāhasrāt kubjakaḥ puṣpamuttamam .. tatparyāyaḥ . bhadrataruṇī 2 vṛttapuṣpaḥ 3 atikeśaraḥ 4 mahāsahaḥ 5 kaṇṭakāḍhyaḥ 6 kharvaḥ 7 alikulasaṅkulaḥ 8 vārikaṇṭakaḥ 9 . iti trikāṇḍaśeṣaḥ .. api ca .
kubjako bhadrataraṇirvṛhatpuṣpo'tikeśaraḥ .
mahāsahā kaṇṭakāḍhyā nīlālikulasaṅkulā .. rājanirghaṇṭe mahāsahetyādiśabdāḥ puṃliṅgāḥ . asya guṇāḥ .
kubjakaḥ surabhiḥ svāduḥ kaṣāyānurasaḥ saraḥ .
tridoṣaśamano vṛṣyaḥ śītahartā ca sa smṛtaḥ .. iti bhāvaprakāśaḥ .. surabhitvam . raktapittakaphanāśitvañca .. tatpuṣpaguṇāḥ . śītalatvam . varṇakāritvam . dāhavātapittanāśitvañca . iti rājanirghaṇṭaḥ ..
kubjakaṇṭakaḥ, puṃ, (kubjaḥ kaṇṭako'tra .) śvetakhadiraḥ . iti rājanirghaṇṭaḥ ..
kubraṃ, (vraṃ)klī, (kubi ācchādane + ṛjrendrāgrabajreti . uṇāṃ 2 . 28 . iti nipātanāt ran .) vanam . ityuṇādikoṣaḥ .. kuṇḍam . kuṇḍalam . tantuḥ . śaraṇam . śakaṭam . iti saṅkṣiptasāre uṇādiṣṭattiḥ ..
[Page 2,144c]
kumāra, t ka kelau . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) hrasvī . acukumārat . iti durgādāsaḥ ..
kumāraṃ, klī, (kumārayati nandati yatra yasmin satītyarthaḥ .) jātyakāñcanam . iti medinī . khāṃṭi soṇā iti bhāṣā ..
kumāraḥ, puṃ, (kutsito māraḥ kandarpo yasmāt .) kārtikeyaḥ tadutpattivivaraṇantu kārtikeyaśabde draṣṭavyam .. (tathā mahābhārate . 1 . 66 . 23-24 .
agneḥ puttraḥ kumārastu śrīmān śaravaṇālayaḥ .
tasya śākho viśākhaśca naigameyaśca pṛṣṭhajaḥ .
kīrtikābhyupapatteśca kārtikeya iti smṛtaḥ .. kau pṛthivyāṃ mārayati duṣṭān . ku + mṛ + ṇic + ac .) nāṭhyoktau yuvarājaḥ . ityamaraḥ .. (rājakumāraḥ . yathā, raghau 7 . 63 .
tataḥ priyopāttarase'dharauṣṭhe niveśya dadhmau jalajaṃ kumāraḥ ..) śukaḥ . aśvavārakaḥ . (kumārayati krīḍatīti . kumāra-t ka krīḍane + ac .) pañcavarṣīyabālakaḥ . (yathā manau 7 . 175 .
kanyānāṃ sampradānañca kumārāṇāñca rakṣaṇam ..
tasyāstu khalvamarāyāḥ prapatanārthe khalvevamevakarmaṇi kriyamāṇe jātamātre 'syaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā-aśmanoḥ saṅghaṭṭanaṃ karṇayormūle śītodakenoṣṇodakena vā sukhapariṣekaḥ . tathā saṃkleśavihatān prāṇān punarlabheta kṛṣṇakapālikā śūrpeṇa cainamabhiniṣpunīyād yad yacceṣṭaṃ syāt yāvat prāṇānāṃ pratyāgamaṃ tattat sarvameva kuryuḥ . tataḥ pratyāgataprāṇaṃ prakṛtibhūtamabhisamīkṣya snānodakagrahaṇābhyāmupapādayet . athāsya tālvoṣṭhakaṇṭha-jihvā-pramārjanamārabheta aṅgulyā suparilikhitanakhayāsuprakṣālitopadhānakārpāsapicumatyā prathamaṃ pramārjitasyāsyaca śirastālū kārpāsapicunā snehagarbheṇa praticchādayet . tato 'syānantaraṃ kāryaṃ saindhavopahitena sarpiṣā pracchardanam .
daśamyāṃ niśyatītāyāṃ saputtrāstrī sarvagandhauṣadhairgaurasarṣapa-lodhraiśca snātā laghvahatavastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī saṃspṛśya maṅgalānyucitāmarcayitvā ca devatāṃ śikhinaḥ śuklavāsaso vyaṅgyāṃśca brāhmaṇān svastivācayitvā kumāramahatena śucivāsasācchādayet . prāk śirasamudakśirasaṃ vā saṃveśya devatāpūrbaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmabī kārayet nākṣatrikaṃ nāmābhiprāyikañca .
kṛte ca nāmakarmaṇi kumāraṃ parīkṣitumupakrāme dāyuṣaḥ pramāṇa jñāna-hetoḥ . tatremānyāyuṣmatāṃ kumārāṇāṃ lakṣaṇāni bhavanti tadyathā -- ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante . sthirā bahalā tvak prakṛtyākṛtisusrampannamīṣatpramāṇātiriktamanurūpamātapatropamaṃ śiraḥ praśasyate . vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyardhavyañjanamupacitaṃ balinamardhacandrākṛtilalāṭaṃ bahalau vipulasamapiṭhau samau nīcau vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇapuṭakau mahācchidrau karṇau īṣat pralambinyāvasaṅgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svāṅgopāṅge cakṣuṣī . ṛjvī mahocchvāsāvaṃśasampanneṣadavanatāgrā nāsikā . mahadṛju-suniviṣṭadantamāsyam . āyāmavistaropapannā ślakṣṇā tanvī prakṛtiyuktā pāṭalavarṇā jihvā . ślakṣṇaṃ yuktopacayamuṣṇopapannaṃ raktaṃ tālu . mahānadīnaḥ snigdho'nunādī gambhīrasamuttho dhīrasvaraḥ . nātisthūlau nātikṛśau vistāropapannāvāsya pracchādanau raktāvoṣṭhau . mahatthau hanuvṛttau . nātimahatī grīvā . vyūḍhamupacitamuro gūḍhaṃ jatru pṛṣṭhavaṃśaśca . vikṛṣṭāntarau stanau, aṃsapātinī sthire pārśve, vṛttaparipūrṇāyatau bāhū, sakthinī aṅgulayaśca . mahadupacitaṃ pāṇipādam . sthirāvṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ, pradakṣiṇāvartā sotsaṅgā ca nābhiḥ . nābhyurastribhāgahīnā samāsamupacitamāṃsā kṛṭīvṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicāvanupūrbavṛttau upacayayuktāvurū . nātyupacite nātyapacite ṇṇīpade pragūḍhasirāsthisandhī jaṅghe . nātyupacitau nātyapacitau gulphau pūrbopadiṣṭaguṇau pādau kūrmākārau . prakṛtiyuktāni vāta-mūtra-purīṣaguhyāni tathā svapnajāgaraṇāyāsasmitaruditastanagrahaṇāni . yacca kiñcidanyadapi anuktamastiṃ tadapi sarvaṃ prakṛtisampannamiṣṭaṃ viparītaṃ punaraniṣṭamiti dīrghāyurlakṣaṇāni .. * .. ato'nantaraṃ kumārāgāravidhimanuvyākhyāsyāmaḥ ..
vāstuvidyākuśalaḥ praśastaṃ ramyatamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍhamapagataśvāpadapaśudaṃṣṭrimūṣikāpataṅgaṃ susaṃvibhaktasalilodūkhalamūtravarcasthānasrānabhūmimahānasamṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt . tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇamiti kumārāgāravidhiḥ .
śayanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ . svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ .
asati sambhave'nyeṣāṃ tānyeva ca suprakṣāliṃtopadhānāni sudhūpitāni suśuddhaśuṣkānyupayogaṃ gaccheyuḥ .
dhūpanāni punarvāsasāṃ śayanāstaraṇaprāvaraṇānāñca yavasarṣapātasī-hiṅgu-gugguluvacārocakavayaḥsthāgolomījaṭilāpalaṅkaṣāśākarohiṇīsarpanirmokāni ghṛtasaṃprayuktāni syuḥ .
maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo 'grāṇi gṛhītāni syuḥ . mantrādyāścauṣadhayo jīvakarṣabhakau yānyapyanyāni brāhmaṇāḥ praśaṃseyuḥ .
krīḍanakāni khalvasya tu vicitrāṇi ghoṣavantyabhirāmāṇi agurūṇyatīkṣṇāgrāṇi anāsyapraveśīni aprāṇaharāṇi avitrāsanāni syuḥ .
nahyasya vitrāsanaṃ sādhu tasmāttasmin rudatyabhuñjāne vānyatra vidheyatāmagacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt .
yadi tvāturyaṃ kiñcit kumāramāgacchet tatprakṛtinimittapūrbarūpaliṅgopaśayaviśeṣaistattato'nubudhyasarvaviśeṣānāturauṣadha-deśa-kālāśrayānavekṣamāṇaścikitsitumārabhetainaṃ madhuramṛdulaghusurabhiśītasaṅkaraṃ karmapravartayannevaṃ sātmyāhi kumārā bhavanti tathā te śarma labhante cirāya rogatve'rogavṛttamātiṣṭhet deśakālātmaguṇaviparyayeṇa vartamānaḥ .
krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayettathābalavarṇaśarīrāyuṣāṃ sampadamavāpnotīti .
evamenaṃ kumāramāyauvanaprāpterdharmārthakuśalāgamanāccānupālayediti puttrāśiṣāṃ samṛddhikaraṃ karma vyākhyātam . tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti .. iti śārīrasthāne 'ṣṭame'dhyāye carakeṇoktam .. * ..
atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantā brāhmīrasena suvarṇacūrṇamaṅgulyanāmikayā lehayettato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādeśaṃ yathā vibhavañca ..
kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnamādāya madhukavacā pippalī citrakatriphalā siddhamannamādāya dvipañcamūlīkṣīra-tagara-bhadradāru-marica-madhu-viḍaṅga-drākṣā-dvibrāhmī siddham . tenārogyabalamedhāyūṃṣi śiśormavanti ..
bālaṃ punargātrasukhaṃ gṛhṇīyāt nacainaṃ tarjayet sahasā na pratibodhayet vitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityañcainamanuvarteta priyaśatairajighāṃsuḥ . evamanabhihatamanāstvabhivardhate nityamudagrasattva-sampanno nīrogaḥ suprasannamanāśca bhavati . vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagṛhacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet . nāśucau visṛjedbālaṃ nākāśe viṣame na ca . noṣmamārutavarṣeṣu rajodhūmodakeṣu ca .. kṣīrasātmyatayākṣīramājaṃ gavyamathāpi vā . dadyādāstanyaparyāpterbālānāṃ vīkṣya mātrayā ..
ṣaṇmāsañcainamannaṃ prāśayellaghuhitañca . nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt . prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti ..
atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanairdhatrīmātmānañca pariṇudati dantān khādati . kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati sandaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ .. iti suśrutenottaratantre 10 adhyāye uktam ..) varuṇavṛkṣaḥ . iti medinī .. arhadupāsakaviśeṣaḥ . iti hemacandraḥ .. sindhunadaḥ . iti śabdaratnāvalī .. (sanakasanātanasanatsanandā ete catvāro'pi bālyata eva brahmacāritvāt kumārā ityucyante .. ta iva ye ca kaumārato brahmacāriṇaste'pi vijñeyāḥ . yathā, manau . 5 . 159 .
anekāni sahasrāṇi kumārabrahmacāriṇām .
divaṃ gatāni viprāṇāmakṛtvā kulasantatim .. maṅgalagrahaḥ . yathā, navagrahastotre .
dharaṇīgarbhasambhūtaṃ vidyutpuñjasamaprabham .
kumāraṃ śaktihastañca lohitāṅgaṃ namāmyaham .. śuktimatparvatodbhūtaṛṣikulyāviśeṣaḥ . yathā, viṣṇupurāṇe .
ṛṣikulyāḥ kumārādyāḥ śuktimatpādasambhavāḥ .. śākadvīpādhipateḥ saptaputtrāṇāmekaḥ . tannāmnā tadvarṣasyāpi tathā saṃjñā . yathā, viṣṇupurāṇe 2 . 4 . 59-60 .
śākadvīpeśvarasyāpi bhavasya sumahātmanaḥ .
saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta saḥ ..
jaladaśca kumāraśca sukumāro manīcakaḥ .
kusumodaśca maudākiḥ saptamaśca mahādrumaḥ ..
tatsaṃjñānyeva tatrāpi saptavarṣāṇyanukramāt ..
mantraviśeṣaḥ . yathā, tantrasāradhṛtaviśvasāravacanam .
hṛtavīryaśca bhīmaśca pradhvasto bālakaḥ punaḥ .
kumāraśca yuvā prauḍho vṛddho nistriṃśakastathā .. svarodayoktabālacakrasthasvarabhedaḥ . bālopadravakagrahabhedaḥ . yathā, suśrute uttaratantre 37 aḥ ..
skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā .
bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ .. tri, sundaraḥ ..)
kumārakaḥ, puṃ, (kumāra + saṃjñāyāṃ svārthe vā kan .) varuṇavṛkṣaḥ . ityamaraḥ . 2 . 4 . 25 .. bālakaḥ .. iti hemacandraḥ .. (yathā, mahābhārate . 1 . 128 . 22 .
prahāravegābhihatā drumā vyāghūrṇitāstataḥ .
saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ .. rājakumāraḥ . yathā mahābhārate . 1 . 133 . 7 .
te taṃ dṛṣṭvā mahātmānamupagamya kumārakāḥ .
bhagrotsāhakriyātmāno brāhmaṇaṃ paryavārayan ..) kauravyavaṃśodbhavo nāgaviśeṣaḥ . yathā, mahābhārate 1 . āstīkaparvaṇi 57 . 13 .
erakaḥ kuṇḍalo veṇī veṇīskandhaḥ kumārakaḥ .
bāhukaḥ śṛṅgaveraśca dhūrtakaḥ prātarātakau .
kauravyakulajāstvete praviṣṭā havyavāhanam ..)
kumārajīvaḥ, puṃ, (kumāraṃ jīvayatīti . jīva + ṇic + aṇ .) puttrañjīvakavṛkṣaḥ . iti ratnamālā . jīyāputā iti bhāṣā ..
kumārapālaḥ, puṃ, (kumāraṃ pālayati . pāl + ṇic + ac .) śālivāhanarājaḥ . iti hemacandraḥ .. (śiśupālake, tri ..)
kumārabhṛtyā, strī, (kumārasya garbhasya nirvighnaprasavārthaṃ garbhacikitsākuśalaiḥ bhiṣagbhiḥ dhātryā vā bhṛtyā pālanam .) garbhiṇyāḥ paricaryā . iti hārāvalī .. tatparyāyaḥ . bālatantram 2 garbhiṇyavekṣaṇam 3 . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ . 3 . 12 .
kumārabhṛtyākuśalairanuṣṭhite bhiṣagbhirāptairatha garbhabharmaṇi .
patiḥ pratītaḥ prasavonmukhīṃ priyāṃ dadarśa kāle divamabhritāmiva ..)
kumārayuḥ, puṃ, (kumāraṃ kaumāraṃ yāti . mitrayvāditvāt kuḥ nipātanāt sādhuḥ .) yuvarājaḥ . ityuṇādikoṣaḥ ..
kumāravāhī, [n] puṃ, (kumāraṃ kārtikeyaṃ vahati . vaha + ṇiniḥ .) mayūraḥ . iti śabdaratnāvalī ..
kumārasūḥ, strī, (kumāraṃ kārtikeyaṃ sūte . sū + kvip .) gaṅgā . iti hemacandraḥ .. durgā . iti vyutpattilabhyo'rthaḥ .. (puṃ vahniḥ . yathā, mahābhārate . 2 . sahadevadigvijaye 31 . 43 .
vaiśvānarastvaṃ piṅgeśaḥ plavaṅgo bhūritejasaḥ .
kumārasūstvaṃ bhagavān rudragarbho hiraṇyakṛt ..)
kumārikā, strī, (kumārayati ānandena krīḍati . kumāra + ṇic + ṇvul + ṭāp ata ityam .) kumārī . iti śabdaratnāvalī .. navamallikā . iti ratnamālā .. bhāratavarṣasya khaṇḍaviśeṣaḥ . yathā --
varṇavyavasthitirihaiva kumārikākhye śeṣeṣu cāntyajajanā nivasanti sarve .. iti siddhāntaśiromaṇau golādhyāyaḥ .. sthūlailā . iti rājanirghaṇṭaḥ .. (oṣadhiviśeṣaḥ . ghṛtakumārī iti khyātā . asyā vyavahāro yathā trailokyacintāmaṇirase draṣṭavyaḥ .
khalve draveṇaiva kumārikāyāḥ . iti rasendrasārasaṅgrahe vātavyādhyadhikāre . netramaṇḍalasthaprativimbaviśeṣaḥ . yathā --
dṛṣṭā yasya vijānīyāt pannarūpāṃ kumārikām .
praticchāyāmayomakṣṇo rnainamiccheccikistitum .. iti carake indriyasthāne 7 adhyāye ..)
kumārī, strī, (kumāra + prathamavayovacanatvāt striyāṃ ṅīṣa .) dvādaśavarṣīyā kanyā . yathā --
aṣṭavarṣā mavedgaurī daśavarṣā ca kanyakā .
samprāpte dvādaśe varṣe kumārītyabhidhīyate .. iti smṛtau bhedaḥ . iha abhedopacārāt kanyā kumārītthamaraḥ .. iti bharataḥ .. āgame tu kumārīpūjane ajātapuṣpā cet tadā ṣoḍaśavarṣaparyantavayaskā . tasyā vayobhedena nāmabhedāḥ . yathā --
ekavarṣā bhavet sandhyā dvivarṣā ca sarasvatī .
trivarṣā tu tridhāmūrtiścaturvarṣā tu kālikā ..
subhagā pañcavarṣā ca ṣaḍvarṣā ca umā bhavet .
saptabhirmālinī sākṣādaṣṭavarṣā ca kubjikā ..
navabhiḥ kālasaṅkarṣā daśabhiścāparājitā .
ekādaśe tu rudrāṇī dvādaśābde tu bhairavī ..
trayodaśe mahālakṣmīrdvisaptā pīṭhanāyikā .
kṣetrajñā pañcadaśabhiḥ ṣoḍaśe cānnadā matā ..
evaṃ krameṇa sampūjyā yāvat puṣpaṃ na jāyate .
puṣpitāpi ca sampūjyā tatpuṣpādānakarmaṇi .. * .. tatpūjāvidhiryathā .
athānyat sādhanaṃ vakṣye mahācīnakramodbhavam .
yenānuṣṭhitamātreṇa śīghraṃ devī prasīdati ..
aṣṭamyāñca caturdaśyāṃ kuhvāṃ vā ravisaṃkrame .
kumārīpūjanaṃ kuryādyathā vibhavamātmanaḥ ..
vastrālaṅkaraṇādyaiśca bhakṣyairbhojyaiḥ suvistaraiḥ .
pañcatattvādibhiḥ samyagdevībuddhyā susādhakaḥ .. ityannadākalpaḥ .. * .. (svanāmakhyātā parīkṣitputtrasya bhīmasenasya patnī . yathā -- mahābhārate 1 . pūruvaṃśānukīrtane 95 . 43 .
bhīmasenaḥ khalu kaikeyīmupayeme kumārīṃ nāma tasyāmasya jajñe pratiśratā nāma ..) pārvatī . navamallikā . nadīviśeṣaḥ . (iyaṃ hi śākadvīpāntargatasaptanadīnāmekā . yathā, viṣṇupurāṇe 2 . 4 . 65 .
nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahā .
sukumārī kumārī ca nalinīdhenukā ca yā ..) sahā . ghṛtakumārī iti khyātā . aparājitā . jambudvīpaḥ . iti medinī .. sītā . iti hemacandraḥ .. bandhyākarkoṭakī . sthūlailā . modinīpuṣpam . taruṇīpuṣpam . śyāmāpakṣī . iti rājanirghaṇṭaḥ ..
kumāla t ka kelau . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) hrasvīṃ . acukumālat . iti durgādāsaḥ ..
kumālakaḥ, puṃ, (kumāla + saṃjñāyāṃ kan . kumāla tka kelau + ṇvul vā .) sauvīradeśaḥ . iti hemacandraḥ ..
kumut, [d] klī, (kau pṛthivyāṃ modate iti . ku + mud + kvip .) kumudam . iti medinī . helā iti bhāṣā . raktotpalam . iti trikāṇḍaśeṣaḥ .. (yathā, bhāgavate 3 . 23 . 38 .
babhrāja utkacakumudgaṇavānapībya stārābhirāvṛta ivoḍupatirnabhasthaḥ .. kumudasya kandaviśeṣaḥ . śāluka iti yasya khyātiḥ . asya paryāyā yathā --
kairavaṃ candrakāntañca gardabhaṃ kumudaṃ kumut .. iti vaidyakaratnamālāyām ..)
kumut [d] tri, (kustite viṣaye mut harṣo yasya kutsitā mud asya vā .) kṛpaṇaḥ . iti medinī .. aprītaḥ . iti śabdaratnāvalī ..
kumudaṃ, klī, (kau modate . mud igupadheti . 3 . 1 . 135 . kaḥ .) śvetotpalam . helā suṃdi ityādi bhāṣā .. (yathā, rāmāyaṇe 5 . 55 . 1 .
sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham .
puṣpaśravaṇakādambamabhraśaivalaśādvalam ..) tatparyāyaḥ . kairavam 2 . ityamaraḥ . 1 . 10 . 37 . candrakāntam 3 gardabham 4 kumut 5 . iti ratnamālā .. dhavalotpalam 6 kahlāram 7 śītalakam 8 śaśikāntam 9 indukamalam 10 candrikāmbujam 11 gandhasomam 12 . iti śabdaratnāvalī .. api ca .
śvetaṃ kuvalayaṃ proktaṃ kumudaṃ kairavaṃ tathā .
kumudaṃ picchilaṃ snigdhaṃ madhuraṃ hlādi śītalam .. iti bhāvaprakāśaḥ .. asya guṇāḥ . śītalatvam . svādutvam . pāke tiktatvam . kapharaktadoṣadāhaśramapittanāśitvañca . iti rājanirghaṇṭaḥ . raktapadmam . iti medinī .. rūpyam .. iti hemacandraḥ ..
kumudaḥ, puṃ, (kutsite nairṛtakoṇe modate iti . ku + mud + kaḥ .) nairṛtakoṇasthadighastī . ityamaraḥ . 1 . 3 . 3 .. vānaraviśeṣaḥ . (ayaṃ khalu rāmacandrasya senāpativānarāṇāṃ ekatamaḥ . yathā, rāmāyaṇe . 6 . 2 . 28 .
nāmnā saṃkocalo nāma nānādvijayuto giriḥ .
tatra rājyaṃ praśāstyeṣa kumudo nāma vānaraḥ .
yo'sau śatasahasrāṇi sahasraṃ parikarṣati ..) nāgaviśeṣaḥ . (yathā, mahābhārate . 1 . 35 . 15 .
kuṭharaḥ kuñjaraścaiva tathā nāgaḥ prabhākaraḥ .
kumudaḥ kumudākṣaśca tittirirhalikastathā ..) daityabhedaḥ . sitotpalam . iti hemacandraḥ .. karpūraḥ . iti rājanirghaṇṭaḥ .. dhruvakabhedaḥ . yathā --
ekāviṃśativarṇāṅghrirmavet śṛṅgārake rase .
kumudo'bhoṣṭadaścaiva tāle turagalīlake .. iti saṅgītadāmodaraḥ .. (kuṃ pṛthvīṃ bhūmiṃ vā modayati . antarbhūtaṇijantāt mudaḥ kaḥ . viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 76 .
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ .. viṣṇupārśvadaḥ . yathā, bhāgavate . 8 . 21 . 10 .
kumudaḥ kumudākṣaśca viśvaksenaḥ patatrirāṭ .. merorupaṣṭambhagiriviśeṣaḥ . sa cāyutayojanavistṛtaḥ . yathā, bhāgavate 5 . 16 . 12 . mandaro merumandaraḥ supārśvaḥ kumuda iti . ayutayojanavistāronnāhā meroścaturdiśamavaṣṭambhagiraya upakḷptāḥ .. śālmaladvīpāntargataprathamaparvataḥ . yathā, viṣṇupurāṇe 2 . 4 . 26 .
kumudaścānnataścaiva tṛtīyaśca valāhakaḥ .. ānūpajantuviśeṣaḥ . yathā --
haṃsasārasacakrādyāḥ kumudāśca kapiñjalāḥ .
ānūpāsteṣu vijñeyāḥ śleṣmalā vātakopanāḥ .. iti hārīte prathamesthāne 11 adhyāyaḥ ..)
kumudabāndhavaḥ, puṃ, (kumudasya bāndhavaḥ .) candraḥ . karpūraḥ . ityamaraḥ . 1 . 3 . 13 ..
kumudavatī, strī, (kumudāni santyasyāṃ iti . matup masya vaḥ ṅīp .) kumudvatī . kumudasamūhaḥ . ityamaraṭīkāyāṃ bharataḥ ..
kumudā, strī, (kutsitaṃ modate . ku + mud + kaḥ . ṭāp ca .) kumbhikā . pānā iti bhāṣā . gambhārīvṛkṣaḥ . iti medinīkarahemacandrau .. (asyāḥ paryāyā yathā --
śrīparṇī kāśmarī bhadrā gāmbhārī gopabhadrikā .
kumudā ca sadā bhadrā kaṭphalā kṛṣṇavṛntikā .. iti vaidyakaratnamālāyām ..) śālaparṇovṛkṣaḥ . dhātakīvṛkṣaḥ . kaṭphalaḥ . iti rājanirghaṇṭaḥ ..
kumudāvāsaḥ, puṃ, (kumudānāṃ āvāsaḥ . kumudāniāvasantyatra vā . ā + vas + adhikaraṇe ghañ .) kumudaprāyadeśaḥ . iti hemacandraḥ ..
kumudikā, strī, (kau bhūmau modate iti . mud + kartari ṇvul ṭāp ata itvañca .) kaṭphalaḥ . ityamaraḥ . 2 . 4 . 40 .. (asyāḥ paryāyā yathā --
kaṭphalaḥ somavalkaśca kaiṭaryaḥ kumbhikāpi ca .
śrīparṇikā kumudikā bhadrābhadravatīti ca .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge . guṇāścāsya kaṭphalaśabde vyaktāḥ ..)
kumudinī, strī, (kumudāni santyasyām . kumuda + iniḥ ṅīp .) kumudayuktapuṣkariṇyādiḥ . kumudasamūhaḥ . kumudalatā . iti bharataḥ .. (yathā bhramarāṣṭake . 7 .
alirasau nalinīvanavallabhaḥ kumudinī kulakelikalārasaḥ .
vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate ..) tatparyāyaḥ . kumudvatī 2 . ityamaraḥ . 1 . 10 . 39 .. utpalinī . iti rājanirghaṇṭaḥ .. choṭa suṃdi iti bhāṣā ..
kumudinīpatiḥ, puṃ, (kumudinyāḥ patiḥ vallabhaḥ .) candraḥ . iti hemacandraḥ ..
kumudī, strī, (kumuda + striyāṃ ṅīṣ .) kaṭphalaḥ . iti śabdaratnāvalī .. (asyā guṇādayaḥ kaṭphalaśabde jñātavyāḥ ..)
kumudeśaḥ, puṃ, (kumudānāṃ īśaḥ .) candraḥ . iti śabdaratnāvalī ..
kumudvatī, strī, (kumuda + kumudanaḍavetasebhyo ḍmatup . 4 . 2 . 87 . iti ḍmatup mādupadhāyāśca . 8 . 2 . 9 . iti masya vaḥ . ugitaśceti ṅīp .) kumudinī . ityamaraḥ . 1 . 10 . 38 .. (yathā, bhaṭṭikāvye . 2 . 6 .
prabhātavātāhatikampitākṛtiḥ kumudvatīreṇupiśaṅgavigraham .
nirāsa bhṛṅgaṃ kupiteva padminī na māninīśaṃ sahate'nyasaṅgamam .. asyāḥ paryāyā yathā --
kumudvatī kairavikā tathā kumudinīti ca . guṇāścāsyā kumudinīśabde jñeyāḥ . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. kumudākhyanāgarājasya yavīyasī svasā sā tu rāmacandraputtrasya kuśasya patnī . yathā, raghuḥ 17 . 6 .
taṃ svasā nāgarājasya kumudasya kubhudvatī .
anvagāt kumudānandaṃ śaśāṅkamiva kaumudī .. krauñcadvīpāntargatānāṃ saptanadīnāmekā nadī . yathā, viṣṇupurāṇe 2 . 4 . 55 .
gaurī kumudvatī caiva sandhyārātrirmanojabā .
kṣāntiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ ..)
kumudvān, tri, (kumud + kumudanaḍavetasebhyaḥ . 4 . 2 . 87 . iti ḍmatup masya vaḥ .) kumudabahuladeśaḥ . ityamaraḥ . 2 . 1 . 9 .. (yathā raghuvaṃśe 4 . 19 .
haṃsaśreṇīṣu tārāsu kumudvatsu ca vāriṣu .
vibhūtayastadīyānāṃ paryastā yaśasāmiva ..)
kumodakaḥ, puṃ, (kuṃ pṛthvīṃ modayati . ku + mud + ṇic + ṇvul . pṛthivyāḥ bhārāvatāraṇādilīlākarmabhiḥ sarveṣāmānandakārakatvāt tasya tathātvam .) viṣṇuḥ . iti hemacandraḥ ..
kumpaḥ, tri, (kumpati kumpayati vā . kupi veṣṭhane + ac iditvāt num .) bāhukuṇṭhaḥ . iti jaṭādharaḥ . kopā iti bhāṣā ..
kumbā, strī, (kuvi veṣṭane + ac ṭāp ca .) sugahanāvṛtiḥ . aspṛśyādidarśanavāraṇāya veṣṭanam . ityamaraḥ . 2 . 7 . 18 .. (yathā taittirīyasaṃhitāyām . tasminudīcīnakumbāṃ śamyāṃ nidadhāti .. tathā śaṅkarakavikṛte ambāṣṭake . 7 . kumbāvatīsamaviḍambā galena navatumbābhavīṇasavidhā śaṃ bāhuleyaśaśibimbābhirāmamukhasambādhitastanabharā .. iti ..)
kumbhaṃ, klī, (kuṃ bhūmiṃ umbhati gandhena pūrayati . ku + unbha pūraṇe + ac .. śakandhvāditvāt sādhuḥ .) gugguluḥ . ityamaraḥ . 3 . 3 . 134 .. trivṛt . iti hemacandraḥ ..
kumbhaḥ, puṃ, (kuṃ bhūmiṃ umbhati jalena . unbha + ac . śakandhvāditvāt sādhuḥ .) ghaṭaḥ . asya parimāṇaṃ kalasaśabde draṣṭavyam .. gajakumbhaḥ . hastiśirasaḥ piṇḍadvayam . ityamaraḥ . 3 . 3 . 134 .. (yathā prasannarāghave -- taiḥ kiṃ mattakarīndrakumbhakuharenāropaṇīyāḥ karāḥ ..) kumbhakarṇaputtraḥ . (yathā, goḥ rāmāyaṇe . 5 . 79 . 15 .
suto'tha kumbhakarṇasya kumbhaḥ paramakopanaḥ .
abravīt paramakruddho rāvaṇaṃ lokarāvaṇam ..) veśyāpatiḥ . iti viśvamedinyau .. samādhiviśeṣaḥ . prāṇāyāmāṅgakumbhaka iti yāvat . iti dharaṇī .. (prahlādaputtraḥ . yathā mahābhārate 1 . 65 . 19 .
prahlādasya trayaḥ puttrāḥ khyātāḥ sarvatra bhārata ! ..
virocanaśca kumbhaśca nikumbhaśceti bhārata ! .. viṣṇuḥ . yathā mahābhārate 13 . 149 . 81 .
arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ ..)
droṇadvayaparimāṇam . 64 sera iti bhāṣā . tatparyāyaḥ . sūrpaḥ 2 . iti vaidyakaparibhāṣā .. meṣādidvādaśarāśyantargataikādaśarāśiḥ . tasya paryāyaḥ . hṛdrogaḥ 2 . iti dīpikā .. sa ca dhaniṣṭhāśeṣārdhasampūrṇaśatabhiṣāyuktapūrbabhādrapadā prathamapādatrayeṇa bhavati . asyādhiṣṭhātrī devatā kalasadhārī puruṣaḥ . sa tu śīrṣodayaḥ . caraṇarahitaḥ . madhyasantānaḥ . madhyamastrīsaṅgaḥ . karvūravarṇaḥ . vanacārī . vāyurāśiḥ . snigdhaḥ . uṣṇaḥ . ardhasvaraḥ . vātapittakaphaprakṛtiḥ . śūdravarṇaḥ . paścimadiksvāmī . ślathāṅgaḥ . tatra jātaphalam .. medhāvī hastighoṭakadhaneśvaro dantapīḍāyuktaḥ snehaśūnyaḥ . iti jyotiṣam . janmakālīnacandrāśritaitadrāśiphalam .
alasatāsahito'nyasutapriyaḥ kuśalatākalito'tivicakṣaṇaḥ .
kalasagāmini śītakare naraḥ sadasi sajjanamānasurocanaḥ .. iti koṣṭhīpradīpaḥ .. tasyodaye tannāmakalagnaṃ bhavati . tasya gaṇitaprāptaparimāṇaṃ yathā . daśavyaṅgulādhikaḥ pañcāṅgulaprabhe deśe vartamānonaviṃśāyanāṃśe aṣṭapañcāśatpalādhikatridaṇḍāḥ . iti jyotiṣam . tatra jātaphalam .
kumbhalagne samudbhūtaścalacitto'tisauhṛdaḥ .
paradārarato nityaṃ sattvakāyo mahāsukhī .. iti koṣṭhīpradīpaḥ ..
kumbhakaḥ, puṃ, (kumbha iva kāyati prakāśate niścalatvāt . kai + kaḥ . yadvā kumbha + svārthe kaḥ .) dakṣiṇahastena nāsāpuṭadvayaṃ dhṛtvā prāṇāyāmāṅgaṃ vāyustambhanam . iti tantram .. (pātañjalayājñavalkyādau tu .
kumbhakaḥ pūrako recaḥ prāṇāyāmastrilakṣaṇaḥ .
pūrakaṃ pūraṇaṃ vāyoḥ kumbhakaḥ sthāpanaṃ kvacit ..
vahirniḥsāraṇaṃ tasya recakaḥ parikīrtitaḥ ..
dakṣiṇe recayed vāyuṃ vāmena pūritodaraḥ .
kumbhena dhārayennityaṃ prāṇāyāmaṃ vidurbudhāḥ ..
aṅguṣṭhena puṭaṃ grāhyaṃ nāsayā dakṣiṇaṃ punaḥ .
kaniṣṭhānāmikābhyāñca vāmaṃ prāṇasya saṃgrahe ..
aṅguṣṭhatarjanībhyāntu ṛgvedī sāmagāyanaḥ .
aṅguṣṭhānāmikābhyāntu grāhyaṃ sarvairatharvabhiḥ ..) (tathā ca, haṭhayogadīpikāyām . 2 . 43 .
tatsiddhaye vidhānajñāścitrān kurvanti kumbhakān .
vicitrakumbhakābhyāsādvicitrāṃ siddhimāpnuyāt ..
tatsiddhaye unmanyavasthāsiddhaye . iti taṭṭīkā .. asya bhedāḥ yathā tatraiva 2 . 44 .
sūryabhedanamujjāyī sītkārī sītalī tathā .
bhastrikābhrāmarīmūrchā plāvinītyaṣṭakumbhakāḥ .. tathā punastatraiva 2 . 71 .
prāṇāyāmastridhā prokto recapūrakakummakaiḥ .
sahitaḥ kevalaśceti kumbhako dvividho mataḥ .. * ..)
kumbhakāraḥ, puṃ, (kumbhaṃ karoti . kumbha + kṛ + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) jātiviśeṣaḥ . kumora iti bhāṣā . sa tu śūdrāgarbhe viśvakarmaairasājjātaḥ . iti brahmavaivartapurāṇam .. tatparyāyaḥ . kulālaḥ 2 . ityamaraḥ . 2 . 10 . 6 .. cakrī 3 . iti jaṭādharaḥ .. (etajjātiviṣaye tu purāṇabhedena matabhedo dṛśyate . yathā .
vaiśyāyāṃ viprataścaurāt kumbhakāraḥ sa ucyate ..
mālākārāccarmakāryāṃ kumbhakāro vyajāyata ..
paṭṭīkārācca tailikyāṃ kumbhakāro babhūva ha .. ityādi bahulamatamasti bāhulyabhiyā nāsmābhiruddhriyate ..) kukkubhapakṣī . iti hemacandraḥ ..
kumbhakārikā, strī, (kumbhasyeva kāra ākāro yasyāḥ . kumbhakāra + kap + ṭāp ata itvañca .) kulatthā . iti rājanirghaṇṭaḥ .. (kumbhaṃ karotīti . kumbha + kṛ + ṇvul striyāṃ ṭāp ata itvam . kumbhakārastrī . iti vyutpattilabdho'rthaḥ ..)
kumbhakārī, strī, (kumbhasyeva kāra ākāro yasyāḥ . gaurāditvāt ṅīṣ .) kulatthāñjanam . kulatthikā . iti rājanirghaṇṭaḥ .. manaḥśīlā . iti jaṭādharaḥ .. (kumbhakārasya patnīti ṅīṣ .) kumbhakārabhāryā ..
kumbhatumbī, strī, (kumbha iva tumbī .) alāvuprabhedaḥ . gola lāu iti bhāṣā . tatparyāyaḥ . kumbhālāvuḥ 2 gorakṣatumbī 3 gorakṣī 4 nāgālāvuḥ 5 ghaṭābhidhā 6 ghaṭālāvuḥ 7 . asyā guṇāḥ . madhuratvam . śītatvam . pittaśvāsakaphāsrajvarakāśanāśitvam . ramyatvañca . iti rājanirghaṇṭaḥ ..
kumbhadāsī, strī, (kumbhasya veśyāpaterdāsī .) kuṭṭanī . iti śabdaratnāvalī ..
kumbhayoniḥ, puṃ, (kumbhaḥ yonirjanmasthānaṃ yasya .) agastyamuniḥ . (yathā raghuḥ 4 . 21 .
prasasādodayādambhaḥ kumbhayonermahaujasaḥ ..) vaśiṣṭhamuniḥ . (etayormunisattamayorutpattivivaraṇaṃ tu urvaśīkṛte kandarpapīḍitayormitrāvaruṇayoḥ skhalitenaikasmin kumbhe saṅgatena retasā yathā ghaṭitaṃ tathā tat rāmāyaṇottarakāṇḍe 66 -- 67 sarge viśeṣato draṣṭavyam ..) droṇācāryaḥ . iti medinī .. (asya utpattikathāyathā mahābhārate 1 . 131 . 9-14 . gaṅgādvāraṃ prati mahān babhūva bhagavānṛṣiḥ . bharadvāja iti khyātaḥ satataṃ śaṃsitavrataḥ .. so'bhiṣektuṃ tato gaṅgāṃ pūrbamevāgamannadīm . maharṣibhirbharadvājo havirdhāne caran purā .. dadarśāpsarasaṃ sākṣāt ghṛtācīmāplutāmṛṣiḥ . rūpayauvanasaṃmpannāṃ madadṛptāṃ madālasām .. tasyāḥ punarnadītīre vasanaṃ paryavartata . vyapakṛṣṭāmbarāṃ dṛṣṭvā tāmṛṣiścakame tataḥ .. tatra saṃsaktamanaso maradvājasya dhīmataḥ . tato'sya retaścaskanda tadṛṣirdroṇa ādadhe .. tataḥ samamavadroṇaḥ kalase tasya dhīmataḥ . adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarṣvaśaḥ ..) droṇapuṣpīṣṭakṣaḥ . iti rājanirghaṇṭaḥ .. (stro, apsaroviśeṣaḥ . yathā mahābhārate . 3 . 43 . 30 .
gopālī sahajanyā ca kumbhayoniḥ prajāgarā .
citrasenā citralekhā sahā ca madhurasvanā ..)
kumbhalā, strī, (kumbhaṃ kumbhākāraṃ lāti ādatte . kumbha + lā ādāne + kaḥ ṭāp ca .) muṇḍitikā . iti ratnamālā .. muṇḍirī iti bhāṣā .. (muṇḍīśabde vivṛtirasyā jñeyā ..)
kumbhavījakaḥ, puṃ, (kumbha iva vījaṃ yasya . tataḥ svārthe kaḥ .) rīṭhākarañjaḥ . iti rājanirghaṇṭaḥ ..
kumbhaśālā, strī, (kumbhāya kumbhanirmāṇārthaṃ yā śālā .) kumbhanirmāṇādigṛham . tatparyāyaḥ . pākapuṭī 2 . iti hemacandraḥ ..
kumbhasandhiḥ, puṃ, (kumbhayoḥ sandhirmilanam .) hastikumbhadvayamadhyasthānam . tatparyāyaḥ . ārakṣaḥ 2 . iti trikāṇḍaśeṣaḥ ..
kumbhasambhavaḥ, puṃ, (kumbhaḥ sambhava utpattisthānaṃ yasya .) agastyamuniḥ . ityamaraḥ . 1 . 3 . 20 .. (yathā rājendrakarṇapure 71 . tadyuktaṃ nanu kumbhasambhava ! bhavat prajñārahasyena yat dyāñca kṣmāñca tirodadhanniravadhirvindhyo'pi vandhyaḥ kṛtaḥ .. vaśiṣṭhaḥ . droṇaḥ . etayorapi kumbhotpattestathātvam . etadvivaraṇantu kumbhayoniśabde draṣṭavyam ..)
kumbhā, strī, (ku kutsitayā ninditavṛttyā umbhā pūrtirdehāderbharaṇaṃ yasyāḥ . śakandhvāditvāt sādhuḥ .) veśyā . iti śabdamālā ..
kumbhāṇḍaḥ, puṃ, (kumbha iva aṇḍaṃ yasya .) vāṇāsurasyāmātyaviśeṣaḥ . iti śrībhāgavatam .. (yathā, harivaṃśe 175 . 163 .
kumbhāṇḍavacanairevaṃ dānavendraḥ pracoditaḥ .
vācaṃ rūkṣāmatikruddhaḥ provāca vadatāmbaraḥ .. ayañca vāṇaparājayānte śrīkṛṣṇaprasādāt tadrāṣṭrasvāmī babhūva .. yaduktaṃ tatraiva 183 . 27 -- 38 . śrīkṛṣṇa uvāca .
kumbhāṇḍa ! mantriṇāṃ śreṣṭha ! prīto'smi tava suvrata ! .
sukṛtante vijānāmi rāṣṭriko'stu bhavāniha ..
sajñātipakṣaḥ susukhī nirvṛto'stu bhavāniha .
rājyañcaṃ te mayā dattaṃ ciraṃ jīva mamāśrayāt ..) kuṣmāṇḍam . kuṣmāṇḍīparyāye kumbhāṇḍīdarśanāt ..
kumbhāṇḍī, strī, (kumbhāṇḍa + striyāṃ jātitvāt ṅīṣ .) kuṣmāṇḍī . iti rājanirghaṇṭaḥ ..
kumbhikā, strī, (ku kustitarūpeṇa umbhati pūrayati ācchādayati vāri puṣkariṇyādeḥ . śakandhvāditvāt sādhuḥ .) jalajatṛṇaviśeṣaḥ . pānā iti bhāṣā . tatparyāyaḥ . vāriparṇī 2 . ityamaraḥ . 1 . 10 . 38 .. śvetaparṇā 3 aśakumbhī 4 pānīyapṛṣṭhajaḥ 5 . iti ratnamālā .. ākāśamūlī 6 kutṛṇam 7 jalavalkalam 8 . iti hārāvalī .. vārimūlī 9 khamūlikā 10 parṇī 11 pṛśnī 12 khamūlī 13 khamūliḥ 14 vārikaṇikā 15 . iti śabdaratnāvalī .. kumudā 16 dalāḍhakaḥ 17 . iti jaṭādharaḥ .. asya guṇāḥ vāriparṇośabde draṣṭavyāḥ . pāṭalāvṛkṣaḥ . droṇapuṣpī . iti rājanirghaṇṭaḥ .. netrarogaviśeṣaḥ . tasyaṃ lakṣaṇaṃ yathā --
vartmānte piḍakādhmātā bhidyante ca sravanti ca .
kumbhīkavījasadṛśāḥ kumbhikāḥ sannipātajāḥ .. iti mādhavakaraḥ .. (kumbhā + svārthe kan ṭāp itvañca . veśyā . iti śabdamālā . kaṭphalam . bhāvaprakāśe asyāḥ paryāyāḥ yathā --
kaṭphalaḥ somavalkaśca kaiṭaryaḥ kumbhikāpi ca .
śrīparṇikā kumudikā bhadrā bhadravatīti ca .. guṇāścāsyāḥ kaṭphalaśabde boddhavyāḥ ..)
kumbhinīvījaṃ, klī, (kumbhinyā vījam .) jayapālaḥ . iti rājanirghaṇṭaḥ ..
kumbhipākī, strī, (kumbhinā pāko'syāḥ . gaurāditvāt ṅīṣ .) kaṭphalaḥ . iti bhāvaprakāśaḥ ..
kumbhimadaḥ, puṃ, (kumbho'styasya kumbhī hastī tasya madaḥ .) hastimadaḥ . iti rājanirghaṇṭaḥ .. (gandhadravyaviśeṣaḥ ..)
kumbhilaḥ, puṃ, (kumbha + ilac .) coraḥ . śālamatsyaḥ . ślokārthacauraḥ . śyālaḥ . iti hemacandraḥ ..
kumbhī, [n] puṃ, (kumbho'syāstīti . iniḥ .) hastī . kumbhīraḥ . iti hemacandraḥ .. gugguluḥ . iti jaṭādharaḥ .. (agniprakṛtiviṣakīṭaviśeṣaḥ . yathā, vāhyakī piñciṭaḥ kummī .. iti suśrute kalpasthāne 8 adhyāye ..)
kumbhī, strī, (kumbha + alpārthe ṅīp . kṣudrakumbhaḥ .) ukhā pāṭalāvṛkṣaḥ . vāriparṇī . kaṭphalaḥ . iti hemacandraḥ .. vṛkṣaviśeṣaḥ . kumbhīpuṣpa iti kokaṇe prasiddhā . tatparyāyaḥ . romāluviṭapī 2 romaśaḥ 3 parpaṭadrumaḥ 4 . asya guṇāḥ . kaṭutvam . kaṣāyatvam . uṣṇatvam . grāhitvam . vātakaphāpahatvañca . dantīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kumbhīkaḥ, puṃ, (kumbhīva kāyate prakāśate . kai + kaḥ .) punnāgavṛkṣaḥ . iti ratnamālā .. (yathā, suśrute . priyaṅgusamaṅgādhātakīpunnāgaraktacandanacandanamocarasarasāñjanakumbhīkasroto'ñjanapadmakesarayojanavallyo dīrghamūlāceti ..) kumbhikā . yathā --
dūrvākaśerupūtīkakumbhīkaplavaśaivalam . iti cakrapāṇidattaḥ .. (vikṛtagarbhaviśeṣaḥ . yathā,
puṃstvadoṣāstu pañcaiva proktāstatrerṣyakaḥ smṛtaḥ .
āsekyaścaiva kumbhīkaḥ sugīndhakhaṇḍasaṃjñitaḥ .. iti śārṅgadhareṇa pūrbakhaṇḍe saptame'dhyāye uktam .. sve gude'brahmacaryādyaḥ strīṣu puṃvat pravaṃrtate . kumbhīkaḥ sa ca vijñeyaḥ . iti suśrute śārīrasthāne 2 adhyāye ..)
kumbhīnasaḥ, puṃ, (kumbhīva nasā nāsā yasya .) krūrasarpaḥ . iti medinī .. (vāyuprakṛtikaviṣakīṭaviśeṣaḥ . yathā . kumbhīnasastuṇḍikerī .. iti suśrute kalpasthāne 8 adhyāye uktam ..)
kumbhīnasī, strī, (kumbhīnasa + striyāṃ ṅīṣ .) lavaṇadānavamātā . iti medinī .. (yathā, rāmāyaṇe . 7 . 30 . 19 .
jñātīṃstān dharṣayitvemāstvayā nītā varāṅganāḥ .
tvāmatikramya madhunā rājan kumbhīnasī hṛtā ..)
kumbhīpākaḥ, puṃ, (kumbhyāṃ ukhāyāṃ pāka iva pāko yatra .) narakaviśeṣaḥ . iti jaṭādharaḥ .. tatparyāyaḥ . sampratāpanaḥ 2 . iti manuḥ .. ya iha paśūn pakṣiṇo vā prāṇato randhayati taṃ paratra yamadūtāstaptataile randhayanti yatra . iti śrīmāgavate . 6 . 26 . 7 ..
kumbhīraḥ, puṃ, (kumbhinaṃ hastinamapi īrayati . īra + karmaṇyaṇ . 3 . 2 . 1 .) jalajantuviśeṣaḥ . kumīraṃ iti bhāṣā . tatparyāyaḥ . nakraḥ 2 . ityamaraḥ . 1 . 10 . 21 .. kumbhīlaḥ 3 . iti taṭṭīkā .. gilagrāhaḥ 4 mahābalaḥ 5 . iti rājanirghaṇṭaḥ .. vārbhaṭaḥ 6 ambukirātaḥ 7 ambukaṇṭakaḥ 8 . iti śabdaratnāvalī .. (yathā, mahābhārate . 13 . 111 . 58 .
gardabhatvantu saṃprāpya daśavarṣāṇi jīvati .
saṃvatsarantu kumbhīrastato jāyeta mānavaḥ ..)
kumbhīramakṣikā, strī, (kumbhīra ityākhyā makṣikā . yadvā kumbhīropapadayuktā makṣikā .) makṣikāviśeṣaḥ . kumīrā pokā iti bhāṣā . tatparyāyaḥ . kaṇā 2 . iti hārāvalī ..
kumbhīlaḥ, puṃ, (kumbhīra + rasya laḥ .) kumbhīraḥ . ityamaraṭīkā ..
kumbhīvījaṃ, klī, (kumbhyā vījam .) jayapālaḥ . iti rājanirghaṇṭaḥ .. (jayapālaśabde'sya guṇādikaṃ jñeyam ..)
kura śa śabde . iti kavikalpadrumaḥ .. (tudāṃ-paraṃakaṃ-seṭ .) śa kurati koritā . iti durgādāsaḥ ..
kurakā, strī, (kur + kaḥ . kuraḥ śabdaḥ kāyati prakāśate'smin . kai + kaḥ .) sallakīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kuraṅkaraḥ, puṃ, (kuramityavyaktaśabdaṃ karoti . kuram + kṛ + ṭaḥ .) sārasapakṣī . iti hemacandraḥ ..
kuraṅkuraḥ, puṃ, (kuraṃ ityasphuṭaśabdaṃ kurati . kur + kaḥ .) sārasapakṣī . iti hārāvalī ..
kuraṅgaḥ puṃ, (kau pṛthivyāṃ bhūmau vā raṅgati . ragi + ac . yadvā, viḍādibhyaḥ kicca . uṇāṃ 1 . 120 iti aṅgac bāhulakāt utvaṃ raparatvañca . kuraṅgavihaṅgādayaḥsarvenipātyante . iti vā .) hariṇaḥ . ityamaraḥ . 2 . 5 . 8 .. kutaṅgako'pi .. (yathā, bhāgavataṭīkāyāṃ svāminā proktam .
kuraṅgamātaṅgapataṅgabhṛṅgamīnā hatāḥ paṃñcabhireva pañca .. asya guṇāḥ yathā --
kuraṅgo vṛṃhaṇo balyaḥ śotalaḥ pittahṛdguruḥ .
madhuro vātahṛdgrāhī kiñcitkaphakaraḥ smṛtaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge .. * .. asya lakṣaṇaṃ yathā --
na kṛṣṇo na ca tāmraśca kuraṅgaḥ so'bhidhoyate .. iti sūtrasthāne ṣaṭcatvāriṃśe'dhyāye suśratenoktam ..)
kuraṅganayanā, strī, (kuraṅgasya nayane iva nayane yasyāḥ .) mṛganayanā nārī . iti rājanirghaṇṭaḥ .. (uktañca,
kintvekāyamunā kuraṅganayanā netrāmbubhirvardhate ..)
kuraṅganābhiḥ, puṃ, (kuraṅgasya nābhiḥ .) kastūrī . iti rājanirghaṇṭaḥ .. (kastūrīśabde 'sya guṇādayo boddhavyāḥ ..)
kuraṅgamaḥ, puṃ, (kau bhūmau raṅgaṃ mimīte . mā + ḍaḥ .) hariṇaviśeṣaḥ . tatparyāyaḥ . eṇaḥ 2 ṛśyaḥ 3 riśyaḥ 4 cārulocanaḥ 5 . iti trikāṇḍaśeṣaḥ ..
kuraṅgikā, strī, (kau raṅgo'syā astīti . ṭhan ṭāp ca .) mudgaparṇī . iti rājanirghaṇṭaḥ ..
kuracillaḥ, puṃ, (kure śabde cillati . cilla śaithilye + ac .) karkaṭaḥ . iti hemacandraḥ ..
kuraṭaḥ, puṃ, (kur + aṭan kicca . ku kutsitavṛttyā raṭati jīvati dehayātrāṃ sampādayati vā . raṭa + ac .) carmakāraḥ . iti trikāṇḍaśeṣaḥ ..
kuraṇṭakaḥ, puṃ, (kuryate śabdyate iti . kur + karmaṇi bāhulakāt aṇṭak svārthe kan .) pītāmlānaḥ . pītajhiṇṭī . iti rājanirghaṇṭaḥ .. (asya paryāyalakṣaṇaguṇā yathā --
saireyakaḥ śvetapuṣpaḥ saireyaḥ kaṭasārikā .
sahācaraḥ sahacaraḥ sa ca mindyapi kathyate ..
kuraṇṭako'tra pīte syādrakte kuravakaḥ smṛtaḥ .
nīle vāṇādvayorukto dāse ārtagalaśca saḥ ..
saireyaḥ kuṣṭhavātāsrakaphakaṇḍūviṣāpahaḥ .
tiktoṣṇo madhuro'namlaḥ susnigdhaḥ keśarañjanaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..
kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam .. iti śuśrute sūtrasthāne 46 aḥ .. atrāsya napuṃsakatvaṃ vyajyate ..)
kuraṇḍaḥ, puṃ, (kura + aṇḍak .) muṣkavṛddhirogaḥ . koraṇḍa iti bhāṣā . tatparyāyaḥ . vṛddhiḥ 2 aṇḍavardhanaḥ 3 . iti hemacandraḥ .. tasya samprāptipūrbakaṃ lakṣaṇaṃ yathā --
kruddho'nūrdhvagatirvāyuḥ śothaśūlakaraścaran .
muṣkau vaṅkṣaṇataḥ prāpya phalakoṣābhivāhinīḥ ..
prapīḍya dhamanīrvṛddhiṃ karoti phalakoṣayoḥ .
doṣāsramedomūtrāntraiḥ savṛddhiḥ saptadhā mataḥ ..
mūtrāntrajāvapyanilāddhetubhedaśca kevalam .
vātapūrṇadṛtisparśo rūkṣo vātādaheturuk ..
pakvoḍumbarasaṅkāśaḥ pittāddāhoṣmapākavān .
kaphācchīto guruḥ snigdhaḥ kaṇḍūmānkaṭhino'lparuk ..
kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktajaḥ .
kaphavanmedasā vṛddhirmṛdustālaphalopamaḥ ..
mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ .
ambhobhiḥ pūrṇadṛtivat kṣobhaṃ yāti saruṅmṛduḥ ..
mūtrakṛcchramadhaḥ syācca cālayan phalakoṣayoḥ .
vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ ..
dhāraṇe raṇabhārādhvaviṣamāṅgapravartanaiḥ .
kṣobhaṇaiḥ kṣubhitaścānyaiḥ kṣudrāntrāvayavaṃ yadā ..
pavano viguṇīkṛtya svaniveśādadho nayet .
kuryādvaṅkṣaṇasandhistho granthyābhaṃ śvayathuṃ tadā ..
upekṣyamāṇasya ca muṣkaṣṭaddhimādhmānaruk stambhavatīṃ sa vāyuḥ .
prapīḍito'ntaḥsvanavān prayāti pradhmāpayanneti punaśca muktaḥ ..
antravṛddhirasādhyo'yaṃ vātavṛddhisamākṛtiḥ .. iti vṛddhinidānam .. iti mādhavakaraḥ .. * .. tasyauṣadhaṃ yathā --
dvijayaṣṭyāśca vai mūlaṃ piṣṭaṃ taṇḍulavāriṇā .
gaṇḍamālāṃ harellepāt kuraṇḍagalagaṇḍakam ..
rasāñjanaṃ harītakyāścūrṇaṃ tenaiva guṇṭhanāt .
naśyedvai puruṣavyādhiṃ nātra kāryā vicāraṇā .. iti gāruḍe 190 adhyāyaḥ .. * .. anyacca .
gavyaṃ ghṛtaṃ saindhavasaṃprayuktaṃ śambūkabhāṇḍe nihitaṃ tadeva .
saptāhamādityakarairvipakvaṃ hanyāt kuraṇḍaṃ cirajaṃ pravṛddham ..
gavyaghṛta karṣa 1 . saindhava mā 4 . śambūkabhāṇḍe kṛtvā saptadinaṃ yāvat raudre bhāvayet tena kuraṇḍamrakṣaṇam .. saindhavañca ghṛtābhyaktaṃ tāmrabhājana ātape . prataptamūrṇayā ghṛṣṭaṃ tanmalañca samāharet .. kuraṇḍaṃ mrakṣayettena sa nirvighnaṃ divāniśam . kuraṇḍaṃ tena saṃliptaṃ nāstītyāha punarvasuḥ ..
tāmrabhājane ghṛtaṃ saindhavaṃ dattvā raudre taptaṃ kṛtvā meṣalomaluṇḍikayā ghṛṣṭvā malagrahaṃ kṛtvā tena mrakṣayet .. bahuvārasya vījañca piṣṭvā taccārdrakaiḥ saha . kuraṇḍaṃ nāśayedbhadre lepanānnātra saṃśayaḥ .. ghṛtairnīlotpalaṃ mūlaṃ piṣṭvā limpet kuraṇḍakam . athavā lepanaṃ kuryāt gṛhamaṇḍūkaśoṇitaiḥ .. iti bhaiṣajyaratnāvalī .. * .. aparañca .
gugguluṃ ruvutailaṃ vā gomūtreṇa pibennaraḥ .
vātavṛddhiṃ nihantyāśu cirakālānubandhinīm ..
sakṣīraṃ vā pibettailaṃ māsameraṇḍasambhavam .
punarnavāyāstailaṃ vā tailaṃ nārāyaṇantathā ..
pāne vastau ruvostailaṃ peyaṃ vā daśakāmbhasā .
candanaṃ madhukaṃ padmamuśīraṃ nīlamutpalam ..
kṣīrapiṣṭaiḥ pradehaḥ syāddāhaśotharujāpahaḥ .
pañcavalkalakalkena saghṛtena pralepanam ..
sarvaṃ pittaharaṃ kāryaṃ raktaje raktamokṣaṇam .
śleṣmavṛddhiṃ tūṣṇavīryairmūtrapiṣṭaiḥ pralepayet ..
pītadārukaṣāyañca pibenmūtreṇaṃ saṃyutam .
svinnāṃ medaḥsamutthāntu lepayet surasādinā ..
śirovirekadravyairvā sukhoṣṇairmūtrasaṃyutaiḥ .
saṃsvedya mūtraprabhavāṃ vastrapaṭṭena veṣṭayet ..
sevanyāḥ pārśvato'dhastādvidhyedvrīhimukhena vai .
śaṅkhopari ca karṇānte tyaktvā sevanimādarāt ..
vyatyāsādvā sirā vidhyedantravṛddhinivṛttaye .
aṅguṣṭhamadhye tvak chitvā dahedaṅgaviparyaye ..
rāsnāyaṣṭyamṛtairaṇḍabalāgokṣurasādhitaḥ .
kvātho'ntravṛddhiṃ hantyāśu ruvutailena miśritaḥ ..
tailameraṇḍajaṃ pītvā balāsiddhapayo'nvitam .
ādhmānaśū lopacitāmantravṛddhiṃ jayennaraḥ ..
harītakīṃ mūtrasiddhāṃ satailalavaṇānvitām .
prātaḥprātaśca seveta kaphavātāmayāpahām ..
gomūtrapiṣṭāṃ ruvutailabhṛṣṭāṃ harītakīṃ saindhavacūrṇayuktām .
khādennaraḥ koṣṇajalānupānāṃ nihanti vṛddhiṃ cirajāṃ pravṛddhām ..
triphalākvāthagomūtraṃ pibet prātaratandritaḥ .
kaphavātodbhavaṃ hanti śvayathuṃ vṛṣaṇotthitam ..
saralāgurukuṣṭhāni devadārumahauṣadham .
mūtrāranālasaṃpiṣṭaṃ śothaghnaṃ kaphavātanut ..
triphalākvāthagomūtraṃ kalkaḥ pathyāsamudbhavaḥ .
kṛṣṇāsaindhavasaṃyukto vṛddhirogaharaḥ paraḥ ..
gavyaṃ ghṛtaṃ saindhavasaṃprayuktaṃ śambūkabhāṇḍe nihitaṃ prayatnāt .
saptāhamādityakarairvipakvaṃ nihanti kuraṇḍamatipravṛddhabh ..
aindrīmūlabhavaṃ cūrṇaṃ ruvutailena marditam .
tryahādgopayasā pītaṃ sarvavṛddhinivāraṇam ..
rudrajaṭāmūlaliptā karaṭavyaṅgacarmaṇā .
baddhā vṛddhiḥ śamaṃ yāti cirajāpi na saṃśayaḥ ..
nipiṣṭenāranālena rūpikāmūlavalkalam .
lepovṛddhyāmayaṃ hanti baddhamūlamapi dṛḍham ..
vacāsarṣapakalkena lepo vṛddhivināśanaḥ .
lajjāgṛghramalābhyāntu lepo vṛddhiharaḥ paraḥ .. * ..
mūlaṃ vilvakapitthayorallakasyāgnervṛhatyordvayoḥ śyāmāpūtikarañjaśigrukatarorviśvauṣadhāruṣkaram .
kṛṣṇāgranthikacavyapañcalavaṇaṃ kṣārājamodānvitaṃ pītaṅkāñjikakoṣṇatoyamathitaiścūrṇīkṛtaṃ bradhnajit ..
avīkṣīreṇa godhūmakalkaṃ kundurukasya vā .
pralepanaṃ sukhoṣṇaṃ syāt bradhnaśūlaharaṃ param ..
mṛtpātre tu vai kākodare tattu praveśayet .
bradhraṃ muhūrtaṃ medhāvī tatkṣaṇādarujo bhavet ..
ajājī havuṣā kuṣṭhaṃ godhūmaṃ vadaraṇi ca .
kāñjikena samaṃ piṣṭvā kuryādbradhrapralepanam ..
saindhavaṃ madanaṃ kuṣṭhaṃ śatāhvāṃ niculaṃ vacām ..
hrīveraṃ madhukaṃ bhārgī devadāru sanāgaram ..
kaṭphalaṃ pauṣkaraṃ medāṃ cavikāṃ citrakaṃ śaṭīm .
viḍaṅgātiviṣe śyāmāṃ reṇukāṃ nīlinīṃ sthirām ..
vilvājamodāṃ kṛṣṇāñca dantīṃ rāsnāṃ prapiṣya ca .
sādhyaseraṇḍajaṃ tailaṃ tailaṃ vā kaphavātanut ..
bradhrodarārtagulmārśaḥplīhamehāḍhyamārutān .
ānāhamaśmarīñcaiva hanyāttadanuvāsanāt .. vṛhatsaindhavādyaṃ tailam ..
saureśvaraghṛtaṃ yojyaṃ bradhravṛddhinivṛttaye .. itibradhravṛddhyadhikāraḥ . iti cakrapāṇidattaḥ .. * ..
(asya sanidānaṃ pūrbarūpasahitaṃ lakṣaṇaṃ saṃprāptiśca yathā . vātapittaśleṣmaśoṇitamedo mūtrāntranimittāḥ sapta vṛddhayaḥ . tāsāṃ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ .. adhaḥ prakupito'nyatamo hi doṣaḥ phalakośavāhinīrabhiprapadyadhamanīḥ phalakoṣayorvṛddhiṃ janayati tāṃ vṛddhimityācakṣate .. tāsāṃ bhaviṣyatīnāṃ pūrbarūpāṇi vastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaśceti ..
tatrānilaparipūrṇāṃ vastimivātatāṃ paruṣāmanimittānilarujaṃ vātavṛddhimācakṣate, pakvoḍumbarasaṅkāśāṃ jvaradāhoṣmavatī cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhināmalpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇaskoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhim .. mūtrasandhāraṇa-śīlasya mūtravṛddhirbhavati sā gacchato'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥśvayathuṃ koṣayoścāpādayati tāṃ mūcavṛddhiṃ vidyāt .. bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhirāyāsaviśeṣairvāyuratipravṛddhaḥ prakupitaśca sthūlāntrasyetarasya caikadeśaṃ dviguṇamādāyādhogatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvā'pratikriyamāṇe ca kālāntareṇa phalakoṣaṃ praviśya muṣkaśophamāpādayatyādhmāto vastirivātataḥ pradīrghaḥ śopho bhavati saśabdamavapīḍitaścordhvamupaiti vimuktaśca punarādhamati tāmantravṛddhimasādhyāmācakṣate .. * .. iti suśrute nidānasthāne . 12 adhyāye .. cikitsatañcāsya yathā --
antravṛddhyā vinā ṣaḍ yā vṛddhayastāsu varjayet .
aśvādiyānaṃ vyāyāmaṃ maithunaṃ veganigraham ..
atyāsanañcaṅkramaṇamupavāsaṃ gurūṇi ca .
tatrādito vātavṛddhau traivṛtasnigdhamāturam ..
svinnañcainaṃ yathānyāyaṃ pāyayeta virecanam .
kośāmratilvakairaṇḍaphalatailāni vā naram ..
sakṣīraṃ vā pibenmāsaṃ tailameraṇḍasambhavam .
tataḥ kāle'niladhnānāṃ kvāthaiḥ kalkaiśca buddhimān ..
nirūhayennirūḍhañca bhuktavantaṃ rasaudanam ..
yaṣṭīmadhukasiddhena tatastailena yojayet .
snehopanāhau kuryācca pradehāṃścānilāpahān ..
vidagdhāṃ pācayitvā vā sevanīṃ parivarjayet ..
bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret .
pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ ..
pakvāṃ vā bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā .
śuddhāyāñca bhiṣagdadyāt tailaṃ kalkañca ropaṇam ..
raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak .
pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutam ..
pittagranthikramaṃ kuryādāme pakve ca sarvadā .
vṛddhiṃ kaphātmikāmuṣṇairmūtrapiṣṭaiḥ pralepayet ..
pītadāru kaṣāyañca pibenmūtreṇa saṃyutam ..
vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ .
pakvāyāñca vibhinnāyāṃ tailaṃ śodhanamiṣyate ..
sumanāruṣkarāṅkoṭhasaptaparṇeṣu sādhitam .
medaḥsamutthāṃ saṃsvedya lepayet surasādinā ..
śirovirekairdravyairvā sukhoṣṇairmūtrasaṃyutaiḥ .
svinnāñcāveṣṭya paṭṭena samāśvāsya tu mānavam ..
rakṣet phale sevanīñca vṛddhipatreṇa dārayet .
medastataḥ samuddhṛtya dadyātkāsīsasaindhave ..
badhnīyācca yathoddiṣṭaṃ śuddhe tailañca dāpayet .
manaḥśilālalavaṇaiḥ siddhamāruṣkareṣu ca ..
mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet .
sevanyāḥ pārśvato'dhastādvidhyeddhrīhimukhena tu ..
athātra vimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret ..
śudvāyāṃ ropaṇaṃ dadyādvarjayedantrahetukīm ..
aprāptaphalakośāyāṃ vātavṛddhikramo hitaḥ .
tatra yā vaṅkṣaṇasthā tāṃ dahedardhenduvaktrayā ..
samyagmārgāvarodhārthaṃ kośaprāptāntu varjayet .
tvacaṃ bhittvāṅguṣṭhamadhye daheccāṅgaviparyayāt ..
anenaiva vidhānena vṛddhī vātakaphātmike .
pradahet prayataḥ kintu snāyucchedo'dhikastayoḥ ..
śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm .
vyatyāsādvā sirāṃ vidhyedantravṛddhinivṛttaye .. iti suśrute cikitsitasyāne 19 aḥ .. * ..) bhāvaprakāśoktacikitsādiḥ antravṛddhiśabde draṣṭavyaḥ .. sākaruṇḍavṛkṣaḥ . iti rājanirghaṇṭaḥ .
kuraṇḍakaḥ, puṃ, (kuryate śabdyate iti . kur + bāhulakāt aṇṭak . pṛṣodarāt sādhuḥ . tataḥ svārthe kan .) kuraṇṭakavṛkṣaḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ .. (kuraṇṭakaśabde'sya vivaraṇaṃ jñātavyam ..)
kuraraḥ, puṃ, (kuṅśabde + kuvaḥ krarac . uṇāṃ 3 . 133 . iti krarac pratyayaḥ .) kuralapakṣī . tatparyāyaḥ . utkrośaḥ 2 . ityamaraḥ . 2 . 5 . 23 .. kharaśabdaḥ 3 krauñcaḥ 4 paṃkticaraḥ 5 kharaḥ 6 . iti rājanirghaṇṭaḥ .. (yathā mahābhārate 3 nalopākhyānaparvaṇi . 64 . 110 .
prodghuṣṭāṃ krauñcakuraraiścakravākopakūjitām .. ayaṃ jalacarāntargatapakṣiviśeṣaḥ . yathā -- kuraravakamakarāḥ kaṅkacaṭakapikabhṛṅgasārasāḥ . āḍidātyūhahaṃsā jalakaraṭikapiṅgā ṭiṭṭibhādyāḥ . jalecarā vihaṅgāste bhāsakāḥ khañjarīṭakāḥ . ityete jalajā jīvāḥ .. iti hārīte prathame sthāne 11 adhyāye ..)
kurarāṅghriḥ, puṃ, (kurarasya aṅghiriva .) devasarṣapaḥ . iti rājanirghaṇṭaḥ ..
kurarī, strī, (kurara + striyāṃ jātitvāt ṅīṣ .) meṣī . iti hemacandraḥ .. kurarapakṣistrī . ityamaraḥ .. (yathā, mahābhārate . 1 . 6 . 12 .
tato māmanayadrakṣaḥ krośantīṃ kurarīmiva ..)
kuralaḥ, puṃ, (kurara iti rasya laḥ .) kurarapakṣī . cūrṇakuntalaḥ . iti dharaṇī ..
kuravaḥ, puṃ, (ku īṣat rabaḥ guñjanadhvanirmadhukarāṇāṃ svalpamadhutayā yatra .) sitamandāraḥ . iti rājanirghaṇṭaḥ .. kuravakaḥ . raktajhiṇṭī . iti śabdaratnāvalī .. pītajhiṇṭī . iti hemacandraḥ .. (kutsito rava iti karmadhārayaḥ .) kutsitaśabdaḥ .. (kutsito ravo yasya .) kutsitaśabdayukte tri ..
kuravakaḥ, puṃ, (kurava + svārthe kan .) raktāmlānaḥ . raktajhiṇṭī . iti rājanirghaṇṭaḥ .. (yathā rājendrakarṇapūre 65 .
kiñcitkuḍmalitaikalocanapuṭaṃ kaṇḍūṃ muhurgaṇḍayoḥ jhampākampitakuḍmale kuravake nirvāpya vanyadvipaiḥ ..
tasya puṣpādirapi . yathā kumāraṭīkāyāṃ mallināthaḥ . ālokitaḥ kuravakaḥ kurute vikāśam .. asya paryāyā lakṣaṇañca yathā ..
saireyakaḥ śvetapuṣpaḥ saireyaḥ kaṭasārikā .
sahācaraḥ sahacaraḥ sa ca bhindyapi kathyate .
kuraṇṭako'tra pīte syādrakte kuravakaḥ smṛtaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..) kutsitarave tri ..
kurasaḥ, puṃ, (kutsito raso yatra .) madyabhedaḥ . iti hārāvalī .. karmadhāraye kutsitarasaḥ . bahuvrīhau kutsitarasayukte tri ..
kurasā, strī, (kutsitaḥ īṣat vā raso yasyāḥ .) gojihvā latā . iti śabdacandrikā ..
kurāhaḥ, puṃ, kulāhaḥ . īṣatpāṇḍuḥ kṛṣṇajaṅgho ghoṭakaḥ . iti hemacandraḥ ..
kurī, strī, (kuṃ bhūmiṃ rāti dadāti . ku + rā + kaḥ . tato gaurāditvāt ṅīṣ .) tṛṇadhānyabhedaḥ . iti rājanirghaṇṭaḥ ..
kurīraṃ, klī, (kṛña ucca . uṇāṃ 4 . 33 . iti īran ukārādeśaśca .) maithunama . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kuruḥ, puṃ, (kṛ + kṛgrorucca . uṇāṃ 1 . 25 . iti kuḥ ucca .) āgnīdhrarājaputtraḥ . sa tu priyavratarājapauttraḥ . (svāyambhuvamanoḥ prapauttraḥ uttarakururājyaṃ prāptavāṃśca . tatratyā nadī ca bhadreti nāmnā viśrutā . yathā viṣṇupurāṇe . 2 . 1 . 16-22 .
jambudvīpeśvaro yastu āgnīdhro munisattama ! .
tasya puttrā babhūvuste prajāpatisamā nava ..
nābhiḥ kimpuruṣaścaiva harivarṣa ilāvṛtaḥ .
ramyo hiraṇvān ṣaṣṭhaśca kururbhadrāśva eva ca ..
ketumālastathaivānyaḥ sādhuceṣṭo nṛpo'bhavat .
jambudvīpavibhāgāṃśca teṣāṃ vipra ! niśāmaya ..
pitrā dattaṃ himāhvantu varṣaṃ nābhesta dakṣiṇam .
hemakūṭaṃ tathā varṣaṃ dadau kimpuruṣāya saḥ ..
tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān .
ilāvṛtāya pradadau meruryatra tu madhyagaḥ ..
nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā .
śvetaṃ taduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate ..
yaduttaraṃ śṛṅgavato varṣaṃ tatkurave dadau .
meroḥ pūrbeṇa yadvarṣaṃ bhadrāśvāya pradattavān .. vaivasvatamanuvaṃśyaścandravaṃśīyarājaviśeṣaḥ . sa tu sambaraṇarājabhāryāyāṃ sūryakanyāyāṃ tapatyāṃ jātaḥ . ayameva kurukṣetrapatiḥ . dhārtarāṣṭrapāṇḍavānāṃ pūrbapuruṣaḥ . yathā --
yo'jamīḍhasutastvanya ṛkṣaḥ sambaraṇastataḥ .
tapatyāṃ sūryakanyāyāṃ kurukṣetrapatiḥ kuruḥ ..
parīkṣit sadhanurjahnurniṣadhāśvaḥ kuroḥ sutāḥ .. iti śrībhāgavate . 9 . 22 . 4 ..) bhaktam . deśaviśeṣaḥ . iti medinī .. sa tu jambudvīpasya navavarṣāntargatavarṣaviśeṣaḥ . iti jyotiṣam .. taddeśavāsī . tatra bahuvacanāntaḥ . (yathā gītāyām 1 . 25 .
uvāca pārtha ! paśyaitān samavetān kurūniti ..) kaṇṭakārikā . iti śabdacandrikā ..
kurukandakaṃ, klī, (kuruḥ iva vistīrṇaḥ kando yasya . kap .) mūlakam . iti śabdamālā ..
kurukṣetraṃ, klī, (kuruṇā candravaṃśodbhavena rājaviśeṣeṇa bhūritapasopārjitaṃ dharmakṣetranāmnā prasiddhaṃ kurudeśāntargataṃ kṣetram . śākapārthivāditvāt madhyapadalopaḥ .) deśaviśeṣaḥ . tattu dharmakṣetram . (kiñcāsminneva kṣetre kṣattriyakulāraṇyakuṭhāreṇa bhṛguvaṃśadhurandhareṇa bhagavatā jāmadagryarāmeṇa kṣattriyaśoṇitaiḥ pañca hradāḥ kṛtāḥ tadārabhya ca kṣetrametat samantapañcakanāmnocyate . nitarāmevātra yudhyatāṃ kṣattriyāṇāṃ śarīravisarjanena puṇyaprācuryāt vaikuṇṭhaprāptiḥ . tata evātra kurupāṇḍavānāṃ sumahadyuddhaṃ nirvṛttam . etadvivaraṇaṃ mahābhāratīye 12 . 48 adhyāye śrīkṛṣṇayudhiṣṭhirasaṃvāde draṣṭavyam .. yathā bhagavadgītāyām 1 . 1 .
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ .
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ! .. etatkṣetrasya sīmānirdeśe bahūni matāni lakṣyante diṅmātramudāhṛtamatra . yathā, hemacandraḥ .
dharmakṣetraṃ kurukṣetraṃ dvādaśayojanāvadhi .. tathā trikāṇḍaśeṣe'pi .
kurukṣetraṃ prayāgañca himādriṃ vindhyamantarā .. eṣa hi brahmarṣideśaḥ . yathā, manau . 2 . 19 .
kurukṣetraṃ ca matsyāśca pañcālāḥ śūrasenakāḥ .
eṣa brahmarṣideśo vai brahmāvartādanantaraḥ ..)
kurukṣetrīyogaḥ, puṃ, ekasmin sāvanadine tithitrayanakṣatratrayayogatrayāṇāñca sparśaḥ . iti smṛtiḥ .. kurukṣetre mṛtyuyogaḥ . yathā --
pañcagrahayute mṛtyau lagnasaṃsthe vṛhaspatau .
saumyakṣetragate lagne kurukṣetre mṛtirbhavet .. iti jātakāmṛtasaṃgrahe yogādhyāyaḥ ..
kuruṭaḥ, puṃ, (kutsitaṃ roṭate dīpyate pratihanti vā . ruṭa dīptau pratighātādiṣu ca + igupadheti 3 . 1 . 135 . kaḥ .) sitāvaraśākaḥ . iti rājanirghaṇṭaḥ ..
kuruṇṭaḥ, puṃ, (kutsitaṃ durgandhādikaṃ ruṇṭati luṇṭhatīti . ku + ruṭi steye + ac .) pītajhiṇṭī . pītāmlānaḥ . iti medinī .. (kuruṇṭakaśabde'sya vivṛtiruktā ..)
kuruṇṭakaḥ, puṃ, (kuruṇṭa + svārthe kan .) pītāmlānaḥ . pītajhiṇṭī . tatparyāyaḥ . sahacarī 2 sahacaraḥ 3 . ityamaraḥ . 2 . 4 . 75 .. sahācaraḥ 4 kuraṇṭakaḥ . iti bharataḥ ..
(vīraḥ sahacaraḥ pītapuṣpo dāsīkuruṇṭakaḥ .. iti vaidyakaratnamālāyām . yatrāsya vyavahārastadyathā, suśrute sūtrasthāne 38 adhyāye āragvadhādivarge .. āragvadhamadanagopaghoṇṭā kuṭajapāṭhā kaṇṭakīpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsītyādiṣu draṣṭavyaḥ ..)
kuruṇṭī, strī, (ku kutsitaṃ ruṇṭati svabhāsā . ku + ruṭi + ac . gaurāditvāt ṅīṣ .) dāruputtalikā . iti medinī .. (ku kutsitaṃ pāpaṃ ruṇṭati nāśayati brahmaṇaḥ patyurvā paricaryayā .) brāhmaṇī . iti jaṭādharaḥ ..
kurumbaṃ, klī, (kur + bāhulakāt umbac .) kūlapālakam . iti śabdacandrikā .. kamalālevu iti bhāṣā ..
kurumbā, strī, (kurumba + striyāṃ ṭāp .) droṇapuṣpī . iti rājanirghaṇṭaḥ .. (drīṇapuṣpīśabde'syā guṇādayo jñeyāḥ ..)
kurumbikā, strī, (kurumbā + svārthe kaḥ ṭāp itvaṃ ca .) droṇapuṣpī . iti rājanirghaṇṭaḥ ..
kurumbī, strī, (kurumba + striyāṃ gaurāditvāt ṅīṣ .) saihalīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kururāṭ [j] puṃ, (kuruṣu rājate . rāj + kvip .) duryodhanaḥ . iti trikāṇḍaśeṣaḥ ..
kurulaḥ, puṃ, (kur + ulak .) mālasthitacūrṇakuntalaḥ . tatparyāyaḥ . bhramarakaḥ 2 bhramarālakaḥ 3 . iti hemacandraḥ ..
kuruvakaḥ, puṃ, (rautīti ruvo bhramaraḥ . kutsitaḥ svalpamadhulābhāt virakto ruvo yatra . svalpamadhutvādasya tathātvam .) raktajhiṇṭī . raktāmlānaḥ . ityamaraḥ . 2 . 4 . 74 .. pītajhiṇṭī . iti hemacandraḥ .. (kuravakaśabde pītajhiṇṭīśabde ca asya vivṛtirjñātavyā ..)
kuruvindaṃ, klī, (kurūn vindati + vidilābhe anupasargāt limpavindadhāripārivedyudejiceti sāti sāhibhyaśca . 3 . 1 . 138 . iti śaḥ mucāditvāt num ca .) kācalavaṇam . māṇikyam . iti rājanirghaṇṭaḥ .. kuruvilvaratnam . kulmāṣaśasyam . iti medinī .. (kvacidasya puṃliṅgatvamapi dṛśyate . yathā, suśrute sūtrasthāne 36 aḥ .
kāsīsasaindhavaṃ kiṇvaṃ kuruvindo manaḥśilā ..)
kuruvindaḥ, puṃ, (kuru + vid + śaḥ num ca .) mustakam . ityamaraḥ . 2 . 4 . 159 .. māṣaḥ . iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam .
kuruvindaśca saṅkhyāto'paraḥ kroḍakaserukaḥ .
bhadramustañca gundrā ca tathā nāgaramustakaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kuruvilvaḥ, puṃ, (kuruṣu villa iva .) padmarāgamaṇiḥ . iti trikāṇḍaśeṣaḥ ..
kuruvilvakaḥ, puṃ, (kuruvilla + saṃjñāyāṃ kan .) kulmāṣaḥ . vanakulatthikā . iti ratnamālā .. (guṇāścāsya kulmāṣaśabde jñeyāḥ ..)
kuruvistaḥ, puṃ, (kuruṣu vikhyātaḥ vistaḥ .) svarṇapalam . ityamaraḥ . 2 . 9 . 86 .. cāri tolā soṇā . iti bhāṣā ..
kurūpyaṃ, klī, (ku īṣat rūpyamiva . rūpyavat śubhratvāttathātvam .) raṅgam . iti rājanirghaṇṭaḥ ..
kurkuraḥ, puṃ strī, (kur ityasphuṭaṃ śabdaṃ kurati śabdāyate . kur + kur + kaḥ .) kukkuraḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kurṇajaḥ, puṃ, kulañjanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
[Page 2,152a]
kurda ṅa krīḍāyām . iti kavikalpadrumaḥ .. (bhvāṃ-ātmaṃakaṃ-seṭ .) pañcamasvarī . dīrghiṇaḥ pṛthak pāṭhasāmarthyāt pūrbasya rvanactayīti dīrgho na syāt . ṅa kurdate . iti durgādāsaḥ ..
kurdanaṃ, klī, (kurda + bhāve lyuṭ .) krīḍā . ityamaraṭīkāyāṃ svāmī ..
kurparaḥ, puṃ, (kur + kvip kuḥ . piparti . pṛ + ac paraḥ . tataḥ karmadhārayaḥ .) kaphoṇiḥ . jānu . iti medinīkarahemacandrau .. (kurparaśabde'sya vivaraṇaṃ vyākhyeyam ..)
kurpāsaḥ, puṃ, (kurpare asyate āste vā . as, ās vā + ghañ tataḥ pṛṣodarāt sādhuḥ .) ardhacolakaḥ . iti hārāvalī ..
kurpāsakaḥ, puṃ, (kurpāsa + svārthe kan .) kañculikā . ityamaraḥ .. kāṃculi iti bhāṣā . (yathā ratnāvalīnāṭake . manojñakurpāsakapīḍitastanā ..)
kurvat, tri, (karoti iti . kṛ + śatṛ .) karmakāraḥ . bhṛtyaḥ . iti viśvaḥ ..
kula ja bandhau . saṃhatau . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃ-kvacit sakaṃ seṭ . jvalādiḥ .) ja kolaḥ kulaḥ . kolati kulīnaḥ sarveṣāṃ bandhuḥ syādityarthaḥ . saṃhatī rāśīkaraṇamiti caturbhujaḥ .. kecittu saṃhatisthāne saṃkhyānaṃ paṭhitvā kolati kulālaḥ gaṇayati ityarthaḥ ityāhuḥ . saṃstyānaṃ paṭhitvā saṃstyānaṃ upacayaḥ . iti rāmaḥ .. anye tu bandhuṣu jñātiṣu vartamāno'yaṃ anyatrāsya na prayogaḥ . gaḍi gaṇḍe itivadityāhuḥ . iti durgādāsaḥ ..
kulaṃ, klī, (kul + igupadheti . 3 . 1 . 135 . kaḥ .) vaṃśaḥ . (yathā, raghau . 16 . 86 .
ityūcivānupahṛtābharaṇaḥ kṣitīśaṃ ślāghyo bhavān svajana ityanubhāṣitāram .
saṃyojayāṃ vidhivadāsa sametabandhuḥ kanyāmayena kumudaḥ kulabhūṣaṇena .. tasya lakṣaṇaṃ yathā, śiṣṭoktau .
ācāro vinayo vidyā pratiṣṭhā tīrthadarśanam .
niṣṭhā vṛttistapo dānaṃ navadhā kulalakṣaṇam ..) tannāśakāraṇaṃ yathā .
gobhiśca daivatairviprakṛṣyā rājopasevayā .
kulānyakulatāṃ yānti yāni hīnāni vṛttataḥ ..
kuvivāhaḥ kriyālopairvedānadhyayanena ca .
kulānyakulatāṃ yānti brāhmaṇātikrameṇa vai ..
anṛtāt pāradāryācca tathā'bhakṣasya bhakṣaṇāt .
aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam ..
aśrotriye vai vedānāṃ vṛṣaleṣu tathaiva ca .
vihitācārahīneṣu kṣipraṃ naśyati vai kulam .. iti kūrmapurāṇe uparibhāge 15 adhyāyaḥ .. sajātīyagaṇaḥ . ityamaraḥ . 2 . 7 . 1 .. (kuṃ bhūmiṃ lāti gṛhṇāti . lā + kaḥ .) janapadaḥ . gṛham . (kau bhūmau jīyate . anyebhyopīti ḍaḥ .) śarīram . iti medinī .. agram . iti mahābhāratam .. (madhyama-haladvayena yāvatī bhūmiḥ kṛṣyate tāvato bhūmiḥ . yathā, manuḥ . 7 . 111 .
daśī kulantu bhuñjīta viṃśī pañcakulāni ca ..)
kulaḥ, puṃ, (kul + kaḥ .) kulikaḥ . śilpikulapradhānaḥ . ityamaraṭīkāyāṃ bharataḥ ..
kulakaṃ, klī, (kau bhūmau līyate . ku + lī + ḍaḥ . saṃjñāyāṃ kan .) paṭolalatā . sambaddhaślokasamūhaḥ . iti medinī .. (yathā, sāhityadarpaṇe 6 . 287 .
kalāpakaṃ caturbhiśca tadūrdhaṃ kulakaṃ matam .. paṭolārthe yathā -- karīraṃ kulakaṃ nandī iti vābhaṭe sūtrasthāne . 6 aḥ . kulakaṃ paṭolabhedaḥ . titpallā iti khyātam .. iti taṭṭīkā ..)
kulakaḥ, puṃ, (kul + saṃjñāyāṃ kan .) kākenduḥ . ityamaraḥ . 2 . 4 . 39 .. valmīkaḥ . kulaśreṣṭhaḥ . iti medinī .. maruvakavṛkṣaḥ . iti ratnamālā .. haritasarpaḥ . iti rājanirghaṇṭaḥ .. kupīluḥ . iti bhāvaprakāśaḥ .. śilpikulapradhānaḥ . ityamaraṭīkāyāṃ bharataḥ ..
kulakarkaṭī, strī, (kulā karkaṭī iti nityakarmadhārayaḥ .) cīnākarkaṭī . iti rājanirghaṇṭaḥ ..
kulakuṇḍalinī strī, (kule kulacakre pṛthivītattvarūpemūlādhāre kuṇḍalākṛtyā sārdhatrivalayākāreṇa svayambhuliṅgaṃ veṣṭayitvā tiṣṭhatīti . kula + kuṇḍalin + ṅīp . kuṇḍala + ṅīṣ . yadvā kau pṛthivītattvādhāre mūlādhāre ityarthaḥ līyate iti . ku + lī + anyebhyopīti ḍaḥ . tataḥ karma dhārayaḥ .) mūlādhārapadmasthitaśivaśaktiviśeṣaḥ . yathā . pūrṇānandakṛtaṣaṭcakraprakāśaḥ .
kulakuṇḍalinī strī, (kule kulacakre pṛthivītattvarūpe mūlādhāre kuṇḍalākṛtyā sārdhatrivalayākāreṇa svayambhuliṅgaṃ veṣṭayitvā tiṣṭhatīti . kula + kuṇḍalin + ṅīp . kuṇḍala + ṅīṣ . yadvā kau pṛthivītattvādhāre mūlādhāre ityarthaḥ līyate iti . ku + lī + anyebhyopīti ḍaḥ . tataḥ karma dhārayaḥ .) mūlādhārapadmasthitaśivaśaktiviśeṣaḥ . yathā . pūrṇānandakṛtaṣaṭcakraprakāśaḥ .
kūjantī kulakuṇḍalī ca madhuraṃ mattālimālāsphuṭaṃ vācaḥ komalakāvyabandharacanābhedātibhedakramaiḥ .
śvāsocchvāsavivartanena jagatāṃ jīvo yayā dhāryate sā mūlāmbujagahvare vilasati proddāmadīptāvalī ..
kūjantīti . sā mūlāmbujagahvara ityādi vyākhyātam . kīdṛśī komalakāvyabandharacanābhedātibhedakramaiḥ komalā kamanīyatvaviśiṣṭā yā kāvyabandharacanā tasyāḥ bhedātibhedakramaiḥ bhedātiśayabhedakramairviśiṣṭā vācaḥ mattālimālāsphuṭaṃ mattā yā alimālā bhramarasamūhastadvadasphuṭaṃ yathā syāt evaṃ madhuraṃ yathā syāt tathā kūjantī avyaktamadhuradhvaniṃ kurvantītyarthaḥ . sā kā ityākāṅkṣāyāmāha yathā kulakuṇḍalinyā śvāsocchvāsavivartanena śvāsocchvāsayoḥ parivartanena gamanāgamanena jagatāṃ saṃsārāṇāṃ jīvaḥ prāṇo dhāryate . punaḥ kīdṛśī proddāmadīptāvalī prakṛṣṭottuṅgadīptiśreṇīsvarūpā . tathā ca mūlādhārapadme sarpākārasārdhatritayaveṣṭhanaviśiṣṭā vidyutsamūharūpā kulakuṇḍalinī tiṣṭhatītyarthaḥ . iti taṭṭīkā .. * .. anyat cakraśabde mūlādhāraśabde ṣaṭcakraśabde ca draṣṭavyam ..
kulakkaḥ, puṃ, (ku + lakka + bhāve ghañ .) karatālī . tatparyāyaḥ . tālamardalaḥ 2 . iti hārāvalī ..
kulakṣayā, strī, (kulasya mūlasya vistṛtavallījālasya vā kṣayo yasyāḥ .) śūkaśimbī . iti śabdacandrikā ..
[Page 2,152c]
kulajaḥ, puṃ, (kule satkule jāyate . jan + ḍaḥ .) kulīnaḥ . satkulodbhavaḥ . iti śabdaratnāvalī .. (yathā, manuḥ 8 . 179 .
kulaje vṛttasampanne dharmajñe satyavādini .
mahāpakṣe dhaninyārye nikṣepaṃ nikṣipedbudhaḥ ..)
kulañjaḥ, puṃ, (kuṃ pṛthivīṃ rañjayati . rañja + ṇic + aṇ rasya laḥ .) kulañjanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kulañjanaḥ, puṃ, (ku + rañja + ṇic + lyuḥ . rasya laḥ .) svanāmakhyātavṛkṣaḥ . tatparyāyaḥ . kurṇajaḥ 2 gandhamūlaḥ 3 kulañjaḥ 4 . asya guṇāḥ . kaṭutvam . tiktatvam . uṣṇatvam . dīpanatvam . mukhadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..
kulaṭā, strī, (kulāt vyabhicārārthaṃ kulāntaraṃ aṭatīti . kula + aṭ + ac . śakandhvāditvāt alopaḥ .) vyabhicāriṇī . bhraṣṭā . (yathāha, āryāsaptaśatī 393 .
parapatinirdayakulaṭāśoṣitaśaṭha ! nerṣayā na kopena .
dagdhamamatopataptā rodimi tava tānavaṃ vīkṣya ..) tatparyāyaḥ . puṃścalī 2 dharṣiṇī 3 bandhakī 4 asatī 5 itvarī 6 svairiṇī 7 pāṃśulā 8 . ityamaraḥ . 2 . 6 . 10 .. dharṣaṇī 9 pāṃsulā 10 . iti taṭṭīkā .. ghṛṣṭā 11 duṣṭā 12 dharṣitā 13 . iti śabdaratnāvalī .. laṅkā 14 niśācarī 15 trapāraṇḍā 16 . iti jaṭādharaḥ .. * .. parakīyāntargatanāyikāviśeṣaḥ . yathā --
ete vārikaṇān kiranti puruṣān varṣanti nāmbhodharāḥ śailāḥ śādvalamudvahanti na sṛjantyete punarnāyakān . trailokye taravaḥ phalāni suvate naivārabhante janān dhātaḥ ! kātaramālapāmi kulaṭāhetostvayā kiṃ kṛtam .. iti rasamañjarī .. * .. asyā annabhojanaprāyaścittaṃ prāyaścittaśabde abhojyānnabhakṣaṇaprakaraṇe draṣṭavyam ..
kulaṭī, strī, (kutsitaṃ raṭyate . raṭa bhāṣaṇe + ghañarthe kaḥ . gaurāditvāt ṅīṣ rasya laḥ .) manaḥśilā . iti ratnamālā amaraṭīkā ca .. (asyā guṇādayo manaḥśilāśabde boddhavyāḥ ..)
kulatithiḥ, strī puṃ, (kulā tithiḥ .) caturthyaṣṭamīdvādaśīcaturdaśyaḥ . yathā, tantrasāre .
dvitīyā daśamī ṣaṣṭhī kulākulamudāhṛtam .
viṣasāścākulāḥ sarve śeṣāśca tithayaḥ kulāḥ ..
kulatthaḥ, puṃ, (kulaṃ bhūmilagnaṃ sat tiṣṭhati . kula + sthā + kaḥ . pṛṣodarāt sādhuḥ .) śasyabhedaḥ . kulatthakaḍāi iti bhāṣā .. (yathā, mārkaṇḍeye . 15 . 7 .
dhānyaṃyavāṃstilānmāṣānkulatthānsarṣapāṃścaṇān ..) tatparyāyaḥ . kālavṛntaḥ 2 tāmravṛkṣaḥ 3 kulatthikā 4 . iti ratnamālā .. tāmravṛntaḥ 5 . iti trikāṇḍaśeṣaḥ .. tāmravījaḥ 6 sitetaraḥ 7 . iti rājanirdhaṇṭaḥ .. asya guṇāḥ . kaphavātagulmaśukrāśmarīmedaḥśvāsakāsapramehanāśitvam . vṛṃhaṇatvam . uṣṇatvam . kaṭutvam . grāhitvañca . iti rājavallabhaḥ .. kaṣāyatvam . rūkṣatvam . raktapittakāritvam . balanāśitvañca . asya yūṣaguṇaḥ . vāyuśarkarāśmarīnāśitvam . iti rājanirghaṇṭaḥ .. (asya apare paryāyaguṇā yathā --
kulatthikā kulatthaśca kathyante tadguṇā atha .
kulatthaḥ kaṭukaḥ pāke kaṣāyaḥ pittaraktakṛt .
laghurvidāhī vīryoṣṇaḥ śvāsakāsakaphānilān ..
hanti hikkāśmarīśukradāhānāhān sapīnasān .
svedasaṃgrāhako medojvarakrimiharaḥ paraḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. * ..
uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ .
śukrāśmarīgulma-niṣūdanaśca saṃgrāhakaḥ pīnasakāsahārī ..
ānāhamedogudakīlahikkā śvāsāpahaḥ śoṇitapittakṛcca .
kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ .. iti suśrute sūtrasthāne 46 adhyāye .. * ..)
kulatthā, strī, (kulattha + striyāṃ ṭāp .) vanakulatthaḥ . tatparyāyaḥ . dṛkprasādā 2 araṇyakulatthikā 3 kulālī 4 locanahitā 5 cakṣuṣyā 6 kumbhakārikā 7 kulatthikā 8 . iti rājanirghaṇṭaḥ .. kulmāṣaḥ 9 kuruvilvakaḥ 10 . iti ratnamālā .. asyā guṇāḥ . kaṭutvam . tiktatvam . arśaḥśūlanāśitvam . vibandhādhmānaśamanatvam . cakṣurhitatvam . vraṇaropaṇatvañca . kulatthāñjanam . asya paryāyaḥ pūrbavattadadhikastuṃ . kumbhakārī 1 pralāpahā 2 . asya guṇāḥ . cakṣurhitatvam . kaṣāyatvam . kaṭutvam . himatvam . viṣavisphoṭakaṇḍūvraṇadoṣanāśitvañca . iti rājanirghaṇṭaḥ ..
kulatthikā, strī, (kulatthā svārthe saṃjñāyāṃ vā kan ata itvam .) kulatthākārāñjanaprastaraviśeṣaḥ . ityamaraḥ . 2 . 9 . 102 .. asya guṇaparyāyau kulatthāśabde draṣṭavyau . vanakulatthaḥ . iti rājanirghaṇṭaḥ ..
kuladharmaḥ, puṃ, (kulasya kule vā ācarito dharmaḥ .) svajātīyadharmaḥ . kulācāraḥ . yathā --
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana ! .
narake niyataṃ vāso bhavatītyanuśuśruma .. iti śrībhagavadgītāyām . 1 . 43 ..
kuladhārakaḥ, puṃ, (kulaṃ dhārayati rakṣati yaḥ . kula + dhṛ + ṇic + ṇvul .) puttraḥ . iti trikāṇḍaśeṣaḥ ..
kulanāyikā, strī, (kule kulācārayajanakāle pūjyā yā nāyikā .) pañca-makārayajane pūjyā strī . yathā --
raktamālyena sambīto raktapuṣpavibhūṣitaḥ .
pañcīkaraṇasaṅketaiḥ pūjayet kulanāyikām .. sā navavidhā yathā --
naṭī kāpālinī veśyā rajakī nāpitāṅganā .
brāhmaṇī śūdrakanyā ca tathā gopālakanyakā .
mālākārasya kanyā ca nava kanyāḥ prakīrtitāḥ .. iti tantrasāraḥ ..
kulanakṣatraṃ, klī, (tantrasāroktapāribhāṣikalakṣaṇaṃ kulaṃ tatra tatsambandhi vā nakṣatram .) bharaṇīrohiṇīpuṣyamaghottaraphalgunīcitrāviśākhājyeṣṭhāpūrbāṣāḍhāśravaṇottarabhādrapadaḥ . yathā --
vāruṇārdrābhijinmūlaṃ kulākulamudāhṛtam .
kulāni samadhiṣṭyāni śeṣāṇi cākulāni ca .. iti tantrasāraḥ ..
kulanāśaḥ, puṃ, (kulaṃ mūmilagnaṃ na aśnāti . na + aś + ac . supsupeti samāsaḥ . uṣṭrasya hi unnatakandharatvāt bhūmilagnasyābhakṣakatayā tathātvam .) uṣṭraḥ . iti hemacandraḥ .. (kulasya nāśaḥ dhvasaḥ .) kuladhvaṃsaḥ ..
kulapatiḥ, puṃ, (kulasya vaṃśasya gotrasya vā patiḥ svāmī .) kulasvāmī . gotrapradhānaḥ . kulanāthaḥ . yathā . atha sindhusauvīrapaterahūgaṇasya vrajata ikṣumatyāstaṭe tatkulapatinā śivikāvāhapuruṣānveṣaṇasamaye daivenopasāditaḥ sa dvijavara upalabdhaḥ . iti śrībhāgavate 5 . 10 . 1 .. (kulasya chātravargasya patiḥ pālakaḥ . annadānapoṣaṇapūrbakaṃ adhyāpako muniviśeṣaḥ . uktañca .
munīnāṃ daśasāhasraṃ yo'nnadānādipoṣaṇāt .
adhyāpayati viprarṣiḥ sa vai kulapatiḥ smṛtaḥ ..)
kulapatraḥ, puṃ, (kulaṃ bhūlagnaṃ patraṃ parṇamasya .) damanakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kulapālakaṃ, klī, (kulaṃ samūhaṃ pālayatīti . pāli + ṇvul . bahuphalotpattestathātvam .) kurumbam . kamalānevu iti bhāṣā . iti śabdacandrikā .. (kulaṃ vaṃśaṃ pālayati . pāla + ṇic + ṇvul .) vaṃśapratipālake, tri ..
kulapāliḥ, strī, (kulaṃ pālayati yā . pāli + in .) kulavatī . iti śabdamālā ..
kulapālikā, strī, (kulaṃ pālayati . pāli + ṇvul ṭāp itvam . yadvā kulapāli + svārthe kan ṭāp .) kulastrī . ityamaraḥ . 2 . 6 . 7 ..
kulabhṛtyā, strī, (kulaiḥ vaṃśabhavaiḥ bhṛtthā bharaṇam . kula + bhṛ + bhāve kyap .) garbhiṇīparyupāsanā . iti jaṭādharaḥ .. (kulasya bhṛtyā . vaṃśabharaṇam ..)
kulambharaḥ, puṃ, (kulaṃ gṛhaṃ bhalati hanti sandhikartanādinā iti . kula + bhala + ac . nipātanāt mum lasya raḥ .) kujambhalaḥ . cauraḥ . iti hārāvalī ..
kulavarṇā, strī, (kuleṣu bhiṣakkuleṣu varṇaḥ varṇanaṃ guṇakathanaṃ yasyāḥ .) raktatrivṛt . iti rājanirghaṇṭaḥ ..
kulavāraḥ, puṃ, (kulastadākhyayā prasiddho vāraḥ .) maṅgalaśukravārau . yathā .
raviścandro guruḥ sauriścatvāraścākulā ime .
bhaumaśukrau kulākhyau hi budhavāraḥ kulākulaḥ .. iti tantrasāraḥ ..
kulavipraḥ, puṃ, (kulaparamparāgataḥ kulahitāya niyukto vā vipraḥ .) kulapurohitaḥ . ityamaraṭīkāyāṃ svāmī ..
kulaśreṣṭhī, [n] tri, (kuleṣu śilpikuleṣu śreṣṭhī .) śilpikulapradhānaḥ . tatparyāyaḥ . kulikaḥ 2 . ityamaraḥ . 2 . 10 . 5 .. kulakaḥ 3 kulaḥ 4 śreṣṭhī 5 . iti taṭṭīkāyāṃ bharataḥ ..
kulasambhavaḥ, puṃ, (kule kasyacit vaṃśe sambhavaḥ utpattirasya .) yasya kasyacit kule jātaḥ . tatparyāyaḥ . vījyaḥ 2 . ityamaraḥ . 2 . 7 . 2 ..
kulasaurabhaṃ, klī, (kulaṃ śreṣṭhaṃ saurabhaṃ yasya .) maruvakavṛkṣaḥ . iti śabdamālā ..
kulastrī, strī, (kule kulasthitā strī .) kulapālikā . ananyagāminī kularakṣikā strī . ityamaraḥ . 2 . 6 . 7 .. (tathā ca cāṇakye .
asantuṣṭā dvijā naṣṭāḥ santuṣṭā iva prārthivāḥ .
salajjā gaṇikā naṣṭā nirlajjāśca kulastriyaḥ .. kule kulacakre mūlādhāre virājate yā strī . kulakuṇḍalinīśaktiḥ . yathā, kulārṇave .
kulastrījñānamātreṇa jīvanmukto bhavennaraḥ ..)
kulahaṇḍakaḥ, puṃ, (kulāya saṃghāya huṇḍate . huḍi saṃghe + ṇvul . pṛṣodarāt ukāralopaḥ .) āraṇiḥ . āvartaḥ . iti hāṃrāvalī ..
kulākulatithiḥ, puṃ strī, (tantroktakulākulanāmnā prasiddhā tithiḥ .) dvitīyāṣaṣṭhīdaśamyaḥ . yathā .
dvitīyā daśamī ṣaṣṭhī kulākulamudāhṛtam .. iti tantrasāraḥ ..
kulākulanakṣatraṃ, klī, (tantroktakulākulasaṃjñakaṃ nakṣatram .) ārdrāmūlābhijicchatabhiṣānakṣatrāṇi . yathā, tantrasāre ..
vāruṇārdrābhijinmūlaṃ kulākulamudāhṛtam ..
kulākulavāraḥ, puṃ, (tantroktakulākulanāmā vāraḥ .) budhavāraḥ . yathā, tantrasāre ..
bhaumaśukrau kulākhyau hi budhavāraḥ kulākulaḥ ..
kulācalaḥ, puṃ (kulasaṃjñakaḥ acalaḥ parvataḥ . śākapārthivādivat madhyapadalopaḥ .) kulaparvataḥ . yathā .
aṣṭakulācalasaptasamudrā brahmapurandaradinakararudrāḥ .
na tvaṃ nāhaṃ nāyaṃ lokastadapi kimarthaṃ kriyate śokaḥ .. iti mohamudgare 7 .. saptakulaparvatā yathā .
sapta ye'smin mahāparvāḥ vistṛtāḥ kulaparvatāḥ .
māhendro malayaḥ sahyaḥ śuktimānṛkṣavānapi ..
vindhyaśca pāripātraśca ityete kulaparvatāḥ .. iti mātsye 95 adhyāyaḥ ..
kulācāryaḥ, puṃ, (kulasya vaṃśasya vyākhyāyāṃ varṇanādau guṇakīrtanaviṣaye vā ācāryaḥ .) kulajñaḥ . kulīnādīnāṃ vaṃśāṃśavyākhyākartṛbrāhmaṇaḥ . asya vivaraṇaṃ ghaṭakaśabde draṣṭavyam ..
kulāṭaḥ, puṃ, (kulena saṃghena aṭatīti . aṭ + ac .) kṣudramatsyabhedaḥ . iti śabdamālā ..
kulādriḥ, puṃ, (kulanāmnā khyāto'driracalaḥ .) kulācalaḥ . iti siddhāntaśiromaṇiḥ ..
kulādhārakaḥ, puṃ, (kulasya vaṃśasya ādhārakaḥ pratiṣṭhāpakaḥ .) puttraḥ . iti śabdaratnāvalī ..
kulāyaṃ, klī, (kau pṛthivyāṃ lāyo layo yasya .) śarīram . iti purāṇam ..
kulāyaḥ, puṃ, (kulānāṃ pakṣisamūhānāṃ ayaḥ vāsasthānam .) nīḍaḥ . (yathā, māghe .
khagakulāyakulāyanilāyitām .) sthānamātram . iti medinī ..
kulāyasthaḥ, puṃ, (kulāye nīḍe tiṣṭhati . sthā + kaḥ .) pakṣī . iti śabdacandrikā ..
kulāyikā, strī, (kulāyaḥ pakṣivāsasthānaṃ vidyate 'syām . ṭhan .) pakṣiśālā . iti trikāṇḍaśeṣaḥ ..
kulālaḥ, puṃ, (kulaṃ ghaṭādinirmāṇopayogimṛdādyupādānaṃ ālāti samyagādatte . ā + lā + kaḥ . kulaṃ vaṃśaṃ ghaṭādisamūhaṃ vā alati paryāpnoti vā al + karmaṇyaṇ . kul + tamiviśi viḍīti uṇāṃ 1 . 117 . iti kālan vā .) kumbhakāraḥ . ityamaraḥ . 2 . 10 . 6 .. tasyotpattiryathā .
mālākārāt karmakāryāṃ kumbhakāro vyajāyata .. iti parāsarasaṃhitā ..
paṭṭikārācca tailikyāṃ kumbhakāro babhūva ha .. iti parāśarapaddhatiḥ .. brahmavaivartoktā ca kumbhakāraśabde draṣṭavyā .. kukkubhapakṣī . iti medinī ..
kulālī, strī, (kulaṃ parvatakulaṃ kalāyakulaṃ vā alati parivardhayati . al + aṇ . ṅīp .) kulatthākārāñjanaprastaraviśeṣaḥ . kulatthāñjanamiti khyātā . ityamaraḥ . 2 . 9 . 102 .. araṇyakulatthikā vanakulatthakaḍāi iti bhāṣā . iti rājanirghaṇṭaḥ .. (kulāla + striyāṃ ṅīṣ .) kulālabhāryā ..
kulāhaḥ, puṃ, (kulaṃ pālakakulaṃ svakulaṃ vā āhanti . ā + han + ḍaḥ .) īṣatpītavarṇaḥ kṛṣṇajānurghoṭakaḥ . iti hemacandraḥ ..
kulāhakaḥ puṃ, (kulāha + saṃjñāyāṃ kan .) kṛkalāsaḥ . iti śabdamālā .. vṛkṣaviśeṣaḥ . rāṅgā kule khāḍā iti bhāṣā . asya guṇaḥ . āmavāta-vātaraktaroganāśitvam . iti rājavallabhaḥ ..
kulāhalaḥ, puṃ, (kulaṃ āhalati spṛśati spardhate vā . ā + hala vilekhane + ac .) kṣudravṛkṣaviśeṣaḥ . kokasīmā iti bhāṣā . tatparyāyaḥ . alambuṣaḥ 2 gocchālaḥ 3 bhūkadambaḥ 4 . iti ratnamālā ..
kuliḥ, puṃ, (kul + in kiñca .) hastaḥ . iti trikāṇḍaśeṣaḥ ..
kuliḥ, strī, (kul in kicca .) kaṇṭakārī . iti śabdaratnāvalī ..
kulikaḥ, tri, (kulaṃ adhīnatayā praśastatayā vā astyasya . iti ṭhan .) śilpikulapradhānaḥ . ityamaraḥ . 2 . 10 . 5 .. kulasattamaḥ iti medinī ..
kulikaḥ, puṃ, aṣṭamahānāgāntargatanāgaviśeṣaḥ . (yathā, bhāgavate . 5 . 24 . 31 .
tato'dhastāt pātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakulikamahāśaṅkhaśvetadhanañjayadhṛtarāṣṭraśaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣā nivasanti .. amya rūpamapyuktaṃ hemādrau yathā .
kuliko'rdhacandramaulirjvālādhūmasamaprabhaḥ ..) vṛkṣaviśeṣaḥ . iti medinī .. kelekaḍā iti bhāṣā .. likaṣelā, strī, ravyādivāreṣu śubhakarmaṣu niṣiddhakālaviśeṣaḥ . yathā . ravau saptamayāmārdham some ṣaṣṭhayāmārdham . maṅgale pañcamayāmārdham . budhe caturthayāmārdham . gurau tṛtīyayāmārdham . śukre dvitīyayāmārdham . śanau prathamayāmārdham . rāghavabhaṭṭamate tu pūrboktayāmārdhānāṃ divāśeṣabhāgaḥ . rātrau prathamabhāgaḥ . iti jyotiṣatattvam ..
kuliṅgaḥ, puṃ, (kau pṛthivyāṃ liṅgati gacchatīti . ku + ligi + ac + iditvāt num . yadvā kutsitaṃ kṛṣṇavarṇaṃ liṅgaṃ varṇaṃ yasya .) pakṣiviśeṣaḥ . phiṅgā iti bhāṣā . tatparyāyaḥ . kaliṅgaḥ 2 dhumyāṭaḥ 3 phiṅgakaḥ 4 . iti śabdamālā .. bhṛṅgaḥ 5 . ityamaraḥ .. asya māṃsaguṇāḥ . madhuratvam . snigdhatvam . kaphapittakāritvañca . iti rājavallabhaḥ ..
kuliṅgakaḥ, puṃ, (kuliṅga + alpārthe kan .) caṭakapakṣī . iti hemacandraḥ ..
kuliṅgākṣī, strī, (kuliṅgasya akṣivat phalaṃ yasya .) peṭikāvṛkṣaḥ . iti ratnamālā . peṭārī iti bhāṣā ..
kuliṅgī, klī, (kuliṅga + striyāṃ gaurāditvāt ṅīṣ .) karkaṭaśṛṅgīvṛkṣaḥ . iti ratnamālā ..
kuliraḥ, puṃ, (kul + bāhulakāt iran kicca .) karkaṭaḥ . iti śabdaratnāvalī ..
kuliśaṃ, klī, puṃ, (kulau haste śete avatiṣṭhate . kula + śī + ḍaḥ . yadvā kulinaḥ parvatān śyati dārayatīti . śo + ḍaḥ . ātonupasarge kaḥ . 3 . 2 . 3 . iti ko vā .) vajram . ityamarabharatau .. (yathā, kumāre . 1 . 20 .
kruddhe'pi pakṣacchidi vṛtraśatrāvavedanājñaṃ kuliśakṣatānām .. ku īṣat kutsitaṃ vā liśati . ku + liśa alpībhāve gatau ca + kaḥ .) matsyaviśeṣaḥ . tatparyāyaḥ . kaṇṭakāṣṭhīlaḥ 2 . iti trikāṇḍaśeṣaḥ .. (yathā, suśrute sūtrasthāne 64 adhyāye . timimiṅgilakuliśāpākamastyanirālakanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ .. kau bhūmau liśati alpībhavati kuṃbhūmiṃ liśati gacchati hrasvatayā prāpnoti vā .) asthisaṃhāravṛkṣaḥ . iti ratnamālā ..
kuliśanāyakaḥ, puṃ, (kuliśavat nāyako yasmin .) śṛṅgārabandhaviśeṣaḥ . tasya lakṣaṇam .
strīpādadvayamākṛṣya vimumukṣitaliṅgakaḥ .
yoniñca pīḍayet kāmī bandhaḥ kuliśanāyakaḥ .. iti ratimañjarī ..
kuliśāṅkuśā, strī, (kuliśenāṅkuśena caiva nimṛhyate mano yayā . yadvā kuliśavat dṛḍhamaṅkuśaṃ yasyāḥ .) bauddhānāṃ vidyādevītiśeṣaḥ . iti hemacandraḥ ..
kuliśāsanaḥ, puṃ, (kuliśaṃ vajraṃ tadvat dṛḍhamāsanamasva .) śākyamuniḥ . iti trikāṇḍaśeṣaḥ ..
kulī, strī, (kuli + kṛdikārāntatvāt vā ṅīṣ .) kaṇṭakārī . ityamaraḥ . 2 . 4 . 94 .. patnījyeṣṭhabhaginī . iti hemacandraḥ .. vṛhatī . iti rājanirghaṇṭaḥ ..
[Page 2,154c]
kulīnaḥ, puṃ, (kule praśastavaṃśe jātaḥ . kulāt khaḥ . 4 . 1 . 139 . iti khaḥ .) śreṣṭhaghoṭakaḥ . tatyaryāyaḥ . ājāneyaḥ 2 . ityamaraḥ .. ajāneyaḥ 3 . iti taṭṭīkā .. svajāneyaḥ 4 jātyaḥ 5 bālāśviḥ 6 . iti śabdaratnāvalī .. (tantraśāstroktakulācāravrate sthitaḥ kaulaḥ ..) uttama kulodbhave, tri . tatparyāyaḥ . mahākulaḥ 2 āryaḥ 3 sabhyaḥ 4 sajjanaḥ 5 sādhuḥ 6 . ityamaraḥ . 2 . 7 . 3 .. * .. athādhunikakulīnalakṣaṇam . kulaṃ utkarṣaviśeṣavaṃśaḥ . iti saṅketam . athavā rūḍhyartham . tasyāpatyamityarthekulaśabdādīnapratyayena kulīna iti padasiddhiriti kecit . arthāt kulīnaśabdena utkarṣaviśeṣavaṃśajātakavyaktiriti . tathā ca lakṣaṇam . utkarṣaviśeṣadharmāvacchinnavaṃśajātakatve sati taddharmavattvaṃ kulīnatvamiti . utkarṣaviśeṣastu navadhā guṇāḥ . te ca yathā .
ācāro vinayo vidyā pratiṣṭhā tīrthadarśanam .
niṣṭhā''ṣṭattistapo dānaṃ navadhā kulakṣaṇam .. ata eva utkarṣaviśeṣātmakanavadhāguṇaviśiṣṭatvaṃ kulīnatvam . etena idānoṃ sādhāraṇasāmānyajanānāṃ yadi navadhā guṇā vartante tadā te'pi kulīnāḥ syustanna . anavacchinnaparyāyatvaṃ kulīnatvam . pramāṇaṃ yathā --
saparyāyaṃ samāsādya dānagrahaṇamuttamam .
kanyā'bhāve kuśatyāgaḥ pratijñā vā parasparam .. tathā ca .
kulīnasya sutāṃ labdhvā kulīnāya sutāṃ dadau .
paryāyakramataścaiva sa eva kuladīpakaḥ .. tathā ca .
ādānañca pradānañca kuśatyāgastathaiva ca .
pratijñāghaṭakāgre ca kulakarma caturvidham .. iti kuladīpikā .. * .. atha vallālabhūpālakṛtāḥ pañcagotrajarāḍhīyabrāhmaṇasya grāmaviśiṣṭasya mukhyagauṇabhedena dvāviṃśatikulīnāḥ yathā . śāṇḍilyagotre bhaṭṭanārāyaṇavaṃśaja ādivarāhavandyaḥ sa mukhyaḥ . rāmagaḍagaḍaḥ nipakeśarakoṇī guṃyī kulabhī vaṭu dirghāṭiḥ vaikuṇṭhapāriyālaḥ ete pañca gauṇāḥ .. kāśyapagotre dakṣavaṃśajaḥ sulocanacaṭṭaḥ sa mukhyaḥ . jagahaḍaḥ dhīraguḍaḥ kākapītamaṇḍī ete trayo gauṇāḥ .. bharadvājagotre śrīharṣavaṃśajaḥ dhurandhara mukhayaṭī sa ca sukhyaḥ . vināyakadiṇḍīsāṃyī gandharvarāyī etau dvau gauṇau .. sāvarṇagotre vedagarbhavaṃśajaḥvīravratagāṅgalī sudhīrakundaḥ etau dvau mukhyau . vīrasūdanaghaṇṭeśvaraḥ eṣa gauṇaḥ .. vātsyagotre chāndaḍavaṃśajaḥ surabhighoṣavālaḥ kavikāñjilālaḥ ravipūtitaṇḍaḥ ete mukhyāḥ . bhānucauṭakhaṇḍo panikālumahintyā vanamālipippalī ete gauṇāḥ .. adhunā eṣāṃ madhye mukhyā aṣṭau kulīnā gauṇāścaurdaśaśrotriyāḥ . anye'pi pañcagotrājjātāḥ saptatriṃśacchrotriyāḥ santi .. tato lakṣaṇasenena mukhyāṣṭakulīno na viṃśatiputtrāṇāṃ samīkaraṇaṃ kṛtam . tata eteṣāṃ nānādoṣadarśanāt devīvareṇa phuliyā khaḍadahavallavīsarvānandī ityādyāḥ ṣaṭtriṃśanmelāḥ kṛtāḥ . tato bhāgayūthathāka iti tisraḥ saṃjñā jātāḥ kulācāryagranthāt jñeyāḥ .. * .. atha vārendrabrāhmaṇakulīnāḥ .
ādau maitrastato bhīmo rudraḥ saṃjāministathā .
lāhiḍirbhāduḍiḥ sādhurbhādaḍāḥ paṅktipūrakāḥ .. eṣāṃ nānādoṣadarśanāt kulācāryeṇa aṣṭau paṭī iti saṃjñā kṛtā . tadyathā . nirāvilā 1 rohilā 2 bhūṣṇā 3 ālekhānī 4 kutalakhānī 5 veṇī 6 jonālī 7 bhavānīpura 8 . eteṣāṃ kulāghātāt kāpa iti saṃjñā jātā .. * .. atha vaidyasyādikulīnāḥ . dhanvantarigotre vināyakasenaḥ . maudgalyagītre cāyudāsaḥ . kāśyape kāyuguptaḥ . vallālenaiṣāṃ kulaṃ mahāmadhyamakaniṣṭhakulabhedena tridhā kṛtam . tatra mahākulīnāḥ pañca . yathā . kṛṣṇasenakhānaḥ 1 hariharasenakhānaḥ 2 caṇḍīvaradāsaḥ 3 gaṇapatidāsaḥ 4 durjayadāsaḥ 5 . adhunaiṣāṃ kulasya hrāsavṛddhibhaṅgā na santi .. * .. atha dakṣiṇarāḍhīyakāyasthakulīnāḥ . tatrādiśūrarājena kānyakubjadeśādānītairbrāhmaṇapañcakaiḥ saha ghoṣavasumitradattaguhāḥ pañcāgatā ādikulīnāḥ yathā . saukālīnagotre makarandaghoṣaḥ 1 . gautame daśarathavasuḥ 2 . viśvāmitre kālidāsamitraḥ 3 . kāśyapagotre daśarathaguhaḥ svāhaṅkārādavamānito vaṅge gataḥ 4 . bharadvājagotre puruṣottamadattaḥ vinayahīnato niṣkulaḥ 5 . vaṅgajakulācāryagranthe sa eva maudgalyagotraḥ .. * .. atha vallālasenakṛtasamājādayaḥ .
tatrādyasya ṣaṣṭha puruṣayorniśāpatiprabhākaraghoṣayorvāsasthāne krameṇa vālīākanākhyau grāmau . dvitīyasya pañcamapuruṣayoḥ śuktimuktivasvorvāsasthāne krameṇa vāgāṇḍimāhinagarākhyau grāmau . tṛtīyasyāṣṭamapuruṣayoḥ dhūṃi guṃi mitrayorvāsasthāne krameṇa vaḍiśāṭekānāmagrāmau .. apare'ṣṭādaśasamājāstatsthānāṃ kulābhāvāt na likhitāḥ .. * .. teṣāṃ kulantu navavidham . mukhya 1 . kaniṣṭha 2 chabhāyā 3 madhyāṃśa 4 teoja 5 etāni pradhānāni . kaniṣṭhadvitīyaputtra 6 chabhāyādvitīyaputtra 7 madhyāṃśadvitīyaputtra 8 teojadvitīyaputtra iti ca 9 . navaraṅgānurodhāt chabhāyājyeṣṭhaputtrasya madhyaśreṣṭha iti saṃjñā jātā .. * .. atha kulānāṃ vivaraṇam .
mukhyakulīnasya prathamaputtraḥ pitṛtulyaḥ dvitīyaḥ kaniṣṭhanāmakulaviśiṣṭaḥ tṛtīyo madhyāṃśanāmakulayuktaḥ caturthaḥ teojanāmakulānvitaḥ pañcamādiyāvatputtrāḥ madhyāṃśadvitīyaputtranāmakulayuktā bhavanti .. kaniṣṭhakulīnasya jyeṣṭhaputtraḥ chabhāyānāmakulayuktaḥ tasya jyeṣṭhaputtraḥ madhyaśreṣṭhanāmakulayuktaḥ tasya jyeṣṭhaputtraḥ madhyāṃśanāmakulaviśiṣṭaḥ sa eva aparamadhyāṃśavārabhāyāmadhyāṃśa iti saṃjñādvayayuktaḥ .. * .. eṣāṃ karmaṇā vṛddhiryathā . mukhyakulīnasya dvitīyatṛtīyaputtrayoḥ kulasya vāḍimukhya iti saṃjñā caturthapañcamaṣaṣṭhaputtrāṇāṃ kulasya vāḍikaniṣṭha iti saṃjñā saptamāṣṭamanavamaputtrāṇāṃ kulasya vāḍimadhyāṃśa iti saṃjñā daśamaikādaśadvādaśaputtrāṇāṃ kulasya vāḍiteoja iti saṃjñā bhavati .. kaniṣṭhanāmakulīnasya dvitīyaputtrasya kulasya teoja iti saṃjñā bhavati . mukhyakulīnasya tṛtīyaputtrasya dvitīyaputtrasya kulasya teoja iti saṃjñā .. madhyāṃśadvitīyaputtra iti saṃjñaṃ kulaṃ mukhyakaniṣṭhachabhāyāmadhyaśreṣṭhamadhyāṃśa iti kulapañcakāt bhavati .. * .. mukhyakulantu trividhaṃ yathā . prakṛtam 1 sahajam 2 komalam 3 . ādau ṣaṭsamāje ṣaṭ prakṛtāmukhyā abhūvan . tatasteṣāṃ dvitīyatṛtīyaputtrayoḥ kulasya vṛddhyā krameṇa sahajakomala iti saṃjñā jātā . prakṛtamukhyakule dānagrahaṇābhyāṃ sahaja iti saṃjñā komalamukhyakule dānagrahaṇābhyāṃ komala iti saṃjñā bhavati . sahajaḥ sahajena komalaḥ komalenāpi kulaṃ kṛtvā tattadbhāvāpannau bhavataḥ .. pitṛkulānusāreṇa jyeṣṭhaputtrāṇāṃ kulasya janmamukhyajanmakaniṣṭhādisaṃjñā .. * .. prakṛvamukhyakulasya hrāsavṛddhī na bhavataḥ . sahajamukhyakulasya hrāsavṛddhī bhavataḥ . komalamukhyakulasyāpi hrāsavṛddhī na bhavataḥ . kaniṣṭhakulasya mukhyatvaṃ chabhāyākulasya kaniṣṭhatvaṃ bhavati . madhyāṃśakulasya sthirataratvam . kaniṣṭhadvitīyaputtraḥ vāḍiteoja iti saṃjñāṃ prāpnoti . mukhyatṛtīyaputtrasya dvitīyaputtraḥ teoja iti saṃjñāmapi prāptumarhati . chabhāyādvitīyaputtramadhyāṃśadvitīyaputtrayoḥ kule hrāsavṛddhī na staḥ . sarve kulīnāḥ kulanāśāt vaṃśajabhāvāpannā bhavanti .. * .. ādau yadi pitṛparyāyāya athavā maulikāya kanyāṃ dadyāt taddānaṃ prāmāṇikasaṃjñaṃ bhavati . paścāt kulakarmakartavyam . tadyathā . mukhyasya kanyāyāḥ pradāne tasyāḥ chei saṃjñā ṣaṣṭhakanyāvadhi garachei iti saṃjñā bhavati . anyakulānāṃ jyeṣṭhakanyāyāḥ pradāne tasyā ākṛtiriti saṃjñā tadanantaraṃ yāvatkanyānāṃ pradāne tāsāṃ krameṇa pratisāraṇī jaghanyā iti saṃjñādvayaṃ bhavati .. ātmasamakulīnāya ākṛtināmakanyādāne kulasya śreṣṭhatvam . anujakanyāgrahaṇe tu kulahrāso bhavati . mukhyasya garachei iti nāmnīṃ kanyāṃ anyakulīnasya pratisāraṇīñca kanyāṃ mauliko vaṃśajaśca grahītumarhati . uttamamadhyamādhamakarmabhiḥ śauryasamāveśanindā iti trayaṃ kulasyāṃśakarma .. * .. pūrbaṃ viparyāye vivāho jātaḥ . purandaravasunaiṣāṃ trayodaśaparyāyāvadhiśreṇīparyāyabandhabhramakṛtakuloddharaṇe kṛte . yathā .
viparyāye kulaṃ nāsti na kulaṃ raṇḍapiṇḍayoḥ .. * .. atha mukhyetarakulīnānāṃ pāṇidoṣāḥ .
devī gaṅgā tathā gaurī bhairavī bhāskarī tathā .
valāyī caṇḍidāsī ca saptaite kulakaṇṭakāḥ .. api ca .
śrīnāthī śrīkarī viṣṇudāsī hṛdaya eva ca .
kandarpī ca sadānandī ṣaḍete kulakaṇṭakāḥ .. iti kulācāryakārikā .. * .. atha mukhyakulīnasya kāryam . sa ca āgachei arthādagrimāṃ kanyāṃ ātmatulyāya dvitīyāṃ kaniṣṭhakulīnāyatṛtīyāṃ chabhāyānāmakulayuktāya caturthīṃ madhyaśreṣṭhanāmakulaviśiṣṭāya athavā mukhyatṛtīyaputtramadhyāṃśakulīnāya pañcamīṃ teojanāmakula yuktāya dadyāt . tanadantarajātānāṃ garachei iti saṃjñā tāḥ maulikamadhyāṃśadvitīyaputtramukhyakulī nebhyo dātumarhati . sa evādau mukhyakulīnasyāgrimāṃ kanyāṃ tataḥ kaniṣṭhakulīnasya kanyāṃ tato madhyāṃśa iti nāmakulayuktasya kanyāṃ tato janmateoja itināmakulaviśiṣṭasya kanyāṃ gṛhṇīyāt .. * .. atha kaniṣṭhakulīnasya kāryam . sa prathamāṃ kanyāṃ ātmatulyakulīnāya dvitīyāṃ teoja iti nāmakulayuktāya dadyāt . mukhyatṛtīyaputtrāya madhyāṃśanāmakulayuktāya athavā mukhyadvitīyaputtrāya kanyāṃ dātumarhati . mukhyakulīnasya dvitīyāṃ kanyāṃ athavā kaniṣṭhakulīnasya prathamāṃ gṛhṇīyāt . tato mukhyakulīnasya tṛtīyaputtrasya madhyāṃśanāmakulayuktasya kanyāṃ gṛhṇīyāt .. * .. atha chabhāyā kulīnasya kāryam . sa madhyāṃśanāmakulaviśiṣṭāya prathamāṃ kanyāṃ madhyāṃśa itikulayuktānujāya arthāt vāḍiteojanāmakulaviśiṣṭāya dvitīyāṃ dadyāt . mukhyakulīnasya tṛtīyakanyāṃ athavā kaniṣṭhakulīnasya prathamāṃ kanyāṃ gṛhṇīyāt .. * .. atha mukhyatṛtīyaputtrasya madhyāṃśanāmakulīnasya kāryam . sa prathamakanyāṃ janmateojanāmakulaviśiṣṭāya dvitīyāṃ madhyāṃśakulaviśiṣṭasya dvitīyaputtrāya dadyāt . kaniṣṭhasya prathamāṃ kanyāṃ tatasteojakulayuktasya prathamāṃ kanyāṃ tatasteojānujakulīnasya prathamāṃ kanyāṃ gṛhṇīyāt mukhyasya tṛtīyakanyāgrahaṇaṃ tasya mahat karma .. * .. atha janmateojanāmakulīnasya kāryam . sa prathamāṃ kanyāṃ mukhyakulīnasya caturthaputtrāya athavā madhyāṃśanāmakulaviśiṣṭasya dvitīyaputtrāya dvitīyāṃ teojanāmakulaviśiṣṭasya dvitīyaputtrāya dadyāt . mukhyakulīnasya pañcamakanyāṃ athavā madhyāṃśanāmakulīnasya prathamakanyāṃ gṛhṇīyāt .. * .. atha kaniṣṭhakulīnasya dvitīyaputtrasya kāryam . sa ātmatulyāya athavā teojanāmakulaviśiṣṭadvitīyaputtrāya prathamāṃ kanyāṃ dadyāt . mukhyacaturthaputtrajanmateojanāmakulayuktasya prathamāṃ athavā kaniṣṭhanāmakulīnasya dvitīyāṃ kanyāṃ gṛhṇīyāt .. * .. atha chabhāyānāmakulīnasya dvitīyaputtrasya kāryam . sa ātmatulyāya athavā teojanāmakulaviśiṣṭadvitīyaputtrāya prathamāṃ kanyāṃ dadyāt . teojanāmakulaviśiṣṭasya prathamāṃ kanyāṃ athavā chabhāyānāmakulayuktasya dvitīyāṃ gṛhṇīyāt .. * .. atha madhyāṃśanāmakulīnasya dvitīyapuṃttrasya kāryam . sa ātmatulyāya athavā teojanāmakulaviśiṣṭasya dvitīyaputtrāya prathamāṃ kanyāṃ dadyāt . teojanāmakulaviśiṣṭasya prathamāṃ athavā anyakulīnānāṃ madhyāṃśanāmakulaviśiṣṭasya vā dvitīyāṃ kanyāṃ gṛhṇīyāt .. * .. atha teojanāmakulīnasya dvitīyaputtrasya kāryam . sa ātmatulyāya athavā vaṃśajāya prathamāṃ kanyāṃ dadyāt . madhyāṃśanāmakulaviśiṣṭasya dvitīyaputtrasya prathamāṃ kanyāṃ athavā teojanāmakulaviśiṣṭasya dvitīyāṃ gṛhṇīyāt .. * .. atha madhyaśreṣṭhanāmakulīnasya kāryam . sa madhyaśreṣṭhaputtravārabhāyāmadhyāṃśanāmakulīnāya prathamāṃ madhyāṃśakulaviśiṣṭasya dvitīyaputtrāya teojanāmakulīnāya dvitīyāṃ kanyāṃ dadyāt . mukhyakulīnasya caturthīṃ kanyāṃ athavā kaniṣṭhakulīnasya prathamāṃ kanyāṃ gṛhṇīyāt . tataḥ teojanāmakulaviśiṣṭasya prathamāṃ kanyāṃ gṛhṇīyāt . tataḥ teojānujakulīnasya agrimāṃ kanyāṃ gṛhṇīyāt .. * .. atha madhyaśreṣṭhaputtravārabhāyāmadhyāṃśanāmakulīnasya kāryam . sa teojanāmakulayuktāya prathamāṃ kanyāṃ dadyāt . kaniṣṭhakulaviśiṣṭasya athavā chabhāyānāmakulayuktasya kiṃ bā madhyaśreṣṭhakulīnasya prathamāṃ kanyāṃ gṛhṇīyāt .. * .. atha catustriṃśadadhikasaptadaśaśataśakābde matpitrā tāvatkulīnakulācāryamatena mukhyakulīnasya dvitīyatṛtīyayoḥ kanyayoḥ krameṇa grahaṇena tadalābhe śauryakule dānena samānakule grahaṇena ca kaniṣṭhachabhāyānāmakulayoḥ puruṣānukrameṇa sthirataratvaṃ nirṇītam . tadyathā --
kaniṣṭhakulaveśmani kvacana ke'pi ke'pīcchayā pare'pi puruṣatrayādagamaneva doccheyikām .
niṣedhamiha nekṣate kamapi tatra ṣaḍbhrātṛjaḥ sutaḥ pitṛpadaṃ kathaṃ jananato hi na prāpsyati ..
śāke padyapadatrisaptavasudhāgaṇye vareṇye tathā paryāye paripūrite hi viṣame dhanye trayoviṃśake .
gopīmohanadevavaṃśatilakenāpūrbakaṃ śrīmatā nirṇītaṃ yadapīha tacca ghaṭakaiḥ sarvaiḥ kulīnairmatam ..
kaniṣṭhaṣaḍbhrātṛkulasya tadvat svaccheyikāyāmidameva mūlam .
ādānataḥ pitryapadasya lābho jyeṣṭhatvabhāvaḥ puruṣakrameṇa ..
cheyikāyāmaśaktasya dānañcet prabalaṃ bhavet .
paryāyasya samānasya grahaṇādapi tiṣṭhati ..
