Apte: The Student's English-Sanskrit Dictionary


Based on Apte, Vaman Shivram: The Student's English-Sanskrit Dictionary. Delhi : 1964


Input by Cologne Digital Sanskrit Lexicon (CDSL)
[GRETIL-Version vom 02.02.2018]


LICENSE
This file is based on ae.txt, available at
http://www.sanskrit-lexicon.uni-koeln.de/scans/AEScan/2014/web/webtc/download.html
(C) Copyright 2014 The Sanskrit Library and Thomas Malten under the following license:

All rights reserved other than those granted under the Creative Commons Attribution
Non-Commercial Share Alike license available in full at
http://creativecommons.org/licenses/by-nc-sa/3.0/legalcode, and summarized at
http://creativecommons.org/licenses/by-nc-sa/3.0/ .
Permission is granted to build upon this work non-commercially, as long as credit is explicitly
acknowledged exactly as described herein and derivative work is distributed under the same license.
(http://www.sanskrit-lexicon.uni-koeln.de/scans/AEScan/2014/downloads/aeheader.xml)


MARKUP
Headwords/Subheadings
Sanskrit Passages
Page References






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









PUBLISHER'S PREFACE TO THE THIRD EDITION.

In preparing this edition, extreme care has been taken to make a thorough revision of the book, the main features of which are:--
     (a) Over a thousand new words frequently occurring in the English literature but not given in the previous editions have now been added with their appropriate Sanskrit equivalents.
     (b) In some cases, Sanskrit equivalents of words in senses other than those given in the earlier editions have been supplied.
     (c) Words similar in form but different in sense, and also their derivatives were mixed u in the earlier editions to save space. But as this was found to interfere greatly with clearness and facility of reference they have now been separately given in some cases to remedy the inconvenience.
     (d) The feminine forms of adjectives ending in t n and s which are regularly formed by the simple addition of ī were given in the previous editions in the case of the first three letters, and then discontinued. They have now been deleted throughout.

In making these changes, the original plan of the learned author has been strictly followed.

These additions and alterations will be found to have considerably added to the usefulness of the book, and it is hoped that in its present form, it will be more helpful to the student world.


PREFACE TO THE FIRST EDITION.

When I prepared "The Student's Hand-Book of Progressive Exercises", Part II., I thought of adding to it a glossary of difficult words and expressions in the Exercises. When this was done, an idea occurred that the Glossary should be made to include all words of ordinary occurrence, such as are given in small School-Dictionaries. When the revision of the sheets thus written out commenced, and when they were put to a practical test, it was found that several words and expressions had still been left out. I, then, resolved to prepare an English-Sanskrit Dictionary as complete as possible, and the following pages are the result. The Dictionary has thus passed through different stages, and has assumed this form, far exceeding the limits which I had first assigned to it.

Much need not, I think, be said with regard to the necessity of a work like this. In these days of literary activity, when the attention of students is drawn more and more to the study of Sanskrit, it is necessary that all appliances should be ready before them to facilitate this study. There are one or two small Sanskrit-English Dictionaries, though not quite adequate to meet the wants of advanced students of Sanskrit, but there is no English-Sanskrit Dictionary such as will be within their easy reach. The Dictionaries of this description that I know of, are two in number:-one by Professor Monier Williams, and another by Mr. Anundoram Borooah of Calcutta. Both these Dictionaries, though valuable in themselves, are not accesible to the student, the prices being prohibitively high. But there are other considerations which make these works not quite adapted to his wants. Professor Monier Williams' Dictionary, having been compiled nearly 35 years ago, chiefly by inverting the then existing Sanskrit-English Dictionaries, is naturally open to the fault of being often not practical. As he says in the Preface to his Dictionary, he proceeded to translate Webster's Dictionary systematically into Sanskrit, omitting words, phrases &c. of which no classical equivalent could be found or suggested. The result has been that many of his synonyms appear more as coined words than classical expressions used by standard Sanskrit authors. With regard to words collected in Lexicons, such as Amarakosha, Medini, Sabdakalpadruma, there is no difficulty; but in the case of those words and expressions which can only be suggested by a careful study of the usage of the best authors, the work, in my humble opinion, falls short of one's expectations. Mr. Anundoram Borooah's work is eminently practical: it abounds with quotations from several standard authors; the renderings are generally happy, and the work has, at least, a classical appearance. The fondness for giving quotations has induced the writer to give several quotations for illustrating such words as gama iti tatra vada &c., of the meanings of which there is no doubt nor is any confirmation needed. But one great defect of his otherwise very useful work is that it gives too few equivalents. He has pursued the course of referring one word to another, but this is, in some cases, carried to such an extent, that when a word, as directed, is referred to another, that again is referred to some other word of a synonymous nature, which in its turn is referred to another till the reader returns to the original word, apparently without having his labours rewarded. A study of Mr. Borooah's work is a good treat for an advanced Sanskrit scholar, but will not, I believe, satisfy the student. From considerations like these I thought I should be doing some service to the Sanskrit reading public, if I compiled an English-Sanskrit Dictionary adapted to the wants of the student. The foregoing remarks are made not with the view of detracting from the high and acknowledged merits of the two works but solely to indicate the line I have followed, and the object I have had in compiling this work.

Some words are now necsesary as to the plan and scope of the Dictionary. When I resolved to make this Dictionary as complete as possible, consistently with its aim of being useful for the student, I took the latest edition of Webster's Complete Dictionary, and taking that as my basis, proceeded with the work of compilation. As I advanced, I found that several words, phrases and expressions and several senses of single words, could not be adeqately represented in Sanskrit, so as to appear like Sanskrit, either because the words &c. were purely technical and referred to specific ideas in subjects, such as Chemistry, Botany, Medicine, Psychology, Law, Engineering &c., or were such as had no corresponding ideas in Sanskrit and were peculiar to the English language. Words of this nature are numerous in Webste's Dictionary, and I have omitted them, including also obsolete and rare words or senses of words. Several words of obvious signification, 'such as those formed by the prefixes' 'in' 'mis' 'pre' 'un,' are also omitted, as they may be easily formed from their second member. But the general terms of all sciences have been included, and of technical terms such as could be duly represented by Sanskrit equivalents actually existing in the language of by short, wieldy new combinations of words have been inserted. Of this description are words like Telegram, Democrat, Society, Literature, Address (of a letter) and several other words which have a peeuliar sense in English and have to be translated by inventing equivalents. English. like many other languages, has so many expressions and idioms peculiar to itself, so many shades and nice distinctions of meaning, and so many new formations of words, progressing with the progress of the language, that it would be impossible to embrace them all in an English-Sanskrit Dictionary, even if it were the most comprehensive work, much more so, in a work designed principally for students. Take the words Line, Pass, Strong. Webster gives 21 senses under 'Line' '13 under' Pass (v. i.) 'and 20 under' Strong' Some of these are technical' and some are not different senses as such, but shades of meaning or particularities of use; most of which may be translated by the words given for. the general sense' (see the words)' I have not thought it desirable, like Professor Monier Williams, to insert words the English explanation of which has to be systematically translated, in order to give some idea of their meaning. 'Indian-rubber' is translated by atisthitisthāpakaviśiṣṭo bhāratadeśīyavṛkṣaniryāsaḥ; 'Shuttle cock' by laghugulikāviśeṣaḥ yo vinodārthaṃ daṃḍāhato bhūtvā itastataḥ prakṣipyateḥ and many others of this nature, which can be translated by viśeṣaḥ 'a kind of tree' flower, fruit' &c. Such words may be retained by the student in their English form, or their meaning may be translated if he desire to have them in a Sanskrit garb. spaṃjaḥ 'Sponge, 'dyukaḥ' Duke, 'sāvanaṃ' Soap,' lāṭinaṃ 'Latinity' (as given by Mr. Borroah) may, I think, be very safely omitted even in a comprehensive Dictionary.

To turn now to the plan and arrangement of the work. The most striking feature of the arrangement is that a word in its different parts of speech, compound words derived from it, derivatives formed from it either regularly, by means of terminations (e. g. ed, ing, ly, ness &c.) or irregularly, have been given together, the derivatives being arranged in order under the root or primitive word, by means of small black dashes. The dashes are intended to at once strike the eye and to direct it to the word after it; and when the "directions to the student" are remembered, there, will, I believe, be no difficulty in referring words to the Dictionary. The principle of the arrangement is to give words according to the root-system; words regularly derived will, of course, be referred in their proper places; but words formed from the radical irregularly should also be referred under that radical. 'Abstemious.' should be referred under 'Abstain,' 'Perception' under, 'Perceive, 'Death,' 'Dead,' under 'Die,' 'Strength' &c., under 'Strong,' 'Would,' under 'Will,' and so on; where it is not likely for the student to know where such words are given, reference is made to those places; e. g. see Material, Sight. One of the greatest advantages of the system has been practically, (whatever it may be theoretically) to effect a very large saving of space. To give the reader an idea of the vast saving effected by this system, it may be stated that, if the words in their different parts of speech and their compounds and derivatives were separately given, as in Monier Williams' Dictionary, they would cover nearly 800 pages of this size, or 1, 000 of the size, style of printing, &c. of Monier Williams' Dictionary. Besides, by giving the words 'Dead' 'Death' under 'Die, 'a considerable repetition of words is avoided. About 20 equivalents are given for 'Die,' and only a few are given for 'Dead; the rest can be formed in the same way from the roots immediately above; if it were given in its usual place, all words would have to be given or a reference made to 'Die.' My chief aim has been to give a good deal of matter in a small space, and this object is, I believe, considerably secured, as shown by the figures given above; and I have thus been enabled to give this book to the public at a cheap price.

The next point to be noticed is the number of equivalents that are given for a word. I believe that in an English-Sanskrit Dictionary, it is sufficient to give such words only as are of very frequent occurrence in Sanskrit authors. It cannot include all words in the language, and even if it could, it would be of no great use, since many of the words would be found to be very rarely used. The word 'Gold' has over 50 synonyms given for it in the different lexicons; 'Sun' has nearly a hundred. But it will easily be seen that, excepting some, the synonyms are either combinations of simple words, or are descriptive epithets. Of this class are the words vakrapucchaḥ lalajivhaḥ rātrijāgaraḥ for 'Dog.' Mr. Borooah in his Dictionary has given only a few equivalents, in some in stances, only one, where there were 5 most commonly used; Prof. Williams has very often given too many equivalents, grouping together common and rare, synonyms proper and epithets. In the former case the student will hardly have any room left for choosing his word, while in the latter, he will be at a loss to see which to choose. In giving equivalents in this Dictionary, whether for Substantives, Adjectives, Adverbs or Verbs, I have endeavoured to strike a middle course between these two courses, and, have kept one principle steadily in view: to give such words as are found frequently used in the works of standard authors. The equivalents are arranged in the order of their frequency of use; and the students, in his ordinary prose composition, would do well to make his selection from the first few equivalents enumerated. In the case of Verbs it has not been possible to maintain this principle with perfect accaracy in every case, but it is generally maintained. It is only in a few cases of substantives that I have gone the length of giving all words enumerated in the Amarakosha; and in the case of names of material substances, names of plants and trees that have been identified, and in a few others, all the words given in the Amarakosha have been here incorporated. care being taken to arrange them in the order of their usefulness. Similarly such Genders, Padas or Conjugations are given as will be found generally used; I have very rarely given all possible ones. It has not been thought necessary to give the 3rd person singular, Present tense, nor all possible derivatives from simple words; they will have, if necessary, to be made up according to the "Directions" afterwards given. In giving equivalents for a word in its different senses, it has also not been thought necessary to give the meanings in English, except where it was necessary to note a particular sense. One word in Sanskrit often represents several meanings in English, and to render them into Sanskrit, the Sanskrit word has to be repeated. This accounts for the repetition of some Sanskrit words under different meanings.

In will be noticed that there are several sentences given to illustrate the meanings of words, some of which are quotations from standard authors, as will be readily seen from the references given after them; but many of the phrases and sentences that are translated, and are not supported by any authority, are taken from the "Student's Hand-Book of Progressive Exercises," Part II. I deemed it essential to illustrate, in some cases at least, the construction of the equivalents given, wherever it was peculiar in Sanskrit; and I thought I could do this better if I gave sentences from classical authors instead of framing them myself. The quotations have become quite necessary in those cases where equivalents have been here suggested for the first time; I thought I should produce my vouchers for a particular word that I suggested rather than leave the reader in doubt as to its genuineness. In a few cases the English or Sanskrit sentences are closely translated; in a few others only such parts of the Sanskrit sentences are translated as are sufficient to illustrate the word intended to be illustrated, while in several cases, Sanskrit sentences alone are given which might be readily understood by the student On a reference to the names of works or authors drawn upon for quotations, it will be found that the list is not very comprehensive; several large and useful works have been left out, and works falling in the range of classical literature excluded. But my principal aim in giving quotations has been to supply the student with good expressions from works within his easy reach so that he might study, if necessary. the particular places referred to. Kalidasa's works and Bana's Kadambari are more frequently drawn upon than the Ramayana, the Mahabhharata, the Naishadha or the Mahāviracharita.

An attempt has been made to avoid as much unneccessary repetition as was possible, without marring the usefulness of the work. A Dictionary is necessarily a work of repetition; several words have to be unavoidably repeated, howsoever unwilling one might be to do so. I have thought it necessary to make reference under some words to preceding or succeeding parts of the Dictionary, chiefly with the view of avoiding repetition; but in such cases a few equivalents are given, and the student is told to follow out the reference, if he want to know more about the word. Take, for instance, the words, Beguile, Cheat, Deceive, Delude, Defraud, Impose upon, Take in; or Blame, Censure, Reprove, Reproach, Scold, Reprimand, Reprehend; or Path, Road, Way: these words, whatever be their shades of meaning in English, are, when represented in Sanskrit, almost synonymous, and may be conveniently represented by the same words. If ten or fifteen equivalents under one of these words, say, Cheat. Censure, or Way, are given, it would be unnecessary to repeat all of them again under the synonymous words. In all such cases, therefore, references have been made to some general word under which are given all the equivalents. In a few cases the reference has been made, not for any equivalents, but for any expressions, phrases, idioms &c. that may have been given under the principal word. In no case will the student have to refer to the Dictionary more than twice.

In a work which professes to deal with the phrases and expressions of the English Language, the writer cannot afford to disregard the several small useful proverbs, mottoes, or other expressions which have become proverbial. I have, with this view, inserted, under some principal word therein, such proverbs &c., and have given exact or approximate equivalents, wherever they existed in Sanskrit, and have in a few cases given my own translation of them. Of this nature are proverbs given under Bush, Handsome, Make, Oil Race, Something, Suffer, Touch &c.

With regard to the method of writing the Sanskrit equivalents, an objection might possibly be raised. Throughout the work the usual practice of representing every anusvara in the body of a word by its corresponding nasals has been rejected and the anusvara sign is invariably used, where usually a nasal would stand. I have not been able to understand the principle on which scholars reject this system and betake themselves solely to the other; though the anusvara system is most convenient in printing, and occasionally saves much misunderstanding. Besides, it is a practice generally followed in our old Manuscripts, and is sanctioned by Panini as being optional. For these reasons I have scrupulously followed it in this Dictionary, but more especially because it is very convenient in printing. The rules of Sandhi, to make the words clearly intelligible, are not in all cases strictly observed.

It now remains for me to do the grateful duty of acknowledging my obligations to those that have assisted me in the preparation of the Dictionary in one form or another. Foremost among them stand the works of Mr. Borooah and Prof. Williams, both of which I have most frequently consulted. Monier Williams' Dictionary, though inferior in several respects to Mr. Borooah's, has several happy renderings of short words and expressions, especially where ideas, purely English, have to be clothed in a Sanskrit garb, and I have freely consulted his Dictionary for such renderings. I have also frequently referred to the learned Professor's valuable Sanskrit-English Dictionary; for both of which my sincere thanks are due to him. But my acknowledgments are chiefly due to Mr. Borooah, from whose work I have derived much substantial assistance, in the suggestion of equivalents for words or phrases, more particularly from his numerous quotations, and therein again, quotations from such works as were not accessible to me, or being accessible, I had no time at my disposal sufficient to go through them. I have also had to keep constantly by my side, the useful Sanskrit Lexicon-the Kosha of Amarasimha-made more useful by the edition published by the Department of Public Instruction, Bombay. In giving illustrative sentences from classical Authors, I have used annotations or translations wherever they existed, and have derived hints from them and have occasionally adopted their translation. My thanks are due to all annotators, editors or translators of such works. I have to thank' sincerely Prof. R. G. Bhandarkar, M. A. Deccan College, Poona, who kindly proposed suitable equivalents for some difficult words and phrases which were referred to him. I have also to thank my friend, Mr. Ganesh Krishna Garde. L. M. & S., for having supplied me with accurate equivalents for some knotty and technical terms in Medicine, from books and sources which I had no time to reach, and which even if I had time to reach and use, I could not, unaided by him, turn to much practical account. Lastly, my thanks are due to several kind and obliging friends who assisted me either in collecting materials for the Dictionary, or in carrying it through the Press.

In conclusion, I trust that the Dictionary will be useful not only to those for whose use it is principally prepared, but to the general public also who may wish to avail themselves of appliances calculated to help the study of Sanskrit. It is my belief that, except for the translation of passages from purely technical subjects, such as Chemistry, Botany, Medicine, Philosophy etc., this Dictionary will be useful to all readers of Sanskrit for translating any passage dealing with ordinary subjects. None is more conscious than myself of the defects of the book, and of the mistakes or inaccuracies that might have crept into it, in spite of my vigilance; and when a second edition is prepared, I shall endeavour, to the best of my ability, to make the Dictionary complete in itself. I shall be very happy to receive any suggestions that readers may have to make and shall be but too willing to adopt them, if I find them useful. With these prefatory remarks I leave the work to the indulgent judgment of the public.

Poona, June 11th, 1884. V. S. A.


PUBLISHER'S PREFACE TO THE SECOND EDITION.

The Publisher had hoped that the learned author would write a preface to this Edition; but unfortunately it was not to be. He was snatched away suddenly from amongst us by the cruel hand of death to the sincere regret of all lovers of Sanskrit learning. Therefore the present edition has had to suffer along with other works of his, the want of his finishing touch. However it is in some respects a consolation to think that Mr. Apte found time before his death to go carefully through the first Edition and to make the necessary corrections in it in the light of his riper studies.


DIRECTIONS TO THE STUDENT.
(TO BE STUDIED BEFORE USING THE DICTIONARY.)

1. Words and their derivatives are arranged in the following order: first the radical or primitive word, in all its different parts of speech; then compound words, arranged in alphabetical order; (in the case of verbs, such words as Break off, Turn out, are given as -off, -out); and then the derivatives which are always distinguished by a black dash; those formed regularly being given first, and the irregular ones, written fully, after them (see Ambition, Humble, Young.)

Note. -- This order is not regularly observed in the first three letters, compound words and derivatives being, in a few cases, both distinguished by black dashes.

2. In giving the terminations by which derivatives are formed, the changes which the final and initial letters undergo, e. g. the dropping. doubling or assimilation of letters are assumed; the terminations being always given in their original form; see Cut, Hurry, Mature.

3. (a) A small black dash (-) marks the commencement of a new derivative.
     (b) A word preceded by a large black dash (-) indicates that the derivatives given after it, are from that word and not from the radical or primitive word; see Die, Dead.
     (c) A hyphen used in the middle of Sanskrit words indicates that each of the members separated by the hyphen is to be repeated with the word after it; or that the word after the hyphen is to be taken as an alternative for the word immediately before it (to be, in some cases, decided by the context), e. g. in HAVE, l. 9, yathākāmaṃ-svarucyā-vṛt means yathākāmaṃ vṛt svarucyā vṛt; in PRACTICE, l. 3, nityavṛttiḥ-caryā anuṣṭhānaṃ means nityavṛttiḥ nityacaryā nityānuṣṭhānaṃ.
     (d) A hyphen followed by a comma (-,) indicates that the word after it may stand by itself or may be joined with the word before it; e. g. in PLACE l. 1, pra- deśaḥ means the word is either deśaḥ or pradeśaḥ;
     (e) A comma followed by a hyphen (,-) indicates that the word after it may be compounded with the word preceding it; e. g. in STAGE l. 1, raṃgaḥ- śālā means the word is either raṃgaḥ or raṃgaśālā.
     (f)° denotes that the word immediately before it which is separated by a comma, may be compounded with the words which it connects; e. g. PREVENT, l. 1 vṛ c.. ni-vini- means the root is also nivṛ c. and vinivṛ c.

4. In the case of substantives, the nominative case, wherever it could at once indicate the gender, has been given; the visarga thus indicates masculine gender, and anusvāra neuter gender. Where the nominative is not indicative of the gender, it is given as m., f., n., as the case may be. All substantives ending in consonants have their genders specified as m., f., or n.

5. In the case of adjectives, the simple base only is given. The feminine of the majority of adjectives in a ends in, and adjectives ending in i u have generally the same base for all genders. In all such cases the simple base is given, the genders being formed regularly according to similar substantive bases. Irregular feminines are denoted in brackets. (f.) Bases ending in t n s form their feminine regularly in tī nī sī

6. (a) In the case of verbs, the Arabic figure denotes the conjugation to which the root belongs; Pdenoting Parasmaipada, A Atmanepada, and U Ubhayapada (P & A.) Roots of the tenth conjugation belong to both Padas, theoretically at least; and hence 10 is used for all roots of this conjugation, though the Parasmaipada, unless where otherwise specified, should be generally preferred for use.
     (b) c. denotes causal, and is formed from roots by making the same changes as in the 10th conjugation. Wherever it cannot be formed by this general rule, it is shown in brackets.
     (e) D. means Denominatives; here the 3rd pers. singular Present tense is given throughout.

7. All the derivatives from a word are not always given when they may be easily supplied; more especially, in the case of potential passive participles, formed by tavya ya anīya past participles, present participles, verbal nouns, abstract nouns from adjectives, and adverbs from adjectives. Where there was any peculiarity in the formation of these derivatives, they are given; but in many cases the student will have to supply the forms, according to rules given in grammars.



THE STUDENT'S ENGLISH-SANSKRIT DICTIONARY.

A.

A, An (As an article) not ex.; 'a man' naraḥ.
     (2) (One) eka.
     (3) (Indefinite) kiṃ with cit cana or api.
     (4) With part., ex. by dat. or inf.; 'set out a hunting' mṛgayāyai or mṛgayāṃ kartuṃ pratasthe; 'fell a-weeping' kraṃdituṃ pravṛttaḥ.
     (5) (Every) prati in comp., or by repetition of word; '100 Rs. a day' pratidinaṃ or dine dine śatarūpakaṃ.
     (6) (Species) viśeṣaḥ bhedaḥ in comp.; 'dog is an animal' śvā prāṇiviśeṣaḥ.

Abandon, v. t. tyaj 1 P, 3 P, vi-ut-sṛj 6 P, ujjh 6 P, apās 4 P, rah 1 P, 10, muc 6 P.
     -ed. a. tyakta hīna mukta &c.
     (2) pāpātman bhraṣṭacarita; 'he was a. to his fate' daivādhīnaḥ kṛtaḥ yadbhāvi tadbhavatu ityuktvā sa parityaktaḥ.
     -ment, s. tyāgaḥ utsargaḥ; 'a. of worldly connections' saṃnyāsaḥ virakti f.

Abase, v. t. abhibhū 1 P, svasthānāt nipat c., apakṛṣ 1 P, laghūkṛ 8 U.
     -ment, s. apakarṣaḥ abhibhavaḥ mānabhaṃgaḥ avajñānaṃ.

Abash, v. t. lajj c., hrī c. (hrepayati) trap c. (trapayati.)
     -ed. a. lajjita trapita vilakṣa vrīḍita hrīparigata; 'with an a. countenance' trapādhomukha (khī f.).

Abate, v. t. hras c., laghayati (D.), śam c. (śamayati).
     (2) (price) nyūnīkṛ 8 U; avasad c. -v. i. kṣi pass., hras 1 P; praupa-śam 4 P.
     -ment, s. nyūnīkaraṇaṃ; hrāsaḥ kśayaḥ.

Abbacy, s. maṭhādhīśa-padaṃ-tvaṃ.

Abbey, s. vihāraḥ maṭhaḥ.

Abbot, s. maṭhādhyakṣaḥ vihārasya pradhānapuruṣaḥ.
     -Abbess, s. maṭhādhyakṣā vihārapālinī.

Abbreviate, v. t. saṃ-pratisaṃ-hṛ 1 P, saṃkṣip 6 P, samas 4 P, hras c.
     -ion, s. saṃkṣepaḥ- paṅaṃ.

Abdicate, v. rājyaṃ or padaṃ tyaj 1 P or apās 4 P or kṣip 6 P.
     -ion, s. padatyāgaḥ adhikāratyāgaḥ svecchayā parityāgaḥ.

Abdomen, s. udaraṃ kukṣi m.

Abduct, v. t. apahṛ 1 P.
     -ion, s. apaharaṇaṃ apahāraḥ.

Aberration, s. bhraṃśaḥ cyuti f., bhreṣaḥ pathabhraṣṭatā; 'a. of mind' citta or mati-bhramaḥ.

Abet, v. t. pravṛt c., protsah c.
     (2) upakṛ 8 U, sāhāyyaṃ kṛ.
     -tor, s. pravartakaḥ protsāhakaḥ.

Abeyance, s. vilaṃbaḥ vyākṣepaḥ.

Abhor, v. t. gup desid. (jugupsate) badh desid. (bībhatsate), (with abl.) garh 1, 10 A, vidviṣ 2 U.
     -rence, s. jugupsā bībhatsā garhā vidveṣaḥ.
     -rent, a. jātavidveṣa.
     (2) viruddha ayukta viparīta.

Abide, v. i. vas 1 P, sthā 1 P, vṛt 1 A. -v. t. (Wait for) pratīkṣ 1 A, pratipāl 10.
     (2) (Endure) sah 1 A, kṣam 1 A, 4 P, tij desid. (titikṣate); 'a. by' sthā (loc.), anuvṛt; kasyānyasya vā vacasi mayā sthātavyaṃ (Ka. 156); 'Ishall a. by your decision' tava nirṇayamanuvartiṣye nirṇayānurodhena vartiṣye nirṇaye sthāsyāmi; 'a. s by his promise' pratijñāṃ-abhisaṃdhāṃpālayati.
     -ing, a. sthāyin; anuvartin.

Abject, a. adhama apa-ni-kṛṣṭa kṛpaṇa nīca tiraskārya See Mean. -ness, s. adhamatā kārpaṇyaṃ.

Abjure, v. t. saśapathaṃ tyaj 1 P.
     (2) pratyākhyā 2 P.
     -ation, s. saśapathaḥ tyāgaḥ.

Ablative, s. paṃcamī vibhakti f.

Ablaze, a. jvalat ujjvala pradīpta.

[Page 2]

Able, a. samartha kṣama śakta; karmakṣama alaṃkarmīṇa.
     (2) prabala balavat śaktimat.
     (3) paṭu nipuṇa; 'to be a.' śak 5 P, pṛ c., or pār 10 U, utsah 1 A, prabhū 1 P, with inf.; alaṃ with inf. or dat. of noun; 'a. to protect' rakṣituṃ-rakṣaṇāya-alaṃ prabhavati &c.
     -Ability, s. śakti f., balaṃ sāmarthyaṃ.
     (2) pāṭavaṃ vaicakṣaṇyaṃ; karmakṣamatā.
     (3) dhīśakti f., matyutkarṣaḥ mati f., buddhi f.; 'to the best (utmost) of one's a.' yathāśakti yāvacchakyaṃ sarvaprayatnaiḥ.
     -Ably, adv. nipuṇaṃ kuśalatayā.

Ablution, s. prakṣālanaṃ dhāvanaṃ; snānaṃ majjanaṃ.

Abnegation, s. pratyākhyānaṃ saṃyamaḥ nigrahaḥ; 'self-a.' ātmasaṃyamaḥ iṃdriyanigrahaḥ.
     (2) apa-ni-hnavaḥ.

Abnormal, a. aniyata niyamaviruddha apūrva vilakṣaṇa.

Aboard, adv. adhiru; 'go a.' nāvamadhiruh 1 P.

Abode, s. gṛhaṃ veśman n., nivāsaḥ nilayaḥ ālayaḥ vasati f., See House. 2 padaṃ āspadaṃ sthānaṃ bhājanaṃ; 'riches are the a. of calamities' saṃpadaḥ padaṃ (āspadaṃ) āpadāṃ.

Abolish, v. t. vilup c., niras 4 U; khaṃḍ 10.
     (2) naś c., utsad c., ucchid 7 P.
     -Abolition, s. lopaḥ.
     (2) nāśaḥ ucchedaḥ nivartanaṃ khaṃḍanaṃ.

Abominate, v. t. dviṣ 2 U, garh 1, 10 A; See Abhor. -ion, s. garhā vidveṣaḥ.
     (2) aśuddhadravyaṃ kutsāspada.
     -Abominable, a. dveṣya garhaṇīya garhita.
     (2) jugupsākara (rī f.).

Aboriginal, a. ādya ādima pūrvakālīna.

Aborigines, s. ādimavāsinaḥ (pl.).

Abortion, s. garbhasrāvaḥ -pātaḥ; 'to cause a.' bhrūṇahatyāṃ kṛ 8 U. 'causing a.' bhrūṇahatyā.
     -Abortive, a. garbhasrāvin apūrṇakāla.
     (2) akālakṛta niṣphala mogha vyartha (as an attempt.).

Abound, v. i. (with, in) sakṝ-pṝ pass., or by bahu bhūyiṣṭha in comp.; bhūyiṣṭhavṛkṣaṃ vanaṃ; bahukautukaḥ sa deśaḥ 'a. s in curiosities.'
     -ing, a. āḍhya saṃkīrṇa ākula prāya in comp.
     -Abundant, a. bahula prabhūta pracura vipula bhūri.
     -ly, adv. bahuśaḥ anekavāraṃ vipulaṃ.
     -Abundance, bahulyaṃ prācuryaṃ.

About, prep. pari; pari-i 'go a.' &c.
     (2) deśīya (with numerals); 'a. five years old' paṃcavarṣadeśīyaḥ.
     (3) (Regarding) ādhikṛtya prati uddiśya; saṃbaddha-anuviddha gata-viśaye in comp.; 'I ask a. my friend' mitragataṃ pṛcchāmi; parājayānuviddhā ālāpāḥ &c.
     (4) kṛte arthe arthaṃ hetoḥ.
     (5) paritaḥ abhitaḥ (acc.); samīpaṃ samīpe pārśvataḥ nikaṭe (gen.).
     (6) (Nearly) with numerals upa āsanna adūra in comp; upacaturāḥ 'a. four'.
     -adv. (Showing prospective fut.) ex. by fut. part., unmukha (khī f.), udyata āsanna or desid.; anuyāsyan munitanayāṃ (S. 1) 'a. to follow' &c.; jighāṃsyamāno naraḥ 'a. to be killed'; āsannamaraṇaḥ 'a. to die'; āsannarājyanāśaḥ 'a. to lose the realm'.
     (2) prāyakalpa in comp.; 'it is a. noon' madhyāhnaprāyaḥ-kalpaḥ samayaḥ; 'what are you a.' kiṃ kartumudyatosi kiṃkāryavyagrosi kimāraṃbhastvaṃ.
     (3) paritaḥ abhitaḥ.
     (4) itastataḥ sthānātsthānaṃ.

Above, adv. adhi or abhi pr.; upari upa-riṣṭāt ūrdhvaṃ; 'just a.' uparyupari (acc.) -a. prāgukta pūrvanirdiṣṭa. -prep. upari (gen.); ati pr; adhika uttara viśiṣṭa (abl.); 'a. calculation' atisaṃkhya; 'he stands a. all' sa sarveṣāṃ mūrdhni tiṣṭhati; 'a. mentioned' pūrvokta prāgukta; 'to be a.' ūrdhvaṃ sthā 1 P, abhibhū 1 P, See Excel.

Abrade, v. t. gharṣaṇena kṣi 1 P.
     -Abrasion. s. gharṣaṇena kṣayaḥ.

Abreast, adv. pārśvāpārśvi.

Abridge, v. t. saṃkṣip 6 P, samas 4 P, saṃgrah 9 P.
     -ment, s. saṃkṣepaḥ sāraḥ saṃgrahaḥ &c.

Abroad, adv. videśe deśāṃtaraṃ.
     (2) bahiḥ (abl.).
     (3) (Widely) sarvatra dūraṃ; 'casting a. his rays' dūraprasāritakaraḥ (sūryaḥ); 'live a.' pravas 1 P; 'go a.' prasṛ 1 P, bahulībhū 1 P, prakāśatāṃ gam 1 P, prakāśībhū 1 P, nirgam 1 P; 'the dreadful vow became known a.' sā dāruṇā pratijñā loke prasiddhābhūt loke prakāśatāṃ gatā.

Abrogate, See Abolish.

Abrupt, a. viṣama (prapātaḥ).
     (2) ākasmika (kī f.), asaṃbaṃdha akāṃḍa.
     -ly, adv. ekapade sahasā akasmāt.

Abscess, s. vidradhiḥ; sphoṭaḥ vraṇaḥ-ṇaṃ.

Abscond, v. i. pracchanna a. bhū 1 P, ātmānaṃ guh 1 U or pracchad 10, aṃtardhā pass.
     (2) palāy 1 A, vyapasṛp 1 P, apakram 1 U, 4P.

Absent, a. avartamāna avidyamāna anupasthita sthānāṃtaragata.
     (2) proṣita.
     (3) (In mind) hṛdayena asannihita śūnya-hṛdaya-mānasa; 'to be a.' sthānāṃtare vṛt 1 A, na upasthā 1 U.
     -ee, s. anupasthitaḥ pravāsin m. proṣitaḥ.
     -Absence, s. anupasthiti f., asannidhi m. parokṣaṃ parokṣatā.
     (2) (Non-existence) abhāvaḥ.
     (3) virahaḥ viyogaḥ; 'in one's a.' parokṣe; 'a. of mind' śūnyamanaskatā śūnyahṛdayatvaṃ anavadhānaṃ vigatacetanatvaṃ.

Absolute, a. saṃpūrṇa paryāpta.
     (2) nitya parama.
     (3) (Not relative) kevala mātraka ananyasaṃbaddha.
     (4) parama uttama śreṣṭha.
     (5) aniyata niryaṃtraṇa svādhīnaḥ 'a. king' samrāj m., adhirājaḥ.
     -ly, adv. sarvathā sarvaśaḥ kevalaṃ ekāṃtataḥ.

Absolve, v. t. (pāpāt &c.) muc 6 P or c., uddhṛ 1 P, 10; pāpaṃ-aparādhaṃ-kṣam 1 A.
     -Absolution, s. pāpamukti f., kṣamā.
     (2) mukti f., mokṣaḥ niḥśreyasaṃ apavargaḥ nirvāṇaṃ śreyas n., kaivalyaṃ.

Absonant, a. visaṃvādin virodhin.

Absorb, v. t. ut- śuṣ c., nigṝ 6 P, ācam 1 P, ni-ā pā 1 P.
     (2) gras 1 A, ātmādhīna a. kṛ 8 U; vyāpṛ c., āsaṃj c.
     -ed, a. ni- magna āsakta nirata līna vyāpṛtapara parāyaṇa in comp.
     (2) nipīta.
     -Ab-
     -sorption. s. nipānaṃ śoṣaṇaṃ; 'a. into the supreme soul' mokṣaḥ nirvāṇaṃ; brahmaṇi layaḥ īśvarasāyujyaṃ.

Abstain, v. i. nivṛt 1 A (abl.), pari-vi-vṛj 10 (acc.); 'has a. ed from eating flesh' nivṛttamāṃso janakaḥ (U. 4).
     (2) viram 1 P (abl.); 'a. from food' upavas 1 P.
     -Abstinence, s. nivṛtti f.
     (2) upavāsaḥ alpāhāraḥ āhāraniyamaḥ
     (3) saṃyamanaṃ jiteṃdriyatvaṃ.
     -Abstinent, a. upavāsin.
     (2) jiteṃdriya saṃyatātman; vaśin.

Abstemious, a. mitāhāra alpāhārin alpāśana mitabhuj.
     -ness, s. mitāhāraḥ mitabhojanaṃ alpāhāraḥ.

Abstersion, s. śuddhīkaraṇaṃ.

Abstract, v. t. saṃkṣip 6 P, saṃhṛ 1 P.
     (2) ādā 3 A, apa-ava-kṛṣ 1 P, apahṛ 1 P. -s. sāraḥ saṃgrahaḥ saṃkṣepaḥ. -a. vibhinna; kevala; amūrta.
     (2) ānvīkṣika (kī f.), nigūḍha
     -edly, -ly, adv. viviktaṃ.
     (2) kevalaṃ mātraṃ.
     -ion, s. samādhiḥ praṇidhānaṃ dhyānaikāgratā.
     (2) apaharaṇaṃ ādānaṃ.
     (3) vibhedaḥ pṛthakkaraṇaṃ.

Abstruse, a. gūḍha pracchanna.
     (2) nigūḍha durjñeya gūḍhārtha asubodha durbodha gahana.

Absurd, a. anarthaka ayukta nyāyaviruddha anupapanna.
     -ness, -ity, s. ānarthakyaṃ anu-papatti f., asaṃgati f.; sometimes ex. by śaśaviṣāṇaṃ gaganapuṣpaṃ &c.
     -ly, adv. avi-cāreṇa anupapannaṃ; 'do not talk so a.' kṛtametādṛśena asaṃgatena-anarthakena-pralāpena.

Abuse, v. t. vṛthā-mṛṣā-anyāyataḥ pra-vini yuj 7 A, 10 or vyay 1 P.
     (2) adhi-ākuts 10, bharts 10 A, ā-adhi-kṣip 6 P, abhiśaṃs 1 P, apavad 1 U, abhiśap 1 U, apabhāṣ 1 A. -s. ākrośaḥ apavādaḥ upālaṃbhaḥ apabhāṣaṇaṃ niṃdā adhikṣepaḥ vākpāruṣyaṃ paruṣokti f.
     (2) kuprayogaḥ apavyayaḥ anyāyopayogaḥ.
     -Abusive, a. niṃdaka ākṣeparūkṣa niṃdāgarbha; 'a. word' niṃdātmakavacaḥ ākṣepavacanaṃ.

Abut, v. i. avalaṃb 1 A, ādhā 3 U (Pass.).

Abysm, s. See Abyss.

Abyss, s. gabhīragartaḥ agādhabilaṃ atalasparśaṃ khātaṃ.

Academy, s. vidyālayaḥ-yaṃ.
     (2) vidvatpariṣad f.

Accede, v. i. anuman 4 A, aṃgī-svī-kṛ 8 U, anujñā 9 U. 2 saṃ-i 2 P, saṃmil 6 P, saṃ-abhi-gam 1 P.

Accelerate, v. t. tvar c. (tvarayati) āśu saṃpad c. or pravṛt c.

Accent, s. svaraḥ.
     (2) āghātaḥ uccāraṇacihnaṃ; 'human a. s' mānuṣī gir f. -v. t. sasvaramuccar c.
     -ed, a. svarita. udātta.

Accept, v. t. pratigrah 9 P, ādā 3 A, prati-pad 4 A, prati-iṣ 6 P, svīkṛ 8 U.
     -able, a. grahaṇīya ādeya.
     (2) rucira manorama priya.
     -ance, s. pratipatti f., pratigrahaḥ ādānaṃ svīkāraḥ.
     -ation, s. arthaḥ; āśayaḥ; 'usual a. of a word' śabdasya nirūḍhārthaḥ.

Access, s. praveśaḥ upasarpaṇaṃ abhi-upa-gamaḥ; 'wishing to gain a. to the king' rājānaṃ draṣṭukāmaḥ.
     -ible, a. sulabha sukhopasarpya abhi- gamya sugama upasarpaṇīya; avasaropasarpaṇīyā rājānaḥ (S. 6.), sulabhadarśana; 'nothing is in a. to desires' manorathānāmagatirna vidyate (K. v. 64).
     -ion, s. yogaḥ upagamanaṃ milanaṃ.
     (2) (to power) rājapadāvāpti f., rājyaprāpti f., siṃhāsanārohaṇaṃ.
     (3) āgamaḥ vṛddhi f., upacayaḥ.
     -ary, -ory, s. sahakārin m., pravartakaḥ pāpasahāyaḥ. -a. adhika; sahita saṃyukta.

Accident, s. samāpatti f., daivayogaḥ-gati f., daivaghaṭanaṃ yadṛcchā; 'seen by a.' samāpattiyadṛcchā-dṛṣṭa.
     (2) āpad-vipad f.; atyāhitaṃ upaplavaḥ.
     (3) apakṛti f., asahajo guṇaḥ vikṛti f., 'life is but an a.' vikṛtirjīvitamucyate (R. VIII. 87); 'by a.' akasmāt daivena daivāt daivagatyā.
     -al, a. yādṛcchika-ākasmika (kī f.) kākatālīya daivāyatta.
     (2) aprakṛta asamavāyin; asahaja āhārya.
     -ally adc. daivāt devayogena yadṛcchayā vidhi-daiva-vaśāt samāpatyā. akasmāt.

Acclamation. s. dhanyavādaḥ praśaṃsāghoṣaḥ. jayaśabdaḥ.
     (2) niḥsvanaḥ praṇādaḥ uccairghoṣaḥ.

[Page 4]

Acclivity. s. utsaṃgaḥ.

Accommodate, v. t. yuj 10, See Adapt; 'a. oneself to the will of' bhāvamanu-praviś 6 P (svāmino bhāvaṃ bhṛtyo'nupraviśet.)
     (2) vasatisthānena upakṛ 8U, upakaraṇadravyāṇi upakḷp c
     (3) saṃdhā 3U, praśam c., (dispute &c.).
     -ion, s. saṃyojanaṃ saṃdhānaṃ.
     (2) upa-karaṇadravyopakalpanaṃ &c.

Accompany, v. t. anu-i 2 P, anuyā 2 P, parivṛ
     5 U or c.; saṃyuj 10; saha car or vraj 1 P, saṃ-i anusṛ 1 P, sahacaro bhū 1 P.
     -ed, a. sahita anuṣakta sameta parivṛta parivāra in comp. by Bah. comp with sa or word indicating 'companionship'; vasaṃtasahāyaḥ-savasaṃtaḥ-vasaṃtadvitīyaḥ kāmaḥ 'Cupid a. by Spring.'

Accomplice, s. anuṣaṃgin; See Accessory.

Accomplish, v. t. sādh 5 P or c., sidh c. (sādhayati); pūr 10; samāp c., anuṣṭhā 1 P, saṃpad c., nirvṛt c.
     -ed, a. siddha saṃ- pūrṇa saṃpanna.
     (2) viśārada nipuṇa guṇavat kṛtin.
     -ment, s. siddhi-samāpti f., nirvṛtti f., niṣpatti f.
     (2) kṛtārthatā kṛtakṛtyatā
     (3) guṇitvaṃ nipuṇatā vaicakṣaṇyaṃ guṇaḥ.

Accord. v. i. saṃvad 1 P, saṃyuj pass.
     (2) ekacittībhū 1 P, ekamanībhū. -v. t. See Give. -s. saṃmati f., svīkaraṇaṃ.
     (2) aikamatyaṃ ekacittatā; 'with one a.' ekacittībhūya.
     (3) ekatālaḥ (in music); 'of one's own a.' yadṛcchayā svayaṃ svecchātaḥ kāmataḥ.
     -ance. s. anusāraḥ sādṛśyaṃ anurodhaḥ; 'in a. with his words' tadvacanānusāreṇa-rodhena; oft, by the instr. or abl. of the noun itself; sacivājñayā madādeśāt &c.
     -ing, prep. yathā anurūpaṃ anu in comp.; 'a. to seniority' anujyeṣṭhaṃ; 'a. to desire' yatheṣṭaṃ yathābhimataṃ; 'a. to one's power,' yathāśakti.
     -ingly. adv. itthaṃ tadanurodhāt tadanusāreṇa tathāca.

Accost, v. t. saṃ-abhi-ā-bhāṣ 1 A. abhidhā 3 U. samāmaṃtr 10 A. saṃbudh c.

Accouchement, s. prasūti f. prasavaḥ.

Accoucheur, s. prasava-sūti-vaidyaḥ.

Account, s. gaṇanā saṃkhyānaṃ vigaṇanaṃ; 'balancing a. s' gaṇanāṃ samīkṛtya.
     (2) mūlyaṃ arghaḥ.
     (3) gaṇanā mātrā 'of what a. is a king' rājeti kā mātrā or gaṇanā
     (4) vṛttāṃtaḥ kathā kathanaṃ upākhyānaṃ; 'to turn to a.' hitaṃ sādh c., hitānukūla a. kṛ 8 U; 'take into a.' samīkṣ
     1 A, gaṇ 10, tejasāṃ hi na vayaḥ samīkṣyate (R. XI. 1).
     (5) kāraṇaṃ hetuḥ nimittaṃ; 'on a. of' ex. by the abl. or instr.; hetoḥ nimittena arthaṃ-rthe; 'on this a.' ataḥ ataḥkāraṇāt; 'on no a.' na kathaṃcana; 'on one's a.' kṛte (gen.); 'on all' a. s' sarvathā. -v. t. man 4 A.
     (2) gaṇ 10; 'a. for' kāraṇaṃ-nimittaṃ-dṛś c. (with gen.).
     -able, a. ciṃtyahetuka pratisaṃkhyeya.
     (2) parānuyogāyatta.
     -ant, s. gaṇakaḥ lekhakaḥ gaṇanākṛt m.

Accoutre, v. t. saṃnah 4 P or c.
     -ment, s. saṃnāhaḥ alaṃkāraḥ bhūṣaṇaṃ prasādhanaṃ sajjā.

Accredit, v. t. viśvāsapatraṃ dā 3 U.
     (2) See 'Believe'.
     (3) See 'Ascribe'.
     -ed, a. mata saṃmata svīkṛta.

Accrescent, a. See 'Increasing' under 'Increase'.

Accretion, s. See 'Increase,s'.

Accrue v. i. utpad-jan 4 A, prāp pass.
     (2) prativṛt 1 A, gam 1 P; 'the fruit a. s to the agent' kartṛgāmi phalaṃ.

Accubation, s. saṃveśaḥ adhiśayanaṃ.

Accumbent, a. saṃviṣṭa ādhiśayāna.

Accumulate, v. t. saṃ-pra-ci 5 U, saṃgrah 9 P, rāśīkṛ 8 U, ekatra kṛ. -v. i. upaci pass., vṛdh 1 A, rāśībhū. 1 P.
     -ion, s. saṃcayaḥ rāśīkaraṇaṃ.

Accurate, a. yathārtha sūkṣma satya yathāvṛtta; viśuddha See Exact. -ly, adv. yathārthataḥ-rthaṃ sūkṣmataḥ tattvataḥ samyak satyaṃ.
     -Accuracy. s. yāthārthyaṃ satyatā yathārthatā sūkṣmatā.

Accurse, v. t. See 'Curse'-ed, a. ex. by hataka apasada at the end of nouns, or by dagdha pr.; 'the a. fate' daivahatakaṃ dagdhadaivaṃ: 'a. man.' narāpasadaḥ.
     (2) niṃdya garhaṇīya; śāpagrasta abhiśapta ākruṣṭa.

Accusative, s. dvitīyā vibhakti f.

Accuse, v. t. abhiyuj 7 A, 10, apavad 1 A, abhiśaṃs 1 P, adhikṣip 6 P, duṣ c. nārhasi kāmāparādhairdevaṃ dūṣayituṃ (Ka. 235); ghātakaḥ ayaṃ iti tamabhiyuyujire 'they a. ed him of murder.'
     -ation, s. abhiyogaḥ apavādaḥ adhikṣepaḥ abhiśaṃsanaṃ dūṣaṇaṃ.
     -er, s. abhiyoktṛ m., abhiyogin m.

Accustom, v. t. abhyas 4P, abhyāsaṃ or vyava-hāraṃ kṛ 8 U; 'to be a. ed' abhyasta-pari-cita -a. bhū 1 P.

Ace, s. ekabiṃduḥ
     (2) aṇuḥ lavaḥ 'within an a. of' āsanna a.

Acerb, a. tuvara kaṭu amla.
     -ate, v. t. amlīkṛ 8 U.
     -ity, s. kaṭutā amlatā; 'a of temper' svabhāvaparuṣatā rukṣatā.

Acetic, a. See 'Acid, a.'

Acetify, v. t. amlīkṛ 8 U.

Ache, s. vedanā pīḍā vyathā; 'head-a.' śirovedanā; ':I have a strong head-a.' balavatī śirovedanā māṃ bādhate; 'tooth-a.' daṃtavedanā -v. i. pīḍ pass., vyath 1 A. See Pain.

Achieve, v. t. samāp c., saṃpad c., nirvṛt c., See Accomplish. 2 prāp 5 P, labh 1 A. See Get. -ment, s. niṣpatti f., sādhanaṃ.
     (2) parākramaḥ vikramaḥ avadātaṃ karmaceṣṭitaṃ vikrāṃtacaritaṃ.

Acicular, a. tīkṣṇāgra sūcyagra.

Acid, s. amlaḥ. -a. amla śukta.
     -ify, v. t. amlīkṛ 8 U.
     -ification, s. amlīkaraṇaṃ
     -imetre, s. amlamāpakaḥ.
     -ity, s. amlaśukta-tā or -tvaṃ.
     -ulate, v. t. amlīkṛ 8 U.
     -ulous, a. iṣadamla.

Aciform, See 'Acicular.'

Acknowledge, v. t. abhyupagam 1 P, abhyupa-i 2 P, pratipad 4 A, aṃgīkṛ 8 U, svīkṛ; grah 9 P.
     -ment, s. svīkāraḥ abhyupagamaḥ aṃgī-svī-kāraḥ pratipatti f.
     (2) (receipt) abyupagamalekhaḥ-patraṃ nistāralekhaḥ.

Acme, s. parā kāṣṭhā-koṭi f.

Acoustic, a. śrutiviṣayaka śravaṇasaṃbaṃdhin.
     -Acoustics, s. dhvanividyā-śāstraṃ.

Acquaint. v. t. budh c., jñā c. (jñāpayati) nivid c, (with dat.), gṛhītārtha or pari-gṛhītārtha a. kṛ 8 U; 'the queen was made a. ed with your immodesty' bhavato'vi-nayamaṃtareṇa parigṛhītārthā kṛtā devī (M. 4),
     (2) paricayaṃ kṛ. abhyas 4 P.
     -ance, s. pari-jñānaṃ; paricayaḥ jñānaṃ.
     (2) mitraṃ paricitaḥ; 'old a.' ciraṃtanaṃ mitraṃ ciraparicitaḥ
     (3) saṃsargaḥ saṃstavaḥ
     -ed, a. paricita abyasta; abhijña abhyaṃtara; anabhyaṃtare āvāṃ madanagatasya vṛttāṃtasya (S. 3).

Acquiesce, v. i. anuman 4 A, anujñā 9 U, saṃmatiṃ dṛś c.
     -ence, s. saṃ-anu-mati f.

Acquire, v. t. arj 1 P, labh 1 A, samāsad c., avāp 5 P, pratipad 4 A, 5 A, adhigam 1 P. See Get. -ment, -Acqui-
     -sition, s. arjanaṃ prāpti f., lābhaḥ adhigamaḥ.
     (2) guṇaḥ jñānaṃ.

Acquit, v. t. (pāpāt-doṣāt) muc c., vi-muc c., nistṝ c., śudh c.; 'he was a. ted' sa nirdoṣaḥ kṛtaḥ pāpavimukto'manyata; 'a. oneself' karma nirvah c., ācar 1 P; 'they a. ted themselves well' te svakarma sādhu niravāhayan-ācaran
     -al, s. mukti-śuddhi f., mocanaṃ.
     -ance, s. nistāraḥ 'a. of debt' ṛṇaniryātanaṃ-pariśodhanaṃ.

Acrid,
     Acrimonious, a. kaṭu ugra tīkṣṇa-aruṃtuda.
     -Acrimony, s. kaṭutā tīkṣṇatā
     -Acritude, s. kaṭutvaṃ.
     (2) vākpāruṣyaṃ.

Acrobat, s. kalāyanaḥ sūtrāyaṇaḥ.

Across, prep. pāraṃ tīrāṃtaraṃ in comp.; 'a. the ocean' sāgarapāraṃ.
     (2) vyatyasta a.; 'with legs a.' vyatyastapāda a.; 'to come a.' labh 1 A, adhigam 1 P. See Get.

Act, v. i. vṛt 1 A āryo'smin vinayena vartatāṃ (U. 6), vyavahṛ 1 P, ācar 1 P, (with loc. of person); ayamācaratyavinayaṃ tapasvikanyāsu (S. 1) 'a. s rudely towards' &c.
     (2) ceṣṭ 1 A, vidhā 3 U, kṛ 8 U.
     (3) sthāne'dhikāraṃ kṛ.
     (4) phal 1 P, guṇaṃ āvah 1 P; kāryaṃ kṛ; 'fire a. s like water' agnirjalāyate; sa kṛṣṇāyate &c.; 'a. up to' anuvṛt 1 A; anurudh 4 A, sthā 1 P, śāsane tiṣṭha bhartuḥ (V. 5). -v. t. naṭ 10, nirūp 10, abhinī 1 P; prayuj 10; oft. by denom.; 'a. ing the part of Lakshmi' lakṣmībhūmikāyāṃ vartamānā (V. 3); nṛpāyate 'a. s the king'; 'a. the part of a dear friend towards your rivals' kuru priyasakhīvṛttiṃ sapatnījane (S. 4.). -s. karman n., kṛti f, kriyā caritaṃ ceṣṭitaṃ.
     (2) aṃkaḥ.
     (3) vyavasthā vidhiḥ.
     -ion. s. kriyā vyāpāraḥ ceṣṭitaṃ &c.; pravṛtti f.; kāraṇaṃ.
     (2) abhiyogaḥ vyavahārakāryaṃ kāryaṃ arthaḥ.
     (3) saṃgrāmaḥ yuddhaṃ See Fight. 4 aṃgavikṣepaḥ hastādyabhinayaḥ 'in a., thought and speech' karmaṇā manasā vācā manovākkāyakarmabhiḥ.
     -ionable, a. abhiyojya vyavahārya.
     -Active, a. udyogin karmodyukta analasa sodyoga sotsāha vyavasāyin.
     (2) kṣiprakārin ataṃdra kṣiprakarman
     (3) vyāyāmaśīla vyāyāmin.
     (4) utthānayogya utthānayogyaṃ vapuḥ (S. 2); 'a. voice' kartṛvācyam.
     -ity. s. udyogitā vyavasāyaḥ kṣiprakāritā.
     (2) utsāhaḥ.
     (3) utthānayogyatā.
     -ly, adv. sodyogaṃ sotsāhaṃ.
     -or, s. kartṛ m.; kārin m.; kārakaḥ in comp.
     (2) naṭaḥ nartakaḥ kuśīlavaḥ abhinetṛ m, śailūṣaḥ.
     -Actress, s. naṭī nartakī.
     -Actual, a. vāstavika (kī f.), tathya satya vāstava (vī f.), yathārtha paramārtha.
     -ly, adv. sākṣāt pratyakṣaṃ.
     (2) pathārthataḥ paramārthataḥ vastutaḥ arthataḥ vastuvṛttena; 'what a, took place' yadyad vṛttaṃ; oft. ex. by eva only.

Actuate, v. t. prer 10, protsah c., pravṛt c., praṇud 6 P; See Prompt.

Acumen, s. matisūkṣmatā vidagdhatā.

Acute, a. ni- śita tīkṣṇa; 'a-pain' dāruṇatīvra-vedanā.
     (2) sūkṣmamati vidagdha.
     -ly, adv. tīvraṃ tīkṣṇaṃ.
     -ness, s. tīkṣṇatā tejas n.
     (2) vidagdhatā; 'a. of intellect' kuśāgrabuddhi f.

Adage, s. sūtraṃ vacanaṃ vākyaṃ ābhāṇakaḥ.

Adamant, s. vajraḥ-jraṃ.
     (2) hīrakaḥ maṇiḥ hīraṃ.
     -ine, a. vajramaya (yī f.), vajra in comp.

Adapt, v. t. yuj 10, saṃdhā 3 U; 'a. your conduct to circumstances' yathākālaṃ vyavahara kālānuvartī bhava; 'has a. ed a portion of it to the stage' tasyaikadeśaḥ abhineyārthaḥ kṛtaḥ (U. 4).
     -ation, s. saṃyojanaṃ saṃvidhānaṃ.
     -ed, a. yukta yogya paryāpta.

Add, v. t. saṃkal 10 (kalayati) parigaṇ 10, parisaṃkhyā
     (2) P, saṃ-samā-yuj 10; 'he a. ed his army to the general's' senāpateḥ senayā svabalaṃ saṃyojayāmāsa; samāci 5 U, saṃmil c.
     (2) anyacca brū 2 U, or kath 10 or abhidhā 3 U; 'a. to' vṛdh c., puṣ 4 P, tan 8 U; malinamapi himāṃśorlakṣma lakṣmīṃ tanoti (S. 1) 'a. s to her lustre'; there is this also to a. to my (grounds of) anger' etadapi me dvitīyaṃ saṃtāpakāraṇaṃ (Mr. 5); 'this is another evil to a. to the first' gaṃḍasyopari piṭikā saṃvṛttā (S. 2), ayamaparo gaṃḍasyopari visphoṭaḥ (Mu. 5).
     -ition, s. saṃmelanaṃ saṃyojanaṃ saṃyogaḥ.
     (2) parigaṇanaṃ parisaṃkhyā saṃkalanaṃ.
     (3) (Something added) ādhikyaṃ; 'he is a valuable a. to our side' asmatpakṣe'yamanarghyaḥ sahāyaḥ saṃjātaḥ.
     -itional, a. apara adhika adhikatara.

Addict, v. t. (oneself) ā-ni-sev 1 A; bhaj 1 U; āsaṃj pass., āsakta-nirata -a. bhū 1 P, (loc.).
     -ed, a. āsakta. prasakta nirata niviṣṭa parāyaṇa in comp.
     -edness,
     -ion, s. āsakti-prasakti f., niṣevaṇaṃ vyasanaṃ nirati f., parāyaṇatā.

Addle, a. asaṃpūrṇa naṣṭa duṣṭa; 'a. headedpated' mūḍha naṣṭadhī durmati.

Address, v. t. āmaṃtr 10 A: saṃ-abhi-ābhāṣ 1 A, abhidhā 3 U, saṃbudh c., ālap 1 P; 'a. ed his mind to Surya' sūryaṃ manasādhyāyat; 'a. me as is wont with you' (māṃ prati) yathābhyastamabhidhīyatām (U. 1.)
     (2) nāma grah 9 P, nāmagrāhaṃ vad 1 P or āhve 1 P
     (3) prahi 5 P, preṣ 10. -s. abhi-saṃ-bhāṣaṇaṃ saṃbodhanaṃ &c.
     (2) vacanaṃ ālāpaḥ; 'inode of a.' āmaṃtraṇapadaṃ; saṃśayite pariṇaye naiṣa samudācāraḥ (S. 5). 'not the proper mode of a.'; 'of agreeable a.' madhurālāpa priyaṃvada.
     (3) paṭutā dakṣatā naipuṇyaṃ.
     (4) (Of a letter) bāhyanāman n.; adattabāhyanāmānaṃ lekhaṃ (Mu. 1) 'a letter without any a. upon it'; 'send the letter to my a.' datta-likhita-madbāhyanāma (māmuddiśya) patraṃ preṣaya.
     (5) (Place of residence &c.) nāmadhāmaviśeṣāḥ.

Adduce, v. t. (proof, witness &c.) nirdiś 6 P, upanyas 4 P, upakṣip 6 P, upānī 1 P; 'a. ing proofs' pramāṇopanyāsaḥ.

Adept, a. nipuṇa kuśala pravīṇa abhijña.

Adequate, a. paryāpta samartha kṣama tulya yogya anurūpa.
     -ly, adv. paryāptaṃ.
     Ade-
     -quacy, s. kṣamatā sāmarthyaṃ &c.

Adhere, v. i. saṃj pass., sajj 1 P, saṃsakta-anuṣakta -a. bhū saṃlag 1 P, (loc.); anubaṃdh 9 P.
     (2) avalaṃb 1 A, pāl 10, rakṣ 1 P; 'a. s to his promise' pratijñāṃ pālayati-rakṣati.
     -ence, s. āsakti f., āsaṃgaḥ anuṣaṃgaḥ avalaṃbanaṃ.
     -ent, s. pakṣīyaḥ pakṣyaḥ sapakṣaḥ.
     (2) anuṣaṃgin m., sahāyaḥ anugāmin m.
     -Adhesion, s. saṃsakti f., āsaṃgaḥ āsakti f. avalaṃbanaṃ; saṃlagnatvaṃ.
     -Adhesive, a. saṃlagnaśīla.

Adieu, adv. svasti (dat). -s. āmaṃtraṇaṃ āpracchanaṃ; 'to bid a.' āpracch 6. A, āmaṃtr 10 A; āmaṃtrayasva sahacaraṃ (S. 3).

Adjacent, a. āsanna samīpa samīpavartin sannikṛṣṭa sannihita nikaṭavartin nikaṭa pārśvastha

Adjective, s. viśeṣaṇaṃ.

Adjoin, v. t. lag 1 P, samīpe-nikaṭe-vṛt 1 A or sthā 1 P; See Adjacent above.

Adjourn, v. t. vyākṣip 6 P, vilaṃb c.; vyavahāraṃ tyaj 1 P.

Adjudge, v. t. c. (dāpayati).
     (2) nirṇayaṃ kṛ 8 U, nirṇīya samāp c.

Adjudicate, v. t. nirṇī 1 P. See above.

Adjunct, a. saṃyukta sahita. -s. anubaṃdhaḥ.

Adjure, v. t. saśapathaṃ samādiś 6 P, śap c.
     -ation, s. saśapathaṃ samādeśaḥ śapathaḥ.

Adjust, v. t. samīkṛ 8 U, samā-pratisamā-dhā 3 U, samāyuj 10, vyavasthā c. (sthāpayati); (accounts) ekīkṛ saṃmil c.
     -ment, s. samādhānaṃ samāyogaḥ ekīkaraṇaṃ.

Adjutant, s. sahāyaḥ sahakārin m.

Admeasure, v. t. See '
     Measure'.

Administer, v. t. praśās 2 P, nirvah c., nirvṛt c.; 'a. justice' dharma-nyāya-vivecanaṃ kṛ nyāyaṃ praṇī 1 P, or pravṛt c.; 'a. an oath' śap c.
     (2) 3 U, pratipad: c.
     -Administration, s. śāsanaṃ pravartanaṃ nirvāhaḥ; rājyadhurā; 'during his a.' tasmin rājyaṃ (prajāḥ) śāsati. 2 dharmavivecanaṃ.
     (3) prakṛti f., sacivāḥ.
     (4) sācivyaṃ maṃtritvaṃ.
     -Administrative, a. śāsanadakṣa kāryani-rvāhakuśala.
     -Administrator, s. śāsitṛ m., rājyadhuraṃdharaḥ.
     (2) pravartakaḥ praṇetṛ m.

Admiral, s. nausādhanādhyakṣaḥ.

Admire, v. t. praśaṃs 1 P, ślāgh 1 A, stu 2 U.
     (2) vismayena dṛś 1 P.
     -able, a. ślāghya adbhuta praśaṃsanīya anupama.
     -ably, adv. ślāghyaprakāreṇa sādhu adbhutaṃ.
     -ation. s. praśaṃsā ślāghā.
     (2) vismayaḥ āśvaryaṃ.
     -er, s. praśaṃsakaḥ ślāghin m.; 'a. of ladies.' kāmin m., kāmukaḥ.

[Page 7]

Admit, v. t. praviś c., abhyaṃtarīkṛ 8 U; 'should be a. ed to all confidential matters' sarvaviśraṃbhedvabhyaṃtarīkaraṇīyā (Ka. 101).
     (2) aṃgī-svī-kṛ abhyupagam 1 P, abhyupe 2 P; grah 9 P; 'a. of' ex. by adj. or noun denoting 'capability'; 'his remark a. s of no doubt' tasya vacanaṃ na saṃdehāspadaṃ; 'her illness a. s of no delay' tasyā vikāro vilaṃbākṣamaḥ.
     -Admission, s. praveśanaṃ praveśaḥ.
     (2) abhyupagamaḥ aṃgīkāraḥ pratipatti f.
     -Admissible, a. upādeya svīkaraṇīya grāhya.
     -Admittance, s. praveśaḥ-śanaṃ.

Admix, v. t. saṃmiśr 10, saṃyuj 7 U, 10, saṃkṝ 6 P.
     -ture, s. miśraṇaṃ saṃkaraḥ.

Admonish, v. t. upadiś 6 P, anubudh c., vijñā c. (jñāpayati) anuśās 2 P.
     (2) nirbharts 10 A, upālabh 1 A, See Censure.
     -er, s. upadeśakaḥ anubodhakaḥ.
     -Admoni-
     -tion, s. anubodhanaṃ upadeśaḥ anuśāsanaṃ upālaṃbhaḥ.

Ado, s. śramaḥ dīrghāyāsaḥ.

Adolescence, s. yauvanadaśā yauvanaṃ.
     -A-
     -dolescent, a. yuvan (yūnī f.), prāptayauvana.

Adopt, v. t. parigrah 9 P, putrīkṛ 8 U.
     (2) grah svī-aṃgī-kṛ anuvṛt 1 A.
     -ed, a. parigṛhīta svī-aṃgī-kṛta; 'a. son' kṛtakaḥ putraḥ datrimaḥ sutaḥ dattakaḥ; 'a. daughter' kṛtikā duhitā apatyakṛtikā.
     -ion, s. parigrahaḥ putrīkaraṇaṃ.
     (2) aṃgī-svī-kāraḥ anuvartanaṃ.

Adore, v. t. ārādh c, namasyati (D), namaskṛ 8 U, arc 1 P, or c. pūj 10, upasthā 1 U, upās 2 A.
     -ation, s. pūjā arcanaṃ namaskāraḥ.
     -er, s. pūjakaḥ upāsakaḥ ārādhakaḥ bhaktaḥ arcakaḥ.

Adorn, v. t. vi- bhūṣ 10, alaṃkṛ 8 U, pariṣkṛ saṃskṛ maṃḍ 10, prasādh c., śubh c.
     -ing, s. alaṃkāraḥ bhūṣaṇaṃ prasādhanaṃ maṃḍanaṃ.

Adrift, adv. itastataḥ plavamāna a.
     (2) aśaraṇa-anātha-nirālaṃba. a.

Adroit, a. nipuṇa dakṣa dhūrta catura.
     -ly, adv. sanaipuṇyaṃ caturaṃ &c.
     -ness, s. naipuṇyaṃ dakṣatā &c.

Adry, a. See 'Thirsty'.

Adulate, v. t ślāgh 1 A, stu 2 U, anunī 1 P.
     -ion, s. cāṭūkti f, atipraśaṃsā ślāghā stutipūrvakaḥ anunayaḥ stavokti f., atistuti f.
     -ory. a. cāṭūktipūrṇa praśaṃsāgarbha atipraśaṃsāyukta.

Adult, s. prauḍhaḥ prāptayauvanaḥ prāptavyavahāradaśaḥ yuvan m.

Adulterate, v. t. apadravyeṇa saṃmiśr 10, aśuddhī kṛ 8 U.
     -ion, s. dūṣaṇaṃ miśraṇaṃ.

Adultery, s. vyabhicāraḥ; pāradāryaṃ parabhāryālaṃghanaṃ; (of a woman) parapuruṣasaṃgati f., pati-laṃghanaṃ.
     -Adulterer, s. parastrīgāmin m. pāradārikaḥ bhujaṃgaḥ viṭaḥ jāraḥ.
     -Adulter-
     -ess, s. vyabhicāriṇī jāriṇī puṃścalī parapuruṣasaṃgatā baṃdhakī.
     -Adulterine, s. jārajaḥ.

Adumbrate, v. t. pāṃḍulekhyaṃ-praticchāyāṃcitrāraṃbhaṃ-kṛ 8 U.
     -tion, s. praticchāyā pratibiṃbaṃ.
     (2) pāṃḍulekhyakaraṇaṃ.

Adust, a. dagdha bhasmī-bhūta or kṛta.

Advance, v. i. pra-ut-cal 1 P, pra-abhi-yā 2 P, abhimukhaṃ yā or -gam vraj 1 P, pragam prasthā 1 A; śatrorabhimukhaṃ yāti 'a. s against the enemy.'
     (2) vṛdh 1 A, pra-upa-ci pass. unnatiṃ-utkarṣaṃ-yā; 'a. ed some steps to receive' sādaramabhimukhadattāvi-ralapadaḥ (Ka. 95); 'a. ed in age' pariṇatavayas vayovṛddha pravayas; 'a. ed in knowledge' jñānavṛddha. -v. t. uccal c., puraskṛ 8 U, agre nī 1 P.
     (2) vṛdh c., paripuṣ 4 P
     (3) upakṣip 6 P, upanyas 4 P, puro nidhā 3 U.
     (4) prāk dā
     (3) U. -s. uccalanaṃ pragamanaṃ prayāṇaṃ.
     (2) unnati f., kramaśo vṛddhi f., utkarṣaḥ vardhanaṃ; 'price of a book in a.' pustakaprakāśanātpūrvaṃ dattaṃ mūlyaṃ.
     -ment, s. utkarṣaḥ unnati f., abhyudayaḥ vṛddhi f., āgamaḥ upacayaḥ 'a. in knowledge' vidyāgamaḥ; 'a. of learning' jñānotkarṣaḥ.

Advantage, s. lābhaḥ hitaṃ guṇaḥ phalaṃ arthaḥ.
     (2) avasaraḥ avakāśaḥ.
     (3) ādhikyaṃ utkarṣaḥ; 'taking a. of my weak point' mama chidreṇa labdhāvakāśaḥ; 'show or set off to a.' lakṣmīṃ-śobhāṃ-tan 8 U, See Add. 'They had an a. over their enemy in bravery' śaurye te śatrubhyo'tyaricyaṃta. -v. t. upakṛ 8 U, anugrah 9 P, lābhāya bhū.
     -ous, a. phalada hitāvaha lābhakara hitakara (rī f.).
     -ously, adv. saphalaṃ salābhaṃ.
     (2) sāvakāśaṃ.

Advent, s. āgamanaṃ pravṛtti f.; 'a. of spring' vasaṃtasamayāvatāraḥ madhupravṛtti f.
     -itious, a. bāhya aupādhika-āgaṃtuka (kī f.), āhārya.

Adventure, s. sāhasaṃ adbhutaṃ karma.
     (2) daivādhīnaṃ karmaceṣṭitaṃ.
     (3) vṛttāṃtaḥ caritaṃ ceṣṭā ceṣṭitaṃ kriyā. -v. i. daivādhīnaṃ karma kṛ 8 U.
     (2) sāhasena vyavaso 4 P, or prayat 1 A.
     -er. s. sāhasikaḥ sāhasavyavasāyin m.
     -ous. a. sāhasika (kī f.), pragalbha nirbhaya.
     (2) saṃdigdha daivāyatta.

Adverb, s. kriyāviśeṣaṇaṃ avyayaṃ.

Adverse, a. pratikūla vipakṣa vairin viparīta vāma viruddha parāṅmukha (khī f.).
     -ary, s. śatruḥ ariḥ. See Enemy. -ative, a, virodha-darśin-darśaka.
     -ity, s. vipad f., āpad f, vipatti f., āpatkālaḥ vyasanaṃ duḥkhaṃ.

Advert (to). v. i. udāhṛ 1 P, anulakṣ 10, adhikṛtya-uddiśya-vad 1 P or vac 2 P.
     (2) ava-saṃ-īkṣ 1 A, manaḥ samādhā 3 U, avadhā avadhānaṃ dā 3 U.
     -euce, s. avadhānaṃ ava-hitatā manoyogaḥ avekṣā.

Advertise, v. t. vijñā c. (jñāpayati) nivid c., prakāś c., budh c., vi-ud-ghuṣ 10.
     -er, s. prakāśakaḥ jñāpakaḥ.
     -ment, s. vijñāpanā ghoṣaṇā.

Advise, v. t. upadiś 6 P, anuśās 2 P.
     (2) budh c., nivid c., jñā c. (jñāpayati). -v. i. vicar c., āloc 10.
     -able, a. ucita yogya yukta.
     (2) upadeṣṭavya.
     -edly, adv. suvicārataḥ jñānataḥ bodhapūrvaṃ.
     (2) sāvadhānaṃ avadhānena.
     -er, s. upadeśakaḥ upadeṣṭṛ m.
     (2) sacivaḥ amātyaḥ maṃtrin m.
     -Advice, s. upadeśaḥ anuśāsanaṃ bodhanaṃ.
     (2) samācāraḥ vārtā.

Advocate, v. t. parārthaṃ vad 1 P, pakṣaṃ samarth 10 or rakṣ 1 P. -s. parārthaṃ vaktṛ m, pakṣasamarthakaḥ vaktṛ m.
     (2) āśrayaḥ rakṣakaḥ pratipālakaḥ.

Adze, s. kuṃṭhārikā takṣaṇī.

Aerial, a. See under Air.

Aeroplane, s. ākāśayānaṃ vimānaṃ.

Aery, a. ādhyātmika.
     (2) amūrta.
     (3) manaḥsṛṣṭa-kalpita.

Afar, adv. dūrāt ārāt; dūre-raṃ; 'a. off' dūrastha a.

Affable, a. sujana suśīla.
     (2) madhurālāpa priyavādin.
     -Affability, s. madhurālāpatā suśīlatvaṃ saujanyaṃ praśrayaḥ.
     -Affably, adv. cāṭūktyā mṛduvacanena sujanavat sapraśrayaṃ.

Affair, s kāryaṃ vyāpāraḥ karman n., arthaḥ.

Affect, v. t. (To act upon) abhibhū 1 P, ākulīkṛ 8 U, upahan 2 P, vikṛ upasṛj 6 P, saṃskṛ; kleśaleśairabhinnaṃ (S. 2) 'not a. ed by the slightest fatigue'; 'a. ed by a devil' vetālopahata; 'a. ed with many diseases' anekavyādhyupasṛṣṭa; 'our position is not in the least a. ed (it does not a. us in the least)' na naḥ kiṃcicchidyate (S. B. 345).
     (2) (Pretend) Ex. by chadma-chalaṃ kṛ mithyā in comp., by kṛtaka-kṛtrima -a. kṛ; 'a. ing a quarrel or anger' kṛtakakalahaṃ-kopaṃ-kṛtvā.
     (3) ākulīkṛ ārdrīkṛ dru c.; avakāśaṃ-padaṃ-grah 9 P; 'my words a. ed his heart' mama vacasā tasya hṛdayaṃ dravībhūtaṃ mama vacastasya hṛdaye dṛḍhaṃ padaṃ lebhe.
     (4) man 4 A; 'he a. s learning' paṃḍitamanyosau.
     -ation, s. ahaṃkāraḥ āṭopaḥ mithyāgauravaṃ.
     (2) chadman n. See Pretext. 3 vilāsaḥ abhinayaḥ hāvaḥ.
     -ed, a. ākula abhibhūta upahata vikṛta.
     (2) mithyā in comp.; kṛtaka kṛtrima; 'by an a. courage' mithyāpratāpamātmanyāropya.
     (3) ahaṃkārin mānin saṃdarpa.
     -edly, adv. sāhaṃkāraṃ sāṭopaṃ.
     -ing, a. karuṇaṃ marmabhedin.
     -ingly, adv. karuṇa.
     -ion, s. preman m. n., anurāgaḥ snehaḥ praṇayaḥ prīti f., vātsalyaṃ (with loc.).
     (2) dharmaḥ saṃskāraḥ vikāraḥ anubhāvaḥ vṛtti f., bhāvaḥ vikriyā rāgaḥ.
     -ionate, a. snigdha snehaśīla praṇayin sapraṇaya sānurāga vatsala.
     -ionately, adv. sapremaṃ sasnehaṃ snigdhaṃ sānurāgaṃ.

Affiance, v. t. pratiśru 5 P, vācā dā 3 U. -s., vāgdānaṃ.
     (2) viśvāsaḥ śraddhā.

Affidavit, s. śapathapatraṃ saśapathaṃ likhito lekhaḥ.

Affiliate, v. t. saṃśliṣ c., saṃyuj 10.

Affinity, s. saṃbaṃdhaḥ saṃparkaḥ yogaḥ.
     (2) baṃdhutā tvaṃ sādṛśyaṃ sāmyaṃ.

Affirm, v. t. pratijñā 9 A, vad 1 P, vac 2 P upakṣip 6 P, upanyas 4 P.
     (2) saniścayaṃ vad tatheti dṛḍha brū 2 U.
     (3) dṛḍhīkṛ 8 U, ni-ścita a. kṛ pramāṇīkṛ.
     -ation, s. ukti f. dṛḍhavacanaṃ pramāṇīkaraṇaṃ saniścayaṃ vacanaṃ.
     (2) pratijñā pakṣaḥ.
     -ative, a. svīkāra or aṃgīkāradyotaka or sūcaka; 'two negatives make one a.' dvau nañau prakṛtārthaṃ gamayataḥ.
     (2) pakṣānukūla

Affix, s. āgamaḥ. -v. t. anubaṃdh 9 P, saṃ-āyuj 7 U, 10.

Afflict, v. t. kliś 9 P, du 5 P, pari-saṃtap c., vyath c. (vyathayati) pīḍ 10, bādh 1 A, āyas c.
     -ed a. ārta duḥkhita abhibhūta pīḍita ātura. 'to be a. for' tam 4 P. paryutsuka a. bhū 1 P.
     -ion, s. kleśaḥ bādhā pīḍā kaṣṭaṃ vyathā duḥkhaṃ.
     -ing, -ive, a. kleśāvah vyathākara (rī f.).

Affluence, s. samṛddhi f., sadhanatā dhanabāhulyaṃ.
     -Affluent, a. samṛddha dhanāḍhya bahu-mahādhana; 'a. circumstances' sadhanatā susthiti f.
     (2) ekasthānaṃ prati pravāhaka.
     -Afflux, s. ekasthāne pravāhaḥ.

Afford, v. t. 3 U.
     (2) (To be able) śak 5 P, samartha-kṣama -a. bhū 1 P.

Affray, s. kalahaḥ dvaṃdvaṃ yuddhaṃ.

Affright, v. t. saṃtras c., bhī c. (bhāpayate bhīṣayate) udvij c. -s. bhayaṃ saṃ- trāsaḥsādhvasaṃ.

Affront, s. avajñā nikṛti f., apamānaḥ tiraskāraḥ mānabhaṃgaḥ. -v. t. (saṃmukhaṃ-pratyakṣaṃ) avajñā 9 U, avaman 4 A, adhikṣip 6 P, tiraskṛ 8 U.

Affusion, s. āsekaḥ.

Afire, Aflame, a. dahyamāna.

[Page 9]

Afloat, a. plavamāna; 'a rumour :is a.' vārtā prasutā.

Afoot, adv. padbhyām; 'set a.' prārabh 1 A, See Begin; 'the army is a.' pracalitaṃ sainyaṃ; 'going a.' pādaga pādacārin.

Afore, adv. agre puraḥ saṃmukhaṃ.
     (2) pūrvaṃ purā gatakāle; 'a. said,' pūrvokta prāgukta. 'a. thought.' s. pūrva-prāk-saṃkalpitaṃ; 'a. times,' adv. purā.

Afraid, a. bhīta bhayānvita śaṃkānvita; 'to be a.' tras 1, 4 P, bhī 3 P, (with abl.).
     (2) ā-śaṃk 1 A, man 4 A.

Afresh, adv. punarapi abhinavaṃ.

After, prep. anu pr. to roots, paścāt; 'to go a.' anugam anusṛ 1 P.
     (2) (of time) paraṃ anaṃtaraṃ ūrdhvaṃ (with abl.); 'a. that' tasmātparaṃ tataūrdhvaṃ; 'a. one another' ānupūrvyeṇa anupūrvaśaḥ. 'a. 10 years' daśavarṣe vyatīte; 'a. eating' bhojanānaṃtaraṃ; paścāt (gen.), anu in comp.; 'a. a few days' dineṣu gacchatsu; by gerund, or pūrvakaṃ in comp.; anāmayapraśnapūrvakaṃ (S. 5); 'he waters tree a. tree' vṛkṣaṃ vṛkṣaṃ siṃcati; 'in a. time' āgāmikāle uttarakāle.
     (3) anu-sāreṇa-sārataḥ anurūpaṃ; 'you write a. his hand' lekhane tasyānukaroṣi; 'he is called a. his grandfather' sa pitāmahanāmnā'bhidhīyate-āhūyate; See Name. In comp. e. g. 'a. ages,' ex. by uttara; 'a.-ages' uttarakālaḥ; putrapautrāḥ; 'a. all' aṃte śeṣe; 'a. birth,' s. jarāyu n. 'a.-crop' śasyasya dvitīyasaṃgrahaḥ; 'a. glow' s. sāyaṃ-saṃdhyā-ekāśaḥ. 'a.-inquiry,' uttarajijñāsā; 'a.-life' āyuḥśeṣaḥ uttaravayas n.; 'a. noon' s. aparāhṇaḥ parāhṇaḥ vikālaḥ; (a.) aparāhṇatana (nī f.), vaikālika (kī f.); 'a. pains,' prasavottaravedanā. 'a. thought,' uttaraciṃtā anubodhaḥ. 'a. wards' paścāt anaṃtaraṃ tataḥ paraṃ para.

Again, adv. punaḥ bhūyaḥ; 'a. and a.' bhūyo bhūyaḥ vāraṃvāraṃ; 'as much a.' dviguṇa a.
     (2) aparaṃ ca anyacca api ca.
     (3) (With verbs) by prati pr.

Against, prep. prati-ābhi pr. to nouns; prativātaṃ 'a. the wind' &c.
     (2) abhimukhaṃ pratimukhaṃ saṃmukhaṃ in comp. or with gen.
     (3) viruddhaṃ pratikūlaṃ or by atikramya; 'a. my order' mama śāsanasya viruddhaṃ śāsanamati-kramya-ullaṃghya; 'assist him a. his brother' bhrātari baddhavairasya tasya sāhāyyaṃ kuru.
     (4) arthe arthaṃ; āpadarthe dhanaṃ rakṣet 'should lay by wealth a. (as a provision for) calamities.'

Agape, a. jṛṃbhamāṇa; 'with eyes a. with astonishment' vismayotphullalocana.

Agastric, a. jaṭharaśūnya.

Age, s. yugaṃ kālaḥ samayaḥ.
     (2) vayas n.; 'a. of the world' kalpaḥ; 'old a.' vṛddhatvaṃ vārdhakyaṃ vṛddhabhāvaḥ pariṇataṃ vayas n. 'come of a.' prāptavyavahāra; 'of the same a.' samakālīna samānavayaska; 'of age' ex. by varṣīya a. varṣātmaka a.; '5 years of a.' paṃcavarṣīya-varṣātmaka; 'about 8 years of a,' aṣṭavarṣadeśīya; 'a. of majority' yauvanadaśā yauvanāvasthā; vyavahārajñatādarśakavayas n. 'he reached the 16th year of his a.' ṣoḍaśavarṣavayovasthāmaspṛśat.
     -ed, a. vṛddha. jīrṇa purāṇa.

Agenda, s. kāryakramapatraṃ.

Agent, s. pratihastaḥ pratinidhiḥ.
     (2) (in grammar) kartṛ m.; kārakaḥ kāraḥ in comp.
     (3) hetuḥ kāraṇaṃ sādhanaṃ; śakti f.
     -Agency, s. kartṛtvaṃ nirmātṛtvaṃ; 'the action was done through his a.' tatkartṛkā kriyā tasya sāhāyyena saṃpāditā kriyā.
     (2) kāraṇaṃ.
     (3) ni-yogipadaṃ niyojyatvaṃ.

Agglomerate, v. t. saṃci 5 U, ekatra-rāśīkṛ 8 U.

Agglutinate, v. t. saṃyuj 10., saṃśliṣ c, saṃlagna a. kṛ 8 U, saṃsaṃj c.

Aggrandize, v. t. vi-saṃ-pra-vṛdh c., āpyai c., edh c., sphāy c. (sphāvayati) utkṛṣ 1 P, upaci 5 U.
     -ment, s. vivṛddhi f., unnati f., abhyudayaḥ utkarṣaḥ upacayaḥ udayaḥ.

Aggravate, v. t. vṛdh c., upaci 5 U, pravṛddhiṃ nī 1 P.
     (2) prakup c., saṃkṣubh c., uddīp c.
     -ion, s. vṛddhi f., upacayaḥ.
     (2) prakopanaṃ-ṇaṃ uddīpanaṃ.

Aggregate, s. saṃgrahaḥ samāhāraḥ rāśiḥ sa mūhaḥ samudāyaḥ. -v. t. saṃgrah 9 P, rāśīkṛ 8 U, saṃci 5 U, ekatra. kṛ.
     -ed, a. ekīkṛta samudita saṃcita samāhṛta.
     -ion, s. saṃgrahaṇaṃ rāśīkaraṇaṃ.
     (2) samūhaḥ See (s) above.

Aggress, v. i. (prathamaṃ) ākram 1 U, 4 P, laṃgh 1 A, 10, hiṃsāraṃbhaṃ kṛ 8 U.
     -ion, s. ā-ati-kramaḥ laṃghanaṃ.
     (2) prathamāpakāraḥ. hiṃsā raṃbhaḥ.
     -ive, a. prathamāpakārin 'a. step' hiṃsāraṃbhaḥ prathamākramaḥ.
     -or, s. prathamāpakārakaḥ ākrāmakaḥ.

Aggrieve, v. t. ard 1 P or c., duḥkhākulīkṛ 8 U, See Afflict.

Aghast, a. sasādhvasa bhayābhibhūta.
     (2) vismayākula āścaryacakita.

Agile, a. laghu capala laghuśarīra.

Agitate, v. t. saṃ-vi-pra-kṣubh c., ākulīkṛ 8 U, udvij c.; dhū 5, 9 U, pramaṃth 9 P, viluḍ c. (water).
     (2) Discuss. q. v.
     -ed, a. kṣubdha vihvala ākula viklava pāriplava.
     (2) pramathita viloḍita; 'to be a.', kṣubh 4, 9 P, 1 A, vihvala &c. bhū.
     -ion, s. saṃkṣobhaḥ udvegaḥ upaplavaḥ ākulatvaṃ.
     (2) viloḍanaṃ.
     (3) vi-cāraṇā vādānuvādaḥ.
     -or, s. kṣobhakaḥ.

Aglow, a. agnitapta.

Agnate, a. saṃbaṃdhin saṃbaddha.

Agnostic, s. anīśvara-nirīśvara-vādin m.

Ago, adv. pūrvaṃ prāk (with abl.); 'long a.' purā; 'not long a.' nāticirātprāk anatipūrvaṃ.

Agony, s. vyathā yātanā vedanā saṃtāpaḥ; 'in the a. es of death' mṛtyuvedanābhibhūta; 'sharp a.' tīvrayātanā-vedanā &c.
     -ize,- v. i. vyath 1 A. -v. t. Afflict, q. v.

Agrarian, a. bhūmiviṣayaka kṣetrasaṃbaṃdhin.

Agree, v. i. saṃman 4 A, tathā-evaṃ-man; 'I don't a. with you' naivamahaṃ manye.
     (2) ekacittībhū ekamata a. bhū; 'birds in their nests ad snehabhāvenaikatra vasaṃti; 'they all a. on this point' asminviṣaye sarveṣāṃ teṣā- maikamatyam.
     (3) grah 9 P, svīkṛ 8 U, anuman 4 A, anujñā 9 U.
     (4) saṃkḷp c., samayaṃ-saṃvidaṃkṛ pratipad 4 A, abhyupa-i 2 P or gam 1 P, pratiśru 5 P.
     (5) ārogyāya kḷp 1 A, hitāya bhū hitamāvah 1 P; '(living in) Bombay does not a. with my nealth' muṃbāpuranivāso mamārogyāya na kalpate.
     (6) Resemble, q. v.
     -able, a. ramya sukha in comp. sukhasparśatā śilāviśeṣasya (M. 4); manojña priya sūnṛta abhimata subhaga.
     (2) anurūpa yogya tulya sadṛśa (śī f.).
     -ably, adv. yathāsukhaṃ.
     (2) anurūpaṃ anusārataḥ; 'a. to one's nature' sattvānurūpaṃ.
     -ment, s. samayaḥ saṃvid f.
     (2) aikyaṃ saṃmati f, aikamatyaṃ.
     (3) sādṛśyaṃ saṃvādaḥ.
     (4) abhyupagamaḥ svīkāraḥ pratipatti f.

Agrestic, a. asabhya grāmya kṣetrika.

Agriculture, s. kṛṣi f., karṣaṇaṃ; 'science of a.' kṛṣikarmavidyā.
     -Agriculturist, s. kṛṣīvalaḥ karṣakaḥ kṛṣijīvin m., kṣetrin m.
     (2) vaiśyaḥ viś m.

Agronomial, a. kṣetrakarmaviṣayaka kṛṣikarmasaṃbaṃdhin.

Aground, adv. taṭastha a., uttīraṃ saikatasthaṃ.

Ague, s. kaṃpa-śīta-jvaraḥ viṣamaḥ; 'tertian a.' tryāhikaviṣamaḥ; 'quartan a.' cāturthikaviṣamaḥ.

Aguerried, a. yuddhaparicita yuddhābhyasta.

Ah, interj. āḥ haṃta hā aho ahaha.

Ahead, adv. agne purataḥ puraḥ.

Aheap, adv. saṃkalitaṃ.

Aid, v. t. upakṛ 8 U, sāhāyyaṃ kṛ (with gen.). -s. sāhāyyaṃ upakāraḥ.
     (2) sahāyaḥ upakārakaḥ.
     -less, a. asahāya. See Help.
     Aid-de-camp, s. āsannasahāyaḥ.
     (2) senāpatisahāyaḥ.

All, v. t. pīḍ 10; du 5 P, tap c.; 'what a. s thee' kiṃ tvāṃ vyathayati or kā te pīḍā
     -ing, a. pīḍita kṣudrarogapīḍita.
     -ment, s. pīḍā ātaṃkaḥ.
     (2) kṣudrarogaḥ vyādhiḥ

Aim, v. t. lakṣīkṛ 8 U, uddiś 6 P, saṃdhā 3 U; 'well a. ed arrow' sādhukṛtasaṃdhāna śaraḥ (S. 1.).
     (2) āp desid. (īpsati) ākāṃkṣ 1 P, labh desid. (lipsate); 'a. ed at the crown' rājapadaṃ lipsāṃcakre &c.
     (3) lakṣyaṃ prati kṣip 6 P or as 4 P. -s. lakṣyaṃ-kṣaṃ śaravyaṃ.
     (2) saṃdhānaṃ; 'taking a.' śarasaṃdhānaṃ kurvan.
     (3) abhiprāyaḥ āśayaḥ vāṃchā kāṃkṣā hetuḥ cikīrṣitaṃ; 'friend, where are you going without any detimite a.' halā kvānirdiṣṭakāraṇaṃ gamyate (V. 2).

Air, s. vyoman n., ākāśaḥ śaṃ nabhas n., vihāyas n.; 'to take the a.' vātamāsev 1 A; 'take a.' prakāśatāṃ gam 1 P.
     (2) vāyuḥ vātaḥ samīraṇaḥ.
     (3) tālaḥ rāgaḥ mūrchanā.
     (4) rūpaṃ ākāraḥ mudrā; 'with a dignified a.' sagauravākāreṇa; 'a. of conceit' avalepamudrā; 'with the a. of one who is offended' nikṛtamivātmānaṃ saṃdarśya.
     (5) gati f., vidhi m., prakāraḥ rūpaṃ; 'through a.' vihāyasā nabhovartmanā; 'to build castles in the a.' gaganakusumāni ci 5 U; 'a. balloon' ākāśayānaṃ vyomayānaṃ; 'a. bladder' vāyukoṣaḥ; 'a. hole' vātāyanaṃ gavākṣaḥ jālaṃ; 'a. born,' 'aerial,' ākāśaja; ākāśastha nabhaḥstha.
     -y, a. vāyava (ghī f.), vāyumaya (yī f.).
     (2) suvāta pravāta; 'a. place' pravātaṃ; pravātaśayanaṃ 'a bed in a. place (in the current of wind)'.
     (3) asāra phalgu khapuṣpavat ind.
     -Aeronaut, s. vaimānikaḥ.

Ait, s. pulinaṃ antarīpaṃ.

Ajar, adv. ardhavivṛta a.

Akin, a. sagotra sanābhi sajātīya.
     (2) sadṛśa (śī f.), samāna saṃbaṃdhin.

Alack, See Alas.

Alacrity, s. autsukyaṃ utsāhaḥ.
     (2) śīghratvaṃ kṣipratā avilaṃbaḥ.

Alar, a. sapakṣa.

Alarm, s. trāsaḥ śaṃkā bhayaṃ sādhvasaṃ.
     (2) sānnahanikaṃ.
     (3) bhayadhvaniḥ bhayākraṃdanaṃ; 'a. bell' bhayasūcako ghaṃṭānādaḥ.
     (4) prāgbhayasūcanā. -v. t. prāk sūcanāṃ dā 3 U.
     (2) bhī c., saṃtras c., udvij c.
     -ed, a. bhīta udvigna bhayāta cakita.
     -ing, a. bhayāvaha udvegakara (rī f.), trāsajanana (nī f.), bhayaprada
     -ist, s. bhayotpādakaḥ.
     -Alarum, s. sānnahanikaṃ bhayadhvaniḥ prabodhanaghaṃṭā.

[Page 11]

Alas, interj. kaṣṭaṃ hā haṃta hā dhik ahaha aho bata.
     (2) atyāhitaṃ abrahmaṇyaṃ.

Alate, a. See 'Alar'.

Albeit, adv. yadyapi.

Albescent, a. īṣatśveta śvetaprāya.

Albugineous, a. aṃḍaśuklāṃśopama.

Albugo, s. śuklaṃ; cakṣūrogaḥ.

Albumen, s. aṃḍaśuklāṃśaḥ.

Alchemy, s. rasavidyā rasasiddhi f.
     -Alchemist, s. rasāyanavid m., rasajñaḥ.

Alcohol, s. madyasāraḥ.

Alcoran, s. mahaṃmadīya dharmagraṃthaḥ.

Alcove, s. kuṃjaḥ parṇaśālā nibhṛtasthānaṃ.

Alderman, s. purādhyakṣaḥ; vṛddha-guru-janaḥ.

Ale, s. yavasurā-raṃ madyaṃ; 'a. house' śuṃḍā pānāgāraṃ; 'keeper of an a. house' śauṃḍikaḥ.

Aleatory, a. yadṛcchādhīna.

Alert, a. jāgarūka dakṣa sāvadhāna avahita ataṃdra udyamin udyogin.
     -ness, s. jāgarūkatā avadhānaṃ dakṣatā.

Alias, adv. anyathā (abhihita a.); ex. by iti aparanāmadheya a.

Alibi, s. anyasthānavartitvaṃ.

Algebra, s. bījagaṇitaṃ.
     -ical, a. bījaviṣayaka.

Alien, a. videśīya anyadeśīya.
     (2) virakta; viruddha bhinna aprastuta
     -ate, v. t. (affection) vidhaṭ c, viśliṣ c., vinaś c., vibhid 7 P or c., vicchid 7 P or c.
     (2) (person) viraṃj c., vi-apa-rakta a. kṛ 8 U.
     (3) parādhīna a. kṛ parasvatve pratipad c.
     -ation, s. vighaṭanaṃ virāgaḥ virakti f.

Alight, v. i. avatṝ 1 P, upaviś 6 P, ava-nipat 1 P.

Alight, a. pradīpta.

Alike, a. sadṛśa (śī f.), tulya samāna sama.

Aliment, s. āhāraḥ bhojanaṃ.
     -Al, -Ary, a. poṣaka puṣṭiprada śaktivardhaka.
     -ation, s. poṣaṇaṃ bharaṇaṃ

Alive, a. jīvat (ntī f.), sajīva sacetana; 'I caught him a.' jīvagrāhamagrahīṣaṃ (D. K. II. 4).
     (2) abhijña (with gen.), or vid
     (2) P, See Know.

Alkali, s. kṣāraḥ sarjikā See Natron. a.
     -fy, v. t. kṣārīkṛ 8 U.
     -ne, a. kṣārasvabhāva kṣāraviśiṣṭa.

All, s. sarvaṃ akhilaṃ sākalyaṃ. -a. sarva-viśva pron. a., akhila sakala kṛtsna nikhila samasta; 'not at a.' na kimapi na manāgapi 'at a. times' sarvadā; 'a. but' prāya kalpa in comp.; 'a. but dead.' mṛtaprāya; chinnaprāya 'a. but cut'; 'a. of a sudden' akasmāt sahasā sapadi ekapade; 'this is not a.' etāvatāpi doṣo &c. na samāpyate; 'a. I can' yathāśakti yathāsāmarthyaṃ; 'this is a. I can do to serve you' etāvānme vibhavo bhavaṃtaṃ sevituṃ (M. 2); 'by a. means' sarvathā; 'a.-in-a. of one's life' jīvitasarvasvaṃ; 'a. at once' yugapat; 'a. round,' sarvataḥ sarvadikṣu samaṃtataḥ; 'in a.' sākalyena piṃḍīkṛtya militvā; 'give me 20 rupees in a.' evaṃ piṃḍīkṛtya mahyaṃ viṃśatiṃ rūpakāndehi sarve militvā sapta vayaṃ 'we are 7 in a.'; 'a - bearing' sarvaṃsaha; 'a.-conquering' sarvadamana sarvaṃjaya sarvaṃdama; 'a.-destroying' sarvaṃkaṣa; 'a.-knowing' sarvajña sarvavid; 'a.-pervading' sarvavyāpin viśvātman sarvagata; 'a. powerful' sarvaśaktimat.

Allay, v. t. pra-upa-śam c. (śamayati). niyam c., nirvā c. (vāpayati); 'a. ing of heat' nirvāpaṇaṃ.
     (2) sāṃtv 10, tuṣ c.
     -er, s. śamakaḥ śāṃtidaḥ-karaḥ.
     -ment, s. praśamanaṃ sāṃtvanaṃ; 'a. of hunger' kṣutpratīkāraḥ.

Allege, v. t. pratijñā 9 A, vad 1 P, dṛḍhaṃ brū 2 U; 'the charges a. ed against me' mayi samāropitā doṣāḥ.
     (2) chadma kṛ 8 U, vyapadiś 6 P, mithyā vad.
     (3) udāhṛ 1 P.
     -ation, s. pratijñā ukti f., vacanopanyāsaḥ.
     (2) doṣāropaḥ mithyābhiyogaḥ.
     (3) vyapadeśaḥ chadman n., vyājaḥ.

Allegiance, s. niṣṭhā bhakti f. anurāgaḥ; 'a. to the king' rājaniṣṭhā.

Allegory, s. rūpakaṃ dṛṣṭāṃtaḥ.
     -ical, a. lākṣaṇika (kī f.), rūpakamaya (yī f.).
     -ically, adv. dṛṣṭāṃtataḥ dṛṣṭāṃtena.
     -ize, v. t. dṛṣṭāṃtayati (D.), rūpakeṇa dṛś c.

Alleviate, v. t. upa-pra-śam c., niyam c., sāṃtv 10; nirvā c. (vāpayati) laghayati (D.), laghūkṛ 8 U.
     -ion, s. upa-pra-śamaḥ nirvāpaṇaṃ; 'a. of sorrow' duḥkhanirvāpaṇaṃ.
     -lve, u. śāṃtida śamaka.

Alley, s udyānapathaḥ vīthi-thī f.
     (2) durgamamārgaḥ saṃbādhapathaḥ.

Alligate, v. t. saṃ-anu-baṃdh 9 P.
     -ion, s. saṃbaṃdhaḥ saṃyojanaṃ.

Alligator, s. nakraḥ grāhaḥ.

Alliteration, s. anuprāsaḥ.

Allocate, v. t. sthānaṃ dā 3 U.
     -ion, s. sthānadānaṃ.

Allot, v. t. parikḷp c., 3 U, vibhaj 1 U.
     -ment, s. vibhāgaḥ vibhajanaṃ.
     (2) aṃśaḥ bhāgaḥ.

Allow, v. t. anujñā 9 U, anuman 4 A, anu-mud
     (1) A.
     (2) Give, q. v.
     (3) grah 9 P. See Admit. 4 upa-īkṣ 1 A, viṣah 1 A; sa kasmādāryeṇāpakrāmamupekṣitaḥ (Mu. 3); 'I a. my feet to be burnt' dahyamānāvapi caraṇāvupekṣe.
     (5) (for) nyūnīkṛ 8 U, na gaṇ 10,
     -able, a. anujñeya anumodya; 'a, mistake, kṣamārhoparādhaḥ; 'not a.' prati-ni-ṣiddha.
     -ance, s. anujñā anumati f., anumodanaṃ.
     (2) vetanaṃ nirūpitamūlyaṃ vṛtti f.
     (3) svīkāraḥ; nyūnīkaraṇaṃ.

Alloy, s. miśraṇaṃ doṣaḥ nyūnatā.
     (2) apadravyaṃ kupyaṃ miśradhātuḥ.
     -ed, a. miśrita dūṣita; 'un-a. pleasure' kevalaṃ-duḥkhāsaṃbhinnaṃ-sukhaṃ.

Allude, v. t. uddiśya-adhikṛtya vad 1 P or vac 2 P or abhidhā 3 U; uddiś 6 P, sūc 10, lakṣīkṛ; anusaṃdhā; 'this story a. s to myself' iyaṃ kathā māmeva lakṣīkaroti (S. 7).
     -Allusion, s. uddeśaḥ udāharaṇaṃ kīrtanaṃ; iṃgitaṃ sūcanaṃ; 'in a. to' adhikṛtya samuddiśya.

Allure, v. t. hṛ 1 P, ākṛṣ 1 P, vi-pra-lubh c.
     -ing, a. pralobhaka hārin ākarṣaka; 'a. things' pralobhanavastūni.
     -ment, s. pra-vi-lobhanaṃ; vaṃcanaṃ vikārahetuḥ ākarṣaṇaṃ.

Alluvium, s. pulinaṃ nadīrayasamāhṛtā mṛttikā.
     -Alluvial, a. pulinamaya (yī f.).

Ally, s. mitraṃ sahāyaḥ pakṣyaḥ sahakārin m. -v. t, saṃbaṃdh 9 P.
     (2) saṃdhā 3 U; saṃyuj 10, saṃśliṣ c.
     -Alliance, s. saṃdhiḥ; 'friendly a.' sakhya maitrī. 2 saṃbaṃdhaḥ saṃparkaḥ; 'matrimonial a.' vivāhasaṃbaṃdhaḥ.

Almanac, s. paṃjikā paṃcāṃgaṃ.

Almighty, a. sarvaśaktimat amitaujas; sarvaśak sarvasamartha.

Almond, s. vātāmaphalaṃ.

Almonry, s. bhikṣādānagṛhaṃ bhaikṣyaśālā.
     -Almoner, s. bhikṣādāne adhikṛtaḥ.

Almost, adv. prāya bhūyiṣṭha kalpa affixed to adj.; 'a. dead' mṛtakalpa mṛtaprāya; 'when the night had a. worn away' kṣīṇabhūyiṣṭhāyāṃ kṣapāyāṃ; 'it is a. dawn now' adhunā prabhāta-prāyā-kalpā śarvarī.
     (2) prāyaḥ prāyaśaḥ 'a. all' prāyaḥ sarve.
     (3) (With num.) ex. by āsanna upa in comp.; upa-āsanna-daśāḥ &c.

Alms, s. bhakṣya bhikṣā bhikṣādānaṃ; 'beg a.' bhikṣāṭanaṃ kṛ 8 U, bhikṣ-yāc 1 A; 'a.-giving' bhikṣādānaṃ tyāgaḥ; 'a. house' anāthagṛhaṃ bhikṣāgehaṃ; 'a. man' bhikṣukaḥ bhikṣāśin m.

Aloe, s. sahā; kumārīrasodbhavo bolaḥ.

Aloft, adv. ūrdhvaṃ upari; 'a. in the air' vihāyasā vyomavartmanā.

Alone, a. eka advitīya ekākin.
     (2) eva kevalaṃ mātra in comp.

Along, prep. anu in comp. or with acc.; or by instr.; 'a. the way' anumārgaṃ 'a. the city of Ayodhyā' ayodhyānagarīmanu 'a. a road' mārgeṇa.
     (2) puraḥ agne purastāt; 'a. with' saha sārdhaṃ See With; 'all a.' āprathamaṃ prathamāvadhi; 'a. side' pārśvataḥ; samīpaṃ-pe.

Aloof, adv. dūre aṃtare pṛthak; 'standing a.' dūrastha; 'keep a.' pṛthak nidhā 3 U, na gaṇ 10.

Alopecia, s. akeśatā keśahīnatvaṃ.

Aloud, adv. uccaiḥ ucca-tāra-svareṇa.
     (2) prakāśaṃ pra-ut-muktakaṃṭhaṃ (weep a.), 'call a.' śabdāyate (D.).

Alphabet, s. varṇamālā.
     -ical, a. varṇakramānusārin.
     -ically, adv. varṇakrameṇa varṇānusāreṇa.

Already, adv. pūrvaṃ purā prāk with eva; sometimes by eva alone; 'the moon has a. risen' udita eva himaraśmiḥ.

Also, adv. api ca.
     (2) aparaṃca punaśca apica.
     (3) tadvat.

Altar, s. vedi-dī f., caityaṃ sthaṃḍilaṃ.

Altar, v. t. anyathā kṛ 8 U, viparyas 4 P, viparyāsaṃ nī 1 P, parivṛt c.
     (2) vikṛ virūp 10, 'a. ed in appearance' bhinnāṃkāra iva lakṣyamāṇa. -v. i. parivṛt 1 A, anyathā-anyarūpa a. bhū; viparyāsaṃ yā 2 P;
     -ation, s. pari(rī) vartaḥ vikāraḥ vikṛti f., viparyāsaḥ.

Altercate, v. i. vivad 1 A, kalahāyate (D.)
     -ion, s. vivādaḥ kalahaḥ vāgyuddhaṃ.

Alter-ego, s. liṃgadehaḥ sūkṣmaśarīraṃ.

Alternate, a. Ex. by paryāya in comp.; 'a. service' paryāyasevā. -v. t. parivṛt c.; ex. by a verb with paryāyeṇa.
     -ion, s. viparyayaḥ parivṛtti f., paryāyaḥ.
     -ive, s. vikalpaḥ pakṣaḥ pakṣāṃtaraṃ; gen. ex. by words like gatiḥ śaraṇaṃ &c.; 'there is no other a.' anyā gatirnāsti anyaccharaṇaṃ nālokyate (Ka. 152)
     (2) vikalpaḥ vibhāṣā (in grammar).
     -ly, adv. paryāyeṇa yathākramaṃ.

Although, conj. yadyapi api.

Altimeter, s. uccatvamāpakaṃ yaṃtraṃ.

Altitude, s. uccatvaṃ ucchrāyaḥ utsedhaḥ.

Altogether, adv. sarvathā sarvataḥ aśeṣataḥ sākalyena.
     (2) sahita-saṃhata-ekīkṛta -a.; samaṃ ekīkṛtya.

Alum, s. sphaṭī tuvarī saurāṣṭrī sphāṭikī.

Alveary, s. madhukoṣaḥ;
     (2) karṇaśaṣkuli f.

Always, adv. sadā sarvadā aniśaṃ satataṃ sarvakālaṃ niraṃtaraṃ anavarataṃ.

Amain, adv. prasabhaṃ prasahya balāt savegaṃ javena.

Amalgam, s. kāṃsyaṃ miśradhātuḥ pāradasaṃsṛṣṭadhātuḥ.
     -ate, v. t. saṃmiśr 10.
     (2) saṃyuj 10, ekīkṛ 8 U, saṃśliṣ c.
     -ation, s. dhātusaṃmiśraṇaṃ.
     (2) saṃyojanaṃ saṃyogaḥ saṃmelanaṃ.

Amanuensis, s. lekhakaḥ lipikāraḥ.

[Page 13]

Amaranth, s. amlānapuṣpaṃ.
     (2) amlānaḥ mahāsahā.

Amass, v. t. saṃci 5 U, saṃgrah 9 P, saṃbhṛ 3 U, rāśī-ekī-kṛ 8 U.
     -ment, s. saṃcayaḥ saṃgrahaḥ &c.

Amatory, a. kāmin premaśīla śṛṃgārapriya.

Amaze, v. t. vismi c. (vismāyayati vismāpayate) vismayākula-sāścarya -a. kṛ 8 U.
     -ed, a. vismāpita vismita vismayākula sāścarya.
     -ment, s. vismayaḥ āścaryaṃ vi-smayākulatvaṃ.
     -edly, adv. savismayaṃ; sāścaryaṃ.
     -ing, a. vismayakārin vicitra adbhuta.
     (2) atirikta; ati pr.

Ambages, s. vakrokti f.

Ambassador, s. dūtaḥ rājadūtaḥ praṇidhiḥ saṃdeśaharaḥ.
     -ship, -Ambassage, s. dautyaṃ praṇidhikāryaṃ.

Amber, s. tṛṇamaṇiḥ.

Ambidextrous, a. ubhayahastakuśala.
     (2) asarala ubhayapakṣapātin.

Ambient, a. vyāpaka; nipātin gāmin in comp.
     (2) veṣṭaka pariveṣṭaka.

Ambiguous, a. dvyartha saṃdigdhārtha avyakta aspaṣṭa saṃdigdha.
     -ly, adv. aspaṣṭaṃ vakroktyā dvyarthataḥ.
     -ness, -Ambiguity, s. vakrokti f., saṃdigdhārthatā saṃdehārthaḥ.

Ambit, s. maṃḍalaṃ cakravālaṃ vartulaṃ.

Ambition, s. spṛhā ākāṃkṣā.
     (2) kīrtispṛhā aiśvaryākāṃkṣā uccapadavāṃchā; 'a. o get a throne,' rājyalobhaḥ-tṛṣṇā.
     -Ambitious, a. saspṛha sākāṃkṣa aiśvaryaprepsu yaśaskāma; 'who, a. of your throne, has roused your envy' kenābhyasūyā padakāṃkṣiṇā te janitā (K. III. 4).
     (2) (Of hopes) dūrādhirohin utsarpin.
     -ly, adv. aiśvaryākāṃkṣayā &c.

Amble, v. i. lalitaṃ valg 1 P, plū 1 A; dhor 1 P. -s. dhoritaṃ.
     -er, s. dhoritagāmin m.

Ambrosia, s. amṛtaṃ sudhā pīyūṣaṃ.
     -al, a. amṛtamaya (yī f.), amṛtatulya (s.) in comp.

Ambulate, v. i. vicar 1 P, parikam 1 U, 4 P, itastataścar.
     -ion, s. parikramaḥ paryaṭanaṃ.

Ambush, Ambuscade, s. (parāvaskaṃdanārthaṃ) nibhṛte sthānaṃ; nibhṛtāvasthiti f.; 'they all lay in a.' sarva eva te nibhṛtaṃ tasthuḥ.

Ameliorate, v. t. vṛdh c., śreyas-sādhīyas kṛ 8 U, samunnatiṃ nī 1 P, See Improve.
     -ion, s. vardhanaṃ samunnati f., śreyastvaṃ.

Amen, adv. om bhavatu evamastu tathāstu.

Amenable, a. parānuyogādhīna anuvidhāyin ājñākara (rī f.), āyata vaśaṃ yāta; 'a. to another's power' parādhikāravaśaḥ.

Amend, v. t. saṃ-vi-pari-śudh c., samā-prati-samā-dhā 3 U; 'a. one's life' pāpānnivṛt 1 A, pāpaṃ tyaktvā dharmamācar 1 P. -v. i. śudh 4 P; samādhā pass., bhadratara a. bhū.
     -ment, s. saṃśodhanaṃ; pratisamādhānaṃ.
     (2) doṣaśodhanaṃ &c.
     -Amends, s. pramārjanaṃ nistāraḥ niṣkṛti f., śodhanaṃ; 'to make a. for' pramṛj 2 P, śudh c.; See Atone.

Amenity, s. ramyatā manojñatā.

Amerce, v. t. See Punish.

Amiable, a. suśīla supriya sujana.
     (2) priyadarśana ramaṇīya.
     -ness, s. saujanyaṃ sadbhāvaḥ suśīlatvaṃ.
     -Amiably, adv. suśīlatayā prītyā snehabhāvena.

Amicable, a. maitra (trī f.), hita snehaśīla; mitrabhāvena; 'a. setilement' mitrabhāvena nirṇayaḥ.
     -ness, s. mitratvaṃ sakhyaṃ sauhārdaṃ.
     -Amicably, adv. mitravat mitrabhāvena sauhārdena.

Amid,-st, prep. madhye aṃtare abhyaṃtare (with gen.); madhyagata-sthita a. 'a. these thoughts he was pierced by an arrow' evaṃ vicārayan-evaṃ vicāranimagnaḥ san-bāṇena hataḥ.

Amiss, a. doṣin aparādhin.
     (2) anucita ayogya. -adv. anucitaṃ ayuktaṃ; 'take a.' See Misunderstand.

Amity, s. maitrī snehabhāvaḥ sakhyaṃ saṃdhiḥ.

Ammunition, s. yuddhasāmagrī yuddhopakaraṇāni.

Amnesia, s. smṛti-bhraṃśaḥ-nāśaḥ.

Amnesty, s. (rājakṛtā) doṣakṣamā doṣādvi-mocanaṃ.

Among,-st, prep. madhye abhyaṃtare (with gen.); ex. by loc. or gen. of noun; 'a. cows the black one gives much milk' gavāṃ goṣu vā kṛṣṇā bahukṣīrā (S. K.) kāvyeṣu nāṭakaṃ ramyaṃ &c.

Amoretto, s. Lover, q, v.

Amorous, a. kāmuka premaśīla rasika śṛṃgārapriya.
     (2) savilāsa savibhrama lalita; 'a. sport' savilāsakrīḍā.
     -ly, adv. sakāmaṃ sānurāgaṃ; savilāsaṃ savibhramaṃ lalitaṃ.

Amount, v. i. upaci-saṃkhyā -pass.; saṃpad 4 A; 'a. ing to' saṃkhyāka in comp.; 'a. to 100' śatasaṃkhya-saṃkhyāka; 'they a. in all to 24 men' evaṃ piṃḍīkṛtya caturviṃśati-rnarāḥ saṃpadyaṃte; 'thus the families a. to 14' evametānyekatra caturdaśa kulāni (Ka, 136); 'your whole speech a. s to this' etāvatā-evaṃca; eṣa tava vacaso niṣkarṣaḥ-piṃḍitorthaḥ; 'your exertions do not a. to even a hundredth part of mine' tava vyavasāyo mamodyogasya śatatamīmapi kalāṃ na spṛśati. -s. rāśiḥ parimāṇaṃ samudāyaḥ saṃkhyā samuccayaḥ; 'by any a. of labour' mahatā śrameṇāpi; 'to the a. of 100' śatasaṃkhyaṃ.

Amphibious, a. sthalajalacara.
     (2) dvidhāgati.

Amphibiology, s. saṃdigdhavacanaṃ śleṣaḥ.

Amphitheatre, s. raṃgaḥ raṃgabhūmi f., raṃgāṃgaṇaṃ.

Ample, a. viśāla vipula bṛhat vistīrṇa vistṛta.
     (2) pracura prabhūta bahula yatheṣṭa.
     -ness, s. viśālatā.
     (2) prācuryaṃ.
     -Amply, adv. savistaraṃ pracuraṃ yatheṣṭaṃ; 'he was a. rewarded' tasmai prabhūtaṃ pāritoṣikaṃ dattaṃ.
     -Amplify, v. t. savistaraṃ-vistareṇa-varṇ 10.
     (2) tan 8 U, vṛdh c., vistṝ 9 U.
     -Amplification, -Amplitude, s. vi-stāraḥ vṛddhi f.
     (2) mahattvaṃ prācuryaṃ.

Amputate, v. t. aṃgaṃ chid 7 P or nikṛt 6 P.
     -ion s. chedaḥ kartanaṃ.

Amulet, s. rakṣākaraṃḍaḥ.

Amuse, v. t. vinud c., ram c., naṃd c.; 'a. oneself' vihṛ 1 P, vilas 1 P, kīḍ 1 P.
     -ment, s. vinodaḥ vinodanaṃ krīḍā keli f., vilāsaḥ kautukaṃ.
     -ing, a. vinodin vinodanaśīla hṛdayaṃgama ramya.

Anachronism, s. kālagaṇanāyāṃ pramādaḥ or bhramaḥ.
     (2) kālanirdeśapramādaḥ.

Anaesthetic, a. saṃvedanānāśaka.

Anagogy, s. gūḍhārthaḥ.

Anagraph, s. varṇanaṃ.
     (2) parigaṇanāpatraṃ.

Analogy, s. sādṛśyaṃ samānatā saṃbaṃdhaḥ.
     -ical,
     -ous, a. sadṛśa (śī f.), tulyarūpa samāna anurūpa saṃbaṃdhin ānuṣaṃgika (kī f).
     -ly, adv. sādṛśyena aupamyena.

Analphabete, s. nirakṣara anakṣara.

Analyze, v. t. vyākṛ 8 U, vibhaj 1 U, vicchid 7 P, vibhinna a. -khaṃḍaśaḥ-pṛthak-kṛ viśliṣ c.
     -Analysis, s. vibhāgaḥ vyava-cchedaḥ vibhedaḥ vyākaraṇaṃ.
     (2) sāraḥ.

Anaphrodisiac, a. kāmaśāmaka.

Anarchy, s. aśāsanaṃ anīśvaratā rājavi-plavaḥ arājakatā; 'when the country is in a.' arājake janapade.
     Anarch, Anar-
     -chist, a. arājakatāpratipādaka

Anathema, s. abhiśāpaḥ śāpaḥ ākrośaḥ.
     -tize, v. t. śap 1 U, ākruś 1 P.

Anatomy, s. pṛthakkaraṇaṃ vicchedaḥ.
     (2) śarīravyavaccheda-vidyā-śāstraṃ.
     -ize, v. t. (śarīraṃ) vyavacchid 7 P, pṛthak kṛ.
     (2) vivṛ 5 U, vyākhyā 2 P.
     -ist, s. vyavacchedakaḥ.

Ancestor, s. pūrvapuruṣaḥ; a. s pūrvajāḥ (pl.), pitaṃraḥ (pl.), pitṛloka.:
     -Ancestral, a. pitṛka paitṛka (kī f.); 'a. property' pitryaṃ rikthaṃ.
     -Ancestry, s. pitaraḥ pitṛ.

Anchor, s. naubaṃdhanakīlaḥ-laṃ lāṃgalaṃ. -v. t. kīlena baṃdh 9 P, sthirīkṛ gatiṃ nirudh 7 U or pratihan 2 P.

Anchorite, s. yatiḥ āraṇyakaḥ saṃnyāsin m., vanavāsin m., vānaprasthaḥ.

Ancient, a. purāṇa purātana (nī f.), pūrva prākkālīna prāktana prācīna. -s. (a. s) vṛddhāḥprācīnapuruṣāḥ (pl.).
     (2) dhvajaḥ patākā.
     (3) patākin m.
     -ly, adv. purā pūrvaṃ pūrvakāle.
     -ness, s. prācīnatā purātanatvaṃ &c.

Ancipital, a. dviśīrṣaka.
     (2) saṃdigdha.

And, conj. ca repeated after each word joined, or after all. In the case of nouns, ex. by Dvandva comps.; 'the Sun and the Moon' ādityacaṃdrau.
     (2) (With adjectives) gen. ex. by Karm. comps.; alasalulitamugdhāni aṃgakāni; (with numerals) by a comp. with adhika uttara; '100 a. 8' aṣṭādhikaṃ-aṣṭottaraṃ śataṃ.
     (3) (In the case of verbs) ex. by the use of gerunds; 'go a. tell him' gatvā tasmai kathaya; sometimes by in questions; jāta asti te mātā smarasi vā tātaṃ (U. 4).
     (4) api ca anyacca kiṃ ca. 'A. then' atha tadanu tataḥ; 'a. yet,' tathāpi or ex. by ca-ca; asulabhā sakaleṃdumukhī ca sā kimapi cedamanaṃgaviceṣṭitaṃ (V. 2).

Androgynous, a. dviliṃgaviśiṣṭa.

Aneal, v. t. tailena abhyaṃj 7 P.

Anear, adv. prāyaḥ
     (2) prep. saṃnidhau sakāśaṃ.
     (3) v. t. abhigam 1 P, abhyupa-i 2 P.

Anecdote, s. kathā upākhyānaṃ ākhyāyikā.

Anemograph, s. vāyuvegadigdarśakaṃ yaṃtraṃ.

Anemometer, s. vāyuvegamāpakaṃ yaṃtraṃ.

Anent, prep. uddiśya adhikṛtya viṣaye in comp.

Anew, adv. punaḥ punarapi.
     (2) abhinavaṃ.

Angel, s. devadūtaḥ īśvarapreṣyaḥ svargadūtaḥ 'you are my a.' tvaṃ me priyatamā prāṇapreyasī.
     -ic,
     -ical, a. divya devadūtopama amānuṣa (ṣī f.).

Anger, s. krodhaḥ kopaḥ amarṣaḥ roṣaḥ manyuḥ. -v. t. prakup c., krudh c.
     -Angry, a. jātāmarṣa ruṣṭa sāmarṣa saroṣa kopin kupita kruddha samanyu; 'to be a.' kup -krudh-ruṣ- 4 P, (with dat.).
     -Angrily, adv. sakopaṃ saroṣaṃ kopāt &c.

Angle, s. asraḥ koṇaḥ. -v. i. baḍiśena matsyān grah 9 P, uddhṛ-hṛ 1 P.
     -er, s. matsyavedhakaḥ.
     -ing, s. matsyagrahaṇaṃ.
     -Angu-
     -lar, a. koṇaviśiṣṭa asropeta.

Anguish, s. paritāpaḥ pīḍā bādhā vedanā yātanā ātaṃkaḥ; 'a. of mind' manastāpaḥ.

Anhelation, s. ucchvasanaṃ hṛdayakaṃpaḥ vepathuḥ.

[Page 15]

Animadvert, v. i. niṃd 1 P, upālabh 1 A; See Censure. 2 parīkṣ 1 A, carcāṃ kṛ.
     -Animadversion, s. niṃdā upālaṃbhaḥ.
     (2) parīkṣaṇaṃ carcā.

Animal, s. jaṃtuḥ prāṇin m., jīvin m., jīvaḥ janmavat m.
     (2) paśuḥ mṛgaḥ tiryac m. -a. prāṇisaṃbaṃdhin &c.
     (2) cetana; 'a. food' māṃsāhāraḥ; 'a. pleasures' viṣayāḥ viṣayasukhāni; 'a. passions' (carnal) ṣaḍripavaḥ-iṃdriyāṇi; 'a. kingdom' prāṇivargaḥ.
     -cule, s. kṣudrajaṃtuḥ.

Animate, v. t. jīv c., samā-ā-śvas c., prāṇ c.
     (2) protsah c., jīvaṃ saṃcar c., uttij c., udyuj 10, parāṇud c.
     -ed, a. sajīva cetana cara prāṇin.
     (2) protsāhita āśvāsita.
     (3) praphulla protsāhanāprerita sāravat; 'a. by passion' madollāsita samada.
     -ion, s. jīvasaṃcāraṇaṃ jīvapradānaṃ.
     (2) protsāhanaṃ praphullatā ullāsaḥ.
     -or, s. prāṇadaḥ protsāhakaḥ &c.

Animosity, s. dveṣaḥ vairaṃ virodhaḥ mātsaryaṃ.

Animus, s. codanā uddeśaḥ.

Anise, s. chatrā sāleyaḥ.

Ankle, s. gulphaḥ ghuṭikā.

Anklet, s. nūpuraḥ-raṃ maṃjīraṃ.

Annals, s. vārṣikavṛttāṃtaḥ vārṣikavṛttetihāsaḥ.
     (2) purāvṛttakathā caritrākhyānaṃ.
     -Annalist, s. caritralekhakaḥ.

Annex, v. t. saṃyuj 10, anubaṃdh 9 P, upādhā 3. U; 'Oudh was a. ed to the Eritish territory' avadhadeśa āṃglarājyāṃgaṃ kṛtaḥrājyena saṃyojitaḥ.
     (2) aṃte nirdiś 6 P; 'a list of names is a. ed' nāmāvalī lekhāṃte dattā nāmāni lekhāṃte nirdiṣṭāni.
     -ation, s. saṃyojanaṃ anubaṃdhanaṃ; 'a thing annexed' anubaṃdhaḥ.
     -ed, a. saṃyojita upāhita.

Annihilate, v. t. ut-samut-chid 7 P, unmūl 10, ava-ut-sad c., naś c., vilup c.
     -ion, s. ucchedaḥ kṣayaḥ avasādanaṃ vilopaḥ vināśaḥ; pralayaḥ (of the world).

Anniversary, a. sāṃvatsarika-vārṣika (kī f.). -s. sāṃvatsariko vidhiḥ; 'a. of birth' janmadivasaḥ; 'a. of death' mṛtatithiḥ.

Annotate, v. t. ṭīkāṃ-bhāṣyaṃ-likh 6 P (with gen.), vyākhyā 2 P, vyācakṣ 2 A.
     -ion, s. ṭīkā vyākhyānaṃ bhāṣyaṃ ṭippanī.
     -or, s. ṭīkākāraḥ ṭīkā-bhāṣya-kṛt m.

Announce, v. t. ākhyā
     (2) P or c., nivid c., vighuṣ 10, prakāś c.
     -er, s. ākhyāyakaḥ saṃdeśaharaḥ.
     -ment, s. khyāpanaṃ nivedanaṃ vighoṣaṇā.
     (2) vārtā samācāraḥ saṃdeśaḥ.

Annoy, v. t. bādh 1 A, pīḍ 10, du 5 P, See Afflict. -ance, s. pīḍā vyathā kleśaḥ bādhā duḥkhaṃ; 'a source of a.' kaṃṭakaḥ.
     -er, s. pīḍā-vyathā-karaḥ.
     -ing, a. bādhaka duḥkhaprada.

Annual, a. vārṣika-sāṃvatsarika-ābdika (kā f.); prati-.
     -ly, adv. prativarṣaṃ pratisaṃvatsaraṃ varṣe varṣe.

Annuity, s. vārṣikaṃ vetanaṃ.

Annul, v. t. vi-ava-lup c., niras 4 U, nirarthaka a. kṛ.
     -ment, s. lopaḥ.

Annular, a. maṃḍalākāra valayākāra.

Annulet, s. kṣudravalayaḥ-yaṃ.

Anodyne, s. śūlaghnaṃ.

Anoint, v. t. lip 6 P, dih 2 U, aṃj 7 P, samālabh 1 A.
     (2) abhiṣic 6 P; 'a. ed as king' rājyebhiṣiktaḥ.
     -er, abhiṣecakaḥ vi-lepakaḥ.
     -ing, s. vilepanaṃ abhyaṃjanaṃ abhiṣekaḥ-ṣecanaṃ samālaṃbhaḥ.

Anomaly, s. vidhi-niyama-virodhaḥ aniyamaḥ vyabhicāraḥ.
     -ous, a. vidhi-niyama-viruddha avidhi.
     -ously, adv. aniyamataḥ vidhiviruddhaṃ.

Anon, adv. sapadi śīghraṃ jhaṭiti; 'ever and a.' muhurmuhuḥ.

Anonymous, a. avidita-anirdiṣṭa-lekhakanāman; nāma-saṃjñā-hīna.
     -ly, adv. nāma vinā nāmanirdeśaṃ vinā.

Another, a. anya-itara-para-apara pron. a.; or aṃtaraṃ in comp.; nagarāṃtaraṃ 'a. city;' 'in a. place' anyatra; 'in a. manner' anyathā; 'at a. time' anyadā; 'a. day' anyedyuḥ paredyuḥ; 'one after a.' anupūrvaśaḥ ekaikaśaḥ.

Answer, v. i. uttaraṃ dā 3 U or pratipad 4 A, prativac 2 P, pratibhāṣ 1 A.; 'he a. ed in the affirmative' bāḍhaṃ-tathā-iti sa pratyuvāca.
     (2) saṃvad 1 P, anurūpa-tulya-bhū.
     (3) pratibhūḥ sthā 1 P, prātibhāvyaṃ svīkṛ 8 U, uttaraṃ dā 3 U. -v. t. (a question) kath 10, brū 2 U, uttaraṃ dā (with gen.); 'a. my letter' mama lekhasyottaraṃ prahiṇu-preṣaya.
     (2) Refute, q. v.
     (3) klap 1 A (dat.), upa-yukta a. bhū 1 P; 'this will a. my purpose' anena me prayojanaṃ bhavet idaṃ me iṣṭasiddhaye kalpeta. -s. uttaraṃ prativacanaṃ pratyukti f, prati-vāc f., pratyuttaraṃ.
     -Able, a. parānuyogādhīna praṣṭavya.

Ant, s. pipīlikā.
     -hill, s. valmīkaḥ-kaṃ vāmalūraḥ kūlakaḥ.

Antagonist, s. pratipakṣaḥ vipakṣaḥ śatruḥ vairin m., See Enemy. -ic, a. viruddha virodhin.
     Antagonism, s. virodhaḥ vairaṃ.

Antarctic, a. dakṣiṇakeṃdrīya. -s. dakṣiṇakeṃdraṃ.

Antecedent, a. pūryagāmin pūrvagata. -s. pūrvacaritaṃ-vṛttaṃ.
     (2) pūrvagāmī śabdaḥ-śabdasamūhaḥ.

Antechamber, s. Sec
     'Antichamber.'

Antedate, v. t. prāktanadinaṃ likh 1 P.

Antediluvian, a. viśvapralayāt prāg vartamāna. atipurāṇa.

[Page 16]

Antelope, s. kṛṣṇasāraḥ hariṇaḥ eṇaḥ mṛgaḥ kuraṃgaḥ.

Anterior, a, prāktana (nī f.), pūrva.

Anthem, s. īśvarastuti f., stutirūpaṃ gītaṃ.

Anthropology, s. mānavajātiśāstraṃ.

Anthropophagi, s. kravyāśinaḥ (pl.) rākṣasāḥ.

Antic, s. bhaṃḍaḥ vaihāsikaḥ. -a. bhaṃḍasadṛśa (śī f.), ayogya asaṃgata.

Antichamber, s. upaśālā.

Anticipate, v. t. pūrvaṃ prāgeva-jñā 9 U or ni-rūp 10 or grah 9 P.
     (2) agrataḥ anubhū 1 P or bhuj 7 A, pūrvāsvādanaṃ kṛ.
     -ion, s. pūrvameva jñānaṃ pūrvabhukti f., pūrvāsvādanaṃ.

Antidote, s. viṣaghno'gadaḥ prativiṣaṃ; 'a. against anxiety' ciṃtāviṣaghno'gadaḥ 'dealer in a. s' viṣavaidyaḥ. jāṃgulikaḥ.
     (2) pratikāraḥ.
     -al, a. viṣaghna (ghnī f.).

Antimony, s. srotoṃjanaṃ yāmunaṃ sauvīraṃ.

Antipathy, s. virodhaḥ vairaṃ dvaṃdvabhāvaḥ vidveṣaḥ; 'natural a.' śāśvatiko virodhaḥ.

Antiphony, s. pratidhvaniḥ pratigānaṃ.

Antipodes, s. pratilomaṃ; 'living in a.' pra-tilomāḥ.

Antipyrin (e), s. jvaraghnaṃ auṣadhaṃ.

Antiquary,
     -rian, s. prākkālīnaviṣayakovi-daḥ-paṃḍitaḥ. -a prākkālīna prāktana (nī f.)

Antiquated, Antique, a. prācīna purātanaprāktana (nī f.), purāṇa; (style) apracalita luptaprayoga (bhāṣāsaraṇiḥ).
     -Antiquity, s. Ancients, q. v.
     (2) prākkālaḥ pūrvakālaḥ.
     (3) purātanatvaṃ prākkālīnatvaṃ.

Antiseptic, a. pūtināśaka.

Antithesis, s. pratipakṣatā virodhaḥ arthavaiparītyaṃ.

Antitype, s. mūlamūrti f., ādarśaḥ.

Antler, s. hariṇaśṛṃgaṃ mṛgaviṣāṇaṃ.
     -ed, a. śṛṃgavat viṣāṇin.

Anus, s. gudaṃ apānaṃ pāyuḥ.

Anvil, s. śūrmaḥ-rmī sthūṇā.

Anxiety, s. ciṃtā utkaṃṭhā autsukyaṃ vyagratā manastāpaḥ cittodvegaḥ; ākulatvaṃ utkalikā raṇaraṇakaḥ.
     -Anxious, a. vyākulita udvigna utkaṃṭhita ciṃtāpara vyagra.
     (2) utsuka īpsu sakāma; 'he thus passes a. nights' evamudvignasya yāṃti rajanyaḥ; 'to be a. (for)' utkaṃṭh 1 A, utsukāyate (D.), uttam 4 P; 'he is a. to see you near' utkaṃṭhate yuṣmatsannikarṣasya (U. 6.).
     (3) ciṃtāprada udvegakara (rī f.).
     -ly, adv. sodvegaṃ sotkaṃṭhaṃ saciṃtaṃ.

Any, a. Ex. by cit cana or api with the forms of kim; 'a. man' kopi naraḥ; 'a. woman' kācitstrī &c., 'at a. time' kadācit.
     (2) (Any whosoever) Ex. by forms of yat with the above; yaḥ kaścanāgacchatu 'let a. come'; 'I may be a. one' yo vā ko vā bhavāmyahaṃ; 'a. how' kathaṃcit yena kena prakāreṇa yathā kathaṃcit; 'a. longer' punaḥ itaḥ-ataḥ-paraṃ 'a. where' kutrāpi kvacidapi; 'a. thing' īṣadapi stokamapi.

Apace, adv. satvaraṃ śīghraṃ See Quickly.

Apart, adv. pṛthak; vi-pra-gata a.; 'having knees a.' prajñuḥ.
     (2) nibhṛtaṃ rahasi vijane ekāṃte vivikte.
     (3) dūre.
     (4) svagataṃ janāṃtikaṃ. 'a. from this consideration', 'this consideration a.' idaṃ kāraṇaṃ vihāyatyaktvā etadarthabhinna a.; 'excellence of virtues a., a woman must have modesty at least' guṇasaṃpatstriyā mā nāma bhavatu śālīnatā punaravaśyaṃ syādeva.
     -ment, s. koṣṭhaḥ śālā kakṣā āvāsaḥ saudhaṃ; 'inner a. s' aṃtaḥpuraṃ aṃtarveśman n.

Apathy, s. audāsīnyaṃ udāsīnatā vairāgyaṃ.
     -etic, a. udāsīna.
     (2) vītaspṛha-rāga niḥspṛha nirīha nirapekṣa.
     (3) nirutsāha.

Ape, s. vānaraḥ kapiḥ plava (vaṃ) gaḥ.
     (2) anu-kārin m. -v. t. vānaravat anukṛ 8 U. (gen.).
     -Apish, a. kāpeya (yī f.), vānaropama.

Apepsy, s. ajīrṇaṃ.

Aperient, s. recakaṃ recanaṃ.

Aperture, s. chidraṃ raṃdhraṃ sūkṣmaṃ dvāraṃ.

Apetalous, a. dalahīna niṣpatra nirdala.

Apex, s. śikhā cūḍā agraṃ; śiras n., mastakaṃ.

Aphorism, s. sūtraṃ vacanaṃ.

Apiary, s. madhumakṣikā-karaṃḍaḥ -ādhāraḥsamudgakaḥ.

Apiece, adv. ekaikaśaḥ pṛthak pṛthak ekaikaṃ.

Apocryphal, a. saṃdigdhapramāṇa.

Apologue, s. upakathā upākhyānaṃ.

Apology, s. kṣamāprārthanā kṣamāyācanā svadoṣasvīkāraḥ.
     (2) vyapa-apa-deśaḥ chadman n.
     -ist, s. svadoṣasvīkārin m., vyapadeṣṭṛ m.
     -ize, v. i. kṣamāṃ yāc 1 A. or prārtha 10 A, svadoṣaṃ svīkṛ-aṃgīkṛ 8 U.
     (2) vyapadiś 6 P, vyapadeśaṃ-chadma-kṛ.
     -Apologetic, a. vyapa-deśaka.

Apophlegmatic, a. kaphanāśana (nī f.).

Apophthegm, s. sūtraṃ vacanaṃ nītivacanaṃ.

Apoplexy, s. aṃgavikṛti f., saṃnyāsaḥ.

Apostate, s. svadharmatyāgin m., svadharmabhraṣṭaḥcyutaḥ patitaḥ.
     -Apostacy, s. svadharmatyāgaḥ dharmabhraṃśaḥ paradharmāśrayaḥ.
     -Apostatize, v. i. svadharmāt bhraṃś 1 A, 4 P or pat 1 P, paradharmamāśri 1 U.

Apostle, s. īśvarapreritaḥ īśvaradūtaḥ.

[Page 17]

Apostrophe, s. saṃbodhanaṃ.
     -ize, v. t. saṃbudh c., āmaṃtr 10 A.

Apothecary, s. auṣadhānāṃ vikretṛ m., bheṣajavikrayin m.

Appall, v. t. saṃ-vi-tras c., bhī c., udvij c., vyākulīkṛ 8 U; 'he was a. ed with fear' bhayena vivarṇībhūtaḥ; 'a. ing sight' mahātrāsajanakaṃ sthānaṃ or darśanaṃ.

Apparatus, s. upakaraṇaṃ sāmagrī.

Apparel, s. veśaḥ-ṣaḥ vastra paridhānaṃ ābharaṇaṃ. -v. t. vas c., prāvṛ 5 U, saṃvye 1 P.

Apparent, a. vyakta abhivyakta sphuṭa spaṣṭa pratyakṣa prakāśa āvirbhūta.
     (2) mithyā ind., avāstava (vī f.); 'a. praise' vyājastuti f.
     (3) bāhya bahiḥ in comp.; 'to make a.' āviṣkṛ spaṣṭī-prakaṭī-kṛ.
     -ly, adv. vyaktaṃ spaṣṭaṃ &c.
     (2) bahiḥ; 'a wise man acts a. agreeably' vidvān jano bahī ramaṇīyaṃ vyavaharati (Mal. 1).

Apparition, s. ābhāsaḥ chāyā ākāraḥ.
     (2) vetālaḥ piśācaḥ.

Appeal, v. i. punarvicāraṃ prārth 10 A.
     (2) pramāṇīkṛ 8 U, pramāṇayati (D.); or by pramāṇaṃ; '1 a. to your lordship in this case' atra viṣaye'trabhavaṃtaṃ pramāṇīkaromi atrabhavān pramāṇaṃ. -s. punarvicāraprārthanāḥ; pramāṇīkaraṇaṃ.

Appear, v. i. udi 2 P, udgam 1 P, prakāś 1 A, prādurbhū 1 P, āvirbhū.
     (2) upasthā 1 U, sannidhā pass.
     (3) pratibhā 2 P, avabhās 1 A, dṛś pass., lakṣ pass.; 'so as to a. dead' mṛtamivātmānaṃ saṃdarśya; 'the witness did not a.' sākṣī nopatasthau.
     -ance, s. udayaḥ prādurbhāvaḥ āvirbhāvaḥ.
     (2) upasthiti f.
     (3) ākāraḥ ākṛti f., rūpaṃ; 'good in a.' śobhanākṛti sudṛśya prekṣaṇīya.
     (4) ābhāsaḥ chāyā ābhā; 'your story has an a. of truth' tava kathā satyeva pratibhāti-avabhāsate.
     (5) anumānaṃ.

Appease, v. t. sāṃ (śāṃ) tv 10, pra-upa-śam c. (śamayati) tuṣ c., prasad c., anunī 1 P; 'to be a. ed' prasad 1 P, paśam 4 P.
     -ing, s. sāṃtvanaṃ pra-upa-śāṃti f., prasādanaṃ anunayaḥ.

Appellation, s. See Name.-Appellative, a. abhidhāyin.
     (2) sāmānya.

Append, v. t. anubaṃdh 9 P, upādhā 3 U, āsaṃj c.
     -age, s. anubaṃdhaḥ; upāhitabhāgaḥ.
     (2) upakaraṇaṃ.
     -ed, s. saṃyojita upāhita.
     -ix, s. pariśiṣṭaṃ śeṣasaṃgrahaḥ.

Appertain, v. i. See Belong. -Apper-
     -tenance, s. anubaṃdhaḥ; upakaraṇaṃ upaskaraḥ sāmagrī.

Appetite, s. kāmaḥ rāgaḥ abhilāṣaḥ icchā ruci f.
     (2) bubhukṣā kṣudhā-dh f.; 'sensual a.' viṣayaruciḥ viṣayoparāgaḥ.

Applaud, v. t. praśaṃs 1 P, ślāgh 1 A, abhinaṃd 1 P, stu 2 U.
     (2) upagai 1 P.
     -Applause, s. praśaṃsā ślāghā stuti f.
     (2) praśaṃsāvācaḥ (pl.). dhanyavādaḥ; 'he rese to speak amidst loud a.' uccaiḥ praśaṃsāvāca udīrayatsu śrotṛṣu sa vaktumudatiṣṭhat.
     -Applausive, a. ślāghānvita; stutimaya (yī f.).

Apple, s ātāvṛkṣaḥ-phalaṃ.
     (2) (Of the eye) tārā kanīnikā; 'a. of discord' bhedakalaha-bījaṃ.

Apply, v. t. saṃyuj 10, nyas 4 P, c. (arpayati) niviś c., nidhā 3 U, āruh c.; 'a. yoar shoulder to the wheel' cakramaṃsena uttaṃbhaya; 'a. ing the hand to my shoulde' aṃse hastaṃ niveśya &c.
     (2) vidhā 3 U; prayuj 7 A, 10; 'they do not a. the word viṣaya to happiness' sukhārthe viṣayaśabdaṃ na prayuṃjaṃte -śabdasya prayogo na dṛśyate.
     (3) āśri 1 U; yāc 1 A, arth 10 A.
     (4) (Oneself to) anuṣṭhā 1 P, manaḥcittaṃ-samādhā or baṃdh 9 P, abhiyuj pass (ete vayaṃ svakarmaṇyabhiyujyāmahe Mu. 3). -v. i. lag 1 P, saṃ-anu-baṃdh 9 P.
     (2) prayuj pass., upapad 4 A; oft. by gam 1 P, i
     (2) P; 'this our title does not a. to any one else' dvitīyagāmī na hi śabda eṣa naḥ (R. III. 49); rāma ityayaṃ śabda uccarita eva māmagāt (R. XI. 73.); viṣaya in comp.; 'the word īśvara not a. ing to anybody else' īśvara ityananyaviṣayaḥ śabdaḥ (V. 1).
     (3) (to, for) yāc 1 A, pra-abhi-arth 10 A; 'a. ed for further orders' koparo niyogonuṣṭhīyatāmiti prārthayāmāsa.
     -Appliance, s. upāyaḥ upakaraṇaṃ sāmagrī.
     -Application, s. yojanaṃ vidhānaṃ prayogaḥ saṃprayogaḥ niveśanaṃ nyāsaḥ arpaṇaṃ.
     (2) manoniyogaḥ cittāsakti f., abhyasanaṃ adhyavasāyaḥ abhiniveśaḥ āsakti f., anuṣṭhānaṃ.
     (3) upayogaḥ prayojanaṃ.
     (4) saṃbaṃdhaḥ; 'a. of this speech to Rāma' asya vacanasya rāmagāmī saṃbaṃdhaḥ.
     (5) prārthanā.
     -Applicable, a. lagat. (ntī f.), prayojya.
     (2) saṃgata saṃbaddha.
     -Appli-
     -cant, s. prārthayitṛ m., arthin m., yācakaḥ praṇayin m.

Appoint, v. t. yuj 7 U, 10, sthā c. (sthāpayati) nidhā 3 U.
     (2) adhikṛ niyuj 7 A (with loc.) ya imāmāśramadharme niyuṃkte (S. 1); vyādiś 6 P.
     (3) nirdiś 6 P, nirūp 10; 'a. ed lesson' nirdiṣṭapāṭhaḥ; 'a. ed time' kṛtaḥ kālāvadhiḥ kṛtasaṃketaḥ samayaḥ.
     -ment, s. niyogaḥ adhikāraḥ padaṃ.
     (2) niyamaḥ vidhiḥ ājñā śāsanaṃ.
     (3) upakaraṇaṃ.
     (4) nirūpaṇaṃ sthāpanaṃ.
     (5) samayaḥ saṃketaḥ; 'keep your a.' samayamanurudhyasva-vartasva; 'Queen, let us keep (to) our a.' devi sāmayikā bhavāmaḥ (M. 1.).

Apportion, See Divide.

[Page 18]

Apposite, a. yukta yathārtha saṃgata.
     -ly, adv. sthāne yathārthataḥ.

Apposition, s. samānādhikaraṇaṃ ekānvayaḥ.

Appraise, v. t. (goods) (mūlyaṃ) nirūp 10, nirdhṛ 10.
     -er, s. mūlyanirūpakaḥ.

Appreciate, v. t. (guṇāguṇaṃ) jñā 9 U, avagam 1 P, grah 9 P, vivic 7 P; 'appreciator of merits' guṇagrahītṛ m.; guṇajñaḥ marmajñaḥ.
     (2) bahu man 4 A.
     -ion, s. guṇagrahaṇaṃ guṇāguṇajñānaṃ-vivecanaṃ.

Apprehend, v. t. grah 9 P, parāmṛś 6 P, āsidh 1 P, ākram 1 U, 4 P, dhṛ 1 P.
     (2) ā-vi-pari-śaṃk 1 A.
     (3) man 4 A, śaṃk 1 A; tark 10, ūh 1 U, anumā 3 A.
     (4) ava-adhi-gam 1 P, upalabh 1 A.
     -Apprehen-
     -sion, s. grahaṇaṃ āsedhaḥ; ā-vi-pari-śaṃkā anumānaṃ tarkaḥ mati f., buddhi f.; 'of quick a.' tīkṣṇamati; 'of dull a.' maṃdadhī sthūlabuddhi.
     -Apprehensive, a. āśaṃkamāna śaṃkita; 'a. of danger' bhayamāśaṃkamānaḥ.

Apprentice, s. śilpavidyāśiṣyaḥ aṃtevāsin m., śiṣyaḥ.
     -ship, s. sevākālaḥ śiṣyatvakālaḥ.

Apprise (of), See Inform.

Approach, v. t. upa-samupa-abhi-gam 1 P, -i-yā 2 P, -sṛ-sṛp 1 P; samīpaṃ-nikaṭe-gam (with gen.). -v. i. upa-samupā-sthā 1 U, -gam; pratyāsad 1 P. -s. āgamaḥ avatāraḥ upasthiti f.; 'a. of night' doṣāgamaḥ rajanyupasthitiḥ.
     (2) saṃnikarṣaḥ āsannatā.
     (3) praveśaḥ upasarpaṇamārgaḥ.
     -ing, a. āsanna; 'his death a.' āsannamaraṇe tasmin saṃni-kṛṣṭa samupasthita.
     -able, a. upasarpaṇīya samupagamya

Appropriate, v. t. ātmasāt kṛ 8 U, svādhīnasvāyatta. -a. kṛ.
     (2) pra-vini-upa-yuj 7 U, 10, upakḷp c. -a. upapanna saṃgata ucita yukta; 'a. to the occasion' prastāvasadṛśaṃ.
     (2) svakīya.
     -ly, adv. upapannaṃ yuktaṃ sthāne yathārthataḥ.
     -ion, s. ātmasātkaraṇaṃ; viniyogaḥ upakalpanaṃ.