śauryaṃ nindā samāveśastrividho'ṃśaḥ kulasya vai .
tasya dhvaṃso na hi bhavedyatnato rakṣitaḥ sa hi ..
atra yadyanyathābhāvo bhavedapi yathāvidhi .
kramāgateṣu vargerṣu tadā hānirbhaviṣyati ..
sarvaiḥ kulajñaiśca kulīnavargairgoṣṭhīpatīnāṃ purataḥ saharṣaiḥ .
idaṃ hi patraṃ likhitaṃ prayatnāt nirṇīta eṣa pracaliṣyatīti .. * .. atha vaṅgajakulīnāḥ .
vasuvaṃśe ca mukhyau dvau nāmnā lakṣmaṇapūṣaṇau .
ghoṣeṣu ca samakhyitaścaturbhujamahākṛtī ..
daśaratho guhaścaiva mitrastārāpatistathā .. eteṣāmādiparuṣanirṇayo yathā . gautamagotre sarvādau daśarathavasusutau kṛṣṇavasuparamavasukau kṛṣṇavasudakṣiṇarāḍhe khyātastasya sutaḥ bhavavasuḥ tatsutaḥ haṃsavasuḥ tatsutāḥ śuktimuktyalaṅkāravasukāḥ . alaṅkāravasuḥ rāḍhāt vaṅge gataḥ tasya vaṅge kulahānirjātā tasya sutaḥ madhuvasuḥ tatsutaḥ guṇākaravasuḥ tatsutā anantādayaḥ . daśarathasutaḥ paramavasustatsutau lakṣmaṇavasupūṣaṇavasukau vaṅge khyātau . saukālīnagotre makarandaghoṣasutau bhavanāthaghoṣasubhāṣitaghoṣau bhavanāthaghoṣo dakṣiṇarāḍhe khyātaḥ subhāṣitaghoṣo vaṅge khyātaḥ tasya sutaścaturbhujaghoṣaḥ .. viśvāmitragotre sarvādau kālidāsamitrasutau aśvapatimitraśrīdharamitrau śrīdharamitro dakṣiṇarāḍhe khyātaḥ aśvapatimitro vaṅge khyātastasya sutastārāpatimitraḥ .. iti vaṅgakulācāryagranthaḥ kuladīpikā ..
kulīnakaḥ, puṃ, (kulīna + saṃjñāyāṃ kan .) vanamudgaḥ . iti hemacandraḥ ..
kulīnasaṃ, klī, (kau līnaṃ bhūlagnaṃ dravyādikaṃ syatīti . so + kaḥ .) jalam . iti hemacandraḥ ..
kulīraḥ, puṃ, (kul saṃstyāne + īran kicca .) karkaṭaḥ . ityamaraḥ . 1 . 10 . 21 .. kāṃkḍā iti bhāṣā . (atha kulīraprabhṛtayo jalajantavastamabhyupetya procuḥ . iti hitopadeśaḥ ..) karkaṭarāśiḥ iti jyotiṣam ..
kulīraśṛṅgī, strī, (kulīrāvayava iva śṛṅgaṃ yasya . kulīraśṛṅga + gaurāditvāt ṅīṣ .) karkaṭaśṛṅgīvṛkṣaḥ . iti ratnamālā ..
kulīrāt, [d] puṃ, (kulīraṃ attīti . ad + kvip . utpattimātreṇaivātmaprasūtibhakṣaṇādasya tathātvam .) karkaṭaśiśuḥ . tatparyāyaḥ . syegaviḥ 2 . iti trikāṇḍaśeṣaḥ ..
kulīśaḥ, puṃ klī, (kuliśa + pṛṣodarāt dīrghaḥ .) kuliśam . ityamaraṭīkāsārasundarī ..
kulukaṃ, klī, (kul + bāhulakāt ulac kicca nipātanāt lasya kaḥ .) jihvāmalam . iti hemacandraḥ ..
kulukkaguñjā, strī, (kau bhūmau lukkā guptā guñjā iva .) ulkāgniḥ . iti hārāvalī ..
kuleśvaraḥ, puṃ, (kulasya jagatsamūhasya kulacakrasya vā īśvaraḥ .) śivaḥ . (kulasya vaṃśasya īśvaraḥ netā kartā vā .) kulapatiḥ . iti śabdamālā ..
kulotkaṭaḥ, puṃ, (kule kulena vā utkaṭaḥ udriṃkta ugro vā .) kulīnāśvaḥ . iti śabdacandrikā .. utkaṭakulodbhave tri ..
kulphaḥ, puṃ klī, (kala saṃkhyāne kaligalibhyāṃ phagasyocca . uṇāṃ 5 . 26 . iti phak asya ucca .) rogaḥ . gulphe puṃ ityuṇādikoṣaḥ .. (yathā, ṛgvede 7 . 50 . 2 . yadvijāmanparuṣi vandanaṃ bhuvadaṣṭīvantau parikulphau ca dehat ..)
kulmalaṃ, klī, (kuṣ niṣkarṣe kuṣerlaścaṃ . uṇāṃ 4 . 187 . iti kmalan laścāntādeśaḥ .) pāpam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. (yathā, atharvavede 2 . 30 . 3 .
tatra me gacchatāddhavaṃ śalya iva kulmalaṃ yathā ..)
kulmāṣaṃ, klī, (kolatīti . kul + kvipa . tataḥ kulaṃ bhaktamiśritajalaṃ masyatīti . masīrya pariṇāme + aṇ pṛṣodarāt ṣatvam .) kāñjikam . ityamaraḥ . 2 . 9 . 39 ..
kulmāṣaḥ, puṃ, (kolati iti . kul + kvip . kul ardhasvinno māṣo'smin .) yāvakaḥ . ityamaraḥ . 2 . 9 . 18 .. (yathā, suśrute sūtrasthāne 46 adhyāye ..
kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ ..) voravadhānyam . kulattha ityanye . māṣākṛtipatraḥ . kāśmīreṣu tulasī iti khyātaḥ iti subhūtiḥ . iti bharataḥ .. rājamāṣa ityanye . iti nayanānandaḥ .. māṣādimiśramardhasvinnabhaktam . khiñcaḍī iti khyātaśca . iti liṅgādisaṃgrahaṭīkāyāṃ bharataḥ .. pācitamāṣādiriti bhīmaḥ . iti sārasundarī .. ardhasvinnagodhūmacaṇakādayaḥ . (yathā, śabdārthacintāmaṇau .
ardhasvinnāstu godhūmā anye'pi caṇakādayaḥ .
kulmāṣā iti kathyante śabdaśāstreṣu paṇḍitaiḥ ..) asya guṇāḥ . gurutvam . rūkṣatvam . vātakāritvam . malabheditvañca . iti bhāvaprakāśaḥ .. rogaviśeṣaḥ . iti śabdaratnāvalī .. vanakulatthaḥ . iti ratnamālā ..
kulmāṣābhiṣutaṃ, klī, (kulmāṣairyavādibhirardhasvinnairabhiṣūyate sma iti . abhi + ṣu + ktaḥ .) kāñjikam . ityamaraṭīkāyāṃ svāmī ..
kulmāsaṃ, klī, (kolatīti kul bhaktamiśritajalam . tat masyati pariṇamayatīti aṇ .) kulmāṣama . ityamaraṭīkāyāṃ bharataḥ ..
kulyaṃ, klī, (kul bandhe + kyap .) asthi . ityamaraḥ . 2 . 6 . 68 .. aṣṭadroṇaparimāṇam . sūrpam . āmiṣam . iti medinī ..
kulyaḥ, tri, (kulasyāpatyam . apūrbapadādanyatarasyāmiti . 4 . 1 . 140 . iti yat . yadvā kule bhavaḥ kulāya hitaḥ kule sādhuḥ vā digāditvāt tatra sādhurivi vā yat .) kulodbhavaḥ . kulahitaḥ . (yathā, bhāgavate 7 . 6 . 13 .
gṛhān manojñoruparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān ..) mānye puṃ iti . medinī .
kulyā, strī, (kule prāṇigaṇe sādhuḥ tatra sādhuriti yat .) kṣudrā kṛtrimā nadī . ityamaraḥ . 1 . 10 . 34 .. (yathā, śākuntale 1 māṅke .
kulyāmbhobhiḥ pavanacapalaiḥ śākhino dhautamūlāḥ ..) payaḥpraṇālī . payanālā iti bhāṣā . jīvantikauṣadhiḥ . nadīmātram . iti medinī .. (yathā, mahābhārate 3 parvaṇi .
saindhavāraṇyamāsādya kulyānāṃ kuru darśanam ..) kulastrī . iti halāyudhaḥ .. sthūlavārtākuḥ . iti ratnamālā ..
[Page 2,157a]
kuvaṃ, klī, (kau pṛthivyāṃ valate maṇḍalākārapuṣpāvayavena saṃvṛṇotīva . vala saṃvaraṇe anyebhyo'pīti ḍaḥ . yadvā kuṃ bhūmiṃ vāti . ku + vā + kaḥ .) utpalam . jalajapuṣpamātram . iti hemacandraḥ ..
kuvakālukā, strī, (kuvamiva kāyate prakāśate . kuva + kai + kaḥ . kuvakā ālukā iva .) gholīśākam . iti rājanirghaṇṭaḥ ..
kuvaṅgaṃ, klī, (kutsitaṃ vaṅgamiva guṇaiḥ .) sīsakam . iti rājanirghaṇṭaḥ ..
kuvacaḥ, tri, (kutsitaṃ vacaḥ yasya .) kuvādaḥ . paradoṣakathanaśīlaḥ . ityamaraḥ ..
kuvajrakaṃ, klī, (ku īṣat vajraṃ hīrakamiva kāyate . kai + kaḥ .) vaikrāntamaṇiḥ . iti rājanirghaṇṭaḥ ..
kuvaraḥ, puṃ, (kutsitaṃ yathā syāt tathā vriyate . vṛ + ap . yadvā kutsitaṃ rasaṃ vṛṇoti gṛhṇāti . ku + vṛ + ac .) tuvaraḥ . ityamaraṭīkāyāṃ rāyamukuṭaḥ ..
kuvalaṃ, klī, (kau valate . val + pacādyac .) utpalam . muktāphalam . vadarīphalam . iti medinī ..
kuvalayaṃ, klī, (koḥ pṛthivyā bhūmervā valayamiva śobhākārakatvāt .) utpalam . ityamaraḥ . 6 . 10 . 37 .. nīlotpalam . iti rājanirghaṇṭhaḥ .. (yathā -- meghadūte 46 .
jyotirlekhā valayigalitaṃ yasya varhaṃ bhavānī .
puttrapremnā kuvalayadalaprāpi karṇe karoti ..)
kuvalayāpīḍaḥ, puṃ, (kuvalayaṃ utpalaṃ ā samyak pīḍayati . kuvalayaṃ sarvaṃ bhūvalayaṃ āpīḍayati vā ā + pīḍ + ac .) kaṃsasya hastirūpo daityaviśeṣaḥ . iti śrībhāgavatam .. (yathā, harivaṃśe 105 . 26-27 .
śakuniṃ keśinañcaiva yamalārjunakāvapi .
nāgaṃ kuvalayāpīḍaṃ cānūraṃ muṣṭikaṃ tathā ..
kaṃsañca balināṃ śreṣṭhaṃ sagaṇaṃ devakīsutaḥ .
nihatya gopaveśena krīḍayāmāsa keśavaḥ .. kuvalayaṃ nīlotpalaṃ āpīḍaḥ bhūṣaṇaṃ yasya iti vyutpatyā nīlotpalālaṅkṛto janaḥ ..)
kuvalayinī, strī, (kuvalayānāṃ saṅghaḥ tataḥ khalāditvāt iniḥ . yadvā kuvalayāni santyasyāṃ iti iniḥ ṅīṣ .) utpalinī . iti rājanirghaṇṭaḥ ..
kuvalāśvaḥ, puṃ, (kau pṛthivyāṃ valate vicaraṇasamartho bhavati yadvā kuṃ bhūmiṃ pṛthivīṃ vā valate vyāpnotīva . val + ac . kuvalaḥ vegagamanena bhūvalayabhramaṇakṣamaḥ aśvo yasya .) dhundhumārarājaḥ . iti hemacandraḥ .. (yathā, viṣṇupurāṇe 4 . 2 . 12 . śrāvastasya vṛhadaśvastasyāpi kuvalāśvaḥ yo'sāvutaṅkasya maharṣerapakāriṇaṃ dhundhunāmānamasuraṃ vaiṣṇavena tejasā''pyāyitaḥ puttrasahasrairekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāmavāpa ca .. ayameva kuvalayāśva iti nāmnāpi viśrutaḥ ..)
kuvalī, strī, (kubala + striyāṃ gaurāditvāt ṅīṣ .) koliṣṭakṣaḥ . iti ratnamālā ..
kuvādaḥ, tri, (kutsito vādaḥ bhāṣaṇaṃ yasya .) kuvacaḥ . paradoṣakathanaśīlaḥ . ityamaraḥ . 3 . 1 . 37 ..
[Page 2,157b]
kuvāhulaḥ, puṃ, (kutsitaṃ vahatīti . ku + vaha + ulañ .) uṣṭraḥ . iti śabdacandrikā ..
kuvindaḥ, puṃ, (kutsitaṃ bhaktādimrakṣitasūtrādikaṃ kutsitavṛtyā vā jīvikāṃ vindatīti .) tantravāyaḥ . sa tu śūdrāgarbhe viśvakarmaurasajātaḥ . iti brahmavaivartapurāṇam ..
kuvṛttikṛt, puṃ, (kuvṛttiṃ īṣadāvaraṇarūpaṃ caraṇaṃ karoti kutsitaiḥ kaṇṭakādibhirvā vṛttiṃ āvaraṇaṃ karoti ātmānamiti śeṣaḥ . kuvṛtti + kṛ + kvip tugāgamaśca .) pūtikaḥ . iti śabdacandrikā .. kāṃṭā karañja iti bhāṣā .. (kutsitāṃ vṛttiṃ vyavahāraṃ karotīti asadvyavahārakārī ..)
kuveṇī, strī (ku īṣat veṇante gacchanti matsyā asyām . ku + veṇ + in . tataḥ kṛdikārāntāditi vā ṅīp .) matsyadhānī ityamaraḥ . 1 . 10 . 16 .. khālai iti bhāṣā . kutsitā veṇī yasyāḥ . ninditaveṇī nārī ca ..
kuveraḥ, puṃ, (kutsitaṃ veraṃ śarīramasya .) tathā ca vāyumārkaṇḍeyapurāṇe .
kutsāyāṃ kviti śabdo'yaṃ śarīraṃ veramucyate .
kuveraḥ kuśarīratvāt nāmnā tenaiva so'ṅkitaḥ .. ityamaraṭīkāyāṃ bharataḥ .. devatāviśeṣaḥ . sa tu viśravomuneriḍaviḍābhāryāyāṃ jātaḥ . dhanayakṣottaradiśāṃ patiśca . iti śrībhāgavatam .. tricaraṇo'ṣṭadaṃṣṭro'yaṃ jātaḥ . tatparyāyaḥ . tryambakasakhaḥ 2 yakṣarāṭ 3 guhyakeśvaraḥ 4 manuṣyadharmā 5 dhanadaḥ 6 rājarājaḥ 7 dhanādhipaḥ 8 kinnareśaḥ 9 vaiśravaṇaḥ 10 paulastyaḥ 11 naravāhanaḥ 12 yakṣaḥ 13 ekapiṅgaḥ 14 ailavilaḥ 15 śrīdaḥ 16 puṇyajaneśvaraḥ 17 . ityamaraḥ . 1 . 1 . 71 -- 73 . haryakṣaḥ 18 alakādhipaḥ 19 . iti jaṭādharaḥ .. * .. nandīvṛkṣaḥ . iti medinī .. arhadupāsakaviśeṣaḥ . iti hemacandraḥ ..
kuveraḥ, tri, (kutsitaṃ veraṃ kṣepaṇaṃ dānādikaṃ gatirvā yasya .) mamdaḥ . iti dharaṇī .. (kutsitaṃ veraṃ śarīraṃ yasya .) kuśarīraḥ . iti trikāṇḍaśeṣaḥ ..
kuverakaḥ, puṃ, (kuvera + saṃjñāyāṃ kan .) nandīvṛkṣaḥ . ityamaraḥ . 2 . 4 . 127 ..
kuverākṣī, strī, (kuverasya akṣīva piṅgalaṃ puṣpamasyāḥ .) pāṭalāvṛkṣaḥ . ityamaraḥ . 2 . 4 . 55 .. latākarañjaḥ . sitapāṭalikāvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kuverācalaḥ, puṃ, (kuverasya acalaḥ .) kailāsaparvataḥ . iti trikāṇḍaśeṣaḥ ..
kuverādriḥ, puṃ, (kuverasya adriḥ parvataḥ .) kailāsaparvataḥ . iti jaṭādharaḥ ..
kuvelaṃ, klī, (kuveṣu jalajapuṣpeṣu madhye iṃ śobhāṃ lāti gṛhṇātīti . lā + kaḥ .) kuvalayam . iti hemacandraḥ ..
kuśa i ki dyutau . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ--paraṃ-akaṃ-seṭ-idit .) pañcamasvarī . i kuṃśyate . ki kuṃśayati kuṃśati . iti durgādāsaḥ ..
kuśa ya ir śliṣi . āliṅgana iti yāvat . iti kavikalpadrumaḥ .. (divāṃ-paraṃ-sakaṃ-seṭ .) ya kuśyati bālā kāntam . ir akuśat akośīt . asmāt pūṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..
kuśaṃ, klī puṃ, (ku pāpaṃ śyati nāśayati . ku + śo + ḍaḥ . yadvā kau bhūmau śete rājate śobhate ityarthaḥ .) svanāmakhyātatṛṇam . tatparyāyaḥ . kuthaḥ 2 darbhaḥ 3 pavitram 4 . ityamaraḥ . 2 . 4 . 166 .. yājñikaḥ 5 hrasvagarbhaḥ 6 varhiḥ 7 kutupaḥ 8 . iti śabdaratnāvalī .. api ca .
kuśo darbhastathā varhiḥ sūcyagro yatra bhūṣaṇaḥ .
tato'nyo dīrghapatraḥ syāt kṣurapatrastathaiva ca .. tasyotpattiryathā --
varhiṣmatī nāma purī sarvasampatsamanvitā .
nyapatan yatra romāṇi yajñasyāṅgaṃ vidhunvataḥ ..
kuśakāśāsta evāsan śaśvaddharitavarcasaḥ .
ṛṣayo yaiḥ parābhāvya yajñaghnān yajñamījire .. iti śrībhāgavatam .. asya guṇāḥ .
darbhadvayaṃ tridoṣaghnaṃ madhuraṃ tuvaraṃ himam .
mūtrakṛcchrāśmarītṛṣṇāvastirukpradarāsrajit .. iti bhāvaprakāśaḥ .. * .. tasya dhāraṇavidhistat pratinidhiśca yathā --
pūjākāle sarvadaiva kuśahasto bhavecchuciḥ .
tarjanyā rajataṃ dhāryaṃ svarṇaṃ dhāryamanāmayā ..
kuśakāryakaraṃ yasmānna tu vanyāḥ kuśāḥ kuśāḥ .
kuśena rahitā pūjā viphalā kathitā mayā ..
nānyasya rajataṃ svarṇaṃ dhāryaṃ hi nijamaṅgale .. iti varadātantre 1 paṭalaḥ .. * .. sadhavāyāstatsparśaniṣedho yathā --
na spṛśettiladarbhāṃśca sadhavā tu kathañcana .. iti halāyudhakṛtabrāhmaṇasarvasvam .. anyat darbhaśabde draṣṭavyam ..
kuśaṃ, klī, (kau pṛthivyāṃ bhūmau śete . bhūlagnatvāt tathātvam .) jalam . iti medinī ..
kuśaḥ, puṃ, (ku pāpaṃ śyati nāśayati vihitarājadharmānuṣṭhānena . ku + śo + ḍaḥ . aparā vyutpattiryathā yathā, rāmāyaṇe .
yastayoḥ pūrbajo jātaḥ sa kuśermantrasatkṛtaiḥ .
nirmārjanīyastu tadā kuśa ityasya nāma tat ..) rāmasutaḥ . (yathā, raghuḥ 16 . 72 .
yat kumbhayoneradhigamya rāmaḥ kuśāya rājyena samaṃ dideśa .
tadasya jaitrābharaṇaṃ viharturajñātapātaṃ salile mamajja ..) yoktram . iti medinī .. purāṇoktasaptadvīpeṣu dvīpabhedaḥ . sa tu ghṛtasamudreṇāvṛtaḥ . tatra deva nirmito'gnitulyaḥ kuśastambo'sti . (ataḥ kuśadvīpa iti saṃjñayā vikhyātaḥ .) tadadhipaḥ priyavratarājaputtro hiraṇyaretāḥ taddvīpaṃ vibhajya saptaputtrebhyo dattavān . teṣāṃ nāmāni yathā . vasuḥ 1 vasudānaḥ 2 dṛḍharuciḥ 3 nābhiguptaḥ 4 stutyavrataḥ 5 vipranāmā 6 devanāmā 7 . eṣāṃ varṣeṣu sapta sīmāgirayaḥ . yathā . babhruḥ 1 catuḥśṛṅgaḥ 2 kapilaḥ 3 citrakūṭaḥ 4 devānīkaḥ 5 ūrdhvaromā 6 draviṇaḥ 7 . sapta nadyaśca yathā . rasakulyā 1 mitravindā 2 śrutavindā 3 devagarbhā 4 ghṛtacyutā 5 madhuḥ 6 mālā 7 . tatra sthitāḥ kuśalakovidābhimuktakulakasaṃjñāḥ krameṇa brāhmaṇakṣattriyavaiśyaśūdrāḥ bhagavantamagnirūpiṇaṃ āsāṃ nadīnāṃ payobhiryajante . iti śrībhāgavatam .. (viṣṇupurāṇe tu etaddvīpādhipatestatputtrāṇāṃ girīṇāṃ nadīnāñca nāmāntarāṇi dṛśyante . yathā 2 . 4 . 36 -- 44 .
jyotiṣmataḥ kuśadvīpe sapta puttrāḥ śṛṇuṣva tān .
udbhido veṇumāṃścaiva vairatho lambano dhṛtiḥ ..
prabhākaro'tha kapilastannāmā varṣapaddhatiḥ .
tasmin vasanti manujāḥ saha daiveyadānavaiḥ ..
tathaiva devagandharvayakṣakiṃpuruṣādayaḥ .
varṇāstatrāpi catvāro nijānuṣṭhānatatparāḥ ..
daminaḥ śuṣmiṇaḥ snehā mandehāśca mahāmune ! .
brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāścānukramoditāḥ ..
yathoktakarmakartṛtvāt svādhikārakṣayāya te .
tatraiva taṃ kuśadvīpe brahmarūpaṃ janārdanam ..
yajantaḥ kṣapayantyugramadhikāraṃ phalapradam .
vidrumo hemaśailaśca dyutimān puṣpavāṃstathā ..
kuśeśayo haviścaiva saptamo mandarācalaḥ .
varṣācalāstu tatraite saptadvīpe mahāmune ! ..
nadyastu sapta tāsāntu śṛṇu nāmānyanukramāt .
dhūtapāpā śivā caiva pavitrā sammatistathā ..
vidyudambhā mahī cānyā sarvapāpaharāstvimāḥ .
anyāḥ sahasraśastatra kṣudranadyastathācalāḥ ..
kuśadvīpe kuśastambaḥ sajñayā tasya tat smṛtaḥ .
tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ ..)
kuśaḥ, tri, (ku kustite karmaṇi śete avatiṣṭhate . ku + śī + kaḥ .) pāpiṣṭhaḥ .. (kutsite madaśayyāyāṃ śete iti .) mattaḥ . iti medinī ..
kuśaṇḍikā, strī, (kuśaiḥ kaṇḍikā iva . kuśakaṇḍikā pṛṣodarāt kasya lopaḥ .) sarvahomārthāgnisaṃskārakakriyā . tatra sarveṣāmāhutiyuktakarmaṇāṃ kuśaṇḍikāsaṃskṛtāgnisādhyatvāt saiva prathamamabhidhīyate . tatra hastapramāṇaṃ caturasraṃ sthaṇḍilaṃ śarkarāṅgārāsthikeśatuṣādirahitaṃ pūrbottaraplavaṃ samaṃ vā chāyāmaṇḍapasahitaṃ gomayenopalipya snātaḥ śucirācāntaḥ prāṅmukhaḥ kuśasahitāsanopaviṣṭaḥ kartā uttarasyāṃ diśyabhyukṣaṇārthaṃ kuśakusumasahitajalapātraṃ nidhāya dakṣiṇaṃ jānu bhūmau pātayitvā uttarāgrakuśopari savyahastaprādeśamuttānaṃ vahnisthāpanaparyantaṃ bhūmau nidhāya dakṣiṇahastānāmikāṅguṣṭhagṛhītakuśamūlena sthaṇḍiladakṣiṇaprānte dvādaśāṅgulapramāṇāṃ prāṅmukhīṃ rekhāmullikhya rekheyaṃ pṛthvīdevatākā pītavarṇā iti dhyāyet . tanmūlataḥ prabhṛtyekaviṃśatyaṅgulapramāṇāṃ uttarābhimukhīṃ rekhāmullikhya rekheyaṃ agnidevatākā lohitavarṇā iti dhyāyet . tataḥ prathamarekhāyāḥ uttarataḥ saptāṅgulāntaritāṃ prādeśapramāṇāṃ pūrbābhimukhīṃ rekhāmullikhya rekheyaṃ prajāpatidevatākā kṛṣṇavarṇā iti dhyāyet . tataḥ saptāṅgulāntaritāṃ prādeśapramāṇāṃ pūrbabhimukhīṃ rekhāmullikhya rekheyaṃ indradevatākā nīlavarṇā iti dhyāyet . tato'pi saptāṅgulāntaritāṃ prādeśapramāṇāṃ pūrbābhimukhīṃ rekhāmullikhya rekheyaṃ somadevatākā śuklavarṇā iti dhyāyet . tataḥ krameṇa dakṣiṇahastāṅguṣṭhānāmikābhyāṃ rekhāsūtkaraṃ gṛhītvā prajāpatirṛṣistṛṣṭupchando'gnirdevatā rekhāsūtkaranirasane viniyogaḥ . oṃ nirastaḥ parāvasurityaiśānyāṃ diśi aratnimātrāntarite deśe prakṣipet . tataḥ pūrbasthāpitajalena rekhābhyukṣaṇaṃ kṛtvā dakṣiṇadiksthakāṃsyapātrasthāgnernavaśarāvasthāgnervā jvaladindhanaṃ gṛhītvā prajāpatirṛṣistṛṣṭupchandaḥ agnirdevatāgnisaṃskāre viniyogaḥ . oṃ kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ . anena dakṣiṇapaścimakoṇe prakṣipet . tato'paramagniṃ gṛhītvā prajāpatirṛṣirvṛhatīcchandaḥ prajāpatirdevatā agnisthāpane viniyogaḥ . oṃ bhūrbhuvaḥ svarom . ityanenāgnimātmābhimukhaṃ tṛtīyarekhopari sthāpayet tato vāmahastamuttolyāñjaliṃ baddhvā paṭhet . prajāpatirṛṣistṛṣṭupchando'gnirdevatāgnisthāpane viniyogaḥ . oṃ ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānan .. tato'gne ! tvaṃ viśvarūpanāmāsi iti nāma kṛtvā dhyātvā''vāhya viśvarūpanāmne agnaye namaḥ iti pādyādinābhyarcya . oṃ sarvataḥ pāṇipādāntaḥ sarvato'kṣiśiromukhaḥ . viśvarūpo mahānagniḥ praṇītaḥ sarvakarmasu .. iti paṭhet .. tataḥ prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā brahmasthāpanaṃ kuryāt . samāgrapañcāśatkuśapatraracitaṃ dvirdakṣiṇāvartamūrdhvamukhaṃ darbhavaṭuṃ adhītavedaṃ brāhmaṇaṃ vā chatramuttarāsaṅgaṃ vā kamaṇḍaluṃ vā brahmatvena parikalpya dhārāsahitamudakapātraṃ gṛhītvā agneruttarataḥ prabhṛti dakṣiṇāvartena dakṣiṇadeśaṃ gatvā aratnimātrāntarite deśe pūrbābhimukhīṃ vāridhārāṃ dattvā tadupari prāgagrān kuśānāstīrya paścimābhimukho'nupaviṣṭastiṣṭhet . vāmahastānāmikāṅguṣṭhābhyāmāstīrṇakuśapatramekaṃ gṛhītvā prajāpatirṛṣiranuṣṭupchando'gnirdevatā tṛṇanirasane viniyogaḥ . oṃ nirastaḥ parāvasurityanena dakṣiṇapaścimakoṇe prakṣipet . tato'pa upaspṛśya dakṣiṇapādena savyapādamavaṣṭabhya uttarābhimukhībhūya āstīrṇakuśānadbhirabhyukṣya prajāpatirṛṣiranuṣṭupchandaḥ agnirdevatā brahmopaveśane viniyogaḥ . oṃ āvasoḥ sadane sīda iti . brāhmaṇabrahmapakṣe tu brāhmaṇa eva sīdāmīti brūyāt . anena kuśopari pūrbāgraṃ kuśabrāhmaṇaṃ brāhmaṇabrahmapakṣe tu uttarābhimukhaṃ sthāpayitvā tadupari kuśān dattvā adbhirabhyakṣya kuśakusumairarcayet . tatastenaiva pathā pratyāvṛtyāsane pūrbābhimukha upaviṣṭo bhūmijapādikaṃ kuryāt . yadi tu brahmatvenāropito brāhmaṇaḥ ayajñīyavācaṃ vadettadā imaṃ mantraṃ japet . prajāpatirṛṣirgāyatrīcchando viṣṇurdevatā ayajñīyavāgvacananimittajape viniyogaḥ . oṃ idaṃ viṣṇurvicakrame tredhā nidadhe padaṃ samūḍhamasya pāṃśule . iti japet . kuśādibrahmapakṣe tu karmakartureva kṛtākṛtāvekṣaṇādibrahmakāryakartṛtvādayajñīyavāgvacananimittaṃ sa eva japet . yadi prakṛte karmaṇi caruhomo'sti tadā asminneva samaye caruṃ śrapayitvā tadupari ghṛtaṃ dattvā agneruttarataḥ kuśopari saṃsthāpya bhūmijapādikaṃ kuryāt . dakṣiṇajānu bhūmau pātayitvā dakṣiṇahastoparibhāvena adhomukhau hastau bhūmau nidhāya . parameṣṭhī ṛṣiranuṣṭupchando'gnirdevatā bhūmijape viniyogaḥ . oṃ idaṃ bhūmerbhajāmaha idaṃ bhadraṃ sumaṅgalam . parāsrapatnān bādhasvānyeṣāṃ vindate dhanam . iti japtvā rātrau cet karma tadā dhanamitisthāne vasviti prayoktavyam . tato dakṣiṇahastena kuśān gṛhītvā agneruttarataḥ prabhṛti dakṣiṇāvartena tṛṇādikamanena mantreṇa pariśodhayet . trayāṇāṃ mantrāṇāmṛṣyādayaḥ sādhāraṇāḥ . kautsaṛṣirjagatīcchando'gnirdevatā pṛṣṭhasya ṣaḍahasya ṣaṣṭhe'hanyagnimārute śaste parisamūhane viniyogaḥ . oṃ imaṃ stomamarhate jātavedarathamiva sammahe mā manīṣayā bhadrā hi naḥ pramatirasya saṃsadyagne sakhye mā riṣāmā vayantava . oṃ bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam . jīvātave pratarāṃ sādhayā dhiyo'gne sakhye mā riṣāmā vayantava . oṃ śakema tvā samidhaṃ sādhayā dhiyaste devā haviradantyāhutaṃ tvamādityānāvahatāṃ hyuśmasyagne sakhye mā riṣāmā vayantava . tatastān kuśān aiśānyāṃ diśi prakṣipet . tato'gneḥ pūrbataḥ uttarāntāddakṣiṇāntaṃ yāvat upamūlalūnān ekapatrīkṛtān kuśān agreṇa mūlamācchādayan vāratrayamāstaret . evaṃ dakṣiṇasyāṃ pūrbāntāt paścimāntaṃ yāvat . pratīcyāñca dakṣiṇāduttarāntaṃ yāvat . evamuttarasyāṃ paścimāntāt pūrbāntaṃ yāvat krameṇāstaret . tato ghṛtāktasvastikān daśadikṣu pūrbādikrameṇa dadyāt . oṃ indrāya lokapālāya svāhā . evaṃ agnaye ityādi . tataḥ prādeśadvayapramāṇāṃ dhavakhadirapalāśoḍumbarāṇāmanyatamasya viṃśatikāṣṭhikāṃ madhye ghṛtasruvaṃ dattvā prajāpatiṃ manasā dhyātvā tūṣṇīmagnau juhuyāt . tataḥ staraṇakuśādeva samāgrakuśapatradvayaṃ gṛhītvā prajāpatiṃrṛṣiḥ pavitre devate pavitracchedane viniyogaḥ . oṃ pavitre stho vaiṣṇavyau iti mantreṇa prādeśapramāṇaṃ kṛtvā kuśāntareṇa veṣṭayitvā nakhavyatirekeṇa chitvā prajāpatirṛṣiḥ pavitre devate pavitramārjane viniyogaḥ . oṃ viṣṇormanasā pūte sthaḥ ityanenābhyakṣya tāmrādipātre pavitramuttarāgraṃ nidhāya tatra homārthaṃ ghṛtaṃ niḥkṣipet . tatastatkuśapatradvayamagre dakṣiṇahastānāmikāṅguṣṭhābhyāṃ mūle ca vāmahastānāmikāṅguṣṭhābhyāṃ gṛhītvā dakṣiṇahastoparibhāvenādhomukhavyastapāṇiḥ prajāpatirṛṣirājyaṃ devatā ājyotpavane viniyogaḥ . oṃ devastvā savitotpunātvachidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ svāhā . ityanena kuśapatradvayamadhyena ghṛtamagnau sakṛjjuhuyāt . tūṣṇīṃ vāradvayam . tatastatkuśapatradvayamadbhirabhyukṣyāgnau niḥkṣipet . tatastasyājyapātrasyodakenānumārjanamagnerupari nidhānaṃ uttarasyāṃ diśyavatāraṇaṃ itthameva vāratrayaṃ saṃskuryāt ityājyasaṃskāraḥ . tato dhavakhadirapalāśoḍumbarāṇāmanyatamasya aratnimātraṃ bhramitāṅguṣṭhaparvavilaṃ nāsārandhravanmadhyasthitamaryādaṃ sruvaṃ itthameva vāratrayaṃ saṃskuyyāditi . sruvasaṃskāraḥ . evaṃ sruṅmekṣaṇādikaṃ saṃskuryāt . tato dakṣiṇaṃ jānu bhūmau pātayitvā udakāñjaliṃ gṛhītvā prajāpatirṛṣiraditirdevatā udakāñjaliseke viniyogaḥ . oṃ adite anumanyasva ityanenāgnerdakṣiṇataḥ paścimāntāt pūrbāntaṃ yāvadudakāñjalinā siñcet . tataḥ prajāpatirṛṣiranumatirdevatā udakāñjaliseke viniyogaḥ . oṃ anumate anumanyasva ityanenāgneḥ paścimato dakṣiṇāntāduttarāntaṃ yāvadudakāñjalinā siñcet . tataḥ prajāpatirṛṣiḥ sarasvatī devatā udakāñjaliseke viniyogaḥ . oṃ sarasvatyanumanyasva ityanenāgneruttarataḥ paścimāntāt pūrbāntaṃ yāvadudakāñjalinā siñcet . tataḥ prajāpatirṛṣiḥ savitā devatā agniparyukṣaṇe viniyogaḥ . oṃ deva savitaḥ prasuvayajñaṃ prasuvayajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketannaḥ punātu vācaspatirvācannaḥ svadatu ityanenodakāñjalinā dakṣiṇāvartenāgniṃ veṣṭayet . tato dakṣiṇaṃ jānūtthāpya uparyadhaḥsthitadakṣiṇavāmamuṃṣṭibhyāṃ phalapuṣpakuśān gṛhītvā virūpākṣajapaṃ kuryāt . parameṣṭhī ṛṣī rudrarūpo'gnirdevatā virūpākṣajape viniyogaḥ . oṃ bhūrbhuvaḥ svarom mahāntamātmānaṃ prapadye virūpākṣo'si dantāñjistasya te śayyā parṇe gṛhāntarīkṣe vimitaṃ hiraṇmayaṃ taddevānāṃ hṛdayānyayasmaye kumbhe'ntaḥ sannihitāni tāni balabhṛcca balasācca rakṣato'pramaṇī animiṣattat satyaṃ yatte dvādaśaputtrāṃste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayiṃtvā punarbrahmacaryamupayanti tvaṃ deveṣu brāhmaṇo'smyahaṃ manuṣyeṣu brāhmaṇo vai brāhmaṇamupadhāvatyupadhāvāmi japantaṃ mā mā pratijāpīrjuhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme rādhyatāṃ tanme samṛddhyatāṃ tanma upapadyatāṃ samudro mā viśvavyacā brahmā'nujānātu tutho mā viśvavedā brahmaṇaḥ puttro'nujānātu śvātro mā pracetā maitrāvaruṇo'nujānātu tasmai virūpākṣāya dantāñjaye samudrāya viśvavyacase tuthāya viśvavedase śvātrāya pracetase sahasrākṣāya brahmaṇaḥ puttrāya namaḥ . iti japitvā gṛhītakuśān prāgudīcyāṃ diśi kṣipet . phalapuṣpe brahmaṇe nivedayet .. * .. atha kāmyakammārthaṃ kuśaṇḍikā tadā prāṇān saṃyamya prathamaṃ puṭāñjaliḥ . oṃ tapaśca tejaśca śraddhā ca hrīśca satyañcākrodhaśca tyāgaśca ghṛtiśca dharmaśca satvañca vāk ca manaścātmā ca brahma ca tāni prapadye tāni māmavantu . iti japitvā paścāt virūpākṣajapaṃ kuryāt . iti sāmavedināṃ sarvasādhāraṇī kuśaṇḍikā samāptā . iti bhavadevabhaṭṭaḥ .. * .. anyat raghunandanabhaṭṭācāryakṛtasaṃskāratattve draṣṭavyam .. yajurvedināṃ kuśaṇḍikā paśupatikṛtadaśakarmapaddhatau ṛgvedināṃ kuśaṇḍikā kāleśikṛtadaśakarmapaddhatau ca draṣṭavyā .. * .. * .. atha kuśaṇḍikānantaraṃ prakṛtaṃ karma kartavyam . tatra prathamaṃ prādeśapramāṇāṃ ghṛtāktāṃ samidhaṃ tūṣṇīmagnau hutvā mahāvyāhṛtihomaṃ kuryāt . prajāpatirṛṣirgāyatrīcchando'gnirdevatā mahāvyāhṛtihome viniyogaḥ . oṃ bhūḥ svāhā . prajāpatirṛṣiruṣṇikchando vāyurdevatā mahāvyāhṛtihome viniyogaḥ . oṃ bhuvaḥ svāhā . prajāpatirṛṣiranuṣṭupchandaḥ sūryo devatā mahāvyāhṛtihome viniyogaḥ . oṃ svaḥ svāhā . iti sruveṇājyāhutitrayandadyāt . yadi prakṛte karmaṇi caruhomo'sti tadā ājyatantropakramavihitatvāt mahāvyāhṛtihomasya prathamaṃ mahāvyāhṛtihomo na kartavyo'nte tu kartavya eva vihitatvāt . tataḥ prakṛtaṃ karma samāpya punarmahāvyāhṛtihomaṃ kṛtvā prādeśapramāṇāṃ samidhaṃ tūṣṇīmagnau hutvā śāṭyāyanahomādivāmadevyagānāntaṃ udīcyaṃ sādhāraṇaṃ karma karaṇīyam . tadabhidhīyate . tatra prathamaṃ oṃ adyetyādi atrāmukakarmaṇi yatkiñcidvaiguṇyaṃ jātaṃ taddoṣapraśamanāya śāṭyāyanahomamahaṃ kurvīya iti saṅkalpaṃ kṛtvā agne tvaṃ vidhunāmāsi iti nāma kṛtvā saṃpūjya punarghṛtāktāṃ prādeśapramāṇāṃ samidhaṃ tūṣṇīmagnau hutvā mahāvyāhṛtihomañca pūrbavat kṛtvā prāyaścittahomaṃ kuryāt . prajāpati rṛṣiragnirdevatā prāyaścittahome viniyogaḥ . oṃ pāhi no'gna enase svāhā . prajāpatirṛṣirviśvedevā devatāḥ prāyaścittahome viniyogaḥ . oṃ pāhi no viśvavedase svāhā . prajāpatirṛṣirvibhāvasurdevatā prāyaścittahome viniyogaḥ . oṃ yajñaṃ pāhi vibhāvaso svāhā . prajāpatirṛṣiḥ śatakraturdevatā prāyaścittahome viniyogaḥ . oṃ savyaṃ pāhi śatakrato svāhā . prajāpatirṛṣiranuṣṭupchando'gnirdevatā prāyaścittahome viniyogaḥ . oṃ pāhi no agna ekayā pāhyuta dvitīyayā pāhi gīrbhistisṛbhirurjāṃpate pāhi catasṛbhirvaso svāhā . prajāpatirṛṣirgāyatrīcchando'gnirdevatā prāyaścittahome viniyogaḥ . oṃ punarūrjā nivartasva punaragna iṣāyuṣā punarnaḥ pāhyaṃhasaḥ svāhā . prajāpatirṛṣirgāyatrīcchando'gnirdevatā prāyaścittahome viniyogaḥ . oṃ saharjā nivartasvāgne pinusva dhārayā viśvapsyāḥ viśvataḥ pari svāhā . prajāpatirṛṣiranuṣṭupchando'gnirdevatā prāyaścittahome viniyogaḥ . oṃ ājñāyadanājñātaṃ yajñasya kriyate mithaḥ agne tadasya kalpaya tvaṃ hi vettha yathāyathaṃ svāhā . prajāpatirṛṣiḥ paṅkticchandaḥ prajāpatirdevatā prāyaścittahome viniyogaḥ . oṃ prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva . yatkāmāste juhumastanno'stu vayaṃ syāmaḥ patayo rayīṇāṃ svāhā . tataḥ pūrbavadeva mahāvyāhṛtihomaḥ samitprakṣepaśca . prajāpatirṛṣirgāyatrīcchando'gnirdevatā mahāvyāhṛtihome viniyogaḥ . oṃ bhūḥ svāhā . prajāpatirṛṣiruṣṇikchando vāyurdevatā mahāvyāhṛtihome viniyogaḥ . oṃ bhuvaḥ svāhā . prajāpatirṛṣiranuṣṭhupchandaḥ sūryo devatā mahāvyāhṛtihome viniyogaḥ oṃ svaḥ svāhā .. * .. tatonavagrahahomaḥ . oṃ ākṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyañca hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan svāhā . oṃ āpyāyasva sametu te viśvataḥ somavṛṣṭyaṃ bhavā vājasya saṅgathe svāhā . oṃ agnirmūrdhā divaḥ kakut patiḥ pṛthivyā ayaṃ apāṃ retāṃsiṃ jinvati svāhā . oṃ agne vivasvaduṣasaścitraṃ rādho'martya ādāśuṣe jātavedo vahā tvamadyāṃ devāṃ uṣarvudhaḥ svāhā . oṃ vṛhaspate paridīyā rathena rakṣohā'mitrāṃ apabādhamānaḥ prabhañjatsenāḥ pramṛṇo yudhā jayannasmākamedhyavitā rathānāṃ svāhā . oṃ śukrante'nyadyajante'nyadviṣurūpe'hanī dyaurivāsi . viśvā hi māyā avasi svadhāvan bhadrā te pūṣanniha rātirastu svāhā . oṃ śanno devī rabhīṣṭaye śanno bhavantu pītaye . śaṃyorabhisravantu naḥ svāhā . oṃ kayānaścitra ābhuvadūtī sadāvṛdhaḥ sakhā kayā sacīṣṭayā vṛtā svāhā . oṃ ketuṃ kṛnvannaketave peśo maryā apeśase samuśadbhirajāyathāḥ svāhā .. * .. tataḥ indrādyaṣṭalokapālahomaṃ pratyakṣadevatāhomañca kṛtvā ghṛtāktāṃ prādeśapramāṇāṃ samidhaṃ tūṣṇīmagnau hutvā udakāñjalisekaṃ kuryāt . prajāpatirṛṣiḥ savitā devatāgniparyukṣaṇe viniyogaḥ . oṃ deva savitaḥ prasuvayajñaṃ prasuvayajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketannaḥ punātu vācaspatirvācannaḥ svadatu . anenodakāñjalinā dakṣiṇāvartenāgniṃ veṣṭayet . prajāpatirṛṣiraditirdevatā udakāñjaliseke viniyogaḥ . oṃ adite'nvamaṃsthāḥ anenāgnerdakṣiṇataḥ paścimāntāt pūrbāntaṃ yāvadudakāñjalinā siñcet . prajāpatirṛṣiranumatirdevatā udakāñjaliseke viniyogaḥ . oṃ anumate'nvamaṃsthāḥ anenāgneḥ paścimato dakṣiṇāntāduttarāntaṃ yāvadudakāñjalinā siñcet . prajāpatirṛṣiḥ sarasvatī devatā udakāñjaliseke viniyogaḥ . oṃ sarasvatyanvamaṃsthāḥ . anenāgneruttarataḥ pañcimāntāt pūrbāntaṃ yāvadudakāñjalinā siñcet . tata uttānahastadvayena katipayāstaraṇakuśān gṛhītvā prajāpatirṛṣirvayo devatā darbhatṛṇābhyañjane viniyogaḥ . oṃ aktaṃ rihā ṇāvyantu vayaḥ . anenāgramadhyamūlāni ghṛtenābhyanakti vāratrayaṃ mantraśca vāratrayameva paṭhanīyaḥ . tatastān kuśānadbhirabhyukṣya prajāpatirṛṣiranuṣṭupchando rudrarūpo'gnirdevatā darbhajuṭikāhome viniyogaḥ . oṃ yaḥ paśūnāmadhipatī rudrastasticaro vṛṣā . paśūnasmākaṃ mā hiṃsīretadastu hutantava svāhā . anenāgnau kṣipet . tata agne tvaṃ mṛḍanāmāsīti nāma kṛtvā gandhamālyavastratāmbūlairagnimabhyarcya prajāpatirṛṣirvirāṭchanda indro devatā yaśaskāmasya yajanīyaprayoge viniyogaḥ . oṃ pūrṇahomaṃ yaśase juhomi yo'smai juhoti varamasmai dadāti varaṃ vṛṇe yaśasā bhāmi loke svāhā . anena pūrṇāhutiṃ dadyāt . tato brahmaṇe pūrṇapātrādi dakṣiṇāṃ dattvā homadakṣiṇāṃ kuryāt . tataḥ pradakṣiṇena dakṣiṇaṃ deśaṃ gatvā brahmagranthiṃ muktvā pratyāvṛtyāsane punarupaviśya kuśakusumasahitajalapātre hastaṃ nidhāya mahāvāmadevya ṛṣirvirāḍagāyatrīcchanda indro devatā śāntikarmaṇi jape viniyogaḥ . oṃ kayā na ścitra ābhuvadūtī sadā vṛdhaḥ sakhā kayā sacīṣṭayā vṛtā . oṃ kastvā satyo madānāṃ maṃhiṣṭho matsadandhasaḥ dṛḍhācidāruje vasu . oṃ abhīṣuṇaḥ sakhīnāmavitā jaritṝṇāṃ śatambhavāsyūtaye . oṃ svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ svasti nastārkṣyo'riṣṭanemiḥ svasti no vṛhaspatirdadhātu .. etā ṛco gītvā śāntiṃ kuryāt . gānāśaktau etā eva ṛcastrirāvṛttyā paṭhediti . tato dakṣiṇāṃ dattvā acchidrāvadhāraṇaṃ kuryāt . iti sarvakarmasādhāraṇamudīcyaṃ karma samāptam ..
kuśapaḥ, puṃ, (kuś ya saṃśleṣe + bāhulakāt kapan .) pānapātram . ityuṇādikoṣaḥ ..
kuśapuṣpaṃ, klī, (kuśākāraṃ puṣpamasya .) granthiparṇam . iti ratnamālā .. gāṃṭhiyālā iti bhāṣā ..
kuśalaṃ, klī, (kuś + vṛṣāditvāt kalan . yadvā kuṃ pāpaṃ tasmāt śalati gacchati pṛthaktvaṃ prāpnotītyarthaḥ . ku + śal + ac .) kalyāṇam . (yathā, raghuḥ 1 . 58 .
prapraccha kuśalaṃ rājye rājyāśramamuniṃ muniḥ .. * ..
samāgame vihite abhivādakamavaravayaskaṃ samānavayaskamanabhivādakamapi brāhmaṇaṃ kuśalamiti śabdaviśeṣoccāraṇenaiva kalyāṇapraśnaṃ pṛcchet . yaduktaṃ manau 2 . 127 .
brāhmaṇaṃ kuśalaṃ pṛcchet kṣattrabandhumanāmayam .
vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva ca ..) paryāptiḥ . puṇyam . (tadvati, tri . yathā, gītāyām 18 . 10 .
nadveṣṭyakuśalaṃ karma kuśale nānuṣajjate .. kau pṛthivyāṃ śalati ślāghā prāpnotīti . śala + ac .) śikṣite, tri . ityamaraḥ . 3 . 3 . 203 .. (yathā, manuḥ 8 . 157 .
samudrayānakuśalā deśakālārthadarśinaḥ .
sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati .. kuśaṃ lāti gṛhṇāti . kuśa + lā + kaḥ . kuśagrāhakaḥ . iti vyutpattilabdho'rthaḥ ..)
kuśalavau, puṃ, (puṣpavatoriva ekaśaktyā tayoreva bodhakatvam dvandvasamāse tu kuśaśca lavaśca tau kuśīlavau mitrāvaruṇāvityādivajjñeyam .) ekayoktyā rāmaputtrau . iti hemacandraḥ .. tayornāmakāraṇaṃ yathā --
yastayoḥ prathamaṃ jātaḥ sa kuśairmantrasaṃskṛtaiḥ .
nirmārjanīyo nāmnā hi bhavitā kuśa ityasau ..
yaścāvaraja evāsīllavaṇena samāhitaḥ .
nirmārjanīyo vṛddhābhirnāmnā sa bhavitā lavaḥ ..
evaṃ kuśalavau nāmnā yamau tau sambabhūvatuḥ .
bhagavatkṛtanāmānau sukhināvakṣayau ca tau .. iti rāmāyaṇam ..
kuśalapraśnaḥ, puṃ, (kuṃśalaḥ śubhaḥ praśnaḥ .) kuśalajijñāsā . tatparyāyaḥ . kauśalī 2 . iti trikāṇḍaśeṣaḥ ..
kuśalī, strī, (kuśa iva līyate . lī + ḍaḥ gaurāditvāt ṅīṣ .) aśmantakavṛkṣaḥ . kṣudrāmlikā . iti vaidyakam ..
kuśalī, [n] tri, (kuśalaṃ astyasya . kuśala + iniḥ .) maṅgalānvitaḥ . (yathā, raghau 5 . 4 .
apyagraṇīrmantrakṛtāmṛṣīṇāṃ kuśāgrabuddhe ! kuśalī guruste ..)
kuśasthalaṃ, klī, (kuśapradhānaṃ sthalam .) kānyakubjadeśaḥ . iti hemacandraḥ .. (yathā, veṇīsaṃhāre .
kuśasthalaṃ vṛkasthalaṃ mākandaṃ vārāṇavatam .
dehi me caturo grāmān kañcidekañca pañcamam ..)
kuśasthalī, strī, (kuśasthala + striyāṃ ṅīṣ .) dvārikā . iti jaṭādharaḥ .. (yathā -- mahābhārate 2 . mantraṇāparvaṇi 14 . 49 .
iti sañcintya sarve sma pratīcīṃ diśamāṃśritāḥ .
kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām .. puryeṣā tu purā revatanāmnā kenacit narapatinā nirmitā kālavaśāt rākṣasairutsāditā śvāpadāśrayībhūtā''sīt tato devapramukhairyādavaiḥ saṃskṛtā satī teṣāmeva vāsabhūmirāsīt ..)
kuśā, strī, (kuś ya saṃśleṣe + kaḥ ṭāp ca .) rajjuḥ . iti medinī . madhukarkaṭikā . iti śabdacandrikā .. valgā . iti hemacandraḥ .. (chandogāḥ stotrīyāgaṇanārthānaudumbarān śaṅkūn kuśā iti vyavaharanti .. iti cintāmaṇiḥ ..)
kuśākaraḥ, puṃ, (kuśairākīryate samantāt agreṇa mūlācchādanena veṣṭyate'tra . ā + kṝ + adhikaraṇe ap . kuśaṇḍikāsamaye kuśairveṣṭanāt tathātvam .) agniḥ . iti śabdamālā .. (kuśāṃ rajjuṃ karotīti vyutpattyā rajjukārakaḥ ..)
kuśākṣaḥ, puṃ, (kuśa iva sūkṣmaṃ kṣudramityarthaḥ akṣi yasya . samāse ac .) vānaraḥ . iti śabdamālā ..
kuśāgrīyamatiḥ, tri, (kuśāgrīyā kuśānāṃ agravat sūkṣmā matiryasya .) tīkṣṇabuddhiḥ . (yaduktaṃ śiṣṭaiḥ .
ahañca bhāṣyakāraśca kuśāgrīyadhiyābubhau .
naiva śabdāmbudheḥ pāraṃ kimanye jaḍabuddhayaḥ ..) tatparyāyaḥ . sūkṣmadarśī 2 tatkāladhīḥ 3 pratyutpannamatiḥ 4 . iti hemacandraḥ .. sūkṣmāyāṃ buddhau karmadhārayastatra strī ..
kuśāraṇiḥ, puṃ, (kuśaṃ śāpapradānārthaṃ jalaṃ araṇiriva yasya .) durvāsāḥ . iti trikāṇḍaśeṣaḥ ..
kuśālmaliḥ, puṃ, (kutsitaḥ śālmaliḥ .) rohitavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kuśiṃśapā, strī, (kutsitā śiṃśapā .) kapilaśiṃśapā . iti rājanirghaṇṭaḥ ..
kuśikaḥ, puṃ, (kuśaḥ kuśasaṃjñako mahīpālo janakatvenāstyasya . kuśa + ṭhan .) svanāmakhyātanṛpaviśeṣaḥ . (sa tu viśvāmitrapitāmahaḥ gādheḥ pitā . etadvivaraṇantu mahābhārate 13 . bhīṣmayudhiṣṭhirasaṃvāde 52 adhyāyamārabhya draṣṭavyam ..) phālaḥ . sarjavṛkṣaḥ . vibhītakavṛkṣaḥ . iti hemacandraḥ .. aśvakarṇavṛkṣaḥ . iti rājanirghaṇṭaḥ .. tailaśeṣaḥ . iti viśvaḥ .. kekare tri . iti śabdamālā ..
kuśitaṃ, tri, (kuś + itac . yadvā kuśasaṃśleṣe + kta iṭ ca .) jalamiśritam . ityuṇādikoṣaḥ ..
kuśī, strī, (kuśa + ayovikārārthe jānapadeti 4 . 1 . 42 . iti ṅīṣ .) phālaḥ . iti medinī ..
kuśī, [n] puṃ, (kuśāḥ santyasya . samādhiyogakāle aṅgeṣu kuśotpattestathātvam .) vālmīkimuniḥ . iti hemacandraḥ .. (kuśaviśiṣṭhe, tri . yathā, mahābhārate 13 . meghavāhanopākhyāne 14 . 374 .
dine'ṣṭame tu vipreṇa dīkṣito'haṃ yathāvidhi .
daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalīkṛtaḥ ..)
kuśīdaṃ, klī, (kusīda + pṛṣodarāt sasya śatvam .) vṛddhijīvikā . ityamaraṭīkāyāṃ bharataḥ .. raktacandanam . iti muṇḍamālātantram ..
kuśīlavaḥ, puṃ, (kutsitaṃ śīlaṃ asya iti kuśīlaḥ . kugatītisamāsaḥ anyatrāpi dṛśyate iti vaḥ . yadvā kuśīlaṃ vāti gacchati prāpnātīti yāvat . vā + kaḥ .) cāraṇaḥ . ityamaraḥ . 2 . 10 . 12 .. naṭaviśeṣaḥ . kathakādiḥ . ityanye . deśāntare kīrtiṃ pracārayati yo naṭaḥ . ityanye . iti bharataḥ .. (ete hi apāṅkteyā havyakavyayorvarjyāḥ . yathā, manuḥ 3 . 155 .
kuśīlavo'vakīrṇī ca vṛṣalīpatireva ca .. kuśīlavavṛttyarthaṃ nāṭyaśāstrapracārakatvāt vālmīkimuniḥ ..)
kuśīlavau, puṃ, (kuśaśca lavaśca tau kuśīlavau .) ekayoktyā rāmaputtrau . iti hemacandraḥ .. (yathā, rāmāyaṇe 7 . 107 . saga .
abhiṣicya mahātmānāvubhau rāmaḥ kuśīlavau ..)
kuśīvaśaḥ, puṃ, (kuśīva kuśavān san śete samādhau avatiṣṭhate iti . śī + ḍa .) vālmīkimuniḥ . iti trikāṇḍaśeṣaḥ ..
kuśūlaḥ, puṃ, (kusūla + puṣodarāt śatvam .) tuṣānalaḥ . iti jaṭādharaḥ .. dhānyāgāram . tatparyāyaḥ . annakoṣṭhakaḥ 2 . iti hemacandraḥ .. vrīhyagāram 3 . iti trikāṇḍaśeṣaḥ .. (yathā, manuḥ 4 . 7 .
kuśūladhānyako vā syāt kumbhīdhānyaka eva vā .
tryahaihiko vāpi bhavedaśvastanika eva vā ..)
kuśeśayaṃ, klī, (kuśe jale śete . kuśa + śī + ac . aluk samāsaḥ .) padmam . (yathā, raghuḥ 6 . 18 . kuśeśayātāmratalena kaścit kareṇa rekhādhvajalāñchanena ..) sārasapakṣī . ityamaraḥ . 1 . 10 . 40 ..
kuśeśayaḥ, puṃ, (kuśeśayaṃ padmamiva ākṛtirvidyate'sya . arśa ādyac .) karṇikāravṛkṣaḥ . iti śabdacandrikā .. (kuśadvīpasthaparvataviśeṣaḥ . iti viṣṇupurāṇe .. 2 . 4 . 36 ..)
kuṣa ga niṣkarṣe . iti kavikalpadrumaḥ . (kryāṃ -- paraṃ -- sakaṃ -seṭ .) ga kuṣṇāti cukoṣa . niṣkarṣa iyattāparicchedaḥ . tūlairavakuṣṇātīti vopadevaḥ .. niṣkarṣo'ntaḥprakāśanamiti govindabhaṭṭaḥ .. tato'kuṣṇāddaśagrīvaḥ kruddhaḥ prāṇān vanaukasām . iti bhaṭṭau anekārthatvāṃnniṣkoṣaṇārthaḥ . iti durgādāsaḥ ..
kuṣalaḥ, tri, (kuṣ + bāhulakāt kalac .) kuśalaḥ . ityamaraṭīkāyāṃ bharataḥ ..
kuṣākuḥ, puṃ, (kuṣa + kaṭhikuṣibhyāṃ kākuḥ . uṇāṃ 3 . 77 . iti kākuḥ .) kapiḥ . agniḥ . arkaḥ . parottāpini, tri . iti medinī ..
kuṣitaḥ, tri, (kuṣ niṣkarṣe + ktaḥ .) jalamiśritaḥ . ityuṇādikoṣaḥ ..
kuṣīdaṃ, klī, (kusīda + pṛṣodarāt ṣatvam .) kusīdam . ityamaraṭīkāyāṃ bharataḥ ..
kuṣṭhaṃ, klī, (kuṣṇāti rogam . kuṣ + hani kuṣīti . uṇāṃ 2 . 2 . iti kthan .) viṣabhedaḥ . iti hemacandraḥ .. auṣadhaviśeṣaḥ . kuḍ iti bhāṣā . tatparyāyaḥ . vyādhiḥ 2 pāribhavyam 3 vāpyam 4 pākalam 5 utpalam 6 . ityamaraḥ . 2 . 4 . 126 .. āpyam 7 . iti taṭṭīkā .. jaraṇam 8 . iti ratnamālā .. rujā 9 gadaḥ 10 āmayaḥ 11 pāribhadrakam 12 rāmam 13 vāṇīrajam 14 pāvanam 15 kutsitam 16 padmakam 17 gadāhvam 18 gadāhvayam 19 kauveram 20 bhāsuram 21 . iti śabdaratnāvalī .. kākalam 22 nīrujam 23 . iti jaṭādharaḥ ..
kuṣṭhaṃ rogāhvayaṃ vāpyaṃ pāribhavyaṃ tathotpalam .
kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu .
hanti vātāsravīsarpakāsakuṣṭhamarutkaphān .. * .. atha kuṣṭhabhedapuṣkaramūlam .
uktaṃ puṣkaramūlantu puṣkaraṃ pauṣkarañca tat .
padmapatrañca kāśmīraṃ kuṣṭhabhedamidaṃ jaguḥ ..
pauṣkaraṃ kaṭukaṃ tiktamuṣṇaṃ vātakaphajvarān .
hantiśothāruciśvāsān viśeṣāt pārśvaśūlanut .. iti bhāvaprakāśaḥ .. asya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . kaphavāyukuṣṭharogavisarpaviṣakaṇḍūkharjūdadrunāśitvam . kāntikāritvañca . iti rājanirghaṇṭaḥ .. śvāsakāsajjvarahikkānāśitvam . iti rājavallabhaḥ .. * .. svanāmakhyātarogaḥ . kuṭ iti bhāṣā . tatparyāyaḥ . śvitram 2 . ityamaraḥ . 2 . 4 . 54 .. śvetam 3 śvetram 4 . iti taṭṭīkā . tasya nidānapūrbikā saṃprāptiryathā .
virodhīnyannapānāni dravasnigdhagurūṇi ca .
bhajatāmāgatāṃ chardiṃ vegāṃścānyān pratighnatām ..
vyāyāmamatisantāpamatibhuktvā niṣeviṇām .
śītoṣṇalaṅghanāhārān kramaṃ muktvā niṣeviṇām ..
gharmaśramabhayārtanāṃ drutaṃ śītāmbusevinām .
ajīrṇādhyaśināñcaiva pañcakarmāpacāriṇām ..
navānnadadhimatsyātilavaṇāmlaniṣeviṇām .
māṃsamūlakapiṣṭānnatilakṣīraguḍāśinām ..
vyāyāmañcāpyajīrṇe'nne nidrāñca bhajatāṃ divā .
viprān gurūn dharṣayatāṃ pāpaṃ karma ca kurvatām ..
vātādayastrayo duṣṭāstvagraktaṃ māṃsamambu ca .
dūṣayanti sa kuṣṭhānāṃ saptako dravyasaṃgrahaḥ ..
ataḥ kuṣṭhāni jāyante sapta caikādaśaiva tu .
kuṣṭhāniṃ saptadhā doṣaiḥ pṛthagdvandvaiḥ samāgataiḥ ..
sarveṣvapi tridoṣeṣu vyapadeśo'dhikatvataḥ .. * .. tasya pūrbarūpaṃ yathā .
atiślakṣṇaḥ kharaḥ sparśaḥ svedāsvedau vivarṇatā .
dāhaḥ kaṇḍustvaci svāpastodaḥ koṭhonnatirbhramaḥ ..
vraṇāṇāmadhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ .
rūḍhānāmatirūkṣatvaṃ nibhitte'lpe'pi kopaṇam ..
romaharṣo'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam .. * .. tacca vātādibhedena aṣṭādaśaprakāram . tatra saptamahākuṣṭhāni yathā .
kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu .
kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam .. 1 ..
rugdāharāgakaṇḍūbhiḥ parītaṃ romapiñjaram .
uḍumbaraphalābhāsaṃ kuṣṭhamauḍumbaraṃ vadet .. 2 ..
śvetaṃ raktaṃ sthiraṃ styānaṃ snigdhamutsannamaṇḍalam .
kṛcchramanyonyasaṃyuktaṃ kuṣṭaṃ maṇḍalamucyate .. 3 ..
karkaśaṃ raktaparyantamantaḥśyāvaṃ savedanam .
yadṛṣyajihvāsaṃsthānamṛṣyajihvaṃ taducyate .. 4 ..
saśvetaṃ raktaparyantaṃ puṇḍarīkadalopamam .
sotsedhañca sarāgañca puṇḍarīkaṃ pracakṣate .. 5 ..
śvetaṃ tāmraṃ tanu ca yadrajo ghṛṣṭaṃ vimuñcati .
prāyaścorasi tat sidhmamalāvukusumopamam .. 6 ..
yat kākaṇantikāvarṇamapākaṃ tīvravedanam .
tridoṣaliṅgaṃ tatkuṣṭhaṃ kākaṇaṃ naiva sidhyati .. 7 .. ekādaśakṣudrakuṣṭhāni yathā .
asvedanaṃ mahākāstu yanmatsyasakalopamam .
tadeva kuṣṭhaṃ carmākhyaṃ bahulaṃ hasticarmavat .. 1 ..
śyāvaṃ kiṇakharasparśaṃ paruṣaṃ kiṭimaṃ smṛtam .. 2 ..
vaipādikaṃ pāṇipādasphuṭitaṃ tīvravedanam .. 3 ..
kaṇḍumadbhiḥ sarāgaiśca gaṇḍairalasakaṃ citam .. 4 ..
sakaṇḍurāgapiḍakaṃ dadrumaṇḍalamudgatam .. 5 ..
raktaṃ saśūlaṃ kaṇḍūmat sasphoṭaṃ yadgalatyapi .
taccarmadalamākhyātaṃ saṃsparśāsahamucyate .. 6 ..
sūkṣmā bahvyaḥ piḍakāḥ srāvavatyaḥ pāmetyuktāḥ kaṇḍumatyaḥ sadāhāḥ . 7 ..
saiva sphoṭaistīvradāhairupetā jñeyā pāṇyoḥ kacchurugrāsphicośca .. 8 ..
sphoṭāḥ śyāvāruṇā bhāsā viṣphoṭāḥ syustanutvacaḥ .. 9 ..
raktaṃ śyāvaṃ sadāhārti śatāruḥ syādbahuvraṇam .. 10 ..
sakaṇḍupiḍakā śyāvā bahusrāvā vicarcikā .. 11 .. iti mādhavakaraḥ ..
kuṣṭhaḥ, puṃ, (kuṣṇāti śarīrasthaśoṇitaṃ vikurute iti . niṣkarṣārthakasya kuṣdhātoratra vikārārthatvaṃ bodhyate dhātūnāmanekārthatvāt . kuṣ niṣkarṣe + hanikuṣīti . uṇāṃ 2 . 2 . iti kthan .) svanāmakhyātarogaḥ . tasya nidānaṃ pūrbalikhitam . auṣadhaṃ yathā .
sarvakuṣṭeṣu vamanaṃ recanaṃ raktamokṣaṇam .
vacāvāsāpaṭolānāṃ nimbasya phalinītvacaḥ ..
kaṣāyo madhunā pīto vātahṛnmadanānvitaḥ .
virecanaṃ prayoktavyaṃ trivṛddantīphalatrikaiḥ ..
manaḥśilā marīcāni tailapākaṃ payo haret .
sarvakuṣṭhānulepo'yaṃ śivā pañcaguḍodanam ..
karañjaiḍagajau kuṣṭhaṃ gomūtreṇa pralepataḥ .
karavīrodvartanañca tailāktasya tu kuṣṭhahṛt ..
haridrāmalayaṃ rāsnā guḍūcyeḍagajastathā .
āragvadhaḥ karañjaśca lepaḥ kuṣṭhaharaḥ paraḥ ..
manaḥśilā viḍaṅgāni vākucī sarṣapastathā .
karañjo mūtrapiṣṭo'yaṃ lepaḥ kuṣṭhaharo'rkavat ..
viḍaṅgaiḍagajākuṣṭhaniśāsindhūtthasarṣapaiḥ .
mūtrāmbupiṣṭo lepo'yaṃ dadrukuṣṭhavināśanaḥ ..
prapunnāṭakavījāni dhātrī sarjarasaḥ snūhī .
sauvīrapiṣṭaṃ dadrū ṇāmetadudvartanaṃ param ..
āragvadhasya patrāṇi āranālena peṣayet .
dadrukiṭṭimakuṣṭhāni hanti sidhmānameva ca ..
uṣṇā pītā vākucī ca kuṣṭhajit kṣīrabhojinaḥ .
tilājyatriphalākṣaudravyoṣabhallātaśarkarāḥ ..
vṛṣyaḥ saptasamo medhyaḥ kuṣṭhahā kāmacāriṇaḥ .
viḍaṅgatriphalākṛṣṇācūrṇaṃ līḍhaṃ samākṣikam ..
hanti kuṣṭhaṃ kṛmīnmehanāḍīvraṇabhagandarān .
yaḥ khādedabhayāriṣṭāmalakāni tathā niśā ..
sa jayet sarvakuṣṭhāni māsādūrdhvaṃ na saṃśayaḥ .
dahyamānācyutaḥ kumbhe mūlage khadirāṅkuraḥ ..
sākṣadhātrīrasakṣaudraṃ hanyāt kuṣṭhaṃ rasāyanam .
dhātrīkhadirayoḥ kvāthaṃ pītvāvalgujasaṃyutam ..
śaṅkhendudhavalaṃ śvitraṃ hanti tūrṇaṃ na saṃśayaḥ .
pītvā bhallātakaṃ tailaṃ māṃsavyādhiṃ jayennaraḥ ..
sevitaṃ khādiraṃ vāri pānādyaiḥ kuṣṭhajidbhavet .
vāsā guḍūcī triphalā paṭolañca karañjakam ..
nimbāsanaṃ kṛṣṇavetraṃ kvāthakalkena yadyutam .
vajrakaṃ taddharet kuṣṭhaṃ śataṃ varṣāṇi jīvati ..
svarasena ca dūrvāyāḥ pacettailaṃ caturguṇam .
kacchurvicarcikā pāmā abhyaṅgādeva naśyati ..
drumatvagarkakuṣṭhāni lavaṇāni ca mūtrakam .
gaṇḍīrikā citrakaistaistailaṃ kuṣṭhavraṇādinut .. iti gāruḍe 175 adhyāyaḥ ..
kuṣṭhendrayavasiddhārthaniśā dūrvā ca kuṣṭhajiṃt .. iti tatraiva 175 adhyāyaḥ ..
karavīraṃ bhṛṅgarājaṃ lavaṇaṃ kuṣṭhamardakam .
caturguṇena mūtreṇa pacettailaṃ harecca tat .
pāmāṃ vicarcikāṃ kuṣṭhamabhyaṅgāddhi vraṇāni vai ..
sainyavañca viḍaṅgāni sosarājī tu sarṣapāḥ .
rajanī dve viṣāñcaiva gomūtreṇa ca peṣayet .
kuṣṭhanāśaśca tatkṣepānnimbapatrādanāttathā .. iti ca gāruḍe 187 adhyāyaḥ ..
satakrakāśamūlaṃ vā vākucīmūlameva vā .
kāñjikena ca vākucyā mūlaṃ vai kuṣṭharoganut .. iti gāruḍe 188 adhyāyaḥ ..
pītaṃ vṛścikamūlantu paryuṣitajalena vai .
sārdhaṃ vināśayeddāhajvarañca parameśvara ! ..