Approve, v. t. anumud 1 A, anu-saṃ-man 4 A, praśaṃs 1 P, abhi-prati-naṃd 1 P, ruc 1 A; etayorvivāda eva me na rocate (M. 1) 'I do not a. of their very quarrel'; 'I do not a. of your speech' na te vaco'bhinaṃdāmi (S. 2)
     (2) pramāṇayati (D.), vibhū c.
     -al, s. anumodanaṃ abhinaṃdanaṃ; saṃmati f., praśaṃsā; 'he got the a. of his mother' mātrānumoditaḥ.
     -ed, a. saṃmata praśasta &c., parīkṣita
     -Approbation, s. saṃ-anu-mati f
     (2) sādhu-dhanyavādaḥ praśaṃsā.

Approximate, v. t. upanī 1 P, upasthā c. sthāpayati). -v. i. samīpaṃ-nikaṭaṃ-vṛt 1 A, āsanna a. bhū See Approach. 2 Resemble, q. v. -a. samīpa āsanna saṃnikṛṣṭa; 'a. to 10' āsannadaśāḥ.
     -ion, s. āsannatā upagamaḥ &c.

April, s. caitraḥ madhumāsaḥ vaiśākhaḥ.

Apron, s. (malanivāraṇārthaṃ) kaṭipracchadaḥ malavastraṃ.

Apropos, adv. anurūpaṃ yathā in comp.

Apt, a. ucita yogya yukta.
     (2) Ex by śīla in comps., prāyaḥ with pot. pass. part.; 'youths are a. to forget' yuvāno vismaraṇaśīlāḥ; 'lazy boys are a. to be bad boys' alasairbālakaiḥ prāyo durvṛttairbhavitavyaṃ; 'over-affection is a. to suspect evil; atisnehaḥ pāpaśaṃkī (S. 4); ālu in comp.; 'a. to take pity' dayālu; 'a. to break' bhaṃgura.
     (3) dakṣa kuśala abhijña See Skilful.
     (4) tvarita capala udyukta.
     -itude, s. yogyatā pātratā aucityaṃ.
     (2) -śīlatā svabhāvaḥ śīlaṃ.
     -ly, adv. yathocitaṃ yathopapannaṃ sthāne cāturyeṇa sakauśalaṃ.
     -ness, s. yogyatā; kauśalaṃ pāṭavaṃ.
     (2) śakti f., sāmarthyaṃ.

Aquarium, s. jalacaraprāṇisaṃgrahaḥ-palvalaṃ.

Aquatic, a. jala in comp., jalodbhava vāricara; 'a. animal' jalajaṃtuḥ yādas n.
     (2) jalacara jalaja vārija.

Aqueduct, s. jalapraṇālī jalamārgaḥ parīvāhaḥ.

Aqueous, a. jalamaya (yī f.), ammaya sajala anūpa.

Aquiline, a. garūḍacaṃcusadṛśa (śī f.); vakra kuṃcita; 'having an a. nose' garuḍanāsaḥ.

Arable, a. karṣaṇīya kṛṣiyogya.

Arbiter, s. madhyasthaḥ; nirṇetṛ m., pramāṇapuruṣaḥ.
     (2) īśaḥ prabhuḥ.
     -Arbitrate, v. vicar c., nirṇī 1 P; madhyasthatāṃ gṛhītvā nirṇī or paricchid 7 P.
     -ion, s. madhyasthakṛtanirṇayaḥ; vicāraṇaṃ nirṇayaḥ.
     (2) mādhyasthaṃ.
     -or, s. See Arbiter.

Arbitrary, a. svecchācārin kāmacārin svacchaṃda svairavṛtta.
     (2) aniyaṃtraṇa uddāma.
     (3) capala avihita
     -ly, adv. svecchayā svakāmataḥ svaira niryatraṇaṃ.

Arbour, s. latāgṛhaṃ kuṃjaḥ nikuṃjaḥ-jaṃ parṇaśālā.

Arc. s. vṛttakhaṃḍaṃ dhanus n.

Arcade, s. ācchāditapathaḥ-mārgaḥ.

Arcadian, a. grāmya grāmīṇa.

Arch, s. khaṃḍamaṃḍalaṃ vṛttakhaṃḍaṃ; 'a. of heaven' nabhomaṃḍalaṃ.
     (2) toraṇaḥ -ṇaṃ. -v. t. maṃḍalīkṛ toraṇarūpeṇa nirmā 3 A, golākāreṇa ācchad 10, 'a. ed' satoraṇa nyastatoraṇa; bhugna kuṃcita vakra toraṇākāra. -a. vidagdha dhūrta catura; mukhya śreṣṭha uttama pradhāna agraṇī; 'a. fiend' piśācāgraṇīḥ; 'a angel' pradhānadevadūtaḥ; 'a. bishop' mukhyo dharmādhyakṣaḥ.

[Page 19]

Archaic, a, ārṣa prācīna.

Archaism, s. prācīna-ārṣa-prayogaḥ.

Archaeology, s. purāṇavastuśāstraṃ.

Archer, s. dhanvin m., dhānuṣkaḥ iṣudharaḥ niṣaṃgin m., dhanurdharaḥ.
     -y, s. dhanurvidyā śarābhyāsaḥ dhanurvedaḥ.

Archetype, s. mūlarūpaṃ ādarśaḥ.

Archipelago, s. dvīpasamūhaḥ.
     (2) dvīpacitārṇavaḥ.

Architect, s. sthapatiḥ śilpin m; 'man is the a. of his own fortune' loke gurutvaṃ viparītatāṃ vā svaceṣṭitānyeva naraṃ nayaṃti (H. 2).
     -ure, s. śilpaṃ vastunirmāṇakauśalaṃ nirmāṇaśilpaṃ.

Archives, s. graṃtharakṣāgāraṃ.
     (2) purāvṛttaṃ.

Arctic, a. uttara udīcīna uttarakeṃdrīya.

Ardent, a. uttapta pracaṃḍa utkaṭa utsuka kutūhalin utsāhin vyagra; 'a. love' nirati-śayonurāgaḥ; 'a. looks' satṛṣṇā dṛṣṭiḥ.
     -ly, adv. utkaṭaṃ satṛṣṇaṃ sānurāgaṃ.
     -Ardour, s. uttāpaḥ atyaṃtatā niratiśayaḥ atirekaḥ utkaṭatā utsāhaḥ vyagratā kutūhalaṃ autsukyaṃ.

Arduous, a. duṣkara yatnasādhya duḥsādhya su-ati-duṣkara.
     (2) prāṃśu durāroha ucca.

Area, s. phalaṃ; 'a. of a field' kṣetraphalaṃ.
     (2) aṃgaṇaṃ-naṃ; 'inner a' prakoṣṭhaḥ.

Arena, s. raṃgaḥ raṃgabhūmi f., mallabhūḥ.

Argent, a. rājata (tī f.), raupya (pyī f.).

Argue, v. i. tark 10, ūhāpohaṃ kṛ 8 U, vicar c., vivecanaṃ kṛ.
     (2) vivad 1 A, vāde uttaraṃpratyuttaraṃ kṛ. -v. t. pramāṇena-tarkeṇa sidh c.; (sādhayati) pramāṇayati (D), yuktivādena sidh c., yuktyā tark 10. ūh 1 A.
     -er, s. tarkin m., vicārakaḥ vādin m.
     -Argument, s. yukti f., upapatti f.
     (2) pakṣaḥ pramāṇaṃ hetuḥ nyāyaḥ vitarkaḥ; 'a wrong a.' pakṣābhāsaḥ hetvābhāsaḥ.
     (3) vādānuvādaḥ vivādaḥ vākkalahaḥ.
     (4) viṣayaḥ anukramaṇikā.
     -ative, a. tārkika (kī f.), tarkānubaddha. nyāyānusārin upapattimat.
     (2) vādaśīla vivādapriya.
     -ly, adv. sopapattikaṃ savitarkaṃ yuktivādena.

Arid, a. śuṣka ātapākrāṃta; 'a. soil' maruḥ marusthalaṃ-lī.

Aright, adv. yuktaṃ yathātathaṃ yathāsthānaṃ samyak yathārhaṃ.

Arise, v. i. utthā 1 P; utpadū 4 A, ut-pra-saṃ-bhū 1 P, prajan 4 A, pravṛt 1 A; udi 2 P, udgam 1 P; āvi-prādu-rbhū viniḥ-pra-sṛ 1 P, 'a. ing from' ex. by ja bhava udbhava prabhava in comp.; smarajā pīḍā 'torment a. ing from love'; yauvanaprabhavaṃ tamaḥ &c.; oft. by uttha samuttha; nayanasamutthaṃ jyotiḥ Flash arising from the eye.

Aristocracy, s. kulīna-viśiṣṭa-janāḥ.
     (2) śiṣṭajanasattākaṃ rājyaṃ.
     -Aristocratic, a. kulīna abhijāta.

Arithmetic, s. aṃkavidyā-gaṇitaṃ parikarman n.
     -ian, s. aṃkavidyājñaḥ gaṇakaḥ.

Ark, s. nau f., taraṇī potaḥ.
     (2) ādhāraḥ koṣaḥ.

Arm, s. bāhuḥ bhujaḥ bhujā dos m. n.; 'fore-a.' prakoṣṭhaḥ.
     (2) śākhā.
     (3) nadīvaṃkaḥ vakraṃ.
     (4) śakti f., balaṃ vīryaṃ; 'got by one's own a.' svabhujavīryeṇa labdhaṃ bhujopārjitaṃ -v. t. sannah c., sajjīkṛ 8 U, astraiḥ saṃyuj 10, sāyudha a kṛ. -v. i. sannah 4 U. sajjībhū 1 P. -s astraṃ śastraṃ āyudhaḥ-dhaṃ śastrāstraṃ.
     (2) vigrahaḥ raṇasamayaḥ saṃgrāmaḥ yuddhaṃ; 'taking up a.' yuddhāraṃbhaḥ; 'passage of a.' astravidyā.
     -ed, sāyudha sannaddha sajja; 'a. with a sword' sakhaṅgaḥ.
     -less, a. abhuja aśastra anāyudha.
     -pit, -hole, s. kakṣākṣaḥ vāhumūlaṃ bhujakoṭaraḥ-raṃ dormūlaṃ.
     -let, keyūraḥ-raṃ aṃgadaḥ-daṃ.
     (2) kṣudrabāhuḥ upaśākhā.

Armada, s. bṛhannausādhanaṃ.

Armament, s. balaṃ sajjīkṛtaṃ balaṃ yuddhopakaraṇāni.

Armistice, s. yuddhavirati f., saṃdhiḥ yuddhanivarttanaṃ (niyatakālaṃ yāvat).

Armorial, s. kāvacika āyudhīya āyudhika.
     (2) kulacihnasaṃbaṃdhin.

Armour, s. varman n., kavacaḥ-caṃ kaṃcukaḥ sannāhaḥ tanuvāraṃ tanutraṃ-trāṇa. 'a. for the head' śirastrāṇaṃ.
     -er, s. śastrakāraḥ astrakāraḥ.
     -y, s. āyudhāgāraṃ śastragṛhaṃ.
     (2) śastrasamūhaḥ.

Army, s. senā sainyaṃ balaṃ vāhinī camūḥ anīkaṃ pṛtanā daṃḍaḥ-ḍaṃ; 'full a.' caturaṃgaṃ balaṃ akṣauhiṇī.

Aroma, s. gaṃdhaḥ āmodaḥ parimalaḥ.
     -tic, a. surabhi sugaṃdhi.
     (2) surabhita; a. s sugaṃdhidravyāṇi.
     -tize, v. t. vās 10.

Around, prep. paritaḥ amitaḥ (with acc.). -adv. samaṃtataḥ sarvataḥ viṣvak samaṃtāt.

Arouse, v. t. (Frem sleep) jāgṛ c., prabudh c.
     (2) ut-prot-sah c., uttij c., utthā c. (utthāpayati); udbudh c., jan c. (janayati).

Arraign, v. t. See Accuse.

Arrange, v. t. rac 10, ghad c., vi-ūh 1 U; saṃ-vidhā 3 U, vini-as 4 U, sthā c. (sthāpayati); 'well a. ed' sughaṭita; 'a. in order' yathākramaṃ rac saṃvidhā c. &c.
     (2) (Settle) upakḷp c., nirṇī 1 P; 'I have a. ed to pay his debts' tasya ṛṇaṃ kathaṃ pratideyamiti mayā nirṇītaṃ-ālocitaṃ.
     -ment. s. racanā vinyāsaḥ saṃvidhā vyūhanaṃ krameṇa sthāpanaṃ paripāṭi-ṭī f., kramaḥ; 'a. of plot' vasturacanā saṃvidhānakaṃ; saraṇi-ṇī f.
     (2) nirṇayaḥ; 'all a. s for his reception are complete' sarvāstatsaṃbhāvanāsaṃvidhā upakalpitāḥ.

Arrant, a. atyaṃta bhṛśa ati pr.
     (2) atiniṃdya atiduṣṭa nikṛṣṭa.

[Page 20]

Array, s. vyūhaḥ racanaṃ vinyāsaḥ kramaḥ śroṇiṇī f., paṃkti f.
     (2) veṣaḥ ābharaṇaṃ paricchadaḥ. -v. t. krameṇa rac 10, sajjīkṛ 8 U.
     (2) bhūṣ 10, alaṃkṛ; vastreṇa ācchad 10; 'he was richly a. ed' sa mahārghavastrabhūṣitaḥ -vastrāṇi paryadhatta.

Arrear, s. avaśiṣṭadeyaṃ ṛṇaśeṣaṃ aśodhito bhāgaḥ; 'clear up all a. s' sarvamavaśiṣṭadeyaṃ pariśodhayaḥ kāryapariśeṣaṃ samāpayaḥ 'hip pay remained in a. s' yathāvasaramadattatvāttasya vetanaṃ samuccitaṃ.

Arrest, v. t. nirudh 7 U, grah 9 P, āsidh 1 P, baṃdh 9 P, dhṛ 1 P, 10; ṛṇahetoḥ rājājñayā dhṛ 10.
     (2) nivṛt c., staṃbh 9 P or c. (nivartayāmāsa nṛpasya dṛṣṭiṃ) (R. II. 28); 'the Chitra kuta mountam a. s my eye' badhnāti me cakṣuścitrakūṭaḥ (R. XIII. 47); 'a. attention' ananyamanas a. kṛ 8 U, ananyacitta a. kṛ. -s nirodhaḥ āsedhaḥ grahaṇaṃ dharaṇaṃ baṃdhanaṃ.

Arrive, v. i. pra-saṃpra-anupra-āp 5 P, ā-samāsad 1 P, abhi-upā-gam 1 P, upasthā 1 U, prapad 4 A (yauvanadaśāṃ prapede).
     -al, s. āgamanaṃ upasthiti f. &c.

Arrogance, s. auddhatyaṃ darpaḥ abhimānaḥ ahaṃkāraḥ garvaḥ madaḥ avalepaḥ prāgalbhyaṃ utsekaḥ āṭopaḥ.
     -Arrogant, a. uddhata dṛpta ahaṃkārayukta pragalbha samada garvita avalipta. utsikta mānin; 'a. lady' māninī pramadā.
     -ly, adv. uddhataṃ sāvalepaṃ sadarpaṃ &c.

Arrogate, v. t. sagarvaṃ-anyāyena-grah 9 P or svāyattīkṛ 8 U or ādā 3 A.
     -ion, s. anyāyagrahaṇaṃ upadhā.

Arrow, s. śaraḥ bāṇaḥ sāyakaḥ iṣuḥ kāṃḍaṃ bhallaḥ nārācaḥ mārgaṇaḥ śilīmukhaḥ viśikhaḥ.
     -y, a. bāṇavat &c.; bāṇākāra.

Arsenal, s. āyudhāgāraṃ śastragṛhaṃ.
     (2) śastrāstrasamūhaḥ.

Arsenic, s. phenāśman m.; manaḥśilā.

Arson, s. gṛhadahanāparādhaḥ.

Art, s. śilpaṃ śilpavidyā kalā vyavasāyaḥ nāṭyakalā a. of dancing'.
     (2) kalpanā vidyā (science).
     (3) nipuṇatā yukti f., kauśalaṃ; sādhanaṃ; 'a. s of line' jīvanasādhanāni.
     (4) vyājaḥ kapaṭa māyā vaidagdhyaṃ cāturyaṃ.
     -ful, a. catura; māyāvin 'a. look' caturo dṛṣṭikṣepaḥ; vidagdha māyāvat.
     (2) śilpena kṛta. 3 nipuṇa kuśala.
     -fulness, s. cāturyaṃ vaidagdhyaṃ &c
     -less, a. ṛju amāya akṛtaka akṛtrima avyāja; 'a. ly lovely body' avyājamanoharaṃ vapuḥ (S. 1).
     -less-
     -ness, s. saralatā amāyitā akṛtakatā ārjavaṃ
     -Artifice, s. upāyaḥ chalaṃ chadman n., vyapadeśaḥ kapaṭaṃ vyājaḥ.
     -Artificer, s. śilpin m., karma-śilpa-kāraḥ.
     (2) kartṛ m., nirmātṛ m.
     -Artificial, a. kṛtrima kṛtaka; savyāja.
     (2) śilpanirmita; 'a. mountain' krīḍāparvataḥ.
     -Artizan,
     Artist, s. śilpin m., citrakaraḥ.
     (2) paṃḍita; nipuṇaḥ.

Artery, s. dhamanī raktavāhinī.

Article, s. dravyaṃ vastu n, sāmagrī.
     (2) viṣayaḥ padaṃ bhāgaḥ.
     (3) samayaḥ samayapatraṃ 4 vṛttapatralekhaḥ.

Articulate, a. spaṣṭa parisphuṭa vyakta. -v. t. spaṣṭaṃ-sphuṭaṃ-uccar c. or udīr 10.
     (2) graṃth 9 P, saṃyuj 10, saṃdhā 3 U,
     -ness, s. spaṣṭatā sphuṭatā; 'a. in uttering syllables' varṇoccāraṇe spaṣṭatā 'utters articulate sound's parisphuṭākṣarāṃ giramudīrayati (Ka. 13).
     -ion, s. uccāraṇaṃ &c.
     (2) saṃdhānaṃ.

Artillery, s. agnyastrāṇi; yuddhāstrāṇi.

As, conj., adv. Ex. by vat iva; mātṛvatmātaramiva-paradārān paśya.
     (2) yathā yadvat anu-rūpaṃ-peṇa; yathā in comp. (yathoktaṃ kathaya); 'as-so' yathā-tathā with or without eva 'as-as' yathaiva-tathaiva (yathaiva śāṃtā tathaiva sītā daśarathasya priyā (U. 4). 'as since-therefore' tathā-tathā yataḥ-tataḥ yat-tat; 'as for instance,' yathā (yathā mahānase), or tathāhi.
     (2) (On account of) ex. by abl. orinstr. of noun.
     (3) (While) yāvat-tāvat; or by pres. part.; 'as he was going, he thought' gacchan sa itthaṃ manasi cakāra; 'as high as' daghna (ghnī f.), mātra in comp.; 'water as high as the knee' jānudaghnaṃ jalaṃ; ūrumātrā bhittiḥ &c; 'as soon as' yāvat-tāvat; or loc. abs. constr. with mātra or eva; 'as he had spoken' uktava-tyeva tasmin; 'as before,' yathāpurā yathāpūrvaṃ pūrvavat; 'as far as' yāvat with acc., ā with abl. or in comp (āsamudrakṣitīśānāṃ) 'as if,' 'as it were' iva; oft. by man 4 A; 'as if the city had been a large tank' nagaraṃ mahākāsāraṃ manyamānaḥ; 'as follows' iti (iti vaktaṃ pracakrame), or ex. by yathā-yat at the beginning of narratives; 'it is as follows' tadyathā; 'as to,' 'as for' tu tāvat iti adhikṛtya uddiśya; 'as for ments, he has none' guṇāstāvattasya naiva vidyate; 'as for doing it quickly it is easy' śīghramiti sukaraṃ (nibhṛtamiti tu ciṃtanīyaṃ S. 3), 'as well as' ca-ca; 'as many as' 'as much as' yāvat-tāvat; 'as yet' adyāpi adya yāvat.
     (4) (Connecting words in apposition) ex. by iti; sa baṃdhuriti mataḥ baṃdhurmataḥ 'as a father he respects me' piteti māṃ sa mānayati.

Ascend, v. i. udi 2 P, udam 1 P. -v. t. ā-adhi-ruh 1 P, ā-adhi-kram 1 U, 4 P, (with acc.); 'a. ed the throne' rājapada-mavāpa siṃhāsanamāruroha.
     -ant, a adhirohin
     (2) pradhāna prabala uttama. -s. uccatā ucchrāyaḥ.
     (2) prādhānyaṃ prābalyaṃ prabhutvaṃ; 'his stars are in the a.' tasya janmagrahāḥ uccasaṃśrayāḥ.
     -ancy, s. prabhutvaṃ. prādhānyaṃ prābalyaṃ.
     -Ascent, s. ārohaṇaṃ udgamaḥ udayaḥ samutthānaṃ adhirohaṇaṃ.
     (2) adhirohaṇamārgaḥ sopānaṃ; 'difficult of a.' durāroha.

Ascertain, v. t. jñā 9 U, jñā desid. (jijñāsate) nirūp 10, upalabh 1 A.
     (2) nirṇī 1 P, ava-nir-dhṛ 10, niści 5 U, dhyavaso 4 P; 'I shall a. accurately (the truth) about her' tattvata enāmupalapsye (S. 1); 'for a. ing time' velopalakṣaṇārthaṃ (S. 4);
     -ment, s. nirūpaṇaṃ ava-nir-dhāraṇaṃ nirṇayaḥ.

Ascetic, s. yatiḥ yogin m., tāpasaḥ tapa-svin m. muniḥ vānaprasthaḥ saṃnyāsin m.
     -ism, s. vairāgyaṃ saṃnyāsaḥ.

Ascribe, v. t. nikṣip 6 P, adhyā-ā-ruh c., (ropayati) kāraṇatvena saṃbaṃdh 9 P; 'a. the defeat to my weakness' mama daurbalyāt parājayaḥ saṃbhūtaḥ daurbalyaṃ parābhavasya kāraṇaṃ iti vadaṃti; 'a. every thing to Fate' daivāyattaṃ sarvamiti vadaṃti; 'to whom shall 1 a. the blame' kasmin doṣaṃ nikṣipāmi kaṃ doṣapakṣe sthāpayāmi; pāpaṃ karma ca yatparairapi kṛtaṃ tattasya saṃbhāvyate (Mr. I) 'is a. ed to him' &c.

Ashamed, a. hrīṇa hrīta lajjamāna trapānvita lajjita vrīḍita trapita (with instr.); 'to be a.' lajj 6 A, hrī
     (3) P, trap 1 A.

Ashes, s. bhasman n., bhasitaṃ pāṃśuḥ bhūti f.; 'to reduce to a.' bhasmāvaśeṣa a. kṛ 8 U, bhasmībhasmasāt-kṛ; 'to be reduced to a.' bhasmī-bhū 1 P; 'reducing to a.' bhasmīkaraṇaṃ.
     -Ashy, a. pāṃśuvarṇa dhūsara; 'a. pale' vivarṇavadanaḥ.
     (2) bhasmalipta bhasmīkṛta.

Ashore, adv. tīre taṭe uttīraṃ taṭastha a.

Aside, adv. ekapārśve; pārśvataḥ.
     (2) nibhṛte ekāṃte; janāṃtikaṃ apavārya 'a. to one's self' ātmagataṃ svagataṃ.

Ask, v. t. yāc 1 A, arth 10 A, bhikṣ 1 A.
     (2) anuyuj 7 U pracch 6 P, (all governing two acc.)
     -ing, s. prārthanā yācanā.
     (2) anuyogaḥ pṛcchā.

Askance, Askew, Aslant, adv. tiryak sāci; 'looking a.' sācivilokinapāṃgadarśin.

Asleep, a. supta śayita nidrita nidrālasa; 'he fell a.' sa nidrāvaśaṃ gataḥ; 'fast a.' gāḍhasuptaḥ gāḍhanidrāvaśaṃ gataḥ.

Aslope, adv. pravaṇa a.; pravaṇaṃ.

Asp, s. sarpaḥ bhujaṃgaḥ.

Aspect, s. rūpaṃ ākāraḥ ākṛti f.; 'a gloomy a.' viṣaṇṇākṛtiḥ; 'he had a eheerful a.' tasya vadanaṃ harṣotphullaṃ babhau.
     (2) avasthā daśā; "all things wore a different a.' sarvaṃ vibhinnāvasthāyāmavartata viparyāsaṃ yātaṃ.
     (3) avasthānaṃ; 'my house has a northerly a.' udagabhimukhaṃ me gṛhaṃ.
     (4) darśanaṃ nirīkṣaṇaṃ saṃbaṃdhaḥ.

Asperity, s. tīvratā raukṣyaṃ karkaśatā.
     (2) vi-ṣamatā asamānatvaṃ.

Asperse, v. t. adhikṣip 6 P, parivad 1 U. See Censure, 2 sic 6 P, ukṣ 1 P.
     -ion, s. ākṣepaḥ niṃdā &c.
     (2) sekaḥ prokṣaṇaṃ.

Aspire, v. i. spṛh 10 (with dat.), ā-abhi-kāṃkṣ 1 U, āp desid. (īpsati) prārth 10 A, abhilaṣ 1, 4 P.
     -ing, a.
     -ant, s. ākāṃkṣin abhilāṣin īpsu; 'a, to the throne' rājapadābhilāṣī; 'a. to the fame of a poet' kaviyaśaḥprārthī (R. I. 3.); janoyamucaiḥ padalaṃghanotsukaḥ (K. V. 64).
     -ation, s. spṛhā ākāṃkṣā īpsā abhilāṣaḥ lālasā; 'high a.' mahākāṃkṣā; 'these are, indeed, high a. s' dūrārūḍhāḥ-dūrādhirohiṇyaḥ khalu etā ākāṃkṣāḥ.

Aspirate, s. mahāprāṇaḥ.

Ass, s. gardabhaḥ kharaḥ rāsabhaḥ 'a. headed' maṃdadhī kharabuddhi.
     -Asinine, a. rāsabhīya kharasaṃbaṃdhin.

Assafoetida, s. hiṃgu n., jatukaṃ bāhlīkaṃ rāmaṭhaṃ sahasravedhi n.

Assail, v. t. See Attack, 'the character of the thing is a. ed' doṣairnṛpaḥ spṛśyate (Mr. 9).
     -ant, s. abhiyoktṛ m., ākrāmakaḥ.

Assassin, s. ghātakaḥ haṃtṛ m., upāṃśughātakaḥ prāṇahārakaḥ.
     -ate, v. t. han c. (ghātayati) mṛ c., vyāpad c., nibhṛtaṃ han 2 P, vadhaṃ-hatyāṃkṛ (with gen.)
     -ation, s. vadhaḥ ghātaḥ upāṃśu-nibhṛta-vadhaḥ.

Assault, v. t., s. See Attack.

Assay, s. parīkṣā nikaṣaḥ.
     (2) prāraṃbhaḥ prathamāpravṛti f. -v. t. parīkṣ 1 A, 2 prayat 1 A, See Attempt.

Assemble, v. i. samāgam 1 P, saṃmil 6 P, samud-samā-samabhi-i 2 P, saṃnipat 1 P, saṃgam 1 A, ekībhū ekatra i saṃkulībhū. -v. t. c. of roots above; samā-samupā-hṛ 1 P, ekatra kṛ 8 U.
     -Assembly, s. sabhā sadas f. n., samājaḥ saṃsad f., pariṣad f.; 'a. house' sabhāgṛhaṃ goṣṭhīsthānaṃ; 'a. hall' āsthānamaṃḍapaḥ-gṛhaṃ āsthānī-naṃ; 'a. room' iṃdrakaṃ āsthānaṃ.
     -Assemblage, s. samūhaḥ saṃghātaḥ samāhāraḥ samuccayaḥ vṛṃdaṃ cayaḥ samudāyaḥ nivahaḥ samavāyaḥ gaṇaḥ oghaḥ saṃghaḥ grāmaḥ in comp.; 'a. of kings' rājakaṃ.

[Page 22]

Assent, v. i. anujñā 9 U, anuman 4 A.
     (2) grah 9 P, aṃgīkṛ 8 U, svīkṛ abhyupa-gam 1 P, i 2 P. -s saṃmati f., anumati f., anu-jñā anumodanaṃ.
     (2) aṃgīkāraḥ abhyupagamaḥ.

Assert, v. t. pratipad c., See Affirm. -ion, s. vacanaṃ; pratijñā pūrvapakṣaḥ.

Assess, v. t. deyaṃ karaṃ nirūp 10 or nirdhṛ 10 or c. (dāpayati).
     -ment, s. karanirdhāraṇaṃ; rājasvagrahaṇaṃ.
     (2) karaḥ baliḥ śulkaḥ-lkaṃ rājasvaṃ.
     -or, s. sabhyaḥ sabhāsad m.
     (2) karaśulka-grāhin m.

Assets, s. vibhavaḥ saṃpatti f.

Asseverate, v. i. sapratijñaṃ-saśapathaṃ-vad 1 P.
     -ion, s. śapathapūrvakaṃ vacanaṃ dṛḍhokti f.

Assiduity, Assiduousness, s. vyavasāyaḥ udyamaḥ tatparatā abhiyogaḥ udyogaḥ manoyogaḥ prasakti f.
     -Assiduous, a. udyaminvyavasāyin-udyogin; tatpara sodyoga prasakta parāyaṇa abhiyogavat.
     -ly, adv. tatparatayā sābhiyogaṃ sodyogaṃ avirataṃ prasaktaṃ prayatnataḥ.

Assign, v. t. nirūp 10, nirdiś 6 P.
     (2) pra-up-kḷp c., nirṇī 1 P.
     (3) niyuj 7 U, 10, sthā c. (sthāpavati).
     (4) 3 U, c. arpayati).
     (5) Ascribe, q. v.
     -ation, s. dravyasamarpaṇaṃ-dānaṃ.
     (2) saṃketaḥ abhisāraḥ; 'place of a.' saṃketasthānaṃ.
     -ee, s. pratinidhiḥ prati-puruṣaḥ niyogin m.
     -ment, s. nirdeśaḥ samarpaṇaṃ dānaṃ upakalpanaṃ.

Assimilate, v. t. sadṛśī-ekī-kṛ 8 U; 'a. food' paripākaṃ nī 1 P, pariṇam c. (ṇamayati)
     -ion, s, samīkaraṇaṃ.
     (2) samatā sāmyaṃ aikyaṃ.
     (3) paripākaḥ pariṇāmaḥ pakvatā.

Assimulate See Pretend.

Assist, v. t. upakṛ 8 U, sāhāyyaṃ-upakāra-kṛ (gen.); anugrah 9 P.
     -ance, s. upakāraḥ; sāhāyyaṃ sāhityaṃ.
     -er, -ant, s. sahāyaḥ upakṛt m., upakārin m., sāhāyyakartṛ m.
     (2) upa in comp.; 'a. master' upaguruḥ.

Assize, s. nyāyasabhā.
     (2) arghaparimāṇaṃ. -v. t. arghaṃ-mūlyaṃ-nirūp 10 or saṃkhyā c. (khyāpayati)
     -er, s. mūlyanirūpakaḥ.

Associate, v. i. saṃsargaṃ-saṃmatiṃ-samāgamaṃ-kṛ 8 U; saṃvas 1 P, samil 6 P, sahavāsaṃ kṛ saṃgamanuvraj 1 P; 'deer a. with deer' mṛgā mṛgaiḥ saṃgamanuvrajaṃti. -v. t. saṃyuj 7 U, 10, saṃśliṣ c., saṃgam c. (gamayati). -s. vayasyaḥ mitraṃ sahacaraḥ anuṣaṃgin m., sajuṣ m., sahavāsin m.
     -ion, s. saṃgamaḥ saṃsargaḥ saṃgaḥ samāgamaḥ sāhacaryaṃ saṃyogaḥ saṃśleṣaḥ; 'a. of the good with the good' satāṃ sadbhiḥ saṃgaḥ (U. 2).
     (2) sabhā samājaḥ paṃkti f., pariṣad f.

Assort, v. t. yathākramaṃ sthā c. (sthāpayati) or rac 10 or vinyas 4 P; pṛthak kṛ 8 U.
     -ment, s. vinyāsaḥ pṛthakkaraṇaṃ racanā.

Assuage, v. t. pra-upa-śam c. (śamayati) tuṣ c.; śāṃ (sāṃ) tv 10. -v. i. pra-upa-śam 4 P.
     -Assusive, a. śāṃtiprada śāmaka.

Assume, v. t. grah 9 P, dhṛ 10, ādā 3 A.
     (2) Arrogate, q. v.
     (3) grah siddha a. man 4 A; pramāṇaṃ vinā vad 1 P; 'a. ing to be true' tatsatyamiti gṛhītvāpi; 'a. ed silence' kṛtakaṃ-mithyā-maunaṃ.
     -ing, a. See Arrogant,
     -Assumption, s. grahaṇaṃ dhāraṇaṃ.
     (2) kalpanā 'on the a. that he is a fool' sa mūrkha iti matvā.
     (3) pratijñā; prameyaṃ.

Assure, v. t. prati-i c., pratītiṃ kṛ 8 U, vi-śvas c.
     (2) dṛḍhīkṛ saṃstaṃbh 9 P or c., suni-ścita a. kṛ. (Oneself) prati-i 2 P,; viśvas 2 P, niścayena kath 10; saniścayaṃ-dṛḍhaṃ-vad 1 P.
     -ance, s. viśvāsaḥ pratyayaḥ dṛḍhaḥ pra-tyayaḥ pratyāśā.
     (2) sāhasaṃ prāgalbhyaṃ.
     (3) vi-śvāsakāraṇaṃ pratyayahetuḥ.
     (4) yogakṣemaḥ abhayavacanaṃ.
     -ed, a. asaṃdigdha suniścita asaṃśaya dṛḍha.
     -edly, adv. niyataṃ nūnaṃ khalu asaṃśayaṃ 'I a. feel,' 'I feel a. ed' iti me niścayaḥ dṛḍhaṃ manye.

Asterisk, s. tārakācihnaṃ.

Asterism, s. nakṣatraṃ tārā tārakaṃ-kā.

Astern, adv. naupaścimabhāgaṃ prati.

Asteroid, s. laghugrahaḥ.

Asthenia, s. daurbalyaṃ kṣīṇatā.

Asthma, s. śvāsaḥ śvāsarogaḥ.
     -tic, a. śvāsarogapīḍita.

Astonish, v. t. vismi c. (vismāyayati vi-smāpayate) vismayaṃ jan c. (janayati) vi-smayākulīkṛ 8 U, cakita a. kṛ.
     -ed, a. vismita vismayākula cakita; 'to be a.' vismi 1 A, vismayavaśaṃ gam 1 P.
     -ing, a. vismaya- kara (rī f.), adbhuta sāścarya.
     -ment, s. vismayaḥ āścaryaṃ camatkāraḥ.

Astound, v. t. vimuh c., vismayākula a. kṛ 8 U, vyākulīkṛ jaḍīkṛ; 'a. ed with fear' sādhvasajaḍīkṛtaḥ.

Astray, adv. utpathaṃ; 'who goes a.' unmārgagāmin pathabhraṣṭa bhrāṃta vipathagāmin; 'to lead a.' utpathaṃ unmārgaṃ-nī 1 P.

Astride, adv. pragatajaṃghaṃ sthita a., pādau pṛthak kṛtvā sthita a.

Astringent, a. rūkṣa kaṣāya.
     (2) saṃkocanaśīla. -s. staṃbhakaṃ.

Astrology, s. jyotiṣaṃ nakṣatravidyā daivajñavidyā.
     -er, s. gaṇakaḥ daivajñaḥ jyotiṣikaḥ kārtāṃtikaḥ daivaciṃtakaḥ mauhūrtikaḥ sāṃvatsarikaḥ.
     -ical, a. jyotiṣa (ṣī f.), nakṣatra in comp.

[Page 23]

Astronomy, s. jyotiḥśāstraṃ jyotiṣaṃ khagolavidyā.
     -er, s. jyotirvid m., jyotiḥśāstrajñaḥ jyotiṣikaḥ khagolavidyābhijñaḥ.
     -ical, a. jyotiṣa (ṣī f.), nākṣatrika (kī f.), khagolavidyāviṣayaka.

Astute, a. vidagdha catura nipuṇa kāryadakṣa.

Asunder. adv. pṛthak viralaṃ vigata-pragata a.; oft. by vi; 'throw a.' vikṣip 9 P, 'burst a.' vidīrṇa &c.

Asylum, s. āśramaḥ.
     (2) āśrayaḥ śaraṇaṃ saṃśrayaḥ gati f.; 'seek a. with' ā-samupāśri 1 U.

At, prep. (Denoting time or place) by loc. of noun; 'a Kasi' kāśyāṃ; 'a that time' tasminkāle.
     (2) In other senses, by instr. or abl.; oft. by gerund, or loc. abs.; 'a. this' idaṃ śrutvā; 'a. his arrival' saṃprāpte tasmin; 'a. his advice' tasyopadeśena; 'a. what price' kiyatā mūlyena; 'a. first' prathamaṃ; 'a. last' aṃtataḥ 'at once' yugapat samaṃ; 'a. all' manāgapi kimapi.

Atelier, s. citrakarmagṛhaṃ.

Atheist, s. nāstikaḥ anīśvaravādin m., nirīśvaraḥ.
     -ical, a. nāstikavṛtti.
     -Atheism, s. nāstikyaṃ īśvaraniṃdā.

Athlete. s. mallaḥ mallayoddhṛ m.
     -Athletic, a. malla bāhuvīra balavat saṃnaddhaśarīra; 'a exercise, sports' vyāyāmaḥ.

Athwart, prep. vilomaṃ; vyatyastaṃ; pāraṃ prati pr.

Atlas, s. deśālekhyasaṃgrahaḥ.

Atmosphere, s. gaganaṃ ākāśaḥ. śaṃ aṃtari(rī) kṣaṃ nabhas n
     (2) śūnyaṃ.
     -ical, a. āṃtarīkṣa (kṣī f.), vāyava (vī f.), ākāśīya.

Atom, s. paramāṇuḥ aṇuḥ kaṇaḥ lavaḥ leśaḥ; 'a. ic theory' paramāṇuvādaḥ.
     -ical, a. paramāṇumaya (yī f.), sūkṣma.
     (2) aṇuviṣaya aṇuviṣayaka.

Atone, v. i. prāyaścittaṃ kṛ 8 U, niṣkṛtiṃ kṛ prāyaścittena pariśuc c.; pramṛj 2 P; upacārātikramaṃ pramārṣṭumayamasmākamāraṃbhaḥ (M. 4) 'to a. for the slighting of prostration' &c.
     (2) anunī 1 P, saṃdhā
     (3) U, praśam c. (śamayati)
     -ment, s. prāyaścittaṃ niṣkṛti f.
     (2) pramārjanaṃ.

Atonic, a. agnināśaka atejasvin.

Atrabilious, a. durmanas vimanaska.

Atramentous, a. See Black.

Atrocious, a. ghora bībhatsa (of things); atipāpin atidurvṛtta pāpiṣṭha nṛśaṃsa.
     -ness, -Atrocity, s. nṛśaṃsatā bībhatsatā ghoratā.
     (2) atipāpaṃ ghorakarman n.

Atrophy, s. kṣayaḥ kṣayarogaḥ agnyabhāvaḥ.

Attach, v. t. āsaṃj c., anuraṃj c., saṃbaṃdh c., a. great importance to public censure' lokāpavādo balavānmato me (R. XIV. 40) 'a. friends to you by virtue' sadācaraṇenātmani mitrāṇyāsaṃjaya-anuraṃjaya.
     (2) āsidh 1 P, ākram 1 U, 4 P, dhṛ 10. 3 Ascribe, q. v. -v. i. saṃbaṃdh 9 P, anuṣakta a. bhū 1 P.
     -ed, a. anurakta āsakta saṃ-pra-sakta.
     (2) bhaktimat sānurāga avirakta (with loc.);
     (3) āsiddha ākrāṃta. 'to be a.' āsaṃj-anuraṃj -pass.; 'subjects are firmly a. to the king' deve sudṛḍhamanuraktāḥ prajāḥ. (Mu. 1); 'fondly a.' baddhagāḍhānurāgaḥ
     -ment, s. anurāgaḥ abhiniveśaḥ āsakti f., prīti f., bhakti f., prasakti f., āsaṃgaḥ (all with loc.).
     (2) āsedhaḥ grahaṇaṃ.

Attack, v. t. abhidru 1 P, avaskaṃd 1 P, ākram 1 U, 4 P, abhiyuj 7 A; āpat 1 P, abhiprayā 2 P, pratiyudh 4 A; āsad c.
     (2) ā-parā-han 2 U; (an opinion &c.) parā-mṛś 6 P, pratyavasthā 1 A (with loc.); 'a. ed by a disease' vyādhigrastaḥ rogākāṃtaḥ. -s. abhiyogaḥ avaskaṃdaḥ-danaṃ āpātaḥ ākramaḥ.

Attain, v. (to) prāp 5 P, prati-pra-ā-pad 4 A, labh 1 A, adhigam 1 P, ā-samā-sad c. 5 A; 'easy to a.' sulabha a.; difficult to a.' durāpa a., duṣprāpa a.
     -ment, s. adhigamaḥ lābhaḥ avāpti f., prāpti f., samāsādanaṃ.

Attainder, s. kalaṃkaḥ apayaśas n.
     (2) ādharṣaṇaṃ abhiyogaḥ.

Attaint, v. t. ādhṛṣ c., abhiyuj 7 A.
     (2) Stain, q. v.

Attemper, v. t. yathāṃśataḥ miśr 10 or saṃyuj 10.
     (2) niyam 1 P, śam c. (śamayati)

Attempt, v. t. prayat 1 A, ghaṭ 1 A, upakram 1 A, ārabh 1 A, udyam 1 P, pravṛt 1 A, ceṣṭ 1 A, vyavaso 4 P (śamīlatāṃ chettuṃ vyava-syati S. 1).
     (2) Attack, q. v. -s. yatnaḥ prayatnaḥ udyamaḥ āraṃbhaḥ prayāsaḥ upakramaḥ pravṛtti f., udyogaḥ.

Attend, v. t. upasthā 1 U, saṃnidhā
     (3) U, ā-samā-gam 1 P; 'a. the meeting' saṃsadi saṃnihito bhavaḥ 'a. school' śālāṃ gaccha.
     (2) anu-i-yā 2 P, parivṛ c., saha gam; 'good luck a. s our lord in every respect' sarvathā spṛśaṃti naḥ svābhinamabhyudayāḥ. (Rat. 1.)
     (3) (on, upon) upa-paryupa-sthā 1
     A upa-ās 2 A, upacar 1 P, upasev 1 A, śru desid. (śuśrūṣate), (with acc.).
     (4) (to words) śru 5 P, ākarṇ 10; 'a. to me' madvacanaṃ śṛṇu; 'a. now' sāvadhāno bhava avadhīyatāṃ; (duty &c.) avadhā 3 U, manaḥ-dā nidhā 3 U, mano yuj 10, (with loc.); avekṣ 1 A.
     (5) vilaṃb-pratīkṣ 1 A.
     -ed, a. sameta parivṛta samanvita anu-yāta sahita sa in comp.; 'a. by maid-servants' sakhīgaṇaparivṛtā sakhīparivārā.
     -ance, s. upasthānaṃ saṃnidhānaṃ; śuśrūṣā upa-cāraḥ upāsanaṃ sevā.
     -ant, a. ānuṣaṃgika (kī f.), sahagāmin. sahacārin -s. anucaraḥ sevakaḥ anuyāyin m., paricaraḥ; 'a group of a. s' anuyāyivargaḥ paricchadaḥ parivāraḥ paribarhaḥ.
     -Attention, s. āsakti f., abhiniveśaḥ avadhānaṃ manoyogaḥ avekṣā apramādaḥ apramattatā.
     (2) anuṣṭhānaṃ upasevanaṃ parāyaṇatā; 'a. to one subject' ekāgratā niviṣṭacittatā 'pay a.' avadhānaṃ dā (with loc.)
     -Atten-
     -tive, a. avahita sāvadhāna dattāvadhāna samāhita apramatta āsakta abhiniviṣṭa; 'closely a.' ekāgra ananyavṛtti ekatāna sādara dakṣiṇa (to ladies), 'in-a. to household &c.' gṛhadāranirapekṣa; a. ly adv. sāvadhānaṃ avahitaṃ &c.

Attenuate, v. t. kṣai c. (kṣapayati) tanūkṛ 8 U, kṣīṇī-kṛśī-kṛ.
     -ed, a. kṛśa kṣīṇa tanu kṣāma apacita (apacitaṃ gātraṃ).
     -ion, s. kṛśatā kṣāmatā kṛśāṃgatvaṃ.

Attest, v. t. sākṣyaṃ dā 3 P; (sākṣyeṇa) pramā ṇīkṛ 8 U, vyaṃj 7 P, prakaṭīkṛ diś 6 P.
     (2) sākṣiṇaṃ kṛ sākṣye āhve 1 P.
     -ation, s. sākṣyaṃ pramāṇaṃ pratyakṣapramāṇaṃ.

Attic, s. kṣaumaḥ-maṃ aṭṭaḥ.

Attire, s. veṣaḥ veśaḥ vastraṃ paridhānaṃ ābharaṇaṃ paricchadaḥ nepathyaṃ alaṃkāraḥ; 'richly attired' gṛhītamahārghaveṣaḥ udāra-ārya-nepathyaḥ. -v. t. (vastreṇa) ācchad 10, veṣṭa 1 A, saṃvye 1 P.
     (2) bhūṣ 10, See Adorn, 'a. oneself' vas 2 A; a. ing business' nepathyavidhānaṃ.

Attitude, s saṃsthiti f., saṃsthitaṃ bhāvaḥ ava-sthā vṛtti f., ākāraḥ 'hostile a.' vairabhāvaḥ vipakṣavṛttiḥ.

Attorney, s. parakāryasādhakaḥ pratipuruṣaḥ -hastakaḥ.

Attract, v. t. ā-samā-kṛṣ 1 P, anukṛṣ (in grammar); āvṛj 10, abhipraṇī 1 P, vimuh c., vi-pra-lubh c.
     -ion, s. ā-samākarṣaṇaṃ āvarjanaṃ; anukarṣaḥ-rṣaṇaṃ.
     (2) pra-vi-lobhanaṃ.
     -ive, a. ākarṣaka ākarṣaṇaśīla manohara citta-apahārin-hārin.
     (2) mohaka pralobhaka.

Attribute, v. t. See Ascribe; 'a ing to themselves false grearness' ātmanyāropitālīkābhimānāḥ (Ka. 108). -s. dharmaḥ upādhiḥ guṇaḥ.
     (2) viśeṣaṇaṃ.
     -ive, a. vācya viśeṣaka-ṇa.

Attrition, s. gharṣaṇaṃ peṣaṇaṃ kṣayaḥ.
     (2) anutāpaḥ anuśayaḥ.

Attune, v. t. tālopeta a. kṛ 8 U.
     (2) ekatālaṃ kṛ tulyasvaraṃ-tauryatrikaṃ-kṛ.

Auburn, a. piśaṃga (gī f.), gaura (rī f.), kapiśa pāṃḍuvarṇa.

Auction, s. ghoṣaṇapūrvako dravyavikrayaḥ.
     -eer, s. saghoṣaṇaṃ vikretṛ m.

Audacious, a. pragalbha nirbhaya.
     (2) sāhajika nirlajja dhṛṣṭa pratibhānavat;
     -ness. -Audaci-
     -ty, s. dhṛṣṭatā prāgalbhya sāhasaṃ pratibhānaṃ.
     (2) nirlajjatvaṃ.

Audible, a. sphuṭa śravaṇakṣama śrāvya karṇagocara śrotragrāhya
     -Audibly, adv. sphuṭaṃ; 'in a.' asphuṭaṃ niḥśabdaṃ; 'began to sobi.' niḥśabdaṃ roditumārebhe (Ka. 135)

Audience, s. samākarṇanaṃ śravaṇaṃ niśamanaṃ.
     (2) darśanaṃ; 'have an a.' darśanaṃ labh 1 A; (rājadarśanaṃ lebhe); 'I wish to be favoured with an a.' darśanānugrahamicchāmi (M. 4); 'give a.' karṇaṃ dā 3 P, See Attend, (to).
     (3) prekṣakāḥ śrotṛvargaḥ śrotāraḥ.
     (4) sabhā pariṣad f., raṃgaḥ (ālikhita iva sarvato raṃgaḥ S. 1); 'a. chamber' darśanagṛhaṃ.

Audit, v. t. (gaṇitaṃ) śudh c., anusaṃdhā 3 U, parīkṣ 1 A. -s. gaṇitaśodhanaṃ-parīkṣaṇaṃ &c.
     -or, s. śrotṛ m.
     (2) gaṇitaśodhakaḥ-parīkṣakaḥ.
     -ory, s. See Audience.

Aught, s. kimapi kiṃcana kiṃcit.

Augment, v. t. vṛdh c., edh c., āpyai c., pracurīkṛ 8 U. upaci 5 U. -v. i. vṛdh-edh 1 A, upaci pass., pyai 1 A. -s. vṛddhi f.
     (2) āgamaḥ.
     -ation, s. vṛddhi f., vardhanaṃ.
     (2) upacayaḥ ṛddhi f., samunnati f.

Augur, s. śakunajñaḥ nimittajñaḥ pūrvalakṣaṇajñaḥ. -v. i. śubhāśubhaṃ parīkṣ 1 A or ālāc 10.
     (2) anumā 3 A, śaṃk 1 A: 'this does not a. well forth success of your undertaking' tava kāryasiddhernaitacchubhalakṣaṇaṃ.
     -y, s. nimittajñānaṃ śakunajñānaṃ.
     (2) śakunaṃ ajanyaṃ pūrvalakṣaṇaṃ nimittaṃ.

August, a. mahanīya atyutkṛṣṭa atimahat mahāmahiman; aiśvara (rī f.), pratāpavat; 'a. queen' ārūḍhapratāpā rājñī. -s. śrāvaṇaḥ nabhasyaḥ nabhas m.
     -ness, s. mahāpratāpaḥ īśvaratvaṃ.

Aunt, s. pitṛsva (ṣva) sṛ f, mātṛsva (ṣva) sṛ f., pitṛvyā mātulānī mātulā-lī.

Aural, a. v.
     Auricular, q. v.

Auricle, s. karṇaśaṣkulī.
     -Auricular, a. kārṇika (kī f.), śrāvaṇa (ṇī f.).
     (2) karṇe-upakarṇaṃ kathita japita gupta.

Auriferous, a. suvarṇamiśrita.

Aurist, s. karṇavaidya.

Aurora, s. uṣas f., aruṇaḥ.

Auspice, s. śakunaṃ nimittaṃ pūrvalakṣaṇaṃ; a. s anugrahaḥ āśrayaḥ prasādaḥ.
     -Auspicious, a. śiva śubha śivaṃ-śubhaṃ-kara māṃgalika (kī f.), kalyāṇa (ṇī f.), maṃgala bhadra; 'a. time' lagnavelā śubhalagnaṃ.
     (2) śrīyukta saubhāgyavat.
     (3) prasanna anugrāhin.
     -ly. adv. śubhakṣaṇe. saubhāgyena kṣemeṇa.
     -ness, s. kalyāṇaṃ maṃgalaṃ māṃgalyaṃ saubhāgyaṃ bhadraṃ kṣemaḥ-maṃ śubhaṃ.

Austere, a. tīvra ugra (tapaḥ) niṣṭhura karkaśa kaṭhora nirdaya kaṭhina; (in taste) śukta rūkṣa kaṭu.
     -ity, s. ugratā kaṭhoratā &c. 'religious a.' tapas n., kṛcchraṃ.

Austral, s. See 'southern.'

Authentic,
     -al, a. akṛtrima tathya pramāṇayukta; akalpita satya.
     -ate, v. t. sapramāṇa a. kṛ 8 U, pramāṇīkṛ.
     -ity, s. sapramāṇatā satyatā prāmāṇyaṃ.
     -ally, adv. sapramāṇaṃ pramāṇānusāreṇa.

Author, s. kāraḥ-kṛt in comp.; 'a. of Gadādhari' gadādharīkāraḥ- kṛt; graṃthakāraḥ.
     (2) kṛt m., praṇetṛ m., lekhakaḥ.
     (2) pravartakaḥ āraṃbhakaḥ utpādakaḥ janakaḥ saṃpādayitṛ m.
     -ship, kartṛtvaṃ pravartakatā.

Authority, s. prabhutvaṃ prabhāvaḥ śakti f.
     (2) adhikāraḥ prabhutvaṃ.
     (3) aiśvaryaṃ ādhipatyaṃ ājñā śāsanaṃ niyogaḥ.
     (4) pramāṇaṃ āptavacanaṃ nidarśanaṃ; 'Panini is an a. in this respect' atra viṣaye pāṇiniḥ pramāṇaṃ.
     (5) prāmāṇyaṃ vi-śvasanīyatā.
     (6) gurutvaṃ gaurava.
     (7) adhikārin m., niyogin m., adhikṛtaḥ puruṣaḥ prabhuḥ.
     -ative, a. sapramāṇa śāsanānurūpa vaidhika (kī f.); a. ly, adv. śāsanena; sapramāṇaṃ.

Authorize, v. t. pramāṇīkṛ 8 U, sapramāṇa a. kṛ.
     (2) adhikṛ niyuj 7 A, 10.
     (3) anujñā 9 U, anuman 4 A; 'a. ed person' adhikṛtaḥ puruṣaḥ.

Autobiography, s. ātmavṛttakathanaṃ ātmacaritaracanaṃ.

Auto-car, s. svayaṃpreritavāhanaṃ-śakaṭaḥ-rathaḥ.

Autocrat, s. samāj m., adhirājaḥ aniyaṃtritaśāsanaḥ.
     -Autocracy, sāmrājyaṃ ādhirājyaṃ.

Autograph, s. svahastalekhaḥ. -a. svahastalikhita.

Automatic, a. svayaṃprerita.

Automaton, s. svayaṃ-calad yaṃtraṃ.

Automobile, s. See 'Auto-car'.

Autonomy, s. svayaṃśāsanādhikāraḥ.
     Auto-
     -no-mous, a. svayaṃśāsita.

Autopsy, s. svayaṃnirīkṣaṇaṃ (śavaparīkṣaṇe).

Autumn, s. śarad f.
     -al., a. śaratkālīna śāradīya śārada (dī f.)
     (2) śaradija.

Auxiliary, a. sahāyabhūta upakāraka sahakārin. -s. sahāyaḥ. upakārakaḥ sahakārin m.

Avail, v. t. upakṛ 8 U, anugrah 9 P; gen. ex. by instr. with artha guṇa &c.: 'what a. s thy weeping, child' vatsa kiṃ ruditena.
     (2) pra-upa-yuj 7 A, 10; 'a. ing himself of the opportunity' gṛhītāvasaraḥ. -v. i. saphala a. bhū hitāya-phalāya. bhū; lābhāya-bhū. -s. prayojanaṃ upayogaḥ guṇaḥ.
     (2) phalaṃ hitaṃ lābhaḥ arthaḥ; 'of no a.' niṣphala vyartha &c.
     -able, a. prayojya.
     (2) saphala hitāvaha.
     (3) prāpya labhya; 'not a' durlabha asulabha anu-palabhya.

Avalanche, s. giriśikharaskhalat himarāśi m.

Avant guard, s. senāmukhaṃ raṇaśiras n.

Avarice, s. lobhaḥ lālasā jighṛkṣā vittehā.
     -Avaricious, a. lobhin dhanalubdha arthapara mitaṃpaca lubdha kṛpaṇa.
     -ly, adv. atilobhena kṛpaṇavat.
     -ness, s. kṛpaṇatvaṃ kārpaṇyaṃ atilobhaḥ lubdhatā.

Avaunt, interj. apehi apasara.

Avenge, v. t. pratikṛ 8 U, prati(tī)kāraṃ kṛ (with gen.); vairānṛṇyaṃ gam 1 P (with loc. of offender).
     (2) niryat 10, śudh c.; 'a. a wrong' vairaniryātanaṃ-vairasādhanaṃ-kṛ.
     (3) daṃḍ 10, pratihiṃs 7 P.
     -er, s. pratikartṛ m., pratihiṃsakaḥ vairaśodhakaḥ.

Avenue, s. dvāraṃ mārgaḥ; vīthi f.; tarupaṃktivṛkṣa-śreṇī f.

Aver, v. t. sapratijñaṃ-saśapathaṃ vad 1 P, dṛḍhaṃ vac 2 P.

Average, a. sāmānya madhyama. -s. madhyamāvasthā madhyasthatā; 'on an a.' sāmānyataḥ sthūlapramāṇena.

Averse, a. parāṅmukha (khī f.), virakta pra-tikūla viparīta dveṣin
     (2) ananukūla vāma; 'fate being a.' pratikūlatāṃ upagate vidhau; 'a. to giving intelligence' pravṛttidānaparāṅmukhaḥ; 'to be a.' (to) apāvṛt 1 A, viraṃj pass.
     -ness, Aversion, s. virāgaḥ aprīti f., dveṣaḥ vimati f., pratikūlatā virakti f., parāṅmukhatā (with loc.).
     (2) trāsaḥ bhayaṃ.

Avert, v. t. saṃ-pari-hṛ 1 P, vini-apa-ni-vṛ c., ni-vyā-apa-vṛt c., apānud 6 P;' with the face a. ed' vimukha-parāṅmukha (khī f.).

Aviary, s. paṃjaraṃ vītaṃsaḥ viṭaṃkaḥ pakṣiśālā.

Aviation, s. ākāśagamanaṃ.
     -Aviator, s. ākāśagāmin m.

Avidity, s.
     Avarice, q. v.
     (2) atispṛhā kautūhalaṃ.

Avocation, s. kāryaṃ vyāpāraḥ vṛtti f., karman n.
     (2) ākarṣaṇaṃ.

Avoid, v. t. parihṛ 1 P, vi-pari-vṛj 10, projjh 6 P, 3 P, tyaj 1 P.
     -Ance,-ing, s. tyāgaḥ varjanaṃ parihāraḥ -haraṇaṃ.

Avouch, v. t. saniścayaṃ-saśapathaṃ-vad 1 P.
     (2) parārthaṃ vad nirvyūh 1 U.

Avow, v. t. prakāśaṃ-spaṣṭaṃ-vad 1 P.
     (2) svīkṛ 8 U, aṃgīkṛ abhyupagam 1 P.
     -edly, adv. spaṣṭaṃ prakāśaṃ prakaṭaṃ.

Await, v. t. prati-īkṣ 1 A (tavāgamanaṃ pratīkṣate) pratipāl 10, uddṛś 1 P
     (2) pratyāsad 1 P, lagna a. upasthā 1 U, āpat 1 P, (with gen.); 'destruction' (death) a. s those that are born' vipadutpattimatāmupasthitā (R. VIII. 83).

Awake, v. i. vi-pra-budh 4 A, nidrāṃ tyaj 1 P, vinidra a. bhū jāgṛ 2 P. -v. t.
     Awaken, jāgṛ c., budh c., nidrāṃ bhaj 7 P.
     (2) jan c. (janayati) uttij c., utthā c. (utthāpayati) -a. jāgrat (tī f.), unnidra prabuddha prajāgara jāgarūka.

Award, v. t. . 3 P.
     (2) c. (dāpayati). -s. nirṇayaḥ; vicāraḥ ājñā.

Aware, a. vijñāpita sāvadhāna.
     (2) vedin-jña in comp.; or by jñā 9 U, See Know.

Away, a. parokṣa avidyamāna anupasthita; dūrastha. -adv. alaṃ kṛtaṃ (instr.).
     (2) apehi apasara.

Awe, s. sādhvasaṃ bhayaṃ trāsaḥ ādaraḥ saṃbhramaḥ ādaraprayuktaṃ bhayaṃ; 'I approach the king with a.' cakitaṃ nṛpasya pārśvamupaimi (M. 1); 'Stand in a. of' bhī 3 P. tras 1, 4 P. -v. t. bhī c., tras c. saṃbhrameṇa ākulīkṛ 8 U; 'a. ed., struck with awe' saṃbhrāṃta vismayākula; bhayākula bhayavipluta sasādhvasa.
     -Awful, a. ghora dāruṇa bhīṣaṇa bhairava (vī f.) (of things).
     (2) atitejasvin mahātejas ādaraṇīya pūjya; 'how a. is royal greatness' aho durāsado rājamahimā (M. 1).
     (3) praśāṃtagaṃbhīra (araṇyaśrīḥ).
     -ly adv. sabhayaṃ atyaṃtaṃ.
     -ness, s. tejas n.; dāruṇatā ghoratā.

Awhile, adv. kiṃcitkālaṃ muhūrtaṃ kṣaṇa yāvat.

Awkward, a. akuśala adakṣa akṣipra apaṭu.
     (2) (Manners) grāmya; virūpa sthūla.
     -ness, s. adakṣatā; grāmyatā &c.

Awl, s. ārā carmaprabhedikā.

Awn, s. śūkaṃ kiṃśāruḥ.

Awning, s. vitānaṃ ācchādanaṃ.

Awry, adv. tiryak sāci jihmaṃ.
     (2) viparītaṃ pratilomaṃ pratikūlaṃ.

Axe, s. ṭaṃkaḥ paraśuḥ kuṭhāraḥ paraśvadhaḥ.

Axiom, s. tattvaṃ siddhāṃtaḥ
     (2) vacanaṃ sūtraṃ.
     -atic, a. svayaṃsiddha.

Axis, s. akṣarekhā akṣaḥ dhruvaḥ.

Axle, s. akṣāgraṃ.

Ay, adv. tatheti evaṃ ām nūnaṃ

Ayah, s. upamātṛ f., dhātrī āsannaparicārikā.

Aye adv. sadā sarvadā ajasraṃ.

Azure, a. nīla nīla-ākāśa-varṇa.

B.

Babble, v. i. jalp 1 P, pralap 1 P.
     (2) rahasyabhedaṃ kṛ 8 U.
     -ing, s. jalpaḥ pralapitaṃ.
     -er, s. jalpakaḥ vācāṭaḥ vācālaḥ pralāpin m., vāvadūkaḥ.

Babe, Baby, s. śiśuḥ śāvakaḥ dārakaḥ (rikā f.), stanaṃdhayaḥ.
     -hood, s. bālyaṃ śaiśavaṃ bālabhāvaḥ.
     -ish, a. bāliśa bāleya.

Babel, s. saṃkaraḥ kolāhalaḥ saṃkīrṇanādaḥ.

Baboon, s. vānaraḥ kapiḥ markaṭaḥ.

Bacchanal s. madyapānāsaktaḥ madyapriyaḥ pānarataḥ.

Bacchanalian s. madyapānāsaktaḥ madyapriyaḥ pānarataḥ.

Bachelor, s. akṛtadāraparigrahaḥ akṛtodvāhaḥ avivāhitaḥ.

Bacilli, s. (Pl.) rogajaṃtavaḥ.

Back, s. pṛṣṭhaṃ pṛṣṭhadeśaḥ; 'lying on the b.' uttānaśayaḥ; 'behind one's b.' parokṣe-kṣaṃ. -adv. prati apā ni parā with verbs; punarnivṛt 1 A 'come b.' 'give b.' pratidā 3 U. -prep. See Before. -v. t. anumud 1 A, samarth 10, rakṣ 1 P.
     (2) (horse), ā-adhi-ruh 1 P.
     (3) parāṇud 6 P, See Drive. -bite, -v. t. parokṣe adhikṣip 6 P, pari-vad 1 U, asūyati (D.) with dat.; pṛṣṭhamāṃsaṃ ad 2 P or khād 1 P (with gen.).
     -bi-
     -ter, s. piśunaḥ pṛṣṭhamāṃsādaḥ parivādarataḥ.
     -biting, s. paiśunyaṃ pari (rī) vādaḥ
     -bone, s. pṛṣṭhavaṃśaḥ kaśerukā.
     -door, s. pakṣadvāraṃ pakṣakaṃ.
     -gammon, s. carmapaṭṭikākrīḍā.
     -ground, s. paścādbhūmi f.; 'throw into the e.' (nt.) dṛṣṭipathānnivār 10, nibhṛte sthā c. (sthāpayati); (fig.) 'Urvas 'I throws Lakshmi into the b.' urvaśī pratyādeśaḥ śriyaḥ (V. 1); raterapi hrīpadamādadhāti (K. III. 57).
     -room, s. aṃtargṛhaṃ aṃtaḥ-upa-śālā.
     -side, s. pṛṣṭhabhāgaḥ-deśaḥ.
     -side, v. t. svadharmāt bhraṃś 1 A, 4 P or cyu 1 A.
     -stairs, s. upa-pracchannaṃ- sopānaṃ; 'b. influence' pracchanna-sāmarthyaṃ-guṇaḥ.
     -ward, a. parāṅmukha (khī f.), atītakāla.
     (2) maṃdadhī- mati maṃda (of a boy).
     (3) anicchu pratīpa.
     -wards, adv parā prati with verbs; pṛṣṭhataḥ pṛṣṭhabhāge-deśe.
     (2) paścāt pratīpaṃ; gatāgataṃ; 'move b. and forward' gatāgataṃ-gamanāgamanaṃ kṛ 8 U.

Bacon, s. śūkaramāṃsaṃ.

Bacteria, s. (Pl.) rogajaṃtavaḥ.

Bad, a. niṃdita garhya.
     (2) aśubha abhadra.
     (3) asāra nirguṇa ahita;
     (4) sadoṣa aśuddha; gen. ex. by duḥ vi ku kiṃ kat apa prefixed; 'a b. man' durjanaḥ; durdaivaṃ &c.; kupathaḥ 'a b. way;' kumatiḥ; kiṃsakhā 'a b. friend'; 'b. coin,' kūṭanāṇakaṃ; 'b. debts,' apratilabhyaṃ ṛṇaṃ apayaśaḥ 'b. fame', infamy; kadaśvaḥ 'a b. horse.'
     -ly, adv. Gen. Ex. by dur; ku; 'b. prepared' kunirmita; 'smells b.' durgaṃdhaḥ asya; 'b. bitten' tīvraṃ-balavatasukhaṃ-daṣṭa; 'b. off' duḥsthita kaṣṭāpanna durgata.
     -ness, s. Ex. by (a.); 'b. of result' kupariṇāmaḥ; durācāraḥ.
     (2) durjanatā duṣṭatā.
     (3) niḥsāratā nirguṇatā abhadratā.
     (4) aśuddhatā sadoṣatā.

Badge, s. cihnaṃ lakṣaṇaṃ.

Badinage, s. upahāsaḥ laghūkti f., ṭaṭṭarī narman n.

Baffle, v. t. vyarthī-moghī-kṛ 8 U, khaṃḍ 10, bhaṃj 7 P, prati-vi-han 2 P.
     (2) parābhū 1 U, parāji 1 A; 'b. ed in efforts' bhagnodyamaḥ; 'the scene b. s description' varṇanaviṣayātikrāṃtaṃ tatsthānaṃ.
     -ed, a. khaṃḍita bhagnāśa moghāśa; parājita.

Bag, s. puṭaḥ-ṭaṃ prasevaḥ syūtaḥ koṣaḥ; 'leather b.' carmabhastrikā. -v. t. syūte nidhā 3 U. 'to let the cat out of the b', guhyaṃ sphuṭ c., guhyasphoṭaṃ kṛ 8 U.

Bagatelle, s. kṣudraviṣayaḥ agurvarthaḥ.

Baggage, s. sāmagrī upakaraṇaṃ sādhanaṃ; 'bag and b.' sarvamapi gṛhītvā. kimapi nāvaśeṣya.

Bagnio, s. snānāgāraṃ.
     (2) veśavāsaḥ veśyālayaḥ.

Bah, interj. ahaha dhik.

Bail, s. pratibhūḥ lagnakaḥ prātibhāvyaṃ; 'admited to b.' pratibhūdānena muktaḥ. -v. t. lagnakaṃ dā 3 U. dattvā muc c.
     (2) potaṃ nirjalī kṛ 8 U.

Bailiff, s. āseddhṛ m., grāhakaḥ.

Bairn, s. See Babe.

Bait, s. āmiṣaṃ; 'b. fixed to a fish-hook' baḍiśayutaṃ piśitaṃ.
     (2) pra-vi-lobhanaṃ.
     (3) pravāsopahāraḥ. -v. t. pra-vilubh c.
     (2) āmiṣaṃ dā 3 U (with dat.); āmiṣaṃ baḍiśe nidhā 3 U or yu 2 P or niviś c.; 'this is surely a b. to catch me' māṃ vaśīkartuṃ nūnamidamāmiṣaṃ prakalpitaṃ. 3 (horses) viśram c.; bhuj c.
     (4) See 'Harass.'
     (5) (pravāse) mārge upahāraṃ kṛ 8 U. -v. i. bhojanārthaṃ viśram 4 P.

Bake, v. t. (kadau) pac 1 P, tap c., bhrasj 5 P.
     -ed, a. pakva; 'b. brick' pakveṣṭakā; kaṃdupakva.
     -er, s. kāṃdavikaḥ; āpūpikaḥ.
     -house, s. āpākaḥ; kaṃdu m. f.

Balance, s. tulā māpanaḥ; 'beam of a b.' tulādaṃḍaḥ-yaṣṭi f.
     (2) śeṣaṃ avaśeṣaḥ 'what is the b. against me' mayā deyaḥ (dravya-) śeṣaḥ kiyānvartate.
     (3) vivecanaṃ; vigaṇanaṃ samatolanaṃ.
     (4) tulyatā samānabhāratā. -v. t. tul 10 (tulayati); 'b. accounts' samī kṛ 8 U, śudh c.
     (2) (In thought) vivic 7 P; vikḷp c. -v. i. dolāyate (D.)
     -ed, a. tulita.
     (2) tulyabhāra; samīkṛta; 'b. sheet', s. saṃkṣiptagaṇanālekhaḥ deyādeyaśeṣadarśakaṃ gaṇanāpatrakaṃ.

Balcony, s. varaṃḍaḥ pragrīvaḥ vitardi-rdī f.

Bald, a. vi-a-keśa (śī f.), muṃḍa khalati.
     (2) anāvṛta nagna asaṃskṛta.
     (3) asabhya aśiṣṭa alaṃkārahīna.

Baldrick, s. mekhalā kāṃcī rasa (śa) nā.
     (2) rāśimaṃḍalaṃ jyotiścakraṃ.

Bale, s. bhāṃḍaṃ bhāraḥ; dravyapoṭalikā.
     (2) kleśaḥ vināśaḥ. -v. t. jalaṃ utkṣip 6 P.
     -ful, a. saśoka kleśārta duḥkhita.
     (2) prāṇahara (rī f.), vināśin See Deadly.

Balk, v. t. See Baffle. -s. setuḥ setubaṃdhaḥ.

Ball, s. kaṃdukaḥ (for playing); golaḥ-la vartula maṃḍalaṃ; 'eye b.' tārā.
     (2) nṛtyakrīḍā; 'b. room' nṛtyasthānaṃ.

Ballad, s. gītaṃ gīti f., gānaṃ; 'b. singer' gāyakaḥ.

Ballast, s. potasthairyadravyaṃ.

Balloon, s. vimānaṃ ākāśa-vyoma-yānaṃ.

Ballot, s. guṭi (li) kā.

Balm, s. guggulaḥ vṛkṣaniryāsaḥ.
     (2) praśamaḥ śāṃtiḥ f.
     -y, a. surabhi.
     (2) tāpahara (rī f.), śāṃtida upaśamaka.

Balsam, s. vilepanaṃ abhyaṃjanaṃ.
     -ic, a. snigdha cikkaṇa.

Baluster, s. laghustaṃbhaḥ.

Balustrade, s. laghustaṃbhapaṃkti f.

Bamboo, v. veṇuḥ vaṃśaḥ kīcakaḥ (sounding b.).

Bamboozle, See Cheat.

Ban, s. ghoṣaṇaṃ.
     (2) abhiśāpaḥ ākrośaḥ.
     (3) ni-prati-ṣedhaḥ. -v. t. abhiśap 1 U, pratiṣidh 1 P.

Banal, a. kṣudra laghu tuccha.

Banana, s. kadalī tṛṇasārā gucchaphalā.

Band, s. baṃdhaḥ pāśaḥ baṃdhanaṃ.
     (2) samūhaḥ śreṇī.
     (3) dalaṃ gulmaḥ-lmaṃ (of troops).
     (4) tūryasamūhaḥ vāditragaṇaḥ. -v. samil 6 P, saṃyuj 10 See Assemble.

Bandage, s. baṃdhaḥ baṃdhanaṃ paṭṭaḥ āveṣṭanaṃ.

Bandit, s. dasyuḥ coraḥ stenaḥ.

Bandy, v. t. itastato vikṣip 6 P.
     (2) vini-me 1 A; 'b. words' vācā uttaraṃ dā 3 U.
     -legged, a. prajñu pragatajānu. -s. vakrāgrayaṣṭi f.

Bane, s. garaḥ-raṃ viṣaṃ.
     (2) (fig.) nāśa-anartha-mūlaṃ kṣayakāraṇaṃ vināśahetuḥ ādhiḥ; vāmāḥ kulasyādhayaḥ (S. 4.) 'are a b. to the family.'
     -ful, a. viṣānvita saviṣa vināśin vināśana.

Bang, v. t. prahṛ 1 P, taḍ 10, abhi-prati-han 2 P. -s. āghātaḥ prahāraḥ karāghātaḥ.

Bangle, s. valayaḥ-yaṃ kaṃkaṇaṃ.

Banian, See '
     Banyan.'

Banish, v. t. vi-nir-vas c., pravraj c.
     (2) ni-rākṛ 8 U, niḥ-ut-sṛ c., apānud 6 P, niras 4 P; 'the thought was b. ed from his mind' sā ciṃtā manaso nirastā.
     -ment s. vivāsanaṃ nirvāsanaṃ pravrā (vra) janaṃ.
     (2) ni-rākaraṇaṃ nirasanaṃ.

Bank, s. tīraṃ kūlaṃ taṭaṃ-ṭī rodhas n., kacchaḥ; 'the other b.' pāraṃ; 'sand b' saikataṃ.
     (2) dhanāgāraṃ. -v. t. kūlena pariveṣṭ 1 A or c.
     -er, s. dhanāgārapatiḥ; śreṣṭhin m., kusīdikaḥ.

Bankrupt, s. ṛṇadāna-ṛṇaśodhana-akṣamaḥ sarvasvacyutaḥ parikṣīṇaḥ nirdhanaḥ.
     -cy, s. pari-kṣīṇatā ṛṇaśodhanākṣamatā &c.

Banner, s. dhvajaḥ patākā ketanaṃ vaijayaṃtī ketuḥ.

Banns, s. vivāhaghoṣaṇā.

Banquet, s. viśiṣṭabhojanaṃ svādvannabhojanaṃ. -v. t. miṣṭānnaiḥ bhuj c. or saṃtuṣ c. -v. i. viśiṣṭānnaṃ bhuj 7 A or bhakṣ 10; 'the horses were b. ing upon the grass' aśvāstṛṇaṃ yatheṣṭaṃ bhakṣayaṃta āsata.

Banter, v. t. bharts 10 A, niṃd 1 P, adhikṣip 6 P.
     (2) ava-vi-upa-has 1 P. -s. niṃdā adhikṣepaḥ avahāsaḥ &c.

Bantling, s. See Baby.

Banyan, s. vaṭaḥ nyagrodhaḥ.

Bar, s. argalaṃ-lā argalābaṃdhaḥ.
     (2) pratyūhaḥ aṃtarāyaḥ.
     (3) śalākā (of a cage).
     (4) daṃḍaḥ; 'iron b.' lohadaṃḍaḥ lohapiṃḍaḥ.
     (5) saikataṃ.
     (6) nyāyasabhā. -v. t. ni-pati-rudh 7 U, ni-prati-ṣidh 1 P, nirākṛ 8 U, niras 4 P, nivṛ c. or nivār 10.
     (2) argalena baṃdh 9 P.

Barb, s. karṇaḥ śūlāgraṃ.
     (2) aśvatanutraṃ.
     -ed, a. karṇin

Barbarian, s. grāmyaḥ asabhyaḥ.
     (2) mlecchaḥ; yavanaḥ kirātaḥ.
     (3) videśin m., vaideśikaḥ.

Barbarous, a. vaideśika (kī f.).
     (2) aśiṣṭa asabhya aślīla.
     (3) niṣṭhura krūra nirdaya.
     -ly, adv. krūraṃ niṣṭhuraṃ nirdayaṃ śvāpadavat paśuvat.
     -Barbarity, s. niṣṭhuratā nṛśaṃsatā kauryaṃ asabhyatā aśiṣṭatā.

Barber, s. nāpitaḥ kṣaurikaḥ kṣurin m.; 'b.' s wife' nāpitī; 'b.' s business' nāpityaṃ.

Bard, s. vaṃdin m., vaitālikaḥ.

Bare, a. anāvṛta. śūnya.
     (2) kevala mātra in comp.; 'on the b. ground' avyavadhānāyāṃ bhūmāveva (Ka. 151).
     (3) vivastra; 'b. footed' pādukāhīna anāvṛtapāda; 'b. headed' anāvṛtaśiras; 'b. faced' nirlajja dhṛṣṭa; 'thread b.' (clothes). jīrṇāni vāsāṃsi. -v. t. nagnīkṛ 8 U, vivastrīkṛ; ucchad 10.
     (2) utkṛṣ 1 P.
     -ly, adv. mātraṃ kevalaṃ.
     (2) kathamapi kaṣṭena kṛcchreṇa.
     -ness, s. śūnyatā vivastratā.
     (2) kṣīṇatā dainyaṃ.

Bargain, s. saṃvid f., samayaḥ abhyupagamaḥ 'a b. was struck' iti samayaḥ kṛtaḥ; 'buy the horse, it is a good b.' stokamūlyena labhyateyamaśvaḥ krīṇīhi tāvadenaṃ; 'in the b.' api aparaṃca
     (2) paṇaḥ vipaṇaḥ krayavikrayaniyamaḥ. -v. t. paṇ 1 A, vyavahṛ 1 P.

Barge, s. kelinaukā.
     (2) tarāluḥ vahitraṃ.
     -man, s. nāvikaḥ potavāhaḥ.

Bark, v. tvac f., valkaṃ valkalaḥ-laṃ.
     (2) potaḥ kṣudranauḥ tarīḥ. -v. i. bukk 1 P, 10; 'dogs b. at the moon' śvānaḥ śaśinaṃ vīkṣya bukkayaṃti; bhaṣ 1 P. -v. t. tvacaṃ-valkaṃ-apanī 1 P. or niṣkṛṣ 1 P.
     -ing, s. bukkanaṃ bhaṣaṇaṃ.
     -y, a. vālkala (lī f.), tvaṅmaya (yī f.).

Barley, s. yavaḥ praveṭaḥ; 'b. broth' yavasurāraṃ; 'b. corn' yavaḥ; 'unripe b.' kulmāṣaṃ; 'b. water' udamaṃthaḥ.

Barm, s. surā-madya-maṃḍaḥ.

Barn, s. kuśūlaḥ dhānyāgāraṃ dhānyasaṃgrahasthānaṃ.

Barometer, s. ākāśatolanayaṃtraṃ.

Barrack, s. sainyāvāsaḥ sainyāgāraṃ. -v. t. sai- nyāgāre sthā c. (sthāpayati) or nivas c.

Barrel, s. dīrghagolākāraṃ kāṣṭhapātraṃ.
     (2) (Of guns) nāḍi-ḍī f., nāli-lī f.

Barren, a. vaṃdhya (lit. and fig.).
     (2) vyartha mogha niṣphala.
     (3) (Ground) anurvara a- śasyaprada marusthalaṃ-lī.
     (4) śūnya rikta.
     -ness, s. vaṃdhyatvaṃ.
     (2) vaiyarthyaṃ śuṣkatā.

Barricade, s. prākāraḥ vapraḥ-praṃ prācīraṃ. -v. t. vi-prati-rudh 7 U, See Obstruct.

Barrier, s. vṛti f., vapraḥ-praṃ prākāraḥ.
     (2) sīman f., sīmā paryaṃtaḥ-taṃ.
     (3) vighnaḥ pratyūhaḥ aṃtarāyaḥ vyāghātaḥ.

Barrister, s. uttaravādin m., parārthaṃ vaktṛ m.; smṛtiśāstrakuśalaḥ.

Barrow, s. śūkaraḥ.
     (2) unnatabhūbhāgaḥ.
     (3) śakaṭikā.

Barter, s. vinimayaḥ pratidānaṃ pari (rī) vartaḥ. -v. t. vini-me 1 A, parivṛt c.; 'b. ed for 5 cows' paṃcagu (gṛhaṃ &c.). -v. i. bhāṃḍavi-nimayena vāṇijyaṃ kṛ 8 U, vyavahṛ 1 P.

Base, a. nīca anārya khala duṣṭa kadarya jaghanya adhama ni-apa-kṛṣṭa.
     (2) vijāta hīnajāti anabhijāta akulīna.
     (3) kṛpaṇa.
     (4) (Notes) dhīra gaṃbhīra; 'b. metal' kupyaṃ. -s. adhobhāgaḥ mūlaṃ talaṃ upaṣṭaṃbhaḥ.
     (2) mūrdhan m., bhūmi f.
     (3) vāstu n.; poṭaḥ; 'based on' ex. by mūla in comp.; 'delusion b. ed on ignorance' ajñānamūlakā bhrāṃtiḥ.
     -ly, adv. nīcatayā adhamaṃ &c.
     -less, a. nirmūlaka nirādhāra amūla.
     -ness, s. adhamatā anāryatā nikṛṣṭatā; akulīnatā vaijātyaṃ; gāṃbhīryaṃ.

Bashful, a. hrīmat lajjāvat savrīḍa trapita salajja śālīna satrapa vinīta bhīru.
     -ly, adv. salajjaṃ satrapaṃ savrīḍaṃ; 'his face b. bent down' lajjāvanatamukhaḥ trayādhomukhaḥ.
     -ness, s. lajjā trapā hrīḥ; vrīḍā śālīnatā vinayaḥ bhīrutā.

Basil, s. tulasī kuṭherakaḥ parṇāsaḥ.

[Page 29]

Basin, s. bhāṃḍaṃ droṇī.
     (2) jalāśayaḥ taḍāgaḥ kāsāraḥ.
     (3) ālavālaṃ ādhāraḥ āvāpaḥ āvālaṃ.
     (4) khātaṃ.
     (5) sarittaṭapradeśaḥ rayapathaḥ.

Basis, s. mūlaṃ; yoni f.; ādhāraḥ.

Bask, v. t. sūryātapaṃ ni-ā-sev 1 A; 'b. s in the morning sun' bālātapaṃ niṣevate.

Basket, s. maṃjūṣā pi (pe) ṭakaḥ karaṃḍaḥ kaṃḍolaḥ.
     -maker, s. vaiṇavaḥ vaidalakāraḥ.
     -work, s. vaidalaṃ.

Bass, s. See Base 4. 2. kaṭaḥ; 'b. relief' praticchāyā.

Bastard, a., s. jāraja kuṃḍa kulaṭotpanna; kaulaṭeya kānīna vijanman dāsīputraḥ (trī f.), vijāta.

Baste, v. t. laguḍena taḍ 10 or prahṛ 1 P or āhan
     (2) U.
     (2) siv 4 P.
     -Bastinade, s. laguḍāghātaḥ gadāprahāraḥ tāḍanaṃ.

Bastile, s. prākārayuktaṃ durgaṃ.

Bastion, s. vapraḥ-praṃ.

Bat, s. jatukā ajinapatrā paroṣṇī tailapāyikā.
     (2) yaṣṭi f., gadā laguḍaḥ.

Batch, s. gaṇaḥ saṃghaḥ samūhaḥ.

Bate, See Abate.

Bath, s. snānāgāraṃ snānakuṃḍa avagāhanasthānaṃ.

Bathe, v. i. snā 2 P, masj 6 P (loc.); gāh 1 A, vi-ava-gāh (with acc.). -v. t. snā c. (snā-sna-payati); prakṣal 10, dhāv 10; abhiṣic 6 P, nimasj c. (majjayati).
     -ing, s. snānaṃ nimajjanaṃ avagāhanaṃ abhiṣekaḥ. -a. snānīya; 'b. cloth' snānīyavastraṃ.

Bathos, s. nīcatā.
     (2) gāṃbhīryaṃ.

Bating, prep. See Except.

Batlet, s. rājakaprayuktaḥ kāṣṭhamudgaraḥ.

Baton,
     Batoon, s. daṃḍaḥ gadā yaṣṭi f., laguḍaḥ.

Battalion, s. gulmaḥ-lmaṃ vāhinī sainyadalaṃ.

Batten, v. i. āpyai 1 A, sphāy 1 A; 'the wolf b. s on the lamb' ajā (māṃsa) bhakṣaṇenātmānamāpyāyayati; udaraṃ bhṛ 3 U. -v. t. pyai c., saṃvṛdh c. pīna a. kṛ 8 U.

Batter, v. t. mṛd 9 P, cūrṇ 10, maṃth 9 P, ni-ṣpiṣ 7 P., prabhaṃj 7 P.
     -y, s. mardanaṃ peṣaṇaṃ.
     (2) kāmānaśreṇī.

Battle, s. yuddhaṃ raṇaḥ-ṇaṃ samaraḥ saṃgrāmaḥ saṃkhyaṃ pradhanaṃ āhavaḥ āji f. samiti f., yudh f., 'b. array' vyūhaḥ sainyavinyāsaḥ; 'b. axe' paraśuḥ; 'b. cry' siṃhanādaḥ kṣveḍitaṃ; 'b. field' raṇa-samara -&. bhūmi f., raṇāṃgaṇaṃ. -v. i. yudh 4 A.
     -ment, s. sacchidraḥ prākāraḥ bhitti f.

Battue, s. saṃkulavadhaḥ-niṣūdanaṃ.

Bauble, s. alpamūlyaṃ ābharaṇaṃ alpārdhaṃ krīḍanakaṃ.

Bawd, s. kuṭṭinī dūtī śaṃbhalī.
     -ry, s. dūtīkāryaṃ; kuṭṭinīkarman n.
     -y, a. garhita aśuddha avinīta nīca 'bawd-house' veśyāśramaḥ veśaḥ.

Bawl, v. i. ā-ut-kruś 1 P, uccaiḥ-tārasvareṇa śabdāyate (D.); rad 1 P, nad 1 P, udghuṣ 10.
     -er, s. ā-ut-koṣṭṛ m., udghoṣakaḥ.
     -ing, s. utkrośaḥ udghoṣaṇaṃ.

Bay, a. piṃga piṃgala. -v. i. See Bark, -s. khātaṃ vaṃkaḥ; 'turn to b.' 'stand at b.' śatrorabhimukha sthā 1 P; 'b. salt.' samudralava-ṇaṃ saiṃdhavaṃ.

Bayonet, s. nistriṃśaḥ gulikāprakṣepaṇīsaṃsaktā churikā.

Bazar, s. āpaṇaḥ-ṇaṃ paṇyavīthikā-vīthī vi-paṇi-ṇī f., haṭṭaḥ niṣadyā.

Be, v. i. bhū 1 P, as 2 P, vṛt 1 A, vid 4 A; 'b. it so' bhavatu evaṃ-tathā-astu.
     -Being, s. bhāvaḥ avasthā vṛtti f., astitvaṃ sattā.
     (2) bhūtaṃ sattvaḥ- tvaṃ; 'rational b.' sacetanaḥ prāṇin m.; 'corporal b.' śarīrin m., dehin m.; 'Supreme B.' parameśvaraḥ paramātman m.
     (2) janman n., saṃbhavaḥ utpatti f. -a. sat vartamānaḥ 'b. that' yataḥ yasmāt; ex. by abl. or instr. of nouns.

Beach, s. (samudra-) tīraṃ kūlaṃ velā taṭaṃ-ṭī.
     -y. a. taṭayukta kūlamaya (yī f.).

Beacon, s. ākāśadīpaḥ maholkā.

Bead, s. gulī guṭikā; 'a string of b. s' mālā; hāraḥ; 'a rosary of b. s;' japa-akṣamālā; 'telling b. s' japamālāṃ gaṇ 10.
     -man, s. japakaraṇe niyukto janaḥ.

Beadle, s. daṃḍadharaḥ.

Beak, s. caṃcu f., caṃcūḥ mukhaṃ tuṃḍaḥ-ḍaṃ.
     -ed, a. caṃcumat tuṃḍayukta.
     -er, s. kācapātraṃ.

Beam, s. tulā sthūṇā; 'of a balance' daṃḍaḥ yaṣṭi f.; 'of a carriage' dhur f.
     (2) kiraṇaḥ aṃśuḥ; See Ray. -v. i. prot-vi-las 1 P, sphur 6 P; 'a face b. ing with joy' mudā vilasadānanaṃ.
     -less, a. niṣprabha nistejas.
     -y, a. bhāsvat bhāsura dedīpyamāna aṃśumat.

Bean, s. māṣaḥ śiṃbikaḥ.

Bear, v. t. vah 1 P, 1 P.
     (2) dhṛ 1 P, ālaṃb 1 A, bhṛ 3 U (rājyabhāramuvāha-babhāra)
     (3) sah 1 A, mṛṣ 4 P, 10, kṣam 1 A. 4 prasū 2 A; utpad c., jan c. (janayati); 'Satyavati bore two sons to the king' nṛpeṇa satyavatyāṃ putrau jātau -utpāditau nṛpaḥ satyavatyāṃ putrāvajījanat; the same sense ex. in sa naiṣadhasya sutāyāṃ putramutpādayāmāsa (R. XVIII. 1) 'he had a son by the daughter' &c.
     (5) (Cherish) bhṛ 3 U, dhṛ
     1 P; 'I b. no malice to you' tavopari dveṣaṃ na dhārayāmi or na tvaṃ mama dveṣapātraṃ-sthānaṃ; 'he bore himself bravely on the occasion' tasminnavasare tena sādhu ācaritaṃ dhīraṃ vikāṃtaṃ; 'b. witness' sākṣyaṃ dā 3 P (with gen.); 'b. company' sahacaraḥ (rī f.) bhū 1 P; 'b. name' nāma bhṛ 3 U, or dhṛ 10; vyapadeśaṃ bhaj 1 A; (evaṃvyapadeśabhājinaḥ U. 6); 'b. fruit' saphalībhū phal 1 P; 'b. in mind' citte avadhṛ 10, manasi kṛ anusmṛ 1 P, -s. ṛkṣaḥ bhallūkaḥ bhālukaḥ.
     -Born, a. jāta utpanna prasūta saṃbhūta; 'to be b.' jan 4 A; utpad 4 A; prasū pass., udbhū 1 P, saṃbhū; 'was b. in the form of a dwarf' vāmanarūpeṇa jātaḥ-avatīrṇaḥ.
     -back, v. i. parā-prati-ni-vṛt 1 A.
     -down, v. t. apākṛ 8 U; parāji 1 A, nipat c.; 'bore down all opposition' sarvamaṃtarāyamapākurvan.
     -on, v. i. See Apply. -out v. t. (fig.) dṛḍhayati (D.); samarth 10.
     -up, v. udvah c., uttaṃbh c., as in jhaṭiti ghaṭanottaṃbhitamiva (U. 3).
     (2) sah 1 A; 'b. under grief' duḥkhapratikāraṃ kuru śokavaśaṃ mā gamaḥ.
     -er, s. vāhaḥ haraḥ vāhakaḥ in comp. vārtāharaḥ 'b. of news'
     -ing, s. avasthānaṃ sthiti f.
     (2) vṛtti f., vartanaṃ ācaraṇaṃ rīti f.

Beard, s. śmaśru n., kūrcaṃ; mukharoman n; 'wearing long b. s.' dīrghakūrcāḥ (pl.).
     (2) śūkaṃ kiṃśāruḥ.
     (3) phalaṃ karṇaḥ. -v. t. nyakkṛ 8 U, samakṣaṃ avajñā 9 U or nirbharts 10 A or adhikṣip 6 P.
     -ed, a saśmaśru; śmaśrula kūrcadhara &c.
     -less, a. śmaśruhīna; ajāta-anudbhinnaśmaśru.
     (2) aprāptavyavahāra.

Beast, s. paśuḥ mṛgaḥ jaṃtuḥ; 'b. of prey' śvāpadaḥ; 'b. of burden' dhuryaḥ dhurīṇaḥ; 'b. in the form of man' narapaśuḥ.
     -fal,
     -ly, a. paśutulya; jaghanya paśuśīla.

Beat, s. āghātaḥ prahāraḥ; tāḍanaṃ.
     (2) spaṃdanaṃ sphuraṇaṃ. -v. t. taḍ 10, prahṛ 1 P, tud 6 P, abhihan 2 P, āhan 2 A, (āhatāyāṃ payāṇabheryāṃ).
     (2) (defeat) vidhvaṃs c., bhaṃj 7 P, parāji 1 A, parābhū 1 U.
     (3) āluḍ c., cūrṇ 10: -v. i. spaṃd-kaṃp-vep 1 A, sphur 6 P; 'b. very fast' dhamadhamāyate (D.).
     -down, nipat c.; (price) nyūnīkṛ.
     -into, tāḍanena kṛ or nirmā 3 A; 'I shall b. thee into a good boy' tāḍayitvā tāḍayitvā tvāmahaṃ vidvāṃsaṃ kariṣyāmi.
     -off, vidru c., pratihan.
     -about the bush, (lit.) vanaṃ grah 9 P or āluḍ 10; (fig.) aprastutamālap 1 P. See Bush.

Beatify, v. t paramānaṃdaṃ dā 3 U.
     (2) amareṣu gaṇū 10, svargīyalokamadhye āruh c.
     -ic, a. apavargada mokṣaprada.

Beatitude, s. mokṣaḥ mukti f., niḥśreyasaṃ apa-vargaḥ nirvāṇaṃ paramā gatiḥ kaivalyaṃ 'desirous of b.' mumukṣuḥ.

Beau, s. suveśaḥ subhagaṃmanyaḥ.

Beauty, s. sauṃdaryaṃ cārutā lāvaṇyaṃ śobhā kāṃti f., rūpaṃ ramaṇīyatā abhikhyā manojñatvaṃ śrīḥ lakṣmīḥ.
     -Beautify, v. t. śubh c., bhūṣ 10, alaṃkṛ 8 U.
     -Beautiful,
     Beauteous, a. suṃdara (rī f.), ramya ramaṇīya kāṃta manojña surūpa lāvaṇyavat rucira śobhana cāru (rvī f.), maṃjula oft., by su in comp.; sumukhaṃ-susthalaṃ.
     -ly, adv. sādhu suṃdaraṃ suṣṭhu su in comps.

Beaver, s. śirastrāṇabhāgaḥ.

Becalm, v. t. nirvāta a. kṛ 8 U, praśam c. (śamayati); See Calm.

Because, conj. iti hi (not at the beginning of a statement); yataḥ yat; more oft. ex. by kutaḥ kasmāt with abl.; by abl. or instr.; 'b. he is liable to the charge of inequality and cruelty' (neśvaro jagataḥ kāraṇamupapadyate) kutaḥ vaiṣamyanairghūṇyaprasaṃgāt 'b of' ex. by instr. or abl.; hetoḥ kāraṇāt; 'b. of this' iti hetoḥ.

Beck, s. saṃjñā; saṃketaḥ.
     -on, v. t. śirasā-hastena saṃjñāṃ-saṃketaṃ dā 3 U.
     (2) saṃjñayā āhve 1 P.

Become, v. i. bhū 1 P, saṃpad 4 A; vṛt 1. A, jan 4 A; in majority of adjectives ex. by nouns with gam prāp &c.; 'became dejected' viṣādaṃ gataḥ viṣaṇṇo babhūva; 'b. s hated' dveṣyatāṃ yāti; 'became amazed' vismayamāpede; 'b. ing curious' samupajātakutūhalaḥ; 'what became of the queen Sita' sītādevyāḥ kiṃ vṛttaṃ (U. 2), kimabhavat. -v. t. yuj pass., upapad 4 A, (with loc.); gen. ex. by anurūpa sadṛśa (śī f.), ucita upapanna (all with gen.): 'does this b. thy matted hair' kimidaṃ jaṭānāmanurūpaṃ yukta-sadṛśaṃ &c.
     -ing, a. ucita anurūpa yukta upapanna; 'it is b.' sāṃprataṃ.
     -ingly, adv. yathocitaṃ yathārhaṃ yuktaṃ anurūpaṃ.

Bed, s. śayyā śayanaṃ talpaḥ-lpaṃ sastaraḥ śayanīyaṃ; 'leave the b.' muṃca śayyāṃ; 'confined to b.' 'b. rid' śayyāgata śayyāgrasta; 'polluter of other's b.' pāratalpikaḥ paratalpagaḥ; 'go to b.' svap 2 P, śī 2 A; 'b. chamber,' 'b. room' śayanāgāraṃ śayanagṛhaṃ vāsagṛhaṃ; 'b. clothes' śayyopaskarāḥ; 'b. sheet' śayanāstaraṇaṃ uttaracchadaḥ; 'b. stead' paryaṃkaḥ khaṭvā maṃcaḥ.
     (2) (of a river) madhyaṃ rayapathaḥ.
     (3) phalakaḥ.
     -Bedding, s. śayyopakaraṇaṃ śayanasāmagrī.

Bedash,
     Bedaggie, See Stain.

Bedaub, See Daub.

Bedeck, v. t. vibhūṣ 10, See Adorn.

Bedew, v. t. ārdrīkṛ 8 U, klid c., prokṣ 1 P, sic 6 P.

[Page 31]

Bedim, v. t. malinīkṛ 8 U, kaluṣīkṛ; 'eyes b. ed with tears' bāṣpaprakarakaluṣāṃ dṛṣṭiṃ (S. 6).

Bedizen, v. t. pariṣkṛ 8 U. See Adorn,

Bediam, s. unmattānāṃ nivāsaḥ vātulālayaḥ. -a.,
     -ite, unmatta vātula.

Bee, s. aliḥ bhramaraḥ dvirephaḥ śilīmukhaḥ bhṛṃgaḥ madhukaraḥ ṣadpadaḥ; 'honey b.' saraghā madhumakṣikā; 'b. hive' madhukoṣaḥ; 'bees wax' madhujaṃ śikthaṃ.

Beef, s. gomāṃsaṃ.

Beer, s. yavasurā-raṃ yavamadyaṃ.

Beetle, s. piṃgakapiśā.
     (2) mudgaraḥ. -v. i. See Jut.

Befall, v. t. ā-samā-pat 1 P; 'such incidents b. worldly persons' āpataṃti hi saṃsārapathamavatīrṇānāmete vṛttāṃtāḥ (Ka. 175); upasthā 1 U, upanam 1 P (with gen.); kasyātyaṃtaṃ sukhamupanataṃ duḥkhamekāṃtato vā (Me. 109) saṃpad 4 A, ghaṭ 1 A.

Befit, v. t.
     Become.

Befool, v. t. vyāmuh c. vibhram c. (bhramayati).

Before, prep. (Time) prāk pūrvaṃ arvāk (with abl.).
     (2) (Place) puraḥ purataḥ agre agrataḥ purastāt (with gen.); samakṣaṃ sākṣāt pratyakṣaṃ. -adv. (place) See above.
     (2) (Time) pūrva in comp.; 'not heard b.' aśrutapūrva. -conj. yāvat na-tāvat; 'study your lesson b. he comes' yāvadasau nāgacchati tāvatpāṭhamadhīṣva; ekasya duḥkhasya na yāvadaṃtaṃ gacchāmi tāvadadvitīyaṃ samupasthitaṃ me; 'b. hand' prāgeva pūrvameva; prathamameva agre; 'b. mentioned' pūrvokta prāgukta; 'as b.' yathā purā yathāpūrvaṃ; pūrvavat 'in times gone b.' purā gatakāle.

Befoul, v. t. duṣ c. (dūṣayati); See Stain.

Befriend, v. t. anugrah 9 P; upakṛ 8 U, sāhāyyaṃ kṛ (with gen.),

Beg, v. i. bhikṣ 1 A, bhikṣāṭanaṃ kṛ 8 U, bhikṣāṃ yāc 1 A. -v. t. aṃjaliṃ baddhvā-pādayoḥ patitvā vijñā c (jñāpayati) or nivid c.
     (2) yāc 1 A; abhi-pra-arth 10 A; 'b. s. to say' khijāpayati; 'b. favour of' prasad c., anunī 1 P.
     -ging, s. yācñā prārthanā.
     (2) bhikṣā bhikṣāṭanaṃ.
     -Beggar, v. t. daridrī kṛ 8 U sarvasvaṃ hṛ 1 P; 'b. s description' varṇanātīta. s. -prārthakaḥ arthin m., bhikṣuḥ yāvakaḥ daridraḥ.
     -ly, a. nirdhana kṛpaṇa.
     (2) nīca apakṛṣṭa.
     -y, s. dainyaṃ kārpaṇyaṃ dāridyaṃ bhakṣyaṃ.

Beget, v. t. jan c. (janayati); utpad c.; prasū 2 A, sṛj 6 P.
     -ter, s. janakaḥ utpādakaḥ janayitṛ m.

Begin, v. t. ā-prā-rabh 1 A; pra-upa-kam 1 A, prastu 2 U, (prastūyatāṃ bhoḥ) pravṛt 1 A; 'the wind began' vātogresarobhūt.
     -ner, s. ārabdhṛ m., navacchātraḥ.
     -ning, s. āraṃbhaḥ upakramaḥ.
     (2) ādi m.; 'having no b.' anādi.
     (3) mūlaṃ yoni f., prabhavaḥ; 'b. with' ādi-ādya- in comp.; 'in the b.' ādau; 'from the b.' āmūlāt āditaḥ; 'God has neither b. nor end' anādyanaṃta īśvaraḥ.

Begird, v. t. pariveṣṭ 1 A or c., avarudh 7 U, ā-pari-vṛ 5 U; valaya rasanā in comp,; samudrarasanā-udadhivalayā-pṛthvī 'earth begirt by sea'.

Begone, interj. apehi apasara apayāhi.

Begrease, v. t. vasayā lip 6 P, or sni-gdhīkṛ 8 U.

Begrime, See Soil.

Begrudge, See Envy, v. t.

Beguile, v. t. vinud c., ativah c. (of time) (kathābhirdivasamatyavāhayat).
     (2) vyāmuh c., vaṃc 10, vipralabh 1 A, ākṛṣ 1 P; pra-vi-lubh c.

Behalf, (on or in) arthaṃ arthe hetoḥ kāraṇāt kṛte (with gen).

Behave, v. i. ācar 1 P, vṛt 1 A, vyavahṛ 1 P; See Act. 2 vṛttiṃ kṛ 8 U, anuṣṭhā 1 P; 'well b. ed' sadācāraḥ.
     -Behaviour, s. ācāraḥ vṛtti f., vyavahāraḥ ceṣṭitaṃ caritaṃ ācaraṇaṃ.

Behead, v. t. śiraḥ (n.) chid 7 P or kṛt 6 P.
     -ing, s. śiracchedaḥ; worthy of b.' śīrṣacchedyaḥ.

Behest, See Command (s.)

Behind, prep. paścāt pṛṣṭhataḥ (with gen.) anu (with acc.); 'concealing his body b. the creepers' latāṃtarita-latāvyavahitavigrahaḥ; 'he is far b. (back ward)' maṃdaḥ maṃdadhīḥ; 'b. the scenes' nepathye. -adv. pṛṣṭhataḥ; 'from b.' paścādetya pṛṣṭhenāgatya
     (2) avarataḥ adhastāt.
     (3) dūre dūrataḥ; 'b. part' paścāddeśaḥ pṛṣṭhaṃ nitaṃbaḥ.

Behold, v. t. dṛś 1 P, īkṣ 1 A; See See.
     -en, a. upakṛta kṛtopakāreṇa parādhīna.
     -er, s. prekṣakaḥ darśakaḥ draṣṭṛ m.

Behoof, s. arthaḥ phalaṃ vṛddhi f., lābhaḥ.

Behove, v. t. Ex. by pot. pass. part. pot. mood, or arh 1 P; 'it b. s thee to assist me' tvayā mama sāhāyyaṃ kartavyaṃ sāhāyyaṃ kartumarhasi &c., See Become, v. t.

Belabour, v. t. See Beat.

Belate, v. i. cirāya or ciray D.

Belay, v. t. prati-upa-rudh 7 U.

Belch, v. i. udvam 1 P, udgṝ 6 P.
     -ing, s. udvamanaṃ udgiraṇaṃ udgāraḥ.

Beleaguer, See Besiege.

Belie, v. t. asatyaṃ āruh c. (ropayati); mithyābhiyogaṃ kṛ 8 U; pari-apa-vad 1 A.

[Page 32]

Believe, v. t. viśvas 2 P, (with loc.). śraddhā 3 U (with loc. of person and acc. of thing); prati-i 2 P. (with acc.).
     (2) saṃbhū c., tark 10, man 4 A.
     -er, s. viśvāsin m., śraddhāluḥ śraddhānvitaḥ.
     -Belief, s. viśvāsaḥ viśraṃbhaḥ pratyayaḥ
     (2) śraddhā āstikyabuddhi f.
     (3) mati f., buddhi f., 'it is my b.' iti me matiḥ or mataṃ ityahaṃ manye.

Belike, adv. api nāma kiṃsvit.

Belittle, v. t. laghūkṛ 8 U.

Bell, s. ghaṃṭā; 'small b.' kiṃkiṇī; 'b. metal' kāṃsyaṃ pītalohaṃ; 'b. clapper' ghaṃṭāvādakaḥ.

Belladonna, s. kaṃṭakārikā.

Belle, s. suṃdarī rūpavatī strī; subhagaṃmanyā.

Belles letters, s. vāṅmayaṃ.

Bellicose, a. kalahapriya -śīla raṇotsuka yuyutsu.

Belligerent, a., s. baddhasamara; yodhanaśīla yuyutsu.

Bellow, v. i. nad 1 P, ninad garj 1 P, ras 1 P, raṭ 1 P, nard 1 P.
     -ing, s. garjita ninādaḥ garjanaṃ rasitaṃ.

Bellows, s. bhastrā dṛti f., bhastrī carmaprasevikā.

Belly, s. udaraṃ jaṭharaṃ tuṃdaṃ kukṣiḥ; 'b. ache' udaraśūlaḥ-laṃ; 'n. full' ākaṃṭhaṃ; udarapūraṇaṃ (s.); 'b. bound' ānaddha; baddhodara; 'b. god' udaraṃbhariḥ audarikaḥ; 'b. worm' krimiḥ; kṛmiḥ.

Belong, v. i. as 2 P, vid 4 A, bhū 1 P, with gen.; or by an adj. from noun; 'this book belongs to me' mamedaṃ pustakaṃ or madīyametat pustakaṃ 'b. ing to spring' vāsaṃtika (kī f.); 'b. ing to the king;' rājakīya.
     (2) saṃbaṃdh pass.; 'this does not b. to you' nāyaṃ tava vyāpāraḥ.

Beloved, a. priya iṣṭa dayita vallabha; 'b. person' dayitajanaḥ &c.

Below, prep. adhaḥ adhastāt tale (with gen.).
     (2) ūna in comp.
     (3) ayogya anarha ananurūpa asadṛśa (śī f.;); 'the gods are b. Hari' anu hariṃ surāḥ (S. K.). -adv. adhaḥ adhastāt; adhobhāge loke (in hell).
     (2) nīce avarataḥ.
     (3) iha iha loke.

Belt, s. mekhalā rasa (śa) nā kāṃcī. -v. t. mekhalārūpeṇa parivṛ 5 U or pariveṣṭ 1 A.

Bemangle, See Mangle.

Bemire, v. t. paṃkena malinayati (D.). or duṣ c. (dūṣayati).

Bemoan, See Lament.

Bench, s. pīṭhaṃ; phalakaḥ; 'b. of justice' dharmāsanaṃ vyavahārāsanaṃ.

Bend, v. t. nam c. (na-nā-mayati) ava-ānam c. (namayati) namrīkṛ 8 U, āvṛj 10, vakrīkṛ bhuj- vi-ā-- 6 P; 'bent under the load of breasts' kucabhārānamitā stanabhareṇa namratāmānītā stanabhāreṇāvajiṃtā; 'b. the brow' bhrūbhaṃgaṃ kṛ; he 'bent his mind again to his task' sa punarapi sva- kārye manonyadadhāt-babaṃdha-nyaveśayat; 'b. to one's will' vaśīkṛ. -v. i. ā-ava-pra-nam 1 P, namra-līna- a. bhū 1 P, 'trees b. down under the load of fruits' bhavaṃti namrāsta- ravaḥ phalāgamaiḥ (S. 5)
     -Bent, a. ānamita; nā-na-mita ābhugna; pravaṇa prahva āvarjita; 'b. on' kṛtaniścaya suniścaya kṛtasaṃkalpa vihitapratijña; 'eagerly b. on killing each other' parasparavadhodyatau. -s. nati f., vakratā jihmatā.
     (2) vaṃkaḥ puṭabhedaḥ.
     (3) śīlaṃ vāṃchā niśrayaḥ pravṛtti f., abhiniveśaḥ
     -ing, s. nati f.; namanaṃ avanamanaṃ.

Beneath, prep., adv. See Below.

Benedict, s. navoḍhaḥ navapariṇītaḥ.

Benediction, s. āśis f., āśīrvādaḥ; nāṃdī (in dramas); āśāsyaṃ f. dhanyavādaḥ.
     (2) stavaḥ stuti f.
     -Benedictory, a. māṃgalika (kī f.); 'b. stanza' nāṃdīślokaḥ; nāṃdī.

Benefaction, s. upakāraḥ upakṛtaṃ hitaṃ.

Benefactor, s. upakartṛ m., upakārin m., hitakṛt m., upakārakaḥ hita-priya-karaḥ.

Benefice, s. dharmaśikṣakavṛti f.

Beneficence, s. upakāraśīlatā paropakāraḥ; upakāraḥ hitaṃ dayā kṛpā tyāgitā.

Beneficent, a. dāna-tyāga-śīla paropakārin upakārapara.
     (2) (thing) hitakara (rī f.), hitakārin hitāvaha.

Beneficial, a. hita hitāvaha upakāraka lābhajanaka; kalyāṇakāraka sukhapradaṃ.

Benefit, s. upakāraḥ hitaṃ anugrahaḥ.
     (2) phalaṃ lābhaḥ; 'for public b' janahitārthaṃ. -v. t. upakṛ 8 U, anugrah 9 P, hitaṃ kṛ lābhaṃ dā 3 U.

Benevolence, s. parahitecchā paropakāritā dayā kṛpā udāratā
     -Benevolent, a. hitaiṣin upakārapara paropakāraśīla dayālu parahitecchu.
     -ly, adv. parahitecchayā kṛpayā dayāpūrvaṃ.

Benight, v. t. tamasā ācchad 10.
     -ed, a. tamovṛt naiśatamasākrāṃta; (fig.) ajñānatamovṛta.

Benign, Benignant, a. dayālu premapara sadaya sukhaprada kṛpālu.
     -ity, s. dayā prīti f., kṛpā anugrahaḥ dayālutvaṃ.

Benison, s. āśis f., āśīrvādaḥ.

Benumb, v. t. jaḍayati (D.), jaḍīkṛ 8 U, staṃbh 9 P.

Bequeath, v. t. mṛtyusamaye icchāpatreṇa dā 3 U or c. (arpayati), or pratipad c.
     -Be-
     -quest, s. rikthapradānaṃ.

[Page 33]

Bereave, v. t. vinākṛ 8 U, viyuj 10, (with instr. for 'of'); 'b. ed of Madana' madanena vinākṛtā.
     (2) apanī 1 P, bhraṃś c., 'to be b. ed' parihā pass., viyuj pass.
     -ed, Bereft, a. rahita hīna viyukta hṛta-gata in comp.
     -ment, s. viprayogaḥ viyogaḥ; virahaḥ.

Berry, s. gulī guṭikā.

Berth, s. śayanāgāraṃ vāsagṛhaṃ (naukāyāṃ).

Bescatter, See Scatter.

Beseech, v. t. anunī 1 P, prasad c., vinayena yāc 1 A or prārth 10 A.
     -er, s. prārthakaḥ yācakaḥ arthin m.

Beseem,
     -ly, See Become.

Beset, v. t. rudh 7 U, ākulīkṛ 8 U, ākram 1 U, 4 P, saṃbādh 1 A, upapīḍ 10, abhibhū 1 P. -a. ākula abhibhūta; 'b. with difficulties or dangers' saṃkaṭākula anarthasaṃbādha vipadabhibhūta.

Beshrew, v. t. amaṃgala prārth 10 A, śap 1 A.

Beside, prep. pārśve samīpaṃ -pe; abhitaḥ paritaḥ (acc.); nikaṭaṃ-ṭe (gen).
     (2) asaṃbaddha a.; 'b. oneself with joy' ānaṃdaparavaśaḥ ānaṃdena vigatacetana iva bhūtvā; 'this is b. the question' aprāstāvikaṃ-aprāsaṃgikaṃetat aprakṛtaṃ.

Besides, prep. Ex. by bhinna vyatirikta apara itara in comp., or with abl. -adv. aparaṃca anyacca kiṃca apica adhikaṃ.

Besiege, v. t. rudh 7 U, ava-upa-rudh pariveṣṭṛ 1 A or c., ākram 1 U, 4 P
     -er, s. ava-upa-rodhakaḥ.
     -ing, s. upa-ava-rodhaḥ rodhanaṃ.

Beslave, v. t. vaśīkṛ 8 U, dam c. (damayati).

Besmear, a. t. vi-ā-anu-lip 6 P, aṃj 7 P. dih 2 U.
     -ed, a. lipta akta digdha; viṣadigdhaḥ śaraḥ 'b. with poison;' raktāktaḥ 'b. with blood'

Besmirch, v. t. See Besmear. 2 malinī kṛ 8 U.

Besom, s. mārjanī śodhanī.

Besort, v. i. yuj pass., upapad 4 A.

Besot, v. t. muh c., jaḍīkṛ 8 U.
     -ted, a. mūḍhabuddhi mūḍhātman.

Bespangle, v. t. nakṣatrākārarbhūṣaṇaiḥ anuvyadh 4 P or upa-śubh c. or bhūṣ 10.

Bespatter, v. t. malena sic 6 P, malinayati (D.), kaluṣayati (D.).

Bespeak, v. t. sūc 10, dṛś c., kath 10, See Indicate; ākṛtirevānumāpayatyamānuṣatāṃ (Ka. 132) 'b. s its being superhuman.'

Bespeckle, Besprinkle, See Speckle,
     Sprinkle.

Best, a. praśastatama uttama śreṣṭha parama parārdhya; 'to the b. of one's capacity or power' yathāśakti yāvacchakyaṃ; 'to the b. of one's belief' yathāmati; 'b. of' ex. by ratna or vara in comp.; strīratnaṃ munivaraḥ.

Bestain, See Stain.

Bestead, v. t. lābhāya bhū 1 P, hitāya kḷp 1 A.

Bestial, See under Beast.

Bestir, (oneself) ceṣṭ 1 A, ghaṭ 1 A, prayut 1 A. udyamaṃ kṛ 8 U, vyavaso 4 P.

Bestow, v. t. 1 P, 3 U. pradā pratipad c., (with dat.) vitṝ 1 P (with loc.).
     (2) prayuj 7 A, 10, nikṣip 6 P; 'b. ing wealth on proper persons' vittasya pātre vyayaḥ 'great care seems to be b. ed on this picture' idamālekhyaṃ prayatnataḥsunipuṇaṃ-nirmitamiti anumīyate; 'b. oneself' sev 1 A, āsthā 1 A, mano niviś c.
     -al, s. dānaṃ pratipādanaṃ.
     -er, s. dātṛ m., pradaḥ in comp.

Bestraught, a. vyagra ciṃtākula; See Anxious.

Bestrew, v. t. āstṝ-stṛ 5-9 U.

Bestride, v. t. pādau pṛthak kṛtvā ā-adhiruh 1 P or adhikram 1 U, 4 P.

Bestud, v. t. anuvyadh 4 P, khac 10.

Bet, s. paṇaḥ pratijñā. -v. t. paṇ 1 A (with gen. of thing staked); śatasya paṇate (S. K.)

Betake, (oneself to) v. t. ādhi 1 U aṃgīkṛ 8 U; araṇyavāsamaṃgīcakāra 'betook himself to forest residence'.

Betel, s. (tree) tāṃbūlī punnāgavallī nāgalatā; 'b. box' tāṃbūlakaraṃkaḥ pūgapātraṃ 'b. nut' pūgaṃ tāṃbūlaṃ; 'b. box bearer' tāṃbūlakaraṃkavāhin.

Bethink, v. t. anudhyai 1 P, vimṛś 6 P; See Think.

Betide, v. t. āpat 1 P, upasthā 1 U, (gen.) See Befall, 'may woe b. him' abhadraṃ tasya bhūyāt.

Betimes, adv. prabhāte prātaḥ pratyūṣe.
     (2) yathāsamayaṃ velāyāṃ yathāvasaraṃ.

Betise, n. maurkhyaṃ mūḍhatā.
     (2) maurkhyavilasitaṃ.

Betoken, v. t. sūc 10, dṛś c., See Indicate.

Betray, v. t. śatrukareṣu ṛ c. (arpayati) viśvāsaghātena ṛ c.
     (2) bhid 7 U; 'b. ed the secret' rahasyaṃ bibheda.
     (3) Indicate, q. v.
     (4) vaṃc 10, See Cheat; 'b themselves' ātmasvarūpaṃ prakaṭayaṃti.
     -er, s. viśvāsaghātakaḥ vaṃcakaḥ.

Betrim, v. t. bhūṣ 10, alaṃkṛ 8 U.

Betroth, v. t. (vācā) dā 3 U, pratipad c., pratiśru 5 P, (dat.).
     -al, s. vāgdānaṃ vākpradānaṃ

[Page 34]

Betrust, See Entrust.

Better, a. śreyas bhadratara garīyas praśastatara sādhīyas; 'b. than' varaṃ-na; 'better death than disgrace (I prefer death to disgrace)' varaṃ mṛtyurna punarapamānaḥ.
     (2) (In health) ex. by viśeṣaḥ; 'I am b. to-day' asti me viśeṣo'dya (S. 3). -adv. varaṃ śreyaḥ bhadrataraṃ adhikataraṃ adhikaṃ.
     (2) (With verbs) ex. by tarāṃ; 'he cooks b. than Rāma' rāmātpacatitarāṃ. -s. śreṣṭhatā pramukhatvaṃ varcasvaṃ; 'get the b. of' abhibhū 1 P, atiric pass., See Excel. -v. t. vṛdh c.; kṛ with (a.).
     -Betters, śreṣṭhāḥ (pl.).

Between, Betwixt, prep. madhye abhyaṃtare aṃtare madhyasthāne; oft. ex. by gen. of nouns; daṃśayoraṃtaraṃ 'distance b. the two countries'; 'b. joy and sorrow (tears)' śokānaṃdamadhyavartinī (Ka. 318).

Beverage, s. pānaṃ peyaṃ pānīyaṃ; 'b. of the Gods' amṛtaṃ.

Bevy, s. gaṇaḥ saṃghaḥ samavāyaḥ.

Bewail, v. t. vilap 1 P, śuc 1 P, See Lament. -ing, s. śokaḥ vilāpaḥ paridevanaṃ.

Beware, v. i. sāvadhāna-apramata-avahita a bhū 1 P.; 'b. of your enemies' śatruviṣaye sāvadhāno bhava; 'b. lest you will be seduced by pleasures' sāvadhāno bhava nocedviṣayaiḥ pralobhyethāḥ; or tathā prayatethā yathānākṣipyase viṣayaiḥ (Ka. 109).

Beweep,
     Bewet, See Weep, Wet.

Bewilder, v. t. ākulīkṛ 8 U, viklavīkṛ vyā-saṃ-muh c., saṃbhram c. (bhramayati) jaḍīkṛ.
     -ed, a. viklava ākulībhūta ā-vyā-kula vimūḍha vihvala saṃbhrāṃta; 'b. what to do' kiṃkartadhyatāmūḍhaḥ pratipattimūḍhaḥ.
     -ment, s. saṃbhramaḥ vaiklavyaṃ saṃmohaḥ vyākulatvaṃ.

Bewitch, v. t. muh c., saṃ-vi-pari- vaśīkṛ 8 U, mad c. (mano madayaṃti ye Mal. 2); maṃtreṇa vaśīkṛ.
     (2) mano hṛ or ākṛṣ 1 P.
     -ing, a. mohana (nī f.), hārin
     -ment, s. mohanaṃ mohaḥ vaśīkaraṇaṃ māyā ākarṣaṇaṃ.

Bewray, See Betray.

Beyond, prep. parataḥ (with abl.) atikramya atītya (with acc.); 'b. the forest is the Kailāsa' tadaraṇyamatikramya kailāsagiriḥ (Ka. 121); 'Oh! Change b. belief' aho viśvāsātikrāṃto (aviśvāsyaḥ) daśāviparyāsaḥ; 'b comprehension' agamya durjñeya durbodha; 'b. expectations' manorathānāmabhūmiḥ (S. 7); gen. ex. by ati pr.; adhikaṃ 'b. measure' atimātraṃ; 'b. human power' atimānuṣaṃ; 'b. this continent' dvīpāṃtare; 'lives b. his means' āyādhikaṃ vyayaṃ karoti. -adv. dūre pāre-raṃ; 'go or pass b.' atikram 1 U, ati-i 2 P.

Bias, s. spṛhā abhilāṣaḥ.
     (2) śīlaṃ bhāvaḥ.
     (3) pakṣapātaḥ pakṣapātitvaṃ.
     (4) protsāhanaṃ pravartana. -v. t. pravṛt c., praṇud 6 P, protsah c.
     (2) sācīkṛ 8 U; duṣ c. (dūṣayati).

Bibber, s. madyapāyin m., surāpaḥ madyapaḥ

Bibliography, s. pustakavidyā.

Bibliomania, s. durlabhapustakasaṃgrahaṇonmādaḥ or -vyagratā.

Bibulous, a. jalaśoṣaka.

Bicentenary, a. dviśatasāṃvatsarika.

Bicker, v. i. kalahaṃ kṛ 8 U, vivad 1 A. vāgyuddha kṛ.
     -ing, s. kalahaḥ vivādaḥ kaliḥ.
     (2) ḍiṃbāhavaḥ.

Bicycle, s. dvicakraṃ vāhanaṃ.

Bid, v. t. ā-vyā-diś 6 P, ājñā c., (jñāpayati).
     (2) mūlyaṃ khyā c. (khyāpayati) or udghuṣ 10.
     (3) nimaṃtr 10 A; 'b. welcome' svāgataṃ vad 1 P, or vyāhṛ 1 P; 'b. adieu or farewell' āmaṃtr 10 A, āpracch 6 A; 'b. defiance' dhṛṣ 5 P, āhve 1 A.
     -der, s. kretṛ m.
     -ding, s. āśā ādeśaḥ śāsanaṃ.
     (2) mūlyakhyāpanaṃ arghaghoṣaṇā.

Bide, v. t. sthā 1 P. vṛt 1 A. -v. t. pratīkṣ 1 A.
     (2) sah 1 A.

Bidental, a. dvidat dvirada.

Biennial, a. dvivārṣika (kā f.), dvivarṣīṇa dvaivarṣika.

Bier, s. śavayānaṃ kaṭaḥ khāṭaḥ -ṭī.

Bifold, a. dviguṇa dvaidha (dhī f.).

Biformed, a. dvirūpa.

Bifurcate, v. t. dvidhā kṛ 8 U, vibhid 7 P or c.
     -ed, a. dvyagra.
     (2) viśleṣita dvidhā kṛta.

Big, a. mahākāya bṛhatkāya (of animate creatures); mahāpramāṇa atipramāṇa sthūla vipula bṛhat pṛthu (thuḥ thvī f.).
     (2) Pregnant q. v.
     (3) saṃkula pūrṇa saṃkīrṇa; ākīrṇa; 'as b. as' parimāṇa parimita mātra in comp, bilvamātra 'b. as Bilwa.'
     -ness, s. sthūlatā vaipulyaṃ &c.
     (2) parimāṇaṃ pramāṇaṃ.

Bigamy, s. (ekakāle) dvipatnīkaraṇa; dvibhartṛkaraṇaṃ.
     -ist, s. dvipatnīkaḥ; dvibhartṛkā.

Bight, s. a (ā) khātaṃ.

Bigotry, s. svamatāsakti f., svamatāgrahaḥ. sanirbaṃdhaṃ svamatālaṃbanaṃ.
     -Bigoted, a.
     Bigot, s. nirbaṃdhaśīla (avicārya) svamatarakṣin nirbaṃdhena svamatāvalaṃbin.

Bijou, s. kṣudra-alaṃkāraḥ-bhūṣaṇaṃ.

Bilbo, See Sword.

Bile, s. pittaṃ māyuḥ.
     -ous, paittika (-kī f.), māyumaya (yī f.).

Bilingual, a. dvibhāṣāvādin.

Bilinguous, a. dvijihva.

Bilk, See Cheat.

[Page 35]

Bill, s. patraṃ lekhaḥ.
     (2) caṃcu (cū) f., tuṃḍaṃ.
     (3) dātraṃ staṃbaghnaḥ. -v. t. See Kiss, or
     Em-
     -brace; 'b. of fare,' bhojanavastupatrikā.

Billet, s. patraṃ lekhaḥ lekhyaṃ.
     (2) kāṣṭhakhaṃḍaṃ -v. t. sainyāni vas c.

Billion, s. kharvaḥ.

Billow, s. mahorbhi f., kallolaḥ taraṃgaḥ -v. i. taraṃgāyate (D.).
     -y, a. kallolamālākula pracaladūrmimālākula; taraṃgita.

Bimetallic, a. dvidhātuka dvidhātumaya.

Bin, s. kuśūlaḥ dhānyakoṣṭhaḥ.

Binary, a. dviguṇa dvaidha (dhī f.).

Bind, v. t. baṃdh 9 P, (lit. and fig.); ni-saṃ-yam 1 P; 'bound by affection' snehanibaddhaḥ; niyaṃtr 10; 'I am not bound by these rules' nāhamebhirvidhibhirniyaṃtritosmi.
     (2) ānah 4 P, pinah; 'b. together' saṃ-baṃdh saṃśliṣ c.; graṃth 9 P, saṃhṛ 1 P, saṃyuj 7 U, 10; 'b. oneself' pratijñā 9 U, pratiśru 5 P; 'b. by oath' śap c.; 'b. on' ex. by pot. pass., part., or arh 1 P; 'the protection of your wife is b. ing on you' tvayā bhāryāpoṣaṇamavaśyameva kartavyaṃ.
     -ing, s. baṃdhaḥ baṃdhanaṃ veṣṭanaṃ paṭṭaḥ āvaraṇaṃ.
     -Bound, a. baddha nibaddha saṃyata niyaṃtrita ānaddha; 'you are b. to obey my orders' tvayā mamādeśā anuroddhavyā eva ādeśānanuroddhumarhasi; 'where are you b.,' kutra gaṃtuṃ kṛtaniścayosi-kutra gaṃtukāmosi.

Binocular, a. dvinetra dvinayana.

Biography, s. caritaṃ jīvanavṛttāṃtaḥ.
     -er, s. vṛttāṃtalekhakaḥ-ākhyātṛ m., caritanivedakaḥ.

Biology, s. prāṇiśāstraṃ.

Bipartition, s. dvidhākaraṇaṃ.

Biped, s. dvipād m., or dvipadaḥ.

Biplane, s. dvipṛṣṭhaṃ vimānaṃ or ākāśayānaṃ.

Birch, s. bhūrjaḥ mṛdutvacaḥ prativiṣā.
     -en, a. bhūrjamaya (yī f.), bhūrjanirmita.

Bird, s. vihagaḥ vihaṃgaḥ -gamaḥ pakṣin m., khagaḥ śakuṃtaḥ patatrin m., garutmat m., dvijaḥ patrin m., śakuṃtiḥ aṃḍajaḥ pataṃgaḥ śakuniḥ; 'bird's eye view' uccasthānādālokanaṃ sthūladarśanaṃ asūkṣmadṛṣṭiḥ.

Birth, s. janman n., udbhavaḥ saṃbhavaḥ utpatti f., jani f., utpādanaṃ prasūti f.; 'rich from his b.' garbheśvaraḥ; 'high or noble b.' kulaṃ kulīnatā abhijātatā abhijanaḥ kule janma.
     (2) vaṃśaḥ kulaṃ anvayaḥ.
     (3) yoni f., mūlaṃ; 'pride of b.' kulābhimānaḥ; 'blind from b.' jātyaṃdha janmāṃdha januṣāṃdha.
     -day, s. janmadivasaḥ-dinaṃ.
     -place, s. janmasthānaṃ-bhūmi f.
     -right, s. janmato labdhodhikāraḥ; paitṛkaṃ svatvaṃ.

Biscuit, s. apūpaḥ piṣṭakaḥ pūpaḥ.

Bisect, v. t. samāṃśadvayena vibhaj 1 U, dvikhaṃḍīkṛ 8 U, dvidhā chid 7 P.

Bishop, s. dharmādhyakṣaḥ.
     -ric, a. dharmādhikāraḥ.

Bison, s. vanavṛṣabhaḥ.

Bit, s. khalīnaḥ-naṃ kavikā.
     (2) khaṃḍaḥ lavaḥ bhāgaḥ; 'not a b.' na mamāgapi na stokāṃśenāpi; gaṃdhaḥ (kriyāyāḥ gaṃdhamātrasyāpi anupraveśa- iha nopapadyate S. B. 74).
     (3) piṃḍaḥ grāsaḥ. -v. t. khalīnena niyaṃtr 10.

Bitch, s. śunī kukkurī saramā.

Bite, v. t. daṃś 1 P; 'bit off a large piece'. daṃtairmahākhaṃḍaṃ saṃdaṣṭavān-carvitavān; utpad 10, carv 1 P, khād 1 P.
     (2) śītena pīḍ 10.
     (3) adhikṣip 6 P, See Censure. 4 pīḍ 10, ard 1 P, 10. -s. daṃśaḥ daṃśanaṃ.
     (2) daṃtapadaṃ daśanāṃkaḥ.
     -ing, s. daṃśanaṃ; 'b. of conscience' manasonutāpaḥ. -a. daṃśaka.
     (2) pīḍākara (rī f.).

Bitter, a. kaṭu tikta.
     (2) (Touching) marmabhid-chid.
     (3) ugra niṣṭhura paruṣa tīkṣṇa kaṭhora.
     -ly, adv. niṣṭuraṃ paruṣaṃ.
     (2) atyaṃtaṃ.
     (3) pramuktakaṃṭhaṃ (weeping b.).
     -ness, s. kaṭutā śuktatā tīkṣṇatā.
     (2) duḥkhātirekaḥ ugraśokaḥ; 'in b. of soul' durmanāyamānacitta a., samanyunā cetasā.
     (3) kaṭhoratā paruṣatā niṣṭhuratā.
     (4) mātsaryaṃ paiśunyaṃ.

Bitumen, s. śilājatu n., giripuṣpakaṃ gaireyaṃ girijaṃ aśmajaṃ arthyaṃ.

Bivalve, a. dvikoṣa.

Bizarre, a. See Grotesque.

Blab, v. i. rahasyaṃ bhid 7 P.
     -ber, s. rahasyabhedakaḥ.

Black, a. kṛṣṇa śyāma kṛṣṇavarṇa kāla.
     (2) niṣprabha timira asita nīla mecaka.
     (3) (fig.) niṃdya ghora dāruṇa; 'b. deed' apayaśomalinaṃ karma; 'b. guard' durvṛttaḥ durācāraḥ adhamaḥ khalaḥ. -s. kṛṣṇaḥ kṛṣṇavarṇaḥ; 'clothed in b.' nīlavastraḥ.
     -en, v. t. kṛṣṇīkṛ 8 U, śyāmī-nīlīkṛ.
     (2) duṣ c. (dūṣayati) kalaṃkayati (D.), See Stain. -ish, a. īṣatkṛṣṇa ānīla.
     -ness, s. kṛṣṇiman m., śyāmatvaṃ nīlatā kāliman m., tamas m., timiraṃ.
     -smith, s. karmakāraḥ lohakāraḥ ayaskāraḥ.

Bladder, s. mūtrāśayaḥ basti m., f.

Blade, s. (Of a sword) ghārā patraṃ phalaṃ.
     (2) (Of grass) dalaṃ kāṃḍaṃ aṃkuraḥ.
     (3) skaṃdhāsthi n.

Blain, s. sphoṭaḥ vraṇaḥ-ṇaṃ.

Blame, v. t. niṃd 1 P, garh 1, 10 A, upālabh 1 A; doṣaṃ kṣip 6 P, or āruh c. (ropayati), See Censure, 'I am not to b.' nāhamaparādhī na mamāyaṃ doṣaḥ. -s. doṣaḥ aparā-dhaḥ.
     (2) garhā ākṣepaḥ upālaṃbhaḥ niṃdā jugupsā; 'lays the b. on another' anyasmindoṣaṃ kṣipati.
     -able, a. niṃdya niṃdanīya garhaṇīya garhya vācyaḥ 'he is not b. or to blame' sa na doṣāspadaṃ-doṣapātraṃ.
     -er, s. niṃdakaḥ pari-vādakaḥ adhikṣepakaḥ
     -less, a. aniṃdya nirdoṣa niṣkalaṃka viśuddha (pure).
     -lessness, s. aniṃdyatā anavadyatā (aho anavadyatā rūpasya M. 2), avācyatā doṣābhāvaḥ.

Blanch, v. t. śuklīkṛ 8 U, dhavalīkṛ.
     (2) ni-stuṣayati (D.), tvacaṃ niṣkṛṣ or apanī 1 P
     (3) Avoid, q. v.

Bland, a. mṛdu komala masṛṇa saumya ślakṣṇa; 'b. in speech' priyaṃvada
     -ish, v. i. śāṃ(sāṃ)tv 10, cāṭūktibhiḥ tuṣ c., anunī 1 P, upacchaṃd 10.
     -ishment, s. vilāsaḥ vibhramaḥ.
     (2) priyavākyaṃ cāṭūkti f., madhurabhāṣitaṃ upacchaṃdanaṃ anunayaḥ.

Blank, a. śubhra śukla; 'b. with fear' bhayavivarṇaḥ-vivarṇānanaḥ.
     (2) śūnya rikta lekhārahita.
     (3) ekāṃta atyaṃta; 'b. despair' ekāṃtato nairāśyaṃ.
     (4) anuprāsa-yamaka-hīna (verse). -s. lekhāśūnyaṃ patraṃ.
     (2) śūnyatā; riktaṃ śūnyaṃ.

Blanket, s. kaṃbalaḥ ūrṇāyuḥ rallakaḥ

Blare, v. i. uccaiḥ nad s. uccanādaḥ udghoṣaḥ.

Blarney, s. See Flattery.

Blaspheme, v. t. īśvaraṃ niṃd 1 P or avaman 4 A, or abhiśap 1 U.
     -ous, a. īśvaraniṃdaka pāṣaṃḍīya.
     -y, s. pāṣaṃḍatā īśvaraniṃdā.

Blast, s. vātyā vātaḥ vāyuvegaḥ prabhaṃjanaḥ javānilaḥ.
     (2) dhmānaṃ (of horns).
     (3) vināśaḥ kṣayaḥ apāyaḥ. -v. t. vinaś c., vihan 2 P, mlānīkṛ 8 U, viśṝ c., kṣai c. (kṣapayati); 'b. ed by lightning' aśani-vidyut-hata
     -er, s. vināśakaḥ.

Blatant, s. See Noisy.

Blaze, v. i. jval 1 P, pra-ut-- dīp 4 A, saṃut-pra--; 'b. ing' ujjvala pradīpta dedīpyamāna bhāsvara See Bright, 'b. abroad' prakāś c., prakhyā c. (khyāpayati). -s. prabhā arcis f., n., dīpti f., jvālā; "b. of light" raśmi-aṃśu-jālaṃ.

Blazon, v. t. bhūṣ 10, alaṃkṛ 8 U.
     (2) prakhyā c. (khyāpayati) prakāś c., udghuṣ 10.

Bleach, v. t. nirṇij 3 U, dhāv 1 P, 10, dhavalī-kṛ 8 U.
     -ed, a. dhauta nirṇikta.
     -er, s. dhāvakaḥ vastranirṇejakaḥ.

Bleak, a. atiśīta (winter); śiśira haimaṃta (tī f.), himaśīta.
     (2) (fig.) nirānaṃda asubhaga.

Blear-eyed, a. klinnākṣa culla cilla pilla; 'b. eye' cullaḥ &c.

Bleat, v. i. rebh 1 A, meṃmeṃ śabdaṃ kṛ 8 U, u 1 A.
     -ing, s. rebhaṇaṃ meṣarutaṃ urabhranādaḥ.

Bleed, v. t. raktaṃ-rudhiraṃ &c. (blood) muc c. or sru c. or mokṣ 10, with gen. of person or part, bled; 'they b. the wound' kṣate raktamokṣaṇaṃ kurvaṃti. -v. i. raktaṃ-rudhiraṃ-sru 1 P, or muc 6 P, or pravah 1 P; 'his hand b. s' tasya hastādrudhiraṃ stravati; 'b. ing profusely' rudhiraprāgbhāranisyaṃdin (Mal. 5); 'to b. for one's country' svadeśārtha jīvitaṃ tyaj 1 P.
     -er, raktasrāvakaḥ-mocakaḥ.
     -ing, s. raktasrāvaḥ raktamokṣaṇaṃ raktasruti f., rudhirakṣaraṇaṃ.

Blemish, s. doṣaḥ kalaṃkaḥ chidraṃ; 'un-b. ed' niṣkalaṃka nirdoṣa.
     (2) apayaśas m., akīrti f. -v. t. malinayati (D.), kalaṃkayati (D.), duṣ c. (dūṣayati).

Blench, v. i. sahasā saṃkuc 1 P.
     (2) sahasā apasṛ 1 P or apakram 1 U, 4 P or nivṛt 1 A; parāṅmukha (khī v.) bhū 1 P.

Blend, v. t. miśr 10, saṃyuj 10, ekatra kṛ 8 U; 'to be b. ed' saṃkṝ pass.; saṃmil 6 P, ekībhū 1 P.
     -ed, a. saṃmiśra vyāmiśra saṃkīrṇa saṃsṛṣṭa miśrīkṛta.
     (2) ekarūpa ekībhūta.

Bless, v. t. Gen. ex. by Imperative or Benedictive of verb; 'I b. that you may get a son' putraṃ labhasva or lapsīṣṭhāḥ.
     (2) āśās 2 A, āśiṣaṃ dā 3 U; vitṝ 1 P (with loc.); tvayi vitaratu bhadraṃ (U. 3) 'b. you with auspicious good'
     (3) sukhindhanya a. kṛ 8 U, 'was b. ed with a son' sutalābhena kṛtī babhūva.
     -ed, a. dhanya mahābhāga; kalyāṇa (ṇī f.), maṃgala sukhin sukhabhāj; 'of b. memory or name' sugṛhītanāman a. (mnī f.), puṇyaśloka.
     -edness, s. dhanyatā kṛtārthatā.
     (2) paramānaṃdaḥ paramasukhaṃ; paraṃ padaṃ apavargaḥ.
     -ing, s. āśis f., āśīrvādaḥ. āśīrvacanaṃ.
     (2) varaḥ hitaṃ upakāraḥ kuśalaṃ dhanyatvaṃ; lābhaḥ sukhaṃ.

Blight, v. t. viphalīkṛ 8 U. naś c., See Blast; 'schemes of policy b. ed by opposing fate' viguṇavidhiyogānnayāḥ phalairhīnāḥ (Mu. 6). -s. nāśaḥ kṣayaḥ.

Blind, a. aṃdha; 'born b.' janmāṃdhaḥ; 'b. following the b.' aṃdhaparaṃparā; 'b. of one eye' akṣṇā kāṇaḥ.
     (2) ajñāna hatajñāna. -v. t. aṃdhīkṛ 8 U, aṃdhayati (D.); 'b. ed by rage' krodhāṃdhaḥ; 'b. ed by lust' kāmāṃdhaḥ; &c. -s. tiraskariṇī vyavadhānaṃ yavanikā.
     (2) chahnan n., kapaṭaṃ.
     -fold, v. t. vastreṇa nayane pidhā 3 U or baṃbh 9 P or avarudh 7 U: 'b. ed' baddhanetra avaruddhanayana.
     -ly, adv. aṃdhavat asamīkṣya rabhasā sāhasena.
     -ness, s. aṃdhatā.
     (2) ajñānaṃ mohaḥ.

Blink, v. i. nimīl 1 P, nimiṣ 6 P. -s.,
     -ing, nimi (me)ṣaḥ dṛṣṭinipātaḥ nimīlanaṃ.

Bliss, s. paramasukhaṃ sukhātiśayaḥ praharṣaḥ dhanyatā atyaṃtasukhaṃ.
     (2) apavargaḥ; See Beatitude.
     -ful, a. ānaṃdamaya (yī f.), dhanya sānaṃda paramasukhabhāj; sukhāvaha.
     -fully, adv. paramānaṃdapūrvakaṃ sānaṃdaṃ sasukhaṃ.
     -less, a. sukhahīna-rahita nirānaṃda.

Blister, s. tvaksphoṭaḥ śophaḥ; vraṇaḥ-ṇaṃ 'b. on the foot' pādasphoṭaḥ vipādikā.
     (2) sphoṭajananaḥ upanāhaḥ. -v. t. sphoṭaṃ utpad c.

Blithe, Blithesome, a. hṛṣṭa pramudita sānaṃda prasannavadana.
     -ly, adv. saharṣaṃ sānaṃdaṃ hṛṣṭamanasā.
     -ness, s. praharṣaḥ āhlādaḥ ānaṃdaḥ.

Blizzard, s. sahimavātyā himavarṣayutaḥ prabhaṃjanaḥ.

Bloat, v. t. śvi c., āpyai c., pīnīkṛ 8 U. -v. i. sphāy 1 A, śvi 1 P, āpyai 1 A.
     -ed, a. śūna pīna sphīta āpyāyita.
     (2) dṛpta.

Block, s. kāṣṭhaṃ śilā (of stone); 'b. of snow' śilībhūtaṃ himaṃ ghanaṃ himaṃ.
     (2) vadhyaśilākāṣṭhaṃ.
     (3) uparodhaḥ pratyūhaḥ aṃtarāyaḥ.
     (4) piṃḍaḥ bhāraḥ.
     -up, v. t. ni- ava- prati- rudh 7 U, staṃbh 9 P, pratibaṃdh 9 P, āvṛ 5 U, (āvṛtya paṃthānamajasya tasthau R. vii. 31).
     -ade, v. t. rudh 7 U, See Besiege. -s. upa-ava-rodhaḥ pariveṣṭanaṃ.
     -head, s. mṛtpiṃḍabuddhiḥ sthūladhīḥ mūḍhaḥ durbuddhiḥ mūrkhaḥ.

Blood, s. raktaṃ rudhiraṃ śoṇitaṃ lohitaṃ asraṃ asṛj n., 'shed b.' rudhiraṃ pat c.; 'take one's b.' han 2 P.
     (2) gotraṃ vaṃśaḥ kulaṃ; 'of whole b.' sodara sodarya sagarbha; sanābhi; 'of noble b.' kulīna abhijāta; 'of royal b.' rājakulaprasūta.
     (3) (Temper) śīlaṃ; 'not-b. ed' tīvrakopa sulabhakopa; 'b. rising to the cheeks' kopapradīptānanaḥ. -v. t. raktena lip 6 P or aṃj 7 P.
     -less, a. raktahīna.
     (2) raktasrāvaṃ vinā.
     -letter, s. raktasrāvakaḥ rudhiramokṣakaḥ.
     -red, a. rakta-lohitavarṇa.
     -shed, s. raktasrāvaḥ-pātaḥ nṛhatyā.
     -shot, a. raktapūrṇa śoṇitāpluta.
     -thirsty, a. rudhirapriya; jighāṃsu vadhodyata.
     -vessel, s. raktavāhinī nāḍī śirā asṛgvahā dhamanī.
     -y, a. raktamaya (yī f.), raktākta.
     (2) krūra mārātmaka nṛśaṃsa; 'a b. battle it was' tasmin yuddhe mahāraktasrāvo'bhūt.

Bloom, s. See Blossom below; 'b. of youth' yauvanabharaḥ navayauvanaṃ; 'in the b. ing youth' prathame vayasi navayauvane.
     (2) rāgaḥ (kapolarāgaḥ). -v. i. phulla 1 P, vikas 1 P, sphuṭ 6 P,
     (2) vardh 1 A, edh 1 A.

Blossom, s. puṣpaṃ kusumaṃ mukulaḥ-laṃ prasavaḥ -v. i. sphuṭ 6 P, praphull 1 P, bhid pass.; vikas 1 P, mukulaiḥ sannaddha a. bhū.
     -ed, -ing, a. sphuṭita praphulla vikasita bhinna vikaca sphuṭitakusumaḥ smita.

Blot, s. kalaṃkaḥ doṣaḥ lakṣman n., apayaśas n.
     (2) lopaḥ vyāmarṣaḥ. -v. t. malinayati (D.), duṣ c. (dūṣayati) kalaṃkayati (D.), kṛṣṇīkṛ 8 U.
     (2) aspaṣṭīkṛ; 'b. out' vinaś c., ucchid 7 P, vilup c., vyāmṛj c., vyāmṛś c., 'b. ing paper' masīśoṣakaḥ -kaṃ paṃtraṃ.

Blotch, s. kilāsaṃ sidhmaṃ; sphoṭaḥ visphoṭaḥ vraṇaḥ -ṇaṃ sidhman n.; 'having b. es' kilāsin sidhmala. -v. t. malinayati (D.).

Blow, s. ā-abhi-ghātaḥ prahāraḥ; pātanaṃ nirghātaḥ; 'Oh! the hard b. of Fate' ahaha dāruṇo daivanirghātaḥ (U. 2); 'b. with the fist' muṣṭighātaḥ-prahāraḥ; 'to strike ab.' muṣṭinā taḍ 10 or han 2 P or prahṛ 1 P or abhi-ā-han 2 P; yuv 4 A, yuddhārthaṃ saṃmil 6 P.
     (2) sphuṭanaṃ vikāsaḥ phullanaṃ. -v. i. See Blossom; oft by smi 1 A; 'b. n Pātala flower' smitapāṭalaṃ.
     (2) 2 P, vah 1 P, pravah.
     (3) śvas 2 P, uchvas viniśvas. -v. t. ud-han 2 P, ud-dhū 9 U, ut-kṣip 6 P, vah-
     (2) ut- śvi c., sphāy c. (sphāvayati).; 'dust b. n by wind' aniloddhataṃ rajaḥ.
     (3) (As an instrument) dhmā 1 P, mukhamāru tena pūr 10, (snānaśaṃkhānāmāpūryamāṇānāṃ Ka. 16); 'b. hot and cold' nigrahānugrahau (yugapat) prakaṭayati (D.).
     -away, udhan uddhṛ utkṣip.
     -out, nirvā c. (nirvāpayati).
     -up, vi-ut-dhū sahasā unmūl 10.
     -upon, vīj 10.
     -ing, s. vikāsaḥ vyākośaḥ sphuṭatā protphullatā.
     (2) nādaḥ; dhmānaṃ.
     -pipe, s. dhamanī; veṇudhamanī.

Blubber, s. tibhimedas n. -v. i. atirodanāt ucchūnamukha a. (khī f.) bhū.
     -ed. a. ucchūna sphīta.

Bludgeon, s. laguḍaḥ gadā.

Blue, a. nīla śyāma. -s. nīlaḥ nīliman m., nīlavarṇaḥ.
     -ish, a. ānīla iṣannīla.

Bluff, a. sthūla; See Big. 2 rūkṣa paruṣa ugra.

Blunder, s. pramādaḥ skhalitaṃ doṣaḥ. -v. i. pramad 4 P, skhal 1 P, bhram 1, 4 P.
     -er, s. pramādin m., skhalanaśīlaḥ.
     -ing, a. pramādin pramatta anavadhāna adakṣa.
     -ingly, adv. sapra-mādaṃ skhalanapūrvaṃ.

Blunt, a. dhārāhīna atīkṣṇa kuṃṭhita nistejas.
     (2) sthūla ghana; maṃda avidagdha.
     (3) sarala ajihma ṛjuprakṛti.
     (4) rūkṣa paruṣa karkaśa asabhya. -v. t. kuṃṭhīkṛ 8 U, tīkṣṇatāṃ vilup c.; kṛ with (a.); tejo hṛ 1 P.
     (2) nyūnīkṛ śam c. (śamayati).
     -ly, adv. saralatayā; ajihmaṃ; paruṣoktyā sapāruṣyaṃ; avidagdhaṃ
     -ness, s. atīkṣṇatā sthūlatā pāruṣyaṃ &c.

Blur, s. kalaṃkaḥ malaṃ dūṣaṇaṃ -v. t. malinayati (D.). malena lip 6 P

[Page 38]

Blurt, v. t. asamīkṣya-avicārya-vad 1 P.

Blush, v. i. lajjāṃ naṭ 10, hrī 3 P, lajj 6 A, trap 1 A; vrīḍayā-trapayā-adhomukha a. (khī f.) bhū 1 P.
     (2) aruṇībhū lohitāyate (D.). -v. t. aruṇīkṛ 8 U. -s. aruṇiman m., raktiman m., kapolarāgaḥ.
     (2) lajjā vrīḍā trapā hrīḥ; 'put to b.' -hrī c. (hrepayati).
     -ing, a. praphulla vikasita; 'bears l honors' saṃmānarūpāṇi vikasitakusumāni dhārayati saṃmānarūpapuṣpabhareṇānataḥ.
     (2) (Blushful) lajjita savrīḍa satrapa lajjāvanata hrīparigata trapādhomukha (khī f.)

Bluster, v. i. garj 1 P, tumulaṃ-kolāhalaṃ kṛ 8 U, uccaiḥ ārad 1 P, utkruś 1 P.
     (2) vikatth 1 A, ślāgh 1 A.
     (3) tarj 10 A, bharts 10 A.
     -er, s. kalahakāraḥ dāṃbhikaḥ vikatthin; ātmaślāghāparaḥ. -s.,
     -ing, s. garjanaṃ tumulaṃ kolāhalaḥ; uccaiḥ āraṭanaṃ utkrośaḥ.

Boa-constrictor, s. ajagaraḥ śayuḥ vāhasaḥ.

Boar, s. varāhaḥ kiriḥ-raḥ śū(sū)karaḥ kolaḥ ghṛ(gṛ)ṣṭiḥ potrin m., kiṭiḥ daṃṣṭin m., ghoṇin m., stabdharoman m., kroḍaḥ bhūdāraḥ.
     -ish, a vārāha (hī f.).
     (2) asabhya grāmya.

Board, s. phalakaḥ-kaṃ; bhojanāsanaṃ kāṣṭhakhaṃḍaṃ.
     (2) grāsaḥ bhojanaṃ āhāraḥ.
     (3) sabhā pariṣad f., samājaḥ gaṇaḥ vargaḥ.
     (4) naukātalaṃ-pṛṣṭhaṃ; 'to go on b. a ship' potaṃ ā-adhi-ruh 1 P; 'on b.' naukārūḍha a., nautale.
     (5) aṣṭāpadaṃ śāriphalaṃ. -v. t. balāt nāvaṃ āruh 1 P.
     (2) phalakaiḥ āstṛ-stṝ 5, 9 U.
     -er, s. nirūpitamūlyena bhokta m.

Boast, v. i. vikatth 1 A dṛp 4 P, (with instr.) nātmanā dṛpyati; ātmānaṃ ślāgh 1 A, garvaṃ vah 1 P (with gen.); (mudhā yauvanagarvaṃ vahasi M. 4).
     -er, s. ātmaślāghin m., vikatthanaśīlaḥ śūraṃmanyaḥ.
     -ful, a. ātmaṃślāghāpara vikatthana dṛpta garvita ava-lipta.
     -fully, adv. garvaṇa sadarpaṃ vikatthanapūrvaṃ.
     -ing, s. ātmaślāghā ahaṃkārokti f., darpaḥ vikatthanaṃ garvaḥ.
     -ingly, adv. sagarvaṃ sadarpaṃ.

Boat, s. nauḥ tarīḥ taraṇi-ṇī f.; 'a small b,' uḍupaṃ naukā plavaḥ kolaḥ; 'b. man' s. nāvikaḥ potavāhaḥ auḍupikaḥ; 'b. swain' s. mukhyanāvikaḥ karṇadhāraḥ.

Bob, v. t. taḍ 10; See Beat. 2 Crop, q. v. -v. i. itastato luṭh 6 P, 1 A, sphur 6 P, caṃc 1 P.

Bobbin, s. taṃtukīlaḥ kapālanāḍikā.

Bobtail, s. chinnapucchadhārin m. chinnapucchaḥ.

Bode, v. t. śubhāśubhaṃ sūc 10; āvid c., kath 10., prāk śaṃs 1 P, See Predict; 'absence of delay b. s future success' avyākṣepo bhaviṣyaṃtyāḥ kāryasiddherhi lakṣaṇaṃ (R. x. 6); 'b. s evil to the country' janapadasya aniṣṭaśaṃsi-sūcaka aśubhacihnaṃ-lakṣaṇaṃ.
     -ment, s. śubhāśubhalakṣaṇaṃ; pūrvacihnaṃ nimittaṃ.

Bodice, s. kaṃcukaḥ colaḥ kūrpāsakaḥ-kaṃ.

Bodkin, s. sūci-cī
     (2) churikā vedhanikā kṛpāṇikā.

Body, s. śarīraṃ kāyaḥ dehaḥ vigrahaḥ aṃgaṃ vapus n., kalevaraṃ tanu-nū f., gātraṃ; 'dead b.' śavaḥ-vaṃ kuṇapaḥ.
     (2) (Some b.) kaḥ or or kim-api or cit or cana; janaḥ lokaḥ.
     (3) padārthaḥ vastu n.
     (4) samavāyaḥ samūhaḥ saṃghātaḥ vṛṃdaṃ; samājaḥ samudāyaḥ; 'in a b.' sameta a., saṃhata -a., ekatra milita a.
     (5) samāgamaḥ śreṇī.
     (6) kāṃḍaḥ-ḍaṃ skaṃdhaḥ; 'b. of the house' garbhaḥ abhyaṃtaraṃ udaraṃ; b. of troops' sainyadalaṃ; 'b. guard' āsannaparicārakaḥrikā parivāragaṇaḥ.
     -Bodiless, a. a (an) in comp. with (s.); anaṃga &c.
     -Bodily, a. śārīrika-daihika-kāyika (kī f.); gen. (s.) in comp.; 'b. pain' śarīravedanā dehakleśaḥ &c -adv. saśarīraṃ sāṃgaṃ.
     (2) sākalyena.

Bog, s. anūpaḥ kacchabhūḥ paṃkaḥ.
     -Boggy, paṃkila ānūpa (pī f.).

Boggle, v. i. vi-ā-śaṃk 1 A, saṃdih 2 U, vikḷp 1 A.
     -er, s. śaṃkitamatiḥ śaṃkāśīlaḥ

Bogus, a. chādmika.

Bogy, s. piśācaḥ bhūtaḥ.

Boil, v. t. pac 1 P, utkvath 1 P, śrā 2 P. -v. i. kvath pass., tap-pac pass.; 'b. ing with anger' kopaparītamānasaḥ saṃtaptacittaḥ.
     (2) phenāyate (D.). -s. vraṇaḥ-ṇaṃ sphoṭaḥ visphoṭaḥ piṭakaḥ piṭa(ṭi)kā gaṃḍaḥ.
     -ed, a. ukhya pakva sthālīpakva.
     (2) śrāṇa śṛta.
     -er, s. sthālī piṭharaḥ-raṃ; ukhā.

Boisterous, a. garjanakārin; pracaṃḍa utkaṭa; 'b. noise' kolāhalaḥ tumularavaḥ ucairākrośaḥ.
     (2) kalaha-tumula-kārin; 'b. laugh' aṭṭahāsaḥ.
     -ly, adv. pracaṃḍaṃ utkaṭaṃ kolāhalena.
     -ness, s. pracaṃḍatā &c.

Bold, a. śūra sāhasika (kī f.), sāhasapara
     (2) (Of things) sāhasābhāsa sāhasaṃ (iti vacanaṃ sāhasamātraṃ S. B. 79).
     (3) (Rude) dhṛṣṭa nirlajja avinīta.
     (4) pragalbha nirviśaṃka nirbhaya nirbhīka.
     (5) suprakāśa spaṣṭa; 'he made b. to say' sa nirbhayamuvāca; 'to be b.' dhṛṣ 5 P.
     -ly, adv. sāhasena nirbhayaṃ pragalbhaṃ; dhṛṣṭatayā.
     -ness, s. sāhasaṃ śauryaṃ.
     (2) dhṛṣṭatā avinayaḥ.
     (3) pragalbhatā nirbhayatā.

Bole, s. skaṃdhaḥ prakāṃḍaḥ.

Boil, s. nāḍi-ḍī f.; kāṃḍaḥ-ḍaṃ.

Boister, s. upadhānaṃ upabarhaḥ; badhaḥ; ālaṃbaḥ. -v. t. (up) saṃstaṃbh 9 P. samālaṃb 1 A.

[Page 39]

Bolt, s. argalābaṃdhaḥ argalaṃ kālakaṃ kālaḥ-laṃ.
     (2) śūlaḥ-laṃ śakuḥ śaraḥ. -v. t. argalena rudh 7 U or pidhā 3 U or baṃdh 9 P; kīlayati (D.).
     (2) titaunā śudh c. or cal c. -v. i. (away, out) sahasā-alakṣita nirgam-niḥsṛ 1 P, or apakram 1 U, 4 P, or apayā 2 P.

Bolus, s. gulī gulikā.

Bomb, s. agnyastraṃ.
     -ard, v. t. agnyastreṇa ava-mṛd 9 P, or vidu 9 U, 10, or cūrṇ 10.

Bombast, s. darpavacanaṃ atiśayokti f., asāraṃ vākyaṃ niḥsārā uktiḥ.
     -ic, -ical, a. asāra; darpadhmāta.

Bonafide, a. nirvyāja nirvyalīka.
     (2) adv. vastutaḥ tattvataḥ.
     -s, s. nirvyājatā nirvyalīkatā.

Bond, s. baṃdhaḥ baṃdhanaṃ pāśaḥ jālaṃ; (fig. also); nigaḍāḥ (pl.); 'b. of love' premabaṃdhaḥ-pāśaḥ.
     (2) saṃśleṣaḥ saṃhati f., saṃdhiḥ saṃbaṃdhaḥ.
     (3) pratijñāpatraṃ-lekhyaṃ samayapatraṃ.
     (4) samayaḥ niyamaḥ saṃvid f.
     -age, s. vaṃdhanaṃ dāsatvaṃ; 'died in b.' kā gṛhe-dāsāvasthāyāṃ mṛtaḥ; 'bond-maid' dāsī caṭī; 'bondman' dāsaḥ bhṛtyaḥ kiṃkaraḥ.

Bonbon, s. modakaḥ śarkarānvitaṃ drākṣaṃ.

Bone, s. asthi. n.; 'set a b.' truṭitāsthi saṃdhā 3 U.
     -less, a. asthihīna nirasthi.
     -y, a. asthimaya (yī f.).
     (2) asthimat asthipūrṇa.

Bonfire, s. jayasūcakaḥ agniḥ.

Bonhomie, s. saujanyaṃ sujanatā.

Bonmot, s. narmavacanaṃ rasikokti f.

Bonnet, s. strīdhṛtaṃ śiroveṣṭanaṃ śiraskaṃ.

Bonny, a. suṃdara (rī f.); rūpavat See Beautiful, 2 hṛṣṭa suprīta pramudita.
     (3) hṛṣṭapuṣṭa sulalita.

Bonton, s. vinītācāraḥ sujanatā.

Bonus, s. vetanādhikaṃ dānaṃ.

Bonvivant, s. sukhaikavṛtti m.

Booby, s. maṃdabuddhiḥ mūḍhaḥ mūrkhaḥ.

Book, s. pustakaṃ graṃthaḥ; 'part of a b.' adhyāyaḥ parvan n.; 'b. case' graṃthādhāraḥ graṃthakuṭā; 'b. mate' sahādhyāyin m.; 'b. worm' graṃthavācanāsaktaḥ. -v. t. lekhye āruh c.
     -ish, a. pustakapaṭhanāllabdhaḥ; vyava-hāravisaṃvādin avyavahārya.

Boom, s. vātavasanayaṣṭi f.
     (2) naukāśrayadvārāvarodhakaṃ.

Boon, s. varaḥ prasādaḥ anugrahaḥ. -a. hṛṣṭa vi-lāsin udāra pramudita. 'b. companion,' s. sahapāyin m., sahabhojin m.

Boor, s. grāmyaḥ janaḥ grāmyikaḥ vṛṣalaḥ.
     -ish, a. grāmya aśiṣṭa asabhya.

Boot, v. t. or s. See Avail. -s upānah f., pādukā pādatraṃ.
     -less, a. niṣphala vyartha nirarthaka mogha nirguṇa.

Booth, s. paṭamaṃḍapaḥ upakāryā paṭabhavanaṃ.

Booty, s. loptraṃ luṃṭhitaṃ luṃṭhanaṃ.

Borax, s. rasaśodhanaḥ biḍaṃ.

Border, s. paryaṃtaḥ-taṃ prāṃtaḥ parisarabhūmi f., utsaṃgaḥ upāṃtaḥ.
     (2) (Of a garment) aṃcalaḥ daśā.
     (3) samaṃtaḥ sīmā sāmaṃtaṃ.
     (4) tīraṃ kūlaṃ taṭaṃ (of a river); 'b. of a forest' vanāṃtaḥ. -v. i. (on, upon) Ex. by vṛt 1 A, sthā 1 P, with (s.); janasthānaparyaṃtāni dīrghāraṇyāni (U. 2) 'large forests b. ing on Janasthāna'; 'his age b. s on 20' viṃśativarṣavayovasthāṃ spṛśati viṃśati-varṣadeśīyosau.
     (2) kalpa prāya in comp.; 'his condition b. s on poverty' tasya daśā dāridryātkiṃcidūnā dāridryakalpā. -v. t. prāṃtayati (D.), paryaṃtaṃ kṛ 8 U; paryaṃte niviś c.; 'garment b. ed with silk' nirmitakauśeyaprāṃtaṃ vasanaṃ.
     -ing, a. pratyaṃta paryaṃtastha nikaṭastha.

Bore, s. chidraṃ raṃdhraṃ.
     (2) vedhanī.
     (3) suṣiraṃ chidravyāsaḥ.
     (4) velormi f., velātaraṃgaḥ. -v. t. vyath 4 P, chidraṃ kṛ 8 U.
     -er, s. vedhakaḥ.

Boreal, a. udīcīna uttara.

Boreas, s. uttaravāyuḥ.

Borrow, v. t. ṛṇaṃ kṛ 8 U, or prārth 10 A or grah 9 P.
     (2) anyasmād grah or ādā 3 A, or labh 1 A.
     -er, s. ṛṇakartṛ-gṛhītṛ m., ṛṇayācakaḥ.

Bosom, s. vakṣas n., uras n., kroḍaṃ vakṣaḥsthalaṃ.
     (2) garbhaḥ abhyaṃtaraṃ.
     (3) hṛdayaṃ cittaṃ manas n.; 'b. friend' hṛdayaṃgamaḥ sakhā priyasuhṛd.
     (4) stanaḥ kucaḥ vakṣojaḥ.

Boss, s. gaṃḍaḥ.
     (2) niyāmakaḥ.
     -ed, a. gaṃḍānuviddha.

Botany, s. udbhidvidyā auṣadhiśāstraṃ vanaspati-śāstraṃ.
     -ist, s. auṣadhiśāstrajñaḥ.

Botch, s. vraṇaḥ-ṇaṃ sphoṭaḥ.
     (2) chidraṃ doṣaḥ -v. t. jīrṇavastrāṇi siv 4 P, sūcyā saṃdhā 3 U.

Both, pron. a. ubhau ubhe; ubhaya-dvi in comp.; ubhayaṃ dvayaṃ; 'b. sides' ubhayapakṣau; 'on b. sides' ubhayataḥ; 'in b. ways' ubhayathā; 'in b. places' ubhayatra.
     (2) Ex. by ca-ca tathā; 'does b. good and bad' śubhaṃ cāśubhaṃ ca vidadhāti.

Bother, v. t. kliś 9 P, pīḍ 10, bādh 1 A.

Bottle, s. kācakūpī-pātraṃ-bhājanaṃ. -v. t. kācakūpyāṃ niviś c.

Bottom, s. talaṃ adhobhāgaḥ; 'examine it to the b.' āmūlaṃ-talaṃ parīkṣasva tat; 'you are at the b. of this plot' asya kapaṭaprabaṃthasya tvaṃ mūla-pradhāna-kāraṇāṃ tvaṃ pradhānaḥ pravartakaḥ.
     (2) darī upatyakā nimnabhūḥ pādaḥ.
     (3) mūlaṃ śeṣaṃ avaśeṣaṃ. -v. i. (upon) ālaṃb 1 A, mūla in comp.
     -less, a. agādha atalasparśa

Boudoir, s. nepathyagṛhaṃ.

Bouffant, a. nepathya-veśa-ādhmāta.

Bough, s. śākhā viṭapaḥ.

Boulder. s. See 'Rock.'

Bounce, v. i. prapat 1 P, abhi-ut-plu 1 A, satvaraṃ-savegaṃ-dhāv 1 P or palāy 1 A.
     (2) svandhvan 1 P.
     3 Boast, q. v. -s. sphoṭaḥ dhvaniḥ akasmādāghātaḥ.

Bound, s. pluti f., plutaṃ valganaṃ.
     (2) maryādā sīman f., sīmā prāṃtaḥ paryaṃtaḥ aṃtaḥ.
     (3) prati-ghātaḥ utpatanaṃ. -v. t. Ex. by sīmā prāṃta; 'b. ed on the south by the ocean' asya dakṣiṇā sīmā sāgaraḥ; 'b. ed by dales on all sides' darīparigataḥ; See Border. 2 niyam 1 P, nigrah 9 P. -v. i. utplu 1 A, valg 1 P.
     -up, utpat 1 P.
     -less, oe. anaṃta amita niḥsīma niravadhi.
     -Boun-
     -dary, s. sīmā sīman f., maryādā paryaṃtaḥ prāṃtaḥ avadhiḥ.

Bounteous, Bountiful, a. vadānya udāra muktahasta dāna-tyāga-śīla.
     -ly, adv. ati-tyāgena udāravat muktahastaṃ.
     -Bounty,
     -ness, s. audāryaṃ vadānyatā muktahastatā tyāgitā.
     (2) pradānaṃ pāritoṣikaṃ.
     (3) kṛpā anugrahaḥ prasādaḥ.

Bouquet, s. kusumastabakaḥ puṣpagucchaḥ

Bourn, See Boundary.

Bout, s. vāraḥ; 'drinking b.' saṃpīti f.
     (2) kalahaḥ.

Bovine, a. gavya.

Bow, v. i. nam 1 P, praṇam (acc. or dat.); abhivad c., abhivaṃd 1 A prahvībhū; caraṇayoḥ pat 1 P.
     (2) aṃgīkṛ 8 U, abhyupa-i
     (2) P, -gam 1 P; oft by pramāṇaṃ; 'I b. to your decision' āryamiśrāḥ pramāṇaṃ (M. 1) or bhavato nirṇayo me pramāṇaṃ. -v. t. ava-āvi-nam c. (namayati) prahvī-namrīkṛ; 'b. ing the head down' praṇamya śirasā; 'b. ed down with age' jarānabhitakāyaḥ; 'b. ing down the head on the ground' avanitalaniveśitalola-śiras a.; -s. praṇāmaḥ praṇati f., namaskāraḥ.
     (2) dhanus n., cāpaḥ-paṃ kārmukaṃ śarāsanaṃ kodaṃḍaṃ iṣvāsaḥ śarāvāpaḥ; 'b. man' dhanvin m., dhanuṣmat m., dhanurdharaḥ dhanurbhṛt m., dhānuṣkaḥ niṣaṃgin m.; 'b. string' s. jyā maurvī guṇaḥ śiṃjinī; 'b. shot' bāṇagocaraṃ śarapathaḥ-viṣayaḥ. -interj. namaḥ. (with dat.).

Bowels, s. aṃtrāṇi (pl.). 2 (fig.) abhyaṃtaraṃ garbhaḥ

Bower, s. kuṃjaḥ-jaṃ latāmaṃḍapaḥ.
     (2) kuṭīraḥ parṇaśālā. -v. t. pariveṣṭ 1 A, parivṛ 5 U or c.
     -y, a. kuṃjavat latāparicchanna.

Bowl, s. pātraṃ bhājanaṃ śarāvaḥ.
     (2) gulikā.
     (3) viṣaṃ. -v. i. gulikābhiḥ krīḍ 1 P

Box, s. peṭikā samudgakaḥ saṃpuṭaḥ piṭakaḥ maṃjūṣā.
     (2) muṣṭiprahāraḥ-ghātaḥ pāṇighātaḥ. -v. i. muṣṭīmuṣṭi prahṛ 1 P; bāhūbāhavi-yudh 4 A or taḍ 10; mallayuddhaṃ kṛ 8 U. -v. t. muṣṭinā prahṛ or taḍ.
     (2) saṃpuṭake nidhā 3 U.
     -er, s. mallayodhaḥ bāhuyodhin m.
     -ing, s. mallayuddhaṃ bāhuyuddhaṃ bāhūbāhavi ind.

Boy, s. bālaḥ-lakaḥ śiśuḥ kumāraḥ-rakaḥ dārakaḥ.
     -hood, s. bālyaṃ kaumāraṃ; śaiśavaṃ bālabhāvaḥ.
     -ish, a. bāliśa bāleya.
     (2) śiśuyogya; bālasadṛśa (śī f.), bālabhāvasulabha; 'b. nature' bālabhāvaḥ śiśutvaṃ bāliśatā.

Boycot, s. vyavasāyabahiṣkāraḥ -v. t. vyava-sāyādbahiṣkṛ 8 U.

Brabble, See Quarrel.

Brace, s. yugmaṃ yugaṃ yugalaṃ dvayaṃ yugulaṃ.
     (2) baṃdhaḥ-dhanaṃ carmabaṃdhaḥ. -v. t. baṃdh 9 P.
     (2) dṛḍhīkṛ 8 U, saṃstaṃbh 9 P or c., śaktiṃ-balaṃ-vṛdh c.
     -ing, a. śakti-bala-vardhaka.

Bracelet, s. kaṃkaṇaṃ kaṭakaḥ-kaṃ āvāpakaḥ pārihāryaḥ hastasūtraṃ valayaḥ-yaṃ; karabhūṣaṇaṃ; 'marriage b.' vivāhakautukaṃ.

Bracket, s. nāgadaṃtaḥ.
     (2) ardhacaṃdradvayaṃ.

Brackish, a. kṣāra kṣārarasayukta.

Brag, v. i. vikatth- ślāgh 1 A; See Boast. -s. ātmaślāghā vikatthanaṃ vṛthāstuti f.
     -ingly, adv. sāhaṃkāraṃ ātmaślāghāpūrvaṃ.
     -Braggart, (
     Braggadocio) s., a., vikatthanaśīlaḥ ātmaślāghin m., ātmaślāghāparaḥ piṃḍīśūraḥ.

Brahman, s. brāhmaṇaḥ vipraḥ dvijaḥ dvijanman m., agrajanman m., bhūsuraḥ bhūdevaḥ; 'a pseudo b' brāhmaṇabruvaḥ.
     -ical, a. brāhma (hmī f.); brāhmaṇajātīya.

Braid, s. kabarī veṇi-ṇī f., dhammillaḥ keśabaṃdhaḥ-pāśaḥ. -v. i. veṇīkṛ 8 U, veṇīrūpeṇa keśān saṃgraṃth 9 P or rac 10.
     (2) saṃgraṃth ve 1 P, saṃśliṣ c, saṃsiv 4 P.

Braille, s. aṃdhalipi f.

Brain, s mastiṣkaṃ mastikaṃ gordaṃ.
     (2) buddhi f., mati f.,
     -less, a. buddhihīna nirbuddhi.
     -pan, s. kapālaḥ-laṃ śirosthi n.
     -sick, a. mūḍhamati bhrāṃtacitta saṃbhrāṃta.

Brake, s. gulmagahanaṃ kaṃṭakavanaṃ.
     (2) kaṃṭaka khalīnaṃ khalīnaḥ-naṃ.

Bramble, s. kaṃṭakaḥ kaṃṭakagulmaḥ gokṣuraḥ.

Bran, s. tuṣaḥ dhānyatvac f, busa kaḍaṃkaraḥ.

[Page 41]

Branch, s. śākhā viṭapaḥ.
     (2) aṃgaṃ śākhā ekadeśaḥ-bhāgaḥ.
     (3) upanadī alpasarit f.
     (4) apatyaṃ kulasaṃtānaṃ; vaṃśaḥ. -v. i. śākhārūpeṇa vistṝ pass., or bhid pass.; 'the family b. ed into 8 parts' bhinnoṣṭadhā viprasasāra vaṃśaḥ. (R. xvi. 3)
     -y, -ing, a. śākhin śākhāmaya (yī f), śākhāsanātha; vistīrṇa vistārayukta.

Brand, s. alātaṃ ulkā dagdhakāṣṭhaṃ.
     (2) kalaṃkaḥ aṃkaḥ lāṃchanaṃ apakīrticihnaṃ. -v. t. taptalohena aṃk 10 or cihn 10; 'b. ed with disgrace' apayaśoṃkitaḥ upakośamalīmasaḥ.
     -ed, a. taptalohena cihnita duṣkīrticihnāṃkita.
     -new, (Bran new) See Fresh or
     New.

Brandish, v. t. pari-bhram c. (bhramayati) vidhū 5, 9 U.

Brandy, s. surā āsavaṃ vāruṇī sīdhu f.

Brangle, s. kalahaḥ vyākrośaḥ.

Brass, s. pittalaṃ ārakūṭaḥ-ṭaṃ rīti-tī f.
     -y, a. pittalamaya (yī f.).
     -Efflorescence, s. rītipuṣpaṃ puṣpaketu puṣpakaṃ kusumāṃjanaṃ.

Brat, s. śiśuḥ bālaḥ baṭuḥ.

Brave, v. t. bharts 10 A, tarj 10 A,
     (2) dhṛṣ 5 P; ā-samā-hve 1 A. -a. vīra śūra vikrāṃta dhīra parākramavat vīrya-vikrama-śālin sāhasika (kī f.); udāra tejasvin 'fortune favours the b.' sāhase śrīḥ prativasati. -s. śūraṃmanyaḥ.
     (2) samāhvānaṃ.
     -ly, adv. sadhairyaṃ nirbhayaṃ savikramaṃ śūra-vīra-vat.
     -ry, s. vīryaṃ śauryaṃ dhairyaṃ parā-vi-kramaḥ sāhasaṃ.
     (2) (
     Bravado) vikatthanaṃ ātmaślāghā.

Bravo, interj. sādhu sādhu sādhu. -s. ghātakaḥ ātatāyin m.

Brawl, s. kaliḥ kalahaḥ vivādaḥ dvaṃdvaṃ viprati-patti f. -v. i. vivad 1 A, kalahaṃ kṛ 8 U, kalahāyate (D).

Brawn, s. śūkaramāṃsaṃ.
     (2) snāyuḥ; bāhuḥ.
     -y, a. māṃsala; dṛḍhāṃga (gī f.); saṃnaddhaśarīra.

Bray, v. t. cītkāraśabdaṃ kṛ 8 U, āraṭ 1 P. -v. t. cūrṇ 10, piṣ 7 P -s.,
     -ing, s. cī(ci)tkāraḥ kharanādaḥ.

Braze, v. t. pittalena saṃdhā 3 U.
     -en, a. pittalamaya (yī f.).
     (2) nirlajja dhṛṣṭa nistrapāvaraṇa. v. t. dhṛṣ 5 P.
     -ier, s. tāmra-kāsyakāraḥ kāmaṃdhamin m.
     (3) aṃgārapātraṃ.

Breach, s. chidraṃ raṃdhraṃ.
     (2) bhaṃgaḥ bhedanaṃ; atikramaḥ laṃghanaṃ; 'b. of promise' pratijñābhaṃgaḥ; ājñābhaṃgaḥ.
     (3) bhedaḥ (suhṛdbhedaḥ); 'b. in a wall' saṃdhiḥ suraṃgā.

Bread, s. apūpaḥ piṣṭakaḥ kāṃdavaṃ.
     (2) annaṃ āhāraḥ.

Breadth, s. See under Broad.

Break, v. t. bhaṃj 7 P (fig. also), khaṃḍ 10.
     (2) kṣud-piṣ 7 P, cūrṇ 10, mṛd 9 P.
     (3) ati-kram 1 U, 4 P, ullaṃgh 1 A, 10, aticar 1 P; vilup c.
     (4) bhid 7 U, vighaṭ c. (ghaṭayati); vidṝ 9 P, 10, sphuṭ c. (as heart); 'b. fast' pāraṇāṃ nirvṛt c., prātarāśaṃ-kalyavartaṃ sev 1 A; 'b. wind' gudaravaṃ kṛ 8 U, pard 1 A; 'b. the way for' apasṛ 1 P, apa-i 2 P, apakram.
     (5) vinaś c., ucchid 7 P. -v. i. bhid-dṝ-bhaṃj- pass., truṭ 6, 4 P, sphuṭ 6 P, (sphuṭati hṛdayaṃ) dal 1 P.
     (2) prabhā 2 P; 'the day broke' uṣāḥ samāghatā prabhātā rajanī dṛṣṭaṃ dinamukhaṃ.
     (3) kṣi pass., avasad 1 P, viśṝ pass., dhvaṃs 1 A, jṛ 4, 9 P. -s. vicchedaḥ nivṛtti f., virāmaḥ bhaṃgaḥ; 'b. of day' prabhātaṃ uṣaḥkālaḥ aruṇodayaḥ; 'the story has suffered a b.' vicchedamāpa kathāprabaṃdhaḥ (Ka. 239).
     -down, cūrṇ 10; (v. i.) See Fail. -in upon, prasahyasahasā-praviś 6 P.
     -into, vinī 1 P, dam c. (damayati).
     -into, (a house) saṃdhiṃ kṛtvā praviś.
     -loose, pramuc vimuc pass.; 'the elephant broke loose from the post' ālānastaṃbhaṃ bhaṃktvā nirjagāma.
     -off, bhaṃj bhaṃgaṃ kṛ 8 U; (v. i.) akasmāt viram 1 P, tyaj 1 P, nivṛt 1 A.
     -open, balāt-sahasā-udghaṭ c. or apavṛ 5 U.
     -out, (v. i.) uddha 1 P, utpad 4 A, prādurbhū udi 2 P.
     (2) nirgam 1 P.
     -through, nirbhaṃj apānud 6 P, niras 4 P; See Dispel. -up, (v. t.) See Break (v. i.) 'the party broke up' sabhyāḥ svaṃ svaṃ sthānaṃ pratijagmuḥ.
     -upon, āhan 2 A; 'the dawn broke upon his eyes' tasyākṣṇoḥ prabhātamāsīt (S. 2).
     -with, vivad 1 A, kalahaṃ kṛ.
     -er, s. bhaṃjakaḥ bhedakaḥ.
     (2) prastara or taṭa-bhagnā ūrmi f., lahari f.
     -fast, s. prātarāśaḥ kalyavartaḥ.
     -water, s. setuḥ dharaṇaḥ.

Breast, s. uras n., kroḍaṃ vakṣas n.
     (2) stanaḥ payodharaḥ vakṣojaḥ kucaḥ (of human beings).
     (3) hṛdayaṃ aṃtaḥkaraṇaṃ cittaṃ manas n.; 'b. high' vakṣodaghna (dhnī f.); 'b. plate' kavacaṃ urastrāṇaṃ; 'b work' vakṣaḥpramāṇaḥ prākāraḥ. 'Make a clean b. of,' See Confess,

Breathe, v. i. śvas 2 P; prāṇ 2 P.
     (2) as 2 P, jīv 1 P, vṛt 1 A.
     (3) ā-pratyā-samāśvas; 'b. deep' dīrgha-sthūlaṃsthūlaṃ niśvas; 'b. freely' ucchvas; 'b. the last' See Die, -v. t. (out) udgṝ 6 P, ava-pra-saṃ-kṝ 6 P.
     (2) pravā 2 P.
     -Breath, s. śvāsaḥ niśvāsaḥ ucchvasitaṃ.
     (2) prāṇāḥ (pl.); prāṇāyāmaḥ 'holding the b.'; asavaḥ (pl.)
     (3) virāmaḥ upaśamaḥ.
     (4) udgāraḥ.
     (5) maṃdānilaḥ mṛduvātaḥ; 'in the same b.' ekāvasare samakālameva.
     -ing, s. śvāsaḥ śvasitaṃ.
     (2) spṛhā icchā; 'b. through nose' nāsikaṃdhamaḥ; 'b. hole' vātāyana gavākṣaḥ.
     -less, a. prāṇahīna nirucchvāsa vicetana.
     (2) mṛta utkrāṃtavāyu
     (3) yaṣṭiprāṇa.

Breech, s. paścādbhāgaḥ nitaṃbaḥ kaṭideśaḥ.
     -es, s. kaṭivastraṃ śāṭakaḥ.

Breed, v. t. jan c. (janayati) utpad c., prasū 2 A.
     (2) puṣ 1, 4, 9 P or c., saṃ c.
     (3) vinī 1 P. -v. i. vṛdh 1 A, prajan-utpad 4 A.
     (2) garbhavatī bhū See Conceive; 'b. ing season' garbhadhāraṇakālaḥ utpattisamayaḥ. -s. vaṃśaḥ kulaṃ jāti f.
     (2) apatyaṃ prajā.
     (3) samutpannaḥ śāvakagaṇaḥ śiśujātaṃ.
     -bred, a. janita; saṃvarddhita; vinīta 'well b.' suvinīta sadācāra; 'ill b.' durvinīta durācāra.
     -er, s. janakaḥ poṣakaḥ vinetṛ m.
     -ing, s. poṣaṇaṃ pālanaṃ saṃvarddhanaṃ.
     (2) śikṣaṇaṃ vinayaḥ.
     (3) sabhyatā suśīlatā; 'of good b.' suvinīta suśīla.
     (4) garbhadhāraṇaṃ garbhādhānaṃ.

Breeze, s. mṛdupavanaḥ maṃdānilaḥ
     (2) vātaḥ anilaḥ See Wind. 3 See 'Coke,' 'Agreeable b.' sukhasparśaḥ- sukhaḥ-vāyuḥ.
     -y, a. vātavat vātairupajīvita.

Breviary, s. saṃhitā saṃgrahaḥ.
     (2) stotrasaṃgrahaḥ.

Brevity, s. kṣepaḥ samāsaḥ saṃhāraḥ saṃgrahaṇaṃ.

Brew, v. t. (yavasuraṃ) pac 1 P or kvath 1 P.
     (2) pracit 10, prakḷp c.
     -age, s. niṣkvāthaḥ.
     -ery, s. yavasurāpacanasthānaṃ.

Bribe, s. utkocaḥ upāyana. -v. t. utkocaṃ dā 3 U, utkocadānena vaśīkṛ C.
     -ry, s. utkocadānaṃ-grahaṇaṃ.
     (2) utkocadānādānāparādhaḥ.

Brick, s. iṣṭakā sudhā; 'burnt b.' pakveṣṭakā; 'b. bit' iṣṭakāśakalaṃ; 'b. kiln' āpākaḥ pacanasthānaṃ; 'b. layer' lepakaḥ sudhājīvin m.; 'b. work' iṣṭakānirmitaṃ.

Bridal, s. vivāhotsavaḥ udvāhakarman n. -a. vaivāhika (kā f.), vivāhayogya.

Bride, s. vadhūḥ navavadhū; pāṇigṛhītā navoḍhā.
     (2) kanyā kumārī.
     -groom, s. varaḥ pariṇetṛ m., parigrahītṛ m., pāṇigrāhakaḥ; 'bride and b.' vadhūvara-rau.
     -maid, s. janyā.

Bridge, s. setuḥ dharaṇaṃ saṃvaraḥ
     (2) āli-lī f., dharaṇaḥ (small); 'make a b.' setuṃ nirmā 3 A, or kṛ 8 U, or baṃdh 9 P; 'fort b.' sakramaḥ; 'b. of the nose' nāsāvaṃśaḥ. -v. t. setunā badh 9 P, savṛ 5 U.

Bridle, s. valgā; raśmiḥ; 'giving the b. to the passions' rāgādhīnaḥ rāgavaśaḥ
     (2) nigrahaḥ saṃyamaḥ -v. t. valgāsanātha a. kṛ raśmibhiḥ yam 1 P.
     (2) nigrah 9 P, ni-saṃ-yam; See Control, 'by un-b. ed tongue' niryaṃtraṇayā vācā.

Brief, a. svalpa acira alpakāla kṣaṇika (kī f.), acirasthāyin saṃkṣipta parimita sahṛta adīrghaṃ saṃkucita; 'to be b.' kiṃ bahunā
     (2) saṃgrahaḥ saṃkṣepaḥ.
     (3) sārapatraṃ.
     -ly, adv. saṃkṣepataḥ saṃkṣepeṇa samāsataḥ samāsena.
     (2) acireṇa āśu kṣipraṃ.
     -ness, s. saṃkṣepaḥ samāsaḥ saṃhāraḥ parimitatā.

Briar, Brier, s. gokṣuraḥ kaṃṭakagulmaḥ.
     -y, a. kaṃṭakāvṛta.

Brig, s. kūpakadvayayutaḥ potaḥ.

Brigade, s. camūḥ vāhinī sainyadalaṃ gulmaḥlmaṃ.
     -ier, s. vāhinīpatiḥ camūpatiḥ.

Brigand, s. dasyuḥ cauraḥ.

Bright, a. ujjvala pradīpta bhāsura rucira tejasvin bhāsvat bhrājamāna prabhāvat dīptimat daidīpyamāna.
     (2) viśada nirmala śuci.
     (3) viśruta.
     -en, v. t. pra-ut-dyut c., pra-ut-dīp c., udbhās c., bhrāj c., virāj c.
     (2) vimalayati (D.), viśadīkṛ 8 U. -v. i. vimalībhū 1 P, prasad 1 P, prasādaṃ gam 1 P, viśadībhū (diśaḥ praseduḥ R. III. 14).
     (2) śubh-dyut 1 A, See Shine. -ly, adv. ujjvalaṃ vimalaṃ tejasā kāṃtyā.
     -ness, s. tejas n., aujjvalya; dyutiḥ ruciḥ kāṃtiḥ prabhā dīptiḥ śobhā (all fem.); bhāsuratvaṃ tejasvitā; 'b of intellect' pradīptā prajñā.

Brilliance,
     Brilliant, See Bright.

Brim, s. kaṃṭhaḥ prāṃtaḥ mukhaṃ dhāraḥ karṇaḥ; 'to the b.' āmukhaṃ ākaṃṭhaṃ.
     (2) (of a river) tīraṃ taṭaḥ-ṭa.
     (3) aṃcalaḥ daśā (of a cloth).
     -ful, a. paripūrṇa ākarṇaṃ pūrṇa; ex. by maya (yī f.), nirbhara; 'b. of joy' harṣanirbharaḥ.

Brimstone, s. gaṃdhakaḥ.
     -y, a. gaṃdhakapūrṇaviśiṣṭa.

Brindle, s. citratā citrāṃgatvaṃ śabalatvaṃ.
     -ed, a. śabala citrita kalmāṣita.

Brine, s. lavaṇajalaṃ.
     (2) bāṣpaḥ aśru n., astraṃ.

Bring, v. t. ānī 1 P, ā-upā-hṛ 1 P, āvah 1 P.
     (2) prāp c., āgam c. (gamayati).
     (3) anunī 1 P, ākṛṣ 1 P.
     (4) jan c. (janayati) utpad c.; ex. by prabhū 1 P, jan 4 A; 'poverty b. s one to shame' dāridryād hriyameti (Mr. 1); 'b. to end' samāp c., nirvṛt c., avaso 4 P; 'b. to ruin' naś c., nāśakāraṇaṃ bhū; 'b. word' nivid c., vārtāṃ ākhyā 2 P; 'b. action' abhiyuj 7 A.
     -about, (to pass) sādh 5 P, 10; ghaṭ c., (ghaṭayati) saṃpad c., āvah 1 P; kḷp 1 A, saṃpad 4 A, (with dat.).
     -down, ni-ava-pat c. apakṛṣ- abhibhū
     -forth, See Beget. -forward, upanyas. 4 P, udāhṛ 1 P, upakṣip 6 P, upānī puraskṛ.
     (2) agre-puraḥ-ānī prahṛ c.
     -on, āvah 1 P; or with dat.; 'disgrace b. s on despair' paribhavaḥ nirvedamāvahati nirvedāya (bhavati); oft. by prabhū jan; 's. avarice b. s on anger' lobhāt krodhaḥ prabhavati-jāyate &c.
     -out, prakāś c., prakaṭīkṛ.
     -together, samā-nī samupāhṛ; See Assemble. -under, ānam c. (namayati); 'b. under one's power' vaśaṃ nī dam c. (damayati) abhibhū.
     -up, saṃvṛdh c., poṣaṇaṃ-pālanaṃ-kṛ 8 U (with gen.); puṣ 10.

Brink, s. tīraṃ taṭaḥ-ṭaṃ kūlaṃ.
     (2) prāṃtaḥ aṃtaḥ paryaṃtaḥ; dhārā utsaṃgaḥ parisaraḥ kaṃṭhaḥ.

Brisk, a. capala tvarita kṣipra avilaṃba.
     (2) prabala sasāra tīvra; 'b. shower' dhārāsaṃpātaḥ.
     -ly, adv. satvaraṃ kṣipraṃ āśu.
     -ness, s. tejas n., sāraḥ sattvaṃ.

Bristle, v. i. pulakita -romāṃcita-kaṃṭakita a. bhū 1 P; 'his body b. ing with joy' harṣaromāṃcita-pulakita-tanuḥ; hṛṣ 4 P (of hair). -s. śūkaḥ-kaṃ dṛḍhaloman n.,
     (2) śūkaraloman n.
     -ing, a. hṛṣita pulakita romāṃcita.

Brittle, a. bhaṃgura bhidura sukhabhedya subhaṃga.

Brize, s. daṃśaḥ; gomakṣikā.

Broach, s. śūlaḥ śaṃkuḥ kīlaḥ-laṃ. -v. t. apāvṛ 5 U.
     (2) nivid c., prakāś c., kath 10.
     (3) chidra 10.

Broad, a. vistīrṇa pṛthu vipula vistṛta viśāla pariṇāhavat āyata; '10 yojanas b.' daśayojanamāyatā (nagarī).
     (2) asabhya aślīla garhita; 'b. day-break' suprabhātaṃ; spaṣṭe jāte pratyūṣasi (Ka. 26); 'b. day light' prakharatejasi savitari; 'b. awake' prabuddha unnidra; 'b. breasted' vyūḍhoraskaḥ; viśālavakṣas.
     -ness, Breadth, s. vistāraḥ pariṇāhaḥ āyāmaḥ viśālatā pṛthutā; 'five fingers in b.' paṃcāṃgulaṃ (dāru).

Brocade, s. kārmikavastraṃ.

Brochure, s. laghupustakaṃ.

Brogue, s. prākṛtabhāṣā apabhraṃśaḥ.
     (2) carmapādukā.

Broider, v. t. citr 10, sūcyā vastre puṣpādikaṃ siv 4 P.
     -y, s. sūcikarman n.

Broil, v. i. tap-pac-pass. -v. t. bhrasj 6 P; (fig.) saṃkṣubh c., prakup c., uddīp c. -s. kalahaḥ dvaṃdvaṃ kaliḥ tumulaṃ.

Broker, s. nirūpitamūlyena kāryanirvāhakaḥ.
     -age, s. kāryanirvāhaṇārthaṃ dattaṃ dravyaṃ.

Bronze, s. See Brass.

Brooch, s. vakṣobhūṣaṇaṃ uromaṇiḥ.

Brood, v. i. (lit.) (aṃḍānāṃ) upari-sad 1 P niviś 6 P; (fig.) ni-dhyai 1 P, punaḥ punar āloc 10; ciṃtāvyagra a. bhū. -s. prajā saṃtati f., apatyaṃ.
     (2) samamutpannaḥ śāvakagaṇaḥ apatyajātaṃ.

Brook, s. kusarit f., srotas n., kṣudranadī kṣudra-alpa-sarit. -v. t. sah 1 A, kṣam 1 A, mṛṣ 4 P. 10.

Broom, s. saṃmārjanī śodhanī. 'b. stick-staff' mārjanīdaṃḍaḥ; dīrgha-kṛśa-yaṣṭiḥ.

Broth, s. sūpaḥ yū(jū)ṣaṃ.

Brothel, s. veśaḥ veśyālayaḥ gaṇikāgṛhaṃ.

Brother, s. bhrātṛ m., sodaraḥ sahodaraḥ sodaryaḥ.
     (2) baṃdhuḥ sahakārin m., saṃsargin m.; 'spiritual brethren' ekaguravaḥ.
     -hood, s. bhrātṛbhāvaḥ -tvaṃ saubhrātraṃ.
     (2) sāhacaryaṃ baṃdhutā saṃsargaḥ samājaḥ.
     -ly, a. bhrātrīya bhrātṛsadṛśa (śī f.,); 'b. in law,' s. śyālaḥ devṛ m., devaraḥ (husband's brother.).

Brow, s. kaṭakaḥ utsaṃgaḥ See Edge. 2 bhrūḥ bhrūlatā; 'knit the b. s.' bhrūbhaṃgaṃ kṛ 8 U, bhrūkuṭiṃ baṃdh 9 P, bhrūkuṭiracanāṃ kṛ.
     (3) lalāṭaṃ; vadanaṃ ānanaṃ.
     -beat, v. t. bhrūbhaṃgeṇakaṭākṣeṇa-tarj 10, or nirīkṣ 1 A.
     -Bound, a. kirīṭin.

Brown, a. kapiśa piśaṃga (gī f.), piṃgala kapila śyāva.
     -ish, a. īṣatkapiśa āpiṃgala.
     -ness, s. kapiśaḥ piṃgalavarṇaḥ.

Browse, v. t. ad 2 P, carv 10, laṃgh 1 A, (pallavān laṃghitumāgacchati M. 4), bhakṣ 10, saṃdaṃś 1 P. -s.,
     -ing, s. kisalayaḥ-yaṃ nava-pallavaḥ-vaṃ; navatṛṇaṃ śādvalaṃ.

Bruin, s. ṛkṣaḥ bhallūkaḥ

Bruise, v. t. apakṛ 8 U, kṣaṇ 8 P, prahāreṇa hiṃs 7 P.
     (2) mṛd 9 P, piṣ 7 P. -s. kṣataṃ apakāraḥ prahāraḥ āghātaḥ.
     (2) piccitavraṇaḥ.

Bruit, s. dhvaniḥ.
     (2) vārtā janapravādaḥ. -v. t. khyā c. (khyāpayati) ghuṣ 10.

Brunette, s. śyāmā śyāmavarṇā.

Brunt, s. bhāraḥ; 'b. of battle' raṇadhurā; saṃghaṭṭaḥ prathamākramaḥ; prahāraḥ āghātaḥ.

Brush, s. āgharṣaṇī; lomamayī mārjanī or śodhanī.
     (2) tūlikā śalākā vartikā.
     (3) saṃghaṭṭaḥ samāghātaḥ. -v. t. mṛj 2 P, ghṛṣ 1 P, gharṣaṇena śudh c.
     (2) mṛdu taḍ 10, laghugatyā prahṛ 1 P. -v. i. (by) laghu ghṛṣ.
     (2) apadhāv 1 P, visṛp 1 P.
     -wood, s. gulmaḥ jaṃgalaṃ.
     -y, a. lomaśa.

Brusque, a. avinīta.
     (2) asaṃbaddha.
     (3) anavahita.

Brute, s. paśuḥ tiryas m.
     (2) nṛpaśuḥ durvṛttaḥ krūrācāraḥ. -a. a-vi-cetana ajñāna.
     (2) krūrakarman asabhya
     -al, -ish, a. nṛśaṃsa kūra paśu in comp; Se Cruel
     (2) paśuśīla pāśava (vī f.), paśusadṛśa (śī f.), paśutulya.
     -ally, adv. paśuvat; nirdayaṃ; atikrauryeṇa.

[Page 44]

Bubble, s. budbudaḥ ḍibiṃkā.
     (2) (fig.) asāraṃ vastu māyā vaṃcakaḥ mohaḥ māyājālaṃ. -v. i. budbudāyate (D). -v. t. See Cheat.

Bubby, s. See Breast.

Bubo, s. graṃthi f.

Buck, s. hariṇaḥ mṛgaḥ.
     (2) vastradhāvanārthaṃ jalaṃ.
     (3) subhagaṃmanyaḥ. -v. t. vastra dhāv 1 P.

Bucket, s. araghaṭṭaḥ udaṃcanaṃ ghaṭīyaṃtraṃ.
     (2) pātraṃ droṇī secanī-naṃ.

Buckle, s. kuḍupaḥ gaṃḍakaḥ. -v. t. kuḍupena baṃdh 9 P; 'to be b. ed to' parāyaṇa-āsakta a. bhū 1 P.
     -er, s. phalakaḥ-kaṃ carman n.

Buckram, s. sthūlapaṭṭaṃ-paṭaḥ.

Bud, s. kalikā kaurakaḥ-kaṃ mukulaḥ-laṃ kuḍmalaḥ; jālaṃ kośaḥ-ṣaḥ prarohaḥ aṃkuraḥ pallavaḥvaṃ. -v. t.,
     -ed, See under Blossom.

Budge, v. i. pracal 1 P, apasṛ 1 P, ni-parā-vṛt 1 A, tyaj 1 P.

Budget, s. śāṇapuṭaḥ dṛti f.
     (2) koṣaḥ saṃgrahaḥ saṃcayaḥ.
     (3) āyavyayagaṇanā -patraṃ.

Buff, s. mahiṣacarman n.
     (2) pāṃḍuvarṇaḥ.

Buffalo, s. mahiṣaḥ; 'she-b.' mahiṣī; 'b. milk' māhiṣaṃ payaḥ.

Buffer, s. āghāta-bhaṃjakaḥ or moghīkārakaḥ.

Buffet, s. muṣṭiprahāraḥ karāghātaḥ capeṭikā.
     (2) kuśūlaḥ. -v. t. muṣṭinā taḍ 10 or prahṛ 1 P.

Buffoon, s. vidūṣakaḥ vaihāsikaḥ bhaṃḍaḥ.
     -ery, s. parihāsaḥ hāsyaṃ narman n.

Bug, s. matkuṇaḥ uddaṃśaḥ; 'b. bear' mahābhayāspadaṃ bhayahetuḥ.

Bugle, s. kohalaḥ-lā vyādhaśṛṃgaṃ-viṣāṇaṃ.
     (2) śṛṃga viṣāṇaṃ.

Build, v. t. nirmā 3 A or c. (māpayati) prakḷp c., vidhā 3 U, virac 10; 'b. upon' samālaṃb 1 A, ā-samā-śri 1 U.
     -er, s. nirmātṛ m., vidhāyakaḥ.
     (2) sthapatiḥ śilpin m., dārukarman m.
     -ing, s. nirmāṇaṃ vidhānaṃ.
     (2) bhavanaṃ gṛhaṃ harmyaṃ.

Bulb, s. kaṃdaḥ-daṃ golamūlaṃ.
     -ous, a. kaṃdin kaṃdaviśiṣṭa.
     (2) kaṃdākṛti.

Bulge, v. i. bahirlaṃb 1 A, udarākāreṇa pralaṃb.

Bulk, s. pramāṇaṃ parimāṇaṃ mātrā.
     (2) sthūlatā bṛhattvaṃ.
     (3) pradhāna-adhika-bhāgaḥ bhūyas m.
     -y, a. See Big.

Bull,
     Bullock, s. vṛṣaḥ vṛṣabhaḥ balīvardaḥ ṛṣabhaḥ anaḍuh m., ukṣan m., kakudmat m.
     (2) vāgdoṣaḥ mahāskhalitaṃ suspaṣṭo vacanavirodhaḥ.

Bullet, s. sīsakagulikā.

Bulletin, s. śarīrasthitijñāpakaṃ patraṃ.

Bullion, s. hiraṇyaṃ; rūpyaṃ.

Bully, s. piṃḍīśūraḥ śūraṃmanya; dāṃbhikaḥ kalahakārin m. -v. t. tarj 10, bharts 10 A; āhve 1 A.

Bulwark, s. vapraḥ-praṃ prākāraḥ.
     (2) āśrayaḥ śaraṇaṃ saṃśrayasthānaṃ ālaṃbaḥ; rakṣaṇasādhanaṃ.

Bum, s. nitaṃbaḥ kaṭiprothaḥ.

Bump, s. sphoṭaḥ gaṃḍaḥ śophaḥ. -v. i. śvi 1 P.
     2 Beat, q. v.

Bumper, s. atipūrṇaṃ pātraṃ; caṣakaḥ; 'b. crops' atipracuraḥ śasyāgamaḥ; 'b. house' janākīrṇaṃ prekṣāgṛhaṃ.

Bumpkin, s. vṛṣalaḥ jānapadaḥ grāmyajanaḥ.

Bumptious, a. sāvalepa avalipta.

Bunch, s. gucchaḥ stabakaḥ.
     (2) piṃḍaḥ gaṃḍaḥ.
     (3) graṃthiḥ śekharaḥ-raṃ.
     (4) poṭṭalī saṃghātaḥ saṃhatadravya. -v. i. (out) piṃḍībhū 1 P.

Bundle, s. bhāraḥ kūrcaḥ poṭalikā gucchaḥ saṃghātaḥ; 'b. of goods' bhāṃḍakaṃ. -v. t. (up) gucchīkṛ 8 U, ekatra samāhṛ 1 P.

Bung, v. t. chidraṃ nirudh 7 U or pidhā 3 U.
     -hole, s. pātracchidraṃ pātradhārā.

Bungalow, s. harmyaṃ.

Bungle, v. i. adakṣatayā kāryaṃ nirvah c., pramad 4 P, skhal 1 P. -s. pramādaḥ skhalitaṃ doṣaḥ.
     -er, s. adakṣaḥ pramādin m., anipuṇaḥ.
     -ingly, adv. sapramādaṃ pramādataḥ adakṣatayā.

Bunter, s. akulīnā strī.

Bunting, s. dhvajapaṭaḥ ketuvasanaṃ. -s. taraṇaḥ plavaḥ.

Buoy, (up) v. t. uttaṃbh 9 P, uddhṛ 1 P, 10, ālaṃb 1 A.
     (2) plu c. -s. taraṇaḥ plavaḥ.
     -ancy, s. laghutā lāghavaṃ plavanaśīlatā.

Burden, s. bhāraḥ bharaḥ dhur f. (rājyadhurā); 'beast of b.' dhuryaḥ dhurīṇaḥ.
     (2) dhruvakaṃ anu-pada.
     (3) pīḍākara a. ( f.), pīḍāhetuḥ bhārabhūta a. -v. t. bhāraṃ nyas 4 P or niviś c.
     -ed, a. bhārākrāṃta āropitabhāra.
     -some, a. durvaha durbhara durudvaha.
     (2) pīḍākara duḥkhāvaha.

Bureau, s. ādhāraḥ.
     (2) lekhanasthānaṃ lekhanasādhanādhāraḥ.

Bureaucratic, a. aniyaṃtritaśāsana.

Burgh, s. nagaraṃ puraṃ.
     -er, Burgess, s. nagarajanaḥ; pāraḥ.
     (2) nagarapratinidhiḥ puraprati-nidhiḥ.
     -ership, s. nagarajanādhikāraḥ paurādhikāra.

Burglar, s. saṃdhicauraḥ gṛhabhaṃgakṛt m., kuḍyacchedin m., saṃdhicchedakaḥ.
     -y, s. bhitticauryaṃ gṛhabhaṃgaḥ.

Burgomaster, s. nagarādhyakṣaḥ.

Burke, v. t. śvāsanirodhena han 2 P or vyāpad c. or mṛ.
     (2) tvaritaṃ saṃpad c.

Burlesque, a. parihāsakara (rī f.), hāsajanana (nī f.), parihāsya. -s. parihāsaḥ bhāṃḍaṃ narman n. -v. t. See Laugh.

Burly, a. See Big.

Burn, v. t. dah 1 P, pluṣ 1 P, jval c. (jvalayati) tap 1 P or c., uṣ 1 P, dīp c. -v. i. jval 1 P, dah pass., tap 4 A, dīp 4 A; 'b. after' utkaṃṭh 1 A, spṛh 10; 'b. out' śam 4 P; 'b. up' nirdah. -s. dāhavraṇaḥ -aṃkaḥ.
     (2) See 'Brook', -er, s. dāhakaḥ tāpakaḥ dīpakaḥ.
     -ing, s. dāhaḥ dahanaṃ ploṣaḥ tāpaḥ jvalanaṃ; 'b. ground' śmaśānaṃ. -a. dāhaka tāpaka.
     (2) caṃḍa prakhara; 'b. glass' sūryakāṃtaḥ sūryopalaḥ.

Burnish, v. t. pramṛj 2 P (pramṛṣṭaṃ cāmīkaraṃ); tij c., pariṣkṛ 8 U.
     -er, s. tejakaḥ dhāvakaḥ.

Burrow, s. bilaṃ vivaraṃ gartaḥ-rtā. -v. i. bilegarte-vas 1 P.

Bursar, s. dhanādhyakṣaḥ koṣādhipatiḥ.
     (2) śiṣyavṛttyupajīvin m.
     -y, s. koṣaḥ dhanāgāraṃ.
     (2) śiṣyavṛtti f.

Burst, v. i. sphur 6 P, dal 1 P, vi-dṝ-śṝ- pass., bhid-bhaṃj pass.; 'b. in pieces' śakalībhū khaṃḍaśo bhid pass.; 'b. into tears' sahasā roditumārebhe sahasā prāvartatāśrudhārā. -v. t. bhid-bhaṃj 7 P, sphuṭ c., dṝ 9 P, 10, śakalīkṛ 8 U, dal c. (dalayati); 'she b. herself' hṛdayasphoṭanena mṛtā. -s. sphoṭanaṃ vidalanaṃ bhaṃgaḥ bhedaḥ 'there was a b. of applause' saṃbhūya praśaṃsāgiraḥ udatiṣṭhan; 'b. of laughter' aṭṭahāsaḥ uccairhāsaḥ.

Burthen, s. See Burden.

Bury, v. t. nikhan 1 P, niguh 1 U, (śmaśāne-bhūmau) nidhā 3 U, sthā c. (sthāpayati) nikṣip 6 P; nir-hṛ 1 P; 'this buried the king into sorrow' etena (vacasā) rājā duḥkhamagno-duḥkhodadhimagna ivababhūva; 'b. the hatchet' kalahādviram 1 P.
     -ing, s. nikhananaṃ śmaśāne sthāpanaṃ; 'b. ground' śmaśānaṃ pretāvāsaḥ paretabhūmi f., pitṛvanaṃ pitṛsadman n.

Bush, s. gulmaḥ-lmaṃ kṣupaḥ staṃbaḥ; 'why do you beat about the b.' aprastutaṃ kimiti anusaṃdhīyate (nirarthakaṃ kimiti vanamāloḍayasi); 'a bird in the hand is worth two in the b.' dhruvāṇi parityajya adhruvaniṣevaṇaṃ neṣṭaṃ adhruvād dhruva varaṃ varaṃ tatkālopanatā tittiriḥ na punardivasāṃtaritā mayūrī or varamadya kapoto na śvo mayūraḥ.
     -y, a. gulmāvṛta nibiḍa; gāḍha avirala.
     (2) ghana sthūla; lomaśa.

Business, s. kāryaṃ arthaḥ kṛtyaṃ karman n., vyavasāyaḥ vyavahāraḥ; vyāpāraḥ; niyogaḥ (duty).
     (2) arthaḥ prayojanaṃ; 'what b. had you to talk with him' tena sahālāpena kiṃ tava kāryamāsīt.
     (3) vṛtti f., jīvikā; 'a man of b.' kāryakuśalaḥ dṛṣṭakarman m.

Buss, See Kiss.

Bust, s. ūrdhvakāyapratimā-pratikṛti f.

Bustle, s. saṃbhramaḥ ākulatvaṃ tvarā vyagratā.
     (2) kolāhalaḥ tumularavaḥ. -v. i. kāryavyāpṛtatvād itastato dhāv 1 P or gam 1 P or ceṣṭ 1 A, or vyavaso 4 P.
     -er, -ing, s., a. capalaprakṛtiḥ vyavasāyin m.

Busy, a. vyāpṛta (with loc.); kāryasamākula; kāryavyagra; 'with what work are you b.' kasminkārye vyāpṛtosi kimāraṃbhastvaṃ; kāryodyukta sodyoga ataṃdrita analasa vyagra. -v. t. vyāpṛ c., kārye niyuj 10 or adhikṛ 8 U.
     -Body, s. parādhikāracarcakaḥ.
     -ly, adv. ataṃdritaṃ sotsāhaṃ manobhiniveśena autsukyena vyagratayā.

But, prep. anya itara ṛte with abl. vinā; vihāya muktvā (acc.). -adv. eva kevalaṃ mātraṃ. -conj. tu punaḥ (not at beginning); in 'not only but' api takes the place of 'but'; na kevalaṃ rūpe śilpepyadvitīyā mālavikā (M. 2); 'b. for' (= if it were not) yadi na; 'all b.' See Almost; 'next b. one' ekāṃtara a.

Butcher, śau (sau) nikaḥ ākheṭakaḥ māṃsikaḥ viśasitṛ m. -v. t. viśas 1 P, niṣūd 10, han 2 P.
     -y, s. vadhaḥ hananaṃ viśasanaṃ.
     (2) śūnā vadhasthānaṃ.

Butler, s. gṛhakarma-dāsaḥ-karaḥ.

Butt, s. lakṣyaṃ śaradhyaṃ.
     (2) upahāsāspadaṃ pari-hāsabhūmi f.
     (3) āśayaḥ abhiprāyaḥ.
     (4) pātraṃ; (surā-) bhājanaṃ-bhāṃḍaṃ. -v. t. śirasā-śṛṃgeṇa-āhan 2 U.
     -end, s. ghanāgraṃ sthūlāgraṃ.

Butter, s. navanītaṃ navoddhṛtaṃ; dadhijaṃ kilāṭaḥ; 'clarified b.' ghṛtaṃ sarpis n., ājyaṃ; 'b. man' navanītavikrayin m.; 'b. milk' (s.) takraṃ ariṣṭaṃ kālaśeyaṃ daṃḍāhataṃ gorasaḥ 'b. of last day's milk' haiyaṃgavīnaṃ. -v. t. navanītena lip 6 P.; (fig.) cāṭūktibhiḥ prasad c. or anunī 1 P.

Butterfly, s. citrapataṃgaḥ.

Buttock, s. nitaṃbaḥ kaṭiprothaḥ jaghanaṃ śroṇiṇī f.

Button, s. gaṃḍaḥ kuḍupaḥ 'b. hole' gaṃḍādhāraḥ. -v. t. gaṃḍena baṃdh 9 P.

Buttress, s. vapraḥ-praṃ ādhārārthaṃ kṛtaḥ prākāraḥ.
     (2) āśrayaḥ ādhāraḥ.

Buxom, a. sānaṃda praphullavadana hṛṣṭa.
     (2) sarasa savilāsa lalita.
     -ly, adv. sānaṃdaṃ sarasaṃ lalitaṃ.
     -ness, s. līlā lālityaṃ vilāsaḥ.

Buy, v. t. krī 9 U; 'b. off' mūlyadānena parikrī.
     -er, s. kretṛ m., krayikaḥ krayin m.

Buzz, v. i. guṃj 1 P, viru 2 P. -s.
     -ing, guṃjitaṃ guṃjāravaḥ kalaravaḥ.

Buzzard, s. śyenakaḥ.
     (2) sthūla-maṃda-dhīḥ.

By, prep. Gen. ex. by instr. of noun; rāmeṇa hataḥ bāṇena hataḥ &c.
     (2) (Near) upa in comp., or samīpe-nikaṭe-pārśve with gen.; 'b. her father' upajanakaṃ pituḥ pārśvesamīpe; 'by this time' anena samayena; day b. day anudivasaṃ-dinaṃ dine dine; 'b. god' īśvaraṃ sākṣīkṛtya-īśvarasamakṣaṃ; 'b. and b.' acirāt; acireṇa kramaśaḥ; śanaiḥ śanaiḥ; 'b. the b.' aparaṃca; 'b. degrees' kramaśaḥ; 'b. hundreds' śataśaḥ; 'one b. one' ekaikaśaḥ ānupūrveṇa; 'b. end' svārthaḥ svahitaṃ;
     (2) gauṇārthaḥ. 'b. oneself' rahasi nibhṛtaṃ rahaḥ. 'b. gone' atīta atikrāṃta gata; 'b.-path' vimargaḥ vipathaḥ upamārgaḥ gūḍhapathaḥ; 'b.-law' upavyavasthā upavidhiḥ; 'b.-name' upādhiḥ; by-product,' s. gauṇa-phalaṃ-utpannaṃ-lābhaḥ. 'b.-stander' pārśvasthaḥ prekṣakaḥ samīpasthaḥ; 'b. word' upahāsāspadaṃ.
     (2) janokti f. ābhāṇakaḥ.

Byre, s. vrajaḥ goṣṭaṃ gośālā.

C

Cab, s. ekāśvavāhanaṃ-śakaṭaḥ; 'c. man,' See Coachman.

Cabal, s. gūḍhamaṃtraṇā kuvicāraṇā. -v. i. nibhṛtaṃ matr 10 A, kūṭārthaṃ saṃmil 6 P.
     -ler, s. kumaṃtraṇakṛt m., gūḍhamaṃtrin m., bhedakaraḥ.

Cabala, s. gūḍhaśāstraṃ guptavidyā.
     -Cabalist, s. gūḍhaśāstrajñaḥ.
     -ic, a. nigūḍhārtha guptārtha.

Cabbage, s. śākaṃ haritakaṃ.
     (2) s. (sūcikena) muṣitaṃ paṭakhaṃḍaṃ -v. i. (sūcikavat) paṭakhaṃḍaṃ muṣ 9 P.

Cabin, s. kuṭi-ṭī f., śālā koṣṭhaḥ.
     (2) naukābhyaṃtare koṣṭhaḥ.
     (3) veśman n., kuṭīraḥ.
     (4) Tent, q. v.
     -et, s. veśman n., kakṣāṃtaraṃ uparodhakaṃ.
     (2) śiṣṭasabhā dhīsacivasabhā; gūḍhamaṃtraṇaṃ.
     (3) ratnakoṣṭhaḥ.
     (4) samudgakaḥ saṃpuṭaḥ- See Box.

Cable, s. naurajju f.
     (2) vidyutsaṃdeśavāhakaṃ taṃtraṃ.
     -ed, a. rajjubaddha.
     -gram, vidyutsaṃdeśaḥ.

Cachexy, s. doṣatrayaṃ triidoṣaṃ śarīradoṣaḥ.

Cachination, s. aṭṭahāsaḥ prahāsaḥ.

Cackle, Cackling, s. kūjanaṃ haṃsarutaṃ; avyaktaravaḥ.
     (2) jalpitaṃ pralāpaḥ. -v. i. kūj 1 P, avyaktaṃ ru 2 P.
     -er, s. kūjakaḥ.

Cad, s. grāmyajanaḥ asabhyaḥ.

Cadaverous, a. śavatulya śavasavarṇa.

Caddie, s. saṃdeśaharaḥ dūtaḥ.

Cadence, s. pātaḥ cyuti f.
     (2) svaraḥ virāvaḥ nihrādaḥ; svarasaṃkramaḥ svarāvarohaḥ.

Cadet, s. anujaḥ avarajaḥ.
     (2) yuddhakarmādhyāyin m.

Cadge, v. i. chadmanā jīvikāṃ kṛ 8 U.
     (2) ghoṣaṇapūrvaka alpadravyaṃ vikrī 9 U
     (3) See 'Bex.'
     -er, s. āpaṇikaḥ vivadhikaḥ;
     (2) chadmajī- vin m.

Cafe, s. pānagṛhaṃ.

Caesura, s. vicchedaḥ virāmaḥ.

Cage, s. paṃjaraḥ-raṃ piṃjaraṃ- vītaṃsaḥ.
     (2) Prison, q. v. -v. t. paṃjare rudh 7 U o baṃdh 9 P

Cairn, s. upala-pāṣāṇa-rāśiḥ śilāsamuccayaḥ prastaraciti f.

Caitiff, s. khalaḥ śaṭhaḥ durvṛttaḥ; See Wicked.

Cajole, v. t. lal 10, upacchaṃd 10.
     2 Cheat, q. v.
     -ry, s. cāṭukti f.
     (2) vaṃcanaṃ chalaṃ &c.

Cake, s. pūpaḥ piṣṭakaḥ apūpaḥ. -v. i. piṃḍībhū 1 P.

Calamity, s. vipad f., āpad f., vyasanaṃ anarthaḥ upaplavaḥ duḥkhaṃ saṃkaṭaṃ atyāhitaṃ.
     (2) utpātaḥ daivī āpad.
     -ous, a. vipadgrasta vyasanopeta vipadāpanna durgata vidhura.

Calamus, s. vetraḥ veṇuḥ.

Calash, s. kelirathaḥ krīḍāyānaṃ.

Calcareous, a. śārkarīya.
     (2) cūrṇamaya-guṇa.

Calcine, v. t. bhasmīkṛ 8 U.

Calculate, v. t. gaṇ 10, parisaṃ-saṃ-khyā 2 P. saṃkal 10.
     (2) nirūp 10; ciṃt 10, prakḷp c.
     -ed, a. gaṇita saṃkhyeya.
     (2) yukta paryāpta ucita alaṃ with inf.
     -ion, s. gaṇanaṃ-nā saṃkhyānaṃ.
     -or, s. gaṇakaḥ.

Calculous, a. śilā-aśma-maya (yī f.)

Calculus, s. aśmarī mūtrakṛcchraṃ.

Caldron, s. piṭharaḥ-raṃ ukhā kuṃḍaṃ sthālī.

Calefy, v. t. tap 1 P

Calendar, s. paṃjī paṃjikā.

Calends, s. pratipad f.; prathamadivasaḥ.

Calf, s. govatsaḥ vatsaḥ tarṇakaḥ.
     (2) jaṃghāpiṃḍaḥ piṃḍikā.

Calibre, s. chidra; chidravyāsaḥ.
     (2) parimāṇaṃ.
     (3) prakāraḥ jāti f.
     (4) medhā.

Calico, s. citritakārpāsapaṭaḥ.

Caligation, See Darkness.

Caligraphy, s. śobhanalekhanakalā-śilpaṃ.

Calisthenics, s. vyāyāmaḥ.

Calix, s. puṣpagarbhaḥ puṣpakośaḥ.

Call, v. t. hve 1 P, āhve śabdāyati (D.), ākṛ c.
     (2) abhidhā 3 U, ākhyā 2 P, āhve cakṣ 2 A, nāma kṛ 8 U; kṝt 10; 'c. ed her by the name of Parvati' tāṃ pārvatīti nāmnā juhāva (baṃdhujanaḥ) (K. I. 26), tasyāḥ pārvatīti nāma cakāra; vac 2 P, udāhṛ 1 P. brū 2 U.
     (3) ni-ā-maṃtr 10 A; 'c. by name' nāmagrāhamāhve saṃbudh c.; 'c. to mind' smṛ 1 P, manasi kṛ 8 U; 'c. to account' kiṃ kiṃ kṛtamiti pracch 6 P or anuyuj 7 A or anusaṃdhā 3 U; 'c. to witness' sākṣiṇaṃ kṛ tameva (agniṃ) cādhāya vivāhasākṣye (R. VII. 20). -s. āhvānaṃ; pṛcchā; nimaṃtraṇaṃ; saṃbodhanaṃ.
     (2) prayojanaṃ.
     (3) abhigamaḥ; ni-yogaḥ; 'I have many c. s upon me today' mayādya kartavyā bahavo niyogāḥ saṃti.
     -back, pratyādiś 6 P, nivṛt c.; khaṃḍ 10, niras 4 P.
     -for, arh 1 P; 'this matter c. s for consideration' ayamartho vicāraṇāmarhati; or atra vicāraṇayā prayojanaṃ; apekṣ 1 A.
     -forth, protsah c., udyuj 10; prakaṭīkṛ prakāś c.
     -out, paṭh 1 P; utkruś 1 P.
     (2) tārasvareṇa. ucaiḥ āhve ghuṣ 10.
     -upon, on, arth 10 A, yāc 1 A.
     (2) draṣṭuṃ gam 1 P, abhigam.
     -up, (from sleep) prabudh c.
     -ed, a.: āhūta;
     (2) abhihita ukta udāhṛta; gen. ex. by nāma ind., nāman abhidhāna ākhyā abhidhā saṃjñā nāmadheya in comp.; 'a boy c. Rama,' rāmo nāma rāmanāmā rāmasaṃjñaḥ &c. bālaḥ.
     -ing, s. See (s.).
     (2) vṛtti f., jīvanasādhanaṃ upajīvikā; vyavasāyaḥ.

Calligraphy, See Caligraphy.

Callous, a. kaṭhina ghana.
     (2) kaṭhora nirdaya karkaśa; 'c. to contempt' tiraskāramagaṇayan tiraskārānabhijñaḥ.
     (3) nirlajja dhruṣṭa; avinīpta.
     -ness, s. kāṭhinyaṃ nirdayatā &c.
     -Callosity, s. kiṇaḥ tvagdṛḍhatā.

Callow, a. ajātapakṣa pakṣahīna.
     (2) See Inexperienced.

Calm, a. pra-upa-śāṃta niścala prasanna stimita anuttaraṃga akṣubdha niṣkaṃpa nirvāta adhyākula; 'to be c.' śam 4 P, prasad 1 P; 'heart, be c.' hṛdaya prasīda mā uttāmya. -s. nirvātaḥ śāṃti f.; prasādaḥ viśrāmaḥ.
     (2) śāṃtatā stimitatā; ex. by (a.). -v. t. upa-pra-śam c. (śamayati) upa-pari-sāṃtv 10; tuṣ c., prasad c.
     (2) laghūkṛ 8 U, apanī 1 P.
     -ly, adv. niścalaṃ akṣobhaṃ śāṃtyā praśāṃtaṃ.
     -ness, s. pra-upa-śāṃti f., nirvikāratā prasādaḥ avyākulatā asaṃbhramaḥ.
     (2) nirvātatvaṃ akṣobhaḥ stimitatā.

Caloric, s. uṣṇatā tāpaḥ.

Calorific, a. tāpakara (rī f.); tāpajanaka.

Calve, v. i. vatsaṃ sū 2 A; prajan 4 A.

Calumniate, v. t. pari-apa-vad 1 U; nirbharts 10 A, niṃd 1 P, apabhāṣ 1 A; mithyā abhiyuj 7 A, 10; ā-adhi-kṣip 6 P.
     -or, s. parivādarataḥ parivādin m., niṃdakaḥ abhyasūyakaḥ abhiśāpakaḥ piśunaḥ ākṣepakaḥ.
     -Calumny, s. parivādaḥ paiśunyaṃ abhyasūyā alīkapravādaḥ mithyābhiśāpaḥ piśunavacanaṃ ākṣepaḥ niṃdyābhiyogaḥ.
     -ous, a. piśuna kalaṃkamaya (yī f.).
     -ously, adv. sāpavādaṃ parivādena sābhyasūyaṃ.

Calx, s. cūrṇaṃ bhasman n.
     (2) rītipuṣpaṃ.

Calyx, s. See Calix.

Cambric, s. aṃśukaṃ dukūlaṃ.

Camel, s. uṣṭraḥ; kamelakaḥ mayaḥ mahāṃgaḥ 'young c.' karabhaḥ; 'she-c.' uṣṭrī.

Camisado, s. rātriyuddhaṃ.

Camlet, s. ūrṇāvastraṃ.

Camp, s. śibiraṃ niveśanasthānaṃ niveśaḥ.
     (2) sainyanivāsaḥ. -v. t. sainyaṃ niviś c.

Campaign, s. samarabhūmi f., -sthalaṃ.
     (2) yuddhakālaḥ yuddhapravṛtti f.

Camphor, s. karpūraḥ-raṃ ghanasāraḥ sitābhraḥ himavālukā caṃdraḥ somaḥ.
     -ated, a. karpūrasaṃmiśra-saṃsṛṣṭa.

Camus, a. cipiṭa.

Can, v. i. śak 5 P, prabhū 1 P, or samartha-kṣamaśakta a. bhū with inf. of verb; See Able, oft. by īś 2 A; pṛ 10.
     (2) In pass. ex. by pot. pass. part.; 'c. be done' karaṇīya a., kārya &c.; 'I cannot but go' mayāvaśyaṃ gaṃtavyameva. -s. kaṃsaḥ bhājanaṃ dhātupātraṃ caṣakaḥ.

Canal, s. kulyā praṇālī.

Canard, s. aśraddheyā kathā.

Cancel, v. t. ava-vi-lup 6 P or c., vyā-apa-nir-mṛj 2 P; niras 4 P, khaṃḍ 10, nivṛt c.

Cancer, s. karkaṭaḥ karkaḥ.
     (2) kulīraḥ.
     (3) māṃsārbudaṃ; tanuvraṇaḥ visphoṭaḥ.
     -ate, v. i. vraṇībhū 1 P.

Candent, a. See Ho

Candid, a. niṣkapaṭa nirvyāja sarala sphuṭaspaṣṭa-vādin ṛju nirmala śuddhātman nirvyalīka; śuci.
     -ly, adv. niṣkapaṭaṃ; sphuṭaṃ nirvyājaṃ.
     -ness, -Candour, s. niṣkāpaṭyaṃ nirvyājatā; ārjavaṃ saralatā amāyā dākṣiṇyaṃ nirvyalīkatā śaucaṃ.

Candidate, s. arthin m., yācakaḥ prārthakaḥ. padānveṣin m:

Candify, v. t. dhavalīkṛ 8 U, śuklīkṛ.

Candle, s. dīpaḥ dīpikā varti-rtī f.
     -holder, s. dīpahastaḥ-vāhaḥ.
     -stick, s. dīpapādapaḥ dīpaśikhā-vṛkṣaḥ.

Candy, v. t. ghanī-khaṃḍī-sāṃdrī-kṛ 8 U, śyai c. -v. i. śyai 1 A, ghanībhū 1 P. -s. śarkaga sitopalā khaṃḍamodakaḥ.

Cane, s. vetasaḥ vetraḥ veṇuḥ vaṃśaḥ vānīraḥ.
     (2) vetrayaṣṭi f. -daṃḍaḥ; 'sugar-c.' ikṣuḥ; 'seat of c.' vetrāsanaṃ; 'made of c.' vaiṇava (vī f.), vaidala (lī f.). -v. t. vetreṇa taḍ 10 or han 2 P or prahṛ 1 P.

Canine, a. kukkurīya śvan in comp.

Canker, s. vidradhiḥ vraṇaḥ.
     (2) phalanāśī kīṭaḥ.
     (3) kalaṃkaḥ viṣa.
     (3) dūṣaṇaṃ vilayanaṃ vināśaḥ. -v. t. vinaś c., vilī c., duṣ c. (dūṣayati). -v. i. vilī 4 A, duṣ 4 P.

[Page 48]

Cannibal, s. nṛbhuṃj m., piśitāśaḥ -śanaḥ puruṣādaḥ kravyāśin m.
     -ism, s. kravyāśitvaṃ &c.

Cannon, s. guliprakṣepaṇī lohanāḍi-ḍī f.
     -Ball, s. āgneyāstraṃ raṇaguli f.

Canoe, s. laghunaukā uḍupaṃ plavaḥ kolaḥ.

Canon, s. vidhiḥ niyamaḥ; śāstraṃ vyavasthā.
     (2) paurohitadharmaśāstraṃ.
     (3) dharmapustakasaṃhitā.
     (4) (a ravine) jalapravāhaktadarī.
     -ical, a. vaidhika (kī f.), niyamānusārin.
     -ically, adv. vidhivat yathāvidhi -śāstraṃ.
     -ize, v. t. siddhajanamadhye āruh c. (ropayati) or gaṇ 10 or saṃkhyā 2 P.

Canopy, s. vitānaṃ ullocaḥ ācchādanaṃ pidhānaṃ. -v. t. vitānīkṛ 8 U, vitānena ācchad 10.

Canorous, a. susvara madhusvana.

Cant, s. paribhāṣā kalpitasaṃjñā.
     (2) apabhāṣā.
     (3) vākchalaṃ daṃbhokti f., dāṃbhikavacanaṃ.
     (4) prāvaṇyaṃ.
     (5) udghoṣaṇena vikrayaḥ. -v. i. paribhāṣ 1 A.
     (2) dāṃbhikatayā vad 1 P
     (3) ardhavalgitena cal 1 P. v. t. udghoṣaṇena vikrī 9 A. a. utsāhin tejasvin.
     -ation, s. gānaṃ gītaṃ.
     -er, s. ardhavalgitaṃ.
     (2) dāṃbhikaḥ dharmadhvajin m.
     -icle, s. upagānaṃ.

Cantankerous, a. durāgraha durdama āgrahin.

Cantharides, s. visphoṭakīṭakaḥ.

Canthus, s. apāṃgaḥ- gaṃ netraparyaṃtaḥ.

Cantillate, v. t. or v. i. gai 1 P.

Cantle, Cantlet, s. khaṃḍaḥ bhāgaḥ.

Canto, s. sargaḥ parvan n., paricchedaḥ; adhyāyaḥ; skaṃdhaḥ (of different compositions).

Canton, s. cakraṃ bhūbhāgaḥ pradeśaḥ. -v. t. khaṃḍaśo vibhaj 1 P.
     (2) āvāsaṃ kḷp c.
     -ment, s. sainyāvāsaḥ śibiraṃ.

Canty, a. utsāhin tejasvin.

Canvas, s. śaṇavastraṃ śāṇaṃ sthūlapaṭaḥ.
     (2) vātavastraṃ.

Canvass, v. t. Beg, q. v.
     (2) pari-īkṣ 1 A, vicar c., nirūp 10; anusaṃdhā 3 U. -s. sthūlapaṭaḥ śāṇaṃ.
     (2) vātavastraṃ.
     -er, s. prārthakaḥ.

Cap, s. śirastrāṇaṃ śiraskaṃ śirovastraṃ śiroveṣṭanaṃ.
     (2) agre. -v. t. pidhā 3 U; See Cover.
     (2) ati-śī
     (2) A
     (3) agraṃ ācchad. 10 -v. i. abhivādanārthaṃ śirastramunmuc 6 P or avatṝ c. or apanī 1 P.

Capable, a. samartha śakta kṣama yogya ucita; gen. ex. by śakya with inf., or pot. pass. part.; 'c. of being defeated' parājetuṃ śakyaḥ parājetavyaḥ 'Rāma is not c. of such atrocity' nedṛśaṃ nṛśaṃsacaritaṃ rāmeṇa kartuṃ śakyate rāme saṃbhāvyate; 'c. person' pātraṃ guṇavat. 'to be c.' śak 5 P, utsah 1 A, kḷp 1 A (with dat.).
     -Capablity, s. sāmarthyaṃ śakti f., pātratā yogyatā.

Capacious, a. viśāla uru prasṛta; See Broad. 2 vipula pracura.

Capacitate, v. t. upayukta-kṣama a. kṛ 8 U.

Capacity, s. dhāraṇaśakti f., grahaṇasāmarthyaṃ (lit. &c fig.); 'c. for all knowledge' aśeṣavidyāgrahaṇasāmarthyaṃ.
     (2) balaṃ śakti f., sāmarthyaṃ pātratā yogyatā.
     (3) pariṇāmaṃ vi-stāraḥ.
     (4) (Relation) gen. ex. by iti or rūpeṇa; 'he served the king in thec. of a servant' sevakarūpeṇa rājānaṃ siṣeve; avasthā bhāvaḥ vṛtti f., viṣayaḥ; vidheyaviṣaye sabhavānniyuṃkte (Mal. 1) 'employs me in the c. of a servant.'

Cap-a-pie, adv. nakhaśikhāṃtaṃ sarvāṃgaṃ.

Caparison, s. āstaraṇaṃ; aśvasajjā-prasādhanaṃ aśvālaṃkārāḥ (pl.). -v. t. vibhūṣ 10, alaṃkārairbhūṣ.

Capcase, s. samudgakaḥ saṃpuṭaḥ.

Cape, s. bhūśiras n., aṃtarīpaḥ-paṃ.
     (2) skaṃdhaprāvaraṇaṃ grīvāpracchadaḥ.

Caper, s. See Leap.

Capillament, s. keśaraḥ-raṃ kiṃjalkaḥ.

Capillary, a. keśopama; sūkṣma keśa in comp., 'c. attraction' keśākarṣaṇam.

Capital, s. śreṣṭha parama mukhya pradhāna viśiṣṭa variṣṭha uttama utkṛṣṭa; 'c. panishment' uttamasāhasaṃ dehadaṃḍaḥ prāṇadaṃḍaḥ; 'c. crime' vadhārhaṃ pātakaṃ; vadhadaṃḍyaṃ pāpaṃ. -s. rājadhānī.
     (2) mūlaṃ mūladravyaṃ; 'floating or circulating c.' s. parivartin a. mūladravyaṃ. 'fixed c.' sthāyin a. mūladravyaṃ; 'make c out of,' hitaṃ sādh c., hitānukūla a., kṛ. 8 U.
     (3) śīrṣaṃ agraṃ.
     -ist, s. dravyavat m., koṭīśvaraḥ.
     -ly, adv. uttamasāhasena; prāṇadaṃḍena.
     (2) paramaṃ ślāghyaprakāreṇa viśiṣṭatayā.

Capitation, s. ekaikaśaḥ parigaṇanaṃ; mastakasaṃkhyā.

Capitulate, v. i. śatruhaste ātmānaṃ sasamayaṃ sam-ṛ c. (arpayati) śatroradhīna a. bhū vaśaṃ gam 1 P.
     (2) saṃkṣepataḥ likh 6 P or kath 10.
     -ion, s. samayapūrvakaṃ samarpaṇaṃ; vaśībhavanaṃ śatrukarārpaṇaṃ.

Caprice, s. kāmacāraḥ cāpalyaṃ manolaulyaṃ; 'c. of fortune' daivavilasita-vijṛṃbhaṇaṃ; daivasya kāmacāraḥ (Mu. 2).
     -Capricious, a. kāmacārin capala caṃcalaprakṛti lolacala-citta lola asthira svairavṛtta svairin.
     -ly, adv. lolacetasā cāpalyena; kāmataḥ svairaṃ kāmacāreṇa.
     -ness, s. cāpalyaṃ lolatā kāmacāritā &c.

Capricorn, s. makararāśiḥ makaraḥ.

Capsize, See Overturn.

[Page 49]

Capstan, s. cakrayaṃtraṃ.

Capsule, s. bījakoṣaḥ puṭaḥ-ṭaṃ.
     -ar, a. puṭākāra.

Captain, s. sainānīḥ gulmapatiḥ daṃḍanāyakaḥ.
     (2) potādhyakṣaḥ.
     (3) nāyakaḥ netṛ m., mukharaḥ agra-puro-gaḥ.

Captation, s. lokaraṃjanaṃ janaślāghāsevanaṃ.

Caption, s. niroghaḥ āsedhaḥ.

Captious, a. doṣaikadṛś chidrānveṣin vivādaśīla
     (2) bhrāṃtikara (rī f.).
     -ly, adv. vivādecchayaiva chidrānveṣivat.
     -ness, s. chidrānveṣitā; vivādaśīlatā.

Captivate, v. t. muh c., grah 9 P; hṛ 1 P; vilubh c. (eye, ear, &c.); 'c. s the eye' vilobhayati cakṣuḥ.
     (2) dāsīkṛ 8 U, baṃdīkṛ vaśīkṛ dam c. (damayati).
     -ing, a. manohara cittahārin manojña hṛdayagrāhin hārin mohin.
     -ion, s. baṃdī-dāsīkaraṇaṃ &c.

Captive, s. baṃdī baṃdi f.; kārāguptaḥ; 'made c.' (taken prisoner) baṃdīkṛta baṃdīgrāhaṃ gṛhīta.
     (2) dāsaḥ. -a. baṃdīkṛta dāsīkṛta śatruvaśa kārāstha.
     -ity, s. baṃdhanaṃ baṃditvaṃ kārāvāsaḥ.
     (2) dāsatvaṃ dāsabhāvaḥ.

Captor, s. jetṛ m., baṃdīkartṛ m.

Capture, v. t. grah 9 P, baṃdī-dāsī-kṛ 8 U; (a fort) bhaṃj 7 P, laṃgh 10, ākram 1 U, 4 P. -s. grahaḥ grahaṇaṃ; loptraṃ lotraṃ; 'c. of a fort' durgalaṃghanaṃ; 'c. of cattle' gograhaḥ dhenuharaṇaṃ.

Car, s. rathaḥ vāhanaṃ cakrayānaṃ pravahaṇaṃ; 'heavenly c.' vimānaṃ; 'war c.' syaṃdanaḥ.

Caracole, s. tiryakplutaṃ vakra-kuṭila-gati f., -v. i. tiryak plu 1 A, or valg 1 U.

Caravan, s. sārthaḥ saṃghaḥ; 'leader of c.' sārthavāhaḥ.
     -sary, s. pathikāvāsaḥ; pāṃthanivāsasthānaṃ.

Carbuncle, s. visphoṭaḥ; valmīkaṃ.
     (2) padmarāgaḥ.

Carcanet, s. muktāvali f., maṇimālā.

Carcass, s. śavaḥ-vaṃ kuṇapaḥ mṛtaṃ śarīraṃ.

Card, s. patraṃ; krīḍāpatraṃ.
     (2) ūrṇāmārjanī. -v. t. ūrṇāṃ saṃmṛj 2 P or ghṛṣ 1 P.
     -er, s. ūrṇāmārjakaḥ.

Cardamom, s. elā viṣkuṭi-ṭī f., pṛthvīkā caṃdravālā bahulā; 'small c.' upakuṃcikā tutthā koraṃgī tripuṭā truṭi-ṭī f.

Cardiac, a. tejaskara dīpaka agnida. -s. hṛdrogaḥ.

Cardinal, a. pradhāna; See Capital, a.: 'c. point' digbhāgaḥ. -s. dharmādhyakṣaḥ.

Care, s. ciṃtā autsukyaṃ udvegaḥ; See Anxiety. 2 yatnaḥ prayatnaḥ ādaraḥ manoyogaḥ; 'brought up with c.' prayatnasaṃvardhitaḥ sādaraṃ paripālitaḥ.
     (3) sūkṣmatā nipuṇatā; 'searching with c.' nipuṇamanviṣya; 'thinking with c.' sunipuṇaṃ vimṛśya.
     (4) rakṣā; avekṣa; 'leave under the c. of' See Charge. 5 apramādaḥ sāvadhānatā avadhānaṃ; 'have a c. what you do' yatkartavyaṃ tadvimṛśya-samīkṣya-kuruta. -v. i. ava-apa-īkṣ 1 A, ciṃt 10, mano dhā 3 U, oft. ex. by the several nouns above; 'I do not c. now' adhunāhaṃ vītaciṃtaḥ 'I c. very much for your protection' tava rakṣaṇe balavānmamādaraḥ.
     (2) gaṇ 10, (na tṛṇamapi gaṇayati śatruṃ) ādda 6 A (na tyāgamādriyate); īkṣ 1 A, (the sense being clear), na kāmavṛttirvacanīyamīkṣate (K. V. 82) 'a self-willed person c. s not for blame'. -'take c.' rakṣ 1 P, ava-īkṣ 1 A (ślāghyāṃ duhitaramavekṣasva jānakīṃ U. 1), ciṃt 10 (tātastvāṃ ciṃtayiṣyati).
     (2) lal 10; saṃvṛdh c., c. (pālayati) vinī 1 P.
     (3) apramattasāvadhāna a. bhū 1 P, avadhā 3 U, 'let c. be taken of each character' pratipātramādhīyatāṃ yatnaḥ (S. 1), 'do not c. to think' sāvadhānena cetasā na vicārayaṃti iti vicāraṃ nādriyaṃte.
     -ful, a. Anxious, q. v.
     (2) apramatta sāvadhāna abhiyukta avahita dakṣa.
     -fully, adv. sāvadhānaṃ prayatnataḥ apramattaṃ sādaraṃ nipuṇaṃ.
     -less, a. pramatta anavadhāna nirapekṣa niravadhāna asamīkṣyakārin 'to be c. in' pramad 4 P (with abl.), svādhikārātpramattaḥ (Me. 1.).
     -lessly, adv. sapramādaṃ anavadhānena &c.

Career, s. caryā; dhāvanaṃ.
     (2) gati f., kramaḥ calanaṃ caritaṃ; 'c. in life' jīva-loka-yātrā; 'during his c.' tasmin (bhuvaṃ) śāsati. -v. i. vegena dhāv 1 P.

Caress, v. t. parāmṛś 6 P, āliṃg 1 P, pari-rabh 1 A; See Clasp. 2 lal 10. -s. pari-raṃbhaḥ-ṇaṃ lālanaṃ āliṃganaṃ pariṣvaṃgaḥ.

Caret, s. kākapadaṃ haṃsapādākṛti cihnaṃ.

Cargo, s. potabhāraḥ potasthaṃ dravyaṃ-bhāṃḍaṃ.

Caricature, s. hāsajanakaṃ citraṃ hāsyacitraṃ. -v. t. citreṇa hāsyāspadaṃ nī 1 P; hāsyapra-kāreṇa citr 10.
     -ist, s. hāsyapratimākṛt m.

Cariole, Carriole, s. laghuśakaṭaḥ anāvṛta a. yānaṃ.

Carious, s. galita kṣīṇa pūyapūrṇa.
     -Caries.
     -Cariosity, s. asthikṣayaḥ-śoṣaḥ.

Cark, v. i. ciṃtākula a. bhū 1 P.

Carle, s. durvṛttaḥ; grāmyaḥ avinītaḥ; See Wicked.

Carminative, a. vāyunāśin agnida agni-vardhaka.

Carmine, s. jatujaraṃgaḥ.

Carnage, s. vadhaḥ viśasanaṃ saṃhāraḥ hatyā.

[Page 50]

Carnal, a. kāyika-śārīrika (kī f.).
     (2) aihika (kī f.).
     (3) viṣayin viṣayāsakta viṣayopasevin 'c. pleasure' viṣayasukha; 'c. desires' viṣayavāsanāḥ; 'c. union' saṃbhogaḥ abhigamaḥ.
     -ity, s. viṣayāsakti f., viṣayopasevā kāmukatā.
     -ly, adv. kāmukavat.

Carnation, s. māṃsavarṇaḥ; lohitavarṇaḥ

Carnival, s. tumulotsavaḥ.

Carnivorous, a. kravyād māṃsabhuj piśitāśana kravyabhojana.

Carnosity, s. gaṃḍaḥ; medograṃthiḥ.

Caroche, s. krīḍārathaḥ cāturaṃ.

Carol, s. harṣa-ānaṃda-gītaṃ.
     (2) stotraṃ bhaktigītaṃ. -v. t. harṣeṇa gai 1 P, upagai stu 2 U.

Carouse, v. i. atipānaṃ kṛ 8 U, pānotsavaṃ kṛ atipānena kṣīv a. bhū 1 P. -s.,
     -al, s. ati-pānaṃ pānotsavaḥ.
     -ver, s. pānarataḥ atipāyin m.

Carp, s. śapharī proṣṭhaḥ-ṣṭhī. -v. i. (at) chidraṃ anviṣ 4 P; doṣaṃ dṛś 1 P or nirūp 10, niṃd 1 P; See Censure. -er, s. chidrānveṣin m., doṣaikadṛś m.
     -ing, s. garhā niṃdā chidrānveṣaḥ.

Carpenter, s. takṣakaḥ sūtradhāraḥ sthakāraḥ sthapatiḥ tvaṣṭṛ m., takṣan m.
     -Carpentry, s. dārukarman n., takṣakakriyā takṣaśilpaṃ.

Carpet, s. kuthaḥ-thā āstaraṇaṃ; 'brought on the c.' prastuta upakṣipta.

Carrion, s. pūtimāṃsaṃ akhādyamāṃsaṃ; kuṇapaḥ.
     -eater, s. kuṇapabhuj m.

Carry, v. t. vah 1 P, 1 P, bhṛ 3 U, hṛ 1 P. 'c. ed a dog on his shoulder' skaṃdhe-dhena śvānamuvāha.
     (2) sādh 5 P or c.; 'c. a fort' durgaṃ laṃgh 1 A, 10 or bhaṃj 7 P, or vaśīkṛ 8 U; 'the enemy c. ed the day' śatravo jayamāpuḥ; 'c. one's point' abhīṣṭaṃ labh 1 A, pratijñāṃ pūr 10, 'c. oneself' ācar 1 P, See Act, 'c. arms' śastrāṇi grah 9 P, sainikavṛttiṃ āsthā 1 A.
     -away, -off, apavah apanī apahṛ; apa-ūh 1 U, apakṛṣ 1 P.
     -on, pravṛt c., praṇīvidhā 3 U, 'c. on war' yuddhaṃ-saṃgrāmaṃ kṛ vigrah 9 P.
     -out, anuṣṭhā 1 P, kṛ 8 U, sādh 5 P or c.
     -through, pāraṃ nī 'c. ing through all difliculties' s. āpadāṃ pāraṃ nayanaṃ.
     -Carriage, s. vāhanaṃ yānaṃ rathaḥ pravahaṇaṃ śakaṭaḥ-ṭaṃ 'closed c.' karṇīrathaḥ pravahaṇaṃ ḍayanaṃ; 'c. road' rathyā; 'c. horse' rathyaḥ.
     (2) ācaraṇaṃ vyavahāraḥ gati f., caritaṃ ceṣṭā.
     (3) nirvāhaḥ praṇayanaṃ.
     -Carrier, s. vāhakaḥ haraḥ in comp.
     (2) bhāṃḍavāhanajīvin m.

Cart, s. śakaṭaḥ-ṭaṃ śākaṣṭikā vāhanaṃ pravahaṇaṃ pānaṃ. -v. t. śakaṭena vah 1 P.
     (2) śakaṭe nidhā 3 U. 'Carter,' 'c. man' śākaṭikaḥ śakaṭavāhaḥ 'c. horse' śakaṭavāhanaḥ; dhuryadhurīṇaḥ; 'c. load' śakaṭaṃ śalāṭaḥ śākaṭo bharaḥ; 'c. rut' śakaṭacihnaṃ-padavī-paddhati f.; 'c. wright' śakaṭakāraḥ. 'To put the c. before the horse,' viparyas 4 P, viparyāsaṃ nī 1 P.

Carte, s. bhojanapatrikā. 'c. blanche,' ani-rdiṣṭasamaya a. patraṃ.

Cartel, s. yuddhāhvānapatraṃ.

Cartilage, s. komalāsthi n.
     -Cartila-
     -ginous, a. taruṇāsthiviśiṣṭa.

Carto-graphy, s. bhūmyālekhya-kalā-vṛttiḥ f.

Cartoon, s. citritapaṭaḥ vicitramālekhyaṃ hāsyotpādakaṃ citraṃ.

Caruncle, s. gaṃḍaḥ māṃsapiṃḍaḥ.

Carus, s. niḥsaṃjñatā.

Carve, v. t. kṝ 6 P, takṣ 1, 5 P, utkṝ (utkīrṇā iva vāsayaṣṭiṣu V. 3); ullikh 6 P.
     (2) kṛt 6 P, chid 7 P, kḷp c., vibhaj 1 U; 'c. out (a plan)' yuj 10; prakḷp c., pratiyuj 10; ciṃt 10, nirūp 10
     -er, s. takṣakaḥ kāruḥ tvaṣṭṛ m., taṣṭṛ m-,
     (2) pari-kalpakaḥ.

Cascade, s. prapātaḥ prasravaṇaṃ vāripravāhaḥ ni rjharaḥ utsaḥ.

Case, s. avasthā bhāvaḥ daśā sthiti f., vṛtti f.; 'what is the c. with him' kiṃ tasya vṛttaṃ.
     (2) padaṃ.
     (3) arthaḥ.
     (4) kāryaṃ pakṣaḥ.
     (5) puṭaḥ pidhānaṃ koṣaḥ āveṣṭanaṃ.
     (6) bhāṃḍaṃ ādhāraḥ.
     (7) sthānaṃ sthalaṃ. 'In. c.' yadi cet; 'this being the c.' evaṃ sati-gate; 'in this c.' atra atra viṣaye; 'in the c. of' gen. ex. by gen., or viṣaye in comp.; 'in the c. before us,' 'in the present c.' pra-stutaviṣaye prakṛte; 'if such be the c' yadyevaṃ tena hi; 'in both c. s' ubhayayā ubhayapakṣe. -v. t. bhāṃḍe nidhā 3 U or niviś c.,
     (2) pidhā
     (3) U, āvṛ 5 U.

Casement, s. gavākṣaḥ vātāyanaṃ jālaṃ.

Cash, s. ṭaṃkaḥ mudrā nāṇakaṃ.
     -keeper, -ier, s. ṭaṃkādhīśaḥ rakṣakaḥ. 'in c.' sadhana a. 'Out of c,' nirdhana a.

Cashier, v. t. adhikārād bhraṃś c. or cyu c. or nirā-kṛ 8 U or apās 4 P.

Cask, s. bhāṃḍa bhājanaṃ pātraṃ

Casket, s. samudgakaḥ bhāṃḍaṃ maṃjūṣā karaṃḍakaḥ saṃpuṭaḥ-ṭakaḥ.

Casque, s. śirastrāṇaṃ śiraskaṃ.

Cast, v. t. kṣip 6 P. pra vi--; as 4 P, mussṛj 6 P, pat c.
     (2) (about) vigaṇ 10, ākal 10, ciṃt 10 vicar c.
     (3) vilāpya saṃdhā 3 U; 'c. glance' dṛśaṃ kṣip dṛṣṭiṃcakṣuḥ &c. 3 P. (kṛṣṇasāre dadaccakṣuḥ S. 1) 'c. skin' kaṃcukaṃ vimuc; 'c. lots' guṭikāṃ pat c.; 'why c. pearls before swine' kimiṣṭamannaṃ svarasūkarāṇāṃ. -s. kṣepaḥ; pātaḥ.
     (2) mūrti f.; ghaṭanaṃ-nā; 'c. of characters' bhūmikāsaṃvibhāgaḥ.
     -aside, apākṛ 8 U, nirākṛ.
     -away, apās pari-tyaj utkṣip.
     -down, ava-vi-sad 1 P, mlai 1 P; viṣaṇṇa a. bhū 1 P; 'with a face c.' khinna-viṣaṇṇa-vadanaḥ; 'c. look' adhodṛṣṭi f.
     (2) nipat c., adhaḥ kṣip.
     -forth, utsṛj udvam 1 P, udgṝ 6 P.
     -off, vimuc; apa-nir-am.
     -out, apākṛ niḥsṛ c., ni-ṣkas c., pratyādiś 6 P.
     -away, s. tyājyaḥ; apāṃkteyaḥ.
     -ling, s. garbhapatitaḥ garbhacyutaḥ.

Caste, s. varṇaḥ jāti f, kulaṃ; 'of the same c.' savarṇaḥ; 'low c.' hīnavarṇaḥ nīcaḥ nikṛṣṭajātiḥ; 'high c.' uttamavarṇaḥ; 'mixture of c. s' varṇasaṃkaraḥ; 'low c. man' aṃtyajaḥ; 'loss of c.' jātibhraṃśaḥ; 'out of c.' apasadaḥ cāṃḍhālaḥ jātihīnaḥ; 'c. man' sajātīyaḥ.

Castigate, v. t. daṃḍ 10; tah 10.
     -ion, s. kaśāghātaḥ tīvraprahāraḥ; daṃḍaḥ nigrahaḥ.

Castle, s. durgaṃ koṭaḥ 'c. in the air (in Spain), manorājyaṃ.
     -Castellan, s. durgādhipatiḥ
     -Castellated, a. durgākāra.

Castor-oil, s. eraṃḍatailaṃ.

Castrate, v. t. vṛṣaṇau kṛt 6 P or utpaṭ 10 or chid 7 P.
     -ed, a. chinnamuṣka nirvṛṣaṇa.
     -ion, s. muṣka-vṛṣaṇa-chedaḥ puṃstvaharaṇaṃ.

Castrei, s. śyenaḥ.

Casual, a. atarkita aciṃtita ākasmika-āpātika-āgaṃtuka-daivika (kī f.), daivāyatta.
     -ly, adv. aciṃtitaṃ daivāt samāpatyā daivayogāt.
     -ty, s. daivayogaḥ-ghaṭanā saṃgati f. samāpatti f.
     (2) adṛṣṭaṃ ākasmikī āpad.
     -ties, yuddhe hatāḥ.

Casuist, s. dharmādharmavicārakaḥ.
     -ry, s. dharmādharmavicāraṇā.
     (2) vivecanavidyā
     (3) vitaṃḍavādaḥ.

Cat, s. mārjāraḥ biḍālaḥ otuḥ ākhubhuj m. 'c. a (o)' mountain,' vanamārjāraḥ.
     (2) citravyāghraḥ. 'c. eyed' timiradarśin a.
     -ling, s. mārjāraśāvakaḥ; 'c.' s paw maṃdavātaḥ (fig) sukhapratārya; a. 'c. witted' a. sāsūyadṛpta; 'it rained c. s and dogs,' ativṛṣṭirbabhūva. 'cat o' nine-tails' navarajjuyuktā carmayaṣṭi f., or kaśā or tāḍanī.

Cataclysm, s. pṛthvīplāvaḥ bhūtasaṃplavaḥ.
     (2) rājyaparivṛtti f.

Catacomb, s. aṃtarbhaumaṃ śmaśānaṃ.

Catalepsis, s. apasmāraḥ grahāmayaḥ.

Catalepsy, s. apasmāraḥ grahāmayaḥ.

Catalogue, s. parisaṃkhyā parigaṇanā; 'c. of names' nāmāvali-lī f.

Cataplasm, s. pralepaḥ usanāhaḥ.

Catapult, s. gophaṇā.

Cataract, s. nirjharaḥ prapātaḥ prasravaṇaṃ utsaḥ.
     (2) netrapaṭalaṃ maṃthaḥ śukraḥ; kācaḥ.

Catarrh, s. abhiṣyaṃdaḥ.
     (2) śleṣman m., kaphaḥ (variety of c.).
     -al, ous, a. abhiṣyaṃdinkaphin śleṣmala.

Catastrophe, s. pariṇāmaḥ nirvāhaḥ nirvahaṇaṃ.
     (2) āpad f.; See Calamity.

Catch, v. t. dhṛ 1 P, 10, grah 9 P, baṃdh 9 P (in a net &c.).
     (2) parāmṛś 6 P, avalaṃb 1 A.
     (3) pralubh c., ākṛṣ-hṛ 1 P; 'the house caught fire' jvalanamupagataṃ-agni-dīptaṃ-gehaṃ; 'caught cold' śītākulo babhūva pīnasopahataḥ abhiṣyaṃdākulaḥ; 'c. in the act' (red-handed) karmagṛhīta rūpābhiḥ grāhita loptreṇa gṛhītaḥ; 'Sir, you are c.' bho nigṛhīto'si (U. 4); 'c. in his own words' svavacanenaiva gṛhītaḥ-niruttarīkṛtaḥ.
     -at, avalaṃb 1 A, āśri 1 U.
     -up, apahṛ 1 P, apanī 1 P. -s. tālakaṃ.
     (2) lābhaḥ phalaṃ.
     (3) paryāyagītaṃ.
     -er, s. grāhakaḥ jālikaḥ.
     (2) vāgurā jālaṃ.
     -ing, a. saṃparkīya saṃcāraka
     (2) hārin.

Catchpole, s. daṃḍa-yaṣṭi-dharaḥ; rājapuruṣaḥ.

Catechism, s. praśnottaraṃ sapraśnottaraḥ pāṭhaḥ.
     -Catechize, v. t. praśnottaradvāreṇa-krameṇa-adhi-i c. (adhyāpayati) or upadiś 6 P or pracch 6 P.
     -Catechist, -Catechiser, s. praśnottaravidhinā adhyāpakaḥ-pāṭhakaḥ.

Catechu, s. khadirasāraḥ.

Catechumen, s. navaśiṣyaḥ-chātraḥ.

Category, s. padārthaḥ.
     (2) samānavargaḥ adhikaraṇaṃ.
     -ical, a. suvyakta spaṣṭārtha; niyata vyakta.
     -ically, adv. spaṣṭaṃ suvyaktaṃ.

Catenation, s. saṃbaṃdhaḥ anvayaḥ parasparānvayaḥ.
     (2) śṛṃkhalātvaṃ damitā; paraṃparā.

Cater, v. i. bhojanādi pari-upa-kḷp c.

Caterpillar, s. koṣakāraḥ-vāsin m.

Cates, s. svādvannaṃ viśiṣṭānnaṃ.

Catgut, s. purītat nirmitā taṃtrī taṃtu m.

Cathartic, s. recakaṃ recanaṃ udaraśodhanaṃ.

Cathedral, s. mahāmaṃdiraṃ mahatā pūjāśālā.

Catholic, a. sarvasāmānya sādhāraṇa (ṇī f.), sārvalaukika (kī f.).
     -ism, s. sādhāraṇyaṃ sārvalaukikatā

Cattle, s. gāvaḥ (pl); gokulaṃ paśusamūhaḥ gonnajaḥ; 'c. for draught' dhuryaḥ dhurīṇaḥ; 'keeper of c.' gopālaḥ paśupālaḥ

Caudal, s. lāṃgulīya.

Caul, s. śiroveṣṭana
     (2) aṃtrāveṣṭanaṃ.
     (3) garbhaveṣṭanaṃ.

Cauldron, s. See Caldron.

Cause, s. kāraṇaṃ (oft, with loc. of effect, daivaṃ nṛṇāṃ vṛddhau kāraṇaṃ) nidānaṃ bījaṃ hetuḥ nimittaṃ mūlaṃ yoni f.
     (2) kāryaṃ. prayojanaṃ.
     (3) sthānaṃ avasaraḥ padaṃ.
     (4) utpādakaḥ pravartakaḥ.
     (5) arthaḥ pakṣaḥ kāryaṃ; 'material c.' samavāyikāraṇaṃ; upādānakāraṇaṃ prakṛtiḥ; 'efficient (instrumental) c.' nimittakāraṇaṃ; 'primary c.' bījaṃ mūla-kāraṇaṃ. -v. t. Ex. by causal of verbs; 'c. to fall' pātayati; gamayati &c.
     (2) utpad c., jan c. (janayati); kṛ 8 U; oft. ex. by dat. of nouns with or without bhū as; yatastau svalpaduḥkhāya (bhavataḥ) (P. I. 1); See Tend (to); also ex. by saṃbhava janya. ja in comp.; smarajā pīḍā 'torment c. ed by Cupid', &c.
     -al, a. hetuka hetumat. -s. ṇic (of verbs).
     -ation, s. kāraṇatvaṃ hetutā.
     -ative, a. utpādaka janayitṛ.
     -er, s. kārakaḥ utpādakaḥ prava-rtakaḥ.
     -less, a. akāraṇa niṣkāraṇa nirni-mitta and sim. comps.
     -lessly, adv. akāraṇaṃ ahetukaṃ nirnimittaṃ niṣprayojanaṃ.

Causerie, s. vārtā janapravādaḥ.

Causeway, s. setuḥ dharaṇaṃ.

Caustic, a. dāhaka tigma prakhara.
     (2) aruṃtuda marma-spṛś- chid.

Cauterize, v. t. daha c.
     -Cautery, s. dāhaḥ taptalohena māṃsadāhaḥ.

Caution, s. dakṣatā sāvadhānatā apramādaḥ samīkṣā avekṣā avadhānaṃ.
     (2) prātibhāvyaṃ ādhiḥ.
     (3) pratyādeśanaṃ prāk sūcanā or upa-deśaḥ prāk prabodhanaṃ. -v. t. prāk sūc 10; pratyādiś 6 P, prāk prabudh c.; 'c. ed me against the approaching danger' upa-sthitāpadviṣaye sāvadhāno bhava iti māmupādiśat.
     -Cautious, a. sāvadhāna dakṣa apramattaḥ samīkṣyā-vimṛśya-kārin avahita.
     -ly, adv. sāvadhānaṃ avekṣayā &c.
     -ness, s. apramādaḥ dakṣatā.

Cavalcade, s. sādiyātrā aśvārohaśreṇī.

Cavalier, s. aśvārohaḥ sādin m., turagin m.; 'to treat c. ly' avaman 4 A, sāvalepaṃ avajñā 9 U.
     -C. s,
     -Cavalry, s. turagabalaṃ; aśvārohavargaḥ āśvikaṃ sādigaṇaḥ.

Cave, Cavern, s. guhā darī gahvaraṃ kaṃdaraḥrā vivaraḥ-raṃ.

Caveat, s. prāksūcanaṃ; niṣedhaḥ

Cavil, v. i. mithyā niṃd 1 P; doṣaṃ grah 9 P; chidraṃ anviṣ 4 P; mithyā vivad 1 A; mithyā abhiyuj 7 A, 10. -s. vivādaḥ. vāgyuddhaṃ mithyāvivādaḥ vipratipatti f; mithyābhiyogaḥ.
     -ler, s. vivādaśīlaḥ.
     -ling, a. apavādaka doṣagrāhin chidrānveṣin.

Cavity, s. raṃdhraṃ chidraṃ vivaraṃ bilaṃ khātaṃ.
     (2) puṭaḥ-ṭaṃ; khaṃ; 'c. of hands' aṃjalipuṭaḥ.

Cease, v. i. viram 1 P, nivṛt 1 A, viśram 4 P, (with abl.); śam 4 P, pra-upa-; 'this said, he c. ed' ityuktvopaśaśāma; 'c. ed to be opulent' nirdhanobhūt; 'c. to exist' layaṃ-kṣayaṃ-gam 1 P. naś 4 P.
     (3) gam vi-ap-nir-- apayā 2 P. -v. t. (c.) of roots above.
     -ing, -Cessation, s. virāmaḥ upa-pra-śamaḥ nivṛtti f., virati f., vicchedaḥ.
     -less, a anavarata niraṃtara satata nitya; avicchinna.
     -lessly, adv. niraṃtaraṃ anavarataṃ nityaṃ &c.

Cecity, s. aṃdhatā timiraṃ.

Cedar, s. devadāruḥ.

Cede, v. t. utsṛj 6 P, 3 U, vitṝ 1 P, parityaj 1 P.
     (2) abhyupagam 1 P, vaśaṃ yā 2 P.
     -Cession, s. pradānaṃ vitaraṇaṃ visarjanaṃ.

Cedrate, s. See Citron.

Ceiling, s. vitānaṃ aṃtaḥpaṭalaṃ paṭalaṃ aṃtacchādanaṃ.

Celebrate, v. t. praśaṃs 1 P, upagai 2 P, stu 2 U, kṝt 10, prath 10, prakhyā c. (khyāpayati) varṇ 10
     (2) (As a ceremony) yathāvidhi anuṣṭhā 1 P; c. (pālayati) ācar 1 P, abhinaṃd c. (mahotsavana majjanmābhinaṃditavān Ka. 137); nirvṛt c. (pra-sthānakautukaṃ nirvartayituṃ S. 4), nirvah c.
     -ed, a. prathita vi-prakhyāta prasiddha viśruta; labdhavarṇa.
     (2) anuṣṭhita; 'c. in song' upagīta.
     -ion, s. anuṣṭhānaṃ pālanaṃ &c.
     (2) stuti f., varṇanaṃ kīrtanaṃ praśaṃsā.
     -Celebrity, s. yaśas n.; kīrti-khyāti-viśruti-prasiddhi f., pratiṣṭhā.

Celerity, s. vegaḥ javaḥ tvarā.

Celestial, a. divya amartya svargīya divija; 'c. world' svarlokaḥ; dyo f., 'c. damsel' apsaras f.
     (2) (fig.) parama utkṛṣṭa.

Celibacy, s. anudvāhaḥ adāraparigrahaḥ avivāhaḥ; 'he led a life of c.' akṛtadāraḥ sa āyuratyavāhayat.

Cell, s. bilaṃ raṃdhraṃ chidraṃ.
     (2) kuṭī kakṣaḥ-kṣā kuṭīraḥ.
     (3) maṭhaḥ āśramaḥ.
     -Cellular, a. sūkṣmaraṃdhrapūrṇa.

Cellar, s. bhūmigṛhaṃ gupti f.

Celsitude, s. See Height.

Cement, s. lepaḥ sudhā.
     (2) baṃdhanaṃ dṛḍhīkaraṇaṃ saṃdhiḥ. -v. t. saṃśliṣ c., saṃdhā 3 U, saṃyuj 10.
     -ation, s. saṃyogaḥ saṃśleṣaḥ saṃdhānaṃ.

Cemetery, s. śmaśānaṃ paretabhūmi f., pitṛkānanaṃ-vanaṃ pretāvāsaḥ.

Cenotaph, e. caityaṃ.

Cense, v. t. dhūpaṃ arp 10.
     -er, s. dhūpapātraṃbhājanaṃ.

Censor, s. gṛṇadoṣavivecakaḥ pāpāpāpanirṇetṛ m.
     (2) daṃḍapraṇetṛ m., nītiśāstṛ m.
     -Cen-
     -sorious, a. doṣaikadṛś apavādaka niṃdaka; doṣadarśin niṃdāśīla.
     -ly, adv. sāpavādaṃ niṃdāpūrvakaṃ.
     -ness, s. niṃdā chidrānveṣitā apavādapriyatā.

[Page 53]

Censure, v. t. niṃd 1 P, upā labh 1 A, nirbharts 10 A, garh 1, 10 A, pari-apa-vad 1 U, dhikkṛ 8 U, tiraskṛ duṣ c. (dūṣayati) ā-adhi-kṣip 6 P; kuts 10. -s. niṃdā upālaṃbhaḥ nirbhartsanā garhaṇaṃ nirvādaḥ vācyatā vacanīyatā apa-parī-vādaḥ ākṣepaḥ.
     -able, a. niṃdya upālabhya garhaṇīya vācya &c.
     -er, s. niṃdakaḥ upālaṃbhakaḥ apa-pari-vādakaḥ ākṣepakaḥ.

Census, s. lokaparigaṇanā janagaṇanā.

Cent, s. śataṃ; '3 per c.' trikaṃ śataṃ; paṃcakaṃ śataṃ vṛddhirdeyā 'interest at 5 per c.'
     -Centenarian, s. śatāyus m.
     -Centen-
     -ary, s. śatakaṃ śataṃ. -a. śataka śatya.
     -Cen-
     -tennial, a. śatābda śatavarṣa.
     -Centesimal, a. śatatama (mī f.).
     -Centipede, s. śatapadī karṇajalaukas.
     -Centuple, s. śataguṇaḥ.
     -Centuplicate, v. t. śataguṇīkṛ 8 U.
     -Century, s. varṣaśataṃ śatavarṣaṃ.
     (2) śataṃ śatakaṃ.
     -Centurian, s. yodhaśatādhīśaḥ.

Centinel, s. See Sentinel.

Centre, s. madhyaḥ-dhyaṃ madhyabhāgaḥ.
     (2) udaraṃ garbhaḥ.
     (3) keṃdraṃ. -v. t. ekatra kṛ 8 U, samāhṛ 1 P. -v. i. saṃmil 6 P, saṃ-i 2 P, ekatra. samāgam 1 P, ekībhū; 'all eyes were c. ed on him' netravrajāstasminnipetuḥ (R. VI 7); tvayi tu parisamāpta baṃdhukṛtyaṃ prajānām (S. 5); 'is c. ed in you' &c.
     (2) āśri 1 U, ā-ava-laṃb 1 A.
     -Central, -Cen-
     -trical, a. madhya madhyama madhyastha madhyagata madhyavartin.
     -ly, adv. madhye madhyasthāne.
     -Centrifugal, a. madhyotsārin.
     -Cen-
     -tripetal, a. madhyagāmin.

Cephalagy, s. śirovedanā.

Cerated, a. sikthalipta sikthamaya (yī f.).

Cerebrum, s. mastiṣkaṃ gordaṃ.
     -Cerebral, a. mastiṣkasaṃbaṃdhin.

Cerecloth, Cerement, s. sikthāktaṃ vastraṃ.

Ceremony, s. vidhiḥ saṃkāraḥ; 'marriage c.' pariṇayavidhiḥ.
     (2) niyamaḥ āhnikācāraḥ nityakarman n., nityakṛtyaṃ; 'c. es of religion' varṇāśramadharmaḥ (as opposed to śāśvatadharmaḥ); 'occasional c' naimittikaṃ karman n.
     (3) śiṣṭācāraḥ sabhyācāravidhiḥ.
     -al, a. vaidhika-naiyamika-vyāvahārika (kī f.). -s. vyavahāraḥ ācāraḥ vidhiḥ niyamaḥ &c.; 'acrificial c' yajñakarman n iṣṭi f.
     -ous, a. atisabhya atyādarayukta atyādṛta atyanunayin.
     -ously, adv. paramādareṇa atipraśrayeṇaṃ sapraśrayaṃ sādaraṃ.
     -ousness, s. atyādaraḥ atisaujanyaṃ atipraśrayaḥ.

Certain, a. Ex. by cit-cana and api with forms of kiṃ.
     (2) niścita dhruva asaṃdigdha asaṃśaya niḥsaṃśaya; avaśya niyata; 'I feel c.' iti me niścayaḥ dṛḍhaṃ manye 'it is c.' nātra saṃśayaḥ nūnaṃ khalu.
     (3) amogha aniṣphala avaṃdhya.
     (4) saviśeṣa viśiṣṭa.
     -ly, adv. (for c.) niyataṃ dhruvaṃ khalu asaṃśayaṃ nūnaṃ nāma; 'oh c.' (as a reply), atha kiṃ ka saṃdehaḥ ko'tra saṃśayaḥ.
     -ness, -ty, -Cer-
     -titude, s. dhruvatvaṃ dhruvaṃ niścayaḥ asaṃśayaḥ nirṇayaḥ niyamaḥ; 'leaves c. es' dhruvāṇi parityajati.

Certes, adv. See Certainly.

Certify, v. t. vijñā c. (jñāpayati).
     (2) pramāṇīkṛ 8 U, sapramāṇaṃ kath 10; dṛḍhīkṛ.
     -Cer-
     -tificate, s. pramāṇa nirṇaya-patraṃ āgamaḥ āgamapatraṃ nidarśanapatraṃ.

Cerulean, a. nīla ākāśavarṇa.

Cerumen, s. karṇamalaṃ tokmaṃ.

Cervical, a. graiveya.

Cess, s. karaḥ śulkaṃ rājasvaṃ. -v. t. rājasvaṃ dā c. or grah 9 P.

Cessation. s. See under Cease.

Cession, s. See under Cede.

Cesspool, s. dūṣitajalakuṃḍaṃ.

Chafe, v. t. prakup-krudh-ruṣ 4 P, saṃtap pass., kṣobhaṃ yā 2 P, kṣubh 4 P, 1 A. -v. t. bādh 1 A, prakup c., saṃtap c., kṣubh c.
     (2) nirghṛṣ 1 P, gharṣaṇena tap c. -s. roṣaḥ manyuḥ kṣobhaḥ prakopaḥ.

Chaff, s. tuṣaḥ buṣaṃ-saṃ kaḍaṃgaraḥ.
     -less, a. nistuṣa.
     -y, a. busamaya (yī f.).

Chaffer, v. i. paṇ 1 A, krayavikrayaṃ kṛ. 8 U. vyavahṛ 1 P.

Chagrin, v. t. udvij c., saṃtap c., kliś 9 P, vyath c. (vyathayati). -s. manyuḥ vyathā saṃtāpaḥ kleśaḥ.

Chain, s. śṛṃkhalā-laṃ nigaḍaḥ baṃdhanaṃ (lit. and fig.); 'a golden c.' kanakasūtraṃ.
     (2) paraṃparā paṃkti f., śreṇī mālā; 'c work' śṛṃkhalārūpaṃ viralakarma. -v. t. nigaḍena-śṛṃkhalayā-baṃdh 9 P, nigaḍayati (D.).
     -ed, a. nigaḍita śṛṃkhalānibaddha saṃyata saṃdānita

Chair, s. viṣṭaraḥ āsanaṃ pīṭhaṃ; 'arm c.' āsaṃdī.
     -man, s. adhyakṣaḥ sabhāpatiḥ nāyakaḥ.

Chaise, s. rathaḥ yānaṃ vāhanaṃ.

Chaldron, s. See Caldron.

Chalice, s. pātraṃ bhājanaṃ śarāvaḥ kaṃsaḥ.

Chalk, s. kaṭhinī khaṭi(ḍi)kā śuklaśilādhātuḥ sitopalaḥ; 'red c.' gaireyaṃ śilājatu n. -v. t. (out) nirdiś 6 P, prakḷp c., ciṃt 10, nirūp 10.
     (2) (lit.) kaṭhinīkhaṃḍena likh 6 P.

Challenge, v. t. dhṛṣ 5 P, āhve 1 A, yuddhārthaṃ ākṛ c., pratyarth 10 A, sparv 1 A.
     (2) abhiyuj 7 A, 10, doṣaṃ grah 9 p; niṣidh 1 P. -s. āhvānaṃ samarāhvānaṃ abhigrahaḥ.
     -er, s. samāhvātṛ m., abhiyoktṛ m.

[Page 54]

Chalybeate, a. lohasaṃsṛṣṭa ayoguṇaviśiṣṭa.

Chamber, s. koṣṭhaḥ śālā āgāraṃ āvāsaḥ kakṣaḥ veśman n.; 'bed-c.' śayyāveśman n., śayanāgāraṃ vāsagṛhaṃ; 'inner c.' kakṣāṃtaraṃ uparodhakaṃ; 'upper c.' caṃdraśālā śirāgṛhaṃ.
     -lain, s. kaṃcukin m.; śayanādhikṛtaḥ aṃtaḥpuravartin m., mahattaraḥ; 'female c.' mahattarikā.
     -maid, s. śayanaparicārikā aṃtaḥpuradāsī.

Chameleon, s. kṛkalāsaḥ saraṭaḥ.

Chamois, s. vātapramīḥ. 'C. leather' mṛducarman n.

Champ, v. t. carv 1 P, pari-saṃ-daṃś 1 P.

Champagne, a. sama.
     (2) anāvṛta. -s. anāvṛtasama-bhūmi f.

Champion, s. yodhaḥ vīraḥ vikrāṃtaḥ bhaṭaḥ.
     (2) rakṣakaḥ rakṣitṛ m., goptṛ m.

Chance, s. daivaṃ daivayogaḥ-ghaṭanā-gati f.
     (2) saṃśayaḥ saṃdehapadaṃ-vastu n.; 'try your c.' ātmano daivaparīkṣaṇaṃ kuru; 'to try the c. of a battle' raṇasaṃśaye ātmānaṃ pātayituṃ; 'birth in a noble family is the work of c.' daivāyattaṃ kule janma (Ve. 3); 'depending on c.' daivaparaḥ yadbhaviṣyaḥ; 'by c.' daivāt daivavaśātyogāt akasmāt asamarthitaṃ.
     (3) saṃbhavaḥ.
     (4) avasaraḥ avakāśaḥ. -v. i. daivāt-akasmātāpat 1 P or samāpad 4 A or upasthā 1 U or vṛt 1 A; oft ex by yadṛcchayā daivāt with verbs; 'c ed to see two Kinnaras' kinnaramithunaṃ yadṛcchayādrākṣīt (Ka 119); 'I c. ed to see her' sā daivānmama locanapathaṃ yātā; 'whom I c. ed to see' samāpattidṛṣṭaḥ; 'stand a good c.' upapannaṃ apekṣ 1 A

Chancellor, s. pradhānadharmādhikārin m., adhyakṣaḥ.

Chandelier, s. dīpavṛkṣaḥ dīpādhāraḥ.

Chandler, s. vārtāvahaḥ vi(vai) vadhikaḥ.

Change, s. pari(rī)vartaḥ parivartanaṃ parivṛtti f., viparyayaḥ (pravahaṇaviparyayaḥ); vikāraḥ vikṛti f., vikriyā (of feelings &c.); 'oh, what a c. in the site of the ground' aho anavasthito bhūsaṃniveśaḥ (U. 2); vipariṇāmaḥ viparyāsaḥ vivartaḥ.
     (2) alpārghamudrā.
     (3) śreṣṭhicatvaraṃ.
     (4) vibhedaḥ vaicitryaṃ.
     (5) nivartanaṃ. -v. i. parivṛt 1 A; 'in this c. ing world' parivartini saṃsāre; anyathā anyarūpa a. bhū aṃtara affixed to nouns; 'the colour of the water c. ed in a moment' jalaṃ kṣaṇenaiva varṇāṃtaramupāgamat viparyāsaṃ yā 2 P, viparyas 4 P, vikṛ pass. or vikāraṃ yā. -v. t. parivṛt c., vikṛ 8 U; 'nature can't be c. ed' svabhāvo duratikramaḥ; viparyas c., anyathākṛ; oft. ex. by (s.) with kṛ or anya-bhinna a. kṛ.
     (2) vini-ni-me 1 A, pratidā 1 P, 3 U; 'to be c. ed into' ex. by bhāvena pariṇam 1 U, bhāvamāpad 4 A: 'milk is c. ed into curds' kṣīraṃ dadhibhāvena pariṇamate (S. B. 475); na hi vāyurdadhibhāvamāpadyate (S. B. 476); 'he has c. ed his evil course of life' pāpācaraṇānnivṛttosau; 'c. ing his clothes' veṣaparivartanaṃ vidhāya. 'c. colour.' v. i. hrī; vivarṇa a. bhū 1 P.
     -able,-ful, a. lola capala adhīra asthira; naikabhāvāśraya anitya cala asthāyin.
     -ling, s. kṛtrimaputraḥ putrapratinidhiḥ

Channel, s. srotas n.
     (2) praṇālī kulyā khātaṃ.
     (3) nadīpātraṃ-garbhaḥ.
     (4) saṃkaṭaṃ; saṃkaṭa-saṃkīrṇapathaḥ. -v. i. khan 1 P, kulyāḥ kṛ 8 U.

Chant, v. t. gai 1 P, paṭh 1 P. -s. gītaṃ gānaṃ stotraṃ.
     -er, s. gātṛ m., gāyakaḥ.

Chanticleer, s. kṛkavākuḥ uṣākalaḥ tāmracūḍaḥ.

Chaos, s. saṃkaraḥ saṃkulaṃ saṃkīrṇatā vyastatā.
     -Chaotic, a. saṃkīrṇa saṃkula astāvyasta.

Chap, s. baduḥ māṇavakaḥ.
     (2) gartaḥ chidraṃ raṃdhraṃ; 'c. a' āsyaṃ vadanaṃ. -v. i. (śītavaśāt) vibhid pass., truṭ 4, 6 P, vidṝ pass., sphuṭ 6 P.

Chape, s. baṃdhanī grahaṇī.

Chapel, s. devāyatanaṃ devālayaṃ.

Chaperon, s. (janasamāje) nārīsahacaraḥ.

Chaplain, s. purohitaḥ; kulaguruḥ kulācāryaḥ.

Chaplet, s. See Garland.

Chapman, s. See Pedlar.

Chapter, s. adhyāyaḥ; paricchedaḥ skaṃdhaḥ ullāsaḥ ucchvāsaḥ prakaraṇaṃ (of various compositions).

Char, v. t. aṃgārīkṛ 8 U, īṣad dah 1 P,
     (2) Do. q. v. -s. See 'Chare.'

Character, s. akṣaraṃ varṇaḥ.
     (2) nisargaḥ prakṛti f., svabhāvaḥ.
     (3) śīlaṃ cāritryaṃ saujanyaṃ.
     (4) kīrti f., yaśas n., gauravaṃ; 'he obtained the c. of a dull boy' maṃdamatirasāviti sa vikhyāto babhūva.
     (5) rūpaṃ lakṣaṇaṃ cihnaṃ abhijñānaṃ; 'assuming the c. of an astrologer' kārtāṃtiko nāma bhūtvā.
     (6) guṇaḥ viśeṣaḥ.
     (7) bhūmikā; 'chief c.' pradhānapuruṣaḥ nāyakaḥ.
     -istic, s. svabhāvaḥ lakṣaṇaṃ cihnaṃ viśeṣaḥ viśeṣaṇaṃ viśiṣṭaliṃgaṃ. -a. svabhāvānurūpa svābhāvika (kī f.).
     -ize, v. t. viśiṣ c., saṃlakṣ 10; viśeṣaṇaṃ dā 3 U.
     (2) guṇadoṣavi-vecanaṃ kṛ 8 U.
     -less, a. viśiṣṭaguṇarahita.

Charade, s. sarvatobhadraḥ.

Charcoal, s. aṃgāraḥ-raṃ dagdhakāṣṭhaṃ.

Chare, s. niyukta a. karman n.

Charge, v. t. avaskaṃd 1 P, abhidru 1 P. See Attack. 2 Accuse, q. v.
     (3) ādiś 6 P, śās 2 P, ājñā c. (ājñāpayati).
     (4) mūlyaṃ prārth 10 A; 'you will be c. ed 8 Rupees' aṣṭarūpakaṃ tvayā deyaṃ bhaviṣyati.
     (5) nikṣip 6 P, sam-ṛ c. (arpayati) nyas 4 P; niyuj 7 A, 10; yogyasacive nyastaḥ samasto bharaḥ (Rat. 1) 'a competent minister is c. ed with the whole responsibility.'
     (6) bhāraṃ nyas or niviś c.; 'c. ed with water.' jalapūrṇaḥ- garbhaḥ (meghaḥ). -s. nikṣepaḥ nyāsaḥ; 'give in c. of' haste nikṣip; sam-ṛ c.; ayaṃ janaḥ kasya haste samarpitaḥ eṣā haste vāṃ nikṣepaḥ (S. 4); imāṃ devīhaste nikṣipatā (Rat. 1).
     (2) rakṣaṇaṃ avekṣā gupti f.
     (3) ādeśaḥ ājñā śāsanaṃ
     (4) niyogaḥ adhikāraḥ.
     (5) abhiyogaḥ mithyādoṣaḥ doṣāropaḥ; 'lays a crime to one's c.' kasminnapi doṣamāropayati.
     (6) avaskaṃdaḥ ākramaḥ saṃghaṭṭaḥ abhisaṃpātaḥ.
     (7) bhāraḥ.
     (8) vyayaḥ.
     (9) mūlyaṃ arghaḥ.
     -er, s. yuddhāśvaḥ vārakīraḥ.
     (2) pātraṃ bhājanaṃ.

Chariot, s. rathaḥ syaṃdanaḥ.
     -eer, s. sārathiḥ sūtaḥ savyeṣṭṛ m., ni-yaṃtṛ m.

Charity, s. bhūtānukaṃpā dīnavatsalatā dayālutvaṃ kṛpā.
     (2) dānaṃ bhikṣādānaṃ tyāgaḥ; 'out of c.' puṇyārthe.
     -able, a. dīnavatsala dānaśīla dharmātman daridrapālaka.
     (2) sadaya kṛpālu dayārdra anukaṃpārata.
     (3) anasūyaka paradoṣasahana.
     -ably, adv. sadayaṃ sānukaṃpaṃ; anasūyayā amatsaraṃ.

Chark, v. t. See Char, v. t. s. aṃgāraḥ.

Charlatan, s. chadmavaidyaḥ mithyācikitsakaḥ.
     (2) chadmin m., māyin-kapaṭin m., chādmikaḥ.
     -ical, a. dāṃbhika-chādmika (kī f.).
     -ry, s. mithyācikitsā; chalaṃ chadman n., māyā vaṃcanaṃ.

Charm, s. gāruḍaṃ maṃtraḥ.
     (2) rakṣākaraṃḍaḥ.
     (3) manoramatvaṃ cittākarṣakatvaṃ rāmaṇīyakaṃ manojñatā śobhā kāṃti f., śrīḥ.
     (3) pra-vi-lobhanaṃ. -v. t. maṃtrairvaśīkṛ 8 U, abhicar c.
     (2) pari-vi-muh c., hṛ 1 P; 'I was c. ed by the melody of thy song' tava gītarāgeṇa hṛtosmi (S. 1).
     -er, s. gāruḍikaḥ jāṃgulikaḥ.
     (2) māyin m., mohin m., kuhakakāraḥ.
     (3) priyā mugdhā (of women).
     -ing, a. ramaṇīya ramya manorama subhaga kamanīya cetohara kāṃta hārin.
     -ingly, adv. manoramaṃ subhagaṃ cārutayā.
     -less, a. niḥśrīka kāṃtihīna.

Chart, s. velāpaṭaḥ.

Charter, s. śāsanapatraṃ.

Char-woman, s. dinikāceṭī sairaṃ(ri)dhrī.

Chary, a. parimita sāvadhāna amuktahasta.
     -ly, adv. amuktahastaṃ.

Chase, v. t. anudhāv-anusṛ-anugam 1 P, mṛg 10 A.
     (2) (away) niras 4 P, apānud 6 P, vidhū 5, 9 U, nirākṛ 8 U, vidru c. -s. mṛgayā ākheṭaḥ.
     (2) anusaraṇaṃ anudhāvanaṃ 'gave c.' anvasarat.
     (3) jāṃgalaṃ.
     -er, s. anudhāvakaḥ mṛgayuḥ; 'beast of c.' mṛgaḥ 'wild goose c. nirarthakavyāpāreṣu abhiniveśaḥ maurkhyaṃ.

Chasm, s. raṃdhraṃ bilaṃ vivaraṃ darī gartaḥ.

Chaste, a. (Of a woman) satī kulavadhūḥ kulastrī apāṃsulā pativratā viśuddhaśīlā ekapatnī.
     (2) viśuddha nirmala.
     (3) jiteṃdriya niṣkāma avyabhicārin
     -Chastity, s. satītvaṃ cāritryaṃ pātivratyaṃ.
     (2) viśuddhi f., śucitā.
     (3) iṃdriyanigrahaḥ brahmacaryaṃ jiteṃdriyatvaṃ.

Chastise, Chasten, v. t. daṃḍ 10, anuśās 2 P.
     -er, s. daṃḍapraṇetṛ m., śāstṛ m.
     -ment, s. śāsanaṃ nigrahaḥ daṃḍaḥ.

Chat, v. t. viśrabdhaṃ ālap 1 P or saṃbhāṣ 1 A or saṃlap; vṛthākathāṃ kṛ 8 U. -s. saṃlāpaḥ saṃkathā saṃbhāṣaṇaṃ viśraṃbhālāpaḥ vṛthākathā.

Chateau, s. koṭaḥ.

Chattels, s. asthāvaradravyaṃ vibhavaḥ.

Chatter, s. kilakilārāvaḥ.
     (2) vipralāpaḥ jalpitaṃ vṛthālāpaḥ prajalpaḥ. -v. i. prajalp-pralap 1 P.
     (2) kilakilaravaṃ kṛ 8 U, kūj 1 P; 'with c. ing teeth' daṃtairdaṃtānniṣpīḍya daṃtavīṇāṃ vādayan.
     -er, s. jalpakaḥ vācālaḥ vāvadūkaḥ.

Chaw, v. t. carv 1 P, pari-saṃ-daṃś 1 P.
     -bacon, s. asabhyaḥ grāmyo janaḥ.

Cheap, a. alpamūlya alpārgha sulabha sukhakreya.
     -en, v. t. mūlyaṃ-arghaṃ-nyūnīkṛ 8 U or alpīkṛ; arghataḥ pat c.
     -ly, adv. alpayisā mūlyena alpārgheṇa sulabhaṃ.

Cheat, v. t. vaṃc 10, pratṝ c., vipralabh 1 A, ati-abhi-saṃdhā 3 U; chal 10, śaṭh 10, muh c. -s. vaṃcanaṃ kapaṭaṃ pratāraṇaṃ kaitavaṃ māyā bhramaḥ mohaḥ.
     (2) vaṃcakaḥ dhūrtaḥ pratārakaḥ kitavaḥ kapaṭin m.
     -ing, s. pratāraṇaṃ atisaṃdhānaṃ vaṃcanaṃ &c.

Check, v. t. ni-saṃ-yam 1 P, pratibaṃdh 9 P pratihan 2 P, vār 10; nigrah 9 P, nirudh 7 U, ni-prati-ṣidh 1 P, viṣṭaṃbh 9 P. -s. prati-baṃdhaḥ pratyūhaḥ; saṃrodhaḥ pratiṣedhaḥ nigrahaḥ saṃyamaḥ nivāraṇaṃ nirodhaḥ.

Checkmate, v. t. parābhū 1 P; bhaṃj 7 P; s. parābhavaḥ bhaṃgaḥ.

Cheek, s. kapolaḥ gaṃḍaḥ gallaḥ karaṭaḥ (of elephants); 'broad c. s' gaṃḍabhittī; māṃsalakapolau; 'c. bone' kapolaphalakaḥ.
     -y, a. uddhata dhṛṣṭa.

Cheep, v. i. viru 2 P. kūj 1 P.

Cheer, s. harṣa-(dyotaka) nisvanaḥ jayadhvaniḥ-śabdaḥ.
     (2) sthairyaṃ dhairyaṃ sthiratā; 'be of good c.' or 'c. up' samāśvasihi dhairyaṃ nidhehi hṛdaye.
     (3) āhāraḥ bhojanaṃ. -v. t. āsamā-śvas c. sāṃtv 10.
     (2) prahṛṣ c., mudā ullas c., ānaṃd c.
     (3) protsah c., prer c.
     (4) prasad c., sthirīkṛ 8 U (bhavatībhyāmeva sthirīkartavyā śakuṃtalā S. 4). -v. i. (up) ā-samā-śvas 2 P; hṛṣ 4 P.
     -ful, a. saharṣa praphulla sānaṃda hṛṣṭa prasanna ānaṃdita ullāsita.
     -fulness, s. prasannatā prasādaḥ ullāsaḥ harṣaḥ ānaṃdaḥ āhlādaḥ pramodaḥ.
     -less, a. viṣaṇṇa nirānaṃda.

Cheese, s. kilāṭaḥ dadhijaṃ mathajaṃ; 'c. curds' dadhi n., kṣīrajaṃ.
     -monger, s. dadhijavikrayin m.; 'c. paring,' a. kṛpaṇa kadarya -s. kṛpaṇatā.

Chemise, s, kaṃcukaḥ colaḥ.

Chemistry, s. rasakriyā rasataṃtra-vidyā
     -Che-
     -mist, s. rasajñaḥ rasataṃtravid m.
     -Chemical
     works, rasakriyāgāraṃ-śālā.

Cheque, s. dhanapradānalekhaḥ.

Chequer, v. t. citr 10, karburīkṛ 8 U, śabalīkṛ.
     -ed, a. karburita śabala kalmāṣa citra.

Cherish, v. t. lal 10, puṣ 1, 4, 9 P, c. (pālayati) saṃvṛdh c., bhṛ 3 U.
     (2) dhṛ 10, baṃdh 9 P; 'c. ed hatred towards him' tasmin dveṣaṃ babaṃdha.
     (3) bhaj 1 U, upās 2 A, niviś c.; dhyai 1 P; 'c. ing Hari in his heart' hiraṃ manasā dhyāyan.
     (4) Love, q. v.; 'c. those (hearts) that hate thee' vidviṣopyanunaya (Bh. I. 77).
     -er, s. poṣakaḥ saṃvardhakaḥ pālakaḥ.

Cheroot, s. See Cigar.

Chersonese, s. dvīpakalpaḥ-lpaṃ.

Cherub, s. svarga-divya-dūtaḥ.
     -ic, a. divya.

Chess, s. caturaṃgaṃ; 'c. board' aṣṭāpadaṃ śāriphalaṃ; 'c. man' śāraḥ śāriḥ.

Chest, s. See Breast, and
     Box, s.

Chevalier, s. sādin m., aśvārohaḥ mahāvīraḥ.

Chew, v. i. carv 1 P, saṃdaṃś 1 P; 'c. the cud' romaṃthaṃ abhyas
     (4) P, romaṃthāyate (D.).
     -ing, s. romaṃthaḥ carvaṇaṃ.

Chicane, s. kapaṭaṃ chalaṃ vyapadeṣaḥ mithyāpatti f.
     -er, s. mithyāvivādin m.
     -ery, s. vākchalaṃ mithyāvādaḥ pakṣābhāsaḥ anṛtavāc f.

Chicken, s. kukkuṭaśāvaḥ; 'c. hearted' bhīru kātara.

Chick-peas, s. caṇakaḥ

Chide, v. t. nirbharts 10 A, tarj 10A, niṣṭhuramabhidhā 3 U.
     (2) niṃd 1 P; adhikṣip 6 P; See Censure. -v. i. utkruś 1 P; vivad 1 A, vipravad 1 U, kalahaṃ kṛ 8 U.
     -er, s. niṃdakaḥ.

Chief, a. pradhāna agrima mukhya parama uttama pramukha agrya viśiṣṭa; vara-puṃgava-iṃdra-ṛṣabha- in comp. -s. pradhānapuruṣaḥ adhipatiḥ nāyakaḥ īśaḥ agrimaḥ īśvaraḥ purogaḥ adhyakṣaḥ adhiṣṭhātṛ m., mukharaḥ 'military c.' senāpatiḥ senādhyakṣaḥ camūpatiḥ.
     -ly, adv. pra-dhānataḥ viśeṣeṇa-ṣataḥ mukhyaśaḥ-taḥ.
     -tain, s. mukharaḥ nāyakaḥ patiḥ īśvaraḥ.
     (2) gaṇapatiḥ sāmaṃtaḥ.

Chilblain, s. pādasphoṭaḥ kṣataṃ.

Child, s. bālaḥ-lakaḥ śiśuḥ arbhakaḥ dārakaḥ apatyaṃ sūnuḥ putraḥ vatsaḥ -tsā jātaḥ -tā (terms of endearment).
     (2) saṃtānaḥ prajā saṃtati f., apatyaṃ prasūti f.; 'to be with c.' See Pregnant; 'c. bearing' prasavaḥ; beyond c. bearing' vigatārtavā niṣphalā; 'capable of c.' sarajaskā; 'c. bed' prasavāvasthā prasūtikālaḥ; 'c. birth' prasavaḥ jananaṃ
     -hood, s. bālyaṃ śaiśavaṃ kaumāraṃ-rakaṃ bālabhāvaḥ bālāvasthā.
     -ish, a. bāliśa bāleya bālocita bāla in comp.
     -ishly, adv. bāla-śiśu-vat śiśutulyaṃ.
     -less, a. nirapatya asaṃtāna aputra niranvaya nirvaṃśa putrarahita aprajas and sim. comp.; 'a c. woman' vaṃdhyā aśiśvī.
     -like, a. śiśutulya bālānurūpa bālopama; 'c. wife' śaiśave bhāryāpadaṃ prāptā (bālikā); 'c' s play' (krīḍāvat) sukara a. karman n. 'from (of) a c.' āśaiśavāt bālyātprabhṛti; 'secend childhood,' vārdhakye bāliśatā.

Chill, a. śītala śīta śiśira. -s. śaityaṃ śītaṃ himaṃ.
     (2) svedaviṣṭaṃbhaḥ. -v. t. śītīkṛ 8 U, tejohīna a. kṛ utsāhaṃ dhvaṃs c.
     -y, a. īṣacchīta āśiśira. 'To take the c. of' kaduṣṇaṃ kṛ 8 U.

Chime, v. i. saṃvad 1 P, anuguṇa-anurūpa -a. bhū 1 P; 'c. in with', saṃvad 1 P. -v. t. vad c., vāditrāṇi taḍ 10. -s. ekatānaḥ tālaikyaṃ svarasaṃvādaḥ.
     (2) ghaṃṭānādaḥ.

Chimera, s. asaṃbhavakalpanā manorathasṛṣṭi f., śaśaviṣāṇaṃ; vṛthā-mithyā-vāsanā.
     -Chime-
     -rical, a. manorathasṛṣṭa kālpanika (kī f.), bhāvanākalpita amūlaka.