śikhāyāñcaiva tadbaddhaṃ bhavedaikāhikādinut .
etat sakāñjikaṃ pītaṃ vātakuṣṭhajvarādinut .. iti gāruḍe 193 adhyāyaḥ ..
nityaṃ nimbadalānāñca cūrṇamāmalakasya ca .
pratyūṣe bhakṣayeccaiva tasya kuṣṭhaṃ vinaśyati ..
harītakī viḍaṅgañca haridrā sitasarṣapāḥ .
somarājasya vījāni karañjasya ca saindhavam .
gomūtrapiṣṭānyetāni kuṣṭharogaharāṇi ca .. vījāni sthāne mūlāni vā pāṭhaḥ . iti tatraiva 194 adhyāyaḥ ..
candanaṃ kuṅkumaṃ māṃsī karpūro jātipatrikā .
jātīkakkolapūgāṇāṃ lavaṅgasya phalāni ca ..
agurūśīrakastūryaḥ kuṣṭhaṃ tagaranālikā .
gorocanā priyaṅguśca volaṃ madanakaṃ nakham ..
saralaḥ saptaparṇaśca lākṣā cāmalakī tathā .
karvūrakaḥ padmakañca etaistailaṃ prasādhitam .
prasvedamaladaurgandhyakaṇḍūkuṣṭhaharaṃ param .. iti gāruḍe 198 adhyāyaḥ .. * .. atha vaidyakamate kuṣṭhacikitsāmāha .
vātottareṣu sarpirvamanaṃ śleṣmottareṣu kuṣṭheṣu .
pittottareṣu mokṣo raktasya virecanaṃ śreṣṭham ..
purāṇadhānyāni ca jāṅgalāni māṃsāni mudgāśca paṭolayuktāḥ .
yavādayaścātra hitāḥ purāṇā ghṛtāni śākāni ca tiktakāni .. tantrāntare . purāṇāḥ śāligodhūmamudgādyāḥ kuṣṭhino hitāḥ . tiktaśākaṃ jāṅgalañca pānādau khadirodakam .. ye lepāḥ kuṣṭhānāṃ yajyante nirgatāsradoṣāṇām . saṃśodhitāśayānāṃ sadyaḥ siddhirbhavetteṣām .. dūrvā'bhayāsaindhavacakramardakuṭherakāḥ kāñjikatakrapiṣṭāḥ . ebhiḥ pralepairapi baddhamūlāṃ kaṇḍūñca dadruñca nivārayanti .. tulyo rasaḥ śālatarostuṣeṇa sacakramardo'pyabhayāvimiśraḥ . pānīyabhuktena tadamlapiṣṭo lepaḥ kṛto dadrugajendrasiṃhaḥ .. viḍaṅgaiḍagajākuṣṭhaniśāsindhūtthasaṣapaiḥ . dhānyāmlapiṣṭairlepo'yaṃ dadrukuṣṭhavināśanaḥ .. eḍagajakuṣṭhasaindhavasauvīrasarṣapaiḥ krimighnaiḥ . krimisidhmadadrumaṇḍalakuṣṭhānāṃ nāśano lepaḥ .. parṇāni piṣṭvā caturaṅgulasya takreṇa parṇānyatha kākamācyāḥ . tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca .. 5 .. viḍaṅgasaindhavaśivāśaśirekhāsarṣapakarañjarajanībhiśca . gojalapiṣṭo lepaḥ kuṣṭhaharo divasanāthasamaḥ .. 6 .. kāsamardakamūlañca kāñjikena prapeṣitam . dadrukiṭṭimakuṣṭhāni jayedetatpralepanāt .. 7 .. āragvadhasya patrāṇi āranālena peṣayet . dadrukiṭṭimakuṣṭhāni hanti sidhmānameva ca .. 8 .. cakrāhvayaṃ snuhīkṣīraṃ bhāvitaṃ mūtrasaṃyutam . ravitaptaṃ hi kiñcittu lepanaṃ kiṭṭimāpaham .. 9 .. śikharīrasena supiṣṭaṃ mūlakavījaṃ pralepataḥ sidhma . kṣāreṇa vā kadalyā rajanīmiśreṇa nāśayati .. 10 .. .. 11 .. sakṣāraṃ gandhakaṃ lepāt kaṭutailena sidhmajit .. kāsamardakavījāni mūlakānāṃ tathaiva ca .. 12 .. 13 .. gandhāśvacūrṇamiśrāṇi sidhmanāṃ paramauṣadham .. upadeśāt kāñjikapiṣṭairlepaḥ .. 14 .. gandhapāṣāṇacūrṇena yavakṣāreṇa lepitam . sidhmanāśaṃ vrajatyāśu kaṭutailayutena ca .. dvayaṃ samaṃ kaṭutailena lepaḥ .. 15 .. kuṣṭhaṃ mūlakavījaṃ priyaṅgavaḥ sarṣapāstathā rajanī . etat keśaraṣaṣṭhaṃ nihanti bahuvārṣikaṃ sidhma .. 16 .. nīlakuruṇṭakapatrairālipya gātramatibahuśaḥ . limpenmūlakavījaiḥ piṣṭaistakreṇa sidhmanāśāya .. 17 .. eḍagajātilasarṣapakuṣṭhaṃ māgadhikālavaṇatrayamastu . pūtikṛtaṃ divasatrayametaddhanti vicarcikadadrukakuṣṭham .. 18 .. sindūramaricacūrṇaṃ mahiṣīnabanītasaṃyutaṃ bahuśaḥ . lepānnihanti pāmāṃ tailaṃ karavīrasiddhaṃ vā .. 19 .. 20 .. pāradaṃ śaṅkhagandhañca śilācottaravāruṇī . prapūnnāḍaśca sarpākṣimeghanādāgnilāṅgalī .. uttaravāruṇī, rākhālaśaśā iti khyātā .. bhallātaṃ gṛhadhūmañca muniguñjā snuhīpayaḥ . ariṣṭañca guḍaḥ kṣaudraṃ vāgujīvījatulyakam .. gomūtrairāranālairvā piṣṭvā lepañca kārayet . dadrumaṇḍalakaṇḍūñca vicarñciñca vināśayet .. 21 .. manaḥśilāle maricañca tailamārkaṃ payaḥ kuṣṭhaharaḥ pralepaḥ .. 22 .. viṣavaruṇaharidrācitrakāgāradhūmamanalamaricadūrvākṣīramarkasnuhībhyām . dahati patitamātrāt kuṣṭhajātīraśeṣāḥ . kuliśamiva saroṣācchakrahastādvimuktam .. atra analaṃ bhallātakaḥ .. 23 .. bhallātakā dvīpi sudhārkamūlaṃ guñjāphalatryūṣaṇaśaṅkhacūrṇam . tutthaṃ sakuṣṭhaṃ lavaṇāni pañca kṣāradvayaṃ lāṅgalikāñca paktvā .. snuhyarkadugdhaṃ ghanamāyasasthaṃ śalākayā tadvidadhīta lepam . kuṣṭhe kilāse tilakālake ca aśeṣadurnāmasacarmakīle .. bhallātakā dvīpi citrakaṃ tanmūlam .. eṣāṃ samabhāgacūrṇaṃ sijārkayoḥ kṣīre dattvā kiñcit pākaṃ kuryāt . atha vā kṣīradvayaṃ caturguṇaṃ cūrṇaṃ pādikaṃ lepayogyaṃ pākaṃ kuryāt . śalākayā kuṣṭhasthāne dadyāt .. 24 ..
snukkāṇḍaśuśire dagdhvā gṛhadhūmaṃ sasaindhavam .
antardhūmaṃ tailayuktaṃ lepāddhanti vicarcikām .. sijanalake saindhavagṛhadhūmaṃ samabhāgaṃ prapūrya sthālyabhyantare kṛtvā śarāveṇa pidhāya dagdhvā piṣṭvā kaṭutailena lepaḥ .. 25 ..
snukkāṇḍe sarṣapāt kalkaḥ kukūlānalapācitaḥ .
lepādvicarcikāṃ hanti rāgavegaṃ iva trapām .. sijanalake rāikalkaṃ prapūrya śuṣkagomayāgnau dagdhvā kaṭutailena lepaḥ .. 26 ..
nārikelodare nyastastaṇḍulaḥ pūtitā gataḥ .
lepādvipādikāṃ hanti cirakālānubandhinīm .. 27 tilakusumalavaṇagojalakaṭutailaṃ lauhabhājane kṛtvā .
śoṣitamarkamayūkhaiḥ pādasphuṭanaṃ nihanti lepena .. 28
unmattakasya vījena māṇakakṣāravāriṇā .
kaṭutailaṃ vipaktavyaṃ śīghraṃ hanti vipādikām .. kaṭutaila śaṃ 4 bhāṇanālapatrāṇāṃ kṣāra pala 64 jala śaṃ 64 śeṣa śaṃ 16 kalka dhustūravīja pala 8 . unmattatailam .. 29 .. avalgujaṃ kāsamardaṃ cakramardaṃ niśāyugam . māṇimanthañca tulyāṃśaṃ mastukāñjikapeṣitam .. kaṇḍūṃ kacchūṃ jayatyugrāṃ siddha eṣa prayogarāṭ .. 30 .. komalasiṃhāsyadalaṃ saniśaṃ surabhījalena piṣṭam . divasatrayeṇa niyataṃ kṣapayati kacchūṃ vilepanataḥ .. 31
vāyasyeḍagajākuṣṭhakṛṣṇābhirguḍikā kṛtā .
vastamūtreṇa saṃpiṣṭvā lepācchūitravināśinī .. samabhāgacūrṇaṃ chāgamūtreṇa piṣṭvā guḍikā kāryā . tenaiva lepaḥ .. 32 ..
pūtikārkasnuknarendradrumāṇāṃ mūtraiḥ piṣṭvā pallavāḥ saumanāśca .
lepācchvitraṃ hanti dadruvraṇāṃśca kuṣṭhānyarśāṃsyasranāḍīvraṇāṃśca .. saumanā jātīpatrī .. sarveṣāṃ pallavān gomūtreṇa piṣṭvā lepo deyaḥ .. 33 ..
gajacitravyāghracarmamasītailavilepanāt .
śvitraṃ nāśaṃ vrajet kiṃ vā pūtikīṭavilepanāt .. gajacarma citraromavyāghracarma anayorbhasma kaṭutailañca lepaḥ . athavā pāduḍiyākīṭaṃ piṣṭvā lepaḥ .. 34 .. 35 .. kuḍavo'valgujavījāt haritālacaturthamāgasaṃmiśraḥ . gavāṃ mūtreṇa piṣṭaḥ svavarṇakaraṇaḥ paraṃ śvitre .. āyurvedasāre'pi .
kuḍavo vāgujīvījāt haritālapalānvitaḥ .
gavāṃ mūtreṇa saṃpiṣya lepanāt śvitranāśanam .. 36 ..
dhātrīkhadirayoḥ kvāthaṃ pītvā ca madhusaṃyutam .
śaṅkhakundendudhavalaṃ jayecchitraṃ na saṃśayaḥ .. 37 ..
dhātrīkhadirayoḥ kvāthamavalgujarajo'nvitam .
pītvā śaṅkhendukundābhaṃ hanti śvitraṃ na saṃśayaḥ .. 38 ..
kṣāre sudagdhe gajalaṇḍaje ca gajasya mūtreṇa bahuśrute ca .
droṇapramāṇaṃ daśabhāgayuktaṃ dattvā pacet vījamavalgujasya ..
etadyadā cikvaṇatāmupaiti tadāśu siddhāṃ guḍikāṃ prakuryāt .
śvitraṃ pralimpedatha tena ghṛṣṭaṃ tadā vrajatyāśu svavarṇabhāvam .. 39 ..
śvetajayantīmūlaṃ pītaṃ piṣṭañca payasaiva .
śvitraṃ nihanti niyataṃ ravivāre vaidyanāthājñā .. 40 ..
guñjāphalāgnicūrṇantu lepitaṃ śvetakuṣṭhanut .
śilāpāmārgabhasmāpi liptvā śvitraṃ vināśayet ..
41 .. 42 ..
eraṇḍatulasīvījaṃ vāgujī cakramardakam .
tiktakoṣātakīvījaṃ kṛṣṇāṅkoṭhasya vījakam ..
gomūtradadhidugdhaiśca pacedapyājamūtrakaiḥ .
kalkaṃ dattvā śilā kāśī pathyā kuṣṭhaṃ viḍaṅgakam ..
kaṭutailañca tallepādghṛṣṭvā ghṛṣṭvā vilepanaiḥ .
pañcānanamidaṃ tailaṃ śvetakuṣṭhakulāpaham .. kuṭutaila śaṃ 4 kvāthyaeraṇḍavījādīnāṃ militvā śaṃ 2 kalkaśilākāśyādīnāṃ militvā śaṃ 1 . iti śvitre pañcānanatailam .. 43 ..
āragvadhaṃ dhavaṃ kuṣṭhaṃ haritālaṃ manaḥśilā .
rajanīdvayasaṃyuktaṃ pacettailaṃ vidhānavit ..
etenābhyañjanādeva kṣipraṃ śvitraṃ vinaśyati .. tilataila śaṃ 4 pā śaṃ 16 kalkamilita śaṃ 1 . iti āragvadhādyaṃ tailam .. 44 ..
śuddhasūtaṃ samaṃ gandhaṃ triphalā bhṛṅgavāgujī .
bhallātakaṃ tilaḥ kṛṣṇo nimbavījaṃ samaṃ samam .
mardayedbhṛṅgajadrāvaiḥ śoṣyaṃ peṣyaṃ punaḥ punaḥ ..
itthaṃ kuryustrisaptāhaṃ rasaḥ śvetāriko bhavet .
madhvājyairniṣkamātrantu khādet śvetaṃ vināśayet .. iti śvetāriḥ .. 45 ..
pibati sakaṭutailaṃ gandhapāṣāṇacūrṇaṃ ravikiraṇasutaptaṃ pāmano yaḥ palārdham .
tridinatadanusiktaḥ kṣīrabhojī ca śīghraṃ bhavati kanakadīptiḥ kāmarūpī manuṣyaḥ .. 66 ..
tīvreṇa kuṣṭena parītadeho yaḥ somarājīṃ niyamena khādet .
saṃvatsaraṃ kṛṣṇatiladvitīyāṃ sa somarājīṃ vapuṣā'tiśete .. 47 ..
gharmasevī kaduṣṇena vāriṇā vāgujīṃ pibet .
kṣīrabhojī ca saptāhāt kuṣṭhī kuṣṭhaṃ vyapohati .. 48 avalgujavījakarṣaṃ pītvā koṣṇena vāriṇā .
bhojanaṃ sarpiṣā kāryaṃ sarvakuṣṭhavināśanam .. 49 ..
chinnāyāḥ svaraso vāpi sevyamāno yathābalam .
jīrṇe ghṛtena bhuñjīta mudgayūṣaudanena ca ..
api pūtiśarīro'pi divyarūpī bhavennaraḥ .. 50 ..
yaḥ khādedabhayāriṣṭamariṣṭāmalakāni vā .
sa jayet sarvakuṣṭhāni māsādūrdhvaṃ na saṃśayaḥ .. 51 .. 52 ..
nimbasya patraṃ mūlāni satvakpuṣpaphalāni ca .
cūrṇitāni ghṛtakṣaudrasaṃyutāni dine dine ..
lihyāt pibedvā mūtreṇa saṃyaktānyudakena vā .
madirāmalatoyena payasā vā yathābalam ..
bhuñjīta ghṛtayūṣādyaiḥ śālyannaṃ payasāpi vā .
sarvakuṣṭhavisarpārśonāḍīduṣṭavraṇānapi ..
kāmalāñca gadānanyāṃstathā pittakaphāsrajān .
saṃvatsaraprayogeṇa sarvavarjyavivarjitaḥ ..
jayatyetat pañcanimbaṃ rasāyanamanuttamam .. iti pañcanimbam .. 53 ..
puṣpakāle ca puṣpāṇi phalakāle phalāni ca .
saṃcūrṇya picumardasya tvaṅmūlāni dalāni ca ..
dviraṃśāni samāhṛtya bhāgikāni prakalpayet .
triphalātryuṣaṇaṃ brahmī śvadaṃṣṭrāruṣkarāgnikāḥ ..
viḍaṅgasāravārāhīlauhacūrṇāmṛtāḥ samāḥ .
haridrādvayāvalgujavyādhighātāḥ saśarkarāḥ ..
kuṣṭhendrayavapāṭhāśca kṛtvā cūrṇaṃ susaṃyutam .
khadirāsananimbānāṃ ghanakvāthena bhāvayet ..
saptadhā pañcanimbañca mārkarasvarasena ca .
snigdhaśuddhatanurdhīmān yojayecca śubhe dine ..
adhunā tiktahaviṣā khadirāsanavāriṇā .
sevyamuṣṇāmbunā vāpi kolavṛddhyā palaṃ pibet ..
tiktahaviṣā vakṣyamāṇapañcatiktaghṛtena ..
jīrṇe ca bhojanaṃ kāryaṃ snigdhaṃ laghu hitañca yat ..
vicarcikoḍumbarapuṇḍarīkakapāladadrūkiṭimālasādi .
śatāruvisphoṭavisarpapāmāṃ kuṣṭhaprakopaṃ vividhaṃ kilāsam ..
bhagandaraṃ ślīpadavātaraktaṃ jaḍāndhyanāḍīvraṇaśīrṣarogān .
sarvapramehān pradarāṃśca sarvān daṃṣṭrāviṣaṃ mūlaviṣaṃ nihanti ..
sthūlodaraḥ siṃhakṛśodaraśca suśliṣṭasandhirmadhunopayogāt .
samīpayogādapi ye daśanti sarpādayo yānti vināśamāśu ..
jīvecciraṃ vyādhijarāvimuktaḥ śubhe rataścandrasamānakāntiḥ .. iti pañcanimbaḥ .. 54 ..
amṛtāyāḥ palaśataṃ daśamūlyāstathā śatam .
pāṭhāmūrvābalātiktādārvīgandharvahastakāḥ ..
eṣāṃ daśapalān bhāgān vibhītakyāḥ śataṃ haret .
dve śate ca harītakyā āmalakyāstathā śatam ..
jaladroṇadvaye paktvā aṣṭabhāgāvaśeṣitam .
prasthaṃ guggulumāhṛtya prasthārdhañca ghṛtaṃ pacet ..
pākasiddhau pradātavyaṃ guḍūcyāḥ sattvameva ca .
paladvayaṃ tathā śuṇṭhyāḥ pippalyāśca paladvayam ..
tato mātrāṃ prayuñjīta jñātvā doṣabalābalam .
aṣṭādaśasu kuṣṭheṣu vātaraktagadeṣu ca ..
kāmalāmāmavātañca agnimāndyaṃ bhagandaram .
pīnasañca pratiśyāyaṃ plīhānamudaraṃ tathā ..
etān rogānnihantyāśu bhāskarastimiraṃ yathā .. amṛtāgugguluḥ . ayaṃ vātarakte praśastaḥ .. 55 ..
nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthagdaśapalān vipacedghaṭe'pām .
aṣṭāṃśaśeṣitarasena suniścitena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ ..
pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmiṣicavyakuṣṭhaiḥ .
tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ ..
mañjiṣṭhayātiviṣayā varayā yamānyā saṃśuddhaguggulupalairapi pañcasaṃkhyaiḥ .
tat sevitaṃ vidhamati prabalaṃ samīraṃ sandhyasthimajjagatamapyatha kuṣṭhamīdṛk ..
nāḍīvraṇārvudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān .
yakṣmāruciśvasanapīnasakāsaśoṣahṛt pāṇḍurogagalavidradhivātaraktam .. iti pañcatiktaghṛtagugguluḥ .. 56 .. * .. śvetakaravīramūlaṃ viṣāṃśakaṃ sādhitaṃ gomūtre .
carmadalasidhmapāmāvisphoṭakrimikiṭimajittailam .. tilataila 4 śera, gomūtra 16 śera, śvetakaravīramūla 4 pala, viṣa 4 pala . karavīratailam .. 57 ..
mṛtasya kṛṣṇasarpasya śiraḥpucchāntravarjitam .
antardhūmaṃ kṛtaṃ bhasma vāgujītailamiśritam .
etena mardanādeva galatkuṣṭhaṃ vinaśyati .. iti kṛṣṇasarpatailam .. 58 ..
sūtakaṃ gandhakaṃ kuṣṭhaṃ saptaparṇañca citrakam .
sindūrañca rasonañca haritālamavalgujam ..
āragvadhasya vījāni jīrṇatāmraṃ manaḥśilā .
pratyekaṃ karṣameteṣāṃ kaṭutailaṃ palāṣṭakam ..
sādhayet sūryatāpena sarvakuṣṭhavināśanam .
śvitramauḍumbaraṃ kacchūṃ māṃsavṛddhiṃ bhagandaram ..
vicarcikāñca pāmānaṃ vātaraktaṃ sudāruṇam .
gambhīrañca tathottānaṃ nāśayet yasya mrakṣaṇāt ..
kuṣṭharākṣasanāmedaṃ svavarṇakaraṇaṃ param .
aśvibhyāṃ nirmitaṃ hyetat lokānugrahahetave .. iti kuṣṭharākṣasatailam .. 59 ..
sūtaṃ gandhaṃ śilā tālaṃ kāñjikairmardayeddinam .
talliptavastravartīṃ tāṃ tailāktāṃ jvālayedadhaḥ ..
sthite pātre pacettailaṃ gṛhītvā lepayettataḥ .
kuṣṭhasthānaṃ viśeṣeṇa sarvakuṣṭhaṃ haratyalam ..
idaṃ kālānalaṃ tailaṃ vātakuṣṭhe mahauṣadham ..
eṣāṃ samaṃ kāñjikaṃ sarveṣāṃ dviguṇaṃ tilatailaṃm . kalkaṃ vastre saṃlipya saṃśoṣya vartīṃ kuryāt tāṃ tailāktāṃ samdaṃśikayā jvālayitvā upari tailaṃ dattvā tataḥ patitaṃ tailaṃ adhaḥpātre gṛhṇīyāt tataḥ kuṣṭhasthāne dadyāt .. iti kuṣṭhakālānalatailam .. 60 ..
sindūrāmṛtatālagairikahalājājīgadatryūṣaṇairhṛtpāṣāṇarasonavāṇadahanasnuhyarkadugdhairniśā .
rājīgandhakahiṅgubhiḥ parimitaiḥ śuktyā pacet sārṣapaṃ tailaṃ prasthamitaṃ ghṛtasya kuḍavaṃ pātraṃ tathārkādrasam .. hṛtpāṣāṇaṃ manaḥśilā . gomūtrañca tathā vinīya sakalaṃ pūtaṃ śṛtaṃ rogiṇa dadyāt kuṣṭhavicarcikādiṣu bhiṣak nāmnā tu ṣaḍvindukam .. iti ṣaḍvindutailam .. 61 ..
sarvakuṣṭhe sarvavraṇe sarvatra galite kṣate .
naktamālaṃ haridre dve arkaṃ tagarameva ca ..
karavīravacākuṣṭhaṃ āsphotā raktacandanam .
mālatī sindhuvārañca mañjiṣṭhā saptaparṇakam ..
eṣāmardhapalān bhāgān viṣasya dvipalaṃ tathā .
caturguṇe gavāṃ mūtre tailaprasthaṃ vipācayet ..
śvitravisphoṭakiṭimakīṭalūtāvicarcikāḥ .
kaṇḍūkacchurikāyāśca ye vraṇā viṣadūṣitāḥ ..
te sarve nāśamāyānti tamaḥ sūryodaye yathā ..
viṣatailamidaṃ nāmnā sarvabraṇaviśodhanam .. iti viṣatailam .. 62 ..
somarājī haridre dve sarṣapāḥ kuṣṭhameva ca .
karañjaiḍagajāvījaṃ patrāṇyāragvadhasya ca ..
vipacet sārṣapaṃ tailaṃ nāḍīduṣṭavraṇāpaham .
anenāśu praśāmyanti kuṣṭhānyaṣṭādaśaiva tu ..
nīlikā piḍakā vyaṅgā gambhīraṃ vātaśoṇitam .
kaṇḍūkacchupraśamanaṃ dadrupāmānivāraṇam .. iti somarājītailam .. 63 ..
somarājītulākvāthe yathā dadruhanasya ca .
gomūtrasya tathā pātre kalkaṃ dattvā vicakṣaṇaḥ ..
vipacet kārṣikairbhāgaiḥ kaṭutailāḍhakaṃ bhiṣak .
citrakaṃ lāṅgalākhyā ca nāgaraṃ kuṣṭhameva ca ..
haridrā naktamālañca haritālaṃ manaḥśilā .
āsphotārkakaravīraṃ saptaparṇañca gomayam ..
khadiro nimbapatrañca maricaṃ kāsamardakam .
etāni ślakṣṇapiṣṭāni kalkaṃ dattvā vicakṣaṇaḥ ..
hanti sarvāṇi kuṣṭhāni krimiduṣṭavraṇāni ca .
kiṭimaṃ dadrujātañca gātravaivarṇyameva ca ..
viśīrṇacarmamāṃsādidṛḍhīkaraṇamuttamam .
pāṇḍurogaṃ tathā kaṇḍūṃ visarpaṃ hanti dāruṇam .
ye cānye tvaggatā rogāstāṃstu śīghraṃ vyapohati .. iti vṛhatsomarājītailam .. 64 ..
maricālaśilābdārkapayo'śvārijaṭātrivṛt .
śakṛdrasaviśālāruk niśāyukdārucandanaiḥ ..
kaṭutailāt pacet prasthaṃ dvyakṣairviṣapalānvitaiḥ .
sagomūtraistadabhyaṅgāddadruśvitravināśanam ..
sarveṣvapi ca kuṣṭheṣu tailametat praśasyate .. iti maricādyaṃ tailam .. 65 ..
maricaṃ trivṛtā dantī kṣīramārkaṃ śakṛdrasaḥ .
devadāru haridre dve māṃsī kuṣṭhaṃ sacandanam ..
viśālā karavīrañca haritālaṃ manaḥśilā .
citrako lāṅgalākhyā ca viḍaṅgaṃ cakramardakam ..
śirīṣaṃ kuṭajo nimbaḥ saptaparṇaḥ snuhāmṛtā .
śampāko naktamālo'bdaṃ khadiraṃ pippalī vacā ..
jyotiṣmatī ca palikā viṣasya dvipalaṃ bhavet .
āḍhakaṃ kaṭutailasya gomūtrañca caturguṇam ..
mṛtpātre lauhapātre vā śanairmṛdvagninā pacet .
paktvā tailavaraṃ hyetanmrakṣayet kuṣṭhakān vraṇān ..
pāmāvicarcikādadrukaṇḍūvisphoṭakāni ca .
valayaḥ palitaṃ chāyā nalī vyaṅgaṃ tathaiva ca ..
abhyaṅgena praṇaśyanti saukumāryañca jāyate .
prathame vayasi strīṇāṃ yāsāṃ nasyantu dīyate ..
parāmapi jarāṃ prāpya na stanā yānti namratām .
balīvardasturaṅgo vā gajo vā vāyupīḍitaḥ ..
tribhirabhyañjanairgāḍhaṃ bhavenmārutavikramaḥ ..
kaṭutaila 16 śera, gomūtra 64 śera, kalkārthaṃ maricādīnāṃ pratyekaṃ 1 pala, viṣa 2 pala . iti vṛhanmaricādyaṃ tailam .. 66 ..
saptaparṇastathā kālī guḍūcī picumardakam .
śirīṣañca mahātiktā jayā tumbī mṛgādanī .. kālī kāliḥ latā ..
niśādaśapalān māgān jaladroṇe vipācayet .
tailaprasthaṃ samādāya gomūtrañca caturguṇam ..
āragvadho bhṛṅgarājo jayādhustūrarātrayaḥ .
indrāśanāgnikharjūraṃ gomayārkasnuhīcchadam ..
tailatulyaṃ pradātavyaṃ svarasañca pṛthak pṛthak .
mahākālavacā brahmī tumbyagnigṛhaputtrikā ..
kucelā kulakā rātrirmeghanāmā ca granthikā .
sampākamarkakṣīrañca kāsundeśvaramūlakam ..
kāsundamūlakaṃ kālakāsundāmūlam . kāsundaḥ kharamardakamiti kvacitpāṭhaḥ tanmate īśvaramūlasthāne apāmārgamūlam ..
ācu jiṅgī mahātiktā viśālā chapipatrakam .
pūtikāsphota mūrvā ca saptaparṇaṃ śirīṣakam .. chapipatrakaṃ vichātipatram ..
kuṭajaṃ picumardaśca mahānimbaṃ tathaiva ca .
guḍūcī candrarekhā ca somarāṭ cakramardakam ..
tumburubhṛṅgaṣaṣṭyāhvakandakaṃ kaṭurohiṇī .
śaṭīdārvī trivṛt padmagranthikāgurupuṣkaram ..
karpūraṃ kaṭphalaṃ māṃsī murailāṭaruṣābhayam .
eteṣāṃ kārṣikaiḥ kalkairnāmnā kandarpa ucyate ..
aṣṭādaśavidhaṃ kuṣṭhaṃ granthimajjagataṃ tathā .
hastapādāṅgulīsandhigalitaṃ sarvasandhiṣu ..
adhikāni ca māṃsāni yasya gātre bhaviṣyati .
nāsākarṇāsyavaikalyaṃ bhekākāravapustvacam ..
śvetaṃ raktaṃ tathā kuṣṭhaṃ nānāvarṇaṃ vipādikabh .
śvitraṃ bahuvidhañcaiva vātaśoṇitameva ca ..
kapālaṃ krimijaṃ kuṣṭhaṃ kaṇḍūdadruvicarcikām .
pāmādisphoṭakādīni krimivṛddhiṃ tathaiva ca ..
kaṭīdadruṃ masūrīñca kiṭimaṃ raktamaṇḍalam .
kuṣṭhamauḍumbaraṃ padmaṃ mahāpadmaṃ tathaiva ca ..
galagaṇḍārvudaṃ hanyādgaṇḍamālāṃ bhagandaram .
vātajaṃ pittajañcaiva śleṣmajaṃ sānnipātikam ..
ekolvaṇaṃ dvyulvaṇañca kuṣṭhaṃ hanyānna saṃśayaḥ .. iti kandarpasāratailam .. 67 .. * ..
bhallātakānāṃ pavanoddhatānāṃ vṛntavyudānāñca yadāḍhakaṃ syāt .
tacceṣṭakācūrṇakaṇairvighṛṣya prakṣālayitvā visṛjet pravāte ..
śuṣkaṃ punastadvidalīkṛtañca tataḥ pacedapsu caturguṇāsu .
tatpādaśeṣaṃ paripūtaśītam kṣīreṇa tulyena punaḥ pacettu ..
tadardhayā śarkarayā vikīrṇaṃ tataḥ khajenonmathitaṃ vidhāya .
tat saptarātrādupajātavīryaṃ sudhārasādapyadhikatvameti ..
prātarvibuddhaḥ kṛtadevakāryo mātrāñca khādet svaśarīrayogyām .
na cānnapāne parihāryamasti na cātape cādhvani maithune ca ..
yatheṣṭaceṣṭo vihitopayogādbhavennaraḥ kāñcanarāśigauraḥ .
ananyamedhā narasiṃhatejā hṛṣṭendriyo'vyāhatabuddhisattvaḥ ..
dantāśca śīrṇāḥ punarudbhavanti keśāśca śuklāḥ punareva divyāḥ .
nīlāñjanālipratimā bhavanti tvaco vivarṇāḥ punareva divyāḥ ..
viśīrṇakarṇāṅgulināsiko'pi krimyardito bhinnagalo'pi kuṣṭhī .
so'pi kramādaṅkuritāgraśākhastaruryathā bhāti nabho'mbusiktaḥ ..
uṣṭrān mayūrān jayati svareṇa balena nāgasturago javena .
rasāyanasyāsya naraḥ prasādādvṛhaspaterapyadhiko'pi buddhyā ..
granthān viśālān punaruktidoṣān gṛhṇāti śīghraṃ na ca naśyate tu .
kurvannimaṃ kalpamanalpabuddhirjīvennaro varṣaśatāni pañca ..
rājā hyayaṃ sarvarasāyanānāṃ cakāra yogaṃ bhagavānagastyaḥ .. iti amṛtabhallātakam .. 68 ..
nimbaṃ gopāruṇā kaṭhvī trāyantī triphalā ghanam .
pappaṭāraṇḍajānantāvacākhadiracandanam .. araṇḍajaṃ hākucavījam .
pāṭhā śuṇṭhī śaṭī bhārgī vāsā bhūnimbavatsakam .
śyāmendravāruṇī mūrvā viḍaṅgendraviṣānalam ..
hastikarṇāmṛtā drekā paṭolaṃ rajanīdvayam .
karṇāragvadhasaptāhvakṛṣṇavetroccaṭāphalam .. drekā mahānimbam . karṇāragvadhaḥ śoṇāliphala majjā .
bhūkandaṃ tṛṇaparṇañca jiṅgī padmāṭamūṣalī .
viśvaksenā ca kaiṭaryaṃ śarapuṅkhā kṣīrakañcukī ..
eṣāṃ dvipalikān bhāgān jaladroṇe vipācayet .
aṣṭamāgāvaśeṣantu kaṣāyamavatārayet ..
bhallātakasahasrāṇi trīṇi chitvārmaṇe'mbhasi .
caturbhāgāvaśeṣantu kaṣāyamavatārayet ..
tau kaṣāyau samādāya vastrapūtau ca kārayet .
guḍasya tu tulā tābhyāṃ kaṣāyaṃ vipacet bhiṣak ..
bhallātakasahasrāṇāṃ majjānaṃ tatra dāpayet .
trikaṭutriphalāmustasaindhavānāṃ palaṃ palam ..
dīpakasya palañcaiva cāturjātaṃ palāṃśikam .
saṃcūrṇya prakṣipedatra kandakañca catuḥpalam ..
snigdhabhāṇḍe vinikṣipya sthāpayet kuśalo bhiṣak .
mahābhallātako hyeṣa mahādevena nirmitaḥ ..
jagatastu hitārthāya jayecchīghraṃ na saṃśayaḥ .
śvitramauḍambaraṃ dadrumṛṣyajihvaṃ sakākaṇam ..
puṇḍarīkañca carmākhyaṃ viṣphoṭaṃ maṇḍalaṃ tathā .
kaṇḍaṃ kapālaṃ kaṇḍūñca pāmānaṃ savipādikam ..
vātaraktamudāvartaṃ pāṇḍurogaṃ braṇakrimīn .
arśāṃsi ṣaṭprakārāṇi kāsaṃ śvāsaṃ bhagandaram ..
sadābhyāsena palitamāmavātaṃ sudustaram .
anupāne prayoktavyaṃ chinnākvāthaṃ payo'thavā .
bhojane ca sadā bhojyamuṣṇañcānnaṃ viśeṣataḥ .. iti mahābhallātakaguḍaḥ .. 69 ..
hutāśamukhasaṃśuddhaṃ palamekaṃ rasasya vai .
palaṃ lauhasya tāmrasya palaṃ bhallātakasya ca ..
gandhakañca palañcaikamabhrakasya ca gugguloḥ .
harītakīvibhītakyoścūrṇaṃ karṣadvayaṃ dvayoḥ ..
aṣṭamāṣādhikaṃ tatra dhātryāḥ pāṇitalāni ṣaṭ .
ghṛtaṃ dvyaṣṭaguṇaṃ lohāt dvātriṃśattriphalājalam ..
ekaṃ kṛtvā pacet pātre lauhe ca vidhipūrbakam .
pākametasya jānīyāt kuśalo lohapākavit ..
vibuddhaḥ prātarutthāya gurudevadvijārcakaḥ .
raktikādikrameṇaiva ghṛtabhrāmaramarditam ..
lauhe lauhasya daṇḍena kuryādetadraśāyanam .
anupānañca kurvīta nārikelodakaṃ payaḥ ..
sarvakuṣṭhaharaṃ śreṣṭhaṃ valīpalitanāśanam .
pāṇḍumehāmavātaghnaṃ vātaraktarujāpaham ..
krimiśothāśmarīśūladurnāmavātaroganut .
kṣayaṃ hanti mahāśvāsamatyarthaṃ śukravardhanam .
agnisandīpanaṃ hṛdyaṃ kāntyāyurbalavṛddhikṛt ..
vivarjyya śākāmlamapi striyañca sevyo raso jāṅgalajāvikānām .
śālyodanaṃ ṣaṣṭhikamājyamudgakṣaudraṃ guḍaḥ kṣīramiha kriyāyām ..
śāliñca gurvādivṛhatkarañjaśilājatukṣaudrayutaṃ payaśca .
sarpiryutaṃ bhakṣayato vihaṅgān prapūryate durbaladehadhātuḥ ..
kṛṣṇasya pakṣasya site tu pakṣe tripañcarātreṇa yathā śaśāṅkaḥ .. pākalakṣaṇaṃ yathā --
vastre niṣpīḍitaṃ sūkṣme sthūlatantau ghane dṛḍhe .
samudraṃ jāyate vyaktaṃ na niḥsarati sandhibhiḥ .
na ca śabdāyate bahnau tadā siddhiṃ vinirdiśet .. iti amṛtāṅkuralauham .. 70 ..
gandhakena hataṃ tāmraṃ daśabhāgaṃ samuddharet .
uṣaṇaṃ pañcabhāgaṃ syādamṛtañca dvibhāgikam ..
dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ .
galite sphuṭite caiva vipule maṇḍale tathā ..
vicarcikādadrupāmāsarvakuṣṭhapraśāntaye .. iti udayabhāskaraḥ .. 71 ..
tālakaṃ vaṃśapatrākhyaṃ kuṣmāṇḍasalile kṣipet .
saptadhā vā tridhā vāpi dadhnāmlena tathaiva ca ..
śodhayitvā punaḥ śuṣkaṃ cūrṇayet taṇḍulākṛtiḥ .
tataḥ śarāvake yantre sthāpayet kuśalo bhiṣak ..
vadarīpallavotthena lepanaṃ kārayet tataḥ .
aruṇābhamadhaḥpātraṃ tāvajjvālā pradīyate ..
svāṅgaśītaṃ samuddhṛtya māṇikyābho bhavedrasaḥ .
ghṛtakṣaudreṇa saṃmardya khādayedraktikādvayam ..
saṃpūjya devadeveśaṃ kuṣṭharogādvimucyate .
sphuṭitaṃ galitaṃ kuṣṭhaṃ vātaraktaṃ bhagandaram ..
nāḍīvraṇaṃ vraṇaṃ duṣṭamupadaṃśaṃ vicarcikām . [ṇān .
nāsāsyasambhavān rogān kṣatān hanyāt sudārupuṇḍarīkañca carsmākhyaṃ visphoṭaṃ maṇḍalaṃ tathā .. iti rasamāṇikyam .. 72 ..
kuṣmāṇḍatriphalātailakanyākāñjikabhāvitam .
tālakaṃ tulyagandhaṃ syādardhapāradamarditam ..
ajākṣīreṇa nimbūkakanyātoyairdinatrayam .
pratyekaṃ bhāvayet śuṣkaṃ cakrikākāratāṃ gatam ..
vipacet haṇḍikāmadhye palāśakṣāramadhyagam .
yāmān dvādaśa śīte'smin prayojyaṃ raktikādvayam ..
hantyaṣṭhādaśakuṣṭhāni romavidhvaṃsanaṃ tathā .
dvividhaṃ vātaraktañca nāḍīduṣṭavraṇāni ca .. iti tālakeśvaraḥ .. 73 ..
dadrughnavāṇāṅghrirasaṃ dattvā tālaṃ sucūrṇitam punaḥ punaśca saṃmardya śuṣkaṃ kṛtvā puṭe dahet .. vāṇāṅghrirasaṃ śarapuṅkhapatrarasam .. dṛḍhasthālyāṃ ghṛtaṃ kṣāraṃ pālāśañcāpyuparyadhaḥ . tato jvālā pradātavyā dinarātre mṛtaṃ bhavet .. śuklavarṇo yadā ca syādagnau datte na dhūmakam . tadā jñātaṃ mṛtaṃ tālaṃ sarvakuṣṭhavināśanam .. galat kuṣṭhaṃ vātaraktaṃ tāmravarṇañca maṇḍalam . śītapittamahādadruchucchundaravināśanam . pathyaṃ masūracaṇakaṃ mudgasūpaṃ yathecchayā .. iti tālakeśvaraḥ .. 74 .. atidṛṣṭaphalo'yam .
saṃmardya tālakaṃ śuṣkaṃ vaṃśapatrākhyamuccakaiḥ .
kuṣmāṇḍanīre sambhāvya tridinaṃ śodhayet punaḥ ..
ghṛtakanyādravairbhūyo bhāvayecca dinatrayam .
saṃmardya kāñjikenaiva dadhrāmlena vimardayet ..
saṃmardya cūrṇasalile rase paunarnave punaḥ .
tridinaṃ mardayitvā tu kārayet svaṭikākṛtim ..
sthālyāṃ dṛḍhatarāyāntu palāśakṣārasañcayam .
uparyadhastālakasya kṣāraṃ dattvā śarāvakaiḥ ..
pidhāya lepayet yatnāt pūrayet kṣārasañcayam .
punarūrdhvaṃ śarāveṇa lepayettat dṛḍhaṃ tataḥ ..
dvātriṃśadyāmaparyantaṃ vahnijvālā pradīyate .
evaṃ siddhena tālena gandhatulye na melayet ..
dvayostulyaṃ jīrṇatāmraṃ vālukāyantragaṃ pacet .
ayaṃ tāleśvaro nāma rasaḥ paramadurlabhaḥ ..
hantyaṣṭādaśa kuṣṭhāni vātaśoṇitanāśanaḥ .
raktamaṇḍalamatyugraṃ sphuṭitaṃ galitaṃ tathā ..
bahurūpaṃ sarvajātaṃ nāśayedavikalpataḥ .
duṣṭavraṇañca vīsarpaṃ tvagdoṣañca vināśayet ..
dṛṣṭo vārasahasrañca rogavāraṇakeśarī .. iti mahātālakeśvaraḥ .. 75 ..
kuṣmāṇḍatriphalātailakanyākāñjikabhāvitam tālukaṃ tulyagandhaṃ syādardhapāradamarditam ..
ajākṣīreṇa nimbūkakanyātoyairdinatrayam .
pratyekaṃ bhāvayecchuṣkaṃ cakrikākāratāṃ gatam ..
vipacet haṇḍikāmadhye palāśakṣāramadhyagam .
yāmān dvādaśaśīte'smin prayojyaṃ raktikādvayam .
hantyaṣṭādaśa kuṣṭhāni romavidhvaṃsanādikam .. iti tālakeśvaraḥ .. 76 .. iti govindaviśāradakṛtabhaiṣajyaratnāvalyāṃ kuṣṭacikitsā samāptā ..
kuṣṭhaketuḥ, puṃ, (kuṣṭhastannāśakaḥ keturiva .) bhūbhyāhulyaḥ . iti rājanirghaṇṭaḥ ..
kuṣṭhagandhi, klī, (kuṣṭhasyeva gandho'sya . samāse ic .) elavālukam . iti rājanirghaṇṭaḥ ..
kuṣṭhaghnaḥ, puṃ, (kuṣṭhaṃ hanti iti . han + ṭak .) hitāvalī . iti rājanirghaṇṭaḥ ..
kuṣṭhaghnī, strī, (kuṣṭhaghna + striyāṃ ṭitvāt ṅīp .) kākodumbarikā . iti rājanirghaṇṭaḥ .. (vākucī . asyāḥ paryāyā yathā .
avalgujo vākucī syāt somarājī suparṇikā .
śaśilekhā kṛṣṇaphalā somāpūti phalīti ca ..
somavallī kālameṣī kuṣṭhaghnī ca prakīrtitā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. asyā vyavahāro yathā --
kuṭajāgninimbanṛpatarukhadirāsanasaptaparṇaniryūhe .
siddhā madhu-ghṛtayuktāḥ kuṣṭhaghnīrbhakṣayedabhayāḥ .. iti vābhaṭe cikitsāsthāne 19 adhyāye ..)
kuṣṭhanāśanaḥ, puṃ, (kuṣṭhaṃ nāśayatīti . naś + ṇic + lyuḥ .) vārāhīkandaḥ . gaurasarṣapaḥ . iti rājanirghaṇṭaḥ . kṣīrīśavṛkṣaḥ . iti ratnamālā ..
kuṣṭhanāśinī, strī, (kuṣṭhaṃ nāśayatīti . naśa + ṇic ṇiniḥ . striyāṃ nāntatvāt ṅīp .) somarājiḥ . iti ratnamālā ..
kuṣṭhalaṃ, klī, (ku kutsitaṃ sthalam . ambaṣṭhāditvāt ṣatvam .) kutsitasthalam . iti saṃkṣiptasāravyākaraṇam ..
kuṣṭhasūdanaḥ, puṃ, (kuṣṭhaṃ sūdayati nāśayatīti . sūdi + lyuḥ .) āragbadhaḥ . iti rājanirghaṇṭaḥ .. (āragbadhaśabde guṇaparyāyā asya jñātavyāḥ ..)
kuṣṭhahantā, [tṛ] puṃ, (kuṣṭhaṃ hanti iti . kuṣṭha + han + tṛc .) hastikandaḥ . iti rājanirghaṇṭaḥ ..
kuṣṭhahantrī, strī, (kuṣṭhahantṛ + striyāṃ ṛdantāt ṅīp .) vākucī . iti rājanirghaṇṭaḥ . hākuc iti bhāṣā ..
kuṣṭhahṛt, puṃ, (kuṣṭhaṃ haratīti . kuṣṭha + hṛ + kvipa tugāgamaśca .) khadiravṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
kuṣṭhāriḥ, puṃ, (kuṣṭhasya ariḥ śatraḥ nāśaka ityarthaḥ .) viṭkhadiraḥ . iti śabdacandrikā .. paṭolaḥ . ādityapatraḥ . khadiraḥ . gandhakaḥ . iti rājanirghaṇṭaḥ ..
kuṣṭhī, [n] tri, (kuṣṭhaḥ asyāstīti . kuṣṭha + iniḥ .) kuṣṭharogayuktaḥ . (yathā, manuḥ . 3 . 7 .
kṣayyāmayāvyapasmāriśvitrikuṣṭhikulāni ca ..)
kuṣmalaṃ, klī, (kuṣ + kuṭikuṣibhyāṃ kmalan . uṇāṃ 4 . 186 . iti kmalan .) chedanam . vikaśitam . ityuṇādikoṣaḥ ..
kuṣmāṇḍaḥ, puṃ strī, śivasya gaṇadevatābhedaḥ . (yathā, viṣṇupurāṇe . 1 . 12 . 13 .
kuṣmāṇḍā vividhai rūpaiḥ sahendreṇa mahāmune ! .
samādhibhaṅgamatyantaṃ ārabdhāḥ kartumāturāḥ ..) bhrūṇaviśeṣaḥ iti medinī .. (kuṣmāṇḍākāratvāt śivagaṇabhrūṇayostathātvam .. ku īṣat uṣmā aṇḍeṣu vījeṣu yasya .) vṛhatphalalatāviśeṣaḥ . kumḍā iti kohaḍā iti ca bhāṣā . tatparyāyaḥ . dhṛṇāvāsaḥ 2 timiṣaḥ 3 grāmyakarkaṭī 4 . iti trikāṇḍaśeṣaḥ .. kuṣmāṇḍakaḥ 5 karkāruḥ 6 . ityamaraḥ .. puṣpaphalaḥ 7 . iti ratnamālā .. kuṣmāṇḍī 8 karkoṭikā 9 kumbhāṇḍī 10 vṛhatphalā 11 suphalā 12 kuñcaphalā 13 nāgapuṣpaphalā 14 śunī 15 kūṣmāṇḍaḥ 16 śikhivardhakaḥ 17 . iti śabdaratnāvalī .. kūṣmāṇḍakaḥ 18 . ityamaraṭīkā .. api ca .
kuṣmāṇḍaṃ syāt puṣpaphalaṃ pītapuṣpaṃ vṛhatphalam .
kuṣmāṇḍaṃ vṛṃhaṇaṃ vṛṣyaṃ gurupittāsravātanut ..
bālaṃ pittāpahaṃ śītaṃ madhyamaṃ kaphakārakam .
vṛddhaṃ nātihimaṃ svādu sakṣāraṃ dīpanaṃ laghu ..
vastiśuddhikaraṃ cetorogahṛt sarvadoṣajit .. * .. atha kohaṇḍī .
kuṣmāṇḍī tu bhṛśaṃ laghvī karkārurapi kīrtitā .
karkārurgrāhiṇī śītā raktapittaharā guruḥ .
pakvā tiktāgnijananī sakṣārā kaphavātanut .. iti bhāvaprakāśaḥ .. asya phalaguṇāḥ . mūtrāghātapramehakṛcchrāśmarīnāśitvam . viṇmūtraglapanatvam . tṛṣṇārtiśamanatvam . jīrṇāṅgapuṣṭipradatvam . śukravṛddhikāritvam . svādutaratvam . arocakaharatvam . balakāritvam . pittāpahatvam . vallīphalānāṃ madhye pravaratvañca . iti rājanirghaṇṭaḥ .. tasya bālaphalaguṇaḥ . pittaharatvam . madhyamaphalaguṇau . kaphakāritvam . atigurupākitvam .. pakvaphalaguṇāḥ . laghupākitvam . uṣṇatvam . kṣārarasatvam . agnidīpanatvam . vastiśodhanatvam . sarvadoṣanāśitvam . hṛdyatvam . cittavikāriṇaḥ pathyatvañca .. asya nāḍikāguṇāḥ . kṣārarasatvam . madhuratvam . gurutvam . rūkṣatvam . rucikāritvam . vāyukaphāśmarīśarkarāroganāśitvañca .. asya majjaguṇāḥ . śukrakāritvam . pittanāśitvam . vastiśodhanatvañca . iti rājavallabhaḥ ..
kuṣmāṇḍakaḥ, puṃ, (kuṣmāṇḍa + svārthe kan .) kuṣmāṇḍaḥ . ityamaraḥ . 2 . 4 . 155 .. (yathā, bhāvaprakāśe .
ghṛte tapte viniḥkṣipya khaṇḍān kuṣmāṇḍasambhavān .
vārtākuvidhinā kuryāt pralehatalanādikam ..
vesavārāmlatakreṇa dhṛte talanapūrbakam .
kuṣmāṇḍakaṃ phalaṃ siddhaṃ viduḥ susvādu sundaram .. nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 25 . 11 .
nāgaḥ śaṅkhamukhaścaiva tathā kuṣmāṇḍako'paraḥ ..)
kuṣmāṇḍī, strī, (kuṣmāṇḍa + striyāṃ jātitvāt ṅīṣ .) umā . (masinā .) oṣadhī . iti hemacandraḥ .. karkāruḥ . iti rājanirghaṇṭaḥ .. yāgakriyāviśeṣaḥ . iti śabdaratnāvalī ..
kusa i ki bhāsane . iti kavikalpadrumaḥ .. (curāṃpakṣe bhvāṃ--paraṃ--akaṃ--seṭ--idit .) pañcamasvarī . i kuṃsyate . kiṃ kuṃsayati kuṃsati . bhāsanaṃ dīptiḥ . iti durgādāsaḥ ..
kusa ya ir śliṣi . iti kavikalpadrumaḥ .. (divāṃparaṃ--sakaṃ--seṭ .) ya, kusyati bālā kāntam . ir akusat akosīt . asmāt puṣāditvānnityaṃ ṅa ityanye . iti durgādāsaḥ ..
kusalaṃ, klī, (kus + kalac .) kuśalam . ityamaraṭīkā ..
kusitaḥ, puṃ, (kusa + kuserumbhomedetāḥ . uṇāṃ 4 . 106 . iti itaḥ .) janapadaḥ . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kusidāyī, strī, (strītyarthe vṛṣākapyagnikusitakusidānāmudāttaḥ . 4 . 1 . 37 . iti prakṛteraikārā deśo ṅīp ca .) kusīdapatnī . iti jaṭādharaḥ ..
kusimbī, strī, (kau pṛthivyāṃ śimbīti khyātā . pṛṣodarāt saḥ .) śimbī . iti rājanirghaṇṭaḥ ..
(kusimbivallīprabhavāstu śimbāḥ .. iti suśrute sūtrasthāne 46 adhyāye ..)
kusīdaṃ, klī, (kus + kuserumbhomedetāḥ uṇāṃ . 4 106 . iti īdapratyayaḥ . iha sūtre tṛtīyapratyayo hrasvādirdorghādiśceti tantreṇopāttaḥ . vṛṣākapyagnīti sūtre hrasva eveti vṛttikāraharadattādayaḥ . yadvā kutsitaṃ nikṛṣṭarūpavṛddhidānenetyarthaḥ sīdatiadhomarṇo yatra . pṛṣodarāt sādhuḥ . yathā vṛhaspatyuktau kutsitāt sīdataścaiva nirviśaṅkaiḥ pragṛhyate . caturguṇaṃ vāṣṭaguṇaṃ kusīdākhyamṛṇantataḥ ..) ṛṇadānajīvikā . vṛddhyājīvanam . sud vāḍi deoyā ityādi bhāṣā . tatparyāyaḥ . artha prayogaḥ 2 vṛddhijīvikā 3 . ityamaraḥ . 2 . 9 . 4 .. yathā --
kusīdakṛṣivāṇijyaṃ prakurvītāsvayaṃkṛtam .
āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ ..
bahavo vartanopāyā ṛṣibhiḥ parikīrtitāḥ .
sarveṣāmapi caivaiṣāṃ kusīdamadhikaṃ viduḥ ..
anāvṛṣṭyā rājabhayānmūṣikādyairupadravaiḥ .
kṛṣyādike bhavedbādhā sā kusīde na vidyate ..
śuklapakṣe tathā kṛṣṇe rajanyāṃ divase'pi vā .
uṣṇe varṣati śīte vā vardhvanaṃ na nivartate ..
deśaṃ gatānāṃ yā vṛddhirnānāpaṇyopajīvinām .
kusīdaṃ sarvataḥ samyak saṃsthitasyaiva jāyate ..
labdhalābhaḥ pitṝn devān brāhmaṇāṃścaiva pūjayet .
te tṛptāstasya taddoṣaṃ śamayanti na saṃśayaḥ ..
vaṇik kusīdo dadyāttu vastraṃ gāṃ kāñcanādikam .
kṛṣīvalo'nnapānāni yānaśayyāsanāni ca ..
paṇyebhyo viṃśatiṃ dattvā paśusvarṇādikaṃ śatam .
pādenāyasya pārakyaṃ kuryāt sañcayamātmavān ..
ardhena cātmabharaṇaṃ nityanaimittikānvitam .
pādañca prārthamāyasya mūlabhūtaṃ vivardhayet ..
vidyā śilpaṃ bhṛtiḥ sevā gorakṣaṃ vipaṇiḥ kṛṣiḥ .
vṛttirbhaikṣaṃ kusīdañca daśa jīvanahetavaḥ .. iti gāruḍe 215 adhyāyaḥ .. * .. gotamaḥ .
kṛṣigorakṣavāṇijyañcāsvayaṃ kṛtaṃ kusīdañceti .
kusīdasya pṛthak grahaṇaṃ svayaṃkṛtasyābhyanujñānārtham .. kusīdaṃ vṛddhikarmeti pradeśāntare'bhidhānāt iti kalpataruḥ .. vṛhaspatiḥ .
kusīdaṃ kṛṣivāṇijyaṃ prakurvītāsvayaṃ kṛtam .
āpatkāle svayaṃ kurvan nainasā yujyate dvijaḥ ..
labdhalābhaḥ pitṝn devān brāhmaṇāṃścaiva bhojayet .
te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ ..
vaṇik kusīdī dadyāttu vastragokāñcanādikam .
kṛṣīvalo'nnapānāni yānaśayyāsanāni ca ..
paṇyebhyo viṃśakaṃ dattvā paśusvarṇādikaṃ śatam ..
vaṇik kusīdyadoṣaḥ syāt brāhmaṇānāñcapūjanāt .
rājñe dattvā tu ṣaḍbhāgaṃ devatānāñca viṃśakam ..
triṃśadbhāgañca viprāṇāṃ kṛṣiṃ kṛtvā na doṣabhāk .. tathā, manuḥ .
aśītibhāgaṃ gṛhṇīyāt māsādvārdhuṣikaḥ śatāt .
dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmamanusmaran ..
dvikaṃ śatañca gṛhṇāno na bhavatyarthakilviṣī .
śatakārṣāpaṇe aśītibhāgaṃ viṃśatiṃ paṇān .. dvikaṃ purāṇadvayam . evaṃvidhaniyamamatikramya anāpadi svayamanyadvārā vā yaḥ svācchandyena vyavaharati tasyaiva prāyaścittam . āpadi tu svayaṃkaraṇa niyamātikrame ca na doṣaḥ . iti prāyaścittavivekaḥ . ityāhnikācāratattvam .. kusīdike tri . iti medinī ..
kusīdāyī, strī, (kusīdaḥ kusīdajīvī tasya patnī . mugdhabodhamate īp aiṅca . pāṇinyādimate tu kusitakusidaśabdābhyāṃ hrasvamadhyābhyāmeva ṅīp aicca iti viśeṣaḥ . tadā vṛṣākapyagnikusitakusidānāmu dāttaḥ . 4 . 1 37 . iti prakṛteraikārādeśo ṅīp ca .) kusīdapatnī . iti jaṭādharaḥ ..
kusīdikaḥ, tri, (kusīdaṃ vṛddhistadarthaṃ dravyaṃ kusīdaṃ tat prayacchati . kusīdadaśaikādaśāt ṣṭhanṣṭhacau . 4 . 4 . 31 . iti ṣṭhan .) vṛddhijīvī . tatparyāyaḥ . vārdhuṣikaḥ 2 vṛddhyājīvaḥ 3 vārdhuṣiḥ 4 . ityamaraḥ . 2 . 9 . 5 .. kusīdaḥ 5 . iti śabdaratnāvalī .. kusīdī 6 . yathā, āhnikatattve ..
vaṇik kusīdyadoṣaḥ syāt brāhmaṇānāñca pūjanāt ..
kusumaṃ, klī, (kuserumbhomedetāḥ . uṇāṃ 4 . 106 . iti umaḥ . nipātanāt guṇābhāvaḥ .) puṣpam . (yathā, ṛtusaṃhāre vasantavarṇane 4 .
vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānāṃ .
cūtadrumāṇāṃ kusumānatānāṃ dadāti saurabhyamayaṃ vasantaḥ .. phalakusumaviśeṣāṇāṃ dravyāntarasulabhatvādisūcakatvaṃ darśitaṃ yathā vṛhatsaṃhitāyāṃ 29 adhyāye .
phalakusumasampravṛddhiṃ vanaspatīnāṃ vilokya vijñeyam . sulabhatvaṃ dravyāṇāṃ niṣpattiścāpi śasyānām .. kena kasya vṛddhirjñeyā tadāha .
śālena kalamaśālīraktāśokena raktaśāliśca .
pāṇḍūkaḥ kṣīrikayā nīlāśokena masūrakaḥ ..
nyagrodhena tu yavakastindukavṛddhyā ca ṣaṣṭiko bhavati .
aśvatthena jñeyā niṣpattiḥ sarvaśasyānām ..
jambūmistilamāṣāḥ śirīṣavṛddhyā ca kaṅgu niṣpattiḥ .
godhūmāśca madhukairyavavṛddhiḥ saptaparṇena ..
atimuktakakundābhyāṃ karpāsaṃ sarṣapān vadedasanaiḥ .
badarībhiśca kulatthāṃściravilvenādiśenmudgān ..
atasīvetasapuṣpaiḥ palāśakusumaiśca kodravā jñeyāḥ .
tilakena śaṅkhamauktikarajatānyatha ceṅgudena śaṇaḥ ..
kariṇaśca hastikarṇai rādeśyā vājino'śvakarṇena .
gāvaśca pāṭalābhiḥ kadalībhirajāvikaṃ bhavati ..
campakakusumaiḥ kanakaṃ vidrumasampacca bandhajīvena .
kuruvakavṛddhyā vajraṃ vaidūryaṃ nandikāvartaiḥ ..
vidyācca sindhuvāreṇa mauktikaṃ kuṅkumaṃ kusumbhena .
raktotpalena rājā mantrī nīlotpalenoktaḥ ..
śreṣṭhī suvarṇapuṣpaiḥ padmairviprāḥ purohitāḥ kumudaiḥ .
saugandhikena balapatirarkeṇa hiraṇyaparivṛddhiḥ ..
āmraiḥ kṣemaṃ bhallātakairbhayaṃ pīlubhistathārogyam .
khadiraśamībhyāṃ durbhikṣamarjunaiḥ śobhanā vṛṣṭiḥ ..
picumardanāga kusumaiḥ subhikṣamathamārutaḥ kapitthena .
niculenāvṛṣṭimayaṃ vyādhibhayaṃ bhavati kuṭajena ..
dūrvākuśakumumābhyāṃ bhikṣurvahniśca kovidāreṇa .
śyāmālatābhivṛddhyā bandhakyo vṛddhimāyānti ..) phalam . strīrajaḥ . (yathā, jyotiṣaśāstre .
yadā nāryāḥ piturgehe kusumastanasambhavaḥ ..) netrarogaviśeṣaḥ . iti medinī ..
kusumapuraṃ, klī, (kusumākhyaṃ puram .) puraviśeṣaḥ . pāṭanā iti khyātam . tatparyāyaḥ . pāṭaliputtram 2 . iti hemacandraḥ .. (yathā, mudrārākṣase 2yāṅke . sakhe ! virādhagupta ! varṇayedānīṃ kusumapuravṛttāntaśeṣaṃ api kṣamante kusumapuranivāsino'smadupajāpaṃ candraguptaprakṛtayaḥ ..)
kusumamadhyaṃ, klī, (kusumaṃ madhye abhyantare yasya .) vṛkṣaviśeṣaḥ . iti śabdacandrikā . cālitā gācha iti bhāṣā ..
kusumāñjanaṃ, klī, (kusumākāramañjanaṃ śākapārthivādivat samāsaḥ .) kusumākārarītimalasambhavamañjanam . tatparyāyaḥ . pauṣpakam 2 rītipuṣpam 3 puṣpaketu 4 . ityamaraḥ . 2 . 9 . 103 .. rājanirghaṇṭoktaguṇaparyāyau puṣpāñjanaśabde draṣṭavyau ..
kusumātmakaṃ, klī, (kusumamevātmā svarūpaṃ yasya . kap .) kuṅkumam . iti hārāvalī ..
[Page 2,167b]
kusumādhipaḥ, puṃ, (kusumeṣu kusumapradhānavṛkṣeṣu adhipaḥ śreṣṭhaḥ .) campakavṛkṣaḥ . iti śabdaratnāvalī .. (campakaśabde 'sya vivṛtirvyākhyeyā ..)
kusumādhirāṭ, [j] puṃ, (kusumeṣu kusumapradhānavṛkṣeṣu adhirājate dūravyāpisugandhitvāt . adhi + rāj + kvip .) campakavṛkṣaḥ . iti trikāṇḍaśeṣaḥ ..
kusumāyudhaḥ, puṃ, (kusumāni āyudhāni astrāṇi asya .) kāmadevaḥ . iti śabdaratnāvalī .. (yathā, śākuntale 3 yāṅke . bhagavan manmatha ! kutaste kusumāyudhasya satastaikṣṇyametat .. tathā, kumāre ca . 4 . 40 . kusumāyudhapatni ! durlabhastava bhartā na cirādbhaviṣyati .. iti ..)
kusumālaḥ, puṃ, (kusumavat lobhanīyaṃ dravyādikaṃ ālāti samyak agocareṇaiva gṛhṇāti . ā + lā + kaḥ .) cauraḥ . iti hārāvalī ..
kusumāsavaṃ, klī, (kusumānāṃ tadrasānāṃ āsavam madyam .) madhu . iti rājanirghaṇṭaḥ ..
kusumeṣuḥ, puṃ, (kusumāni iṣavo vāṇā yasya .) kāmadevaḥ . ityamaraḥ . 1 . 1 . 27 .. (yathā, māghe . 8 . 70 .
svacchāmbhaḥ snapanavidhau tamaṅgamauṣṭha stāmbūladyutiviśado vilāsinīnām .
vāsaśca pratanu viviktamastvitīyānākalpo yadi kusumeṣuṇā na śūnyaḥ ..)
kusumbhaṃ, klī, (kau pṛthivyāṃ sumbhati śobhate dīptiṃ prāpnotītyarthaḥ . ku + subhi + ac iditvāt num .) svarṇam . iti medinī .. puṣpaṃviśeṣaḥ . kusumaphula iti bhāṣā .. (yathā, ṛtusaṃhāre vasantavarṇane 6 .
kusumbharāgāruṇitairdūkūlai rnitambavimbāni vilāsinīnām .
tanvaṃśukaiḥ kuṅkumarāgagauraiḥ alaṅkriyante stanamaṇḍalāni ..) tatparyāyaḥ . kamalottamam 2 vahniśikham 3 mahārajanam 4 . ityamaraḥ . 2 . 9 . 106 .. pāvakam 5 pītam 6 pardmottaram 7 raktam 8 lohitam 9 vastrarañjanam 10 agniśikham 11 . asya śākaguṇāḥ . madhuratvam . kaṭutvam . uṣṇatvam . viṇmūtradoṣamadanāśitvam . dṛṣṭiprasādanatvam . rucipradatvam . agnidīptikāritvañca . iti rājanirghaṇṭaḥ .. rūkṣatvam . kaphavāyunāśitvam . pittakāritvañca . tattailaguṇāḥ . kaṭutvam . uṣṇatvam . tridoṣakāritvam . gurutvañca . iti rājavallabhaḥ .. kṛmiyakṣmamalanāśitvam . tejobalakāritvañca . gharṣaṇenāsya guṇāḥ . tridoṣakāritvam . puṣṭibalakṣayakaṇḍūkāritvañca . iti rājanirghaṇṭaḥ .. (kusumbhaśākabhakṣaṇe niṣedhamāha tithitattvadhṛtośanovacane yathā --
kusumbhaṃ lalitāśākaṃ vṛntākaṃ pūtikāṃ tathā .
bhakṣayan patitastu syādapi vedāntago dvijaḥ ..)
kusumbhaḥ, puṃ, (kuserumbhomedetāḥ . uṇāṃ . 4 . 106 . iti umbha pratyayaḥ .) kamaṇḍaluḥ . ityamaraḥ . 3 . 3 . 136 .. (yathā, manau . 6 . 52 .
klaptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān ..) mahārajanavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kusuma phula iti bhāṣā .. asya paryāyā yathā .
padmottamavikāśaḥ syāt kusumbhaḥ śaraṭastathā .. iti vaidyakaratnamālāyām .. asya guṇāśca yathā .
kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbhaḥ .. iti suśrute sūtrasthāve 46 adhyāye ..)
kusūḥ, puṃ, (kus + kūpratyayaḥ .) kiñculukaḥ . iti hemacandraḥ ..
kusūlaḥ, puṃ, (kus + kūlac . yadvā kuśūlaḥ nipātanāt satvam .) kuśūlaḥ . iti kaṭaśabdārthe bharataḥ ..
kusṛtiḥ, strī, (kutsitā sṛtiḥ upāyaḥ vyavahāro vā .) śāṭhyam . ityamaraḥ . 1 . 7 . 30 . indrajālam . iti hemacandraḥ . (karmbhadhāraye kutsitapathaḥ . iti vyutpattilabdho'rthaḥ .. kutsitā sṛtirācāro yasyeti vigrahe, durācāre tri . yathā, bhāgavate 8 . 23 . 7 .
kasmādvayaṃ kusṛtayaḥ khalayonayaste dākṣiṇyadṛṣṭipadavīṃ bhavataḥ praṇītāḥ ..)
kustubhaḥ, puṃ, (kuṃ bhuvaṃ stubhnoti . stunbha + mūlā ditvāt kaḥ .) viṣṇuḥ . ityamaraṭīkāyāṃ bharatādayaḥ .. (samudraḥ . tasyedaṃ aṇ kaustubham iti śabdārthacintāmaṇiḥ .
kustumbarī, strī, (kutsitā tumbarī . pṛṣodarāt suṭi sādhuḥ .) dhanyākam . ityamaraṭīkāyāṃ bharataḥ .. (yathā, suśrute sūtrasthāne 46 adhyāyaḥ .
ādrāṃ kustumbaroṃ kuryāt svādusaugandhyahṛdyatām .
sā śuṣkā madhurāpāke snigdhā tṛḍdāhanāśanī ..)
kustumburu, klī, (kutsitaṃ tumbati ardayati yat . tuvi ardane + bāhulakāt urupratyayaḥ . jātinirdeśāt suṭ .) dhanyākam . ityamaraḥ . 2 . 9 . 38 .. (asya paryāyā yathā, vaidyakaratnamālāyām ..
dhanyākaṃ dhanyaka dhānyaṃ kustumburu dhanīyakam .
dhanyā kustumburī cānyā veṣalogrā vitunnakam ..) (puṃ, yakṣaviśeṣaḥ . yathā, mahābhārate . 2 . 10 . 15 .
kustumburuḥ piśācaśca gajakarṇo viśālakaḥ .
ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ ..)
kusma ka ṅa matīkṣite . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) kusmiti ca . (atra akaṃ) hrasvī dantyopadhaḥ . matīkṣitaṃ buddhipūrbakadarśanam . kusmit kutsitamīṣaddhāsyam . ka ṅa, kusmayate janaḥ . buddhyā paśyati kutsitaṃ smayate vetyarthaḥ . iti durgādāsaḥ ..
kuha t ka ṅa vismāyane . iti kavikalpadrumaḥ .. (adantacurāṃ-ātmaṃ-sakaṃ-seṭ .) hrasvī . vismāyanamanyato vismayotpādanam . ṅa kuhayate . kuhakenendrajāliko lokaṃ vismāyayati ityarthaḥ . syātāṃ kuhayate vismāpayate hetuto bhayamiti bhaṭṭamalladarśanādvismāpane iti pāṭha ityeke . iti durgādāsaḥ ..
kuha, vya, (vā ha ca chandasi . 5 . 3 . 13 . iti haḥ . ku tihoḥ . 7 . 2 . 104 . iti kimaḥ kuḥ .) kutra . vaidikaprayogo'yam . iti vyākaraṇam .. (yathā, ṛgvede 2 . 12 . 5 . yaṃ smā pṛcchanti kuha setighoramutemāhurnaiṣo astītyenam ..)
kuhaḥ, puṃ, (kuhayati vismāyayati aiśvaryaprabhāvena yaḥ . kuha + ṇic + ac .) kuveraḥ . iti hemacandraḥ .. (klī, māyā . kuhakam . yathā, rāmāyaṇe 2 . 109 . 27 . santuṣṭapañcavargo'haṃ lokayātrāṃ pravāhaye .
akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ ..)
kuhakaṃ, klī, (kuha + bahulamanyatrāpi . uṇāṃ 2 . 37 iti kvub .) māyā . (yathā, bhāgavate . 1 . 1 . 1 . janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ . tejovārimṛdāṃ yathā vinimayo yatra trisargo mṛṣā dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi ..) tatparyāyaḥ . indrajālam 2 jālam 3 kusṛtiḥ 4 . tadyukte tri . tatparyāyaḥ . dhūrtaḥ 2 vañcakaḥ 3 vyaṃsakaḥ 4 dāṇḍājinikaḥ 5 māyī 6 jālikaḥ 7 . iti hemacandraḥ .. dāmbhikaḥ . ityuṇādikoṣaḥ . (sarpaviśeṣaḥ . yathā, viṣṇupurāṇe 1 . 17 . 38 ..
ityuktāstena te sarpāḥ kuhakāstakṣakāndhakāḥ .
adaśanta samasteṣu gātreṣvativiṣolvaṇāḥ ..)
kuhakajīvī, [n] tri, (kuhakena indrajālavidyayā jīvati jīvanayātrāṃ sampādayatīti . kuhaka + jīv + ṇiniḥ .) māyājīvī . iti mahābhāratam .. vājikara iti bhāṣā .. (sarpajīvi . iti vyutpattilabdho'rthaḥ . sāpuḍe iti bhāṣā ..)
kuhakasvanaḥ, puṃ, (kuhakaḥ vismāpakaḥ svanaḥ śabdo'sya .) kukkuṭapakṣī . iti hemacandraḥ ..
kuhakasvaraḥ, puṃ, (kuhakaḥ vismāpakaḥ svaro yasya . kukkuṭaḥ . iti hārāvalī ..
kuhakkaḥ, puṃ, tālabhedaḥ . yathā, saṅgītadāmodare .
drutadvandvaṃ laghudvandvaṃ tāle kuhakkasaṃjñake ..
kuhanaṃ, klī, (ku īṣat prayatnena hanyate iti . han + karmaṇi ap .) mṛdbhāṇḍaviśeṣaḥ . kācabhājanam . (kutsitācāreṇa hantīti . han + ac .) īrṣyālau tri . iti medinī ..
kuhanaḥ, puṃ, (kuṃ pṛthvīṃ bhūmiṃ vā hanti khanatītyarthaḥ . han + ac .) mūṣikaḥ . (kau pṛthivyāṃ kutsitaṃ vā hanti daśatīti . han + ac .) sarpaḥ . iti hemacandraḥ ..
kuhanā, strī, (kuha + ṇyāsaśrantho yuc . 3 . 3 . 107 . iti yuc .) dambhacaryā . iti medinī .. lomānmithyeryāpathakalpanā . ityamaraḥ . 2 . 7 . 53 .. arthalipsayā mithyācārabhedasya sampādanā . dambhamātrakṛtadhyānamaunādiḥ . arthalipsayā dharmāśravaṇaṃ ityanye . iti bharataḥ ..
kuhanikā, strī, (kuha + yuc svārthe kaḥ ṭāp ata itvam .) kuhanā . iti śabdaratnāvalī ..
kuharaṃ, klī, (kuṃ bhūmiṃ haratīti . ku + hṛ + ac .) gahvaram . chidram . iti medinī .. (yathā, prasannarāghave .
taiḥ kiṃ mattakarīndrakumbhakuhare nāropaṇīyāḥ karāḥ ..) karṇaḥ kaṇṭhaśabdaḥ . galaḥ . antikam . ityajayapālaḥ ..
kuharaḥ, puṃ, (kuha vismāyane + kaḥ . kuhaṃ vismāyanaṃ bhayamityarthaḥ rāti dadāti bhayaṃ janayatīti bhāvaḥ . rā + kaḥ .) nāgaviśeṣaḥ . iti medinī ..
kuharitaṃ, klī, (kuharayati kaṇṭhaśabdaṃ karoti . kuhara + kṛtau ṇic + bhāve ktaḥ .) pikālāpaḥ . ratidhvaniḥ . iti medinī .. raṭitam . iti viśvaḥ ..
kuhaliḥ, puṃ, (ku + hali + in .) pūgapuṣpikā . iti trikāṇḍaśeṣaḥ . pāna iti bhāṣā ..
kuhā, strī, (kuha + kaḥ ṭāp ca .) kaṭukī . iti śabdacandrikā .. (vadarī .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsya vadaraśabde jñeyāḥ ..)
kuhuḥ, strī, (kuha + mṛgaṣvāditvāt kuḥ .) kuhūḥ . iti hemacandraḥ .. (yathā, mahābhārate .
kokilānāṃ kuhuravaiḥ sukhaiḥ śrutimanoharaiḥ ..)
kuhūḥ, strī, (kuha + bāhulakāt kūpratyayaḥ .) naṣṭendukalāmāvāsya . ityamaraḥ . 1 . 4 . 9 .. (yathā, śrutau . dve ha vā amāvāsyā yā pūrbāmāvāsyā sinīvālī yottarā sā kuhūriti .. vyaktamāha kālamādhavīye vyāsaḥ .
dṛṣṭacandrā sinīvālī naṣṭacandrā kuhūrmatā .. matāntare tu .
tithikṣaye sinīvālī naṣṭacandrā kuhūrmatā .
bāhulyepi kuhūrjñeyā vedavedāntavedibhiḥ .. tatra śrāddhādhikāribhedamāha . yathā, jāvāliḥ .
aparāhṇadvayāvyāpī yadi darśastithikṣaye .
āhitāgneḥ sinīvālī niragnyādeḥ kuhūrmatā .. ādiśabdāt strīśūdrayorapi grahaṇaṃ yathāha logākṣiḥ .
sinīvālī dvijaiḥ kāryā sāgnikaiḥ pitṛkarmaṇi .
strībhiḥ śūdraiḥ kuhūḥ kāryā tathā cānagnikairdvijaiḥ .. tadadhiṣṭhatrī devapatnī . yathā, nirukte .
sinīvālī kuhūriti devapatnyāviti .. sā ca aṅgirasaḥ sutā . yathāha bhāgavate 4 . 1 . 29 .
śraddhā tvaṅgirasaḥ patnī catasro'sūta kanyakāḥ .
sinīvālī kuhūrākā caturthyanumatistathā ..) kokilālāpaḥ . iti medinī .. (yathā, āryāsaptaśatī 630 .
kenāśrāvi pikānāṃ kuhūṃ vihāyetaraḥ śabdaḥ ..)
kuhūkaṇṭhaḥ, puṃ, (kuhūritiśabdaḥ kaṇṭhe yasya .) kokilaḥ . iti śabdaratnāvalī ..
kuhūmukhaḥ, puṃ, (kuhūriti śabdaḥ mukhe yasya .) kokilaḥ iti trikāṇḍaśeṣaḥ ..
kuhūravaḥ, puṃ, (kuhūriti ravo yasya .) kokilaḥ . iti rājanirghaṇṭaḥ .. (yaduktam .
pika ! vidhustava hanti samaṃ tamastvamapi candravirodhikuhūravaḥ ..)
kuhūlaṃ, klī, (kuha + ūlakpratyayaḥ .) saśalyabhūrandhram . iti jaṭādharaḥ ..
kuheḍikā, strī, (ku īṣat heḍati veṣṭate netrasañcāro'syām . heḍ ṅa veṣṭane + in tataḥ svārthekan tataḥ ṭāp .) kujjhaṭikā . iti bhūriprayogaḥ ..
kuheḍī, strī, (ku īṣat heḍati veṣṭate netrasañcāro 'syām . heḍa veṣṭane + sarvadhātubhyaḥ in uṇāṃ 4 . 117 . iti in . tataḥ kṛdikārāntāt vā ṅīṣ .) kuheḍikā . iti śabdamālā ..
kuhelikā, strī, (ku īṣat heḍati ṣeṣṭate netrasañcāro'syām . heḍaveṣṭane + in . tataḥ svārthe kan . ṭāp . ḍasya latvam .) kujjhaṭiḥ . iti trikāṇḍaśeṣaḥ ..
kū śi ṅa ārtasvare . iti kavikalpadrumaḥ .. (tudāṃ-- ātmaṃ--akaṃ--seṭ .) śi ṅa kuvate akuviṣṭa . iti durgādāsaḥ ..
kū ña ga śaṃbde . iti kavikalpadrumaḥ .. (kryāṃ--ubhaṃ --akaṃ--seṭ .) ña ga kūnāti kūnīte . hrasvānto'yamiti jaiminiḥ . dantyanopadho'pi . nakārarahito hrasvānta iti ramānāthaḥ . dīrghānta iti jaumarāḥ . iti durgādāsaḥ ..
kūḥ, strī, (kūnāti śabdāyate iti . kū + kvip .) piśācī . iti śabdamālā ..
kūkudaḥ, tri, (kū śabde bhāve kvip . kuvaḥ śabdasya kīrterityarthaḥ kuṃ bhūmiṃ āspadasvarūpāmiti yāvat dadātīti . kūku + dā + kaḥ .) satkṛtyālaṅkṛtāṃ kanyāṃ yo dadāti saḥ . ityamaraḥ . 3 . 1 . 14 ..
kūcaḥ, puṃ, (ku śabde kuvaścaṭ dīrghaśca . uṇāṃ 4 . 91 . iti caṭ dīrghaśca .) stanaḥ . ityuṇādikoṣaḥ ..
kūcikā, strī, (kūca + ṭitvāt ṅīp . svārthe kan .) tūlikā . iti hemacandraḥ ..
kūja hikvane . iti kavikalpadrumaḥ .. (bhvāṃ-paraṃ-akaṃseṭ .) dīrghī . hikvanamavyaktaśabdaḥ . kūjati kokilaḥ . iti durgādāsaḥ ..
kūjitaṃ, klī (kūj + bhāve ktaḥ .) pakṣidhvaniḥ iti hemacandraḥ .. (yathā, gītagovinde 1 . 4 . 2 .
lalitalavaṅgalatāpariśīlanakomalamalayasamīre .
madhukaranikarakarambitakokilakūjitakuñjakuṭīre ..)
kūṭa ka ṅa aprasādāpradoḥ . iti kavikalpadramaḥ .. (curāṃ-ātmaṃ-akaṃ-seṭ .) apradā dānābhāvaḥ . ka ṅa kūṭayate khalaḥ sphuṭamapyarthaṃ prasannaṃ na karoti . kiñcinna dadāti vetyarthaḥ . iti durgādāsa ..
kūṭa t ka dāhe . mantre . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ .) dīrgho . acukūṭat . iti durgādāsaḥ ..
kūṭaḥ, puṃ, (kūṭayati dagdhīkaroti śāpaprabhāvena sāparādhān iti . kūṭa dāhe + ṇic + ac .) agastyamuniḥ . iti śabdaratnāvalī ..
[Page 2,169a]
kūṭaḥ, puṃ, strī, (kūṭyate dātuṃ na śakyate sthāvara tvāditi . kūṭa apradāne + karmaṇi ghañ .) gṛham . iti śabdaratnāvalī ..
kūṭaḥ, puṃ, klī, (kūṭ + ghañ .) niścalaḥ . rāśiḥ . (yathā, heḥ rāmāyaṇe . 1 . 14 . 15 .
annakūṭāśca dṛśyante bahavaḥ parvatopamāḥ ..) lauhamudgaraḥ .. (yathā, bhāgavate . 4 . 25 . 8 .
ete tvāṃ saṃpratīkṣante smaranto vaiśasaṃ tava .
saṃparetamayaḥkūṭaiśchindantyutthitamanyavaḥ ..) māyā . (yathā, mahābhārate vanaparvaṇi .
naiva dharmeṇa tadrājyaṃ nārjavena na caujasā .
akṣakūṭamadhiṣṭāya hṛtaṃ duryodhanena vai ..) parvataśṛṅgam . (yathā, mahābhārate ānuśāsanike .
adrīṇāmiva kūṭāni dhāturaktāni śerate ..) tucchaḥ . sīrāvayavaḥ . yantram . phāṃd iti bhāṣā . (yathā, rāmāyaṇe .
vāgurābhiśca pāśaiśca kūṭaiśca vividhaistathā ..) anṛtam . iti medinī .. bhagnaśṛṅgaṣaṇḍaḥ . iti hemacandraḥ .. kaitavam . ityamaraḥ . 3 . 3 . 36 .. (yathā, bhāgavate . 6 . 5 . 10 .
vācaḥ kūṭantu devarṣeḥ svayaṃ vimamṛśurghiyā .. tadvati tri . yathā, manuḥ . 7 . 90 .
na kūṭairāyudhairhanyāt yudhyamāno raṇe ripūn .. mithyābhūte tri . yathā, yājñavalkyaḥ .
dviguṇā vānyathā brūyuḥ kūṭāḥsyuḥ pūrbasākṣiṇaḥ .. puradvāram . yathā, mahābhārate . 4 . 5 . 14 .
iyaṃ kūṭe manuṣyendra ! gahane mahatī śamī .
bhīmaśākhā durārohā śmaśānasya samīpataḥ .. atra kūṭaśabdastu ṭīkākṛnmatabhedena arthāntare'pi vartate . agrabhāgamātram . yathā, rāmāyaṇe .
kirīṭakūṭairjvalitaṃ śṛṅgāraṃ dīptakuṇḍalam .. bhāgavate ca . 3 . 13 . 29 .
savajrakūṭāṅganipātavegaviśīrṇakukṣiḥ stanayannudanvān .
utsṛṣṭadīrghormibhujairivārtaścukrośa yajñeśvara ! pāhi meti ..)
kūṭakaṃ, klī, (kūṭ + saṃjñāyāṃ kan .) phālam . ityamaraḥ . 2 . 9 . 13 ..
kūṭakaḥ, puṃ, (kūṭ + ṇvul .) kavarī . iti trikāṇḍaśeṣaḥ .. murānāmagandhadravyam . iti śabdamālā .. (parvataviśeṣaḥ . yathā, bhāgavate . 5 . 19 . 17 .
bhārate 'sminvarṣe saricchailāḥ santi bahavaḥ . trikūṭa ṛṣabhaḥ kūṭakaḥ krauñcaḥ sahyaḥ iti ..)
kūṭakṛt, puṃ, (kūṭaṃ karotīti . kūṭa + kṛ + kvip tugāgamaśca .) śivaḥ . kāyasthaḥ . iti trikāṇḍaśeṣaḥ . kitave, tri .. (tulākarmaṇi kaitavakārī . yathā, yājñavalkyaḥ . 2 . 243 .
tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca ..)
kūṭajaḥ, puṃ, (kūṭe parvate eva jāyate . jana + ḍaḥ .) kuṭajavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kuṭajaśabde 'sya guṇādayo jñeyāḥ ..)
kūṭapūrvaṃ, puṃ, hastināṃ tridoṣajajvaraḥ . iti trikāṇḍaśeṣaḥ .. kūṭaparbo'pi kvacitpāṭhaḥ ..
kūṭapālakaḥ, puṃ, (kūṭaṃ mṛtstomaṃ pālayatīti . pāli + ṇvul .) kulālasya pavanam . kumārera poyān iti bhāṣā . pittajvaraḥ . iti hārāvalī ..
kūṭayantraṃ, klī, (kūṭaṃ kaitavavat yantram .) āmiṣaṃ dattvā mṛgapakṣibandhanārthaṃ yat sandhānayantraṃ niveśyate tat . phāṃd iti bhāṣā . tatparyāyaḥ . unmāthaḥ 2 . ityamaraḥ . 2 . 10 . 26 ..
kūṭaśālmaliḥ, puṃ, (kūṭaḥ śālmaliḥ .) śālmaliviśeṣaḥ . kāśimālā iti khyātaḥ . kutsitaśālmaliḥ anṛtaśālmalirvā . ityanye . iti bharataḥ .. tatparyāyaḥ . rocanaḥ 2 . ityamaraḥ . 2 . 4 . 47 .. (kvacit strīliṅge 'pi dṛśyate . kūṭaśālmaliriva iti vyutpattyā yamasya gadāyāḥ gauṇī saṃjñā . yathā, raghau 12 . 95 .
ayaḥśaṅkucitāṃ rakṣaḥ śataghnīmatha śatrave .
hṛtāṃ vaivasvatasyeva kūṭaśālmalimakṣipat .. narakasthakaṇṭakācitalohaśālmalivṛkṣaviśeṣaḥ . sa ca durārohaḥ . yathā, mahābhārate 18 . 3 . 4 .
nādṛśyanta ca tāstatra yātanāḥ pāpakarmiṇām .
nadī vaitaraṇī caiva kūṭaśālmalinā saha ..) rājanirghaṇṭoktaguṇaparyāyau rohitakaśabde draṣṭavyau ..
kūṭasaṃkrāntiḥ, strī, ardharātrātīte sūryasya rāśyantaragabhanam . yathā --
saṃkrāntirdvividhā yatra pūrbaṃ tatra parityajet .
kartavyaṃ kūṭasaṃkrāntyāṃ snānadānatapovratam ..
ardharātravyatīte tu yadā saṃkramate raviḥ .
sā jñeyā kūṭasaṃkrāntirmunibhiḥ parikīrtitā .. iti vidyānidhikṛtajyotiḥsāgarasāradhṛtaṃ vacanam .. * .. api ca . ardharātre vyatīte tu saṃkrāntiryadaharbhavet . pūrbe vratādikaṃ kuryāt paredyuḥ snānadānayoḥ .. iti bhīmaparākramīyam .. snānadānayorityatra saptamīnirdeśāt paradivasīyasrānadānanimittakaṃ pūrbadine upavāsasaṃyamanarūpavratādikaṃ kuryādityarthaḥ . iti tithyāditattvam ..
kūṭasthaḥ, tri, (kūṭe māyāyāṃ tiṣṭhatīti . yadvā, kūṭavat nirvikāreṇa niścalaḥ san tiṣṭhatīti . kūṭ + sthā + kaḥ .) ekarūpatayā yaḥ kālavyāpī saḥ . ityamaraḥ .. (paramātmā . yathā, pañcadaśyāṃ 6 . 22-27 .
adhiṣṭhānatayā dehadvayāvacchinnacetanaḥ .
kūṭavannirvikāreṇa sthitaḥ kūṭastha ucyate ..
kūṭasthe kalpitā buddhistatra citprativimbakaḥ .
prāṇānāṃ dhāraṇājjīvaḥ saṃsāreṇa sa yujyate ..
jalavyomnā ghaṭākāśo yathā sarvastirohitaḥ .
tathā jīvena kūṭasthaḥ so'nyonyādhyāsa ucyate ..
ayaṃ jīvo na kūṭasthaṃ vivinakti kadācana .
anādiraviveko'yaṃ mūlāvidyeti gamyatām ..
vikṣepāvṛtirūpābhyāṃ dvidhā 'vidyā prakalpitā .
na bhāti nāsti kūṭastha ityāpādanamāvṛtiḥ ..
ajñānī viduṣā pṛṣṭaḥ kūṭasthaṃ na prabudhyate .
na bhāti nāsti kūṭastha iti buddhvā vadatyapi .. kūṭasthacaitanyasya avidyādhyastatayaiva jīvatvaṃ natu svarūpataḥ nitarāṃ tasmādapi niradhyastatvāt nirmalaḥ saccidānandasvarūpāvasthaḥ puruṣottamaḥ paramātmetyucyate . yathā, gītāyāṃ 15 . 16-17 .
dvāvimau puruṣau loke kṣaraścākṣara eva ca .
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ..
uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ .
yo lokatrayamāviśya vibhartyavyaya īśvaraḥ ..) ekenaiva svabhāvena niravadhikālasya vyāpako ya ākāśādiḥ . iti bharataḥ .. (kūṭe bhayāvahe tiṣṭhati yaḥ . sthā + kaḥ .) vyālanakhaḥ . iti rājanirghaṇṭaḥ .. (vyāghranakha iti bhāṣā ..)
kūṭasthaṃ, klī, (kūṭastha iva prakāśate yat . arśaāderac .) vyāghranakhākhyagandhadravyam . iti jaṭādharaḥ ..
kūṭasākṣī, [n] tri, (kūṭaḥ māyāvī mithyāvādī kapaṭītyarthaḥ sākṣī .) mithyāsākṣī iti vyavahāratattvam .. (yājñavalkye kūṭasākṣilakṣaṇam . yathā --
dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrbasākṣiṇaḥ .. te tu gurudaṇḍārhāḥ . akṛtaprāyaścittāḥ rauravākhyanarakaṃ vrajeyuḥ .. yo hi jānannapi sākṣyaṃ na dadāti sa kūṭasākṣitulyaḥ . tathā ca tatraiva .
na dadāti tu yaḥ sākṣyaṃ jānannapi narādhamaḥ .
sa kūṭasākṣiṇāṃ pāpaistulyo daṇḍena caiva hi ..)
kūṭāgāraṃ, klī, (kūṭaṃ āgāraṃ gṛham .) vaḍabhī . tatparyāyaḥ . candraśālikā 2 . iti trikāṇḍaśeṣaḥ .. strīṇāṃ krīḍāgāram . ityādikāṇḍaṭīkā ..
kūṭārthabhāṣitā, strī, (kūṭārthasya durbhedyārthasya kalpitārthasya vā yā bhāṣitā .) prabandhakalpanākathā . iti śabdaratnāvalī .. rūpakathā iti bhāṣā ..
kūḍa, śi ghānye . bhakṣe . iti kavikalpadrumaḥ . (tudāṃpara-akaṃ-sakañca-seṭ .) ṣaṣṭhasvarī . phalābhāve 'pyasya kūṭādau pāṭhaḥ prācāmanurodhāt . prāñco'pi ḍāntaprastāvādimaṃ kūṭādau paṭhitavantaḥ . śi, kūḍatī kūḍantī . ghānyaṃ ghanībhāvaḥ . kūḍati dugdhaṃ vahniyogāt . kūḍatyannaṃ lokaḥ . iti durgādāsaḥ ..
kūḍyaṃ, klī, (kūḍati ghanībhavati mṛdādinā . kūḍ + ṇyat .) bhittiḥ . iti śabdaratnāvalī .. deyāla iti bhāṣā ..
kūṇa, t ka saṅkoce . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-akaṃ-seṭ .) dīrghī mūrdhanyopadhaḥ acukūṇaccakṣuḥ saṅkucitamabhūdityarthaḥ . iti durgādāsaḥ ..
kūṇa, ka ṅa saṅkuci . iti kavikalyadrumaḥ .. (curāṃātmaṃ-akaṃ-seṭ .) ṣaṣṭhasvarī . ka ṅa, kūṇayate cakṣuḥ saṅkucitaṃ syādityarthaḥ . pañcamasvarītyeke . iti durgādāsaḥ ..
kūṇiḥ, tri, (kūṇati kuñcito bhavati rogādibhiriti śeṣaḥ . kūṇa saṅkoce sarvadhātubhya in . uṇāṃ 4 . 117 . iti in .) kūṇiḥ . rogādinā kuñcitakaraḥ . ityamaraṭīkāyāṃ bharataḥ ..
kūṇikā, strī, (kūṇ + ṇvul ṭāp ata itvañca .) śṛṅgam . vīṇāmūlasthavaśaśalākā . tatparyāyaḥ . kalikā 2 . iti hemacandraḥ ..
kūdaraḥ, puṃ, (kutsitaṃ udaraṃ yasya . ṛtudoṣataḥ pāpodarajātatvāt tathātvam .) jātiviśeṣaḥ . yathā -- brahmavaivartapurāṇe .
brāhmaṇyāmṛṣivīryeṇa ṛtoḥ prathamavāsare .
kutsite codare jātaḥ kūdarastena kīrtitaḥ ..
tadaśaucaṃ vipratulyaṃ patito hyṛtudoṣataḥ .
sadyaḥ koṭakasaṃsargādadhamo jagatītale ..
kūddālaḥ, puṃ, (kuddāla + pṛṣodarāt dīrghatve sādhuḥ .) kuddālavṛkṣaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
kūpa, t ka daurbalye . (adantacurāṃ--paraṃ--akaṃ--seṭ .) ayaṃ ṣaṣṭhasvarī . iti trilocanaḥ .. saptamakharī . iti kavikalpadrumaṭīkāyāṃ durgādāsaḥ ..
kūpaḥ, puṃ, (ku īṣat āpī yatra . ṛkpūrityaḥ . 5 . 4 . 74 . ūdanorityatra dīrghanirdeśādanyatrāpyūditi vā . yadvā kutanti maṇḍūkāḥ atra . kupu bhyāñca . uṇāṃ 3 . 27 iti po dīrghaśca .) svanāmakhyāto jalādhāraḥ .. kūyā iti pātkūyā iti ca bhāṣā . tatparyāyaḥ . andhuḥ 2 prahiḥ 3 udapānam 4 . ityamaraḥ . 1 . 10 . 26 .. avaṭaḥ 5 koṭṭāraḥ 6 . iti jaṭādharaḥ .. kāttaḥ 7 kartaḥ 8 vajraḥ 9 kāṭaḥ 10 khātaḥ 11 avataḥ 12 kriviḥ 13 sūdaḥ 14 utsaḥ 15 ṛṣyadāt 16 kārotarāt 17 kuśeṣaḥ 18 kevaṭaḥ 19 . iti vedanighaṇṭau 3 adhyāye trayodaśakūpanāmāni .. tasya lakṣaṇaṃ yathā --
bhūmau khāto'lpavistāro gambhīro maṇḍalākṛtiḥ .
baddho'baddhaḥ sa kūpaḥ syāttadambhaḥ kaupamucyate .. iti bhāvaprakāśaḥ .. tajjalaguṇāḥ . vātakaphanāśitvam . agnidīpanatvam . laghutvam . pittavardhanatvam . kṣāratvam . śītakāle uṣṇatvam . uṣṇakāle śītatvam . vasantakāle praśastatvañca . iti rājavallabhaḥ ..
(rūkṣaṃ kaphaghnaṃ lavaṇātmakañca sandīpanaṃ pittakaraṃ laghūṣṇam .
kūpodakaṃ vātaharaṃ pradiṣṭaṃ hitaṃ na śastaṃ śarado vadanti .. iti hārīte prathamasthāne 7 adhyāye .. kūpādikaraṇaphalādikaṃ jalāśayatattvadhṛtādityapurāṇavacanam . yathā --
setubandharatā ye ca tīrthaśaucaratāśca ye .
taḍāgakūpakartāro mucyante te tṛṣābhayāt .. viṣṇau ca . atha kūpakartustatpravṛtte pānīye duṣkṛtārdhaṃ vinaśyati . tatpravṛtte kṛtakūpādutthite . viṣṇudharmottare ca .
taḍāgakūpakartārastathā kanyāpradāyinaḥ .
chatropānahadātāraste narāḥ svargagāminaḥ .. tathā, nandikeśvarapurāṇe .
yo vāpīmathavā kūpaṃ deśe toyavivarjite .
khānayet sa divaṃ yāti vindau vindau śataṃ samāḥ .. tatsaṃskārakarturapi phalamucyate viṣṇau . yathā --
kūpārāmataḍāgeṣu devatāyataneṣu ca .
punaḥ saṃskārakartā ca labhate maulikaṃ phalam .. paraṃ jalaśūnyadeśakhanane eva pratiṣṭhā na tu paṅkoddhāramātre . ajale jalamutpādya iti vacanāt ..) gartaḥ . guṇavṛkṣaḥ . nadīmadhyasthito vṛkṣaḥ parvato vā . ityuṇādikoṣaḥ . kūpakaḥ . kūpā iti bhāṣā . mṛnmānam . iti medinī ..
kūpakaḥ, puṃ, (kūpe garte kāyate prakāśate iti . kai + kaḥ .) naukāguṇabandhanastambhaḥ . ityamaraḥ . 1 . 10 . 12 . māstula iti bhāṣā . tailapātram . kūpā iti bhāṣā . kukundaram . udapānam . citā . iti medinī .. (śuṣkanadyādau jalārthaṃ kṛto gartaḥ . ityamaraḥ . 1 . 10 . 10 ..)
kūpāṅgaḥ, puṃ, (kūpākāraṃ aṅga asmin .) romāñcaḥ . iti śabdaratnāvalī .. kūpāṅko'pi pāṭhaḥ ..
kūpāraḥ, puṃ, (kuṃ pṛthivīṃ piparti pūrayati . pṝ + aṇ pṛṣodarāt ukārasya dīrghaḥ .) akūpāraḥ . ityamaraṭīkā .. kūvāro'pi pāṭhaḥ ..
kūpikā, strī, (kūpa + saṃjñāyāṃ kan tataṣṭāp ataitvañca .) ambhogatopalam . jalamadhyasthitaparvatādiḥ . iti medinī ..
kūpī, strī, (kūp + in tato ṅīp .) pātraviśeṣaḥ . yathā, ajīrṇacikitsāyāṃ bhāvaprakāśaḥ ..
bhāvayet saptakṛtvastaccaṇakāmlajalena ca .
tataḥ saṃśoṣya saṃpiṣya kūpīmadhye nidhāpayet ..
kūmaṃ, klī, (koḥ pṛthivyāḥ bhūmervā umā kāntiryasmāt .) sarovaraḥ . iti jaṭādharaḥ ..
kūraḥ, puṃ, (veña syūtau + bhāve kvip ūḥ . kau bhūmau uvaṃ vayanaṃ lāti gṛhṇātīti . lā + kaḥ . lasya raḥ .) bhaktam . iti halāyudhaḥ ..
kūrcaṃ, klī, (kuryate iti kur bāhulakāt caṭ nipātanāt dīrghaḥ .) malāpakarṣārthakeśādimuṣṭiḥ . kuṃci iti bhāṣā . yathā -- narasiṃhapurāṇe .
tataḥ samarpayet kūrcamuśīrādivinirmitam .
malāpakarṣaṇādyarthaṃ śrīmanmūrtyaṅgasandhitaḥ .. viṣṇudharmottare ca .
uśīrakūrcakaṃ dattvā sarvapāpaiḥ pramucyate .
dattvā godālajaṃ kūrcaṃ sarvāṃstāpān vyapohati .
dattvā cāmarakaṃ kūrcaṃ śriyamāpnotyanuttamām .. iti śrīharibhaktivilāsasya 6 vilāse 48 ślokaḥ ..
kūrcaḥ, puṃ klī, (kur + caṭ nipātanāt dīrghaḥ .) bhruvormadhyam . bhrūdvayamadhyasthānam . ityamaraḥ . 2 . 6 . 92 .. mayūrapucchamuṣṭiḥ . kuśamuṣṭiḥ . iti harivaṃśe puṇyakavrataṭīkāyāṃ nīlakaṇṭhaḥ .. kaṭhinam . śmaśru . kaitavam . iti medinī .. vikatthanam . dambhaḥ . kṣiproparibhāgaḥ . sa tu aṅguṣṭhāṅgulimadhyasya uparibhāgaḥ . iti hemacandraḥ .. hūṃ vījam . iti tantram .. (yathā, karpūrastave vargādyaṃ vahnisaṃsthaṃ vidhurativalitaṃ tattrayaṃ kūrcayugmam .. tathā, bhairavatantre .
kālīvījadvayaṃ devi ! dīrghaṃ hūṃkārameva ca .
tryakṣarī sā mahāvidyā cāmuṇḍā kālikā smṛtā ..)
kūrcaḥ, puṃ, (kur + bāhulakāt caṭ nipātanāt dīrghaḥ .) śīrṣam . iti dharaṇī ..
kūrcaśiraḥ, [s] klī, (kūrcasya śiraḥ iva śiro'sya .) aṅghriskandhaḥ . iti hemacandraḥ . guḍmuḍā iti bhāṣā .. (gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujā śophau .. dvedve kūrcaśirāṃsi ca .. iti suśrute śārīrasthāne 6 adhyāye ..)
kūrcaśīrṣaḥ, puṃ, (kūrcaṃ śmaśru tadvat śīrṣaṃ yasya .) jīvakavṛkṣaḥ . sa tu aṣṭavargamadhyapaṭhitauṣadhiḥ . ityamaraḥ . 2 . 4 . 142 .. (jīvakaśabde 'sya vivaraṇaṃ vyākhyeyam ..)
kūrcaśīrṣakaḥ, puṃ, (kūrcaṃ śmaśru tadvat śīrṣaṃ yasya . kap .) jīvakaḥ . iti rājanirghaṇṭaḥ . (nārikelavṛkṣaḥ . iti cintāmaṇiḥ ..)
kūrcaśekharaḥ, puṃ, (kūrcamiva śekharamasya .) nārikelavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kūrcikā, strī, (kūrcākāro'styasyāḥ . kūrca + ṭhan .) kṣīravikṛtiḥ . kṣīrasā iti bhāṣā . ityamaraḥ . 2 . 9 . 44 .. sā dvidhā yathā --
dadhrā saha ca yat pakvaṃ kṣīraṃ sā dadhikūrcikā .
takreṇa pakvaṃ yat kṣīraṃ sā bhavettakrakūrcikā .. iti bharataḥ ..
(kūrcikā vikṛtā bhakṣyā guravo nātipittalāḥ .. iti suśrate sūtrasthāne 46 adhyāye ..) sūcikā . sūṃca iti bhāṣā . tūlikā . tulī iti bhāṣā . kudmalaḥ . kuṃḍi iti bhāṣā . kuñcikā . kuṃji iti bhāṣā . iti hemacandro medinī ca ..
kūrda ṅa krīḍāyām . iti kavikalpadrumaḥ . (bhvāṃātmaṃ--akaṃ--seṭ .) ṣaṣṭhasvarī . ṅa, kūrdate . iti durgādāsaḥ ..
kūrdanaṃ, klī, (kūrda + bhāve lyuṭ .) krīḍā . khelā . ityamaraḥ . 1 . 7 . 33 ..
kūrdanī, strī, (kūrdyate'syām . kūrda + adhikaraṇe lyuṭ tato ṅīp .) caitrīpūrṇimā . sā tu kāmadevotsavatithiḥ . iti trikāṇḍaśeṣaḥ ..
kūrpaṃ, klī, (kuraṃ pāti . pā + kaḥ .) bhrūdvayamadhyasthalam . iti hemacandraḥ ..
kūrpāsaḥ, puṃ, (kurpare śarīre asyate āste vā . as + vañ . pṛṣodarāt ralopaḥ pūrbadīrghaśca .) kañcukaḥ . dhāravāṇaḥ . iti hemacandraḥ .. (svārthe kan pratyayenāsyodāharaṇaṃ yathā, māghe . 5 . 23 .
prasvedavārisaviśeṣaviṣaktamaṅge kūrpāsakaṃ kṣatanakhakṣatamutkṣipantī ..)
kūrmaḥ, puṃ, (kutsitaḥ īṣad vā ūrmiḥ vego yasya . ke jale ūrmiryasyeti vā pṛṣodarāt sādhuḥ .) jalajantuviśeṣaḥ . kāchim iti bhāṣā . (yathā, bhagavadgītāyām . 2 . 58 .
yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ .
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ..) tatparyāyaḥ . kacchapaḥ 2 pañcanakhaḥ 3 guhyaḥ 4 pañcaguptaḥ 5 pībaraḥ 6 kamaṭhaḥ 7 jalagulmaḥ 8 . iti jaṭādharaḥ .. asya māṃsādiguṇaparyāyāntarau kacchapaśabde draṣṭavyau .. * .. (tallakṣaṇaṃ yathā -- vṛhatsaṃhitāyām 64 adhyāye .
sphaṭikarajatavarṇo nīlarājīva citraḥ kalaśasadṛśamūrtiścāruvaṃśaśca kūrmaḥ .
aruṇasamavapurvā sarṣapākāracitraḥ sakalanṛpamahattvaṃ mandirasthaḥ karoti ..
añjanamṛṅgaśyāmavapurvā vinduvicitro'vyaṅgaśarīraḥ .
sarpaśirā vā sthūlagaloyaḥ sopi nṛpāṇāṃ rāṣṭravivṛddhyai ..
vaidūryatviṭ sthūlakaṇṭhastrikoṇo gūḍhaśchidraścāruvaṃśaśca śastaḥ .
krīḍāvāpyāṃ toyapūrṇe maṇau vā kāryaḥ kūrmo maṅgalārthaṃ narendraiḥ .. parameśvaraḥ . yathāha ṛgvedabhāṣyopakramaṇikāyāṃ dayānandaḥ . parameśvareṇedaṃ sakalaṃ jagaktriyate tasmāt tasya kūrma iti saṃjñā .. prajāpateravatāraviśeṣaḥ . yathā, śatapathabrāhmaṇe . 7 . 5 . 1 . 5 . sa yat kūrmo nāma etadvā rūpaṃ kṛtvā prajāpatiḥ prajā asṛjata yadasṛjatākarottad yadakarot tasmāt kūrmaḥ kaśyapo vai kūrmastasmādāhuḥ sarvāḥ prajāḥ kāśyapya iti . sa yaḥ sa kūrmo'sya sa ādityaḥ .. iti .. * ..) vāhyavāyuviśeṣaḥ . yathā --
unmīlane smṛtaḥ kūrmo bhinnāñjanasamaprabhaḥ .. iti śāradātilakaṭīkā .. * .. mudrāviśeṣaḥ . yathā --
vāmahastasya tarjanyāṃ dakṣiṇasya kaniṣṭhayā .
tathā dakṣiṇatarjanyāṃ vāmāṅguṣṭhena yojayet ..
unnataṃ dakṣiṇāṅguṣṭhaṃ vāmasya madhyamādikāḥ .
aṅgulīryojayet pṛṣṭhe dakṣiṇasya karasya ca ..
vāmasya pitṛtīrthena madhyamānāmike tathā .
adhomukhe ca te kuryāddakṣiṇasya karasya ca ..
kūrmapṛṣṭhasamaṃ kuryāddakṣapāṇiñca sarvataḥ .
kūrmamudreyamākhyātā devatādhyānakarmaṇi .. iti tantrasāraḥ .. * .. (āsanaviśeṣaḥ . yathā haṭhayogadīpikāyām . 1 . 22 .
gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ .
kūrmāsanaṃ bhavedetaditi yogavido viduḥ ..) satyayuge samudramanthanakāle mandaraparvatadhāraṇārthaṃ kacchaparūpabhagavadavatāraviśeṣaḥ . yathā --
kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ .. iti padmapurāṇam .. api ca .
vilokya vighneśavidhiṃ tadeśvaro durantavīryo'vitatho'bhisandhiḥ .
kṛtvā vapuḥ kācchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra .. iti śrībhāgavatam .. * .. (kāśyapapatnyāḥ kadroḥ puttreṣu ekaḥ . sa ca nāgaviśeṣaḥ . yathā, mahābhārate . 1 . 65 . 41 .
śeṣo'nanto vāsukiśca takṣakaśca bhujaṅgamaḥ .
kūrmaśca kulikaścaiva kādraveyāḥ prakīrtitāḥ ..)
kūrmacakraṃ, klī (kūrmākāraṃ cakram . madhyapadalopī karmadhārayaḥ .) kṛṣikarmoktakacchapākāracakram . tasyākāro yathā --
prāṅmukho bhagavān devaḥ kūrmarūpī vyavasthitaḥ .
ākramya bhārataṃ varṣaṃ navabhedaṃ yathākramam .. tatra nakṣatranyāsakramaḥ .
madhyaprāgagniyāmyādikṛttikāditrayatrayaiḥ .
krūravedhayutaistaistu pīḍyante tannivāsinaḥ .. tatra vedho yathā --
pūrbāpare bhavedvedho vedhaścottaradakṣiṇe .
īśāne rākṣase vedho vedha āgneyamārute .
tārātrayānvitaṃ tatra sauriṃ yatnena cintayet .. tatra vedhādijanyadoṣāḥ .
ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ .
svacakraṃ paracakrañca saptaite sambhavanti ca ..
evaṃ deśagṛhagrāmakṣetranāmarkṣato vadet .
tathā ca yatra nakṣatre divyapārthivanābhasāḥ ..
dṛśyante sumahotpātāḥ svāṃ diśaṃ tatra pīḍayet .
saurirbalādhipo duṣṭaḥ svalpavīryaḥ śubhāvahaḥ ..
ekadā pīḍayedyatra bhānujaḥ kūrmapañcake .
tatra sthāne mahāvighno jāyate nātra saṃśayaḥ ..
duṣṭasthāne gate candre kartavyaṃ śāntipauṣṭikam .. taccakramadhyasthā deśāḥ .
madhye sārasvatā matsyāḥ śūrasenāḥ samāthurāḥ .
pañcālaśālvamāṇḍavyakurukṣetragajāhvayāḥ ..
marunaimiṣavindhyādripāṇḍyaghoṣāḥ sayāmunāḥ .
kāśyayodhyā prayāgaśca gayā vaidehakādayaḥ .. tatra pūrbasthadeśāḥ .
prācyāṃ māgadhaśoṇau ca vārendrogauḍarā ḍhakāḥ .
vardhamānatamoliptaprāg jyotiṣodayādrayaḥ .. tatrāgnikoṇasthadeśāḥ .
āgneyyāmaṅgavaṅgopavaṅgatraipurakośalāḥ .
kaliṅgauḍrāndhrakiṣkindhyāvidarbhaśavarādayaḥ .. tatra dakṣiṇasthadeśāḥ .
dakṣiṇe'vantimāhendramalayā ṛṣyamūkakāḥ .
citrakūṭamahāraṇyakāñcīsiṃhalakoṅkaṇāḥ .
kāverī tāmraparṇī ca laṅkātrikūṭakādayaḥ .. tatra nairṛtakoṇasthadeśāḥ .
nairṛte draviḍānartamahārāṣṭrāśca raivataḥ .
yavanaḥ pahnavaḥ sindhuḥ pārasīkādayo matāḥ .. tatra paścimasthadeśāḥ .
paścime haihayā'stādrimlecchavāsaśakādayaḥ .. tatra vāryukoṇasthadeśāḥ .
vāyavye gujjarāṭaśca nāṭajālandharādayaḥ .. tatra uttarasthadeśāḥ .
uttare cīnanepālahūnakaikeyamandarāḥ .
gāndhārahimavatkrauñcagandhamādanamālavāḥ .
kailāsamadrakāśmīramlecchadeśāḥ khasādayaḥ .. tatreśānakoṇasthadeśāḥ .
aiśāne svarṇabhaumaśca gaṅgādvārastu ṭaṅkaṇaḥ .
vāhlīkabrahmapurakakīrātā daradādayaḥ .. iti jyotistattvam .. * .. japayajñakarmoktakamaṭhākāracakram . tasya likhanakramaḥ .
caturasrāṃ bhuvaṃ bhittvā koṣṭhānāṃ navakaṃ likhet .
pūrbakoṣṭhādi vilikhet saptavargānanukramāt ..
lakṣamīśe madhyakoṣṭhe svarān yugmakramāllikhet .
dikṣu pūrbādito yatra kṣetrādyakṣarasaṃsthitiḥ ..
mukhaṃ tattasya jānīyāt hastāvubhayataḥ sthitau ..
koṣṭhe kukṣī ubhe pādau dve śiṣṭaṃ pucchamīritam ..
krameṇānena vibhajenmadhyasthamapi bhāgataḥ .. * .. tasyāṅgaviśeṣe sthitasya japādau guṇadoṣāḥ yathā .
mukhastho labhate siddhiṃ karasthaḥ svalpajīvanaḥ .
udāsīnaḥ kukṣisaṃsthaḥ pādastho duḥkhamāpnuyāt ..
pucchasthaḥ pīḍyate mantrī bandhanoccāṭanādibhiḥ .
kūrmacakramidaṃ proktaṃ mantriṇāṃ siddhidāyakam .. * .. tadajñāne doṣo yathā, piṅgalāyām .
kūrmacakramavijñāya yaḥ kuryāt japayajñakam .
tasya yajñaphalaṃ nāsti sarvānarthāya kalpate .. iti tantrasāraḥ .. (tantroktagrahaṇīyamantraśubhādisūcakakūrmākāracakraviśeṣaḥ . tatsvarūpādi rudrayāmale uktam . yathā .
kūrmacakraṃ pravakṣyāmi śubhāśubhaphalātmakam .
yajjñātvā sarvaśāstrārthaṃ jānāti paṇḍitottamaḥ ..
abhedyaṃ bhedakaṃ cakraṃ śṛṇuṣvādarapūrbakam .
kūrmākāraṃ mahācakraṃ catuṣpādasamāvṛtam ..
tuṇḍe svarān, dakṣapāde kavargaṃ, vāmapādake .
cavargaṃ, kīrtitaṃ paścāt adhaḥpāde ṭavargakam ..
tadadhastu tavargaḥ syādudare ca pavargakam .
yavāntaṃ hṛdaye proktaṃ śahāntaṃ pṛṣṭhamadhyake ..
lāṅgūle śakravījañca kṣakāraṃ liṅgamadhyake .
likhitvā gaṇayenmantrī cakrākāraṃ malāpaham ..
svare lābhaḥ kavarge śrīścavargaśca vivekadaḥ .
ṭavarge rājapadavī tavarge dhanavān bhavet ..
udare sarvanāśaḥ syāt hṛdaye bahuduḥkhabhāk .
pṛṣṭhe ca sarvasantāpaḥ lāṅgūle maraṇaṃ dhruvam ..
vaiṣṇave pṛṣṭhedeśe tu duḥkhañca vāmapādake .
viruddhadvayalābhe tu na kuryāccakracintanam ..
viruddhaike dharmanāśo yugmadoṣe ca māraṇam .
yatra devākṣarañcāsti tatra cennijavarṇakam ..
viruddhañca tyajeccakramanyamantraṃ vicārayet .
pṛthak home yadi bhavet varṇamālā maheśvara ! ..
yadi tatsaukhyabhāvaḥ syāt tatsaukhyaṃ nāpi varjayet ..
vibhinnagehe doṣaścet śubhamantrañca saṃtyajet ..
iti te kathitaṃ deva ! dṛṣṭādṛṣṭaphalapradam .
ye śodhayanti cakrendraṃ mantrasiddhipradaṃ śubham .. * .. kūrmarūpī viṣṇuḥ kena rūpeṇa virājate tatsaṃsthānavivaraṇaṃ mārkaṇḍeyapurāṇe 58 adhyāye uktam .. tad-yathā . kroṣṭukiruvāca .
bhagavan ! kathitaṃ samyak bhavatā bhārataṃ mama .
saritaḥ parvatā deśā ye ca tatraṃ vasanti va ..
kintu kūrmastvayā pūrbaṃ bhārate bhagavān hariḥ .
kathitastasya saṃsyānaṃ śrotumicchāmyaśeṣataḥ ..
kathaṃ sa saṃsthito devaḥ kūrmarūpī janārdanaḥ ..
śubhāśubha manuṣyāṇāṃ vyajyate ca tataḥ katham .
yathāmukhaṃ yathāpādastasya tadbrūhyaśeṣataḥ ..
mārkaṇḍeya uvāca .
prāṅmukho bhagavān ! devaḥ kūrmarūpī vyavasthitaḥ .
ākramya bhārataṃ varṣaṃ navabhedamidaṃ dvija ! ..
navadhā saṃsthitānyasya nakṣatrāṇi samantataḥ .
viṣayāśca dvijaśreṣṭha ! ye samyak tānnibodha me ..
vedamantrā vimāṇḍavyāḥ śālvanīpāstathā śakāḥ .
ujjihānāstathā vatsa ! ghoṣasaṅkhyāstathā khaśāḥ ..
madhye sārasvatā matsyāḥ śūrasenāḥ samāthurāḥ .
dharmāraṇyā jyotiṣikā gauragrīvā guḍāśmakāḥ ..
videhakāḥ sapāñcālāḥ saṅketāḥ kaṅkamārutāḥ .
kālakoṭisapāṣaṇḍāḥ pāripātranivāsinaḥ ..
kāpiṅgalāḥ kururvāhyastathaivoḍumbarā janāḥ .
gajāhvayāśca kūrmasya jalamadhyanivāsinaḥ ..
kṛttikā rohiṇī saumyā eteṣāṃ madhyavāsinām .
nakṣatratritayaṃ vipra ! śubhāśubhavipāṭakam ..
vṛṣadhvajo'ñjanaścaiva jambvākhyo mānavācalaḥ .
sūrpakarṇo vyāghramukhaḥ kharmakaḥ karvaṭāśanaḥ ..
tathā candreśvarāścaiva khaśāśca magadhāstathā .
girayo maithilāḥ śubhrāstathā vadanadanturāḥ ..
prāgjyotiṣāḥ salauhityāḥ sāmudrāḥ puruṣādakāḥ .
pūrṇotkaṭo bhadragaurastathodayagirirdvija ! ..
kaśāyā mekhalāmuṣṭāstāmraliptaikapādapāḥ .
vardhamānāḥ kośalāśca mukhe kūrmasya saṃsthitāḥ ..
raudraḥ punarvasuḥ puṣyo nakṣatratritayaṃ mukhe .
pāde tu dakṣiṇe deśāḥ kroṣṭuke vadataḥ śṛṇu ..
kaliṅgavaṅgajaṭharāḥ kośalā mṛṣikāstathā .
cedayaścordhakarṇāśca matsyādyā vindhyavāsinaḥ ..
vidarbhā nārikelāśca dharmadvīpāstathailikāḥ .
vyāghragrīvā mahāgrīvāstraipurāḥ śmaśrudhāriṇaḥ ..
kaiskindhā haimakūṭāśca niṣadhāḥ kaṭakasthalāḥ .
daśārṇāhārikā nagnā niṣādāḥ kākulālakāḥ ..
tathaiva parṇaśavarāḥ pāde vai pūrbadakṣiṇe .
aśleṣarkṣaṃ tathā paitryaṃ phālagunyaḥ prathamāstathā ..
nakṣatratritayaṃ pādamāśritaṃ pūrbadakṣiṇam .
laṅkā kālājināścaiva śailikā nikaṭāstathā ..
mahendramalayādrau ca dardrure ca vasanti ye .
karkoṭakavane ye ca bhṛgukacchāḥ sakoṅkaṇāḥ ..
sarvāścaiva tathā''bhīrā vaiṇyāstīranivāsinaḥ .
avantayo dāsapurā stathaivākaṇino janāḥ ..
mahārāṣṭrāḥ sakarṇāṭā gonardāścitrakūṭakāḥ .
colāḥkolagirāścaiva krauñcadvīpajaḍhādharāḥ ..
kāverī ṛṣyamūkasthā nāsikyāścaiva ye janāḥ .
śaṅkhaśuktyādivaidūryaśailaprāntacarāśca ye .
tathā vāricarāḥ kolāḥ carmapaṭṭanivāsinaḥ .
gaṇavāhyāḥ parāḥ kṛṣṇādvīpavāsanivāsinaḥ ..
sūryādrau kumudādrau ca te vasanti tathā janāḥ .
aukhāvanāḥ sapiśikā stathā ye karmanāyakāḥ ..
dakṣiṇāḥ kauruṣā ye ca ṛṣikāstāpasāśramāḥ ..
ṛṣabhāḥ siṃhalāścaiva tathā kāñcīnivāsinaḥ .
tilaṅgā kuñjaradarī kacchavāsāśca ye janāḥ .
tāmraparṇī tathā kukṣiriti kūrmasya dakṣiṇaḥ .
phālagunyaścottarā hastā citrā carkṣatrayaṃ dvija ! .
kūrmasya dakṣiṇe kukṣau vāhyapādastathāparam ..
kāmbojāḥ pahlavāścaiva tathaiva vaḍavāmukhāḥ .
tathā ca sindhusauvīrāḥ sānartā vanitāmukhāḥ ..
drāvaṇāḥ sārgigāḥ śūdrāḥ karṇaprādheyavarvarāḥ .
kirātāḥ pāradāḥ pāṇḍyāstathā pāraśavāḥ kalāḥ ..
dhūrtakā haimagirikāḥ sindhukālakavairatāḥ .
saurāṣṭrā daradāścaiva drāviḍāśca mahārṇavāḥ ..
ete janapadāḥ pāde sthitā vai dakṣiṇe'pare ! svātyo viśākhā maitrañca nakṣatratrayameva ca ..
maṇimeghaḥ kṣurādriśca khañjano'stagiristathā .
aparāntikā haihayāśca śāntikā vipraśastakāḥ ..
kokaṅkaṇāḥ pañcadakāḥ vamanā hyavarāstathā .
tārakṣurā hyaṅgatakāḥ śarkarāḥ śālmaveśmakāḥ ..
gurusvarāḥ phalgunakāḥ veṇumatyāñca ye janāḥ .
tathā phalgulukā ghorā guruhāśca kalāstathā ..
ekekṣaṇā vājikeśā dīrghagrīvāḥ sacūlikāḥ .
aśvakeśāstathā pucche janāḥ kūrmasya saṃsthitāḥ ..
aindramūlantathāṣāḍhā nakṣatratrayameva ca .
māṇḍavyāścaṇḍakhārāśca aśvakālanatāstathā ..
kunyatālaḍahāścaiva strīvāhyā bālikāstathā .
nṛsiṃhā veṇumatyāñca balāvasthāstathāpare ..
dharmabaddhāstathālūkā urukarmasthitā janāḥ .
vāmapāde janāḥ pārśve sthitāḥ kūrmasya bhāgure ..
āṣāḍhāśrabaṇe caiva dhaniṣṭhā yatra saṃsthitā .
kailāso himavāṃścaiva dhanuṣmān vasumāṃstathā ..
krauñcāḥ kuruvakāścaiva kṣudravīṇāśca ye janāḥ .
rasālayāḥ sakaikeyā bhogaprasthāḥ sayāmunāḥ ..
antardvīpāstrigartāśca agnījyāḥ sārdanā janāḥ .
tathaivāśvamukhāḥ prāptāściviḍāḥ keśadhāriṇaḥ ..
dāserakā vāṭadhānāḥ śavadhānāstathaiva ca .
puṣkalādhamakairātā stathā takṣaśilāśrayāḥ ..
ambālā mālavā madrā veṇukāḥ savadantikāḥ .
piṅgalā mānakalahā hūṇāḥ kohalakāstathā ..
māṇḍavyā bhūtiyuvakāḥ śātakā hematārakāḥ .
yaśomatyāḥ sagāndhārāḥ svarasāgararāśayaḥ ..
yaudheyā dāsameyāśca rājanyāḥ śyāmakāstathā .
kṣemadhūrtāśca kūrmasya vāmakukṣimupāśritāḥ ..
vāruṇañcātra nakṣatraṃ tatra prauṣṭhapadādvayam .
yena kinnararājyañca paśupālaṃ sakīcakam ..
kāśmīrakaṃ tathā rāṣṭramabhisārajanastathā .
davadāstvaṅganāścaiva kulaṭā vanarāṣṭrakāḥ ..
sairiṣṭā brahmapurakāstathaiva vanavāhyakāḥ .
kirātakauśakānandā janāḥ pahlavalolanāḥ ..
dārvādā marakāścaiva kuraṭāścānnadārakāḥ .
ekapādāḥ khaśā ghoṣāḥ svargabhaumānavadyakāḥ ..
tathā sayavanā hiṅgāścīraprāvaraṇāśca ye .
trinetrāḥ pauravāścaiva gandharvāśca dvijottama ! ..
pūrbottarantu kūrmasya pādamete samāśritāḥ .
revatyāścāśvidaivatyaṃ yāmyañcarkṣamiti trayam ..
tatra pāde samākhyātaṃ pākāya munisattama ! .
deśeṣveteṣu caitāni nakṣatrāṇyapi vai dvija ! ..
etatpīḍā amī deśāḥ pīḍyante ye kramoditāḥ .
yānti cābhyudayaṃ vipra ! grahaiḥ samyagavasthitaiḥ .
yasyarkṣasya patiryo vai grahastadbhāvito bhayam ..
taddeśasya muniśreṣṭha ! tadutkarṣe śubhāgamaḥ .
pratyekaṃ deśasāmānyaṃ nakṣatragrahasambhavam ..
bhayaṃ lokasya bhavati śobhanaṃ vā dvijottama ! .
svarkṣairaśobhanairjantoḥ sāmānyamiti bhītidam ..
grahairbhavati pīḍotthamalpāyāsamaśobhanam .
tathaiva śobhanaḥ pāko duḥsthitaiśca tathā grahaiḥ ..
alpopakārāya nṛṇāṃ deśajñaiścātmano budhaiḥ .
dravye goṣṭhe'tha bhṛtyeṣu suhṛtsu tanayeṣu vā ..
bhāryāyāñca grahe duḥsthe bhayaṃ puṇyavatāṃ nṛṇām ..
ātmanyathālpapuṇyānāṃ sarvatraivātipāpinām .
naikatrāpi hyapāpānāṃ bhayamasti kadācana ..
digdeśajanasāmānyaṃ nṛpasāmānyamātmajam .
nakṣatragrahasāmānyaṃ naro bhuṅkte śubhāśubham ..
parasparābhirakṣā ca grahādauḥsthyena jāyate .
etebhya eva viprendra ! śubhahānistathāśubhaiḥ ..
yadetat kūrmasaṃsthānaṃ nakṣatreṣu mayoditam .
etat tu deśasāmānyamaśubhaṃ śubhameva ca .
tasmāt vijñāya deśarkṣaṃ grahapīḍāntathātmanaḥ ..
kurvīta śāntiṃ medhāvī lokavādāṃśca sattama ! .
ākāśāddevatānāñca daityādīnāñca daurhṛdāḥ ..
pṛthvyāṃ patanti te loke lokavādā iti śrutāḥ .
tāṃ tathaiva budhaḥkuryāt lokavādānna hāpayet ..
teṣāntatkaraṇānnṝṇāṃ yukto duṣṭāgamakṣayaḥ ..
śubhodayaṃ prahāṇiñca pāpānāṃ dvijasattama ! .
prajñāhāniṃ prakuryuste dravyādīnāñca kurvate ..
tasmācchāntiparaḥ prājño lokavādaratastathā .
lokavādāṃśca śāntīśca grahapīḍāsu kārayet ..
adrohānupavāsāṃśca śastaṃ caityādivandanam .
japaṃ homaṃ tathā dānaṃ snānaṃ krodhādivarjanam ..
adrohaḥ sarvabhūteṣu maitrīṃ kuryācca paṇḍitaḥ .
varjayedasatīṃ vācamativādāṃstathaiva ca ..
grahapūjāñca kurvīta sarvapīḍāsu mānavaḥ .
evaṃ śāmyantyaśeṣāṇi ghorāṇi dvijasattama ! ..
prayatānāṃ manuṣyāṇāṃ graharkṣotthānyaśeṣataḥ .
eṣa kūrmo mayā khyāto bhārate bhagavān vibhuḥ ..
nārāyaṇo hyacintātmā yatra sarvaṃ pratiṣṭhitam .
tatra devāḥ sthitāḥ sarve pratinakṣatrasaṃśrayāḥ ..
tathā madhye hutavahaḥ pṛthvī somaśca vai dvija ! .
meṣādayastrayo madhye mukhe dvau mithunādikau ..
prāgdakṣiṇe tathā pāde karkisiṃhau vyavasthitau .
siṃhakanyātulāścaiva kukṣau rāśitrayaṃ sthitam .
tulātha vṛścikaścobhau pāde dakṣiṇapaścime ..
pṛṣṭhe ca vṛścikenaiva saha dhanvī vyavasthitaḥ .
vāyavye cāsya vai pāde dhanurgrāhādikaṃ trayam ..
kumbhamīnau tathaivāsya uttarāṃ kukṣimāśritau .
mīnameṣau dvijaśreṣṭha ! pāde pūrbottare sthitau ..
kūrme deśāstatharkṣāṇi deśeṣveteṣu vai dvija ! ..
rāśayaśca tatharkṣeṣu graharāśiṣvavasthitāḥ .
tasmādgraharkṣapīḍāsu deśapīḍāṃ vinirdiśet ..
tatra snātvā prakurvīta dānahomādikaṃ vidhim .
sa eṣa vaiṣṇavaḥ pādo brahmā madhye grahasya yaḥ .. * .. viṣṇuḥ . sa eva kaśyapasaṃjñayā parikīrtyate tatpramāṇādikaṃ yathā -- śatapathabrāhmaṇe . 7 . 5 . 1 . 5 . sa yatkūrmo nāma . prajāpatiḥ prajā asṛjata yadasṛjatākarot tad yadakarot tasmāt kūrmaḥ kaśyapo vai kūrmastasmādāhuḥ sarvāḥ prajāḥ kāśyapya iti .. atra svāmidayānandakṛtabhāṣyam . sa yat kūrma iti . parameśvareṇedaṃ sakalaṃ jagat kriyate tasmāttasya kūrma iti saṃjñā . kaśyapo vai kūrma ityanena parameśvarasyaiva kaśyapanāmāsti . tenaiva imāḥ sarvāḥ prajā utpāditāstasmāt sarvā imāḥ prajāḥ kāśyapya ityucyante . kaśyapaḥ kasmāt paśyako bhavatīti niruktyā paśyatīti paśyaḥ sarvajñatayā sakalaṃ jagat vijānāti sa paśyaḥ paśya eva nirbhramatayātisūkṣmamapi vastu yathārthaṃ jānātyeva ataḥ paśyaka iti . ādyāntākṣaraviparyayāsiddheḥsiṃhaḥ kṛtestarkurityādivat kaśyapa iti hayavaraṭ ityetasyopari mahābhāṣyapramāṇena padaṃ sidhyati ataḥ suṣṭu vijñāyate kāśyapyaḥ prajā iti .. * ..)
kūrmapṛṣṭhaḥ, puṃ, (kūrmasya pṛṣṭhamiva . kaṭhoratvāt tathātvam .) amlānavṛkṣaḥ . iti śabdacandrikā .. kacchapasya pṛṣṭhadeśaḥ .. (yathā, mahāmārate 3 . 46 . 11 .
gūḍhagulphaśirau pādau tāmrāyatatalāṅgulī .
kūrmapṛṣṭhonnatau cāpi śobhete kiṅkiṇīkiṇau ..)
kūrmapṛṣṭhakaṃ, klī, (kūrmapṛṣṭhamiva kāyate prakāśate iti . kai + kaḥ .) śarāvam . iti śabdacandrikā . śarā iti bhāṣā ..
kūrmarājaḥ, puṃ, (kūrmarūpeṇa kūrmeṣu vā rājate yaḥ . rāj + ac .) kacchaparājaḥ . tatparyāyaḥ . akūpāraḥ 2 parīvartaḥ 3 . iti jaṭādharaḥ . tathāhi .
pṛthvi ! sthirā bhava bhujaṅgama ! dhārayaināṃ tvaṃ kūrmarāja ! tadidaṃ dvitayaṃ dadhīthāḥ .
dikkuñjarāḥ kuruta tattritaye didhīrṣāmāryaḥ karotu harakārmukamātatajyam .. iti mahānāṭakam .. sa evādikacchapaḥ . yathā .
vilokya vighneśavidhiṃ tadeśvaro durantavīryo'vitatho'bhisandhiḥ .
kṛtvā vapuḥ kācchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra ..
surāsurendrairmujavīryavepitaṃ parimramantaṃ girimaṅga ! pṛṣṭhataḥ .
bibhrattadāvartanamādikacchapo mene'ṅgakaṇḍūyanamaprameyaḥ .. iti śrībhāgavate . 8 . 7 . 8, 10 ..
kūla, āvṛtau . iti kavikalpadrumaḥ .. (bhvāṃ--paraṃ-- sakaṃ--seṭ .) ṣaṣṭhasvarī . kūlati vāṭī prācīram . iti durgādāsaḥ ..
kūlaṃ, klī, (kūlati jalapravāhaṃ āvṛṇotīti . kūl + ac .) nadyā jalasamīpasthānam . (yathā, raghuḥ . 16 . 35 .
ityadhvanaḥ kaiścidahobhirante kūlaṃ samāsādya kuśaḥ sarayvāḥ ..) tatparyāyaḥ . rodhaḥ 2 tīram 3 pratīram 4 taṭam 5 taṭaḥ 6 taṭī 7 . ityamaraḥ . 1 . 10 . 7 .. rodham 8 . iti śabdaratnāvalī .. velā 9 . iti jaṭādharaḥ .. (kūlyate ābriyate'sau . kūla + ghañarthe kaḥ .) stūpaḥ . sainyapṛṣṭham . taḍāgaḥ . iti viśvaḥ ..
kūlakaṃ, klī, puṃ, (kūla + svārthe saṃjñāyāṃ vā kan .) stūpaḥ . iti medinī . tīram . iti viśvaḥ ..
kūlakaḥ, puṃ, (kūla + saṃjñāyāṃ kan .) kṛmiparbataḥ . iti medinī . uera ḍhipi iti bhāṣā ..
kūlaṅkaṣaḥ, puṃ, (kūlaṃ tīraṃ kaṣati bhinattīti . kaṣ + khaś mum ca .) samudraḥ . iti trikāṇḍaśeṣaḥ ..
kūlaṅkaṣā, strī, (kūlaṅkaṣa + ṭāp .) nadī . iti halāyudhaḥ .. (yathā, śākuntale 5 māṅke .
vyapadeśamāvilayituṃ samīhase māñca nāma pātayitum . kūlaṅkaṣeva sindhuḥ prasannamoghaṃ taṭataruñca ..)
kūlabhūḥ, strī, (kūlasya tīrasya bhūḥ bhūmiḥ .) tīrabhūmiḥ . iti hemacandraḥ ..
kūlavatī, strī, (kūlaṃ taṭaḥ astyasyāḥ . astyarthe matup masya vaḥ . tato ṅīp .) nadī . iti rājanirghaṇṭaḥ ..
kūlahaṇḍakaḥ, puṃ, (kūle taḍāgādau huṇḍate saṃghībhavatīti . huḍi saghe + ṇvul iditvāt num ca . pṛṣodarāt ukāralopaḥ .) jalāvartaḥ . iti trikāṇḍaśeṣaḥ ..
kūvaraḥ, puṃ, klī, (kū śabde + varac .) yugandharaḥ . yatra rathasya yūpakāṣṭhamāsajyate tatra . ityamaramedinīkarau .. (yathā, rāmāyaṇe 3 . 28 . 30 .
hemacandramasambādhaṃ vaidūryamaṇikūvaram .. rathamityarthaḥ ..)
kūvaraḥ, puṃ, (kū + varac .) kubjakaḥ . kuṃjā iti bhāṣā . manojñe, tri . iti medinī ..
kūvarī, strī, (kūvara + gaurāditvāt ṅīṣ .) kambalācchāditarathaḥ . iti halāyudhaḥ ..
kūṣmāṇḍaḥ, puṃ, (ku īṣat ūṣmā aṇḍeṣu vījeṣu yasya .) karkāruḥ . gaṇadevatāviśeṣaḥ . iti hemacandraḥ .. (kūṣmāṇḍākāratvāt śivagaṇo'pi tannāmnā''khyāyate . yathā, bhāgavate 2 . 6 . 42 . anye ca ye pretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ .. ṛṣiviśeṣaḥ . yathā, yājñavalkye .
kuṣmāṇḍo rājaputtraścetyante svāhāsamanvitaiḥ .. yajurvedikamantraviśeṣaḥ . yathā, manuḥ 8 . 106 .
kuṣmāṇḍairvāpi juhuyād ghṛtamagnau yathāvidhi ..
kuṣmāṇḍamantrā yajurvedikāḥ yaddevā devahelanamityevamādayaḥ . tairmantradevatāyai ghṛtamagnau juhuyāt . iti taṭṭīkāyāṃ kullūkabhaṭṭaḥ ..)
kūṣmāṇḍakaḥ, puṃ, (kūṣmāṇḍa + svārthe kan .) kūṣmāṇḍaḥ . ityamaraṭīkāyāṃ svāmī ..
kūṣmāṇḍī, strī, (kūṣmāṇḍa + gaurāditvāt jātitvāt vā ṅīṣ .) oṣadhiḥ . ambikā . iti hemacandraḥ .. (ambikāyāśca kūṣmāṇḍabalipriyatvāt tathātvam . mantrātmakadevatāsu ṛkṣu tu striyāṃ ṅīp . yathā, yājñavalkye .
trirātropoṣito bhūtvā kūṣmāṇḍībhirghṛtaṃ śuciḥ .
surāpaḥ svarṇahārī ca rudrajāpī jale sthitaḥ .. trirātrasupoṣitaḥ kūṣmāṇḍībhiryaddevā devaheḍanamityādyābhiḥ kūṣmāṇḍadṛṣṭābhiranuṣṭuvbhirmantraliṅgadevatābhirṛgbhiścatvāriṃśadghṛtāhutīrhutvā śucirbhavet .. tathā, mitākṣarāyām . atha kūṣmāṇḍībhirjuhuyādyo'pūtamivātmānaṃ manyeta yadarvācīnamenomrūṇahatyāyāstasmānmucyate ayonau vā retaḥ siktvā anyatra svapnāditi . vaśiṣṭhasmṛtau ca .
sarvavedapavitrāṇi vakṣyāmahamataḥ param .
yeṣāṃ japaiśca homaiśca pūyante nātrasaṃśayaḥ ..
aghamarṣaṇaṃ devakṛtaḥ śuddhavatyastarat samāḥ .
kūṣmāṇḍyaḥ pāvamānyaśca durgāsāvitryathaiva ca ..)
kūhanā, strī, (kuha + yuc . pṛṣodarāt pūrbadīrghaḥ .) kuhanā . iti śabdaratnyavalī ..
kūhā, strī, (ku kutsitaṃ īṣadvā ūhyate'tra . ūha vitarke + adhikaraṇe ghañarthe kaḥ . yadvā kuhayati mohayati lokān . kuha + kaḥ pṛṣodarāditvād dīrghaḥ .) kujjhaṭikā . iti śabdaratnāvalī . kuyā iti bhāṣaḥ ..
kṛ, ña kṛtau . iti kavikalpadrumaḥ .. (bhvāṃ-ubhaṃ-sakaṃaniṭ .) ña, karati karate . ayaṃ kaiścit na manyate . iti durgādāsaḥ ..
kṛ, ña na vadhe . iti kavikalpadrumaḥ .. (svāṃ--ubhaṃ--sakaṃ-- aniṭ .) ña na, kṛṇoti kṛṇute . iti durgādāsaḥ ..
kṛ, ña da ḍu kṛtau . iti kavikalpadrumaḥ .. (tanāṃ--ubhaṃ --sakaṃ--aniṭ .) ña da, karoti kurute . ḍu, kṛtrimam . asmādguṇī makāro'pyaguṇī vā vaktavya iti vararuciḥ .. tena kiṃ karomi kathaṃ kurmi kvānu gacchāmi mādhava ! . duryodhanavihīnantu śūnyaṃ sarvamidaṃ jagat .. iti durgādāsaḥ ..
kṛkaḥ, puṃ, (kṛ + kak .) galaḥ . iti hemacandraḥ ..
kṛkaṇaḥ, puṃ, (kṛ iti kaṇati śabdaṃ karotīti . kṛ + kaṇaśabde + ac .) krakarapakṣī . kayāra iti bhāṣā . ityamaraḥ . 2 . 5 . 19 .. kṛmiḥ . iti hārāvalī ..
kṛkaraḥ, puṃ, (kṛ karaṇaṃ sṛṣṭyādikāryaṃ karotīti . kṛ + ṭa .) śivaḥ . iti trikāṇḍaśeṣaḥ .. (kṛ iti kṣutādiśabdaṃ karotīti .) śarīravāhyapañcavāyvantargatavāyuviśeṣaḥ . yathā --
kṛkarastu kṣute caiva javākusumasannibhaḥ . iti śāradātilakaṭīkā .. kṛkaṇapakṣī . iti śabdaratnāvalī .. cavyakam . karavīravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kṛkalā, strī, (kṛkākāraṃ galadeśākṛtiṃ lātīti . lā + kaḥ ṭāp ca .) pippalī . iti rājanirghaṇṭaḥ .. (kṛkaṃ śobhitagalaṃ lātīti . kṛkalāsastrī . yathā, indrajālatantre .
sarpadantaṃ gṛhītvā tu kṛṣṇavṛścikakaṇṭakam .
kṛkalāraktasaṃyuktaṃ sūkṣmacūrṇantu kārayet ..)