Chimney, s. dhūmanirgamaḥ dhūmanālī-raṃdhraṃ.
     (2) culli-llī f., agnikuṃḍaṃ; 'c. piece' culli-śīrṣaṃśilā; 'c. sweeper,' dhūmanālīsaṃmārjakaḥ.

Chin, s. cibukaṃ hanu m., f. 'Up to the c.' ākaṃṭhaṃ (magna a.).

China, China-ware, kaulātakaṃ mṛnmaya a. bhāṃḍaṃ.

China-cloth, s. cīnāṃśukaṃ.

Chine, s. pṛṣṭhaṃ kaśerukā.
     (2) kaṃdaraḥ droṇī.

Chink, s. chidraṃ raṃdhraṃ.
     (2) kvaṇitaṃ rāvaḥ. -v. i. sphuṭ 6 P, vidṝ pass.
     (2) śiṃj 1, 2 A; kvaṇ 1 P, svan 1 P.
     (3) chidrapūr 10.
     -y, a. anekaraṃdhra bahuvivara.

[Page 57]

Chip, s. khaṃḍaḥ-ḍaṃ śakalaḥ-laṃ lavaḥ vidalaṃ taṣṭaṃ. -v. t. takṣ 1, 5 P; khaṃḍīkṛ 8 U.
     (2) See Bet. 'C. axe' takṣaṇī.
     -Chippings, s. taṣṭāni svaṃḍāni.
     -py, a. asvastha asustha.
     (2) khaṃḍapūrṇa. 'C. of the old block,' pitṛsadṛśaḥ.

Chirk, (1) (m), v. i. See Chirp.

Chirognomy, s. sāmudrikaṃ.

Chirography,
     -er, See Writing,
     Writer.

Chiromancer, s. hastarekhāvidyājñaḥ sāmudrikaḥ.

Chiropodist, s. karacaraṇavaidyaḥ.

Chirp, v. i. viru 2 P, kūj 1 P.
     (2) sānaṃdaṃ vaṃd 1 P.
     -ing, s. virāvaḥ kūjitaṃ rutaṃ.
     -ing,
     -or-y, a. ullasita prahṛṣṭa praphullavadana.

Chirrup, See Chirp.

Chirt, v. t. ni-pīḍ 10.

Chisel, s. vraśvanaḥ takṣaṇī ṭaṃkaḥ. -v. t. vraśv 6 P, takṣ 1, 5 P.

Chit, s. See Boy. 2 patraṃ
     -chat, s. jalpanaṃ viśraṃbhālāpaḥ viśraṃbhakathā.

Chivalry, s. śauryaguṇaḥ suvikramaḥ suvīryaṃ pauruṣaṃ dhāman n.
     -ous, a. dhāmavat suvi-krāṃta mahāvīrya.

Choice, s. See under Choose. 'To make a. c. or take one's c.,' vṛ 5 U. 10; vṝ 9 U; abhīṣṭaṃ grah 9 U.

Choir, s. gāyaka-saṃgāyaka-gaṇaḥ gāyakacakraṃ.

Choke, v. t. prati-ni-rudh 7 U, staṃbh 9 P.
     (2) kaṃṭhaṃ saṃpīḍ 10, galaṃ grah 9 P, śvāsāvarodhaṃ kṛ 8 U, śvāsaṃ nirudh
     -ed, a. kaluṣa (kaṃṭhaḥ staṃbhitabāṣpavṛttikaluṣaḥ S. 4); ni-ruddhaśvāsa.

Choler, s. pittaṃ.
     (2) krodhaḥ amarṣaḥ; See Anger. -ic, a. krodhila krodhana caṃḍa kopin; 'c. constitution' pittaprakṛtiḥ kopaśīlatā.

Cholera, s. visū(ṣū)cikā mahāmārī.

Choose, v. t. vṛ 5 U, vṝ 9 U. grah 9 P. (the sense being clear).
     (2) abhilaṣ 1, 4 P, mano baṃdh 9 P; ruc 1 A, iṣ 6 P.
     (3) nirūp 10, niyuj 7 A, 10.
     -Choice, s. varaṇaṃ varaḥ grahaṇaṃ; abhilāṣaḥ manobaṃdhaḥ; 'c. of a husband' svayaṃvaraḥ; 'of one's c.' yathepsitaṃ yathākāmaṃ yatheṣṭaṃ svecchayā.
     (2) uttamabhāgaḥ uttamāṃśaḥ.
     (3) vikalpaḥ; kāmaḥ ruci f.; 'you have no c. in this matter' svarucyā vartituṃ na śaknoṣi. -a. sarvottama viśiṣṭa utkṛṣṭa parama sāra-viśeṣaratna in comp.; 'c. food,' bhojanaviśeṣaḥ viśiṣṭānnaṃ; 'c. girl' strīratnaṃ.
     -less. avikalpa.

Chop, v. t. khaṃḍaśaḥ chid 7 P, kṛt 6 P, śakalīkṛ 8 U; See Cut, -s. khaṃḍaḥ-ḍaṃ śakalaḥ-laṃ 'c. house' pākaśālā.
     -Chops, s. āsyaṃ vadanaṃ.

Chord, s. guṇaḥ taṃtrī.
     (2) jyā jīvā.

Chorion, s. garbhakośaḥ garbhaveṣṭanaṃ.

Chorister, s. gāyakaḥ cāraṇaḥ kinnaraḥ.

Chorus, s. dhruvaḥ-vakaḥ anupadaṃ.
     (2) gāyakagaṇaḥ.

Chouse, v. t. See Cheat.

Chowrie, s. cāmaraṃ romagucchaḥ.

Christen, v. t. nāma kṛ 8 U or 3 U. See Call.

Chromatic, a. varṇasaṃbaṃdhin.
     (2) grāmīṇa.

Chronic, a. kālika (kī f.), dīrghasthāyin avisargin.

Chronicle, s. itihāsaḥ purāvṛttākhyānaṃ vṛttavivaraṇaṃ. -v. t. abhilikh 6 P, vṛttāṃtaṃ likh; yathākramaṃ rac 10.
     -er, s. purāvṛttaracakaḥ itihāsalekhakaḥ.

Chronology, s. kālanirṇayavidyā.
     (2) kālakrameṇa purāvṛttavivaraṇaṃ.
     -ist, s. kālagaṇakaḥjñaḥ purāvṛttaracakaḥ.
     -ical, a. kālānusārin kālakramānusārin; 'in c. order' ānupūrvyeṇa anupūrvaśaḥ; kālānusāreṇa.

Chronometer, s. kālamāpanaṃ ghaṭī yāmanālī.

Chrysalis, s. koṣakāraḥ kośasthaḥ.

Chrysolite, s. caṃdrakāṃtaḥ.

Chrysophilite, s. suvarṇapriyaḥ kanakalubdhaḥ.

Chub-faced, a. sthūlāsya.

Chuck, s. kukkuṭīśāvaḥ.
     -ling, priye vatse vatsajāta (voc.).
     (2) capeṭikā īṣatprahāraḥ laghvāghātaḥ.

Chuckle, v. i. aṃtaḥ vihas 1 P or smi 1 A, ānaṃdaṃ bhaj 1 U. -a. adakṣa grāmya. 'C. head,' grāmyo janaḥ.

Chuff, s. grāmikaḥ sthūla-jaḍa-buddhiḥ asabhyaḥ
     -y, a. grāmya sthūla asabhya.

Chum, s. vayasyaḥ; priyasuhṛd m.

Chump, a. jaḍabuddhi sthūladhī.

Church, s. devatāyatanaṃ devālayaṃ dharmamaṃdiraṃ bhajanagṛhaṃ.
     (2) dharmaḥ
     -y, a. dharmonmatta ati-śraddhāvyagra 'C. yard,' śmaśānaṃ pitṛvanaṃ pretabhūmi f.

Churl, s. grāmyajanaḥ grāmajaḥ vṛṣalaḥ.
     (2) avi-nītaḥ asabhyaḥ; vāmaśīlaḥ.
     (3) kṛpaṇaḥ kadaryaḥ.
     -ish, a. aśiṣṭa aślīla grāmya avinīta asabhya.
     (2) khala kadarya durācāra.
     -ness, s. avinayaḥ asabhyatā &c.

Churn, v. t. math 1 P, maṃth 9 P, (with two acc.); 'the ocean was c. ed for nectar' amṛtamaṃbunidhirmamaṃthe; samā-ā-luḍ 1 P, or c.
     -ing, s. maṃthanaṃ maṃthaḥ; 'c. stick, handle' maṃthanadaṃḍaḥ mathin m., maṃthānaḥ 'c. rope' maṃthanarajju f. 'C. ing stick' maṃthaḥ maṃthadaṃḍaḥ vaiśākhaḥ; 'a pot used for c. ing,' gargarī maṃthanī.

[Page 58]

Chute, s. jalaprapātaḥ.

Chutni, s. upadaṃśaḥ vyaṃjanaṃ.

Chyle, s. annarasaḥ dhātupaḥ.
     -ous, a. annarasamaya (yī. f.).

Cicatrice, Cicatrix, s. sidhman n., rūḍhakṣataṃ.
     -Cicatrize, v. t. kṣataṃ ruh c. or śuṣ c.; 'c. ed' rūḍha śuṣka ropita.
     -ation, s. vraṇaropaṇaṃ vraṇaśoṣaṇaṃ.

Cicerone, s. apūrvavastudarśakaḥ.

Cidavaunt, a. pūrva.

Cigar, Cigarette, s. tamākhunālī.

Cimex, s. matkuṇaḥ raktapaḥ.

Cinch, s. paryā(lyā)ṇabaṃdhaḥ.

Cincture, s. mekhalā raśanā kāṃcī.

Cinder, s. aṃgāraḥ-raṃ bhasman n., agnyucchiṣṭaṃ.

Cinerary, a. bhasmasaṃbaṃdhin.

Cinnabar, s. raktapāradaḥ.

Cinnamon, s. dārugaṃdhaḥ dārusitā sugaṃdhitvac f.

Cinque, s. paṃcakaṃ paṃcan in comp.

Cipher, s. śūnyaṃ biṃduḥ khaṃ.
     (2) akṣaraṃ varṇaḥ.
     (3) bījākṣaraṃ; gūḍhākṣaraṃ.
     (4) aṃkaḥ. -v. t. aṃkavidyāṃ abhyas 4 P or śikṣ 1 A.
     (2) gūḍhākṣarairlikh 6 P.
     -ing, s. aṃkavidyā gaṇanavidyā gaṇitaṃ.

Circle, s. maṃḍalaṃ vṛttaṃ cakraṃ valayaḥ-yaṃ golaḥlaṃ; 'c. of friends' mitracakraṃ-maṃḍalaṃ; 'c. of people' pariṣad f.; 'being in the c. of her friends' sākhīmadhyagatā; tāpasapariṣadābaddhamaṃḍalā pratīkṣate (Ka. 49) 'formed into, or sitting in, a c.' &c.
     (2) paridhiḥ pariṇāhaḥ; 'area of a c.' phalaṃ; 'segment of a c.' vṛttakhaṃḍaṃ. -v. t. parivṛ 5 U, pariveṣṭ 1 A or c, pari-i 2 P. -v. i. cakravat-maṃḍalākāreṇa-parivṛt 1 A or paribhram 1, 4 P.
     -Circular, a. vartula vṛtta maṃḍalākāra cakrākṛti gola.
     -ly, adv. cakravat maṃḍalarūpeṇa.

Circuit, s. paribhramaṇaṃ paryaṭanaṃ; ā-vi-vartaḥ āvṛtti f.
     (2) maṃḍalaṃ paridhiḥ pariṇāhaḥ. -v. i. (to make a c.) paribhram 1, 4 P, pari-i 2 P, parivṛt 1 A.
     -ous, a. vakra kuṭilagāmin atidīrgha.

Circulate, v. t. pracal c., prasṛ c., parivṛt c., pravṛt c.; 'who c. ed false reports all around' samaṃtāt pravṛttabībhatsakiṃvadaṃtīkāḥ (paurajānapadāḥ) (U. 4). -v. i. ā-vi-pari-vṛt 1 A, pracar-cal-1 P, prasṛ 1 P.
     -ion, s. paribhramaṇaṃ parivartanaṃ prasaraḥ pracāraḥ calanaṃ vyāvartaḥ; 'c. of blood' rudhirābhisaraṇaṃ raktavahanaṃ.
     -ing, a. parivartin vyāvartaka.

Circumambient, a. parigata vyāpaka pari-veṣṭaka.

Circumambulate, v. t. pari-i 2 P, paribhram 1, 4 P, parigam 1 P, pradakṣiṇīkṛ 8 U.
     -ion, s. paribhramaṇaṃ paryaṭanaṃ pradakṣiṇā.

Circumcise, v. t. tvacaṃ chid 7 P or kṛt 6 P; 'c. ed man' vaṃḍaḥ-ṭhaḥ duścarman m.

Circumduct, v. t. lup 6 P; See Baffle. -v. t. parivṛt c.
     -ion, s. lopaḥ; moghīkaraṇaṃ.

Circumference, s. paridhiḥ maṃḍalaṃ pariveśaḥṣaḥ pari(rī)ṇāhaḥ; 'c. of a wheel' nemi f., pradhiḥ nīvraḥ.

Circumfluent,
     -fluous, a. parisyaṃdin parisrata parigalita.
     -Circumfluence, s. yarisravaḥ parisyaṃdanaṃ.

Circumfuse, v. t. pari-samā-pla- c., samākram 1 U, 4 P, vyāp 5 P, vi-aś 5 A.
     -ile, a. vyāpaka.

Circumjacent, a. upāṃtika paryaṃtastha.

Circumlocution, s. vakrokti f., vākyavistaraḥ; atyukti f., atiśayokti f.
     -Circumlocutory, a. vakra bahuvākya savākyavistara.

Circumnavigate, v. t. potena paribhram 1, 4 P, samaṃtataḥ plu 1 A, tṝ 1 P.

Circumrotation, s. cakrāvartaḥ parivartaḥ āvṛtti f.
     -Circumrotatory, a. āvartamāna parivartin.

Circumscribe, v. t. parimā 3 A, saṃ-ni-yam 1 P, saṃvṛ 5 U, saṃkuc c.
     -Circumscrip-
     -tion, s. saṃkocaḥ saṃyamaḥ.

Circumspect, a. samīkṣyakārin vimṛśyakārin sāvadhāna avahita apramatta dakṣa.
     -ion, s. samīkṣya-vimṛśya-kāritvaṃ apramādaḥ ava-dhānaṃ dakṣatā.
     -ly, adv. samīkṣya suvimṛśya sāvadhānaṃ.

Circumstance, s. daśā avasthā sthiti f., bhāvaḥ vṛtti f.
     (2) vṛttaṃ vṛttāṃtaḥ; 'c. s as they happened' yathāvṛttaḥ vṛttāṃtaḥ.
     (3) viṣayaḥ vastu n., arthaḥ.
     (4) saṃbaṃdhaḥ; 'under these c. s' evaṃgate-sati; 'in good c. s' sustha-susthita -a.; 'in bad c. s' durgata-durdaśāpanna-duḥsthita a.; 'under any c. s' yadvā tadvā bhavatu; yena kenāpi prakāreṇa; according to c. s' yathāsthitaṃ yathāsaṃbhavaṃ yathāvasaraṃ yathākālaṃ.
     -ed, a. sthita avasthita bhūta stha in comp.
     -Circumstantial, a. savistara vistīrṇa.
     (2) aprakṛta āgaṃtuka (kī f.), āhārya; apratyakṣa (pramāṇaṃ).
     -ly, adv. yathāvṛttaṃ savistara &c.
     -Circum-
     -stantiate, v. t. apratyakṣapramāṇena pratipad c.

Circumvallate, v. t. parikhādinā pariveṣṭ 1 A, or uparudh 7 U.
     -ion, s. samaṃtāduparodhanaṃ parikhānirmāṇaṃ.

Circumvent, See Cheat.

Circumvest, v. t. parivye 1 P, paridhā 3 U.

[Page 59]

Circumvolve, v. t. See Revolve.

Circus, s. krīḍāraṃgaḥ krīḍāṃgaṇaṃ krīḍācakraṃ.

Cist, s. kośaḥ puṭaḥ āveṣṭanaṃ.
     (2) samādhi m.
     (3) samādhigataṃ-kośaḥ-puṭaḥ.

Cistern, s. jalakuṃḍaṃ jalāśayaḥ toyādhāraḥ.

Cit, s. nāgarikaḥ pṛthagjanaḥ nāgaraṃjanaḥ.

Citadel, s. durgaṃ koṭaḥ-ṭi f.

Cite, v. t. upanī 1 P, upanyas 4 P, upa-kṣip 6 P, avatṝ c.
     (2) āhve 1 P, abhiyuj 7 A, 10.
     -ation, s. āhvānaṃ abhiyogaḥ.
     (2) avatāraṇaṃ upanyastavākyaṃ avataraṇaṃ.

Citron, s jaṃbīraḥ jaṃbhīraḥ jaṃbhaḥ-bhalaḥ bījapūraḥ phalapūraḥ.

City, s. puraṃ-rī nagaraṃ-rī pattanaṃ pur f.
     -Citi-
     -zen, s. pauraḥ puravāsin m., nagarajanaḥ paurajanaḥ pauralokaḥ; 'c. s and villagers' paurajānapadāḥ.
     -like, adv. āryavat nāgarikavṛttyā pauravat.
     -ship, s. pauratvaṃ paurādhikāraḥ.

Civet,-Cat, s. gaṃdhamārjāraḥ.

Civil, s. paura (rī f.).

Civil, a. dakṣiṇa sādara priyaṃvada sānunaya; anukūla; suśīla.
     (2) paura (rī f.), pura in comp.; 'c. war' prakṛtikṣobhaḥ janaprakopaḥ.
     -ity, s. dākṣiṇyaṃ praśrayaḥ ādaraḥ saujanyaṃ anurodhaḥ anuvṛtti f., suśīlatā.
     -ly, adv. sādaraṃ sapraśrayaṃ.
     -Civilize, v. t. vinī 1 P, śiṣṭācārān śikṣ c. or śās 2 P, āryapadavīṃ āruh c. (ropayati) unnam c. (namayati) utkarṣaṃ-unnatiṃ-nī.
     -ation, s. sabhyatā ācāraśiṣṭatā.
     -ed, a. śiṣṭācārāpanna āryavṛtta śiṣṭa sabhya vinīta.

Clack, s. vāvadūkatā atijalpanaṃ.
     (2) kilakilārāvaḥ.
     (3) paruṣadhvani m. -v. i. atibhṛśaṃ jalp 1 P.
     (2) kilakilārāvaṃ kṛ 8 U.
     (3) paruṣaṃ svan 1 P.

Clad, See under Clothe.

Claim, v. t. svīya-ātmīya- a. iti pratipad c. or yāc 1 A or brū 2 U or vac 2 P; 'he c. s that property' taddhanaṃ madīyamiti sa bhāṣate or pratipādayati; 'c. s reverence' saṃmānamarhāmīti pratipādayati; mameti uktvā grah 9 P; abhimānaṃ kṛ 8 U, svatvaṃ jñā c. (jñāpayati) abhiman 4 A.
     (2) (have a c. to) arh 1 P. -s. adhikāraḥ abhiyogaḥ abhimānaḥ svatvapratipādanaṃ prārthanā; 'false c.' mithyābhiyogaḥ; 'laying c. to learning' vidyābhimānaḥ.
     -ant, s. arthin m., abhiyoktṛ m., prārthayitṛ m.

Clam, v. t. sāṃdrīkṛ 8 U; śyānīkṛ.
     (2) yugapat ghaṃṭāravaṃkṛ 8 U. -s. ghaṃṭānādaḥ.
     -my, a. śyāna sāṃdra ghana.

Clamancy, s. āvaśyakatā.

Clamant, a. sotkaṃṭhaṃ-uccaiḥ-ākrośat.

Clamber, v. t. āyāsena adhyāruh 1 P.

Clamour, v. i. ut-ā-kruś 1 P, uccaiḥ ghuṣ 10, āraṭ 1 P. -s. ā-ut-kruśaḥ mahāravaḥ uccairghoṣaḥ janaravaḥ.
     -ous, a. mahāsvana mukhara bahughoṣa ghoṣakara (rī f.).

Clamp, v. t. kīlena saṃyuj 10 or saṃbaṃdh 9 P. -s. iṣṭakārāśiḥ.
     (2) kīlakaḥ.
     (3) pādāghātaḥ.

Clan, s. gaṇaḥ.
     (2) vaṃśaḥ kulaṃ gotraṃ vargaḥ saṃghaḥ śākhā jāti f.

Clandestine, a. nibhṛta rahasya pracchanna gūḍha 'c. marriage' corikāvivāhaḥ.
     -ly, adv. nibhṛtaṃ guptaṃ rahaḥ.

Clang, v. i. kvaṇ-dhvan- 1 P, śiṃj 1, 2 A. -s. śiṃjitaṃ kvaṇitaṃ; tumularavaḥ śastraghoṣaḥ.

Clank, s. śiṃjitaṃ kvaṇitaṃ jhaṃjhanaṃ.

Clap, v. t. karatālaṃ dā 3 U or vaṭ c.
     (2) akasmāt saṃhan 2 P, saṃghaṭṭa c.; nyas 4 P.
     (3) karatālena praśaṃs 1 P.
     (4) (kārāgṛhe) ni-kṣip 6 P; 'c. wings' utkṣip 6 P. -s.
     -ing, s. karatālavādanaṃ tālaḥ.
     (2) praśaṃsāśabdaḥ.
     (3) meghagarjitaṃ-nādaḥ vajranirghoṣaḥ meghastanitaṃ.
     (4) dhvaniḥ; kvaṇitaṃ saṃghātaśabdaḥ.
     -per, s. ghaṃṭāvādakaḥ ghaṃṭātāḍanī.

Clarify, v. t. saṃ-vi-śudh c., vimalīkṛ 8 U, 9 U. -v. t. vimalībhū 1 P, prasad 1 P.

Clarinet, s. veṇuḥ vaṃśaḥ.

Clarion, s. tūryaḥ; kāhalaḥ.

Clash, v. i. virudh 7 U, visaṃvad 1 P, vi-pratipad 4 P, vivad 1 A.
     (2) saṃghaṭṭ 1 A, āhan 2 U. -s. samāghātaḥ saṃghaṭṭaḥ virodhaḥ visaṃvādaḥ nipratipatti f.
     -ing, a. parasparavi-rodhin viruddhārtha visaṃvādin.

Clasp, v. t. āśliṣ 4 P, samā-ā-liṃg P 1, pariṣvaṃj 1 A, parirabh 1 A, upaguh 1 U; āpīḍ 10; 'c. to the bosom' vakṣasā parirabh kroḍīkṛ 8 U.
     (2) kuḍupena baṃdh 9 P or pinah 4 P.
     (3) pariveṣṭ 1 A, parinidhā 3 U: 'c. the hands' hastau samānī 1 P, aṃjaliṃ baṃdh. -s. āśleṣaḥ āliṃganaṃ pariraṃbhaḥ pariṣvaṃgaḥ.
     (2) kuḍupaḥ gaṃḍaḥ.

Class, s. vargaḥ chātrasamūhaḥ sahādhyāyigaṇaḥ
     (2) śreṇi-ṇī f., gaṇaḥ (of verbs); samūhaḥ saṃghaḥ; samāhāraḥ
     (3) jāti f. (kind); 'of the c. of beasts' paśujātīyaḥ.
     (4) varṇaḥ. jātiḥ vargaḥ; 'people of the lower c. es' avaravarṇāḥ aṃtyajātīyāḥ; 'of the same c.' vargyaḥ vargīyaḥ savarṇaḥ. -v. t.
     -ify, v. t. vargakrameṇa vinyas 4 P, yathāvargaṃ rac 10, vargīkṛ 8 U, gaṇīkṛ gaṇaśaḥ vyas.
     -Classical, a. saṃskṛta śreṣṭha prathamavargīya
     Classifler, s. gaṇakāraḥ; vyāsaḥ.

Clatter, v. i. kvaṇ-dhvan 1 P; jhaṇajhaṇāyate. (D)
     (2) pralap-jalp- 1 P. -s. kvaṇitaṃ dhvaniḥ tumularavaḥ.

[Page 60]

Clause, s. padaṃ aṃgaṃ adhikaraṇaṃ.
     (2) vākyaṃ.
     (3) niyamaḥ.

Clavated, a. graṃthila jaṭila.

Claw, s. nakhaḥ-khaṃ nakharaḥ-raṃ. -v. t. nakhaiḥ vidṝ 9 P. 10 or āhan 2 U.

Clay, s. mṛd f., mṛttikā.
     (2) paṃkaḥ jaṃbālaḥ kardamaḥ; 'made of c.' mṛṇmaya (yī f.). -v. t. paṃkena lip 6 P or dih 2 U.
     -ish, a. paṃkila kārdama (mī f.).

Clean, a. śuci pavitra vi-pari-śuddha vimala nirmala dhauta (vāsaḥ).
     (2) vimalātman nirdoṣa anagha.
     (3) ślakṣṇa masṛṇa. 'To have c. hands,' nirdoṣa a. bhū 1 P; nirāgas a. as 2 P; 'to make a c. breast of,' pāpāni nivid c. or khyā c;, 'to show a c pair of heels,' palāy 1 A. -v. t. See Cleanse, below. -adv. sākalyena aśeṣeṇa āmūlaṃ sarvāṃśena.
     -ly, a nirmala pavitradeha. -adv. śuci nirmalaṃ.
     -liness, s śaucaṃ śuddhi f., nirmalatā.
     -ness, s. śucitā pavitratvaṃ nirmalatā &c.

Cleanse, v. t. śudh c., 9 U.
     (2) prakṣal 10, pra-saṃ-mṛj 2 P or c., dhāv 1 P, 10, nir-ava-nij 3 U, pavitrīkṛ 8 U.
     -er, s. śodhakaḥ pāvakaḥ.

Clear, a. vi-nir-a-mala; prasanna śuddha accha viśada svaccha.
     (2) spaṣṭa suprakāśa parisphuṭa vyakta.
     (3) (fig.) viśada niściṃta niṣkāluṣya niḥsaṃdeha; oft. by nir-a- pr.; 'c. sky' anabhraṃ-nirabhraṃ-nabhaḥ; 'c. from debt' anṛṇa ṛṇamukta; 'c. forest' niṣkaṃṭakaṃ-asaṃbādhaṃvanaṃ; 'a c. sum' abhagna niravaśeṣa niruddhāra. -v. t. 'make c.' viśadīkṛ 8 U, vivṛ 5 U, vyākhyā 2 P.
     (2) śudh c., prasad c., vimalīkṛ mṛj 2 P.
     (3) muc 6 P or c.; by nir pr.; 'c. ed the forest of its thorns' araṇyaṃ niṣkaṃṭakaṃ cakāra; niḥkṣatriyāṃ pṛthvīṃ cakāra &c.; 'c. from obstacles' vighnānapanī 1 P, nirvighna a. kṛ; 'c. a doubt' (śaṃkāṃ) chid 7 P, niras 4 P, apanī; 'c. debt' (ṛṇaṃ) śudh c., apākṛ; nistṝ c.; 'c. oneself' ātmānaṃ nirdoṣaṃ kṛ; 'c. up a business &c.' samāp c., saṃpūr 10, niḥ-śeṣīkṛ; 'c. the throat' utkāsanaṃ kṛ; 'c. the way,' mārgaṃ akhilī kṛ 8 U.
     (4) doṣāt muc c.
     (5) laṃgh 1 A, 10; atikram 1 U; ati-i 2 P. nistṛ 1 P.
     (6) lābhaṃ-kalāṃtaraṃprāp 5 P.
     (7) deyaṃ apākṛ 8 U. 'c. out' nirgam 1 P. -v. i. (up) prasad 1 P, prasādaṃ gam 1 P or grah 9 P, nirabhrībhū (as sky); diśaḥ praseduḥ (R. III. 14), gaṃgā rodhaḥpatanakaluṣā gṛhṇatīva prasādaṃ (V. 1).
     -ly, adv. vyaktaṃ spaṣṭaṃ sphuṭaṃ.
     (2) prasannaṃ viśadaṃ.
     (3) bhinnārthaṃ spaṣṭārthaṃ.
     -ness, s. prasādaḥ vaiśadyaṃ vaimalyaṃ svacchatā śuddhi f.
     (2) spaṣṭatā vyaktatā sphuṭatā

Cleave, v. i. saṃj pass., ā-vi-saṃ-anu- lag 1 P. saṃlagnībhū.
     (2) vidṝ pass., dal 1 P, sphuṭ 6 P. -v. t. vidṝ 9 P, 10; vi-nir-bhid 7 P, dal c. (dalayati) vipaṭ 10.
     -er, s. bhedakaḥ.
     (2) māṃsacchedikā.
     -Cloven, a. vidīrṇa sphuṭita vibhinna; 'c. hoofed' dviśapha.

Cleft, s. darī bhaṃgaḥ saṃdhiḥ chidraṃ raṃdhraṃ.

Clement, Clemency, See Kind-ness.

Clench, Clinch. v. t. (the list) muṣṭiṃ baṃdh 9 P; 'a blow with the fist c. ed' muṣṭiprahāraḥ-saṃghātaḥ.
     (2) baddhamuṣṭinā saṃgrah 9 P or pīḍ 10.
     (3) dṛḍhīkṛ 8 U, sthirīkṛ.

Clergy, s. purohitavargaḥ dharmādhyāpakavargaḥ.
     -man, s. purohitaḥ dharmaśāsakaḥ dharmapravakta m.
     -Clerical, a. yājakīya dhamorpadeśaviṣaya.
     (2) lekhakasaṃbaṃdhin.

Clerk, s. lipikāraḥ lekhakaḥ kāyasthaḥ.
     (2) purohitaḥ dharmādhyāpakaḥ.
     (3) pāṃḍitaḥ kṛtavidyaḥ vidvas m.
     -ship, s. kāyasthakarman n.

Clever, a. catura dakṣa vicakṣaṇa vidagdha paṭu matimat nipuṇa kuśala pravīṇa viśārada peśalamati.
     -ly, adv. caturaṃ sapāṭavaṃ.
     -ness, s. cāturyaṃ vaicakṣaṇyaṃ pāṭavaṃ naipuṇyaṃ buddhimattā matiprakarṣaḥ.

Clew, Clue, s. sūtrakoṣaḥ.
     (2) sūtraṃ saṃdhānaṃ mārgadarśakaḥ.

Click, s. kvaṇat a. dhvani m.

Client, s. āśritaḥ adhīnaḥ pakṣyaḥ śrāvakaḥ.
     -ele, s. anusaṃghāta.

Cliff, s. prapātaḥ bhṛguḥ ataṭaḥ.

Clift, s. See 'Cleft'.

Climate, Clime, s. prakṛti f.
     (2) deśaḥ pradeśaḥ diś f.

Climax, s. parakāṣṭhā parākoṭi f., atibhūmi f.; 'anxiety reaching its c.' atibhūmiṃ gatena raṇaraṇakena (U. 1); 'the jealousy of her love reached its c.' dūrārūḍhaḥ praṇayo'sahanaḥ (V 4); sāraḥ (a figure), uttarottara utkarṣaḥ.

Climb, v. t. ā-adhi-ruh 1 P, adhikram 1 U, 4 P. -v. i. upari gam 1 P.
     -er, s. ā-adhirohin m., āroḍhṛ m.
     (2) (plant) vratati-tī f., vallarī valli-lī f.

Clinch, s. śleṣaḥ dvyarthavākyaṃ.

Cling, v. i. saṃj 1 P, ā-pra-sa- sajj 1 U; (nivasane kaḥ sajjati S. 4), lag 1 P, saṃpari-; 'c.-ing to my neck at the time of going' gamanasamaye kaṃṭhe lagnā (Mal. 2), ā-ava-laṃb 1 A, anubaṃdh 9 P; 'c. to hope' āśāṃ na tyaj 1 P, āśāmavalaṃb.

Clinic, s. rugṇaḥ vyādhigrastaḥ.
     (2) rugṇaśayyopāṃte vidyārthināṃ cikitsopadeśaḥ -a.
     Clini-
     -cal, a. śayyāgata śayanagrasta.

[Page 61]

Clink, v. i. śiṃj 1, 2 A. viru 2 P, kvaṇ 1 P. -s. śiṃjitaṃ kvaṇitaṃ kiṃkiṇīśabdaḥ.
     (2) nādaḥ śabdaḥ.

Clip, v. t. chid 7 P; See Cut. 2 dṛḍhaṃ pari-ṣvaṃj 1 A, upaguh 1 U.
     (3) saṃhṛ 1 P, hras c., saṃkṣip 6 P.
     -per, s. vaṃcakaḥ.
     (2) muṃḍin m.
     -ping, s. khaṃḍaḥ vidalaṃ taṣṭaṃ.

Clique, s. gaṇaḥ saṃghaḥ.
     -ism, saṃghaśīlatā.

Cloak, s. kaṃcukaḥ prāvāraḥ-rakaḥ avaguṃṭhanaṃ.
     (2) (Pretext, disguise), kapaṭaveṣaḥ vyājaṃ chadman n., miṣaṃ. -v. t. prāvṛ 5 U, ācchad 10, avaguṃṭh 10.

Clock, s. ghaṭī ghaṭikā yāmanālī.
     -maker, s. ghaṭīkāraḥ.
     -work, s. ghaṭīkarman n.

Clod, s. loṣṭhaḥ-ṣṭha mṛtkhaḍaḥ mṛtpiṃḍaḥ.
     (2) piṃḍaḥ; 'c.-pated'. 'c. poll' jaḍaḥ mṛtpiṃḍabuddhiḥ sthūlamatiḥ.
     (3) bhūmi f. 'c. hopper,' kṛṣīvalaḥ grāmyaḥ maṃdadhīḥ. -v. t. loṣṭhaiḥ prahṛ 1 P.
     -dy, a. loṣṭhapūrṇa-maya (yī f.).

Clog, v. t. upa-ni-rudh 7 U, pratibaṃdh 9 P, staṃbh 9 P.
     (2) nigaḍena baṃdh 9 P, śṛṃkhalayati (D.). -s. pāśaḥ nigaḍaḥ baṃdhanaṃ śṛṃkhalā.
     (2) vighnaḥ pratyūhaḥ aṃtarāyaḥ.
     -gy, a. pratirodhin vighnakara (rī f.).

Cloister, s. maṭhaḥ vihāraḥ.
     -al, a. viviktasevin.
     -er, s. muniḥ maṭhavāsin m., saṃnyāsin m.

Close, v. t. api-pi-dhā 3 U, saṃvṛ 5 U; āni-mīl 1 P or c. (eyes &c.); nimimīla narottamapriyā (R. VII. 37,) 'c. ed her eyes in death.'
     (2) nirvṛt c., saṃpad c., samāp c., avaso 4 P.
     (3) āveṣṭ 1 A or c., ācchad 10. prāvṛ avaguṃṭh 10; 'c. hands' hastau baṃdh 9 P; pāṇipuṭaṃ kṛ; 'c. in' pariveṣṭ 1 A, parivṛ 5 U; 'c. a bargain,' samayaṃ kṛ 8 U; 'with c. ed doors,' guptaṃ rahasi. -v. i. saṃmil 6 P. saṃgam 1 A. saṃyuj pass.
     (2) nimīl 1 P, mukulībhū 1 P (lotuses &c.).
     (3) avasita-samāpta -a. bhū nivṛt 1 A, niṣpadsamāp -pass.
     -round, samaṃtataḥ pariveṣṭ 1 A or c., parivṛ 5 U or c.
     -with, See Agree.
     (2) saṃghaṭṭ 1 A; bāhūbāhavi yudh 4 A. -s. avasānaṃ atyayaḥ pariṇāmaḥ aṃtaḥ virāmaḥ kṣayaḥ.
     (2) niṣpatti f., siddhi f., samāpti f., 'c. of day' dinātyayaḥ sāyāhnaḥ. -a. pihita saṃvṛta nimīlita.
     (2) baddha samaṃtato niruddha (prisoner &c.).
     (3) gāḍha aśithila dṛḍha ghana; 'c. fisted' amuktahastaḥ baddhamuṣṭiḥ.
     (4) avirala sāṃdra nibiḍa gahana niraṃtara.
     (5) āsanna samīpastha nikaṭavartin samīpa ni-kaṭa.
     (6) vivikta gupta.
     (7) āsakta abhini-viṣṭa ekāgra; 'c. application to Śāstras' śāstrābhiniveśaḥ.
     (8) nirvāta abhrita; 'it is c. to-day' nirvātaṃ-abhritaṃ-nabhaḥ.
     (9) saṃkaṭa saṃkucita avistṛta saṃbādha; 'c. fight' raṇasaṃkulaṃ tumulayuddhaṃ.
     (10) dṛḍhasauhṛda suparicita.
     (11) kṛpaṇa.
     (12) (concise) saṃkṣipta. -adv. aṃtikaṃ samīpe-paṃ niraṃtaraṃ; nikaṭe; 'c. to the ear' karṇāṃtikaṃ 'c. by' anatidūre nātidūraṃ.
     -ly, adv. nibhṛtaṃ guptaṃ rahasi.
     (2) niraṃtaraṃ aviralaṃ sannikṛṣṭaṃ.
     (3) prayatnataḥ manobhiniveśena cittāsaktyā.
     (4) gāḍhaṃ dṛḍhaṃ &c.
     -ness, s. samīpatā sannikarṣaḥ sannidhiḥ.
     (2) rahas n., gupti f.
     (3) ghanatā &c.
     (4) nirvātatā &c.

Closet, s. koṣṭhaḥ kuṭi-ṭī f., nibhṛtāgāraṃ veśman n. -v. t. kuṭyāṃ gup 1 P or niviś c.

Closure, s. pidhānaṃ veṣṭanaṃ prāvaraṇaṃ.

Clot, s. piṃḍaḥ ghanatā guṭikā gulmaḥ; 'c. of blood' ghanaśoṇitaṃ; 'c. of hair' jaṭā -v. t. sāṃdrībhū ghanībhū piṃḍībhū jaṭ 1 P, śyai 1 A.
     -ted, -ty, a. piṃḍībhūta ghanībhūta śyāna.

Cloth, s. vastraṃ vāsas n., vasanaṃ celaḥ-laṃ paṭaḥ paridhānaṃ aṃbaraṃ; 'fine c.' aṃśukaṃ; 'old, taltered, c. es' karpaṭaḥ jīrṇavastraṃ cīraṃ; 'unbleached c. anāhataṃ niṣpravāṇi taṃtrakaṃ navāṃbaraṃ.
     -Clothe, v. t. (oneself vāsaḥ &c. paridhā 3 U or grah 9 P; vas 2 A; 'c. ing herself' gṛhītavasanā.
     (2) (vastreṇa) ācchad 10, paricchad saṃvye 1 P; vas c., paridhā c. (dhāpayati) veṣṭ 1 A.
     -ed, Clad, a. (in) vasāna paridadhat (s.) in comp.
     (2) saṃvīta āvṛta ācchāditaṃ pari-cchanna; savāsas anagna.
     -ier, s. paṭakāraḥ vastranirmānṛ m.
     -ing, s. paridhānaṃ ācchādanaṃ paricchadaḥ vāsas n., vasanaṃ; 'food and c.' grāsācchādanaṃ.

Cloud, s. meghaḥ ghanaḥ abhraṃ jīmūtaḥ stanayitnuḥ balāhakaḥ mudiraḥ dhūmayoniḥ and combinations of words for 'water' (q. v.) with 'giving' or 'bearing,' jaladaḥ toyavāhaḥ payodharaḥ jalamuc vāridaḥ &c.; 'c. capped' abhrāṃliha abhraṃkaṣa-likha'
     (2) (fig.) śaśaviṣāṇaṃ khapuṣpaṃ.
     (3) aspaṣṭīkṛt m.
     (4) paṭalaṃ.
     (5) durnimittaṃ. -v. t. pracchad 10, āvṛ 5 U.
     (2) timireṇa ācchad.
     (3) malinayati (D) (yaśaḥ).
     -ed, a. meghāvṛta abhrita abhrācchādita; tamovṛta durdinagrasta.
     -less, a. nirabhra amegha &c.
     -y, a. sābhra meghākīrṇa samegha; 'it is c. weather to-day' durdinamadya.
     (2) tamovṛta timirācchanna aṃdhakārayukta.

Clough, s. kaṃdaraḥ-rā dari-rī f.

Clout, s. cīraṃ karpaṭaḥ kaṃthā.
     (2) prahāraḥ āghātaḥ. -v. t. jīrṇavastrāṇi saṃdhā-samādhā 3 U.
     (2) prahṛ 1 P, āhan 2 P.
     -erly, a. grāmya.

Clove, s. (Tree) lavaṃgavṛkṣaḥ.
     (2) (Spice) lavaṃgaṃ devakusumaṃ.

Clover, s. triparṇaṃ tripatraṃ.

[Page 62]

Clown, s. grāmyaḥ grāmikaḥ kṛṣīvalaḥ vṛṣalaḥ jānapadaḥ pṛthagjanaḥ asabhyo janaḥ.
     -ish, a. aśīṣṭa grāmya asamya grāmīṇa.
     -ishly, adv. grāmyavat aśiṣṭaṃ.

Cloy, v. t. udvij c.; piṃḍakharjurerudvejitasya (S. 2) 'c. ed with eating dates;' atitṛptiṃ jan c. (janayati).

Club, s. yaṣṭi f., laguḍaḥ gadā parighaḥ; 'armed with a c.' yāṣṭīkaḥ yaṣṭidharaḥ.
     (2) gaṇaḥ samājaḥ melakaḥ.
     (3) paṃkti f., sahabhojināṃ saṃsargaḥ.
     (4) aṃśaḥ bhāgaḥ; 'c. foot' sthūlacaraṇaḥ. -v. t. yaṣṭyā prahṛ 1 P.
     (2) gucchaṃ kṛ 8 U, saṃci 5 U, mil 6 P.
     (3) vyayaṃ vibhaj c.

Clue, See Clew.

Clump, s. gucchaḥ saṃcayaḥ ṣaṃḍaḥ. nicayaḥ gulmaḥ staṃbaḥ. -v. i. jaḍagatyā gam 1 P.
     (2) samūhaṃ rac 10.

Clumsy, a. acatura adakṣa akuśala asuṃdara grāmya sthūla.
     -ly, adv. adakṣaṃ dākṣyaṃ vinā acaturaṃ apāṭavaṃ.
     -ness, s. acāturyaṃ apāṭavaṃ &c.

Cluster, s. gulmaḥ gucchaḥ staṃbaḥ stabakaḥ.
     (2) saṃghaḥ gaṇaḥ samūhaḥ nivahaḥ oghaḥ cayaḥ samudāyaḥ. -v. i. ekatra mil 6 P, ekībhū 1 P, piṃḍībhū. -v. t. saṃci 5 U, ekīkṛ 8 U, piṃḍīkṛ samāhṛ 1 P.

Clutch, v. t. grah 9 P, dhṛ 1 P, 10; ākram 1 U, 4 P.
     (2) muṣṭiṃ baṃdh 9 P. -s., grahaḥ grahaṇaṃ; muṣṭibaṃdhaḥ.
     (2) hastaḥ pāṇiḥ nakhaṃ; 'rescued from the c. es of death' mṛtyumukhānmuktaḥ.

Clutter, s. kolāhalaḥ tumularavaḥ. -v. i. kolāhalaṃ kṛ 3 U.
     (2) saṃkula a. bhū 1 P.

Coacervate, See Collect.

Coach, s rathaḥ pravahaṇaṃ yānaṃ vāhanaṃ śakaṭaḥṭikā; 'travels by c.' rathena saṃcarati; 'a c. and four' caturaśvaṃ yānaṃ; 'c. box' sūtāsanaṃ 'c. ful' pūrṇarathaḥ śākaṭaṃ; 'c, horse' rathyaḥ; 'c. house' rathaśālā; 'c. maker' rathakāraḥ; 'c. man' sūtaḥ sārathiḥ yaṃtṛ m.

Co-act, v. i. saha kṛ 8 U.
     -ion, s. pramāthaḥ. balātkāraḥ.
     -lve, a. pamāthin balānvita sabala.

Co-adjacent, a. See Adjacent.

Co-adjutant, a. mithaḥsahāyaḥ sahakārin m.

Co-adjutor, s. sahāyaḥ sahakārin m.

Coagulate, v. i. ghanībhū 1 P, śyai 1 A. -v. t. śyai c., ghanīkṛ 8 U, saṃhan 2 P.
     -ion, s. śīnatā saṃhati f., ghanībhāvaḥ śyānatvaṃ.

Coal, s. khanijāṃgāraḥ -raṃ; 'c. black' aṃgārasavarṇa ati-kṛṣṇa. -v. i. khanijāṃgārān upakḷp c., 'c. field,' s. khanijāṃgārakṣetraṃ 'c. gas,' s. khanijāṃgāravāyuḥ m. 'c. mine,' 'pit,' aṃgārakhani (nī) f. '-c. ing station,' aṃgārabharaṇasthānaṃ.

Coalesce, v. i. saṃmil 6 P, saṃgam 1 A; ekībhū saṃyuj-saṃdhā-saṃśliṣ pass.
     -ence, s. saṃmilanaṃ.
     -ent, a. ekībhavat saṃmilat
     -Coalition, s. saṃyogaḥ saṃśleṣaḥ melanaṃ. saṃdhiḥ.

Coalise, v-i. saṃdhiṃ kṛ 8 U.

Coarse, a. sthūla (cloth &c.); ghana nīraṃdhra; avirala nibiḍasyūta.
     (2) asabhya aślīla grāmya aśiṣṭa.
     (3) avācya nīca nikṛṣṭa garhya; 'c. food' maṃdāhāraḥ.
     -en, v. t. sthūlī-ghanī-kṛ 8 U.
     -ish, a. īṣat-sthūla-ghana.
     -ness, s. sthūlatā grāmyatā aślīlatā &c.

Coast, s. tīraṃ taṭaḥ-ṭaṃ velā.
     (2) sīmā.
     (3) deśaḥ pradeśaḥ. -v. i. upatīraṃ nāvā saṃcar 1 P, naukāṃ vah c.
     -ing, a. upatīraṃ saṃcarat.
     -line, s. tīrarekhā.
     -ward, adv. abhitīraṃ.
     -wise, adv. anutīraṃ.

Coat, s. kaṃcukaḥ uttarīyaṃ prācāraḥ-rakaḥ nicolaḥ. 'To turn one's c.,' v. i. pakṣāṃtaraṃmatāṃtaraṃ-kṛ 8 U. 'c. of mail', See Armour; 'c. of arms,' s. kulacihnaṃ.
     (2) paṭalaṃ ācchādanaṃ puṭaṃ āveṣṭanaṃ.
     (3) lo(ro)man n. (of animals). -v. t. ācchad 10, avaguṃṭh 10, ā-saṃ-veṣṭ 1 A or c.
     (2) anuvyadh 4 P; vi-lip 6 P, chur 10.
     -ing, s. paṭalaṃ puṭaṃ ācchādanaṃ āveṣṭanaṃ.
     (2) lepaḥ churaṇaṃ.
     (3) kaṃcukavastraṃ.

Coax, v. t. cāṭūktyā sāṃtv 10, anunī 1 P, upacchaṃd 10, lal 10.
     -er, s. cāṭukāraḥ.
     -ing, s. cāṭuvacanaṃ cāṭu m. n., upacchaṃdanaṃ.

Cobble, v. t. jīrṇapādukāḥ sūcyā samādhā-saṃdhā 3 U.
     (2) apāṭavaṃ kiṃcitkarma kṛ 8 U.
     -er, s. pādukāsaṃdhātṛ m.: anipuṇaḥ śilpī.

Cobra, s. nāgaḥ phaṇin n., See Snake.

Cobweb, s jālaṃ sūtrajālaṃ.
     (2) saṃtānaḥ; 'c. of speech' vāgjālaṃ.

Cock, s. kukkuṭaḥ śikhin m., tāmracūḍaḥ nakhāyudhaḥ kṛkavākuḥ; 'c.' s comb' śikhā cūḍā; (fig.) veṣābhimānin m., 'c.-sparrow' caṭakaḥ.
     (2) praṇālī jalayaṃtraṃ.
     (3) puṃgavaḥ mukharaḥ nāyakaḥ.
     (4) tṛṇotkaraḥ; 'wosihen c.' vāyudhvajaḥ-jñāpakaḥ; 'c. and bull story' mṛṣāvṛthā-kathā; 'c. crowing' kukkuṭaravaḥ; prabhātakālaḥ; 'c. tight,' 'c. m v b' prāṇidyūtaṃ tāmracūḍayuddhaṃ; samāhvayaḥ; 'c. pit' kukkuṭayuddhasthānaṃ.
     -Cocky, a. svāyatta svāvalaṃbin. svataṃtra. -v. t. unnam c. (namayati) utkṣip 6 P. ucchri 1 U. -v. i. salīlaṃ car-cal 1 P.
     (2) dṛp 4 P.

Cockatrice, s. ajagaraḥ.

Cock-boat, s. upa-kṣudra-naukā

Cocker, v. t. See Fondle.

[Page 63]

Cockle, s. śukti f.

Cockloft, s. caṃdraśālā śirogṛhaṃ.

Cockney, s. nagara-pura-vāsin m.; prākṛtajanaḥ.

Cock-swain, s. kṣudranaukāpatiḥ.

Cocoa-nut, s. nārikelaḥ-raḥ kauśikaphalaṃ; (tree) tṛṇadrumaḥ śiraḥphalaḥ nālikeraḥ-laḥ nāri(ḍi)keraḥ-keliḥ nārīkelaḥ-lī lāṃgalī.

Cocoon, s. kośaḥ-ṣaḥ.

Coction, See Decoction.

Cod, s. bījakoṣaḥ puṭaḥ.

Coddle, v. t. īṣat-śanaiḥ pac 1 P or kvath 1 P.
     (2) nipuṇaṃ saṃvṛdh c. or puṣ 1, 1 P, 10. -s. strīprakṛti m., straiṇaḥ.

Code, s. saṃhitā; 'c. of laws' dharma-smṛtiśāstraṃ smṛti f.

Codicil, s. mṛtyupatrasya anubaṃdhaḥ or upalekhyaṃ.

Coefficacy, s. sahakāritā saṃyogitā.

Coefficient, s. mānaṃ guṇaḥ.

Coemption, s. akhilavastukrayaḥ.

Co-equal, a. samānapadastha sa-saha-dharman samānabhāva
     -ity, samānāvasthā; tulyabhāgaḥ sahadharmaḥ tulyapadatvaṃ.

Coerce, v. t. saṃ-ni-yam 1 P, nirudh 7 U, nigrah 9 P, niyaṃtr 10; See Compel, also.
     -lon, s. nigrahaḥ saṃyamaḥ; niyaṃtraṇaṃ.
     -ive, a. niyāmaka; pratirodhin.

Coetaneous, Co-eval, a. sama-eka-kālīna; samāna-tulya-vayaska savayas. -s. vayasyaḥ sa-tulya-vayas m.

Co-exist, v. i. samaṃ-ekatra vṛt 1 A or bhū 1 P, eka-kāle bhū or jīv 1 P.
     -ence, s. ekakālāvasthānaṃ sahavartanaṃ sahajīvanaṃ.
     -ent, a. sahavartin-jīvin.

Co-extend, v. i samaṃ vistṝ pass. or vyāp 5 P.
     -Co-extension, s. abhivyāpti f.; samavistāraḥ.

Coffee, s. kāphī nāma phalaṃ or bījaṃ or peyaṃ.

Coffer, s. dhanabhāṃḍaṃ koṣaḥ-śaḥ mudrādhāraḥ.

Coffin, s. śavādhāraḥ śavabhājanaṃ. -v. t. śava-bhājane nidhā 3 U.

Cog, v. t.
     Flatter, q. v.; 'c. a die' kaṭākṣa kṛ 8 U; 'c a wheel' nemiṃ sadaṃtāṃ kṛ.
     (2) cakraṃ staṃbh c. -s nemidaṃtaḥ.

Cogent, a. balavat prabalaḥ niruttara.
     -ly, adv. niruttaraṃ
     -Cogency, s. balaṃ sāmarthyaṃ prabhāvaḥ śakti f.

Cogglestone, s. cūrṇakhaṃḍaḥ.

Cogitate, v. t. ciṃt 10. dhyai 1 P. vicar c., vimṛś 6 P. āloc 1; vitark 10.
     -ion, s. ciṃtā vicāraḥ ālocanaṃ vimarśaḥ vitarkaḥ.
     -ive, a. ciṃtanakṣama
     (2) ciṃtanapara.
     -Cogit-
     -able, a. ciṃtyaṃ manogocara.

Cognate, a. sajāti ekajātīya sagotra saṃbaṃdhin tulya-samāna-prabhava. -s. sanābhi m., jñāti m.
     -ion, s. baṃdhutā jñāti-bhāvaḥ saṃbaṃdhaḥ sajātīyatvaṃ.

Cognition, s. jñānaṃ prajñānaṃ.

Cognis(z)e, v. t. abhijñā 9 U.
     -able, jñeya bodhya.
     (2) vicārya anusaṃdheya.

Cognizance, s. vicāraṇaṃ anusaṃdhānaṃ carcā anuyogaḥ.
     (2) cihnaṃ lakṣaṇaṃ saṃjñā liṃgaṃ 'take c. of' anusaṃdhā 3 U, vicar c., anuyuj 7 A, jñā 9 U, avekṣ 1 A. 'To have c. of,' abhijñā 9 U.

Cognomen, s. upa-kula-nāman n.

Cohabit, v. i. saṃvas 1 P; abhigam 1 P. (with another's wife), saṃbhogaṃ kṛ 8 U.

Coheir, s. sahadāyabhāj m.

Cohere, v. i. saṃsaṃj-saṃyuj-saṃhan-saṃśliṣ- pass.
     (2) yuj pass.
     -ence, s. saṃsakti f., saṃśleṣaḥ saṃyogaḥ.
     (2) saṃbaṃdhaḥ saṃgati f., anvayaḥ saṃdarbhaḥ avirodhaḥ.
     -ent, a. saṃsakta saṃśliṣṭa saṃhata saṃlagna.
     (2) saṃgata aviruddha saṃbaddha anurūpa sānvaya.
     -Cohesion, s. saṃsakti f., saṃyogaḥ saṃśleṣaḥ saṃlagnatā.
     -Cohesive, a. sāṃdra saṃlagnaśīla snigdha.

Cohobate, v. t. punaḥ saṃdhā 3 U.

Cohort, s. sainyadalaṃ-gulmaṃ.

Coif, s. mukuṭaḥ śirastraṃ śiroveṣṭanaṃ.

Coil, s. maṃḍalaṃ vyāvartanaṃ āveṣṭanaṃ; guṇaḥ (of a rope).
     (2) tumulaṃ vyastatā; 'mortal c.' naśvaradehaḥ. -v. t. maṃḍalīkṛ 8 U, vartulīkṛ puṭīkṛ; vyāvṛt c., ā-pariveṣṭ c.

Coin, s mudrā nāṇakaṃ ṭaṃkaḥ; 'copper c.' paṇaḥ; 'I paid him in his own c.' yathaiva sa mayi vyavāharattathaivāhaṃ tasminnācaraṃ. -v. t. mudrayati (D), mudrayā aṃk 10.
     (2) sṛj 6 P, kḷp c., nirmā 3 A.
     -age, s. mudrā; kalpanā. sṛṣṭi f.
     -er, s. mudrākāraḥ kalpakaḥ.

Coincide, v. i. ekībhū 1 P, saṃgam 1 A, saṃsannipat 1 P: saṃdhā-saṃyuj -pass.
     (2) saṃman 4 A. ekacittībhū; See Agree 3 anurūpa a. bhū yuj a s. anuvṛt 1 A saṃvad 1 P, tulya-samāna-. bhū.
     -ence, s. saṃnipātaḥ saṃgamaḥ; saṃyogaḥ.
     (2) saṃmati f., aikamatyaṃ saṃdhiḥ ekacittatā
     (3) saṃvādaḥ anurūpatā ānuguṇyaṃ.
     (4) devayogaḥ-ghaṭanaṃ; 'be an unlucky c.' durdaivāt
     -ent, a. saṃpāptin.
     (2) samakālīna.
     (3) aviruddha anurūpa saṃvādin.

Coinstantaneous, a. samakālīna.

Coir, s. nārikelatvaktaṃtu m.

Coition, s maithunaṃ surataṃ ratikriyā.

Coke, s. ardhadagdhāṃgārocchiṣṭaṃ.

Colaborator(teur), s saha-kārin-kṛt m.

Colander, s. cālanī śodhanī titauḥ.

Colation, s. śodhanaṃ cālanaṃ.

Cold, a. śīta śiśira hima śītala tuṣāra adharma; 'c. rayed' (moon) himāṃśuḥ śītakaraḥ &c.; 'c. season' himāgamaḥ śiśiraḥ śītakālaḥ.
     (2) (fig.) anādarayukta virakta niḥsneha nirutsāha udāsīna; 'gave me a c. welcome' nirutsāhaṃ svāgataṃ māṃ vyājahāra matsaṃbhāvanāyāṃ tena audāsīnyaṃ darśitaṃ; 'in c. blood' prakopanaṃ vinā; pūrvasaṃkalpena; 'c. blooded or hearted,' a. nirdaya niṣṭhura; 'to take or catch c.,' v. i. śītākula a. bhū 1 P, 'to give the c. shoulder to,' anādaraṃ dṛś c.
     (2) nirākṛ 8 U. -s. śītaṃ śaityaṃ; śiśiraḥ himaḥ.
     (2) pratiśyāyaḥ; 'suffering from c.' śītārta.
     -ly, adv. śītaṃ śaityena.
     (2) nirutsāhaṃ viraktaṃ udāsīnatayā.
     -ness, s. śītatā himatā śaityaṃ.
     (2) anādaraḥ niḥsnehatā virāgaḥ virakti f., audāsīnyaṃ.

Colic, s. śūlaḥ-laṃ udara-jaṭhara-vyathā-śūlaṃ. -a. udaravyathājanaka.

Collapse, v. i. kṣayaṃ-layaṃ-gam 1 P, avasad 1 P.
     (2) saṃhṛ-śṝ. pass.; saṃkuc 1 P; saṃ-sanni-pat 1 P. -s. saṃkocaḥ.
     (2) saṃhāraḥ kṣayaḥ layaḥ avasādaḥ.
     (3) sannipātaḥ śaktipātaḥ layaḥ.

Collar, s. graivaṃ-vayaṃ kaṃṭhabhūṣaṇaṃ mālā.
     (2) kaṃṭhapāśaḥ. -v. t. graiveye-graive-dhṛ 1 P.
     -bone, s. grīvāsthi n., jatru n.

Collate, v. t. samavalok 10, parīkṣ 1 A; upamā 3 A, saṃśudh c.
     (2) vṛttiṃ pradā 3 U.
     -ion, s. saṃparīkṣaṇaṃ saṃśodhanaṃ upamānaṃ.
     (2) kalyavartaḥ prātarbhakṣyaḥ phalādisaṃbhāraḥ prātarāśaḥ.
     (3) vṛttipratipādanaṃ.

Collateral, a. ānuṣāṃgika-prāsaṃgika (kī f.) asarala.
     (2) bhinnaśākha upaloma.
     (3) samānodakaṃ sapiṃḍa.
     (4) pārśvāpārśvigata. -s. samakālīnaḥ.
     (2) sapīṃḍaḥ
     -ly, adv. pārśvāpārśvi; asaralaṃ vakraṃ prasaṃgataḥ.

Colleague, s. sahāyaḥ sahakārin m., samānavyāpāraḥ ekaviṣayin m.

Collect, v. t. ci 5 U, ava-vi-saṃ-ni-- samānī 1 P, saṃgrah 9 P, samāhṛ 1 P, saṃbhṛ 3 U, samākṣip 6 P, piṃḍīkṛ 8 U, rāśīkṛ ekatra kṛ.
     (2) anumā 3 A, ūh 1 A, avagam 1 P; 'c. ed his mind into itself' cittaṃ samādadhau; 'c. oneself' saṃjñāṃ-cetanāṃ-labh 1 A or ā-prati-pad 4 P, cetaḥ-manaḥ-samādhā 3 U. -v. i. saṃmil 6 P, samāgam 1 P; See Assemble, -ion, s. gaṇaḥ saṃghaḥ samavāyaḥ nivahaḥ cayaḥ samūhaḥ oghaḥ samuccayaḥ samāhāraḥ samudāyaḥ vṛṃdaṃ.
     -ive, a. samaveta saṃhṛta samāhūta gaṇībhūta samavāyin ekīkṛta.
     -ively, adv. ekībhūya saṃbhūya; saṃghaśaḥ sākalyena.
     -or, s. saṃgrāhakaḥ saṃcetṛ m.
     (2) karagrāhakaḥ.

College, s. vidyālayaḥ-yaṃ pāṭhaśālā.
     (2) maṭhaḥ vihāraḥ.
     (3) gaṇaḥ samājaḥ janasamūhaḥ.
     -Col-
     -legian, s. vidyārthin m., chātraḥ; vidyālayapraviṣṭaḥ.

Collet, See Collar

Collide, v. i. saṃ-samā-han 2 U, saṃghaṭṭ 1 A or c.; saṃmṛd 9 P.
     -Collision, s. saṃghaṭṭaḥ samāghātaḥ pratighātaḥ saṃmardaḥ saṃgharṣaṇaṃ.

Colligation, s. saṃbaṃdhaḥ.

Collimation, s. saṃdhānaṃ.

Collinear, a. samarekhāsthita.

Collocate, v. t. saṃ-prati-sthā c. (sthāpayati) nidhā 3 U, nyas 4 P, niviś c.
     (2) niyuj 7 A, 10.
     -ion, s. sthāpanaṃ niveśanaṃ.

Collocution, s. saṃbhāṣaṇaṃ kathāprasaṃgaḥ kathāyogaḥ saṃvādaḥ saṃkathā.

Collogue, See Flatter.

Colonnade, s. samānāṃtarastaṃbhapaṃkti f.

Collop, s. māṃsakhaṃḍaḥ-lavaḥ.

Colloquy, s. saṃlāpaḥ saṃkathā saṃbhāṣaṇaṃ saṃvādaḥ.
     -al, a. ālāpaviṣaya bhāṣaṇaprayukta; 'c. style' saṃlāpocitā bhāṣāsaraṇiḥ.

Collude, v. i. pakṣapātaṃ-kūṭaṃ kṛ 8 U; vac 10- kūṭa-yogaṃ kṛ.
     -Collusion, s. pakṣapātaḥ kūṭasaṃvid f.; pratāraṇā śāṭhyaṃ kapaṭaṃ.

Colly, s. aṃgāramalaṃ-kiṭṭaṃ. -v. t. aṃgāreṇa kṛṣṇīkṛ 8 U.
     -ed, a. aṃgāramalina malīmasa kṛṣṇa.
     -er, s. aṃgārakhanakaḥ-vikretṛ m.
     -y, s. aṃgārotpattisthānaṃ.

Collyrium, s. aṃjanaṃ kajjalaṃ netraraṃjanaṃ.

Colon, s. dvibiṃduḥ.
     (2) mahadaṃtraṃ.

Colonel, s. gulmapatiḥ sainyadalādhyakṣaḥ vāhinī patiḥ.

Colony, s. adhiniveśaḥ; vāsitaḥ pradeśaḥ.
     (2) gaṇaḥ saṃghaḥ; See Collection. -ist, s. adhivāsin m., adhiniveśin m.
     -ize, v. t. adhivas 1 P, adhiniviś 6 P, adhyās 2 A, (with acc.).

Colossus, s. bṛhatpratimā bhīmavigrahā mūrtiḥ.
     -Colossal, a. bṛhatkāya atimānuṣākāra bhīmavigraha.

Colour, s. varṇaḥ rāgaḥ raṃgaḥ
     (2) varṇakaḥ-kā lepaḥ; 'change c.' vivarṇībhū; 'ruddy c. ed face' lohitānanaṃ; 'without c.' pāṃḍu vivarṇa.
     (3) apa-vyapa-deśaḥ chadman n., chalaṃ vyājaḥ.
     (4) patākā dhvajaḥ ketuḥ. 'C. blind,' a. varṇavivekākṣama 'to come off with flying c. s.' vijayin a. bhū 1 P, patākāṃ uddhunvat a. āgam 1 P; kāryasiddhiṃprakaṭ 10, 'to come out in one's true c. s.' svabhāvaṃ prakaṭ 10; 'fast c.' sthāyin a. varṇaḥ; to fight under false c. s,' svahetugopanāya vyājaṃ puraskṛ 8 U; 'to give c.' ucitatvaṃ āruh c.; 'high c.' tāmravarṇaḥ; 'to lone c.' vivarṇa a. bhū 1 P, naṣṭasauṃdarya a. bhū 1 P.; 'off c.' naṣṭaprakarṣaḥ; 'to paint in bright c. s. bhūṣ 10, atiśayoktyā vad 1 P; 'to show one's c. s,' svarūpaṃsvabhāvaṃ-āsthā 1 P; 'to stick to one's c.' s. svapakṣaṃ-svamataṃ-dṛḍhaṃ avalaṃb 1 A; 'under c. of' (in comp.) ex. by vyājena or chadmanā; 'without c.' nirvyājaṃ. -v. t. raṃj c., varṇ 10, citr 10.
     (2) vyapa-apa-diś 6 P, ācchad 10, śam c. (śamayati).
     (3) satyavadābhās c., satyābhāsa a. kṛ 8 U, satyasannibha a. kṛ. -v. i. raṃj pass.
     (2) lajjāyā aruṇavadana a. bhū vrīḍita a. bhū lajj 6 A.
     -ing, s. raṃjanaṃ; 'art of c.' citrakarman n., ālekhyakaraṇaṃ ālekhyavidyā.
     (2) varṇanaṃ; alaṃkāraḥ.
     -lst, s. varṇin m., raṃjakaḥ.
     -less, a. avarṇa vivarṇa varṇahīna.
     -Colorate, a. sarāga rāgayukta.
     -Colorific, a. varṇada.

Colt, s. aśvaśāvaḥ kiśoraḥ.
     (2) capalaḥ pramattaḥ.
     -ish, a. capala tarala caṃcala lola.

Colter, s. haladaṃtaḥ phāladaṃtaḥ.

Columbarium, Columbary, s. kapotāgāraṃ viṭaṃkaḥ
     -Columbine, a. kapotasadṛśa kapotīya.

Column, s. staṃbhaḥ yūpaḥ sthāṇuḥ sthūṇā.
     (2) sūcivyūhaḥ; sainyabhāgaḥ.
     (3) patrabhāgaḥ dhārā; 'c. of smoke' dhūmarāśiḥ dhūmotpīḍaḥ.

Coma, s. atinidrā.
     -tose, a. atinidrātura.

Comate, s. sahāyaḥ sahavāsin m.

Comb, s. prasādhanī kaṃkataḥ-tikā keśamārjanī.
     (2) kukkuṭacūḍā-śikhā.
     (3) darī. -v. t. prasādh c., mṛj 2 P, vijaṭīkṛ 8 U.
     -maker, s. kaṃkatakṛt m.

Combat, s yuddhaṃ saṃgrāmaḥ samaraṃ; See Battle; 'single c.' dvaṃdvayuddhaṃ; 'hand-to-hand-c.' bāhūbāhavi bāhuyuddhaṃ; 'mingled c.' (melee) tumulaṃ raṇasaṃkulaṃ. -v. t. yudh 4 A, vigrah 9 P, vivad 1 A. -v. t. pratiyudh pra-tirudh 7 U, pratibaṃdh 9 P.
     (2) khaṃḍ 10, niras 4 P, nirākṛ 8 U; 'c. one's passions' saṃyam 1 P, nigrah 9 P.
     -ant, s. yodhaḥ yoddhṛ m., bhaṭaḥ; vīraḥ.
     -ive, a. kalahapriya.

Combine, v. t. saṃyuj 7 U, 10, saṃśliṣ c., saṃdhā 3 U, saṃmiśr 10, ekīkṛ 8 U. -v. i. mil 6 P, saṃbhū 1 P, saṃgam 1 A; saṃhata-samaveta a. bhū ekībhū; saṃyuj-saṃdhā-saṃhan-saṃsṛj- pass.; 'all things c. ed to ruin him' sarvameva tasya nāśāyākalpata; 'having c. ed' saṃbhūya militvā.
     -ation, s. saṃhati f., saṃyogaḥ saṃsargaḥ saṃdhiḥ saṃghātaḥ saṃgaḥ sahāyatā saṃśleṣaḥ vyatikaraḥ samavāyaḥ; (of letters) saṃdhiḥ; 'working by c.' saṃbhūya samutthānaṃ; 'in c. with his brothers' bhrātṛsaṃghātavān (rājā).

Combustible, a. dāhya dāhagrāhaka; jvalanārha dahanaśīla.
     (2) (fig.) śīghrakopin krodhila. -s. dāhyaḥ padārthaḥ.

Combustion, s. dāhaḥ dahanaṃ jvalanaṃ ploṣaḥ.

Come, v. i. āgam 1 P, āyā 2 P, ā-i 2 P; upasthā 1 U, āvraj 1 P, ā-abhi-pad 4 A: 'c. what may' yadbhāvi tadbhavatu; 'c. harm, c. good' yadbhāvi tadbhavatu śubhamaśubhaṃ vā.
     -about, saṃvṛt 1 A, saṃbhū āpat 1 P; 'c. across,' See Meet. -back, nivṛt pratyāgam.
     -at, or by, See Get. -down, avatṝ 1 P, avaruh 1 P, avapat 1 P.
     -down upon, (sahasā-rabhasā) avaskaṃd 1 P, āpat 1 P, abhidru 1 P, ākram 1 U, 4 P. 'c. down with' deyaṃ dā 3 U.
     -forth, nirgam niḥsṛ 1 P, 'c. in' vaśī bhū 1 P; vaśaṃ-gam 1 P.
     -into, praviś 6 P; 'c. into trouble' vi-padābhibhū āpadgrasta a. bhū.
     -near, See Approach. -of, See Arise. -off, out, niṣkram; nirgam udi 2 P; 'came out successful' jayī babhūva.
     (2) pravṛt saṃpad nivṛt avaso pass. 'c. out' prasiddhiṃ gam.
     -over, āśri 1 U. 'c. round,' prakṛtiṃ āpad.
     -short, nyūnībhū.
     -to, sakāśaṃ āgam-yā-i prāp 5 P, prakṛtimāpad 4 A, See Amount; 'c. to a head' pākaṃ vraj 1 P; sapūya a. bhū; 'c. to blows' anyonyaṃ prahartuṃ ārabh 1 A. 'c. to life' ujjīv 1 P; 'came to nothing' tasya ko'pi pariṇāmo nāsīt niṣphalaṃ-nirguṇaṃbabhūva; 'c. to pass,' āpat samāpad saṃvṛt; 'c. to oneself' prakṛtimāpad 4 A, saṃjñāṃcetanāṃ-labh 1 A or pratipad prakṛtau sthā; 'c. to terms,' saṃdhiṃ kṛ 8 U. 'c. under' samā- viś 6 P.
     -up to, samupāgam samāyā samupasṛ-sṛp.
     -up with, āsad c., prāp.
     -upon, ā-samā-pat upasthā ākram.
     -ing, s. āgamanaṃ. -a. (to come) āgāmin; 'on the c. Monday' āgāmini somavāsare; bhāvin. uttara; 'time to c.' uttarakālaḥ; 'c. generations' s. putrapautrāḥ; uttarakālīnā janāḥ.

Comedy, s. bhāṇaḥ prahasanaṃ harṣapradhānaṃ nāṭakaṃ.
     -ian, s. naṭaḥ kuśīlavaḥ nartakaḥ vaihāsikaḥ.
     (2) prahasanakṛt m.

Comely, a. cāru suṃdara (rī f.). surūpa; See Beautiful. -ness, s. sauṃdaryaṃ; See Beauty.

Comestible, s. See 'Eatable'.

Comet, s. dhūmaketuḥ ketuḥ utpātaḥ ulkā.

Comfit, Comfiture, s. miṣṭānnaṃ modakaḥ.

Comfort, v. t. samā-ā-śvas c., sāṃtv 10.
     (2) saṃtuṣ c., ānaṃd c., hṛṣ c., sukhaṃ dā 3 U, sukhin -a. kṛ 8 U; 'c. yourself' samāśvasihi. -s. āśvāsanaṃ sāṃtvanaṃ; saṃtoṣaṇaṃ.
     (2) sukhaṃ susthatā saukhyaṃ svāsthyaṃ nirvṛti f.
     -able, a. sukhakara (rī f.), sukhada; sukhaśayitaṃ praṣṭuṃ (S. 4) 'to ask whether she had a c. alcep.'
     (2) āśvāsaka śāṃtida kleśāpaha klamavinodaka.
     -ably, adv. sukhaṃ yathāsukhaṃ; nikāmaṃ; I can't sleep c. even at night' rātrāvapi nikāmaṃ śayitavyaṃ nāsti (S. 2).
     -er, s. āśvāsakaḥ saṃtoṣadaḥ śokāpahartṛ m., sāṃtvavādaḥ.
     (2) aurṇaṃ kaṃṭhāvaguṃṭhanaṃ.
     -less, a. nirānaṃda sukharahita saṃtoṣahīna

Comic, Comical, a. hāsajanaka hāsakara (rī f.), hāsyotpādaka.
     (2) aparūpa asaṃgata
     -ity, -alness, s. hāsyatā kautukaṃ; apa-rūpatā.

Comity, s. See Civility.

Comma, s. svalpavirāmaḥ.

Command, v. t. ājñā c. (ājñāpayati) ādiś 6 P, vyā-saṃ-samā-- vidhā 3 U, śās 2 P, niyuj 7 A, 10.
     (2) adhiṣṭhā 1 P, adhyās 2 A; īś 2 A, prabhū (with gen.); 'Rākshasas c. ed by 2 chieftains' nāyakābhyāmadhiṣṭhitā rākṣasāḥ.
     (3) niyam 1 P, nigrah 9 P; See Control.
     (4) ātmavaśaṃ nī 1 P, svāyattīkṛ 8 U.
     (5) avalok 10; 'sitting at a window c. ing (the view of) a well' dīrghikāvalokanagavākṣagatā (M. 1); 'good forms c. respect' ākṛtiviśeṣeṣvādaraḥ padaṃ karoti (M. 1); padaṃ hi sarvatra guṇairnidhīyate (R. III. 62) 'c. notice or attention.' -s. ādeśaḥ nideśaḥ śāsanaṃ niyogaḥ.
     (2) adhikāraḥ prabhutvaṃ ādhipatyaṃ adhiṣṭhātṛtvaṃ; 'has Rākshasas under his c.' tasyādeśamanuvartamānā rākṣasāḥ or sa rākṣasānāmadhipatiḥ-nāyakaḥ-adhiṣṭhātā; 'at c.' vaśesthita a. 'under one's c.' vaśīkṛta svādhīna; 'to the c. of the army' saināpatye; 'bring under one's c.' ātmavaśaṃ nī svādhīna a. kṛ; 'though I have no c. over language' tanuvāgvibhavopi san (R-I. 9); 'who has perfect c. over language' yaṃ vāgvaśyevānuvartate (U. 1).
     -ant,
     -er, s. ājñāpakaḥ ādeṣṭṛ m.
     (2) patiḥ adhyakṣaḥ nāyakaḥ nīḥ in comp.; c. of an army camūpatiḥ senānīḥ senādhyakṣaḥ.
     er-
     -in-chief, senāpatiḥ senādhyakṣaḥ.
     -ment, s. ājñā vidhiḥ sūtraṃ.
     (2) codanā śāstra-dharma. ājñā.

Commemorate, v. t. smaraṇārthaṃ utsavaṃ kṛ 8 U. or ācar 1 P; saṃkṝt 10, saṃsmṛ c., varṇ 10.
     -ion, s. utsavakaraṇaṃ smaraṇotsavaḥ; 'in c. of' smaraṇārthaṃ samuddiśya.
     -ive, a. smāraka smaraṇakṛt.

Commence, v. ā-prā-rabh 1 A, pra-upa-kram 1 A, pravṛt 1 A, vyavaso 4 P.
     (2) anuṣṭhā 1 P, prastu 2 U.
     -ment, s. āraṃbhaḥ upakramaḥ prastāvaḥ mukhaṃ ādi m.
     (2) āmukhaṃ prastāvanā (in dramas)
     (3) anuṣṭhānaṃ pravṛtti f., pravartanaṃ; 'from the c.' āmūlāt āditaḥ.

Commend, v. t. praśaṃs 1 P, stu 2 U, ślāgh 1 A, kat 10, varṇ 10.
     (2) sam-ṛ c. (arpayati) haste nikṣip 6 P, adhīna a. kṛ 8 U; 'thy speech does not c. itself to me' tvadvaco nābhinaṃdāmi (S. 2).
     -able, a. praśasya ślāghya stutya.
     -ation, s. ślāghā praśaṃsā stuti f.
     -atory, a. ślāghāsūcaka praśaṃsākara (rī f.), stutidyotaka.
     -er, s. praśaṃsakaḥ stāvakaḥ.

Commensurate, v. t. anurūpa-anuguṇa- a. kṛ 8 U.
     (2) apavṛt c. -a.,
     -Commensurable, a. anurūpa anuguṇa sadṛśa (śī f.), sama tulya.
     (2) sāpavarta.

Comment, v. i. vyākṛ 8 U, vyācakṣ 2 A, vivṛ 5 U, bhāṣyaṃ likh 6 P.
     (2) nirūp 10, carcāṃ kṛ parīkṣ 1 A, anusaṃdhā 3 U.
     -ary, a. ṭīkā vyākhyā vṛtti f., bhāṣyaṃ.
     (2) nirūpaṇaṃ parīkṣaṇaṃ carcā.
     -ator, -er, s. bhāṣyakṛt-kāraḥ vyākhyātṛ m., ṭīkākāraḥ-kṛt.

Commentitious, a. kṛtrima kalpita.

Commerce, s. vāṇijyaṃ krayavikrayaḥ nigamaḥ.
     (2) vyavahāraḥ saṃgamaḥ-ti f., saṃsargaḥ. -v. i. vāṇijyaṃ kṛ 8 U, paṇ 1 A, vyavahṛ 1 P.
     -ial, a. vāṇijya-viṣayaka-saṃbaṃdhin; 'c. people' vāṇijyaparāyaṇā narāḥ.

Commination, s. See Curse, Threat.

Commingle, v. t. sayuj 7 U, 10, saṃmiśr 10, ekīkṛ 8 U, saṃkṝ 6 P; See Unite.

Comminute, v. t. cūrṇ 10, viṣ 7 P, kṣud 7 U.
     -ion, s. cūrṇanaṃ peṣaṇaṃ kṣodaḥ.

Commiserate, v. t. day 1 A, (with gen.), anukaṃp 1 A.
     -ion, s. dayā anukaṃpā karuṇā.
     -ive, Commiserable, a. karuṇātmaka anukaṃpāśīla sadaya dayārdra.

Commissary, s. sainyānāṃ bhojanādi pari-kalpakaḥ
     (2) See Deputy. -Commisariat, s. sainyānāṃ bhojanādyadhikāraḥ.
     (2) sainyānāṃ bhojanādyadhikṛtaḥ.

Commit, v. t. kṛ 8 U, ācar 1 P, anuṣṭhā 1 P, vi-dhā 3 U
     (2) (Entrust) c. (arpayati) nyas 4 P, nikṣip 6 P.
     (3) niyuj 7 A, 10, samādiś 6 P, pratipad c.; 'c. to memory' kaṃṭhastha a. kṛ; abhyas 4 U; 'c. to prison,' kārāgāre praviś c., āsidh 1 P; 'c. to writing' ābhilikh 6 P, lekhyaṃ-patraṃ āruh c. (patramāropya dīyatāṃ pratyavekṣitaṃ karma S. 6), patre niviś c. (patre niveśitamudāharaṇaṃ priyāyāḥ V. 2), patre ṛ c.
     -tal, ācaraṇaṃ karaṇaṃ anuṣṭhānaṃ.
     -tee, s. kāryasaṃpādakā sabhā niyuktajanāḥ.
     -ment, s. āsedhaḥ nirodhaḥ kārāpraveśanaṃ.
     -Commission, s. ācaraṇaṃ karaṇaṃ.
     (2) samarpaṇaṃ nikṣepaḥ nyāsaḥ.
     (3) niyogaḥ vyāpāraḥ adhikāraḥ.
     (4) ājñā-śāsana-patraṃ ādeśaḥ.
     (5) parārthaṃ-vikrayaḥ.
     (6) niyuktajanāḥ; 'c. in the army' senāyāṃ padaṃ. -v. t. niyuj 7 A, 10, ādiś 6 P, adhikṛ 8 U.
     -er, s. niyogin m., adhikārin m.

Commix,-ture, See Mix,-ture.

Commode, s. strīmastakābharaṇaṃ.

Commodious, a. ucita upayukta yogya.
     (2) sopakaraṇa yathāyukta-yogya.
     -ly, adv. yuktaṃ yogyaṃ.
     -ness, s. yogyatā aucityaṃ &c.

Commodity, s. paṇyaṃ dravyaṃ krayavastu n., bhāṃḍaṃ.

Common, a. sādhāraṇa (ṇī f.), sāmānya sarvīya sārvalaukika (kī f.).
     (2) prākṛta grāmya; 'c. man' prākṛtaḥ pṛthagjanaḥ vṛṣalaḥ.
     (3) prasiddha vyāvahārika (kī f.), bahuśaḥ kṛtadṛṣṭa.
     (4) bahusvāmika.
     (5) sulabha; 'c. report' janapravādaḥ; 'c. food' gaṇānnaṃ sahabhojanaṃ; 'c. road' pracāraḥ; 'in c.' sāmānyena; 'who have made c. cause with us' asmābhiḥ sahaikakāryāṇāṃ (Mu. 2). -s. pracāraḥ sarvasādhāraṇaṃ kṣetraṃ.
     -alty, s. prajā lokāḥ avaravarṇāḥ.
     -law, s. deśācāraḥ deśavyavahāraḥ-vidhiḥ.
     -ly, adv. sāmānyataḥ prāyaḥ sādhāraṇyena bahuśaḥ.
     -place, a. prāsiddha prākṛta.
     -wealth, s. prajādhīnaṃ rājyataṃtraṃ prajāprabhutvaṃ; 'c. (of ants)' samūhaḥ svataṃtro gaṇaḥ.

Commorancy, s. vāsaḥ vasati f.

Commotion, s. kṣobhaḥ viplavaḥ prakopaḥ kalahaḥ.

Commune, v. i. saṃbhāṣ 1 A, saṃmaṃtr 10 A, saṃvad 1 P; vyavahṛ 1 P; vyāsādayo devādibhiḥ pratyakṣaṃ vyavaharaṃti (S. B. 313) 'c. directly with Gods.' -s.,
     -ion, s. saṃbhāṣaṇaṃ; saṃvādaḥ.
     (2) vyavahāraḥ.
     (3) saṃsargaḥ saṃgaḥ saṃgamaḥ.
     -ity, s. samājaḥ janasamūhaḥ prajājanaḥ janatā gaṇaḥ.
     (2) sāmānyaṃ sādhāraṇyaṃ; aikayaṃ sāmyaṃ.

Communicate, v. t. kath 10, nivid c., ākhyā 2 P, ācakṣ 2 A. (with dat. of person), vivṛ 5 U, prakāś c., vad 1 P, vijñā c (jñāpayati) saṃdiś 6 P.
     (2) vitṝ 1 P (with loc.), 3 U, pratipad c. (with dat.) -v. i. saṃgam 1 A, samāgam saṃyuj pass; 'c. ing with Sindhu' siṃdhunadena saṃgata-saṃgacchamāna.
     (2) saṃlap 1 P. saṃvad 1 P, saṃbhāṣ 1 A; vyavahṛ 1 P.
     (3) saṃcar 1 P.
     -ion, s. kathanaṃ nivedanaṃ vijñāpanaṃ; saṃdeśaḥ lekhaḥ lekhyaṃ.
     (2) dānaṃ vitaraṇaṃ.
     (3) saṃgamaḥ; saṃsargaḥ saṃvyavahāraḥ.
     (4) saṃkathā saṃlāpaḥ saṃvādaḥ.
     (5) sāmānyapathaḥ.
     (6) saṃcāraḥ.
     -ive, a. saṃpradāna-saṃvadi-śīla; 'not c.' mitavāk vāgyata.

Commute, v. i. parivṛt c., vinime 1 A, viparyas 4 P, or c., pratidā 3 U.
     -ation, s. parivartanaṃ vinimayaḥ.
     (2) vikriyā vi-pariṇāmaḥ viparyayaḥ; 'c. of a curse' ucchāpaḥ.

Compact, a. susaṃhata nibiḍa ghana sāṃdra dṛḍha anaṃtara avirala. -s. niyamaḥ samayaḥ saṃvid f., abhyupagamaḥ pratiśravaḥ; 'a written c.' niyamapatraṃ; 'make a c.' saṃvidamabhyupagam 1 P. pratiśru 5 P. -v. t. saṃhan 2 P, saṃdhā 3 U, saṃśliṣ c., ghanīkṛ 8 U
     -ly, adv. dṛḍhaṃ nibiḍaṃ ghanaṃ.
     -ness, s saṃhati f. nibiḍatā &c.

Companion, s. sakhi m., sahacaraḥ mitraṃ vayasyaḥ sahāyaḥ; sajus m.; 'with Madhu for a c.' madhusahāyaḥ madhudvitīyaḥ; 'c. of the king' (in love matters) narmasuhṛd-sacivaḥ; 'c. of youth' bālasahacaraḥ; 'c. at school' sahādhyāyin m., 'c. in arms' sahayoddhṛ m. 'c. in joy and sorrow' samaduḥkhasukhaḥ;
     -ship, s. sāhacaryaṃ sāhāyyaṃ saṃsargaḥ saṃgati f.

Company, s. sāhacaryaṃ saṃgati f., samāgamaḥ saṃsargaḥ saṃvāsaḥ sahavasati f.
     (2) janasamūhaḥ pariṣad f., samājaḥ; dalaṃ vṛṃdaṃ gaṇaḥ paṃkti f., vargaḥ; 'c. of soldiers; sainyadalaṃ-gulmaḥ 'c. of traders' śreṇī naigamāḥ; 'not admissible into c.' apāṃkteyaḥ; 'keep or bear c. with' saha vas-car -1 P, saṃgamanuvraj 1 P, See Associate.

Compare, v. t. tul 10 (tulayati) upamā 3 A; 'c. ed with the moon' śaśāṃkena tulitaṃ; samīkṛ 8 U, sadṛśīkṛ.
     (2) ekatra parīkṣ 1 A, saṃpradhṛ 10.
     -Comparative, a. ānuṣaṃgika (kī f.), tulanayā nirṇīta upamājanya; oft. by apekṣayā in comp.
     -ly, adv. 'as c. ed with' tulanayā aupamyena upamānena apekṣayā; 'I like mango as c. ed with a Jambu fruit' jaṃbuphalādjaṃbuphalāpekṣayā āmraṃ me'dhikataraṃ rocate; 'the merits of Rama c.' anyāpekṣayā rāmasya guṇāḥ.
     -Comparison, s. tulā tulanā upamā-mānaṃ sādṛśyaṃ aupamyaṃ; 'without c.' atula anupama; 'standard of c.' upamānaṃ; 'subject of c.' upabheyaṃ.

Compartment, s. śālā koṣṭhaḥ kakṣaḥ-kṣā.
     (2) chedaḥ bhāgaḥ aṃśaḥ.

Compass, s. viṣayaḥ gocaraṃ; 'within the c. of the eye' nayanagocarastha.
     (2) maṃḍalaṃ pāridhiḥ pariṇāhaḥ vistāraḥ parimāṇaṃ paryaṃtaḥ.
     (3) parimitatā anatikramaḥ
     (4) diṅnirṇayayaṃtraṃ. -v. t. parigam 1 P, pari-i 2 P, pariveṣṭ 1 A, or c., parivṛ 5 U.
     (2) adhigam 1 P, labh 1 A, See Get. 3 ghaṭ c. (ghaṭayati) sādh 5 P or c., saṃpad c., niṣpad c.

Compassion, s. dayā anukaṃpā kṛpā ghṛṇā karuṇā anukrośaḥ; 'feel or have c. for' anukaṃp 1 A, abhyupapad 4 A, dayāṃ kṛ or dṛś c. (loc.), day 1 A, (gen.).
     -ate, a. sadaya karuṇārdra sānukaṃpa sānukrośa kṛpālu dayālu sakaruṇa dayāśīlā.
     -ately, adv. sadayaṃ sānukaṃpaṃ kṛpayā.

Compaternity, s. dharmapitṛtvaṃ.

Compatible, a. anuguṇa anurūpa aviruddha upayukta; See Consistent. -Compati-
     -bility, s. avirodhaḥ yogyatā anurūpatā avisaṃvādaḥ.

Compatriot, s. svadeśajaḥ ekadeśanivāsin m.

Compeer, s. vayasyaḥ samānapadasthaḥ.

Compel, v. t. Ex. by causal, of verbs with balād balena or eva; 'I shall c. you to go' tvāṃ gamayiṣyāmyeva or balād gamayiṣyāmi; 'c. s payment' balād dāpayati &c.; 'c. s me to ask' balādanicchaṃtamapi māṃ praśnakarmaṇi niyojayati (Ka. 134); sometimes ex. by avaśyaṃ with pot. pass. part; 'you will be c. ed to stay here' tvayātrāvaśyaṃ sthātavyaṃ; or by prer c., pravṛt c.
     -Compulsory, a. avaśya-ka 'it is not c. on you to go' gamanaṃ na te'vaśyakaṃ.
     (2) balavat balin.
     -ly, adv. balāt avaśyaṃ balena anicchat a. (tī-ntī f.)
     -Compulsion, s. balātkāraḥ prasabhaṃ sāhasaṃ balaṃ; 'by c.' balāt balena prasabhaṃ prasahya haṭhāt.

Compend, Compendium, s. saṃkṣepaḥ saṃgrahaḥ saṃhāraḥ sāraḥ.
     -Compendious, a. saṃkṣipta saṃgṛhīta avistīrṇa parimita sārabhūta.
     -ly, adv. saṃkṣepeṇa saṃkṣepataḥ samāsataḥ avistareṇa.
     -ness, s. saṃkṣepaḥ avi-staraḥ.

Compensate, v. t. parituṣ c., niṣkṛtiṃ dā 3 U, pratyupakṛ 8 U, (of persons); apākṛ śudh c., nistṝ c,
     -ion, s. pratiphalaṃ niṣkṛti f., nistāraḥ pāritoṣikaṃ.
     -lve, a. kṣati-hāni-pūraka.

Compete, v. i. spardh 1 A, saṃvṛṣ 1 P, viji desid. (jigīṣate); oft. ex. by ahamahamikā ahamahamikayā praṇāmalālasāḥ (Ka. 81) 'c. ing with one another to salute first.'
     -ence, -ency, s. yogyatā sāmarthyaṃ śakti f., aucityaṃ kāryakṣamatā.
     (2) vṛtyucitaṃ dravyaṃ; 'bare c.' grāsācchādanamātraṃ.
     -ent, a. yogya ucita samartha śakta kṣama paryāpta kāryakṣama kāryanirvāhakṣama.
     (2) parimita anadhika.
     -ition, s. spardhā ahamahamikā saṃgharṣaḥ vijigīṣā.
     -itor, s. pratispardhin m., pratyarthin m., pratipakṣaḥ pratiyogin m.

Compile, v. t. saṃkal 1 P, 10 (kalayati) saṃ-samā-hṛ 1 P, āloḍ 10, saṃgrah 6 P. uddhṛtya samāhṛ
     -ation, s. saṃkalanaṃ saṃgrahaḥ. sāraḥ.
     -er, s. samāhartṛ m., saṃgrahītṛ m., vyāsaḥ saṃkalayitṛ m.

Complacence,
     -cy, s. prasādaḥ saṃtoṣaḥ prīti f.
     (2) saujanyaṃ anuvṛtti f., dākṣiṇyaṃ.
     -Com-
     -placent, a. prasanna susaṃtuṣṭa suprīta.
     (2) suśīla dakṣiṇa.
     -ly, adv. prasādena prītyā sānaṃdaṃ.

Complain, v. i. Ex. by verbs of 'telling' gen. with saśokaṃ savilāpaṃ; ā-adhi-kṣip 6 P; 'c. ed of her brother's rudeness to her father' bhrāturavinayamadhikṛtya pitrekathayat or bhrāturavinayācaraṇaṃ pitre nyavedayat; 'c. ed to me of partiality' pakṣapātamadhikṛtya māṃ savilāpaṃ vijñāpayāmāsaḥ; 'how can I do what you c. of' yattvaṃ mayyāropayasi tatkathamahaṃ kuryāṃ.
     (2) vilap 1 P, śuc 1 P, paridev 1 A, ākraṃd 1 P, ākruś 1 P.
     (3) abhiyuj 7 A; 10, rājakule nivid c. (in law).
     (4) pīḍ pass., anubhū 1 P; 'has been c. ing of ill-health' āmayapīḍitaḥ.
     -ant, s. abhiyoktṛ m., arthin m., abhiyogin m., vādin m., piśunaḥ.
     -er, s. pari-devakaḥ vilāpin m.
     -Complaint, s. abhiyogaḥ.
     (2) vijñāpanā (savilāpā); duḥkhani-vedanaṃ vilapanaṃ paridevanaṃ; 'breathed out this doleful c.' imāni paridevitākṣarāṇi sakaruṇamudīrayāmāsa.
     (3) vyādhiḥ pīḍā rogaḥ āmayaḥ.
     (4) vilapanaviṣayaḥ.

Complaisance, s. dākṣiṇyaṃ anuvṛtti f., anunayaḥ praśrayaḥ anurodhaḥ.
     -Complaisant, a. dakṣiṇa anunayin anurodhin anukūla sapraśraya.
     -ly, adv. sānunayaṃ sānurodhaṃ.

Complement, s. pūraṇaṃ paripūrakaṃ.
     (2) koṭi f.
     (3) pūrṇatā sāmagryaṃ.

Complete, v. i. samāp o., saṃpad c., sādh c.; avaso c. (sādhayati) nirvah c., saṃpṝ c. (pūrayati) or saṃpūr 10, nivṛt. c. -a. saṃpūrṇa samāpta avasita siddha saṃpanna nirvṛtta.
     (2) saṃpūrṇa nikhila akhila samasta samagra aśeṣa anyūna
     (3) pakva pariṇata; 'c. army' sāṃgabalaṃ.
     -ion, s. samāpanaṃ nirvartanaṃ saṃpādanaṃ.
     (2) siddhi f., samāpti f., nirvṛtti f.
     (3) pariṇāmaḥ paripākaḥ.
     (4) pūraṇaṃ paripūrakaṃ.
     -ly, adv.- saṃpūrṇaṃ; niḥśeṣaṃ paryāptaṃ niravaśeṣaṃ aśeṣataḥ sarvathā.
     (2) āmūlaṃ kārtsnyena.
     -ness, s. saṃpūṇatā niḥśeṣatā.

Complex, a. saṃkīrṇa miśrita viṣama saṃmiśra miśra saṃkula.
     (2) nānārthaka asarala bahvartha.
     -ity, s. saṃkaraḥ miśratā saṃkulatā.

Complexion, s. varṇaḥ mukharāgaḥ; 'of a pale c.' vivarṇa a., pāṃḍuvadana a.
     (2) ākāraḥ svarūpaṃ.
     (3) prakṛti f., śarīrabhāvaḥ.
     -al, a. prakṛtisaṃbaṃdhin.

Complicate, v. t. saṃmiśr 10, saṃkīrṇa-saṃkula -a. kṛ 8 U. pra-saṃ-kṝ 6 P, saṃkarī-saṃkulī. kṛ.
     -ion, s. saṃkulīkaraṇaṃ saṃkīrṇatā saṃmiśratā.

Complice, s. pāpasahāyaḥ.
     -ity, s. pāpasahāyatā sahakāritā.

Compliment, s. abhinaṃdanavacas n., namaskāraḥ; 'presents c. s' abhinaṃdya bravīti; 'give my c. s to Chyavana' cyavanāya māṃ praṇipātaya (V. 5), madīyo namaskāro vācyaḥ; śvaśrūjanaṃ sarvaṃ vijñāpaya prāpitamatpraṇāmaḥ (R. xiv 60).
     (2) praśrayavāc f., cāṭūkti f., praśaṃsā ślāghā praśaṃsokti f.; 'high c.' uccairvādaḥ; stuti f. -v. t. See Praise 2 madhuragirā-cāṭūktyā sāṃtv 10.
     -ary, a. upacāra in comp., 'c. saying' upacārapadaṃ; priyavādin stutimaya (yī f.); 'c. present' upāyanaṃ.
     -er, s. priyavādin m., cāṭukāraḥ.

Complot, v. i. gūḍhaṃ-maṃtr 10 A, kūṭasaṃvidaṃ kṛ 8 U. -s. gūḍha-ku-maṃtraṇā kūṭasāhityaṃ.
     -ter, s. kūṭasahāya.

Comply, v. i. anuvidhā 3 U, anurudh 4 A, anuvṛt 1 A.
     (2) anu-saṃ-man 4 A, anujñā 9 U, svīkṛ 8 U, prati-pari-grah 9 P, pratīṣ 6 P, abhyupagam 1 P; kriyatāmasyāḥ praṇayapari-grahaḥ (Ka. 145) 'c. with her request.'
     -ance, s. anuvṛtti f., anuvidhāyitvaṃ anu-rodhaḥ anusāraḥ.
     (2) svīkāraḥ saṃmati f., abhyupa-gamaḥ parigrahaḥ; 'in c. with your orders' tvacchāsanānurodhāt-nusāreṇa.
     -ant, a. anu-vidhāyin anuvṛtti-kuśala-śīla anurodhin vacane sthita.
     -er, s. anurodhin m., pari-grahin m.

Component, a. or s. ghaṭaka sādhaka racaka; 'c. part' ghaṭakāvayavaḥ aṃgaṃ bhāgaḥ sādhanaṃ.

Comport, v. i.
     Behave, q. v.
     (2) yuj-upa-pad-pass.
     -able, a. yogya ucita.
     -ment, s. ācāraḥ vyavahāraḥ ceṣṭitaṃ.

Compose, v. t. (of books &c.) praṇī 1 P, virac 10, baṃdh 9 P, nibaṃdh saṃgraṃth 9 P.
     (2) vinyas 4 P, saṃdhā 3 U, saṃkḷp c., saṃvidhā nirmā 3 A.
     (3) ghaṭ c. (ghaṭayati) nirmā kḷp c.; or gen. ex. by ātmaka rūpa maya (yī f.) in comp.; 'the body c. ed of 5 elements' paṃcabhirnirmito dehaḥ paṃcabhūtātmako dehaḥ.
     (4) (Calm) sthirīkṛ 8 U, śam c. (śamayati) prasad c., saṃstaṃbh c., paryavasthā (sthāpayati); 'does not yet c. (collect) himself' nādyāpi paryavasthāpayatyātmānaṃ (U. 3).
     (5) (a dispute &c.) saṃdhā 3 U, praśam c. (praśamayasi vivādaṃ S. 5).
     -ed, a. śāṃta prasanna avyākula anudvigna sthirīkṛta samāhita.
     (2) viracita nirmita nibaddha; 'c. in verse, or music' śloka-svara-baddha; 'c. of' ghaṭita ātmaka-(tmikā f.), rūpa in comp.
     -edly, adv. asaṃbhramaṃ praśāṃtacetasā niru- dvegaṃ.
     -er, s. racakaḥ praṇetṛ m., nibaṃddhṛ m.
     -ition, s. racanā praṇayanaṃ nirmāṇaṃ nibaṃdhanaṃ.
     (2) vinyāsaḥ saṃdhānaṃ praśamanaṃ.
     (3) samasanaṃ miśraṇaṃ saṃyogaḥ saṃdhiḥ saṃghātaḥ.
     (4) graṃthaḥ pra-ni-baṃdhaḥ.
     -ure, s. sthairyaṃ śamaḥ prasādaḥ asaṃbhramaḥ akṣobhaḥ.
     (2) saṃdhānaṃ saṃyogaḥ miśraṇaṃ nirmāṇaṃ.

Compotation, s. sahapānaṃ saṃpīti f.

Compound, v. t. saṃyuj 10, saṃmiśr 10, saṃdhā 3 U, samas 4 P, saṃśliṣ c.
     (2) (a dispute) saṃdhā samādhā c., praśam c. (śamayati). -v. i. ṛṇaśodhanena ānṛṇyaṃ gam 1 P; 'was glad to c. for his escape with the less of it' tannāśenāpi muktirabhavaditi hṛṣṭo babhūva. -a.,
     -ed, a. saṃyukta yaugika (kī f.), saṃsṛṣṭa saṃmiśra sāmāsika sādhita; 'c. word' samāsaḥ. -s. miśraṇaṃ saṃkaraḥ; miśritadravyaṃ yogaḥ.
     (2) parisarabhūmi f., prāṃgaṇaṃ (naṃ).
     -er, s. miśraṇakṛt-samādhātṛ m.; 'c. of medicines' auṣadhayogavid m.

Comprehend, v. t. budh 1 P, vid 2 P, jñā 9 U, grah 9 P, parigrah upalabh 1 A, ava-gam 1 P, ūh 1 A; vibhū c., avadhṛ 10.
     (2) vyāp 5 P, aṃtargaṇ 10, aṃtarbhū c., parigrah 9 P, ākal 10, samāviś c.
     -Compre-
     -hensible, a. grāhya vedya avadhāraṇīya vi-bhāvya dhīgamya; 'easily c.' subodha; 'not c.' durbodha durgraha durgama durjñeya.
     -Comprehen-
     -sion, s. grahaṇaṃ bodhaḥ.
     (2) dhī f., mati f., buddhi f., avadhāraṇā medhā; 'power of c.' grahaṇasāmarthyaṃ ākalanaśakti f.
     (3) pratisaṃhāraḥ vyāpti f., samāveśaḥ aṃtarbhāva.
     -Compre-
     -hensive, a. vyāpaka bahuvistīrṇa vyāpin bahugraha.
     (2) sākṣepika (kī f.).
     -ly, adv. samāsataḥ saṃkṣepeṇa.
     (2) vyāpakatvena.
     -ness, s.- vyāpakatvaṃ.
     (2) saṃkṣepaḥ samastatā.

Compress, v. t. saṃvṛ 5 U, saṃkuc 1 P, saṃhan 2 P, saṃpīḍ 10, saṃhṛ 1 P.
     -able, a. saṃkocanīya.
     -ibility, s. saṃkocakṣamatā saṃharaṇīyatā.
     -ion, s. saṃkocaḥ- canaṃ saṃhati f., saṃpīḍanaṃ; saṃvaraṇaṃ.

Comprise, v. t. vyāp 5 P, aṃtargaṇ 10, pari-grah 9 P, samāviś c., aṃtarbhū c.; 'to be c. ed in' aṃtargam 1 P, aṃtarbhū 1 P, or by ātmaka garbha in comp.

Comprobation, s. pramāṇaṃ sākṣyaṃ saṃmati f.

Compromise, v. t. āpuṣ 10.
     (2) saṃśaye pat c., saṃśayastha a. kṛ 8 U. -s. āpoṣaḥ-ṣaṇaṃ.
     (2) madhyasthāvalaṃbananiyamaḥ.

Comprovincial, a. ekadeśīya ekadeśaja.

Comptrol, v. t. adhiṣṭhā 1 P, paryava-īkṣ 1 A.
     -ler, s. kāryādhikṛtaḥ paryavekṣakaḥ kāryadraṣṭṛ m.

Compulsion,
     -sory, See under Compel.

Compunction, s. anuśayaḥ anutāpaḥ paścāttāpaḥ.
     -Compunctious, a. anuśayārta anutāpin.

[Page 70]

Compute, v. t. gaṇ 10, saṃ-parisaṃ-khyā 2 P, saṃkal 10.
     -ation, s. gaṇanaṃ-nā saṃkhyānaṃ.
     -er, s. gaṇakaḥ.

Comrade, See Companion,

Con, v. t. adhī 2 A, abhyas 4 U.

Concatenate, v. t. (avicchedaṃ) saṃyuj 10, saṃśliṣ c., anubaṃdh 9 P, saṃdhā 3 U.
     -ion, s. avicchedasaṃyogaḥ niraṃtaraḥ saṃśleṣaḥ anu-baṃdhaḥ.
     (3) mālā paraṃparā śreṇī paṃkti f.

Concave, a. puṭākāra uttāna udarākāra.
     -ity, s. uttānatā puṭaḥ garbhaḥ.

Conceal, v. t. guh 1 U, pracchad 10, apavṛ 5 U or c., aṃtardhā 3 U; pidhā 3 U, saṃvṛ ni-apa-hnu 2 A (feelings &c.); gup 1 P or 10; 'c. oneself' 'to be c. ed' aṃtari 2 P; 'c. ing the body (oneself) behind a bush' viṭapāṃtaritavigrahaḥ (Ka. 152); 4 A (māturnilīyate kṛṣṇaḥ S. K.).
     -ed, a. gūḍha pracchanna nibhṛta gupta nilīna.
     -ment, s. gūhanaṃ pracchādanaṃ ni-apa-hnavaḥ gopanaṃ saṃvaraṇaṃ; 'in c.' nibhṛtaṃ rahaḥ guptaṃ channaṃ.

Concede, v. t. anuman 4 A, pradā 3 U, anujñā 9 U, vitṝ 1 P; 'c. ed the point to him' tasyābhipretamanvamanyata.
     (2) aṃgīkṛ 8 U, abhyupagam 1 P, pratipad 4 A.
     -Con-
     -cession, s. pradānaṃ vitaraṇaṃ; tyāgaḥ.
     (2) kṣamā.
     (3) aṃgīkāraḥ pratipatti f., abhyupagamaḥ.

Conceive, v. i. garbhaṃ dhṛ 1 P, 10 or āṃdhā 3 U, garbhavatī-āpannasattvā-sasattvā-aṃtarvatnī bhū 1 P. -v. t. vibhū c., budh 1 P, avadhṛ 10, avagam 1 P, grah 9 P, āloc 10, jñā 9 U.
     (2) man 4 A, ciṃt 10, dhyai 1 A.
     (3) saṃbhū c., kḷp c. (narapatau bhūṣaṇavikrayaṃ ko nāma saṃbhāvayet Mu. 5).
     (4) dhṛ vah 1 P; See Bear; 'I c. no hatred against you' tvayi me dveṣabuddhirnāsti na tubhyamasūyāmi.
     -Conception, s. garbhādhānaṃ garbhadhāraṇaṃ.
     (2) vibhāvanā bodhaḥ grahaṇaṃ avadhāraṇaṃ.
     (3) vicāraḥ kalpanā bhāvanā buddhi f., mati f., saṃkalpaḥ.
     -Conceit, s. abhimānaḥ avalepaḥ darpaḥ ahaṃkāraḥ garvaḥ; 'self-c.' svābhimānaḥ.
     (2) kalpanā bhāvanā ciṃtā vicāraḥ.
     (3) mati f., buddhi f., gataṃ.
     -ed, a. dṛpta avalipta abhimānin uddhata ātmamānin sagarva; 'c. of learning' paṃḍitaṃmanyaḥ.
     -edly, adv. sābhimānaṃ sagarvaṃ.
     -edness, s. mānitā ahaṃkāraḥ sagarvatā.

Concentre, v. t. ekīkṛ 8 U, See below; 'c. ed all in self' ātmaparāyaṇaḥ ātmanyeva niviṣṭacetovṛttiḥ.

Concentrate, v. t. samāhṛ 1 P, samupaci 5 U, ekīkṛ 8 U.
     (2) samādhā 3 U (as mind); ananyamanaska-ekāgra -a. bhū; 'my affections are c. ed in her' sā me snehasyaikāyanībhūtā (M. 2).
     -ed, a. ekatāna ananyavṛtti ekāgra ekāyana ekasarga ekāgrya ekāyanagata.
     -ion, s. ekīkaraṇaṃ ekatrasamāharaṇaṃ.
     (2) ekāgratā samādhiḥ ananyamanaskatā.

Concentric,-cal, a. eka-samāna-keṃdra.

Concern,
     -ment, s. arthaḥ vyāpāraḥ viṣayaḥ kāryaṃ saṃbaṃdhaḥ.
     (2) ciṃtā udvegaḥ autsukyaṃ.
     (3) gauravaṃ gurutā māhātmyaṃ.
     (4) avekṣā praṇayaḥ anurāgaḥ manoyogaḥ manobhiniveśaḥ.
     (5) carcā vyāpāraḥ vicāraḥ. -v. t. saṃbaṃdh 9 P, uddiś 6 P, āśri 1 U; 'this does not c. you.' nāyaṃ tava vyāpāraḥ.
     (2) avekṣ 1 A.
     (3) Afflict, q. v.
     (4) (Oneself about) vyāpṛ 6 A, ātmānaṃ vyāpṛ c., vyāpṛta a. bhū carcāṃ kṛ; 'I am not c. ed in the least in this business' anena karmaṇā na me kopi saṃbaṃdhaḥ.
     -ing, prep. saṃbaṃdhin -viṣaya in comp.; uddiśya adhikṛtya āśritya.

Concert, s. ekatānaḥ-laḥ saṃgītaṃ; 'c. hall' saṃgītaśālā.
     (2) saṃpradhāraṇā samaṃtraṇaṃ kāryavi-marśaḥ saṃvādaḥ.
     (3) sahakāritā saṃbhūyakāritvaṃ cittaikyaṃ ekabhāvaḥ. -v. t. saṃmaṃtr 10 A, saṃpradhṛ 10, kāryāṇi ciṃt 10 or vimṛś 6 P, saṃvad 1 P.
     (2) saṃbhūya-ekatra-kṛ 8. U.
     (3) ghaṭ c. (ghaṭayati) kḷp c., ciṃt 10; 'well c. ed plan' sughaṭitaḥ-suciṃtitaḥ-prayogaḥ.

Conch, s. śaṃkhaḥ kaṃbuḥ daraṃ.

Conciliate, v. t. anuraṃj c., ārādh 10, prasad c., tuṣ c., lal 10, sāṃtv 10.
     (2) saṃdhā 3 U, anunī 1 P.
     -ion, s. anuraṃjanaṃ sāṃtvanaṃ prasādanaṃ.
     (2) sāman n., saṃdhānaṃ.
     -or, s. anu-raṃjakaḥ.
     (2) saṃdhānakartṛ m., madhyasthaḥ.
     -ory, a. ārādhaka sāman in comp.; sāmopacārāḥ 'c. means'.

Concise, a. saṃkṣipta saṃhṛta sāmāsika (kī f.).
     -ly, adv. saṃkṣepeṇa saṃkṣepataḥ avistareṇa samāsataḥ; 'a c. worded message' laghusaṃdeśapadā sarasvatī (R. VIII. 77).
     -ness, s. saṃkṣiptatā saṃhāraḥ avistaraḥ.
     -Concision, s. kartanaṃ chedanaṃ ucchedaḥ.

Concitation, s. uttejanaṃ protsāhanaṃ utthāpanaṃ.

Conclave, s. samājaḥ sabhā pariṣad f.
     (2) gūḍhasabhā-samājaḥ.
     (3) kakṣāṃtaraṃ.

Conclude, v. t. samāp c., nirvṛt c., avaso 4 P, niṣpad c., saṃpad c., sādh c., saṃpūr 10.
     (2) anumā 3 A, vibhū c., ūh 1 A, tark 10.
     (3) nirṇī 1 P, niści 5 U, avadhṛ 10, vyavaso 4 P; 'c. a treaty' saṃdhiṃ kṛ 8 U or vidhā 3 U. -v. i. viram 1 P, nivṛt 1 A; pra-upa-śam 4 P; 'when he had c. ed' vacasyavasite tasya.
     -Conclusion, s. samāpti f., niṣpādanaṃ siddhi f., niṣpatti f., nivṛtti f.
     (2) avasānaṃ aṃtaḥ pariṇāmaḥ upasaṃhāraḥ.
     (3) anumānaṃ ūhanaṃ anumiti f.
     (4) nirṇayaḥ ava-dhāraṇaṃ phalaṃ uttaraṃ.
     (5) siddhāṃtaḥ rāddhāṃtaḥ uttarapakṣaḥ nigamanaṃ (in logic).
     -Conclusive, a. akhaṃḍya anirasya niruttara samartha.
     (2) nirṇāyaka saṃśayacchedin niścāyaka.
     -ly, adv. saniścayaṃ niścitaṃ saṃśayaccheditayā.

Concoct, v. t. pac-kvath 1 P, tap c.
     (2) ciṃt 10, ghaṭ c. (ghaṭayati) prakḷp c., nirūp 10.
     -ion, s. kvāthaḥ.
     (2) pākaḥ pācanaṃ.
     -ive, a. pācaka.

Concomitant, a. ānuṣaṃgika (kī f.), samavāyin sameta samanvita; sahavartin sahakārin. -s. sahacārin m., sahavartin m., saṃgin m.
     -ly, adv. samavetaṃ sahitaṃ saha saṃbhūya.
     -Concomitance, s. saṃyogaḥ samanvayaḥ anuṣaṃgaḥ samavāyaḥ.

Concord, s. aikyaṃ ekatā; cittaikyaṃ avisaṃvādaḥ avipratipatti f., avirodhaḥ; 'c. of hearts' aikyaṃ hṛdayayoḥ ekacittatā.
     (2) prīti f., praṇayaḥ saṃdhiḥ.
     (3) samayaḥ saṃvid f., niyamaḥ.
     (4) anuṣaṃgaḥ anvayaḥ samanvayaḥ.
     (5) tālaikyaṃ svaraikatā.
     -ance, s. ekatā sādṛśyaṃ aikyaṃ.
     -ant, a. anurūpa anuguṇa sadṛśa (śī f.), aviruddha saṃvādin.

Concourse, s. saṃdhiḥ saṃgamaḥ.
     (2) (of people) (jana-) samūhaḥ saṃghātaḥ nivahaḥ oghaḥ gaṇaḥ.

Concrement, s. piṃḍaḥ rāśiḥ ghanatā saṃhati f., saṃghātaḥ.

Concrete, v. t. rāśīkṛ 8 U. piṃḍīkṛ ekīkṛ ghanīkṛ saṃhan 2 P. -v. i. rāśībhū 1 P, piṃḍībhū ghanībhū saṃhan pass. -s. piṃḍaḥ oghaḥ ghanacayaḥ.
     (2) ghanadravyaṃ śyānadravyaṃ. -a. ghana rāśībhūta saṃhata śyāna piṃḍībhūta.
     (2) avivikta akevala samaveta anvita.
     -ion, s. ghanīkaraṇaṃ; saṃhati f., saṃghātaḥ
     (2) piṃḍaḥ loṣṭhaḥ saṃhatadravyaṃ.

Concubine, s. upapatnī upastrī gaṇikā vārastrī veśyā; 'c. shut up' avarodhastrī.
     -age, s. upastrīgamanaṃ veśyāsevā.

Concupiscence, s. kāmaḥ abhilāṣa; ratābhiruci f.
     -Concupiscient, a. kāmuka kāmin ratārthin.

Concur, v. i. ekatra mil 6 P, saṃgam 1 A, saṃbhū 1: P, saṃpat 1 P, samāgam 1 P.
     (2) saṃbhūya-ekībhūya-kṛ 8 U,
     (3) saṃman 4 A, tathā man; abhyupagam ekacittībhū; See Agree.-rence, s. saṃ-anu-mati f., saṃmataṃ icchā.
     (2) mataikyaṃ ekacittatā.
     -rent, a. ekacitta saṃpratipanna saṃvādin.
     (2) anuṣaṃgin saṃbhūya-saha-kārin.
     -rently, adv. saṃmatipūrvaṃ anumatyā.
     (2) samameva yugapat.

Concussion, s. saṃghaṭṭaḥ vikaṃpaḥ vidhuvanaṃ saṃkṣobhaḥ.

Condemn, v. t.
     Censure, q. v.
     (2) daṃḍ 10, daṃḍaṃ ādiś 6 P or kṛ. 8 U; 'c. to death' vadhadaṃḍamādiś; 'he was c. ed to be hanged' śūlamāropyatāmasāviti daṃḍa ādiṣṭaḥ.
     (3) aparādhin a. sthā c. (sthāpayati) aparādhaṃ nirṇī 1 P; 'c. to pay' c. (dāpayati).
     -ation, s. daṃḍanaṃ daṃḍājñā.
     (2) aparādhanirṇayaḥ.
     (3) niṃdā garhā dūṣaṇaṃ.
     -atory, a. niṃdaka apavādaka.
     -er, s. daṃḍapraṇetṛ m. niṃdakaḥ.

Condense, v. t. saṃhan 2 P, ghanīkṛ 8 U, sāṃdrīkṛ śyai c.
     (2) saṃkṣip 6 P. -v. i. sāṃdrīghanī-bhū saṃhan pass., śyai 1 A. -a.
     -ed, a. ghana sāṃdra nibiḍa śyāna; saṃkṣipta.
     (2) sthūla avirala.
     -ation, s. ghanīkaraṇaṃ.
     -ity, s. ghanatā nibiḍatā &c.

Condescend, v. i. prasad 1 P, arh 1 P; (followed by inf.); See Please; 'the king c. -ed to speak; with his servant' prasanno bhūtvā dakṣiṇatayā gauravaṃabhimānaṃ-apāsya bhṛtyena sahābhāṣata; 'c. to look at me' mayi dṛṣṭiprasādaṃ kuru.
     (2) anuvṛt 1 A. anuman 4 A, anujñā 9 U
     -ing, a. prasādābhimukha (khī f.), prasanna astagarva tyaktagaurava.
     -ingly, adv. agarvaṃ prasannatayā namratayā.
     -Condescension, s. prasādaḥ dākṣiṇyaṃ darpatyāgaḥ gauravatyāgaḥ namratā.

Condign, a. yathārha anurūpa samucita yogya
     -ly, adv. yathārhaṃ yathocitaṃ.
     -ness, s. yogyatā aucityaṃ.

Condiment, s. vyaṃjanaṃ upaskaraḥ.

Condisciple, s. satīrthaḥ (-rthyaḥ) ekaguruḥ.

Condition, s. daśā avasthā bhāvaḥ sthiti f., vṛtti f., gati f., 'in this c.' evaṃvidha a., evaṃbhūta a.; oft. ex. by tva & tā affixed; daridratā durgatatvaṃ &c.
     (2) samayaḥ niyamaḥ pratijñā abhisaṃghiḥ; saṃketaḥ; 'on this c.' anena samayena.
     (3) arthaḥ āspadaṃ padaṃ; adhikāraḥ bhāvaḥ.
     (4) guṇaḥ upādhiḥ viśeṣaṇaṃ prakṛti f.
     -al, a. samayayukta sopādhika (kī f.), saniyama niyata; saṃketārtha.
     -ally, adv. samayapūrvakaṃ sapratijñaṃ samayapuraḥsaraṃ.
     -ed, a. sthita vartin stha in comp.; 'well c.' susthita sustha.

Condole, v. i. samaduḥkha a. bhū 1 P, (anyaṃ) anuśuc 1 P, śokārtaṃ samaduḥkhena sāṃtrv 10.
     -ence, s. samaduḥkhatā anuśocanaṃ; śokaḥ saṃparidevanaṃ.
     -er, s samaduḥkhabhāgin m.

Condone, v. t. kṣam 1 A, praśudh c., pramṛj 2 P.
     -ation, s. kṣamā aparādhakṣamā pramārjanaṃ.

Conduce, v. i. (to) āvah 1 P; (mahadapi rājyaṃ na me saukhyamāvahati P. I. 1), bhū with dat., kḷp 1 A. saṃpad 4 A, (dat.).
     (2) vṛdh c., saṃpad c., utpad c., pravṛt c.
     -ive, a. āvaha kara (rī f.), janaka in comp.; 'c, to happiness' sukhāvaha hitakara &c.

Conduct, v. t. 1 P, prāp c. (nanu māṃ prāpaya patyuraṃtikaṃ K. IV. 32), gam c. (gamayati) vah 1 P.
     (2) vidhā 3 U, nirvah c., pravṛt c., praṇī.
     (3) (oneself) vṛt 1 A. vyavahṛ 1 P, ācar 1 P, See Act; 'c. oneself properly' sadācāreṇa vṛt sadācāraṃ pratipad 4 A; 'well c. ed' sādhuvṛtta sadācāra.
     (4) pari-anu-car 1 P, anuyā 2 P, mārgaṃ dṛś c. or ādiś 6 P. -s. nirvāhaṇaṃ nirvāhaḥ praṇayanaṃ.
     (2) vṛtti f., vṛttaṃ ācāraḥ vyavahāraḥ karman n., caritaṃ ceṣṭitaṃ ācaraṇaṃ.
     (3) paricaraḥ mārgadarśakaḥ.
     -or, s. nāyakaḥ agragaḥ netṛ m., agraṇīḥ (of heat &c.) pravāhakaḥ.
     (2) nirvāhakaḥ praṇetṛ m.

Conduit, s. praṇālī jalanirgamaḥ.
     (2) kulyā.

Cone, s. sūci-cī f., śikhā.
     (2) śaṃkuḥ.
     -Conic,
     -Conical, a. sūcyākāra śaṃkvākṛti.

Confabulate, See Converse.

Confect, v. t. upaskṛ 8 U, svādu a. kṛ.
     -ion, s. upaskaraḥ miṣṭānnaṃ modakaḥ.
     -ionery, s. modakavikrayasthānaṃ modakakriyāsthānaṃ
     -ioner, s. āpūpikaḥ bhakṣyaṃkāraḥ

Confederate, v. t. saṃdhā 3 U, saṃyuj 7 U, 10, ekatra kṛ 8 U. -v. i. saṃghaṭṭ 1 A, saṃyuj pass., saṃdhiṃ kṛ. -a. saṃdhibaddha suśliṣṭa kṛtasaṃdhi saṃyukta saṃghātavat. -s. sahāyaḥ sahakārin m., sahayogin m.
     -ion, s. saṃdhānaṃ; saṃyojanaṃ.
     -Confederacy, s. saṃdhiḥsāhityaṃ saṃghātaḥ saṃyogaḥ.

Confer, v. t. (upon) vitṝ 1 P (with loc.). pratipad c., 3 U, 1 P (with dat.); 'I shall c. upon you 100 grants of land' tvāṃ śāsanaśatena yojayiṣyāmi (P. I. 1).
     (2) āvah 1 P, dā utpad c.
     (3) Compare, q. v.; 'c. a favour' prasādaṃ kṛ 8 U, anugrah 9 P; 'c. -ing pleasure, sukhada sukhāvaha. -c. i. saṃbhāṣ 1 A, saṃlap 1 P, saṃvad 1 P.
     (2) saṃmaṃtr 10 A, saṃciṃt 10, vicar c.
     -ence, s. saṃvādaḥ; saṃkathā saṃbhāṣaṇaṃ.
     (2) maṃtraṇaṃ.
     (3) upamānaṃ.
     (4) melakaḥ samājaḥ.
     -rer, s. dātṛ m., da or prada in comp.

Confess, v. t. svīkṛ 8 U, aṃgīkṛ pratipad 4 A, abhyupagam 1 P, abhyupa-i 2 P.
     (2) vidhṛ 5 U, sūc 10, prakāś c., khyā c. (khyāpayati).
     (3) (ācāryāya-gurave) pāpāni nivid c. or kath 10.
     -edly, adv. asaṃśayaṃ vyaktaṃ prati-pattipūrvakaṃ.
     -ion, s. aṃgīkāraḥ saṃpratipatti f., abhyupagamaḥ grahaṇaṃ.
     (2) khyāpanaṃ prakāśanaṃ.
     (3) pāpanivedanaṃ.
     -or, s. svīkartṛ m.; khyāpakaḥ.

Confide, v. i. viśvas 2 P, prati-i 2 P, śraddhā 3 U; 'she was made to c. in a false man' asatyasaṃdhe jane padaṃ kāritā (S. 4). -v. t. nikṣip 6 P, nyas 4 P (with loc.), sam-ṛ c. (arpayati); 'have you kept the secret c. ed to you' api rakṣyate rahasyanikṣepaḥ (V. 2).
     -ant, s. vi-śvāsa-viśraṃbha-bhūmi f., sakhi m., vayasyaḥ.
     (2) (of a woman) sakhī vayasyā āli-lī f.
     -ence, s. viśvāsaḥ viśraṃbhaḥ pratyayaḥ; śraddhā.
     (2) niścayaḥ dṛḍhapratyayaḥ dṛḍhajñānaṃ asaṃśayaḥ; 'enter into c.' viśvāsaṃ gam 1 P or vraj 1 P; 'raising of c.' viśvāsopagamaḥ; 'inspire with c.' viśvāsaṃ nī 1 P; vi-śvas c.; 'take into c.' viśraṃbhasthāne man 4 A; 'self-c.' pragalbhatā prāgalbhyaṃ dhṛṣṭatā 'an object of c.' viśvāsabhūmiḥ viśraṃbhasthānaṃ -bhājanaṃ.
     -ent, a. viśvāsin viśvāsapratipannaviśvasta jātapratyaya viśrabdha.
     (2) niścita asaṃdeha chinnasaṃśaya; 'he is c. of success' jayaṃ niścitaṃ (dhruvaṃ) manyate.
     (3) pragalbha dhṛṣṭa nirviśaṃka sāhasin.
     -ential, a. viśvasta viśrabdha; āpta (āptajanaḥ); 'c. talk' viśraṃbhālāpaḥ; 'c. matter' viśvāsakāryaṃ.
     (2) gupta aprakāśya saṃvaraṇīya.
     -entially, adv. viśrabdhaṃ; guptaṃ
     -ing, a. viśvāsāpanna viśvāsabhāj viśvasta jātapratyaya viśrabdha avi-śaṃkamāna niḥśaṃka.
     -ingly, adv. viśrabdhaṃ sapratyayaṃ nirviśaṃkaṃ niḥsaṃdehaṃ.

Configuration, s. ākāraḥ rūpaṃ mūrti f., vigrahaḥ ākṛti f.

Confine, s. sīmā paryaṃtaḥ prāṃtaḥ samaṃtaḥ pari-sarabhūmi f. -v. t. paryaṃte-nikaṭe-sthā 1 P or vṛt 1 A. -v. t. ni-ava-rudh 7 U, āsidh 1 P, ni-saṃ-yam 1 P, nigrah 9 P, baṃdh 9 P, nibaṃdh.
     (2) (oneself to) na vyati-i 2 P or ullaṃgh 1 A, 10, nāticar 1 P.
     (3) saṃhṛ 1 P, saṃkuc 1 P.
     -ed, a. saṃyata niruddha nibaddha.
     (2) saṃkaṭa saṃkucita; 'c. in the bowels' baddhakoṣṭhaḥ; 'c. to bed' śayanagrasta; (of a woman) prāptaprasavakālā.
     -ment, s. saṃyamaḥ nirodhaḥ nigrahaḥ baṃdhanaṃ kārāgṛhaṃ; 'c. of bowels' viḍgrahaḥ ānāhaḥ malāvarodhaḥ; 'c. of a woman' prasavakālaḥ prasavāvasthā.

Confirm, v. t. dṛḍhīkṛ 8 U, draḍhayati (D.), saṃstaṃbh c.
     (2) sthirīkṛ dṛḍhapramāṇaṃ dā 3 U, pramāṇīkṛ susthira-dṛḍha- a. kṛ.
     -ation, s. dṛḍhīkaraṇaṃ saṃstaṃbhanaṃ satyāpanaṃ pramāṇīkaraṇaṃ.
     -ed, a. dṛḍhīkṛta pramāṇīkṛta sthirīkṛta.
     (2) dṛḍha sthira rūḍha prarūḍha; 'a c. fool' pratini-viṣṭamūrkhaḥ 'c. friendship' prarūḍhaḥ saṃsargaḥ rūḍhasauhṛdaṃ.

Confiscate, v. t. sarvasvaṃ apahṛ 1 P or ācchid 7 P or daṃḍ 10, niḥsva a. kṛ 8 U; 'let his property be c. ed' asya sarvasvaharaṇamādiśyatāṃ.
     -ed, a. rājāpahṛta; hṛtasarvasva niḥsvīkṛta.
     -ion, s. sarvasvaharaṇaṃ sarvasvadaṃḍaḥ sarvasvāpahāraḥ.

Conflagration, s. dāhaḥ jvalanaṃ dīpanaṃ; 'forestc.' dāvānalaḥ davaḥ dāvaḥ araṇyavahni m.

Conflict, s. virodhaḥ (smṛtyorvirodhaḥ); dvaṃdvaṃ kalahaḥ vairaṃ; vipratipatti f., visaṃvādaḥ.
     (2) yuddhaṃ saṃgrāmaḥ vigrahaḥ.
     (3) saṃghaṭṭaḥ samāghātaḥ abhisaṃpātaḥ. -v. i. yudh 4 A, vivad 1 A, vigrah 9 P; 'mutually c. ing Śāstras parasparaṃ vivadamānānāṃ śāstrāṇāṃ (11. 1); vi-pratipad 4 A, parasparaṃ virudh pass., visaṃvad 1 P.
     -ing, a. vipratipanna viruddha parasparavirodhin visaṃvādin.

Confluence, Conflux, s. saṃgamaḥ saṃbhedaḥ toyavyatikaraḥ veṇi f.
     (2) saṃyogaḥ samāgamaḥ saṃmilanaṃ.
     3 Concourse, q. v.
     -Confluent, a. saṃmelaka saṃpravāhaka.

Conform, v. i. (to) anuvṛt 1 A, anusṛ 1 P, anurudh 4 A, pramāṇīkṛ 8 U, (iti sujanacaritaṃ pramāṇīkuru M. 3), anuvidhā 3 U.
     (2) yuj pass., sadṛśa-tulya a. bhū upapad 4 A, saṃvad 1 P. -v. t. anurūpa-sadṛśa a. (śī f.) kṛ samīkṛ.
     -able, a. anurūpa-sadṛśa tulya anuguṇa samāna saṃvādin.
     (2) anuvidhāyin anurodhin anukūla.
     (3) yogya upapanna.
     -ably, adv. anusāreṇa-sārataḥ anurodhāt anurūpaṃ yathā in comp.
     -ity, s. anurodhaḥ anuvṛtti f.
     (2) anurūpatā ānuguṇyaṃ sādṛśyaṃ anusāraḥ; 'in c. with' anusāreṇa anurūpaṃ &c.
     (3) yogyatā yuktatā.
     -ist, s. dharmānusārin m., pravṛttadharmānuvartin m.

Confound, v. t. bhrāṃtyā man 4 A; 'c. s falsehood with truth' satyamanṛtamiti bhrāṃtyā manyate; oft. by saṃdih 2 U; dhūpairjālāviniḥsṛtaivaḍabhayaḥ saṃdigdhapārāvatāḥ (V. 3) 'the pigeons c. ed with volumes of incense' &c.; See Mistake. 2 ākulīkṛ 8 U, muh c., vi-saṃ-kṣubh c., saṃbhram c. (bhramayati).
     (3) saṃkṝ 6 P, vikṣip 6 P, saṃmiśr 10, saṃkulīkṛ.
     (4) vilup c., vinaś c.; 'c. by argument' niruttarīkṛ.
     -ed, a. mohita ākula saṃbhrāṃta vihasta vyagra vi-kṣipta.
     (2) saṃkīrṇa saṃmiśrita saṃkula.
     (3) daivopahata; luptajñāna.
     -er, s. mohakaḥ mohanaḥ.
     -ing, a. bhrāṃtijanaka saṃdehotpādaka mohin.

Confraternity, s. saubhrātraṃ; bhrātṛtvaṃ sāhityaṃ.

Confrere, s. See Colleague.

Confront, v. t. abhimukhī-saṃmukhīkṛ 8 U, abhimukhayati (D.), samakṣaṃ upānī 1 P.
     (2) saṃmukhībhū 1 P, saṃ-abhi-mukhaṃ sthā 1 P or gam 1 P or vṛt 1 A.
     3 Compare, q. v.
     -ation, s. saṃmukhasthāpanaṃ; saṃmukhāgamanaṃ.

Confuse, v. t. vi-saṃ-bhram c., ākulīkṛ 8 U, muh c. See Confound; 'to be c. ed' muh 4 P, ākulībhū.
     -ed, a. mohita saṃbhrāṃta ākula.
     (2) aspaṣṭa avyakta kramahīna.
     -edly, adv. saṃkulaṃ akrameṇa sasaṃbhramaṃ. saṃkīrṇatayā. astavyastaṃ.
     (2) aspaṣṭaṃ saṃdigdhatayā.
     -Con-
     -fusion, s. saṃbhramaḥ vaiklavyaṃ vyākulatva vyagratā viplavaḥ mohaḥ.
     (2) vailakṣyaṃ vrīḍā lajjā.
     (3) saṃkaraḥ saṃkṣobhaḥ vyatikaraḥ saṃkulaṃ.
     (4) akramaḥ aspaṣṭatā kramabhaṃgaḥ astavyastatā.
     (5) vināśaḥ nigrahaḥ lopaḥ.

Confute, v. t. khaṃḍ 10, pratyākṣip 6 P, niras 4 U, pratyākhyā 2 P, nirā-apā-kṛ 8 U; ni-ruttarīkṛ (of persons).
     -ation, s. khaṃḍanaṃ nirākaraṇaṃ nirasanaṃ pratyākhyānaṃ.

Conge, s. praṇāmaḥ namaskāraḥ.
     (2) āmaṃtraṇaṃ anujñāgrahaṇaṃ āpracchanaṃ.

Congeal, v. t. ghanīkṛ 8 U, saṃhan 2 P, śyai c., piṃḍīkṛ; saṃci 5 U. -v. i. ghanībhū 1 P, śyai 1 A, piṃḍībhū saṃhan pass., śītībhū.
     -Congelation, s. śītībhāvaḥ saṃhati f., ghanībhāvaḥ ghanīkaraṇaṃ.

Congener, s. sajāti m., sajātīyaḥ.

Congenial, a. ekajātīya sajāti.
     (2) samānaśīla ekasvabhāva sadharman.
     (3) sukhāvaha hitakara (rī f.), anurūpa anuguṇa anukūla sadṛśa (śī f.); 'c. to health' ārogyāvaha svāsthyakara.
     -ity, s. samānaśīlatā sadharmatā sajātitvaṃ.
     (2) ānurūpyaṃ ānuguṇyaṃ.

Congenital, a. sahaja sahajāta.

Congenite, a. sahaja ekakālotpanna.

Conger, s. jalavyālaḥ.

Congeries, s. rāśiḥ saṃcayaḥ oghaḥ puṃjaḥ stomaḥ.

Congest, v. t. rāśīkṛ 8 U, saṃci 5 U, piṃḍīkṛ ghanīkṛ.
     -ion, s. (of blood) raktāvaṣṭaṃbhaḥ asṛkcayaḥ raktasaṃcayaḥ.
     (2) atibāhulyaṃupacayaḥ.

Conglobate, a. ekapiṃḍībhūta. -v. t. golīkṛ 8 U, ekapiṃḍīkṛ.

Conglomerate, v. t. rāśīkṛ 8 U, saṃci 5 U, saṃbhṛ 3 U, ekapiṃḍīkṛ samākṣip 6 P.
     -ion, s. samupacayanaṃ ekīkaraṇaṃ.
     (2) ekarāśiḥ ekapiṃḍaḥ.

Conglutinate, v. t. saṃyuj 10, saṃśliṣ c., saṃdhā 3 U; saṃruh c. (ropayati) (of wounds). -v. i. pass. of roots above.
     -ion, s. saṃyogaḥ saṃdhiḥ saṃdhānaṃ.
     (2) saṃropaṇaṃ.

Congratulate, v. t. abhinaṃd 1 P or c., (tāpasībhirabhinaṃdyamānā S. 4); gen. ex. by diṣṭyā with vṛdh 1 A or c., (citrarathahaṃsau diṣṭyā vardhayituṃ Ka. 365); diṣṭyā sutamukhadarśanena āyuṣmānvardhate (S. 7) 'you are to be c. ed upon seeing your son's face', or 'I c. you upon seeing' &c.
     -ion, s. dhanyavādaḥ abhinaṃdanaṃ diṣṭyā vardhanaṃ
     -ory, a. abhinaṃdaka dhanyavādasūcaka.

Congregate, v. t. samāci 5 U, samāhṛ 1 P; See Collect. -v. i. saṃmil 6 P, saṃ-i 2 P; See Assemble. -ion, s. sabhā pariṣad f., saṃsad f., samājaḥ.
     (2) samavāyaḥ nivahaḥ gaṇaḥ samāhāraḥ samudāyaḥ.
     -ional, a. sāmājika (kī f.), sabhya.

Congress, s. sabhā pariṣad f., saṃsad f., melakaḥ samājaḥ sadas f. n.
     (2) saṃghaṭṭaḥ samāghātaḥ.

[Page 74]

Congruous, a. yogya ucita saṃgata aviruddha anuguṇa anurūpa sadṛśa (śī f.), saṃbaddha.
     -ly, adv. yuktaṃ anurūpaṃ saṃgataṃ.
     -Congruity,
     Congruence, s. saṃgatatā anurūpatā yuktatā sādṛśyaṃ; oft. ex. by kva-kva; 'what c. is there between this (youthful), age and this restraint of passions' kvedaṃ vayaḥ kveyamiṃdriyāṇāmupaśāṃtiḥ (Ka. 135)

Conjecture, v. t. tark 10, anumā 3 A, 2 P, ūh 1 A, utprekṣ 1 A, (kimutprekṣase kutastyoyamiti U. 4). -s. tarkaḥ vitarkaḥ ūhaḥhanaṃ anumānaṃ; 'your c. is clear (you have rightly c, ed)' prasannaḥ-upapannaḥ-te tarkaḥ.
     -al, a. ānumānika (kī f.).
     -ally, adv. anumānena savitarkaṃ anumānapūrvakaṃ.

Conjoin, v. t. saṃyuj 7 U, 10, saṃśliṣ c., saṃdhā 3 U; 'c. ed in bonds of friendship' mitrabhāvena vartamānāḥ parasparānuraktāḥ. -v. i. saṃyuj-saṃśliṣ-saṃdhā- pass.
     -ed, Conjoint, a. saṃhata saṃyukta saṃśliṣṭa saṃbaddha.
     -ly, adv. samaṃ sahitaṃ saṃhata a., saṃbhūya.

Conjugal, a. vaivāhika (kī f.); oft. ex. by daṃpatī; 'c. love' daṃpatyoḥ prema; 'c. fidelity' avyabhicāraḥ; satītvaṃ pātivratya.

Conjugate, v. t. rūpāṇi ākhyā 2 P. -a. saṃyukta.
     -ion, s. gaṇaḥ; '1st c.' bhvādigaṇaḥ.
     (2) saṃyogaḥ.

Conjunct, a. saṃyukta saṃśliṣṭa; 'a c. consonant' saṃyogaḥ yogaḥ.
     -ion, s. saṃyogaḥ yogaḥ saṃśleṣaḥ saṃsargaḥ samāgamaḥ saṃgamaḥ; saṃgaḥ
     (2) samuccayaḥ; 'c. of planets' saṃgamaḥ; 'lunar c.' amāvāsyā amā.
     -ive, a. saṃyukta saṃśliṣṭa yaugika (kī. f.).
     -ure, s. yogaḥ saṃyogaḥ saṃdhiḥ.
     (2) avasaraḥ samayaḥ pra-stāvaḥ.

Conjure, v. t. muh c., maṃtraivaśaṃ nī 1 P; māyāṃ kṛ 8 U, abhicar 1 P.
     (2) saśapathaṃ ādiś 6 P, śap c.; 'I c. thee by my life (soul)' śāpitāsi mama jīvitena (Mal. 8); abhyarth 10 A, saśapathaṃ saṃbudh c.
     (3) (in mind) anu-saṃ-smṛ 1 P; ciṃt 10. -v. t. saśāpathaṃ aikamatyaṃ-kūṭaṃ-kṛ 8 U, saṃśap 1 U.
     -ation, s. māyā iṃdrajālaṃ kuhakaḥ maṃtraḥ.
     (2) śāpanaṃ.
     (3) saśapathaḥ saṃkalpaḥ saṃśapanaṃ.
     -er, s. iṃdra-aiṃdra-jālikaḥ māyin m., āhituṃḍikaḥ kuhakakṛt m., kuhakājīvaḥ.

Connate, a. sahaja ekakālotpanna sahajāta.

Connatural, a. sahaja; ekasvabhāva.

Connect, v. i. saṃ-anu-baṃdh 9 P. saṃyuj 7 U, 10, saṃśliṣ c., saṃdhā 3 U, vyatiṣaṃj 1 P, saṃnah 4 P, saṃyu 2 P.
     -ed, a. saṃyukta saṃbaddha anvita sānvaya.
     (2) aviccheda avirata avi-cchinna 'a c. narrative' kathāprabaṃdhaḥ.
     -ion, s. saṃyogaḥ anuṣaṃgaḥ saṃsargaḥ saṃgaḥ; 'in c. with' anubadhya uddiśya ādhikṛtya.
     (2) saṃbaṃdha saṃparkaḥ anvayaḥ saṃdarbhaḥ samanvayaḥ.
     (3) baṃdhuḥ bāṃdhavaḥ jñātiḥ; 'to have c. with' saṃgam 1 A, abhigam 1 P.

Connive, v. i. (at) kāmataḥ upekṣ 1 A, jñānaṃ nihnu 2 A.
     (2) kṣam 1 A, sah 1 A.
     (3) akṣi saṃkuc 1 P.
     -ance, s. upekṣā jñānāpahnavaḥ kāmataḥ upekṣā.
     (2) kṣamā.
     (3) akṣisaṃkocanaṃ.

Connoisseur, s. guṇajñaḥ parīkṣakaḥ abhijñaḥ.

Connubial, a. vaivāhika (kī f.); daṃpatī in comp.; 'c. love' daṃpatīsnehaḥ.

Conquer, v. t. ji 1 P. vi-parā-ji 1 A, abhiparābhū 1 P.
     (2) nigrah 9 P, ni-saṃ-yam 1 P, dam c. (damayati) vaśīkṛ 8 U, svāyattīkṛ; 'one who has c. ed his passions' jiteṃdriyaḥ saṃyateṃdriyaḥ vaśī dāṃtaḥ saṃyamī.
     -able, a. jeya abhibhavanīya.
     -or, s. jetṛ m., vijetṛ jayin m., jit in comp.; vi-śvajit 'c. of the world'
     -Conquest, s. jayaḥ vijayaḥ vaśīkaraṇaṃ abhibhavaḥ jayanaṃ svāyattīkaraṇaṃ.
     (2) jitapradeśaḥ.

Consanguineous, a. ekaśarīra ekapiṃḍa sapiṃḍa sagotra.
     -Consanguinity, s. sagotratā sapiṃḍatā; ekaśarīrānvayaḥ saṃbaṃdhitvaṃ.

Conscience, s. sadasadvicāraśakti f., saṃjñānaṃ; oft. ex. by manas n., aṃtaḥkaraṇaṃ; 'biting of c.' paścāttāpaḥ manastāpaḥ.
     -Conscien-
     -tious, a. nirvyāja amāya śuddhamati nyāyaparāyaṇa ṛjuprakṛti.
     (2) puṇyātman puṇyaśīla nyāyavartin.
     -ly, adv śuddhamanasā nirvyājaṃ śuddhabhāvena.
     -ness, s. matiśuddhi f.; śucitā puṇyaśīlatvaṃ.

Conscionable, a. nyāyya yogya yathārtha
     -Conscionably, adv. yathārthaṃ dharmataḥ nyāyena.

Conscious, a. Ex. by jña vid or abhijña in comp. or by verbs for 'know' q. v. 'not c. of pain' vedanānabhijña; 'I am perfectly c. of my defects' svadoṣān dṛḍhaṃ khalu jāne.
     (2) sacetana satarka jñānin. pratibodhavat; 'to be c. of' jñā 9 P; vibhū c., (nātmānamapi vibhāvayati S. 4), cit 10 A; See Know. -ly, -adv. jñānāt buddhipūrvaṃ jñānataḥ kāmataḥ.
     -ness, s. jñānaṃ upa-labdhi f., cetanā caitanyaṃ saṃjñā vedanaṃ anu-bhavaḥ bodhaḥ pratibodhaḥ.

Conscript, s. navayoddhṛ m. -a. likhitanāman.

Consecrate, v. t. (an idol) pratiṣṭhā c. (prati-ṣṭhāpayati); pavitrīkṛ 8 U, saṃskṛ abhi-anu-maṃtr 10 A, (vāmadevānumaṃtrito'śvaḥ U. 2.).
     (2) abhiṣic 6 P, prokṣ 1 P.
     (3) upa-pra-vini-yuj 7 A, 10, nikṣip 6 P, vi-ut-sṛj 6 P, upakḷp c. -a.,
     -ed, saṃskṛta pratiṣṭhāpita vi-niyojita upakalpita.
     -er, s. saṃskartṛ m., pratiṣṭhāpakaḥ.
     -ion, s. saṃskāraḥ pratiṣṭhāpanaṃ.
     (2) utsargaḥ viniyogaḥ upayogaḥ.

[Page 75]

Consecution, s. kramaḥ anukramaḥ prabaṃdhaḥ a nvayaḥ paraṃparā śreṇī mālā.
     -Consecutlve, a. kramāgata anupūrva; avirata niraṃtara saprabaṃdha saṃtata.
     -ly, adv. krameṇa yathākramaṃ yathāpurvaṃ; avirataṃ avicchedaṃ.
     -ness, s. ānupūrvyaṃ avicchedaḥ prabaṃdhaḥ saṃtatatā.

Consensus, s. bahujanasaṃmati f.

Consent, v. i. saṃ-anu-man 4 A, anumud 1 A, anujñā 9 U; grah 9 P, svīkṛ 8 U; See Agree. -s. saṃmati f. -taṃ anujñā anumodanaṃ.
     (2) mataikyaṃ ekacittatā aikyaṃ.
     (3) icchā kāmaḥ; 'against one's c.' anicchayā saṃmativyatirekeṇa balāt balena; 'c. in writing' saṃmatipatraṃ; 'take the c. of' anuman c., (bhūyopi sakhījanamanumānayiṣyāmi S. 3).
     -ient, a. ekamata ekacitta saṃmata.
     -ingly, adv. saṃmatyā; kāmataḥ saṃmatipūrvaṃ.

Consentaneous, a. See Fit.

Consequence, s. phalaṃ pariṇāmaḥ udarkaḥ uttaraṃ uttaraphalaṃ.
     (2) gaurava mahiman m., gurutā prati-ṣṭhā prabhāvaḥ; 'of no c.' nirarthaka yatkiṃcana.
     (3) siddhi f.; kāryaṃ prayojanaṃ nimittaṃ.
     (4) anu-mānaṃ ūhanaṃ abhyūhaḥ; 'in c. of this' ataḥ asmātkāraṇāt asmāddhetoḥ anena hetunā; 'as a c. of thy efforts' tava yatnasāmarthyāt; 'immediate c.' sāṃdṛṣṭikaṃ; 'necessary c.' kāryavaśaḥ 'visible c.' dṛṣṭārthaḥ.
     -Con-
     -sequent, a. ānuṣaṃgika (kī f.), anuvartin; oft. ex. by phalaṃ; 'c. upon his coming' tadāgamanaphalaṃ. -s. anuṣaṃgaḥ phalaṃ pariṇāmaḥ.
     -ial, a. ānuṣaṃgika anuvartin.
     (2) mānin sagarva; See Arrogant. -ly, adv. iti hetoḥ ataḥ tannimittena tadanusāreṇa; tadarthaṃ iti anena hetunā asmātkaraṇāt.

Conserve, v. t. saṃrakṣ 1 P, c. (pālayati.), saṃdhṛ 10, gup 1 P.
     (2) saṃdhā 3 U, upaskṛ 8 U, -s. miṣṭaṃ modakaḥ saṃdhitaṃ upaskaraḥ vyaṃjanaṃ.
     -ation, s. rakṣā saṃrakṣaṇaṃ pālanaṃ gupti f., kṣemaḥ.
     -etive, a. saṃrakṣaka pālaka.
     (2) navavi-dveṣin sthitipālaka.
     -ator, s. rakṣakaḥ pālakaḥ.
     -atory, s. rakṣāsthānaṃ ādhāraḥ rakṣaṇasthānaṃ-śālā.