[Page 2,174a]
kṛkalāśaḥ, puṃ, (kṛkaṃ kaṇṭaṃ lāsayati śobhāyuktaṃ karoti . kṛka + lasa + ṇic + ac . pṛṣodarāt tālavyaśakāraḥ .) kṛkalāsaḥ . iti trikāṇḍaśeṣaḥ ..
kṛkalāsaḥ, puṃ, (kṛkaṃ kaṇṭaṃ lāsayati śobhānvitaṃ karotīti . kṛka + lasa + ṇic ac .) jantuviśeṣaḥ . kāṃkalās iti bhāṣā .. (yathā, bhāgavate . 8 . 10 . 11 .
śivābhirākhubhiḥ kecit kṛkalāsaiḥ śaśairnaraiḥ .) tatparyāyaḥ . saraṭaḥ 2 . ityamaraḥ . 2 . 5 . 12 .. vedāraḥ 3 krakacapāt 4 tṛṇāñjanaḥ 5 pratisūryaḥ 6 . iti trikāṇḍaśeṣaḥ .. pratisūryakayānakaḥ 7 vṛttisthaḥ 8 kaṇṭakāgāraḥ 9 durārohaḥ 10 drumāśrayaḥ 11 . iti rājanirghaṇṭaḥ .. (sūryavaṃśodbhavonṛganāmako rājā brahmagoharaṇena kṛkalāsatvaṃ gatastadvivaraṇaṃ mahābhārate 13 . 70 adhyāye . uktaṃ yathā --
atraiva kīrtyate sadbhirbrāhmaṇasvābhimarṣaṇe .
nṛgeṇa sumahatkṛcchraṃ yadavāptaṃ kurūdvaha ! ..
adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ .
prayatnaṃ tatra kurvāṇāstasmāt kūpājjalārthinaḥ ..
śrameṇa mahatā yuktāstasmiṃstoye susaṃvṛte .
dadṛśuste mahākāyaṃ kṛkalāsamavasthitam ..
tasya coddharaṇe yatnamakurvaṃste sahasraśaḥ .
pragrahaiścarmapaṭṭaiśca taṃ baddhvā parvatopamam .
nāśaknuvan samuddhartuṃ tato jagmurjanārdanam .
khamāvṛtyodapānasya kṛkalāsaḥ sthito mahān .
tasya nāsti samuddhartetyetat kṛṣṇe nyavedayan ..)
kṛkavākuḥ, puṃ, (kṛkena galena vakti . kṛke vacaḥ kaśca . uṇāṃ 1 . 6 . iti kṛkaśabda upapade ñuṇ kaścāntādeśaḥ .) kukkuṭaḥ . ityamaraḥ . 2 . 5 . 17 .. (yathā, māghe 11 . 9 . anunayamagṛhītvā vyājasuptā parācī rutamatha kṛkavākostāramākarṇyakalye ..) mayūraḥ . saraṭaḥ . iti medinī ..
kṛkavākudhvajaḥ, puṃ, (kṛkavākuḥ mayūraḥ dhvaje rathadhvaje yasya .) kārtikeyaḥ . iti trikāṇḍaśeṣaḥ ..
kṛkāṭikā, strī, (kṛkaṃ kaṇṭhaṃ aṭati āpnoti kaṇṭhaṃ vyāpyāstīti bhāvaḥ . aṭ + ṇvul ṭāp ata itvaṃ ca .) ghāṭā . ityamaraḥ . 2 . 6 . 88 .. ghāḍa iti bhāṣā .. (yathā, suśrute jatrūrdhva marmāṇi catasro dhamanyo'ṣṭau mātṛkā dve kṛkāṭike ..
jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāśceti sandhimarmāṇi ..)
kṛkūlāsaḥ, puṃ, (kṛkalāsa + pṛṣodarāt dīrghaūkāraḥ .) kṛkalāsaḥ . ityamaraṭīkā ..
kṛcchraṃ, klī, (kṛntati sukham . kṛti chedane kṛteśchakrū ca . uṇāṃ . 2 . 21 iti rak chaścāntādeśaḥ .) kaṣṭam . (yathā, manuḥ 6 . 78 .
nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakuniryathā .
tathā tyajannimandehaṃ kṛcchrādgrāhādvimucyate ..
mivopalā vā samayāvaśūkā kṛcchreya sarveṣvapi bheṣanaṃ syāt ..
retovighātaprabhave tu kṛcchre samīkṣya doṣaṃ pratikarma kuryāt .. iti carake cikitsāsthāne 26 adhyāye ..) tadvati tri .. kṛntatyanena pāpamiti . sāntapanādivratam . ityamaraḥ . 2 . 7 . 42 .. (yathā, yājñavalkye .
gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥkuśodakam .
jagdhvā parehnyupavaset kṛcchraṃ sāntapanaṃ caran ..) smṛtau vrate puṃliṅgo'pyayam .. pāpam . iti medinī .. mūtrakṛcchrarogaḥ . iti rājanirghaṇṭaḥ ..
(harītakīgokṣurarājavṛkṣapāṣāṇabhiddhannayavāsakānām .
kvāthaṃ pibenmākṣikasaṃprayuktam .. iti vaidyakacakrapāṇisaṅgrahe mūtrakṛcchrādhikāre .. vyasanam . yathā, rāmāyaṇe 4 . 14 . 14 .
anṛtaṃ noktapūrbaṃ me ciraṃ kṛcchre'pi tiṣṭhatā .
dharmalobhaparītena na ca vakṣye kathañcana ..)
kṛcchrātikṛcchraḥ, puṃ, (kṛcchrāt kaṣṭādapi atikṛcchraḥ .) vrataviśeṣaḥ . yathā, vaśiṣṭhaḥ . abbhakṣastṛtīyaḥ kṛcchrātikṛcchro yāvat sakṛdādadīta . yāvadekavāramudakaṃ hastenaṃ grahītuṃ śaknoti tāvannavasu divaseṣu bhakṣayitvā tryahamupavāsaḥ kṛcchrātikṛcchraḥ .. sumanturyaṃthā . dvādaśarātraṃ nirāhāraḥ sa kṛcchrātikṛcchraḥ . etat kṛcchrātikṛcchradvayaṃ dvādaśāhasādhyamaśaktaviṣayam .. brahmapurāṇam .
caret kṛcchrātikṛcchrañca pibettoyañca śītalam .
ekaviṃśatirātrantu kāleṣveteṣu saṃyataḥ .. kāleṣviti prātaḥsāyaṃmadhyāhneṣvityarthaḥ . iti prāyaścittavivekaḥ .. (yathā, manuḥ 11 . 208 .
avagūrya caret kṛcchramatikṛcchraṃ nipātane .
kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam ..)
kṛcchrāriḥ, puṃ, (kṛcchrāsya mūtrakṛcchrarogasya kaṣṭasya vā arirnāśakaḥ .) vilvāntaravṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kṛcchrārdhaḥ, puṃ, (kṛcchrasya atīvakleśasahavrataviśeṣasya ardhaḥ aṃśaviśeṣaḥ . dinaṣaṭkasādhyatvāttathātvam .) dinaṣaṭkasādhyavrataviśeṣaḥ . yathā, āpastambaḥ .
sāyaṃ prātastathaikaikaṃ dinadvayamayācitam .
dinadvayañca nāśnīyāt kṛcchrārdhaḥ so'bhidhīyate .. iti prāyaścittavivekaḥ ..
kṛṇuḥ, puṃ, (karoti pratimūrtyādikam . kṛ + bāhulakāt nu ṇatvañca .) citrakarajātiḥ . iti trikāṇḍaśeṣaḥ ..
kṛt, ī śa pa chidi . iti kavikalpadrumaḥ .. (tudāṃparaṃ-sakaṃ-seṭ .) ī, kṛttaḥ . śa pa, kṛntati . (yathā, hitopadeśe --
na viśvasedaviśvaste viśvaste nātiviśvaset .
viśvāsādbhayamutpannaṃ mūlānyapi nikṛntati ..) nṛtkṛtvṛdityādisūtreṇa vematvādeva niṣṭhāyāṃ animatve siddhe asya pūrbasya ca īdanubandho nemḍīśvītyasya vyabhicārasūcanārthaḥ . tena dhāvuña jave mṛjītyādīnāṃ dhāvitāḥ pānthasārthā ityādi siddhamiti ramānāthaḥ . manitaḥ yatitaṃ ityādi siddhamiti kramadīśvaraḥ . īditkaraṇamābhyāṃ yaṅluki niṣṭhāyāṃ imniṣedhārthaṃ iti kecit . carīkṛtta iti . kiñcaitanmate dhāvitādīnāṃ dhāvanaṃ dhāvaḥ dhāvo'sya jātaḥ dhāvitaḥ ityādi samādhānam . virahinikṛntanakuntamukhākṛtiketakidanturitāśe ityatra nikṛntana iti jayadevoktaṃ nikṛntaṃ karoti iti śatrantāt ñau nandyāditvādane sādhyam . iti durgādāsaḥ ..
kṛt, ī dha veṣṭe . iti kavikalpadrumaḥ .. (rudhāṃ-paraṃsakaṃ-seṭ . īrniṣṭhāyāmaniṭ .) ī, kṛttaḥ . dha, kṛṇatti cakarta . iti durgādāsaḥ ..
kṛtaṃ, klī, (kriyate satyamevānuṣṭhīyate'smin yadvā kriyate satye sthāpyate loko yatra . kṛ + ktaḥ .) satyayugam . (yathā, viṣṇupurāṇe . 2 . 1 . 43 .
kṛtatretādisargeṇa yugākhyāṃ hyekasaptatiḥ ..) paryāptam . ityamaraḥ . 3 . 3 . 76 .. phalam . iti hemacandraḥ .. alamarthaḥ . iti medinī .. (yathā -- śākuntale 1 māṅke . athavā kṛtaṃ sandehena .. puṃ, vasudevasya rohiṇyāṃ patnyāṃ jātaḥ puttraviśeṣaḥ . yathā, bhāgavate 9 . 24 . 46 .
balaṃ gadaṃ sāraṇañca durmadaṃ vimalaṃ dhruvam .
vasudevastu rohiṇyāṃ kṛtādīnudapādayat ..)
kṛtaṃ, tri, (kriyate vidhīyate hanyate niṣpādyate vā . kṛ + karmaṇi ktaḥ .) vihitam . (yathā, veṇīsaṃhāre .
kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakam ..) hiṃsitam . iti medinī .. niṣpāditam . ityamaraṭīkāyāṃ mathurānāthaḥ ..
kṛtakaṃ, klī, (kṛta + saṃjñāyāṃ kan .) viḍalavaṇam . ityamaraḥ .. (asya paryāyā yathā,
viḍampākyañca kṛtakaṃ tathā drāviḍamāsuram .. iti bhāvaprakāśe pūrbakhaṇḍe prathame bhāge .. kṛntatīti kṛtī chedane + bahulamanyatrāpi . uṇāṃ 2 . 37 . iti kvun . mithyā . ityujjvaladattaḥ .. puṃ, vasudevasya madirāyāṃ patnyāṃ jātaḥ puttraviśeṣaḥ . yathā, bhāgavate 9 . 24 . 48 .
nandopanandakṛtakaśūrādyā madirātmajāḥ .. trailokyametat kṛtakamityucyate kāryatvāt . yathā, viṣṇupurāṇe . 2 . 7 . 16-20 .
pādagamyantu yatkiñcit vastvasti pṛthivīmayam .
sa bhūrlokaḥ samākhyāto vistāro'sya mayoditaḥ ..
bhūmisūryāntaraṃ yattu siddhādimunisevitam .
bhuvarlokastu so'pyukto dvitīyo munisattama ! ..
dhruvasūryāntaraṃ yacca niyutāni caturdaśa .
svarlokaḥ so'pi gadito lokasaṃsthānacintakaiḥ ..
trailokyametat kṛtakaṃ maitreya ! paripaṭhyate .
janastapastathā satyamiti cākṛtakaṃ trayam ..
kṛtākṛtakayormadhye marhaloka iti smṛtaḥ .
śūnyo bhavati kalpānte yo'tyantaṃ na vinaśyati .. atra vyākhyāyāṃ śrīmatsvāmipādenoktam . yathā --
trailokyaṃ kṛtakaṃ pratikalpaṃ kāryatvāt .
janarlokāditrayaṃ akṛtakaṃ pratikalpamakāryatvāt ..
mahalākasya kṛtākṛtatve hetumāha śūnya iti ..)
kṛtakaḥ, tri, (kṛntati svarūpam . kṛt + kkun . karaṇājjāta ityarthaḥ . kṛtrimasya svarūpācchādakatvāt tathātvam .) kṛtrimaḥ . ityuṇādikoṣaḥ .. (yathā, mahābhārate . 4 . 2 . 29 .
etena vidhinā channaḥ kṛtakena yathānalaḥ ..)
kṛtakarmā, [n] tri, (kṛtaṃ karma yena saḥ .) kāryakṣamaḥ . tatparyāyaḥ . pravīṇaḥ 2 śikṣitaḥ 3 niṣṇātaḥ 4 nipuṇaḥ 5 dakṣaḥ 6 kṛtahastaḥ 7 kṛtamukhaḥ 8 kuśalaḥ 9 caturaḥ 10 abhijñaḥ 11 vijñaḥ 12 vaijñānikaḥ 13 paṭuḥ 14 chekaḥ 15 vidagdhaḥ 16 . iti hemacandraḥ .. (yathā, mahābhārate 1 . 155 . 29 .
athavāpyahamevainaṃ haniṣyāmi vṛkodara ! .
kṛtakarmā pariśrāntaḥ sādhu tāvadupārama .. puṃ, viṣṇuḥ . yathā, mahābhārate 13 . 149 . 97 .
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ..)
kṛtakṛtyaḥ, tri, (kṛtaṃ niṣpāditaṃ kṛtyaṃ kāryaṃ yena saḥ .) niṣpannakarmā . samāptakāryaḥ . yathā, māghe . 2 . 32 .
kṛtakṛtyo vidhirmanye na vardhayati tasya tām ..
kṛtakoṭiḥ, puṃ, (kṛtā vihitā koṭiḥ śāstrāṇāṃ antararthādibhedane pūrbapakṣaviśeṣo yena . yadvā, kṛtā labdhā koṭiḥ śreṣṭhatā yena . dhātūnāmanekārthatvāt kṛdhāturatra prāptyarthe yujyate .) kāśyapamuniḥ . upavarṣamuniḥ . iti trikāṇḍaśeṣaḥ ..
kṛtakriyaḥ, tri, (kṛtā kriyā kāryaṃ yena saḥ .) kṛtakāryaḥ . yathā, manuḥ . 5 . 99 .
vipraḥ śudhyatyapaḥ spṛṣṭā kṣattriyo vāhanāyudham .
taiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ ..
kṛtaghnaḥ, tri, (kṛtaṃ yena kenacijjanena upakṛtaṃ hanti nāśayati yaḥ . ahaṅkārādiprayuktayā duṣṭabuddhyā upakṛtasyānaṅgīkārakatvāt tathātvam .) kṛtahantā . arthāt yena kenacitkṛtasya upakārāderghātakaḥ asvīkartā . nemakhārāma iti pārasya bhāṣā .. (yathā, manuḥ 4 . 214 .
piśunānṛtinoścānnaṃ kratuvikrayiṇastathā .
śailūṣatunnavāyānnaṃ kṛtaghnasyānnameva ca ..) tasya prāyaścittābhāvo yathā --
brahmaghne ca surāpe ca caure ca gurutalpage .
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ .. sa tu bahuvidho yathā --
bhartṛpiṇḍāpahartā ca pitṛpiṇḍāpahārakaḥ .
yasmādgṛhītvā vidyāñca dakṣiṇāṃ na prayacchati ..
puttrān striyaśca yo dveṣṭi yaśca tān ghātayennaraḥ .
kṛtasya doṣaṃ vadati sakāmān na karoti yaḥ ..
na smarecca kṛtaṃ yastu āśramān yastu dūṣayet .
sarvāṃstānṛṣibhiḥ sārdhaṃ kṛtaghnānabravīnmanuḥ .. iti prāyaścittatattve skandapurāṇavacanam ..
kṛtacchidrā, strī, (kṛtaṃ chidraṃ yasyām .) kośātakī latā . iti rājanirghaṇṭaḥ ..
kṛtajñaḥ, tri, (kṛtaṃ upakṛtaṃ jānāti svīkaroti yaḥ . jñā + kaḥ .) maryādī . (yathā, manuḥ . 7 . 209--210
dharmajñañca kṛtajñañca tuṣṭiprakṛtimeva ca .
anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate ..
prājñaṃ kulīnaṃ śūrañca dakṣaṃ dātārameva ca .
kṛtajñaṃ dhṛtimantañca kaṣṭamāhurariṃ budhāḥ ..) kukkure, puṃ . iti medinī .. (puṃ, viṣṇuḥ . yathā, mahābhārate 13 . 149 . 22 .
anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān ..)
kṛtatrā, strī, (kṛtaṃ trāyate . kṛta + trai + kaḥ .) trāyamāṇā latā . iti rājanirghaṇṭaḥ ..
kṛtadāsaḥ, puṃ, (kṛtaḥ vihitaḥ kṛtaniyamo vā dāsaḥ .) nāradoktapañcadaśadāsāntargatadāsaviśeṣaḥ . sa tu kenacinnimittena etāvatkālaparyantaṃ tavāhaṃ dāsa iti kṛtasamayaḥ . iti kramasaṃgrahaḥ ..
kṛtapuṅkhaḥ, tri, (kṛtaḥ abhyastaḥ puṅkhaḥ puṅkhayukto vāṇo yena .) vāṇaśikṣāvicakṣaṇaḥ . bhāla tirāndāja iti bhāṣā . tatparyāyaḥ . kṛtahastaḥ 2 suprayogaviśikhaḥ 3 . ityamaraḥ . 2 . 8 . 68 ..
kṛtapūrvī, [n] tri, (kṛtaṃ niṣpāditaṃ pūrvamanena . kṛtapūrba + sapūrbācca . 5 . 2 . 87 . iti iniḥ .) pūrbaniṣpannakarmā . yathā . kṛtapūrbo kaṭam . iti saṃkṣiptasāravyākaraṇam ..
kṛtaphalaṃ, klī, (kṛtaṃ phalaṃ asya .) kakkolam . iti rājanirghaṇṭaḥ ..
kṛtaphalā, strī, (kṛtaṃ phalaṃ asyāḥ .) kolaśimbī iti rājanirghaṇṭaḥ ..
kṛtamālaḥ, puṃ, (kṛtā mālā asya . mālāvadutpannaprasunatvādasya tathātvam .) āragbadhavṛkṣaḥ . soṃdāli iti bhāṣā . ityamaraḥ . 2 . 4 . 24 .. karṇikāravṛkṣaḥ . sa tu laghvāragbadhaḥ . iti rājanirghaṇṭaḥ . choṭa śonālu iti bhāṣā .. (asya paryāyā yathā .
ārevato rājavṛkṣaḥ pragrahaśca turaṅgalaḥ .
āragbadho'tha śampākaḥ kṛtamālaḥ suvarṇakaḥ .. iti vaidyakaratnamālāyām .. carake kalpasthāne 'ṣṭame'dhyāye 'sya paryāyā yathā .
āragbadho rājavṛkṣaḥ sampākaśca turaṅgulaḥ .
pragrahaḥ kṛtamālaśca karṇikāro'vaghātakaḥ ..)
kṛtamukhaḥ, tri, (kṛpaṃ saṃskṛtaṃ mukhaṃ yasya .) kṛtakarmā . kṛtī . ityamaraḥ . 3 . 1 . 4 ..
kṛtalakṣaṇaḥ, tri, (kṛtāni lakṣaṇāni asya .) guṇaiḥ pratītaḥ . śauryādiguṇaiḥ khyātaḥ . ityamaraḥ . 3 . 1 . 10 .. (puṃ, sarvalakṣaṇavattvāt viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 64 .
avijñātā sahasrāṃśurvidhātā kṛtalakṣaṇaḥ ..)
kṛtavetanaḥ, tri, (kṛtaṃ vihitaṃ vetanaṃ yasya .) vetanena niyuktadāsādiḥ . iti smṛtiḥ ..
kṛtavedhakaḥ, puṃ, (kṛtaḥ vedho'sya . tataḥ kap .) ghoṣātakī . iti ratnamālā . śvetaghoṣā iti bhāṣā ..
kṛtavedhanā, strī, (kṛtaṃ vedhanaṃ asyāḥ .) koṣātakī latā . iti rājanirghaṇṭaḥ ..
kṛtaśramaḥ, tri, (kṛtaḥ śramo yatra .) mahotsāhaḥ . yena śramaḥ kṛtaḥ saḥ . iti śabdamālā ..
[Page 2,175c]
kṛtasāpatnikā, strī, (kṛtaṃ sāpatnyaṃ yasyāḥ . kap ṭāpa tataḥ ata itve ya lopaḥ .) kṛtasapatnībhāvā . prathamavivāhitā strī . tatparyāyaḥ . adhyūḍhā 2 adhivinnā 3 . ityamaraḥ . 2 . 6 . 7 .. kṛtasāpatnakā 4 kṛtasāpatnī 5 kṛtasāpatnīkā 6 . iti taṭṭīkāyāṃ ramānāthaḥ ..
kṛtahastaḥ, tri, (kṛtaḥ abhyastaḥ hastaḥ vāṇādinikṣepalāghaṃvarūpā śikṣā yena saḥ .) kṛtapuṅkhaḥ . suśikṣitaśaramokṣayodhādiḥ . ityamaraḥ 2 . 8 . 68 .. (yathā, mahābhārate . 4 . 56 . 20 .
aprāptāṃścaiva tānpārthaściccheda kṛtahastatat ..)
kṛtāñjaliḥ, tri, kṛtaḥ añjaliḥ yena saḥ . baddhāñjaliḥ . yathā, chandogapariśiṣṭe .
tadasaṃyuktapārṣṇirvā ekapādardhapādapi .
kuryātkṛtāñjalirvāpi ūrdhvabāhurathāpi vā .. iti sūryopasthāne āhnikācāratattvam .. (kṛtaḥ añjaliriva patrasaṅkoco yena .) oṣadhibhede, puṃ . iti dharaṇī ..
kṛtāntaḥ, puṃ, (kṛtaḥ antaḥ nāśaḥ, śāstranirṇayaḥ, viparyayo vā yena . yathāyathaṃ vyutpattirdarśanīyā .) yamaḥ . (yathā, goḥ rāmāyaṇe . 5 . 35 . 3 .
aiśvarye vā suvistīrṇe vyasane vā sudāruṇe .
rajjveva puruṣo baddhvā kṛtāntenopanīyate ..) siddhāntaḥ . (yathā, bhagavadgītāyām . 14 . 13 .
pañcemāni mahābāho kāraṇāni nibodha me .
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ..) daivam . pūrbadehakṛtaṃ phalonmukhībhūtaṃ śubhāśubhakarma . akuśalakarma . ityamaraḥ . 3 . 3 . 64 .. śanivāraḥ . iti śabdacandrikā .. (yathā, tithitattvadhṛtajyotiṣavacane .
kṛtāntakujayorvāre yasya janmadinaṃ bhavet .. yamadaivatyamaraṇīnakṣatram . tena dvitvasaṅkhyā .. aśviyamadahaneti vacanāt ..)
kṛtāntajanakaḥ, puṃ, (kṛtāntasya yamasya janakaḥ janmadātā .) sūryaḥ . iti hemacandraḥ ..
kṛtāntā, strī, (kṛtānta + ṭāp .) reṇukānāmagandhadravyam . iti śabdacandrikā ..
kṛtārthaḥ, tri, (kṛtaḥ niṣpāditaḥ prāpto vā arthaḥ prayojanaṃ yena .) kṛtaprayojanaḥ . kṛtakāryaḥ . yathā, māghe . 1 . 9 . vilokanenaiva tavāmunāmune kṛtaḥ kṛtātho'smi nivarhitāṃhasā ..
kṛtālayaḥ, puṃ, (kṛte anyakṛtagarte jalāśayādo ālayaḥ āśrayo yasya .) bhekaḥ . iti trikāṇḍaśeṣaḥ .. (kṛtaḥ ālayaḥ yena . kṛtavāse, tri . yathā, rāmāyaṇe .
yatra te dayitā bhāryā tanayāśca kṛtālayāḥ ..)
kṛtāvaśakthikaḥ, tri, (kṛtā āvaśakthikā yena .) vastrādinā kṛtapṛṣṭhajānujaṅghādibandhaḥ . iti kātyāyanaḥ .. (yathā, āhnikatattvadhṛtakātyāyanavacane .
prauḍhapādo na kurvīta svādhyāyapitṛtarpaṇam .
āsanārūḍhapādastu jānunorjaṅghayostathā .
kṛtāvaśakthiko yastu prauḍhapādaḥ sa ucyate ..)
kṛtiḥ, strī, (kṛ + bhāve ktin .) karaṇam . hiṃsā . iti medinī .. (puruṣaprayatnaḥ . kartṛvyāpāraḥ . kriyā . yathā, mugdhabodhe .
jagatāṃ kārakaḥ kṛṣṇaḥ kṛtirmurariporiyam .. puṃ, ṛṣiviśeṣaḥ . yathā, viṣṇupurāṇe . 3 . 6 . 7 .
hiraṇyanābhaśiṣyaśca caturviṃśatisaṃhitāḥ .
provāca kṛtināmāsau śiṣyebhyaḥ sa mahāmatiḥ .. nṛpabhedaḥ . yathā, bhārkaṇḍeyapurāṇe . 8 . 21 .
saptāśvamedhānāhṛtya rājasūyañca pārthivaḥ .
kṛtirnāma cyutaḥ svargāt asatyavacanāt sakṛt .. sa tu janakavaṃśajātaḥ . yathā, bhāgavate . 9 . 13 . 26 .
bahulāśvo ghṛtestasya kṛtirasya mahābalaḥ .. viṃśatyakṣarapādakachandobhedaḥ .. yathā, kṛtiḥ prakṛ tirākṛtiḥ .. viṃśatisaṅkhyā . kartanī . yathā, ṛgvede . 1 . 169 . 3 .
aiṣāmaṃseṣu rambhiṇīva rārabhe hasteṣu khādiśca kṛtiśca sandadhe .. viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 22 .
anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān ..)
kṛtikaraḥ, puṃ, (kṛtisaṅkhyā viṃśatisaṅkhyā karā yasya .) rāvaṇaḥ . iti śabdamālā ..
kṛtī, [n] tri, (kṛtaṃ karma praśastamasyāstāti . ata iniḥ .) nipuṇaḥ . paṇḍitaḥ . ityamaraḥ . 3 . 1 . 4 .. sādhuḥ . puṇyavān . iti śabdaratnāvalī .. (kṛta kriyaḥ . yathā, raghau 3 . 51 .
gṛhāṇa śastraṃ yadi sarga eṣa te nakhalvanirjitya raghuṃ kṛtī bhavān ..)
kṛttaṃ, tri, (kṛtī śa p chidi + ktaḥ .) chinnam . ceṣṭitam . iti hemacandraḥ ..
kṛttiḥ, strī, (kṛtyate iti . kṛt + karmaṇi ktin .) kṛṣṇasārādicarma . ityamaraḥ . 2 . 7 . 47 .. (yathā, mahādevadhyāne .
samantāt stutamamaragaṇairvyāghrakṛttiṃ vasānam ..) tvak . bhūrjaḥ . kṛttikānakṣatram . iti medinī ..
kṛttikā, strī, (kṛntati ugratvāt . kṛt + kṛtibhidilatibhyaḥ kit . uṇāṃ 3 . 147 . iti tikan kicca .) aśvinyādisaptaviṃśatyantargatatṛtīyanakṣatram . tatparyāyaḥ . bahulā 2 agnidevā 3 . iti hemacandraḥ .. tasyā rūpam . agniśikhākṛtiṣaṭtārakāmayam . iti kālidāsaḥ . kṣuranibhaṣaṭtārāmayam . iti kecit . tasyā adhiṣṭhātrī devatā agniḥ . sā tu miśragaṇāntargatā . iti dīpikā .. tatra jātasya phalam .
kṣudhādhikaḥ satyadhanairvihīno vṛthāṭanotpannamatiḥ kṛtaghnaḥ .
kaṭhoravāk cāhitakarmakṛt syāt cet kṛttikāyāṃ manujaḥ prasūtaḥ .. iti koṣṭhīpradīpaḥ ..
kṛttikābhavaḥ, puṃ, (kṛttikāyāḥ bhavo'sya .) candraḥ . iti śabdacandrikā .. (kṛttikādhavaḥ . iti kecita ..)
[Page 2,176b]
kṛttikāsutaḥ puṃ, (kṛttikāyāḥ sutaḥ tayā pālitatvāt .) kārtikeyaḥ . iti hemacandraḥ ..
kṛttivāsaḥ, puṃ, (kṛttyā gajāsuracarmaṇā vaste svakaṭideśaṃ ācchādayati yaḥ . vas ācchādane + karmaṇyaṇ . 3 . 2 . 1 . iti aṇ .) śivaḥ . iti dvirūpakoṣaḥ ..
kṛttivāsāḥ, [s] puṃ, (kṛttirgajāsurasya carma vāso'sya .) śivaḥ . ityamaraḥ . 1 . 1 . 33 .. (yathā ca mahādevasya carmavasanatvaṃ jātaṃ tathā kāśīkhaṇḍe 64 adhyāye varṇitaṃ yathā --
kolāhalo mahānāsīt trāta trāteti sarvataḥ .
mahiṣāsuraputtro'sau samāyāti gajāsuraḥ ..
pramaghnan pramathān sarvān nijabīryamadoddhataḥ .
yatra yatra dharāyāṃ sa caraṇaṃ pramiṇoti hi ..
acalān dolayāñcakre tatra tatrāsya bhārataḥ .
uruvegeṇa taravaḥ patanti śikharaiḥ saha ..
tasya dordaṇḍavātena cūrṇāḥ syuśca śiloccayāḥ .
yasya maulijasaṃgharṣāt ghanā vyoma tyajantyalam ..
nīlimānaṃ na cādyāpi jahustatkeśasaṅgajam .
yasya niḥśvāsasambhārairuttaraṅga mahābdhayaḥ ..
nādyāpyamandakallolā bhavanti timibhiḥ saha .
yojanānāṃ sahasrāṇi nava yasya samucchrayaḥ ..
tāvāneva hi vistārastanormāyāvino'sya hi .
yannetrayoḥ piṅgalimā tathā taralimā punaḥ ..
vidyutā nohyate'dyāpi so'yamāyāti satvaraḥ .
yāṃ yāṃ diśaṃ samabhyeti soyaṃ duḥsahadānavaḥ ..
nādya samībhavedasya sādhvasādiva digbhayam .
brahmalavdhavaraścāyaṃ tṛṇīkṛtajagattrayaḥ ..
avadhyo'haṃ bhavāmīti strīpuṃbhiḥ kāmanirjitaiḥ .
tatastriśūlahetistamāyāntaṃ daityapuṅgavam ..
vijñāyāvadhyamanyena śūlenābhijaghāna tam .
protastena triśūlena sa ca daityo gajāsuraḥ ..
chatrīkṛtamivātmānaṃ manyamāno jagau haram ..
gajāsura uvāca .
triśūlapāṇe ! deveśa ! jāne tvāṃ smarahāriṇam ..
tava haste mama vadhaḥ śreyāneva purāntaka ! .
kiñcidvijñaptumicchāmi avadhehi mameritam ..
satyaṃ bravīmi nāsatyaṃ mṛtyuñjaya ! vicāraya .
tvameko jagatībandho ! viśvasyopari saṃsthitaḥ ..
ahatvadupariṣṭācca sthitosmīti jitaṃ mayā .
dhanyosmyanugṛhītosmi tvattriśūlāgrasaṃsthitaḥ ..
kālena sarvairmartavyaṃ śreyase mṛtyurīdṛśaḥ .
iti tasya vacaḥ śrutvā devadevaḥ kṛpānidhiḥ .
provāca prahasan śambhurghaṭodbhavagajāsuram ..
īśvara uvāca .
gajāsura ! prasannosmi mahāpauruṣasevadhe ! .
svānukūlaṃ varaṃ brūhi dadāmi sumate 'sura ! ..
ityākarṇya sa daityendraḥ pratyuvāca maheśvaram ..
gajāsura uvāca .
yadi prasanno digvāsastadā nityaṃ vasāna me .
imāṃ kṛttiṃ virūpākṣa ! tvattriśūlāgnipāvitām .
supramāṇāṃ sukhasparśāṃ raṇāṅgaṇapaṇīkṛtām ..
iṣṭagandhiḥ sadaivāstu sadaivāstvatikomalā .
sadaiva nirmalā cāstu sadaivāstvatimaṅgalam ..
mahātapānalajvālāṃ prāpyāpi suciraṃ vibho ! .
na dagdhā kṛttireṣā me puṇyagandhanidhistataḥ ..
yadi puṇyavatī naiṣā mama kṛttirdigambara ! .
tadā tvadaṅgasaṅgo'syāḥ kathaṃ jāto raṇāṅgane ..
anyañca me varaṃ dehi yadi tuṣṭo'si śaṅkara ! .
nāmāstu kṛttivāsāste prārabhyādyatanaṃ dinam ..
iti tasya vacaḥ śrutvā tathetyuktvā ca śaṅkaraḥ .
punaḥ provāca taṃ daityaṃ maktinirmalamānasam ..
īśvara uvāca .
śṛṇu puṇyanidhe ! daitya ! varamanyaṃ sudurlabham .
avimukte mahākṣetre raṇatyaktakalevara ! ..
idaṃ puṇyaśarīraṃ te kṣetre'smin muktisādhane .
mama liṅgaṃ bhavatvatra sarveṣāṃ muktidāyakam ..
kṛttivāseśvaraṃ nāma mahāpātakanāśanam .
sarveṣāmeva liṅgānāṃ śirobhūtamidaṃ varam ..
yāvanti santi liṅgāni vārānasyāṃ mahāntyapi .
uttamaṃ tāvatāmetaduttamāṅgavaduttamam .. * .. yadi cātra gajāsuracarmaṇācchādakatvaṃ varṇitaṃ tathāpi kāryāvasthāviśeṣeṇa vyādhracarmaṇāpyasya paridheyakatvaṃ dṛśyate yathā vyāghrakṛttiṃ vasānamiti dhyānādau sphuṭameva vastutastu nacaitat vāhyacarmādiviṣaya eva granthakāreṇa bhagavatā maharṣiṇā varṇitaḥ triguṇātmikā prakṛtireva tasyācchādikā iti ādhyātmikī svarūpoktiḥ . yathā, guṇamayī māyaiṣā vāvaha tasya paramasya ācchādanī . vyādhrahastyāderuktistu māyāyā vaicitrapradarśanāyaiva . api ca kaṭideśaparyantoktirekapāda eva māyācchāditatvāt . yathā, śrutiḥ .
pādo'sya viśvābhūtāni tripādo'sti svayaṃprabhaḥ ..)
kṛtnuḥ, tri, (kṛ + kṛhanibhyāṃ ktnu . uṇāṃ 3 . 30 . iti ktnuḥ .) śilpī . ityuṇādikoṣaḥ .. (yathā -- ṛgvede 1 . 92 . 10 . śvaghnīva kṛtnurvija āminānā martasya devī jarayantyāyāḥ ..)
kṛtyaṃ, klī, (kṛ + vibhāṣā kṛviṣoḥ . 3 . 1 . 120 . iti kyap tugāgamaśca .) kāryam . (yathā, goḥ rāmāyaṇe 3 . 60 . 27 .
tathā sa rākṣasīruktvā rākṣasendraḥ pratāpavān .
niṣkramyāntaḥpurāttasthau kiṃ kṛtyamiti cintayan ..) prayojanam . iti hemacandraḥ ..
kṛtyaḥ, tri, (kṛ + kyap tugāgamaśca .) vidviṣṭaḥ . iti medinī .. dhanādibhirbhedyaḥ . iti jaṭādharaḥ .. pratyayaviśeṣaḥ . yathā --
kṛtyāḥ ṣaṭtesamākhyātāḥkyapṇyatau bhāvakarmaṇoḥ .
tavyānīyāvanantādyatkelimaḥ karmakartari .. iti supadmasammatā kārikā .. kartari karmaṇi cārthe vihitāḥ kṛtyā vācyaliṅgāḥ syuḥ . kṛtyāstavyādayaḥ vopadevamate te lyāḥ kṛddhoḥ kabhāve ityukteḥ kvacit kṛtthāḥ kartaryapi syuḥ . kartari yathā bhavyastaruḥ bhavyā latā bhavyaṃ vanam . karmaṇi yathā, grāmo gantavyaḥ nagarī gantavyā puraṃ gantavyam . kartari karmaṇi kiṃ sthātavyaṃ stheyaṃ brahmabhūyam .. brahmahatyā iha bhāve kṛtyāḥ . asaṃjñāyāmityeva sūryo'rkaḥ bhidyoddhyau nadau . ityamaraṭīkāyāṃ bharataḥ ..
kṛtyā, strī, (kṛ + bhāve kyap .) kriyā . yathā kāṃ kṛtyāmakārṣīḥ . devatā . yajñadevatāviśeṣaḥ . ityamarabharatau .. yathā, prahlādacarite .
kṛtyāmutpādayāmāsurjvālāmālojjvalākṛtim .. tasyā dhyānaṃ yathā --
krodhājjvalantīṃ jvalanaṃ vamantīṃ sṛṣṭiṃ dahantīṃ ditijaṃ grasantīm .
bhīmaṃ nadantīṃ praṇamāmi kṛtyāṃ rorūyamāṇāṃ kṣudhayograkālīm .. * .. ābhicārikī kriyā . yathā --
rogakṛtyāgrahādīnāṃ nirāsaḥ śāntirīritā .
vaśyaṃ janānāṃ sarveṣāṃ vidheyatvamudīritam .. iti ṣaṭkarmadīpikā ..
kṛtrimaṃ, klī, (kṛ + ktriḥ map ca .) viḍlavaṇam . iti medinī . kācalavaṇam . javādināmagandhadravyam . rasāñjanam . iti rājanirghaṇṭaḥ ..
kṛtrimaḥ, puṃ, sihlakaḥ . (turaskanāmagandhadravyaviśeṣaḥ .) iti medinī .. (kṛ + ḍvitaḥ ktriḥ . kṛtyā kriyayā nirvṛtta iti trermap nityam . iti map .) dvādaśavidhaputtrāntargataputtraviśeṣaḥ . iti jaṭādharaḥ . (etadviṣayakavivavaraṇantu puttraśabde draṣṭavyam ..)
kṛtrimaḥ, tri, (ḍvitaḥ ktriḥ . 3 . 3 . 88 . iti ktriḥ . tataḥ kṛtyā nirvṛttaḥ . trermap nityam 4 . 4 . 20 . iti map .) karaṇājjātaḥ . racitaḥ . iti medinī .. (yathā, raghau 19 . 37 .
prāvṛṣi pramadavarhiṇeṣvabhūt kṛtrimādriṣu vihāravibhramaḥ ..)
kṛtrimakaḥ, puṃ, (kṛtriga + svārthe saṃjñāyāṃ vā kan .) turaṣkanāmagandhadravyam . iti rājanirghaṇṭaḥ ..
kṛtrimadhūpakaḥ, puṃ, (kṛtrimaḥ vividhasugandhidravyādikalpito dhūpaḥ . tataḥ svārthe kan .) nānāsugandhidravyakṛtadaśāṅgādidhūpaḥ . tatparyāyaḥ vṛkadhūpaḥ 2 . ityamaraḥ . 2 . 6 . 128 ..
kṛtrimaputtraḥ, puṃ, (kṛtrimaścāsau puttraśceti .) dvādaśaputtramadhye puttraviśeṣaḥ . tathā ca manuḥ .
sadṛśantu prakuryādyaṃ guṇadoṣavicakṣaṇam .
puttraṃ puttraguṇairyuktaṃ sa vijñeyaśca kṛtrimaḥ .. asyārthaḥ . yaḥ punaḥ samānajātīyaṃ pitroḥpāralaukikaśrāddhādikaraṇākaraṇābhyāṃ guṇadoṣau bhavata ityevamādijñaṃ puttraguṇaiśca mātāpitrorārādhanādibhiryuktaṃ puttraṃ kuryāt sa kṛtrimākhyaḥ puttro bodhyaḥ . iti kullūkabhaṭṭaḥ .. puttalikā . yathā . kumāre . 1 . 29 .
sā kandukaiḥ kṛtrimaputtrakaiśca reme muhumadhyagatā sakhīnām ..
kṛtrimamitraḥ, puṃ, (kṛtrimaṃ mitraṃ iti . puṃ stvaṃ niyāmakāt .) racitabandhuḥ . iti smṛtiḥ ..
kṛtsaṃ, klī, (kṛntati kṛṇatti vā . kṛt chede veṣṭane ca . snuvraścikṛtyaṣibhyaḥ kit . uṇāṃ 3 . 66 . iti saḥ kicca .) jalam . iti siddhāntakaumudyāmuṇādivṛttiḥ .. samudāyaḥ . ityuṇādikoṣaḥ ..
kṛtsnaṃ, klī, (kṛt + ksna pratyayaḥ .) jalam . sarvam . (yathā, gītāyām . 11 . 13 .
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā .
apaśyaddevadevasya śarīre pāṇḍavastadā ..) kukṣiḥ . iti medinī ..
kṛtsnaḥ, tri, (kṛt + kṛtyaśūbhyāṃ ksnaḥ . uṇāṃ 3 . 17 . iti ksnaḥ .) aśeṣaḥ . samastaḥ . ityamaraḥ . 3 . 1 . 65 .. (yathā, manuḥ 2 . 165 .
tapoviśeṣairvividhairvrataiśca vidhicoditaiḥ .
vedaḥ kṛtsno'dhigantavyaḥ sarahasyo dvijanmanā ..)
kṛdaraḥ, puṃ, (kṛ + ac . kṛdarādayaśca . uṇāṃ 5 . 41 . iti sādhuḥ .) dhānyādigṛham . golā iti bhāṣā .. iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kṛntatraṃ, klī, (kṛntati iti . kṛternum ceti . uṇāṃ 3 . 109 . iti katran num ca .) lāṅgalam . iti siddhāntakaumudyāmuṇādivṛttiḥ ..
kṛntanaṃ, klī, (kṛtyate iti . kṛt + bhāve lyuṭ .) chedanam . yathā, karmalocane nāradavacanam ..
kṛntanaṃ nakhakeśānāṃ chedanañca vanaspateḥ .
śāvāśauce na kartavyaṃ pāṭhanaṃ paṭhanantathā .. (tathā ca gītagovinde, 1 . 32 .
vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse . virahinikṛntanakuntamukhākṛtiketakidanturi tāśe ..)
kṛpa, ū ṅa va ḷ kalpane . iti kavikalpadrumaḥ .. (bhvāṃ--ātmaṃ--akaṃ--seṭ .) saptamasvarī . kalpanaṃ sāmarthyam . ū, akalpiṣṭa aklapta . ṅa, kalpate kalpavṛkṣavaditi halāyudhaḥ .. va, kalpsyati cikḷpsati . ḷ, akḷpat . hate tasmin priyaṃ śrutvā kalptā prītiṃ parāṃ prabhuriti anekārthatve'ntarbhūtañyarthatvāt janayitetyarthaḥ . iti durgādāsaḥ ..
kṛpa, tka daurbalye . iti kavikalpadrumaḥ .. (adanta curāṃ--paraṃ--akaṃ--seṭ .) saptamasvarī . kṛpayati . ṣaṣṭhasvarīti trilocanaḥ . iti durgādāsaḥ ..
kṛpa, ki yutau . citre . kalpane . iti kavikalpadrumaḥ .. (curāṃ pakṣe bhvāṃ--paraṃ--akaṃ sakañca--seṭ .) saptamasvarī . ki kalpayati kalpati . kṛpaḥ kḷpo'kṛpādāviti kḷpādeśaḥ . iti durgādāsaḥ ..
kṛpaḥ, puṃ, (kṛpā astyasya pālanasādhanatvena . arśaāditvāt ac .) kṛpācāryaḥ . sa tu droṇācāryaśyālakaḥ . iti medinī .. tathā coktam .
gautamānmithunaṃ jajñe śarastambāccharadvataḥ .
aśvatthāmnaśca jananī kṛpaścaiva mahābalaḥ .. iti mahābhāratam .. (sa tu gotamavaṃśyasya śaradvataḥ puttraḥ rājñā śāntanunā kṛpayā pālitaḥ ataḥ kṛpa iti nāmnā prasiddhaḥ . so'sau yāvajjīvaṃ kaumārabrahmacaryamālambya kurubālakānāmācāryatve bhīṣmādibhirniyojitaḥ kurukṣetrayuddhe duryodhanapakṣamāśritya pāṇḍavaiḥ saha saṃgrāmaṃ kṛtvā lokakṣayakare tasmin samare amaratvāt na nihataḥ .. asya utpattivivaraṇantu mahābhārate 1 . 130 adhyāye draṣṭavyam ..) vyāsaḥ . iti dharaṇī . (rājarṣiviśeṣaḥ . yathā, ṛgvede . 8 . 3 . 12 . śagdhi yathā ruśamaṃ śyāvakaṃ kṛpamindra ! prāvaḥ svarṇaram . ruśamaṃ śyāvakaṃ kṛpaṃ ca etannāmakāṃstrīn rājarṣīn yathā prāvaḥ . iti bhāṣyam ..)
kṛpaṇaḥ, tri, (kalpate svalpamapi dātum . kṛp + bāhulakāt kyun ata eva na latvam .) adātā . (yathā, vyāsoktau .
dātāraṃ kṛpaṇaṃ manye mṛto'pyarthaṃ na muñcati ..) tatparyāyaḥ . kadaryaḥ 2 kimpacānaḥ 3 mitampacaḥ 4 kṣudraḥ 5 . ityamaraḥ . 3 . 1 . 48 .. kimpacaḥ 6 anamitampacaḥ 7 . iti taṭṭīkā .. mandaḥ 8 kīkaṭaḥ 9 kumut 10 kīṇāśaḥ 11 . iti jaṭādharaḥ .. (yathā, pañcatantre . 2 . 75 . dātā laghurapi sevyo bhavati na kṛpaṇo mahānapi samṛddhyā . kūpo'ntaḥ svādujalaḥ prītyai lokasya na samudraḥ .. dīnaḥ . yathā, heḥ rāmāyaṇe 2 . 32 . 28 .
tataḥ sa puruṣavyāghrastaddhanaṃ sahalakṣaṇaḥ .
dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo hṛdāpayat .. pāribhāṣikakṛpaṇānāha .. mahāvyasanaprāpto dīnaḥ . yathā, rāmāyaṇe 4 . 21 . 19 .
āditaḥ kṛśavṛttiryaḥ kṛpaṇo na sa rāghava ! .
mahātmā vyasanaṃ prāpto dīnaḥ kṛpaṇa ucyate .. yo hi akṣaraṃ brahma avijñāya lokāntaragāmī bhavati saḥ . yaduktaṃ vṛhadāraṇyake yājñavalkyaprakaraṇe . yo vā etadakṣaramaviditvā gārgyasmāllokāt praiti sa kṛpaṇaḥ iti .. duhitā hi kṛpāpātratvāt kṛpaṇam . yaduktaṃ manau 4 . 185 .
bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā puttraḥ svakātanuḥ .
chāyā svodāsavargaśca duhitā kṛpaṇaṃ param ..) kutsitaḥ . iti medinī ..
kṛpaṇaḥ, puṃ, kṛmiḥ . iti medinī ..
kṛpā, strī, (krapeḥ samprasāraṇañceti bhidādipāṭhādaṅ ṭāp ca .) karuṇā . ityamaraḥ . 1 . 7 . 18 .. (yathā, mahābhārate .
uvāca bhīmaṃ kalyāṇī kṛpānvitamidaṃ vacaḥ ..)
kṛpāṇaḥ, puṃ, (kṛpāṃ nudati prerayati dūrīkarotītyarthaḥ . nuda preraṇe + anyebhyo'pīti ḍaḥ . pūrbapadāditi ṇatvam .) khaḍgaḥ . ityamaraḥ . 2 . 8 . 89 .. (yathā, kālikāpurāṇe .
jaghāna daityamatiraktalocanā kṛpāṇapāśāṅkuśaśūlapaṭṭiśaiḥ ..)
kṛpāṇakaḥ, puṃ, (kṛpāṇa + svārthe kan .) khaḍgaḥ . iti hārāvalī ..
kṛpāṇikā, strī, (kṛpāṇaka + striyāṃ ṭāp ata itvaṃ ca .) churikā . iti hemacandraḥ ..
kṛpāṇī, strī, (kṛpāṇa + gaurāditvāt ṅīṣ .) kartarī . ityamaraḥ . 2 . 10 . 34 .. churikā . iti medinī ..
kṛpādvaitaḥ, puṃ, (kṛpāyāṃ kṛpāvitaraṇe vā advaitaḥ advitīyaḥ .) buddhabhedaḥ . iti trikāṇḍaśeṣaḥ ..
[Page 2,178a]
kṛpāluḥ, tri, (kṛpāṃ lāti ādatte . lā + ḍuḥ . yadvā kṛpāvidyate 'syāsmin vā . kṛpā + āluc .) dayāluḥ . ityamaraḥ . 3 . 1 . 15 .. (yathā bhāgavate . 4 . 12 . 51 . kṛpālordīnanāthasya devāstasyānugṛhṇate ..)
kṛpī, strī, (kṛpa + ṅīṣ .) droṇācāryapatnī . iti medinī .. (yathā, mahābhārate . 1 . 131 . 22 .
śāradvatīṃ tato bhāryāṃ kṛpīṃ droṇo'nvavindata .. asyā janmavivaraṇaṃ yathā -- purā kila maharṣe rgotamasya puttraḥ śaradvān nāma ṛṣiḥ dhanurvedaparatvāt vipulena tapasā ca indraṃ santāpayāmāsa . indrastu asya tapovighnaṃ cikīrṣurjānapadīṃ nāma svarveśyāṃ prāhiṇot . atha rūpayauvanāḍhyāṃ tāmavalokayatastasya sahasā retaścaskanda tattu śarastambe sthāpitaṃ sat dvidhā'bhavat . tatastasmāt mithunaṃ samajāyata . tadaiva rājā śāntanurmṛgayāmāgataḥ apatyamithunaṃ samavalokya rājadhānīmānīya saṃskārādibhiḥ saṃvardhayāmāsa . kṛpayā saṃvardhanācca kṛpaḥ kṛpīti tayornāma cakre . seyaṃ kṛpācāryasya bhaginī . eṣaiva aśvatthāmno jananītyavagantavyā ..)
kṛpīṭaṃ, klī, (kṛpa + kṝtṝkṛpibhyaḥ kīṭan . uṇāṃ 4 . 184 . iti kīṭan . bāhulakāt latvābhāvaḥ .) udaram . jalam . iti medinī .. vipinam . indhanam . iti śabdaratnāvalī ..
kṛpīṭapālaḥ, puṃ, (kṛpīṭaṃ jalaṃ pālayatīti . pāli + aṇ .) kenipātaḥ . samudraḥ . iti medinī . pavanaḥ . iti śabdaratnāvalī ..
kṛpīṭayoniḥ, puṃ, (kṛpīṭasya jalasya yoniḥ kāraṇaṃ . vāyoragniragnerāpaḥ iti śrutestathātvam . yadvā kṛpīṭaṃ kāṣṭhaṃ yonirutpattisthānaṃ yasya .) agniḥ . ityamaraḥ . 1 . 1 . 56 ..
kṛpīpatiḥ, puṃ, (kṛpyāḥ kṛpabhaginyāḥ patirbhartā .) droṇācāryaḥ . iti śabdamālā ..
kṛpīputtraḥ, puṃ, (kṛpyāḥ puttraḥ .) aśvatthāmā . iti bhūriprayogaḥ ..
kṛpīsutaḥ, puṃ, (kṛpyāḥ sutaḥ .) aśvatthāmā . iti trikāṇḍaśeṣaḥ ..
kṛmiḥ puṃ, (krāmatīti . kramu pādavikṣepe + kramitamiśatistambhāmata icca . uṇāṃ . 4 . 121 . iti in bhrameḥ samprasāraṇañca iti anuvṛtteḥ samprasāraṇañca .) kīṭaḥ . pokā iti bhāṣā . tatparyāyaḥ . nīlāṅgaḥ 2 . ityamaraḥ . 2 . 5 . 13 . nilāṅguḥ 3 krimiḥ 4 . iti taṭṭīkā .. puṇḍraḥ 5 . iti jaṭādharaḥ .. lākṣā . kṛmilaḥ . kharaḥ . iti viśvamedinyau .. udarajātakīṭarogaḥ . tasyauṣadhaṃ yathā --
vadarīkāravīmūlaṃ guḍājyena samanvitam .
agninā sādhitaṃ jagdhvā kṛmīnsarvān harecchiva ! .. iti gāruḍe 194 adhyāyaḥ ..
(kṛmayo dvividhāḥ proktā vāhyābhyantarasambhavāḥ .
vāhyā yūkāḥ prisadgāḥ syuḥ kiñculūkāstathāntarāḥ ..
saptadhā hi bhavedvāhyāḥ ṣaḍdhāścāntaḥ samudbhavāḥ .
teṣāṃ vakṣyāmi sabhūtiṃ vāhyānābhyantare nṛṇām ..
rūkṣādatibalāt svedāt cintayā śocanādapi .
kaphadhātusamudbhūtāstīkṣṇā yūkā bhavanti hi ..
yūkāḥ kṛṣṇāḥ parāḥ śvetāstṛtīyāścarmaṇi sthitāḥ .
sūkṣmātivikaṭā rūkṣāścarmābhāścarmayūkikāḥ .
caturthī vindukī nāma vartulā mūtrasambhavā ..
matkuṇādyāśca pañcamyo vāhyopadravakāriṇaḥ .
yūkā mastakasaṃsthāne śvetā vastranivāsinī ..
carmayūkā netracarme sūkṣme romaṇi yaṣṭikā .
uṣṇadravyaniṣevācca ajīrṇe madhuradravāt ..
rūkṣānnagodhūmayavānnapiṣṭarguḍena vā kṣīraviparyayeṇa .
divāśayāne ca sapicchalena gharmeṇa pāpodakasecanena ..
sañjāyate tena malāśayeṣu kṛmivrajaṃ koṣṭhavikārakāri ..
ṣaḍvidhāste samuddiṣṭāsteṣāṃ vakṣyāmi lakṣaṇam .
kaphakoṣṭhaṃ malādhāraṃ koṣṭhe sarpanti sarpavat ..
pṛthumaṇḍā bhavantyeke kecit kiñcukasannibhāḥ .
dhānyāṅkuranibhāḥ kecit kecit sūkṣmāstathāṇavaḥ ..
sūcīmukhāḥ parijñeyāścāntrāṇi sādayanti te .
vakṣyāmi lakṣaṇaṃ teṣāṃ cikitsāñca śṛṇuṣva me ..
jvarohṛdrogaśūlaṃ vā vamikṛt kledanaṃ bhramaḥ .
arucirbandhavaivarṇyamatīsāraṃ saphonilam ..
garjanaṃ jaṭhare caiva mandāgnitvañca jāyate .
pipāsā pītatā netre kiñcukaiḥ pīḍitasya ca ..
iti gaṇḍūpadalakṣaṇam .. * ..
sūcīvattudyate'ntrāṇi raktañcaivātisāryate .
yakṛdvā bhakṣayantyante raktaṃ vā vamate bhṛśam ..
kledo mukhe'rucirjāḍyaṃ mandāgnitvañca vepathuḥ .
kṣuttṛṣṇā ca jvaro jñeyāḥ sūcīmukhakṛmorujām ..
iti śūcīmukhalakṣaṇam .. * ..
ye ca dhānyāṅkurāsteṣāṃ vakṣyāmyatha ca lakṣaṇam .
malāśayasthāḥ kṛmayo malaṃ jaghnanti te bhṛśam ..
taistu saṃpīḍyate dehe viḍvibhedaṃ parūṣatā .
kṛśatvañcāpi hṛtkledaṃ kṛmayo janayanti te ..
hārītaḥ saṃśayāpannaḥ pādau saṃgṛhya pṛcchati .
kathaṃ dehe manuṣyasya malamūtravasāśaye ..
sambhavanti kathañcādau vardhayanti kathaṃ punaḥ .
kathaṃ vā śīrṇe'nnarase nānāhārāvabhakṣaṇe ..
jāyante kena kṛmayaḥ sūkṣmādhogāmino'pyatha .
nānā''mapakvabhakṣānnaṃ dahate vā hutāśanaḥ ..
kathante kṛmayaścānte na dahyante'ntarāgninā .
evaṃ pṛṣṭo mahācāryaḥ provāca munipuṅgavaḥ ..
ātreya uvāca .
śṛṇuputtra ! mahābāho ! kṛmisambhavakāraṇam .
viruddhānnarasaiḥ puttra ! raktañcaivāsya kupyati ..
kaphenaikadinaṃ yāti śukreṇākāraṇaṃ vrajet .
pañcabhūtātmake vāyau te tu jātāḥ sacetanāḥ ..
koṣṭhāgninā na dahyante na jīryante rasāniti .
viṣe jāto yathā kīṭo na viṣeṇa mṛtiṃ vrajet ..
tathā hutāśanodbhtaṃ na hutāśena jīryati .
bheṣajaṃ saṃpravakṣyāmi yena te'pi taranti vai ..
patanti vā śamaṃyānti bheṣajāni śṛṇuṣva me .
vacā'jamodā kṛmijitpalāśa vījaṃ śaṭhī rāmaṭhakaṃ trivṛcca .
uṣṇodake tatparipiṣyapeyaṃ patanti śīghraṃ śatadhātukīṭāḥ ..
śaṭhī yavānī picumardapatrān viḍaṅgakṛṣṇātiviṣā rasonam .
sampiṣya mūtreṇa trivṛtprayuktam vināśanaṃ sarvakṛmīrujānām ..
maricaṃ pippalīmūlaṃ viḍaṅgaśigruyavānikātrivṛtaḥ .
gomūtreṇa tu peṣyaṃ pānaṃ śīghraṃ kṛmīn hanti ..
mustā viśālā triphalā suparṇā śigruḥ suvāhvaṃ salilena kalkaḥ .
pānaṃ sakṛṣṇā kṛmiśatrucūrṇaṃ vināśanaṃ sarvakṛmīrujāñca ..
mātuluṅgasya mūlāni rasonaṃ kṛmijittrivṛt .
ajamodā nimbapatraṃ gomūtreṇa tu peṣayet ..
pānametat praśaṃsanti kṛmidoṣanivāraṇam .
jvaraproktāni pathyāni kṛmidoṣe pradāpayet ..
iti kṛmicikitsā .. * .. iti maharṣyātreyabhāṣite hārītottare kṛmicikitsā nāma pañcamo'dhyāyaḥ .. * .. asya nidānapūrbakasasamprāpticikitsitaṃ-yathā .
ajīrṇādhyaśanāsātmyairviruddhamalināśanaiḥ .
avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ .
māṣapiṣṭānnavidalavisaśālūkaśerukaiḥ ..
parṇaśākasuvāśuktadadhikṣīraguḍekṣubhiḥ .
palālānūpapiśitapiṇyākapṛthukādibhiḥ ..
svādvamladravyapānaiśca śleṣmā pittañca kupyati .
kṛmīn bahuvidhākārān karoti vividhāśrayān ..
āmapakkāśayasteṣāṃ prasavaḥ prāyaśaḥ smṛtaḥ .
viṃśateḥ kṛmijātīnāṃ trividhaḥ sambhavaḥ smṛtaḥ ..
purīṣakapharaktāni teṣāṃ vakṣyāmi lakṣaṇam .
ayavā viyavāḥ kipyāścipyā gaṇḍūpadāstathā .
cūravo dvimukhāścaiva saptaivaite purīṣajāḥ ..
śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti ca .
teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi ..
śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ .
prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ ..
raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ .
śūlāṭopaśakṛdbhedapaktināśakarāśca te ..
darbhapuṣpā mahāpuṣpāḥ pralūnāścipiṭāstathā .
pipīlikā dāruṇāśca kaphakopasamudbhavāḥ ..
romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ .
mūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā ..
majjādā netraleḍhārastāluśrotrabhujastathā .
śirohṛdrogavamathupratiśyāyakarāśca te ..
keśaromanasvādāśca dantādāḥ kikviśāstathā .
kuṣṭhajāśca parīsarpāḥ jñeyāḥ śoṇitasambhavāḥ ..
te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā .
raktādhiṣṭhānajān prāyo vikārān janayanti te ..
māṣapiṣṭānnalavaṇaguḍaśākaiḥ purīṣajāḥ .
māṃsamāṣaguḍakṣīradadhiśuktaiḥ kaphodbhavāḥ ..
viruddhā jīrṇaśākādyaiḥ śoṇitotthā bhavanti hi ..
jvaro vivarṇatāśūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ ..
bhaktadveṣo'timāraśca sañjātakṛmilakṣaṇam .
dṛśyāstrayodaśādyāstu kṛmīṇāṃ parikīrtitāḥ ..
keśādādyāstvadṛśyāste dvāvādyau parivarjayet .
eṣāmanyatamaṃ jñātvā jighāṃsuḥ snigdhamāturam ..
surasādivipakvena sarpiṣā vāntamāditaḥ .
virecayettīkṣṇatarairyogairāsthāpayecca tam ..
yavakolakulatthānāṃ surasādergaṇasya ca .
viḍaṅgasnehayuktena kvāthena lavaṇena ca ..
pratyāgate nirūhe tu naraṃ snātaṃ sukhāmbunā .
yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ ..
snehenoktena cainantu yojayet snehavastinā .
tataḥ śirīṣakiṇihī-rasaṃ kṣaudrayutaṃ pibet .
kecūkasvarasaṃ vāpi pūrbavattīkṣṇabhojanaḥ ..
palāśavījasvarasaṃ kalkaṃ vā taṇḍulāmbunā .
pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃ pibet ..
pattūrasvarasaṃ vāpi pibedvā surasādijam .
lihyādaśvaśakṛccūrṇaṃ viḍaṅgaṃ vā samākṣikam ..
patrairmūṣikaparṇyā vā supiṣṭaiḥ piṣṭamiśritaiḥ .
khādet pūpālikān pakvān dhānyāmlañca pibedanu ..
surasādigaṇe tailaṃ pakvaṃ vā pānamiṣyate .
viḍaṅgacūrṇa-piṣṭābhyāṃ tasmin bhakṣyantu kārayet ..
tatkaṣāyaprapītānāṃ tilānāṃ snehameva vā .
śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam ..
viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca ..
kṣaudreṇa liḍhvānupibedrasamāmalakodbhavam .
akṣābhayā rasañcāpi vidhireṣo'yasāmapi ..
pūtīkasvarasaṃ vāpi pibedvā madhunā saha .
pibedvā pippalīmūlamajāmūtreṇa saṃyutam ..
saptarātraṃ pibedghṛṣṭantrapuvā dadhimastunā .
purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak ..
śirohṛdghrāṇavaktrākṣi saṃsṛtāṃśca pṛthagvidhān .
viśeṣeṇāñjanairnasyairavapīḍaiśca sādhayet ..
śakṛdrasanturaṅgasya suśuṣkaṃ bhāvayedati .
niḥkvāthena viḍaṅgānāṃ cūrṇaṃ pradhamanantu tat ..
ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak .
sakāṃsyanīlaṃ tailañca nasyaṃ syāt surasādike ..
indraluptavidhiścāpi vidheyo romabhojiṣu .
dantādānāṃ samuddiṣṭaṃ vidhānaṃ mukharogikam ..
raktajānāṃ samuddiṣṭaṃ kuryāt kuṣṭhacikitsite .
surasādintu sarveṣu sarvathaivopayojayet ..
pravyaktatiktakaṭukaṃ bhojanañca hitaṃ bhavet .
kulatthakvāthasaṃsṛṣṭaṃ kṣīrapānañca pūjitam .. * ..
kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parvavanti .
samāsato'mlān madhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu .. iti suśruta uttaratantre catuḥpañcāśattamo'dhyāyaḥ ..)
[Page 2,179b]
kṛmikaṇṭakaṃ, klī, (kṛmeḥ kṛmirogasya roge vā kaṇṭakamiva . tannāśakatayā tathātvam .) viḍaṅgam . citrāṅgaḥ . uḍumbaraḥ . iti medinī ..
kṛmikoṣotthaṃ, tri, (kṛmeḥkṛmibhirnirmito vā koṣaḥ . śākapārthivavat madhyapadalopaḥ . tasmāt uttiṣṭhati utpadyate . ut + sthā + kaḥ .) kauṣeyam . ityamaraḥ . 2 . 6 . 111 . resamikāpaḍa iti bhāṣā .
kṛmighnaḥ, puṃ, (kṛmiṃ hanti iti . han + ṭak . hanterat pūrbasya . 8 . 4 . 22 . iti niyamāt na ṇatvam .) viḍaṅgaḥ . ityamaraḥ . 2 . 4 . 106 .. palāṇḍuḥ . kolakandaḥ . pāribhadraḥ . bhallātakaḥ . iti rājanirghaṇṭaḥ .. (viḍaṅgaharidrā ca . iti bhāvaprakāśasya pūrbakhaṇḍe dvitīye bhāge ..)
kṛmighnā, strī, (kṛmighna + ajāditvāt ṭāp .) haridrā . iti bhāvaprakāśaḥ ..
kṛmighnī, strī, (kṛmighna + ṭitvāt ṅīp .) dhūmapatrā . viḍaṅgaḥ . iti rājanirghaṇṭaḥ ..
kṛmijaṃ, klī, (kṛmibhyo jāyate iti . anyebhyopīti ḍaḥ .) aguru .. ityamaraḥ . 2 . 6 . 126 .. (kṛmijātamātre, tri . yathā, pañcatantre . 1 . 103 .
kauṣeyaṃ kṛmijaṃ suvarṇamupalāddūrvāpi goromataḥ .
paṅkāttāmarasaṃ śaśāṅka udadherindīvaraṃ gomayāt .. asya paryāyā yathā .
aguru pravaraṃ lohaṃ rājārhaṃ yogajantathā .
vaṃśikaṃ kṛmijaṃ vāpi kṛmijagdhamanāryakam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsyāguruśabde jñātavyāḥ ..)
kṛmijagdhaṃ, klī, (kṛmibhirjagdhaṃ bhuktam . upacārāt tajjanitatayā tathātvam .) aguru . iti rājanirghaṇṭaḥ .. (kṛmijagdhamanāryakam .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kṛmijā, strī, (kṛmibhyo jāyate yā . jana + ḍaḥ ṭāp ca . lākṣā .) iti rājanirghaṇṭaḥ .. (asya paryāyā yathā --
kīṭajā kṛmijā lākṣā jatukā ca gavāyikā .. iti vaidyakaratnamālāyām ..)
kṛmiripuḥ, puṃ, (kṛmīṇāṃ ripurnāśakaḥ . tannāśakatvāt tathātvam .) viḍaṅgaḥ . iti śabdaratnāvalī .. (viḍaṅgaśabde'sya viśeṣo jñeyaḥ ..)
kṛmilā, strī, (kṛmīn kṛmivat santānān lāti ādatte . lā + kaḥ ṭāp ca .) bahuprasūḥ . bahusantānaprasavā . iti hemacandraḥ .. kṛmiyuktetri ..
kṛmivṛkṣaḥ, puṃ, (kṛmipradhānaḥ kṛmimayo vā vṛkṣaḥ .) koṣāmraḥ . iti bhāvaprakāśaḥ .. (koṣāmraśabde 'sya vivṛtirjñātavyā ..)
kṛmiśaṅkhaḥ, puṃ, (kṛmiriva jīvan śaṅkhaḥ .) jīvaśaṅkhaḥ . tatparyāyaḥ . kṛmijalajaḥ 2 kṛmivāriruhaḥ 3 jantukambuḥ 4 . asya guṇaḥ . rasavīryādau śaṅkhasadṛśatvam . iti rājanirghaṇṭaḥ ..
kṛmiśuktiḥ, strī, (vṛmiriva śuktiḥ .) jalaśuktiḥ . iti rājanirghaṇṭaḥ ..
kṛmiśailakaḥ, puṃ, (kṛminirmitaḥ śaila iva . tataḥ svārthe kan .) valmīkaḥ . iti śabdaratnāvalī ..
kṛmīlakaḥ, puṃ, (kṛmīn īrayati janayatīti . īr + ṇvul . rasya latvam .) vanamudgaḥ . iti rājanirghaṇṭaḥ ..
kṛva, i na kṛtau . hiṃse . iti kavikalpadrumaḥ .. (svāṃ--paraṃ--sakaṃ--seṭ . idit .) hrasvī . na, kṛṇoti . i, karmaṇi kṛṇvyate . iti durgādāsaḥ ..
kṛviḥ, puṃ, (kriyate vastrādikamanena . ḍu kṛñ karaṇe kṛvighṛṣvicchavisthavikikīdivi . uṇāṃ 4 . 56 . iti kvin nipātanāt .) vāpayantram . iti uṇādivṛttiḥ . tāṃta iti bhāṣā ..
kṛśa, ir ya kārśye . iti kavikalpadrumaḥ .. (divāṃparaṃ-sakaṃ-seṭ . irit .) kārśyaṃ kṛśakaraṇam . ir, akṛśat akarśīt . asmāt puṣāditvānnitye ṅa ityanye . ya, kṛśyati candraṃ kaṣṇapakṣaḥ . iti durgādāsaḥ ..
kṛśaḥ, tri, (kṛśadhātoḥ ktapratyaye anupasargāt phullakṣīveti . 8 . 2 . 55 . nipātanāt sādhuḥ .) alpaḥ . (yathā, manau . 4 . 184 .
ākāśeśāśca vijñeyā bālavṛddhakṛśāturāḥ ..) sūkṣmaḥ . ityamaraḥ . 3 . 1 . 61 .. (yathā, āryāsaptaśatī . 495 .
rājasi kṛśāṅgi ! maṅgalakalasī sahakārapallaveneva . tenaiva cūmbitamukhī prathamāvirbhūtarāgeṇa ..
vyāyāmamatisauhityaṃ kṣutpipāsāmathauṣadham .
kṛśo na sahate tadvadatiśītoṣṇamaithunam ..
plīhā kāsaḥ kṣayaḥ śvāso gulmārśāṃsyudarāṇi ca .
kṛśaṃ prāyo'bhidhāvanti, rogāśca grahaṇīmatāḥ ..
satataṃ vyādhitāvetāvatisthūlakṛśau narau .
satatañcopacayyau hi karṣaṇairvṛṃhaṇairapi ..
sthaulyakārśye varaṃ kārśyaṃ samopakaraṇau hitau .
yadyubhau vyādhirāgacchet sthūlamevāti pīḍayet .. iti carake sūtrasthāne 21 adhyāye ..
kaścidanyaḥ kṛśo'tīva balavān dṛśyate tadā .. tatra hetumāha .
ādhānasamaye yasya śukabhāgo'dhiko bhavet .
medobhāgastu hīnaḥ syāt sa kṛśo'pi mahābalaḥ .. yasyādhānasamaye janayituḥ śukrasyādhikyaṃ bhavati . medaso'lpatā tasya kṛśasyāpi bahu balamityarthaḥ .. atha kārśyasya cikitsā .
rūkṣānnādi nimitte tu kṛśe yuñjīta bheṣajam .
vṛṃhaṇaṃ balakṛdvṛṣyaṃ tathā vājīkarañca yat ..
pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā vā .
kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya śasyasya yathāmbuvṛṣṭī ..
aśvagandhasya kalkena kvāthe tasmin payasyapi .
siddhaṃ tailaṃ kṛśāṅgānāmabhyaṅgādaṅgapuṣṭidam .. iti aśvagandhātailam .. * .. iti bhāvaprakāśasya madhyakhaṇḍe tṛtīyabhāge kārśyādhikāre ..) (akṣamaḥ . yathā, manau . 4 . 135 .
kṣattriyañcaiva sarpañca brāhmaṇaṃ vā bahuśrutam .
nāvamanyeta vai bhūṣṇuḥ kṛśānapi kadācana .. puṃ, sarvākāravattvāt viṣṇuḥ . yathā, mahābhārate . 13 . 149 . 103 .
aṇurvṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān .. svanāmakhyāto muniputtraḥ . sa tu parīkṣicchāpapradātuḥ śṛṅgiṇaḥ sakhā . yathā, mahābhārate . 1 . 41 . 2 .
sa taṃ kṛśamabhiprekṣya sūnṛtāṃ vācamutsṛjan .
apṛcchattaṃ kathaṃ tātaḥ sa me'dya mṛtadhārakaḥ .. airāvatakulotpanno nāgaviśeṣaḥ . yathā, tatraiva . 1 . āstīkaparvaṇi . 57 . 11 .
pārāvataḥ pārijātaḥ pāṇḍaro hariṇaḥ kṛśaḥ .
airāvatakulādete praviṣṭā havyavāhanam ..)
kṛśaraḥ, puṃ, (kṛśaṃ alpamātrāṃ rātīti . rā + kaḥ . kṛśayo'pi balaṃ rāti vā .) tulyatilānnam . tatparyāyaḥ . trisaraḥ 2 . iti hemacandraḥ .. (yathā, matsyapurāṇe --
guḍaudanaṃ raverdadyāt somāya ghṛtapāyasam .
saṃyāvakaṃ kuje dadyāt kṣīrānnaṃ somasūnave .
dadhyodanañca jīvāya śukrāya tu ghṛtodanam .
śanaiścarāya kṛśaramājamāṃsañca rāhave .
citraudanañca ketubhyaḥ sarvabhakṣaiḥ samarcayet ..)
kṛśarā, strī, (kṛśara + ṭāp .) tilaudanam . iti hārāvalī .. dvidalamiśritānnam . khicaḍī iti bhāṣā . yathā --
taṇḍulā dālisaṃmiśrā lavaṇārdrakahiṅgubhiḥ .
saṃyuktāḥ salilaiḥ siddhāḥ kṛśarāḥ kathitā budhaiḥ .. asyā guṇāḥ . śukrabalakāritvam . gurutvam . pittakaphapradatvam . durjaratvam . viṣṭambhamalamūtrakāritvañca . iti bhāvaprakāśaḥ ..
(māṃsekṣupiṣṭakṛśarā tilaśaskulībhiḥ . iti mādhavakarīyarogaviniścayasya kaphaśūlavyākhyānevijayenoktaṃ yathā --
kṛśarā tilataṇḍulamāṣayavāgūḥ ..)
kṛśalā, strī, (kṛśaṃ kārśyaṃ lātīti . lā + kaḥ . ṭāp .) keśaḥ . iti śabdacandrikā ..
kṛśaśākhaḥ, puṃ, (kṛśā kṣīṇā śākhā yasya .) ṣarpaṭaḥ . iti rājanirghaṇṭaḥ ..
kṛśāṅgī, strī, (kṛśāni sūkṣmāṇi aṅgāni yasyāḥ . svāṅgavācitvāt ṅīṣ .) priyaṅguvṛkṣaḥ . iti śabdacandrikā .. sūkṣmāṅgaviśiṣṭe, tri . (yathā -- āryāsaptaśatī . 495 .
rājasi kṛśāṅgi ! maṅgalakalaśī sahakārapallaveneva . tenaiva cumbitamukhī prathamāvirbhūtarāgeṇa ..)
kṛśānuḥ, puṃ, (kṛśyati tanūkaroti tṛṇakāṣṭhādivastujātamiti . ṛtanyañjīti . uṇāṃ . 4 . 2 . iti ānuk .) agniḥ . ityamaraḥ . 1 . 1 . 57 .. (yathā, raghuḥ . 7 . 24 .
pradakṣiṇaprakramaṇāt kṛśānorudarciṣastanmithunaṃ cakāśe .. citrakavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
[Page 2,180b]
kṛśānuretāḥ, [s] puṃ, (kṛśānau agnau retaḥ niḥkṣiptaṃ tejo yasya .) śivaḥ . ityamaraḥ . 1 . 1 35 .. (asya kṛśānuretonāmnaḥ kāraṇaṃ kālikāpurāṇe 47 adhyāye dṛśyam ..)
kṛśāśvī, [n] puṃ, (kṛśāśvena dhundhumāravaṃśyanṛpavi śeṣeṇa proktaṃ nāṭyasūtrādikaṃ adhīte vetti vā karmandakṛśāśvādiniḥ . 4 . 3 . 111 . iti iniḥ .) naṭaḥ . ityamaraḥ . 2 . 10 . 12 ..
kṛśikā, strī, (kṛśa iva kāyatīti . kaiḥ + kaḥ . ṭāp itvaṃñca .) ākhukarṇīlatā . iti rājanirghaṇṭaḥ ..
kṛṣa, au ākṛṣi . vilekhane . iti kavikalpadrumaḥ . (bhvāṃ-paraṃ-sakaṃ-aniṭ .) au, akārkṣīt akṛkṣat akrākṣīt . ākṛṣi ākarṣaṇe . karṣanti turagā ratham . iti durgādāsaḥ .. (yathā, manuḥ 3 . 66 .
mantratastu samṛddhāni kulānyalpadhanānyapi .
kulasaṅkhyāñca gacchanti karṣanti ca mahadyaśaḥ .. ākhukarṇīśabde 'syā viśeṣo jñeyaḥ ..)
kṛṣa, au ña śa ākarṣaṇe . vilekhane . iti kavikalpadrumaḥ . (tudāṃ-ubhaṃ-sakaṃ-aniṭ .) śa ña, kṛṣati kṛśate bhūmiṃ kṛṣakaḥ . au, akārkṣīt . akrākṣīt akṛkṣat . iti durgādāsaḥ .
kṛṣakaḥ, tri, (kṛṣati bhūmiṃ yaḥ . kṛṣervṛddhiśco dīcām . uṇāṃ . 2 . 38 . iti kvun .) karṣakaḥ . iti medinī ..
kṛṣakaḥ, puṃ, (kṛṣati bhūmimanena iti karaṇe kvun .) phālaḥ . iti medinī .. vṛṣaḥ . iti śabdacandrikā ..
kṛṣāṇuḥ, puṃ, (kṛś + ānuk . pṛṣodarāt ṣatvam .) kṛśānuḥ . ityamaraṭīkā ..
kṛṣiḥ, strī, (kṛṣ vilekhane . sarvadhātubhya in . uṇāṃ 4 . 117 . iti in . igupadhāt kit . uṇāṃ . 4 . 119 . iti kit .) vaiśyavṛttiviśeṣaḥ . karṣaṇam . cāsa iti bhāṣā . tatparyāyaḥ . anṛtam 2 . ityamaraḥ . 2 . 9 . 2 . pranṛtam 3 . iti jaṭādharaḥ .. (yathā, meghadūte . 16 .
tvayyāyattaṃ kṛṣiphalamiti bhrūvikārānabhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ ..)
kṛṣikaḥ, puṃ, (kṛṣatyanena vṛścikṛṣyoḥ kikan . uṇāṃ . 2 . 40 . iti kikan .) phālaḥ . ityamaraḥ . 2 . 9 . 6 .. karṣakaḥ . iti kecit ..
kṛṣīvalaḥ, tri, (kṛṣirasyāsti vṛttitvena iti rajaḥ kṛṣyāsutipariṣado valac 5 . 2 . 112 . iti valac . vale 6 . 3 . 118 . iti dīrghaḥ .) karṣakaḥ . kṛṣijīvī . ityamaraḥ . 2 . 9 . 6 .. (yathā, mahābhārate . 2 . 5 . 77 .
kaccinna caurairlubdhairvā kumāraiḥ strībalena vā .
tvayā vā pīḍyate rāṣṭraṃ kaccit tuṣṭāḥ kṛṣīvalāḥ ..) kākajaṅghāvṛkṣaḥ . iti ratnāmālā ..
kṛṣkaraḥ, puṃ, (kṛṣaṃ karoti sṛṣṭisthityādikaṃ śaktiyogāt sanpādayatīti . kṛṣa + kṛ + ṭak .) śivaḥ . iti trikāṇḍaśeṣaḥ ..
[Page 2,180c]
kṛṣṭaṃ, tri, (kṛṣyate yat tat . kṛṣ + karmaṇi ktaḥ .) kṛṣṭakṣetram . casā kṣet iti bhāṣā . tatparyāyaḥ . sītyam 2 halyam 3 . ityamaraḥ . 2 . 9 . 8 .. (yathā, manau . 11 . 145 .
kṛṣṭajānāmoṣadhīnāṃ jātānāñca svayaṃ vane .. bhāve ktaḥ . karṣaṇam ..)
kṛṣṭapacyaḥ, tri, (kṛṣṭe kṣetre svayameva pacyate iti kammakartari kṛṣṭa + pac + rājasūyasūryamṛṣodyarucya kūpya kṛṣṭapacyāvyathyāḥ . 3 . 1 . 114 . iti kyavanto nipātitaḥ .) vrīhiḥ . dhānyam . iti vyākaraṇam .. (yathā, bhāgavate . 7 . 12 . 18 .
na kṛṣṭapacyamaśnīyādakṛṣṭañcāpyakālataḥ ..)
kṛṣṭapākyaṃ, tri, (kṛṣṭe pacyate iti . kṛṣṭa + pac + karmaṇi ṇyat . cajoḥ ku ghiṇyatoḥ . 7 . 3 . 52 . iti casya kutvam .) kṛṣṭapacyam . iti vyākaraṇam ..
kṛṣṭiḥ, puṃ, (kṛṣatyantarbhuvaṃ vidyālocanābhyāsādibhirasau . kṛṣ + kartari ktic bāhulakāt tirvā .) paṇḍitaḥ . ityamaraḥ . 2 . 7 . 6 .. (yathā, ṛgvede . 6 . 18 . 2 . vṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṭīnāmabhavat sahāvā ..) karṣaṇe, strī . iti medinī .. (kṛṣ + bhāve ktin . ākarṣaṇam .. janamātram . iti niruktam . yathā ṛgvede . 8 . 6 . 4 . viśvā namanta kṛṣṭayaḥ . kṛṣṭayaḥ prajāḥ . iti bhāṣyam ..)
kṛṣṇaṃ, klī, (kṛṣervarṇe . uṇāṃ 3 . 4 . iti nak tato ṇatvam .) maricam . ityamaraḥ . 2 . 9 . 36 .. (asya paryāyā yathā --
maricaṃ vellajaṃ kṛṣṇamūṣaṇaṃ dharmapattanam . iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsya maricaśabde jñātavyāḥ ..) loham . iti jaṭādharaḥ .. nīlāñjanam . iti rājanirghaṇṭaḥ .. kālāguru . iti ratnamālā ..
kṛṣṇaḥ, puṃ, (karṣatyarīn mahāprabhāvaśaktyā . yadvā, karṣati ātmasāt karoti ānandatvena pariṇamayatīti mano bhaktānāṃ iti yāvat kṛṣe rvarṇe . uṇāṃ . 3 . 4 . iti bāhulakāt varṇaṃ vināpi . nak ṇatvañca . yadvā, karṣati sarvān svakukṣau pralayakāle . karṣaṇāt kṛṣṇo ramaṇāt rāmo vyāpanāt viṣṇuḥ . iti śrute stathātvam .. aparā vyutpattiryathā --
kṛṣirbhūvācakaḥ śabdo ṇaśca nirvṛtivācakaḥ .
tayoraikyāt paraṃ brahma kṛṣṇa ityabhidhīyate .. iti śrīdharasvāmī .. tathā ca, mahābhārate . 5 yānasandhiparvaṇi 70 . 5 .
kṛṣirbhūvācakaḥ śabdo ṇaścanirvṛtivācakaḥ .
kṛṣṇastadbhāvayogācca kṛṣṇo bhavati sāttvataḥ ..) bhagavadavatāraviśeṣaḥ . sa ca bhūbhāraharaṇārthaṃ dvāparayugaśeṣe bhādrakṛṣṇāṣṭamyāṃ rohiṇīnakṣatre niśīthe devakīgarbhe āvirbhūtaḥ . tasya janmasamayo yathā, uccasthāḥ śaśibhaumacāndriśanayo lagnaṃ vṛṣo lābhago jīvaḥ siṃhatulāliṣu kramavaśāt pūṣośanorāhavaḥ . naiśīthaḥ samayo'ṣṭamī budhadinaṃ brahmarkṣamatrakṣaṇe śrīkṛṣṇābhidhamambujekṣaṇamabhūdāviḥ paraṃ brahma tat .. iti khamāṇikyanāmajyotirgnanthaḥ .. (yadi ca bhagavato viṣṇoḥ kṛṣṇāvatārakālaḥ kvacit dvāparayugaśeṣe ityayaṃ pāṭho lakṣyate tathāpi kalāveva kṛṣṇāvatāra ityeva bhūrisammatamiti bodhyam . tatra bhūri bhūripramāṇāni ca santi teṣāṃ kānicidatroddhṛtāni . tadyathā, brahmapurāṇe --
atha bhādrapade māsi kṛṣṇāṣṭamyāṃ kalau yuge .
aṣṭāviṃśatime jātaḥ kṛṣṇo'sau devakīsutaḥ ..
paraṃ kasminneva kalau prādurbabhūva bhagavāniti jijñāsāyāṃ vaivasvatamanvantarīyāṣṭāviṃśatime yuge ityuktyā vartamānakaleḥ prathama eva nirṇīyate . tathā ca uccasthāḥ śaśibhaumacāndriśanaya iti . khamāṇikyanāmajyotirgranthokteḥ kaliyugasya 647 varṣeṣu gateṣu etatsamayasya sambhavaḥ tataḥ pūrbaṃ kalau tādṛśasamayāsambhavāt . kiñca rājataraṅgiṇyām . 1 . 51 .
śateṣu ṣaṭsu sārdheṣu tryadhikeṣu ca bhūtale .
kalergateṣu varṣāṇāmabhavan kurupāṇḍavāḥ ..
ityanena kaliyugasya 653 varṣeṣu gateṣu tatsamakālīnayoḥ kurupāṇḍavayorutpattiḥ kathitā ato bhagavataḥ kṛṣṇasyāpi tatkālotpattikatvaṃ sūcitam . api ca kṛṣṇasya nāmakaraṇe yacca gargarṣirāha tato'pi kalerādāveva bhagavadāvirbhāvaḥ sūcyate . yathā, bhāgavate . 10 . 8 . 9 .
āsan varṇāstrayohyasya gṛhṇato'nuyugaṃ tanūḥ .
śuklo raktastathā'pīta idānīṃ kṛṣṇatāṃ gataḥ .. idānīṃ kalāvityarthaḥ . tathā, purāṇāntare --
kṛte śuklaṃ hariṃ vidyād tretāyāṃ raktavarṇakam .
dvāpare pītavarṇañca kalau kṛṣṇatvamāgataḥ .. tathā tatraiva 11 adhyāye yagāvatārakathane .
kṛte śuklaścaturbāhurjaṭilo valkalāmbaraḥ .
kṛṣṇājinopavītākṣān bibhraddaṇḍakamaṇḍalum ..
hiraṇyakeśastrayyātmā sruksruvādyupalakṣaṇaḥ .
tretāyāṃ raktavarṇo'sau caturbāhustrimekhalaḥ ..
dvāpare bhagavān śyāmaḥ pītavāsā nijāyudhaḥ .
śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ ..
nānātantravidhānena kalāvapi yathā śṛṇu ..
kṛṣṇavarṇaṃ tviṣā'kṛṣṭaṃ sāṅgopāṅgāstrapārśvadam .
yajñaiḥ saṃkīrtanaprāyairyajanti hi sumedhasaḥ ..
api cakṛte śukla ityādayo ye ye varṇā nirṇītāḥ natu kevalaṃ teṣāṃ vāhyavarṇatvena paryavasītatvaṃ kintu yugabhedānusāreṇa lokānāṃ guṇadharmatvameva niścīyate . yathā, kṛte śuklaṃ iti kathanāt satvaguṇaḥ pradarśitaḥ satvasya hi śuklatvaṃ prasiddhaṃ yathā --
tatra sattvaṃ nirmalatvāt prakāśakamanāmayam .
sukhasaṅgena badhnāti jñānasaṅgena cānagha ! ..
tretāyāṃ raktavarṇakaṃ ityuktyā rajasa eva nirdeśaḥ kṛtaḥ yathā --
rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam tannibadhnāti kaunteya ! karmasaṅgena dehinam ..
dvāpare pītavarṇaṃ ityuktyā rajomiśritatamaso nirdeśaḥ . yathā --
vāvaha rajo vai yadā andhakārātmakena tamasā saṃgacchate tadā 'sya ghoramauḍhyādibahavo doṣā prakāśante .. tathā, harivaṃśe varṇabhedakathane vaiśyatvaprāptihetumāha .
gobhyovṛttiṃ samāsthāya pītāḥ kṛṣyanujīvinaḥ .
svadharmānnānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ .. pītāḥ rajastamaḥpradhānā iti taṭṭīkā .. kalau kṛṣṇatāmāgata ityuktyā tu kevalaṃ tamaḥ prādhānyanirdeśaḥ yathā --
tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām .
nidrā tandrā tathālasyaṃ pramādo dīrghasūtritā ..
ityataḥ durātmākrāntāyāḥ pṛthivyā bhāraharaṇāya tamaḥpradhānāṃ māyāmadhiṣṭhāyaiva kalāveva bhagavataḥ prādurbhāvaḥ sambhavati ..
yadā tu śālivāhanasya śakābdākhyāḥ pracalitumārabdhāstadā vai pāṇḍukulanandanamahārājayudhiṣṭhirapravartitābdānāṃ ṣaḍviṃśādhikasārdhadvisahasrāṇyevātītāni . mahābhāratabhāgavatādiśāstroktyā bhagavataḥ kṛṣṇasya tṛtīyapāṇḍavenārjunena tulyavayaskatvāt uparyuktarājataraṅgiṇīmatānusāreṇa ca kaleḥ tripañcāśadadhikaṣaṭśateṣu varṣeṣu gateṣu yudhiṣṭhirāvirbhāvakālaḥ . tadgaṇanayā hi kaleḥ saptapañcāśadadhikeṣu ṣaṭśateṣu varṣeṣu gateṣveva kathañcit kṛṣṇāvatārasamayo niścīyate . kiñca, etāvadapi nirdhāritaṃ yat vikramādityābdā yiṣukhrīṣṭāvirbhāvādekonāśītivarṣottarakāla eva pravartitumārabdhāḥ . ataḥ ṣaḍviṃśādhikacaturviṃśatiśatavarṣebhya ekonāśītivarṣeṣu viyukteṣu yiṣakhrīṣṭāvirbhāvāt saptacatvāriṃśadadhikaśatavarṣapūrbameva yudhiṣṭhirāvirbhāvakālaḥ . tato nitarāmeva yiṣukhīṣṭāt saptacatvāriṃśadadhikaṣaḍviṃśatiśatavarṣebhyaḥ prāgbhagavataḥ kṛṣṇasya prādurbhāvaḥ kathamapi nirūpyate ..) adhunā asya dhyānam kathyate yathā --
smaredvṛndāvane ramye mohayantamanāratam .
govindaṃ puṇḍarīkākṣaṃ gopakanyāḥ sahasraśaḥ ..
ātmano vadanāmbhoje preṣitākṣimadhuvratāḥ .
pīḍitāḥ kāmavāṇena ciramāśleṣaṇotsukāḥ ..
muktāhāralasatpīnatuṅgastanabharānatāḥ .
srastadhammillavasanā madaskhalitabhāṣaṇāḥ ..
dantapaṅktiprabhodbhāsispandamānādharāñcitāḥ .
vilobhayantī vividhairvibhramairbhāvagarvitaiḥ ..
phullendīvarakāntiminduvadanaṃ varhāvataṃsapriyaṃ śrīvatsāṅkamudārakaustubhadharaṃ pītāmbaraṃ sundaram .
gopīnāṃ nayanotpalāccitatanuṃ gogopasaṃghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje .. iti tantrasāraḥ .. * .. asya pādacihnāni yathā,
candrārdhaṃ kalasaṃ trikoṇadhanuṣī khaṃ goṣpadaṃ proṣṭhikāṃ śaṅkhaṃ savyapade'tha dakṣiṇapade koṇāṣṭakaṃ svastikam .
cakraṃ chatrayavāṅkaśaṃ dhvajapavījambūrdharekhāmbuñaṃ vibhrāṇaṃ harimūnaviṃśatimahālakṣmārcitāṅghriṃ bhaje .. iti rūpacintāmaṇiḥ .. * .. asyāvatārā hyasaṃkhyeyāḥ . tatra yugāvatārāścatvāraḥ . yathā --
kṛte śuklaścaturbāhurjaṭilo valkalāmbaraḥ .
kṛṣṇājinopavītākṣān bibhraddaṇḍakamaṇḍalum ..
tretāyāṃ raktavarṇo'sau caturbāhustrimekhalaḥ .
hiraṇyakeśastrayyātmā sruksruvādyupalakṣaṇaḥ ..
dvāpare bhagavān śyāmaḥ pītavāsā nijāyudhaḥ .
śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ ..
nānātantravidhānena kalāvapi yathā śṛṇu .
kṛṣṇavarṇaṃ tviṣā'kṛṣṇaṃ sāṅgopāṅgāstrapārśvadam ..
yajñaiḥ saṃkīrtanaprāyairyajanti hi sumedhasaḥ .. * .. asya kalpāvatārā daśa yathā . matsyaḥ 1 kūrmaḥ 2 varāhaḥ 3 nṛsiṃhaḥ 4 vāmanaḥ 5 paraśurāmaḥ 6 rāmaḥ 7 kṛṣṇaḥ 8 buddhaḥ 9 kalkī 10 . iti śrībhāgavatam .. * .. asya guṇāścatuḥṣaṣṭiryathā .
ayaṃ netā suramyāṅgaḥ 1 sarvasallakṣaṇānvitaḥ 2 .
rucira -3 stejasā yukto 4 balīyān 5 vayasānvitaḥ 6 .. vividhādbhutabhāṣāvit 7 satyavākyaḥ 8 priyambadaḥ 9 . vāvadūkaḥ 10 supāṇḍityo 11 buddhimān 12 pratibhānvitaḥ 13 .. vidagdha -14 ścaturo 15 dakṣaḥ 16 kṛtajñaḥ 17 sudṛḍhavrataḥ 18 .
deśakālasupātrajñaḥ 19 śāstracakṣuḥ 20 śuci -21 rvaśī 22 .. sthiro 23 dāntaḥ 24 kṣamāśīlo 25 gambhīro 26 ghṛtimān 27 samaḥ 28 . vadānyo 29 dhārmikaḥ 30 śūraḥ 31 karuṇo 32 mānyamānakṛt 33 .. dakṣiṇo 34 vinayī 35 hrīmān 36 śaraṇāgatapālakaḥ 37 . sukhī 38 bhaktasuhṛt 39 premavaśyaḥ 40 sarvaśubhaṅkaraḥ 41 .. pratāpī 42 kīrtimān 43 raktalokaḥ 44 sādhusamāśrayaḥ 45 .
nārīgaṇamanohārī 46 sarvārādhyaḥ 47 samṛddhimān 48 .. varīyā -49 nīśvara -50 śceti guṇāstasyānukīrtitāḥ . sadāsvarūpasamprāptaḥ 51 savvajño 52 nityanūtanaḥ 53 .. saccidānandasāndrāṅgaḥ 54 sarvasiddhiniṣevitaḥ 55 . avicintyamahāśaktiḥ 56 koṭibrahmāṇḍavigrahaḥ 57 .. avatārāvalīḥ vījaṃ 58 hatārigatidāyakaḥ 59 . ātmārāmagaṇākarṣī -60 tyamī kṛṣṇe kilādbhutāḥ .. sarvādbhutacamatkāralīlākallolavāridhiḥ 61 . atulyamadhurapremamaṇḍitapriyamaṇḍalaḥ 62 .. trijaganmāna sākarṣī muralīkalakūjitaḥ 63 . asamānordharūpaśrīvismāpitacarācaraḥ 64 ..
līlāpremnāpriyādhikyaṃ mādhurye veṇurūpayoḥ .
ityasādhāraṇaṃ proktaṃ govindasya catuṣṭayam .
evaṃ guṇāścaturbhedāścatuḥṣaṣṭhirudāhṛtāḥ .. * ..
asya gadā kaumodakī . khaṅgaḥ nandakaḥ . dhanuḥ śārṅgam . śaṅkhaḥ pāñcajanyaḥ . cakraṃ sudarśanaḥ . maṇiḥ kaustubhaḥ . vāhanaṃ garuḍaḥ . rathaḥ garuḍadhvajaḥ . rathasyāśvāḥ śaivyasugrīvameghavāhanapuṣkarāḥ . iti śrībhāgavatam .. * .. asya patnyaḥ goloke vṛndāvane ca śrīrādhā . vaikuṇṭhe lakṣmīḥ . iti brahmavaivartam .. dvārakāyāṃ rukmiṇī 1 jāmbavatī 2 satyabhāmā 3 kālindī 4 mitravindā 5 nāgnajitī 6 bhadrā 7 lakṣmaṇā 8 etāḥ pradhānāḥ . anyā api śatādhikaṣoḍaśasahasrāṇi sthitāḥ . iti śrībhāgavatam .. * .. vrajasthitasyāsya sakhāyaścaturvidhāḥ . tatra kiñcidvayasādhikāḥ suhṛdo yathā . subhadraḥ 1 maṇḍalībhadraḥ 2 bhadravardhanaḥ 3 gobhaṭaḥ 4 yakṣendrabhaṭaḥ 5 bhadrāṅgaḥ 6 vīrabhadraḥ 7 mahāguṇaḥ 8 vijayaḥ 9 balabhadraḥ 10 ityādyāḥ .. vayasā nyūnāḥ sakhāyo yathā . viśālaḥ 1 vṛṣabhaḥ 2 ojasvī 3 devaprasthaḥ 4 varūthapaḥ 5 maṇibandhaḥ 6 karandhamaḥ 7 ityādyāḥ .. vayasā tulyāḥ priyasakhāyo yathā . śrīdāmā 1 sudāmā 2 vasudāmakaḥ 3 kiṅkiṇī 4 stokakṛṣṇaḥ 5 aṃśuḥ 6 bhadrasenaḥ 7 vilāsī 8 puṇḍarīkaviṭaṅkākṣaḥ 9 kalaviṅkaḥ 10 ityādyāḥ .. pūrbataḥ śreṣṭhā ātyantikarahasyeṣu yuktāḥ bhāvaviśeṣaviśiṣṭāḥ priyanarmasakhāyo yathā . suvalaḥ 1 arjunaḥ 2 gandharvaḥ 3 vasantaḥ 4 ujjvalaḥ 5 ityādyāḥ .. iti bhaktirasāmṛtasindhuḥ .. * .. vṛndāvanasthitasya asya sakhyaḥ śatakoṭayaḥ . tatra vedamunidevastriyo'pi kṛṣṇārādhānārthaṃ gopāṅganā rūpeṇa jātāḥ . vraje asya nityapriyā yathā . rādhā 1 candrāvalī 2 viśākhā 3 lalitā 4 śyāmā 5 padmā 6 śaivyā 7 bhadrikā 8 tārā 9 vicitrā 10 gopālī 11 dhaniṣṭhā 12 pālikā 13 khañjanākṣī 14 manoramā 15 maṅgalā 16 vimalā 17 līlā 18 kṛṣṇā 19 śārī 20 viśāradā 21 tārāvalī 22 cakorākṣī 23 śaṅkarī 24 kuṅkumādayaḥ 25 . etāsāṃ madhye viśākhā lalitā padmā śaivyā etāścatasraḥ sakhyaḥ . anyā yūthādhipāḥ . tāsāṃ madhye rādhādayo'ṣṭau subhagāḥ . āsāṃ rādhātrandrāvalyau śreṣṭhe . anayorapi rādhādhikā . ityujjvalanīlamaṇiḥ .. * .. api ca . candrāvalī 1 suśīlā 2 tasyāḥ sahacaryaḥ caturdaśasahasrāṇi . śaśikalā 3 asyāḥ sahacaryaḥ ṣoḍaśasahasrāṇi . candramukhī 4 asyāḥ sahacaryaḥ ṣoḍaśasahasrāṇi . mādhavī 5 asyāḥ sahacaryaḥ ekādaśasahasrāṇi . kadambamālā 6 asyāḥ sahacaryaḥ trayodaśasahasrāṇi . kuntī 7 asyāḥ sahacaryaḥ daśasahaśrāṇi . yamunā 8 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . jāhvavī 9 asyāḥ sahacaryaḥ navasahasrāṇi . padmamukhī 10 asyāḥ sahacaryaḥ navasahasrāṇi . sāvitrī 11 asyāḥ sahacaryaḥ pañcadaśasahasrāṇi . sudhāmukhī 12 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . śubhā 13 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . padmā 14 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . gaurī 15 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . sarvamaṅgalā 16 asyāḥ sahacaryaḥ ṣoḍaśasahasrāṇi . sarasvatī 17 asyāḥ sahacaryaḥ trayodaśasahasrāṇi . bhāratī 18 asyāḥ sahacaryaḥ daśasahasrāṇi . aparṇā 19 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . ratiḥ 20 asyāḥ sahacaryaḥ daśasahasrāṇi . gaṅgā 21 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . ambikā 22 asyāḥ sahacaryaḥ ṣoḍaśasahasrāṇi . satī 23 asyāḥ sahacaryaḥ trayodaśasahasrāṇi . nandinī 24 asyāḥ sahacaryaḥ daśasahasrāṇi . sundarī 25 asyāḥ sahacaryaḥ trayodaśasahaśrāṇi . kṛṣṇapriyā 26 asyāḥ sahacaryaḥ ṣoḍaśasahasrāṇi . madhumatī 27 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . campā 28 asyāḥ sahacaryaḥ trayodaśasahasrāṇi . candanā 29 asyāḥ sahacaryaḥ caturdaśasahasrāṇi . iti brahmavaivartapurāṇam .. * .. * .. (mahādevaḥ . yathā, mahābhārate 13 . 17 . 44 .
dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca ..) vyāsaḥ . (ayantu dvaipāyanaḥ vāsavyāṃ satyavatyāṃ maharṣeḥ parāśarājjātaḥ kṛṣṇavarṇatvāt kṛṣṇakalāvatīrṇatvād vā kṛṣṇa ityabhidhīyate . yathā, mahābhārate 1 . 105 . 14 .
yo vyasya vedāṃścaturastapasā bhagavānṛṣiḥ .
loke vyāsatvamāpede kārṣṇāt kṛṣṇatvameva ca ..) arjunaḥ . (ayantu tṛtīyapāṇḍavaḥ . asya daśanāmasvanyatamaṃ nāma . yathā, mahābhārate 3 . 42 . 22 .
kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama .
kṛṣṇāvadātasya sadā priyatvād bālakasya vai .. kṛṣṇo varṇo'syāstīti . nagantād guṇavacanebhyo matupo lugiti luk ..) kokilaḥ . iti viśvaḥ .. kākaḥ . iti medinī .. karamardakaḥ . iti śabdaratnāvalī .. varṇaviśeṣaḥ . kālavarṇaḥ . tatparyāyaḥ . nīlaḥ 1 asitaḥ 3 śyāmaḥ 4 kālaḥ 5 śyāmala 6 mecakaḥ 7 bahulaḥ 8 rāmaḥ 9 śitiḥ 10 . iti jaṭādharaḥ .. tadvati, tri . ityamaraḥ .. (karṣati pāpāni śaraṇāgatānāṃ bāhulakāt kṛṣernak varṇaṃ vināpi ṇatvañca . parabrahma . yathā, paurāṇikīgāthāyām .
kṛṣṇeti maṅgalaṃ nāma yasya vāci pravartate .
masmībhavanti rājendra ! mahāpātakakoṭayaḥ ..
candrahrāsakaraprathamādipañcādaśakalākriyārūpaḥ pratipadādidarśāntātmakapañcadaśatithyātmakaḥ kālabhedo'rdhamāsaḥ . yathā, tithitattve 36 .
candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ .. kṛṣṇapakṣābhimānidevatāviśeṣaḥ . yathā, gītāyām .
dhūmo rātristathākṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam .. kṛṣṇasāramṛgaḥ . yathā, mahābhārate 1 . 130 . 15 .
dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca .. aśubhakarma . vedoktāsuraviśeṣaḥ . ayantu indreṇa sagaṇo nihataḥ . ṛṣiviśeṣaḥ . ayantu ṛgvedasya aṣṭamamaṇḍalasya 85 -- 87 sūktāni, tathā daśama maṇḍalasya 42 -- 44 sūktāni ca praṇināya .. atharvavedāntargatopaniṣadviśeṣaḥ . yathā, muktikopaniṣadi . gopālatāpanakṛṣṇahayagrīvadattātreyagāruḍānāmatharvavedagatānāmekatriśatsaṅkhyakānāṃ upaniṣadāṃ bhadraṃ karṇebhiriti śāntiḥ ..)
kṛṣṇakandaṃ, klī, (kṛṣṇaḥ kṛṣṇavarṇaḥ kando yasya .) raktotpalam . iti trikāṇḍaśeṣaḥ ..
[Page 2,182c]
kṛṣṇakarmā, [n] tri, (kṛṣṇaṃ aśubhaṃ karma yasya .) pāpācārayuktaḥ . tatparyāyaḥ . śiśvidānaḥ 2 . ityamaraḥ . 3 . 1 . 46 .. (śvetitumicchati śvitāvarṇe ityasya śviterdaścetyānac datvaṃ sano luk ca iti śiśvidānaḥ . kecittu akṛṣṇakarmā iti paṭhanti . akṛṣṇaṃ niṣpāpatvāt śuklaṃ karmāsya akṛṣṇakarmā śuklakarmā ityarthaḥ . iti vyācakṣate . iti bharataḥ ..
śiśvidānaḥ kṛṣṇakarmā śuklakarmeti kasyacit .. iti jaṭādharaḥ .. klī, vraṇānāṃ kṛṣṇatvasampādakakriyāviśeṣaḥ . yathā, suśrutoktau atha vraṇasyopakramā bhavantītyupakramya dāruṇakarmakṣārakarmāgnikarma kṛṣṇakarmapāṇḍukarma . iti ..)
kṛṣṇakaliḥ, strī, (kṛṣṇasya cūḍā iva kaliḥ kalikā yasyāḥ .) svanāmakhyātapuṣpavṛkṣaḥ . tasya śākhā raktataṇḍulīyanālavadgranthiyuktā patraṃ kṣudratāmbūladalavadbhavati . tasya puṣpaṃ śvetaraktapītapāṭalavarṇamilitapañcadalaṃ ṣaṭkeśaramadhyaṃ svalpasadgandhayuktaṃ aparāhṇe prasphuṭati . tasya vījaṃ kṛṣṇamari catulyaṃ puṣpaṃ sarvakāle sulamaṃ varṣākāle pracuraṃ bhavati . tadutpattistasya mūlato vījataśca . iti lokaprasiddham .. asyā . piṣṭapatramūlādinā vraṇasphoṭanaṃ bhavati iti vaidyakam ..
kṛṣṇakāṣṭhaṃ, klī, (kṛṣṇaṃ kāṣṭaṃ yasya .) kālāguru . iti rājanirghaṇṭaḥ .. (aguruśabde 'sya viṣayo jñātavyaḥ ..)
kṛṣṇakeliḥ, strī, (kṛṣṇasya keliḥ krīḍā dravyaṃ cūḍā iva puṣpakalikā yasyāḥ .) svanāmakhyātapuṣpavṛkṣaḥ . (asyāḥ anyadvivaraṇaṃ kṛṣṇakaliśabde draṣṭavyam ..)
kṛṣṇakohalaḥ, puṃ, (kṛṣṇakasya kutsitakarmaṇa ūhaṃ vitarkaṃ lāti gṛhṇātīti . lā + kaḥ .) dyūtakṛt . iti trikāṇḍaśeṣaḥ ..
kṛṣṇagandhā, strī, (kṛṣṇaḥ ugro gandho yasyāḥ .) śobhāñjanaḥ . iti rājanirghaṇṭaḥ ..
(imāṃstrīnaparān vṛkṣānāhuryeṣāṃ hitāṃstvacaḥ .
pūtikaḥ kṛṣṇagandhā ca tillakaśca tathātaruḥ ..
virecane prayoktavyaḥ pūtikastillakastathā .
kṛṣṇagandhā parīsarpe śotheṣvarśaḥsu cocyate .. iti carake sūtrasthāne 1 adhyāye ..
kṛṣṇagarbhaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇo garbhaḥ abhyantaradeśo yasya .) kaṭphalaḥ . iti rājanirghaṇṭaḥ ..
kṛṣṇacañcukaḥ, puṃ, (kṛṣṇā cañcurasya . tataḥ kap .) caṇakaḥ . iti rājanirghaṇṭaḥ .. (caṇakaśabde vivaraṇamasya vyākhyeyam ..)
kṛṣṇacaturdaśī, strī, (kṛṣṇā kṛṣṇapakṣasambandhinī caturdaśī .) kṛṣṇapakṣīyacaturdaśī . tatparyāyaḥ . bhūtaḥ 2 . iti trikāṇḍaśeṣaḥ ..
kṛṣṇacaraḥ, tri, (kṛṣṇasya bhūtapūrbā gauḥ caraṭ ..) kṛṣṇasya bhūtapūrbo gavādiḥ . iti mugdhabodham ..
kṛṣṇacūḍā, strī, (kṛṣṇasya cūḍeva puṣpacūḍā yasyāḥ .) svanāmakhyātasakaṇṭakapuṣpavṛkṣaḥ . tasya patraṃ vakavṛkṣadalavadbhavati . tasya puṣpaṃ pītaraktavarṇaṃ uparyadhaḥ sthūlasūkṣmadaśadalaṃ dīrghavṛntaṃ daśadīrghakeśaramadhyaṃ īṣatsadgandhayuktañca jāyate . tatphalaṃ śimbīsadṛśaṃ puṣpaṃ sarvakāle sulabhaṃ varṣākāle pracuraṃ bhavati . tadutpattistasya mūlato vījācca bhavati iti lokaprasiddham ..
kṛṣṇacūḍikā, strī, (kṛṣṇā cūḍā agraṃ yasyāḥ . tataḥ kap tataṣṭāp ata itvañca .) guñjā . iti rājanirghaṇṭaḥ .. (kuṃcphala iti bhāṣā ..)
kṛṣṇacūrṇaṃ, klī, (kṛṣṇasya lohasya cūrṇam . dagdhāllohānniḥsṛtakīṭṭamityarthaḥ .) lauhamalam . iti rājanirghaṇṭaḥ ..
kṛṣṇajaṭā, strī, (kṛṣṇā kṛṣṇavarṇa jaṭā yasyāḥ .) jaṭāmāṃsī . iti ratnamālā ..
kṛṣṇajīrakaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇo jīrakaḥ .) kṛṣṇavarṇasthūlajīrakaḥ . kelejīrā iti bhāṣā . tatparyāyaḥ . suṣavī 2 kāravī 3 pṛthvī 4 pṛthuḥ 5 kālā 6 upakuñcikā 7 . ityamaraḥ .. suśavī 8 kuñcikā 9 . iti taṭṭīkāyāṃ nayanānandaḥ .. upakuñciḥ 10 . iti ratnamālā .. kṛṣṇā 11 jaraṇā 12 śālī 13 bahugandhā 14 . pṛthukā 15 pṛthivī 16 bheṣajam 17 . iti śabdaratnā valī .. api ca .
kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ .
kaṇājājī tu suṣavī kālikā copakālikā ..
pṛthvīkā kāravī pṛthvī pṛthuḥ kṛṣṇopakuñcikā .
upakuñcī ca kuñcī ca vṛhajjīraka ityapi ..
jīrakatritayaṃ rūkṣaṃ kadūṣṇaṃ dīpanaṃ laghu .
saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt ..
jvaraghnaṃ pācanaṃ balyaṃ vṛṣyaṃ rucyaṃ kaphāpaham .
cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt .. iti bhāvaprakāśaḥ .. asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphaśothajīrṇajvaranāśitvam . rucicakṣurhitakāritvam . grāhitvañca . iti rājanirghaṇṭaḥ .. sa tu sthūlasūkṣmabhedena dvidhā ..
kṛṣṇataṇḍulā, strī, (kṛṣṇaḥ taṇḍulo vījaṃ yasyāḥ .) karṇasphoṭālatā . iti rājanirghaṇṭaḥ ..
kṛṣṇatāmraṃ, klī, (kṛṣṇaṃ tāmram . varṇo varṇena . 2 . 1 . 69 . iti karmadhārayaḥ .) gośīrṣacandanam . iti śabdamālā ..
kṛṣṇatāraḥ, puṃ, (kṛṣṇā tārā yasya .) hariṇaḥ . iti rājanirghaṇṭaḥ ..
kṛṣṇatrivṛtā, strī, (kṛṣṇā trivṛtā .) kṛṣṇavarṇā trivṛt . kāla teuḍī iti bhāṣā .. tatparyāyaḥ . śyāmā 2 pālindī 3 kālameṣikā 4 kālā 5 masūravidalā 6 ardhacandrā 7 suṣeṇikā 8 . iti jaṭādharaḥ .. (asyā guṇā yathā, kaṣāyatvam . madhurutvam . rūkṣatvam . vipākekaṭukatvam . kaphapittapraśamakāritvam . rūkṣatvāt vātakopanatvañca .. iti carake kalpasthāne 7 adhyāye ..)
kṛṣṇadantā, strī, (kṛṣṇaḥ kṛṣṇavarṇo dantaḥ śikharadeśo yasyāḥ .) kāśmarīvṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kṛṣṇadantaviśiṣṭe, tri . dantastu madyapānādinā kṛṣṇatvaṃ prāpnoti ..)
kṛṣṇadehaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇo deho yasya .) bhramaraḥ . iti sārasvataḥ .. kṛṣṇavarṇaśarīre, tri ..
kṛṣṇadvaipāyanaḥ, puṃ, (dvīpe bhava ityaṇ . yadvā dvīpaḥ ayanaṃ utpattisthānaṃ yasya . prajñādyaṇ . kṛṣṇaścāsau dvaipāyanaśceti .) vedavyāsaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, mahābhārate 1 . 105 . 13 .
tatastasmin pratijñāte bhīṣmeṇa kurunandana ! .
kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim .. asya yamunādvīpotpattikathā yathā tatraiva 1 . 105 . 7 -- 14 .
dharmayuktasya dharmārthaṃ piturāsīttarī mama .
sā kadācidahaṃ tatra gatā prathamayauvane ..
atha dharmavidāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ .
ājagāma tarīṃ dhīmāṃstariṣyan yamunāṃ nadīm ..
sa tāryamāṇo yamunāṃ māmupetyābravīttadā .
sāntvapūrbaṃ muniśreṣṭhaḥ kāmārto madhuraṃ vacaḥ ..
tamahaṃ śāpabhītā ca piturbhītā ca bhārata ! .
varairasulabhairuktā na pratyākhyātumutsahe ..
abhibhūya sa māṃ bālāṃ tejasā vaśamānayat .
tamasā lokamāvṛtya naugatāmeva bhārata ! ..
matsyagandho mahānāsīt purā mama jugupsitaḥ .
tamapāsya śubhaṃ gandhamimaṃ prādāt sa me muniḥ ..
tato māmāha sa munirgarbhamutsṛjya māmakam .
dvīpe'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi ..
pārāśaryo mahāyogī sa babhūva mahānṛṣiḥ .
kanyāputtro mama purā dvaipāyana iti śrutaḥ .. anyat vivaraṇādikamasya vyāsaśabde draṣṭavyam ..)
kṛṣṇadhattūrakaḥ, puṃ, (kṛṣṇavarṇo dhattūrakaḥ .) kṛṣṇavarṇadhustūraḥ . kāladhuturā iti bhāṣā . tatparyāyaḥ . siddhaḥ 2 kanakaḥ 3 sacivaḥ 4 śivaḥ 5 kṛṣṇapuṣpaḥ 6 viṣārātiḥ 7 krūradhūrtaḥ 8 . asya guṇāḥ . kaṭutvam . uṣṇatvam . kāntikāritvam . vraṇā rtitvagdoṣakharjukaṇḍūtijvarabhramanāśitvañca .. sitanīlakṛṣṇalohitapītaprasavāśca santi dhattūrāḥ . sāmānyaguṇopetāsteṣu guṇāḍhyastu kṛṣṇakusumaḥ syāt .. iti rājanirghaṇṭaḥ ..
kṛṣṇaparṇī, strī, (kṛṣṇavarṇāni parṇāni yasyāḥ .) kālatulasī . iti ratnamālā ..
kṛṣṇapakṣaḥ, puṃ, (kṛṣṇastamasāvṛtaścandrakṣayātmakaḥ pakṣaḥ .) asitapakṣaḥ . sa tu pratipadādyamāvāsyāntāni pañcadaśa dināni . yathā, tithyāditattvam ..
tatra pakṣāvubhau māse śuklakṛṣṇau krameṇa hi .
candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ ..
pakṣatyādyāstu tithayaḥ kramāt pañcadaśa smṛtāḥ .
darśāntāḥ kṛṣṇapakṣe tāḥ pūrṇimāntāśca śuklake ..
kṛṣṇapākaḥ, puṃ, (pacyate'sau . paca + ghañ . pākaḥ phalam . kṛṣṇaḥ kṛṣṇavarṇaḥ pākaḥ phalaṃ yasya .) karamardaḥ . iti śabdaratnāvalī ..
kṛṣṇapākaphalaḥ, puṃ, (kṛṣṇapākarūpaṃ phalaṃ yasya .) kara mardakaḥ . ityamaraḥ . 2 . 4 . 67 ..
[Page 2,183c]
kṛṣṇapiṅgalā, strī, (varṇo varṇena . 2 . 1 . 69 . iti karmadhārayaḥ .) durgā . iti trikāṇḍaśeṣaḥ .. (kṛṣṇapiṅgalavarṇayukte, tri . oṃ ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalam . ūrdhaliṅgaṃ virūpākṣaṃ viśvarūpaṃ namo namaḥ ..)
kṛṣṇapiṇḍītakaḥ, puṃ, (kṛṣṇaḥ piṇḍītakaḥ . nityakarmadhārayaḥ .) vṛkṣaviśeṣaḥ . tatparyāyaḥ . varāhaḥ 2 kṛṣṇapiṇḍīraḥ 3 . iti ratnamālā ..
kṛṣṇapiṇḍīraḥ, puṃ, (kṛṣṇaḥ piṇḍīraḥ .) kṛṣṇapiṇḍītakavṛkṣaḥ . iti ratnamālā ..
kṛṣṇapipīlī, strī, (kṛṣṇā pipīlī .) kṛṣṇavarṇapipīlikā . kālapipīḍā iti bhāṣā . tatparyāyaḥ . sthūlā 2 vṛkṣaruhā 3 . iti rājanirghaṇṭaḥ ..
kṛṣṇapuṣpaḥ, puṃ, (kṛṣṇaṃ puṣpaṃ yasya .) kṛṣṇadhattūrakaḥ . iti rājanirghaṇṭaḥ .. (kṛṣṇadhattūraśabde 'sya paryāyā jñeyāḥ ..)
kṛṣṇapuṣpī, strī, (kṛṣṇapuṣpa + jātitvāt ṅīṣa .) priyaṅguvṛkṣaḥ . iti śabdacandrikā ..
kṛṣṇaphalaḥ, puṃ, (kṛṣṇaṃ ugraṃ kutsitaṃ vā phalaṃ asya .) karamardakaḥ . ityamaraṭīkāyāṃ bharataḥ ..
kṛṣṇaphalapākaḥ, puṃ, (kṛṣṇaṃ phalarūpeṇa pāko yasya .) karamardakaḥ . iti dvirūpakoṣaḥ ..
kṛṣṇaphalā, strī, (kṛṣṇaṃ phalaṃ yasyāḥ .) somarājī . ityamaraḥ . 2 . 4 . 96 .. (kolaśimbī . ālkuśī iti bhāṣā . choṭa jāma iti bhāṣā . asyāḥ paryāyā yathā ..
sūkṣmakṛṣṇaphalā jambū rdīrghapatrā ca madhyamā .. iti baidyakaratnamālāyām .. kolaśimbiḥ .. suvarā śeṇḍi iti bhāṣā .. asyāḥ paryāyā . yathā --
kolaśimbiḥ kṛṣṇaphalā tathā paryaṅkapaṭṭikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kṛṣṇabhūmaḥ, puṃ, (kṛṣṇā kṛṣṇavarṇā bhūmirmṛttikā yatra deśe . samāse ac .) kṛṣṇavarṇamṛttikāyukto deśaḥ . iti hemacandraḥ ..
kṛṣṇabhūmijā, strī, (kṛṣṇāyā bhūmejāyate iti . jana + ḍaḥ . tataṣṭāp .) gomūtrikātṛṇam . iti rājanirghaṇṭaḥ ..
kṛṣṇabhedā, strī, (kṛṣṇavarṇena bhedaśchedo'syāḥ .) kaṭukā . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā ..
kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭumbharā .
aśokā matsyaśakalā cakrāṅgī śakulādanī ..
matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kṛṣṇabhedī, strī, (kṛṣṇena varṇena bhedo'syāḥ . gaurāditvāt ṅīṣ .) kaṭukī . ityamaraḥ . 2 . 4 . 86 .. (kaṭukīśabde 'syā guṇaparyāyā boddhavyāḥ .)
kṛṣṇamudgaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇaḥ nikṛṣṭo vā mudgaḥ vanajātatvāt .) mudgaviśeṣaḥ . kālamug iti bhāṣā . tatparyāyaḥ . vāsantaḥ 2 mādhavaḥ 3 surāṣṭrajaḥ 4 . asya guṇāḥ . tridoṣadāhanāśitvam . madhuratvam . laghutvam . dīpanatvam . pathyatvam . balavīryāṅgapuṣṭidātṛtvañca . iti rājanirghaṇṭaḥ .. (yathāha bhāvaprakāśaḥ .
mudgo rūkṣo laghurgrāhī kaphapittaraso hi saḥ .
svāduralpānilo netryo jvaraghno vanajastathā ..
mudgo bahuvidhaḥ śyāmo haritaḥ pītakastathā .
śveto raktaśca teṣāntu pūrbaḥ pūrbo laghuḥ smṛtaḥ ..
śuśrutena punaḥ prokto haritaḥ pravaro guṇaiḥ .
carakādibhirapyukta eṣa eva guṇādhikaḥ ..)
kṛṣṇamūlī, strī, (kṛṣṇaṃ mūlamasyāḥ . striyāṃ ṅīp .) śārivāviśeṣaḥ . iti rājanirghaṇṭaḥ ..
kṛṣṇamṛt, strī, (kṛṣṇā mṛt mṛttikā .) kālamṛttikā . tatparyāyaḥ . ślakṣṇabhūmiḥ 2 . asyā guṇaḥ . kṣatadāhāsrapradaraśleṣmapittaharatvam . iti rājanirghaṇṭaḥ ..
kṛṣṇamṛttikaḥ, puṃ, (kṛṣṇā mṛttikā bhūmiryatra .) kṛṣṇabhūmaḥ . iti hemacandraḥ ..
kṛṣṇaruhā, strī, (kṛṣṇā satī rohatīti . ruha + kaḥ .) jatukā latā . iti rājanirghaṇṭaḥ ..
kṛṣṇarūpyaḥ, tri, (kṛṣṇasya bhūtapūrbā gauḥ bhūtapūrbo rūpyaḥ . kṛṣṇacaraḥ . kṛṣṇasya bhūtapūrbo gavādiḥ . iti mugdhabodhavyākaraṇam ..
kṛṣṇalakaḥ, puṃ, (kṛṣṇo varṇo'styasyārdhaphalesidhmāditvāt lac . tataḥ svārthe kan .) guñjā . parimāṇaviśeṣaḥ . yathā, manuḥ . 8 . 17 .
pañcakṛṣṇalako māṣaste suvarṇastu ṣoḍaśa ..
kṛṣṇalavaṇaṃ, klī, (kṛṣṇaṃ lavaṇam .) sauvarcalalavaṇam . kācalavaṇam . iti rājanirghaṇṭaḥ .. (yathā, gāruḍe 184 adhyāye .
saindhavaṃ kṛṣṇalavaṇaṃ sauvīraṃ matsyapittakam .. asya paryāyā yathā . vaidyakaratnamālāyām .
rucakaṃ kṛṣṇalavaṇamakṣaṃ sauvarcalañca tat ..)
kṛṣṇalā, strī, (kṛṣṇala + ṭāp .) guñjā . ityamaraḥ . 2 . 4 . 98 .. (klī, parimāṇaviśeṣaḥ . yathā, manuḥ . 8 . 134 .
sarṣapāḥ ṣaṭ yavo madhyastriyavāstvekakṛṣṇalam .
pañcakṛṣṇalako māṣaste suvarṇastu ṣoḍaśa .. asya ṭīkāyāṃ kullūkabhaṭṭena yadvyākhyātaṃ tadyathā .
gaurasarṣapāḥ ṣaṭ madhyo na sthūlo nāpi sūkṣmo yavo bhavati . tribhiryavaiḥ kṛṣṇalaṃ rattiketi prasiddhaṃ pañcabhiḥ kṛṣṇalairmāṣāḥ ṣoḍaśamāṣāḥ suvarṇaḥ syāt .. asyāḥ paryāyā yathā .
sāṅguṣṭhā kṛṣṇalā guñjā raktikā kākaṇantikā .
kākādanī kākatiktā kākajaṅghā śikhaṇḍanī .. iti vaidyakaratnamālāyām ..)
kṛṣṇalohaṃ, klī, (kṛṣṇaṃ loham .) ayaskāntaḥ . iti rājanirghaṇṭaḥ .. (trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalañceti .. iti suśrute sūtrasthāne . 36 adhyāye ..)
kṛṣṇalohitaḥ, puṃ, (kṛṣṇaḥ lohitaśca . varṇo varṇena 2 . 1 . 69 . iti samāsaḥ .) kṛṣṇaraktamiśravarṇaḥ . dhūmravarṇaḥ . tadvati tri . ityamaraḥ 2 . 5 . 16 ..
[Page 2,184b]
kṛṣṇavaktraḥ, puṃ, (kṛṣṇaṃ kṛṣṇavarṇaṃ vaktraṃ mukhaṃ yasya .) vānaraḥ . iti halāyudhaḥ ..
kṛṣṇavartmā, [n] puṃ, (kṛṣṇaṃ kṛṣṇavarṇaṃ vartma yasya . vāyuprasāritadhūmapathābhyantara eva gatirasyeti bhāvaḥ .) agniḥ . (yathā, mahābhārate 1 . 85 . 12 . haviṣā kṛṣṇavartmeva bhūya evābhivardhate ..) citraka vṛkṣaḥ . ityamaraḥ .. (kṛṣṇaṃ apavitraṃ karma ācaraṇaṃ yasya .) durācāraḥ . rāhuḥ . iti medinī .. (kṛṣṇaḥ vāsudevaḥ parabrahma ityarthaḥ vartma gatiryasya . brahmaniṣṭhapuruṣaḥ . iti vyutpattilabhyo'rthaḥ ..)
kṛṣṇavallī, strī, (kṛṣṇā vallī .) kṛṣṇārjakaḥ . iti śabdacandrikā .. sārivāviśeṣaḥ . iti rājanirghaṇṭaḥ .. (asyāḥ paryāyā yathā .
kṛṣṇārjakaḥ kṛṣṇaballī kālamālaḥ karālakaḥ .. iti vaidyakaratnamālāyām ..)
kṛṣṇavallikā, strī, (kṛṣṇā vallikā .) jatukā latā . iti rājanirghaṇṭaḥ ..
kṛṣṇavarvarakaḥ, puṃ, (kṛṣṇaḥ varvarakaḥ .) varvaravṛkṣaḥ . iti rājanirghaṇṭaḥ .. (varvaraśabde 'sya vivṛtirjñeyā ..)
kṛṣṇavānaraḥ, puṃ, (kṛṣṇaḥ vānaraḥ .) kālavānaraḥ . tatparyāyaḥ . golāṅgūlaḥ 2 gaurāsyaḥ 3 kapiḥ 4 kṛṣṇamukhaḥ 5 . iti rājanirghaṇṭaḥ ..
kṛṣṇavījaṃ, klī, (kṛṣṇaṃ vījaṃ yasya .) kāliṅgam . iti rājanirghaṇṭaḥ .. (kālindaṃ taravūja iti loke . asya paryāyā guṇāśca yathā .
kālindaṅkṛṣṇavījaṃ syāt kāliṅgaśca suvartulam .
kālindaṃ grāhidṛkpittaśukrahṛcchītalaṃ guru .
pakvantu soṣṇaṃ sakṣāraṃ pittalaṃ kaphavātajit .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kṛṣṇavījaḥ, puṃ, (kṛṣṇaṃ ugraṃ vījaṃ yasya .) raktaśigruvṛkṣaḥ . iti jaṭādharaḥ ..
kṛṣṇavṛntā, strī, (kṛṣṇaṃ vṛntaṃ asyāḥ .) pāṭalāvṛkṣaḥ . ityamaraḥ . 2 . 4 . 55 .. (asyāḥ paryāyā yathā .
pāṭaliḥ pāṭalā moghā madhuṭūtī phaleruhā .
kṛṣṇavṛntā kuverākṣī kālasthālyalivallabhā ..
tāmrapuṣpī ca kathitā parā syāt pāṭalā sitā .. iti ca tasya pūrbakhaṇḍe prathame bhāge ..) māṣaparṇī . iti medinī (asyāḥ paryāyā yathā .
siṃhapucchī ṛṣiproktā māṣaparṇā mahāsahā .
kṛṣṇavṛntā ca kāmbojī pāṇḍulomaśaparṇinī .. iti vaidyakaratnamālāyām .. * .. gambhārīvṛkṣaḥ . asya paryāyā yathā .
gambhārī bhadraparṇī ca śrīparṇī madhuparvikā ..
kāśmīrī kāśmarīhīrā kāśmaryaḥ pītarohiṇī .
kṛṣṇavṛntā madhurasā mahākusumikā'pi ca .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge .. guṇāścāsyāḥ pāṭalāmāṣaparṇīgambhārīśabdeṣu vyākhyeyāḥ ..)
kṛṣṇavṛntikā, strī, (kṛṣṇaṃ vṛntaṃ asyāḥ tataḥ saṃjñāyāṃ kan tataṣṭāp ata itvañca .) gambhārīvṛkṣaḥ . peṭikāvṛkṣaḥ . iti ratnamālā ..