Consider, v. t. vicar c., vimṛś 6 P, āsamā-paryā-loc 10, vi-saṃ-ciṃt 10, samīkṣ 1 A, (na dharmavṛddheṣu vayaḥ samīkṣyate K. v. 16); dhyai 1 P, saṃdṛś 1 A, avadhṛ 10, avekṣ
     (2) man 4 A, saṃbhū c., tark 10, samarth 10, vigaṇ 10, ākal 10, (sparśamapi pāvanamākalayaṃti Ka. 108)
     (3) parīkṣ nirūp 10, avekṣ anusaṃdhā 3 U, vi-vic 3, 7 U.
     (4) pūj 10, arc 10, man c., pratyupakṛ; saṃ pari-tuṣ c.
     -able, a. astoka guru analpa pracura bhūri mahat.
     (2) mānya ārya pūjya.
     -ably, adv. atīva bhūri ati-su- -pr., bhṛśaṃ analpaṃ atyaṃtaṃ.
     -ate, a. samīkṣya-vimṛśya-kārin.
     (2) kṛtāvadhāna; ādṛta dattādara apramatta avahita.
     -ately, adv. samīkṣya vimṛśya avekṣayā apramattaṃ avadhānataḥ sāvadhānaṃ.
     -ation, s. vicāraḥ vicāraṇā ālocanā vimarśaḥ samīkṣā ciṃtā.
     (2) vivecanaṃ nirūpaṇaṃ carcā parīkṣaṇaṃ.
     (3) ādaraḥ apekṣā avekṣā.
     (4) kāraṇaṃ nimittaṃ hetuḥ.
     (5) gauravaṃ gurutā pratiṣṭhā.
     (6) pūjā saṃbhāvanā ādaraḥ.
     (7) pratiphalaṃ pāritoṣikaṃ; 'in c. of' apekṣayā in comp., samīkṣya ālocya vicārya prathamamiti prekṣya bhagavataikoparādho marṣayitavyaḥ (S. 4) 'in c. of its being the first' &c.

Consign, v. t. nikṣip 6 P, nyas 4 U, 3 U, 1 P, c. (arpayati) pratipad c., 'c. to the flames' agnisātkṛ 8 U.
     (2) upa-pra viniyuj 7 A, 10
     -ment, s. arpaṇaṃ nyasanaṃ pratipādanaṃ

Consist, v. i. (of, in) Ex. by rūpa ātmaka maya (yī f.) in comp.; Ojas c. s in abundance of compounds' samāsabhūyastvarūpaṃ-stvaṃ nāma ojaḥ; 'body's ornament c. s in true knowledge' satyajñānātmakaṃ śarīrabhūṣaṇaṃ; See Compose.
     (2) saṃvṛt 1 A, saṃsthā-saṃbhū 1 P.
     -ence, s. ghanatā sāṃdratā śyānatā.
     (2) sthiratā dṛḍhatā.
     (3) avirodhaḥ ānurūpyaṃ.
     -ency, s. saṃgatatā saṃvādaḥ avirodhaḥ ānurūpyaṃ.
     (2) sthiratā acāpalyaṃ
     -ent, a. aviruddha sadṛśa (śī f.), yogya anurūpa saṃvādin; 'his conduct is c. with his words' tasyācaraṇaṃ (karma) vacasā na vivadate vacaso na viruddhaṃ vacasā na visaṃvadati; 'in -c.' visaṃvādin viruddha; (parārthamudyamabhṛtaḥ) svārthāvirodhena (Bh. I. 74) 'c. ly with their own interests.'
     (2) sthira acapala alola.
     (3) dṛḍha ghana sāṃdra śyāna.
     -ently, adv. aviruddhaṃ avirodhena anusārataḥ.
     -ing, a. Ex. by maya (yī f.), ātmaka (ātmikā f.) in comp.; 'c. for the most part' ex. by bhūyiṣṭha affixed; 'assembly c. of learned men' abhirūpabhūyiṣṭhā pariṣad (S. 1).

Consistory, s. purohitasabhā.

Consociate, See Associate.

Console, v. t. ā-samā-śvas c., sāṃ(śāṃ)tv 10, vinud c., abhyupapad 4 A, (ratimabhyupa-pattumāturāṃ K. IV. 25).
     (2) śokamapahṛ 1 P, sustha-prakṛtistha -a. kṛ 8 U.
     -ation, s. āśvāsaḥ-sanaṃ sāṃtvanaṃ vinodanaṃ samāśvāsanaṃ.
     -atory, a. sāṃtvanaśīla āśvāsin śokāpahāraka śāṃtida sukhāvaha.
     -er, s. āśvāsakaḥ vinodakaḥ.

Consolidate, v. t. saṃhan 2 P, ekīkṛ 8 U, ghanīkṛ saṃsthā c. (sthāpayati). -v. i. ghanībhū sthirībhū saṃhan pass.
     -ion, s. ghanīkaraṇaṃ- bhavanaṃ saṃhati f., saṃsthāpanaṃ samāharaṇaṃ ekīkaraṇaṃ.

Consonant, s. vyaṃjanaṃ; 'conjunct c.' saṃyogaḥ yogaḥ. -a. aviruddha anusārin anurūpa yogya anuguṇa.
     -ly, adv. anusāreṇa anurūpaṃ.
     -Consonance, s. avirodhaḥ anusāraḥ anurodhaḥ ānurūpyaṃ.

Consonous, a. ekatāla ekasvara.

Consort, s. Husband or wife, q. v.
     (2) sahavāsin m., saṃgin m -v. i. saha vas or car 1 P; saṃgam 1 A, saṃyuj pass.; 'well c. ed' susaṃgata.
     -ion, s. sāhityaṃ sāhacaryaṃ saṃsargaḥ.

Conspectus, s. sārapatraṃ saṃkṣiptalekhaḥ.

Conspicuous, a. vyakta suprakāśa suspaṣṭa puraḥsphurat (tī-ntī f.), pratyakṣa.
     (2) utkṛṣṭa niratiśaya pramukha viśiṣṭa.
     -ly, adv, spaṣṭaṃ vyaktaṃ; viśiṣṭatayā
     -ness, s. vyaktatā spaṣṭatā viśiṣṭatā utkṛṣṭatā.

Conspire, v. i. upajap 1 P, kūṭaṃ rac 10. kusāhityaṃ kṛ 8 U. kūṭārthaṃ saṃśap 1 U.
     (2) saṃmil 6 P, anukūla a. bhū; 'all things c.-ed to make him happy' sarvaṃ tasya sukhāyākalpata-abhavat.
     -acy, s. upajāpaḥ kapaṭaprabaṃdhaḥ kusāhityaṃ kumaṃtraṇā; 'c. against the king' rājadrohaḥ drohaḥ.
     -ator, s. upa-jāpakaḥ kusaṃsargin m.: saṃśaptakaḥ śapathabaddhaḥ.
     (2) rājadrohin m.
     (3) viśvāsaghātakaḥ.

Constable, s. daṃḍa-yaṣṭi-dharaḥ; rājapuruṣaḥ.

Constant, a. sthira dṛḍha acala niścala.
     (2) śāśvata (tī f.), satata prasakta avirata anavarata nitya sanātana (nī f.), niraṃtara; 'c. wife' satī pativratā.
     -ly, adv. satataṃ anavarataṃ avirataṃ abhīkṣṇaṃ nityaṃ aniśaṃ ajasraṃ sarvadā sarvakālaṃ.
     -Constancy, s. sthairyaṃ sthiratā niścalatā dṛḍhatā.
     (2) abhini-veśaḥ nirbaṃdhaḥ.
     (3) sātatyaṃ avirāmaḥ nairaṃtaryaṃ.
     (4) dṛḍhā bhaktiḥ dṛḍhasauhṛdaṃ.

Constellation, s. rāśiḥ rāśinakṣatraṃ; tārāsamūhaḥ bhagaṇaḥ.

Consternation, s. saṃtrāsaḥ bhīti f., vyākulatvaṃ sādhvasaṃ udvegaḥ saṃbhramaḥ.

Constipate, v. t. avarudh 7 U, avaṣṭaṃbh 9 P, baṃdh 9 P, pinah 4 P
     (2) nibiḍīkṛ 8 U.
     -ion, s. malāvarodhaḥ malāvaṣṭaṃbhaḥ viḍgrahaḥ gudagrahaḥ; baddhakoṣṭhaḥ.

Constitute, v. t. rac 10, nirmā 3 A, vidhā 3 U; gen. ex. by ātmaka rūpa maya (yī f.), in comp., or by bhū 1 P, asū 2 P; 'we c. thy army' tava sainyaṃ vayaṃ smaḥ; 'what c. s greatness' māhimā kena jāyate; See Compose. 2 saṃsthā c. (sthāpayati) pratiṣṭhā c.; niyuj 7 A. 10, samādiś 6 P.
     -ion, s. racanā ghaṭanā nirmāṇaṃ.
     (2) avasthā daśā rūpaṃ vṛtti f.; bhāvaḥ.
     (3) vyavasthā; vidhiyaṃtraṇaṃ niyamaḥ.
     (4) rājanīti f., rājyavyavasthā.
     (5) prakṛti f., svabhāvaḥ śarīrāvasthā; janmaprakṛti-svabhāvaḥ; 'of a sickly c.' janmarogin aśakta prakṛtidurbala.
     -ional, a. vidhyanusārin vyavasthānurūpa.
     (2) prakṛti in comp.
     -ionally, adv. vidhyanusāreṇa vyava-sthānupūrvaṃ.
     -Constituent, a. ghaṭaka racaka; 'c. parts' ghaṭakāvayavāḥ ghaṭakāḥ aṃgāni.
     (2) vāstava (vī f.), sārabhūta; 'c. members of a state' rājyāṃgāni. -s. Ex. by a.
     (2) niyojakaḥ.

Constrain, v. t. balātkṛ c., pravṛt c., prer c.; gen. ex. by causal of verbs; See Compel. 2 ni-ava-rudh 7 U, niyaṃtr 10, ni-saṃ-yam 1 P; 'c. ed silence' balāddhṛtaṃ maunaṃ; 'c. ed to be silent' niyaṃtritavāk yaṃtritakatha.
     -Constraint, s. balaṃ balātkāraḥ; 'by c.' balāt balena anicchat a., prasahya.
     (2) avaśyakatā.
     (3) yaṃtraṇā nirodhaḥ avarodhaḥ: 'c. of modesty' hrīyaṃtraṇā.

Constrict, v. t. saṃkuc 1 P, ākuṃc c., saṃhṛ 1 P.
     -ion, s. saṃkocaḥ. ākuṃcanaṃ saṃharaṇaṃ.

Constringe, v. t. See Constrict.

Construct, v. t. nirmā 3 A, 2 P, or c. (māpayati) rac 10, vidhā 3 U, ghaṭ c. (ghaṭayati) prakḷp c., kṛ 8 U.
     -ion, s. racanā nirmāṇaṃ vidhānaṃ &c.
     (2) anvayaḥ saṃbaṃdhaḥ padayojanā-naṃ.
     (3) arthaḥ āśayaḥ; 'do not put a bad c. upon his words' tasya vacasi durāśayaṃ mā kalpaya-āropaya.
     -ive, a. nirmātṛ prakalpaka nirmāṇa or vidhāna in comp.; nirmāṇacāturyaṃ 'c. skill' &c.

Construe, v. t. anvayaṃ kath 10, arthaṃ vyākhyā 2 P, yuj 10; tatparatayaiva vedāṃtavākyāni yojayaṃti (S. B. 91) 'c. as refferring to it'; 'to be c. ed' saṃbaṃdh pass., (idaṃ padamevaṃ na saṃbadhyate).

Constupration, s. kanyādūṣaṇaṃ dharṣaṇaṃ balātkārābhigamaḥ.

Consubstantlal, a. ekaśarīra ekamūrti.

Consult, v. saṃmaṃtr 10 A, saṃvad 1 P or c., saṃbhāṣ 1 A.
     (2) vimṛś 6 P, ciṃt 10, vicar c.; 'you must c. public good also' janahitamapi tāvat tvayā manasi kāryameva-avekṣaṇīyaṃ; 'do not c. your private good' svahitaparāyaṇo mā bhūḥ; 'let astrologers be c. ed' sāṃvatsarikaiḥ saṃvādyatām; 'you have given this order, having c. ed (with) my very heart' mama hṛdayena saha saṃmaṃtryādiṣṭavānasi (Mu. 1); 'c. with oneself' manasā vicar c., ātmagataṃ ciṃt.
     (3) nirūp 10, samīkṣ 1 A, ā-paryā-loc 10; 'in c.-ing a horoscope' janmapatrikāṃ vimṛśan patrikāvalokanena śubhāśubhaṃ paryālocayan.
     -ation, s. maṃtraṇā-ṇaṃ vicāraṇaṃ; vimarśaḥ vicāraḥ; ālocanaṃ saṃvādaḥ; 'private c.' gūḍhamaṃtraṇaṃ.
     -ative, a. saṃmaṃtrya; maṃtraṇayogya.

Consume, v. t. kṣai c. (kṣapayati) vinaś c.; 'c. by fire' nirdah 1 P.
     (2) upayuj 7 A; 10, upayujya-upabhujya-niravaśeṣīkṛ 8 U. -v. i. kṣi pass., naś 4 P, avasad 1 P, parihā pass.
     -er, s. nāśakaḥ; viniyojakaḥ.
     -Consumption, s. kṣayaḥ śoṣaḥ yakṣman m.
     (2) nāśaḥ kṣayaḥ avasādaḥ.
     (3) upayogaḥ upa-bhogaḥ vyayaḥ viniyogaḥ.
     -Consumptive, a. kṣayin-kṣayarogin.

Consummate, v. t. samāp c.; See Complete. -a. saṃpūrṇa nikhila anyūna.
     (2) parama utkṛṣṭa agraṇīḥ; 'a c. rogue' śaṭhāgraṇīḥ.
     -ion, s. samāpanaṃ niṣpatti f., siddhi f.
     (2) utkarṣaḥ paramā gatiḥ.

Contact, s. saṃ- sparśaḥ saṃparkaḥ saṃsargaḥ saṃyogaḥ āsaṃgaḥ vyatikaraḥ parāmarśaḥ; 'in close bodily c.' aṃgāṃgi ind.

Contagion, s. sparśaḥ sparśasaṃcāraḥ.
     -Conta-
     -gious, a. sparśajanya sparśasaṃcārin saṃsparśaja saṃparkīya; 'a c. disease' mārī.

Contain, v. t. dhṛ 1 P, 10, ādā 3 A, pari-grah 9 P, dhā 3 U, bhṛ 3 U; 'c. ing' ex. by dhara-dhārin-bhṛt in comp.; 'c. ing water' toyabhṛt; oft. ex. by garbha pūrṇa ātmaka in comp.; aṃbugarbhaḥ meghaḥ śukagarbhakoṭaraṃ; amṛtapūrṇaṃ pātraṃ &c.
     (2) nivār 10, saṃyam 1 P, nigrah 9 P; 'he could not c. his great joy' guruḥ praharṣaḥ prababhūva nātmani (R. III. 17).
     -ed, a. dhṛta aṃtargata aṃtarbhūta aṃtargaṇita; vartin stha in comp.
     -er, s. ādhāraḥ dhārin-bhṛt in comp.; 'the relation between c. and contained' ādhārādheyabhāvaḥ.

Contaminate, v. t. duṣ c. (dūṣayati) lip 6 P, kalaṃkayati-malinayati (D.).
     -ed, a. bhraṣṭa dūṣita kalaṃkita apavitra.
     -ion, s. dūṣaṇaṃ kalaṃkaḥ; aśaucaṃ bhraṣṭatā bhraṃśakāraṇaṃ.

Contemn, v. t. avaman 4 A, avajñā 9 U, avadhīr 10 A, tiraskṛ 8 U, avagaṇ 10, na ādṛ 6 A, upekṣ 1 A, laghūkṛ tṛṇāya man paribhū 1 P.
     -er, s. avamaṃtṛ m., tiraskartṛ m.
     -Contempt, s. avajñā avamānaḥ-mānanā avadhīraṇā tiraskāraḥ avagaṇanā anādaraḥ paribhavaḥ upekṣā avahelanaṃ-nā.
     -ible, a. avamaṃtavya tiraskārya.
     (2) kṣudra nikṛṣṭa nīca; 'to make oneself c.' ātmānaṃ tiraskārāspadaṃ kṛ avajñābhājanaṃ bhū.
     -uous, a. ava-mānin upekṣaka paribhāvin paribhāvuka (kī f.); sāvajña sāvamāna.
     -uously, adv. sāvajñaṃ sāvamānaṃ upekṣayā satiraskāraṃ.

Contemplate, v. ciṃt 10; dhyai 1 P; manasā vicar c., vimṛś 6 P.
     (2) nirūp 10, nirvarṇa 10, avekṣ 1 A, saṃdṛś 1 A, āloc 10. ālok 1 A, 10.
     (3) saṃkḷp c., bhū c.
     -ion s. dhyānaṃ ciṃtā bhāvanā ālocanaṃ vicāraṇā vimarśaḥ; 'to be or have in c.' abhipra-i 2 P, uddiś 6 P.
     -ive, a. dhyānapara ciṃtāśīla & sim. comp.; bhāvitātman; ciṃtāviṣṭa samādhistha.
     -or, s. dhyātṛ m.

Contemporary, a. or s. samakālīna ekakālīna samānakālaḥ.

Contend, v. i. saṃyat 1 A, vigrah 9 P, kalahāyate (D.), virudh 7 U, pratikṛ 8 U, vivad 1 A, yudh 4 A, spardh 1 A.
     (2) vāgyuddhaṃ kṛ pratyavasthā 1 A, (atrāpare pratyavatiṣṭhaṃte S. B. 57).
     (3) yat-ceṣṭ 1 A.
     -er, s. vipakṣaḥ prati- yoddhṛ m., vivādin m., pratiyogin m., pratipakṣaḥ.
     -ing, a. virodhin; vivadamāna kalahaśīla.
     -Contention, s. vivādaḥ vi-grahaḥ kalahaḥ kaliḥ vipratipatti f., vāgyuddha vipralāpaḥ; 'point (bone) of c.' vivādaviṣayaḥ-vastu n.
     (2) saṃgharṣaḥ spardhā.
     -Conten-
     -tious, a. kalahapriya vivādin virodhin kalaha-vivādaśīla.

Content, a. saṃ- pari-tuṣṭa tṛpta niḥspṛha vi-tṛṣṇa prīta praśāṃta hṛṣṭa; 'to be c.' tuṣ 4 P, tṛp 4 P, saṃpari--; 'is c. with even little' svalpakenāpi tuṣyati; 'poor and c. is rich and rich enough' saṃtoṣa eva puruṣasya paraṃ nidhānaṃ. -v. t. tuṣ c., tṛp c., saṃ-pari-- naṃd c., prī 9 P; 'c. s. the eyes' kṛtārthayati cakṣuḥ. -s.
     -ment, s. saṃ-pari-toṣaḥ tṛpti f., prīti f., aspṛhā vitṛṣṇā dhṛti f., kāma nivṛtti f.; 'water to the heart's c.' prakāmajalaṃ.
     (2) (c. s) ghanaphalaṃ (golasya); pūrakaṃ aṃtarmataṃ; 'c. s of a letter' lekhārthaḥ; 'if so, I shall know its c. s' tena hyasya gṛhītārthā bhavāmi (V. 2); 'table of c. s' sūcīpatraṃ anukramaṇikā.
     -ed, a. tuṣṭa tṛpta prīta &c.; 'keep c.' anuraṃj c., prī 9 P.
     -edly, adv prītyā saṃtoṣeṇa tuṣṭyā.

Conterminous, a. sīmāvāsin samīpanikaṭa-vartin paryaṃtastha.

Conterraneous, a. ekadeśaja sadeśaja.

Contest, v. i. yudh 4 A, vivad 1 A. -v. t. pratikūlayati (D.), prati-vi-rudh 7 U; See Contend. -s. kalahaḥ kaliḥ vivādaḥ vāgyuddhaṃ vipralāpaḥ vipratipatti f., 'subject of c.' vādabījaṃ vivādāspadaṃ vādaviṣayaḥ.
     -ed, a. vādagrasta vādaviṣayībhūta; 'un-c. possession' aparavojjhito bhogaḥ (V. M. 11).

Context, s. anvayaḥ- saṃdarbhaḥ saṃbaṃdhaḥ prakaraṇaṃ (S. B.); prājñasyahi prakaraṇaṃ vartate &c. -a. saṃśliṣṭa saṃdhita saṃyukta.
     -ure, s. saṃsthiti f., vinyāsaḥ.

Contiguity, s. sannikarṣaḥ sannidhiḥ sanni-dhānaṃ samīpatā naikaṭyaṃ.
     -Contiguous, a. sannikṛṣṭa samīpa sannihita saṃlagna āsanna samīpastha samīpa-nikaṭa-vartin; 'c. ground' paryaṃtabhūmi f., parisaraḥ.
     -ly, adv. samīpaṃ-pe saṃnikṛṣṭaṃ parisare.

Continent, a. jiteṃdriya saṃyata saṃyamin yatamaithuna urdhvaretas nivṛttakāma vaśin dāṃta.
     (2) parimita. -s. varṣaḥ-rṣaṃ; 'c. of India' bharatavarṣaḥ; mahādvīpaḥ-paṃ.
     -al, a. mahādvīpīya vaṣīya.
     -Continence, s. saṃyamaḥ iṃdriyanigrahaḥ damaḥ jiteṃdriyatvaṃ vaśitvaṃ.

Contingency, s. daivayogaḥ-ghaṭanaṃ daivaṃ yadṛcchā
     (2) atarkitopanataḥ vṛttāṃtaḥ; oft. ex. by words for 'doubtful' q. v.
     -Con-
     -tingent, a. aniścita saṃdigdha daivāyatta daivavaśa āgaṃtuka-āpātika (kī f.); atarkitopanata asamarthitopanata. -s. bhāmaḥ aṃśaḥ.
     (2) sainyadalaṃ.
     -ly, adv. daivāt daivavaśāt yadṛcchayā atarkitaṃ.

Continue, v. t. pravṛt c., prasaṃj c., prastu 2 U or c., nirvah c.
     (2) pratan 8 U, dīrghīkṛ 8 U. -v. i. pravṛt 1 A; gen. ex. by āsū 2 A, sthā 1 P, with present part. or not 'cease' q. v.; 'he c. ed to quarrel' kalahaṃ kurvannāsta kalahaṃ kurvanna vyaramat.
     -al,
     -ous, a. prasakta niraṃtara avirata avi-cchinna saṃtata satata nitya sanātana aśrāṃta; 'a c. story' kathāprabaṃdhaḥ.
     -ally, -ously, adv. nityaṃ sarvadā satataṃ anavarataṃ avi-śrāṃtaṃ &c.
     -ance, -ation, -ity, s. prabaṃdhaḥ prasakti f., avirāmaḥ avicchedaḥ sātatyaṃ saṃtānaṃ anubaṃdhaḥ; 'c. of sorrow' śokānubaṃdhaḥ; 'c. in life' sthiti f., avasthānaṃ jīvitaṃ; 'continuation (of a story)' śeṣaḥ uttarabhāgaḥ-khaṃḍaḥ. pariśeṣaḥ; śreṇī anukramaḥ.
     -ator, s. pravartakaḥ nirvāhakaḥ uttarasādhakaḥ.

Contort, v. t. ākuṃc c., vakrīkṛ 8 U, kuṭilīkṛ; 'having the features c. ed' vikṛtākāraḥ.
     -ion, s. ākuṃcanaṃ vakratā vairūpyaṃ vikṛti f.

Contour, s. ākāraḥ rūpaṃ.
     (2) pari(rī)ṇāhaḥ paridhiḥ; 'covering the c. s of the breasts' stanayugapariṇāhācchādin (S 1).

Contraband, a. ni-prati-ṣiddha; dharmaviruddha.

Contract, v. t. saṃkuc 1 P. saṃkocanī 1 P, ākuṃc c.; saṃhṛ 1 P, samākṛṣ 1 P, saṃkṣip 6 P, saṃpīḍ 10 -hras 'the body being c. ed through fear' bhayasaṃpiṃḍitāṃgatvāt (Ka. 34); 'c. ing the eye' akṣisaṃkocena.
     (2) adhigam 1 P, upagam; 'I c. ed friendship with him' tena saha mitratvaṃ upagataḥ sakhyamabadhnāṃ; 'c. acquaintance' paricayaṃ kṛ; 'c, debt' ṛṇaṃ kṛ ṛṇagrasta a. bhū; 'c. a disease' vyādhinā abhibhū pass.; 'c. marriage' vivāhaṃ kṛ dārānpari-grah 9 P. -v. i. ā-saṃ-kuc pass., saṃkocaṃ yā-i-gam saṃhṛ-saṃpīḍ-saṃkṣip pass.
     (2) samayaṃ kṛ 8 U, paṇaṃ-saṃvidaṃkṛ pratipad 4 A, saṃvid 2 P. -s. samaya saṃvid f., niyamaḥ paṇaḥ abhyupagamaḥ; 'written c.' niyamapatraṃ; 'a sale c.' krayapatraṃ; 'marriage c.' vāgdānaṃ vāgniścayaḥ.
     -ed, a. ākuṃcita saṃkṣipta saṃhṛta. saṃpiṃḍita.
     (2) saṃkaṭa nirāyata saṃbādha.
     -ion, s. saṃkocaḥcanaṃ ākuṃcanaṃ samākarṣaḥ saṃpīḍanaṃ saṃvṛtti f.
     (2) saṃkṣepaḥ-paṇaṃ.
     -or, s. kṛtasaṃvid m., niyamakṛt m., paṇakartṛ m.

Contradict, v. t. virudh 7 U, prati-ni-ṣid 1 P, pratyākhyā 2 P, parāhan 2 P, pratīpāyate (D.); 'c. oneself' vipravad 1 U, visaṃvad 1 P.
     -ion, s. virodhaḥ pratiṣedhaḥ pratyākhyānaṃ vipakṣatā pratibaṃdhaḥ pratikūlatā.
     (2) prativādaḥ vacanavirodhaḥ.
     (3) vipralāpaḥ. virodhokti f.
     (4) asaṃgati f., visaṃvādaḥ viruddhatā.
     -ory, a. viruddha virodhin viparīta viruddhārtha pratīpa visaṃvādin; parasparaviruddha-virodhin.
     (2) parasparaparāhata saṃkula kliṣṭa.

Contradistinguish, v. t. viruddhaguṇaiḥ vi-śiṣ 7 P, or c.
     -Contradistinction, s. viparītatā vyatirekaḥ vipakṣatā.

Contraposition, s. saṃmukhasthiti f.; pratiṣṭhāpanaṃ.

Contrary, a. (in direction) saṃmukhāgata pratīpa; gen. ex. by prati pr.; 'c. wind' prativātaḥ pratīpapavanaḥ.
     (2) pratikulaṃ virodhin prati-vi-loma pratīpa viparīta viruddha vipakṣa vairin; oft. by itara in comp.; 'the c. of true' satyetara. -s. viparyayaḥ viparītaṃ viparyāsaḥ vyatikramaḥ.
     (2) pratipakṣaḥ 'c. -wise,' 'on the c.' pratyuta punaḥ paraṃtu; 'to the c.' viparītatayā. -adv.
     -ly, -adv. viparītaṃ viruddhaṃ pratikūlaṃ; 'c. to usage' ācāravi-ruddhaṃ &c.
     -Contrariety, s. vaiparītyaṃ virodhaḥ viparyayaḥ pratikūlatā vipakṣatā vyatyayaḥ vyatikramaḥ.

Contrast, v. t. aṃtaraṃ-bhedaṃ-dṛś c. or varṇ 10, parasparaviparyayeṇa upamā 3 A. -v. i. viparyas 4 P; virudh pass., viruddha a. bhū 1 P. -s. aṃtaraṃ bhedaḥ viśeṣaḥ; oft. by kva-kva; kva kaṃdamūlaphalāśī śāṃto munijanaḥ kvāyaṃ rāgaprāyaḥ prapaṃcaḥ (Ka. 151);
     (2) virodhaḥ pratipakṣatā vyatirekaḥ vyatyayaḥ vailakṣaṇyaṃ.

Contravallation, s. parikhā pratikūpaḥ.

Contravene, v. t. prati-vi-rudh 7 U, vyāhan
     (2) P, niṣidh 1 P; See Oppose, -Con-
     -travention, s. vyāghātaḥ niṣedhaḥ vi-prati-rodhaḥ pratibaṃdhaḥ.

Contretemps, s. upaplavaḥ vyasanaṃ aṃtarāyaḥ pratyūhaḥ.

[Page 79]

Contribute, v. t. svaṃ svaṃ aṃśaṃ dā 3 U.
     (2) (to) upakṛ 8 U, pravṛdh c., kḷp 1 A, (with dat.); See Conduce. -ary, a. ekarājādhīna.
     (2) pravardhakaḥ poṣakaḥ.
     -ion, s. aṃśabhāga-dānaṃ.
     (2) aṃśaḥ bhāgaḥ dattāṃśaḥ uddhāraḥ.
     -or, s. aṃśadātṛ m.
     (2) sāhāyyakārin m., upakartṛ m., pravardhakaḥ.

Contrite, a. anuśokārta anuśayapīḍita jātānutāpa.
     -ion, s. paścāttāpaḥ anuśayaḥ anu-tāpaḥ.
     -ly, adv. sānuśayaṃ.

Contrive, v. t. ciṃt 10, niści 5 U, nirṇī 1 P, udbhū c., kḷp c., yuj 7 U, 10, nirūp 10, ghaṭ c. (ghaṭayati) saṃpradhṛ 10, vidhā 3 U. -v. i. upāyaṃ ciṃt upāyaṃ yuj.
     -ance, s. upāyaḥ prayukti f., sādhanaṃ kalpanā yojanā apa-vyapa-deśaḥ upāyaciṃtanaṃ kḷpti f.
     -er, s. upāyajñaḥ upāyaciṃtakaḥ.

Control, v. t. yam 1 P, saṃ-ni-- dam c. (damayati) vaśaṃ nī 1 P, ji 1 P, āvṛ 5 U, vaśīkṛ 8 U, ni-vini-grah 9 P, (passions &c.); nirudh 7 U.
     (2) śās 2 P, īś 2 A, (gen.); kathaṃcidīśā manasāṃ babhūvuḥ (K. III. 34); 'could hardly c. their; mind'; niyaṃtr 10; 'un-c. ed speech' aniyaṃtritā vāṇī; 'un-c. ed weeping' nirargalāḥ pralāpāḥ; 'with passions c. ed' jiteṃdriyaḥ saṃyamī vaśī. -s. saṃyamaḥ nigrahaḥ nirodhaḥ niyaṃtraṇā damanaṃ 'self-c.' ātmasaṃyamaḥ nigrahaḥ iṃdriyajayaḥ vaśitvaṃ.
     (2) adhikāraḥ vaśaḥ prabhutvaṃ; 'under the king's c.' rājādhīna nṛpāyatta; 'mental c.' aṃtaryamanaṃ manodaṃḍaḥ.
     -ler, s. śāstṛ m., adhyakṣaḥ adhikārin m., adhiṣṭhātṛ m., īśaḥ prabhuḥ.

Controversy, s. vādaḥ vicāraḥ vivādaḥ vādānuvādaḥ vipratipatti f., vitarkaḥ vādayuddhaṃ hetuvādaḥ.
     -al, a. vivādasaṃbaṃdhin vitarkin (s.) in comp.
     -alist, s. vādin m., tarkin m., tārkikaḥ.

Controvert, v. t. pratyākhyā 2 P, adharīkṛ 8 U, niras 4 U, nirākṛ khaṃḍ 10.
     (2) vivad 1 A, vicar c.
     -ed, a. vādagrasta vivādaviṣayībhūta.
     -ist, s. vādin m., naiyāyikaḥ vivādakṛt m., tārkikaḥ.

Contumacious, a. dhṛṣṭa durvinīta; dṛpta sagarva.
     (2) pratīpa pratikūla duḥśīla.
     -ly, adv. sadarpaṃ dhṛṣṭatayā.
     -Contumacy, s. dhṛṣṭatā durvinītatā; pratīpatā duḥśīlatā.

Contumely, s. avajñā niṣṭhura-paruṣa-vacanaṃ niṣṭhuratā niṃdā tiraskāraḥ avamānanā.
     -ous, a. paruṣa. niṣṭhura niṃdaka avamānin.
     (2) sāvajña.

Contuse, v. t. mṛd 9 P, kṣud 7 U, piṣ 7 P, kṣaṇ 8 P, cūrṇ 10.
     -ion, s. mardanaṃ niṣpeṣaḥ kṣataṃ.

Conundrum, s. prahelikā pravahlikā.

Convalescence, s. svāsthyaṃ nirāmayaḥ rogopaśamaḥ prakṛtilābhaḥ.
     -Convalescent, a. ni-rāmaya vītaroga prakṛtistha nīruja.

Convene, v. t. samāhve 1 P, sāhvānaṃ ekatra kṛ 8 U, samānī 1 P; See Assemble. -v. i. saṃmil 6 P, saṃ-i 2 P, ekatra bhū.

Convenience, s. sukhaṃ sopakāratvaṃ susthatā.
     (2) yogyatā pātratā; ucitasādhanaṃ.
     (3) avasaraḥ avakāśaḥ; 'in c. ed by the shutting of the lotus' aṃbhojavinimīlanaduḥsthitaḥ (Rat. 2); 'when it suits your c.' yathāvasaraṃ avasaraṃ prāpya kāryāṃtarāṃtarāyamaṃtareṇa.
     -Convenient, a. sukhakāraka; ucita anukūla upayukta; 'c. building' ucitasādhanayuktaṃ bhavanaṃ; upapanna yathākāma yathāruci yathocita.
     -ly, adv. yuktaṃ yathāsukhaṃ yathāvakāśaṃ yathāvasaraṃ; 'when may I c. ly see you' anyakāryātipātamaṃtareṇa-kāryāṃtarāvirodhena-bhavān kadā mayā draṣṭavyaḥ.

Convent, s. maṭhaḥ vihāraḥ.

Conventicle, s. sabhā samājaḥ melakaḥ.
     (2) gūḍhasabhā.

Convention, s. samayaḥ saṃvid f., niyamaḥ saṃketaḥ.
     (2) sabhā saṃsad f.
     (3) rūḍhi f., lokasaṃmati f., ācāraḥ.
     -al, a. laukika (kī f.), lokasaṃmata nirūḍha rūḍha sāṃketika (kī f.); 'c. usage' janarūḍhiḥ lokācāraḥ.
     -alism, s. rūḍhi f., ācāravidhi m.

Converge, n. v. saṃni-ni-pat 1 P, ekasthānaṃekakeṃdraṃ-pratiyā 2 P, (with loc.), paṃthānaḥ siddhihetavastvayyeva nipataṃti (R. x. 26); 'c. to thee alone.'
     -ence, s. samavāyaḥ saṃnipātaḥ.
     -ent, a. ekakeṃdrābhimukha (khī f.), saṃnipātin.

Converse, v. i. saṃ-ā-lap 1 P, saṃbhāṣ 1 A, saṃvad 1 P, saṃvac 2 P.
     (2) saṃsargaṃ kṛ 8 U, saṃvas 1 P, saṃgam 1 A, saṃvyavahṛ 1 P. -s. saṃlāpaḥ saṃkathā saṃbhāṣaṇaṃ saṃvādaḥ.
     (2) saṃsargaḥ vyavahāraḥ saṃgamaḥ.
     (3) viparyayaḥ viparītaṃ vyatyāsaḥ vyatikramaḥ.
     -ant, a. nipuṇa catura kuśala vicakṣaṇa abhijña; kovida jña vid in comp.; paṭu viśārada; 'c. with law' smṛtijñaḥ; 'not c. with love matters' anabhyaṃtare āvāṃ madanagatasya vṛttāṃtasya (S. 3).
     -ance, -ancy, s. naipuṇyaṃ pāṭavaṃ cāturyaṃ vidagdhatā &c.
     -ation, s. ā-saṃ-lāpaḥ; saṃbhāṣaṇaṃ saṃkathā saṃvādaḥ; kathāyogaḥ viśraṃbhālāpaḥ.
     (2) ācāraḥ vyavahāraḥ vṛtti f.
     -ly, adv. viparyayeṇa vyatikrameṇa vyatyayena pratīpaṃ.

Convert, v. t. vikṛ 8 U, anyathā kṛ parivṛt c.; oft. ex. by sāt; 'c. to ashes' bhasmasātkṛ; See Reduce. 2 svadharmaṃ-pakṣaṃmataṃ tyaj c. 'to be c. ed' paradharmaṃpakṣaṃ-mataṃ-grah 9 P, svadharmaṃ &c. tyaj 1 P.
     (3) pra-upa-vini-yuj 7 A, 10.
     (4) pāpād viram c. (ramayati) or nivṛt c., kumārgaṃ tyaj c. -v. i. anyathā bhū 1 P, bhāvāṃtaraṃ yā 2 P or prāpa 5 P.
     (2) svadharmaṃ-pakṣaṃ-mataṃ-tyaj 1 P, paradharmaṃ &c. grah 9 P, or āśri 1 U or avalaṃb 1 A or svīkṛ.
     (3) pāpādviram 1 P or nivṛt 1 A -s. paradharmāśritaḥ: parapakṣa-mata-avalaṃbin m., svadharma-pakṣa-mata-tyāgin m.
     -Conversion, s. vikāraḥ; vikriyā vikṛti f., parivartaḥ viparyayaḥ bhāvāṃtaraprāpaṇaṃ; 'c. to ashes' bhasmasātkaraṇaṃ bhasmībhavanaṃ.
     (2) paradharmāśrayaḥ paradharma-pakṣa-mata-avalaṃbanaṃ svadharma- &c. tyāgaḥ.
     (3) pāpanivṛtti f., kumārgatyāgaḥ.

Convex, a. nyubja kūrmapṛṣṭhākāra ābhogavat.
     -ity, s. nyubjatā ābhogaḥ.

Convey, v. t. vah-nī-hṛ- 1 P, gam c. (gamayati) prāp c saṃcar c.
     (2) c. (arpayati) dā 3 U.
     (3) (sense) gam c., pratipad c., dyut c.
     -ance, s. yānaṃ pravahaṇaṃ vāhanaṃ rathaḥ.
     (2) nayanaṃ prāpaṇaṃ samarpaṇaṃ; 'deed of c.' samarpaṇapatraṃ krayalekhyaṃ.
     -er, s. vāhakaḥ vāhin in comp.

Convict, v. t. aparādhaṃ nirṇī 1 P, aparādhin a. sthā c. (sthāpayati) ādhṛṣ c. -s., -a.,
     -ed, a. nirṇītāparādhaḥ niścitadoṣaḥ ādharṣitaḥ dṛṣṭadoṣaḥ.
     -ion, s. aparādhasthāpanaṃ aparādhanirṇayaḥ doṣaniścayaḥ ādharṣaṇaṃ.

Convince, v. t. prati-i c., pratītiṃ kṛ 8 U, urīkartuṃ ānī 1 P, abhijñā c. (jñāpayati); 'he was c. ed of his mistake' svabhramamuddiśya tasya pratītiḥ samajani or ayaṃ bhrama evāsīditi tasya niścayo jātaḥ; tāḥ svacāritryamuddiśya pratyāyayatu maithilī (R. xv. 73) 'c. them of her purity.'
     (2) saṃdehaṃ ni-rākṛ or niras 4 U or apamud 6 P.
     -ed, a. jātaniścaya-pratyaya chinna-saṃśaya; 'I am c. that' &c. iti me niścayaḥ ityasaṃdehapadaṃ.
     -ing, a. nirṇāyaka pratyayajanaka saṃśayacchedin niścāyaka.
     -Conviction, s. viśvāsaḥ pratyayaḥ niścayaḥ nirṇayaḥ dṛḍhapratyayaḥ dṛḍhaṃ mataṃ.

Convivial, a utsavasaṃbaṃdhin autsavika (kī f.); 'a c. party' tulyabhojanaṃ sa(saṃ)pīti f.

Convoke, v. t. samāhve 1 P, samāhṛ 1 P, āhvānena ekatra kṛ 8 U.
     -Convocation, s samāhvānaṃ samāhvānavidhiḥ.
     (2) sabhā samājaḥ saṃsad f.

Convolve, v. t. ā-samā-vṛt c.

Convoy, v. t. rakṣaṇārthaṃ anuvraj anugam 1 P, anu-pari saṃ-saha-car 1 P. -s. pathi rakṣakaḥ sahacaraḥ pari-anu-caraḥ

Convulse, v. t. saṃ-vi-kṣubh c., kaṃp c.
     (2) ākṛṣ 1 P, ākuṃc c., apa-tan c., vi-ākṣip 6 P.
     -ion, s. saṃ-vi-kṣobhaḥ kaṃpaḥ.
     (2) ākṣepaḥ apatānakaḥ ākarṣaḥ.
     -ive, a. ākarṣaka ākṣepakara (rī f.), vikṣepin; 'c. speech' gadgadavāc f., gadgadaṃ 'in a c. fit' ākṣepābhibhūta.

Cony, s. śaśaḥ śaśakaḥ.

Coo, v. t. kūj 1 P, ku 2 P, 1 A, vi ra 2 P.

Cook, v. t. pac 1 P, śrā 2 P, or c. (śrāpayati) śrī 9 P; 'c. food' annaṃ saṃskṛ 8 U, sidh c (sādhayati) siddha a. kṛ; 'c. ing pot' pākapātraṃ sthālī; 'c. ed food' odanaḥ-naṃ siddhaudanaḥ siddhamannaṃ. -s. pācakaḥ sūpakāraḥ ballavaḥ sūdaḥ.
     -ed, a. pakva siddha śṛta śrāṇa.
     -ery, pākakalāvidyā; pākasiddhi-niṣpatti f.
     (2) pacanaṃ pākaḥ.
     -room, s. pākaśālā mahānasaḥ-saṃ.

Cool, a. śītala śīta śiśira śītasparśa ārdra (fig.) sukha mṛdu sukhasparśa komala; anuṣṇa atigma (rays).
     (2) praśāṃta anudvega dhīra avyagra asaṃbhrāṃta avyākula
     (3) vītarāga; See Cold. -s. śītaṃ śītalatā; 'in the c. of evening' praśāṃte-anuṣṇe saṃdhyāsamaye. -v. i. śītalīkṛ 8 U, ārdrayati (D.), nirvā c. (vāpayati) ārdrīkṛ tāpaṃ hṛ 1 P; anyādṛśa eva tedya nirvāpayati śarīrasparśaḥ (Mal. 6); śarīranirvāpaṇāya (S. 3).
     (2) (down) pra-upa-śam c. (śamayati) viram c.
     (3) śithilīkṛ śithilayati (D.). -v. i. śītalībhū 1 P, śītībhū śītalāyate (D.);
     (2) śithilībhū śithilāyate (D.). 'she will not let her love for you c. down' na setogatamanurāgaṃ śithilayati (V. 2).
     (3) pra-upa-śam 4 P, piram 1 P
     -ing, a. tāpahara nirvāpaka śāṃtida śītala sukhada.
     -ly, adv. asaṃbhramaṃ śāṃtacetasā avyagraṃ śāṃtaṃ nirudvegaṃ.
     (2) prakopanaṃ vinā buddhipuraḥsaraṃ.
     -nass, s. śītalatā ārdratā; 'c. of affection' virāgaḥ virakti f., anurāgaśithilatā.

Coop, s. bhājanaṃ kāṣṭhabhāṃḍaṃ.
     (2) vītaṃsaḥ paṃjaraḥ-raṃ -v. t. (up) (paṃjare) nirudh 7 U, baṃdh 9 P, saṃyam 1 P, niyaṃtr 10.

Co-operate, v. i. saṃbhūya kṛ 8 U, sāhāyyaṃdā 3 U, anyena sārdhaṃ prayat 1 A or vyavaso 4 P, or ceṣṭ 1 A
     -ion, s. sahakāritā sahodyogaḥ sāhāyyaṃ sabhūya vyavasāyaḥ.
     -ive, a. sahakārin sahodyogin.
     -or, s. sahakārin m., saṃbhūyakārin m. sahodyogin m.

Co-ordinate, v. i. saṃvad 1 P. -v. t. kramaśaḥ saṃnidhā 3 U. -a. sajātīya.

Coparcener, s. samāṃśin m., saṃsṛṣṭaḥ-ṣṭin m., aṃśaharaḥ rikthādhikārin m., dāyādaḥ
     -Coparcenary, s. saṃsṛṣṭi f., saṃsṛṣṭitā samāṃśitā.

Copartner, s. samāṃśin m. aṃśabhāj m., saṃbhūyakārin m.
     -ship, s. samāṃśitā; saṃbhūya samutthānaṃ.

Cope, v. i. (with) yudh 4 A, vigrah 9 P, virudh 7 U, abhipat 1 P (with acc.); yaṃtā gajasyābhyapatadgajasthaṃ (R. VII. 37).
     (2) spardh 1 A, saṃghṛṣ 1 P, abhibhū 1 P; See Compete. -s. śirastrāṇaṃ mastakācchādanaṃ.

Coping, s. prākāraśīrṣaṃ-śṛṃgaṃ.

Copious, a. pracura bhūyiṣṭha bahu vipula prabhūta puṣkala bhūri bahula.
     -ly, adv. bahu bhūri bahuśaḥ pracuraṃ ati-su-pr.
     -ness, s. bāhulyaṃ prācuryaṃ vipulatā &c.

Copper, s. tāmraṃ tāmrakaṃ śulbaṃ dvyaṣṭaṃ variṣṭaṃ uduṃbaraṃ; 'c. coin' paṇaḥ; 'c. plate' tāmrapatraṃ-paṭṭaṃ-paṭaḥ; 'c. smith' tāmrakāraḥ tāmrikaḥ tāmrakuṭṭakaḥ śaulbikaḥ.
     -y, a. tāmra (mrī f.), tāmramaya (yī f.).

Copperas, s. tutthaṃ malīmasaṃ.

Coppice, Copse, s. gulmāvṛtaṃ sthānaṃ jaṃgalaṃ tarugahanaṃ.

Copulate, v. i. maithunaṃ-saṃgaṃ-kṛ 8 U, abhigam 1 P, saṃgam 1 A. -v. t. saṃyuj 7 P, 10, saṃdhā 3 U.
     -ion, s. maithunaṃ surataṃ saṃbhogaḥ vyavāyaḥ ratikriyā.
     (2) saṃsargaḥ saṃparkaḥ saṃyogaḥ.
     -ive, a. saṃyoga-saṃsarga-kārin.
     (2) ubhayānvayin.

Copy, s. pratilekhaḥ pratilipi f., hastalekhaḥ lipi f.
     (2) mūlaṃ.
     (3) ekagraṃthaḥ ekapustakaṃ.
     (4) anu-karaṇaṃ; 'c. right' mudraṇasvāmitvaṃ-svatvaṃ mudraṇādhikāraḥ. -v. t. pratilipiṃ kṛ 8 U, likh 6 P.
     (2) anukṛ (with gen.).
     -er, -ist, s. lipika(kā)raḥ lekhakaḥ akṣaracaṇaḥ akṣaracaṃcuḥ.
     (2) anukārin m.
     (3) śabdacoraḥ.

Coquet, v. i. vilas 1 P, vibhram 1, 4 P, hāvaṃ-vilāsaṃ-kṛ 8 U, lalitābhinayaṃ kṛ.
     -ry, s. vilāsaḥ vibhramaḥ hāvaḥ līlā lalitābhinayaḥ.
     -Coquette, s. vilāsinī vi-lāsavatī kāminī līlāvatī.

Coral, s. vidrumaḥ pravālaḥ.

Corban, s. īśvarārpaṇaṃ utsargaḥ.

Cord, s. rajju f., dāman n., pāśaḥ śulbaṃ guṇaḥ sūtraṃ vaṭī. -v. t. rajjvā baṃdh 9 P, or yaṃtr 10.
     -age, s. rajjvādisāmagrī.
     -ed, a. pāśarajju-baddha.

Cordial, a. dīpaka agnivarddhaka; dhātupoṣaka.
     (2) dṛḍhasauhṛda gāḍhaparicaya suśīla (of persons) dṛḍha gāḍha ghana. -s. agnivardhanaṃ; rucakaṃ dīpakaṃnaṃ.
     -ity, s. sauhārdaṃ suśīlatā saujanyaṃ mitrabhāvaḥ maitryaṃ sakhyaṃ.
     -ly, adv. sauhārdena suśīlavat.

Cordon, s. āgamanirgamapratibaṃdhaḥ.

Core, s. aṃtaraṃ garbhaḥ aṃtarbhāgaḥ hṛdayaṃ.

Coriander, s. dhānī dhāneyaḥ.
     (2) (seed) chatrā dhānyakaṃ vitunnakaṃ kustuṃbarī n.

Cork, s. pidhānaṃ kūpīchidrapidhānaṃ.

Cormorant, s. ghasmaraḥ audarikaḥ kukṣiṃbhariḥ gṛdhnuḥ.

Corn, s. dhānyaṃ; 'growing c.' śasyaṃ.
     (2) kiṇaḥ kadaraḥ.
     (3) annaṃ āhāraḥ jīvanasādhanaṃ; 'c. mill' dhānyapeṣaṇī.
     -y, a. śṛṃgavat.

Cornea, s. śuklamaṃḍalaṃ.

Corner, s. koṇaḥ; astraḥ; 'c. of the eye' apāṃgaḥ-gaṃ nayanopāṃtaḥ; 'c. of the mouth' sūkkan n.
     (2) viviktasthānaṃ nirjanadeśaḥ; 'c. stone' pradhāna-koṇa-prastaraḥ; 'c. wise' koṇākoṇi asrāstri.

Cornet, s. āśvikanāyakaḥ.
     (2) āveṣṭanaṃ kośaḥ-ṣaḥ.

Cornice, s. prākāraśīrṣaṃ-śṛṃgaṃ.

Cornuted, a. (man) baṃdhakībhāryaḥ.

Corollary, s. anumānaṃ; apavāhaḥ upasiddhāṃtaḥ upalakṣyaḥ.

Corona, s. ravimabhitaḥ-tejomaṃḍalaṃ-mukuṭākāraṃ.

Coronal, s. mukuṭaṃ kirīṭaḥ.

Coronation, s. abhiṣekaḥ rājyābhiṣekaḥ.

Coroner, s. apamṛtyukrāraṇanirūpakaḥ.

Coronet, s. mukuṭaṃ kirīṭaḥ.

Corporal, a. kāyika-śārīrika-daihika (kī f.), śārīra (rī f.); 'c. punishment' deha-śarīra-daṃḍaḥ. -s. senādhikṛtaḥ puruṣaḥ.
     -ity, s. dehavattvaṃ śarīravattā.
     -ly, adv. śarīreṇa dehataḥ.

Corporate, a. kṛtasaṃsarga saṃbhūyakārin saṃghātavat saṃsṛṣṭa.
     -ion, s. 'a c. body' śreṇiṇī f., samājaḥ.

Corporeal, a. dehin śarīrin vapuṣmat sadeha saśarīra.

Corps, s. anīkraṃ sainyadalaṃ-gulmaḥ daṃḍaḥ.

Corpse, s. śavaḥ-vaṃ kuṇapaḥ pretaṃ mṛtaśarīraṃ.

Corpulent, a. sthūla sthūlakāya pīna pīvara medasvin māṃsala; 'having a c. belly' tuṃdin tuṃdavat tuṃdila bṛhatkukṣi picaṃḍila.
     -Corpulence, s. pīnatā sthūlatā medasvitā pṛthūdaratā.

Corpuscle, s. aṇuḥ kaṇaḥ lavaḥ leśaḥ.

Correct, v. t. vi-pari-saṃ-śudh c., nirdoṣa a. kṛ 8 U, pratisamā-samā-dhā 3 U; 'instantly c. ing himself' sapadi svavacaḥ samādadhat; pramṛj 2 P; 'c. one's bad conduct' pāpānnivṛt 1 A, kumārgaṃ tyaj 1 P.
     (2) anuśās 2 P, daṃḍ 10.
     (3) pratikṛ apā-nirā-kṛ. -a. śuddha nirdoṣa abhrāṃta.
     (2) satya tathya yathārtha avitatha yathātatha; 'c. in conduct' sādhuvṛtta nirdoṣācaraṇa.
     -ion, s. śodhanaṃ śuddhi f., samādhānaṃ.
     (2) śāsanaṃ daṃḍaḥ-ḍanaṃ nigrahaḥ.
     -ive, a. śodhaka.
     (2) pratikāraka apaha-hara-in comp. -s. pratikāraḥ samādhānaṃ.
     -ly, adv. śuddhaṃ nirdoṣaṃ.
     (2) satyaṃ yathātathaṃ yathāvat sādhu.
     -ness, s. śuddhi f., śuddhatvaṃ-tā ni-rdoṣatā; satyatā tathyatā yathārthatā.
     -or, s. śodhakaḥ pratikartṛ m.
     (2) śāstṛ-śāsitṛ m.; daṃḍapraṇetṛ m.
     -Corrigible, a. śodhanīya; daṃḍanīya; samādheya.

Correlation, s. parasparasaṃbaṃdhaḥ anyonyānvayaḥ vyatikaraḥ.
     -Correlative, a. parasparasaṃbaddha itaretarasaṃbaṃdhin.

Correspond, v. i. (with) patreṇa saṃvādaṃ kṛ 8 U, patralekhanena saṃvad 1 P or vyavahṛ 1 P.
     (2) (to) saṃvaṭ 1 P, anurūpa-sadṛśa (śī f.) a. bhū 1 P; yuj-upapad-pass.; See Resemble; 'his face c. s to that of Sītā' asya mukhaṃ sītāyā mukhena saṃvadati (U. 4).
     -ence, s. patrasaṃvādaḥ patravinimayaḥ.
     (2) saṃvādaḥ anurūpatā sādṛśyaṃ.
     (3) saṃbaṃdhaḥ saṃsargaḥ saṃparkaḥ.
     -ent, a. anurūpa yukta sadṛśa tulya saṃgata saṃvādim. -s. patreṇa saṃvādin m.
     (2) niyogin m., pratipuruṣaḥ.
     -ing, a. anurūpa yukta sadṛśa.

Corridor, s. gūḍha-channa-pathaḥ.

Corrigendum, s. śuddhipatraṃ.

Corrival, s. pratipakṣaḥ pratispardhin m., pratiyo gin m.
     -ry, s. pratispardhā saṃgharṣaḥ prati-yogitā.

Corroborate, v. t. dṛḍhīkṛ 8 U, samarth 10, draḍhayati (D.), pramāṇīkṛ pramāṇaṃ dā 3 U, upodval 10.
     -ion, s. dṛḍhīkaraṇaṃ pramāṇīkaraṇaṃ samarthanaṃ upodvalanaṃ pramāṇaṃ.

Corrode, v. t. kṣi 5 P or c., kramaśaḥ-lavaśaḥkhād 1 P or naś c. or vilī c.
     -ent, a. nāśaka kṣayakara (rī f.).
     -Corrosion, s. kramaśo vilayanaṃ or nāśanaṃ kṣayaḥ.
     -Corrosive, a. vilayana nāśaka.
     (2) tīvra tigma prakhara aruṃtuda marmaspṛś.

Corrugate, v. t. (tvacaṃ-carma) saṃkuc 1 P; ākuṃc c., saṃhṛ 1 P
     -ion, s. tvagākuṃcanaṃ carmasaṃkocaḥ; saṃkocanaṃ.

Corrupt, v. t. dūṣ c. (dūṣayati) bhraṃś c., naś c., vikṛ 8 U or c., malinayati (D.), kaluṣayati (D.), avapat c.; 'the mind is c. ed in youth' yauvanāraṃbhe kāluṣyamupa-yāti buddhiḥ (Ka. 103); 'c. a woman' duṣ c., cāritryaṃ naś c., satītvād bhraṃś c., dhṛṣ 10.
     (2) pūtīkṛ.
     (3) utkocaṃ dā 3 U, utkocadānena vaśī-anukūlī-kṛ. -v. i. duṣ 4 P, pūtībhū 1 P. -a. dūṣita kaluṣa patita duṣṭa bhraṣṭa kaluṣita.
     (2) duṣṭamati durācāra pāpacetas aṃtarduṣṭa durātman durāśaya pāpabuddhi.
     (3) pūti pūtigaṃdhi durgaṃdha.
     -ion, s. dūṣaṇaṃ pātanaṃ śīlabhraṃśanaṃ.
     (2) utkocagrāhitvaṃ dhanabhedyatvaṃ.
     (3) duṣṭatā daurātmyaṃ bhraṣṭatā aṃtarduṣṭatā daurjanyaṃ.
     (4) apabhraṃśaḥ apaśabdaḥ apabhraṣṭaśabdaḥ.
     (5) pūti f., pūtatā durgaṃdhaḥ.
     -er, -ive, a. dūṣaka nāśaka.
     -ly, adv. duṣṭaṃ duṣṭatayā; sadoṣaṃ.

Corsair, s. samuṃdrayidasyuḥ.

Corse, s. See Corpse.

Corset, s. colaḥ-lī kūrpāsakaḥ kaṃcukaḥ.

Corslet, s. vakṣastrāṇaṃ kavacaḥ-caṃ.

Cortege, s. parivāraḥ.

Cortical, a. tvaṅmaya (yī f.), tvāca (cī f.).

Coruscate, v. i. sphur 6 P, dyut 1 A; See Shine. -ion, s. sphuraṇaṃ sphuritaṃ.
     -Corus-
     -cant, a. ujjvala bhāsura.

Cosine, s. jyā.

Cosmetic, a. kāṃtivardhaka śobhājanana (nī f.), śobhāprada. -s. aṃgarāgaḥ.

Cosmical, a. jagatsaṃbaṃdhin.

Cosmogony, s. viśvotpatti f., jagatsṛṣṭi f.

Cosmography, s. jagadvivaraṇaṃ-varṇanaṃ.

Cosmopolite,
     -politan, s. viśvasthāmayin m., sarvatravāsin m., jaganmitraṃ.

Cosmos, s. jagat n., viśvaṃ.

Cost, s. mūlyaṃ arghaḥ arhā.
     (2) vyayaḥ; 'even at the c. of one's life' prāṇavyayenāpi; 'high c.' bahumūlyaṃ; oft. by instr. of noun, (ātmānaṃ satataṃ rakṣeddārairapi dhanairapi).
     (3) dhanavyayaḥ. -v. t. mūlyena grah 9 U or krī 9 U; 'what does it c.' kiyatā mūlyena vikrīyate tat; 'the house c. me 1000 Rs.' sahasrarūpakeṇa mayā gṛhaṃ krītaṃ; 'the marriage ceremony c. me much' bahudhanavyayena niṣpādito vivāhavidhiḥ; 'his obstinacy c. him dear' durāgrahāttasya atyahitamabhavat; vyayena sādh 10; 'will c. the lives of' prāṇanāśaṃ-vyayaṃ-āvahet.
     -ly, a. mahārgha mahārha bahumūlya.

Costermonger, s. phalavikretṛ m.

Costive, a. ānaddha baddhakoṣṭha avaruddhamala viḍgrahin.
     -ness, s. malāvarodhaḥ malāvaṣṭaṃbhaḥ ānāhaḥ viḍ-guda-grahaḥ.

Costume, s. veśaḥ nepathyaṃ; See Dress.

Cosufferer, s. samaduḥkhaḥ samaduḥkhabhāj m.

Cosy, a. sukhāvaha hitakara susthita.

Cot, s. khaṭvā maṃcaḥ paryaṃkaḥ.
     (2) dolā preṃkhā.
     (3)
     Cottage, q. v.

Cote, s. vrajaḥ śālā.

Coterie, s. ekaviṣayajanasaṃsargaḥ-gaṇaḥ.

Cotquean, e. strīkarmavyāpṛtaḥ.

Cottage, s. uṭajaḥ-jaṃ parṇakuṭi-ṭī f., parṇaśālā kāyamānaṃ kuṭīraḥ; 'c. girl' uṭajanivāsinī bālikā.
     -er, Cotter, Cottier, s. kuṭīrasthaḥ uṭajavāsin m.; grāmīṇaḥ.

Cotton, s. kārpāsaḥ tūlaḥ picuḥ piculaḥ. 'made of c.' kārpāsa a.; 'c. cloth' talāṃbaraṃ phālaṃ kārpāsaṃ bādaraṃ; 'c. plant kārpāsī.
     -ly, a. tūlasaṃbaṃdhin kārpāsika (kī f.), (s.) in comp.

Couch, s. śayanaṃ śayyā paryaṃkaḥ khaṭvā maṃcaḥ; See Bed. -v. i. śī 2 A, saṃviś 6 P.
     (2) adhaḥpat 1 P, ni-pat. -v. t. śī c., saṃ-ni-viś c.
     (2) parigrah 9 P, samāviś c.
     (3) ācchad 10, graṃth 9 P; 'c. ed in sweet words' madhuravāggrathitaḥ (lekhaḥ); 'c. fellow' sahaśāyin.
     -ant, a. śaya śāyin.

Cough, s. kāsaḥ kāśaḥ utkāsaḥ kṣavathuḥ; 'suffering from c.' kāsin. -v. i. kās 1 A, kṣu 2 P.
     -er, s. utkāsi(śi)n m.

Coulter, s. phāladaṃtaḥ kṛṃtatraṃ.

Council, s. sabhā saṃsad f., sadas f., n.; 'c. room' (chamber of c.) maṃtraṇasabhā maṃtragṛhaṃ.
     -lor, s. sabhāsad m., sadasyaḥ &c.

Counsel, s. maṃtraṇā vicāraḥ-raṇā vivecanaṃ vimarśaḥ ciṃtanaṃ.
     (2) upadeśaḥ maṃtraḥ maṃtritaṃ anuśāsanaṃ.
     (3) upāyaḥ.
     4 Barrister, q. v. -v. t. upadiś 6 P, maṃtr 10, anuśās 2 P.
     -lor, s. maṃtrin m., sacivaḥ amātyaḥ dhīsacivaḥ.
     (2) upadeśakaḥ upadeṣṭṛ m., buddhisahāyaḥ.
     -lorship, s. sācivyaṃ maṃtripadaṃ.

Count, v. t. gaṇ 10 (lit. and fig.); saṃkal 10, saṃkhyā 2 P.
     (2) man 4 A. -v. i. mangaṇ-pass.; 'c. on, upon' avalaṃb 1 A, āśri 1 U, viśvas 2 P, prati-i 2 P; 'I do c. upon your help' tvaṃ sāhāyyaṃ kariṣyasīti gaṇayāmyeva; 'c. ing upon your promise' tava vacanamavalaṃbya tvadvacanapratyayāt. -s. gaṇanaṃ gaṇanā saṃkhyā-khyānaṃ.
     (2) abhiyogaviṣayaḥ bhāṣāpādaḥ.
     -less, a. asaṃkhya agaṇya saṃkhyātīta anaṃta gaṇanātīta.

Countenance, s. mukhaṃ ānanaṃ vadanaṃ āsyaṃ vaktraṃ.
     (2) ākāraḥ ākṛti f., rūpaṃ.
     (3) āśrayaḥ anugrahaḥ sāhāyyaṃ upakāraḥ.
     (4) ānukūlyaṃ anumodanaṃ. -v. t. anugrah 9 P, upakṛ 8 U, sāhāyyaṃ dā 3 U, ānukūlyaṃ dṛś c.; anuman 4 A, anumud 1 A; See Encourage also.
     -er, s. upakārakaḥ sahāyaḥ anugrahītṛ m., anumodakaḥ.

Counter, s. gaṇanāphalakaḥ.
     (2) (gaṇanārthaṃ) mudrā kākiṇī kapardaḥ-rdikā. -adv. pratikūlaṃ vi-ruddhaṃ viparītaṃ pratilomaṃ; gen. by prati pr.; 'c. design' pratyupāyaḥ; 'c. poison' prati-viṣaṃ.

Counteract, v. t. moghī-niṣphalī-kṛ 8 U, nivār 10, pratikṛ pratihan 2 P, prati-vi-rudh 7 U.
     -ion, s. pratikriyā prati(tī)kāraḥ pratiyogaḥ prati-vyā-ghātaḥ.

Counterbalance, v. t. tulayā dhṛ 1 P, tulyabhāra a. kṛ 8 U, samīkṛ pratitul 10.

Counterblast, s. virodhaḥ pratirodhaḥ.

Counterbuff, v. t. prati-abhi-han 2 P. -s. pratighātaḥ.

Counterchange, v. t. parasparaṃ parivṛt c., vini-me 1 A. -s. parivartaḥ vinimayaḥ vyati-karaḥ.

Countercheck, s. pratibaṃdhaḥ pratirodhaḥ.

Countercurrent, s. pratipravāhaḥ-srotas n.

Counterevidence, s. viruddhasākṣyaṃ prati-kūlapramāṇaṃ.

Counterfeit, a. kṛtrima kṛtaka kapaṭin chādmika (kī f.); gen. ex. by. kapaṭa chadma kūṭa in comp.; 'c. seal' kapaṭamudrā; kūṭaśāsanaṃ chadmaveśaḥ &c. -v. t. chadma-kapaṭaṃ-kṛ 8 U, anukṛ; kṛ with kapaṭa-kūṭa in comp.; 'c. a seal' kapaṭamudrāṃ kṛ; 'c. a document' kūṭalekhaṃ kṛ; 'c. ing sleep' prasuptalakṣaṇaḥ lakṣasuptaḥ mithyāsuptaḥ; See Feign. 2 vipra-labh 1 A; See Cheat. -s. kūṭaṃ kapaṭaṃ chadman n., vyājaḥ.
     (2) kūṭalekhaḥ.
     -er, s. kūṭakṛt m., kūṭalekhyakāraḥ.
     (2) vaṃcakaḥ pratārakaḥ.
     -ly, adv. sakapaṭaṃ sakūṭaṃ mithyā chadmanā.

Countermand, v. t. pratyādiś 6 P, viparītājñāṃ dā 3 U. -s. pratyādeśaḥ viparītājñā.

Countermarch, v. i. pratiyā 2 P, pratīpaṃ yā. -s. pratiyānaṃ pratīpayātrā.

Countermark, s. pratilakṣaṇaṃ praticihnaṃ.

Countermine, s. pratisuraṃgā. -v. t. pratisuraṃgāṃ kṛ 8 U.

Counterpane, s. śayanāstaraṇaṃ śayyāpracchadaḥ.

Counterpart, s. pratirūpaṃ pratimā pratibiṃbaṃ pratimūrti f.; (aho ceṣṭāpratirūpikā kāmino manovṛttiḥ S. 1).

Counterples, s. pratyuttaraṃ; pratyabhiyogaḥ.

Counterpoise,
     Countervail, v. t. See Counterbalance. -s. tulyabhāratā samatolanaṃ.

Country, s. pra- deśaḥ viṣayaḥ rāṣṭraṃ; diś f., āśā.
     (2) grāmaḥ janapadaḥ (opposed to nagaraṃ puraṃ); 'c. folk' jānapadāḥ grāmyāḥ; 'c. life' jānapadavṛttiḥ grāmavasatiḥ; 'native c.' janmabhūmi f., svadeśaḥ; 'c. man' svadeśīyaḥ ekadeśasthaḥ deśabaṃdhuḥ; jānapadaḥ grāmyajanaḥ grāmīṇaḥ; 'c. parson' jānapadācāryaḥ grāmaguruḥ.

County, s. deśabhāgaḥ maṃḍalaṃ cakraṃ.

Couple, s. yugmaṃ yugalaṃ yamakaṃ yugaṃ dvayaṃ dvi-tayaṃ; 'c. of animals' mithunaṃ dvaṃdvaṃ; 'a married c.' vadhūvarau daṃpatī jāyāpatī. -v. t. saṃyuj 7 U, 10, saṃśliṣ c., saṃgam c. (gamayati) yoktrayati (D.). -v. i. maithunaṃ kṛ 8 U, strīpuruṣavat saṃgam 1 A or saṃmil 6 P.

Couplet, s. ślokaḥ; paṃktidvayaṃ; 'a c. formed by two verses' yugmakaṃ.

Courage, s. dhairyaṃ śauryaṃ vikramaḥ parākramaḥ vīryaṃ utsāhaḥ pauruṣaṃ tejas n., dhāman n., pratāpaḥ.
     (2) nirbhīkatā dhṛṣṭatā sāhasaṃ; 'lose c.' dhairyahīna a. bhū 1 P, sattvātparibhraṃś 1 A, 4 P; 'do not lose c.' dhairyaṃ nidhehi hṛdaye (Mal. 5); 'take c.' ā-samā-śvas 2 P; 'summon c.' dhairyaṃ āsthā 1 A, dhairyaṃ avalaṃb 1 A or avaṣṭaṃbh 9 P, dhairyāvaṣṭaṃbhaṃ kṛ 8 U; 'inspire c.' ā-samā-śvas c.
     -ous, a. śūra vīra vikrāṃta dhīra.
     (2) abhīru dhṛṣṭa sāhasika (kī f.).
     -ously, adv. savīryaṃ savikramaṃ vīra-śūra-vat.
     -ousness, See (s.).

Courier, s. vārtāharaḥ; dūtaḥ vaivadhikaḥ.

Course, s. gati f., prasaraḥ pra- kramaḥ.
     (2) rayaḥ pravāhaḥ (of water &c.).
     (3) mārgaḥ pathin m., padavi (vī f.)
     (4) vyavahāraḥ vṛtti f., ācaraṇaṃ caritraṃ.
     (5) kramaḥ anukramaḥ ānupūrvyaṃ paraṃparā.
     (6) rajas n., puṣpaṃ ārtavaṃ (of women).
     (7) vidhiḥ prakāraḥ rīti f.; 'the law must have its c.' yathāśāstramasya ni-rṇayena bhavitavyameva; 'in c. of conversation' kathāprasaṃgena kathāyogena; 'in c. of time' kālakrameṇa gacchatā kālena dineṣu gacchatsu gacchati kāle; 'a woman in c.' rajasvalā ṛtumatī malinī puṣpavatī; 'of c.' avaśyameva niyataṃ nūnaṃ khalu nāma with eva; 'c. of an arrow' bāṇagocaraḥ śarapathaḥ; 'c. of study' adhyayanakramaḥ-mārgaḥ; 'mathematical c.' gaṇitādhyayanakramaḥ; 'c. of acting' kriyāvidhiḥ anuṣṭhānaṃ; 'proper c. of conduct' sumārgaḥ; 'there being no other c.' gatyaṃtarābhāvāt; 'having no other c. open,' ananyagatika a.; 'race c.' caryābhūmiḥ; 'in the c. of' madhye aṃtare; 'a house in the c. of erection' nirmīyamāṇa bhavanaṃ; 'the c. of nature' sṛṣṭikramaḥ.
     -er, s. javanaḥ javin m., vārakīraḥ.

Court, s. catvaraḥ-raṃ aṃganaṃ-ṇaṃ prāṃgaṇaṃ ajiraṃ.
     (2) rājakulaṃ rājasabhā āsthānī-naṃ (assembly room); rājagṛhaṃ-maṃdiraṃ.
     (3) anunayaḥ anuvṛtti f., ārādhanaṃ; bhajanaṃ dākṣiṇyaṃ.
     (4) (Judge) adhikaraṇikaḥ akṣadarśakaḥ dharmādhikārin m.; (Judges) dharmādhyakṣāḥ prāḍvivākāḥ (pl.); 'c. of justice' adhikaraṇaṃ vyavahāramaṃḍapaḥ nyāya-dharma-sabhā.
     (5) rājaparijanaḥ-paribarhaḥ-parivāraḥ; 'c. favour' rājaprasādaḥ rājānugrahaḥ; 'c. minion' rājavallabhaḥ-priyaḥ; 'c-yard' aṃganaṃ catvaraṃ ajiraṃ prakoṣṭhaḥ prāṃgaṇaṃ gṛhāṃgaṇaṃ. -v. t. ārādh 10 anunī 1 P, anuraṃj c., bhaj 1 A.
     (2) yāc 1 A, pra-abhi-arth 10 A.
     (3) vivāhārthaṃ prārth or sev 1 A.
     -eous, a. dakṣiṇa vinīta savinaya sujana sapraśraya sānunaya sabhya priyaṃvada; 'c. words' sūnṛtā bāṇī.
     -eously, adv. sapraśrayaṃ dakṣiṇatayā sānunayaṃ vinayena.
     -esy, s. dākṣiṇyaṃ vinayaḥ praśrayaḥ saujanyaṃ anurodhaḥ anuvartanaṃ; 'a title of c.' upacārapadaṃ.
     (2) praṇāmaḥ āmaṃtraṇaṃ āpracchanaṃ.
     -ier, s. rājabhṛtyaḥ rājavallabhaḥ rājasabhāsad m., sabhikaḥ sabhyaḥ.
     -like, a. śiṣṭa śiṣṭācāra sabhya.
     -ly, a. sujana śiṣṭa sabhya dakṣiṇa suśīla.
     -ship, s. ārādhanaṃ anuraṃjanaṃ anunayaḥ prasādanaṃ.
     (2) stryupāsanā vivāhārthaṃ prārthanā.

Courtezan, s. gaṇikā veśyā paṇyastrī paṇyāṃganā vārastrī-yoṣit; baṃdhakī puṃścalī.

Cousin, s. pitṛvyaputraḥ (trī f.), mātulaputraḥ (trī f.), pitṛṣvaseyaḥ (yī f.), mātṛṣvaseyaḥ (yī f.), according to different relations.
     (2) jñātiḥ bāṃdhavaḥ.

Cove, s. vaṃkaḥ khātaṃ.

Covenant, s. samayaḥ niyamaḥ saṃvid. f., paṇaḥ. -v. i. See Contract. -er, s. niyamabaddhaḥ sāmayikaḥ.

Cover, v. t. pra-samā-ā-cchad 10, prā-saṃ-ā-vṛ 5 U, sthag 10, pidhā 3 U, niguh 1 U, vyavadhā 3 U, avaguṃṭh 10.
     (2) ā- stṛ 5 U, stṝ 9 U, vyāp 5 P, āveṣṭa 1 A or c., ni-ā-ci 5 U; 'a c. ed path' channa-gūḍha-pathaḥ. -s. āvaraṇaṃ ācchādanaṃ puṭaṃ vyavadhānaṃ veṣṭanaṃ avaguṃṭhanaṃ pidhānaṃ.
     (2) kośaḥ-ṣaḥ veṣṭanaṃ.
     (3) prāvāraḥ pracchadapaṭaḥ ācchādanavastraṃ.
     (4) apa-vyapa-deśaḥ chadman n., vyājaḥ chalaṃ māyā kapaṭaṃ; 'c. of a well' vi(vī)nāhaḥ; 'c. of a carriage,' rathagopanaṃ-āvaraṇaṃ.
     -ing, s. ācchādanaṃ āvaraṇaṃ &c.
     (2) tiraskariṇī vyavadhānaṃ.
     (3) paridhānaṃ prāvāraḥ vāsas n., ācchādanavastraṃ.
     (4) aṃtardhā vyavadhā aṃtardhiḥ; apavāraṇaṃ tirodhānaṃ.
     -let, s. uttaracchadaḥ śayyāpracchadapaṭaḥ.

Covert, a. gūḍha pracchanna gupta; 'a c. expression' vyaṃgyokti f.
     (2) nirvāta. -s. gahanaṃ gahvaraṃ.
     (2) saṃśrayaḥ āśrayasthānaṃ.

Covet, v. t. lubh 4 U, gṛdh 4 P, spṛh 10 (with dat.); kam 10 A, abhilaṣ 1, 4 P, atimātraṃ iṣ 6 P.
     -ous, a. lubdha lolupa gṛdhnu abhilāṣin īpsu atṛpta satṛṣṇa.
     (2) (Of wealth) dhanalubdha dhanārthin arthapara dhanaparāyaṇa.
     -ousiy, adv. salobhaṃ lobhena.
     -ousness, s. lobhaḥ lipsā tṛṣṇā lālasā spṛhā abhilāṣaḥ atispṛhā laulyaṃ.
     (2) dhanalobhaḥ arthatṛṣṇā.

Covey, s. pakṣigaṇaḥ; śāvakasamūhaḥ.

Covin, s. kūṭasamayaḥ-saṃvid f.

Cow, s. go f., dhenu f.; māheyī saurabheyī usrā; śṛṃgiṇī arjunī rohiṇī; ekahāyanī dvihāyanī trihāyaṇī caturhāyaṇī 'a c. one year old, 2 years old, and so on'; 'barren c.' vaśā vaṃdhyā; 'mild one' acaṃḍī sukarā; 'bringing forth many calves' bahusūtiḥ; pareṣṭukā; 'producing calves every year' samāṃsamīnā; 'an excellent c.' gomatallikā gotallajaḥ; 'c. dung' gomayaḥ-yaṃ śakṛt n.; 'c. herd' gopaḥ ābhīraḥ gopālaḥ; 'c. house or pen' vrajaḥ goṣṭhaṃ gośālā. -v. t. bhī c., tras c.

Coward, s. kāpuruṣaḥ bhīruḥ aśūraḥ kātaraḥ klībaḥ bhītaḥ śauryahīnaḥ; 'a boasting c.' geheśūraḥ gehenardin m.
     -ice, s. bhīrutā kātaryaṃ apauruṣaṃ kāpuruṣatvaṃ avīryaṃ avikramaḥ klībatā.
     -ly, a. bhīru nirvīrya kātara; See (s.). -adv. sakātaryaṃ bhīruvat kāpuruṣavat.

Cower, v. i. avanatakāya-praṇataśarīra -a. bhū 1 P. prahvībhū nibhṛtaṃ-alakṣitaṃ yā 2 P or gam 1 P, kāyamavanamayya gam.

Cowl, s. phaṇākṛti śiroveṣṭanaṃ.

Cowrie, s. kākinī-ṇī kapardikā varāṭakaḥ.

Coxcomb, s. daṃbhin m., dāṃbhikaḥ ātmābhimānin m., ātmavikatthanaḥ dṛptaḥ.
     (2) cūḍā śikhā.
     -ry, s. daṃbhaḥ ātmābhimānaḥ darpaḥ garvaḥ.

Coy, a. apragalbha salajja lajjāvat vinīta savrīḍa śālīna.
     (2) alpabhāṣin mitavāc. -v. i. lajj 6 A, trap 1 A, hrī 3 P.
     -ly, adv. lajjayā savrīḍaṃ satrapaṃ salajjaṃ.
     -ness, s. lajjā vrīḍā trapā; aprāgalbhyaṃ.

Cozen, v. t. vaṃc 10; See Cheat. -age, s. pratāraṇā vaṃcanaṃ; māyā bhramaḥ mohaḥ.
     -er, s. vaṃcakaḥ kitavaḥ māyin m.

Crab, s. kulīraḥ karkaṭaḥ-ṭakaḥ.

Crabbed, a. karkaśa paruṣa niṣṭhura.
     (2) vāmaśīla pratīpa duḥśīla.
     (3) viṣama durjñeya gūḍha nigūḍhārtha.
     -ness, s. niṣṭhuratā pratīpatā vaiṣamyaṃ duḥśīlaṃ.

Crack, v. t. bhaṃj 7 P, khaṃḍ 10, vidṝ 9 P, 10, sphuṭ c., bhid 7 P; 'c. a joke' pari-hāsaṃ kṛ.
     (2) (akasmāt) dhvan c., āsphal 10, svan c. -v. i. sphuṭ 6 P, vidal 1 P, bhaṃjbhid-dṝ pass; 'a c. ed sound' apasvaraḥ visvaraḥ.
     (2) vikatth 1 A.
     (3) mahāraveṇa svankvaṇ-dhvan 1 P, sahasā mahāravaṃ kṛ 8 U. -s. chidraṃ raṃdhraṃ saṃdhiḥ bhaṃgaḥ.
     (2) sphoṭanaṃ bhedanaṃ.
     (3) virāvaḥ dhvaniḥ kvaṇitaṃ; 'c. brained' vātula unmatta bhrāṃtacitta.

Crackle, v. i. svan-raṭ 1 P, paṭapaṭāyate (D.). -s. svanitaṃ raṭitaṃ paṭapaṭaśabdaḥ.

Cradle, s. dolā preṃkhā preṃkholanaṃ; (śiśu) khaṭvā; 'from the c.' āśaiśavāt; 'a child in the c.' stanaṃdhayaḥ śiśuḥ.
     (2) (fig.) nivāsabhūmi f., āvāsaḥ. -v. t. dolāyāṃ śī c., dolāmāropya cal c.

Craft, s. kalā śilpa; kauśalaṃ.
     (2) vyāpāraḥ vṛtti f., vyavasāyaḥ.
     (3) cāturyaṃ kauśalaṃ vaidagdhyaṃ; hastakauśalaṃ naipuṇyaṃ.
     (4) śāṭhyatā dhūrtatā kauṭilyaṃ kapaṭaṃ.
     (5) nauḥ tarīḥ; 'c. s man' śilpin m., kāruḥ karmakāraḥ.
     -y, a. dhūrta śaṭha kuṭila vijihma kitava kapaṭin.
     (2) catura vidagdha.
     -ily, adv. chalena sakaitavaṃ dhūrtatayā; caturaṃ vidagdhatayā.

Crag, s. śṛṃgaṃ kūṭaḥ-ṭaṃ śikharaḥ-raṃ.
     -ged, -gy, a. viṣama atyasama śṛṃgin.

Cram, v. t. prakṣip 6 P, balād niviś c.
     (2) atibhojanena tṛp c. or saṃtuṣ c.
     (3) atibhṛśaṃ pṝ c. or pūr 10; svastivāyanamodakaiḥ kukṣiṃ pūrayitvā (M. 4) 'having c. ed the belly' &c.; 'c. ed with food' atitṛptaḥ.
     (4) ākṝ 6 P, nirudh 7 U, saṃbādh 1 A; 'c.-ed with people' janākīrṇa janasaṃkulasaṃbādha.
     (5) (fig.) arthahīnaṃ paṭh 1 P.

Cramp, v. t. saṃkuc 1 P, staṃbh 9 P or c, ni-prati-rudh 7 U, saṃbādh 1 A.
     (2) (aṃgaṃ) ā kṛṣ 1 P, udveṣṭ c., upahan 2 P.
     (3) kīl 10; 'we are much c. ed in this place' atīva duḥsthitā vayamatra. -s. staṃbhaḥ saṃkocaḥ canaṃ nirodhaḥ saṃkṣepaḥ.
     (2) udveṣṭanaṃ vyāsaḥ ākṣepaḥ gātropaghātaḥ; 'a c. in the calf of the leg' piṃḍikodveṣṭanaṃ.
     (3) kīlaḥ lohagrahaṇī baṃdhanakīlaḥ (c. iron).

Crane, s. bakaḥ kahvaḥ sārasaḥ; balākā bisakaṃṭhikā (female c.).
     (2) bhārottolanayaṃtraṃ.

Cranium, See Skull.

Crank, s. vakramārgaḥ.
     (2) vakrokti f., vakrabhāṣitaṃ.

Cranny, s. chidraṃ raṃdhraṃ saṃdhiḥ.

Crash, s. mahāśabdaḥ mahāninādaḥ kolāhalaḥ mahāravaḥ. -v. t. bhaṃj 7 P, bhid 7 P, mṛd 9 P, piṣ 7 P. -v. i. (paruṣaraveṇa) dhvansvan 1 P, paruṣaṃ ru 2 P.

Crass, a. sthūla ghana asūkṣma.

Cratch, s. gavādanī droṇi-ṇī f.

Crater, s. āgneyagirimukhaṃ.

Craunch, v. t. carv 1 P, saṃdaṃś 1 P.

Cravat, s. graiveyakaṃ grīvāveṣṭanaṃ.

Crave, v. t. (savinayaṃ) yāc 1 A, pra-abhi-arth 10 A; 'c. favour' prasad c., anunī.
     (2) vāṃch 1 P, iṣ 6 P, abhilaṣ 1, 4 P, labh desid. (lipsate); See Wish. -ing, s. lālasā spṛhā abhilāṣaḥ atikāṃkṣā autsukyaṃ utkaṃṭhā tṛṣṇā; 'c. for food' bubhukṣā; 'c. for drink' pipāsā tṛṣṇā.

Craven, s. (c. hearted) kāpuruṣaḥ bhīruḥ; See Coward.

Craw, s. pakṣijaṭharaḥ pakvāśayaḥ.

Crawl, v. i. sṛp 1 P, vi-pra-saṃ- urasā gam 1 P, maṃdagatyā cal 1 P. -s. gupti f.; potodaraṃ.

Crayon, s. vartikā tūlikā.

Craze, v. t. bhaṃj 7 P, khaṃḍ 10; See Break.
     (2) cūrṇ 10, niṣpiṣ 7 P.
     (3) jñānaṃ han 2 P, vātulīkṛ 8 U, muh c., saṃbhrama c. (bhramayati).
     -ed, -Crazy, a. vātula buddhivikala hatajñāna unmatta bhrāṃtacitta.
     (2) jīrṇa jarjara jarjarībhūta.
     -edness, s. buddhivaikalyaṃ vātulatā unmādaḥ cittabhramaḥ.
     (2) jīrṇatā.

Creak, v. i. karkaśaśabdaṃ kṛ 8 U, paruṣaṃ viru 2 P or svan 1 P. -8. karkaśaśabdaḥ-dhvaniḥ.

Cream, s. śaraḥ kṣīrajaṃ śārkaraḥ-rakaḥ kṣīramaṃḍaṃ.
     (2) uttamāṃśaḥ sāraḥ-raṃ sārāṃśaḥ. -v. i. śaraṃ baṃdh 9 P, phenāyate (D.). -v. t. śaraṃ apanī 1 P.
     -y, a. śaramaya (yī f.), śaropama.

Crease, s. vali f., vastrabhaṃgaḥ puṭacihnaṃ.

Create, v. t. sṛj 6 P, nirmā 3 A, jan c., (janayati) utpad c., kṛ 8 U, vidhā 3 U, pra-saṃ-kḷp c.
     (2) pade-adhikāre-niyuj 7 A, 10 or abhiṣic 6 P; 'a thing c. ed' bhūtaṃ.
     -ion, s. sargaḥ jananaṃ sṛṣṭi f., nirmāṇaṃ vi-dhānaṃ prakalpanaṃ bhāvanā; 'a c. of the mind' mānasī sṛṣṭiḥ manaḥkalpitaṃ.
     (2) utpannaṃ bhūtaṃ.
     (3) viśvaṃ nikhilajagat n., sṛṣṭi f., sarvabhūtāni.
     -ive, a. janaka kalpaka utpādaka nirmāṇaracanā in comp.; 'c. genins' nirmāṇaśaktiḥ.
     -or, s. sraṣṭṛ m., nirmātṛ m., utpādakaḥ janakaḥ.
     (2) brahman m., ātmabhūḥ parameṣṭhin m., pitāmahaḥ vidhātṛ m., viśvasṛj m, dhātṛ m., prajāpati m., jagatkartṛ m., sraṣṭṛ m., vidhi m., vedhas m., svayaṃbhūḥ caturānanaḥ viriṃci m., kamalayoni m., abjabhūḥ.
     -ure, s. bhūtaṃ jaṃtuḥ jīvin-prāṇin m., dehin m.
     (2) priyaḥ vatsaḥ jātaḥ.
     (3) āśritaḥ upajīvin m., labdhodayaḥ; 'he is your c.' sa tvatto labdhodayaḥ tvaṃdupajīvī.

Credence, s. viśvāsaḥ pratyayaḥ pramāṇaṃ; 'worthy of c.' viśvāsya pramāṇaṃ; 'to give c.' viśvas-pratī 2 P.

Credentials, s. viśvāsapatraṃ pratyayapatraṃ.

Credible, a. viśvasanīya śraddheya viśvāsya prāmāṇika (kī f.).
     -Credibility, s. viśvāsyatā viśvāsapātratā prāmāṇyaṃ.
     -Cre-
     -dibly. adv. sapramāṇaṃ śraddheyatayā viśvasanīyatayā.

Credit, s. viśvāsaḥ pratyayaḥ viśraṃbhaḥ; 'worthy of c.' viśraṃbhabhājanaṃ viśvāsapātraṃ.
     (2) praśaṃsā ślāghā kīrti-khyāti f., pratiṣṭhā yaśas n., stuti f, stavaḥ.
     (3) (in commerce) viśvāsaḥ; kālikā; 'buying on c.' uddhāraḥ-
     (4) prāmāṇyaṃ viśvāsyatā. -v. t viśvaspratī 2 P, satya a. man 4 A.
     (2) pramāṇīkṛ 8 U.
     -able, a. ślāghya praśasya kīrti-gaurava-kara (rī f.), stutya.
     -ably, adv. ślāghyaprakāreṇa stutyarhaṃ; sagauravaṃ.
     -or, s. uttamarṇaḥ ṛṇadātṛ m., dhanikaḥ.

Credulous, a. śraddhālu viśvāsaśīla viśvāsin viśraṃbhapravaṇa aśaṃkin.
     -ness, -Cre-
     dulity, s. viśvāsaṃśīlatā; aśaṃkā śraddhālutā.

Creed, s. dharmaḥ.
     (2) svīkṛtamataṃ-pakṣaḥ.

Creek, s. vaṃkaḥ vakraṃ khātaṃ.
     -y, a. vaṃkavat vakra.

Creep, v. i. sṛp 1 P, vi-saṃ pra- maṃdagatyā calmaṃdaṃ prasṛ 1 P.
     (2) alakṣitaṃ praviś 6 P.
     (3) śanaiḥ pravṛt 1 A.
     -er, s. latā vallī vallarī vratati-tī f.; 'a branching c.' vīrudh f., gulminī ulapaḥ pratāninī.
     (2) sarpin-urogāmin m.
     -ing, s. visarpaḥ-rpaṇaṃ visaraḥ.
     -ingly, adv. sarpavat maṃdagatyā; śanaiḥ śanaiḥ.

Cremate, v. t. See Burn. -tion, s. dāhaḥ dahanaṃ.

Crepitate, See Crack.

Crepuscle, -scular, See Evening.

Crescent, s. ardhacaṃdraḥ ardheṃduḥ caṃdrārdhaṃ. -a. 'c. -shaped' ardhacaṃdrākāra.
     (2) vardhamāna vardhin.

Cresset, s. ākāśadīpaḥ.

Crest, s. cūḍā śikhā śekharaḥ mauliḥ; mukuṭaṃ kirīṭaḥ.
     (2) (Of a cock) cūḍā śikhā.
     (3) śikharaḥ-raṃ mūrdhan m. (of mountains); 'c. fallen' bhagna bhagnadarpa āttamāna viṣaṇṇa; 'c. jewel' cūḍāmaṇiḥ śiroratnaṃ-maṇiḥ śikhāmaṇiḥ.
     -ed, a. śikhin cūḍāvat.
     (2) avataṃsita kirīṭin.

Cretaceous, a. kaṭhinīsaṃsṛṣṭa kaṭhinīdharman.

Crevice, s. raṃdhraṃ chidraṃ vivaraṃ bilaṃ saṃdhiḥ gartaḥ-rtā.

Crew, s. nāvikāḥ potavāhāḥ (pl.), nāvikagaṇaḥ.
     (2) gaṇaḥ saṃghaḥ janasamūhaḥ.

Crib, s. gavādanī droṇi-ṇī f.
     (2) goṣṭhaṃ vrajaḥ.
     (3) śiśudolā. -v. t.
     Confine, q. v.

Cribble, s. cālanī śodhanī titau m.

Crick, s. karkaśaśabdaḥ.
     (2) manyāstaṃbhaḥ.

Cricket, s. jhillikā bhṛṃgārī jhīrukā cīrī.
     (2) gulikākrīḍā.

Crime, s. aparādhaḥ pāpaṃ doṣaḥ pātakaṃ pāpakarman n., duritaṃ; 'a heinous c.' ghora-mahāpātakaṃ.
     -Criminal, a. or s. aparādhin pāpin sapāpa pātakin kṛtāparādha pāpakarman n, sadoṣa duṣkṛtin; daṃḍya doṣagrasta; 'c. act' pāpakriyā; 'c. law' daṃḍavidhiḥśāsanaṃ.
     -ly, adv. sāparādhaṃ sadoṣaṃ.
     (2) daṃḍavidhinyāyena daṃḍavidhivat.
     -ity, s. sapāpatā aparādhitā sadoṣatvaṃ.
     -Criminate, v. t. doṣīkṛ 8 U, sāparādha-sadoṣa a. kṛ doṣeṇa lip 6 P.
     (2) abhiśaṃs 1 P, abhiyuj 7 A, 10.
     -ion, s. abhiyogaḥ doṣīkaraṇaṃ doṣāropaṇaṃ abhiśaṃsanaṃ.
     -ory, a. abhiśaṃsaka; sadoṣa.

Crimp. a. bhaṃgura bhidura.
     (2) asaṃgata viruddha ayukta. -v. t.
     -Crimple, saṃkuc 1 P, pu- ṭīkṛ 1 U, cūṇ 10.

[Page 87]

Crimsen, a. śoṇa rakta aruṇa lohita. -s. śoṇaḥ raktiman m., raktavarṇaḥ aruṇiman m., lohitaḥ; 'covered with c.' aruṇita pāṭalita. -v. t. aruṇīkṛ 8 U, aruṇayati-śoṇayati-lohitayati (D.).

Crincum, s. vali f., puṭaḥ; saṃkocaḥ.

Cringe, v. i. aṃjaliṃ baṃdh 9 P; sāṣṭāṃgapātaṃ praṇam 1 P or anunī 1 P; 'c. at the feet' adhaścaraṇāvapātaṃ kṛ 8 U (Bh. 1. 31). -s.,
     -ing, s. aṃjalikarman n., aṣṭāṃgapātaḥ; śvavṛtti f. -v. t. See Contract.

Crinigerous, a.
     romavat, romopama.

Crinkle, s. vali f., puṭaḥ bhaṃgaḥ -v. i. puṭībhū 1 P, vyāvṛt 1 A. -v. t. puṭīkṛ 8 U, vyāvṛt c.

Cripple, a. or s. paṃgu (gū f.), vikala vikalāṃga (gī f.); pādavikala; gatihīna; śroṇa. -v. t. vikalayati (D.), vikalīkṛ 8 U, vyaṃgīkṛ.
     (2) (fig.) durbalīkṛ.
     -ness, s. paṃgutā aṃgavaikalyaṃ.

Crisis, s. saṃkaṭaṃ saṃkaṭavelā. saṃdehasamayaḥ; śubhāśubhalagnaṃ.
     (2) vyādhisīmā.
     -Critical, a. saṃdigdha 'c. time' kāryasaṃkaṭaṃ saṃkaṭasamayaḥ kāryanirvahaṇakālaḥ; 'at c. times' upasthiteṣu durgeṣu.

Crisp, a. ākuṃcita baṃdhura bhaṃgavat.
     (2) bhaṃgura bhidura bhidelima. -v. t. (keśān) rac 10, bhaṃgurīkṛ 8 U, ākuṃc c.; 'c. ing-iron, -pin' keśayamanakīlaḥ; 'c. ed tresses' cūrṇakuṃtalāḥ valībhṛtaḥ alakāḥ.
     -ation,
     -ature, s. ākuṃcanaṃ (keśānāṃ).

Criterion, s. lakṣaṇaṃ cihnaṃ liṃgaṃ saṃjñā.
     (2) nikaṣaḥ.

Critic, s. guṇadoṣavicārakaḥ-nirūpakaḥ guṇāguṇajñaḥ; vijñaḥ guṇagrāhin m., guṇadoṣavivecakaḥ.
     (2) (cavilling c.) doṣaikadṛś-chidrānveṣin m.
     -al, a. guṇadoṣavicārayukta guṇāguṇajña; guṇadoṣagrāhin guṇadoṣavivecaka.
     (2) doṣadarśin chidrānveṣin.
     -ally, adv. sūkṣmaṃ sūkṣmatayā nipuṇaṃ.
     (2) guṇadoṣaparīkṣayā.
     (3) saṃkaṭasamaye.
     -ise, v. t. guṇadoṣavicāraṃ. vivecanaṃkṛ 8 U, guṇadoṣān nirūp 10 or parīkṣ 1 A or vi-vic 3, 7 U.
     (2) chidrāṇi anviṣ 4 P, or dṛś 1 P.
     -ism, Critique, s. guṇāguṇaparīkṣā guṇadoṣavivecanaṃ-parīkṣaṇaṃ-nirūpaṇaṃ.
     (2) chidrānveṣaṇaṃ.

Croak, v. i. āraṭ 1 P, viru 2 P.
     (2) (As a crow) kai 1 P, dhvāṃkṣ 1 P. -s. āraṭanaṃ; bhekaravaḥ; kākaravaḥ.

Croceous, a. kuṃkumākta gaura (rī f.).

Crock, s. kiṭṭaṃ kajjalaṃ.
     (2) bhāṃḍaṃ.
     (3) jaranmeṣī.
     (4) jaradaśvaḥ. -v. t. kṛṣṇīkṛ 8 U, kajjalena lip 6 P.
     -ery, s. mṛdbhāṃḍāni (pl.); kaulālakaṃ; mārtikaṃ.

Crocodile, s. nakraḥ kuṃbhīraḥ makaraḥ grāhaḥ avahāraḥ (a kind of c.).

Croft, s. vāṭikā; vāṭaḥ vṛtti f.

Crone, s. sthavirā jaratī vṛddhā jaraṭhā.

Crony, s. ciramitraṃ priyamitraṃ-suhṛd m.

Crook, s. daṃḍaḥ; kuṃcitāgrayaṣṭi f.; ākarṣaṇī; 'by hook or c.' yena kena prakāreṇa; yathākathaṃcit; 'c. back' kubjaḥ nyubjaḥ gaḍulaḥraḥ. -v. t. ākuṃc c., vakrīkṛ 8 U, kuṭilīkṛ nam c.
     -ed, a. vakra kuṭila jihma arāla nāmita ākuṃcita bhugna nyubja; 'c. bodied' vikṛtākāraḥ; 'c. armed' kuṃpaḥ ku(kū)ṇiḥ vikaraḥ; 'c. nature' vakrabhāvaḥ kauṭilyaṃ; 'c. minded' kuṭilamati jihnacetas pratīpa anṛjuprakṛti; 'c. with age' jarānatakāya jarāpariṇata.
     -edly, adv. vakraṃ kuṭilaṃ kuṭilagatyā jihmaṃ sāci tiryak; 'going c.' jihmagaḥ kuṭilamatiḥ.
     -edness, s. vakratā kuṭilatā jihmatā.
     (2) virūpatā vikṛti f.

Crop, s. śasyaṃ śasyasaṃgrahaḥ kṛṣiphalaṃ; 'c. s' śasyakṣetrāṇi.
     (2) agraṃ śikhā. -v. t. (śasyaṃ) car 1 P. ad 2 P, bhakṣ 10, carv 1 P.
     (2) chid 7 P, 9 U, śasyaṃ lū or saṃgrah 9 P. -v. i. (up) āvirbhū 1 P, prādurbhū sahasā udgam 1 P; 'c. eared' chinnakarṇāgra lūnakarṇa; 'c. ful' paripūrṇodara atitṛpta.

Crore, s. koṭi-ṭī f.

Cross, v. t. tṝ 1 P, (lit. and fig.), saṃut- laṃgh ut- 1 A, 10, ati-i 2 P, atikram 1 U, 4 P, ākram; 'these thoughts c. ed my mind' ete saṃkalpā mama prādurāsan or āsīt-sama bhūt-me manasi (Ka.); 'he c. ed my sight' mama darśanapathamāgataḥ (S. 3), nayanaviṣayamavatīrṇaḥ.
     (2) vi-prati-rudh 7 U, vyāhan 2 U, pratibaṃdh 9 P. 3 vyati-as 4 U; 'with the arms c. ed' vyatyastabhujaḥ stanavinihitahastasvastikābhirvadhūbhiḥ. (Mal. 4); 'c. legged' vyatyastapādaḥ; 'to c. the legs' vyatyastapādābhyāṃ ās 2 A. 4 (in love) khaṃḍ 10; khaṃḍitā nārī 'c. ed or defeated in love'. -s. krūśaḥ.
     (2) śūlaḥ-laṃ.
     (3) pratirodhaḥ vighnaḥ pratyūhaḥ vyāghātaḥ pratibaṃdhaḥ.
     (4) vyastarekhādvayaṃ svastikacihnaṃ svastikaṃ. -a. vyatyasta tiraścīna sācisthita.
     (2) vi-prati-loma viruddha vāma pratīpa pratikūla.
     (3) duḥśīla piśuna durātman vakrasvabhāva jihmaprakṛti vāmaśīla; 'c road' upapathaḥ upamārgaḥ; catuṣpathaṃ śṛṃgāṭakaṃ; 'c. examine' vividhaṃ parīkṣ 1 A or anuyuj 7 A; 'c. grained' pratīpa viloma viruddha; 'to be c.' pratīpaṃ gam 1 P, pratīpāyate (D.); 'c. multiplication' vajrābhyāsaḥ; 'c. threads' pūraṇaṃ.
     -ly, adv. tiryak vyatyastaṃ sāci.
     (2) pratīpaṃ pratikūlaṃ viruddhaṃ.
     (3) piśunatayā.
     -ness, s. vakratā anṛjutā jihmasvabhāvaḥ paiśunyaṃ.

Crotch, s. aṃkuśaḥ ākarṣaṇī baḍiśaḥ.

Crotchet, s. kāmacāraḥ laharī manolaulyaṃ svairitā.

Crouch, v. i. pat 1 P (pādayoḥ); pādayorlī 4 A, namrībhū 1 P, kāyaṃ nam c.
     (2) cāṭūktyā anunī 1 P or prasaṭ c.; See Cringe.

Crow, s. kākaḥ vāyasaḥ dhvāṃkṣaḥ maukuliḥ; 'carrion c.' kuṇapabhuj dagdhakākaḥ; 'c. bar, lohadaṃḍaḥ. -v. i. viru 2 P, nad 1 P.
     (2) vi-katth 1 A; See Boast.

Crowd, s. samūhaḥ saṃghaḥ vṛṃdaṃ gaṇaḥ; See Col-
     -lection; 'c. of people' janasaṃmardaḥ saṃkulaṃ janaughaḥ lokasaṃghaḥ bahujanamelakaḥ. -v. i. 'to be c. ed' saṃ-ā-kṝ pass., paripṝ pass., saṃkula-samākula -a. bhū 1 P, 'house c. ed with people' janākīrṇaṃ-janasaṃkulaṃ gṛhaṃ; 'the place was very much c. ed' tasmin sthāne mahān janasaṃmarda āsīt. -v. t. ā-saṃ-kṝ 6 P. paripṝ c. or pūr 10, vyāp 5 P, saṃkulīkṛ 8 U.
     (2) saṃmṛd 9 P, saṃbādh 1 A, saṃkulīkṛ.

Crown, s. mukuṭaṃ kirīṭaḥ-ṭaṃ.
     (2) rājyaṃ rājapadaṃ rājatvaṃ; 'placed the c. on' rājapadamāropitaḥ rājyebhiṣiktaḥ.
     (3) rājan m., śāsitṛ m.
     (4) (Of the head) cūḍā śikhā mauliḥ.
     (5) agraṃ śikhā śikharaṃ śīrṣakaṃ śiras n., śṛṃgaṃ agrabhāgaḥ.
     (6) sraj f., mālā.
     (7) rūpyamudrā -v. t. rājye abhiṣic 6 P, mukuṭaṃ paridhā c. (dhāpayati).
     (2) saṃpad c., samāp c., niṣpad c.; 'c.- ed kings' mūrdhāvasiktāḥ-mūrdhābhiṣiktāḥ-rājānaḥ; 'to c. all' idaṃ ca tatra viśiṣṭatamaṃ jātaṃ; 'to be c. ed' phal 1 P, saphalībhū; 'his efforts were c. ed with success' sarve'sya prayatnāḥ saphalatāṃ yayuḥ-phalitāḥ.

Crucial, a. sūkṣma nipuṇa.

Crucible, s. mu(mū)ṣā-ṣī taijasāvartanī.

Crude, a. apakva apariṇata asiddha asaṃskṛta āma.
     (2) ajīrṇa.
     (3) asaṃpūrṇa asamāpta; apūrṇakāla ākālika (kī f.); 'c. form' prātipadikaṃ asiddhaṃ rūpaṃ.
     -ly, adv. apūrṇakāle.
     -ness. s. apakvatā āmatā apākaḥ apariṇāmaḥ.

Cruel. a. nṛśaṃsa krūra niṣṭhura niṣkaruṇa nirdaya nirghṛṇa kaṭhinahṛdaya krūrakarman.
     -ly, adv. niṣkaruṇaṃ nirdayaṃ niṣṭhuraṃ &c.
     -ty,
     -ness, s. nṛśaṃsatā niṣṭuratā nirdayatvaṃ krūratā nirghṛṇatā; 'c. to animals' prāṇihiṃsā.

Cruise, s. samudre paribhramaṇaṃ paryaṭanaṃ. -v. i. pari-bhram 1, 4 P, itastato bhram.

Crum, Crumb, s. khaṃḍaḥ lavaḥ śakalaḥ-laṃ.
     (2) ucchiṣṭaṃ annaśeṣaḥ piṣṭakaśakalaṃ.
     -Crummy, a. komala mṛdu.

Crumble, v. i. cūrṇībhū 1 P, viśṝ pass., śakalībhū; pat desid. (pipatiṣati).
     (2) vinaś 4 P, kṣi pass., avasad 1 P, -v. t. cūrṇ 10, kṣud 7 U, niṣpiṣ 7 P, mṛd 9 P, śakalīkṛ 8 U; khaṃḍaśo vidṝ 10. 2 vinaś c., avasad c.
     -ing, a. jīrṇa avasanna viśīrṇa.

Crump, a. kubja nyubja vakra.

Crumple, v. t. saṃkuc 1 P, saṃpuṭ 10; See Contract.
     (2) cūrṇ 10, saṃmṛd 9 P.

Crunch, v. t. daṃtairniṣpiṣ 7 P.

Crupper, s. pucchabaṃdhaḥ.

Cruse, s. mṛdbhāṃḍaṃ.

Cruset, s. See Crucible.

Crush, v. t. saṃmṛd 9 P or c., saṃpīḍ 10, niṣpiṣ 7 P, kṣud 7 U, maṃth 9 P, nirdal 1 P, 10 cūrṇ 10; 'c. under the foot' pādatalena-pādāghātena-mṛd pādabhareṇa ākram 1 U, 4 P.
     (2) vidhvaṃs c., vinaś c, ucchid 7 P. -s. mardanaṃ niṣpeṣaḥ.
     (2) janasaṃmardaḥ saṃkulaṃ.
     -ing, a. pramāthin; 'c. defeat' sarvanāśakaraḥ parājayaḥ.

Crust, s. tvac f., bāhyapaṭalaṃ valkaṃ vāhyaveṣṭanaṃ.
     (2) ghanabhāgaḥ bāhyabhāgaḥ. -v. t. ghanapaṭalena veṣṭ c. or āvṛ 5 U or ācchad 10, bāhyataḥ ghanīkṛ 8 U. -v. i. ghanapaṭalaṃ baṃdh 9 P, ghanībhū; saṃhatībhū.
     -aceous, a. kava-cin valkavat paṭalavat.
     -y, a. ghanapaṭalayukta sapaṭala.
     (2) pratīpa paruṣa niṣṭhura piśuna.

Crutch, s. avalaṃbanārthaṃ daṃḍaḥ; ādhāradaṃḍaḥ.

Cry, v. i. śuc 1 P, vilap 1 P, rud 2 P, pari-dev 1 A, 10, bāṣpaṃ muc-visṛj 6 P, or pat c.
     (2) (of crows &c.) vāś 4 A, viru 2 P; nad 1 P, ras 1 P.
     (3) vi-ud-ghuṣ 10, prakāś c., prakhyā c. (khyāpayati); 'c. ing in the wilderness' araṇyaruditaṃ.
     (4) tārasvareṇa-uccaiḥ vad 1 P, or bhāṣ 1 A, āvi-kruś 1 P, ā- kraṃd 1 P. -s. kraṃdanaṃ ruditaṃ rodanaṃ ākrośaḥ vilāpaḥ paridevanaṃ.
     (2) dhvaniḥ svanaḥ śvaraḥ śabdaḥ nādaḥ; 'c. of distress' ārtanādaḥ karuṇāsvanaḥ; rutaṃ vi-rāvaḥ; (gen. of animals).
     (3) utkrośaḥ ghoṣaṇaṃ uccairghoṣaḥ kolāhalaḥ.
     -down, apa-vad 1 P, avagaṇ 10, avaman 4 A, apalap.
     -out, utkruś uccaiḥ-tārasvareṇa-ghus.
     -up, praśaṃs 1 P, kṛt 10.
     -er, s. ghoṣakaḥ prakāśakaḥ ghoṣaṇākṛt m.

Crypt, s. guhāgṛhaṃ.

Crystal, s. sphaṭikaḥ sitopalaḥ sitamaṇiḥ sphaṭikāśman m. -a. 'c. like' sphaṭikābha; vimala svaccha.
     -lize, v. t. sphaṭikarūpeṇa ghanīkṛ 8 U or ghanībhū.

Cub, s. śāvaḥ-vakaḥ potaḥ kalabhaḥ vatsaḥ śiśuḥ kiśoraḥ-rakaḥ.

Cube, s. ghanaḥ; 'c. root' ghanamūlaṃ ghanapadaṃ.
     -Cubical, a. ghanākāraḥ 'c. contents' ghanaphalaṃ

[Page 89]

Cubit, s. hastaḥ kiṣkuḥ; aratni m., f. (with the last finger stretched).

Cuckold, s. baṃdhakībhāryaḥ; jāriṇīpatiḥ and sim. comp.; 'c. maker' See Adulterer.

Cuckoo, s. kokilaḥ pikaḥ parabhṛtaḥ puṃskokilaḥ (male c.); 'female c.' anya-parapuṣṭā or bhṛtā kokilā.

Cucumber, s. carmaṭikā carmaṭaḥ karkaṭī urvāru f., i(ī)rvāru-lu f.

Cud, s. carvyaḥ āhāraḥ.

Cuddle, v. i. aṃke-nikaṭe svap
     (2) P or śī 2 A.

Cudgel, s. laguḍaḥ yaṣṭi f., daṃḍaḥ kāṣṭhaṃ gadā; 'c. -play' gadāyuddhaṃ daṃḍādaṃḍi. -v. t. laguḍena prahṛ 1 P or āhan 2 U or taḍ 10; 'giving a sound c. ing' laguḍaprahāraiḥ jarjarīkṛtya; 'c. your memory' smṛtiṃ prabodhaya tāvat.

Cue, s. saṃjñā iṃgitaṃ sūcanā; sūtraṃ.
     (2) aṃcalaḥ.
     (3) chaṃdaḥ bhāvaḥ.

Cuff, s. muṣṭiprahāraḥ muṣṭyāghātaḥ.
     (2) pippalāṃ- calaḥ. -v. t. muṣṭinā-pāṇinā-taḍ 10 or prahṛ 1 P or āhan 2 U; muṣṭīmuṣṭi yudh 4 A.

Cuirass, s. kavacaḥ-caṃ urastrāṇaṃ.
     (2) kūrpāsaḥ; nicolakaḥ.

Cuish, s. ūruvāṇaṃ ūruvarman n.

Cuisine, s. pākaśālā pākapaddhati f.

Culinary, a. pāka in comp.; 'c. skill' pākasiddhijñānaṃ.

Cull, v. t. udhṛ 1 P, vṛ 5 U; samā-hṛ; ekatra kṛ 8 U: 'c. passages' cūrṇikāṃ kṛ.

Cullion, s. jālmaḥ dhūrtaḥ śaṭhaḥ.

Cully, s. vaiśyājitaḥ; sukhapratāryaḥ.

Culm, s. nālaṃ kāṃḍaṃ.

Culminate, v. i. uccasthānaṃ prāp 5 P; 'the sun is c. ing' nabhaso madhyamadhyāste raviḥ; (fig.) parāṃ koṭiṃ-kāṣṭhāṃ-gam 1 P, atibhūmiṃ gam; pātābhimukhībhū kṣayiṣṇu a. bhū.
     -ion, s. parā koṭiḥ parā kāṣṭhā.

Culpable, a. sadoṣa sāparādha niṃdārha doṣin aparāddha vācya niṃdya dūṣaṇīya.
     -ness, Culpability, s. sadoṣatā aparā-dhitā vācyatā.

Culprit, s. See Criminal.

Cult. s. See Creed.

Cultivate, v. t. kṛṣ 1 P, (land &c.)
     (2) vṛdh c., upa-pra-ci 5 U, pari-anu-śīl 10, abhyas 4 P, āsev 1 A, anuṣṭhā 1 P, bhaj 1 U; 'c. friendship with the good' satāṃ maitrīṃ pracinu-abhyasya.
     -ion, Culture, s. kṛṣi f., karṣaṇaṃ kṛṣikarman n.
     (2) anu-śīlanaṃ abhivṛddhi f., saṃvardhanaṃ prabodhanaṃ.
     (3) unnati f., utkarṣaḥ; 'c. of the mind' pra-bodhaḥ prabuddhatā; 'men of c.' prabuddhamanasaḥsaṃskāravaṃtaḥ-janāḥ vyutpannāḥ 'c. of learning' vidyābhivṛddhiḥ jñānonnatiḥ. &c.
     -or, s. kṛṣīvalaḥ karṣakaḥ kṣetrin m.
     (2) anuṣṭhāyin m. pariśīlayitṛ m, saṃvardhakaḥ.

Culver, See Dove.

Culvert, s. pracchannaḥ jala-pravāhaḥ-nirgamaḥ.

Cumber, v. t. bādh 1 A, kliś 9 P; kaṣṭaṃduḥkhaṃ-āvah 1 P, atibhāro bhū 1 P. -s. kleśaḥ kaṃṭakaḥ śalyaṃ atibhāraḥ.
     -some,
     Cumbrous, s. kaṣṭa-duḥkha-kara (rī f.), kleśaprada atibhārabhūta.
     -Cumbrance, s. atibhāraḥ śalyabhūtaḥ bhārabhūtaḥ.
     (2) uparodhaḥ pratibaṃdhaḥ pratyūhaḥ.

Cumin, s. jīrakaḥ jaraṇaḥ kaṇā ajājī; 'black c.' suṣavī kāravī pṛthvī; pṛthuḥ kālā upakuṃcikā.

Cumulate, See Accumulate.

Cunning, a. vidagdha dhūrta catura.
     (2) māyin vaṃcanaśīla vipralaṃbhaka kapaṭin. -s. vidagdhatā dhūrtatā. cāturyaṃ naipuṇyaṃ paṭutā.
     (2) kapaṭaṃ māyā vaṃcanaṃ śāṭhyaṃ vyājaḥ kaitavaṃ chalaṃ.
     -ly, adv. cāturyeṇa vidagdhatayā dhūrtatayā savyājaṃ.

Cup, s. pātraṃ caṣakaḥ-kaṃ bhājanaṃ kācapātraṃ.
     (2) puṭaḥ kośaḥ-ṣaḥ; 'fond of the c.' pānāsaktaḥ; 'taste the c. of misery, duḥkhabhāg bhū. -v. i. ācūṣaṇa-yaṃtreṇa raktaṃ muc c. or mokṣ 10 'c. -board' laghukoṣṭhaḥ; 'c. -ing glass' raktacūṣaṇayaṃtraṃ 'dry c.-ing' ghaṭikayā or alabvā ācūṣaṇaṃ.

Cupid, s. madanaḥ smaraḥ kāmaḥ anaṃgaḥ kaṃdarpaḥ manmathaḥ manasijaḥ kusumabāṇaḥ paṃcaśaraḥ māraḥ pradyumnaḥ mīnaketanaḥ kusumeṣuḥ makaradhvajaḥ puṣpadhanvā ātmabhūḥ ananyajaḥ; cittajanman and sim. comp.
     -ity, s. lobhaḥ gṛdhnutā atilobhaḥ-spṛhā lālasā atitṛṣṇā lābhalipsā.
     (2) kāmukatā.

Cupola, s. toraṇaśṛṃgaṃ prāsādaśīrṣaṃ.

Cur, s. śunakaḥ; See Dog. -rish, a. śvaśīla duṣṭa.

Curate, s. upayojakaḥ purohitapratinidhiḥ.

Curator, s. avekṣakaḥ adhikārin m., adhyakṣaḥ; 'c. of a depot' graṃthaśālādhikārī.

Curb, v. t. āvṛ 5 U. saṃ-ni-yam 1 P, niyaṃtr 10, pra-ni-grah 9 P, ava-ni-rudh 7 U. saṃhṛ 1 P; 'c. the horses' pragṛhyaṃtāṃ vājinaḥ (S. 1); See Control also. -s. mukhayaṃtraṇaṃ mukhaśṛṃkhalā-laḥ.
     (2) yaṃtraṇaṃ saṃyamaḥ ni-rodhaḥ &c.

Curd, v. i. dadhirūpeṇa ghanībhū śyai 1 A. -v. t. ghanīkṛ 8 U, śyai c., saṃhan 2 P. -s. dadhi n.; payasyaṃ drapsaḥ-saṃ.
     -y, a. dadhimaya (yī f.)
     (2) ghanībhūta śyāna saṃhata.

[Page 90]

Curdle, v. i. See Curd, -ed, See Curdy.

Cure, v. t. (disease) kit desid, (cikitsati-te); pra-upa-śam c. (śamayati) sādh c., pratikṛ 8 U, samādhā 3 U. (persons) susthaprakṛtistha-nīroga a. kṛ; gen. ex. by. nir-gata-vīta in comp.; 'Rama was c. ed of his fever' rāmo jvaropaśamanānnīrogaḥ kṛtaḥ prakṛtisthaḥ saṃjātaḥ; 'c. ed of wounds' nirvraṇaḥ kṛtaḥ; nirviṣaḥ; &c. -s. cikitsā upaśamaḥ prati(tī) kāraḥ rogopaśamaḥ.
     (2) susthatā svāsthyaṃ.
     (3) bheṣajaṃ auṣadhaṃ.
     -able, a. sādhya; 'inc. by physicians' bhiṣajāmasādhyaṃ (R. VIII. 93); śamanīya prati-kārya.
     -ative, a. rogahara rogaghna (ghnī f.), vyādhiśamaka śāṃtida.
     -er, s. cikitsakaḥ
     -less, a. asādhya durupacāra.

Curiosity, s. kutūhalaṃ kautūhalaṃ jijñāsā kautukaṃ kutukaṃ; oft. ex. by desid. nouns; 'c. to see' didṛkṣā.
     (2) (Object of c.) apūrvavastu n. durlabhadravyaṃ utkṛṣṭadravyaṃ.
     -Curious, a. kutūhalin jijñāsu kautukākrāṃtacitta kutukāviṣṭa sakautuka; 'my heart is c. to know' jijñāsākrāṃtahṛdayosmi oft. by desid.; 'c. to ascertain' upa-lipsuḥ.
     (2) apūrva adṛṣṭapūrva adbhuta citta duṣprāpa durlabha; darśanīya.
     (3) sūkṣma vijña; ni-puṇa vicakṣaṇa sūkṣmadarśin.
     -ly, adv. kutūhalena; sūkṣmaṃ adbhutaṃ citraṃ.

Curl, s. cūrṇakuṃtalaḥ alakaḥ kuralaḥ; 'hair thick with c s.' kuṃtalākīrṇāḥ śiroruhāḥ.
     (2) taraṃgaḥ ūrmi f. -v. t. (keśān) ākuṃc c. vyāvṛt c., rac 10.
     (2) taraṃgayati (D) -v. i. jimhīmū vakrībhū ākuṃc pass., vyāvṛt 1A.
     (2) taraṃgāyate (D).
     -ed, -ing, a. kuṭila arāla kuṃcita; 'c. mass of smoke' dhūmasyotpīḍaḥ (U. 3).

Curmudgeon, See Miser.

Currant, s. śuṣkadrākṣaṃ.

Current, a. pracalita pracala sarvasaṃmata; 'languages c. in India' bharatakhaṃḍe pracalitā bhāṣāḥ.
     (2) vartamāna vidyamāna; 'c. year' vartamānasaṃvatsaraḥ; 'c. report' janapravādaḥ; 'c. moment' āpātaḥ. āpātaramyā viṣayāḥ (KI. XI. 12).
     (3) sarvasādhāraṇa lokaprasiddhaviśruta -s. srotas n., pravāhaḥ rayaḥ vegaḥ dhārā oghaḥ; 'c. of opinion' sādhāraṇamataughaḥ.
     -ly, adv. sādhāraṇataḥ sāmānyataḥ laukikatayā; 'c. known' lokaprāsiddha-
     -Currency, s. pracalanaṃ pracāraḥ prasaraṇaṃ; 'to gain c.' pracalita a. bhū prasṛ 1 P. vyavahṛ 'c. pass.,' sarvasaṃmata a. bhū; 'a report gained c. iti janapravādaḥ prasṛtaḥ
     (2) pravāhaḥ prasaraḥ
     (3) sukhoccāryatā.
     (4) pracalita mudrā.

Curriculum, s. adhyayanakramaḥ-mārgaḥ.

Currier, s. carmakāraḥ pādūkṛt m.

Curry, v. t. (favour) aticāṭūktyā prasādaṃ saṃpad c. or ārādh 10.
     (2) (a horse) aśvadehaṃ mṛj 2 P.
     (3) (leather) pariṣkṛ 8 U, śudh c.
     4 Beat, q. v.; 'c. comb' aśvadehamārjanī.

Curse, v. t. śap 1 U, abhiśaṃs 1 P, śāpaṃ dā
     (3) U (with dat.), ākruś 1 P; garh 1, 10 A. -s. śāpaḥ abhiśāpaḥ ākrośaḥ.
     (2) kaṃṭakaḥ ādhiḥ; 'a c. to the family' kulasyādhiḥ kulāṃgāraḥ kulapāṃsulaḥ; 'a c. on thy folly' dhik tvāṃ mūḍha.
     -ed, a. śapta- ākruṣṭa; See Accursed.

Cursory, a. kṣipra asūkṣma tvarita anipuṇa anavahita sthūla; 'even at a c. glance' sthūladṛṣṭyāpi.
     -ly, adv. śīghraṃ sthūladṛṣṭyā anipuṇaṃ.

Curt, a. -hrasva saṃkṣipta.
     -ly, adv. saṃkṣepeṇa.
     -ness, s. saṃkṣepaḥ saṃhāraḥ saṃkṣiptatā.

Curtail, v. t. hras c., saṃkṣip 6 P; saṃhṛ. 1 P; avacchid 7 P, alpīkṛ 8 U.

Curtain s. ja(ya)vanikā tiraskariṇī vyavadhānaṃ āvaraṇapaṭaḥ; 'behind the c.' nepathye; 'c. lecuture' śayyānuśāsanaṃ; 'bed c.' maśaharī maśakaharī. -v. t. āvaraṇena pracchad 10, vyavadhā 3 U.

Curtsy See Courtesy under
     Court.

Curtsey See Courtesy under
     Court.

Curve, v. t. nam c., ava-ā-nam c., ākuṃc c., vakrīkṛ 8 U, kuṭilīkṛ āvṛj 10. -s. nati f., āvarjanaṃ vakratā ākuṃcanaṃ aṃcanaṃ.
     (2) vakrarekhā. -a. ānata vakra kuṭila ābhugna jimha; See Crooked. -ated, a. ābhugna vakra &c.
     -ation, s. ākuṃcanaṃ āvarjanaṃ vakrīkaraṇaṃ.
     -ature, s. vakratā vakriman m., kuṭilatā ānati f. vakrībhāvaḥ.

Curvet, v. i. plu 1 A, valg 1 P. -s. plutaṃ valganaṃ.

Cushion, s. upadhānaṃ upabarhaḥ pīṭhopadhānaṃ.

Cusp, s. ardheṃduśikhā ardhacaṃdrāgraṃ.
     -ated, a. sūcyagra niśitāgra.

Custody, s. rakṣā avekṣaṇaṃ rakṣaṇaṃ pālanaṃ gupti f.; See Charge. 2 nirodhaḥ baṃdhanaṃ kārānirodhaḥ āsedhaḥ.

Custom, s. ācāraḥ saṃpradāyaḥ vyavahāraḥ rīti f., anusāraḥ kramaḥ karaḥ śulkaṃ rājasva; 'c. house' śulkasthānaṃ; 'the officer of c. s' śaulkikaḥ.
     -ary, a. ācārika-vyāvahārika (kī f.), pracalita lokasiddha laukika (kī f.); gen. by ācāra in comp.; 'to take flowers as is c.' ācārapuṣpagrahaṇārthaṃ (M. 4); ācāralājāḥ; &c.
     -arily, adv. yathāvyavahāraṃ saṃpradāyānusāreṇa prāyaśaḥ yathācāraṃ.
     -er, s. grāhakaḥ kretṛ m., nityakrayin m.

Cut, v. t. 9 U, chid 7 P, kṛt 6. P, do 4 P, vraśc 6 P, cho 4 P,
     (2) bhid 7 U; khaṃḍ 10; 'c. ing to the quick' marmacchid-bhid marmāṇi kṛṃtat; 'c. a hole through,' vyadh 4 P, nirbhid samutkṝ 6 P; 'c. a figure' pratiṣṭhāṃ-kīrtiṃ-labh 1 A; 'c. short' saṃhṛ 1 P, saṃkṣip 6 P; nyūnīkṛ 8 U; 'to c. the matter short' kiṃbahunā; 'c. ing short my speech' madvacanamākṣipya; 'c. to, or in, pieces' khaṃḍaśaḥ-lavaśaḥ-chid. -v. i. udbhid pass., utpaṭ 4 A, sphuṭ 6 P. -s. chedaḥ prahāraḥ āghātaḥ.
     (2) kulyā khātaṃ.
     (3) khaṃḍaḥ-ḍaṃ bhāgaḥ dalaṃ lavaḥ leśaḥ.
     (4) saralamārgaḥ avi-mārgaḥ.
     (5) rīti f., rūpaṃ mārgaḥ paddhati f. 'c.-purse' graṃthibhedakaḥ coraḥ; 'c.-throat' kaṃṭhacchedakaḥ; prāṇaghātakaḥ ghātakaḥ; (a.) mārātmaka vadhodyata.
     -down, avacchid kartitvā nipat c.
     -off, nikṛt vyavacchida.
     (2) ucchid unmūl 10. vinaś c.
     (3) vilup c., apanī 1 P,
     (4) vicchid ava-ni-rudh 7 U, khaṃḍ 10, nivār 10.
     -out, utkṛt c.
     (2) pari-saṃ-kḷp c. (manasā); nirūp 10, ciṃt 10, yuj 10.
     (3) atikram 1 U, 4 P, atiśī 2 A; See Excel. -ter, s. chedakaḥ chettṛ m., chid in comp.; 'wood-c.' kāṣṭhacchid.
     -ting, s. chedanaṃ kartanaṃ &c.
     (2) khaṃḍaḥ-ḍaṃ śakalaḥ-laṃ dalaṃ. -a. tīvra tīkṣṇa marmabhedin marmaspṛśchid aruṃtuda.

Cutaneous, a. tvāca (cī f.), tvaksaṃbaṃdhin tvac in comp.; 'c. disease' tvagrogaḥ.

Cuticle, s. bāhyatvac f., bāhyacarman n.

Cutlass, s. khaṅgaḥ kṛpāṇī.

Cutler, s. churikākāraḥ śastrakāraḥ.

Cycle, s. cakraṃ ā-pari-vṛtti f., paryāyaḥ; kālacakraṃ.

Cyclone, s. cakravātaḥ vātāvartaḥ.

Cyclope(oe)dia,: s. See Encyclop-
     -edia.

Cygnet, s. haṃsaśāvakaḥ bālahaṃsaḥ.

Cylinder, s. golaḥ vartulaṃ.
     -Cylindrical, a. vartula golākāra.

Cymbal, s. jhallakaṃ jhallarī.

Cynic, s. manuṣyadveṣin m.
     -al, a. sadāvakra kuṭilaśīla durātman vakrabhāva niṃdāśīla.

Cynosure, s. dhruvaḥ; jyotīrathaḥ.

D.

Dab, v. t. siktadravyeṇa laghu taḍ 10. -s. laghvāghātaḥ niṣekaḥ.
     (2) laghupiṃḍaḥ
     (3) kṣiptapaṃkaḥ.

Dabble, v. t. sic 6 P, prokṣ 1 P, lip 6 P. -v. i. jale-paṃke-krīḍ 1 P; 'd. ing in books' pallavāgrāhi pāṃḍityaṃ (H. 1), śāstracuṃbanaṃ.
     -er, s. jalakrīḍaḥ; śāstracuṃbakaḥ.

Dacoit, s. dasyu m.
     -y, s. dasyukarman n.

Dagger, s. kṛpāṇaḥ churikā kartarī asiputrikā; 'at d. s drawn' sadābaddhavaira a.

Daggle, v. t. malena duṣ c. (dūṣayati) paṃkena lip 6 P.

Daily, See under Day.

Dainty, a. svādu rucira surasa miṣṭa.
     (2) lalita komala mṛdu sūkṣma.
     (3) ativinīta atisabhya. -s. miṣṭa-viśiṣṭa-bhojanaṃ svādvannaṃ bhojanaviśeṣaḥ.
     -ly, adv. svādutayā lalitaṃ komalaṃ.
     -ness, s. svādutā; komalatā lālityaṃ vilāsaḥ vibhramaḥ.

Dairy, s. dugdhaśālā dadhimaṃthanagṛhaṃ; 'd. maid' gopakanyā ābhīrī godohinī.

Dais, s. savitānaṃ uccāsanaṃ.

Dale, s. darī kaṃdaraḥ; upatyakā.

Dally, v. i. vilas 1 P, vibhram 1, 4 P, krīḍ 1 P, ram 1 A. vihṛ 1 P.
     2 Delay, q. v.
     -ance, s. vilāsaḥ vibhramaḥ krīḍā vihāraḥ kāmaceṣṭā.

Dam, s. setuḥ jalāvaraṇaṃ dharaṇaḥ.
     (2) (paśūnāṃ) mātṛ f., jananī aṃbā prasūḥ. -v. t. (up) (setunā) jalaṃ nirudh 7 U or saṃstaṃbh 9 P.

Damage, s. hāni f., apakāraḥ apāyaḥ nāśaḥ dhvaṃsaḥ.
     (2) (of things in use) kṣayaḥ kṣati f., upakṣayaḥ apacayaḥ.
     (3) niṣkṛti f., pratiphalaṃ kṣatipūraṇaṃ. -v. t. ni-apa-kṛ 8 U, kṣi c., naś c., duṣ c. (dūṣayati).
     (2) hiṃs 7 P, kṣaṇ 8 P.

Damask, s. citradukūlaṃ. -v. t.
     Variegate, q. v.

Dame, s. āryā bhavatī (in addressing).
     (2) strī gṛhiṇī 'old d.' vṛddhā strī puraṃdhrī.

Damn, v. t. daṃḍ 10; See Condemn. 2 narakadaṃḍaṃ ādiś 6 P, naraka nipat c.
     (3) garh 1, 10 A; See Censure. -able, a. garhya niṃdya.
     (2) narakadaṃḍārha.
     -ation, s. nirayanaraka-vāsaḥ; narakadaṃḍaḥ narakayātanā vinipātaḥ anaṃtadaṃḍaḥ-yātanā.

Damp, s. klinna stimita ārdra jalasikta unna; 'to be d.' klid 4 P.
     (2) viṣaṇṇa mlāna avasanna bhagnotsāha. -s. kledaḥ jalāvasekaḥ stemaḥ.
     (2) bāṣpaḥ dhūmaḥ.
     (3) viṣādaḥ mlānatā utsāhabhaṃgaḥ. -v. t. klid c., uṃd 7 P. ārdrīkṛ 8 U.
     (2) bhaṃj 7 P, khaṃḍ 10, dhvaṃs c., bhagnāśa a. kṛ bhaṃgaṃ-dhvaṃsaṃ-kṛ; 'do not d. his energy' tasyotsāhabhaṃgaṃ mā kṛthāḥ; 'd. ed by defeat' parājayena bhagnotsāhaḥ.
     -ish, a. āklinna īṣadārdra.
     -ness, s. ārdratā klinnatā.

Damsel, s. kanyā bālā kumārī bālikā yuvati (tī) f. 'd. 's child' kānīnaḥ (nī f.); 'celestial d.' apsaras f., svargastrī-yoṣit f.

Dance, v. i. nṛt 4 P, naṭ 1 P; 'who always d. s attendance' yaḥ aharniśamupa-racitāṃjaliḥ (adhidaivatamiva) stauti (Ka. 109); or merely sāṃjali upasthā 1 A or upās 2 A. -v. t. nṛt c., saṃcal c. -s. nṛtyaṃ lāsyaṃ tāṃḍavaṃ nāṭyaṃ pādanyāsaḥ.
     -er, s. naṭaḥ nartakaḥ kuśīlavaḥ śailūṣaḥ; 'male d. in a female dress' bhra (bhru or bhrū) kuṃsaḥ (śaḥ).
     -ing, s. nāṭyaṃ nṛtyaṃ; 'd. girl' nartakī 'd. house-school' nṛtyaśālā; 'd. master' nāṭyācāryaḥ.

Dandle, v. t. aṃke nidhāya lal 10.

Dandri(u)ff, s. majjā; dāruṇaṃ.

Dandy, s. suvasanaḥ subhagaṃmanyaḥ; dāṃbhikaḥ.

Danger, s. bhayaṃ bhīti f., śaṃkā saṃdehaḥ saṃśayaḥ.
     (2) āpad-vipad f., apāyaḥ anarthaḥ vyasanaṃ saṃkaṭaṃ durgaṃ kṛcchraṃ kaṣṭaḥ-ṣṭaṃ; 'd. to life' jīvitasaṃśayaḥ; 'the hour of d.' āpatsamayaḥ; 'money is in d. of being lost' dravyāpaharaṇasya bhayaṃ vartate; 'without any d.' akutobhaya a.; 'brought into d.' saṃśayita; 'attended with d.' saṃdigdha saṃśayadolārūḍha. -v. t. saṃśaye pat c., saṃśayastha a. kṛ 8 U.
     -ous, a. saṃkaṭa saṃbādha viṣama.
     (2) bhayāvaha bhayaṃkara bhītiprada bhayahetuka; oft by (s.) in comp.
     (3) saṃdigdha śaṃkākrāṃta saṃśayāpanna vipajjanakaḥ.; 'a d. man' aviśvāsyaḥ ghātukaḥ.
     -ously, adv. bhayapūrvakaṃ; 'my brother is d. ill' mama bhrātā jīvitasaṃśaye vartate.

Dangle, v. i. lul 1 P, luṭh 6 P, caṃc 1 P, laṃb 1 A; 'd. ing at the feet' pādalagna caraṇalola.

Dank, a. See Damp.

Dapple, v. t. citr 10, karburīkṛ 8 U. kalmāṣayati
     (D.). -ed, a. citra karbura kalmāṣita śabala.

Dare, v. i. dhṛṣ 5 P, utsah 1 A; sāhasaṃ kṛ 8 U, śak 5 P. -v. t. āhve 1 A, dhṛṣ c. -s. āhvānaṃ yodhasaṃrāvaḥ.
     -ing, s. sāhasaṃ dhārṣṭyaṃ dhairyaṃ pragalbhatā nirbhīkatā. -a. sāhasika (kī f.), nirviśaṃka dhṛṣṭa śūra pragalbha nirbhaya.
     -ingly, adv. dhṛṣṭaṃ sāhasena; pragalbhaṃ nirbhayaṃ.
     -ingness, s. sāhasaṃ dhṛṣṭatā &c.

Dark, a. aṃdhakāramaya (yī f.) timirāvṛta tamovṛta tāmasa (sī f.), tamasvin niṣprabha sati-mira sāṃdhakāra.
     (2) kṛṣṇa śyāma nīla.
     (3) aspaṣṭa gūḍha durbodha.
     (4) pāpa duṣṭa khala garhya niṃdya; 'd. in soul tamovṛtti pāpātman; 'd. thoughts' pāpasaṃkalpāḥ. s.,
     -ness, s. aṃdhakāraḥ tamas n., tamisrā-sraṃ dhvāṃtaṃ timiraṃ; 'quality of (tendency to) d.' tamoguṇaḥ; 'slight d.' avatamasaṃ; 'pitchy (blinding) d.' aṃdhatamaḥ sūcibhedyaṃ tamaḥ; 'in the d.' rajanītimire; 'all-pervading d.' saṃtamasaṃ.
     (2) gūḍhaṃ; rahasyaṃ; 'I am still in the d. about the matter' tasyārthasyāhamadyāpyanabhijñaḥ na kimapi vedmi.
     -en, v. t. aṃdhakārayati (
     D.), timireṇa āvṛ 5 U, timireṇa ācchad 10.
     (2) (fig.) kaluṣayati-kalaṃkayati (
     D.), duṣ c. (dūṣayati); 'face d. ed with fury' kopakaluṣitānanaṃ. -v. i. aṃdhībhū 1 P.
     -ish, a. īṣatkṛṣṇa ānīla.
     -ly, adv. sāṃdhakāraṃ aspaṣṭaṃ avyaktaṃ gūḍhaṃ.
     -some, a. niṣprabha tamovṛta.

Darling, a. priya priyatama dayita; ex. by jāta tāta. -s. snehapātraṃ vatsaḥ jātaḥ dayitaḥ.

Darn, s. vastrasaṃdhiḥ. -v. t. jīrṇavastrāṇi siv 4 P, or saṃdhā 3 U.

Dart, s. astraṃ śalyaṃ śaṃkuḥ.
     (2) bāṇaḥ; See Arrow, -v. t. muc-kṣip 6 P, as 4 P, pat c., visṛj 6 P, (with loc.). -v. i. javena-sahasā-savegaṃ-utthā 1 P, or palāy 1 A.
     (2) sahasā udi 2 P or āvirbhū 1 P.
     (3) sphur 6 P, vilas 1 P; 'd. on' rabhasā-javena pracal 1 P or āpat 1 P or abhidru 1 P.

Dash, v. t. rabhasā prakṣip 6 P or pat c., āpratyā-han 2 U; 'd. ed her head against a rock' prastaraṃ tasyāḥ śiraḥ ājaghne.
     (2) mṛd 9 P, prabhaṃj 7 P, khaṃḍaśaḥ kṛ 8 U, cūrṇ 10, vidṝ 10; 'the ship was d. ed to pieces' potaḥ khaṃḍaśo bhagnaḥ-sahasradhā vi-dīrṇaḥ (pratighātena) śakalīkṛtaḥ.
     (3) avakṝ 6 P; ukṣ 1 P, sic 6 P.
     (4) saṃmiśr 10.
     (5) vinaś c., vyāmṛj 2 P or c., vilup c. -v. i. (against) āpat 1 P, ā-samā-han.
     (2) śakalībhū 1 P, vidṝ-prabhaṃj pass.; 'd. off' javena palāy 1 A or apasṛ 1 P. -s. saṃghaṭṭaḥ samāghātaḥ abhighātaḥ niṣpeṣaḥ saṃmardaḥ.
     (2) prahāraḥ āghātaḥ ākramaḥ.
     (3) prāgalbhyaṃ dhīratā utsāhaḥ.

Dastard, -ly, See Coward,-ly

Data, s. svīkṛtāni tattvāni; upanyāsaḥ.

Date, s. kharjūraḥ-rī.
     (2) kālaḥ tithi m: f.; kālāvadhiḥ lekhanadivasaḥ-tithiḥ-dinaṃ; 'out of d.' vyavahārātikrāṃtaṃ. -v. t. dinaṃ-tithiṃlikh 6 P. -v. i. (from) ārabh 1 A (with abl.); viśiṣṭakālādārabhya pravṛt 1 A.

[Page 93]

Daub, v. t. lip 6 P, aṃ 7. P, dih 2 U. -s. lepaḥ vilepanaṃ.
     (2) kucitraṃ kadālekhyaṃ.
     -er, s. lepakaḥ.
     (2) akuśalacitrakaraḥ.
     -y, a. śyāna sāṃdra

Daughter, s. kanyā duhitṛ f., tanayā putrikā ātmajā sutā putrī naṃdinī; of ex. by Patronymics; 'd. of Parvata' pārvatī; 'd, of Janaka' jānakī; 'd.-in-law' snuṣā vadhūḥ.

Daunt, v. t. tras c., bhī c., utsāhaṃ-dhairyaṃ-bhaṃj 7 P, bhagnāśa a. kṛ 8 U, dhairyaṃ skhal c.
     -less, (und.-ed), a. nirbhīka nirbhaya ajātaśaṃka abhīta askhalitadhairya.
     -lessness, s. abhayaṃ viśaṃkatā.

Daw, s. droṇakākaḥ.

Dawdle, v. vilaṃb 1 A; kālaṃ hṛ 1 P or kṣip 6 P.

Dawn, s. uṣas f., n., pratyūṣaḥ prabhātaṃ vibhātaṃ dinamukhaṃ aruṇodayaḥ; 'it is d.' prabhātā rajanī.
     (2) udayaḥ; 'd. of liberty' svātaṃtryodayaḥ; 'belonging to the d.' uṣasya prabhātīya (s.) in comp. -v. i. āvirbhū 1 P, udbhid pass., udgam 1 P, prabhā 2 P; 'before the day d. ed' aprabhātāyāṃ śarvaryāṃ; 'the day d. ed' prabhātā rajanī.

Day, s. dinaṃ divasaḥ vāsaraḥ ahan n., vāraḥ 'a lunar d.' tithi m. f., 'd. by d.' dine dine anudivasaṃ pratyahaṃ; 'by d.' divā; 'the next d.' paredyuḥ 'the d. before' pūrvedyuḥ; 'another d.' anyedyuḥ; 'the other d.' aciraṃ; 'd. and night' aharniśaṃ ahorātraḥ; rātriṃdivaṃ naktaṃdivaṃ; 'all d. long' aharniśaṃ rātriṃdivaṃ divā-niśaṃ-rātraṃ; 'till this d.' adya yāvat; 'the d. after to-morrow' paraśvaḥ; 'he gained the d. tasmin dine sa viyajī babhūva; 'd. break' See Dawn; 'd. labour' vrātaṃ dainikaṃ karma; 'd. labourer' vrātīnaḥ; 'd. light' sūryaprakāśaḥ dinajyotis n.; 'd. star' prabhātanakṣatraṃ; 'd. time' dinakālaḥ dinasamayaḥ; 'being in the d.' divātana (nī f.); 'during d.' divā.
     -Daily, a. dainika-pratyahika-āhnika (kī f.), dainaṃdina (nī f.) 'd. business' āhrikaṃ nityakarman n. -adv. prati in comp. with 'day'; pratyahaṃ pratidinaṃ; dine dine aharahaḥ. &c.

Daze, v. t. See Stun.

Dazzle, v. t. (the eye) cakṣuṣaḥ tejaḥ prati-han 2 P (Ka. 43); netraṃ pratihan.
     -ing, a. duṣprekṣya durnirīkṣya; 'of d. splendour' prabhāviśeṣodayadurnirīkṣyaḥ (R. VI. 5); nevapratighātin (vijitya netrapratighātinīṃ prabhāṃ K. v. 20).

Dead, See under Die.

Deaf, s. badhira śrotravikala akarṇa eḍa; 'd. and dumb' eḍamūkaḥ.
     -en, v. t. badhirayati (D.), karṇaṃ upahan 2 P, badhirīkṛ 8 U; 'd. ing all directions with cries of alas' hāhāninādenadiśo badhirayaṃtaḥ.
     -ly, adv. badhiravat; aśrutipūrvaṃ.
     -ness, s. badhiratā eḍatā śravaṇākṣamatā.

Deal, s. bāhulyaṃ prācuryaṃ; 'a good d. of' bahu pracura bhūri vipula; 'a good d. of corn' bahudhānyaṃ; 'a good d.' (adv.) atyaṃtaṃ bahu bhṛśaṃ gāḍhaṃ ati or su pr.; sutapta atikṛśa &c.
     (2) devadāru n. -v. t. vibhaj 1 U, parikḷp c., pṛthak pṛthag vinyas 4 U.
     (2) vikṝ 6 U, vyas 4 P; 'd. blows' muṣṭinā prahṛ 1 P; āghātaṃ-prahāraṃ-kṛ 8 U. -v. i. (in) paṇ 1 A, vyāpṛ 6 A; krayavikrayaṃ kṛ vyavahṛ 1 P; 'he does not d. in missiles' nāsya vyavahārostreṣu (U. 5).
     -with, ācar 1 P, vṛt 1 A, vyavahṛ.
     (2) pratikṛ 8 U; nirudh 7 U; spardh 1 A; See Contend. 3 vidhā 3U, vaśīkṛ vinī 1 P; 'easy to d.' vi-dheyaḥ vaśyaḥ.
     -er, s. vaṇij m., āpaṇikaḥ vipaṇin m., krayavikrayin m.
     (2) vyavahārinvyāpārin-vyavasāyin m.; 'd. in wood' kāṣṭhavyavahārakaḥ.
     -ing, s. vāṇijyaṃ nigamaḥ vipaṇaḥ krayavikrayaḥ.
     (2) vyavahāraḥ vyavasāyaḥ ācaraṇaṃ vyāpāraḥ ceṣṭitaṃ kriyā karman n., vṛtti f., vartanaṃ.
     (3) saṃvyavahāraḥ saṃsargaḥ saṃgamaḥ.

Dear, a. bahumūlya mahārgha-rha mahāmūlya.
     (2) priya dayita vallabha abhimata iṣṭa kāṃta abhīpsita; 'd. friend' hṛdayaṃgamaḥ sakhā; 'as d. as one's life' prāṇapriyasama.
     (3) (As a term of endearment) dayita kāṃta jāta vatsa priya; 'd. Jānaki' priye jānaki; vatsa rāma &c. -adv.,
     -ly, bahumūlyena mahārgheṇa.
     (2) atyaṃtaṃ; supriyaṃ suprītyā ati-su- pr.
     (3) aho bata hā haṃta ahaha.
     -ness, s. priyatā abhīṣṭatā prīti f.
     (2) bahumūlyaṃ mahārghatā mahārghaḥ.

Dearth, s. durbhikṣaṃ duṣkālaḥ; 'd. felt' nīvākaḥ prayāmaḥ.
     (2) abhāvaḥ aprāpti f., virahaḥ durlabhatā.

Death, See under Die.

Debar, v. t. ni-prati-ṣidh 1 P, nivār 10, ni-rudh 7 U.
     (2) nirākṛ 8 U, niras 4 U.

Debark, v. i. uttṝ 1 P, naukāyā avatṝ. -v. t. avatṝ c.

Debase, v. t. Ex. by kṛ 8 U, with
     Base, q. v.; apakṛṣ 1 P, svapadāt pat c. or bhraṃś c. or cyu c.; laghūkṛ avajñā 9 P.
     -ment, s. apakarṣaḥ abhibhavaḥ padacyāvanaṃ laghūkaraṇaṃ avamānanā avajñā.
     (2) apa-ni-kṛṣṭatā adhogati f., nīcasthiti f.

Debate, s. vi-vādaḥ vādaprativādaḥ vādayuddhaṃ vicāraḥ vitarkaḥ hetuvādaḥ. -v. t. vicar c., vitark 10; See Argue. -v. i. vivad 1 A, vipralap 1 P, vākkalahaṃ-vādayuddhaṃ-kṛ 8 U.
     -er, s. vādin m., vitarkin-vivādakṛt-hetuvādin m.
     -ful, a. vādapriya vivādaśīla vādārthin.

Debauch, v. t. duṣ c. (dūṣayati) naś c., satpathāt cyu c. or bhraṃś c.; 'd. a girl.' (kanyāṃ) duṣ c., dhṛṣ c., satītvād bhraṃś c., kṣatayoniṃ kṛ. -s. kāmāveśaḥ; viṣayopabhogaḥ viṣayanirati f.
     -er, s. viṣayin m., viṣayāsaktaḥ kāmāsaktaḥ viṣayopabhogarataḥ.
     (2) durācāraḥ duṣṭacaritaḥ khaṃḍitavṛttaḥ.
     -er, s. dūṣakaḥ nāśakaḥ.
     -ery, s. viṣayāsakti f., kāmāsaktatā viṣayopabhogaḥ vyasanaṃ viṣayitvaṃ.