[Page 2,184c]
kṛṣṇaśāraḥ, puṃ, (kṛṣṇaḥ śāraḥ śavalaśca .) kṛṣṇasāramṛgaḥ . ityamaraṭīkāyāṃ ramānāthaḥ ..
kṛṣṇaśāliḥ, puṃ, (kṛṣṇaḥ śālirdhānyaviśeṣaḥ .) kāla dhāna iti bhāṣā . tatparyāyaḥ . kālaśāliḥ 2 śyāmaśāliḥ 3 sitetaraḥ 4 . asya guṇāḥ . tridoṣadāhanāśitvam . madhuratvam . puṣṭivīryavardhanatvam . varṇakāntibalakāritvañca . iti rājanirghaṇṭaḥ ..
kṛṣṇaśigruḥ, puṃ, (kṛṣṇaḥ rūkṣaguṇayuktaḥ śigruḥ .) śobhāñjanavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kṛṣṇaśimbikā, strī, (kṛṣṇā kṛṣṇavarṇā śimbikā kutsitā śimbikā vā .) kṛṣṇavarṇaśimbī . kāla śima iti bhāṣā . tatparyāyaḥ . kākāṇḍī 2 . iti ratnamālā . (asyā guṇā gāmbhārīśabde jñātavyāḥ ..
sitāsitāḥ pītakaraktavarṇā bhavanti ye'nekavidhāstu śimbāḥ .
yathoditāste guṇataḥ pradhānā jñeyā kaṭūṣṇā rasapākayośca .. iti suśrute sūtrasthāne 46 adhyāye ..)
kṛṣṇaśṛṅgaḥ, puṃ, (kṛṣṇaṃ śṛṅgaṃ viṣāṇo yasya .) mahiṣaḥ . iti hemacandraḥ ..
kṛṣṇasakhaḥ, puṃ, kṛṣṇasya sakhā . (rājāhaḥsakhibhyaṣṭac . 5 . 4 . 91 . iti ṭac .) arjunaḥ . iti mugdhabodhavyākaraṇam .. (arjunavṛkṣaḥ ..)
kṛṣṇasakhī, strī, (kṛṣṇasya sakhī . draupadī . sā tu pañcapāṇḍavamahiṣī pañcālarājaduhitā . kṛṣṇasya sakhī sahacarī iva kṛṣṇavaṇatvāt .) jīrakaḥ . iti śabdacandrikā ..
kṛṣṇasarṣapaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇaḥ sarṣapaḥ .) rājasarṣapaḥ . iti rājanirghaṇṭaḥ .. (yathāsya paryāyāḥ .
kṣavaḥ kṣatābhijanakaḥ kṛmikṛt kṛṣṇasarṣapaḥ .. astha guṇāśca .
ati tīkṣṇā viśeṣeṇa tadvatkṛṣṇāpi rājikā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kṛṣṇasāraḥ, puṃ, (kṛṣṇaścāsau sāraḥśavalaśceti .) hariṇa bhedaḥ . ityamaraḥ . 2 . 4 . 10 . kālasāra iti bhāṣā .. (yathā, manau 2 . 23 .
kṛṣṇasārastu carati mṛgo yatra svabhāvataḥ .
sa jñeyo yajñiyo deśo mlecchadeśastataḥ paraḥ ..) asya māṃsaguṇāḥ . saṃgrāhitvam . rūcibalakāritvam . jvaranāśitvañca . iti rājavallabhaḥ .. snuhīvṛkṣaḥ . śiṃśapāvṛkṣaḥ . iti medinī .. khadiravṛkṣaḥ . iti śabdaratnāvalī ..
kṛṣṇasāraṅgaḥ puṃ, kṛṣṇavarṇaḥ sāraṅgo mṛgaḥ . kṛṣṇasāraḥ . (yathā, kātyāyanaśrautavacane . 7 . 9 . 21 .
kṛṣṇasāraṅgaṃ medhyamabhāve lohitasāraṅgam .. tathā, śatapathabrāhmaṇe . 3 . 3 . 4 . 13 . kṛṣṇasāraṅgaḥ syādityāha yadi kṛṣṇa sāraṅgaṃ na vindeta atho api lohitasāraṅgam . kṛṣṇasāraṅgaḥ śyāmaśavalaḥ . iti bhāṣyam . pakṣe parabrahma . yathā, kṛṣṇaḥ nityanirvāṇarūpaḥ tadaṅgaṃ tatsvarūpaṃ yadi cet na vindeta labheta atho api tarhi lohitasāraṅgaṃ saguṇabhāvaṃ upāsīta ityarthaḥ ..)
kṛṣṇasārathiḥ, puṃ, (arjunavṛkṣaḥ . iti rājanirghaṇṭaḥ .. (kṛṣṇaḥ sārathiḥ yuddhe sahāyo'sya iti vigrahe .) pārthaḥ . (sa tu tṛtīyapāṇḍavaḥ . bhāratīyamahāyuddhe pārthaprārthanayā śrīkṛṣṇasya tatsārathyāṅgīkāraḥ . yathā, mahābhārate . 5 . 7 . 35-38 . arjuna uvāca .
bhavān samarthastān sarvān nihantu nātra saṃśayaḥ .
nihantumahamapyekaḥ samarthaḥ puruṣarṣama ! ..
bhavāṃstu kīrtimān loke tadyaśastvāṃ gamiṣyati .
yaśasā cāhamapyarthī tasmādasi mayā vṛtaḥ ..
sārathyantu tvayā kāryaṃ iti me mānasaṃ sadā .
cirarātrepsitaṃ kāmaṃ tadbhavān kartumarhati ..
vāsudeva uvāca .
upapannamidaṃ pārtha ! yat spardhethā mayā saha .
sārathyaṃ te kariṣyāmi kāmaḥ sampadyatāṃ tava ..)
kṛṣṇasārā, strī, (kṛṣṇasāra + ajāditvāt ṭāp .) śiṃśapāvṛkṣaḥ . iti ratnamālā .. (asyāḥ paryāyāḥ yathā,
śiṃśapā picchilā śyāmā kṛṣṇasārā ca sā guruḥ .
kapilā saiva munibhirbhasmagarbheti kīrtitā .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
kṛṣṇaskandhaḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇaḥ skandho yasya .) kālaskandhaḥ . tamālavṛkṣaḥ . ityamaraṭīkāyāṃ bharataḥ ..
kṛṣṇā, strī, (kṛṣe rnak ṇatvaṃ tataḥ ṭāp .) draupadī . (sā tu pañcapāṇḍavamahiṣī . kṛṣṇavarṇatvādeva asyāḥ nāma tathā jātam . yathā, mahābhārate 1 . 168 . 44 .
kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇā'bhūt sā hi varṇataḥ .
tathā tanmithunaṃ yajñe drupadasya mahāmakhe ..) nīlīvṛkṣaḥ . pippalī . (asyāḥ paryāyā yathā .
pippalī capalā śauṇḍī vaidehī māgadhī kaṇā .
kṛṣṇopakulyā magadhī kolā syāttiktataṇḍulā .. iti vaidyakaratnamālāyām ..) drākṣā . iti medinī .. nīlapunarnavā . kṛṣṇajīrakaḥ . gambhārī . kaṭukā . sārivāviśeṣaḥ . rājasarṣapaḥ . iti rājanirghaṇṭaḥ .. parpaṭī . iti bhāvaprakāśaḥ .. kākolī . somarājī . iti jaṭādharaḥ .. (dvādaśaprakārāṇāṃ jalaukasāṃ madhye saviṣaprakārīyajalaukoviśeṣaḥ . tasya lakṣaṇa yathā .
tāsvañjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā .. iti suśrute sūtrasthāne 13 adhyāye ..)
kṛṣṇāguru, klī, (kṛṣṇaṃ kṛṣṇavarṇaṃ aguru .) kṛṣṇavarṇasugandhikāṣṭhaviśeṣaḥ . tatparyāyaḥ . aguru 2 śṛṅgāram 3 viśvarūpakam 4 śīrṣam 5 kālāguru 6 keśyam 7 vasukam 8 kṛṣṇakāṣṭham 9 dhūpārham 10 vallaram 11 miśravarṇam 12 gandham 13 . (yathā, bhaviṣyapurāṇe ātmatattvopadeśe .
vilipya kṛṣṇāguruṇā vājapeyaphalaṃ labhet ..) ṣasya guṇāḥ . kaṭutvam . uṣṇatvam . tiktatvam . lepe śītalatvam . pāne pittaharatvam . keṣāñcit mate tridoṣaghnatvam . iti rājanirghaṇṭaḥ .. tatpaparyāyaguṇāḥ . atha aguru kṛṣṇāguru .
agurupravaraṃ lohaṃ rājārhaṃ joṅgajaṃ tathā .
vaṃśikaṃ kṛmijaṃ cāpi kṛmijagdhamanāryakam .
agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇañca pittalam ..
laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut ..
kṛṣṇaṃ guṇādhikaṃ tattu lauhavadvāri majjati .
aguruprabhavaḥ snehaḥ kṛṣṇāgurusamaḥ smṛtaḥ .. iti bhāvaprakāśaḥ ..
kṛṣṇācalaḥ, puṃ, (kṛṣṇasya priyaḥ acalaḥ parvataḥ . tadvasatestathātvam .) raivataparvataḥ . iti jaṭādharaḥ .. (asminneva girau bhagavataḥ kṛṣṇasya dvārakādhāma . iti purāṇaprasiddham ..)
kṛṣṇāñjanī, strī, (ajyate'nayā iti . anj + karaṇe lyuṭ tato ṅīp . kṛṣṇā kṛṣṇavarṇā añjanī .) kālāñjanīvṛkṣaḥ . iti rājanirghaṇṭaḥ ..
kṛṣṇānadī, strī, (kṛṣṇā ityākhyātā nadī .) nadībhedaḥ . tatparyāyaḥ . kṛṣṇasamudbhavā 2 kṛṣṇaveṇyā 3 kṛṣṇagaṅgā 4 . (yathā, mahābhārate 6 . 9 . 33 .
sadā nirāmayāṃ kṛṣṇāṃ mandagāṃ mandavāhinīm .. asya jalaguṇāḥ . svacchatvam . rucyatvam . dīpanatvam . pācanatvañca . iti rājanirghaṇṭaḥ ..
kṛṣṇābhā, strī, (kṛṣṇā satī ābhāti . ā + bhā + kaḥ . tataṣṭāp .) kālāñjanī . iti rājanirghaṇṭaḥ ..
kṛṣṇāmiṣaṃ, klī, (kṛṣṇaṃ kṛṣṇena ityarthaḥ āmiṣati spardhate varṇena . ā + miṣ + kaḥ .) kṛṣṇāyasam . iti hemacandraḥ ..
kṛṣṇāyasaṃ, klī, (kṛṣṇaṃ kālaṃ āyasam .) svārthe aṇ .) kṛṣṇavarṇalauham . iti ratnamālā ..
kṛṣṇārciḥ, [s] puṃ, (kṛṣṇaṃ kṛṣṇavarṇaṃ arciryasya kṛṣṇavarṇadhūmena saha arciryasyeti vā .) agniḥ . iti bhūriprayogaḥ ..
kṛṣṇārjakaḥ, puṃ, (kṛṣṇaḥ arjakaḥ vanavarvaraḥ .) kālatulasī . tatparyāyaḥ . kālamālaḥ 2 mālūkaḥ 3 kṛṣṇamālukaḥ 4 kṛṣṇamallikā 5 garaghnaḥ 6 vanavarvaraḥ 7 varvarī 8 jātiḥ 9 . (anye paryāyā yathā, vaidyakaratnamālāyām ..
kṛṣṇārjakaḥ kṛṣṇavallī kālamālaḥ karālakaḥ ..) asya guṇāḥ . kaṭutvam . uṣṇatvam . kaphavātāmayanetraroganāśitvam . rucisukhaprasavakāritvañca . iti rājanirghaṇṭaḥ ..
kṛṣṇāluḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇa āluḥ .) nīlāluḥ . iti rājanirghaṇṭaḥ ..
kṛṣṇāvāsaḥ, puṃ, (āvasatyasmin iti . ā + vas + adhikaraṇe ghañ . kṛṣṇasya āvāsaḥ ālayaḥ .) aśvatthavṛkṣaḥ . iti hemacandraḥ .. (raivataparvataḥ .. iti bhāratam .. aśvatthaśabde'sya guṇādayo jñeyāḥ ..)
kṛṣṇāśritaḥ, tri, (kṛṣṇaṃ āśritaḥ prāptāśrayaḥ .) yasya āśrayaḥ kṛṣṇaḥ saḥ . iti mugdhabodham ..
[Page 2,185c]
kṛṣṇikā, strī, (kṛṣṇaiva iti . kṛṣṇa + saṃjñāyāṃ kan ṭāp ata itvam . yadvā, kṛṣṇavarṇo bhūmnā'styasya iti ṭhan ṭāp ca .) rājikā . ityamaraḥ . 2 . 9 . 19 .. rāi sarṣā iti bhāṣā ..
(kṛṣṇikā rājikāsurī kuṣṭhako rājasarṣapaḥ .. iti vaidyakaratnamālāyām ..) śyāmāpakṣiṇī . tasyā nāmāni yathā,
śyāmā varāhī śakunī kumārī durgā ca devī caṭikā tathomā .
tvaṃ potakī pāṇḍavikā tvameva tvaṃ kṛṣṇikā tvaṃ mitapakṣiṇī ca ..
tvaṃ brahmaputtrī śakunaikadevī dhanurdharī pānthasamūhamātā .
pratyakṣarūpā bhagavatyahomā namo'stu tubhyaṃ kuru me'rthasiddhim .. iti vasantarājaśākunam ..
kṛṣṇekṣuḥ, puṃ, (kṛṣṇaḥ kṛṣṇavarṇa ikṣuḥ .) ikṣubhedaḥ . kājalī āk iti bhāṣā . tatparyāyaḥ . śyāmekṣuḥ 2 kokilekṣukaḥ 3 kokilākṣaḥ 4 kāntārakaḥ 5 . ityamaraḥ .. asya guṇāḥ . tiktatvam . pāke madhuratvam . svādutvam . suhṛdyatvam . kaṭutvam . rasāḍhyatvam . tridoṣahāritvam . samavīrya bahuvīryasuvarṇadātṛtvañca . iti rājanirghaṇṭaḥ .. asya bhāvaprakāśoktaguṇāḥ kāntāraśabde draṣṭavyāḥ ..
kṛṣṇodumbarikā, strī, (kṛṣṇasya kākasya priyā udumbarikā . yadvā kṛṣṇā kṛṣṇavarṇā udumbarikā .) kākodumbarikā . iti rājanirghaṇṭaḥ ..
kṛsaraḥ, puṃ, (ḍu kṛ ñ karaṇe + kṛdhūmādibhyaḥ kit . uṇāṃ 3 . 73 . iti saran kicca . bāhulakāt na ṣatvam .) kṛśaraḥ . iti jaṭādharaḥ .. (yathā, chandogapariśiṣṭe --
tilataṇḍulasampakvaḥ kṛsaraḥ so'bhidhīyate .. khicuḍī iti bhāṣā . yathā, ca manau 5 . 7 .
vṛthā kṛsarasaṃyāvaṃ pāyasāpūpameva ca .
anupākṛtamāṃsāni devānnāni havīṣi ca ..)
kṝ, śa vikṣepe . iti kavikalpadrumaḥ .. (tudāṃ-paraṃsakaṃ-seṭ .) śa, kirati . asyāpi niṣṭhāyāṃ kīrṇa iti . sūlvādyodidityatra mūrchavarjanasāmarthyāt yena kenāpi prakāreṇa rephāntānniṣṭhātasya na iti vyākhyānāt ṝdiraṇāviti iti uri ca kṛte rāntatvāt niṣṭhā tasya na syāt . evaṃ gṝ śa nigaraṇe ityāderapi gīrṇa ityādi bodhyam . iti durgādāsaḥ ..
kṝ, ña gi hiṃse . iti kavikalpadrumaḥ .. (kryāṃ-ubhaṃsakaṃ-seṭ .) ña gi, kṛṇāti kṛṇīte . kīrṇaḥ kirṇiḥ . iti durgādāsaḥ ..
kṝ, ka ṅa vijñāne . iti kavikalpadrumaḥ .. (curāṃātmaṃ-sakaṃ-seṭ .) ka ṅa, kārayate . iti durgādāsaḥ ..
kṝt, ka saṃśabde . iti kavikalpadrumaḥ .. (curāṃ --paraṃ--sakaṃ--seṭ .) dīrdhī . ka, kīrtayanti ca goṣṭhīṣu yadguṇānapsarogaṇāḥ . kīrtādeśasya nityatve'pi kṝtapāṭhaḥ kīrtādeśasya vyabhicārasūcanārthaḥ tena acīkṛtaditi siddham . iti durgādāsaḥ ..
kḷptaḥ, tri, kalpanārthakṛpadhātoḥ karmaṇi kte kḷpādeśaḥ . niyataḥ . kṛtakalpanaḥ . kalpanaṃ sāmarthyaṃ tadviśiṣṭaḥ . yathā, avaśyakḷptābhiḥ parvatatvacatvaratvāditattaddharmāvacchinnādhikaraṇatāvyaktibhirevopapattau . iti jagadīśaḥ .. (yathā, manau . 11 . 27 .
iṣṭiṃ vaiśvānarīṃ nityaṃ nirvapedabdaparyaye .
kḷptānāṃ paśusomānāṃ niṣkṛtyarthamasambhave ..)
kḷptakīlā, strī, (kḷptaṃ kīlayati . kīl + karmbhaṇyaṇ . 3 . 2 . 1 . iti aṇ .) vyavasthāpatram . tatparyāyaḥ . paṭṭolikā 3 . iti trikāṇḍaśeṣaḥ ..
kḷptadhūpaḥ, puṃ, (kḷptaḥ kṛtaḥ dhūpo yena gandhadravyaviśeṣeṇa .) sihlakaḥ . iti jaṭādharaḥ .. (kḷptaścāsau dhūpaśceti vigrahe kṛtrimo dhūpaḥ ..)
kḷptikaḥ, tri, (kḷptaṃ mūlyadānena sattvaṃ deyatvenāstyasya . kḷpta + ṭhan .) krītaḥ . iti halāyudhaḥ ..
kekayaḥ, puṃ, (kekayastadākhyayā prasiddhaḥ pradeśo rājyatvenāstyasya .) sūryavaṃśīyarājaviśeṣaḥ . iti śrībhāgavatam .. (sa tu kekayadeśādhīśvaraḥ daśarathaśvaśuraśca . yathā, rāmāyaṇe 1 . 13 . 23 .
tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam .
śvaśuraṃ rājasiṃhasya saputtrantamihānaya .. janapadavācye tu bahuvacanāntaḥ . yathā, mahābhārate . 6 . jambūkhaṇḍavinirmāṇaparvaṇi 9 . 48 .
upāvṛttānupāvṛttāḥ surāṣṭrāḥ kekayāstathā ..)
kekayī, strī, (kekayasyāpatyaṃ strī . saṅkoce mānābhāvāt kekayājjanyajanakabhāvo'pi puṃyoga iti puṃyogādākhyāyāṃ ṅīṣ .) daśaratharājapatnī . sā tu kekayarājaputtrī maratamātā ca . iti śabdaratnāvalī .. (yathā, rāmāyaṇe .
satkṛtya kekayīputtraṃ kekayo dhanamādiśat ..)
kekaraḥ, tri, (ke śirasi mūrdhni ityarthaḥ kartuṃ netratārāṃ śīlamasya . kṛño hetutācchīlyānulomyeṣu . 3 . 2 . 20 . iti ṭaḥ . haladantāt saptamyāḥ saṃjñāyām . 6 . 3 . 9 . ityaluk ..) valīraḥ . ityamaraḥ . 2 . 6 . 49 .. ṭerā iti bhāṣā . (yathā, manau .
pitrā vivadamānaśca kekaro madyapastathā .. catuvarṇātmakamantraḥ .. yathā, viśvasāratantre . caturvarṇastu kekaraḥ ..)
kekā, strī, (ke mūrdhni kāyati . kai + kaḥ ṭāp . aluk samāsaḥ . yadvā, anyebhyo'pīti karmaṇi ḍaḥ . haladantāt saptamyāḥ saṃjñāyām . 6 . 3 . 9 . ityaluk .) mayūravāṇī . ityamaraḥ . 2 . 5 . 31 .. (yathā, raghau 1 . 39 .
ṣaḍjasaṃvādinīḥ kekā dvidhā bhinnāḥ śikhaṇḍibhiḥ ..)
kekābalaḥ, puṃ, (kekāṃ dhvaniviśeṣaṃ valate stṛṇātīti . kekā + val + ac . yadvā, kekā + astyarthe bāhulakāt valac pratyayaḥ .) mayūraḥ . iti śabdacandrikā ..
[Page 2,186b]
kekī, [n] puṃ, (kekā dhvanibhedaḥ asyāstīti . vrīhyādiśceti iniḥ .) mayūraḥ . ityamaraḥ 2 . 5 . 30 .. (yathā, kāśīkhaṇḍe . 3 . 71 .
kekī kekāṃ parityajya maunaṃ tiṣṭhati tadbhayāt .
cakoraścandrikābhoktā naktavratamivāsthitaḥ ..)
kekeyī, strī, (kaikeyī pṛṣodarāt ekāratvam .) kekayī . iti śabdaratnāvalī ..
kecana, vya, (pāṇinimate padadvayam . mugdhabodhamate kimaḥ ktyantācciccanau . iti canapratyayaḥ .) kecit . iti vyākaraṇam .. (yathā, pañcadaśī . 6 . 59 .
pūrbāparaparāmarśavikalāstatra kecana ..)
kecit, vya, (pāṇinimate padadvayam . mugdhabodhabhate tu kimaḥ ktyantācciccanau . iti cit pratyayaḥ .) kecana . iti vyākaraṇam . kona vyaktirā iti bhāṣā .. (yathā, rāmagītāyām . 14 . kecidvadantīti vitarkavādinaḥ . kecitkālāpakovidāḥ iti rāmatarkavāgīśaḥ ..)
kecukaṃ, klī, (kacu + svārthe kan . pṛṣodarāt etve sādhuḥ .) kacuḥ . iti trikāṇḍaśeṣaḥ ..
keṇikā, strī, (ke śirasi kutsito vā aṇakaḥ tataḥ ṭāp ata itvam . srītvaṃ laukikam .) paṭakuṭī . iti hemacandraḥ .. kānāt iti bhāṣā ..
keta, t ka mantraṇe . niḥśrāvaṇe . iti kavikalpadrumaḥ .. (adantacurāṃ-paraṃ-sakaṃ-seṭ . mantraṇe nimantraṇe . aciketat . niḥśrāvaṇaṃ samayodbhāṣaṇam . iti durgādāsaḥ ..
ketakaḥ, puṃ, (kitanivāse + ṇvul .) ketakīvṛkṣaḥ . iti trikāṇḍaśeṣaḥ .. (yathā, raghuḥ 6 . 17 .
vilāsinīvibhramadantapatramāpāṇḍuraṃ ketakavarhamanyaḥ .. asya paryāyā guṇāśca yathā --
ketakaḥ sūcikāpuṣpo jambukaḥ krakacacchadaḥ ..
ketakaḥ kaṭukaḥ svādurladhustiktaḥ kaphāpahaḥ .. iti bhāvaprakāśasya pūrbakhaṇḍe prathame bhāge ..)
ketakī, strī, (ketaka + gaurāditvāt ṅīṣ .) puṣpavṛkṣaviśeṣaḥ . keyā iti bhāṣā .. (yathā, bhramarāṣṭake . 1 .
gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta ..) tatparyāyaḥ . sūcīpuṣpaḥ 2 halīnaḥ 3 jambulaḥ 4 . iti ratnamālā .. ketakaḥ 5 sūcikāpuṣpaḥ 6 jambukaḥ 7 krakacacchadaḥ 8 . iti bhāvaprakāśaḥ .. tīkṣṇapuṣpā 9 viphalā 10 dhūlipuṣpikā 11 medhyā 12 kaṇṭadalā 13 śivadviṣṭā 14 nṛpapriyā 15 krakacā 16 dīrghapatrā 17 sthiragandhā 18 gandhapuṣpā 19 indukalikā 20 dalapuṣpā 21 pāṃśulā 22 . asyā guṇāḥ . madhuratvam . tiktatvam . kaphanāśitvam . kaṭutvam . laghutvañca .. tatpuṣpaguṇāḥ . varṇyatvam . keśadaurgandhyanāśitvañca .. hemābhāyāstasyā guṇāḥ . madanonmādakatvam . vṛṃhaṇatvam . saukhyakāritvañca .. tasyāḥ stanaguṇāḥ . atiśiśiratvam . kaṭutvam . pittakaphāpahatvam . rasāyanatvam . varṇadehadārḍhyakāritvañca . iti rājanirghaṇṭaḥ ..
ketanaṃ, klī, (kit nivāsādyartheṣu + karmabhāvakaraṇādhikaraṇādiṣu yathāyathaṃ lyuṭ .) dhvajaḥ . (yathā, raghuvaṃśe 9 . 39 .
apatuṣāratayā viśadaprabhaiḥ suratasaṅgapariśramanodibhiḥ .
kusumacāpamatejayadaṃśubhirhimakaro makarorjitaketanam ..) kāryam . nimantraṇam . ityamaraḥ . 3 . 3 . 113 .. (yathā, manuḥ . 4 . 110 .
pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam .
tryahaṃ na kīrtayedbrahma rājño rāhośca sūtake ..) cihnam . gṛham . iti hemacandraḥ . (yathā, rāmāyaṇe 1 . 74 . 8 .
sa tvaṃ dharmaparo bhūtvā kaśyapāya vasundharām .
dattvā vanamupāgamya mahendrakṛtaketanaḥ ..) sthānam . iti śabdaratnāvalī .. (yathā, viṣṇupurāṇe 1 . 11 . 9 .
etadrājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam ..)
ketuḥ, puṃ, navagrahāntagrahaviśeṣaḥ . sa tu rāhoḥ śarīram . tatparyāyaḥ . śikhī 2 . iti dīpikā .. ayaṃ pāpagrahaḥ . yathā -- ardho nendvarkasaurārāḥ pāpāḥ saumyāstathāpare . pāpayukto budhaḥ pāpo rāhuketū ca pāpadau .. iti .. ayantu janmarāśyapekṣayā ṣaṣṭhatridaśamaikādaśasthānasthitaścet śubhaḥ . yathā --
ketūpaplavabhaumamandagatayaḥ ṣaṣṭhatrisaṃsthāḥ śubhāścandrārkāvapi te ca tau ca daśamau candraḥ punaḥ saptamaḥ .
jīvaḥ saptanavadvipañcamagato yugmeṣu somātmajaḥ śukraḥ ṣaḍdaśasaptavarjamitare sarve'pyupāntye śubhāḥ .. iti .. * .. asya trikoṇa uccasvagṛhaśatrumitrasamanīcā yathā -- siṃhastrikoṇaṃ dhanuruccasaṃjñaṃ mīno gṛhaṃ śukraśanī vipakṣau . sūryāracandrāḥ suhṛdaḥ samānau jīvendujau ṣaṭ śikhinaḥ parāṃśāḥ .. iti ..
svoccācca saptamaṃ nīcaṃ prāgvadbhāvairvinirdiśet .. iti .. * .. asya riṣṭiryathā --
keturyasminnṛkṣe'bhyuditastasmin prasūyate jantuḥ .
raudre sarpamuhūrte vā prāṇaiḥ saṃtyajyate cāśu .. iti ca jyotistattvam .. * .. asya daśāphalaṃ keralīnāmagranthe draṣṭavyam .. * .. athātaḥ ketucārādhyāyo vyākhyāyate . tatrādāvevāgamapradarśanārthamāha .
gārgīyaṃ śikhicāraṃ parāśaramasitadevalakṛtañca .
anyāṃśca bahūndṛṣṭvā kriyate'yamanākulaścāraḥ .. gārgīyaṃ gargaproktaṃ ketūnāṃ cāra tat parāśareṇa kṛtaṃ asitanāmācāryeṇa kṛtaṃ devalaviracitaṃ etān ketucārān avalokya tathānyānapi kaśyapaṛṣiputtranāradavajrādiracitān bahūn dṛṣṭvā mayā ayaṃ anākulo niḥsandehaḥ ketucāraḥ kriyate .. * .. athodayāstamayalakṣaṇaṃ āha .
darśanamastamayo vā na gaṇitavidhināsya śakyate jñātum . divyāntarīkṣabhaumāstrividhāḥ syuḥ ketavo yasmāt .. asya ketordarśanaṃ udayaḥ astamayo'darśanaṃ gaṇitavidhānena jñātuṃ na śakyate . yasmāt ketavastrividhāstriprakārāḥ . divi ākāśe bhavā divyāḥ . antarīkṣe bhavā āntarīkṣāḥ . grahanakṣatrasthānaṃ vihāyānyatra ākāśe ye dṛśyante te āntarīkṣāḥ . bhūmau bhavāḥ bhaumāḥ . iti hetorūtpātarūpatvāt eṣāmudayāstamayau na jñāyete iti .. * .. atha ketūnāṃ divyavarjitānāṃ anyeṣāṃ svarūpamāha .
ahutāśe'nalarūpaṃ yasmiṃstatketurūpamevoktam .
khadyotapiśācālayamaṇiratnādīn parityajya ..
ahutāśe analavarjite yasmin deśe analarūpamagnirūpaṃ dṛśyateyat tadeva keturūpamuktam . kintu khadyota indragopakakṛmiviśeṣaḥ . piśācālayaṃ yakṣasthānam . maṇayaścandrakāntaprabhṛtayaḥ . ratnāni marakataprabhṛtīni . ādigrahaṇādanyānyapi kāṣṭhaprabhṛtīni tejorūpāṇi etān tyaktvā . yata eṣāṃ khabhāvādevānalarūpamahutāśe dṛśyate ato na tat keturūpamiti .. * .. atha divyāntarīkṣabhaumānāṃ ketūnāṃ lakṣaṇamāha .
dhvajaśastrabhavanataruturagakuñjarādyeṣvāntarīkṣāste .
divyā nakṣatrasthā bhaumāḥ syurato'nyathā śikhinaḥ ..
dhvajaścihnam . śastramāyudhādi . bhavanaṃ gṛham . tarurvṛkṣaḥ . turago'śvaḥ . kuñjaro hastī . ādigrahaṇādanyeṣu catuṣpadeṣu ye dṛśyante te āntarīkṣāḥ . divyā nakṣatrasthāḥ . ato'smāduktādanyathā bhūmau ye dṛśyante te bhaumāḥ . śikhinaḥ ketavaḥ iti .. * ..
atha ketūnāṃ saṃsthānaṃ matāntareṇāha .
śatamekādhikameke sahasramapare vadanti ketūnām .
bahurūpamekameva prāha munirnāradaḥ ketum ..
eke parāśarādayaḥ ekādhikaṃ śataṃ ketūnāṃ kathayanti . tathā ca parāśaraḥ . śatamekottaraṃ ketūnāṃ bhavanti teṣāṃ ṣoḍaśa mṛtyuniśvāsajāḥ . dvādaśāditthasambhavāḥ . daśa dakṣamakhavilayane rudrakrodhajāḥ . sapta paitāmahāḥ . pañcadaśa ṛṣerauddālikasya puttrāḥ . saptadaśa marīcikaśyapalalāṭajāḥ . pañca ca prajāpatisahajāḥ . trayovibhāvasujāḥ . dhūmodbhavaścaikaḥ . caturdaśa mathyamāne'mṛte somena saha sambhūtāḥ . ekastu brahmakopajaḥ iti .. * .. apare gargādayaḥ sahasraṃ ketūnāṃ vadanti . tathā ca gargaḥ .
anityodayacārāṇāmaśubhānāñca darśanam .
āgantūnāṃ sahasraṃ syāt grahāṇāṃ sannibodha me ..
bahurūpamekameveti nāradākhyo munirekameva ketuṃ bahurūpaṃ prāha . tanmate eka eva ketustasya bahūni rūpāṇi sa eva divyāntarīkṣabhauma ityarthaḥ . tathā ca nāradaḥ . divyāntarīkṣabhaumastha ekaḥ ketuḥ prakīrtitaḥ . śubhāśubhaphalaṃ loke dadātyastamayodayaiḥ iti .. * ..
evaṃ matāntarāṇyuktvā svasiddhāntamāha .
yadyeko yadi bahavaḥ kimanena phalantu sarvathā vācyam . udayāstamayaiḥ sthānaiḥ sparśairādhūpanairvarṇaiḥ
yadyeka eva ketuḥ yadi vā bahavaḥ ketavaḥ kimanena . sarvathā teṣāmudayāstamayaiḥ sthānaiḥ sparśairādhūpanaivarṇaiśca śubhāśubhaṃ phalaṃ punarvaktavyam . udayaḥ kasyāṃ diśyuditaḥ . astamayaḥ kasyāmevāstamitaḥ . sthānaṃ yathā kasminnākāśamāge kasya nakṣatrasya vā samīpe udito'stamitaśca . sparśanaṃ kastena graho nakṣatraṃ vā spṛṣṭam . ādhūpanaṃ ko'pi śikhayābhidhūpitaḥ . varṇāḥ sitaraktapītakaṣṇādikāḥ . evamādibhistasya phalaṃ vācyaṃ tasmādeko bahavo vā bhavantu kā naḥ kṣatiriti .. * ..
atha ketucāre yeṣāṃ ketūnāmabhidṛṣṭānāṃ kiyantaṃ kālaṃ yāvat phalapāko bhavati teṣāṃ phalapākaniyamārthamāha .
yāvantyahāni dṛśyo māsāstāvanta eva phalapākaḥ .
māsairabdāṃśca vadet prathamāt pakṣatrayāt parataḥ ..
dṛśyaḥ keturiti sambadhyate . phalasya pākaḥ phalapākaḥ . yaḥ keturyāvantyahāni dṛśyo bhavati tasya tāvanto māsāstasya ketostāvato māsān phalapāko brūyāt . yāvatsaṅkhyakāni dināni dṛṣṭo bhavati tattulyān māsān tasya phalapāko vadet . māsaistu punarabdān saṃvatsarān brūyāt . māsasaṅkhyādarśane māsatulyāni varṣāṇi ca vadet . yāvat saṅkhyānmāsān dṛśyo bhavati tāvatsaṅkhyāni varṣāṇi tasya phalapāko vadet . kasmāt kālāt prabhṛtirityata āha prathamāt pakṣatrayāt parataḥ . sarveṣāṃ ketūnāṃ dinasāmyatvam . yāvanti dināni dṛśyaḥ ketustasmāddarśanādūrdhvaṃ prathamaṃ pakṣatrayaṃ pañcacatvāriṃśaddināni yāvat niṣphalāni tasmāt pakṣatrayāt parataḥ tāvato māsān phalapākaḥ . atha māsān dṛśyate tadā tasmādeva darśanāt parataḥ pakṣattrayamatikramya māsatulyāni varṣāṇi vadet . prathamāt pakṣatrayāt parataḥ tatra pakṣattrayaṃ yāvaddinasaṅkhyā gṛhyate . pakṣattrayādūrdhvaṃ yadā dṛśyate ketustadā māsatulyāni varṣāṇi vadet . atra sandehavyudāsārthaṃ gargoktaṃ niyamakamabhilikhyate . tathā ca gargaḥ .
yāvantyahāni dṛśyaḥ syāttāvanmāsān phalaṃ bhavet .
māsāṃstu yāvaddṛśyeta tāvato'bdāṃstu vaikṛtān ..
tripakṣāt parataḥ karma pacettasya śubhāśubham .
yaddiṣṭamudite ketau phalaṃ nehādiśedbudhaḥ .. tathā vṛddhagargaḥ .
yāvato divasāṃstiṣṭhettāvanmāsān vinirdiśet .
tripakṣāt parataścāpi karma ketoḥ prapacyate ..
tasmāt kālāt paraṃ brūyāt phalamasya śubhāśubham .
yaddiṣṭamudaye ketoḥ phalaṃ nehādiśedbudhaḥ .. yadyevaṃ tadā dvitīyavyākhyānamatra na ghaṭate prathamavyākhyānameva jyāya iti . yathā prathamāt pakṣatrayāt parataḥ darśanādūrdhvaṃ pakṣatrayaṃ yāvanniṣphalaṃ pakṣatrayāt parataḥ phalapākasya kālasaṅkhyā pravartate tasmāduktaṃ yaddiṣṭamudaye ketoḥ phalaṃ nehādiśedbudhaḥ iti . yaduktaṃ māsairabdāṃśca vadet tadekadeśenāpi pratimāsamekadvitridinadarśanena māsasaṅkhyā labhyata evetyarthaḥ . sarvathā kimanenāsmākamasadvikalpena . divasaiḥ pakṣatrayāt parato māsān vadet . māsaistasmādeva pakṣatrayāt parato'bdān vadet . māsāt parato dinādhikyaṃ dṛṣṭyanupātavaśāt vācyam . yathā yadi dinatriṃśatā varṣaṃ labhyate taddṛṣṭyā dinaikena māsaikamiti . tathā ca samāsasaṃhitāyām .
kecit ketusahasraṃ śatamekasamanvitaṃ vadantyeke .
nāradamatameko'yaṃ tristhānasamudbhavo vividharūpaḥ ..
divyā graharkṣajātāstīvraphalakarā bhaumāḥ .
prāṇidhvajādituṅgeṣu cāntarīkṣā na cātyaśubhāḥ ..
udayāstamayādhūpanasaṃyogākāramārgadikpātaiḥ .
phalāni divasairmāsān māsaistu varṣāṇi sandiśet ketoḥ .. * .. atha śubhasya ketorlakṣaṇamāha .
hrasvatanuḥ prasannaḥ snigdha ṛjuracirasaṃsthitaḥ śuklaḥ .
udito vāpyabhidṛṣṭaḥ subhikṣasaukhyāvahaḥ ketuḥ .. ṛjurakuṭilaḥ . acirasaṃsthitaḥ śīghramevādarśanaṃ yāti . śuklaḥ śvetaḥ . udito-vāpyabhidṛṣṭaḥ athavodita evābhidṛṣṭastasmiṃstu uditamātre yadi dṛṣṭirbhavati tadā śubhaḥ . anyathā aśubhaḥ .. aśubhasya ketorlakṣaṇamāha .
uktaviparītarūpo na śubhakaro dhūmaketurutpannaḥ .
indrāyudhānukārī viśeṣato dvitricūlo vā .. hrasvatanuḥ prasanna ityasmāduktāt yo viparītarūpaḥ keturutpannaḥ sa dhūmaketuḥ . sa ca na śubhakaraḥ pāpaṃ karotītyarthaḥ . indradhanuḥsadṛśo na śubhakara eva . tathā dviśikhastriśikhaśca viśeṣataḥ pāpaphaladaḥ . tathā ca samāsasaṃhitāyām .
acirasthito'bhidṛṣṭastvajuḥ sitaḥ snigdhamūrtirudaguditaḥ . hrasvatanuḥ prasannaḥ keturlokasya bhavāya ..
na śubho viparīto viśeṣataḥ śakracāpasaṃkāśaḥ .
dvitricatuścūlo vā dakṣiṇasaṃsthaśca mṛtyukaraḥ .. * .. adhunā ketusahasralakṣaṇaṃ vivakṣustatrādāveva ravijāḥ pañcaviṃśatiḥ ketavo bhavanti . teṣāṃ lakṣaṇamāha . hāramaṇihemarūpāḥ kiraṇākhyāḥ pañcaviṃśatiḥ saśikhāḥ . prāgaparadiśordṛśyā nṛpativirodhāvahā ravijāḥ .. hāro muktāhāraḥ . maṇayaścandrakāntaprabhṛtayaḥ . hema suvarṇam . tatsamānavarṇā ye ketavaste kiraṇākhyāḥ kiraṇasaṃjñāḥ . saśikhāḥ sacūlāḥ . te ca pañcaviṃśatī ravijāḥ sūryasutāḥ prāgaparayośca diśordṛśyāḥ . prāk pūrbasyāmaparasyāṃ paścimāyāṃ diśi dṛśyante . eteṣāṃ madhyādeka eva dṛśyate na sarve yugapaditi . sarvatreyaṃ paribhāṣā . te ca nṛpate rājño virodhapradāḥ aniṣṭā ityarthaḥ . tathā ca garga
śuddhasphaṭikasaṃkāśā mṛṇālarajataprabhāḥ ..
muktāhārasuvarṇābhāḥ saśikhāḥ pañcaviṃśatiḥ ..
kiraṇākhyā raveḥ puttrā dṛśyante prāgdiśi sthitāḥ .
tathā ca parabhāgasthā nṛpatermayadāśca te .. * .. athāgniputtrāstāvanta āha .
śukadahanabandhujīvakalākṣākṣatajopamā hutāśasutāḥ .
āgneyyāṃ dṛśyante tāvantaste'pi śikhino bhayadāḥ .. śukapakṣī nīlapītavarṇaḥ . dahano'gniḥ . bandhujīvakaḥ puṣpaviśeṣo'tilohitaḥ . lākṣā vṛkṣaniryāsaḥ . kṣatajaṃ raktam . tadupamāstattulyavarṇāḥ . te ca tāvantaḥ pañcaviṃśatiḥ āgniyyāṃ diśi dṛśyante . te ca hutāśasutāḥ agniputtrāḥ agnibhayadāḥ . tathā ca gargaḥ .
nānāvarṇāgnisaṅkāśā dīptimanto'pi cūlinaḥ .
sṛjantyagnimivākāśāt sarvajyotiṣanāśanāḥ ..
te'gniputtrā grahā jñeyā loke'gnibhayavedinaḥ .
āgneyyāṃ diśi dṛśyante pañcaviṃśāḥ prakīrtitāḥ .. atha mṛtyusutāstāvanta evāha .
vakraśikhā mṛtyusutā rūkṣāḥ kṛṣṇāśca te'pi tāvantaḥ .
dṛśyante yāmyāyāṃ janamarakāvedinaste ca ..
vakraśikhāḥ aspaṣṭacūḍāḥ . te ca rūkṣā asnigdhāste'pi pañcaviṃśatireva . te ca mṛtyoḥ puttrā dakṣiṇasyāṃ diśi dṛśyante . te ca janānāṃ marakaṃ āvedayanti . tathā ca gargaḥ ..
kṛṣṇā rūkṣā vakraśikhā ṭṭaśyante yāmyadiksthitāḥ .
pañcaviṃśā mṛtyusutāḥ prajākṣayakarāḥ smṛtāḥ .. atha bhūputtrā dvāviṃśatirevāha . darpaṇavṛttākārā viśikhāḥ kiraṇānvitā dharātanayāḥ . kṣudbhayadā dvāviṃśatiraiśānyāmambutailanibhāḥ .. darpaṇavat vṛttaṃ vartulaṃ ākāro yeṣāṃ te viśikhā vicūlāḥ raśmisaṃyuktāḥ bhūmeḥ puttrāḥ . te ca dvāviṃśatiraiśānyāṃ dṛśyante . jalasya tailasya ca sadṛśakāntayaḥ . ete dṛṣṭā durbhikṣaṃ dadati .. tathā ca gargaḥ .
samantavṛttā viśikhā raśmibhiḥ parivāritāḥ .
ambutailapratīkāśā dvāviṃśā bhūsutāḥ smṛtāḥ .
aiśānyāṃ diśi dṛśyante durbhikṣabhayadāśca te .. * ..
atha candrasutāstraya āha . śaśikiraṇahimarajatakumudakundakusumopamāḥ sutāḥ śaśinaḥ . uttarato dṛśyante trayaḥ subhikṣāvahāḥ śikhinaḥ .. ete saumyāyāṃ diśi dṛśyante . te ca subhikṣaṃ kurvanti . tathā ca gargaḥ .
candraraśmisuvarṇābhā himakundendusuprabhāḥ .
trayaste śaśinaḥ puttrāḥ saumyāśāsthāḥ śubhāvahāḥ .. atha brahmadaṇḍākhyasya lakṣaṇamāha .
brahmasuta eka eva triśikho varṇaistribhiryugāntakaraḥ .
aniyatadikasaṃprabhavo vijñeyo brahmadaṇḍākhyaḥ ..
brahmaputtra eka eva . sa ca tricūḍaḥ . varṇaiḥ sitādimiścopalakṣitaḥ . sa tu brahmadaṇḍasaṃjño jñeyaḥ . aniyatāyāṃ aniścitāyāṃ diśi saṃprabhavaḥ utpadyate sarvāsu dikṣu dṛśyata ityarthaḥ . sa tu yugasyāntaṃ karoti sarvakṣayakaraḥ ityarthaḥ . tathā ca gargaḥ .
eko brahmasutaḥ krūrastrivarṇastriśikhānvitaḥ .
sarvāsvāśāsu dṛśyaḥ syāt brahmadaṇḍaḥ kṣayāvahaḥ ..
ekādhikaṃ śataṃ kathitaṃ anyāni navaśatānyekonāni kathanīyāni ityata āha .
śatamabhihitamekasametamekādhikācchatātparataḥ .
ekonāni navaśatāni ketūnāṃ spaṣṭairlakṣaṇaiḥ kathayiṣye ..
śatamabhihitamekasametaṃ ekenādhikaṃ ketūnāṃ śatamabhihitamuktam . tasmādekādhikācchatāt parataḥ ekonāni ekena virahitāni navaśatāni ketūnāṃ spaṣṭairvyaktairlakṣaṇaiścihnaiḥ kathayiṣye ..
atha śukraputtrāścaturaśītisaṃjñāścāha . śukrasutā visarpakāḥ saumyaiśānyorudayaṃ yānti caturaśītyākhyāḥ . vipulasitatārakāste snigdhāśca bhavanti tīvraphalāḥ .. saumyā uttarā . aiśānī īśānadik . tayorudayaṃ darśanaṃ gacchanti ! te ca vipulā vistīrṇāḥ sitāḥ śuklāḥ tārakā yeṣām . snigdhā nirmaladehāḥ te ca tīvraphalā aniṣṭaphalā iti . tathā ca gargaḥ .
sthūlaikatārakāḥ śvetāḥ snehavantaśca suprabhāḥ .
arciṣmantaḥ prasannāśca tīvreṇa ca sukhānvitāḥ ..
ete visarpakā nāma śukraputtrāḥ purodayāḥ .
aśītiścaturaścaiva lokakṣayakarāḥ smṛtāḥ .. * .. atha ṣaṣṭiśanaiścaraputtrānāha . snigdhāḥ prabhāsametā dviśikhāḥ ṣaṣṭiḥ śanaiścarāṅgaruhāḥ . atikaṣṭaphalā dṛśyāḥ sarvatraite kanakasaṃjñāḥ .. īdṛśāḥṣaṣṭiḥ śanaiścaraputtrāḥ kanakaketavaḥ sarvatra sarvāsu dikṣu dṛṣṭāḥ atyaśubhaphalāśca te . tathā ca gargaḥ .
susnigdhā raśmisaṃyuktā dviśikhāḥ sitatārakāḥ .
ṣaṣṭhiste kanakā ghorāḥ śanaiścarasutā grahāḥ .. * .. atha gurusutāḥ pañcaṣaṣṭirāha .
vikacā nāma gurusutāḥ sitaikatārāḥ śikhāparityaktāḥ . ṣaṣṭipañcabhiradhikāḥ snigdhā yāmyāśritāḥ pāpāḥ ..
pañcaṣaṣṭiḥ ketavo vikacā nāma vṛhaspatiputtrāḥ . te ca sitaḥ śvetaḥ ekastārako yeṣāṃ cūḍārahitāḥ . te ca dakṣiṇasyāṃ dṛśyante pāpā aniṣṭaphaladā ityarthaḥ . tathā ca gargaḥ .
snigdhāḥ śuklāḥ prasannāśca mahārūpāḥ prabhānvitāḥ .
ekatārā vapuṣmanto viśikhā raśmibhirvṛtāḥ ..
ete vṛhaspateḥ puttrāḥ prāyaśo dakṣiṇāśrayāḥ .
nāmato vikacā ghorāḥ pañcaṣaṣṭirbhayāvahāḥ .. athaikapañca śadbudhaputtrānāha .
nātivyaktāḥ sūkṣmā dīrghāḥ śuklā yatheṣṭadikprabhavāḥ .
budhajāstaskarasaṃjñāḥ pāpaphalāstvekapañcāśat ..
taskaranāmāna ekapañcāśat ketavo budhasya puttrāḥ . nātisphuṭāḥ alpadehāḥ yatheṣṭāyāṃ diśi prabhava utpattiryeṣāṃ sarvāsu dikṣu dṛṃśyanta ityarthaḥ . te cāniṣṭaphalāḥ . tathā ca gargaḥ .
arundhatisamā vyaktāḥ kecidavyaktatārakāḥ .
pāṇḍuvarṇāḥ sudīrghāśca sūkṣmā raśmibhirāvṛtāḥ ..
ete budhātmajā jñeyāstaskarākhyā bhayāvahāḥ .
ekādhikāste pañcāśadatho'tyarthacarā grahāḥ .. * .. atha ṣaṣṭibhaumaputtrānāha . kṣatajānalānurūpāstricūlatārāḥ kujātmajāḥ ṣaṣṭiḥ . nāmnā ca kauṅkumāste saumyāśāsaṃsthitāḥ pāpāḥ .. kauṅkumanāmānaḥ ṣaṣṭiketavo maṅgalaputtrāḥ raktavahnisadṛśāḥ lohitā ityarthaḥ . tricūlāstriśikhāstārā yeṣāṃ te ca uttarasyāṃ dṛśyante pāpaphalāśca . tathā ca gargaḥ .
triśikhāśca tritārāśca raktalohitaraśmayaḥ .
prāyaśastūttarāmāśāṃ sevante nityameva te ..
lohitāṅgātmajā jñeyā grahāḥ ṣaṣṭiḥ samāsataḥ .
nāmataḥ kauṅkumā jñeyā rājñāṃ saṃgrāmakārakāḥ .. * .. atha trayastriṃśadrāhuputtrānāha .
triṃśattu tryadhikā rāhoste tāmasakīlakā iti khyātāḥ . raviśaśinā dṛśyante teṣāṃ phalamarkacāroktam ..
trayastriṃśat svarbhānuputtrāste ca nāmataḥ tāmasakīlakā iti prasiddhāḥ . te ca arkacandramaṇḍalasthā dṛśyante teṣāñca phalaṃ sūryacāre kathitaṃ tāmasakīlakasaṃjñā rāhusutā iti . tathā ca gargaḥ .
kṛṣṇābhāḥ kṛṣṇaparyantāḥ saṃkulāḥ kṛṣṇaraśmayaḥ .
rāhuputtrāstrayastriṃśat kīlakāścātidāruṇāḥ ..
ravimaṇḍalagāścaite dṛśyante candragāstathā .. tathā ca parāśaraḥ . aparvaṇyeva dṛśyante hyaṅgirāḥ kākakīlakāḥ . raverivāṅgirāmadhye hyubhayoḥ kākakīlakau .. aṅgirāḥ saratho vāpi dṛśyate puruṣākṛtiḥ . kākaḥ kākākṛtirghorastrikoṇo vātha lakṣyate .. maṇḍalaṃ kīlako madhye maṇḍalasyāsito grahaḥ . mahānṛpavirodhāya yasyarkṣaṃ tasya mṛtyave iti .. * ..
atha viṃśatyadhikaṃ śatamagniputtrānāha .
viṃśatyadhikamanyacchatamagnerviśvarūpasaṃjñānām .
tīvrānalabhayadānāṃ jvālāmālākulatanūnām ..
anyat aparaṃ śataṃ viṃśatyadhikaṃ ketūnāmagneḥ sutānāṃ viśvarūpanāmnāṃ kīdṛśānāṃ jvālāmālābhirākulā vyāptāstanavo mūrtayo yeṣām . tathā tīvraṃ ghoramagnibhayaṃ dadati . tathā ca gargaḥ .
nānāvarṇā hutāśābhā dīptimanto vicūlinaḥ .
sṛjantyagnimivākāśe sarvajyotirvināśanāḥ ..
te'gniputtrā grahā jñeyā loke'gnibhayavedinaḥ .
viṃśaṃ grahaśataṃ ghoraṃ viśvarūpeti viśrutam .. * .. atha saptasaptativāyuputtrānāha .
śyāvāruṇā vitārāścāmararūpā vikīrṇadīdhitayaḥ .
aruṇākhyā vāyoḥ saptasaptatiḥ pāpadāḥ paruṣāḥ ..
aruṇasaṃjñā vāyoḥ puttrāḥ śyāvalohitavarṇāḥ tārakavarjitāścāmararūpā vālavyajanākṛtayaḥ vyākṣiptaraśmayaḥ rūkṣāḥ duṣṭaphalapradāḥ . atra yeṣāṃ diṅniyamo nāsti te'niyatadarśanāḥ sarvāsvapi dikṣu dṛśyante . tathā ca gargaḥ .
atārarūpapratimāḥ śyāvaraktasuvarṇinaḥ .
vālarūpā ivābhānti śuklavistīrṇaraśmayaḥ ..
saptasaptati caivānye vāyoḥ puttrāḥ pracakṣate .
lokavidhvaṃsanā vṛkṣā nāmatastvaruṇā grahāḥ .. * ..
athāṣṭau prajāpatisutā dve ca śate caturadhike brahmaṇaḥ puttrāstānāha .
tārāpuñjanikāśā gaṇakā nāma prajāpateraṣṭau .
dve ca śate caturadhike caturasrā brahmasantānāḥ ..
aṣṭau ketavo gaṇakā nāma prajāpateḥ puttrāḥ .
te ca tārāṇāṃ nakṣatrāṇāṃ puñjaḥ samūhastadākārāḥ . te ca aśubhadāyinaḥ . tathā ca . dve śate caturadhike ketūnāṃ te ca caturasrasaṃjñāḥ caturākṛtayaste ca brahmaṇaḥ puttrāḥ pāpaphalā eva jñeyāḥ te cāgneyadigbhavāḥ . tathā ca gargaḥ .
tārāpuñjapratīkāśā vyomamaṇḍalasaṃsthitāḥ .
prājāpatyā grahāstvaṣṭau gaṇakā bhayavedinaḥ ..
tryasrāśca caturasrā vā saśikhāḥ śvetaraśmayaḥ .
dve śate caturaścaiva brahmajā bhayadāśca te .. * .. atha dvātriṃśadvaruṇaputtrānāha .
kaṅkā nāma varuṇajā dvātriṃśat gulmasaṃsthānāḥ .
śaśivatprabhāsametāstīvraphalāḥ ketavaḥ proktāḥ ..
te varuṇaputtrāḥ vaṃśagulmavat saṃsthānamākṛtiryeṣāṃ . gulma ekamūlajo latāsamūhaḥ . śaśivat candravat prabhayā kāntyā sametāste ca tīvraphalāḥ kaṣṭaphalāḥ proktāḥ kathitāste cāniyatadikprabhavāḥ . tathā ca gargaḥ .
vaṃśagulmapratīkāśā mahāntaḥ pūrṇaraśmayaḥ .
kākatuṇḍanibhaiścābhi raśmibhiḥ kecidāvṛtāḥ ..
mayūkhānunmṛjantīva snigdhatvāt saumyadarśanāḥ .
ete kaṣṭaphalāḥ kaṅkā dvātriṃśadvāruṇā grahāḥ .. * .. atha ṣaṇṇavatikālaputtrānāha .
ṣaṇṇavatiḥ kālasūtāḥ kabandhasaṃjñāḥ kabandhasaṃsthānāḥ .
puṇḍrā'bhayapradāḥ syurvirūpatārāste śikhinaḥ ..
kālaputtrāḥ kabandhasaṃsthānāḥ ṣaṇṇavatiḥ . kabandhaśchinnaśiraḥpuruṣastadvat saṃsthānamākṛtiryeṣāṃ te ca virūpā asphuṭāstārakā yeṣāṃ te śikhinaḥ ketavaḥ puṇḍā nāma janapadāsteṣāṃ śreyaskarāḥ syuḥ . anyatra punarbhayadāste cāniyatadikasaṃprabhavāḥ . tathā ca gargaḥ .
tārāpuñjavirūpāśca kabandhākṛtisaṃsthitāḥ .
pītāruṇāḥ savarṇāśca bhasmakarpūraraśmayaḥ ..
kālaputtrāḥ kabandhāśca nabatiḥ ṣaṭ prakīrtitāḥ .
lokarogakarā ghorāḥ puṇḍrāṇāmabhayapradāḥ .. * ..
atha navavidikputtrāḥ sarveṣāñca saṃkhyāmanyeṣāñca vakṣyāmītyetadāha .
śuklavipulaikatārā navavidiśāṃ ketavaḥ samutpannāḥ .
evaṃ ketusahasraṃ viśeṣameṣāmato vakṣye ..
vidiśāṃ digantarāṇāñca nava ketavaḥ samutpannāḥ vidikputtrā ityarthaḥ . kimbhūtāḥ śuklaḥ śvetavarṇo vipulo vistīrṇa ekatāro yeṣāṃ te vidikketavo dṛśyante dṛṣṭāśca pāpaphalāḥ . tathā ca gargaḥ .
śuklaikatārā vipulā vidikputtrā navagrahāḥ .
vidikṣu saṃsthitā eva dṛśyante bhayadāyakāḥ ..
evaṃ ketusahasramiti . evaṃ ketūnāṃ sahasraṃ uktaṃ eṣāmeva viśeṣalakṣaṇaṃ vakṣye . eṣāṃ madhyāt kecit dṛśyante na sarva eva . tatra ye dṛśyante teṣāṃ lakṣaṇaṃ vaktukāmastatrādāveva ketorlakṣaṇamāha .. * .. udagāyato mahān snigdhamūrtiraparodayī vasā ketuḥ . sadyaḥ karoti marakaṃ subhikṣamapyuttamaṃ kurute .. udagāyata uttarasyāṃ diśyāyato dīrghaḥ mahānatisthūlaḥ nirmalatanuḥ aparodayī paścimāyāṃ diśyudayaṃ yāti . sa ca nāmnā vasāketurdṛṣṭaḥ sadya eva tasminnahani maraṇaṃ karoti . uttamamapi pradhānaṃ subhikṣañca kurute .. * .. athāsthiketoḥ śastrākhyasya ca lakṣaṇamāha .
tallakṣaṇo'sthiketuḥ sa tu rūkṣaḥ kṣudbhayāvahaḥ proktaḥ snigdhastādṛk prācyāṃ śastrākhyo ḍamaramarakāya ..
tadityanena vasāketoḥ parāmarśaḥ . asthiketuśca tallakṣaṇairvasāketusadṛśairyuktaḥ . udagāyata ityādi kintvayaṃ viśeṣaḥ sa tu rūkṣaḥ sneharahitaḥ dṛṣṭaśca kṣudbhayāvahaḥ kathitaḥ . snigdhastādṛgiti tādṛgvasāketusadṛśo'nyaḥ snigdho nirmaladehaḥ prācyāṃ dṛśyate . sa tu śastranāmā ketardṛṣṭaḥ ḍamaraṃ śastrakalahaṃ marakañca karoti . tathā ca parāśaraḥ .
ebhiḥ ṣaḍviṃśatirudayaiḥ phalamāvedayanti .
tannāmato rūpataḥ phalataḥ kālato'bhidhāsyāmaḥ ..
tatra mārtivāstraya udayaṃ yānti . ekaikaśo vasāsthiśastraketurvā . tatra vasāketuḥ snigdho mahānudagāyataśikhastriṃśadvarṣaśataṃ proṣya saṃplave yuge paścimoditaḥ sadyo marakaphalaḥ saubhikṣakaraḥ rūkṣo'sthiketuḥ saubhikṣakarastulyapravāsakālaphalaḥ pūrbeṇa snigdha eva śastraketūrājavirodhamarakaphalaḥ samodayaḥ .. * .. atha kapālaketorlakṣaṇamāha .
dṛśyo'māvāsyāyāṃ kapālaketuḥ sadhūmraraśmiśikhaḥ .
prāṅnabhaso'rdhavicārī kṣunmarakāvṛṣṭirogakaraḥ ..
kapālaketurnāma amāvasyāyāṃ dṛśyate pūrbadiśi udyaṃ yāti . kīdṛśaḥ sadhūmrā raśmiśikhā yasya kiraṇakāntirdhūmravarṇetyarthaḥ . nabhasa ākāśasya ardhaṃ yāvadvicarati . sa ca durbhikṣamarakāvarṣaṇarogapradaḥ . tathā ca parāśaraḥ .
athādityajānāṃ kapālaketurudayate amāvāsyāyāṃ pūrbasyāṃ diśi sadhūmrārciśikho nabhaso viṣayārdhacaro dṛśyate . pañcaviṃśavarṣaśataṃ proṣya trīṃśca pakṣān sṛtiryasya kumudaketoścārānte sa dṛṣṭa eva .
durbhikṣānāvṛṣṭivyādhibhayaṃ pratyupadravān sṛjati .
yāvato divasān dṛśyate tāvanmāsānmāsaiḥ saṃvatsarān pañcaprasthaṃ varṣādhānyasyārghyaṃ kṛtvā prajānāmekamupayuṅkte .. atha raudraketorlakṣaṇamāha .
prāgvaiśvānaramārge śūlāgraḥ śyāvarūkṣatāmrārciḥ .
nabhasastribhāgagāmī raudra iti kapālatulyaphalaḥ ..
raudranāmā ketuḥ pūrbasyāṃ diśi vaiśvānaramārge dahanavīthyāṃ dṛśyate . pūrbāṣāḍhottarāṣāḍhayoḥ samīpa ityarthaḥ . kīdṛśaḥ śūlāgraḥ śūlākṛtiragraṃ yasya ketoḥ sa śūlāgraḥ triśikha ityarthaḥ . tasyaiva viśeṣaṇaṃ śyāvarūkṣatāmrārciḥ śyāvarūkṣaṃ tāmraṃ cārcistejo yasya sa śyāvarūkṣatāmrārciḥ . nabhasa ākāśasya tribhāgagamanaśīlaḥ . sa ca kapālaketoḥ samaphalaḥ . etaduktaṃ bhavati kṣunmarakāvṛṣṭirogakṛt . ācāryeṇa śukrācāre vaiśvānaramārgaḥ pradarśita eva āṣāḍhādvayaṃ dahana iti . tathā ca parāśaraḥ . atha dakṣayajñe rudrakrodhodbhavaḥ kālaketustrīṇi varṣaśatāni nava ca māsān proṣya udayate . pūrbeṇa vaiśvānaramārge ityamṛtamayasya maṇiketoścārānte śyāvarūkṣatāmrāruṇāṃ śūlākārasadṛśīṃ śikhāṃ kṛtvā nabhasastribhāgacārī sa śastrabhayarogadurbhikṣāvṛṣṭimarakairyāvanmāsān dṛśyate tāvadvarṣāṇi tribhāgaśeṣāṃ prajāṃ kṛtvā .. śāradadhānyasyāḍhakamardhaṃ kṛtvā cāstaṃ vrajati . tathā ca vṛddhagargaḥ .
jyaiṣṭhamūlamanurādhā yā vīthī saṃprakīrtitā .
tāñca vīrthī samāruhya ketuścet krīḍate bhṛśam ..
dakṣiṇābhinatāṃ kṛtvā śikhāṃ ghorāṃ bhayaṅkarām .
śūlāgrasadṛśīṃ tīkṣṇāṃ śyāvatāmrāruṇaprabhām ..
pūrbeṇa uditaścaiva nakṣatrāṇyupadhūpayet .
ghoraṃ prajāsūtsṛjati phalaṃ māse trayodaśe ..
tribhāgaṃ nabhaso gatvā tato gacchatyadarśanam .
yāvato divasāṃstiṣṭhet tāvadvarṣāṇi tadbhayam ..
śāstrāgnibhayarogaiśca durbhikṣamarakairhatāḥ .
ghūrṇamānāḥ prajāḥ sarvā vidravanti diśo daśa .. * .. atha calaketorlakṣaṇamāha .
aparasyāṃ calaketuḥ śikhayā yāmyāgrayāṅgulocchritayā . gacchet yathodak tathā tayā dairghyamāyāti ..
saptamunīn saṃspṛśya dhruvamabhijitameva pratinivṛttaḥ syāt . nabhaso'rdhabhāgamitvā yāmyenāsta samupayāti .. hanyāt prayāgakūlāt yāvadavantīñca puṣkarāraṇyam . udagapi ca devikāmapi bhūyiṣṭhaṃ madhyadeśākhyam .. anyānapi ca sa deśān kvacit kvaciddhanti rogadurbhikṣaiḥ . daśa māsān phalapāko 'sya kaiścidaṣṭādaśa proktaḥ ..
aparasyāmiti paściyāmāṃ diśi calaketunāmā keturdṛśyate . sa ca kīdṛśaḥ yāmyāyāṃ diśi agraṃ yasyāḥ tayā aṅgulapramāṇocchritayā yathā yena prakāreṇa udaka uttarasyāṃ diśi yāti tathā tenaiva prakāreṇa dairghyaṃ dīrghatāṃ prāpnoti . saptamunīt vaśiṣṭhādīn saṃspṛśya tathā dhruvaṃ dhruvatārakaṃ abhijitañca nakṣatraṃ saṃspṛśya tataḥ pratinivṛttaḥ pratyāgataḥ nabhasa ākāśasya ardhabhāgamitvā gatvā prāpya yāmyena dakṣiṇasyāṃ diśi adarśanaṃ yāti . sa eva calaketuḥ prayāgakūlādārabhya yāvadavantīṃ puṣkarāraṇyanāmasthānaṃ tāvat nāśayet . udagapi cottarasyāṃ diśyapi ca yāvat devikāṃ nadīṃ tāvaddhanyāt . madhyadeśākhyaṃ madhyadeśaṃ bhūyiṣṭhamatiśayena hanyāt . anyānapi ca sa deśāniti . sa calaketuḥ anyān aparān deśānapi rogadurbhikṣaiḥ kvacit kvacit nāśayati na sarvatra . asya ketordaśamāsān yāvat phalapākaḥ . adarśanāt tripakṣāt parato yāvaddaśa māsāṃstāvadaśubhaṃ phalaṃ dadādi . kaiścidanyairgargādibhiraṣṭādaśa māsān yāvat phalapākaḥ proktaḥ . tathā ca parāśaraḥ .
atha paitāmahaścalaketuḥ pañcadaśavarṣaśataṃ proṣya uditaḥ paścimenāṅguliparvamātrāṃ śikhāṃ dakṣiṇābhinatāṃ kṛtvā calaketuścārānte nabhasastribhāgamanucaran yathā yathottarāṃ vrajati tathā tathā śūlā grākārāṃ śikhāṃ darśayan brāhmaṃ nakṣatramupasṛtya manāk dhruvaṃ vrajarāśiṃ saptarṣīn saṃspṛśya nabhaso'rdhamātraṃ dakṣiṇamanuparikramya astaṃ vrajati . sa svarge dāruṇakarmā svargaprāptitvādeva vakrāstamabhinihanti lokamapi ca . bhūmiṃ kampayitvā daśa māsān madhyadeśe bhūyiṣṭhaṃ janapadamavaśeṣaṃ kurute . teṣvapi ca kvacit kvacit śastradurbhikṣamarakavyādhibhayaiḥ kliṣṇātyaṣṭādaśamāsāniti .. tathā ca gargaḥ .
kṣucchastramarakavyādhibhayaiḥ saṃpīḍayet prajāḥ .
māsān daśa tathāṣṭau ca calaketuḥ sudāruṇaḥ .. * .. tata śvetaketorlakṣaṇamāha . prāgardharātradṛśyo yāmyāgraḥ śvetaketuranyaśca . ka iti yugākṛtirapare yugapattau saptadinadṛśyau .. snigdhau mubhikṣaśivadau athādhikaṃ dṛśyate kanāmā yaḥ . daśavarṣāṇyupatāpaṃ janayati śastraprakopakṛtaṃ .. prāgardharātradṛśya iti . śvetaketunāmā ketuḥ prāk pūrbasyāṃ diśi ardharātrakāle dṛśyate yāmyāgro dakṣiṇaśikhaḥ anyaśca dvitīyaḥ ka iti kanāmā keturapare paścimāyāṃ diśi dṛśyate . yugākṛtiḥ yugasaṃsthānākāraḥ tau dvāvapi yugapattulyakālaṃ sapta divasān dṛśyete . tau ca dvāvapi snigdhāvati nirmalau dṛśyau ca subhikṣaśivadau . atha yaḥ kanāmā sa yadi saptabhyo'dhikaṃ dṛśyate tadā śastraprakopajaṃ saṃgrāmajamupatāpaṃ janayati . tathā ca parāśaraḥ .
athoddālakaḥ śvetaketurdaśottaraṃ varṣaśataṃ proṣya bhaṭaketoścārānte pūrbasyāṃ dakṣiṇābhinataśikho'rdharātrakāle dṛśyastenaiva saha dvitīyaḥ kaḥ prajāpatiputtraḥ . paścimakena gṛhaketuryūpasaṃsthāyīyugapaddṛśyeta . tatastāvumau saptarātradṛśyau daśavarṣāṇi prajāḥ pīḍayete . kaḥ prajāpatiputtro yadyadhikaṃ dṛśyate tadā dāruṇataraṃ prajānāṃ śastrakopaṃ kuryāt . tathaiva snehavarṇayuktau kṣemārogyasubhikṣadau bhavataḥ .. atha śvetasya lakṣaṇamāha .
śveta iti jaṭākāro rūkṣaḥ śyāvo viyattribhāgagatiḥ . vinivartate'pasavyaṃ tribhāgaśeṣāḥ prajāḥ kurute ..
śvetanāmā ketuḥ jaṭākāro jaṭāsadṛśaḥ śyāvaḥ kṛṣṇavarṇaḥ viyatyākāśe tribhāgaṃ yāvadgacchati tato'pasavyaṃ pradakṣiṇaṃ vāmabhāge nivartate tṛtīyāṃśāvaśeṣāḥ prajāḥ kurute . tathā ca parāśaraḥ .
atha kāśyapaḥ śvetaketuḥ pañcadaśavarṣaśataṃ proṣyograḥ somasahajasya vapraketoścārānte śyāvarūkṣo nabhasastribhāgamākramyāpasavyaṃ nivṛtyordhvaṃ pradakṣiṇajaṭākāraśikhaḥ sa yāvanmāsān dṛśyate tāvadvarṣāṇi subhikṣamāvahati . madhyadeśe āryagaṇā nāmado nāmodīcyairbhūmiṣṭhastribhāgaśeṣāṃ prajāmavaśeṣayati .. * .. atha raśmiketorlakṣaṇamāha .
ādhūmrayātiśikhayā darśanamāyāti kṛttikāsaṃsthaḥ . jñeyaḥ sa raśmiketuḥ śvetasamānaṃ phalaṃ dhatte .. yaḥ keturādhūmravarṇayā śikhayopalakṣitastathā kṛttikāsaṃsthaḥ kavikānāṃ samīpe darśanaṃ gacchati sa raśmiketuḥ śvetaketoḥ sadṛśaṃ phalaṃ dhatte . tathā ca parāśaraḥ .
atha raśmiketurvibhāvasujaḥ proṣyavarṣaśatamāvartaketoḥ . uditaścārānte kṛttikāsu dhūmraketuḥ .. * .. dhruvaketorlakṣaṇamāha .
dhruvaketuraniyatagatiḥ pramāṇākṛtirbhavati . viśvak divyāntarīkṣabhaumo bhavatyayaṃ snigdha iṣṭaphalaḥ .. senāṅgeṣu nṛpāṇāṃ gṛhataruśaileṣu cāpi deśānām . gṛhiṇāmupaskareṣu ca vināśināṃ darśanaṃ yāti ..
dhruveti . aniyatā aniścitā gatirgamanaṃ pramāṇaṃ sthūlasūkṣmamadhyabhāvamākṛtiḥ ākāro yasya sa tathābhūtaḥ . sa ca viśvak samantato bhavati sarvāsu dikṣvityarthaḥ . sa ca divyāntarīkṣabhaumastrividho bhavati . kvaciddvividho nānākāro bhavati . sa ca snigdho nirmalaśarīra iṣṭaphalaḥ . eṣa ca evaṃ vidhānāṃ vināśināṃ mumūrṣūṇāṃ darśanamudayaṃ yāti . nṛpāṇāṃ vināśināṃ senāṅgeṣu sopakaraṇeṣu khalīnatoraṇādiṣu darśanaṃ yāti . deśānāṃ vināśināṃ gṛhavṛkṣaparvateṣu ca dṛśyate . tathā gṛhiṇāmupaskareṣu upaskarabhāṇḍeṣu darvīsūrpamārjanyādiṣu gṛhataruśaileṣu vināśināmeva darśanaṃ yāti . tathā ca parāśaraḥ .
athāniyatadikkālarūpavarṇapramāṇasaṃsthāno dhūmaketuḥ parā bhaviṣyatāṃ deśānāṃ rājñāṃ janapadānāñca vṛkṣapuraparvataveśmadhvajapatākāśastravarmāyudhāvaraṇarathanāgoṣṭrapuruṣaśayanāsanabhāṇḍeṣu ca dṛśyate . sa eva divi snigdho vimalaḥ pradakṣiṇaśikho gajanāgavīthīnāmuttareṇa vrajan subhikṣakṣemārogyaṃ cāvahati . daśaikaviṃśatidviṣaṣṭhiśatadhā vā darśanamicchanti munayo dhūmaketostasya ca prāgudayānnimittānyarvācīnacalanamagneḥ prabhāmatsyapradhūpanaṃ diśāṃ śītoṣṇaviparyaya ītirvyakṣibāhusambhavaśca .. * .. atha kumudaketorlakṣaṇamāha .
kumuda iti kumudakāntirvāruṇyāṃ prākśikho niśāmekām . dṛṣṭaḥ subhikṣamatulaṃ daś