Debenture, s. pratijñāpatraṃ niyamalekhaḥ.

Debilitate, v. t. tejo hṛ 1 P or naś c.; kṣai c. (kṣapayati) durbhalīkṛ 8 U, kṣīṇīkṛ.
     -ed, a. durbala kṣīṇa kṛśa aśakta kṣāma.
     -Debi-
     -lity, s. daurbalyaṃ śaktihīnatā kṣāmatā kārśyaṃ tejohāni f., śaktikṣayaḥ śaktipātaḥ aśaktatā.

Debit, v. t. deyadhanabhāge likh 6 P.

Debonair, a. sabhya śiṣṭa suśīla suvinīta ārya.
     -ly, adv. sabhyavat suvinītaṃ.

Debt, s. ṛṇaṃ; 'pay off or discharge a d.' ṛṇaṃ dā 3 U or śudh c., anṛṇatāṃ-ānṛṇyaṃ gam 1 P; 'he paid off the d. of his master by his life' svāsubhirbharturānṛṇyaṃ gataḥ (M. 5); 'discharge of d.' ṛṇaśodhanaṃ-nistāraḥ ṛṇamokṣaḥ; 'involved in d.' ṛṇagrasta ṛṇin; 'run into or incur d.' ṛṇaṃ kṛ ṛṇaṃ grah 9 P; 'free from d.' anṛṇa.
     -or, s. ṛṇin m., adhamarṇaḥ.

Decade, s. daśakaṃ; 'd. of year' daśavarṣaṃ.

Decadence, s. kṣayaḥ avapātaḥ avasādaḥ.

Decadency, s. kṣayaḥ avapātaḥ avasādaḥ.

Decagon, s. daśāsraṃ daśabhujaḥ.

Decamp, v. i. kaṭakaṃ-śibiraṃ-tyaj 1P, kaṭakaniveśād apasṛ 1 P or apakram 1 U, 4 P, sahasā palāy 1 A or apakram.
     -ment, s. kaṭakatyāgaḥ apasaraṇaṃ palāyanaṃ; apagamanaṃ.

Decant, v. t. kācapātre snu c. or nikṣip 6 P,
     -er, kācapātraṃ kūpī.

Decapitate, See Behead.

Decay, v. i. kṣi pass., kṣayaṃ-layaṃ-yā-i 2 P, jṝ 4 P, śṝ pass., hras 1 P, avasad 1 P; gal 1 P, naś 4 P, pralī 4 A, kṣai-mlai-glai 1 P, dhvaṃs 1 A; 'with d.- ed leaves' praparṇaḥ-śīrṇaparṇaḥ- (vṛkṣaḥ). -v. t. Causal of roots above. -s. kṣayaḥ avasādaḥ jīrṇatā hrāsaḥ pralayaḥ; nāśaḥ apacayaḥ; kṣāmatā glāni f.
     -ing, a. kṣayin kṣīyamāṇa viśīryamāṇa.

Decease, v. i. mṛ 6 A, uparam 1 P; See Die. -s. maraṇaṃ mṛtyuḥ nidhanaṃ tanutyāgaḥ uparamaḥ saṃsthānaṃ.
     -ed, a.
     Dead, q. v.

Deceive, v. t. vaṃc 10, pratṝ c., pralubh c., bhram c. (bhramayati) muh c.; See Cheat; 'you are much d. ed (in thinking so)' mahābhramoyaṃ tava.
     -er, s. vaṃcakaḥ pratārakaḥ kitavaḥ māyin m., dhūrtaḥ śaṭhaḥ.
     -Deceit,
     -Deception, s. pratāraṇā kapaṭaṃ chadman n., chalaṃ vaṃcanaṃ-nā kaitavaṃ māyā vipralaṃbhaḥ kūṭaṃ atisaṃdhānaṃ upadhiḥ.
     (2) mohaḥ bhramaḥ.
     -ful,
     -Deceptive, a. kapaṭapara vaṃcaka dhūrta vaṃcanaśīla kapaṭin māyin chādmika śaṭha kitava.
     (2) bhramakārin mohin bhrāṃtijanaka mohotpādaka.
     -fully, adv. savyājaṃ chadmanā māyayā sakapaṭaṃ chalena.

December, s. sahasyaḥ mārgaśīrṣapauṣau.

Decennial, a. daśavārṣika (kī f.), daśavarṣīya-ṇa daśavarṣasthāyin.

Decent, a. vinīta savinaya samaryāda śiṣṭa sabhya.
     (2) yukta ucita yogya upapanna śiṣṭācārānurūpa sādhusaṃmata.
     -ly, adv. savinayaṃ sabhyatayā; yuktaṃ yathātathaṃ yathocitaṃ.
     -Decence, -cy, s. vinayaḥ sabhyatā maryādā lajjā śālīnatā.
     (2) aucityaṃ yuktatā upa-patti f., yathārthatā.

Decharm, v. t. maṃtraṃ pratikṛ 8 U.

Decide, v. nirṇī 1 P, vyavaso 4 P, niści 5 U, paricchid 7 P, ava-saṃpra-dhṛ 10; 'd. a case' kāryaṃ nirṇī vyavahāraṃ dṛś 1 P or avekṣ 1 A; 'perplexed so as not being able to d.' aparicchedākulaṃ (S. 5).
     (2) niṣpad c., sādh c.
     -ed, a. niścita dhruva dṛḍha sthira; sthiro niścayaḥ; 'd. or firm resolution'; asaṃdigdha niyata vyavasthāpita.
     -edly, adv. asaṃśayaṃ nūnaṃ niyataṃ; See Certainly. -er, s. nirṇetṛ m., niścāyakaḥ; pramāṇapuruṣaḥ
     -Decision, s. nirṇayaḥ niścayaḥ vyavasāyaḥ saṃpradhāraṇaṃ paricchedaḥ.
     (2) (Final result) nirṇayaḥ; niṣpatti f.
     -Decisive, a. saṃśayacchid nirṇāyaka asaṃdigdha niścayakārin niścāyaka; 'said in a d. ly stern tone' paricchedaniṣṭhuramāha sma (Ka. 277).
     -ly, adv. saniścayaṃ asaṃdigdhaṃ sanirṇayaṃ; dṛḍhaṃ sthiratayā.

Deciduous, a. pātuka patanaśīla kṣayin asthāyin.
     -ness, s. avapātaḥ vidhvaṃsaḥ patanaśīlatā.
     (2) asthāyitvaṃ.

Decimal, a. daśaka daśaguṇita. -s. daśāṃśaḥ.
     -Decimate, v. t. daśamāṃśaṃ grah 9 P, daśamaṃ puruṣaṃ udhṛ 1 P.

Decipher, v. t. (a letter &c.) nir-anu-vac c., (gūḍhākṣarāṇi) vyākhyā 2 P, spaṣṭīkṛ 8 U, vyā-kṛ viśadīkṛ.
     -er, s. vyākhyātṛ m., vivaraṇakṛt m.
     -ing, s. vyākhyānaṃ spaṣṭīkaraṇaṃ.

[Page 95]

Deck, v. t. alaṃ-kṛ 8 U, bhūṣ 10, maṃḍ 10; See Adorn.
     (2) ācchad 10, āstṝ 9 U. -s. nautalaṃ naukāpṛṣṭhaṃ.

Declaim, v. i. (against) apabhāṣ 1 A, niṃd 1 P, ākṣip 6 P; See Abuse. 2 sālaṃkāraṃ brū 2 U, vāktāṃḍavaṃ kṛ 8 U.
     -er,
     Declamator, s. vākpaṭuḥ vāgīśaḥ.
     (2) nirbhartsakaḥ niṃdakaḥ.
     -Declamation, s. sālaṃkāraṃ vacanaṃ śabdapāṃḍityaṃ; vākcāturyaṃ vāktāṃḍavaṃ.

Declare, v. t. vad 1 P, kath 10, khyā 2 P, ā-pra-khyā c. (khyāpayati) pra-kāś c., prakaṭīkṛ 8 U, ud-ghuṣ 10, ni-ā-vid c., abhidhā 3 U.
     (2) udīr c., uccar c., kṝt 10, smṛ 1 P, (in scriptures). -v. i. svamataṃabhiprāyaṃ-nivid c. or jñā c.; 'd. for' ava-laṃb 1 A, āśri 1 U; 'the army d. ed against its king' svarājānaṃ parityajya pratipakṣaṃ samālaṃbata sainyaṃ.
     -ation, s. prakhyāpanaṃ prakāśanaṃ ākhyānaṃ jñāpanaṃ kīrtanaṃ. nivedanaṃ.
     (2) ukti f., vacanaṃ bhāṣaṇaṃ pratijñā upa-nyāsaḥ.
     -atory, a. khyāpaka jñāpaka nivedaka vācaka sūcaka abhidhāyaka.
     -edly, adv. spaṣṭaṃ vyaktaṃ pratijñāpūrvakaṃ.

Decline, v. i. kṣayaṃ -hrāsaṃ-yā-i 2 P, or gam 1 P, avasad 1 P, kṣi pass,; sraṃs 1 A, dhvaṃs 1 A, apaci-viśṝ pass.
     (2) tyaj 1 P, vical 1 P, nivṛt 1 A, bhraṃś 1 A, 4 P.
     (3) pariṇam 1 P, ā-ava-nam astaṃ gam 1 P, astamavalaṃb 1 A, anena samayena pariṇato divasaḥ (Ka. 47) 'the sun had d. ed' &c. -v. t. pratyākhyā 2 P, pratyācakṣ 2 A, pratyādiś 6 P, apākṛ 8 U, parivraj 10.
     (2) ā-ava-nam c. (namayati) apakṛṣ 1 P, āvṛj.
     (3) śabdarūpāṇi ākhyā or kath 10. -s. hrāsaḥ kṣayaḥ pariṇati f., pātaḥ avasādaḥ dhvaṃsaḥ apacayaḥ astaḥ; 'in the d. of life' in d.-ing years' paścime vayasi pariṇatavayasi.
     (2) dehakṣayaḥ kṣayarogaḥ.
     -ation, s. bhraṃśaḥ kṣayaḥ cyuti f., &c.
     (2) vakratā avanamanaṃ āvarjanaṃ.
     (3) krāṃti f. apagamaḥ.
     -Declension, s. vibhaktirūpāṇi śabdavikāraḥ.
     (2) kṣayaḥ.

Declivity, s. avasarpiṇī bhūmiḥ utsaṃgaḥ.
     -ous, Declivous, a. pravaṇa avasarpin.

Decoct, v. t. kvath 1 P, pac 1 P.
     -ion, s. kvāthaḥ kaṣāyaḥ-yaṃ niryāsaḥ.

Decollation, s. śīrṣacchedaḥ.

Decompose, v. t. pṛthak kṛ 8 U; vyā-kṛ vi-lī c., vidru c.
     -ition, s. pṛthakkaraṇaṃ vyākaraṇaṃ viśleṣaḥ vilayaḥ.

Decompound, v. t. punarmiśr 10.
     2 Decom-
     -pose, q. v.

Decorate, v. t. bhūṣ 10, prasādh c., alaṃkṛ 8 U, maṃḍ 10.
     -ion, s. prasādhanaṃ maṃḍanaṃ bhūṣaṇaṃ alaṃkāraḥ pariṣkāraḥ ābharaṇaṃ
     (2) ākalpaḥ veṣaḥ nepathyaṃ prati (pari) karman n.
     -or, s. prasādhakaḥ vibhūṣakaḥ.

Decorous, a. vinīta savinaya; yukta ucita; See Decent, -Decorum, s. vinayaḥ maryādā sabhyatā śiṣṭācāraḥ surīti f., saujanyaṃ.
     (2) yuktatā aucityaṃ.

Decorticate, v. t. tvacaṃ niṣkṛṣ 1 P, nistvacīkṛ 8 U, nirvalkayati (D.)

Decoy, v. t. kapaṭena ākṛṣ 1 P, vi- muh c., pralubh c., pratṝ c.; See Cheat. 2 pāśe baṃdh -grah 9 P.

Decrease, v. i. parikṣi Pass., hrāsaṃ gam 1 P, or yā-i 2 P, avasad 1 P, hras 1 P, alpībhū 1 P, nyūnībhū apaci pass. -v. t. hras c., alpīkṛ 8 U, nyūnīkṛ laghayati (D.), ūn 10, apaci 5 U. -s.,
     -Decrement, s. hrāsaḥ kṣayaḥ apacayaḥ avasādaḥ nyūnatā-tvaṃ alpatvaṃ.

Decree, v. t. ādiś 6 P, ājñā c. (jñāpayati) śās 2 P.
     (2) c. (dāpayati) prakḷp c., vidhā 3 U, dātuṃ nirṇī 1 P. -v. i. vyavasthādvāreṇa nirṇī śāsanaṃ kṛ vyavasthāṃvidhiṃ-kṛ; vicar c., tīr 10. -s. vyavasthā śāsanapatraṃ vyavasthāpatraṃ vidhiḥ rājājñā; āni-deśaḥ; ājñā śāsanaṃ.

Decrepit, a. jarākrāṃta jarātura jīrṇa jarāpariṇata.
     -ude, (d. age,), s. jarā vārdhakyaṃ jīrṇāvasthā jarāvasthā.

Decrescent, a. kṣayin kṣīyamāṇa kṣayiṣṇu.

Decretal, s. vidhisaṃhitā. -a. śāsanapatranirdiṣṭa.

Decry, v. t. apa-pari-vad 1 U, niṃd 1 P, ākṣip 6 P, apalap 1 P.
     -al, s. parivādaḥ ākṣepaḥ apalapanaṃ.

Decumbent, a. śayāna saṃviṣṭa niṣaṇṇa upaviṣṭa.

Decumbence, s. śayanaṃ śayyopaveśanaṃ.

Decuple, a. daśaguṇa.

Dedicate, v. t. utsṛj 6 P, nikṣip 6 P, pra-vi-ni-yuj 7 A, 10,
     (2) pratiṣṭhā c. (-ṣṭhāpayati) saṃskṛ 8 U, upakḷp c.; (books) sam-ṛ c. (arpayati) nivid c.,
     -ion, s. utsargaḥ viniyogaḥ pratiṣṭhā saṃskāraḥ; samarpaṇaṃ nivedanaṃ.

Deduce, v. t. anumā 2 P, 3 A, ūh 1 A, apavah 1 P, nirṇī 1 P, upalakṣ 10.
     -ible, a. ānumānika (kī f.), ūhanīya.
     -ment,
     -Deduction, s. anumānaṃ anumiti f., ūhanaṃ ūhā apavāhaḥ
     -Deductive, a. ānumānika (kī f.).
     -ly, adv. anumānena.

Deduct, v. t. viyuj 10, avacchid 7 P, udhṛ 1 P, vyavakal 10, ūn 10.
     -ion, s viyojanaṃ uddhāraḥ vyavakalanaṃ uddhṛtāṃśaḥ.

Deed, s. karman n., kāryaṃ kriyā kṛtyaṃ ceṣṭitaṃ
     (2) lekhapramāṇaṃ likhitaṃ; 'sale d.' vikrayapatraṃ; 'title d.' āgamaḥ.
     (3) tatvaṃ arthaḥ vastu n.

Deem, v. t. man 4 A, gaṇ 10, avagam 1 P, saṃbhū c.

Deep, a. gabhīra gaṃbhīra agādha gahana gāḍha.
     (2) (of sound) maṃdra dhīra gaṃbhīra māṃsala ghana.
     (3) (of colours) ghana; 'd. red' ghanāruṇa surakta.
     (4) nimna nīca.
     (5) gahana durbodha nigūḍhārtha agamya.
     (6) gabhīrabuddhi dūradṛṣṭi vidagdha; 'd. darkness' aṃdhaṃ-ghoraṃ-tamaḥ saṃtamasaṃ; 'she is d. in love,' dūragatamanmathā sā (S. 3); 'd. sigh' dīrghaniśvāsaḥ; 'd. love' dṛḍhabaddhaṃ prema gāḍhānurāgaḥ; 'water knee-d.' jānudaghnaṃ-mātraṃ-dvayasaṃ jalaṃ. -s.
     Sea, q. v.; 'd. of night' niśīthaḥ; ghorarātri f.
     -en, v. t. gaṃbhīrīkṛ 8 U, ghanīkṛ vṛdh c.
     -ly, adv. gāḍhaṃ ghanaṃ dīrghaṃ; atyaṃtaṃ atīva nitarāṃ nirbharaṃ bhṛśaṃ; 'sighing d.' dīrghaṃ niśvasya; 'd. sorry' śokamagna ati-duḥkhita; 'd. rooted' baddhamūla.
     -ness,
     -Depth, s. gāṃbhīryaṃ gāḍhatā ghanatā agādhatā; 'd. of meaning' arthatogauravaṃ (Mal. 1) arthagauravaṃ.
     (2) udaraṃ gabhīrasthānaṃ; 'the d. of lower regions' pātālodaraṃ.
     (3) vedhaḥ vedhanaṃ.
     (4) madhyaṃ.

Deer, s. mṛgaḥ hariṇaḥ kuraṃgaḥ kuraṃgamaḥ vātāyuḥ ajinayoniḥ; pṛṣat m., kṛṣṇasāraḥ ruruḥ śaṃbaraḥ rauhiṣaḥ vātapramīḥ (varieties of d.)

Deface, v. t. vinaś c., ucchid 7 P, vilup 6 P, or c., vyā-apa-mṛj 2 P.
     (2) vikṛ 8 U, virūp 10, duṣ c. (dūṣayati).
     -er, s. dūṣakaḥ vināśakaḥ
     -ment, s. lopaḥ ucchedaḥ dūṣaṇaṃ nāśanaṃ.

De facto, adv. vastutaḥ paramārthataḥ.

Defalcate, v. t. nyūnīkṛ 8 U, hras c., ava-cchid 7 P, ūn 10.
     -ion, s. hrāsaḥ ava-cchedaḥ nyūnatā apacayaḥ.

Defame, v. t. pari-apa-vad 1U, apabhāṣ 1A, ākṣip 6 P, guṇān-apalap 1 P, abhiśaṃs 1 P.
     -ation, s. pari-apa-vādaḥ ākṣepaḥ apabhāṣaṇaṃ niṃdā abhiśaṃsanaṃ.
     -atory, a. parivādaka guṇāpavādaka akīrtikara (rī f.), ākṣepagarbha.
     -er, s. parivādin m., guṇāpavādakaḥ ākṣepakaḥ niṃdakaḥ.

Default, s. aparādhaḥ doṣaḥ; vyatikramaḥ ananu-ṣṭhānaṃ lopaḥ.
     (2) abhāvaḥ asaṃbhavaḥ aprāptiḥ f., 'in d. of fine' adatte daṃḍe daṃḍadānābhāve.
     -er, s. aparādhin m., niyama-laṃghinvyatikrāmin m.

Defeasance, s. lopaḥ vyatikramaḥ niyamabhaṃgaḥlopaḥ.

Defeasible, a. lopanīya.

Defeat, v. t. parā-ji 1 A, parā-pari-bhū 1 U, ji 1 P, bhaṃj 7 P; vi-dru c., parāhan 2 P, (d. completely.
     (2) moghīkṛ 8 U, vyāhan 2 P, vihan; See Baffle. -s. parājayaḥ paribhavaḥ parābhavaḥ abhibhavaḥ bhaṃgaḥ.
     (2) vyāghātaḥ bhaṃgaḥ pradhvaṃsaḥ.

Defecate, v. t. malaṃ hṛ 1 P, śudh c., nirmalīkṛ 8 U. -a. nirmala śodhita hṛtamala.
     -ion, s. śodhanaṃ malaharaṇaṃ.

Defect, s. vikāraḥ doṣaḥ chidraṃ vakalyaṃ nyūnatā; 'bodily d.' aṃgavikāraḥ vyaṃgatā.
     (2) abhāvaḥ virahaḥ.
     -ive, a. vikāravat doṣayukta sadoṣa vikala; aṃgahīna
     (2) asaṃpūrṇa asamagra aparyāpta nyūna.

Defection, s. tyāgaḥ utsargaḥ bhraṃśaḥ cyuti f.

Defend, v. t. rakṣ 1 P, 2 P, trai 1 A, paritrai pā c. (pālayati) (with abl.); See Protect. 2 (In law) uttaraṃ dā 3 U, pakṣaṃ samarth 10.
     -ant, s. pratyarthin m., prativādin m., abhiyuktaḥ.
     -er, s. rakṣakaḥ goptṛ m., trātṛ-rakṣitṛ m., pālakaḥ paḥ in comp.
     -Defensive, a. rakṣaka pālaka ni-vāraka ātmarakṣaka. -s. ātmarakṣā svapari-trāṇaṃ śatrunivāraṇaṃ.
     -Defence, s. rakṣā gupti f., rakṣaṇaṃ trāṇaṃ pālanaṃ.
     (2) uttaraṃ pratyuttaraṃ; vyapadeśaḥ.
     -less, a. aśaraṇa arakṣita anāśraya anātha.
     (2) nirāyudha śastrahīna.

Defer, v. t. vilaṃb c., vyākṣip 6 P.
     (2) (anyasmin) nikṣip 6 P, nyas 4 P, sam-ṛ c. (arpayati). -v. i. vilaṃb 1 A, kālaṃ kṣip or hṛ 1 P, cira(rā)yati (D.)
     (2) (to) anuvṛt 1 A, anupā c. (pālayati) ādṛ 6 A, sādaraṃ āśri 1 U, anurudh 4 A.
     -ence, s. anurodhaḥ anuvartanaṃ bahumānaḥ ādaraḥ praśrayaḥ.
     (2) namratā vinayaḥ vaśatā.
     -ring, s. kālayāpanaṃ kālaharaṇaṃ vilaṃbaḥ vyākṣepaḥ.

Deficient, a. nyūna ūna asaṃpūrṇa vikala; often ex. by alpa-hīna-rahita in comp.; 'd. in water' alpajala; 'd. in intellect' alpadhī buddhihīna; 'd. in any organ' hīnāṃga vikaleṃdriya vikalāṃga apogaṃḍa po(pau)gaṃḍa.
     -Deficience, -cy, s. nyūnatā hīnatā alpatā abhāvaḥ virahaḥ vaikalyaṃ apūrṇatā.
     (2) doṣaḥ chidraṃ.

Defile, v. t. duṣ c. (dūṣayati) malinīkṛ 8 U, malinayati-kaluṣayati-āvilayati (D.); 'd. a virgin' kumārīṃ duṣ c., ādhṛṣ c.; 'a d. ed virgin' kṣatayoniḥ. -v. i. daṃḍavyūhena prayā 2 P or apasṛ 1 P. -s. saṃbādhapathaḥ saṃkaṭamārgaḥ durmārgaḥ saṃcāraḥ.
     -er, s. dūṣakaḥ.
     -ment, s. dūṣaṇaṃ.
     (2) mālinyaṃ kalaṃkaḥ.

Define, v. t. lakṣaṇaṃ vyākhyā 2 P; upa lakṣ 10, paricchid 7 P, nirūp 10, nirvac 2 P.
     (2) nirdiś 6 P, nirṇī 1 P, niści 5 U. nirdhṛ 10.
     (3) cihn 10, parimā 3 A.
     -er, s. lakṣaṇavyākhyātṛ m., nirvaktṛ m.
     -ite, a. niyata nirṇīta niścita nirdiṣṭa; 'without any d. subject' anirdiṣṭakāraṇaṃ.
     (2) pari-mita samaryāda sāvadhika.
     -itely, adv. ni-yataṃ vyaktaṃ sanirṇayaṃ saparicchedaṃ.
     -tion, s. vyākhyā paricchedaḥ lakṣaṇaṃ nirvacanaṃ nirdeśaḥ; 'my anguish transcends d.' mama vikāraḥ paricchedātītaḥ (Mal. 1).
     -itive, a. niyata nirṇāyaka sthira; avaśyaka.

Deflagration, s. dāhaḥ dāhanaṃ jvalanaṃ.

Deflect, v. i. bhraṃś 1 A, 4 P, cyu 1 A, vi-cal 1 P, apa-vyā-vṛt 1 A. -v. t. vyāvṛt c.
     -ion, s. bhraṃśaḥ cyuti f., vicalanaṃ vimārgagamanaṃ.
     (2) utkramaḥ bhreṣaḥ.

Deflour, Deflower, v. t. cāritryaṃ naś c. or hṛ 1 P, dhṛṣ c., kṣatayoniṃ kṛ 8 U, duṣ c. (dūṣayati); 'a virgin d. ed' kṣatā kṣatayoniḥ.
     (2) śobhāṃ hṛ or naś c.
     -er, s. kumārīdūṣakaḥ satītvanāśakaḥ.

Defluxion, s. nisyaṃdaḥ kṣaraṇaṃ sravaṇaṃ.

Defoliation, s. patrāpagamaḥ parṇamokṣaḥ.
     (2) patracyutisamayaḥ.

Deform, v. t. virūp 10, vikṛ 8 U, vyaṃgīkṛ virūpīkṛ.
     -ed, a. virūpa vikṛta pogaṃḍa ku-apa-rūpa vikṛtāṃga-vyaṃga (gī f.); 'd. features' vikṛtākāraḥ.
     -ity, s. vairūpyaṃ virūpatā kurūpatā vyaṃgatā vikṛti f.

Defraud, v. t. vaṃc 10, pratṝ c.; See Cheat.
     (2) chalena-kapaṭena-apahṛ 1 P.
     -ation, s. kapa-ṭāpaharaṇaṃ.
     -er, s. vaṃcakaḥ pratārakaḥ.

Defray, v. t. (Expenses) 3 U, apākṛ 8 U, śudh c.; dhanavyayaṃ-vyayaśodhanaṃ-svīkṛ 8 U; 'to be d.-ed' śudh 4 P; ekasya mūlyena vyayaḥ śudhyati sarvā vyayaśuddhiḥ saṃpadyate (P. v. 8).
     -er, s. vyayaśodhakaḥ.
     -ing, -ment, s. vyayaśodhanaṃ-śuddhi f.

Deft, a, vinīta dakṣa catura vidagdha.

Defunct, a. mṛta vipanna; See Dead. 2 (fig.) tyaktavyāpāra niśceṣṭa.
     -ion, s. maraṇaṃ mṛtyuḥ dehatyāgaḥ.

Defy, v. t. tṛṇīkṛ 8 U, avajñā 9 U, avaman 4 A, anādṛ 6 A, laghūkṛ tṛṇāya man paribhū 1 P, avagaṇ 10; 'I d. a king' rājeti kiyatī-kā mama mātrā; 'I d. you to find a mistake in my writing' mama lekhe skhalitaṃ kathaṃ tvaṃ darśayasīti prekṣe tāvat; 'a disease which d. ed medical skill' vaidyayatnaparibhāvinaṃ gadaṃ (R. XIX. 53).
     (2) yuddhārthaṃ āhve 1 A, abhiyuj 7 A, dhṛṣ 5 P.
     -ance, s. samāhvānaṃ yuddhāhvānaṃ yodhasaṃrāvaḥ.
     (2) ava-jñā avagaṇanā; 'in d. of' avamatya tṛṇīkṛtyaṃ anādṛtya; ex. by gen. or loc. abs.
     -ant, a. uddhata sadarpa sāvajña; avamānin; 'in a d. tone' uddhataṃ sadarpaṃ sāvajñaṃ.
     -er, s. samāhvātṛ m., abhiyoktṛ m.

Degenerate, v. i. (kulācārāt) cyu 1 A, bhraṃś 1 A, 4 P, duṣ 4 P. -a. kṣīṇapuṇya- naṣṭadharman paribhraṣṭa apakṛṣṭa kulācārabhraṣṭa.
     -ness, -Degeneracy, s. kṣīṇapuṇyatvaṃ kulācārabhraṃśaḥ kulamaryādātikramaḥ.
     (2) apakarṣaḥ nīcāvasthā apakṛṣṭadaśā.

Deglutition, s. nigaraṇaṃ grasanaṃ.

Degrade, v. t. (padāt or adhikārāt) apa-kṛp 1 P, bhraṃś c., cyu c., avaruh c. (ropayati) nīcapadaṃ prāp c.
     (2) avaman c., laghūkṛ 8 U, mūlyaṃ laghayati (D.) or hras c., 'd.-ed from office' adhikārabhraṣṭa padabhraṣṭa bhraṣṭādhikāra padāvaropita.
     -ation, s. pada-adhikārabhraṃśaḥ apakarṣaḥ padacyuti f., padalopaḥ.
     (2) avamānanā laghūkaraṇaṃ mānabhaṃgaḥ.
     (3) apakṛṣṭatā adhogati f., nīcāvasthā apakṛṣṭasthiti f.
     -ing, a. lāghavakārin ayaśaskara (rī f.).

Degree, s. padaṃ sthānaṃ padavi-vī f., āspadaṃ.
     (2) daśā sthiti f., avasthā.
     (3) upādhiḥ upa-padaṃ.
     (4) kulaṃ vaṃśaḥ anvayaḥ.
     (5) pramāṇaṃ parimāṇaṃ.
     (6) gaṇaḥ vargaḥ.
     (7) bhāgaḥ aṃśaḥ.
     (8) koṭi f., kāṣṭhā; 'the highest d.' parākoṭiḥ-kāṣṭhā atibhūmiḥ.
     (9) kramaḥ anukramaḥ āvṛt f., pari-pāṭi-ṭī f., ānupūrvyaṃ-rvī paryāyaḥ tāratamyabhāvaḥ; 'in the hightest d.' niratiśayaṃ ekāṃtataḥ; 'in some d.' kiṃcit kiyatāpyaṃśena īṣat; 'not in any d.' na kenāpyaṃśena; 'by d. s' krameṇa kramaśaḥ śanaiḥśanaiḥ pratipadaṃ.

Deify, v. t. devatvamāruh c. (āropayati) devaṃ kṛ 8 U. 'to be deified' devībhū 1 P, devatvaṃ i 2 P, devatvamāpad 4 A.
     -Deiform, a. devākāra devarūpa.
     -Deification, s. īśvarasāyujyaṃ brahmaṇi layaḥ devatvaprāpti f.
     (2) devatvaṃ devakaraṇaṃ.

Deign, v. arh 1 P, prasad 1 P, with inf., 'd. to took at me' mayi dṛṣṭiprasādaṃ kuru; See Please.
     (2) prasādapūrvaṃ dā 3 U, anugrah 9 P
     (3) anujñā 9 U, anuman 4 A.

Deism, s. īśvaravādaḥ āstikyaṃ.
     -Deist, s. āstikaḥ īśvaravādin m.

Deity, s. devatā daivataṃ devaḥ; See God.

Deject, v. t. viṣad c., nirvid c., viṣādaṃ utpad c., mlānīkṛ dhairyaṃ tyaj c.
     -ed, a. viṣaṇṇa nirviṇṇa viṣādāpanna avasanna dīna mlāna khinna; 'd. in mind' dīnamanas durmanāyamāna udvigna vimanas dhairyacyuta; 'to be b. d.' viṣad 1 P, viṣādaṃ gam 1 P, durmanāyate (D.), dhairyaṃ tyaj 1 P.
     -edly, adv. saviṣādaṃ sodvegaṃ viṣaṇṇaṃ.
     -edness, -ion, s. viṣādaḥ vaimanasyaṃ nirvedaḥ avasādaḥ udvegaḥ viṣaṇṇatā dīnatā mlāni f., glāni f., khedaḥ daurmanasyaṃ.

Dejecture, s. avaskaraḥ purīṣaṃ.

[Page 98]

Delate, v. t. vah 1 P, ānī 1 P.
     2 Accuse, q. v.

Delay, v. t. vilaṃb c., vyākṣip 6 P, atipat c.
     (2) nirudh 7 U, dhṛ 1. P, viṣṭaṃbh 9 P. -v. i. vilaṃb 1 A, cira(rā)yati (D.), kālaṃ yā c. (yāpayati) or kṣip 6 P or hṛ 1 P; 'why d. then' tataḥ kiṃ vilaṃbyate (U. 1).
     (2) vikḷp c., vicar c. -s. vilaṃbaḥ vyākṣepaḥ kālātipātaḥ kālayāpanaṃ kālaharaṇaṃ kālakṣepaḥ.
     (2) āghātaḥ aṃtarāyaḥ vilaṃbaṃ hetuḥ.
     (3) dīrghasūtratā; 'without d;' avilaṃbitaṃ avilaṃbaṃ avilaṃbena aciraṃ-rāt-reṇa; 'd. is dangerous' dīrghasūtrī vinaśyati.
     -er, s. kālakṣepakaḥ.

Delectable, a. ramya kamanīya manojña āhlādaka manorama-hara rucira.
     -Delectation, s. ānaṃdaḥ āhlādaḥ pramodaḥ harṣaḥ.

Delegate, v. t. niyuj 7 A, 10, vyādiś 6 P; prer c., (with acc. of person); nyas 4 P, nikṣip 6 P, c. (arpayati) pratipad c. -s. pratinidhiḥ niyogin m., ni-yojyaḥ pratipuruṣaḥ adhikṛtaḥ puruṣaḥ.
     -ion, s. niyojanaṃ preraṇaṃ nikṣepaḥ &c.

Delete, v. t. apa-vyā-mṛj 2 P, vilup c, vinaś c., ucchid 7 P.
     -ion, s. vyāmarṣaḥ lopaḥ ucchedaḥ.
     -Deleterious, a. vināśaka ghātin hiṃsra ghātuka.

Delf, s. mṛdbhāṃḍaṃ; mṛṇmayadravyaṃ kaulālakaṃ.

Deliberate, v. i. vicar c., ciṃt 10, vimṛś 6 P, saṃmaṃtr 10 A, vikḷp c.; See Con-
     -sider. -a. kāmataḥ-vicārapūrvakaṃ-kṛta vimṛśyakṛta.
     (2) vimṛśyakārin svavahita asāhasika apramatta.
     -ion, s. vicāraḥ-raṇaṃ-raṇā ciṃtā maṃtraṇaṃ-ṇā vimarśaḥ samīkṣā vitarkaḥ vivecanaṃ carcā.
     -ive, a. vicāraśīla vicārin vimarśin.
     -ly, adv. jānat with api or eva buddhipuraḥsara kāmataḥ vicārapūrvakaṃ
     (2) vi-mṛśya samīkṣya avadhānena asahasā apramattaṃ.
     -ness, s. samīkṣya-vimṛśya-kāritvaṃ apramādaḥ sāvadhānatā avekṣā

Delicate, a. madhura svādu miṣṭa.
     (2) lalita cāru śobhana.
     (3) (Soft) mṛdu komala sukumāra tanu ślakṣṇa laghu pratanu virala paripelava; 'd. of person' komalāṃga (gī f.), mṛduśarīra; 'a d. woman' tanvī tanvaṃgī pelavāṃgī.
     (4) viśiṣṭa utkṛṣṭa uttama.
     (5) sabhya vinīta śiṣṭa 'of a d. constitution' pra-kṛtikomala janmarogin.
     -ly, adv. lalitaṃ sukumāraṃ; mṛdutayā.
     -Delicacy, s. mādhuryaṃ svādutā saurasyaṃ.
     (2) lālityaṃ lāvaṇyaṃ.
     (3) saukumārya mārdavaṃ pelavatā tanutā.
     (4) ādaraḥ. -vinayaḥ śiṣṭācāraḥ suśīlatā saujanyaṃ.
     (5) pra-kṛtidurbalatā.
     (6) svādvannaṃ bhojanaviśeṣaḥ vi-śiṣṭānnaṃ

Delicious, s. svādu miṣṭa rucikara (rī f.), madhura surasa āsvādavat.
     (2) (of beauty &c.) manorama-hara madhura kamanīya ramaṇīya hārin cittākarṣin.
     -ly, adv. svādu madhuraṃ manoramaṃ.
     -ness, s. svādutā mādhuryaṃ ramyatā. &c.

Delight, s. āhlādaḥ ā-pra-modaḥ sukhaṃ harṣaḥ prīti f., pra-saṃ-madaḥ ullāsaḥ śarman ānaṃdaḥ saṃtoṣaḥ tṛpti f., mud-dā f.; 'takes no d. in sports' nābhinaṃdati kelikalāḥ (Mal. 3); 'thrill of d.' pulakaḥ romāṃcaḥ; 'thrilling with d.' ānaṃdapulakitatanuḥ.
     (2) ānaṃdanaṃ ānaṃdadaḥ harṣakaraḥ ānaṃdahetuḥ. -v. i. 'to be d. ed' mud 1 A, hṛṣ 4 P, ānaṃd 1 P, hlād 1 A, ram 1 A, prī 4 A, saṃ-pari-tuṣ 4 P, ullas 1 P -v. t. sukhayati (D.); causal of roots above.
     -ed, a. sānaṃda prīta saharṣa mudānvitta hṛṣṭa āhlanna ānaṃdita pramudita sollāsa āhlādita ullasita sāhlāda.
     -ful, a. pramodin prāmodika (kī f.), ānaṃdaprada harṣajanana (nī f.), āhlādaka ānaṃdaka sukhada; rucira kāṃta ramya ramaṇīya manohara-rama.
     -fully, adv. sānaṃdaṃ saharṣaṃ sāhlādaṃ; ramyaṃ kāṃtaṃ.

Delimit, v. t. maryādī kṛ 8 U.

Delineate, v. t. varṇ 10; See Describe. 2 ālikh 6 P, citraṃ 10, citre niviś c.
     -ed, a. citralikhita citragata ālikhita varṇita.
     -ion, s. ālekhanaṃ varṇanaṃ.
     (2) ālekhyaṃ citraṃ citrāraṃbhaḥ.

Delinquency, s. doṣaḥ-aparādhaḥ pāpaṃ duṣkarman n., pāpacaritaṃ apakriyā duṣkṛti f.
     -Delinquent, s. pāpin-pāpakṛt-aparādhin m., sadoṣaḥ kṛtāparādhaḥ.

Deliquesce, v. i. dravībhū 1 P, vilī 9 P.

Deliquium, s. vilayanaṃ dravaḥ.

Delirium, s. cittabhramaḥ caitanyanāśaḥ jñānabhrāṃti f.
     -Dellrious, a. bhrāṃtacitta naṣṭacetana caitanyarahita.

Deliver, v. t. muc c., vi-pra-mokṣ 10, ud-hṛdhṛ 1 P, nistṝ c., rakṣ 1 P, pari-trai 1 A.
     (2) samaṛ c (arpayati) nyas 4 P, pratipad c., pra-dā 3 U, 1 P, saṃkram c., āruh c. (ropayati) haste nikṣip 6 P, hastaṃ prāp c., hastagata-gāmin a. kṛ 8 U, (tasya vasudhāmapi hastagāminīmakarot R. viii. 1); 'shall d. it into his hand (to him)' imaṃ asya hastaṃ prāpayiṣyāmi (S. 3); 'd. ed charge of office' svādhikāraṃ anyahaste nyakṣipat.
     (3) ud-īr c., uccar c. udāhṛ 1 P, vyāhṛ vad 1 P.
     (4) (Of a message) nivid. c., kath 10, ākhyā 2 P, ācakṣ 2 A, śaṃs 1 P.
     (5) (Give back) utsṛj 6 P, prati-dā niryat c., (hastanyāsaṃ niryātaya V. 5); 'd. a woman' prasavaṃ kṛ c., c.; 'to be d. ed of' prasū 2 A, jan c. (janayati) utpad c.; 'was d. ed of a son' sā putraṃ prāsūta.
     -ance, s. mocanaṃ mokṣaḥ mukti f., uddhāraḥ paritrāṇaṃ rakṣaṇaṃ nistāraṇaṃ mokṣaṇaṃ vimuktiḥ-mocana.
     -er, s. mocakaḥ rakṣakaḥ trātṛ m., muktidātṛ m., tārakaḥ uddhartṛ m.
     (2) nivedakaḥ ākhyāyakaḥ
     -y, s. mukti f.; See Deliverance, above.
     (2) arpaṇaṃ nikṣepaṇaṃ pratipādanaṃ saṃkrāmaṇaṃ nyasanaṃ pradānaṃ.
     (3) uccāraṇaṃ udīraṇaṃ vyāhāraḥ-haraṇaṃ; 'a fluent d.' askhalitabhāṣaṇaṃ apratihatabhāṣaṇaughaḥ-vāksaraṇiḥ
     (4) nivedanaṃ vijñāpanaṃ vijñapti f., kathanaṃ
     (5) utsargaḥ niryātanaṃ vitaraṇaṃ.
     (6) prasavaḥ prasūti f., garbhamocanaṃ; 'd bed' ariṣṭaśayyā 'a woman near her d.' āsanna-prāpta-prasavā; 'place of d.' ariṣṭaṃ sūtikāgṛhaṃ.

Dell, s. darī guhā kaṃdaraḥ.

Delude, v. t. muh c., vaṃc 10, pralubh c., ākṛṣ 1 P. vi-saṃ-bhram c. (bhramayati); See Cheat also.
     -er, s. mohakaḥ vaṃcakaḥ pratārakaḥ māyin m.
     -Delusion, s. mohaḥ bhramaḥ ābhāsaḥ māyā matibhramaḥ iṃdrajālaṃ vivartaḥ; 'the world is all a d.' viśvamidaṃ māyāmayaṃ asāraṃ vivarta eva.
     (2) vaṃcanaṃ pratāraṇā pralobhanaṃ kapaṭaṃ.
     -Delusive,-Delusory, a. māyāmaya (yī f.), asāra māyin mohaka aiṃdrajālika (kī f.), mohin moha-bhrāṃti-janaka.

Deluge, s. āplāvaḥ saṃplavaḥ jalapralayaḥ bhūtasaṃplavaḥ toyaviplavaḥ 'universal d.' pralayaḥ mahāsaṃplavaḥ saṃvartaḥ kṣayaḥ kalpāṃtaḥ.
     (2) dhārāsaṃpātaḥ vāripūraḥ aviraladhārāsāraḥ ati vṛṣṭiḥ f.
     (3) utpātaḥ ākasmikī āpad -v. t. pla v., ā-saṃ- nimasj c. (majjayati).

Delve, v. t. khan 1 P, ni-ava-; urvīṃ bhid 7 P. -s. khātaṃ vivaraṃ bilaṃ gartā-rtaḥ.
     -er, s. khanakaḥ khanitṛ m.

Demagogue, s prākṛtajananāyakaḥ prajānāyakaḥ.

Demain, Demesne, s. svādhīnā bhūmiḥ.

Demand, v. t. pracch 6 P, anuyuj 7 A, jñā deside. (jijñāsate), 'd. ed his name' kiṃ tava nāmeti papraccha; 'd. a boon' varaṃ vṛvṝ- 5, 9 U.
     2 Claim, q. v.
     (3) arh 1 P, oft. by pot. pass. part.; 'Oh Goddess, Godāvari the matter d. s thy care (attention)' bhagavati godāvari tatra tvayā sāvadhānayā bhavitavyaṃ (U. 3) ayamarthovekṣāmarhati 'd s consideration'; 'this offence d. a an atonement of serious expense' bhūridravyavyayenāyaṃ doṣaḥ pramārṣṭuṃ śakyaḥ bhūridhanavyayasādhyaprāyaścittaḥ doṣaḥ. -s. praśnaḥ anuyogaḥ pṛcchā jijñāsā.
     (2) abhiyogaḥ prārthanā yācanā; 'on d.' dātuṃ pṛṣṭaḥ san.
     -ant,-er, s. prārthayitṛ m., yācitṛ m., abhiyoktṛ m., arthin m.

Demarkation, s. sīmā-maryādā-paricchedaḥ.

Demean (oneself), v. i. vṛttiṃ anuṣṭhā 1 P, ceṣṭ 1 A, vṛt 1 A, vyavahṛ 1 P; See Act. -our, s. vṛtti f., ācaraṇaṃ ācāraḥ ceṣṭitaṃ vyavahāraḥ.

Dementate, v. t. unmad c. saṃjñāṃ apahṛ 1 P. -a. unmatta naṣṭasaṃjña mūḍhacitta.

Demerit, s. aguṇaḥ doṣaḥ nyūnatā.

Demi, ardha sāmi ind. in comp.

Demi-god, s. naradevaḥ vidyādharaḥ yakṣaḥ gaṃdharvaḥ upadevatā devayoniḥ

Demi-man, s. ardhapuruṣaḥ-naraḥ kinnaraḥ.

Demise, s. mṛtyuḥ maraṇaṃ uparati f.
     (2) samarpaṇaṃ vidhivat pradānaṃ. -v. t. mṛtyupatreṇa pradā 3 U.

Demission, s. avapātaḥ avasādanaṃ apakarṣaṇaṃ.

Demobilize, v. t. See 'Disband.'

Democracy, s. prajāprabhutvaṃ prajāsattātmakaṃ rājyaṃ prajātaṃtraṃ.
     -Democrat, s. prajātaṃtravādin m., prajāpakṣānukūlaḥ prajāprabhutvānugrāhakaḥ prajāpakṣāvalaṃbin m.
     -tical, a. sārvalaukika (kī f.), prajātaṃtrīya.

Demolish, v. t. vinaś c., ucchid 7 P, avasad c., dhvaṃs c.; pra-vi--; unmūl 10, utpad 10.
     -er, s. vināśakaḥ ucchedakaḥ.
     -Demolition, s. vināśaḥ ucchedaḥ pra-vi-dhvaṃsaḥ unmūlanaṃ utpāṭanaṃ avasādanaṃ.

Demon, s. dānavaḥ asuraḥ rakṣas n., rākṣasaḥ daityaḥ danujaḥ daiteyaḥ suradviṭ; bhūtaḥ piśācaḥ rātri(triṃ)caraḥ niśācaraḥ yātudhānaḥ.
     -iac, s. bhūtāviṣṭaḥ vetālopahataḥ. -a.,
     -iacal, a. rākṣasa (sī f.), paiśāca (cī f.), āsura (rī f.), (s.) in comp.
     -ology, s. bhūtapiśāca-vidyā.

Demonstrate, v. t. sādh c., sidh c. (sādhayati) pradṛś c., pratipad c., upapad c., pra-māṇayati (D.); nirṇī 1 P, nirdiś 6 P.
     -ion, s. sādhanaṃ siddhi f., upapatti f., prati-pādanaṃ.
     (2) nirṇayaḥ; prāmāṇyaṃ siddhāṃtaḥ; 'ocular d.' pratyakṣapramāṇaṃ-cākṣuṣajñānaṃ-pramāṇaṃ.
     -ive, a. darśaka nirdeśaka nirṇāyaka pratipādaka siddhāṃtakaraṇa.
     -ively, adv. siddhipūrvaṃ sapramāṇaṃ suvyaktaṃ sopapattikaṃ.
     -or, s. nirdeśakaḥ pratipādakaḥ pradarśakaḥ.

Demoralize, v. t. dharmād-ācārād-bhraṃś c. or cyu c., ācāraṃ duṣ c. (dūṣayati) bhraṣṭīkṛ 8 U, durvṛtta a. kṛ
     -ation, s. ācārabhraṣṭatā dharmacyuti f., dharma-ācāra-viplavaḥ apakarṣaḥ.

Demulcent, a. śāmaka śāṃtida.
     (2) snigdha cikkaṇa.

Demur, v. i. śaṃk 1 A, vi-ā-; vicar c., vikḷp c., vilaṃb 1 A, manasā dolāyate (D.); savitarkaṃ vyākṣip c. -s. āśaṃkāsaṃdehaḥ vitarkaḥ vicāraṇaṃ vikalpaḥ; 'without d.' avicāritaṃ avilaṃbaṃ.

Demure, a. vinīta atinamra gaṃbhīra dhīra śāṃta salajja savrīḍa avanata; 'with d. looks' savrīḍavadana.
     -ly, adv. salajjaṃ savrīḍaṃ dhīraṃ savinayaṃ.
     -ness, s. vinayaḥ namratā gāṃbhīryaṃ trapā lajjā vrīḍā -hrīḥ.

Den, s. bilaṃ vivaraṃ guhā gahvaraṃ kaṃdaraḥ kuharaṃ.

Dengue, s. saṃdhikasaṃnipāta

Denizen, s. ni-vāsin m., okas in comp.; 'd. s of heaven' divaukasaḥ &c.
     (2) pauraḥ nāgaraḥ nagarajanaḥ svataṃtrajanaḥ.

Denominate, v. t. vad-bhaṇ-gad āhve 1 P, vyapadiś 6 P, abhidhā 3 U, vac 2 P, khyā 2 P; See Call also.
     -ion, s. nāman n., abhidhānaṃ saṃjñā ākhyā.
     -ive, a. abhidhāyin ākhyāyaka; (in grammar) nāmadhātuḥ.
     -or, s. nāmakṛt-nāmadātṛ m.
     (2) haraḥ hāraḥ chedaḥ; 'of the same d.' samaccheda; 'reduced to the same d.' savarṇita.

Denote, v. t. nirdiś 6 P, sūc 10, upalakṣ 10, vac 2 P, abhidhā 3 U, dyut c., gam c. (gamayati); oft. ex. by artha in comp.; See Mean; 'the word kṣetra here d. s body' atra kṣetraśabdaḥ śarīrārthe-rthaḥ.
     -ation, s. nirdeśaḥ; sūcanaṃ; abhidhā-dhānaṃ upalakṣaṇaṃ-ṇā.
     -ing, -ative, a. sūcaka darśaka vācaka abhidhāyaka gamaka.

Denouement, s. kāryaṃ nirvahaṇaṃ niṣṭhā.

Denounce, v. t. (amaṃgalaṃ or aniṣṭaṃ) pra-kāś c. khyā c., (khyāpayati) ā-ni-vid c., kath 10.
     (2) prakāśaṃ tarj 10 A, bharts 10A, abhiśap 1 U, abhiśaṃs 1 P, niṃd 1 P, garh 1, 10 A, ākruś 1 P.
     -er, s. ani-ṣṭāvedakaḥ.
     (2) adhikṣepakaḥ niṃdakaḥ.
     -ment,
     Denunciation, s. aniṣṭakhyāpanaṃ-prakāśanaṃ.
     (2) nirbhartsanā-naṃ ākrośaḥ abhiśaṃsanaṃ niṃdā garhā.

Denovean adv. punar bhūyaḥ.

Denovo adv. punar bhūyaḥ.

Dense, a. ghana nibiḍa sāṃdra avirala niraṃtara anaṃtara gāḍha gahana.
     (2) susaṃhata dṛḍha pīvara.
     -ity, s. ghanatā sāṃdratā ānaṃtaryaṃ; pīvaratā.

Dent, s. prahāra-āghāta-cihnaṃ.

Dental, a. daṃtya; 'a d. letter' daṃtyaṃ.

Dented, Dentated, a. daṃtura bhaṃgura anu-krakaca.

Dentifrice, s. daṃtaśodhanaṃ-dhāvanaṃ.

Dentist, s. daṃtavaidyaḥ-cikitsakaḥ.

Dentition, s. daṃtodbhedaḥ daṃtavṛddhi f.

Denude, Denudate, v. t. nagnīkṛ 8 U, vivastrīkṛ vivastrayati (D). vastraṃ apahṛ 1 P, śūnyīkṛ; nir in comp.; 'a tree d. ed.' of leaves' niṣpatro or niṣpatrīkṛtoḥ vṛkṣaḥ.

Deny, v. t. apalap 1 P, apavad 1 P, na svīkṛ-aṃgī-kṛ 8 U, niṣidh 1 P, pratyākhyā 2 P, ni-apa-hnu 2 A, pratyādiś 6 P.
     -al, s. apa-ni-hnavaḥ pratyādeśaḥ niṣedhaḥ asvīkāraḥ pra-tyākhyānaṃ apalāpaḥ; 'self d.' ātmasaṃyamaḥ ātmanigrahaḥ.
     -er, s. ni-hnotṛ m., apalāpin m., pratyādeśakaḥ.

Deobstruct, v. t. nirvighnīkṛ 8 U, vighnān hṛ or apanī 1 P.

Deodand, s. devopahāraḥ.

Deodorize v. t. durgaṃdhaṃ hṛ or apanī 1 P.

Depaint, See Paint.

Depart, v. i. prasthā 1 A, prayā 2 P, vi-nir-gam 1 P, apakram 1 U, 4 P, apayā apa-i 2 P, apagam apasṛ-sṛp 1 P, 'whose life has d. ed' vi-gata-jīvitaḥ.
     (2) pra-i dehaṃ utsṛj 6 P, vipad 4 A, mṛ 6 A, saṃsthā 1 A; See Die. -v. t. tyaj 1 P, 3 P, utsṛj
     -ed, a. apagata vyapeta; 'not d.' from the meaning' arthādanapeta arthya.
     (2) preta mṛta divaṃgata saṃsthita vipanna.
     -ment, s. bhāgaḥ vicchedaḥ pra-vi-bhāgaḥ.
     (2) viṣayaḥ prakaraṇaṃ aṃgaṃ.
     (3) adhikāraḥ niyogaḥ karman n., vyāpāraḥ.
     (4) deśaḥ viṣayaḥ maṃḍalaṃ.
     -ure, s. apagamaḥ apayānaṃ prasthānaṃ prayāṇaṃ apasaraṇaṃ apasṛti f., nirgamaḥ apakramaḥ.
     (2) dehatyāgaḥ saṃsthiti f., maraṇaṃ uparati f.

Depend, v. i. avalaṃb 1 A., pralaṃb.
     (2) ava-ālaṃb āśri 1 U, saṃśri; nibaṃdhana taṃtra adhīna āyatta vaśa in comp.; 'every thing d. s on fate' sarvaṃ daivādhīnaṃ-yattaṃ; mama prāṇāstvadāśānibaṃdhanāḥ (M. 4); oft. by apekṣ 1 A. vyapekṣ; See below.
     (3) anu-upa-jīv 1 P.
     (4) (rely) viśvas 2 P (with loc); sam-ṛ c. (arpayati.); 'I d. upon you alone' tvayyeva me viśvāsaḥ; 'd. upon it, I shall starve myself to death' mayā prāyopaveśanaṃ kṛtaṃ viddhi (P. IV. 1); 'd. upon it' asaṃśayaṃ niyataṃ nūnaṃ khalu.
     (5) saṃbaṃdh- pra-anu-saṃj pass., samanu-i 2 P.
     -ance, -ence, s. avalaṃbanaṃ āśrayaḥ saṃśrayaḥ niṣṭhā taṃtratā nibaṃdhanaṃ adhīnatā; 'mutual d.' parasparanibaṃdhanaṃ anyonyāśrayaḥ.
     (2) parādhīnatā paravaśatā paravattā pārataṃtryaṃ parāyattatvaṃ.
     (3) viśvāsaḥ pratyayaḥ.
     (4) saṃbaṃdhaḥ anuṣaṃgaḥ samanvayaḥ saṃparkaḥ.
     -ency, s. āyattatā adhīnatā &c.
     (2) adhīnaḥ pradeśaḥ anyataṃtraṃ rājyaṃ.
     -ant, -ent, a. pralaṃba.
     (2) adhīna āyatta āśrita avalaṃbin vaśa saṃbaddha nighnataṃtra in comp.
     (3) (d. on another) parāśrita parādhīna parataṃtra parāyatta paravaśa paravat; 'd. on a cause' nimittasavyapekṣaḥ (Mal. -s. upa-anu-jīvin m., āśritaḥ parā-yatto janaḥ bhṛtyaḥ parivāraḥ.

Depict, v. t. ālikh 6 P, varṇ 10, nirdiś 6 P.

Depilation, s. lo(ro)maharaṇaṃ ullaṃcanaṃ.
     -Depilatory, a. keśanāśaka lomaharin.

Depilous, a. akeśa ro(lo)mahīna.

Deplete, v. t. śūnyīkṛ 8 U, ric c. niḥ- śiṣ c.
     -ion, s. avakṣayaḥ niḥśeṣatā ri ktatā śūnyatvaṃ śūnyīkaraṇaṃ.

Deplore, v. t. śuc 1 P, vilap 1 P, paridev 1 A, paridiv 10 A; See Lament. -ably, adv. śocyaprakāreṇa śocanīyaṃ.
     -er, s. pari-devakaḥ anuśocakaḥ.

Deploy, v. t. vistṝ 9 U (sainyavyūhān).

Deplume, v. t. pakṣān utpaṭ 10 or ud-hṛ 1 P, niṣpakṣīkṛ 8 U.
     -ation, s. pakṣotpāṭanaṃ.

Depone, v. i. saśapathaṃ vad 1 P or kath 10, śapathapūrvaṃ upakṣip 6 P or upanyas 4 U.
     -ent, s. sākṣin m.
     (2) akartari kriyā.

Depopulate, v. t. nirjanīkṛ 8 U, vijanīkṛ naraśūnya a. kṛ; upapīḍ 10, bādh 1 A, samucchid 7 P.
     -ion, s. nirjanīkaraṇaṃ.
     (2) upa-plavaḥ ucchedaḥ upapīḍanaṃ bādhā.
     -or, s. ucchedakaḥ upapīḍakaḥ viplavakārin m.

Deport, v. t. pravraj c., niḥ-pra-vi-vas c., deśāṃtaraṃ gam c. (gamayati). -v. i. (oneself) ācar-vyavahṛ 1 P, vṛt 1 A; See Act. -
     ation, s. pra-vi-vāsanaṃ pravrājanaṃ.
     -ment, s. vṛtti f., ācaraṇaṃ ceṣṭitaṃ vyavahāraḥ vṛttaṃ.

Depose, v. t. (rājyāt or adhikārāt) ava-ruh c. (ropayati) bhraṃś c., pat c., cyu c. -v. i. sākṣyaṃ dā 3 U, vad 1 P, vac 2 P, kath 10.
     -ition, s. sākṣyaṃ sākṣyadānaṃ.
     (2) (Deposal) rājyabhraṃśaḥ-cyuti f., rājyāvaropaṇaṃ adhikāracyutiḥ-bhraṃśaḥ.

Deposit, v. t. nikṣip 6 P, nyas 4 P, nidhā 3 U, ādhā ṛ c. (arpayati) ādhīkṛ 8 U. -s. nyāsaḥ nikṣepaḥ ādhiḥ upanidhiḥ.
     (2) kiṭṭaṃ śeṣaḥ khalaṃ kāluṣyaṃ malaḥ-laṃ.
     -ary, s. nikṣepagrāhakaḥ nyāsadhārin m.
     (2) viśvāsasthānaṃ-pātraṃ-bhūmi f.
     -or, s. nikṣepin m., nyāsakartṛ m.
     -ory, s. ādhāraḥ āśayaḥ nidhānaṃ nidhiḥ bhājanaṃ āgāraṃ saṃgrahasthānaṃ.

Depot, s. āgāraṃ śālā sthānaṃ ālayaḥ 'book-d.' pustakālayaḥ graṃthaśālā; 'mllitary d.' yuddhasāmagryāgāraṃ.

Deprave, v. t. duṣ c. (dūṣayati) bhraṃś c. malinīkṛ 8 U, kaluṣayati (D.)
     -ed, a. durācāra bhraṣṭa duṣṭa khaṃḍitavṛtta durātman pāpacetas durvṛtta bhraṣṭaśīla kaluṣācāra.
     -edness, -ity, s. duṣṭatā bhraṣṭatā duṣṭabhāvatā daurātmyaṃ durācāratā daurjanyaṃ kāluṣyaṃ durvṛttatā.

Deprecate, v. t. (prārthanāpūrvakaṃ) nivār 10, vyāvṛt c., mā bhūditi yāc 1 A.
     (2) anu-śuc 1 P,
     -ion, s. nivāraṇārthaṃ prārthanāstavaḥ.
     -ive, -atory, a. aniṣṭanivāraka.

Depreciate, v. t. arghataḥ pat c, avaman 4 A, laghūkṛ 8 U, laghu man mūlyaṃ nyūnīkṛ avakṣip 6 P, apalap 1 P, apakṛṣ 1 P.
     -ion, s. laghūkaraṇaṃ avamānanā apakarṣaḥ apalāpaḥ.

Depredate, v. t. apahṛ 1 P, luṃṭ-ṭh 1 P, 10, upapla 1 A, upadratya grah 9 P.
     -ion, s. upa-plavaḥ apaharaṇaṃ luṃṭhanaṃ loptragrahaṇaṃ.
     -or, s viplavakārin m., apahārakaḥ.

Deprehend, See Apprehend.

Depress, v. t. avanam c. (namayati) pat c., apakṛṣ 1 P, avapīḍ 10, nimnīkṛ 8 U, avasad c., bhraṃś c., avagāh 1 A.
     (2) viṣādaṃ nī 1 P, viṣad c., viṣaṇṇīkṛ; 'd. ed behind' paścādavagāḍhāṃ (S. 3); 'd. ed in spirits' viṣaṇṇa mlāna muktāvayava khinna citta See Dejected. -ion, s. pātaḥ ava-namanaṃ apakarṣaḥ-rṣaṇaṃ.
     (2) viṣādaḥ khinnatā avasādaḥ udvegaḥ daurmanasyaṃ mlāni f., 'd. of spirits' sattvabhraṃśaḥ.

Deprive, v. t. apanī 1 P, apahṛ 1 P, (with gen. of person); bhraṃś c., cyu c. (with abl.); viyuj 7 A, 10, vinākṛ 8 U, (with instr. of the object deprived).
     -ation, s. haraṇaṃ apacayaḥ kṣayaḥ lopaḥ hāni f., nāśaḥ.
     -ed, a. hṛta apahṛta hīna viyukta bhraṣṭa virahita vinākṛta (gen. in comp.); vīta-lupta nir in comp.; 'd. of wealth' nirdhana luptavitta; 'd. of authority' bhraṣṭādhikāra padabhraṣṭa; 'to be d.' pass.; parihā viyuj pass.

Depure, Dupurate, See Purify.

Depute, v. t. niyuj 7 A, 10, prer c., preṣ c., prahi 5 P, samādiś 6 P (of a person); nikṣip 6 P, nyas 4 P, (of business).
     -ation, s. niyojanaṃ preraṇaṃ preṣaṇaṃ.
     (2) ni-yuktāḥ-samādiṣṭāḥ (pl.), niyogigaṇaḥ niyuktajanāḥ.
     -y, s. pratinidhiḥ pratihastaḥ-stakaḥ niyogin m.; niyuktaḥ pratipuruṣaḥ.

Deracinate, See Eradicate.

Derail, v. lohamārgāt niḥsṛ 1 P, or c.

Derange, v. t. viparyas 4 U, vikṣip 6 P, kramaṃ-vyavasthāṃ-bhaṃj 7 P, or upahan 2 P, vi-kṣubh c., saṃkṝ 6 P, ākulīkṛ 8 U.
     -ed, a. vyasta anavasthita magnakrama avyavasthita vikṣipta saṃkīrṇa; 'd. in mind' unmatta bhrāṃtacitta.
     -ment, s. vyutkramaḥ prakramabhaṃgaḥ avyavasthā vyastatā akramaḥ. visūtratā vailakṣaṇyaṃ; 'd. of mind' matibhramaḥ cittaviplavaḥ mativiparyāsaḥ.

[Page 102]

Derelict, a tyakta utsṛṣṭha parityakta
     -ion, s. tyāgaḥ utsargaḥ upekṣā

Deride, v. t. vi-upa-ava-has 1 P, upahāsāspadī kṛ 8 U, avajñā 9 U, bharts 10 A. garh 1, 10 A; 'to be d ed' upahāsyatāṃ gam 1 P, upahāsāspadaṃ bhū 1 P, 'are d. ed by all' sarvajanasyopahāsyatāmupayāṃti (Ka 108)
     -er, s. upahāsakaḥ avakṣepakaḥ
     -ingly, adv. avahāsena upahāsapūrvaṃ- sopahāsaṃ
     -Derision, s. upa-ava-hāsaḥ ava-mānanā dhikkāraḥ avajñā garhaṇaṃ nirbhartsanaṃ.
     -Derisive, a. sopahāsa avahāsagarbha ava-hāsin; upahāsya; garhya.

Derive, v. t. niṣkṛṣ 1 P, ud-bhū c., jan c. (janayati). utpad c.,
     (2) prāp 5 P, labh 1 A,
     Ge, i. V.)
     (3) vyutpad c. nirvac 2 P 10, vyutpattim vad 1 P.
     -ed, a. utpanna udbhūta; oft. ex. by pra- bhava-mūla-udbhava-ja in comp.; 'the race d. ed from the Sun' sūryaprabhavo vaṃśaḥ; 'to be d. ed' utpad 4 A. prabhū 1 P, jan 4 A, ud-bhū nirgam 1 P.
     -acion, s. vyutpatti f., nirvacanaṃ śabdotpatti f., śabdayoni f.
     (2) prabhavaḥ udbhavaḥ. yoni f., mūlaṃ nirgamaḥ.
     -ative, a. vyutpanna; yaugika (kī f.); 'd. suffixes' taddhitapratyayāḥ. -s. sādhitaḥ śabdaḥ vyutpannaḥ śabdaḥ.

Dermis, s. See Skin.

Derogate, v. t. alpīkṛ 8 U, nyūnīkṛ laghayati (D.); See Depreclate. -ion, s. laghūkaraṇaṃ apamānaḥ gauravanyūnatā avamānanā lāghavaṃ.
     -ory, a. ananurūpa akīrtikara lāghavakārin asadṛśa (śī f.); ayaśaskara (rī f.).

Dervise, s. saṃnyāsin m. (mahaṃmadīyaḥ).

Descant, v. i. savistaraṃ vyākhyā 2 P. vi-vṛ 5 U, vistareṇa varṇ 10.
     (2) gai 1 P, varṇ 10. -s. vacanaṃ vādaḥ pravādaḥ bhāṣitaṃ.
     (2) gītaṃ

Descend, v. i. avatṝ-avaruh-avapat 1 P, nipat cyu 1 A bhraṃś 1 A, 4 P.
     (2) ā-abhi-gam 1 P, praviś 6 P.
     (3) (upon) abhidru 1 P, abhidhāv 1 P, ākram 1 U, 4 P; See Attack.
     (4) (from) utpad 4 A, pra-ud-bhū 1 P, jan 4A: See Derive. vaṃśa-kula-krameṇa āgam 1 P, or 2 P, paraṃparayā prāp pass.; 'd. into details' savistaraṃ varṇ 10, vistaraśaḥ vad 1 P, prapaṃcayati (D.) -v. t. Causal of roots (1) above.
     -ant, s. vaṃśyaḥ vaṃśajaḥ apatyaṃ saṃtati f. prasūti f, saṃtānaḥ; 'd. s.' putrapautrāḥ kulasaṃtatiḥ vaṃśaḥ anvayaḥ kulaṃ; 'male d.' putrasaṃtānaḥ.
     -ed, a. avatīrṇa adhogata; 'lineally d.' kulakramāgata vaṃśaparaṃparāprāpta kamāyāta pitṛprāpta; 'to be d.' utpad. jan prabhū 1 P; gen. by derivative affixes; 'd. from Puru' pauravaḥ
     -ent, a. ava-rohin adhogāmin.
     -Descent, s. avataraṇaṃ avapātaḥ avarohaḥ-haṇaṃ avatāraḥ.
     (2) ākramaḥ avaskaṃdaḥ abhidravaṇaṃ.
     (3) janman n., utpatti- f., vaṃśaḥ udbhavaḥ kulaṃ; 'of noble d.' kulīna kulotpanna mahākulaprasūta abhijāta abhijanavat
     (4) saṃtati f., anvayaḥ āvali-lī f., saṃtānaḥ naṃ.
     (5) vaṃśakramāgamaḥ anvayāgamaḥ.
     (6) avasarpiṇī bhūmiḥ pravaṇasthānaṃ.

Descension, s. avapātaḥ adhogamanaṃ adhaḥpatanaṃ.

Describe, v. l. varṇ 10, nirdiś 6 P, vi-vṛ 5 U, kṝt 10, kath 10 nirūp 10, vac. 2 P, vyākhyā 2 P; 'her splendour can't be d. ed' 'tasyāḥ śrīrvacanānāmaviṣayā
     (2) (Draw) likh 6 P.
     -Description, s. varṇanaṃ-nā nirdeśaḥ vyākhyānaṃ kathanaṃ nirūpaṇaṃ vivaraṇaṃ.
     -Descriptive, a. nirdeśaka vācaka abhidhāyin nirdeśin.
     (2) varṇanapara.

Descry, v. t. dūrād ālok 1 A, 10 or dṛś 1 P, or īkṣ 1 A, nirvarṇ 10, ālakṣ 10.
     (2) jñā 9 U, avagam 1 P; See Know.

Desecrate, v. t. duṣ c. (dūṣayati) apavitrīkṛ 8 U, puṇyatvaṃ lup c., saṃskārahīna a. kṛ
     -ion, s. dūṣaṇaṃ saṃskāradūṣaṇaṃ apavitrīkaraṇaṃ.

Desert, s. maruḥ marusthalaṃ-lī vālukāpradeśaḥ dhanvan m.
     (2) guṇaḥ puṇyaṃ yogyatā pātratvaṃ puṇyāpuṇyaṃ arhatvaṃ -a. nirjana nirmānuṣa (ṣī f.), vanya khila nirjala śūnya āraṇyaka. -v. t. tyaj 1 P, 3 P, ut-vi-sṛj 6 P, rah 10. (rahayati) apavyadh 4 P, -v. t. senāṃ tyaktvā palāy A.
     -er, s. tyāgin senātyāgin m., parāvartakaḥ raṇapa-rāṅmukhaḥ palāyin m.
     -ion, s. tyāgaḥ utsargaḥ; senātyāgaḥ nirgamanaṃ apakramaṇaṃ.
     -less, c. nirguṇa anarha ayukta apātra.

Deserve, v. t. arh 1 P, arha-ucita-yogya a. in comp.; oft. by pot. pass. part.
     -ed, a. yogya ucita arha.
     -edly, adv. ucitaṃ yogyaṃ nyāyataḥ.
     -er, -ing, a. arhat guṇavat arha ucita yogya pātra; 'd. of' ex. by pot. pass. part. 'd. of pity' anukaṃpya &c. -s. guṇaḥ pātratā yogyatā arhatvaṃ.

Deshabille, See Dishabille.

Desiccate, v. t. śuṣ c., ācam 1 P, -v. i. śuṣ 4 P,
     -ion, s. śoṣaṇaṃ pariśoṣaḥ.
     -ive, a śoṣaka.
     -Dessicants, s. vraṇaśoṣakāḥ.

Desiderate, See Desire. -ive, a. icchārthaka sannaṃta.
     -Desideratum, s. abhīṣṭavastvabhāvaḥ.

Design, v. t. pari-saṃ-kḷp c., anusaṃdhā 3 U, vyavaso 4 P, abhi-pra-i 2 P, uddiś 6 P; ciṃt 10, ghaṭ c. (ghaṭayati) manaḥ-matiṃ-kṛ 8 U.
     (2) pra-vini-yuj 7 A, 10.
     (3) ālikh 6 P, sūtrapātaṃ kṛ. -s. abhiprāyaḥ arthaḥ ākāṃkṣā uddeśaḥ saṃkalpaḥ āśayaḥ hetuḥ cikīrṣitaṃ prayojana kāryaṃ.
     (2) upāyaḥ ciṃtā kalpanā ghaṭanā vidhānaṃ vyavasāyaḥ.
     (3) ālikhanaṃ sūtrapātaḥ saṃskāraḥ.
     -edly, adv. kāmataḥ yathākāmaṃ icchātaḥ buddhipuraḥsaraṃ.
     -er, s. citrakaḥ parikalpakaḥ.
     (2) ālekhakaḥ sūtrapātakaḥ.
     -ing, a. upajāpin māyin chalin vaṃcanaśīla pratāraka vidagdha kapaṭapaṭu dhūrta.
     -less, a. nirarthaka niṣprayojana.

Designate, v. t. upa -lakṣ 10; apa-vyapa-diś 6 P, nirdiś sūc 10, dyut c., abhidhā 3 U, nirvac 2 P, gam c. (gamayati).
     (2) niyuj 7 A, 10, pari-saṃ-kḷp c.
     -ing, s. lakṣaṇaṃ upalakṣaṇaṃ cihnaṃ viśeṣaṇaṃ abhidhānaṃ saṃjñā ākhyā nāman n.

Desire, v. t. iṣ 6 P, vāṃch 1 P, kam 10 A, spṛh 10 (with dat.), ih 1 A, ākāṃkṣ 1 U, abhilaṣ 1. 4 P oft. ex. by desid. of roots.
     (2) arth 10A. yāc 1A, vṛ 5U. -s. icchā abhilāṣaḥ kāmaḥ īhā ākāṃkṣā samīhitaṃ āśā iṣṭaṃ īpsitaṃ manorathaḥ spṛhā abhīṣṭaṃ; 'according to one's d.' yathākāmaṃ yatheṣṭaṃ svecchātaḥ svacchaṃdaṃ svarucyā; 'ardent d.' lālasā autsukyaṃ utkaṃṭhā lobhaḥ tṛṣṇā.
     -able, a. spṛhaṇīya kāmya.
     (2) iṣṭa praśasta śreyas.
     -ous, a. sa spṛha vāṃchin icchu īpsu; oft. by desid. forms, 'd. to speak.' vivakṣuḥ; 'd. to take' jighṛkṣuḥ or by kāma or manas in comp. with inf; 'd. to take' ādātukāmaḥ-manāḥ.

Desist, v. i. viram P. nivṛt 1 A, viśram 4 P, (with abl.) See Cease. -ance, s. virāmaḥ nivṛtti f., viśrāmaḥ.

Desk, s. likhanaphalakaḥ lekhanādhāraḥ.

Desolate, a. nirmānuṣa (ṣī f.), nirjana śūnya vivikta vasatihīna vijana.
     (2) ucchinna jīrṇa uddhvasta utsanna.
     (3) asahāya nirāśraya agatika anātha. -v. t. ucchid 7 P, ava-sad c., nirjanīkṛ 8 U; upapīḍ 10, śūnyīkṛ prabādh 1 A.
     -ion, s. ucchedaḥ avasādanaṃ vasatināśaḥ nirjanīkaraṇaṃ.
     (2) śūnyatā ni-rjanatvaṃ viviktatā.

Despair, v. i. nirāś a. bhū 1 P, āśāṃ hā 3 P, nairāśyaṃ gam-vraj 1 P, viṣad 1 P, bhagnāśa a. bhū; 'd. ed. of seicess' jayaviṣaye nirāśobhūt. -s. nairāśyaṃ nirāśatā āśāhīnatā vaiklavyaṃ viṣādaḥ; 'being in d.' tyaktāśa gatāśa.
     -Desperate, a nirāśa āśātīta tyaktāśa āśāhīna.
     (2) jīvitanirapekṣa ātatāyin nirbhaya sāhasika (kī f.)
     (3) niṣpratīkāra ugra saṃrabdha sāhasadyotaka atyaṃta; 'a d. act' sāhasaṃ ātatāyitā.
     -ly, adv. jīvitanirapekṣaṃ prasahya ugraṃ unmattavata
     (2) ati-su pr.; atyaṃtaṃ bhṛśaṃ.
     -ness, sāhasikatā unmādaḥ saraṃbhaḥ jīvitanirapekṣatā.

Despatch, v. t. (satvaraṃ) preṣ c., prahi 5 P. prasthā c. (sthāpayati) visṛj 6 P.
     (2) śīghraṃ jhaṭiti saṃpad c. tvar c. (tvarayati) āśu saṃvidhā 3 U.
     (3) han 2 U. vyāpad c.; See Kill. -s. tvarā śīghratā śīghrakāritvaṃ. adīrghasūtratā.
     (2) patraṃ rājalekhaḥ-lekhyaṃ vācikapatraṃ.
     (3) dhāvakaḥ prajavin m., vārtāharaḥ dūtaḥ.
     -ful, a. tvarāśīla śīghrakārin avilaṃbin adīrghasūtra.

Desperado, s. sāhasikaḥ prasahyacauraḥ sāhasin m., ātatāyin m., vadhodyataḥ.

Despise, v. t. avajñā 9 U, tiraskṛ 8 U, avaman 4 A, paribhū 1 P, avadhīr 10; See Contemn. -er, s. avamaṃtṛ m., avajñātṛ m., niṃdakaḥ.
     -ingly, adv sāvajñaṃ sāvamānaṃ.
     -Despleable, a. avamānya avajñeya garhya niṃdya nīca nikṛṣṭa adhama tuccha kutsita kṣudra.

Despite, s. dveṣaḥ jugupsā mātsaryaṃ īrṣyā abhyasūyā asūyā.
     (2) pratirodhaḥ pratikāraḥ; 'in d. of' (prep.) anādṛtya avagaṇayya or gen. abs.; 'd. the (preserce of the) teacher' paśyatopi guroḥ; See 'in spite of' under
     Splte. -ful, a. dveṣin sāsūya abhyasūyaka matsarin drohabuddhi.
     -fully, adv. sadveṣaṃ sadrohaṃ īrṣyayā.
     -ful-
     -ness, s. mātsaryaṃ asūyā daurjanyaṃ drohaḥ drohabuddhi f.

Despoil, v. t. hṛ 1 P, apahṛ; See Deprive; 'd. ed of everything' hṛtasarvasva.
     -er, s. apahārakaḥ.
     -Despoliation, s. apaharaṇaṃ.

Despond, v. i. nirvid 4 A, nairāśyaṃ-nirvedaṃviṣādaṃ-gam 1 P or āpad 4 A, viṣad 1 P, āśāṃ tyaj 1 P, aṃgāni muc 6 P.
     -ency, s. nirvedaḥ viṣādaḥ nairāśyaṃ udvegaḥ avasādaḥ viṣaṇṇatā.
     -ent, -ing, a. nirviṇṇa viṣaṇṇa nirāśa tyaktāśa mlāna; udvigna; 'do not take a d. view' mā bhavānaṃgāni muṃcatu (V. 2).
     -ingly, adv. saviṣādaṃ sanirvedaṃ.

Despot, s. prajāpīḍakaḥ lokopaplavakaḥ
     (2) adhīśvaraḥ samrāj m., sārvabhaumaḥ cakravartin m.
     -ic, -ical, a. svataṃtra niṣpratibaṃdha aniyaṃtraṇa aniyata niyaṃtraṇa.
     -ically, adv. svairaṃ svecchātaḥ kāmacāreṇa.
     -ism, s. prajāpīḍanaṃ niṣṭhuraśāsanaṃ prajopaplavaḥ svecchācāritvaṃ svecchāprabhutvaṃ; niryaṃtraṇārājyasaraṇiḥ f.

Despumate, v. i. utsic pass., phenāyate (D.)

Dessert. v. t. (bhojanāṃte) phalāhāraḥ.

Destine, v. t. (
     Destinate) nirūp. 10, pari-pra-kḷp c., nirdiś 6. P, niyuj 7 A. 10, samupasthā 1 U, (na jāne bhoktāraṃ kamiha samupasthāsyati vidhiḥ S. 2); oft. ex. by pot. pass. part., with or without avaśyaṃ nūnaṃ; 'he is d. ed to be a king' anenāvaśyaṃ rājñā bhavitavyaṃ; 'man is d. ed to die' manuṣyā naśvarāḥ; 'who is able to avoid what is d. ed for him' likhitamapi lalāṭe projjhituṃ kaḥ samarthaḥ; tathā bhavitavyatayā ca tasya tasya vastunaḥ (Ka. 143) 'every thing being d. ed to occur' &c.
     -ation, s. īpsitaṃ sthānaṃ iṣṭaḥ pradeśaḥ ni-rūpita-nirdiṣṭa-sthānaṃ.
     (2) upayogaḥ prayojanaṃ uddeśaḥ; arthaḥ abhiprāyaḥ.
     -y, s. daivaṃ bhavi-tavyatā niyati f., bhāgyaṃ bhāgadheyaṃ; vidhātṛ m., vidhi; diṣṭaṃ adṛṣṭaṃ prāktanaṃ.

Destitute, a. nirdhana arthahīna nirāśraya durgata aśaraṇa dīna akiṃcana duḥsthita.
     (2) (of) hīna rahita varjita śūnya viyukta hṛta vihīna parihīṇa with instr. or in comp.; gen. by nir-a-vi- in comp.; 'd. of courage' dhairyahīna-śūnya &c.; nirutsāha 'd. of energy'; 'd. of hands and feet' apāṇipāda.
     -ion, s. dainyaṃ dhanābhāvaḥ akiṃcanatvaṃ dāridryaṃ nirāśrayatā.
     (2) hīnatvaṃ rāhityaṃ śūnyatvaṃ abhāvaḥ virahaḥ viyogaḥ.

Destroy, v. t. naś c., pra-vi-; ava-ut-sad c., dhvaṃs c., pra-vi-; vilup c., kṣai c. (kṣapa-yati) kṣi 5 P or c., saṃhṛ 1 P, ut-nir-dal c., ucchid 7 P, pratihan 2 P.
     (2) (persons, &c.) han 2 P, niṣūd 10, vyāpad c., mṛ c.; 'to be d. ed' vi- naś 4 P, dhvaṃs 1 A, kṣayaṃ yā-i 2 P, or gam 1 P. pra-vi-lī 4 A.
     -er, s. nāśakaḥ haṃtṛ m., niṣūdanaḥ ghātin m., aṃtakaḥ dhvaṃsakaḥ han-apaha in comp; 'd. of Vritra' vṛtrahā vṛtraniṣūdanaḥ; 'd. of every thing' kṛtāṃtaḥ.
     -Destructible, a. naśvara vidhvaṃsin bhaṃgura kṣayin.
     -Destruction, s. nāśaḥ vi-nāśaḥ praṇāśaḥ; pra- vi- dhvaṃsaḥ kṣayaḥ ucchedaḥ saṃhāraḥ; uddalanaṃ utpāṭanaṃ.
     (2) niṣūdanaṃ ghātaḥ vadhaḥ; 'd. of the. whole world' pralayaḥ pratyavahāraḥ kalpāṃtaḥ saṃvartaḥ.
     -Destructive, a. vināśin kṣayakara (rī f.), ghātin aṃtakara ghātuka apaha-ghna (ghnī f.) in comp.: 'd. to life' jīvitāpaha prāṇahara nidhanakārin.

Desuetude, s. virati f., nivṛtti f., vicchedaḥ virāmaḥ pravṛttivicchedaḥ.

Desultory, a. asatata ucchṛṃkhala asthira lola aniyata caṃcala anavasthita avyavasthita.

Detach, v. t. viśliṣ c., vibhid 7 P, vi-cchid 7 P, viyuj 7 A, 10, pṛthak kṛ 8 U; See Separate. -ed, a. viyukta vibhikṣa vicchinna; asaṃsakta asaṃlagna gatasaṃga viśliṣṭa asaṃgata.
     -ment, s. vibhāgaḥ viyogaḥ vicchedaḥ viśleṣaḥ vibhedaḥ.
     (2) sainyadalaṃ gulmaḥ-lmaṃ.

Detail, s. vistaraḥ vistāraḥ; vāgvistaraḥ pra-paṃcaḥ.
     (2) vṛttāṃtākhyānaṃ; 'in d.' or 'd. ed' savistara (a.), vistareṇa vistarataḥ-śaḥ savistaraṃ. -v. t. savistaraṃ-vistareṇa-varṇ 10 or ākhyā 2 P. or kath 10, prapaṃcayati (D.)

Detain, v. t. dhṛ 1 P, nirudh 7 U; jāmātṛyajñena vayaṃ niruddhāḥ (U. 1) 'd. ed by reason of' &c.
     (2) nivār 10, nigrah 9 P.
     (3) (In custody) āsidh 1 P, baṃdh 9 P, nirudh.
     -Deten-
     -tion, s. dharaṇaṃ nigrahaḥ saṃrodhaḥ nirodhaḥ.
     (2) āsedhaḥ prati-ni-rodhaḥ baṃdhanaṃ balātkāreṇa dharaṇaṃ.

Detect, v. t. nirūp 10, jñā 9 U, anusaṃdhā 3 U, adhi-ava-gam 1 P; dṛś 1 P, upalabh 1 A, āsad c.
     (2) dhṛ 1 P, prakāś c., vyaṃj 7 P; 'd. ed in a crime' dṛṣṭadoṣa; nirṇītāparādha.
     -ion, s. jñānaṃ nirūpaṇaṃ anusaṃdhānaṃ upalaṃbhaḥ avagamanaṃ.
     -ive, a. (Officer) caraḥ cāraḥ praṇidhiḥ apasarpaḥ; See Spy

Deter, v. t. (sabhayaṃ) nivṛt c., nivār 10, viram c. (ramayati) bhī c., nirudh 7 U; See Prevent. -ment, s. nivartanaṃ nivāraṇaṃ.

Deterge, v. t. śudh c., malaṃ apanī 1 P, pari-mṛj 2 P.
     -ent, a. śodhana (nī f.), pari-mārjaka.

Deteriorate, v. i. kṣi-hā pass., hras 1 P, kṣayaṃ gam 1 P; duṣ 4 P, bhraṃś 4 P, I A, apa-kṛṣ pass. -v. t. apakṛṣ 1 P, duṣ c. (dūṣayati) vikṛ 8 U, hras c.
     -ion, s. kṣayaḥ apacayaḥ vikāraḥ vikṛti f., hrāsaḥ bhraṣṭatā.
     (2) apakarṣaḥ dūṣaṇaṃ.

Determine, v. t. niści 5 U, sthā c. (sthāpayati) saṃkḷp c., nirūp 10, nirṇī 1 P, nir-ava-dhṛ 10, nirdiś 6 P, lakṣ 10, pari-cchid 7 P.
     (2) nirūp anusaṃdhā 3 U, nirṇī (a dispute &c.). -v. i. vyava-ava-so 4 P, niścayaṃ kṛ 8 U; 'd. ed to go' gamane kṛtasaṃkalpa gaṃtuṃ vyavasita.
     -ate, a. sthira dṛḍha nirdhārita niścita nirṇīta niyata siddha vyavasthita.
     (2) niścāyaka nirṇāyaka.
     (3) (of persons) kṛtaniścaya dṛḍhasaṃkalpa vyavasita.
     -ately, adv. saniścayaṃ sanirṇayaṃ nūnaṃ.
     -ation, s. niścayaḥ nirṇayaḥ saṃkalpaḥ ni-rdhāraṇaṃ vyavasāyaḥ vicāraḥ nirūpaṇaṃ pari-cchedaḥ avadhāraṇaṃ-ṇā.
     (2) abhiniveśaḥ adhyavasāyaḥ nirbaṃdhaḥ.
     -ative, a. nirṇāyaka ni-rdhāraka.
     -ed, a. niścita nirṇīta siddha niyata vyavasthita paricchinna avadhārita.
     (2) (of persons) sthiraniścaya dṛḍha-kṛtasaṃkalpa abhiniviṣṭa kṛtaniścaya.
     -edly, adv. sthiracetasā dṛḍhaṃ dṛḍhaniścayena.
     -er, s. nirṇayakṛt m., nirṇetṛ m.

Detest, v. t. vidviṣ 2 U, garh 1, 10 A, gup desid. (jugupsate) (with abl.); See Abhor. -able, a. jugupsita garhita niṃdya garhaṇīya vidveṣya.
     -ation, s. garhā jugupsā ghṛṇā vidveṣaḥ.
     -er, s. dveṣin m., vidveṣṭṛ m.

Dethrone, v. t. rājyād bhraṃś c. or cyu c. or avapat c. or avaruh c. (ropayati).
     -ment, s. rājyabhraṃśaḥ-cyuti f.

Detonate, v. i. sahasā stan 1 P or dhvan 1 P,
     -ion, s. stanitaṃ ākasmikadhvaniḥ m.

Detort, See Pervert.

Detract, v. apakṛṣ-apanī 1 P.
     (2) apalap 1 P, apavad-bhāṣ 1 A, adhikṣip 6 P, niṃd 1 P, asūyati (D.) (with dat.); mūlyaṃ nyūnīkṛ 8 U; laghūkṛ; See Depreci-
     -ate. -ion, s. apakarṣaḥ laghūkaraṇaṃ hrāsaḥ.
     (2) asūyā apa-pari-vādaḥ ākṣepaḥ guṇaniṃdā paiśunyaṃ paradoṣāviṣkaraṇaṃ mātsaryaṃ.
     -or, s. apavādakaḥ adhikṣepakaḥ niṃdakaḥ asūyakaḥ parivādarataḥ.
     -ory, a. apavādin niṃdaka abhyasūyaka; piśuna.

Detriment, s. hāni f., apakāraḥ kṣati f., nāśaḥ apāyaḥ bādhā virodhaḥ.
     -al, a. hāni-kara (kī f.), virodhin apāyakāraka.

Detrude, v. t. avapat c, adhaḥ kṣip 6 P, bhraṃś c.
     -Detrusion, s. avapātanaṃ.

Detruncate, v. t. avacchid 7 P, nikṛt 6 P, vi-lū 9 U.
     -ion, s. avacchedaḥ nikartanaṃ.

Deuce, s. dvayaṃ dvikaṃ.
     (2) piśācaḥ bhūtaḥ.

Devastate, v. t. ucchid 7 P, ut-ava-sad c.; upapīḍ 10, vi-upa-plu 1 A, prabādh 1 A, nirjanīkṛ 8 U.
     -ion, s. ucchedaḥ upaplavaḥ prabādhanaṃ vināśaḥ nirjanīkaraṇaṃ.

Develop, v. t. puṣ 1, 4, 9 P, pra-upa-ci 5 U, pra-saṃ-vṛdh c.; 'she d. ed her lovely limbs' pupoṣa lāvaṇyamayān viśeṣān (K. 1. 25); also pracīyamānāvayavā (R. III. 7) upacitāṃgī.
     (2) vikas c., vistṝ c., udbhid c.; tasya (kāryopakṣepasya) vistāramicchan (Mu. 4) 'wishing to d. it.' -v. i. pra-upa-ci pass., udbhid pass., kramaśaḥ vikas 1 P, krameṇa pra-saṃ-vṛdh 1 A.
     -ment, s. pra-cayaḥ upacayaḥ saṃvardhanaṃ; vistāraḥ vikāsaḥ udbhedaḥ.

Devergence, See Divergence.

Deviate, v. i. ati-vyati-i 2 P, atikram 1 U, 4 P, ati-vyabhi-car 1 P; 'did not d. even an inch from the beaten path' kṣuṇṇādvartmano rekhāmātramapi na vyatīyuḥ (R. I. 17); apa-yā-i 2 P, cal 1 P, pra-vi--; cyu 1 A, bhraṃś 4 P, 1 A, (with abl.).
     -ion, s. atikramaḥ vicalanaṃ cyuti f., bhreṣaḥ bhraṃśaḥ vyabhicāraḥ tyāgaḥ; 'd. from the right path' utpathayānaṃ vimārgagamanaṃ.

Device, s. upāyaḥ yukti f., prayogaḥ kalpanā sādhanaṃ.
     (2) apa-vyapa-deśaḥ chalaṃ māyā chadman n., kaitavaṃ vyājaḥ.
     (3) lakṣaṇaṃ cihnaṃ aṃkaḥ.
     (4) nirmāṇaśakti f., kalpanācāturyaṃ.

Devil, s. bhūtaḥ vetālaḥ piśācaḥ; 'I shall not raise a d. for my own destruction' nāhamātmavināśāya vetālotthāpanaṃ kariṣyāmi.

Devious, a. vakra kuṭila jihma.
     (2) maryādātikrāmin vyabhicārin.

Devise, v. ciṃt 10, upa-saṃ-kḷp c., nirūp 10, yuj 7 U, 10, ā-paryā-loc 10. ghaṭ c.
     (2) icchāpatreṇa pradā 3 U. -s. icchāpatreṇa rikthadānaṃ.
     -er, s. dhanādhikārin m.
     -er, s. upāyajñaḥ parikalpakaḥ prayojakaḥ.

Devoid, (of), a. See Destitute (of).

Devoir, s. svakartavyaṃ kartavyatā dharmaḥ.
     (2) satkāraḥ ādaraḥ pūjā saṃmānaḥ.

Devolve, v. t. nikṣip 6 P, nyas 4 P, saṃkram c., sam-ṛ c. (arpayati) āruh (ropayati) 'having d. ed their property upon their sons' putrasaṃkrāṃtalakṣmīkāḥ (U. 1); guṇavatsutaropitaśriyaḥ (R. VIII. 11).
     (2) prapat c., prasṛ-pravah c. -v. i. āgam 1 P, āyā 2 P, pat 1 P, saṃkram 1 U, 4 P; nyas nikṣip-samṛ c. pass.; 'after his death the kingdom d. ed upon his eldest son' mṛte tasmiṃstasya jyeṣṭhaputro rājapadabhāgbabhūva.
     (2) adhaḥ pat 1 P, avapat.
     -Devolution, s. nikṣepaṇaṃ samarpaṇaṃ saṃkrāmaṇaṃ.

Devote, v. t. pra-vini-yuj 7 A, 10, sam-ṛ c. (arpayati) nikṣip 6 P, utsṛj 6 P, saṃ-upa-kḷp c.
     (2) (Oneself to) āsaṃjanuraṃj -pass., manaḥ yuj or baṃdh 9 P or abhiniviś c., āsakta-abhiniviṣṭa a. bhū (all with loc.); bhaj 1 U, āsev 1 A.
     (3) nāśāya kḷp c; See Doom. -ed, a. sakta ā-pra-vyā-sakta; ni- rata abhiniviṣṭa samāhita para-tatpara-parāyaṇa in comp.
     (2) bhakta dṛḍhabhakti anurakta anurāgin; 'd. to the king' rājaniṣṭha nṛpāsaktacitta; 'a d. wife' ekapatnī pativratā sādhvī satī 'a d. husband' bhāryānirataḥ patnīsevin m. 'a d. friend' sthiraprema mitraṃ rūḍhasakhyaḥ suhṛd
     -edly, adv. cittaikāgratayā bhaktyā ni-ṣṭhyā abhiniviṣṭaṃ manobhiniveśena manoyogena susamāhitaṃ.
     -edness, s āsakti f., bhakti f., abhiniveśaḥ parāyaṇatā.
     -oe, s. tāpasaḥ yatiḥ yogin m., tapasvin m., muniḥ vratin m.
     (2) bhaktajanaḥ praṇayijanaḥ: upāsakaḥ bhaktaḥ.
     -ion, s. abhiyogaḥ abhiniveśaḥ anurāgaḥ sevā upāsanā prasakti f., āsakti f., bhaktiḥ nirati f, parāyaṇatā.
     (2) niyamaḥ  dharmakriyā tapas n., īśvarabhakti f. sevā; 'self-d.' ātmotsargaḥ-parityāgaḥ; 'd. to a husband' pātivratyaṃ patisevā; 'to perform d. s.' tapaścar 1 P or tap 4 A, tapa-syati (D.)
     -ional, a. dharmapara dharmaniṣṭha bhajanaśīla.
     (2) dharmakriyāviṣayaka tapomaya (yī f.).

Devour, v. t. bhakṣa 10 ad 2 P, khād 1 P, gras 1 A. gṝ 6 P.
     (2) upayuj 10, upayogena vinaś c.
     -er, s. bhakṣakaḥ khādakaḥ.

Devout, a. dhārmika dharma-parāyaṇaśīla dharmaniṣṭha dharmātman bhakta īśvaranirata puṇyaśīla prayatātman puṇyātman
     -ly, adv. bhaktyā bhaktipūrvakaṃ bhaktipuraḥsara śraddhānvitaṃ.
     -ness, s. dhārmikatā dharmātmatā īśvaraniṣṭhatā bhakti f.

Dew, s. nīhāraḥ avaśyāyaḥ tuṣāraḥ prāleyaṃ hima-rātri-kha-jalaṃ. -v. t. nīhāreṇa sic 6 P or prokṣ 1 P 'd drop' tuṣārakaṇaḥ-biṃduḥśīkaraḥ and sim. comps.
     -y, a tuṣāramaya (yī f), avaśyāyāvasikta; tuṣārakaṇopama.

Dexterous, a. kuśala nipuṇa paṭu dakṣa laghuhasta karadakṣa.
     -ly, adv. nipuṇaṃ dakṣatayā sapāṭavaṃ hastalāghavena.
     -Dexterity, s. dakṣatā paṭutā naipuṇyaṃ hastakauśalaṃ hastalāghavaṃ.

Dextral, a. dakṣiṇa apasavya dakṣiṇapārśvastha.

Diabetes, s. madhumehaḥ pramehaḥ bahumūtrarogaḥ.

Diabolical, a. paiśāca (cī f.), piśācopama.
     (2) ghora dāruṇa pāpiṣṭha atighora-pāpa atiniṃdya.

Diacoustics, s. dhvanividyā.

Diadem, s. mukuṭaṃ kirīṭaḥ-ṭaṃ mauliḥ uṣṇīṣaḥ-ṣaṃ śiroveṣṭanaṃ 'd. ed' kirīṭin kirīṭadhārin.

Diagnosis, s. roganirṇayaḥ nirūpaṇaṃ roganidānaṃ mīmāṃsā cikitsā.

Diagnostic, s. rāgalakṣaṇaṃ-cihnaṃ.

Diagonal, s. karṇaḥ śruti f.
     -ly, adv. koṇākoṇi karṇākarṇi.

Diagram, s. citraṃ.

Dial, s. śaṃkuyaṃtraṃ sūryaghaṭī.

Dialect, s. prākṛtabhāṣā bhāṣā (as opposed to saṃskṛta).
     (2) bhāṣaṇaṃ vacanaṃ ukti. f.

Dialectic, s. tarkaḥ nyāyaḥ hetuvidyā ānvīkṣikī vidyā.
     -al, a. tārkika (kī f.). nyāyin.
     -ian, s. tārkikaḥ naiyāyikaḥ nyāyavid m.

Dialogue, s. saṃlāpaḥ saṃvādaḥ saṃkathā saṃbhāṣaṇaṃ praśnottaraṃ kathopakathataṃ.
     -Dialogist, s. saṃvādakaḥ uttarapratyuttaradāyakaḥ.

Diameter, s vyāsaḥ viṣkaṃbhaḥ.
     -Diametri-
     -cally, adv. viparītaṃ pratikūlaṃ atyaṃtaṃ ekāṃtataḥ.

Diamond, s. vajraḥ-jraṃ hīraṃ hīrakaḥ; 'd. cutter' hīrakāraḥ-mārjakaḥ.

Diapason, s. svarāṣṭakaṃ svaragrāmaḥ.

Diaper, s citritaṃ kṣaumaṃ. -v. i. kṣaumaṃ citr 10 or karburīkṛ &c.

Diaphanic, a. svaccha viśada; See Clear.

Diaphoretic, a svedana (nī f.), svedajanaka dharmotpādaka; 'd. medicine' svedanaṃ.

Diaphragm, s. śarīramadhyadeśaḥ.

Diarrhoea, a. atisāraḥ pravāhikā; grahaṇī- ruj f.

Diary, s. dinapatrikā dainikavṛttapustakaṃ.

Diatribe, s. adhikṣepaḥ kutsātmako lekhaḥ.

Dibble, s. laghukhanitraṃ.

Dice, s. plural of
     Die, s. q. v.

Dictate, v. t. ājñāpūrvakaṃ kath 10, ādiś 6 P, ājñā c. (jñāpayati).
     (2) sūc. 10, protsah c., pracud 10, prer c.; 'd. ed by good motives' sadāśayaprerita. -s. ājñā ādeśaḥ śāsanaṃ.
     (2) codanaṃ-nā preraṇaṃ-ṇā.
     -ion, protsāhanaṃ.
     (2) ājñāpanaṃ ājñāpūrvakaṃ kathanaṃ.
     -or, s. ekādhipatiḥ ananyādhīnaḥ śāstā aniyaṃtraṇaḥ prabhuḥ
     (2) ādeśakaḥ śāsitṛ m.
     -orial, a. avalipta; See Arrogant.

Diction, s. bhāṣā vāṇī vāksaraṇi f., vacovinyāsaḥ.

Dictionary, s. kośaḥ-ṣaḥ śabdasaṃgrahaḥ; abhidhānaṃ.

Dictum, s. vacanaṃ ādeśaḥ vidhiḥ niyamā.

Didactic,
     -al, a. upadeśapara prabodhaka.

Die, s. akṣaḥ pāśakaḥ devanaḥ; 'a loaded d.' kūṭākṣaḥ.
     -Dice, (pl) akṣāḥ &c. -v. i. akṣaiḥ div 4 P, glah 1 P.
     -er, s. akṣadhūrtaḥ akṣadevin m. dhūrtaḥ kitavaḥ.
     -ing, s. dyūtaṃ akṣakrīḍā; 'd board' aṣṭāpadaṃ śāriphalaṃ; 'd. box' akṣādhāraḥ; 'the die is cast' kṛtaṃ daivādhīnaṃ (apratividheyaṃ) karma adhunā yadbhāvi tadbhavatu.

Die, v. i. mṛ 6 A. prāṇān-asūn-jīvitaṃ tyaj 1 P or utsṛj 6 P or 3 P, paṃcatvaṃ yā 2 P or gam 1 P, uparam 1 P; parāsu-gatāsu- a. bhū 1 P, dehaṃ-tanuṃ tyaj pra-i 2 P, vipad 4 A, saṃsthā 1 A, pramī pass.
     (2) vinaś 4 P, pralī 4 A, dhvaṃs 1 A kṣi pass., avasad 1 P.
     (3) mlai 1 P, viśṝ pass.
     -Dead, a. mṛta uparata saṃsthita preta pareta parāsu gatāsu vipanna gataprāṇa vicetana prāṇahīna pramīta.
     (2) niścala niśceṣṭa jaḍa nistejas niḥsattva asāra niṣphala.
     (3) supta stabdha (as of limbs); 'd. body' śavaṃ mṛtaśarīraṃ; kuṇapaḥ. 'd. language' apracalitā bhāṣā; 'd. sleep' ghora-gāḍha-nidrā; 'd. loss' paripūrṇāsakalā hāniḥ; d. letter' luptārthaṃ vacanaṃ 'd. soul' nirabhimānaḥ ātmā. -s. (Of night) madhyarātraḥ niśīthaḥ ardharātraḥ.
     (2) madhyaṃ; See Depth. -en, v. t. durbalīkṛ. 8 U, śithilīkṛ tejo hṛ 1 P, naś c., mlānīkṛ. -v. i. mlai 1 P, śīthilībhū.
     -ly, a. prāṇāpahāraka jīvitāpaha mārātmaka ni-dhanakārin prāṇāṃtaka prāṇahārin prāṇanāśaka jīvitaghna (ghnī f.).
     (2) aśāmya. 'd. enmity' āmaraṇāṃtikaṃ vairaṃ aśāmyaṃ vairaṃ. 'd. poison' hālā(la)halaṃ viṣaṃ. -adv. mṛtavat; prāṇāṃtikaṃ; 'd. wounded' bhinnamarman; 'd. pale' pretasavarṇa.
     -ness, s. daurbalyaṃ niḥsattvatā jaḍatvaṃ staṃbhaḥ; vaikalyaṃ virakti f., śithilatā.
     -Death, s. maraṇaṃ mṛtyuḥ uparamaḥ nidhanaḥ-naṃ aṃtaḥ paṃcatvaṃ-tā saṃsthiti f., kāladharmaḥ diṣṭāṃtaḥ pralayaḥ atyayaḥ nāśaḥ prāṇanāśaḥ tanutyāgaḥ &c.
     (2) yamaḥ kālaḥ kṛtāṃtaḥ.
     (3) vadhaḥ ghātaḥ vyāpādanaṃ; 'he was pelted to d.' saloṣṭhaghātaṃ hataḥ; 'he was sentenced to d.' tasya prāṇadaṃḍa ādiṣṭaḥ; 'to put to d.' han 2 P, vyāpad c., vadhaṃ ādiś 6 P; 'a violent d.' apamṛtyuḥ; apaghātaḥ; 'angel of d.' yamadūtaḥ; 'd. by fasting' prāyaḥ prāyopaveśanaṃ; 'd. bed' mṛtyu śayyā.
     -less, a. amara anaśvara amartya cirasthāyin.

Diet, s. āhāraḥ annaṃ bhojanaṃ bhakṣyaṃ.
     (2) pathyaṃ pathyānnaṃ pathyāśitvaṃ.
     (3) rājasabhā śiṣṭasabhā. -v. t. pu c., bhṛ 3 U.
     (2) pathyaṃ nirdiś 6 P.

Differ, v. i. bhid pass., pra-vi--; viśiṣ pass., (na kāraṇātsvādvibhide kumāraḥ R. v. 35): gen. ex. by (s.) 'they two do not d. na tayorbhedaḥ viśeṣaḥ &c.
     (2) anyathā man 4 A, na saṃman vivad 1 A, bhinnamata a. bhū vipratipad 4 A, (evaṃ hi vipratipannāḥ prāṇeyattāṃ prati śrutayaḥ S. B. 702); 'I d. from you' mama mataṃ tvanmatādbhinnaṃ.
     (3) vi-prati-rudh pass.
     -ence, s. bhedaḥ viśeṣaḥ aṃtaraṃ (with gen.).
     (2) pārthakyaṃ itaratvaṃ bhinnatvaṃ vyatirekaḥ; 'that makes no d.' tena na kopi viśeṣo jāyate.
     (3) virodhaḥ vaiparityaṃ viparyayaḥ vailakṣaṇyaṃ.
     (4) vipratipatti f., matibhedaḥ visaṃvādaḥ vaimatyaṃ kaliḥ kalahaḥ' vivādaḥ.
     (5) asāmyaṃ asādṛśyaṃ; 'd. in quantity' vaiṣamyaṃ.
     -ent, a. bhinna vi-pabhinna itara-anya-para -pron. a., vyatirikta viparīta pṛthak viśiṣṭa (with ab.); aṃtara in comp.; 'she-is world. from my body (myself)' avyatirikteyamasmaccharīrāt (Ka. 151); 'a d. sense' arthāṃtaraṃ.
     (2) asadṛśa (śī f.), asamāna viṣama asama.
     (3) vividha nānāprakāra nānā in comp.; tattat pron. a., 'd. Sāstras' tāni tāni śāstrāṇi; 'in a d. way' anyathā bhinnapra-kāreṇa.
     -ential, a. bhedakara (rī f.), viśeṣa- ka.
     -ently, adv. anyathā itarathā bhinnarūpeṇa; anyaprakāreṇa pṛthak.

Difficult, a. asukara duścara kaṭhina duṣkara duḥsādhya kaṣṭa.
     (2) gahana viṣama durbodha asugama kaṣṭajñeya gūḍhārtha durjñeya.
     (3) (With inf.) ex. by dur duḥkha kaṣṭa in comp.; 'd. to get duṣprāpa durāpa kaṣṭasādhya; durāroha duḥkhachedya &c.; 'a d. case' saśalyorthaḥ; 'a d. road' durgasaṃcā (ca)raḥ saṃkramaḥ; 'a d. place' viṣamasthānaṃ durgaṃ durgamasthalaṃ.
     -ly, adv. duḥkhena kaṣṭena kṛcchreṇa kaṣṭaṃ āyāsena dur pr.
     -y, s. asaukaryaṃ vaiṣamya kaṭhinatā duṣkara- tvaṃ kaṣṭatā duḥsādhyatā.
     (2) āyāsaḥ vaiklavyaṃ virodhaḥ.
     (3) kṛcchraṃ saṃkaṭaṃ vighnaḥ āyāsaḥ durgaṃ duḥkhaṃ virodhaḥ kleśaḥ bādhā kaṣṭaḥ ṣṭaṃ.
     (4) viṣamapadaṃ asubodhaṃ-durbodhaṃ padaṃ asugamaṃ sthānaṃ; 'without d.' anāyāsena sukhaṃ; 'with d.' kathamapi kathaṃ kathamapi kathaṃcit duḥkhena kṛcchreṇa; 'a commentary explaining the d. es' viṣamapadavimarśinī ṭīkā; 'beset with d. es' saśalya saṃkaṭaka;' overcoming d. es' durgalaṃghanaṃ.

Diffidence, s. aviśvāsaḥ apratyayaḥ ā- -śaṃkā.
     (2) (In oneself) apragalbhatā vinayaḥ hrīḥ lajjā.
     -Difflilent, a. aviśvāsin śaṃkāśīla apratyaya sāśaṃka; 'the mind feels d. of itself' ātmyanyapratyayaṃ cetaḥ (S. 1).
     (2) apragalbha adhṛṣṭa vinīta hrīmat lajjāvat.
     -ly, adv. apragalbhaṃ sāśaṃkaṃ lajjayā savinayaṃ.

Diffract, v. t. viyuj 7 A. 10, viśliṣ c.

Diffuse, v. t. prasṛ c., vi-pari-stṝ c., visṛp c., pracar c. vikṝ 6 P, tan 8 U, abhi-pra-vṛdh c.
     (2) pra-sru c., vidru c., prakṣip P.
     (3) (Itself) vyāp 5 P, visṛ-visṛp 1 P vistṝ pass., vyaś 5 A, sarvatra gam 1 P. or praviś 6 P. -a. vitata savistara vistṛta asaṃkṣipta vistīrṇa saprapaṃca.
     -ly, adv. savistaraṃ vistareṇa vistaraśaḥ prapaṃcena asaṃkṣepataḥ asamāsena.
     -ion, s. prasāraḥ pra-vi-saraḥ vistāraḥ abhivṛddhi f., vitati f., pracāraṇaṃ prasaraṇaṃ-
     -ive, a. vi-pra-sārin vyāpaka vyāpin prasaraṇaśīla.
     -iveness, s. vistāraḥ vi-stṛti f., vyāpakatvaṃ.
     (2) vāgvistāraḥ prapaṃcaḥ vākyavistaraḥ.

Dig, v. t. khan 1 P; 'd. down' (bhūmiṃ) avadṛ 10, bhid 7 U; 'd. in' nikhan.
     (2) nirbhid chid 10, vyadh 4 P.
     -ger, s. khanakaḥ khanitṛ m.

Digest, v. t. (jaṭhare) jṛ c. (jarayati) pac 1 P, paripākaṃ nī 1 P, pariṇam c. (ṇamayati) dah 1 P,
     (2) krameṇa-yathākramaṃ-vinyas 4 U or rac 10 or graṃth 9 P or likh 6 P.
     (3) manasā vicar c. or ciṃt 10.
     (4) Suffer, q. v. -v. i. jṝ 4 P, pac pass., pariṇam 1 P.
     -er, s. pācakaṃ jāraṇaṃ agnivardhanaṃ rocanaṃ rocakaṃ.
     -ion, s. pākaḥ; vi-pari-pākaḥ pacanaṃ pariṇāmaḥ.
     (2) jaṭharāgniḥ jaṭharānalaḥ agniḥ; 'slowness of d.' agnimādyaṃ; 'having a good d.' pradīptāgniḥ.
     -ive, a. pācana (nī f.), pācaka agnivardhaka paripākin.

Dight, See Adorn.

Digit, s. kalā lekhā rekhā.
     (2) aṃkaḥ.

Dignity, s. mahiman m., māhātmyaṃ audāryaṃ.
     (2) anubhāvaḥ pratāpaḥ tejas n., prauḍhi f., prauḍhatvaṃ-tā.
     (3) pratiṣṭhā gauravaṃ padaṃ utkṛṣṭa-paramapadaṃ utkarṣaḥ unnati f., ābhijātyaṃ pratipatti f., ojasvitā uccatvaṃ kulīnatā; 'd. of style' ojas n.
     (4) mānaḥ abhimānaḥ garvaḥ darpaḥ; 'd. of expression' prauḍhatvaṃ vacasāṃ.
     -Dignify, v. t. saṃman c., satkṛ 8 U, pūj 10.
     (2) utkṛṣṭapade niyuj 7 A, 10, paramapadaṃ prāp c., utkarṣaṃ nī 1 P.
     -ed, a. mahānubhāva anubhāvavat ga(gaṃ)bhīra ojasvin prauḍha mahāpratāpa; 'd. in mien' gaṃbhīrākṛti.
     (2) mānin mahāśaya maheccha.
     (3) utkṛṣṭapadaniyukta pratipattimat paramapadārūḍha.
     -Dignitary, s. mānyajanaḥ śiṣṭajanaḥ kulīnapuruṣaḥ.

Digress, v. i. prastutaṃ na anusaṃdhā 3 U, aprastutaṃ vad-bhaṇ 1 P or vac 2 P, prakṛtaṃ-kathāyogaṃ tyaj 1 P; 'you are d. ing' na tvayā prastutamanusaṃdhīyate.
     (2) utkram 1 U, 4 P, vi-cal 1 P, pracyu 1 A, bhraṃś 1 A, 4 P; See Devlate. -ion, s. prakṛtatyāgaḥ aprastutānusaṃdhānaṃ; prasaṃgaḥ prāsaṃgikaṃ vacanaṃ; 'enough of d.' alaṃ prāsaṃgikena or prasaṃgena prakṛtamevāmusaṃdhīyatāṃ.
     (2) utkramaḥ vicalanaṃ bhraṃśaḥ cyuti f., tyāgaḥ.
     -ive, a. ananvita aprastuta aprakṛta asaṃgata asaṃbaddha.

Dike, s. setuḥ setubaṃdhaḥ piṃḍalaḥ dharaṇaḥ kūlakaḥka.
     (2) kulyā parikhā khātaṃ praṇālaḥ-lī.

Dilacerate, See Tear.

Dilapidate, v. t. jṝ 4 P, vinaś 4 P, kṣi-ucchid -pass., avasad 1 P, -v. t. ucchid 7 P, avasad c., pradhvaṃs c. kṣi c., vinaś c.; See Destroy. -ion, s. kṣayaḥ dhvaṃsaḥ nāśaḥ ucchedaḥ avasādaḥ.

Dilate, v. t. vistṝ c., vitan 8 U, pra-vi-sṛ c., dīrghīkṛ 8 U.
     (2) (upon) prapaṃcayati (D.), savistaraṃ vivṛ 5 U, or ghyācakṣ 2 A, ati-vivṛ. -v. i. vitan-vistṝ-vivṛ pass., āyatībhū dīrghībhū.
     -ed, a. vitata vyāyata; utphulla vikasita.
     -ion, s. vistāraḥ vitati f. vistaraṇaṃ vivṛti f.; vikāsaḥ-sanaṃ. utphullatā.

Dilatory, a. dīrghasūtrin dīrghasūtra vilaṃbin maṃda maṃthara cirakriya akṣiprakārin.
     -ly, adv. savilaṃbaṃ maṃdaṃmaṃdaṃ kālakṣepeṇa.
     -ness, s. dīrghasūtratā vilaṃbaḥ kālakṣepaḥ māṃdyaṃ kāryajaḍatā.

Dilemma, s. ubhayasaṃbhavaḥ vikalpaḥ.

Diligent, a. udyogin vyavasāyin udyukta sodyoga udyamin analasa abhiniviṣṭa udyama-vyavasāya-para udyogatatpara.
     (2) (of things), anavarata satata nityapravṛtta pra- ā-sakta abhyasta prasita avicchinna.
     -ly, adv. prayatnataḥ sodyogaṃ sodyamaṃ; anavarataṃ prasaktaṃ.
     -Diligence, s. udyamaḥ adhyava-vyava-sāyaḥ udyogaḥ abhiyogaḥ abhiniveśaḥ prayatnaḥ abhyāsaḥ prasakti f., utsāhaḥ.
     (2) sātatyaṃ avicchedaḥ avirāmaḥ nairaṃtaryaṃ.

Dill, s. sāleyaḥ madhurikā.

Dilute, v. t. jalena miśr 10, or saṃsṛj 6 P, vilī c., tanūkṛ 8 U, kṣīṇīkṛ; miśraṇena śaktiṃ tanūkṛ
     -ion, s. jalasaṃsargaḥ jalamiśraṇaṃ; tanūkaraṇaṃ.
     -Diluent, s. vilayanaṃ tanūkaraṇaṃ.

Dim, a. maṃdadyuti maṃdaprabha malinakāṃti malina niṣprabha nistejas satimira.
     (2) aprakāśa avyakta aspaṣṭa durāloka durdṛṣṭa; 'seeing d. -ly' hatadṛṣṭi aspaṣṭadṛś; 'of d. understanding' maṃdamati jaḍa-sthūla-dhībuddhi &c. -v. t. aṃdhīkṛ 8 U, aspaṣṭīkṛ kaluṣīkṛ niṣprabhīkṛ malinayati (D.).
     -ly, adv. aspaṣṭaṃ avyaktaṃ niṣprabhaṃ malinaṃ.
     -ness s. timiraṃ aspaṣṭatā tejohāni f., durālokatā mālinyaṃ aspaṣṭatā.
     (2) sthūlamatitā buddhimāṃdyaṃ.

Dimension, s. pramāṇaṃ parimāṇaṃ mātrā mānaṃ vistāraḥ.

Diminish, v. t., v. i. See Decrease.
     -Diminution, s. nyūnīkaraṇaṃ hrāsaḥ kṣayaḥ apacayaḥ avasādaṃ hāni f.
     -Diminutive, a. alpakāya kṣudra alpa stoka sūkṣma laghu.
     (2) alpārtha (pratyayaḥ); 'kan is a d. termination' alpārthe kan.

Dimity, s. dṛḍhaṃ kārpāsavastraṃ.

Dimple, s. kapolabhaṃgaḥ gaṃḍataraṃgaḥ; kapolormi f. ūrmi f., bhaṃguratā daṃturatā bhaṃgaḥ taraṃgaḥ
     -Dimpiy, a. bhaṃgura ūrmimat daṃtura.

Din, s. kalakalaḥ ninādaḥ kolāhalaḥ tumularavaḥ niḥ-svanaḥ uccaghoṣaḥ tumulaṃ. -v. t. (śravaṇapuṭaṃ) jarjarīkṛ 8 U, karṇau upahan 2 P or jarjarayati (D.); See Stun.

Dine, v. i. bhuj 7 A, āhāraṃ-bhojanaṃ-sev 1 A, or nirvṛt c., śarīrasthitiṃ kṛ 8 U or kḷp c. -v. t. bhuj c., c.
     -Dinner, s. bhojanaṃ āhāraḥ aśanaṃ; See Food.
     (2) utsavaḥ jagdhi f., bhojanotsavaḥ.

Ding, v. t. śabdāyate (D.), nad-svan-kvaṇ 1 P; 'ding dong' ghaṃṭānādaḥ-śabdaḥ; kiṃkiṇīravaḥ-śabdaḥ-nādaḥ satatanādaḥ.

Dingle, See Dale.

Dingy, See Black.

Dint, s. prahāraḥ āghātaḥ abhighātaḥ.
     (2) balaṃ prabhāvaḥ sāmarthyaṃ; 'by d. of' balena prabhāveṇa sāmarthyāt yogena. -v. t. prahāreṇa aṃk 10 or cihn 10.

[Page 109]

Diocesan, s. pradhānadharmādhyakṣaḥ.

Diorthesis, s. vakrāṃgacikitsā.

Dip, v. i. ni- masj 6 P, (with loc.); ava-vi-gāh 1 A, pra-ni-viś 6 P, āplu 1 A, (acc.).
     (2) vyāpṛ 6 A, vyāpṛta a. bhū. -v. t. avagāh c., masj c. (majjayati) praviś c.
     (2) sic 6 P, klid c., ārdrīkṛ 8 U; 'd. in a business' īṣad vyāpṛ or pravṛt 1 A; 'd. into books' cuṃb 1 P; alpaśaḥ adhi-i 2 A. -s. nimajjanaṃ avagāhaḥ praveśaḥ.
     (2) ava-pātaḥ namratā ānati f.

Diphtheria, s. māṃsasaṃtānikā.

Diphthong, s. svaradvayaṃ saṃyuktasvaraḥ saṃdhyakṣaraṃ.

Diploma, s. padavī adhikāra-dāyakaṃ patraṃ.

Diplomacy, s. sāman n., nīti f., dautyakarman n.
     (2) rājadūtamaṃḍalaṃ-samūhaḥ.
     -Diploma-
     -tical, a. dūtakāryaviṣaya.
     -Diplomatist, s. sāmaprayogajñaḥ. rājanītikuśalaḥ dautyakāryanipuṇaḥ sāmakuśalaḥ.

Dipsomania, s. madyāsakti f.

Dire, -ful, a. dāruṇa ghora ugra tīvra.
     (2) bhīṣaṇa krūra bhayānaka raudra.
     -ness, s. dāruṇatvaṃ ghoratā raudratā.

Direct, v. t. saṃdhā 3 U, lakṣyīkṛ 8 U, uddiś 6 P, prer c., adhikṛtya kṣip 6 P, (a missile &c.); 'd. attention or mind' mano niyuj 7 A, 10, manaḥ samādhā or baṃdh 9 P or āsaṃj c. or nikṣip.
     (2) śās
     (2) P, viniyam 1 P, praṇī 1 P, nirvah c., adhiṣṭhā 1 P, avekṣ 1 A.
     (3) ā-nir-upa-diś pradṛś c.
     (4) niyuj ādiś ājñā c. (jñāpayati) pracud 10.
     (5) vidhā 3 U, pra-yuj.
     (6) (A letter &c.) See Address. -a. ṛju avakra sarala akuṭila aviloma ajihma anuloma; 'd. descendants' anulomāḥ anulomavaṃśajāḥ.
     (2) kramāgata aviprakṛṣṭa.
     (3) vyakta spaṣṭa saspaṣṭa-vyakta pratyakṣa sākṣāt ind.
     -ion, s. śāsanaṃ niyogaḥ nirdeśaḥ ājñā ādeśaḥ.
     (2) saṃdhānaṃ uddeśaḥ preraṇaṃ.
     (3) praṇayanaṃ praśāsanaṃ viniyamanaṃ adhiṣṭhātṛtvaṃ adhiṣṭhānaṃ avekṣā-kṣaṇaṃ.
     (4) diś f., diśā āśā kāṣṭhā kakubh f., harit f.
     (5)
     Ad-
     -dress q. v.
     -ive, a. nirdeśaka sūcaka.
     -ly, adv. sapadyeva sadyaḥ acirāt tatkṣaṇaṃ-ṇāt avilaṃbitaṃ śīghraṃ āśu.
     (2) spaṣṭaṃ pratyakṣaṃ suvyaktaṃ agūḍhatayā bhinnārthaṃ.
     (3) anulomaṃ saralatayā.
     -or, s. śāsitṛ-adhiṣṭhātṛ m., anuśāsakaḥ adhyakṣaḥ adhikārin m., avekṣakaḥ nirvāhakaḥ.
     -Ory, s. vidhisaṃhitā.
     (2) nāmadhāmasūcakaṃ pustakaṃ.

Direption, s. apaharaṇaṃ apahāraḥ luṃṭhanaṃ.

Dirge, s. karuṇagītaṃ karuṇarasasaṃgītaṃ.

Dirigible, a. niyamya.

Dirigie, s. See Baloon.

Dirk, See Dagger.

Dirt, s. malaḥ-laṃ paṃkaḥ kardamaḥ jaṃbālaḥ-laṃ kalkaṃ kiṭṭaṃ.
     -y, a. malina samala malīmasa paṃkila kaluṣa āvila maladūṣita sakardama.
     (2) nīca kutsita khala garhya. -v. t. malena-paṃkena-duṣ c. (dūṣayati) or lip 6 P. malinīkṛ 8 U, malinayati-āvilayati. (D.).

Diruption, See Eruption.

Disable, v. t. anupayukta a. kṛ 8 U, vihastīkṛ (rujā vihastacaraṇāṃ devīṃ M. 4); aśakta-asamartha a. kṛ.
     (2) avasad c., vikalīkṛ upahan 2 P, durbalīkṛ.
     -Disability, s. aśakti f., asāmarthyaṃ akṣamatā ayogyatā; anupayogaḥ.

Disabuse, v. t. bhramaṃ niras 4 U or ucchid 7 P or apanī 1 P, or hṛ 1 P or apākṛ 8 U, bhrāṃtermuc 6 P.

Disaccustom, v. t. abhyāsaṃ lup c.

Disadvantage, s. ahitaṃ alābhaḥ apakāraḥ anarthaḥ aniṣṭaṃ apāyaḥ hāni f., pīḍā bādhā; 'at a d.' viṣamāvastha a., asamavastha a.
     -ous, a. ahitakara (rī f.), pratikūla ahita anupakāraka virodhin apāyāvaha kṣatikāraka.
     -ously, adv. ahitaṃ aniṣṭaṃ sāpakāraṃ.

Disaffect, v. t. viraṃj c., aparāgaṃ utpad c., upajap 1 P.
     -ed, a. vi-apa-rakta vipriya asaṃtuṣṭa aprīta ananurakta.
     -ion, s. virāgaḥ asaṃtoṣaḥ virakti f., abhakti f.

Disaffirmance, s. pratyākhyānaṃ pratyādeśaḥ pratyāvartanaṃ.

Disagree, v. i. na saṃman 4 A, vivad 1 A, bhid pass., virudh pass., asadṛśībhū; See Differ. -able, a. anabhimata apriya aniṣṭa ahita aprītikara (rī f.), arucira anāhlādaka.
     (2) viruddha pratikūla.
     -ment, s. visaṃvādaḥ vivādaḥ bhedaḥ vipratipatti f., vi-mati f.; See Difference.

Disallow, v. t. na anujñā 9 U, niṣidh 1 P, niṃd 1 P
     (2) pratyākhyā 2 P, pratyādiś 6 P; See Deny, -ance, s. pratyākhyānaṃ niṣedhaḥ; nivāraṇaṃ nirasanaṃ.

Disanimate, See Discourage.

Disannul, See Abolish.

Disappear, v. i. aṃtar-tiraḥ-dhā pass., aṃtari 2 P, tirobhū 1 P, adṛśya a. bhū.
     (2) naś 4 P, kṣayaṃ-nāśaṃ-yā 2 P, pra vi-lī 4 A, pra-vi-dhvaṃs 1 A; 'the pigeons having d. ed' cakṣurviṣayātikrāṃteṣu nayanapathātīteṣu-adṛṣṭigocareṣu-kapoteṣu.
     -ance, s. aṃtardhānaṃ tirodhānaṃ adarśanaṃ; nāśaḥ layaḥ &c.; better ex. by (v. i.).

Disappoint, v. i. āśāṃ bhaṃj 7 P or prati-vi-han 2 P or viphalīkṛ or moghīkṛ 8 U or khaṇḍ 10; vipralabh 1 A; 'he was d. ed in his request' tasya yācñā moghī babhūva sa bhagnāśo babhūva; 'd. ed in love' khaṃḍitapraṇaya khaṃḍita.
     -ed, a. bhagnāśa moghāśa bhagnodyama akṛtārtha pratihata manohata pratibaddha.
     -ment, s. āśābhaṃgaḥ praṇayavaiphalyaṃ viphalīkaraṇaṃ nairāśyaṃ vipralaṃbhaḥ.

Disapprove, v. t. niṃd 1 P, garh 1, 10 A, na praśaṃs 1 P; not
     approve q. v.
     -Dis-
     -approbation, s. niṃdā asaṃmati f., virāgaḥ aprīti f., vimati f., anabhinaṃdanaṃ.

Disarm, v. t. astrāṇi apahṛ 1 P or apanī 1 P, nirāyudhīkṛ 8 U, niḥśastrīkṛ
     (2) (fig.) śam c. (śamayati) sāṃtv 10.
     -ed, a. ni-rāyudha niḥśastra; 'd. of anger' śāṃtaroṣa kṣīṇamanyu.

Disarrange, v. t. kramaṃ bhaṃj 7 P, vyas 4 U, saṃkṝ 6 P, saṃkulīkṛ 8 U.
     -ment, s. akramaḥ kramabhaṃgaḥ vyastatā.

Disarray, v. t. apanah 4 P, ucchad 10, vi-vastrīkṛ 8 U.
     (2) kramaṃ bhaṃj 7 P. -s. vyūhabhaṃgaḥ piṃjalaḥ samutpiṃjaḥ.

Disaster, s. āpad-vipad f., vyasanaṃ upa-plavaḥ vipatti f., upadravaḥ atyāhitaṃ anarthaḥ. -v. t. pīḍ 10, bādh 1 A, upapla 1 A, upadru 1 P.
     -Disastrous, a. vipadyukta durbhāgya duraṃta; anarthāvaha dāruṇa ghora.

Disavow,
     -al See Deny, Denial.

Disband, v. t. yuddhavyāpārād muc 6 P or c. sainyabhaṃgaṃ kṛ 8 U.
     (2) muc vimokṣ 10. -v. i. yuddhavyāpārān muc 6 P.

Disbark, v. t. naukāyāḥ avatṝ c.

Disbelieve, v. t. Not
     believe q. v.
     -er, s. nāstikaḥ aviśvāsin m.
     -Dis-
     -belief, s. apratyayaḥ aviśvāsaḥ.

Disbend, See Relax.

Disbranch, v. t. niḥśākhīkṛ 8 U, śākhāṃ lū 9 U.

Disburden, v. t. bhāraṃ avatṝ c. or apanī 1 P, nirbhāra-riktabhāra -a. kṛ 8U; 'd. one's mind' manogataṃ anyasmai ākhyā 2 P; 'the afflicted should d. their grief' kartavyāni duḥkhitairduḥkhanirvāpaṇāni (U. 3).

Disburse, v. t. vyay 10 P (vyayayati) ut-sṛj 6 P, vi-niyuj 7 A, 10, vyayīkṛ 8 U.
     -ment, s. vyayaḥ utsargaḥ viniyogaḥ tyāgaḥ; receipt and d.' āyavyayau.

Disc, s. See Disk.

Discard, v. t. apās 4 U, avadhū 5, 9 U, apakṣip 6 P, nirākṛ 8 U, avasṛj 6 P, apahā 3 P; niḥsṛ c., apanud 6 P.

Discern, v. t. vi-vic 3, 7 P, vicar c., paricchid 7 P, nirṇī 1 P, parīkṣ 1 A.
     (2) nirvarṇ 10, dṛś 1 P, īkṣ 1 A, ālok 1 A, 10, ālakṣ 10, vibhū c.
     -er, s. vivecakaḥ īkṣitṛ m.
     -ible, a. dṛśya dṛṣṭigocaraḥ vibhāvya pratyakṣa.
     -ing, a. sūkṣmadarśin dīrgha-dūra-dṛṣṭi vivekin pariṇāmadarśin vi-cāraśīla.
     -ingly, adv. savivekaṃ savi-cāraṃ saparicchedaṃ.
     -ment, s. vivekaḥ vivecanaṃ paricchedaḥ vicāraḥ-raṇā parīkṣā dūradṛṣṭi f., avabodhaḥ vijñāna.

Discerption, s. vyavacchedaḥ vibhedanaṃ vidāraṇaṃ.

Discharge, v. t. (A load &c.) bhāraṃ avatṝ c. or apanī 1 P.
     (2) ud-gṝ 6 P, udīr c., pramuc 6 P, uccar 10, utsṛj 6 P, prasnu c., udvam 1 P.
     (3) (Arrow &c.) muc as 4 P, visṛj kṣip 6 P, prer c. nipat c.; 'd. a gun' lohanāḍīsthaṃ āgneyaṃ cūrṇaṃ jval c. 4 (adhikārāt or padāt) niḥsṛ c, apa-kṛṣ 1 P, avaruh c. (ropayati) niṣkas c., nirākṛ 8 U, apās 4 U, cyu c., bhraś c.
     (5) (Duty) kṛ anuṣṭhā 1 P, vidhā 3 U, niṣpad-saṃpad c., nirvah c., ācar 1 P.
     (6) (Debt) (ṛṇaṃ) śudh c., niryat 10. ni-rākṛ nistṝ c., vinī ānṛṇyaṃ gam 1 P.
     (7) muc mokṣ 10, visṛj 8 (As a river) avatṝ 1 P, dru 1 P; sāgaraṃ varjayitvā kutra vā mahānadyavatarati (S. 3) 'will d. itself &c.' -v. i. muc pass.; sru 1 P. -s. bhārāvataraṇaṃ.
     (2) udgārā prasrāvaḥ visargaḥ udvamanaṃ uccāraṇaṃ udīraṇaṃ.
     (3) kṣepaṇaṃ mokṣaḥ.
     (4) avaropaṇaṃ adhikārabhraṃśanaṃ padacyuti f. -bhraṃśaḥ.
     (5) anuṣṭhānaṃ nirvāhaḥ vidhānaṃ saṃpādanaṃ.
     (6) ānṛṇyaṃ ṛṇaśodhanaṃ-nistāraḥ.
     (7) sokṣaḥ mukti f., mocanaṃ.

Disciple, s. śiṣyaḥ chātraḥ aṃtevāsin m., vidyārthin m.

Discipline, v. t. vinī 1 P, śikṣ c., śās 2 P, adhi-i c. (adhyāpayati).
     (2) niyam 1 P, viniyam śās daṃḍ 10, dam c. (damayati).
     (3) vyāyam; abhyas; 4 U. -s. vinayaḥ anuśāsanaṃ śikṣā-kṣaṇaṃ adhyāpanaṃ abhyāsaḥ
     (2) niyamaḥ vyavasthā vidhiḥ śāsanaṃ nīti f.
     (3) daṃḍaḥ nigrahaḥ damanaṃ śiṣṭi f., viniyamaḥmanaṃ; 'military d.' yuddhābhyāsaḥ yuddha-raṇaśikṣā; 'd. in arms' śastrābhyāsaḥ.

Disclaim,
     -er, See Deny, Denier.

Disclose, v. t. vivṛ 5 U, prakāś c., vyaṃj 7 P, prakaṭīkṛ 8 U, spaṣṭīkṛ bhid 7 P or c., nivid c., khyā c, (khyāpayati); 'd. ing secrets' rahasyabhedaḥ.
     -ure, s. vivṛti f., prakāśanaṃ nivedanaṃ bhedaḥ.

Discolour, v. t. varṇāṃtaraṃ grah c., kaluṣī-malinīkṛ 8 U, vivarṇ 10. kṛṣṇīkṛ.
     -ation, s. vaivarṇyaṃ kāluṣyaṃ mālinyaṃ.

Discomfit, v. t. vi-pra dhvaṃs c., vyūhaṃ bhaj or bhid 7 P (as an army); parāji 1 A, vidru c.; See Defeat, Baffle. -ure, s. bhaṃgaḥ vyasanaṃ parājayaḥ parābhavaḥ.

[Page 111]

Discomfort, v. t. pīḍ 10, vyath c., bādh 1 A; See Afflict. -s. asvāsthyaṃ duḥkhaṃ pīḍā vyathā kleśaḥ bādhā.

Discommend, See Censure.

Discompose, v. t. kṣubh c., vyāmuh c., saṃbhram c. (bhramayati) ākulīkṛ 8 U, bādh 1 A.
     -ed, a. ākulita kṣubdha vyākula kātara vyākulacitta anavasthita vyagra bhrāṃta pāriplava viklavacitta.
     -ure, s. kṣobhaḥ ākulatvaṃ vyagratā vaiklavyaṃ udvegaḥ asvāsthyaṃ asthiratā.

Disconcert, v. t. khaṃḍ 10, moghīkṛ 8 U, prati-vyā-han 2 P; See Baffle.
     (2)
     Discompose, q. v.

Disconformity, s. virodhaḥ viruddhatā asādṛśyaṃ asaṃgati f., visaṃvādaḥ vipratipatti f.

Disconnect, See Separate. -ion, s. viśleṣaḥ asaṃgati f., viyogaḥ.

Disconsolate, a. khinna viṣaṇṇa dīna udvigna mlāna; See Dejected.
     -ly, adv. saviṣādaṃ sakhedaṃ sodvegaṃ.

Discontent, a. asaṃtuṣṭa atṛpta. -s. asaṃtoṣaḥ atṛpti f., apa-vi-rāgaḥ virakti f., aprīti f. -v. t. asaṃtoṣaṃ utpad c. or jan c.

Discontinue, v. t. tyaj 1 P, vicchid 7 P, viram c. (ramayati) nivṛt c., ujjh 6 P, vi-lup c. -v. i. vi-upa-ram 1 P, nivṛt 1 A, (with abl.); See Cease. -ance,
     -ation, s. vicchedaḥ virāmaḥ nivṛtti f.; upaśamaḥ bhaṃgaḥ aṃtarāyaḥ.

Discord, v. i. visaṃvad 1 P, vibhid-na yujvirudh pass -s.,
     -ance, s. bhedaḥ; bhinnatā visaṃvādaḥ matabhedaḥ virodhaḥ vinati f., vaimatyaṃ vaiparītyaṃ vailakṣaṇyaṃ; 'd. of sound' svaravirodhaḥ apasvaraḥ
     -ant, a. viṣama pratikūla viruddha visaṃvādin parasparaviruddha vibhinna asaṃgata viparīta; 'd. sound' vi-svaraḥ apasvaraḥ karkaśadhvaniḥ.

Discount, v. t. bhāgaṃ ud-hṛ 1 P. -s. uddhāraḥ uddhṛtabhāgaḥ

Discountenance, v. t. na anugrah 9 P, na upakṛ 8 U, na anumud 1 A.

Discourage, v. t. utsāhabhaṃgaṃ kṛ 8 U, ava-vi-sad c., viṣādaṃ jan c., viṣaṇṇīkṛ dhairyaṃ dhvaṃs c., manaḥ or āśāḥ bhaṃj 7 P.
     2 Deter, q. v.
     -ed, a. bhagnotsāha hatāśa bhagnodyama vi-ṣaṇṇa avasanna khinna nirutsāha manohata pratibaddha bhagnāśa dhairyacyuta skhalita dhairya.
     -ing, a. viṣādajanaka dhairyadhvaṃsin.
     -ment, s. dhairyadhvaṃsaḥ utsāhabhaṃgaḥ āśā-udyama-bhaṃgaḥ; vi- ṣādaḥ avasādaḥ khinnatā dhairya-cyuti f. skhalanaṃ.

Discourse, v. i. saṃvad 1 P, saṃbhāv 1 A, samālap 1 P.
     (2) bhāṣ 1 A, vad-gad 1 P, adhikṛtya vac 2 P. -s. saṃvādaḥ saṃbhāṣaṇaṃ saṃkathā saṃlāpaḥ.
     (2) vacanaṃ bhāṣaṇaṃ ukti f., vacas n.; See Converse. -ation. -er. s. vādin m. vaktṛ m.
     -ive, a. tārkika (kī f.), ūhin tarkaviṣaya.

Discourteous, a. asabhya aśiṣṭa avinīta duḥśīla anārya.
     -ness, -Discourtesy, s. avinayaḥ anāryatā asabhyatā maryādātikramaḥ aśiṣṭācāraḥ.

Discover, v. t. vivṛ 5 U, dṛś c., prakāś c., āviṣkṛ 8 U, spaṣṭīkṛ vyaktīkṛ prakaṭīkṛ vyaṃj 7 P, jñā c (jñāpayati) āni-vid c.
     (2) nirup. 10, jñā 9 U, upalabh 1 A, nirṇī 1 P.
     (3) samā-ā-sad c., prāp 5 P, vid 6 U, dṛś 1 P, adhigam 1 P, i-yā 2 P.
     -er, s. nirṇetṛ-adhigaṃtṛ m., ni-rūpakaḥ.
     -y, s. prakāśanaṃ vivaraṇaṃ.
     (2) jñānaṃ avagamaḥ darśanaṃ nirṇayaḥ upalabdhi f., samāsādanaṃ nirūpaṇaṃ prāpti f.

Discredit, v. t. na viśvas 2 P. na prati-i 2 P, aviśvāsya a. man 4 A, prāmāṇyaṃ laghayati (D.).
     (2) kalaṃkayati (D.), akīrti āvah 1 P. duṣ c. (dūṣayati) malinīkṛ 8 U, malinayati (D.). -s. apayaśas n., apakīrti f., dūṣaṇaṃ kalaṃkaḥ apratiṣṭhā akīrti f.; 'bring d. on' duṣ c. malinayati; (yadā medhāvinī śiṣyopadeśaṃ malinayati (M. 1).
     -able, a. akīrtikara-ayaśaskara (rī f.), garhita kalaṃkakara dūṣaṇīya garhya niṃdya.

Discreet, a. samīkṣya-vimṛśya-kārin vicakṣaṇa svavahita vicāraśīla sāvadhāna dīrghadūra-dṛṣṭi.
     (2) (Of acts.) sādhu śreyas.
     -ly, adv. vimṛśya samīkṣya vicārya.
     -Discre.
     tion, s. vivekaḥ vimṛśyakāritvaṃ samīkṣaṇaṃ vicakṣaṇatā vicāraḥ vijñatā.
     (2) svātaṃtryaṃ svādhīnatā 'having reached the years of d.' prāptavyavahāradaśa.
     (3) vikalpaḥ kāmaḥ. ruci f., chaṃdaḥ; 'at d.' vinā samayena; 'this matter is left to your d.' yathā bhavānucitaṃ manyate tathā kriyatāṃ; svarucyākāmataḥ-vartatāṃ bhavān; 'at one's own d.' svacchaṃdaṃ svecchayā svarucyā kāmataḥ.
     -ally, adv. svecchānusāreṇa yathākāmaṃ.
     -ary, a. svādhīna vaikalpika-yādṛcchika (kī f.), svecchānuvartin.

Discrepant, a. vibhinna viruddha viparīta avi-saṃgata visaṃvādin virodhin pratikūla.
     -Discrepance, -cy, s. vibhedaḥ virodhaḥ vipratipatti f, asaṃgati f., visaṃvādaḥ vailakṣaṇyaṃ vaiparītyaṃ.

Discrete, a. vibhinna vivikta.
     (2) avadhāraṇārthaka.

Discriminate, v. t. vi-vic 3; 7 P, vi-śiṣ 7 P or c., paricchid 7 P, vijñā 9 U, vij 3 U, vicar c.
     (2) lakṣ 10, parīkṣ 1 A, saṃ-ava-īkṣ
     -ion, s. vivekaḥ paricchedaḥ vijñānaṃ vicāraṇaṃ-ṇā; viśeṣaḥ avadhāraṇā; 'd. of proper and improper' pātrāpātravicāraṇā; 'd. of right and wrong' sadasadvivekaḥ.
     -ing,
     -ive, a. viśeṣajña guṇadoṣavid vivekin paricchedaka.

Discursive, a. nānāviṣaya anekaprasaṃga; asthira caṃcala anavasthita.
     (2) tārkika (kī f.), ūhin.

Discus, s. cakraṃ.

Discuss, v. t. vicar c., paryāloc 10, vi-tark 10, vimṛś 6 P, parīkṣ 1 A, nirūp 10, anusaṃdhā 3 U, 'd. in detail, at length, exhaustively' prapaṃcayati (D.), prapaṃcaṃ kṛ 8 U, savistaraṃ-vistareṇa-varṇ 10. -v. i. vi-vad 1 A, vāde vyāpṛ 6 A.
     -ion, s. vicāraḥraṇā vitarkaḥ parīkṣā nirūpaṇaṃ vimarśaḥ vādavivādaḥ paryālocanaṃ; 'to turn to the subject under d.' prakṛtaṃ-prastutaṃ-anusṛ 1 P or anuvṛt 1 A or anusaṃdhā; 'subject under d.' prastāvaḥ prastuta-prakṛta-viṣayaḥ prastutaṃ prakṛtaṃ; 'result of d.' mathitārthaḥ.

Discussive, Discutient, a. śothaghna (ghnī f.), śothahṛt duṣṭadhātunāśaka.

Disdain, v. t. avaman 4 A, avajñā 9 U, avagaṇ 10, tiraskṛ 8 U; See Contemn. -s. auddhatyaṃ sāvajñāvalepaḥ avamānaḥ-nanā avahelanā; See Contempt. -ful, a. sāvajña sāvalepa avamānin; uddhata avalipta sāvamāna.

Disease, s. rogaḥ gadaḥ vyādhi m., āmayaḥ upatāpaḥ rujā ruj f., vikāraḥ pīḍā kleśaḥ asvāsthyaṃ. -v. t. rogeṇa vyath c. or pīḍ 10 or kliś 9 P.
     -ed, a. vyādhigrasta. rogopasṛṣṭa rogārta saroga saruja sāmaya ātura vikṛta asvastha.

Disembark, v. i. potāt-naukāyāḥ avatṝ 1 P, or ava-ruh 1 P. -v. t. avatṝ-ruh c.
     -ation, s. avarohaṇaṃ uttaraṇaṃ.

Disedge, See Blunt.

Disembarrass, See Clear.

Disembitter, v. t. tiktatvaṃ-kaṭutvaṃ-apanī 1 P, madhurīkṛ 8 U, surasa a. kṛ.

Disembody, v. t. See Disband. 2 dehabaṃdhānmuc c.
     -ed, a. aśarīra dehahīna kāyahīna and sim. comps.

Disembogue, v. i. nirgam-nisṛ 1 P, samudraṃ avatṝ 1 P or praviś 6 P or prasra-dra 1 P (of a river.). -v. t. salilaṃ sāgare nirgam c., &c.

Disemploy, See Discharge.

Disenable, See Disable.

Disembroil, v. t. udvegāt-saṃbhramād-muc c. or udhṛ 1 P.

Disenchant, v. t. pratikṛ 8 U, maṃtravaśād udhṛ 1 P.

Disencumber, v. t. pratibaṃdhān apanī 1 P or apanud 6 P; nirvighnīkṛ 8 U, niṣpratyūha a. kṛ.

Disengage, v. t. viyuj 7 A, 10, viśliṣ c.
     (2) muc 6 P or c., mokṣ 10, ud-hṛ 1 P; 'd. the mind' mano nivṛt c. -v. i. muc pass., nivṛt 1 A, viśram 4 P; ātmānaṃ nivṛt c.
     -ed, a. mukta uddhata uttīrṇa.
     (2) labdhakṣaṇa prāptāvakāśa prāptāvasara avyāpṛta kāryarahita-śūnya kāryavirata nirvyāpāra.
     -ment, s. mokṣaṇaṃ &c.
     (2) avasaraḥ kṣaṇaḥ; avakāśaḥ.

Disentangle, v. t.
     Disengage, q. v.
     (2) viyuj 7 A, 10, viśliṣ c.

Disenthral, v. t. dāsyāt muc 6 P, or c. or mokṣ 10.

Disentrance, s. mūrcchanātprabudh c.

Disesteem, v. t. avaman 4 A, avajñā 9 U; See Contemn. -s. anādaraḥ avamānaḥ avajñā upekṣā.

Disfavour, v. t. na anugrah 9 P, na upakṛ 8 U, na anumud 1 A. -s. akṛpā ananugrahaḥ aprasādaḥ anupakāraḥ parāṅmukhatā virakti f., apa-vi-rāgaḥ aprīti f., asaṃtoṣaḥ.

Disfigure, v. t. virūp 10, virūpīkṛ 8 U, vikṛ 8 U, vyaṃgayati (D.), vikalīkṛ vi-prakṛ c., (rūpaṃ prasādhanairviprakāryate S. 4).
     -ed, a. vi-ku-apa-rūpa vikṛtākāra vikṛta vyaṃga (gī f.).
     -ment, s. virūpatā vaikalyaṃ vyaṃgatā viprakāraḥ.

Disfranchise, v. t. pāratvaṃ-paurādhikāraṃ-hṛ 1 P or vilup c.

Disgorge, v. t. ud-gṝ 6 P, udvam 1 P, vi-cchard 10.
     -ment, s. udgāraḥ udvamanaṃ vamathuḥ pracchardikā.

Disgrace, s. apamānaḥ ava-vi-mānanā pari-abhi-bhavaḥ nikṛti f., a-apa-kīrti f., a-apa-yaśas n., kalaṃkaḥ dūṣaṇaṃ.
     (2) kalaṃkāspadaṃ. avamānahetuḥ; 'a d. to the family' kulāṃgāraḥ kulapāṃsulaḥ. -v. t. apa-ava-man c., kalaṃkayati (D.), akīrtiṃ-ayaśaḥ-kṛ; pari-abhi-bhū 1 P, duṣ c. (dūṣayati) garh 1, 10 A, sāvajñaṃ nirbharts 10 A.
     2 Degrade, q. v.
     -ful, a. ayaśaskara (rī f.,), kalaṃkakara (rī f.); garhita apamānahetuka; lajjākara (rī f.), avamānajanaka; niṃdya dūṣaṇīya.
     -fully. adv. garhitaṃ; lajjākaraṃ sāpamānaṃ.
     -jous, a. aprasanna ananukūla.

Disguise, v. t. kapaṭaveśena-veśāṃtareṇa-guh 1 U or ācchad 10, 'd. ed as' veṣa-rūpa-dhārin in comp.; 'd ed as ascetics' tapasvi-vyaṃjanopetāḥ tāpasacchadmanā tāpasarūpadhāriṇaḥ &c.
     (2) (Oneself) veṣāṃtaraṃ-veṣaparivartanaṃ kṛ 8 U or vidhā 3 U, anyaveṣaṃ paridhā 3 U, veṣaṃ parivṛt c.; 'd. ing himself differently' veṣāṃtaraṃ vidhāya parihitānyaveṣaḥ; 'd. ed himself with a lion's skin siṃhamarcaparicchannaḥ babhūva.
     (2) apa-ni-hnu 2A, gup 1P, 10, guh; See Conceal. -s. kapaṭa-chadma-veṣaḥ veṣāṃtaraṃ ākāragopanaṃ; viḍaṃbanaṃ abhinayaḥ.
     (2) chadman n., chalaṃ vyājaḥ apra-vyapa-deśaḥ lakṣaṃ.
     -ed, a. kapaṭa-chadma-veṣin kapaṭaveṣa kapaṭarūpa; rūpaveṣa &c., in comp.; 'd. praise' vyājastuti f.

Disgust, v. t. udvegaṃ-nirvedaṃ-utpad c., arucimutpad c., udvij c.; nirvid c. -s. jugupsā udvegaḥ ghṛṇā nirvedaḥ; aruci f., virakti f., bībhatsaṃ; 'in d.' sanirvedaṃ.
     -ing,
     -ful, a. vībhatsa arucira kutsita garhya udvegakara (rī f.), jugupsāvaha; 'to be d. ed with' udvij 6 A (with abl.); nirvid pass., nirviṇṇa a. bhū (with instr.), badh - desid. (bībhatsate) (with abl.).

Dish, s. śarāvaḥ pātraṃ bhājanaṃ.
     (2) bhojanaṃ; āhāraviśeṣaḥ.

Dishabille, a. vivastra kucela akṛtābharaṇa. -s. laghuvāsas n.

Dishearten, See Discourage.

Dishevel, v. t. pra-vi-kṛ 6 P, sraṃs 1 A.
     -ed, a. pra-vi-kīrṇa paryākula srasta; 'having d.: hair' mukta-srasta-keśa.

Dishonest, a. aśuci asarala anṛju savyāja jihma kuṭila kāpaṭika (kī f.), chādmika (kī f.), śaṭha dhūrta savyalīka; 'a d. woman' asatī bhraṣṭā vyabhicāriṇī.
     -ly, adv. anyāyena kapaṭena kuṭilaṃ dhūrtatayā savyājaṃ chalena.
     -y, s. aśucitvaṃ kāpaṭyaṃ kauṭilyaṃ māyā &c.

Dishonour, v. t.
     Disgrace, q. v.
     (2) ava-man 4 A, avajñā 9 U, avadhīr 10, anādṛ 6 A; See Contemn; 'd. a maiden' duṣ c. (dūṣayati) satītvād bhraṃś c. -s. apamānaḥ anādaraḥ ayaśas n., akīrti f., kalaṃkaḥ apratiṣṭhā.
     -able, a. anārya kalaṃkakara (rī f.); See Disgraceful.

Dishumour, s. svabhāvavakratā vakraśīlatā prakṛtikarkaśatvaṃ pratīpatā.

Disillusion, v. t. mohaṃ or bhramaṃ niras 4 P.

Disincline, v. t. viraṃj c., virāgaṃ jan c.; or utpad c.
     -ation, s. aspṛhā nirīhatvaṃ vi-rāgaḥ virakti f., dveṣaḥ anīhā vimukhatā anicchā aruci f., aprīti f.
     -ed, a. vi-rakta vi-parāṅ-mukha (khī f.), anicchu ni-rīha niḥspṛha.

Disinfect, v. t. śudh 4 P, nirdoṣaṃ kṛ 8 U.
     -ant, a. viṣaghna.

Disingenuous, a. anudāra adakṣiṇa asarala; See Dishonest.

Disinherit,
     Disherit, v. t. rikthādhikārād bhraṃś c., paitṛkaṃ dhanaṃ lup c.
     -ed, a. anadhikāra paitṛkadhanahīna.
     -ing, s. paitṛkarikthacchedaḥlopaḥ.

Disintegrate, v. t. viyuj 10, saṃhatiṃ bhid 7 P, viśliṣ c.; See Separate. -ion, s. viyogaḥ viśleṣaḥ saṃhatibhedaḥ.

Disinter, v. t. (śavaṃ) utkhan 1 P.

Disinterested, a. niḥspṛha udāsīna nirmama niṣkāma muktasaṃga niḥsaṃga upakṣapātin ni-rīha ātmahitanirapekṣa niṣkāraṇa; 'a d. friend' niṣkāraṇo baṃdhuḥ.
     -ly, adv. nirmamaṃ svārthanirapekṣaṃ niḥspṛhaṃ.
     -ness, s. nirīhatā niḥsaṃgatā.

Disjoin,
     Disjoint, v. See Separate. 2 (Disjoint) visaṃdhā 3 U, saṃdhiṃ bhaṃj 7 P, or truṭ c.
     (3) vyavacchid 7 P, avakṛt 6 P.
     -ed, a. asaṃśliṣṭa asaṃhata asaṃgata asaṃbaddha ananvita asaṃlagna.

Disjunct, a. viyukta viśliṣṭa asaṃlagna vi-bhinna.
     -ion, s. viyogaḥ; viśleṣaḥ vibhedaḥ asaṃgatatā asaṃdhānaṃ.
     -ive, a. viyogin.

Disk, s. biṃbaṃ maṃḍalaṃ pariveṣaḥ paridhiḥ.
     (2) cakraṃ.

Dislike, s. aruci f., virāgaḥ virakti f., vimukhatā dveṣaḥ; See Disinclination. -v. t. dviṣ 2 U, viraj pass. (with loc.), na ruc 1 A, na abhinaṃd 1 P, na iṣ 6 P.
     -ed, a. apriya aniṣṭa vidviṣṭa anīpsita.

Disliken, v. t. asamīkṛ 8 U, atulyīkṛ.

Dislocate, v. t. saṃdheḥ cal c. or cyu c., saṃdhiṃ truṭ c. or bhaṃj 7 P, visaṃdhā 3 U.
     -ion, s. saṃdhitroṭanaṃ saṃdhibhaṃgaḥ visaṃdhānaṃ saṃdhicyuti f.

Dislodge, v. t. apa-niḥ-sṛ c., niras 4 P, niṣkas c.; See Drive. 2 vi-pra-vas c., ni-rvas c., gṛhādbahiṣkṛ 8 U. -v. i. apasṛ 1 P, sthānāṃtaraṃ gam 1 P, sthānāṃtare niviś 6 P.

Disloyal, a. bhaktihīna rājadrohin rājāpathyakārin arājaniṣṭha apa-vi-rakta asaṃtuṣṭa.
     -ly, adv. bhaktihīnatayā rājadroheṇa apa-rāgeṇa.
     -ty, s. rājadrohaḥ abhakti f., apa-vi-rāgaḥ rājāpathyakāritā asaṃtoṣaḥ.

Dismal, a. udāsīna aprasanna saśoka sakheda nirānaṃda nirullāsa.
     (2) ugra dāruṇa ghora raudra (drī f.), bhairava (vī f.), bhayaprada bhayānakaṃ.
     -ly, adv. ugraṃ bhayānakaṃ.
     -ness, s. dāruṇatā ugratā; audāsīnyaṃ.

Dismantle, v. t. vastraṃ apahṛ 1 P, vivastrīkṛ 8 U,
     (2) upakaraṇādikaṃ hṛ upaskarādi apanī 1 P.

Dismask, v. t. kapaṭaveśaṃ avatṝ c.

Dismast, v. t. kūpakaṃ bhaṃj 7 P.

Dismay, s. saṃ- trāsaḥ sādhvasaṃ bhayaṃ bhīti f., udvegaḥ savismayaḥ trāsaḥ ākulatvaṃ; kātaryaṃ; 'filled with d.' paryākula saṃbhrāṃtacitta -v. t. saṃtras c., vismayaṃ-sādhvasaṃ utpad c., bhayena upahan 2 P, udvij c.; See Daunt.

Dismember, v. t. aṃgāni vighaṭ c. (ghaṭayati) or pṛthak kṛ 8 U, avayavaśaḥ chid 7 P; vi-bhaj 1 U, viśliṣ c., viyuj 7 A, 10.
     -ment, s. aṃgavyavacchedaḥ avayavaśaḥ vi-bhāgaḥ viśleṣaḥ; bhaṃgaḥ.

Dismiss, v. t. visṛj 6 P or c., prasthā c. (sthāpayati) saṃpreṣ c., gaṃtuṃ anujñā 9 U or ādiś 6 P.
     (2) (From office &c.) adhikārāt-padāt cyu c. or bhraṃś c. or avaruh c., See Discharge; 'd. ed from office' adhikāracyuta-bhraṣṭa bhraṣṭādhikāra.
     (3) apās 4 P, 3 P, utsṛj apanī 1 P, apanud 6 P, tyaj 1 P, dūrīkṛ 8 U, nirā-apā-kṛ muc 6 P; 'd. all anxiety' sarvathā vītaciṃto bhava autsukyamapākuru.
     (4) pratyākhyā 2 P, pratyādiś 6 P.
     -ion, -al, s. prasthāpanaṃ visarjanaṃ.
     (2) padād avaropaṇaṃ; adhikārabhraṃśaḥ-cyuti f., padahāni f.
     (3) nirākaraṇaṃ; pratyādeśaḥ tyāgaḥ &c.

Dismount, v. i. (aśvāt-aśvapṛṣṭhāt) avatṝavaruh 1 P. -v. t. Causal of roots above.

Disobey, v. t. (Orders) bhaṃj 7 P, ullaṃgh 1 A, 10, atikram 1 U, 4 P, aticar 1 P; pratīpaṃ gam 1 P, na anuṣṭhā 1 P, na anu-vṛt 1 A, na anurudh 4 A; (persons) ājñāṃ bhaṃj &c.; 'he was never d. ed' tasyājñā kadāpi nollaṃghitā &c.
     -Disobe-
     -dience, s. ājñābhaṃgaḥ ājñālaṃghanaṃ śāsanavyatikramaḥ ananuṣṭhānaṃ pratīpācaraṇaṃ ananu-rodhaḥ.
     -Disobedient, a. pratīpācāra nideśalaṃghin avidhāyin ananuvartin avaśa pra-tīpa; not 'obedient' q. v.

Disoblige, v. t. apriyaṃ ācar 1 P, aparādh 4, 5 P (with gen. or loc.), asaṃtoṣaṃ utpad c., pratikūlaṃ-vipriyaṃ ācar or anuṣṭhā 1 P.
     -ation, apriyaṃ aparādhaḥ vipriyaṃ.
     -ing, a. ananurodhin ananukūla asaṃtoṣakara (rī f.).

Disorder, s. ākulatvaṃ tumulaṃ viplavaḥ vaiklavyaṃ saṃbhramaḥ paryākulatā.
     (2) akramaḥ kramabhaṃgaḥ avyavasthā vyastatā saṃkaraḥ saṃkṣobhaḥ vyati-kramaḥ.
     (3) rogaḥ pīḍā vyādhiḥ āmayaḥ asvāsthyaṃ; 'd. of the stomach' jaṭharāmayaḥ annavikāraḥ; 'd. in the army' samutpiṃjaḥ piṃjalaḥ atyaṃtamākulaṃ. -v. i. ākulīkṛ 8 U, vyas 4 U, vyāmuh c., saṃbhram c. (bhramayati).
     (2) paryas saṃkṣubh c., kramaṃ bhaṃj 7 P, saṃkarīkṛ 8 U, saṃkulīkṛ.
     (3) pīḍ 10, vyath c., asvastha a. kṛ.
     -ed, a. viparyasta bhagnakrama vyasta vyatyasta saṃkula saṃkīrṇa avyava-sthita; 'd. in mind' ākula saṃbhrāṃta vyagramūḍha-citta.
     (2) asvastha pīḍita ātura vyādhyupasṛṣṭa rugṇa rujārta.
     -ly, a. avyavasthita; See above.
     (2) anavasthita niyamaviruddha avaśa aniyata uddāma ucchṛṃkhala avidheya. -adv. akramaṃ kramabhaṃgena; sasaṃbhramaṃ.
     (2) avi-dhitaḥ vidhi-niyama-viruddhaṃ.

Disorganize, See Disorder.

Disown, v. t. pratyākhyā 2 P, pratyācakṣ 2 A; See Deny.

Disparage, v. t. paribhū 1P, upekṣ 1 A, apa-kṛṣ 1 P, avajñā 9. U; See Contemn.
     (2) mūlyaṃ nyūnīkṛ 8 U, avaman 4 A, laghūkṛ apa-lap 1 P; See Depreciate.
     (3) ayogyavi-vāhe saṃbaṃdh 9 P. ayogyasaṃyogena apakṛṣ.
     -ment, s. avajñā tiraskāraḥ avamānanā paribhavaḥ upekṣā; abhyasūyā parīvādaḥ guṇāpakarṣaḥ guṇāpalāpaḥ.
     (2) ayogyasaṃbaṃdhaḥ.
     -er, s. niṃdakaḥ avamānin m.

Disparity, s. asāmyaṃ viṣamatā vaiṣamyaṃ bhedaḥ asamānatā asaṃgatatā asaṃgati f.

Dispart, v. t. vibhaj 1 U, dvidhā bhid 7 P, viyuj 7 A, 10.

Dispassion, s. virāgaḥ praśāṃti f., akrodhaḥ; nirīhatā audāsīnyaṃ niḥsaṃgatā.
     -ate, a. vītarāga śāṃta asaṃbhrāṃta udāsīna akrodhana nirīha niḥsaṃga virakta muktasaṃga samacitta apakṣapātin.
     -ately, adv. śāṃtacetasā samabuddhyā asaṃbhramaṃ apakṣapātena.

Dispatch, See Despatch.

Dispel, v. t. apa-parā-nud 6 P, nir-apa-as 4 U, nirākṛ 8 U, prati-apa-niḥ-sṛ c., apanī 1P, apa-ūh 1 U, apākṛ ucchid 7 P, hṛ 1 P, naś c., vibhid 7 P, vi-pra-dhvaṃs c., ava-ut-sad c., han 2 P, (gen. in comps).

Dispensary, s. auṣadhaśālā rogacikitsāsthānaṃ.

Dispense, v. t. vidhā 3 U, praṇī 1 P, nirvah c., pravṛt c.; 'd. er of laws' rājaśāsanānāṃ pravartayitā.
     (2) vibhaj 1 U, pṛthak pṛthag vinyas 4 U, or vidhā or vitṝ 1 P, pari-kḷp c.
     (3) (with) Ex. by na kāryaṃ or na prayojanaṃ; 'I d. with your services' tava sevayā na me kimapi kāryaṃ-prayojanaṃ; upekṣ 1 A, tyaj 1 P, avasṛj 6 P.
     -ation, s. vibhajanaṃ vibhāgaḥ praṇayanaṃ vitaraṇaṃ bhāgakalpanaṃ parikalpanaṃ.
     (2) vyavasthābhaṃgānujñā niyamalaṃghanānumati f.
     (3) īśvarasya nareṇa saṃvyavahāraḥ.
     -ator, s. vibhajakaḥ vibhāgakalpakaḥ.
     -er, s. pravartakaḥ praṇetā nirvāhakaḥ.

Dispeople, v. t. nirjanīkṛ 8 U.

Disperse, v. t. apa-vi-kṝ 6 P, vikṣip 6 P, itastataḥ vidru c. or gam c.; vi-pra-sṛ c., paryas 4 U, diśi diśi gam c.; See Dispel. -v. i. apa-sṛ 1 U or vidru 1 P; See Break up. -er, s. vidrāvayitṛ m., ucchedakaḥ; apahaḥ nāśakaḥ haraḥ in comp.
     -ion, s. vidrāvaṇaṃ vikṣepaḥ vikiraṇaṃ.

Disspirit, See Discourage.

Displace, v. t. (svasthānāt) vical c., apa-niḥ-sṛ c., niras 4 U, bhraṃś c., cyu c., nirākṛ 8 U, apās.
     2 Discharge, q. v.
     -ment, s. sthānanāśaḥ-bhraṃśaḥ svasthānātcalanaṃ-cyuti f.

Displant, v. t. unmūl 10, ucchid 7 P, utpaṭ 10.
     (2) nirvas c., sthānād bhraṃś c. or niras 4 U.

Display, v. t. dṛś c., prakāś c., vyaṃj 7 P, vivṛ 5 U, āviṣkṛ 8 U, prakaṭīkṛ sphuṭīkṛ.
     (2) vitan 8 U, vistṝ c., prasṛ c., vikas c., vilas c.; 'd. itself ud-vi-jṛṃbh 1 A. -s. udbhāsaḥ vikāsaḥ prakāśanaṃ darśanaṃ vyakti f., vivaraṇaṃ āviṣkaraṇaṃ vijṛṃbhaṇaṃ vijṛṃbhitaṃ vilāsaḥ vilasitaṃ; 'd. of genius' mativilāsaḥ; 'd. of ignorance' ajñānavijṛṃbhita.

Displease, v. t. vipriyaṃ-aniṣṭaṃ-kṛ 8 U, asaṃtoṣaṃ-kopaṃ-jan c., pratikūlaṃ ācar 1 P, kup c., ruṣ c., aparādh 4, 5 P (with gen. or loc.), vi-apa-raṃj c.
     -ed, a. asaṃtuṣṭa jātāmarṣa kṛtaroṣa aprasanna ruṣṭa kupita apa-vi-rakta.
     -ing, a. apriya asaṃtoṣajanaka kopāvaha.
     -ure, s. asaṃtoṣaḥ krodhaḥ aprasādaḥ apa-vi-rāgaḥ See Anger.

Displode, See Explode.

Displume, v. t. pakṣān ud-hṛ 1 P or utpaṭ 10.

Disport, v. See Amuse, Play. -s. vihāraḥ krīḍā keli f., vilāsaḥ.

Dispose, v. t. vinyas 4 U,: rac 10, saṃvidhā 3 U, viniyuj 7 A, 10, vyūh 1 U, krameṇa sthā c. (sthāpayati).
     (2) vini-pra-yuj nikṣip 6 P, 3 P, vitṝ 1 P.
     (3) pra-upa-kḷp c.
     (4) pra-vṛt c., prayuj 10, protsah c.
     -of, vini-upa-pra-yuj; 'how have you d. ed of my money' mama dravyasya kathaṃ tvayā viniyogaḥ kṛtaḥ; 'd. of goods' vikrī 9 A; 'd. of time' kṣai c. (kṣapayati) nī 1 P, c.; ed of a girl' (vivāhe) dā vitṝ pratipad c.
     (2) (Perform) samāp c., avaso 4 P.
     -al, s. vinyāsaḥ racanā vyavasthāpanaṃ pari-pāṭi-ṭī f.
     (2) viniyamaḥ.
     (3) samarpaṇa vitaraṇaṃ viniyogaḥ parikalpanaṃ pravibhāgaḥ.
     (4) adhikāraḥ vaśaḥ-śaṃ adhīnatā āyattatā; 'I am at your d.' ahaṃ tvadadhīnosmi; 'this matter is at your d.' ayamarthastvadāyattaḥ atra bhavān prabhavati; 'divine d.' parameśvarecchā niyatiḥ.
     -ed. a. vinyasta vyavasthita racita.
     (2) (Inclined) ex. by śīla in comp., or kāma with inf.; 'd. to quarrel' kalahaśīla kalahakāma; 'd. to fall' pātuka patayālu; 'd. to go' gaṃtukāma; 'well. d.' susvabhāva snigdha sasneha.
     -er, s. pradātṛ m., viniyogakṛt m.
     (2) viniyaṃtṛ m.; adhiṣṭhātṛ m., śāsitṛ m.
     -ition, s.
     Disposal, q. v.
     (2) bhāvaḥ svabhāvaḥ śīlaḥ-laṃ prakṛti f; 'good d.' sadbhāvaḥ sādhuśīlatvaṃ saujanyaṃ suśīlaṃ.
     (3) pravṛtti f., pravaṇatā śīlatā-ālutā in comp.
     -ure, s. adhikāraḥ śakti f., vini-yogasāmarthyaṃ.
     (2) avasthānaṃ.

Dispossess, v. t. adhikārāt-svatvād-bhraṃś c. or nirākṛ 8 U, svatvaṃ hṛ 1 P; 'd. ed of one's right' hṛtādhikāra adhikārabhraṣṭa.

Dispraise, See Censure.

Dispread, v. t. nānādikṣu vidru c., bahudhā vi-kṣip 6 P.

Disproportion, s. vaiṣamyaṃ asamatā ananu-rūpatā asaṃgatatā ayogyatā. -v. t. ayuktaṃ saṃbaṃdh 9 P or saṃyuj 7 U, 10.
     -ed, -ate, a. viṣama annanurūpa asama ayogya atulyaguṇa atulya anupayukta asaṃgata asaṃvādin
     -ately, adv. ananurūpaṃ asamaṃ ayuktaṃ.
     -ateness, s. vaiṣamyaṃ; See (s.)

Disprove, v. t. pratyākhyā 2 P, nirākṛ 8 U, niras 4 U, khaṃḍ 10, bādh 1 A; See Confute. -Disproof, s. khaṃḍanaṃ nirasanaṃ bādhaḥ-dhā nirākaraṇaṃ pratyākhyānaṃ.
     (2) anirṇayaḥ aniścayaḥ apramāṇaṃ.

Dispute, v. vivad 1 A, kalahāyate (D.), vipratipad 4 A, vipralap 1 P, vitark 10; 'what are you d. ing about' kimartham vi-vadadhve kiṃ vaḥ vivādavastu.
     (2) vicar c.; gurorājñā avicāryā 'not to be d. ed' vikḷp c. -s. vivādaḥ kalahaḥ vādaḥ; vipralāpaḥ vipratipatti f, vitarkaḥ vāgyuddhaṃ vādayuddhaṃ vitaṃḍā; 'subject under d.' vivādavastu vivādāspadaṃ; 'it is a d. ed point' vādagrastorthaḥ
     -ant, -er, s. tarkin m., vivādin m., hetuvādin m., naiyāyikaḥ; tārkikaḥ 'a d. might ask' ex. by nanu (followed by atrocyate or ucyate) or atra kaścit pratyavatiṣṭheta.
     -ation, s. vādaḥ tarkaḥ; See (s.).
     -atious, a. kalahaśīla vādapriya vivādārthin kalahapriya-kāma.

Disqualify, v. t. akṣama-ayogya a. kṛ 8 U, apātrīkṛ.
     -ication, s. nirguṇaḥ pratyūhaḥ apātratā akṣamatā.

Disquiet, v. t. ākulīkṛ 8 U, bādh 1 A, saṃpīḍ 10, kṣubh c., udvij c., muh c. -s.
     -ness, -ude, s. ciṃtā udvegaḥ ākulatvaṃ vyagratā saṃbhramaḥ bādhā autsukyaṃ vaiklavyaṃ kṣobhaḥ vyāmohaḥ anirvṛti f.
     -ed, a. udvi-gna anirvṛta kṣubdha ākula vyagra mūḍha saṃbhrāṃta.

Disquisition, s. vicāraḥ parīkṣā vivecanaṃ vimarśaḥ nirūpaṇaṃ.

Disregard, v. t. upekṣ 1 A, avadhīr 10, avajñā 9 U, avaman 4 A, avagaṇ 10, tiraskṛ 8 U, dhikkṛ na śru 5 P, na ādṛ 6 A, na apekṣ 1 A. -s. upekṣā anādaraḥ avadhīraṇā avajñā anapekṣā anavadhānaṃ nirapekṣatā.
     -ful, a. nirapekṣa anavadhāna maṃdādara upekṣaka avamānin.
     -fully, adv. nirapekṣaṃ upekṣayā anapekṣya.

Disrelish, s. aruci f., virāgaḥ virakti f., vimukhatā aprīti f., vidveṣaḥ. -v. t. vidviṣ 2 U, na ruc 1 A.

Disrepute,
     -ation, s. a-apa-kīrti f., ayaśas n., apratiṣṭhā vācyatā apamānaḥ.
     -able, a. akīrtikara (rī f.), anārya garhita ayaśaskara kalaṃkakara niṃdya dūṣaṇīya.

Disrespect, v. t. na ād 6 A, avaman 4 A, upekṣ 1 A, avajñā 9U, avagaṇ 10, na man c.; See Contemn. -s. avajñā anādaraḥ avamānaḥ avadhīraṇa-raṇā upekṣā paribhavaḥ tiraskāraḥ.
     -ful, a. sāvajña upekṣaka paribhāvin avamānin.

Disrobe, v. t. vivasanīkṛ 8 U, vastraṃ apakṛṣ 1 P, vivastrayati (D.).

Disrupt, v. t. bhaṃj 7 P. vidṝ 10, bhid 7 P.
     -ion, s. bhaṃgaḥ vidāraṇaṃ bhedaḥ.

Dissatisfy, v. t. asaṃtoṣaṃ-atṛptiṃ-utpad c. or jan c. (janayati); na saṃtuṣ c., na tṛp c.; apa-vi-raṃj c.
     -ed, a atṛpta virakta vituṣṭa asaṃtuṣṭa aparakta.
     -Dissatisfaction, s. atṛpti f., asaṃtoṣaḥ virakti f., apa-vi-rāgaḥ.

Dissect, v. t. (aṃgāni) vyavacchid 7 P, nikṛt 6 P, pṛthak kṛ 8 U.
     (2) sūkṣmaṃ vicar c. or parīkṣ 1 A.
     -ion, s. vyavacchedaḥ aṃgacchedaḥ
     (2) sūkṣmaparīkṣaṇaṃ.
     -or, s. vyavacchedakaḥ.

Dissemble, v. t. apa-vyapa-diś 6 P, ni-apa-hnu 2 A; See Conceal. -er, s. chādmikaḥ dāṃbhikaḥ vyapadeśakaḥ chadma kapaṭa-veśin m.
     -ing, s. apahnavaḥ pratāraṇā gopanaṃ apalāpaḥ chadman n., daṃbhaḥ kapaṭaṃ.

Disseminate, v. t. vi-pra-kṝ 6 P, prasṛ c., vistṝ c., pracar c., nivap 1 P.
     -ion, s. pra-sāraḥ prasaraṇaṃ vistāraḥ pracāraṇaṃ.
     -or, s. pracārakaḥ prasārakaḥ

Dissent, v. i. vivad 1 A, visaṃvad 1 P, na saṃman 4 A, anyathā man anyamata a. bhū. -s. vaimatyaṃ f., asaṃmati f., matibhedaḥ vimatiḥ f, vi-saṃvādaḥ virodhaḥ vipratipatti f.
     -er, s. bhinnamatāvalaṃbin m.
     (2) sādhāraṇadharmavirodhin m.
     -ient, a. vimata bhinnamata asaṃvādin; 'without one d. voice', sarveṣāmaikamatyena.

Dissension, s. bhedaḥ kalahaḥ kaliḥ virodhaḥ vipratipratti f. vivādaḥ; 'seeds of d.' kalahabījaṃ; 'sowing d' upajāpaḥ bhedaḥ; 'a sower of d.' upajāpakaḥ bhedakaḥ; 'family d. s' gṛhacchidraṃ-raṃdhraṃ aṃtarbhedaḥ.

Dissertation, s. vivaraṇaṃ vacanaṃ prabaṃdhaḥ nibandhaḥ.

Disserve, v. t. apakṛ 8 U, na upakṛ hiṃs 7 P.
     -ice, s. apakāraḥ kṣati f., apāyaḥ hāni f.

Dissever, v. i. viyuj 7 A, 10, vicchid 7 P, viśliṣ c.

Dissident, a. vimata bhinnamata.

Dissimilar, a. bhinna asadṛśa (śī f.), viruddha asama vijātīya viṣama.
     -ity, s. asādṛśyaṃ bhedaḥ vaiṣamyaṃ aṃtaraṃ vijātīyatvaṃ.

Dissimulation, s. chalaṃ kapaṭaṃ chadman n., māyā; See Pretext.

Dissipate, v. t. vi-pra-kṝ 6 P, vikṣip 6 P, apās 4 P; See Dispel.
     (2) vyay 10 P (vyayayati) apaci 5 U, kṣai c (kṣapayati).
     -ed, a. prakīrṇa nirdhūta apāsta.
     (2) durācāra vyasanāsakta naṣṭacaritra bhraṣṭaśīla durvṛtta khaṃḍitavṛtta.
     -ion, s. vikiraṇaṃ.
     (2) dhanavyayaḥ dravyotsargaḥ apavyayaḥ.
     (3) vyasanitā bhraṣṭaśīlatā durvṛttatā.

Dissociate, See Separate.

Dissolve, v. t. vilī c., vidru c.
     (2) bhid 7 P or c., viyuj 7 A, 10, bhaṃj 7 P, vinaś c., vilup c., ucchid 7 P; vighaṭ c.; 'd. a meeting' sabhāṃ visṛj 6 P or c.; 'd. friendship' sauhṛdaṃ bhid or truṭ c. or vighaṭ c.; 'd. a compound' samāsaṃ vigrah 9 P. -v. i. 4 A, vi-pra- (lavaṇaṃ jale vilīyate); vidru 1 P, gal 1 P, kṣar 1 P. dravībhū 1 P.
     -able, -Dissoluble, a. vi-drāvya kṣaraṇaśīla vilayanaśīla.
     -ent, a. vilayana (nī f.), vidrāvaka.
     -Dissolute, a. tarala anavasthita uddāma ucchṛṃkhala niryaṃtraṇa.
     (2) durācāra bhraṣṭaśīla bhogāsakta vyasanin durvṛtta viṣayin kāmuka viṣayanirata iṃdriyasukhanirata-tatpara.
     -ly, adv. kāmukavat vi-ṣayāsaktyā.
     -ness, s. viṣayāsakti f., durvṛttatā bhogāsakti f.
     -Dissolution, s. vilayanaṃ dravīkaraṇaṃ-bhavanaṃ.
     (2) pralayaḥ nāśaḥ kṣayaḥ vidhvaṃsaḥ ucchedaḥ.
     (3) bhaṃgaḥ viyogaḥ nivṛtti f., vigrahaḥ vicchedaḥ vighaṭanaṃ.

Dissonance, See Discord.

Dissuade, v. t. nivār 10, nivṛt c., vyāvṛt c., (neyamasmād vyavasāyācchakyate vyāvartayituṃ Ka. 172); niyam 1 P, (sutāṃ śaśāka menā na niyaṃtumudyamāt K. v. 5); ni-prati-ṣidh 1 P, (u meti mātrā tapaso niṣiddhā K. I. 26); pratyādiś 6 P.
     -er, s. nivārakaḥ nivartayitṛ m., niṣedhakaḥ pratyādeṣṭṛ m.
     -Dissuasion, s. nivartanaṃ niyamanaṃ pratyādeśaḥ niṣedhaḥ-dhanaṃ nivāraṇaṃ.
     -Dissuasive, a. vyāvartaka niṣedhaka pratyādeśaka. -s. nivṛttihetuḥ.

Dissyllable, s. dvyakṣaraṃ dvyakṣaraḥ śabdaḥ.

Distaff, s. tarku m. f., tarkuṭī.

[Page 117]

Distance, s. (Space) adhvan m., bhūmi f.; 'by what d. separated' kiyatādhvanā vicchinna.
     (2) aṃtaraṃ aṃtarālaṃ vyavadhānaṃ.
     (3) vi-prakarṣaḥ dūratā asānnidhyaṃ dūraṃ; 'from a d.' dūrāt ārāt; 'at a d.' dūre-raṃ durataḥ; 'at the d. of a mile' ardhakrośamātrāyāṃ (Ka. 74).
     (4) durāsadatvaṃ anālāpaḥ durdharṣatā saṃvṛtaśīlatvaṃ. -v. t. dūrīkṛ 8 U, apasṛ c.
     (2)
     Excel, q. v.
     -Distant, a. dūrastha aṃtaravartin dūra viprakṛṣṭa asannikṛṣṭa davīyas; 'a d. relation' viprakṛṣṭo bāṃdhavaḥ.
     (2) durāsada; durdharṣa; agamya; anālāpin.

Distaste, s. aruci f., virakti f., virāgaḥ vitṛṣṇā aprīti f., ananurāgaḥ vidveṣaḥ. -v. t. na ruc 1 A (with dat.).
     -ful, a. asvādu arucikara (rī f.), apriya aniṣṭa.

Distemper, s.
     Disease, q. v.
     (2) vyathā kleśaḥ bādhā tāpaḥ anirvṛti f.
     (3) duḥśīlaṃ kusvabhāvaḥ asadbhāvaḥ; durdaśā. -v. t. pīḍ 10, bādh 1 A, kliś 9 P, upahan 2 P.
     -ed, a. vyādhigrasta ātura rugṇa pīḍita ārta ākula.

Distend, v. t. vitan 8 U, vistṝ c., śvi c., ādhmā 1 P, sphāy c. (sphāvayati); 'd. ed with wind' vātapūrita vātocchūna mārutādhmāta.
     -Distension, s. vistāraḥ sphīti f., ādhmānaṃ pūraṇaṃ.

Distich, s. ślokaḥ dvicaraṇaṃ; dvipadaṃ.

Distil, v. i. kṣar 1 P, sru 1 P, syaṃd 1 A, cyut-ścyut- 1 P. -v. t. sru c., syaṃd c., sṛjmuc- 6 P, avapat c.
     (2) (Spirit) saṃdhā 3 U, niṣkṛṣ 1 P, ā-abhi-su 5 P.
     -lation, s. kṣaraṇaṃ dravaṇaṃ nisyaṃdaḥ dravaḥ sravaḥ.
     (2) abhiṣavaḥ madyasaṃdhānaṃ madyaniṣkarṣaḥ.
     -er, s. śauṃḍikaḥ surājīvin m., surākāraḥ.
     -lery, s. saṃdhānī madyaniṣkarṣaśālā śuṃḍā.

Distinguish, v. t. vi-vic 3, 7 P or c., paricchid 7 P, vibhid 7 P, viśiṣ 7 P or c., vibhaj 1 U, viśeṣaṃ kath 10.
     (2) vibhū c., lakṣ 10, vijñā 9 U, abhi-jñā.
     (3) (Oneself) utkarṣaṃ-kīrti-pratiṣṭhāṃ-labh 1 A, vikhyāta a. bhū 1 P.
     -ed, a. vivikta paricchinna; vi-bhinna.
     (2) lakṣita cihnita vijñāta.
     (3) viśiṣṭa viśruta prasiddha; viśeṣa in comp.; atithiviśeṣaḥ 'a d. guest'; 'men are d. from the lower animals by knowledge' narāṇāṃ tiraścāṃ ca pratibodha eva viśeṣaḥ.
     -Distinct, a. bhinna vivikta viśiṣṭa vyatirikta pṛthagvidha anya-itara- (pron. a.), pṛthak ind.
     (2) spaṣṭa parisphuṭa vyakta suprakāśa.
     -ion, s. viśeṣaḥ bhedaḥ pra-vi-bhedaḥ aṃtaraṃ pṛthaktvaṃ bhinnatā.
     (2) paricchedaḥ vivekaḥ vivecanaṃ vicāraḥ-raṇā.
     (3) pratiṣṭhā gauravaṃ varṇaḥ khyāti f., viśiṣṭatā utkarṣaḥ pramukhatvaṃ paramapadaṃ.
     -ive, a. viśeṣaka saviśeṣa paricchedaka; 'a d. mark' viśeṣacihnaṃ viśiṣṭaliṃgaṃ
     -ively, adv. saviśeṣaṃ viśeṣeṇa pṛthak pṛthak.
     -ly, adv. pṛthak vibhinnaṃ.
     (2) vyaktaṃ suspaṣṭaṃ spaṣṭārthaṃ bhinnārthaṃ parisphuṭaṃ.
     -ness, s. bhinnatā.
     (2) vyakti f., spaṣṭatā bhinnārthatvaṃ.

Distort, v. t. ākuṃc c., sācīkṛ 8 U, vakrīkṛ.
     (2) virūp 10, vi-kṛ vyaṃgīkṛ kadākārīkṛ.
     (3) parivṛt c., duṣ c. (dūṣayati).
     -ion, s. sācīkaraṇaṃ vakratā parivartanaṃ.
     (2) virūpakaraṇa vikṛti f., ākuṃcanaṃ vairūpyaṃ vyaṃgatā kurūpatā.

Distract, v. t. ākulīkṛ 8 U, vyāmuh c., saṃbhram (bhramayati) unmad c., vikṣip 6 P, apa-vi-kṛṣ 1 P, saṃkṣubh c.
     (2) vidṝ 10, khaṃḍ 10, vibhid 7 P, vidal c. (dalayati).
     -ed, a. vikṣipta mohita vyagra vidhura ākula mūḍha vihvala saṃkṣubdha bhrāṃta unmatta; 'of a d. mind' bhrāṃtacitta vātula; 'to be d.' muh 4 P, unmad 4 P.
     -edly, adv. mūḍhacetasā vyagraṃ unmattavat sasaṃbhramaṃ.
     -ion, s. bhramaḥ ākulatvaṃ vihvalatā vyā-mohaḥ kṣobhaḥ vyagratā unmādaḥ.
     (2) vibhedaḥ vidāraṇaṃ.

Distrain, v. t. ṛṇahetoḥ baṃdh 9 P or nirudh 7 U.

Distraught, a. See Distracted.

Distress, s. duḥkhaṃ śokaḥ kleśaḥ kaṣṭaṃ pīḍā durgati f., vaiklavyaṃ ārti f.
     (2) āpad f., vipad f., vyasanaṃ vi-upa-plavaḥ; 'cry of d.' ārtaravaḥ-kraṃditaṃ. -v. t. pīḍ 10, vyath c., kliś 9 P., bādh 1 A, duḥkhayati (D.), saṃtap c., khid c.
     -ed, a. vyathita ārta duḥkhita pīḍita kaṣṭāpanna kṛcchragata durgata vipanna vidhura dīna kleśabhāj.
     -ful, -ing, a. śokāvaha kaṣṭaprāya kleśada pīḍā-kleśa-kara (rī f.); duḥkha-maya (yī f.), khedaka.

Distribute, v. t. vibhaj 1 U, vaṃṭ 10, vi-aṃś 10, vibhāgaśaḥ dā 3 P or parikḷp c., yathābhāgaṃ visṛj 6 P or vinyas 4 U or nikṣip 6 P; 'd. food' annaṃ pariviṣ 10,
     -er, s. vibhāgakalpakaḥ vibhaktṛ m., aṃśadaḥ; 'd. of food' pariveṣṭṛ m.
     -ion, s. vibhāgaḥ saṃpravibhāgaḥ vibhāgakalpanā vyaṃśanaṃ vaṃṭanaṃ.

District, s. deśavibhāgaḥ prāṃtaḥ maṃḍalaṃ cakraṃ pradeśaḥ.

Distrust, v. t. ā-pari-śaṃk 1 A, na viśvas or prati-i 2 P. -s. aviśvāsaḥ apratyayaḥ āśaṃkā.
     -ful, a. sāśaṃka śaṃkāśīla apratyayin aviśvāsin.
     -fully, adv. sāśaṃkaṃ aviśvāsena.

Disturb, v. t. ākulīkṛ 8 U, dhū 5, 9 U. aparudh 7 U, kṣubh c., bādh 1 A; See Agitate.
     (2) bhaṃj 7 P, pratibaṃdh 9 P, bhid 7 P, vihan 2 P, vicchid 7 P; 'd. sleep' nidrābhaṃgaṃ kṛ; 'd. studies' adhyayanavighnamācar 1 P; 'able to d. penance' tapo bhedāyālaṃ.
     (3) (Mind) vyāmuh c, ākulīkṛ ākulayati (D.), saṃbhram c., vi-kṛ.
     -ance, s. kṣobhaḥ saṃ-vi-kṣobhaḥ viplavaḥ vimardaḥ pīḍā.
     (2) pratibaṃdhaḥ pratyūdaḥ aṃtarāyaḥ vighnaḥ vicchedaḥ bhaṃgaḥ bādhā bhedaḥ; 'd. of concentration' samādhibhedaḥ; 'popular d.' prakṛtikṣobhaḥ-kopaḥ; 'cause of d.' vikārahetuḥ.
     (3) mohaḥ ākulatā vyagratā vaiklavyaṃ saṃbhramaḥ.
     -er, s. kṣobhakṛt m., vighnakaraḥ.

Disunite, v. t. viyuj 7 A, 10 viśliṣ c.; See Separate. -v. t. viyuj-viśliṣvibhid pass.
     -Disunion, s. viyogaḥ viśleṣaḥ vibhedaḥ vicchedaḥ.

Disuse,
     Disusage, s. avyavahāraḥ vilopaḥ virāmaḥ; vyavahāranivṛtti f., apracāraḥ ācāralopaḥ; 'fallen into d.' vilupta luptavyavahāra. -v. t. vyavahārād viram c. or nivṛt c.

Ditch, s. parikhā khātaṃ gartā-rtaḥ upakulyā praṇālaḥ-lī pratikūpaḥ. -v. t. parikhan 1 P, gartāṃ kṛ 8 U.
     -er, s. khātakāraḥ ākhanikaḥ.

Ditto, adv. tathā; 'says d.' tathaiva mamābhiprāya iti vadati. -a. pūrvokta prāg likhita prāgukta.

Ditty, s. gītaṃ gīti f., gītikā gānaṃ gānakhaṃḍaḥ.

Diuretic, a. mūtravardhaka.


     Diurnal, a. āhnika-dainika (kī f.), dainaṃdina (nī f.); See Daily.

Diuturnal, a. cirakālika(kī f.) cirasthāyin.

Divagation, s. See Digression, utpathavimārga-gamanaṃ.

Divan, s. śiṣṭasabhā.
     (2) iṃdrakaṃ maṃcayuktaḥ pra-koṣṭhaḥ āsthānaṃ-nī.
     (3) maṃcaḥ.

Divaricate, v. i. dvidhā bhū 1 P, dvikhaṃḍībhū dvidhā vibhid pass. -v. t. dvidhā kṛ 8 U, dvidhā bhid 7 P.

Dive, v. i. vi-ava-gāh 1 A, nimasj 6 P, praviś 6 P, plu 1 A; 'd. ing into books' graṃthaparāyaṇa graṃthamagna-niviṣṭa.
     -er, s. vigāhakaḥ nimaṃktṛ m.; 'river d.' nadīṣṇaḥ jalevāhaḥ.

Diverge, v. i. (ekakeṃdrād) vical 1 P, cyu 1 A, vyutkram 1 U, 4 P, bhraṃś 1 A, 4 P; See Deviate, also.
     2 Differ, q. v.
     -ence, s. vicalanaṃ cyuti f., keṃdrāpasaraṇaṃ bhreṣaḥ bhraṃśaḥ.
     (2) bhedaḥ virodhaḥ.
     -ent, a. keṃdravicala.
     (2) vibhinna viruddha.

Diverse, (
     Divers), a. aneka vividha nānārūpa-prakāra-vidha nānā ind.
     (2) bhinna itara-anya- (pron. a.), asama viparīta pṛthak ind.; 'd. coloured' nānāvarṇa citra karbura kalmāṣita.
     -ity, s. pṛthaktvaṃ nānāvidhatvaṃ bhinnatā nānātvaṃ vibhedaḥ asādṛśyaṃ asāmyaṃ vaiṣamyaṃ.
     (2) vaicitryaṃ vicitratā.
     -ly. adv. anekadhā nānāvidhaṃ nānārūpeṇa nānā.
     -Diversify, v. t. citr 10, nānārūpa a. kṛ 8 U, śabalīkṛ; See Variegate. -ed, a. karburita nānāprakāra śabala kalmāṣita citra citrita.
     -ication, s. vicitratā vividhatvaṃ vibhedaḥ.

Divert, v. t. vinud c., raṃj c., naṃd c., ram c. (ramayati); 'd. oneself' vi-hṛ 1 P, krīḍ 1 P.
     (2) vyā-vṛt c., ā-vi-kṛṣ 1 P, bhraṃś c., saṃcar c., saṃkram c., ākṣip 6 P, pra-vi-cal c., cyu c.; 'I shall d. his thoughts' evaṃ tāvadākṣipāmi (Mal. 9), anyataḥ saṃcārayāmi (U. 1.).
     -ing, a. vinodaka hāsajanaka narmaprāya krīḍāpara.
     -Diversion, s. vinodaḥ-danaṃ vihāraḥ krīḍā vilāsaḥ keli f., khelā vibhramaḥ.
     (2) manoraṃjanaṃ manovinodanaṃ.
     (3) vikarṣaṇaṃ bhraṃśanaṃ cyāvanaṃ ākṣepaṇaṃ.

Divest, v. t. hṛ 1 P, apanī 1 P; See Deprive. 2 vivastrīkṛ 8 U, ucchad 10, vastraṃ apanī or utkṛṣ 1 P.
     -ure, s. apa-haraṇaṃ; vivastrīkaraṇaṃ.

Divide, v. t. vibhid 7 P, vicchid 7 P; vi-yuj 7 A, 10, viśliṣ c., pṛthak kṛ 8 U, śakalīkṛ.
     (2) pra-saṃ- vibhaj 1 U, parikḷp c.; 'd. ed in half ardhe vicchinnaṃ (S. 1); 'd. into 2, 3, parts' &c. dvidhā-tridhā- kṛ; dravyāṇāmavayavaśo vibhajyamānānāṃ (S. B. 533) 'when d. ed into parts' &c.
     (3) (In Math.) bhaj vibhaj hṛ 1 P; 'd. ing by the remainder' śeṣeṇa hṛtvā-vibhajya. -v. i. viśliṣ 4 P, vibhid-vicchid pass., dvidhā bhū 1 P.
     (2) dal 1 P, sphuṭ 6 P; 'they were d. ed in opinion' te bhinnatā āsan dvaidhībhūtāḥ; 'a house d. ed against itself' aṃtarbhedākulaṃ gṛhaṃ.
     -er, s. vibhedakaḥ vicchedakaḥ vibhāgakalpakaḥ.
     -Dividend, s. bhāgaḥ aṃśaḥ uddhāraḥ lābhaḥ.
     (2) bhājyaḥ.
     -Divisor, s. haraḥ hāraḥ bhājakaḥ ha(hā)rakaḥ.
     -Division, s. vicchedaḥ vibhedaḥ khaṃḍanaṃ pṛthakkaraṇaṃ viyogaḥ viśleṣaḥ dalanaṃ.
     (2) bhinnatā vibhaktatā.
     (3) vibhāgaḥ aṃśanaṃ vibhāga-parikalpanaṃ uddhāraḥ.
     (4) bhāgaḥ khaṃḍaḥ ekadeśaḥ vibhāgaḥ.
     (5) bhāgaharaḥ haraṇaṃ bhājanaṃ; 'd. of an army' gulmaṃ dalaṃ.
     -Divisible, a. vibhājya vicchedya vibhedya.

Divine, a. divya daiva (vī f.), deva (vī f.), aiśvara (rī f.), amānuṣa (ṣī f), apārthiva (vī f.),
     (2) īśvaratulya. -s. purohitaḥ dharmopadeśakaḥ śrotriyaḥ. -v. t. lakṣaṇāni or śakunāni parīkṣ 1 A, śubhāśubhaṃ āloc 10 or kath 10 or pradṛś c.
     (2) (Guess) ūh 1 A, anumā 3 A, 2 P, avagam 1 P, tark 10.
     -ation, s. śakunaparīkṣaṇaṃ lakṣaṇaparīkṣaṇaṃ bhaviṣyasūcanaṃ.
     (2) anumānaṃ tarkaḥ.
     -er, s. daivajñaḥ śakunaparīkṣakaḥ nimittajñaḥ.
     (2) anumātṛ m.
     -ity, s. daivatvaṃ divyatā devatānubhāvaḥ.
     (2) devatā; See God. 3 paramārthavidyā śrutividyā īśvaraviṣayaṃ śāstraṃ.
     -ly, adv. devavat divyarūpeṇa.

Divorce, v. t. tyaj 1 P, nirākṛ 8 U, niras 4 U; vivāhaṃ lup c. or bhid 7 P. -s.,
     -ment, s. tyāgaḥ nirākaraṇaṃ vivāhalopaḥ pratyādeśaḥ; vivāhocchedaḥ.

Divulge, v. t. prakāś c., pra-khyā c. (khyāpayati) vi-vṛ 5 U, bhid 7 P or c.
     -er, s. prakāśakaḥ bhedakaḥ.
     -ing, s. prakāśanaṃ vivaraṇaṃ bhedaḥ.

Divulsion, s. vivaraṇaṃ utpāṭanaṃ.

Dizzy, a. bhramin ghūrṇamāna.
     (2) bhramakāraka bhramakara (rī f.), bhramotpādaka
     (3) capala pramatta anavahita.
     -ness, s. ghūrṇanaṃ ghūrṇi f., bhra (bhrā) maraṃ bhramaḥ bhrami f.,

Do, v. t. kṛ 8 U, vidhā
     (3) U, saṃpad c, anuṣṭhā 1 P, nirvṛt c., ācar 1 P, nirvah c., pra-ṇī 1 P, pratipad 4 A, (kimadhunā prati-patsye).
     (2) jan c., (janayati) utpad c., sādh c.; 'd. one's best' yathāśakti kṛ
     (3) (Standing for verb) ex. by the verb or by circum.; 'speak as you are accustomed to d.' yathābhyastamabhidhīyatāṃ (U. 1).
     (4) (As emphatic) ex. by eva nūnaṃ khalu kila; ājagāma kila tiṣṭhatyeva &c. -v. i. ācar 1 P, vyavahṛ 1 P, vṛt 1 A; 'd. unto others' anyeṣu vyavahara vartasva.
     (2) bhū 1 P, as 2 P, svastha-kuśalin- a. bhū; 'how do you d.' api kuśalaṃ bhavataḥ kaste vṛttāṃtaḥ; 'asks you how you d.' tvāṃ sukhaṃ-kuśalaṃ pṛcchati; 'd. well' susthita a bhū; devīṃ sukha praṣṭumāgatā (M. 4) 'to ask if she was d. ing well &c.'
     (3) (At the end of a speech); 'I have done' avasitavacanosmi; sādhayāmi; 'this carelessness will not d.' īdṛśaṃ pramāditvaṃ na mayā kṣaṃtavyaṃ or na te hitāya kalpsyate; 'that will d. now' alamalaṃ vi-rama ityalaṃ; 'this will d. as water for washing the feet' idaṃ pādodakaṃ bhaviṣyati (S. 1); 'it will d. just as well for you' evamapi tava samīhitaṃ siddhameva.
     -away, vinaś c., lup c.; 'd. away with' alaṃ kṛtaṃ (with instr.); 'have done with your importunity' alaṃ nirbaṃdhena.
     (2)
     Kill, q. v.; apahṛ 1 P (life &c.).
     -with, Ex. by kiṃ kiṃ kāryaṃ or prayojanaṃ with instr.; 'what can you d. with such a servant' īdṛśena bhṛtyena kiṃ tava kāryaṃ 'what have we to d. with watching the movements of our master' kimasmākaṃ svāmiceṣṭānirūpaṇena (H. 2).
     (2) pra-upa-yuj 10, vyāpṛ c.
     -without, Dispense with, q. v.
     -er, s.; kartṛ m., kārakaḥ-karaḥ-kāraḥ kṛt- in comp.; saṃpādakaḥ nirvartayitṛ m., nirvāhakaḥ.
     -ing, s. karaṇaṃ vidhānaṃ saṃpādanaṃ; 'of one's own d.' ātmakṛta svayaṃkṛta.
     (2) (D. s) caritaṃ ceṣṭitaṃ kāryaṃ vyāpāraḥ.
     (3) vyavahāraḥ ācāraḥ pravṛtti f.

Docile, a. vineya anuvidhāyin vidheya vaśya adhīna āyatta śikṣya.
     -Docility, s. vine-yatā vaśyatā.

Dock, s. chinnapucchaṃ.
     (2) naukāgāraṃ nāvāśayaḥ. -v. t. (pucchaṃ) chid 7 P, 9 U, kṛt 6 P.

Docket, s. sūcipatraṃ arthināmāvalī.
     (2) aṃkapaṭaḥ aṃkapatraṃ.

Doctor, s. bhiṣaj m., vaidyaḥ cikitsakaḥ; agadaṃkāraḥ jīvadaḥ rogahārin m.
     (2) paṃḍitaḥ vyutpannaḥ śāstrajñaḥ ex. by ācārya in comp.
     (3) śikṣakaḥ ācāryaḥ guruḥ. -v. t.
     Treat, q. v.
     -ship, s. ācāryapadaṃ gurupadaṃ.

Doctrine, s. mataṃ.
     (2) tattvaṃ nyāyaḥ.
     (3) pathin m., patha in comp.; mārgaḥ.
     (4) (System) vādaḥ; 'd. of evolution' pariṇāmavādaḥ; pradhānakāraṇaḍādaḥ anīśvaravādaḥ &c.; 'received d. s' saṃpradāyaḥ āmnāyaḥ.

Document, s. lekhyaṃ lekhaḥ patraṃ patrakaṃ lekhyapatraṃ.
     -ary a. (s.) in comp.; 'd. evidence' lekhyapramāṇaṃ.

Dodecagon, s. dvādaśāsraṃ dvādaśakoṇaḥ.

Dodge, v. t. vaṃc 10, pretṝ c.; See Cheat. -v. t. chalena apakram 1 U, 4 P, viparivṛt 1 A. -s. chalaṃ kapaṭopāyaḥ śāṭhyaṃ kapaṭaṃ.

Doe, s. mṛgī hariṇī eṇī pṛṣatī kurarī.

Doff, v. t. (vastraṃ) apanī 1 P, avatṝ c., unmuc 6 P.

Dog, s. śvan m. kukkaraḥ sārameyaḥ śunakaḥ; kauleyakaḥ bhaṣakaḥ mṛgadaṃśakaḥ; 'd. -cheap' atisvalpamūlya; 'd. dass' atyuṣṇakālaḥ; 'mad d.' alarkaḥ; 'go to the d. s' vinaś 4 P, parikṣi pass.; 'hunting d.' viśvakadruḥ. -v. t. (kukkuravat) anusṛ 1 P paścāt dhāv 1 P, anviṣ 4 P. anusṛtya pīḍ 10.
     -gish, a. śvaśīla śvavṛtti śvabhāva.

Dogged, a. kaṭhina niṣṭhura vakrabhāva.
     (2) prati-niviṣṭa sāgraha nirbaṃdhapara.

Doggerel, a. viṣama; 'd. verses' kukāvyaṃ.

Dogma, s mataṃ tattvaṃ niyamaḥ vyavasthā vidhiḥ ādeśaḥ.
     -tic, -tical, a. svamatābhimānin. nideśaka; vaidhika (kī f.).
     -ally, adv. dṛḍhaniścayapūrvaṃ sadharṣaṃ sāhasena sanirbaṃdhaṃ -
     tism, s svamatābhimānaḥ sadharṣaṃ svamatāvalaṃbanaṃ dṛḍhokti f.
     -tize, v. t. sadharṣaṃ-sagarvaṃsvamataṃ saṃsthā c. (sthāpayati) or vad 1 P.

Dole, s. aṃśaḥ bhāgaḥ vibhāgaḥ chedaḥ uddhāraḥ.
     (2) pāritoṣikaṃ. -v. t. vibhaj 1 U, vibhāgaśaḥ dā 3 U, vitṝ 1 P, ut-sṛj 6 P.
     -ful, -some, a saśoka duḥkhapūrṇa sakaruṇa śokākula udvigna vidhura ākula vihvala ārta.
     -fully, adv. saśokaṃ saduḥkhaṃ saviṣādaṃ.
     -fulness, s. śokaḥ duḥkhaṃ viṣādaḥ khedaḥ udvegaḥ paridevanaṃ.

Doll, s. śālabhaṃjikā pāṃcālikā pāṃcālī kuruṃṭī putrikā; 'ivory d.' daṃtapāṃcālikā.

Dolour, s. śokaḥ kleśaḥ khedaḥ ārti f.
     -ous, a. saśoka śokārta udvigna ākula vidhura.
     -ific, a. pīḍā-vyathā-kara (rī f.).

Dolphin, s. sthūlamīnaḥ matsyabhedaḥ.

Dolt, s. sthūla-maṃda-buddhiḥ mūḍhaḥ mūrkhaḥ jaḍaḥ.
     -ish, a. mūḍha sthūla-mati-dhī.
     -ishly, adv. mūḍhavat sthūlavat.

Domain, s. rāṣṭraṃ viṣayaḥ pradeśaḥ.
     (2) rājyaṃ svāmitvaṃ.
     (3) rikthaṃ svabhūmi f.

Dome, s. ardhagolākṛti śṛṃgaṃ-śikharaṃ.

Domestic, a. grāmya grāma-gṛha -in comp.; grāmasiṃhaḥ 'd. lion'; 'd. pigeon' gṛhakapotaḥ.
     (2) gṛhaja gṛhya gṛhajāta gṛha in comp.; 'd. quarrels' gṛhakalahāḥ gṛhacchidrāṇi; 'd. duties' kulācāraḥ; 'd. dissension' aṃtarbhedaḥ.
     (3) gṛhapriya gṛhavāsāsakta.
     (4) deśīya deśa in comp. -s. gṛhadāsaḥ kiṃkaraḥ preṣyaḥ bhṛtyaḥ sevakaḥ paricaraḥ.
     (2) gṛhavāsin m.
     -ate, v. t. vinī 1 P, dam c. (damayati) gṛhe puṣ c. or saṃvṛdh c.
     -ated, a. gṛhapuṣṭa dāṃta grāmya.

Domicile, s. gṛhaṃ ā-ni-vāsaḥ ālayaḥ vasati f.
     -ed, a. kṛtāvāsa kṛtādhiṣṭhāna.

Dominant, a. prabala pradhāna prakṛṣṭa śreṣṭha pra-bhaviṣṇu sātiśaya varīyas.

Dominate, v. i. śās 2 P; prabhū 1 P, īś 2 A (with gen.), adhiṣṭhā 1 P, adhyās 2 A.
     (2) atiric pass.; prakṛṣṭa a. bhū.
     -ion, śāsanaṃ prabhutvaṃ ādhipatyaṃ rājyaṃ adhikāraḥ.

Domineer, v. t. sagarvaṃ śās 2 P, or īś 2 A (with gen.), kadarth 10, pīḍ 10, upaplu 1 A.
     -ing 2 a. uddhata avalipta atidṛpta utsikta madoddhata.

Dominical, a., s. bhaṭṭārakavāsaraḥ.

Dominie, s. See Tutor.

Dominion, s. adhikāraḥ aiśvaryaṃ prabhutvaṃ śāsanaṃ ādhipatyaṃ.
     (2) rājyaṃ viṣayaḥ deśaḥ rāṣṭraṃ.

Domino, s. dīrghaprāvāraḥ.
     (2) śalākā.

Don, s. sujanaḥ āryaḥ śiṣṭajanaḥ.

Donary, s. dharmārthaṃ dattaṃ-dānaṃ.

Donation, s. dānaṃ upāyanaṃ vitaraṇaṃ upahāraḥ tyāgaḥ viśrāṇanaṃ; See Gift.

Donor, s. dātṛ m., dāyin m.; tyāgaśīlaḥ
     -Donee, s. pratigrahitṛ m.

Donkey, s. kharaḥ rāsabhaḥ gardabhaḥ cakrīvat m., bāleyaḥ.

Doodle, s. alpabuddhiḥ jaḍaḥ durmatiḥ maṃdaḥ.

Doom, v. t. daṃḍ 10, daṃḍājñāṃ kṛ 8 U.
     (2) ni-kṣip 6 P, sam-ṛ c. (arpayati).
     (3) nirdiś 6 P, saṃ-pra-kḷp c.; 'how he was d. ed to die' kathaṃ tasyāṃto bhaviṣyati.
     (4) nirṇī 1 P, niści 5 U, vicar c.; 'he is d. ed to death' asya vadho niścitaḥ vadhadaṃḍaḥ ājñaptaḥ; 'his fate is d. ed' aparihāryo'sya nāśaḥ. -s. daṃḍājñā daṃḍanaṃ daṃḍaḥ.
     (2) nirṇayaḥ niścayaḥ vicāraḥ-raṇā.
     (3) niyati f., bhavitavyatā diṣṭaṃ vidhiḥ m.; See Fate.
     (4) aṃtaḥ nāśaḥ kṣayaḥ layaḥ.
     -Doomsday, s. vi-cāradivasaḥ.

Door, s. dvāraṃ (fig. also); dvār f, prati(tī)hāraḥ; 'leaf of a d.' kapāṭaḥ-ṭaṃ-ṭī araraḥraṃ-rī.
     (2) mukhaṃ praveśaḥ; 'from d. to d.' gṛhād gṛhaṃ; 'in d. s' gṛhe gṛhasthita a.; 'out of d. s' gṛhādbahiḥ sthānāṃtaragata a.; 'principal d.' mahā-siṃha-dvāraṃ; 'next d.' anaṃtara a., prātiveśika a., nikaṭastha kalpa in comp., īṣadūna; 'private d.' pracchannadvāraṃ; aṃtardvāraṃ; 'd. keeper' dvāḥsthaḥ dvārapālaḥ dvārarakṣakaḥ pratīhāraḥ dauvārikaḥ; 'd. sill' dvārapiṃḍī dehali-lī f., gṛhāvagrahaṇī.

Dope, v. t. unmad c., uddīp 10. -s. unmādakaṃ dravyaṃ.
     -y, a. unmādita uddīpita.

Dormant, a. nidrita śayita supta.
     (2) alakṣita pracchanna gupta nilīna gūḍha.

Dormitory, s. śayyā-śayana-gṛhaṃ nidrāśālā śayanāgāraṃ.

Dorsal, a. pṛṣṭhasaṃbaṃdhin.

Dose, s. mātrā; 'in one d.' ekayaiva mātrayā.

Dot, s. biṃduḥ śūnyaṃ khaṃ. -v. t. biṃdunā aṃk 10 or cihn 10.

Dote, (upon), v. i. atyaṃtaṃ abhilaṣ 1, 4 P, bhṛśaṃ snih 4 P (with loc.).
     (2) vṛddhatvād muh 4 P, bāliśabuddhi a. bhū 1 P.
     -age, s. atyaṃtānurāgaḥ atipreman m., n.
     (2) buddhivaikalyaṃ buddhilopaḥ-bhraṃśaḥ bāliśatā matikṣīṇatā jarāvaiklavyaṃ.
     (3) jarā jarāvasthā.
     -ard, s. kṣīṇabuddhiḥ hatajñānaḥ ativṛddhaḥ bāliśaḥ.
     -ing, a. atyanurakta.
     -ingly, adv. sātisnehaṃ anurāgātirekeṇa.

Double, a. dviguṇa dvaidha (dhī f.), dviprakāra; dvi in comp., ubhaya (pron. a.).
     2 Deceit-
     -ful, q. v.; 'having a d. meaning' dvyartha (vākyaṃ); 'd. meaning' dvyarthatā; 'd. dealing' dvaidhībhāvaḥ śāṭhyaṃ kapaṭaṃ chalaṃmāyā; 'd. -tongued' dvijihva anṛtavācvādin. -s. dviguṇaṃ dvikaṃ.
     (2) chalaṃ kapaṭaṃ māyā.
     (3) viparivartanaṃ. -v. t. dviguṇīkṛ 8 U, guṇīkṛ dviguṇayati (D.).
     (2) puṭīkṛ puṭayati (D.); 'd. the fist' muṣṭiṃ baṃdh 9 P. -v. i. dviguṇībhū 1 P.
     (2) vipari-vṛt 1 A.
     (3) māyāṃchalaṃ-kṛ.
     -ness, s. dvaiguṇyaṃ dvitvaṃ ubhayatvaṃ.
     -Doubly, adv. dviḥ dviguṇaṃ dvidhā dvividhaṃ ubhayataḥ-thā.

Doublet, s. urovastraṃ uraḥparidhānaṃ.

Doubt, v. i. ā-vi-śaṃk 1 A, vikḷp 1 A, saṃdih 2 U, saṃśī 2 A, vicar c., manasā dolāyate (D.). -v. t. na viśvas or na prati-i 2 P, āśaṃk. -s. saṃśayaḥ saṃśīti f, saṃdehaḥ śaṃkā vitarkaḥ āśaṃkā vikalpaḥ; 'my mind is still in d.' manastu me saṃśayameva gāhate; 'without any d.', 'undoubtedly' asaṃdehaṃ asaṃśayaṃ nirāśaṃkaṃ niḥsaṃśayaṃ saṃdehaṃ vinā; atra kaḥ saṃdehaḥ (in replies).
     (2) asthairyaṃ anirṇayaḥ āṃdolanaṃ cittavibhramaḥ.
     (3) śaṃkā aviśvāsaḥ apratyayaḥ.
     (4) kṛcchraṃ viṣamaṃ bādhā śalyaṃ viṣamapadaṃ; 'case of d.' saṃdehapadaṃ; 'in d.' saśaṃka-saṃdehānvita-dolāyamāna- a.
     -ful, a. saṃdigdha śaṃkanīya sāśaṃka śaṃkānvita saṃśayāpanna sasaṃśaya; saṃśayita saṃdehākula saṃśayāvṛta vikalpya; saṃdehapadaṃ śaṃkāsthānaṃ.
     (2) saṃdigdhārtha aspaṣṭa; 'to make d.' saṃdih c.
     -fully, -ingly, adv. sasaṃdehaṃ sāśaṃkaṃ savikalpaṃ.
     -less, a. nirāśaṃka niḥsaṃdeha asaṃśaya. -adv.,
     -lessly, niḥ-saṃśayaṃ asaṃśayaṃ vinā saṃdehena niḥśaṃkaṃ.

Douceur, s. pāritoṣikaṃ upāyanaṃ utkocaḥ.
     (2) saujanyaṃ suśīlatā sadbhāvaḥ.

Dough, s. guṃḍikā jalasaṃsṛṣṭāḥ saktavaḥ.

Doughty, a. śūra vīra; See Brave.

Dour, a. durdama pratīpa kaṭhina.

Douse, v. t. jale nimasj c. (majjayati).
     (2) nirvā c. (vāpayati).

Dove, s. kapotaḥ pārāvataḥ kalaravaḥ; 'female d.' kapotikā; 'd. -cot or house' kapotapālikā viṭaṃkaḥ-kaṃ; 'd. tail' kāṣṭhasaṃdhiḥ dārusīvanaṃ.

Dowager, s. vidhavā gatabhartṛkā.

Dowdy, s. virūpiṇī; durvasanā.

Dower,
     Dowry, s. śulkaṃ yautakaṃ yutakaṃ vāhanikaṃ; strīdhanaṃ.
     -ed, a. yautakavatī śulkinī.
     -less, a. yautaka-śulka-hīna.

Dowlas, s. sthūlavastraṃ sthūlapaṭṭaṃ.

Down, s. komalaroman n.
     (2) tūlaṃ komalapakṣaḥ; 'd. of goose' haṃsatūlaṃ; tṛṇaloman n. (of plants).
     (3) nirvanaparvataḥ.
     (4) nimnaṃ nimnapradeśaḥ; the road having ups and d. s' natonnatabhūmibhāgo mārgaḥ; 'ups and d. s' pātotpātāḥ; 'there are ups and d. s in our condition (in life) as in the course of the wheel' nīcairgacchatyupari ca daśā cakranemikrameṇa (Me. 112). -prep  adhaḥ adhastāt (with gen.); gen. ex. by anu in comp.; 'd. the current' anurayaṃ; 'd to' yāvat (with acc.), paryaṃtaṃ in comp.; 'd. to the present day' adya yāvat. -adv. adhaḥ adhastāt nīcaiḥ nīce; gen. ex. by ava-ni-adhaḥ pr. to roots; 'bent d.' avanata nīcaiḥ praṇata; to come d.' ava-ni-pat 1 P; 'd. with the tyrant' nipātyatāṃ-ucchedyatāṃ-asau prajāpīḍakaḥ; 'd. cast' adhomukha (khī f.), ava-natadṛṣṭi viṣaṇṇa adhodṛṣṭi dīnavadana mlāna khinna; 'd. -fall' vini-apa-pātaḥ vināśaḥ kṣayaḥ ucchedaḥ vidhvaṃsaḥ layaḥ; 'd. -hearted' khinna-dīna-cetas mlāna viṣaṇṇa; 'd. -hill' pravaṇabhūmi f., upatyakā; 'd. lying' prāptaprasavakālā; (s.) śayanasamayaḥ; 'd. right' avakra akuṭila spaṣṭa suvyakta asaṃdigdha pra-tyakṣa; (adv.) avakraṃ akuṭilaṃ saralaṃ adhodhaḥ; vyaktaṃ pratyakṣaṃ suspaṣṭaṃ bhinnārthaṃ sarvataḥ sākalyena su-ati pr.
     -ward, a. pravaṇa patanaśīla adhastana (nī f.), adhogāmin patayālu pātuka. -adv. (downwards) ava pr., adhaḥ avāk adhastāt.
     -y, a. mṛdulomavat.
     (2) mṛdu komala sukumāra sukhasparśa.

Dowse, s. capeṭikā talaprahāraḥ capeṭāghātaḥ. -v. t.
     Dip, q. v.

Doxology, s. īśa-stuti f. -stavanaṃ.

Doyne, s. gurujanaḥ jyeṣṭhaḥ śreṣṭhaḥ netṛ m., dhurīṇaḥ.

Doze, v. i. nidrā 2 P, svap 2 P.
     -ing, -y, a. nidrālasa nidrāśīla.

Dozen, a., s. dvādaśan dvādaśasaṃkhyāka.

Drab, a. kapiśa kapila. -s. kapiśavastraṃ.
     (2) kulaṭā baṃdhakī vyabhicāriṇī puṃścalī.

Drabble, v. t. paṃkena lip 6 P or dih 2 U.

Draff, s. ucchiṣṭaṃ śeṣaṃ bhutkāvaśeṣaṃ malaṃ kiṭṭaṃ.
     -ish, -y, a. malina asāra phalgu.

Draft, v. t. likh 6 P. -s. See Draught
     2, 3, 4.

Drag, v. t. ākṛṣ 1 P, hṛ 1 P; 'd. away, off' apa-ava-kṛṣ; 'd. out' niṣkṛṣ nirhṛ utpaṭ 10; 'd. s on his life' kathamapikṛcchreṇa-prāṇadhāraṇāṃ karoti jīvitamativāhayati. -v. i. kṛṣ pass.
     (2) vilaṃb 1 A, cira(rā)yati (D.). -s. rathaḥ cakrayānaṃ kelirathaḥ.
     (2) ākarṣaṇī; 'd. -net' ākarṣakajālaṃ-pāśaḥ.

Draggle, v. i. paṃke luṭh c. pass. loṭhyamānatvād malinībhū 1 P. -v. t. paṃkena duṣ (dūṣayati); 'd. tail' (a.) malinavasana apariṣkṛta.

Dragon, s. nāgaḥ vyālaḥ pannagaḥ sapakṣo nāgaḥ.

Dragoon, s. aśvārohaḥ sādin m.

[Page 122]

Drain, s. nirgamaḥ recanaṃ; (for water) jalanirgamaḥ parī (ri)vāhaḥ praṇālaḥ-lī praṇālikā jalocchvāsaḥ. -v. t. (kramaśaḥ) nirgam c. (gamayati) apavah c., niḥsṛ c., sru c.
     (2) śuṣ c., ā-pā 1 P, kṣai c. (kṣapayati) ric c., riktīkṛ 8 U.

Drake, s. haṃsaḥ kādaṃbaḥ kalahaṃsaḥ.

Dram, s. alpabhāgaḥ mātrā.
     (2) surā vāruṇī madirā.

Drama, s. nāṭakaṃ; 'science of d.' nāṭyaṃ.
     -Dramatic, -al, a. nāṭakīya nāṭakaviṣaya.
     -ally, adv. nāṭakarūpeṇa prayogataḥ.
     -Dra-
     -matist, s. nāṭakānāṃ praṇetṛ m., nāṭakakāraḥ.

Drap, s. vastraṃ vasanaṃ celaḥ-laṃ; See Cloth.
     -er, s. vastra-paṭa-vikrayin m.
     -ery, s. vastravyavahāraḥ
     (2) vastraṃ paṭaḥ vāsas n.
     (3) pracchadapaṭaḥ paricchadaḥ.

Drastic, a. amogha balavat prabhaviṣṇu anati-kramaṇīya.

Draught, s. pānaṃ; 'a d. of water' gaṃḍūṣamātraṃ jalaṃ.
     (2) saṃgrahaḥ sāraḥ.
     (3) ālekhanaṃ citrāraṃbhaḥ pāṃḍulekhyaṃ.
     (4) citraṃ ālekhyaṃ prati-mā-mānaṃ.
     (5) pari(rī)vāhaḥ jalanirgamaḥ jalocchvāsaḥ praṇālaḥ-lī.
     (6) ākarṣaṇaṃ; 'a d. horse' rathyaḥ śākaṭaḥ śākaṭīnaḥ; 'd. board' aṣṭāpadaṃ śāriphalaṃ; aṣṭāpadakrīḍā śārikrīḍā; 'a piece at d.' śā(sā)riḥ nayaḥ śā(sā)raḥ; jatuputrakaḥ; 'moving a piece at d.' pari(rī)ṇāyaḥ.
     -Draughtsman, s. lekhakaḥ citrakaraḥ.

Draw, v. t. kṛṣ 1 P, ā-samā-kṛṣ vah 1 P, 1 P; 'a carriage d. n by horses' aśvoḍhaḥ rathaḥ.
     (2) niṣkṛṣ saṃhṛ 1 P, (prajābhyo dhanaṃ saṃharati) nirduh 2 U,
     (3) ā-abhilikh 6 P, varṇ 10.
     (4) (Water) ud-aṃc 1 U, puryudaṃc.
     (5) sru c., mokṣ 10.
     (6) samākṛṣ lubh c., 'd. n by merits' guṇalubdha.
     (7) anunī 1 P, ārādh c.
     (8) labh 1 A, grah 9 P, ādā 3 A; 'the day is fast d. ing to a close' pariṇataprāyamahaḥ; 'd. curtains' javanikāṃ saṃvṛ 5 U; 'd. a sword' khaḍgaṃ koṣād niḥsṛ c. or ākṛṣ; 'd. in air' prāṇ 2 P, śvas 2 P; 'd. the breast' ni-pā 1 P, dhe 1 P. -v. i. kṛṣ-ākṛṣ -pass. saṃkocaṃ-i-yā 2 P.
     (3) pūyaṃ-pākaṃ jan c. (janayati) or utpaṭ c.
     -away, apakṛṣ apanī apahṛ.
     -back, pratyāhṛ pratisaṃhṛ pratyānī.
     (2) (v. i.) apakram 1 U, 4 P, apasṛ 1 P, apayā 2 P, parā-ni-vṛt 1 A, palāy 1 A.
     -down, utpaṭ c., jan c., āvah 1 P; 'you have d. n down ruin upon yourself with your own hands' tvayā svahastenāṃgārāḥ karṣitāḥ (P. 1. 3).
     -in, saṃhṛ vikṛṣ pratyāhṛ; 'd. in the reins' pragṛhyaṃtāṃ raśmayaḥ.
     -near, pratyāsad 1 P; upasṛp 1 P, upāgam 1 P, upasthā 1 U; See Ap-
     -proach; (pratyāsīdati snānasamayaḥ Ka. 47).
     -off, apa-vi-kṛṣ apahṛ apanī; 'd. off the cloud' nivāryatāṃ jaladaḥ (Mr. 5.).
     (2) sru c., muc 6 P or c. (as liquids).
     (3) (v. i.) apasṛ 1 P; See Drawback. -on, ānī ākṛṣ.
     (2) utpaṭ c., āvah 1 P.
     (3) (v. i.) upasthā upāgam pratyāsad.
     -out, niṣkṛṣ nirhṛ saṃ-hṛ nirduh.
     (2) tan 8 U, vi-stṝ c., dīrghīkṛ 8 U, vitatīkṛ.
     (3) nirgam c. (gamayati) ud-bhū c.
     (4) (Army) vyūhena rac 10, sainyaṃ vyūh 1 U.
     -together, samākṛṣ saṃgrah samānī.
     -up, utkṛṣ udhṛ-dhṛ 1 P, uttul 10.
     (2) likh 6 P, virac 10, nibaṃdh 9 P.
     (3) unnam c. (namayati); The goat drew himself up' aja uttasthau śanairvapurudanamayat.
     -Drawback, s. pratyūhaḥ aṃtarāyaḥ.
     (2) hāni f., apacayaḥ apāyaḥ.
     (3) uddhāraḥ; 'd. -bridge' jaṃgama-cala-setuḥ.
     -er, s. karṣakaḥ.
     (2) calasamudgakaḥ saṃpuṭaḥ ni-ṣkarṣaṇī; 'd. s' jaṃghāvāraḥ.
     -ing, s. ākarṣaḥrṣaṇaṃ.
     (2) citraṃ ālekhyaṃ pratirūpaṃ; citraphalakaḥ pratimānaṃ.
     (3) citrakarman n., citravidyā; 'd. room' darśanagṛhaṃ sabhājanakoṣṭhaḥ.

Drawl, v. i. cireṇa-maṃdaṃ maṃdaṃ-vākyāni uccar c. or udāhṛ 1 P.
     -ing, s. maṃdoccāraṇaṃ.

Dray,
     -man, See Cart, -man

Dread, s. bhīti f., trāsaḥ bhaya sādhvasaṃ. -v. t. bhī 3 P, tras 1, 4 P, udvij 6 A, (with abl.).
     -ed, a. bhayahetuḥ trāsasthānaṃ. -a.,
     -ful, a. dāruṇa bhayaprada bhīma bhayaṃkara (rī f.), trāsāvaha bhīṣaṇa bhayānaka ghora ugra bhairava (vī f.), raudra (drī f.).
     -fully, adv. dāruṇaṃ ugraṃ bhīmaṃ.
     -less, a. nirbhaya trāsahīna.
     -naught, s. yuddhanaukā.

Dream, s. svapnaḥ svāpaḥ svapnadarśanaṃ.
     (2) svapnasṛṣṭi f., mithyāvāsanā asaṃbhavakalpanā ābhāsaḥ vṛthāvāsanā; 'bad d.' duḥsvapnaḥ; 'speak in a d.' utsvapnāyate (D.). -v. t. svapne dṛś 1 P. -v. i. svapnaṃ dṛś svapnāyate (D.).
     (2) ciṃt 10, bhū c., manasā kḷp c., citte ākal 10 (kalayati)
     (3) vṛthāvāsanāṃ kṛ 8 U, asaṃbhavakalpanāṃ kṛ.
     -er, s. svapnadarśin m.
     (2) durvāsanākṛt m., asaṃbhavakalpanākṛt m.
     (3) unmattaḥ.
     -y, a. svapnopama svapnavat ind.; asāra

Dreary, a. ghora nirjana śūnya jīrṇa.
     (2) nirānaṃda durāloka dudarśanaṃ niṣprabha.
     -ness, s. nirjanatvaṃ ghoratā śūnyatvaṃ.

Dredge, v. t. ākṛṣ 1 P. -s. ākarṣaṇī.

Dregs, s. khalaṃ malaḥ-laṃ ucchiṣṭaṃ śeṣaṃ kiṭṭaṃ avakaraḥ saṃkaraḥ asāraḥ; 'he belongs to the d. of society' nīca-adhama-tamoyaṃ puruṣaḥ.
     -Dreggist, a. malina samala.

[Page 123]

Drench, v. t. klid c., prokṣ 1 P, sic 6 P, jalena plu c or snā c. (snā-sna-payati); 'd. ed with sweat' svedasalilasnāta. -s. pānaṃ peyaṃ.

Dress, s. veśaḥ-ṣaḥ nepathyaṃ vastraṃ paricchadaḥ vāsas n., vasanaṃ paridhānaṃ.
     (2) ākalpaḥ pari-karman n., ābharaṇaṃ prasādhanaṃ bhūṣaṇaṃ alaṃkāraḥ saṃskāraḥ pariṣkāraḥ maṃḍanavidhiḥ. -v. t. pra-sādh e., alaṃkṛ 8 U, pariṣkṛ maṃḍ 10, bhūṣ 10; prā-vṛ 5 U, vastreṇa ācchad 10 or pari-veṣṭ c., saṃvye 1 P, vastraṃ paridhā c. (dhāpayati).
     (2) (Oneself) vas 2 A, vastraṃ paridhā 3 U,
     (3) upakḷp c., saṃskṛ vidhā 3 U, sajjīkṛ; 'd. food' (annaṃ) pac 1 P, śrā c. (śrapayati) saṃskṛ śrī 9 U, siddhīkṛ; 'd. hair' keśān rac 10 or vinyas 4 P; 'd. leather' carma pariṣkṛ; 'd. wounds' kṣataṃ nirṇij 3 U or prakṣal 10.
     -ed, a. pari-cchanna vastraveṣṭita saveśa saṃvīta prāvṛta pra-sādhita maṃḍita bhūṣita alaṃkṛta savāsas vastrānvita kṛtanepathya kṛtaparikarman racitaveṣa-ākalpaḥ; 'well d.' suveśa 'd. as' ex. by veśa-vāsas in comp.; 'd. as a sage' muniveśaḥ muniveṣadhārī; 'd. in black' nīlāṃbara.
     (2) pakva siddha saṃskṛta śrāṇa śrapita śṛta; 'half d.' āpakva
     (3) nirṇikta.
     -er, s. prasādhakaḥ ācchādakaḥ ākalpakaḥ.
     (2) annaphalakaḥ.
     -ing, s. vastraparidhānaṃ nepathyavidhānaṃaṃgasaṃskāraḥ parikarman n.
     (2) pākaniṣpatti f., annasaṃskāraḥ pākasiddhi f.
     (3) vilepaḥ-panaṃ upanāhaḥ; 'd. room' nepathyaṃ prasādhanāgāraṃ vastraparidhānasthānaṃ.

Drib, v. t. avacchid 7 P, uddhṛ 1 P, anyāyena svāyattīkṛ or ātmasātkṛ 8 U.

Dribble, v. i. kaṇaśaḥ syaṃd 1 A, biṃdukrameṇa pat 1 P, śanaiḥ kṣar 1 P or sru 1 P or gal 1 P. -v. t. kaṇaśaḥ sru c. or gal c.
     -Dribblet, s. kaṇaḥ lavaḥ leśaḥ kaṇikā alpabhāgaḥ 'in d. s' biṃdukrameṇa; kaṇaśaḥ alpālpaṃ.

Drift, s. bhāvaḥ tātparyaṃ āśayaḥ abhiprāyaḥ uddeśaḥ pravṛtti f., ākāṃkṣā.
     (2) vegaḥ rayaḥ.
     (3) rāśiḥ saṃcayaḥ puṃjaḥ nikaraḥ; 'd. of snow' himasaṃhati f., himānī.
     (4) saṃpātaḥ varṣaḥ. -v. i. pravah 1 P, jalasrotasā nī-vah pass.
     (2) viplu 1 A, (viplaveteha nauriva H. 3).
     (3) vāyuvegena puṃjībhū 1 P. -v. t. pravah c., prer c., pracud 10, praṇud 6 P or c.
     (2) saṃpat c., rāśīkṛ 8 U, saṃhan 2 P, puṃjīkṛ.

Drill, s. vedhanī-nikā ā-sphoṭanī.
     (2) vyāyāmaḥ astraśikṣā śastrābhyāsaḥ. -v. t. vyadh 4 P, chidr 10, samutkṝ 6 P.
     (2) yuddhavidyāṃ śikṣ c.; śastrābhyāsaṃ kṛ c., raṇaśikṣāṃ dā 3 U.

Drink, v. t. 1 P; 'd. up' ācam 1 P, āpā śuṣ c. -s. pānaṃ pānīyaṃ payas n., peyaṃ.
     (2) surā madyaṃ. -v. i. jalaṃ pā or sev 1 A; 'd. together' saṃ-pā sapītiṃ kṛ 8 U; 'd. (to) the health of' svāsthyāya or śubhaṃ bhūyāditi prārthanāpūrvakaṃ pā.
     -er, s. pātṛ m., pāyin m., pānarataḥ pānāsaktaḥ.
     -ing, s. pānaṃ ācamanaṃ pīti f.; 'd. vessel' pānapātraṃ-bhājanaṃ caṣakaḥ sarakaḥ; 'd. together' sapīti f., tulyapānaṃ.
     -Drunk, Drunken, a. matta kṣīva samada madonmatta upoḍhamada madodagra; 'to be d.' mad 4 P; 'to make d.' mad c.
     (2) sikta klinna.
     -ard, s. pānarataḥ pānāsaktaḥ pānaśauṃḍaḥ madhupaḥ madyapaḥ.
     -enness, s. madaḥ mattatā kṣīvatā unmādaḥ.

Drip, v. i. kaṇaśaḥ-biṃdukrameṇa-kṣar-gal-sru 1 P or syaṃd 1 A; 'd. ing garment' jalani-syaṃdi vastraṃ. -v. i. kaṇaśaḥ sru c. or gal c. -s. paṭalaprāṃtaḥ-taṃ valīkaḥ-kaṃ nīdhraṃ.
     -ping, s. kṣaraṇaṃ sravaṇaṃ galanaṃ syaṃdanaṃ nisyaṃdaḥ.
     (2) māṃsavasā māṃsasnehaḥ-rasaḥ; 'd. pan' rasadhāriṇī.

Drive, v. t. car-l c., nud 6 P or c., pra-ṇud; prer c.; (fig.) pravṛt c., protsah c., uttij c., udyuj 10.
     (2) vah c., kṛṣ 1 P, 1 P, pra-cud 10 (fig. also); 'd. n to do this rash act' cāpalāya pracoditaḥ (R. I. 9); 'd. a nail' kīlaṃ praviś c. -v. i. rathena gam-cal-car 1 P.
     (2) saṃ-apa-vah pass., cal c. pass., nud-kṛṣ-nī pass.; 'a sharp d. ing shower' aviralavāridhārāsaṃpātaḥ (U. 6) paṭudhārāsāraḥ (V. 4).
     (3) āpat 1 P, abhidru 1 P, saṃghaṭṭ 1 A. -s. rathena saṃcaraṇaṃ or vihāraḥ.
     -at, uddiś 6 P, abhi-pra-i 2 P; adhikṛtya-uddiśya-vad 1 P; 'what are you d. ing at' kimuddiśya bhavānbhāṣate.
     -away, -off, nir-ap-as 4 U, apavah c, nir-apa-sṛ c., nirā apā-kṛ 8 U, apānud nirdhū 5, 9 U; hṛ 1 P, apa-pari-hṛ apa-ūh 1 U.
     -out, nirvas c., niṣkas c., bahiṣkṛ nirgam c., vivas c., ni-apa-sṛ c.
     -er, s. prerakaḥ vāhakaḥ.
     (2) yaṃtṛ m., rathavāhakaḥ prājitṛ m., sūtaḥ niyaṃtṛ m., kṣattṛ m., sārathiḥ savyeṣṭṛ m., dakṣiṇasthaḥ.
     -ing, s. preraṇaṃ pracodanaṃ nirākaraṇaṃ &c.
     -Drove, s. kadaṃbakaṃ yūthaṃ gaṇaḥ kulaṃ saṃghaḥ.
     (2) paśusamūhaḥ.

Drivel, s. lālā sṛṇi(ṇī)kā syaṃdinī drāvikā. -v. i. lālāṃ pat c. or niḥsṛ c. or sru c.
     (2) buddhivikala a. bhū 1 P, jaḍībhū hatajñāna a. bhū.
     -ler, s. lālāsrāvakaḥ.
     (2) mūrkhaḥ bāliśaḥ jaḍaḥ mūḍhaḥ hatajñānaḥ.

Drizzle, v. i. maṃdaṃ maṃdaṃ vṛṣ 1 P, śīkarāyate (D.). -v. t. śīkaraṃ vṛṣ.
     -ing, s. śīkaravarṣaḥ-pātaḥ (a d. shower).
     -Drizzly, a. śīkarayukta tuṣāraviśiṣṭa.

Droll, s. bhaṃḍaḥ vaihāsikaḥ vidūṣakaḥ. -a. hāsakara (rī f.), upahāsya vinodin asaṃbaddha. -v. i. parihāsaṃ utpad c.
     -ery, s. parihāsaḥ hāsyaṃ vihāsaḥ vinodaḥ narmālāpaḥ.

Dromedary, s. kramelaḥ-lakaḥ ekakakud m.

Drone, s. (
     dronish) alasaḥ nirudyogaḥ; ālasyaśīlaḥ taṃdrāluḥ nirutsāhaḥ.

Droop, v. t. avanam c. (namayati); namnākṛ 8 U; See Bend. -v. i. ava-vi-sad 1 P, mlai 1 P, glai 1 P, sraṃs 1 A, gal 1 P, klam 1, 4 P; dhvaṃs 1 A, kṣi-muc- pass., śithilībhū 1 P, ava-ā-nam 1 P. 'let not your spirits d. (flag)' mā bhavānaṃgāni muṃcatu (V. 2); 'I slept with d. ing limbs' muktairavayavairaśayiṣi (D. K. II. 2); the vine is d. ing with its load' phalabhārānamitā drākṣālatā; 'the whole frame d. s down' sraṃsate dehabaṃdhaḥ (U. 3).
     -ing, a. avasanna mlāna klāṃta srasta śithila sraṃsin.
     (2) ā-ava-nata āvarjita namrībhūta namita.

Drop, s. biṃdu m., pṛṣat n. lavaḥ vipruṣ f., pṛṣataḥ kaṇikā kaṇaḥ śīkaraḥ; 'd. by d.' biṃdukrameṇa kaṇaśaḥ; 'small d. s make a pool' jalabiṃdunipātena kramaśaḥ pūryate ghaṭaḥ. (H. 2).
     (2) karṇāvataṃsaḥ; lolakaḥ kuṃḍalaṃ. -v. t. kaṇaśaḥ sru c. or pat c. or syaṃd c.; 'd. ing rut' madaṃ kṣaraṃtaḥ madanisyaṃdinaḥ (gajāḥ) 'd. ing. nectar' amṛtasrut sudhāsyaṃdin.
     (2) ava- ni pat c., sraṃs c., bhraṃś c., cyu c., muc 6 P, visṛj 6 P, niviś c.
     (3) saṃ-hṛ 1 P, apās 4 P, tyaj 1 P, nivṛt 1 A, (with abl.); 'I shall d. congratulatory lines regarding you in my letters' madīyeṣu lekheṣu tvāmuddiśya sabhājanākṣarāṇi pātayiṣyāmi (M. 5); 'let this matter (story) be d. ed' saṃhriyatāmiyaṃ kathā (Ka. 169). -v. i. sru 1 P, cyut-ścyut 1 P. kṣar 1 P, gal 1 P, syaṃd 1 A.
     (2) sraṃs-cyu  1 A bhraṃś 1 A, 4 P; ni- pat 'd. ing on his knees' jānubhyāmavanau gatvā kṣititalani-hitajānuḥ.
     (3) ni- ava- pat 1 P, avasad 1 P, mūrch 1 P, See Droop; 'I feel ready to d.' avasannaprāyāṇi me gātrāṇi sīdaṃti me aṃgāni.
     (4) (in) sahasā-atarkitaṃgam 1 P or āgam.

Dropsy, s. (generally) śophaḥ śothaḥ.
     (2) jalodaraṃ jaṭharāmayaḥ udarī; 'dropsied honour' kevalaṃ sthūlaḥ-mahāpramāṇaḥ-mānaḥ.

Dross, s. maṃḍūraṃ siṃhāṇaṃ (naṃ) lohamalaṃ siṃghāṇaṃ.
     (2) malaṃ khalaṃ kiṭṭaṃ; See Dregs. -y, a. samala.

Drought, s. avagra(grā)haḥ anāvṛṣṭi f., avarṣaṇaṃ jalaśoṣaḥ vṛṣṭivighātaḥ varṣānirodhaḥ.
     -y, a. jalaśūnya śuṣka nirudaka nirvṛṣṭi.

Drove, s. See under Drive.

Drown, v. t. plu c.; ā saṃ-pari plu c.
     (2) jale nimasj c., (majjayati) or praviś c.
     (3) jalamajjanena vyāpad c. or mṛ c.
     (4) tirodhā 3 U, tirayati (D.) 'd. s my voice with his cries' kekābhistirayati me vacanaṃ (Mal. 9) -v. i. 'to be d. ed' ni-masj 6 P. ni-majjanena mṛ 6 A, or naś 4 P or vyāpad 4 A; 'd. ed in the sea' payorāśau nimagna; 'd. ed in reflection' ciṃtāmagna.
     -ing, s. majjanaṃ āplāvaḥ plāvanaṃ.

Drowse, v. i. ni-drā 2 P, svap 2 P, svap desid. (suṣupsati).
     -Drowsy, a. nidrālu taṃdrila nidrālasa nidrāśīla alasa.
     -ness, s. taṃdrā nidrālutvaṃ ālasyaṃ nidrā nidrāśīlatvaṃ śayālutā.

Drub, v. t. vetreṇa taḍ 10 or pra-hṛ 1 P,

Drudge, v. i. avirataṃ-atikleśena-āyas 1, 4 P or pariśramaṃ kṛ 8 U, śarīrāyāsena vrātaṃ kṛ. -s. vrātīnaḥ aviratāyāsin m., ati-kleśena nikṛṣṭakarmakārin m., hīnavṛtti m.
     -ry, s. aviratāyāsaḥ śarīrakleśaḥ nityaśramaḥ nityakleśaḥ nikṛṣṭakarmābhiyogaḥ vrātaṃ.

Drug, s. auṣadhaṃ bheṣajaṃ agadaḥ bhaiṣajyaṃ jāyu m. -v. t. auṣadhādinā miśr 10 or saṃsṛj 6 P.
     -Druggist, s. auṣadhavikrayin m., bheṣajakāraḥ.

Drugget, s. sthūlapaṭaḥ sthūlaśāṭakaḥ varāśi m.

Drum, s. paṭahaḥ m., duṃdubhi m. ḍiṃḍimaḥ bherī ānakaḥ.
     (2) karṇodaraṃ karṇaduṃdubhi m. -v. i. paṭahaṃ taḍ 10.
     (2) spaṃd 1 A.
     -mer, s. paṭahatāḍakaḥ.
     -Drumstick, s. koṇaḥ śārikā.

Dry, (up) v. i. śuṣ 4 P, śoṣaṃ yā 2 P or gam 1 P, āśyai 1 A, nīrasībhū 1 P, śuṣkībhū. -v. t. śuṣ c., śoṣaṃ nī 1 P, āśyai c., rasaṃ apanī or hṛ 1 P, śuṣkīkṛ 8 U; 'she dried rice in the sun' taṃḍulānsūryātape dattavatī.
     (2) (up) ācam 1 P, (ācāmati svedalavān mukhe te R. XIII. 20); ucchuṣ c., ā-ni-pā 1 P. -a. śuṣka nirjala nīrasa aklinna vāna.
     (2) asāra niḥsāra niḥsatva arasa nīrasa phalgu virasa tuccha.
     (3) udakārthin tṛṣita tṛṣārta; 'd. soil' maru m., marusthalaṃ-lī; 'd. ground' sthalaṃ; 'd. -eyed' niraśrunayana; 'd. nurse' śiśupālikā aṃkapālī; 'd. shod' śuṣkacaraṇa a.
     -er, s. śoṣakaḥ-ṇaḥ.
     -ing, s. śoṣaḥ śoṣaṇaṃ śuṣkīkaraṇaṃ.
     -ly, adv. śuṣkaṃ nīrasaṃ arasikatayā.
     -ness, s. śoṣaḥ śuṣkatā nirjalatvaṃ arasikatvaṃ.

Dryad, s. vanadevatā.

[Page 125]

Dual, a. dvisakhya dvivācaka dvika; 'the d. number' dvivacanaṃ.
     -ity, s. dvaitaṃ dvitvaṃ dvaidhaṃ.

Dub, v. t. navapade niyuj 7 A, 10, navapadavīṃ dā 3 U or āruh c. (ropayati).

Dubious, a. aspaṣṭa avyakta saṃdigdhārtha.
     (2) saṃdigdha aniścita; -See Doubtful. -ly, adv. sasaṃśayaṃ sāśaṃkaṃ aspaṣṭaṃ avyaktaṃ.

Duck, s. kalahaṃsaḥ kādaṃbaḥ cakravākaḥ haṃsaḥ plavaḥ varaṭaḥ.
     (2) tiryakkṣiptaḥ prastaraḥ
     (3) dayitaḥtā priyaḥ-yā vatsa -tsā. -v. i. masj 6 P, avagāh 1 A; mastakaṃ nam c. -v. t. jale avagāh c. or āplu c. or masj c. (majjayati).
     -er, s. āplāvakaḥ maṃktṛ m.
     -ing, v. majjanaṃ avagāhaḥ āplāvanaṃ.
     -ling, s. haṃsa-śāvakaḥ-śiśuḥ.

Duct, s. praṇālaḥ-lī mārgaḥ saṃkramaḥ kulyā.
     (2) śirā nāḍi-ḍī f., dhamanī.

Ductile, a. vineya vidheya vaśya.
     (2) ānamya mṛdu komala udvartanayogya.
     -Ductility. s. vaśyatā; ānamyatā; sukhodvartanīyatā.

Dude, s. See Fop.

Dudgeon, s. amarṣaḥ kopaḥ; See Anger. 2 asiputrikā kṛpāṇikā.

Due, a. deya dātavya pariśodhya; ex. by pot. pass. part., or arh 1 P; 'respect is d. to our elders' pūjyā hi guravaḥ; 'the debt d.' pariśodhyaṃ ṛṇaṃ.
     (2) anurūpa yukta ucita yogya yathārha yathā in comp.; 'in d. time' samaye yathāsamayaṃ; yathāvadhi &c.
     (3) (Owing to) ex. by kāraṇaṃ hetuḥ; 'your failure is d. to your carelessness alone' pramāda eva tavāsiddheḥ kāraṇaṃhetuḥ pramādāt tavāsiddhiḥ prābhūt. -s. deyaṃ pariśodhyaṃ ṛṇaṃ.
     (2) prāpyaṃ grāhyaṃ prāptavyaṃ yogyāṃśaḥ.
     (3) kartavyaṃ avaśyaṃ kāryaṃ.
     (4) karaḥ śulkaḥ-lkaṃ rājagrāhyo bhāgaḥ rājasvaṃ.
     (5) adhikāraḥ.
     -Duly, adv. yathātathaṃ yathocitaṃ yathārhaṃ ucitaṃ samyak.
     (2) yathāsamayaṃ samaye yathāvasaraṃ.

Duel, s. dvaṃdvaṃ dvaṃdvayuddhaṃ mallayuddhaṃ niyuddhaṃ bāhuyuddhaṃ. -v. i. dvaṃdvayuddhaṃ kṛ 8 U, dvaṃdvaṃ kṛ.
     -ler,
     -list, s. dvaṃdva-malla-yoddhṛ m., dvaṃdvakṛt m.

Duffer, See Dunce. 2 See Pedlar.

Dug, s. stanaḥ payodharaḥ.

Dulcet, a. surasa svādu madhura miṣṭa; 'd. to the ear' sukhaśrava susvara śrutimanohara.
     -Dulcify, v. t. madhurīkṛ 8 U, svādūkṛ.

Dulcimer, s. vallakī vipaṃcikā.

Dull, a. maṃda mūḍha jaḍa maṃda-sthūla-buddhi-mati; 'd. -witted' durmati jaḍamati maṃdadhī
     (2) niṣprabha viṣaṇṇa nistejas nirutsāha klāṃta mlāna maṃdacchāya malina maṃdadyuti.
     (3) atīkṣṇa dhārāhīna atejas kuṃṭha.
     (4) alasa maṃthara jaḍa maṃdagati maṃda anuṣṇa śītaka tuṃdaparimṛja.
     (5) sthūla ghana.
     (6) arasa arasika.
     (7) kaṣṭakara (rī f.), viṣama nirānaṃda; 'd. of hearing' vikalakarṇa; 'a d. day' durdinaṃ tamovṛtaṃ nabhaḥ. -v. t. jaḍīkṛ 8 U, muh c., kuṭh 10, atīkṣṇīkṛ ghanīkṛ niṣprabhīkṛ tejo hṛ 1 P; vi-ṣad c., mlānīkṛ utsāhaṃ bhaṃj 7 P.
     -ness, s. māṃdyaṃ jāḍyaṃ mūḍhatā; atīkṣṇatā ālasyaṃ tejomāṃdyaṃ niṣprabhatā atejas n., &c.

Dumb, a. mūka jaḍa jaḍavāc vāgrahita vākśaktihīna anālāpa avāc.
     -ly, adv. mūkavat niḥśabdaṃ; tūṣṇīṃ vāgvyatirekeṇa.
     -ness, s. mūkatā vākstaṃbhaḥ jāḍyaṃ vāgrāhityaṃ.

Dumpish, a viṣaṇṇa dīna udvigna.

Dumps, s. viṣādaḥ udvegaḥ mlāni f.

Dumpy, a. hrasvasthūla.

Dun, a. kapiśa śyāva-ma piṃgala kṛṣṇa. -s. sanirbaṃdhaṃ ṛṇaprārthanā.

Dunce, s. sthūlabuddhiḥ durmedhas m., ajñaḥ anabhijñaḥ mūḍhaḥ mūḍhamatiḥ jaḍaḥ jaḍadhīḥ.

Dune, s. saikatavapraḥ vālukānicayaḥ.

Dung, s. purīṣaṃ viṣṭhā śakṛt n., śamalaṃ viṣ f., apa(va)skaraḥ gūthaṃ varcaskaḥ-skaṃ uccāraḥ 'd. hill' śakṛnnicayaḥ avakaranikaraḥ (a.) hīnajāti adhama nīca. -v. t. purīṣeṇa lip 6 P or aṃj 7 P.

Dungeon, s. kārā; kārāgṛhaṃ-veśman n., baṃdhanāgāraṃ aṃdhakūpaḥ.

Dupe, v. t. vaṃc 10; pratṝ c.; See Cheat. -s. sukhapratāryaḥ sukhena vaṃcanīyaḥ.

Duplex, a. dviguṇa.

Duplicate, a. dviguṇa; 'a d. copy' prati-lipi f.; pratirūpaṃ. -v. t. dviguṇīkṛ 8 U, puṭīkṛ puṭayati (D).
     -ion, s. dviguṇīkaraṇaṃ puṭīkaraṇaṃ.
     -ure, s. puṭaḥ-ṭaṃ bhaṃgaḥ; vyāvartanaṃ.

Duplicity, s. kapaṭaṃ chalaṃ māyā; dvaidhībhāvaḥ; See Fraud.

Durable, a. sthāyin cirasthāyin dīrghakāla avināśin sthira dhruva akṣaya anapāya.
     -Durable, adv. sthiraṃ dhruvaṃ anapāyena.
     -Durability, s. sthiratā akṣayatā cirasthāyitvaṃ.

Durance, s. āsedhaḥ nirodhaḥ baṃdhanaṃ kārānirodhaḥ.

Duration, s. sthāyitvaṃ avasthiti f., sthiti f.
     (2) dhruvatā sthiratā avirāmaḥ avicchedaḥ sātatyaṃ.
     (3) parimāṇaṃ; 'of long d.' dīrghasthāyin sthāyin; 'of short d.' asthāyin kṣaṇabhaṃgura kṣaṇika.

During, prep. yāvat madhye aṃtare in comp.; ex. by loc., or loc. abs.; 'd. youth' yauvanadaśāyāṃ; 'd. Dasaratha's reign' daśarathe mahīṃ śāsati; 'd. life' yāvajjīvaṃvena; oft. by ā with abl.

[Page 126]

Dusk, s. saṃdhyā pradoṣaḥ saṃdhyākālaḥ-samayaḥ; 'time of d.' sāyaṃtanaḥ samayaḥ saṃdhyākālaḥ sāyaṃkālaḥ. -a.,
     -y, -ish, a. īṣattāmasa (sī f.), īṣattimirāvṛta īṣatkṛṣṇa satamaskalpa ākṛṣṇa ānīla.
     -ily, adv. aspaṣṭaṃ īṣattamasā.
     -iness, s. īṣadaṃdhakāraḥ īṣattimiraṃ.

Dust, s. dhūli-lī f., rajas n., reṇu m., f., pāṃśuḥ m. -suḥ m., kṣodaḥ cūrṇaṃ.
     (2) saṃkaraḥ avakaraḥskaraḥ ucchiṣṭaṃ; 'd. of flowers' parāgaḥ; 'fragrant d.' piṣṭātaḥ paṭavāsaḥ; 'd. of gold' kāṃcanabhūḥ; 'd. coloured' dhūlidhūsara. -v. t. reṇuṃ apamṛj 2 P, nīrajīkṛ 8 U, nirdhūlīkṛ; 'd. hole-bin' saṃkaranicayasthānaṃ; 'd. -man' khalapūḥ dhūlimārjakaḥ rajovāhakaḥ.
     -ed, a. nīrajīkṛta hṛtapāṃśu saṃmṛṣṭa.
     -er, s. mārjanapaṭaḥ naktakaḥ reṇusaṃmārjakaḥ.
     -y, a. pāṃśula dhūlidhūsara reṇudūṣitarūkṣa.

Duty, s. dharmaḥ kartavyaṃ.
     (2) karman n., kṛtyaṃ kāryaṃ niyamaḥ vrataṃ.
     (3) niyogaḥ adhikāraḥ padaṃ āspadaṃ; 'one who has done his d.' kṛtakṛtyaḥ kṛtin m.; 'morning duties' prātaḥkṛtyāni; 'having heavy d.' dhuryaḥ dhūrvahaḥ dhurīṇaḥ.
     (4) karaḥ śulkaḥ-lkaṃ; tāryaṃ tārikaṃ (for boats).
     (5) ādaraḥ bhakti f., mānaḥ.
     -Duteous, -Dutiful, a. bhakta ājñādhāraka anuvidhāyin ājñāpālaka ādṛta dharmajña bhaktimat vaśya jñātadharman; See Obedient. -ly, adv. bhaktavat bhaktyā.
     -ness, s. bhakti f., ājñānuvartanaṃ vaśyatā sevā śuśrūṣā anurodhaḥ.

Dux, s. agraṇī m., chātrottamaḥ.

Dwarf, s. vāmanaḥ kharvaḥ hrasvaḥ hrasvakāyaḥ. -v. t. hras c., kharvīkṛ 8 U.
     -ish, a. kharva vāmana hrasva atuṃga kharvākāra vāmanamūrti.

Dwell, v. i. vas 1 P, ni-prati-vas ā-adhivas (with acc.), vṛt 1 A, sthā 1 P.
     (2) adhyās 2 A., āśri 1 U, niṣev 1 A; 'd. upon' vistareṇa varṇ 10; prapaṃcayati (D.), savistaraṃ nirūp 10; 'd. abroad' pravas; 'd. together' ekatra-saṃ-vas.
     -er, s. nivāsin-vāsin-vāsakṛt m., stha-vartin in comp.
     -ing, s. ni-ā-vāsaḥ vasati f., nilayaḥ ālayaḥ vasatisthānaṃ gṛhaṃ āyatanaṃ āgāraṃ bhavanaṃ āvasathaḥ okas n.; See House; 'd. house or place.' vāsagṛhaṃsthānaṃ.

Dwindle, v. i. See Decrease; 'the number of members d. ed down to four' sabhāsadāṃ saṃkhyā tathā kṣīṇābhūd yathā catvāra eva avaśiṣṭāḥ.

Dye, s. raṃgaḥ varṇaḥ rāgaḥ; 'red d.' lākṣā. -v. t. raṃj 10, varṇ 10, kuṃkumādinā aj 7 P.
     -ed, a. rakta raṃjita sarāga kaṣāyita varṇita; 'd. red' aruṇita.
     -er, s. raṃjakaḥ vastrarāgakṛt m.

Dyke, See Dike.

Dynasty, s. vaṃśaḥ kulaṃ anvayaḥ āvali-lī f., śreṇī; 'of solar d.' sūryavaṃśyaḥ.

Dysentery, s. pravāhikā atisāraḥ praskaṃdikā āmātisāraḥ saṃgrahaṇī.

Dyspepsia, s. ajīrṇaṃ-rṇi f., maṃdāgniḥ annavikāraḥ apākaḥ.

Dyspnoea, s. śvāsāvarodhaḥ śvāsastaṃbhaḥ.

E.

Each, a. sarvaṃ sakala; gen. ex. by prati-anu in comp., or by repetition of word; dine dine pratidinaṃ &c.; 'all went away, e. to his own house' ekaikaḥ svaṃ svaṃ gṛhaṃ nirjagāma; 'e. one' ekaika a., ekaikaśaḥ pṛthak pṛthak; 'e. other' anyonyaṃ itaretaraṃ parasparaṃ.

Eager, a. (Of persons) utsuka lālasa lolupa atyākāṃkṣin vyagra sotkaṃṭhaṃ āsakta rata sotsāha.
     (2) gāḍha prabala utkaṭa pracaṃḍa sātiśaya; tīvra tīkṣṇa; oft. ex. by uttam 4 P, (uttāmyati me hṛdayaṃ taddarśanāya Ka. 349).
     -ly, adv. saspṛhaṃ satṛṣṇaṃ; sotkaṃṭhaṃ kutūhalāt ativāṃchayā utkaṭaṃ.
     -ness, s. lālasā; autsukyaṃ utsāhaḥ atispṛhā-vāṃchā utkaṭatā vyagratā kutūhalaṃ kautukaṃ.

Eagle, s. garutmat m., utkrośaḥ; See Garuda; 'e. eyed' sūkṣmadṛṣṭi.

Ear, s. karṇaḥ kṣotraṃ śruti f., śravaṇaṃ; śravaḥ śabdagrahaḥ 'outer e.' śrutimaṃḍalaṃ-veṣṭanaṃ; 'lobe of e.' karṇapāli f.; 'root of e.' karṇamūlaṃ karṇajāhaṃ; 'tip of e.' śravaṇapāli-lī f.; 'having the e. s pricked' stabdhakarṇa; 'give e.'
     attend to q. v.; 'he has his lord's e.' 'sa bharturviśraṃbhasthānaṃ-viśvāsabhūmiḥ; 'e. -ache' karṇaśūlaḥ-laṃ; 'e. -drop' karṇapūraḥ; 'e. -lap' karṇapāliḥ karṇaśaṣkulī; 'e. pick' karṇakaṃḍūyanakaḥ; 'e. -ring' karṇāvataṃsaḥ kuṃḍalaṃ; karṇabhūṣaṇaṃ karṇikā uttaṃsaḥ; 'e. shot' karṇa-śravaṇa-gocaraḥ-viṣayaḥ; 'be within e.-shot' śravaṇagocare tiṣṭha; 'e. -wax' karṇamalaṃ piṃjūṣaḥ 'e. -witness' śrutasākṣin m. 'e. -wig' karṇakīṭaḥ-jalūkā.
     (2) śīrṣakaṃ; kaṇiśaṃ maṃjarī.

Early, a. ādya prathama pūrva.
     (2) acira sadyaska pratyagra abhinava nūtana.
     (3) akāla apūrṇakāla ākālika (kī f.), anavasara-pariṇata or pakva.
     (4) prātaḥkālīna pūrvāhṇatana-pragetana (nī f.), vi-pra-bhūtīya uṣasya auṣasa (sī f.), prabhāta-prātaḥ in comp. -adv. prātar pratyuṣasi pratyūṣe; vibhāte prātaḥkāle prabhāte vyuṣṭe prage; 'e. in the morning' mahati pratyūṣe; 'getting up e.' laghulaghūtthita.
     (2) sadyaḥ śīghraṃ satvaraṃ āśu sapadi.
     (3) pūrvaṃ agre prāk.
     -ness, s. pūrvatvaṃ agratvaṃ.
     (2) pra-tyagratā aciratvaṃ.
     (3) akālatā akālapariṇati f.
     (4) suprabhātaṃ.
     (5) kṣipratā avilaṃbaḥ śīghratā.

Earn, v. t. arj 10, upārj upādā 3 A, āp
     (5) P; labh 1 A, nirviś 6 P; See Get.
     (2) arh 1 P; 'e. livelihood' vṛttiṃ kḷp c. or saṃ-pad c.
     -ings, s. upārjitaṃ vetanaṃ labhyāṃśaḥ.

Earnest, a. udyukta kṛtodyama; See Eager; 'e. desire' gāḍhābhilāṣaḥ atispṛhā kutūhalaṃ.
     (2) niviṣṭa ekāgra samāhita āsakta ekatāna ekāyana ekasarga ekāgrya ananyāsakta ekāgracitta abhiniviṣṭa ananyaviṣaya udyogin; āsaktacitta ananyavṛtti niviṣṭamanas (of persons).
     (3) aparihāsaśīla. -s. aparihāsaḥ alāghavaṃ; 'I am in e.' na pari-hasāmi nāyaṃ parihāsasya samayaḥ; 'take in e.' paramārthena grah 9 P, (parihāsavi-jalpitaṃ vacaḥ paramārthena na gṛhyatāṃ S. 2).
     (2) satyaṃkāraḥ; satyākṛti f., satyāpanaṃ-nā.
     (3) pūrvabhukti f.
     (4) upanyāsaḥ nikṣepaḥ ādhiḥ.
     -ly, 'in e.' adv. samāhita-niviṣṭa-cetasā yatnataḥ sodyogaṃ ekāgramanasā abhiniveśena utsukaṃ sotsāhaṃ; 'e. desirous' atyābhilāṣin gāḍhābhilāṣa.
     (2) aparihāsena paramārthataḥ alāghavaṃ.
     -ness, s. ekāgratā utkaṭatā autsukyaṃ abhiniveśaḥ cittāsakti f., utsāhaḥ abhiyogaḥ udyogaḥ.

Earth, s. mahī pṛthivī pṛthvī vasudhā urvī vasuṃdharā dharā dharitrī medinī vasumatī dharaṇī avani f. -nī bhūḥ bhūmi f., kṣo(kṣau)ṇi f. -ṇī kṣiti f., acalā anaṃtā rasā viśvaṃbharā sthirā kāśyapī sarvaṃsahā ku f., ilā jyā gotrā kṣmā kṣamā bhūtadhātrī ratnagarbhā jagatī.
     (2) mṛd f., mṛttikā. -v. i. bhūmau bilaṃ kṛtvā nivas 1 P. -v. t. bhūmau niviś c. or nidhā 3 U or nikṣip 6 P; 'e. -born' bhūmija mahīja; 'e. ling' bhūjaṃtu m., martyaḥ pāmaraḥ; 'e. -quake' kaṃpaḥ-calana in comp. with (s.); kṣmāyitaṃ bhūkaṃpaḥ &c.; 'e. worm' bhūjaṃtu m.; nīcajanaḥ adhamaḥ.
     -en, a. mṛṇmaya (yī f.), mārtika (kī f.); 'e. ware' mṛdbhāṃḍaṃ kaulālaka mārtikaṃ.
     -ly, a. pārthiva (vī f.), sāṃsārika (kī f.), aihika (kī f.), martya; naśvara; vināśadharman; 'e. -minded' saṃsārāsaktacitta; viṣayopa- bhogarata.
     -y, a. pārthiva bhauma (mī f.) mārtika.

Ease, s. sukhaṃ saukhyaṃ viśrāmaḥ nirvṛti f., nirudvegatā svāsthyaṃ svasthatā; 'I am ate.' labdhaṃ svāsthyaṃ mayā; ahaṃ nirvṛtaḥ vītaciṃtaḥ; 'this my soul is completely at e.' jāto mamāyaṃ viśadaḥ prakāmaṃ aṃtarātmā (S. 4); 'at one's e.' yathākāmaṃ paryāptaṃ yathecchaṃ prakāmaṃ sukhena sukha in: comp., akutobhayaṃ nirvṛtyā; 'sleeping at e.' sukhasupta.
     (2) saukaryaṃ anāyāsaḥ sukaratvaṃ sukhaṃ līlā. -v. t. laghayati (D.), laghūkṛ 8 U, pra upa-śam c. (śamayati) sāṃ (śāṃ)tv 10; hṛ 1 P, apanī 1 P; 'c. from griefs, burden &c. &c.' duḥkhāt &c. muc c., duḥkhaṃbhāraṃ-apanī uddhṛ &c.
     -Easy, a. sukara ayatnasādhya anāyāsa sukhasādhya.
     (2) subodha sugama aviṣama; agahana; gen. ex. by sukha or su in comp., ajñaḥ sukhamārādhyaḥ; bālānāṃ sukhabodhāya &c.; 'e. of utterance' sukhoccārya; 'e. style' sugamā bhāṣāsaraṇiḥ; 'e. to get' sulabha sukhalabhya &c.; 'e. in going' sukhacāra; 'e. case' niḥśalyorthaḥ.
     (3) nirvṛta sustha nircita svastha sukhin ni-rudvega śāṃta vītaciṃta nirvṛtimat viśada; 'e. circumstances' susthiti f., dravyānukūlyaṃ; 'heart, be not une.' hṛdaya mā uttāmya (S. 1).
     (4) anukūla anurodhin. anuvidhāyin.
     -ly, adv. anāyāsena sukhaṃ sukhena ayatnena līlayā aśrameṇa sukaraṃ akleśaṃ saukaryeṇa; su or sukha in comp.
     (2) nirudvegaṃ niścitaṃ svāsthyena.
     (3) sāvakāśaṃ yathāvasaraṃ.
     -ness, s. saukaryaṃ anāyāsaḥ sukhasādhyatā.
     (2) sugamatvaṃ avaiṣamyaṃ.
     (3) śāṃti f., svāsthyaṃ akleśaḥ sukhaṃ.
     (4) anurodhaḥ ānukūlyaṃ anuvartanaśīlatā.

Easel, s. citrādhāraḥ citraphalakaṃ.

Easement, s. malavisargaḥ.
     (2) parabhūmāvadhikāraḥ.

East, s. pūrvadiś f., pūrvā prācī pūrvāśā aiṃdrī.
     (2) pūrvadeśaḥ paurastyajanapadaḥ. -a.
     -erly,
     -ern, a. pūrva prāc (cī f.), paurastya prācya prācīna pūrvadeśīya pūrvadikstha; prāṅmukha; 'the mountain is e. of the sea' samudrād giriḥ pūrvaḥ; 'the e. mountain' udayaḥ udaya-giriḥ-śailaḥ-acalaḥ pūrvācalaḥ.
     -erly, -ward, adv. pūrveṇa pūrvasyāṃ diśi puraḥ pūrvaṃ prāk purastāt pūrvadeśe.

Eat, v. t. ad 2 P, jakṣ 2 P, gras 1 A, khād 1 P, 9 P, bhakṣ 10, bhuj 7 A, ghas 1 P, psā 2 P, āsvādū 1 A, gṝ 6 P, carv 1 P, abhyavahṛ 1 P, pratyavaso 4 P; 'e. one's own words' svavacanamasatyaṃ-avitathaṃ-kṛ 8 U, svavacanena visaṃvad 1 P; 'e., drink and, be merry' aśnītapibatā khādatamodatā.
     -able, s. bhakṣyaṃ bhojyaṃ abhyavahāryaṃ khādyaṃ bhojya-vastu-dravyaṃ.
     -er, s. khādakaḥ bhakṣakaḥ bhoktṛ m., āśin m., aśana-bhuj in comp.; ada-ad in comp.; 'flesh-e. s' māṃsāśinaḥ piśitāśanāḥ; 'dead-body-e.' kupaṇabhuj; kravyād māsāṃdaḥ &c.
     -ing, s. bhakṣaṇaṃ khādanaṃ aśanaṃ āsvādanaṃ bhojanaṃ &c.; 'e. together' sahabhojanaṃ jagdhi f.; 'e.-house' siddhānnavikrayaśālā.

Eaves, s. paṭalaprāṃtaḥ valīkaḥ-kaṃ nīdhraṃ bala(ḍa)bhi-bhī f. 'e. -dropper' nibhṛtaśrava-ṇecchuḥ pracchannaśrāvin m.

Ebb, s. kṣīyamāṇā velā velāparivartanaṃ-parāvartaḥ parāvelā.
     (2) (fig.) kṣayaḥ hāni f., apacayaḥ vyasanaṃ nāśaḥ parivartaḥ; 'e. and flow' vyasanodayau. -v. i. kṣi pass., hrāsaṃ-layaṃ-gam 1 P; (velāvat) parāvṛt 1 A; See Decay.

Ebony, s. kovidāraḥ camarikaḥ kuddālaḥ yugapatrakaḥ.

Ebriety, s. madaḥ mattatā unmādaḥ.

Ebriosity, s. unmādaśīlatā kṣīvatā.

Ebullition, s. utsecanaṃ utsekaḥ; udrekaḥ phenāyitaṃ phenodgamaḥ.
     (2) aṃtaḥkṣobhaḥ aṃtarvegaḥ cittavaiklavyaṃ-vyākulatā aṃtastāpaḥ.

Eccentric, a. sāmānyetara viṣama vilakṣaṇa lokabāhya lokācāraviruddha vipathagāmin vyabhicārin utkrāṃtamaryāda utsūtra.
     (2) keṃdrabhraṣṭa-cyuta.
     -ity, s. vaiṣamyaṃ utsūtratā vailakṣaṇyaṃ sāmānyavirodhaḥ lokācāra-vyavahāravirodhaḥ.

Ecclesiastic, s. purohitaḥ ācāryaḥ dharmādhyāpakaḥ. -a.,
     -al, a. dharmopadeśaviṣaya paurohityasaṃbaṃdhin.

Echo, s. pratiśabdaḥ-dhvaniḥ-svanaḥ-ravaḥ-nādaḥvacanaṃ-garjanaṃ anurasitaṃ-nādaḥ pratiśrut-ti f. -v. i. pratisvan-dhvan-ras-nad-stan 1 P, prati-ru 2 P, anunad-ras; kṛ 8 U with (s.). -v. t. Causal of roots above; 'e. -ing the caves' kaṃdarabhuvaḥ pratidhvānayan-prati-dhvanitāḥ kurvan.

Eclat, s. pratiṣṭhā śobhā gauravaṃ; āḍaṃbaraḥ.
     (2) stuti f., kīrti f., khyāti f., praśaṃsā.

Eclectic, a. uddhāraka.

Eclipse, s. grahaḥ grahaṇaṃ grāsaḥ uparāgaḥ upa-sargaḥ upaplavaḥ grahapīḍanaṃ. -v. t. gras 1 A, pra-ā-cchad 10, timirayati (D.), grah 9 P, upa-sṛj 6 P, upa-plu 1 A, uparaṃj c.
     (2) (fig.) pra-ā-chad (guṇavattarapātreṇa chādyaṃte guṇināṃ guṇāḥ P. I. 10); pratyādiś 6 P; 'Urvasi e. s Lakshmi, proud of her beauty' urvaśī pratyādeśo rūpagarvitāyāḥ śriyaḥ (V. 1.).
     -ed, a. uparakta upasṛṣṭa grasta upapluta sopaplava grahapīḍita.
     (2) tamovṛta pracchanna malinaprabha.
     (3) pratyādiṣṭa pratyākhyāta.

Ecliptic, s. krāṃtivṛttaṃ-maṃḍalaṃ ravimārgaḥ.

Economy, s. nirvāhaḥ-haṇaṃ praṇayanaṃ nayaḥ nīti f.; 'c. of the house' gṛhakāryanirvāhaḥ gārhasthyaṃ.
     (2) parimita-mita-vyayaḥ svalpaviveka-vyayaḥ amuktahastatvaṃ.
     (3) vinyāsaḥ viracanaṃ prakalpanaṃ saṃvidhānaṃ.
     (4) (Political) arthaśāstraṃ rājanītiḥ-śāstraṃ.
     -ic,-ical, a. mita-svalpa-vyaya amuktahasta.
     (2) kāryanirvāhasaṃbaṃdhin.
     -ically, adv. mita-svalpa-vyayena amuktahastaṃ.
     -ist, s. mitavyayin m., amuktahastaḥ.
     (2) arthaśāstrajñaḥ rājaśāstravid m., nītijñaḥ.
     -ize, v. t. mitaṃ vyay 10 (vyayayati); svalpaśaḥ vini-pra-yuj 7 A, 10. -v. i. mitavyayena gṛhakāryāṇi nirvah c. or praṇī 1 P.

Ecstasy, s. harṣonmādaḥ ānaṃdabharaḥ praharṣaḥ pramadaḥ atyānaṃdaḥ saṃmohaḥ unmādaḥ.
     -ed, a. harṣonmatta -pulakita harṣamūḍha-jaḍa.
     -Ecstatic,
     -al, a. unmādin saṃmohin paramānaṃdaprada mohaka.

Ecumenical, a. sarvasādhāraṇa (ṇī f.).

Eczema, s. dadru m., pāman m., pāmā.

Edacious, See Greedy.

Eddy, s. āvartaḥ bhramaḥ-mi f., bhramarakaḥ.

Edentated, a. nirdaśana nīrada.

Edge, s. dhārā agraṃ koṭi-aṇi f., pāli-lī f., aṇi f. -ṇī.
     (2) upāṃtaḥ sīmā prāṃtaḥ pari-saraḥ paryaṃtaḥ utsaṃgaḥ; samaṃtaḥ.
     (3) aṃcalaḥ daśāḥ pl. (of garments).
     (4) tejas n., tīkṣṇatā niśitatā; 'e. of a brook' kacchaḥ kūlaṃ tīraṃ taṭaṃ; 'two or double e. -ed' dvidhāra ubhayataratīkṣṇa; kāryadvayasādhaka; 'setting the teeth on e.' daṃtaharṣaḥ. -v. t. prāṃtayati (D.), paryaṃtena sanāthīkṛ 8 U.
     (2) śo 4 P, tij c., tīkṣṇīkṛ.
     -ed, a. koṭimat dhārāsanātha tīkṣṇa sadhāra; 'sharp e.' tīkṣṇāgra niśitadhāra.
     -less, a. atīkṣṇa dhārāhīna.

Edible, a. khādya bhakṣya bhojya.

Edict, s. śāsanaṃ rājājñā rājaśāsanaṃ; 'written e.' ājñā-śāsana-patraṃ.

Edifice, s. bhavanaṃ sadanaṃ harmyaṃ maṃdiraṃ gṛhaṃ prāsādaḥ saudhaṃ.

Edify, v. t. utkṛṣ 1 P, unnī 1 P, unnatiṃutkarṣaṃ prāp c.
     (2) jñānaṃ vṛdh c., śikṣ c., upadiś 6 P, mohaṃ-bhrāṃtiṃ-naś c. or niras 4 U.
     -ed, a. prāptajñāna nirastamoha upa-diṣṭa.
     -ication, s. jñānaprāpti-vṛddhi f., upa-deśaḥ śikṣaṇaṃ.
     -ing, a. upadeśaka jñānavardhaka.

Edit, v. t. śodhayitvā prakāś c., śudh c.
     (2) likh 6 P.
     -ion, s. prakāśanaṃ śodhanaṃ prakaṭīkaraṇaṃ.
     (2) āvṛtti f.
     -or, s. prakāśakaḥ.
     (2) lekhakaḥ.

Educate, v. t. vinī 1 P, śās 2 P, anu-śās prabudh c., śikṣ c., adhi-i c. (adhyāpayati) saṃskṛ 8 U; upadiś 6 P,
     (2) vidyādānena pā c. (pālayati) or saṃvṛdh c. or puṣ c.
     -ed, a. kṛta-gṛhīta-upātta-labdhavidya śikṣita prabuddha; saṃskṛtacitta vinīta vyutpanna kṛtābhyāsa labdhajñāna.
     -ion, s. vi-nayaḥ śikṣā-kṣaṇaṃ adhyāpanaṃ anuśāsanaṃ saṃskāraḥ vidyādānaṃ-grahaṇaṃ-prāpti f., vyutpatti f., upadeśaḥ.
     (2) poṣaṇaṃ saṃvardhanaṃ.
     -or, s. vinetṛ m., śikṣakaḥ prabodhakaḥ.

Educe, v. t. niṣkṛṣ 1 P, nirhṛ 1 P.

Eel, s. jalavyālaḥ aṃdhāhiḥ m.

Effable, a. kathanīya nirvacanīya; vācya; 'in-e.' anirvacanīya; 'in-e. joy' kopi ānaṃdaḥ kimapi sukhaṃ.

Efface, v. t. apa-pra-vyā-ud-nir-mṛj 2 P or c., vinaś c., ucchid 7 P, vilup 6 P or c., ud-hṛ 1 P, unmūl 10. -v. i. ucchvas 2 P.
     -ment, s. apāmārjanaṃ lopaḥ vyāmarṣaḥ; 'e. of colours' varṇikocchvāsaḥ (S. 6).

Effect, s. kāryaṃ naimittikaṃ; utpannaṃ niṣpannaṃ siddhi f.
     (2) phalaṃ pariṇāmaḥ; phalodayaḥ uttaraphalaṃ aṃtaḥ.
     (3) arthaḥ prayojanaṃ guṇaḥ phalaṃ pra-bhāvaḥ.
     (4) abhiprāyaḥ āśayaḥ.
     (5) niṣpattisiddhi -f.; 'of no e.' niṣphala niṣprayojana nirguṇa; 'to take e.' phal 1 P, mūrcch 1 P, (chāyā na mūrcchati malopahataprasāde darpaṇatale S. 7); 'to take no e.' ex. by kuṃṭha (vajraṃ tapovīryamahatsu kuṃṭhaṃ K. III. 12); 'to this e.' iti etadabhiprāya a.; 'to what e.' kimarthaṃ kena hetunā; 'to destroy the e. of' niṣphalī-moghī-kṛ 8 U, 'in e.' arthataḥ vastutaḥ tattvataḥ.
     (6) (E. s.) vibhavaḥ dravyāṇi dhanasāmagrī rikthaṃ. -v. t. kṛ 8 U, vidhā 3 U, saṃ-niḥ-pad c., sādh 5 P or c., nirvṛt c., nirvah c.
     (2) jan c., utpad c.
     -ive, a. kāryasādhaka phalavat niṣpādaka saṃpādaka phalotpādaka; 'e spoech' hṛdayagrāhi vacaḥ.
     -ual, -Efficacious, a. phalotpādaka guṇāvaha amogha avyartha guṇavat siddhikara (rī f.), kāryasādhaka saphala.
     (2) prabala samartha saprabhāva kṣama alaṃtama.
     -ually, adv. amoghaṃ saphalaṃ niṣpattipūrvaṃ avyarthaṃ.
     (2) prabhāveṇa sāmarthyena.
     -uate, v. t. kṛ saṃpad c., &c.

Effeminate, a. klība durbala sukumāra.
     (2) straiṇa (ṇī f.), strīdharman strīvadācārin strīprakṛti strīguṇaviśiṣṭa; strībhāva; 'an e. man:' klībaḥ kāpuruṣaḥ geheśūraḥ. -v. t. klībīkṛ 8 U, durbalī-niṣpuruṣī-kṛ.
     -ly, adv. klībavat nārī-strī-vat strīdharmānusāreṇa.
     -Effemi-
     -nacy, s. klībatā daurbalyaṃ strītvaṃ straiṇaṃ strīdharmācaraṇaṃ saukumāryaṃ mṛdutā.

Effervesce, v. i. budbudāyate (D.), phenāyate (D.), utsic pass., ucchūnībhū phenilībhū.
     -ence, s. phenodgamaḥ utsecanaṃ budbudāyitaṃ phenilatā ucchūnībhāvaḥ maṃḍodgamaḥ.
     (2) uttāpaḥ saṃkṣobhaḥ; āloḍanaṃ.
     -ing, a. phenila phenāyamāna.

Effete, a. jīrṇa durbala niḥśakti kṣīṇa niḥ-sattva kṣīṇaśakti.
     (2) vaṃdhya niṣphala mogha.

Efficacy, s. prabhāvaḥ balaṃ sāmarthyaṃ guṇaḥ śakti f., tejas n., kṣamatā amoghatā saphalatā phalotpādakatvaṃ.
     -ous, a. prabala samartha; See Effectual.

Efficient, a. kāryasādhaka kāryasiddhikṣama kāryopayukta vicakṣaṇa karmakṣama alaṃkarmīṇa nipuṇa; See Effectual also.
     -ly, adv. amoghaṃ siddhipūrvaṃ nipuṇaṃ vicakṣaṇatayā.
     -Ef-
     -ficiency, s. kāryakṣamatā kāryasiddhikṣamatā naipuṇyaṃ vaicakṣaṇyaṃ.

Effigy, s. pratimā mūrti-pratikṛti f., pratirūpaṃ.

Efflorescence, s. puṣpotpādanaṃ prasphoṭanaṃ.
     (2) dadru m.

Effluence, s. pravāhaḥ nirgamaḥ prasravaḥ niḥsravaṇaṃ.

Effluvium,
     Effluvia, s. udgāraḥ vāsaḥ.
     (2) durgaṃdhaḥ pūtigaṃdhaḥ.

Efflux,
     Effluxion, s. pravāhaḥ nisrāvaḥ oghaḥ niḥsāraḥ-saraṇaṃ nirgamaḥ.

Effort, s. pra-yatnaḥ udyamaḥ vyavasāyaḥ āyāsaḥ ceṣṭā ceṣṭitaṃ; 'to make e. s' udyam 1 P; See Attempt.

Effrontery, s. dhārṣṭyaṃ vaiyātyaṃ nirlajjatvaṃ prāgalbhyaṃ pratibhānaṃ.

Effulgent, a. dīptimat taijasa (sī f.), ujjvala suprabha tejasvin.
     -Effulgence, s. tejas n., dīpti-kāṃti f., prabhā; ruc f., śobhā; See Brightness.

Effuse, v. t. pra-niḥ-sṛ c., pramuc 6 P, ut-vi-sṛj 6 P, pat c., ni-ava-sic 6 P.
     -ion, s. utsargaḥ niṣekaḥ srāvaḥ mokṣaṇaṃ avapātanaṃ.

Egg, s. aṃḍaṃ peśi-śī f., koṣaḥ-śaḥ; 'lay e. s' aṃḍamokṣaṇaṃ kṛ 8 U, aṃḍāni sū 2 A; 'e. on' v. t. protsah c.; See Prompt.

Eglantine, s. araṇyajapā-vā.

Ego, s. jīvātman m.
     -ism, s. ātma-hitaṃlābhaḥ.
     (2) ahaṃpratyayaḥ ahaṃbhāvaḥ.
     -ist, s. ātmaślāghin m.
     (2) ahaṃpratyayavādin.

Egotism, s. ahaṃkāraḥ ātmaślāghā-stuti f., ātmābhimānaḥ mamatā.
     -Egotist, s. ātmaślāghin-ahaṃkārin-ātmābhimānin -m., vikatthanaśīlaḥ.
     -ic, -ical, a. ahaṃkārin dṛpta garvita; See Arrogant. -ically, adv. sadarpaṃ ātmaślāghāpūrvaṃ.

Egregious, a. atyaṃta asādhāraṇa (ṇī f.), viśiṣṭa prakhyāta prasiddha uttama pramukha; oft. by ati pr.; 'an e. rogue' suprasiddhaḥ śaṭhaḥ; atimūrkhaḥ &c.
     -ly, adv. atyataṃ atīva bhṛśaṃ atimātraṃ sātiśayaṃ.

Egress, s. nirgamaḥ niṣkramaḥ niryāṇaṃ niḥsaraṇaṃ apasāraḥ nirgati f.

Eight, a. aṣṭan aṣṭakaṃ; 'in e. ways.' aṣṭadhā; 'e. times' aṣṭakṛtvaḥ; 'e. -fold' aṣṭaguṇa.

Eighteen, a. aṣṭādaśan.

[Page 130]

Eighty, a. aśīti f

Either, pron., a. anyatara; 'on e. side' ubhayataḥ. -conj. (-or) vā-vā; or singly.

Ejaculate, v. i. sahasā udīr 10 or uccar c., prārthanāṃ udāhṛ 1 P.
     (2) udgṝ 6 P utkṣip 6 P.
     -ion, s. udgāraḥ ākraṃdanaṃ sahasā udīraṇaṃ uccāraṇaṃ.

Eject, v. t. niras 4 U, nirākṛ 8 U, niḥsṛ c.; See Drive away, Discharge. 2 utkṣip-udgṝ 6 P.
     -ion, s. niḥsāraṇaṃ nirākaraṇaṃ niṣkāsanaṃ; adhikārād bhraṃśanaṃ.

Ejulation, s vilapanaṃ paridevanaṃ ārtanādaḥ ākraṃdanaṃ.

Eke, v. t. vṛdh c., vistṝ c., prasṛ c., tan 8 U. -adv. apica.

Elaborate, v. t. mahāśrameṇa sādh c., or ni-ṣpad c. or nirmā 3 A or vidhā 3 U or prakḷp c.
     -ed, a. bahuśramasiddha mahāprayatnakṛta-viracita-prakalpita.
     -ly, adv. mahāyatnena bahuśrameṇa mahāyāsena.
     -ion, s. bahuśrameṇa nirmāṇaṃ.

Elapse, v. i. vyati-i 2 P, atikram 1 U, 4 P, vyatikram gam 1 P; 'days having e.-ed' dineṣu gacchatsu.

Elastic, a. sthitisthāpaka prakṛtiprāpaka.
     -ity, s. sthitisthāpakatā-tvaṃ.

Elate, v. t. utsic 6 P, dṛp c., ādhmā 1 P; darpeṇa ud-śvi c. or ud-han 2 P; See Puff.
     (2) prahṛṣ c., pramud c., ullas c. -a.,
     -ed, a. darpādhmāta uddhata garvita utsikta madoddhata dṛpta garvocchūna.
     (2) prahṛṣṭa pramudita sollāsa hṛṣṭacitta.
     -ion, s. garvaḥ darpaḥ auddhatyaṃ praharṣaḥ cittollāsaḥ.

Elbow, s. kūrparaḥ kapha(pho)ṇi m. f.
     (2) vaṃkaḥ puṭabhedaḥ. -v. t. kūrpareṇa āhatya bahiṣkṛ 8 U.

Elder, a. jyāyas varīyas agraja pūrvaja varṣīyas vayojyeṣṭha; 'e. brother' agrajaḥ agrajanmā jyāyān bhrātā. -s. guruḥ vṛddhaḥ; 'e. s, elderly persons' gurujanaḥ guravaḥ āryajanaḥ vṛddhāḥ.

Eldest, s. jyeṣṭha varṣiṣṭha variṣṭha śreṣṭha sarvajyeṣṭha.

Elect, v. t. vṛ 5 U or 10 (varayati) vṝ 9 U.
     (2) grah 9 P, ādā 3 A, svīkṛ 8 U,
     (3) ni-yuj 7 A, 10, nirūp 10, nirvac c., 'self-election' svayaṃvaraḥ; 'self-e. ed bride' svayaṃvaravadhūḥ; 'e. ed him as her husband' patitve taṃ varayāmāsa. -a.,
     -ed, a. niyukta nirūpita vṛta nirvācita; vyāvṛtta; 'a person e.' niyojyaḥ niyogin m., nirvācitaḥ.
     -ion, s. niyojanaṃ varaṇaṃ nirvācanaṃ vṛti f.
     -ive, a. jananiyukta; 'e. right' varaṇādhikāraḥ; 'e. municipality' jananiyuktasabhyā grāmapālikā.
     -or, s. ni-yojakaḥ nirvācakaḥ varaṇādhikāraviśiṣṭaḥ; 'body of e. s, electoral body' niyojakagaṇaḥ.

Electer,
     Electrum, s. kāṃsyaṃ miśradhātu m.

Electric, a. vaidyuta (tī f.), vidyunmaya (yī f.), vidyudviṣaya.
     -ity, s. taḍit-vidyut-vaidyutaśakti f.

Electrobus, s. vidyut-yānaṃ-vāhanaṃ.

Electrocute, s. vidyunmaraṇena daṃḍ 10.

Electuary, v. t. lehyaṃ avalehaḥ.

Eleemosynary, a. daridrārtha daridropakārin.

Elegant, a. cāru lalita suṃdara surūpa lāvaṇyavat ślīla agrāmya subhaga.
     (2) (As composition) surasa lalita cāru.
     -ly, adv. savilāsaṃ cāru lalitaṃ.
     -Elegance,
     -cy, s. cārutā sauṃdaryaṃ vilāsaḥ lāvaṇyaṃ śobhā vibhramaḥ lālityaṃ; 'e. of words' padalālityaṃ.

Elegy, s. karuṇarasaṃ gītaṃ śokagānaṃ-gīti f.

Elegiac, a. karuṇāmaya (yī f.), śokapradhāna.

Element, s. bhūtaṃ bījaṃ mūlaṃ mūlavastu n.
     (2) tattvaṃ.
     (3) avayavaḥ bhāgaḥ aṃśaḥ.
     (4) āraṃbhaḥ upakramaḥ mūlatattvaṃ bījabhūtaṃ jñānaṃ.
     (5) vastumātraṃ; 'out of his e.' asthāne.
     -al, a. bhauta (tī f.), bhautika (kī f.).
     -ary, a. avyākṛta śuddha niravayava.
     (2) mūla in comp. prāraṃbhaka.

Elephant, s. gajaḥ hastin-karin m., mātaṃgaḥ mataṃgajaḥ kuṃjaraḥ nāgaḥ vāraṇaḥ ibhaḥ dviradaḥ dvi-aneka-paḥ daṃtin m, daṃtāvalaḥ staṃberamaḥ; 'she-e.' kariṇī kareṇu f. -ṇukā vaśā dhenukā; 'a young e.' kalabhaḥ kariśāvakaḥ; 'e. driver' hastipaḥ-pakaḥ ādhoraṇaḥ mahāmātraḥ niṣādin m.; 'wild c.' vanagajaḥ vanyaḥ karī; 'furious or rutting (e.)' madotkaṭaḥ madakalaḥ prabhinnaḥ garjitaḥ mattaḥ; 'e. out of rut' udvāṃtaḥ; nirmadaḥ; 'head of a herd of e. s' yūthanāthaḥ yūthapaḥ; 'herd of e. s' hāstikaṃ gajatā gajayūthaṃ; 'war e. -s' gajaghaṭā; 'e. s of the quarters' diggajāḥ; 'frontal globe of an e.' kuṃbhaḥ; 'e.' s fore-head' lalāṭaṃ ava-grahaḥ; 'his eyeball' i(ī)ṣi(ṣī)kā akṣikūṭakaṃ 'corner of his eye' ni-ryāṇaṃ; 'root of his ear' cūlikā; 'his withers' āsanaṃ skaṃdhadeśaḥ; 'his side' pārśvabhāgaḥ pakṣabhāgaḥ; 'the temple-juice' madaḥ dānaṃ; 'water emitted from the trunk' vamathuḥ karaśīkaraḥ; 'his roaring' bṛṃhitaṃ garjitaṃ; 'the whip to strike him' totraṃ veṇukaṃ; 'binding-post' ālānaṃ; 'binding chains' śṛṃkhalaṃ aṃdukaḥ nigaḍaḥ; 'caparisoning of an e.' kalpanā sajjanā; 'coloured housings' praveṇī āstaraṇaṃ varṇaḥ pariṣṭo(sto) maḥ kuthaḥ.

[Page 131]

Elephantiasis, s. ślīpadaṃ śilīpadaṃ.

Elevate, v. t. unnam c. (unnamayati) ucchri c., udyam 1 P, utkṛṣ 1 P; utthā c., (utthāpayati) unnī 1 P, adhiruh c. (ropayati) unnati-utkarṣaṃ-nī or kṛ 8 U; 'e. to a high office' uttamapade niyuj 7 A, 10, utkṛṣṭapadaṃ prāp c.
     -ed, a. adhiropita unnīta; uttamapadaniyukta.
     (2) ucchrita uttuṃga unnata socchrāya; See Highion, s. unnati f., utkarṣaḥ; ucchrāyaḥ utthāpanaṃ adhiropaṇaṃ uccapadaprāpaṇaṃ udayaḥ.
     (2) utsedhaḥ uttuṃgatā ucchrāyaḥ unnatasthānaṃ; See Height.

Eleven, a. ekādaśan.
     -Eleventh, a. ekādaśa (śī f.); 'what is the use of doing things at the e. hour' proddīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ (Bh. II. 88).

Elf, s. vetālaḥ bhūtaḥ piśācaḥ apadevatā.
     -ish, a. paiśāca (cī f.).

Elf-lock, s. jaṭā saṭā.

Elicit, v. t. nirgam c. (gamayati) niṣkṛṣ 1 P, udbhū c., niḥsṛ c., prakāś c., apavah 1 P or c., āviṣkṛ 8 U, nirṇī 1 P, jñā 9 U or c. (jñāpayati).
     -ation, s. niṣkarṣaṇaṃ nirgamanaṃ &c.

Elide, v. t. lup 6 P or c.
     -Elision, s. lopaḥ.

Eligible, a. varaṇīya niyojya grāhya ādeya.

Eliminate, v. t. naś c., niṣkas c., vilup 6 P or c., nirākṛ 8 U.
     -ion, s. lopaḥ nāśaḥ āharaṇaṃ apanayanaṃ.

Elite, s. viśiṣṭaḥ; ex. by sāra-viśeṣa-ratna in comp.

Elixir, s. rasāyanaṃ tejovardhanaṃ.

Ellipse, s. aṃḍavṛttaṃ upavṛttaṃ-maṃḍalaṃ.
     -Elliptic, a. aṃḍākāra aṃḍākṛti.

Ellipsis, s. nyūnapadaṃ adhyahāraḥ samarthapadalopaḥ.
     (2) pada-vākya-ākāṃkṣā; 'supplying an e.' ākāṃkṣāpūraṇaṃ.
     -Elliptical, a. nyūnapada; adhyāhārya abhyūhanīya.

Elocution, s. vākśakti f., vaktṛtvaṃ vākpaṭutā vāgmitā.
     (2) vyāhāraḥ vāṇī.

Elongate, v. t. dīrghīkṛ 8 U, āyam 1 P; vitan 8 U.
     -ed, a. āyata āyāmavat laṃbākṛti vitata.
     -ion, s. dīrghīkaraṇaṃ pratānaṃ vitati f., āyati f.

Elope, v. i. alakṣitaṃ palāy 1 A or vyapasṛp 1 P.
     -ment, s. gūḍha vyapasarpaṇaṃ palāyanaṃ.

Eloquent, a. vāgmin vāgīśa vāgvidagdha vaktṛ vākpaṭu śabdacatura.
     -ly, adv. vāgvibhavena śabdacāturyeṇa vākpaṭutayā.
     -Elo-
     -quence, s. vākpāṭavaṃ-śakti f., vāgmitā vāgvibhavaḥ vaktṛtvaṃ.

Else, a. anya-itara-apara- -pron. a., bhinna vyatirikta; 'what e.' kimanyat atha kiṃ; 'who e.' ko'paraḥ. -conj. na (no) cet anyathā itarathā; etadvinā etadvyatirekeṇa; 'e. where' anya-itara-para-tra sthānāṃtare bhinna-anya-sthāne.

Elucidate, v. t. vyākhyā 2 P, vyākṛ 8 U. vi-vṛ 5 U, spaṣṭī-viśadī-kṛ; See Explain.
     -ion, s. vyākhyānaṃ spaṣṭīkaraṇaṃ vivaraṇaṃ.
     -or, s. vyākhyātṛ m., prakāśakaḥ vivaraṇakṛt m.

Elude, v. t. kauśalena parihṛ 1 P, vṛj 10, chalena apasṛp-nirgam 1 P or palāy 1 A, (with abl.); 'e. ing the senses' iṃdriyāgocara; 'it e. s grasp' grahītuṃ na śakyate.
     -Elusion, s. chalena pariharaṇaṃ; alakṣitaṃ apasaraṇaṃ or nirgamaḥ.
     -Elusive, a. nirgamapara parihārin.
     -Elusory, a. chalin māyin.

Elysium, s. vaikuṃṭhaṃ svargaḥ naṃdanaṃ ānaṃdasthānaṃ.
     -Elysian, a. paramānaṃdaprada svargīya.

Emaciate, v. t. kṛśīkṛ 8 U, kṣai c. (kṣapa-yati) kliś 9 P, glai c. (gla-glā-payati) śuṣ c., kṣīṇa a. kṛ. -v. i. kṣai-glai 1 P, śuṣ 4 P, viśṝ-kṣi- pass., kṛśībhū.
     -ed, a. kṣīṇa kṣīṇaśarīra-śakti kṛśa kṣāma glāna kṣīṇa-śuṣka-māṃsa; apacita; 'e. by hunger' kṣutkṣāmakaṃṭha.
     -ion, s. kṛśatā kṣāmatā kṣīṇatā kārśyaṃ śarīraśoṣaṇaṃ māṃsakṣayaḥ apa cayaḥ.

Emanate, v. i. utpad 4 A, nirgam 1 P, niḥsṛ 1 P, ut-pra-bhū 1 P, jan 4 A, niḥsru 1 P, pravṛt 1 A.
     -ion, s. utpatti f., udbhavaḥ prabhavaḥ udgamaḥ nirgamaḥ pravṛtti f.
     -ive,
     -Emanant, a. udbhūta utpanna jāta ja janya prabhava in comp.

Emancipate, v. t. muc 6 P or c., vi-nir-; mokṣa 10, uddhṛ 1 P, nistṝ c., visṛj 6 P.
     -ion, s. vimocanaṃ mokṣaḥ mukti f., uddhāraḥ. nistāraḥ.
     (2) mukti f., mokṣaḥ; See Beati-
     -tude. -or, s. mocakaḥ mokṣakaḥ.

Emasculate, v. t. vṛṣaṇau chid 7 P or kṛt 6 P, puṃstvaṃ hṛ 1 P, ṣaṃḍhī-klībī-kṛ 8 U.
     -ed, a. hatavīryaḥ hṛtapuṃstvaḥ chinnavṛṣaṇaḥ muṣkaśūnyaḥ ṣaṃḍaḥ-ḍhaḥ klībaḥ napuṃsakaḥ.
     -ion, s. vṛṣaṇacchedaḥ puṃstvaharaṇaṃ.

Embale, v. t. bhāṃḍaṃ kṛ 8 U, ekatra kṛ.

Embalm, v. t. rakṣ 1 P; taile nikṣip 6 P. kṣayād rakṣ.
     (2) surabhīkṛ 8 U, āmodena pūr 10. vās 10.

Embank, v. t. setunā-vapreṇa-baṃdh 9 P.
     -ment, s. setu-vapra-baṃdhaḥ mṛttikācayaḥ vapraḥ.

Embar, v. t. nirudh 7 U, niṣidh 1 P.

Embargo, s. niṣedhaḥ vāṇijyakarmaniṣedhaḥ avarodhaḥ.

[Page 132]

Embark, v. t. naukāyāṃ ni-pra-viś c. or nidhā 3 U. -v. i. nāvaṃ or potaṃ-ā-adhi-ruh 1 P, or prāviś 6 P.
     (2) vyā-pṛ 6 A, abhiyuj pass. (with loc.); prārabh 1 A (with acc.).
     -ation, s. naukārohaṇaṃ ropaṇaṃ-praveśanaṃ.
     (2) vyāpāraḥ abhiyogaḥ prāraṃbhaḥ upakramaḥ.

Embarrass, v. t. ākulayati (D.), vi-vyāmuh c., vyagrīkṛ 8 U. saṃbhram c. (bhramayati) ākulīkṛ; 'I am really e. ed' satyamākulībhūtosmi (S. 2).
     (2) bādh 1 A. kliś 9 P, uparudh 7 U, abhibhū.
     -ed, a. ā-vyākula vyagra mohita saṃbhrāṃta mūḍha.
     (2) bādhita uparuddha; kliṣṭa abhibhūta; 'in e. circumstances' āpadgata duḥstha kṛcchragata durgata; 'e. smile' vilakṣasmita.
     -ment, s. vyākulatā vyagratā saṃbhramaḥ vyāmohaḥ ākulatvaṃ kleśaḥ bādhaḥ-dhā duḥkhaṃ uparodhaḥ.

Embassy, s. dautyaṃ dūtadharmaḥ-kriyā; 'sent on an e.' dūtaḥ dautyena prasthāpita.

Embattle, v. t. vyūh 1 U or c., vyūhena rac 10 or sajjīkṛ 8 U or vyava-sthā (sthāpayati) vyūharacanāṃ kṛ.
     -ed, a. sannaddha sajjīkṛta vyūhena racita.

Embedded, a. nihita niviṣṭa nyasta.

Embellish, v. t. bhūṣ 10. alaṃkṛ 8 U, maṃḍ 10, śubh c., bhrāj c., pariṣkṛ prasādh c.
     -ment, s. prasādhanaṃ bhūṣaṇaṃ; See Orna-
     -ment. 2 nepathyaṃ āhāryaṃ veśaḥ ākalpaḥ.

Embers, s. bhasitaṃ bhasman n.; aṃgāraśeṣaṃ; aṃgārocchiṣṭaṃ.

Embezzle, v. t. chalena ātmasātkṛ 8 U, svakīyaṃ kṛtvā upa-vini-yuj 7 A, 10; gras 1 A.
     -ment, s. chalena apahāraḥ or upa-yogaḥ or ātmasātkaraṇaṃ grasanaṃ; apa-ni-hnavaḥ.

Embitter, v. t. tiktīkṛ 8 U.
     (2) prakup c., ud-dīp c., kulaṣīkṛ.
     (3) kliś 9 P. du 5 P.

Emblazon, v. t. vibhūṣ 10, maṃḍ 10.

Emblem, s. lakṣaṇaṃ lāṃchanaṃ ketanaṃ ketuḥ vyaṃjanaṃ saṃjñā dhvajaḥ cihnaṃ liṃgaṃ patākā.
     -atic, -
     atical. a. lākṣaṇika (kī f.), vyaṃjaka bodha- ka liṃgin sūcaka dyotaka.

Embody, v. t. saśarīra a. kṛ 8 U, śarīreṇa yuj 10 or sanāthīkṛ.
     (2) saṃgrah 9 P, samāhṛ 1 P, ekī-ekatra-kṛ.
     -ed, a. mūrta śarīrabaddha dehavat mūrtimat śarīrin; 'the e. spirit' śarīrābhimānī ātmā.
     -ment, s. śarīritā dehavattvaṃ mūrtimattā.
     (2) mūrti f., karuṇasya mūrtirathavā śarīriṇī virahavyathā (U. 3) 'the e. of pathetic sentiment &c.'
     (3) saṃgrahaḥ sannipātaḥ samāhāraḥ ekīkaraṇaṃ.

Embolden, v. t. protsah c., āśvas c., ni-rbhaya a. kṛ.

Embosom, v. t. kroḍīkṛ 8 U.
     (2) śliṣ P.
     (3) pariveṣṭ 10.

Emboss, v. t. gaṃḍākāreṇa pariṣkṛ 8 U or upaśubh c.

Embouchure, s. mukhaṃ (of a river or a wind instrument).

Embow, v. t. bhuj 6 P; See Bend.

Embowel, v. t. aṃtrāṇi apanī or nirhṛ 1 P.

Embowered, a. kuṃjasanātha nikuṃjita.

Embrace, v. t. āliṃg 1 P, āśliṣ 4 P; pari- svaṃj 1 A, upaguh 1 U; See Clasp.
     (2) svī-aṃgī-kṛ 8 U; grah 9 P, ādā 3 A, abhyupagam 1 P.
     (3) parigrah vyāp 5 P, prati-saṃhṛ 1 P, samāviś c.
     (4) parivṛ 5 U, pariveṣṭ 1 A or c. -s. saṃ-ā-śleṣaḥ āliṃganaṃ pari-raṃbhaḥ upagūhanaṃ pariṣvaṃgaḥ.

Embrasure, s. prākāracchidraṃ jālakaṃ.

Embrocate, v. t. (auṣadhīyajalena) lip 6 P, aṃj 7 P; mṛd 9 P, ghṛṣ 1 P, saṃvah c.
     -ion, s. mardanaṃ lepanaṃ saṃvāhanaṃ.
     (2) vilepaḥpanaṃ upadehadravyaṃ.

Embroglio, s. kalahakāraṇaṃ.
     (2) vairaṃ virodhaḥ.
     (3) vaimatyaṃ.

Embroider, v. t. sūcyā puṣpādikaṃ siv 4 P or citr 10, kārmikavastraṃ kṛ 8 U; 'an e. ed cloth' citritaṃ-kārmikaṃ-vastraṃ.
     -er, s. kārmikavastrakṛt m., sūcikarmopajīvin m.
     -y, s. sūcikarman n., śilpaṃ.

Embroil, v. t. saṃkṣubh c., ākulīkṛ 8 U, saṃkṝ 6 P, saṃkulīkṛ; virāgaṃ utpad c.
     -ment, s. saṃkṣobhaḥ sāṃkaryaṃ saṃbhramaḥ ākulatvaṃ.

Embryo,
     Embryone, s. garbhaḥ bhrūṇaḥ; 'in e.' garbhacchanna garbhāvasthāyāṃ vartamāna; (fig.) apariṇata aparipakva.
     (2) ā-prā-raṃbhaḥ; upakramaḥ.

Emend, See Amend. -ator, s. śodhakaḥ. samādhātṛ m.

Emerald, s. marakataṃ gārutmataṃ aśmagarbhaḥ harinmaṇiḥ; 'e.-like' mārakata (tī f.), marakatasadṛśa (śī f.)

Emerge, v. i. (salilād) unmasj 6 P, utthā 1 P, nirgam-niḥsṛ 1 P; tyaj 1 P.
     (2) āvirbhū 2 P, udi 2 P, nirbhā 1 P, dṛṣṭigocara a. bhū dṛś pass., prakāśatāṃ gam &c.,
     -ence, -cy, s. saṃkaṭaṃ vipatsamayaḥ āpad f., ākasmikasaṃbhavaḥ.
     (2) avasaraḥ prastāvaḥ prayojanaṃ āvaśyakatvaṃ; 'according to e.' yathāprayojanaṃ yathāvasaraṃ prasaṃgavaśāt.
     -ent, a. unmajjat
     (2) ākasmika (kī f.), akasmādudbhūta atyāvaśyaka (kī f.), aparihārya.
     -Emersion, s. utthānaṃ unmajjanaṃ; tyāgaḥ.
     (2) āvirbhāvaḥ udayaḥ &c.

Emery, s. uttamalohaṃ.

Emetic, s. vamanaṃ vāṃtikṛd auṣadhaṃ. -a.,
     -al, a. vāṃtikara (rī f.).

Emeute, s. saṃmardaḥ tumulaṃ-laḥ kolāhalaḥ viplavaḥ.

[Page 133]

Emigrate, v. i. deśāṃtaraṃ adhivastuṃ svadeśaṃ tyaj 1 P.
     -ion, s. -svadeśatyāgaḥ.
     -Emi-
     -grant, s. -tyāgin m.

Eminent, a. utkṛṣṭa viśiṣṭa pramukha uttama parama śreṣṭha pravara vareṇya pradhāna.
     (2) viśruta labdhapratiṣṭha-varṇa mahāyaśaska suvikhyāta pra-khyāta; 'of e. qualities' guṇāḍhya.
     (3) ucca unnata ucchrita.
     -ly, adv. atyaṃtaṃ bhṛśaṃ ati-śayena atyarthaṃ ati pr.
     -Eminence, s. unnatabhūmi f., ucchrāyaḥ uccasthānaṃ utsedhaḥ uccabhūbhāgaḥ.
     (2) utkarṣaḥ viśiṣṭatā paramapadaṃ śreṣṭhatvaṃ khyāti f., pratiṣṭhā unnati f., prakarṣaḥ gauravaṃ.

Emissary, s. dūtaḥ vārtāharaḥ saṃdeśaharaḥ.
     (2) caraḥ cāraḥ gūḍhadūtaḥ apasarpaḥ praṇidhiḥ spaśaḥ.

Emit, v. t. vi-nir-muc 6 P, niḥkṣip 6 P, udīr c., niḥ-sṛ c., ut-vi-sṛj 6 P, ud-gṝ 6 P, udvam 1 P, nirgam c. (gamayati); niḥśru c., mokṣ 10.
     -Emission, s. udgāraḥ; vimocanaṃ utsargaḥ srāvaḥ udīraṇaṃ udvamanaṃ.
     (2) (Of semen) retaḥ-kṣaraṇaṃ-skhalanaṃ vīryaniṣekaḥ retaḥsrati f., niṣekaḥ.

Emmet, s. pipīlikā.

Emmew, v. t. paṃjare nirudh 7 U.

Emolliate, See Soften.

Emollient, s. abhyaṃjanaṃ vilepanaṃ snehanaṃ. -a. snigdha snehana (nī f.), cikkaṇa.
     (2) śāṃtida sukhāvaha.

Emolument, s. lābhaḥ phalaṃ āgamaḥ prāpti f., āyaḥ udayaḥ.

Emotion, s. vikāraḥ vikṛti f., bhāvaḥ rāgaḥ cittavikāraḥ vikriyā manodharmaḥ-vṛtti f.
     (2) uttāpaḥ cittakṣobhaḥ manastāpaḥ aṃtarvegaḥ ākulatā āvegaḥ saṃkṣobhaḥ; 'under e.' vikṛtacetas vikāravaśa a.; 'e. of sorrow' śokāvegaḥ.
     (3) rasaḥ bhāvaḥ; 'e. of love' śṛṃgārarasaḥ.
     -al, a. bhāva-vikāra-viśiṣṭa vikāraprerita.

Empale, v. t.
     Encircle, q. v.
     (2) śūle āruh c. (ropayati) or niviś c.
     -ment, s. śūlāropaṇaṃ; 'deserving e.' śūlya.

Emperor, s. samrāj m., adhirājaḥ adhīśvaraḥ cakravartin m., sārvabhaumaḥ maṃḍaleśvaraḥ rājādhirājaḥ.
     -Empress, s. adhi-mahā-rājādhirājñī.

Emphasis, s. avadhāraṇaṃ gurūccāraṇaṃ.
     -Em-
     -phasize, v. t. gauraveṇa uccar c., draḍhayati (D.).
     -Emphatic, a. dṛḍha niścita; gauraveṇa uccārita avadhāraṇīya.
     -ally, adv. sudṛḍhaṃ saniścayaṃ sāvadhāraṇaṃ saparicchedaṃ.

Empire, s. ādhirājyaṃ sāmrājyaṃ ādhipatyaṃ aiśvaryaṃ īśatvaṃ prabhutvaṃ.
     (2) rāṣṭraṃ rājyaṃ viṣayaḥ.

Empiric, s. duścikitsakaḥ chadma-ku-vaidyaḥ.
     (2) parīkṣakaḥ. -a.,
     -al, a. aśāstrasiddha āyurvedaviruddha chādmika (kī f.); prayogaikaviṣaya prayogasiddha.
     -ally, adv. āyurvedaviruddhaṃ avidyayā aśāstrānusāreṇa prayogajñānamātreṇa.
     -ism, s. duścikitsā &c.

Emplastic, a. cikkaṇa sāṃdra lepya.

Employ, v. t. niyuj 7 A, 10; adhikṛ 8 U, vidhā 3 U, vyāpṛ c., pravṛt c.; 'e. as a messenger' pratiśās 2 P.
     (2) pra-upa-yuj upabhuj 7 U, sev 1 A, vyavahṛ c. abhyas 4 P.
     -ee, s. niyojyaḥ adhikṛtaḥ.
     -er, s. pra-ni-yojakaḥ pravartakaḥ vyāpārayitṛ m., adhikārin-svāmin -m.
     -ment, s. niyogaḥ vyāpāraḥ vyavasāyaḥ udyogaḥ kāryaṃ kāryodyogaḥ jīvikā vyavahāraḥ vṛtti f.; 'his e. was to chop wood' kāṣṭhacchedanavṛttirasau; 'out of e.' nirvṛtti kṣīṇavṛtti nirvyāpāra.
     (2) prayogaḥ upayogaḥ vyavahāraḥ.
     (3) adhikārapadaṃ padaṃ.

Empoison, v. t. tikṣṇarasaṃ-viṣaṃ-dā 3 U, viṣaprayogeṇa naś c.
     (2) veṣeṇa dih 2 U or aṃj 7 P.

Emporium, s. vāṇijyasthānaṃ niṣadyā

Empower, v. t. adhikṛ 8 U, niyuj A, 10, kṣamatāṃ-adhikāraṃ-dā 3 U.

Empty, a. śūnya pariśūnya śūnyagarbha rikta.
     (2) virasa niḥsāra asāra phalgu niḥsattva; 'e.-headed' maṃdadhī alpabuddhi durmati; 'an e. vessel makes most noise' ardho ghaṭo ghoṣamupaiti nūnaṃ. -v. t. ric 7 U, śūnyīriktī-kṛ 8 U.
     (2) sāraṃ hṛ 1 P, niḥsatvī-kṛ.
     (3) toyaṃ pat c.; ava-tṝ 1 P, sru 1 P, viś 6 P; (kutra vā sāgaraṃ varjayitvā mahānadyava-tarati S. 3) 'e. s itself &c.'
     -ness, s. riktatā śūnyatā; niḥsāratā &c.

Empurple, v. t. aruṇī-lohitī-kṛ 8 U.

Empyreal, a. āgneya-tejomaya (yī f.).

Empyrean, s. uttamasvargaḥ vaikuṃṭhaṃ tejolokaḥ.

Emulate, v. t. spardh 1 A, pratispardh saṃghṛṣ 1 P (with instr.); viji desid. (vi-ji gīṣate) abhibhavituṃ yat 1 A or udyam 1 P, ahamahamikayā yat; See Compete. -ion, s. spardhā vijigīṣā saṃgharṣaḥ ahamahamikā.
     -ive, -Emulous, a. pratispardhin vi-jigīṣu jayecchu. -s. vijigīṣuḥ sapatnaḥ prati-spardhin m.

Emulsion, s. pāyasaṃ payasyaṃ.

Emunctory, s. śarīramalapathaḥ dehamalanirgamaḥ

Enable, v. t. Gen. ex. by śakya; 'this will e. you to go back' anena tava parā-vartanaṃ śakyaṃ; śaktiṃ-sāmarthyaṃ-dā 3 P, samarthakṣama-śakta a. kṛ 8 U.

Enact, v. t. kṛ 8 U. vidhā 3 U, niṣpad c.
     (2) vyava-sthā c. (sthāpayati) vidhiṃ-vyavasthāṃkṛ praśās 2 P, śāsanaṃ kṛ; 'it is e. ed as follows' ayaṃ vidhiḥ kriyate evaṃ vyavasthā- pyate.
     (3) naṭ 10, abhinī 1 P, nirūp 10.
     -ment, s. vidhiḥ śāsanaṃ vyavasthā śāsanapatraṃ.

Enamoured, a. sānurāga āsakta anurakta baddhabhāva kāmāsakta (with loc.); 'the king was e. of her.' nṛpastasyāṃ baddhabhāvaḥ āsaktānurāgaḥ prītiṃ babaṃdha; 'to be e.' anuraṃj-āsaṃj pass., āsakta &c. bhū.

Enbloc, adv. sākalyena saṃghaśaḥ gaṇaśaḥ.

Encage, v. t. paṃjare nirudh 7 U or baṃdh 9 P.

Encamp, v. t. (sainyaṃ) niviś c., samāvas c. -v. i. niviś 6 P, samāvas 1 P.
     -ment, s. niveśanaṃ samāvāsaḥ
     (2) śibiraṃ niveśaḥ.

Encave, v. t. kaṃdare pracchad 10 or guh 1 U.

Enciente, See Pregnant.

Enchafe, v. t. saṃtap-prakup-ruṣ c.

Enchain, v. t. nigaḍaiḥ baṃdh 9 P, nigaḍayati (D.), khilīkṛ 8 U, ava-ni-rudh 7 U.
     (2) ākṛṣ 1 P, hṛ 1 P, nirudh.

Enchant, v. t. maṃtrairvaśīkṛ 8 U or muh c., abhicar c., abhimaṃtr 10.
     (2) (fig.) hṛ 1 P. ākṛṣ 1 P, vilubh c.; 'I was quite e-ed with thy ravishing melody' tavāsmi gītarāgeṇa hāriṇā prasabhaṃ hṛtaḥ (S. 1).
     -er, s. vi- mohakaḥ aiṃdrajālikaḥ māyin m.; 'e. of snakes' vyālagrāhin m, a(ā)hituṃḍikaḥ.
     -ing, a. manohara mohin hārin.
     -ment, s. māyā yogaḥ iṃdrajālaṃ mohaḥ kuhakaḥ abhicāraḥ.
     -Enchantress, s. māyinī mohinī yoginī.

Enchase, v. t. praṇī-dhā 3 U, pratibaṃdh 9 P, anuvyadh 4 P, khac 10 (khacayati).

Encircle, v. t. pari-vṛ 5 U, pariveṣṭ 1 A or c., parigam 1 P, pari-i-yā- 2 P, valayati-maṃḍalayati (D.), valaya-rasanā in comp.
     (2)
     Embrace, q. v.

Enclose, v. t. ā-pari-vṛ 5 U, pariveṣṭ 1 A or c.
     (2) ni-saṃ-ava-rudh 7 U.
     (3) prācīreṇa pariveṣṭ or āvṛ or avarudh parikṣip 6 P.
     (4) āveṣṭ ā-saṃ-chad 10, pi-dhā 3 U, kośe ni-viś c., kośastha a. kṛ 8 U.
     -ed, a. pari-vṛta pariveṣṭita parikṣipta.
     (2) avaruddha sāvaraṇa prākārāvṛta.
     (3) kośastha pihita paricchanna āveṣṭita kośāṃtargata.
     -ure, s. vṛti f., āvaraṇaṃ prākāraḥ prācīraṃ āveṣṭanaṃ avarodhakaṃ varaṇaḥ.
     (2) vāṭaḥ-ṭī.
     (3) aṃtargatapatraṃ.

Encomium, s. praśaṃsā ślāghā stuti f., stavaḥ stutivākyaṃ varṇanaṃ guṇapraśaṃsā.
     -Encomiast, s. guṇapraśaṃsakaḥ stutipāṭhakaḥ.
     -ic, -ical, a. stutimaya (yī f.); ślāghāmaya praśaṃsākara (rī f.).

Encompass, v. t. pari-i 2 P, vyāp 5 P. paricchad 10, parikṣip 6 P, saṃval 1 A, saṃvalayati (D.); See Encircle, -ment, s. pariveṣṭanaṃ parigamaḥ parivṛti f.

Encore, v. t. praśaṃsāsūcanārthaṃ punaḥ iti utkruś 1 P, punaruktatāṃ prārth 10 A.

Encounter, v. t. abhi-i 2 P, -gam 1 P, samāgam mil 6 P, samā-i samāsad c., saṃmukhaṃ-abhimukhaṃ-gam saṃmukhībhū.
     (2) vigrah 9 P, pratiyudh 4 A, saṃghaṭṭ 1 A, samāhan 2 P.
     (3) prāp 5 P, abhibhū pass.; 'e. difficulties' āpadaṃ prāpnuvaṃti āpadābhibhūyaṃte; 'he e.-ed many dangers' tasya bahūni saṃkaṭānyāpatitāni. -s. samāgamaḥ saṃgaḥ-gamaḥ saṃmilanaṃ darśanaṃ samāsādanaṃ.
     (2) vigrahaḥ saṃgrāmaḥ samāghātaḥ saṃparāyaḥ saṃprahāraḥ saṃ-ā-pātaḥ; See Battle; 'close e.' saṃghaṭṭaḥ.

Encourage, v. t. protsah c., ā-samā-śvas c., prer c., pravṛt c., uttij c., āśāṃ vṛdh c.
     -er, s. āśvāsakaḥ pravartakaḥ.
     -ing, a. āśvāsin protsāhaka uttejana (nī f.), āśvāsaka.
     -ment, s. protsāhanaṃ āśvāsanaṃ uttejanaṃ dhairyavardhanaṃ.
     (2) sāhāyyaṃ anugrahaḥ upa-kāraḥ ānukūlyaṃ āśrayaḥ abhyupapatti f.

Encroach, v. i. ākram 1 U, 4 P, anyāyataḥ grah 9 P, anyāyena praviś 6 P, adharmataḥ grah or ātmasātkṛ.
     -ment, s. anyāyena grahaṇaṃ adharmataḥ ākramaṇaṃ-grahaṇaṃ.

Encrust, v. t. ghanapaṭalena ācchad 10 or pari-veṣṭ 1 A or c., bahirbhāge ghanīkṛ 8 U.
     -ed, a. sapaṭala ghanībhūta.
     -ation, s. bāhyapaṭalaṃ bahirāveṣṭanaṃ.

Encumber, v. t. pratibaṃdh 9 P, upa-ni-rudh 7 U, bhāreṇa ākram 1 U, 4 P or kliś 9 P, bhārākrāṃta a. kṛ 8 U; 'e. ed with debt' ṛṇabhāragrasta.
     -ed, a. bhārākrāṃta bhāragrasta.
     (2) bādhita uparuddha pratibaddha &c.
     -Encum-
     -brance, s. bhāraḥ bhārabhūtaḥ.
     (2) pratibaṃdhaḥ upa-rodhaḥ pratyūhaḥ vighnaḥ aṃtarāyaḥ.
     (3) ṛṇabhāraḥ.

Encyclical, a. vartula cākreya (yī f.); 'e. letter' cakraṃ bahusādhāraṇapatraṃ.

Encyclopoedia, s. vidyācakraṃ-koṣaḥ; 'e. of learning' vidyāsāgaraḥ jñānodadhiḥ.

End, s. aṃtaḥ prāṃtaḥ paryaṃtaḥ-taṃ avadhiḥ sīmā aṃtaraṃ.
     (2) atyayaḥ śeṣaḥ-ṣaṃ kṣayaḥ avasādaḥ aṃtaḥ avasānaṃ paryavasānaṃ pariṇāmaḥ; 'pleasing at the e.' pariṇāmaramaṇīya; 'of good e.' sukhodarka.
     (3) samāpti-niṣpatti-nirvṛtti-siddhi f.
     (4) virāmaḥ vicchedaḥ nivṛtti f., upaśamaḥ.
     (5) nidhanaṃ maraṇaṃ atyayaḥ vināśaḥ dehakṣayaḥ.
     (6) phalaṃ pariṇāmaḥ uttaraphalaṃ.
     (7) āśayaḥ hetuḥ' abhiprāyaḥ arthaḥ uddeśaḥ kāryaṃ tātparyaṃ; 'to no e.' nirarthakaṃ; 'e. of the world' kalpāṃtaḥ pralayaḥ pratyavahāraḥ kṣayaḥ saṃvartaḥ; 'put an e. to' samāp c., tyaj 1 P, utsṛj 6 P, naś c.; 'e of a garment' aṃcalaḥ daśāḥ pl.; hear my speech to the e.' śṛṇu me sāva- śeṣaṃ vacaḥ (M. 4.). -v. t. samāp c., avaso 4 P, saṃ-niḥ-pad c., nirvṛt c., saṃpūr 10; oft. by aṃta in comp. -v. i. avaso pass., samāp-niṣpad pass.; śam 4 P, viram 1 P, vigam 1 P, apayā 2 U, niṣkram 1 U, 4 P; oft. by (s.) above; 'it will e. in good' kalyāṇodarkaṃ bhaviṣyati (U. 4); 'roots e. ing in vowels' ajaṃto dhātavaḥ; sāgarāṃtā mahī &c.
     -ing, s. aṃtaḥ aṃtyaṃ akṣaraṃ. -a. aṃtya.
     -less, a. anaṃta apāra aśeṣa nirmaryāda niravadhi.
     (2) niraṃtara avirata avicchinna satata atidīrgha anavarata.
     -lessly, adv. atyaṃtaṃ avirataṃ satataṃ &c.
     -lessness, s. ānaṃtyaṃ avirati f., avicchedaḥ &c.

Endanger, v. t. saṃśaye pat c. or kṣip 6 P, saṃśayastha-saṃdehadolāstha a. kṛ 8 U; See Danger.

Endear, v. t. priya a. or prītipātraṃ kṛ 8 U; 'e. oneself' prītipātraṃ-bhājanaṃ-bhū.
     -ing, a. priyakara (rī f.), prītikara.
     -ment, s. prīti f., praṇayaḥ preman m., n., prema-snehakāraṇaṃ-hetuḥ; 'a word of e.' priyavākyaṃ.
     (2) vilāsaḥ vibhramaḥ hāvaḥ śṛṃgāraceṣṭā.

Endeavour, v. i. pra- yat 1 A, ghaṭ 1 A, udyam 1 P; 'e. ing for others' parārthaghaṭakāḥ parārthamudyamabhṛtaḥ. -s. vyāpāraḥ vyava-sāyaḥ prayatnaḥ āyāsaḥ; See Attempt.

Endemic, a. sthānika (vyādhiḥ).

Endishabille, a. akṛta-nepathya-veśa.

Endorse, v. t. pṛṣṭhe (svanāma) likh 6 P; lekhasya pṛṣṭhebhilikheddatvā datvā dhanaṃ ṛṇī (Y. II.).
     (2) dṛḍhayati (D.), dṛḍhīkṛ pramāṇīkṛ 8 U.

Endow, v. t. vṛttiṃ dā 3 U, pratiṣṭhā c. (pra-tiṣṭhāpayati).
     (2) yuj 10; saṃpanna a. kṛ 8 U; oft. by 'e. ed.'
     -ed, a. yukta saṃpanna viśiṣṭa anvita upeta upapanna śālin gen. in comp. or with instr.
     -ment, s. vṛtti f., vṛtti-śulka-dānaṃ; pratiṣṭhā; agrahāradānaṃ.
     (2) nibaṃdhaḥ.
     (3) guṇaḥ śakti f.; 'intellectual e. s' buddhiguṇāḥ mativibhavaḥ-prakarṣaḥ.

Endue, See Endow.

Endure, v. t. sah 1 A, viṣah kṣam 1 A, tij desid. (titikṣate) mṛṣ 4 P, 10.
     (2) bhuj 7 A. dhṛ 10.
     (3) śak 5 P, pṛ 10, utsah; See Able, -v. i. sthā 1 P, ciraṃ sthā; 'as long as the sun and the moon e.' yāvaccaṃdradivākaraṃ-rau.
     -ance, s. sahiṣṇutā sahanaśīlatā.
     (2) kṣamā titikṣā sahanaṃ marṣaṇaṃ kṣāṃti f.
     (3) dhairyaṃ utsāhaḥ; 'e. of austerities' damaḥ.
     (4) saṃsthiti f., sthāyitvaṃ.
     -er, s. soḍhṛ m., kṣaṃtṛ m., sahaḥ in comp.
     -ing, a. sthāyin cirasthāyin avisargin āyata; 'miseries are of an e. character' āyatasvabhāvāni duḥkhāni (Ka. 175).
     (2) sahiṣṇu sahanaśīla titikṣu sahana kṣamin.

Enemy, s. śatruḥ ariḥ ripuḥ vairin m., arātiḥ dviṣ m., prati-vi-pakṣaḥ paripāṃthin m., amitraḥ dveṣṭṛ m., apakartṛ m., sapatnaḥ durhṛd m., paraḥ pratyarthin m., dviṣat n., dveṣaṇaḥ ahitaḥ śātravaḥ abhighātin m.; 'an e. in the rear' pārṣṇigrāhaḥ.
     -lnimical, a. viruddha śātrava (vī f.), dveṣin vairin ahita vipakṣa virodhin. ananukūla.
     -ly, adv. ripuvat savairaṃ droha- buddhyā.
     -Enmity, s. vairaṃ śatrutā śatrubhāvaḥ vidveṣaḥ vipakṣatā sāpatnyaṃ dvaṃdvabhāvaḥ virodhaḥ.

Energy, s. śakti f., prabhāvaḥ vīryaṃ tejas n., sattvaṃ pauruṣaṃ utsāhaḥ udyogaḥ ataṃdritā udyamaḥ vyavasāyaḥ karmodyogaḥ.
     -Energetic, a. udyogin udyamin vyavasāyin sotsāha karmodyukta sodyoga analasa ataṃdrita utsāhavat.
     (2) vīryavat tejasvin.
     -ally, adv. sotsāhaṃ sodyogaṃ sayatnaṃ śaktyā.

Enervate,
     Enfeeble, v. t. durbalīkṛ 8 U, kṣīṇīkṛ tejaḥ-śaktiṃ-hṛ 1 P.
     -ed, a. śīṇaśakti hatavīrya kṣīṇabala durbala śithilabala.
     -ion, -ing, s. vīryakṣayaḥ śakti-tejo-hāni f., kṣīṇatā apacayaḥ kṣāmatā.

Enfold, v. t. guṃṭh 10. veṣṭ 10.

Enforce, v. t. balāt kṛ c.; See Compel; 'e. -ed to pay' dāpita.
     (2) dṛḍhīkṛ 8 U, draḍhayati (D.), sabala a. kṛ sthirīkṛ.
     (3) (Rules &c.) pravṛt c., balena praṇī 1 P or nirvah c.
     -ment, s. (balena) pravartanaṃ praṇayanaṃ.
     (2) dṛḍhīkaraṇaṃ; dṛḍhapramāṇaṃ.

Enfranchise, v. t. baṃdhanāt muc 6 P or c. or mokṣ 10.
     (2) svataṃtrīkṛ 8 U, svataṃtrādhikāraṃ dā 3 U.
     -ment, s. dāsyavimocanaṃ baṃdhanamokṣaḥ.
     (2) paurādhikāradānaṃ.

Engage, v. t. ākṛṣ 1 P, anuraṃj c., ārādh c., hṛ 1 P.
     (2) vyā-pṛ c., prayuj 10, vi-niyuj.
     (3) niyuj adhikṛ 8 U, vṛ 10 (varayati).
     (4) (A word) pratiśru 5 U, pratijñā 9 U, niyamapatreṇa (ātmānaṃ) baṃdh 9 P.
     (5) saṃ-prati-yudh 4 A, ākram 1 U, 4 P, samāhan 2 P.
     (6) vācā dā 3 U or pratiśru; vivāhasaṃbaṃdhaṃ- vāgniścayaṃ-kṛ. -v. i. (To be e. ed in) vyāpṛ 6 A, nirata-āsakta -a. bhū 1 P, pravṛt 1 A, (with loc.); sev 1 A, āsthā 1 A (with acc.).
     (2) saṃyudh yuddhaṃ kṛ.
     (3) ārabh 1 A. vyava-so 4 P, upakram 1 A.
     (4) prati-jñā prati-śru paripaṇ 1 A, abhyupagam 4 P.
     -ed, a vyāpṛta savyāpāra pravṛtta kāryaniṣṭha karmodyukta udyamāsakta; gen. ex. by para nirata magna āsakta tatpara parāyaṇa in comp.: 'e. in contemplation dhyānapara-nirata &c.
     (2) prati-jñāta-śruta saṃvidita; kṛtasaṃketa; 'e. to be married' vāgdatta pratijñāvivāhita.
     -ing, a. manohara hṛdayagrāhin hārin ākarṣaka mohin; cittākarṣin.
     -ingly, adv. manohāritayā.
     -ment, s. vyavasāyaḥ pravṛtti f., vyavahāraḥ karman n., vyāpāraḥ kāryaṃ.
     (2) yuddhaṃ saṃgrāmaḥ raṇābhiyogaḥ; See Battle. 3 pratijñā saṃketaḥ saṃvid f., niyamaḥ samayaḥ paṇaḥ vyavasthā abhyupagamaḥ pratiśrutaṃ vacaḥ; 'keep an e.' samayaṃ pā c. (pālayati) or anurudh 4 A or anuvṛt 1 A; 'let us keep our e.' sāmayikā bhavāmaḥ (M. 1); 'has kept his e.' vihitapratijñaḥ; 'marriage e.' vāgniścayaḥ vivāhapratijñā; 'I have many e. s to-day' mayā bahavaḥ saṃketāḥ-samayāḥ adya pālanīyāḥ.

Engender, v. t. utpad c., prasū 2 A, ud-bhū c., jan c.: See Beget.

Engine, s. yaṃtraṃ upakaraṇaṃ sādhanaṃ; 'military e.' yuddhopakaraṇaṃ.

Engineer, s. yaṃtrakāraḥ yaṃtrakalābhijñaḥ vāstuvidyāviśāradaḥ.
     -ing, s. yaṃtrakārasya vyāpāraḥ.
     (2) vāstuvidyā yaṃtraśāstraṃ.

Engird,
     Engirdle, See Encircle.

Engraft, v. t. (anyasthānādānīya) niviś c., saṃyuj 10, saṃlagnīkṛ 8 U.

Engrasp, v. t. grah 9 P, dhṛ 1 P, 10.

Engrave, v. t. mudra 10, utkṝ 6 P, takṣ 1, 5 P, tvakṣ 1 P; 'with the name e. ed on the ring' maṇibaṃdhanotkīrṇanāmadheyaṃ (S. 6).
     -er, s. taṣṭṛ-tvaṣṭṛ m., takṣan m.
     -ing, s. takṣaṇaṃ.
     (2) mudrā.

Engross, v. t. abhibhū 1 P, ekāgra-ananyaviṣaya- a. kṛ ākulīkṛ 8 U; better by 'e. ed'
     (2) sarvaṃ grah 9 P, pūrvaṃ grah or krī 9 U, sākalyena ātmasātkṛ.
     -ed, a. niviṣṭa abhiniviṣṭa āsakta ananyaviṣaya ekāgra; ex. by parāyaṇa nimagna para in comp.; 'e. in grief' śokaparāyaṇa.
     -er, s. pūrvakretṛ m.

Engulf, v. t. jalāvarte nikṣip 6 P, āvartena gras 1 A.

Enhance, v. t. vṛdh c., upaci 5 U, adhika a. kṛ 8 U.
     -ment, s. vṛddhi f., vardhanaṃ upacayaḥ.

Enigma, s. prahelikā gūḍhapraśnaḥ praśnadūtī pravahlikā.
     -Enigmatical, a. gūḍhārtha aspaṣṭārtha durjñeya abhinnārtha vakra gūḍha.
     -ly, adv. gūḍhaṃ aspaṣṭaṃ vakroktyā abhinnārthaṃ.

Enjoin, v. t. śās 2 P, ādiś 6 P, vidhā 3 U; 'e. ed by Scriptures' śāstravihita.
     (2) niyuj 7 A, 10, upadiś; pra- cud 10.

Enjoy, v. t. apa-saṃ-bhuj 7 U, anubhū 1 P, āsvād 1 A, 5 A; nirviś 6 P: (nirviśyatāṃ suṃdari yauvanaśrīḥ R. VI. 50.).
     (2) (Be delighted by) mud 1 A, ram 1 A, naṃd 1 P, (anyeṣāmabhyudayena modasva &c.); 'let us e. this festive holiday in playing' anadhyāyamahotsavaṃ khelaṃtaḥ saṃbhāvayāmaḥ (U. 4).
     (3) sukhena upabhuj or sev 1 A.
     -able, a. bhogya upabhogya.
     (2) subhaga ramya ramaṇīya sukhada manorama kamanīya.
     -ment, s. upa-saṃ-bhogaḥ anubhavaḥ āsvādaḥ-danaṃ nirveśaḥ sukhāsvādaḥ; 'objects of e.' viṣayāḥ.
     (2) sukhaṃ ānaṃdaḥ harṣaḥ saṃtoṣaḥ pramodaḥ saukhyaṃ.

Enkindle, See Kindle.

Enlarge, v. t. vistṝ c. vi-pra-tan 8 U, pra-sṛ c., prath 10, viśālīkṛ 8 U.
     (2) vṛdh c., edh c., āpyai c., vṛddhiṃ nī 1 P, sphāy c. (sphāvayati). -v. i. vṛdh 1 A, vistṝ-upaci-vi-tan pass., sphāy 1 A, pyai 1 A, praruh 1 P, vṛddhiṃ i 2 P.
     (2) (
     upon) prapaṃcayati (D.), vistareṇa-savistaraṃ-vad 1 P or abhidhā 3 U or varṇ 10.
     -ment, s. vṛddhi f., vistāraḥ vardhanaṃ sphīti f., bṛhaṇaṃ.
     (2) vipulatā prapaṃcaḥ vāgvistaraḥ.

Enlighten, v. t. (jñānena) vi-pra-kāś c., udbhās c., dīp c., prati-pra-budh c., upadiś 6 P, vimalīkṛ 8 U, saṃskṛ vyutpad c.
     -ed, a. pratibuddha saṃskṛtacitta vyutpanna prāptajñāna jñānoddīpitacitta pratibodhavat.
     -ment, s. jñānoddīpanaṃ prabodhaḥ-dhanaṃ; saṃskāraḥ pravṛtti f., jñānāgamaḥ cittaprabodhanaṃ.

Enlist, v. t. nāmāvalipatre nāma likh 6 P or āruh c. (ropayati).
     (2) (Soldiers) sainyamadhye āruh c., yuddhakarmaṇi vyā-pṛ c. or pravṛt c., astrāṇi grah c.
     (3) ākṛṣ 1 P, ātmasātkṛ 8 U, svapakṣe ānī 1 P or kṛṣ; 'having got a certificate e. ing him among Gods' amaragaṇanālekhyamāsādya (R. VIII. 95.).

Enliven, v. t. hṛṣ c., hlād c., ullas c.
     (2) utsāhaṃ jan c. (janayati) āśvas c., protsah c., uttij c.
     -ing, a. utsāha-harṣajanaka.

En mass, See En bloc.

Enmesh, v. t. jāle-baṃdh-grah 9 P.

Ennoble, v. t. unnam c. (unnamayati) utkarṣaṃunnatiṃ-nī 1 P, ut-śri c., utkṛṣ 1P or c., pratiṣṭhāṃ prāp c.
     (2) kulīnapade niyuj 7 A, 10, uccapadaṃ āruh c. (ropayati) or prāp c., saṃman c.
     -ment, s. utkarṣaḥ unnati f., prati-ṣṭhā uccapadāvāpti f.

Ennui, s. glāni f., klāṃti f., avasādaḥ; śramaḥ.

Enormous, a. asādhāraṇa atimātra alaukika (kī f.), aparimita atyaṃta.
     (2) mahāpramāṇa atibṛhat atimahat; 'e. in body' bṛhatkāya bhīma-mahā-kāya.
     (3) ghora dāruṇa atiniṃdya suduṣṭa pāpiṣṭa.
     -ly, adv. ati-mātraṃ sātiśayaṃ atyaṃtaṃ bhṛśaṃ; su-ati -pr.
     -Enormity, s. ghoratā dāruṇatā &c.
     (2) ghora-mahā-pātakaṃ mahāparādhaḥ atipāpaṃ.

Enough, a. yatheṣṭa bahula pracura paryāpta.
     (2) samartha kṣama ucita upayukta; oft. by alaṃ with inf. or dat., (tasyālameṣā kṣudhitasya tṛptyai R. II. 39). -adv. alaṃ kṛtaṃ (with instr.); 'e. of prolixity' alamativistareṇa.
     (2) yatheṣṭaṃ pracuraṃ paryāptaṃ; 'to be e. for' kḷp 1 A (with dat.); 'rich e. bhūyasā vittavān; with adverbs by eva or bhūyasā; samyageva bhūyasā yuktaṃ &c.; 'be good e. to grant my request' mama prārthanāmanumaṃtuṃ prasīdatu bhavān. -s. paryāpti f., prācuryaṃ bāhulyaṃ yatheṣṭatvaṃ; 'having e. for maintenance' alaṃjīvika.

Enquire, -y, See Inquire, -y.

Enrage, v. t. prakup c. krudh c., ruṣ c, saṃrabh c. (saṃraṃbhayati) kopaṃ-roṣaṃ-nī 1 P; kopaṃ uddīp c. or iṃdh 7 A.
     -ed, a. kupita kruddha iddhamanyu prakopita kopākula saṃrabdha jātāmarṣa; 'to be c.' krudh-kup-ruṣ 4 P (with dat.).

Enrapture,
     Enravish, v. t. atiharṣeṇa muh c. or jaḍīkṛ 8 U, atimātraṃ hṛṣ c. or ullas c.
     -ed, a. harṣajaḍa-mohita saṃprahṛṣṭa atyullāsita harṣonmatta paramānaṃdita; 'to be e.' atyaṃtaṃ hṛṣ 4 P, harṣeṇa muh 4 P or jaḍībhū.
     -ment, s. harṣonmādaḥ paramānaṃdaḥ harṣamohaḥ.

Enrich, v. t. dhanin-sadhana-āḍhya-dravyasaṃpanna- a. kṛ 8 U; samṛdh c., dhanaṃ vṛdh c. or āpyai c. or sphāy (sphāvayati).
     2 Adorn, q. v.

Enroll, v. t.
     Enlist, q. v.
     -er, s. nāmalekhakaḥ.
     -ment, s. nāmalikhanaṃ nāmāropaṇaṃ.

Enrooted, a. rūḍha-baddha-mūla.

Ensanguine, v. t. śoṇitena lip 6 P.

Ensconce, See Conceal.

Enshrine, v. t. supratiṣṭhitasthāne nirviś c. or rakṣ 1 P.

Enshroud, v. t. ā- chad 10.

Ensiform, a. khaḍgākāra.

Ensign, s. patākā dhvajaḥ ketanaṃ ketuḥ vaijayaṃtī.
     (2) cihnaṃ liṃgaṃ lakṣaṇaṃ.
     (3) (E. -bearer) dhvajin-patākin m.

Ensilage, s. gartāyāṃ haritatṛṇasaṃgrahaḥ.

Enslave, v. t. dāsīkṛ 8 U, (fig. also), vaśīkṛ; dāsye niyuj 7 A, 10, or baṃdh 9 P.
     -ment, s. dāsyaṃ dāsabhāvaḥ baṃdhanaṃ.

Ensnare, v. t. pāśena-jālena-baṃdh 9 P, pāśe pat c., jālabaddha a. kṛ 8 U, jāle dhṛ 1 P, 10.

Ensue, v. i. samāpad 4 A, pravṛt 1 A, utpad 4 A, jan 4 A, saṃ-ut-pra-bhū 1 P, prasaṃj pass.
     (2) anusṛ 1 P, anu-i
     (2) paścād āgam 1 P.
     -ing, a. āgāmin bhāvin; anāgata uttarakālīna uttara-para- in comp.; 'on the e. day' paredyuḥ āgāmini divase.

Ensure, v. t. niścita a. kṛ 8 U, sthirīdṛḍhī-kṛ; 'diligence will e. you speedy success' udyamayogādadūravartinīṃ siddhimavagaccha.

Entail, v. t. āvah 1 P, utpad c., jan c. (janayati).
     (2) (rikthaṃ) pra-dā 3 U. -s. kramāgatarikthaṃ.
     (2) kramāgamavidhiḥ.

Entangle, v. t. saṃśliṣ c., saṃgraṃth 9P, saṃlagnīkṛ 8 U, ākulī-saṃkīrṇī-kṛ.
     (2) saṃbaṃdh 9 P, saṃmiśr 10; better by 'e. ed'
     -ed, a. sakta ā-saṃ-sakta lagna saṃ-pari-lagna ā-saṃpari-śliṣṭa; kurabakaśākhāparilagnaṃ ca valkalaṃ (S. 1); śākhāsvasaktamapi (S. 2), &c.
     (2) saṃkīrṇa saṃkula graṃthila.
     (3) ākuṃcita vyāvartita; 'e. hair' jaṭā jaṭājūṭaḥ; 'having e. hair' jaṭila jaṭāvat; 'e. in a net' jālabaddha.
     -ment, s. saṃśliṣṭatā jaṭilatvaṃ graṃthilatvaṃ
     (2) saṃkaraḥ vyatikaraḥ saṃkulatā.

Enter, v. viś 6 P, ni-pra-ā-; gāh 1 A, āgam 1 P, āyā 2 P, padaṃ kṛ 8 U or ni-dhā 3 U; 'a thought e. ed into his head' kaścitkalpastasya cetasi prādurbabhūva; 'curiosity e. ed his heart' kutūhalena tasya cetasi padaṃ kṛtaṃ; 'e. into conversation' bhāṣaṇanimagna a. bhū 1 P; 'e. into alliance' saṃdhiṃ kṛ; 'e. into another's views' paramataṃ grah 9 P, anyabhāvamanupraviś anyamataṃ svīkṛ or anuman 4 A; 'e. on a course' kāryaṃ prārabh 1 A, kārye pravṛt 1 A.
     (2) (A name) likh 6 P, niviś c., samāruh c. (ropayati).
     -Entrance, s. praveśaḥ-śanaṃ &c.
     (2) dvāraṃ See Door. -Entry, s. dvāraṃ gamanāgamanamārgaḥ.
     (2) likhanaṃ patrāropaṇaṃ.

Enteric, a. aṃtrasaṃbaṃdhin.

Enterprise, s. sāhasaṃ āścaryakarman n., adbhutakāryaṃ duṣkarakarman n.
     (2) udyamaḥ vyavasāyakāryaṃ pravṛtti f., udyogaḥ ceṣṭitaṃ āraṃbhaḥ vyavasāyaḥ.
     (3) utsāhaḥ dhairyaṃ. -v. t., See Begin. -ing, a. udyogin vyavasāyin sodyoga.
     (2) dhīra utsāhin sotsāha.
     (3) sāhasika (kī f.), duṣkarakārye pravartaka.

Entertain, v. t. pūj 10, saṃman c., arc 1 P, 10, saṃbhū c., satkṛ ātithyaṃ kṛ 8 U; 'e. with food' bhojanadānena tṛp c. or tuṣ c.
     (2) vinud c., ram c. (ramayati) ativah c.
     (3) dhṛ 1 P, 10, grah 9 P; See Bear; 'e. a hope' āśāṃ āsthā 1 U or avalaṃb 1 A; 'do not e. doubts' mā te saṃśayobhūt.
     -er, s. vinodakaḥ satkārin m., ātitheyaḥ.
     -ment, s. pūjā satkāraḥ ātithyaṃ atithisevā-pūjanaṃ.
     (2) vinodaḥ-danaṃ.
     (3) utsavaḥ; 'musical e.' gānotsavaḥ; saṃbhojanaṃ &c.

Enthral, v. t. dāsī-vaśī-kṛ 8 U.

[Page 138]

Enthrone, v. t. siṃhāsane upaviś c., rājye abhiṣic 6 P.

Enthuse, v. i. utsah 1 A, unmad 4 P. -v. t. causals of the above.

Enthusiasm, s. utsāhaḥ utkaṭatā autsukyaṃ tīkṣṇatā vyagratā caṃḍatā unmādaḥ
     (2) (Religious e.) dharmonmādaḥ bhakti-śraddhā-unmādaḥ atiśraddhonmādaḥ.
     -Enthusiast, s. bhaktivyagraḥ śraddhonmattaḥ.
     (2) utsāhin m.
     -ic, -ical, a. utsāhapat sotsāha; atyaṃta utkaṭa pracaṃḍa utsuka vyagra tīkṣṇa udyukta; unmatta; 'e. devotion' niratiśayā bhaktiḥ niṣṭhātirekaḥ.
     -ically, adv. atyanurāgeṇa atyaṃtaṃ.

Enthymeme, s. luptāvayava pakṣaḥ or hetuḥ.

Entice, v. t. vi-ā-kṛṣ 1 P, hṛ 1 P, muh c., pra-vi-lubh c., duṣkṛtau pravṛt c.
     -ment, s. ākarṣaṇaṃ pra-vi-lobhanaṃ mohaḥ vaṃcanaṃ.
     -er,
     -ing, See Allurer, -ing.

Entire, a. kṛtsna samagra akhaṃḍa sakala sarva akhila samasta saṃpūrṇa nikhila niḥśeṣa aśeṣa anyūna abhinna sādyaṃta.
     (2) sarala ṛju abhedya ahāryaṃ (dhanādinā).
     -ly, adv. akhaṃḍaṃ sākalyena aśeṣaṃ kṛtsnaśaḥ sarvataḥ nikhilena.
     (2) (Solely) eka in comp.; eva sarvathā; 'depending e. on water' jalaikāyatta.
     -ness, -ty, s. samagratā sākalyaṃ saṃpūrṇatā akhaṃḍatvaṃ anyūnatā.
     (2) abhedyatā ahāryatā ārjavaṃ.

Entitle, v. i. nāma kṛ 8 U, abhidhā 3 U; See Call 2 adhikāraṃ dā 3 P; adhikṛ 8 U; ex. by arh 1 P, or pot. pass. part.; 'he is e. ed te respect' mānamarhati mānyaḥ pūjyaḥ; 'persons e. -ed to a share' aṃśādhikāriṇaḥ aṃśabhājaḥ aṃśārhāḥ; 'e. ed to praise' praśaṃsārha praśaṃsāpātraṃ.

Entity, s. sattvaṃ astitvaṃ bhāvaḥ sattā.

Entomb, v. t. smaśāne nikhan 1 P or nidhā 3 U or sthā c. (sthāpayati); e. ed in despair' nairāśyopahata.

Entomology, s. kīṭakaśāstraṃ.

Entourage, s. parivāraḥ.

Entrails, s. aṃtrāṇi (pl.), purītat n.

Entrance, v. t. (Put in a trance) muh c., mūrcchāṃ prāp c.
     -ed, a. mūḍha mūrcchāpanna pralīna.
     (2) unmatta harṣonmatta.

Entrap, See Ensnare.

Entreat, v. t. abhi-pra-arth 10 A, anunī 1 P. vinayena-sāṃjali-yāc 1 A or artha pra-sad c., savinayaṃ nivid c.
     -ing, a. sānunaya savinaya sāṃjali.
     -y, s. prārthanaṃ-nā abhyarthanā yācanā vinati f., arthitā anunayaḥ; sāṃjaliprārthanā.

Entrench, v. t. See Encroach.
     (2) pari-khayā rakṣ 1 P.

Entrust, v. t. nikṣip 6 P, ā-samā-ruh c. (ropayati) niviś c., nyas 4 U, nyāsīkṛ 8 U (with loc.); pratipad c., 3 U, c. (arpayati) (with dat.).

Entwine, v. t. graṃth 9 P, ud-graṃth gu-(guṃ-) -ph 6 P, virac 10; See Encircle also.

Enucleate, v. t. vi-pari-śudh c., spaṣṭīkṛ 8 U.

Enumerate, v. t. pari-kṝt 10; pari- saṃkhyā 2 P, kath 10; pari-vi-gaṇ 10, yathākramaṃ khyā or nirdiś 6 P.
     -ion, s. pari- saṃkhyānaṃ gaṇanaṃ-nā parikīrtanaṃ ākhyānaṃ kathanaṃ ekaikaśaḥ nirdeśaḥ.

Enunciate, v. t. lakṣaṇaṃ-svarūpaṃ-kath or varṇ 10; uccar c., udīr c., udāhṛ 1 P, kṝt 10, ghuṣ 10, nivid c., vijñā c. (jñāpayati).
     -ion, s. uccāraṇaṃ udīraṇaṃ udāharaṇaṃ parisaṃkhyānaṃ prakīrtanaṃ vijñāpanaṃ; svarūpavarṇanaṃ-nā.
     -ive, a. khyāpaka uccāraka.

Enure, See Inure.

Envelop, v. t. avaguṃṭh 10, ā-pari-veṣṭ 1 A or c., ā-pari-vṛ 5 U or c., ā-pari-saṃ-chad 10, pidhā 3 U.
     (2) kośe nidhā or niviś c. -s. kośaḥ ṣaḥ āveṣṭanaṃ pidhānaṃ puṭaḥ ācchādanaṃ avaguṃṭhanaṃ.
     (2) prāvāraḥ pracchadapaṭaḥ.

Envenom, v. t. viṣeṇa dih 2 U or aṃj 7 P or lip 6 P; saviṣa a. kṛ 8 U.
     -ed, a. saviṣa viṣadigdha viṣākta.

Environ, v. t. pariveṣṭ 1 A or c., parikṣip 6 P; See Encircle. -(
     E. S) s. parisaraḥ upāṃtaḥ abhyāsaḥ upapuraṃ nagaropāṃtaḥ-taṃ.

Envoy, s. dūtaḥ saṃdeśa-vārtā-haraḥ nisṛṣṭārthaḥ; rājapratinidhiḥ.

Envy, v. t. asūyati (D.), īrṣy 1 P (with dat.); parotkarṣaṃ na sah 1 A or mṛṣ 4 P, 10, paradravyaṃ abhilaṣ 1 4 P or lubh 4 P; spardh 1 A; 'I e. you your prosperity' tvadutkarṣāsahiṣṇurahaṃ.
     (2) (In a good sense) spṛh 10 (with dat.). -s. asūyā abhyasūyā īrṣyā mātsaryaṃ matsaraḥ akṣāṃti f., asahiṣṇutā; amarṣaṇaṃ; paradhanābhilāṣaḥ.
     -able, a. spṛhaṇīya ākāṃkṣaṇīya.
     (2) īrṣyaṇīya lobhya.
     -er, s. asūyakaḥ matsarin m., īrṣyin m.
     -ous, a. īrṣyin serṣya samatsara parotkarṣāsahana asūyaka matsarin sābhyasūya (with loc.); asahiṣṇu in comp.; 'e. of other's happiness' parasukhāsahiṣṇu; oft. ex by purobhāga in comp.; 'e. of each other's fame' (prāyaḥ samānavidyāḥ) parasparayaśaḥpurobhāgāḥ (M. 1).
     -ously, adv. serṣyaṃ sābhyasūyaṃ samatsaraṃ sāsūyaṃ.

Epaulet, s. skaṃdhābharaṇaṃ aṃsālaṃkāraḥ.

Ephemeral, a. kṣaṇabhaṃgura kṣaṇavidhvaṃsin kṣaṇika (kī f.).
     (2) aikāhika (kī f.).

[Page 139]

Epic, s. vīracaritavarṇanaṃ mahākāvyaṃ vīrapuruṣetihāsaḥ.

Epicene, a. strīpulliṃga sādhāraṇaliṃga.

Epicure,
     Epicurean, a. udaraparāyaṇa; bhojanacaṃcu udaraṃbhari lolupa; viṣayāsakta iṃdriyasukhanirata viṣayin.
     -Epicurism, s. viṣayasevā viṣayāsakti f., iṃdriyasukhānurāgaḥ.

Epicycle, s. prākcakraṃ paridhiḥ.

Epidemic,
     -al, a. vyāpaka sarvatraga bahujanasādhāraṇa (ṇī f.); saṃcārin; 'e. disease' māraḥ-rī mahāmārī. -s. janapadoddhvaṃsaḥ.

Epidermis, s. bāhyatvac f., bāhyacarman n.

Epiglottis, s. upa-prati-ali-jihvā ghaṃṭikā.

Epigram, s. kṣudrakavitā laghukāvya.

Epigraph, s. pāṣāṇa-śilā-lekhaḥ.

Epilepsy, s. apasmāraḥ bhrāmaraṃ.
     -Epileptic, a. apasmārin bhrāmarin; 'an e. fit' apasmārākramaḥ.

Epilogue, s. upasaṃhāraḥ.

Episcopacy, s. dharmādhyakṣatā dharmādhyakṣādhikāraḥ.

Episode, s. upākhyānaṃ upakathā prāsaṃgikavākyaṃ ākhyānaṃ kathā.
     -ic,-ical, a. prāsaṃgika (kī f.), aprastuta aprakṛta.

Epispastic, a. sphoṭajanaka.

Epistle, s. patraṃ lekhaḥ lekhyaṃ; 'epistolary correspondence' patreṇa saṃvādaḥ.

Epitaph, s. mṛtyulekhaḥ caityopalipi f., smaraṇamaṃḍanaṃ.

Epithalamium, s. vivāhagītaṃ.

Epithem, s. pralepaḥ upa-nāhaḥ-dehaḥ.

Epithet, s. viśeṣaṇaṃ upādhiḥ.

Epitome, s. saṃkṣepaḥ sāraḥ saṃgrahaḥ samāhāraḥ samasanaṃ.
     -ize, v. t. saṃkṣip 6 P, samas 4 U, saṃgrah 9 U, saṃhṛ 1 P.
     -izer, -ist, s. saṃkṣeptṛ m., saṃgrahakartṛ m.

Epoch, s. kālaḥ yugaṃ avadhiḥ nirṇītakālaḥ.
     (2) viśiṣṭakālaḥ.
     (3) śākaḥ śakaḥ.

Epode, s. upagītaṃ-gānaṃ.

Epopee, See Epic.

Equable, a. samāna nirvikāra samacittavṛtti-bhāva.

Equal, a. sama samāna tulya sadṛśa (śī f.), pratima-saṃkāśa -in comp.; (with instr. or gen. of person); See Like; 'to whom gold and a clod of earth are e.' samaloṣṭhakāṃcanaḥ; the point of equality being in the instr. or loc.; samudreṇa samo gāṃbhīrye -ryeṇa; 'to consider e.' tulayā dhṛ 1 P.
     (2) anavara.
     (3) samavṛtti-citta nirvikāra.
     (4) paryāpta alaṃ with inf. or dat.; kḷp 1 A (with daf.); 'he is e. to the task' tatkāryaṃ sādhayitumalaṃ saḥ; rakṣaṇāya kalpate &c. -s. samānapadasthaḥ tulyapadabhāj m.
     (2) savayaskaḥ savayasyaḥ tulyavayas; oft. by (a.). -v. t. tul 10 (tulayati), (prāsādāstvāṃ tulayitumalaṃ Me. 65) samī-tulyī-kṛ 8 U; oft. ex. by (a.); 'none can e. me in bravery' na kopi śauryeṇa mama samānaḥ.
     -ity, s. sāmyaṃ samānatā tulyatā sādṛśyaṃ &c.
     -ize, v. t. samīkṛ 8 U. tul 10.
     -ly, adv. samaṃ sadṛśaṃ samānaṃ tulyaṃ.

Equanimous, a. samacitta-bhāva-vṛtti nirvi-kāra.
     -Equanimity, s. samavṛttitācittatā samabhāvaḥ samānavṛtti f.

Equate, v. t. samīkṛ 8 U.
     -tion, s. samīkaraṇaṃ sāmyaṃ.

Equator, s. bhūkakṣā paridhiḥ nirakṣaḥ; 'celestial e.' vyomakakṣā.
     -ial, a. nirakṣa in comp; 'e. region' nirakṣadeśaḥ.

Equery, s. maṃdurā aśva-vāji-śālā.
     (2) aśvapālaḥ.

Equiangular, a. samakoṇa samānāstra.

Equestrian, a. aśvīya āśvika (kī f.). -s. āśvikaḥ aśvārohaḥ.

Equidistant, a. samānāṃtara.

Equilateral, a. samabhuja.

Equilibrium, s. tulyatā samatā sāmyaṃ.
     (2) tulyabhāratā samatolanaṃ; samānabharatvaṃ; 'to be in e.' tulya a. bhū tulayā dhṛ pass. samānabhāra a. bhū.

Equine, a. aśvīya aśvasaṃbaṃdhin.

Equinox, s. viṣuvaṃ viṣuvat n.; 'the vernal e.' mahāviṣuvaṃ haripadaṃ; 'the autumnal e.' viṣupadaṃ jalaviṣuvaṃ;
     -Equinoctial, a. viṣuvīya; 'e. line' viṣuvadvṛttaṃ viṣumaṃḍalaṃ; 'e. point' ayanaṃ.

Equip, v. t. sajjīkṛ 8 U, sarvopakaraṇāni pra-upa-kḷp c. or upapad c. or samāhṛ 1 P, upa-karaṇaiḥ samāyuj 7 U, 10; 'e. with arms' sannah c.; 'e. with clothes' vastraiḥ saṃvye 1 P or bhūṣ 10.
     -age, s. upakaraṇaṃ sādhanaṃ saṃbhāraḥ sāmagrī upaskaraḥ.
     (2) paribarhaḥ pari-vāraḥ.
     (3) sajjā paricchadaḥ sannāhaḥ sajjanā kalpanā ākalpaḥ.
     (4) vāhanaṃ vimānaṃ pravahaṇaṃ.
     -ment, s. sajjā saṃbhāraḥ sajjīkaraṇaṃ sādhanaṃ.

Equipoise, v. i. samīkṛ 8 U, tulayā dhṛ 1 P. -s.
     Equilibrium, q. v.

Equipollent, a. tulyabala-śakti-sāmarthya.

Equiponderant, a. samabhāra-tola tulyaparimāṇa.

Equity, s. nyāyaḥ dharmaḥ apakṣapātaḥ nyāyyatā sarvasamatā.
     -able, a. nyāyaparāyaṇavartin apakṣapātin samadarśin sarvasamanyāyin.
     (2) nyāyya yathānyāya pakṣapātarahita sarvasādhāraṇa.
     -ableness, s. nyāyyatā; apakṣapātaḥ.
     -ably, adv. nyāyataḥ yathānyāyaṃ pakṣapātaṃ vinā.

[Page 140]

Equivalent. a. sama tulya; See Equal.
     (2) tulyārthaka samārtha tulyabalaśakti; tulyasama-mūlya samārgha. -s. tulyadravyaṃ-vastu n., tulyamūlyaṃ vastu pratiphalaṃ.
     (2) tulyārthaḥ śabdaḥ paryāyaḥ.

Equivocal, a. dvyartha saṃdigdhārtha vakra aspaṣṭārtha avyakta.
     -ly, adv. vakroktyā bhaṃgyā aspaṣṭaṃ saṃdigdhārthena avyaktaṃ.
     -ness, s. saṃdigdhārthaḥ dvyarthatā arthasaṃdehaḥ vakratā aspaṣṭatā.

Equivocate, v. i. vakraṃ-aspaṣṭārthaṃ-vad 1 P, vākyabhedaṃ kṛ 8 U.
     -ion, s. vakravacanaṃ vakrokti f., vākyabhedaḥ vākchalaṃ apa-vyapa-deśaḥ.

Equivoque, s. kūṭokti-arthāpatti f., vakrabhaṇitaṃ.

Era, s. kālaḥ śākaḥ dhruvaḥ kālaḥ.
     (2) viśiṣṭakālaḥ.

Eradiate, v. i. kiraṇān kṣip-muc 6 P, parisphur 6 P.

Eradicate, v. t. ut-nir-mūl 10; ucchid 7 P, utsad c., utpaṭ 10, vi-dhvaṃs c., āmūlaṃ uddhṛ 1 P or utkhan 1 P, vyapa-ruh c. (ropayati).
     -ion, s. unmūlanaṃ ucchedaḥ utpāṭanaṃ vyaparopaṇaṃ.
     -or, s. unmūlayitṛ m., ucchedin m.

Erase, v. t. vyā-apa-mṛj 2 P, vilup c., vyāmṛś 6 P.
     (2) ucchid 7 P. vinaś c., unmūl 10.
     -ure, vyāmarśaḥ lopaḥ ucchedaḥ vināśaḥ.

Ere, prep., adv. pūrvaṃ prāk (with abl.); 'e. this' ataḥ pūrvaṃ; 'e. long' acirātreṇa; 'e. now' nāticiraṃ nāticirātprāk; 'e. while' kiṃcitpūrvaṃ; See Before.

Erect, a. unnata ucchrita anata ūrdhva uttāna ajihma; gen. ex. by ut in comp.; 'with the neck e.' udgrīva utkaṃdhara; 'with the hair e.' pulakita romāṃcita. -v. t. sthā c. (sthāpayati) prati-saṃ-adhi- adhiruh c.
     (2) nirmā 3 A, rac 10, virac nikhan 1 P, (nicakhāna jayastaṃbhān R. IV. 36).
     (3) utthā c., unnī 1 P, ucchri c., unnam c. (unnamayati) udgam c., udyam 1 P, utkṣip 6 P, uddhṛ 1 P.
     -ion, s. pratiṣṭhāpanaṃ saṃsthāpanaṃ.
     (2) nirmāṇaṃ viracanaṃ.
     (3) utthāpanaṃ utkṣepaḥ ucchrayaḥ unnamanaṃ unnati f., udgamanaṃ; 'e. of the hair' pulakaḥ pulakodgamaḥ romodgamaḥ romaharṣaṇaṃ romāṃcaḥ.

Erode, See Corrode.

Erotic, a. kāmapriya kāmin kāmuka.

Err, v. i. vibhram 1, 4 P, aparādh 4, 5 P, utpathaṃ yā 2 P, unmārgeṇa gam 1 P or pravṛt 1 A; skhal 1 P, pramad 4 P, satpathād bhraṃś 1 A, 4 P or cyu 1 A or vical 1 P, vyutkram 1 U, 4 P, vyaticar 1 P.
     -ant, a. paribhramin bhramaṇakārin.
     -atic, a. bhramaṇaśīla jaṃgama cara.
     -ing, a. bhrāṃta unmārgapravṛtta satpadabhraṣṭa-cyuta utpathagāmin pramādin.
     -Erroneous, a. bhrāṃtimūlaka prāmādika (kī f.), bhramātmaka; mithyā-mṛṣā- 'in comp.;' 'e. notion' mithyāgrahaḥ.
     (2) anṛta asatya aśuddha ayathārtha atathya vitatha.
     -ly, adv. mithyā mṛṣā ayathārthaṃ asatyaṃ bhrāṃtyā pramādena sapramādaṃ.
     -Error, s. bhramaḥ bhrāṃti f., mativibhramaḥ mohaḥ vyāmohaḥ mithyāmati f.
     (2) doṣaḥ aparādhaḥ pramādaḥ skhalitaṃ pāpaṃ.
     (3) unmārgagamanaṃ vyatikramaḥ utpathaḥ mārgabhraṃśaḥ; 'in e.' bhrāṃta pramatta sadoṣa aparāddha.

Errand, s. saṃdeśaḥ saṃdeśavāc f., vācikaṃ; śāsanaṃ ādeśaḥ.
     (2) dautyaṃ dūtakāryaṃ-kartavyaṃ; 'send on an e.' pratiśās 2 P, ādiś 6 P, dautyena preṣ-prer c,; 'sending on an e.' pratiśāsanaṃ.

Erratum, s. aśuddhaṃ.

Errhine, a. nasya kṣutkara (rī f.).

Erst, adv. purā pūrvaṃ prāk pūrvakāle.

Eruct, v. t. udvam 1 P, ud-gṝ 6 P.
     -ation, s. udgāraḥ udvamaḥ-manaṃ.

Erudite, a. vyutpanna saṃskṛtacitta paṃḍita kṛtavidya vipaścit.
     -ion, s. pāṃḍityaṃ jñānaṃ vidyā vyutpatti f.

eruginous, a. tāmrakalaṃkarūpa tāmraguṇaviśiṣṭa.

Erupt, v. i. ud-gṝ-kṣip-sphuṭ 6 P.
     -ion, s. niḥsaraṇaṃ nirgamaḥ udbhedaḥ udgiraṇaṃ sphoṭanaṃ udgāraḥ utkṣepaḥ; 'e. on the skin' dadruḥ visphoṭaḥ.
     (2) koṭhaḥ piṭikā koṭhodgamaḥ.
     -ive, a. udbhedin sphoṭanaviśiṣṭa.

Erysipelas, s. udardaḥ dadruḥ.

Escalade, v. t. laṃgh 1 A, 10, avaskaṃd 1 P; niśreṇyā āruh 1 P. -s. durgalaṃghanaṃ avaskaṃdaḥdanaṃ.

Escape, v. t. muc-vimuc pass., trai-rakṣ- pass., (with abl.); 'e. ed. death' maraṇādvimuktaḥ; 'e. ed censure' doṣādvi-muktaḥ.
     (2) saṃ-niḥ-ut-tṝ 1 P; laṃgh 1 A, 10, pāraṃ i-yā 2 P or gam 1 P.
     (3) parihṛ 1 P, tyaj 1 P; 'it e. ed his notice' sa tannālakṣayat; 'hs has e. ed one danger to fall into another' (Cf. e. ed Scylla to fall into Charybdis) baṃdhanabhraṣṭo gṛhakapotaścillāyā mukhe patitaḥ (M. 4.). -v. i. apa-niḥ-kram 1 U, 4 P, apasṛ 1 P, apasṛp 1 P, nirgam 1 P, parā-i 2 P, palāy 1 A, apa-yā 2 P, apadhāv 1 P, alakṣitaṃ-nibhṛtaṃ-gam; 'he narrowly e. ed' kathaṃ kathamapi muktaḥ; 'e. ed with his life' palāyanena jīvitaṃ rakṣitavān. -s. palāyanaṃ nirgamaḥ apakramaḥmaṇaṃ niṣkramaḥ apasarpaṇaṃ apayānaṃ.
     (2) nistāraḥ mukti f., mokṣaḥ trāṇaṃ kṣemalābhaḥ.

Escheat, v. i. rājasād-bhū 1 P, (saṃtatyabhāvāt) rājagāmin a. bhū rājasvatāṃ āpad 4 A, rājānaṃ gam 1 P. -s. rājasādbhūtaṃ (kṣetrādi.)

Eschew, See Avoid.

Escort, s. pari-anu-carāḥ rakṣāpuruṣāḥ (pl.); parivāraḥ rakṣakagaṇaḥ rākṣivargaḥ; 'send her with a good e.' surakṣitāṃ tāṃ preṣaya.
     (2) rakṣaṇaṃ śaraṇaṃ rakṣā anuvrajanaṃ. -v. t. (rakṣārthaṃ) anu-gam 1 P, saha-i 2 P, anuvraj 1 P, pratirakṣ 1 P, (ṛṣipratirakṣitāṃ S. 4), pari-anu-car 1 P.

Esculent, a. khādya bhakṣaṇīya. -s. khādyaṃ bhakṣyaṃ.

Escutcheon, s. kulacihnapatraṃ.

Esophagus, s. annavāhi srotas n.

Esoteric, a. gūḍha alaukika (kī f.), vi-śiṣṭa.

Espalier, s. latākuṃjaḥ vṛkṣajālaṃ.

Especial, a. uttama viśiṣṭa pradhāna parama mukhya.
     (2) saviśeṣa viśeṣa in comp.; 'e. qualification' viśeṣaguṇaḥ.
     -ly, adv. viśeṣeṇa-ṣataḥ pradhānataḥ mukhyaśaḥ.

Esperanto, s. viśva-bhāṣā-bhāratī.

Espionage, s. gūḍhāvekṣaṇaṃ cāravṛtti f., gūḍhapracāraḥ.
     (2) cāraprayogaḥ.

Esplanade, s. samaḥ krīḍāpradeśaḥ samīkṛtaṃ krīḍāsthānaṃ.

Espouse, v. t. parigrah 9 P, vi-ud-vah 1 P, pariṇī 1 P, vṛ 5 U, 10 (varayati).
     (2) aṃgīsvī-kṛ 8 U, parigrah urī-urarī-kṛ avalaṃb 1 A, āśri 1 U.
     (3) rakṣ 1 P, anu-pā c. (pālayati) saṃvṛdh c.
     (4) vācā dā 3 U or prati-jñā 9 U.
     -al, s. parigrahaṇaṃ udvāhaḥ pari-ṇayanaṃ.
     (2) vāgdānaṃ vāgniścayaḥ.
     (3) svīkāraḥ grahaṇaṃ anupālanaṃ; avalaṃbanaṃ āśrayaḥ; 'e. of cause' pakṣaparigrahaḥ-pātaḥ pakṣāvalaṃbanaṃ.

Espy, v. t. (dūrāt) ālok 1 A, 10, nirūp 10, īkṣ 1 A, nirvarṇ 10.

Esquire, s. kaṃcukavāhaḥ sānnahanikaḥ.
     (2) śrī pr., āryaḥ śrīmat in comp.

Essay, v. t. ārabh 1 A, parīkṣ 1 A, upakram 1 A, vyavaso 4 P; See Attempt. -s. parīkṣaṇaṃ prayatnaḥ āraṃbhaḥ udyogaḥ upakramaḥ.
     (2) ni-pra-baṃdhaḥ lekhyaṃ.
     -ist, s. nibaṃdhalekhakaḥ.

Essence, s. sāraḥ-raṃ mūlaṃ adhibhūtaṃ mūlavastu n.; 'vital e. of body' śarīradhātavaḥ (pl.).
     (2) sāraḥ niṣkarṣaḥ nirgalitārthaḥ piṃḍitārthaḥ bhāvaḥ niṣkṛṣṭārthaḥ.
     3 Perfume, q. v.
     -Essen-
     -tial, a. sāravat sārabhūta sasāra.
     (2) āvaśyaka atyāvaśya guru mahat; oft. ex. by apa-īkṣ 1 A; 'sprinkling of water is e. to the growth of sprouts' aṃkuravṛddhirjalasekamapekṣata eva. -s. tattvaṃ mūlatattvaṃ mūlaṃ-
     (2) paramārthaḥ gurvarthaḥ.
     (3) (E. s of judicature) vyavahāramātṛkāḥ.
     -ly, adv. avaśyaṃ tattvataḥ sārataḥ.

Establish, v. t. saṃ-prati-sthā c. (sthāpayati) adhiṣṭhā c.; 'one whose rule is newly e.-ed' acirādhiṣṭhitarājyaḥ (M. 1); pratiṣṭhitaṃ prakṛtiṣu 'well e. ed' &c.
     (2) upa-prati-pad c., samarth 10; nirṇī 1 P, sthirī-dṛḍhī-pramāṇīkṛ 8 U, saṃ-staṃbh 9 P or c., nigam c. (gamayati) siddhāṃtayati (D.).
     (3) vyava-sthā c. prakḷp c., vi-dhā 3 U.
     -ment, s. saṃsthāpanaṃ sthirīkaraṇaṃ.
     (2) pratipādanaṃ upapatti f., nigamanaṃ.
     (3) bhṛtyādivargaḥ.

Estate, s. avasthā daśā; See Condition.
     (2) saṃpad f., dhanaṃ rikthaṃ dāyaḥ; bhūmi f., vi-bhavaḥ saṃpatti f., dravyaṃ vittaṃ.
     (3) padaṃ sthānaṃ
     (4) vargaḥ gaṇaḥ.

Esteem, v. t. bahu man 4 A or c., saṃman pūj 10, ā-dṝ 6 A.
     (2) gaṇ 10, vi-bhū e. -s. bahu-saṃ-mānaḥ ādaraḥ pūjā mānyatvaṃ.
     (2) mataṃ mati f.
     -Estimable, a. mānya pūjya arghya pūjārha.

Estimate, v. t. nirūp 10, vi-bhū c., nirṇī 1 P, vigaṇ 10, saṃ-parisaṃ-khyā 2 P, saṃkal 10, niści 5 U, arghaṃ-mūlyaṃ-nirūp or nirṇī. -s. gaṇanā-naṃ parisaṃkhyānaṃ mūlyanirūpaṇaṃ arghagaṇanā; 'rough e.' sthūla-ākāra-mānaṃ.
     (2) mataṃ; 'in the popular e.' lokamatena.
     -ion, s. gaṇanā-naṃ.
     (2) bahumānaḥ mānaḥ ādaraḥ saṃmānaḥ.
     -or, s. gaṇakaḥ saṃkhyātṛ m.

Estival, a. nidāgha-grīṣma-saṃbaṃdhin.

Estop, v. i. rudh 7 U., vihan 2 P.

Estrade, s. samabhūmi f., samasthānaṃ-sthalaṃ.

Estrange, v. t. apa-vi-raṃj c., viśliṣ c., bhid 7 P or c., virāgaṃ utpad c., snehaṃ bhid or chid 7 P or vighaṭ c. (ghaṭayati).
     (2) dūrīkṛ 8 U, vicchid viśliṣ c., viyuj 7 A, 10.
     -ed, a. virakta viśleṣita bhedita jātavirāga nivṛttasneha aparakta aparāgin.
     (2) dūrīkṛta vicchinna viyojita.
     -ment, s virakti f., apa-vi-rāgaḥ snehanivṛtti f., snehacchedaḥ-bhedaḥ-virāmaḥ.
     (2) viyogaḥ vicchedaḥ virahaḥ viśleṣaḥ dūrībhāvaḥ pṛthagbhāvaḥ.

Estuary, s. samudravaṃkaḥ puṭabhedaḥ.

Estuate, v. i. phenāyate (D.), utsic pass.

Et caetera, (&c.) Ex. by ādi āṃdya prabhṛti in comp.; 'horses, asses, &c.' aśvarāsabhādayaḥ guḍādi &c.

Etch, v. t. likh 6 P, citr 10.

Eternal, a. nitya śāśvata (tī f.), anaṃta sanātana (nī f.), anādi anādya saṃtata satata anādyanaṃta śāśvatika (kī f.), niraṃ tara avisargin amara anapāya avicchinna akṣaya.
     -ly, adv. nityaṃ śaśvat sadā ni-raṃtaraṃ avirataṃ sarvakālaṃ anaṃtaṃ.
     -Eternity, s. nityatā ānaṃtyaṃ sanātanatvaṃ.
     (2) anaṃtakālaḥ.

Etesian, See Annual.

Ether, s. ākāśaḥ-śaṃ.
     (2) tejovahaḥ himadravaḥ.
     -Ethereal, a. ākāśīya nabhas-ākāśa- in comp., vaihāyasa (sī f.).
     (2) taijasa (sī f.).

Ethics, s. nītividyā-śāstraṃ nīti f., ācāranīti f.
     -Ethic, Ethical, a. nītiviṣayaśāstrīya.
     -ally, adv. nītyanusāreṇa

Ethnic,-al, a. anya-bhinna-deśīya.

Ethnology, s. nṛvaṃśavidyā.

Etiquette, s. ā-upa-cāraḥ vinayarīti f., -vidhiḥ sadācārarīti f., saujanyaṃ sabhyatā śiṣṭācāraḥ.

Etymology, vyutpātti f., vyutpādanaṃ śabdasādhanaṃ śabdavyutpattividyā.
     -ical, a. vyutpattiviṣayaḥ 'e. sense' yaugikorthaḥ.
     -ist, s. śābdavyutpattikuśalaḥ.
     -ize, v. t. vyutpad c.

Eugenics, s. manujasvabhāvotkarṣaśāstraṃ.

Eulogy, s. praśaṃsā stuti f., stavaḥ ślāghā varṇanaṃ guṇastutiḥ-ślāghā-varṇanā.
     -ize, v. t. praśaṃs 1 P, stu 2 U; See Praise. -istic, a. stutimaya (yī f.), praśaṃsākara (rī f.).
     -ist, s. praśaṃsakaḥ stutipāṭhakaḥ vaṃdin m.

Eunuch, s. chinnamuṣkaḥ hṛtapuṃstvaḥ.
     (2) varṣavaraḥ sthāpatyaḥ kaṃcukin m., sauvidaḥ sauvidallaḥ.

Euphemism, s. maṃgalabhāṣitaṃ.

Euphony, s. susvaraḥ-śabdaḥ-svanaḥ suśliṣṭasvaratvaṃ akarkaśatā.
     (2) saṃyogaḥ saṃdhiḥ.
     -ic, -ious, a. susvara suśrāvya sukhaśrava śrutisukha akarkaśa; suśliṣṭasvana.

Euphorbia, s. samaṃtadugdhā sīhuḍaḥ vajraḥ snuh f., snuhī guḍā

Euthanasia, s. anāyāsena-yātanāśūnya a. maraṇaṃ or mṛtyuḥ.

Evacuate, v. t. parityaj 1 P, vi-hā 3 P, ut-vi-sṛj 6 P.
     (2) ric 7 P, śūnyīkṛ 8 U. 'e. bowels' śudh c., malaśuddhiṃ kṛ 8 U.
     -ion, s. parityāgaḥ utsargaḥ.
     (2) (of bowels) malaśuddhi f., malotsargaḥ maloccāraḥ uccāraḥ virecanaṃ.

Evade, v. t. śāṭhyena pari-hṛ 1 P, vakroktyā parihṛ apa-lap 1 P, apa-ni-hna 2 P, apa-vyapa-diś 6 P. -v. i. śāṭhyena palāy 1 A or apasṛp 1 P or apadhāv 1 P, vyapadeśaṃ kṛ 8 U, vākchalaṃ kṛ.
     -Evasion, s. apa-vyapa-deśaḥ chadman n., chalaṃ kapaṭaṃ nihnavaḥ chalena pariharaṇaṃ.
     (2) vakrokti f., vākchalaṃ apalāpaḥ kapaṭavacanaṃ kaitavokti f.
     (3)
     Escape, q. v.
     -Evasive, a. sakapaṭachalin chalānvita vyapadeśin apahnavakārin
     (2) vakra kuṭila jihma; 'e. answer' vakrottaraṃ; 'when he made e. replies' yadā vākyabhedān bahūnakathayat (Mu. 2).
     -ly, adv. sanihnavaṃ vākchalena vakroktyā prastutaṃ parihṛtya.

Evaluate, v. t. mūlyaṃ nirṇī 1 P.

Evanescent, a. kṣaṇika kṣaṇabhaṃgura aśāśvata (tī f.).
     (2) adṛśya parokṣa aṃtarhita apratyakṣa.

Evaporate, v. i. bāṣpībhū 1 P, bāṣparūpeṇa udgam 1 P or naś 4 P, bāṣpāyate (D.), ātapena śuṣ 4 P.
     (2) (fig.) vinaś vili 4 A, aṃtardhā pass., vi-dru 1 P. -v. t. bāṣpīkṛ 8 U, ātapena śuṣ c., ucchuṣ c., bāṣparūpeṇa naś c. or udgam c. (gamayati).
     -ed, a. ātapaśuṣka śoṣitarasa.
     -ion, s. bāṣpībhavanaṃ-karaṇaṃ bāṣpabhāvaḥ śoṣaṇaṃ.

Eve, a. pūrvapradoṣaḥ.
     2 Evening, q. v.; 'to be on the e. of taking place' upasthā 1 P, pratyāsad 1 P; See Approach.

Even, a. sama (in all senses); 'e. ground' samapradeśaḥ-sthalaṃ-pāṭaḥ-bhūmi f.; 'e. -handed' samakriya samadarśin 'e.-minded' samacitta-bhāva samavṛtti.
     (2) samarekha avakra ṛju. -v. t. samīkṛ 8 U. -adv. api; 'e. though' 'e. if' yadyapi; 'e. now' adyāpi; 'e. so' evameva evaṃ tathaiva atha kiṃ; 'e. as' yathā yathaiva.
     -ly, adv. samaṃ tulyaṃ; sama tulya in comp.
     -ness, s. samatā sāmyaṃ tulyatā ekarūpatā nirvikāratā &c.

Even,
     Evening, s. saṃdhyā saṃdhyāsamayaḥ sāyaṃkālaḥ vi-vai-kālaḥ dināvasānaṃ pradoṣaḥ rajanīmukhaṃ sāyāhnaḥ; 'in the e.' sāyaṃ; 'good e. to you' śubhaste pradoṣaḥ (bhūyāt). -a. sāyaṃtana (nī f.), prādoṣika (kī f.), vaikālika (kī f.), sāyaṃkālīna.

Event, s. vṛttaṃ vyatikaraḥ vṛttāṃtaḥ ghaṭanā saṃbhavaḥ saṃgataṃ; 'in the e. of' yadi cet.
     (2) pariṇāmaḥ phalaṃ anuvṛttaṃ udbhūtaṃ uttaraṃ phalaṃ.
     -ful, a. vikhyāta bahuvṛttaviśiṣṭa.
     -ual, a. aṃtima aṃtya.
     (2) ānuṣaṃgika (kī f.) anu-vartin anusārin.
     -ually, adv. avaśeṣe aṃte aṃtataḥ.

Ever, adv. kadā-cana-cit kadāpi; karhicit jātu; 'not e.' na kadācana na jātu &c.
     (2) nityaṃ aharniśaṃ; sadā sarvadā; 'for e.' śaśvat niraṃtaraṃ; ajasraṃ śāśvatīḥ samāḥ; oft. by ekāṃta atyaṃta in comp.; 'disappeared for e.' atyaṃtaviluptadarśana; 'lost for e.' ekāṃtanaṣṭa 'gone for e.' asannivṛttyai gata atyaṃtagata; 'e. more' punaḥ itaḥ paraṃ; 'e. and anon' vāraṃvāraṃ kāle kāle muhurmuhuḥ muhuḥ; 'e. since' yataḥ prabhṛti; 'e so little' manāk-īṣat-kiyat-kiṃcit-api. With adj. ex. by nitya sadā &c. in comp.; 'e. blooming' nityapuṣpa; 'e. green' satataharita amlānaparṇa; 'e. lasting' nityasthāyin nitya akṣayya amara; See Eternal; 'e. moving' sadānitya-gati.

Evert, v. t. viparyas 4 U, vinaś c.

Every, a. Ex. by prati-anu- in comp.; 'e. day' pratidivasaṃ; prativarṣaṃ anudinaṃ &c., oft. by repeating the word; 'in e. place' sthāne sthāne; divase divase 'e. day' &c.; 'at e. discussion' vāde vāde.
     (2) sarva viśva sakala; See Each; 'knowing e. thing' sarvajñaḥ; 'suffering e. thing' savaṃsahā (pṛthvī); 'e. one' 'e. body' sarvaḥ sarvajanaḥ pratyekaḥ ekaikaḥ; ekaikaśaḥ pṛthak pṛthak; 'e.-day' (a.) prātyahika (kī f.); 'e. thing' sarvaṃ; 'e. other' ekaikaṃ parityajya anya-apara; 'in e. way' sarvathā; 'e. where' viṣvak sarvataḥ sarvatra yatra tatra; 'e. time' yadā yadā; 'on e. side' sarvataḥ viśvataḥ samaṃtataḥ.

Evict, v. t. niḥsṛ c., nirākṛ 8 U, bahiṣkṛ adhikārāt svatvāt-bhraṃś c. or cyu c.;

Evidence, s. sākṣyaṃ pramāṇaṃ prāmāṇyaṃ nidarśanaṃ; 'written e.' lekhapramāṇaṃ sādhanapatraṃ; 'ocular e.' pratyakṣapramāṇaṃ cākṣuṣajñānaṃ. -v. t. pramāṇīkṛ 8 U, pramāṇena sādh c. or vi-bhū c. or upa-pad c.

Evident, a. spaṣṭa suspaṣṭa sphuṭa parisphuṭa vyakta viśada prakāśa pratyakṣa prakaṭa; 'make e.' pra-kāś c., āviṣkṛ 8 U, spaṣṭīkṛ vi-vṛ 5 U, viśadīkṛ; 'to be e.' spaṣṭībhū 1 P, &c.
     -ly, adv. spaṣṭaṃ sphuṭaṃ vyaktaṃ pratyakṣaṃ nāma oft. with eva.

Evil, a. duṣṭa pāpa khala kutsita asādhu niṃdya adhama pāpin asat garhya garhita vācya; gen. ex. by dur ku apa asat pāpa in comp.; 'e. intentioned' pāpāśaya durbuddhi; 'e. passions' durvikārāḥ; 'e. eye' kudṛṣṭi f., pāpadṛṣṭi f.; 'e. course' kupathaḥ-mārgaḥ asatpathaḥ; 'e. -conducted' durācāra apa-karman durvṛtta; 'e. doer' durvṛttaḥ kukarman m.; pāpakarman m, duṣkṛtin m., pāpakṛt m.; 'e. minded' durātman pāpamati-buddhi duṣṭamati kumati durmati durbuddhi pāpāśaya; 'good or e. acts' śubhāśubhakarmāṇi; 'e. speaking' durālāpaḥ piśunavākyaṃ; 'e. -tongued' durmukha mukhara abaddhamukha kadvada. -s. aniṣṭaṃ ahitaṃ aśubhaṃ apāyaḥ abhadraṃ ariṣṭaṃ duḥkhaṃ.
     (2) durgati f., duravasthā vyasanaṃ ā-vi-pad f., kaṣṭaṃ atyāhitaṃ.
     (3) apakāraḥ apāyaḥ hiṃsā kṣataṃ-ti f.
     (4) pāpaṃ pāpācaritaṃ duṣkarman n, kukṛtyaṃ adharmaḥ duṣṭakṛtyaṃ daurātmyaṃ doṣaḥ durācāraḥ duṣkṛti f.; 'Oh! An e. has befallen! abrahmaṇyaṃ atyāhitaṃ hā dhik kaṣṭaṃ.

Evince, v. t. nirdiś 6 P, prakāś c., sūc 10, dṛś c., spaṣṭī-vyaktī-prakaṭī-kṛ 8 U, vyaṃj 7 P or c., dyut c.
     -ibly, adv. spaṣṭaṃ asaṃśayaṃ vyaktaṃ.
     -ive, a. darśaka sūcaka dyotaka.

Eviscerate, a. niraṃtrīkṛ 8 U.

Evitable, a. parihārya heya varjanīya anāvaśyaka (kī f.), pariharaṇīya.

Evoke, v. t. ā-hve 1 P, ā-samā-kṛṣ 1 P.
     (2) utpad c., jan c. (janayati); pra-budh c. protsah c., uttij c.; 'his speech e. ed laughter' tasya vacaḥ prahāsāya babhūva upa-hāsāspadaṃ jātaṃ.
     -Evocation, s. āhvānaṃ.
     (2)
     Appeal, q. v

Evolve, v. t. vi-vṛ 5 U, udbhid c.
     (2) vi-stṝ c., pra-sṛ c., vitan 8 U.
     -Evolution, s. udbhedaḥ vivaraṇaṃ.
     (2) vistāraḥ-raṇaṃ prasāraṇaṃ.
     (3) paraṃparā śreṇī.
     (4) mūlalābhaḥ.
     (5) pariṇāmaḥ; 'theory of e.' pariṇāmavādaḥ.

Evulsion, s. utpāṭanaṃ utkarṣaṇaṃ avaluṃcanaṃ.

Ewe, s. meṣī eḍakā uraṇī avilā; 'e. 's milk' avisoḍhaṃ avidūsaṃ.

Ewer, s. kamaṃḍaluḥ kuṃbhaḥ udakapātraṃ.

Exacerbate, v. t. pra-kup c. uttij c., krodhaṃ uddīp c.; See Enrage. -ion, s. prakopaṇaṃnaṃ krodhoddīpanaṃ.

Exact, s. yathārtha yathātatha ṛta satya.
     (2) śuci nirdoṣa śuddha.
     (3) avahita apramatta; oft. by viśeṣa in comp.; sthalaviśeṣaḥ naraviśeṣaḥ 'e. place', 'e. man &c.'
     (4) sūkṣma vi-śiṣṭa.
     (5) nirviśeṣa samāna. -v. t. balena grah 9 U or ādā 3 A, balād grah or niṣkṛṣ 1 P or ā-hṛ c., c. (dāpayati); oft. by causal.
     (2) bādh 1 A, ard c., upapīḍ 10.
     -ion, s. balād grahaṇaṃ or ādānaṃ ni-ṣkarṣaḥ dāpanaṃ.
     (2) upadravaḥ viplavaḥ bādhādhanaṃ upapīḍā.
     -ly, adv. yathārthataḥ yathāvat yathātathaṃ tattvataḥ samyak satyaṃ sūkṣmatayā.
     (2) nādhikaṃ na nyūnaṃ; oft. by eva; 'e. so' evameva atha kiṃ tathaiva; 'they two are e. alike' nāsti kimapi tayoraṃtaraṃ.
     -ness, s. yāthārthyaṃ satyatā tattvatā.
     (2) sūkṣmatā.
     (3) ava-dhānaṃ apramādaḥ.

Exaggerate, v. t. atiśayena-atyuktyā varṇ 10 or kath 10; saṃvṛdh c. (Mr. 9), vistṝ c.
     -ion, s. atyukti f., atiśayokti f., ati-varṇanaṃ vāgupacayaḥ saṃvardhanaṃ.

Exalt, v. t. unnam c. (namayati) nī 1 P or prāp c., unnī 1 P, ucchri c., utkṛṣ 1 P; uccapadaṃ prāp c. or adhiruh c. (ropayati) utkṛṣṭapade niyuj 7 A, 10.
     -ation, s. unnati f., ucchrāyaḥ unnamanaṃ utkarṣaḥ uccapadāropaṇaṃ; 'self e.' ātmotkarṣaḥ.
     -ed, a. unnata ucchrita utkṛṣṭa parama uccaiḥ; 'e. place' uccaiḥ-padaṃ; 'e. rank' gauravapadaṃ; See Elevate.

Examine, v. t. parīkṣ 1 A, nirūp 10, anu-saṃdhā 3 U, vicar c., vimṛś 6 P. avekṣ ā-paryā-loc 10.
     (2) nirṇī 1 P, niści 5 U, paricchid 7 P.
     (3) anuyuj 7 A, pracch 6 P; mṛg 10 A, anviṣ 4 P, carcāṃ kṛ 8 U, jñā desid. (jijñāsate)
     (4) nirīkṣ samīkṣ parīkṣ nirūp dṛś 1 P, ā-ava-lok 1 A, 10.
     -ation, s. parīkṣā-kṣaṇaṃ vicāraḥ-raṇaṃ-ṇā nirūpaṇaṃ anusaṃdhānaṃ anuyogaḥ praśnaḥ.
     (2) nirīkṣaṇaṃ ālocanaṃ saṃdarśanaṃ avekṣā; 'judicial e.' vyavahāradarśanaṃ.
     -er, s. parīkṣakaḥ vicārakaḥ anuyoktṛ m., prāśnikaḥ.

Example, s. udāharaṇaṃ nidarśanaṃ dṛṣṭāṃtaḥ; 'for e.' yathā tathāhi.
     (2) ādarśaḥ pramāṇaṃ; 'follow an e.' anukṛ 8 U, pramāṇaṃ man 4 A, vartma anugam 1 P, padamanuvidhā 3 U, (padamanuvidheyaṃ ca mahatāṃ).
     -Exemplary, a. pramāṇī-ādarśī-bhūta dṛṣṭāṃtayogya pramāṇayogya.
     (2) praśasya ślāghya; anukaraṇīya-karaṇārha.
     -ly, adv. pramāṇavat pramāṇamiva dṛṣṭāṃtarūpeṇa anukaraṇīyatayā.
     -Exemplify, v. t. udāhṛ 1 P, dṛṣṭāṃtena spaṣṭīkṛ 8 U or prakāś c. or pra-dṛś c.
     -lcation, s. udāharaṇaṃ nidarśanaṃ udāharaṇena spaṣṭīkaraṇaṃ.

Exanimate, a. nirjīva vicetana.
     (2) nirutsāha bhagnotsāha.

Exasperate, v. t. prakup c., saṃkṣubh c., ruṣ c., krudh c., saṃ-rabh c. (raṃbhayati) krodhaṃ uddīp c.
     -ed, a. prakopita saṃrabdha jātāmarṣa iddhamanyu pradīptakrodha saṃkṣubdha prakṣobhita.
     -ion, s. prakopaṇaṃ-naṃ saṃraṃbhaḥ krodhoddīpanaṃ.

Excavate, v. t. utkhan 1 P, nirbhid 7 P or c., vidṝ 10.
     -ion, s. vidāraṇaṃ utkhananaṃ.
     (2) khātaṃ gartaḥ-rtā raṃdhraṃ bilaṃ suṣiraṃ; 'e. underneath the ground' suraṃgā.
     -or, s. khanakaḥ khātakṛt m.

Exceed, v. t. ati-i 2 P, ati-kram 1 U, 4 P; sa satkāro manorathānāmapyabhūmiḥ (S. 7) 'e. ed even my expectations'; ati-car-gam 1 P, laṃgh 1 A, 10; See Beyond also.
     (2) ati-śī 2 A, ati-bhū 1 P; See Excel. -ing, a. atiśayin atirikta adhika atirekin.
     (2) atyaṃta parama para bhūri su pr., ati pr.; 'e. man's power' atimānuṣa; 'e. written orders' ājñāpatramullaṃghayan.
     -ingly, adv. atyaṃtaṃ nitāṃtaṃ ekāṃtana atyarthaṃ nirbharaṃ pragāḍhaṃ sutarāṃ nitarāṃ pra-ni-kāmaṃ sātiśayaṃ atimātraṃ atīva ati-su pr.
     -Excess, s. utkarṣaḥ gāḍhatā bāhu- lyaṃ prācuryaṃ utsekaḥ atiśayaḥ upacayaḥ ādhikyaṃ atirekaḥ udrekaḥ.
     (2) paunaruktyaṃ punarutkatā.
     (3) maryādātikramaḥ atikramaḥ atyācāraḥ asaṃyamaḥ aparimitatā.
     -ive, a. atyaṃta atyadhika atyartha atimātra pragāḍha para parama sātiśaya nirbhara utkaṭa nitāṃta aparimita ekāṃta atirikta atiguru tīvra; gen. by su-ati -pr.
     -ively, adv. atyaṃtaṃ su-ati- pr., tīvraṃ balavat; See above.

Excel, v. t. atiśī 2 A, dūrī-adhaḥ-adharī-kṛ 8 U, viśiṣ c.; atiric-viśiṣ pass. (with abl. of person); atikram 1 U, 4 P, ati-i 2 P; oft. by ji 1 P, abhiparā-bhū 1 P, tiraskṛ dhikkṛ pratyākhyā 2 P, pratyādiś 6 P.
     -lence, s. viśiṣṭatā utkarṣaḥ prakarṣaḥ atiśayaḥ śreṣṭhatā uttamatā saṃpad f., 'e. of beauty' rūpasaṃpad.
     (2) guṇotkarṣaḥ guṇaviśiṣṭatā-prakarṣaḥ.
     (3) guṇaḥ guṇavattā parabhāgaḥ utkṛṣṭaguṇaḥ.
     -lency, s. utkarṣaḥ &c.
     (2) devaḥ mahārājaḥ-bhāgaḥ.
     -lent, a. viśiṣṭa utkṛṣṭa uttama śreṣṭha parama agra vareṇya praśasyatama pravara guṇavat sāravat guṇopeta; oft. by vara-viśeṣa in comp., and by words like ṛṣabhaḥ puṃgavaḥ vyāghraḥ siṃhaḥ śārdūlaḥ iṃdraḥ prakāṃḍaḥ uddhaḥ tallajaḥ matallikā macarcikā in comp.; pātraviśeṣaḥ 'e. receptacle'; 'e. cow' gomatallikā gotallajaḥ gavoddhaḥ goprakāṃḍaḥ &c.; 'e. man' puruṣarṣabhaḥ puruṣasiṃhaḥ &c.
     -lently, adv. suṣṭhu uttamaṃ su pr.

Except, v. t. vṛj 10, parivṛj apa-vi-hā 3 P, tyaj 1 P, apās 4 U, muc 6 P.
     (2) vyāvṛt c. (a rule &c.), saṃkuc 1 P or c. -prep.,
     -ing, varjayitvā vihāya muktvā aṃtarā-aṃtareṇa (with acc.), vinā (with acc., instr., or abl.), ṛte (with abl.); oft. by varjaṃ vyatiriktaṃ in comp.; gautamīvarjamitarā niṣkrāṃtāḥ (S. 4)
     (2) yadi na.
     -ion, s. varjanaṃ vivarjanaṃ hānaṃ tyāgaḥ apāsana; 'with the e. of'; See (prep.) above.
     (2) apavādaḥ vyabhicāraḥ; 'rules have e.-s' utsargāḥ sāpavādāḥ; 'as general rules are limited (in scope) by e. s' apavādairivotsargāḥ kṛtavyāvṛttayaḥ (K. II. 27); 'that saying has no e. s' avyabhicāri tadvacaḥ (K. v. 36), iti lokavādaḥ na visaṃvādamāsādayati (Mallinātha:); 'counter e.' pratiprasavaḥ (tṛjakābhyāṃ kartarītyasya pratiprasavaḥ S. K.).
     (3) varjanīyaṃ varjyaṃ.
     (4) doṣaḥ bādhaḥ-dhā apavādaḥ; 'take e.' doṣaṃ grah 9 U, (nātra doṣaṃ grahīṣyati kulapatiḥ S. 3); See Object. -ion-
     -able. a. bādhya pariharaṇīya varjya.
     -ional, a. asādhāraṇa (ṇī f.), asāmānya apavādabhūta alaukika (kī f.). 'e. -ly sharp' ananyasādhāraṇaṃ paṭuḥ.

Excerpt, v. t. ud-hṛ 1 P, nirhṛ saṃkal 10 (kalayati); 'e. passages' cūrṇīkṛ 8 U.
     -ion, s. uddhāraḥ uddhṛtabhāgaḥ nirhāraḥ cūrṇi f.

Exchange, v. t. vi- ni-me 1 A, pratidā 1 P, 3 U, (tilebhyaḥ pratiyacchati māṣān) pratipaṇ 1 A, vyati-hṛ 1 P, parivṛt c.; 'e. civilities' satkāravinimayaṃ kṛ; by e. ing clothes' veṣaparivartanena-vyatihāreṇa; anyonyasaṃbhinnadṛśāṃ (Mal. 1) 'who e. ed glances with each other' -s. vinimayaḥ pari(rī) vartaḥ parivṛtti f., parivartanaṃ naimeyaḥ ni (vi) mayaḥ paridānaṃ prati-dānaṃ-paṇanaṃ vyatihāraḥ; oft. by anyonya or prati in comp.; 'e. of favours' anyonyopakāraḥ 'e. of looks' anyonyadṛṣṭipātaḥ parasparā-lokanaṃ; 'e. of blows' pratighātaḥ; 'in e. for' vinimayena vyatihāreṇa pratidānena.
     (2) bhāṃḍa-dravya-vinimayaḥ.
     (3) śreṣṭhicatvaraṃ.

Exchequer, s. rājadhanāgāraṃ rājasvakoṣaḥ; 'chancellor of the e.' koṣādhīśaḥ koṣāvekṣakaḥ.

Excise, v. t. rājadeyakaraṃ-śulkaṃ-nirūp 10 or nirdhṛ 10 or sthā c. (sthāpayati), -s. rājasvaṃ karaḥ śulkaṃ.
     -man, s. karanirūpakaḥ śulkādhikārin m., karādhyakṣaḥ śulkagrāhaḥ.

Excision, s. ucchedaḥ kartanaṃ utpāṭanaṃ uddharaṇaṃ vināśaḥ.

Excite, v. t. uttij c., prakup c., saṃ-vi-kṣubh c., ut-saṃ-tap c., ud-dīp c., udyuj 10, utthā c. (utthāpayati) protsah c., pracud 10, vṛdh c., pravṛt c., saṃdhukṣ 10 (feelings &c.).
     (2) jan c. (janayati) utpad c., prabudh c.; 'my curiosity is the more e. ed' idamadhikataramupajanitaṃ me kautukaṃ (Ka. 134); 'with anger e. ed' saṃjātāmarṣa uddīpitakopa; oft. by dat. with or without bhū; 'his speech c. -ed laughter' tadvaco hāsāya babhūva; See Lead to. -able, a. kopana uttejanīya sulabhakopa krodhila śīghrakopin.
     -ation, -ment, s. uttejanaṃ uttāpaḥ utthāpanaṃ prakopaḥ uddīpanaṃ saṃtāpaḥpanaṃ saṃ- vi- kṣobhaḥ saṃraṃbhaḥ cittodvegaḥ cittottāpaḥ manastāpaḥ kopoddīpanaṃ.
     -ed, a. saṃrabdha prakopita kṣubdha uttejita jātaroṣa iddhamanyu saṃtapta; saṃ-vi-kṣobhita; 'in an e. mood' krodhāveśena; roṣavaśaṃ gata.
     (2) utpanna jāta janita.
     -er, s. uddīpakaḥ uttejakaḥ saṃkṣobhakaḥ.

Exclaim, v. i. ā-ut-kruś 1 P, uccaiḥ ghuṣ 10, tārasvareṇa vad 1 P, ā-raṭ 1 P, uccaiḥ udīr c.
     -Exclamation, s. utkrośaḥ āraṭanaṃ ghoṣaṇaṃ-ṇā uccaiḥ svaraḥ udgāraḥ; 'e. of joy' harṣanisvanaḥ harṣodgāraḥ.

Exclude, v. t. ni-pati-ṣidh 1 P, ni-ava-rudh 7 U, ni-vṛ c., vyā-vṛt c., (tuśabdaḥ pūrvapakṣaṃ vyāvartayati S. B.), bādh 1 A, niras 4 U
     (2) bahiṣkṛ 8 U, niḥsṛ c., niṣkas c., nirākṛ apānud 6 P, vyatiric 7 P or c.
     (3) vṛj 10, tyaj 1 P, vi-apa-hā 3 P, muc 6 P, apās 4 U.
     -Exclusion, s. niṣedhaḥ vyāvartanaṃ vyāvṛtti f., vyatirekaḥ bādhaḥ-dhā.
     (2) nirākaraṇaṃ niḥsāraṇaṃ.
     (3) varjanaṃ vyudāsaḥ hānaṃ; 'to the e. of' vihāya muktvā atikramya ujjhitvā.
     -Exclusive, a. vyāvartaka niṣedhaka nivāraka bādhaka.
     (2) ananyasādhāraṇa (ṇī f.); ananyasāmānya ananyabhukta; 'e. of' vihāya varjayitvā muktvā hitvā rahitahīna -in comp.; See Except. -ly, adv. ananyasādhāraṇaṃ kevalaṃ anyavyatirekeṇa; 'I am e. thy servant' ahaṃ tavānanyasādhāraṇo dāsaḥ (M. 4).
     -ness, s. ananyasāmānyā bhukti f.

Excogitate, v. t. ciṃt 10, parikḷp c.; See Consider. -ion, s. ciṃtanaṃ parikalpanaṃ.

Excommunicate, v. t. (samājāt) bahiṣkṛ 8 U, nirākṛ apās 4 U, bhraṃś c., cyu c., apāṃktīkṛ; 'one e. ed' apāṃkteyaḥ bahiṣkṛtaḥ.
     -ion, s. bahiṣkāraḥ apāṃkteyatvaṃ.

Excoriate, v. t. tvacaṃ-carma-ullikh 6 P or nirghṛṣ 1 P or kṛt 6 P or chid 7 P, ni-stvacī-kṛ 8 U.
     -ion, s. tvakchedaḥ-bhedaḥ carmakṣati f. -vidāraṇaṃ-ullikhanaṃ-pīḍanaṃ.

Excortication, s. nistvacīkaraṇaṃ.

Excrescence, s. gaṃḍaḥ visphoṭaḥ śophaḥ; fleshy e.' adhimāṃsaṃ māṃsapiṃḍaḥ.

Excrete, v. t. utsṛj 6 P, uccar c., niḥsṛ c.; malotsargaṃ kṛ 8 U.
     -ion, -Excrement, s. viṣṭhā uccāraḥ śakṛt n., pūrīṣaṃ gūthaṃ; See Dung; 'e. and urine' viṇmūtraṃ mūtrapurīṣaṃ.
     -al, a. uccarita avaskṛta utsṛṣṭa.

Excruciate, v. t. atyaṃtaṃ vyath c. (vyathayati) or bādh 1 A or saṃtap 1 P or c., pra-maṃth 9 P.
     -ing, a. marmacchid-spṛś aruṃtuda pramāthin ativyathākara (rī f.), atitīvra nitāṃtakaṭhina.
     -ion, s. tīvra-tigma-vedanā atiyātanā.

Exculpate, v. t. (doṣāt-aparādhāt) vi-pari-śudh c.; vi- muc 6 P or c., nirdoṣīkṛ 8 U, doṣaṃ pari-pra-mṛj 2 P or kṣal 10; 'he e ed himself' ātmānaṃ doṣamuktaṃ cakāra.
     -ed, a. nirdoṣa niraparādha doṣamukta vi-śuddha.
     -ion, s. doṣaśodhanaṃ-mukti f., aparādhakṣālanaṃ-mārjanaṃ &c.
     -ory, a. doṣapramārjakamocaka doṣakṣālana (nī f.).

Excursion, s. paryaṭanaṃ bhramaṇaṃ vihāraḥ vi-haraṇaṃ.
     (2) pathatyāgaḥ-bhraṃśaḥ mārgātikramaḥ vicalanaṃ utkramaḥ.
     (3) abhidravaḥ ākramaḥ āpātaḥ.

[Page 146]

Excursive, a. bhramaṇaśīla tyaktamārga.
     (2) sarvato dhāvin.

Excuse, v. t. kṣam 1 A, mṛṣ 1 P, 10, sah 1 A, tij desid. (titikṣate).
     (2) doṣād muc c. or śudh; 'e. a person' doṣaṃ-apa-rādhaṃ-kṣam (with gen.); 'e. a fine' daṃḍaṃ avasṛj 6 P or muc 6 P; 'e. oneself' apa-vyapa-diś 6 P, uttaraṃ dā 3 U, apadeśaṃchadma-kṛ 8 U, ātmānaṃ vimuc c.; 'e. ing myself on the ground of head-ache' śiraḥśūlasparśanamapadiśan (D. K. II. 2); 'e. me' prasīdatu bhavān. -s. apa-vyapa-deśaḥ uttaraṃ nimittaṃ chalaṃ chadman n., vimocanahetuḥ.
     (2) doṣakṣālanaṃ pāpaśodhanaṃ kṣamāprārthanā; oft. by hetuḥ; 'under the e. of illness' asvāsthyahetoḥ anāmayāpadeśena.
     -less, a. niruttara.
     (2) akṣaṃtavya.

Execrate, v. t. śap 1 U, ākruś 1 P, garh 1, 10 A, abhiśaṃs 1 P.
     -ion, s. śāpaḥ ākrośaḥ abhiśaṃsanaṃ.
     -Execrable, a. garhya garhaṇīya adhama nīca; See Accursed.

Execute, v. t. anuṣṭhā 1 P, saṃ-niḥ-pad c., kṛ 8 U, vi-dhā 3 U, ā-car 1 P, nirvah c., sādh 5 P or c., nirvṛt c.; 'e. thy business' svaniyogamaśūnyaṃ kuru.
     (2) han 2 P, vyā-pad c., prāṇadaṃḍaṃ-dehadaṃḍaṃ-ādiś 6 P, daṃḍ 10; 'he was ordered to be e. e-d' tasya vadha-deha-daṃḍa ādiṣṭaḥ vadhyatāmasau iti ādiṣṭaṃ.
     -ion, s. anuṣṭhānaṃ ācaraṇaṃ vidhānaṃ karaṇaṃ saṃpādanaṃ niṣpatti-siddhi -f., nirvāhaḥ-haṇaṃ.
     (2) ghātaḥ hananaṃ hatyā vyāpādanaṃ vadhaḥ; 'place of e.' vadhyasthānaṃ-bhūmiḥ f.; 'sentence of e.' prāṇadaṃḍaḥ uttamasāhasaṃ.
     -ioner, s. ghātakaḥ mātaṃgaḥ daṃḍapāśikaḥ vadhyāpuruṣaḥ vadhādhikṛtaḥ.
     -ive, a. nirvāhaka niṣpādaka vidhāyaka kāryakṣama anuṣṭhānaniyukta kāryanirvāhaka.
     -or, s. mṛtalekhādhikārin m., (mṛtasya) uttarasādhakaḥ.

Exegesis, s. vivaraṇaṃ vyākhyānaṃ; vyākaraṇaṃ.
     -Exegetical, a. vivaraṇakṛt prakāśaka.

Exempt, v. t. muc 6 P or c., mokṣ 10, vi-ava-sṛj 6 P, vṛj 1 P, 10; 'e. from fine' daṃḍādānaṃ kṣam 1 A; 'e. from taxes' karādānaṃ anujñā 9 U. -a.,
     -ed, a. mukta varjita hīna rahita; oft. by a nir vi vīta gata in comp.; 'e. from pride' gatāvalepa vītadarpa agarva &c.; 'e. from avarice' nirlobha vitṛṣṇa lobharahita &c.
     (2) anāyatta avaśa.
     -ion, s. mukti f., mokṣaḥ varjanaṃ rahitatvaṃ mocanaṃ abhāvaḥ; oft- by a or an in comp.; anavalepaḥ 'e. from pride, daṃḍābhāvaḥ 'e. from fine' &c.

Exequies, See Obsequies.

Exercise, s. prayogaḥ vyāpāraḥ anuṣṭhānaṃ ācaraṇaṃ
     (2) abhyāsaḥ niveṣaṇaṃ abhyastatā āvṛtti f., caryā.
     (3) vyavasāyaḥ dyamaḥ ceṣṭā udyogaḥ vyāpāraḥ; 'bodily e.' vyāyāmaḥ pariśramaḥ; 'materials for taking e.' vyāyāmopakaraṇāni; 'military e.' raṇaśikṣā śastrābhyāsaḥ yuddhābhyāsaḥ; 'shooting e.' śarābhyāsaḥ upāsanaṃ; 'usual e.' nityakṛtyaṃ. -v. t. apa-pra-yuj 7 A, 10, vyā-pṛ c.
     (2) abhyas 4 U; (sadā) ācar 1 P, anuṣṭhā 1 P, ā-ni-sev 1 A, anu-pari-śīl 10; ā-yas c., vyā-yam c.; 'e. soldiers' śikṣ c., raṇaśikṣāṃ dā 3 U; 'e. oneself' vyāyam 1 P, udyam vyava-so 4 P, ceṣṭ 1 A; vyāyāmaṃ-śarīraśramaṃ-kṛ 8 U. -v. i. pariśramaṃ-vyāyāmaṃ-kṛ; 'e. ed with an iron club' ayodaṃḍena śramamakarot (Ka. 76).

Exert, v. t. ni-pra-upa-yuj 7 A, 10, vyā-pṛ c., pravṛta c.; 'e. oneself' prayat 1 A, ceṣṭ 1 A, udyam 1 P, vyava-so 4 P, pravṛt 1 A; 'e. one's utmost' yāvacchakyaṃ prayat.
     -ion, s. vyavasāyaḥ utsāhaḥ ceṣṭā vyāpāraḥ ceṣṭitaṃ karmayogaḥ yatnaḥ udyamaḥ udyogaḥ; See Attempt.
     (2) āyāsaḥ śramaḥ pariśramaḥ kāyakleśaḥ-āyāsaḥ.

Exfoliate, v. i. paripuṭ 6 P, vigal 1 P.

Exhale, v. t. ud-gṝ 6 P, ucchvas 2 P, niśvas utkṣip 6 P, udvam 1 P, nirmuc 6. P udīr c., nirgam c. (gamayati) pra-vā 2 P, niṣkṝ 6 P, udgam c.
     (2) (As water) ā-pā 1 P, ucchuṣ c., ācam 1 P, bāṣpīkṛ 8 U; 'trees e. ing fragrance' parimalodgāriṇaḥ vṛkṣāḥ.
     -ation, s. udgāraḥ niśvāsaḥ ucchvāsaḥ ucchvasitaṃ nirgamaḥ udvamanaṃ utkṣepaḥ.
     (2) bāṣpaḥ dhūmikā dhūmaḥ.
     (3) bāṣpodgamanaṃ. dhūmodgāraḥ.

Exhaust, v. t. ut-saṃ-śuṣ c., ā-pā 1 P.
     (2) śūnyīkṛ 8 U, niḥśeṣīkṛ sarvasāraṃ hṛ 1 P, viric 7 P or c.
     (3) kṣi 1 P, kṣai c. (kṣapa-yati) naś c., vyayaṃ-kṣayaṃ-kṛ apa-ci 5 U; 'his wealth was e. ed in performing meritorious deeds' dharmakarmāṇi kurvatastasya dhanakṣayaḥ saṃjātaḥ (P. v. 1.); who had e. ed his whole treasure in gifts (charity)' niḥśeṣaviśrāṇitakoṣajātaṃ (R. v. 1.).
     (4) khid c., klam c. (klamayati) śram c., ava-sad c., glai c., (glā-glapayati; 'I feele. ed' klāṃtosmi avasannāni me gātrāṇi.
     -ed, a. śoṣita virikta niḥśeṣīkṛta.
     (2) kṣīṇa apacita.
     (3) śrāṃta klāṃta khinna avasanna glāna.
     -ion, s. śoṣaṇaṃ.
     (2) kṣayaḥ parikṣayaḥ nāśaḥ vyayaḥ apacayaḥ.
     (3) khedaḥ śramaḥ klamaḥ glāni f., avasādaḥ śrāṃti-klāṃti -f.
     -less, a. akṣaya anāśya āvināśin

[Page 147]

Exhibit, v. t. pra-draś c., prakāś c., nirdiś 6 P, prakaṭīkṛ 8 U, prakaṭayati (D.), vyaṃj 7 P or c., vyaktīkṛ āviṣkṛ pra-sṛ c.
     (2) (On the stage) prayuj 7 A, 10, abhinī 1 P; See Act. -er s. pradarśakaḥ prakāśakaḥ.
     -ion, s. pradarśanaṃ vyaṃjanaṃ āviṣkaraṇaṃ &c.
     (2) vṛttisādhanaṃ vṛtti f.
     (3) abhinayaḥ āvirbhāvaḥ.
     -ioner, s. vṛttibhuj m.

Exhilarate,
     -ion, See Delight.

Exhort, v. t. sotsukaṃ yāc 1 A or prārth 10 A, upa-diś 6 P, anu-śās 2 P, pra-saṃ-budh c.
     (2) ā-samā-śvas c., protsah c., pra-cud 10, pravṛt c., udyuj 10.
     -ation, s. upadeśaḥ upadeśavacanaṃ sotsukaprārthanā prabodhanavākyaṃ.
     (2) protsāhanaṃ preraṇaṃ pracodanaṃ uttejanaṃ prabodhanaṃ samāśvāsanaṃ pravartanaṃ.
     -ative,
     -atory, a. prabodhaka upadeśaka.
     -er, s. upadeśakaḥ prabodhakaḥ.

Exhume, v. t. (śavaṃ) utkhan 1 P.
     -ation, s. utkhananaṃ.

Exigence,
     -cy, s. āvaśyakatvaṃ aparihāryatvaṃ avaśyaprayojanaṃ-kāryaṃ.
     (2) avasaraḥ prastāvaḥ samayaḥ kālaḥ.
     (3) āpad-vipad f., saṃkaṭa-kaṣṭa-samayaḥ-kālaḥ vipatsamayaḥ kṛcchraṃkaṣṭaḥ-ṣṭaṃ durgati f.
     -Exigent (eant). a. aparihārya āvaśyaka.

Exiguous, a. tanu alpa.

Exile, v. t. pra-nir-vi-vas c., pra-vraj c., (svadeśāt) niḥ-sṛ c., apākṛ 8 U, bahiṣkṛ. -s. vi-pra-vāsaḥ-sanaṃ pravrājanaṃ.
     (2) pravrajanaṃ dūrasaṃsthiti f., vivāsanavidhiḥ; 'to go into e.' pravraj 1 P.

Exist, v. i. bhū 1 P, vṛt 1 A, vid 4 A, as 2 P; jan 4 A, utpad 4 A.
     (2) jīv 1 P, prāṇ 2 P.
     (3) sthā 1 P, pravṛt ās 2 A.
     -ence, s. asthitvaṃ sattā sattvaṃ avasthā bhāvaḥ sadbhāvaḥ saṃbhavaḥ vartanaṃ.
     (2) jīvitaṃ jīvanaṃ vṛtti f., prāṇa-asu-dhāraṇaṃ; 'worldly e.' saṃsāraḥ bhavaḥ.
     -ent, a. sat vidyamāna vartamāna jīvin; 'self-e.' ātmabhūḥ svayaṃbhūḥ.

Exit, s. niṣkramaḥ -maṇaṃ niryāṇaṃ; apakramaḥ apagamaḥ nirgamaḥ.
     (2) (In dramas) niṣkrāṃta a.; 'exeunt omnes' niṣkrāṃtāḥ sarve.

Exodus, s. nirgamaḥ bahirgamanaṃ.

Ex-officio, adv. adhikāravaśāt.

Exonerate, v. t.
     Exculpate, q. v.
     (2) bhāraṃ apanī 1 P or avatṝ c.

Exorable, a. anuneya prasādanīya sāṃtvanīya; 'not e.' niranukrośa.

Exorbitant, a. amaryāda amita aparimita atirikta sātiśaya atimātra atyadhika See Excessive. -Exhorbitance,
     cy, s. atirekaḥ maryādātikramaḥ udrekaḥ ādhikyaṃ.

Exorcise, v. i. (bhūtaṃ) dūrīkṛ 8 U, niḥsṛ c., bhūtāveśād muc c.
     -Exorcism, s. bhūtāpasāraṇaṃ.

Exordium, s. prastāvaḥ vāṅmukhaṃ āmukhaṃ mukhabaṃdhaḥ upodghātaḥ.

Exoteric, a. sādhāraṇa (ṇī f.).

Exotic, a. videśīya videśaja anyadeśodbhava vaideśika (kī f.).

Expand, v. t. vistṝ c., pra-vṛdh c., vi-tan 8 U, pra-vi-sṛ c., 'e. itself' vyāp 5 P, vyaś 5 A.
     (2) vi-vṛ 5 U, pra-vi-kāś c., prapaṃcayati (D.).
     (3) (As flowers &c.) vikāś c., vikas c., bhid 7 P or c., sphuṭ c., vi-sphur c. (sphārayati). -v. i. vi-pra-sṛ 1 P, pra-vṛdh 1 A, pass. of roots above.
     (2) vikas 1 P, sphuṭ 6 P. phull 1 P, bhid pass.; See Blossom visphur 6 P; 'whose boyhood gradually e. ed into youth (manhood)' kramādyauvanabhinnaśaiśavaḥ (R. III 32); 'with his eyes e. ed through joy' harṣotphullanayanaḥ.
     (3) vijṛṃbh 1 A.
     -Expanse, s. pra-vi-tānaḥ prasaraḥ vistāraḥ ābhogaḥ (ābhogastapovanasya S. 1); 'in the e. of ocean' vistīrṇe sāgare 'in this e. of universe' mahati jagajjāle.
     -ion, s. vistāraḥ prasāraḥ vitati f., prasaraḥ vistaraḥ prasaraṇaṃ vyāpti f.
     (2) prapaṃcaḥ vivaraṇaṃ.
     -ive, a. vyāpaka vi-pra-sārin vistārin; visṛtvara visṛmara.

Ex parte, a. ekapakṣīya.

Expatiate, v. i.
     Enlarge (upon), q. v.
     (2) paribhram 1, 4 P.

Expatriate, See.
     Exile.

Expect, v. t. apekṣ 1 A, ud-dṛś 1 P; āśaṃs 1 A, udīkṣ; prati-pā c. (pālayati) prati-iṣ 6 P, pratīkṣ (wait for); 'I am e. ing my brother' mama bhrāturāgamanaṃ pratīkṣe; vartma avalokayāmi (Ka. 220); sakhī eṣa tvāṃ pratīcchati (V. 2).
     -ant, a. apekṣin apekṣaka pratyāśin ākāṃkṣin sapratyāśa.
     -ation, s. apekṣā āśā pra-tyāśā udīkṣaṇaṃ āśaṃsā pratīcchā pratīkṣākṣaṇaṃ.
     -ed, a. apekṣita ākāṃkṣita samarthita tarkita; 'un-e. call' atarkitāhvānaṃ.

Expectorate, v. t. (śleṣmāṇaṃ) ud-gṝ 6 P or niḥsṛ c., niṣṭhiv 1, 4 P.
     -ion, s. niṣṭhyūti f., niṣṭhīvanaṃ śleṣmodgāraḥ.

Expedient, a. yukta ucita yogya upapanna upayukta hita hitāvaha. -s. upāyaḥ kalpaḥ sādhanaṃ gati f., upakramaḥ upakaraṇaṃ yogaḥ guṇaḥ ṣaḍ guṇāḥ 'six e. c'
     -ly, adv yuktaṃ upapannaṃ yathocitaṃ.
     -Expedlency, -ce, s. aucityaṃ yuktatā upapatti f., upayogaḥ hitāvahatvaṃ.

Expedite, v. i. tvar c. (tvarayati) śīghraṃ saṃpad c. or pravṛt c. or sādh c. or vi-dhā 3 U.
     (2) śīghraṃ preṣ c. or prer c.
     -ion, s. tvarā śīghratā kṣipratā javaḥ vegaḥ avilaṃbaḥ śīghranirvāhaṇaṃ kṣiprakāritvaṃ.
     (2) yātrā prayāṇaṃ prasthānaṃ yānaṃ abhiṣeṇanaṃ avapātaḥ; 'to send an e.' sainyaṃ prasthā c. (sthāpayati).
     3 Enterprize, q. v.
     -ious, a. tvarita śīghra-kṣipra-kārin satvara adīrghasūtra avi-laṃbita druta laghu.
     -iously, adv. śīghraṃ satvaraṃ drutaṃ &c.

Expel, v. t.
     Exile, q. v.
     (2) niṣkas c., bahiṣkṛ 8 U, apā-nirā-kṛ niḥsṛ c., apadhvaṃs c., nirdhū 5, 9 U; See Drive,
     Dispel. 3 (From society) apapātrayati (D.), apāṃktīkṛ 8 U.
     -led, a. niṣkāsita avakṛṣṭa apadhvasta nirdhūta dhikkṛta.
     -Expulsion, s. apasāraṇaṃ niṣkāsanaṃ nirākaraṇaṃ; vivāsanaṃ pravrājanaṃ.

Expend, v. t. vyay 10 (vyayayati) ut-vi-sṛj 6 P, tyaj 1 P, vini-yuj 7 A, 10, pra-upa-yuj
     (2) kṣi 1 P, kṣai c. (kṣapayati) apa-ci 5 U, kṣayaṃ-vyayaṃ-kṛ 8 U.
     -Expense, Expenditure, s. vyayaḥ visargaḥ utsargaḥ tyāgaḥ viniyogaḥ; dhanatyāgaḥ vyayaḥ arthotsargaḥ.
     (2) kṣayaḥ apacayaḥ apahāraḥ.
     -ive, a. bahumulya mahārha-rgha bahuvyaya bahuvyayasādhya mahāmūlya.
     -ively, adv. bahuvyayena bahumūlyena.

Experience, v. t. anubhū 1 P, apa-bhuj 7 U, 5 A, prāp 5 P, āsad c., jñā 9 U, vid 2 P, parīkṣ 1 A.
     2 Suffer, q. v. -s. anubhavaḥ parīkṣaṇaṃ vedanaṃ pratīti f., jñānaṃ bodhaḥ bhogaḥ bhukti f.
     (2) bahudarśitvaṃ anubhavajanyaṃ jñānaṃ buddhiparipākaḥ.
     (3) abhyāsaḥ ācaraṇaṃ.
     -ed, a. bahudarśin anubhavin bahudṛśvan pariṇataprajña pakvabuddhi bahudṛṣṭa sānubhava; 'I am an e. teacher (of the art)' dattaprayogosmi. (M. 1).

Experiment, s. prayogaḥ parīkṣā-kṣaṇaṃ anubhavaḥ. -v. t. parīkṣ 1 A, anubhū 1 P; prayuj 7 A, 10.
     -al, a. anubhavalabdha-prāpta anubhūtimūla.
     (2) parīkṣaka parīkṣārthaṃ kṛta.
     -ally, adv. parīkṣaṇārthaṃ anubhūtyarthaṃ.
     (2) parīkṣāpūrvaṃ anubhavenabhavāt.
     -er, -alist, s. parīkṣakaḥ.

Expert, a. dakṣa pravīṇa paṭu vijña nipuṇa catura; vid-jña in comp.; vicakṣaṇa viśārada; See Skilful. -ly, adv. sapāṭavaṃ sakauśalaṃ.
     -ness, s. pāṭavaṃ kauśalaṃ naipuṇyaṃ dakṣatā lāghavaṃ vijñatā vidagdhatā &c.

Expiate, v. t. vi-saṃ-pari-śudh c., niṣkṛ 8 U, nirākṛ śam c. (śamayati) apānud 6 P, pramṛj 2 P or c., prāyaścittena pū 9 U or muc c. or śudh c., pāpaniṣkṛtiṃ kṛ.
     -ion, s. śodhanaṃ pāvanaṃ; prāyaścittaṃ pāpaniṣkṛti f. nāśanaṃviśuddhi f. -kṣālanaṃ-mārjanaṃ śuddhi f.
     -ory, a. pāvana pāpanāśaka-śana aghamarṣaṇa (ṇī f.), viśodhaka pāpaghna (ghnī f.).

Expire, v. t. niśvas 2 P, śvāsaṃ utkṣip 6 P, or nirgam c. (gamayati).
     (2) ud-gṝ 6 P; See Exhale. -v. i. prāṇān hā 3 P or tyaj 1 P, mṛ 6 A, utkrāṃtavāyu a. bhū uparam 1 P, saṃsthā 1 A; See Die. 2 samāp pass., avaso pass., nivṛt 1 A, viram avasad 1 P, kṣi pass.
     -ation, -y, s. prāṇatyāgaḥ; niśvāsaḥsanaṃ uparamaḥ.
     (2) nivṛtti f., samāpti f., vi-rāmaḥ atyayaḥ kṣayaḥ aṃtaḥ avasānaṃ śeṣaḥ vicchedaḥ.
     -ing, a. kaṃṭhagataprāṇa āsannamṛtyu mumūrṣu.

Explain, v. t. vyā-khyā 2 P, vyācakṣ 2 A, nirūp 10, vivṛ 5 U, dyut c., vyaṃj 7 P or c., sphuṭī-viśadī-kṛ 8 U, vyā-kṛ pra-vac 2 P, prakāś c., spaṣṭīkṛ prabudh c.
     (2) varṇ 10, kath 10, pravad 1 P, prakṝt 10.
     -er, s. vyākhyātṛ m., prakāśakaḥ pravaktṛ m., vādin m.
     -Explanation, s. vyākhyānaṃ vivaraṇaṃ vyākaraṇaṃ prakāśanaṃ spaṣṭīkaraṇaṃ vivṛtti f., ni-rūpaṇaṃ.
     (2) samādhānaṃ śodhanaṃ.
     -Expianatory, a. arthavyaṃjaka-dyotaka-prakāśaka vācaka vi-varaṇakṛt.

Expletive, s. pādapūraṇaṃ vākyālaṃkāraḥ.

Explicate, See Explain.

Explicit, a. spaṣṭa vyakta parisphuṭa bhinnārtha suprakāśa.
     -ly, adv. vyaktaṃ sphuṭaṃ spaṣṭaṃ.

Explode, v. i. mahāśabdena vidṝ-vibhid pass., mahāśabdapūrvaṃ sphuṭ 6 P or vidal 1 P. -v. t. karkaśanisvanena niṃd 1 P or asaṃtoṣaṃ dṛś c. or sūc 10.
     (2) niras 4 U, khaṃḍ 10, vilup c., apā-kṛ 8 U.
     -Explosion, s. saśabdabhaṃgaḥ-sphoṭanaṃ mahāśabdapūrvaṃ vidāraṇaṃ.
     -Explosive, a. śīghradāhya vidāraṇaśīla.

Exploit, s. parākramaḥ avadātaṃ karman n. āścarya-adbhuta-karman n., vikramaḥ viceṣṭitaṃ.

Explore, v. t. anviṣ 4 P, nirūp 10, mṛg 10 A, nirīkṣ 1 A, anusaṃ-dhā 3 U, mārg 10.
     -ation, s. anveṣaṇaṃ nirūpaṇaṃ mārgaṇaṃ jijñāsā.
     -er, s. anveṣṭṛ m.

Exponent, s. (In mathematics) ghātacihaṃ -a. prakāśaka dyotaka.

Export, v. t. videśaṃ nī 1 P or pra-hi 5 P, bahirdeśaṃ prer c. or vah 1 P or c. -s. nirgataṃ dravyaṃ-bhāṃḍaṃ.
     -ation, s. videśanayanaṃ nirgamanaṃ.

Expose, v. t. (lit.) ucchad 10, upā-vṛ 5 U, vivastrīkṛ 8 U, prakāś c., pradṛś c.
     (2) vyaktīkṛ pratyakṣīkṛ āviṣkṛ satyasvarūpaṃ āviṣkṛ; See Explain also.
     (3) (Make liable) padaṃ nī 1 P or kṛ 8 U, sthānaṃāspadaṃ kṛ; 'e. ed yourself to trouble' bhavatātmā kleśasya padamupanītaḥ (S. 1); 'e.-ed to the charge of cowardice' kātara iti vācyatāṃ gataḥ-doṣapātraṃ jātaḥ; 'e. ed to hundreds of calamities' vyasanaśataśaravyatāmupagatāḥ (Ka. 107); 'e. to contempt' tiraskārasthānaṃ kṛ; 'e. to the sun' ātape dā 3 U or śuṣ c., ātapāya ujjh 6 P; 'e. for sale' krayārthaṃ pra-sṛ c.
     -ed, a. anācchādita anādṛta &c.; 'e. d for sale' krayya.
     -ition, s. vivaraṇaṃ vyākhyānaṃ prakāśanaṃ spaṣṭīkaraṇaṃ.
     -itor, s. vivṛtikāraḥ vṛttikāraḥ vyākhyātṛ m., arthaprakāśakaḥ.
     -ure, s. vivṛti f., pradarśanaṃ prakāśanaṃ vyaktīkaraṇaṃ svarūpāviṣkaraṇaṃ 'e. to heat' ātapalaṃghanaṃ; (S. 3).

Expostulate, v. i. pratyādiś 6 P, (apa-thāt) vyāvṛt c., nivārayituṃ-niyaṃtuṃ udyam 1 P or prayat 1 A; See Dissuade. -ion, s. pratyādeśaḥ nivartanavākyaṃ niṣedhaḥ nivāraṇaṃ prabodhavacanaṃ.

Expound,
     -er, See Explain, -er.

Express, a. vyakta sphuṭa parisphuṭa suprakāśa bhinnārtha asaṃdigdha; 'in e. terms' bhinnārthaṃ spaṣṭaṃ.
     (2) viśiṣṭa. -s. (Messenger) jaṃghākārikaḥ jāṃghikaḥ.
     (2) jaṃghālaḥ atijavaḥ pra-javin-vegin m., javanaḥ tvaritaḥ tarasvin m. -v. t. vyaṃj 7 P or c., āviṣkṛ 8 U, pradṛś c., sūc 10, dyut c., prakaṭīkṛ nirdiś 6 P, lakṣ 10, prakaṭayati (D.).
     (2) vac 2 P, uccar c., udīr c. kath 10, śaṃs 1 P, vad 1 P, udāhṛ 1 P, vyāhṛ ā-ni-vid c., khyā 2 P, prakāś c., budh c., jñā c. (jñāpayati) abhi-dhā 3 U; 'e. oneself' manogataṃ śaṃs vācaṃ udīr; 'e. by gesticulation' naṭ 10, nirūp 10, sūc abhinī 1 P.
     (3) niṣpīḍ 10, niṣkṛṣ 1 P, nirduh 2 U, nirhṛ 1 P.
     -ion, s. vyaṃjanaṃ prakāśanaṃ bodhanaṃ ā-ni-vedanaṃ jñāpanaṃ āviṣkaraṇaṃ kathanaṃ udāhāraḥharaṇaṃ khyāpanaṃ.
     (2) niṣpīḍanaṃ niṣkarṣaṇaṃ.
     (3) vadanaṃ āsyaṃ; 'he had a smiling e.' hāsyavadana āsīt; 'wore an angry e.' kupita iva babhau.
     (4) vacanaṃ ukti f.; vākyaṃ padaṃ śabdaḥ vacas n., vāc f.; 'authoritative e.' āptavacanaṃ pramāṇaṃ.
     (5) rīti f., mārgaḥ paddhati-saraṇi -f.
     -ly, adv. spaṣṭaṃ vyaktaṃ parisphuṭaṃ bhinnārthaṃ.
     -ive, a. vyaṃjaka vācaka sūcaka dyotaka abhidhāyaka gamaka darśaka.
     (2) sārtha sākūta pūrṇārtha arthavat
     -ively, adv. sārthaṃ sākūtaṃ.
     (2) spaṣṭaṃ suvyaktaṃ bhinnārthaṃ parisphuṭaṃ vyaṃjakatayā.
     -iveness s. vyaṃjakatvaṃ arthavattā sākūtatā.

Expropriate, v. t. See Dispossess.

Expunge, v. t. (durgaṃ) laṃgh 1 A, 10, vaśīkṛ 8 U, ākram 1 U, 4 P, vi-ji 1 A.

Expunge, v. t. vi- lup c., vyā-apa-mṛj 2 P or c., vyāmṛś 6 P or c., ucchid 7 P, vinaś c.
     -Expunction, s. vi-lopaḥ vyāmarṣaḥ ucchedaḥ nāśaḥ.

Expurgate, v. t. 9 U, śudh c., pavitrīkṛ 8 U.
     -ion, s. pāvanaṃ śodhanaṃ.
     -ory, a. pāvaka-na.

Exquisite, a. atyuttama; viśiṣṭa utkṛṣṭa parama; See Cholce; 'e beauty' atimanoharaṃ-atiramyaṃ-lāvaṇyaṃ; 'e. delight' paramānaṃdaḥ
     (2) sūkṣma.
     (3) tīkṣṇa tīvra ugra (of pain).
     -ly, adv. paramaṃ uttamaṃ ati-parama- in comp.
     -ness, s. viśiṣṭatā uttamatā &c.

Exsiccate, v. t. śuṣ c., ucchuṣ c.; See Dry.
     -ion, s. ucchoṣaṇaṃ śoṣaḥ.
     -ive, a. śoṣaka.

Extant, a. vidyamāna upalabdha vartamāna.

Extemporary,
     raneous, a. tatkṣaṇakṛta aciṃtitapūrva ayatnakṛta akalpitapūrva.
     (2) prastāvopayukta samayocita.
     -ly, Ex-
     -tempore, adv. pūrvaciṃtāṃ vinā ayatnapūrvaṃ pūrvakalpanāṃ vinā.

Extend, v. t. tan 8 U, vi-pra--; vistṝ 5, 9 U or c., pra-sṛ c., ā-yam 1 P, vṛdh c., dīrghīkṛ 8 U, prath 10.
     (2) pradā 3 U, vitṝ 1 P. -v. i. vitan-vistṝ pass., vyāp 5 P; pra-ruh 1 P, āyam pass., pa-su-sṛp 1 P, prath-vṛdh 1 A, vṛt 1 A; 'the age of man e. ed to 10,000 years' daśasahasravarṣāyuṣo narā āsan; 'e. as tar as' ex. by ā with abl. or in comp.; 'whose sovereignty of the earth e. ed as far as the sea' āsamudrakṣitīśānāṃ (R. I. 5).
     -Extension, s. vistāraḥ vitati f., vistṛti f., āyāmaḥ prasāraṇaṃ prasaraḥ vyāpti f., vistīrṇatā.
     (2) vṛddhi f., prapaṃcaḥ vipulatā.
     -Extensive, a. vistīrṇa vipula pracura viśāla pṛthu āyata asaṃbādha mahat.
     (2) vyāpaka vyāpin.
     -ly, adv. bahuśaḥ pracuraṃ atīva atimātraṃ bāhulyena bhūyasā.
     -ness, s. vistāraḥ &c.
     -Extent, s. vistāraḥ āyāmaḥ ābhogaḥ viśālatā āyati f., pariṇāhaḥ.
     (2) parimāṇaṃ pramāṇaṃ 'the city is 100 yojanas in e.' vistīrṇā yojanaśataṃ purī; 'to a great e.' atimātraṃ atīva; 'to some e.' kiyatāpyaṃśena stokaṃ īṣat manāk; 'to such e.' etāvat iyat; 'to the fullest e.' sarvāṃśena sarvathā 'to what e.' kiyatpramāṇaṃ kiyatparyaṃtaṃ.

Extenuate, v. t.
     Emaciate, q. v.
     (2) laghayati (D.), ūn 10, hras c., alpīkṛ 8 U, laghūkṛ śam c. (śamayati) prakṣal 10, pramṛj 2 P (a crime &c.).
     -ion, s. upaśamaḥ laghūkaraṇaṃ.
     (2) pāpamārjanaṃ-prakṣālanaṃ.

Exterior, a. bāhya bahiḥstha bahirbhava; gen. ex. by bahiḥ in comp. -s. bahirākāraḥ bāhyākāraḥ bāhyarūpaṃ.
     (2) bāhyabhāgaḥ bahirdeśaḥbhāgaḥ.

Exterminate,
     -ion, See Eradicate, -ion.

Extern, a. bāhirvartin.

External, a. bāhya bahirbhava bahiḥsthitavartin bahiḥ in comp.; 'without e. aid' vinā bāhyasādhanaṃ bāhyopādhiṃ vinā.
     -ly, adv. bahiḥ bāhyataḥ.

Extinguish, v. t. nirvā c. (vāpayati); pra-upa-śam c. (śamayati) (as thirst &c.).
     (2) vi-naś c., vi-lup c., ava-ut-sad c., ucchid 7 P.
     -ed, -Extinct, a. śāṃta nirvāpita nirvāṇa.
     (2) naṣṭa ucchinna lupta nirgata kṣīṇa avasanna nivṛtta; 'his family became e.' sa nirvaṃśo jātaḥ; 'almost e.' nirvāṇabhūyiṣṭha; 'to become e.' śam 4 P, nirvā 2 P.
     -ment, -Extinction, s. nirvāṇaṃ nirvāpaṇaṃ.
     (2) ucchedaḥ vilopaḥ vināśaḥ saṃhāraḥ kṣayaḥ; 'final e.' nirvāṇaṃ; mokṣaḥ; 'e. of family' kulocchedaḥ nirvaṃśatā.

Extirpate, See Eradicate.

Extol, v. t. varṇ 10, kṝt 10, praśaṃs 1 P, ślāgh 1 A, stu 2 U, pra-vi-khyā 2 P; See Praise.
     -ler, s. praśaṃsakaḥ stāvakaḥ.

Extort, v. t. balāt-anyāyena ādā 3 A or grah 9 U, c. (dāpayati) āhṛ c., niṣkṛṣ 1 P, bādhitvā grah; bādh 10, upapīḍ 10
     -er,
     -ioner, s. balena parasvāpahārakaḥ bādhakaḥ aupadhikaḥ upapīḍakaḥ upadravin m.
     -ion, balādādānaṃ anyāyena parasvāpaharaṇaṃ upa-dravaḥ bādhaḥ-dhā balātkāraḥ viplavaḥ.
     (2) haṭhaḥ balaṃ; 'by e.' balāt anyāyena prasabhaṃ prasahya.

Extra, a, s. adhika atirikta ati pr.; (in comp.) ex. by vyatirikta bhinna adhika atirikta.

Extract, v. t. niṣkṛṣ 1 P, ākṛṣ niḥ-udhṛ 1 P, ud-grah 9 P; nirduh 2 U, niṣkuṣ 9 P, niḥ-saṃ-pīḍ 10 (by squeezing); nirgam c. (gamayati) utpad c. -s. rasaḥ niryāsaḥ niryūhaḥ kaṣāyaḥ niṣkarṣaḥ uddhāraḥ.
     (2) sāraḥ saṃgrahaḥ saṃkṣepaḥ uddhṛtabhāgaḥ niṣkarṣaḥ piṃḍitabhāgaḥ.
     -ion, s. niṣkarṣaḥ-rṣaṇaṃ uddharaṇaṃ nirharaṇaṃ.
     (2) kulaṃ vaṃśaḥ utpatti f., anvayaḥ janman n., saṃbhavaḥ udbhavaḥ; 'of high e.' abhijāta mahākula kulīna; 'of royal e.' rājavaṃśya rājakulaprasūta.

Extra-judicial, a. vyavahāraviṣayātikrāṃta.

Extra-mundane, a. atisaṃsāra lokabāhya.

Extra-mural, a. durgabahirvartin.

Extraneous, a. bāhya bahirbhava.
     (2) bhinna asaṃgata vyatirikta videśīya asaṃbaddha.

Extraordinary, a. asādhāraṇa (ṇī f.), lokottara asāmānya alokasāmānya apūrva adbhuta citra adṛṣṭapūrva vilakṣaṇa āścarya.
     -ly, adv. apūrvaṃ adbhutaṃ citraṃ.
     -ness, s. vailakṣaṇyaṃ āścaryatvaṃ lokottaratā.

Extravagant, a. ativyayapara atimuktahasta vyayaśīla amitavyaya ativyayin.
     (2) ani-yaṃtraṇa amaryāda aparimita maryādātikrāmin utkrāṃtamaryāda.
     -ly, adv. ativyayena muktahastana.
     (2) atimātraṃ sātiśayaṃ amitaṃ.
     -Extravagance, s. ati-amita-vyayaḥ muktahastaḥ dhanotsargaḥ vyayāparimitatā.
     (2) maryādātikramaḥ atikramaḥ atiyaśaḥ amitatā atyācāraḥ niyamollaṃghanaṃ.

Extravasated, a. śirā-nāḍi-bahirgata
     -Extravasation, s. (Of blood) rakta- mokṣaṇaṃ raktanirgamaḥ.

Extreme, a. para parama niratiśaya atyaṃta mahat ati pr.; 'e. limit'; paramāvadhiḥ.
     (2) bāhya.
     (3) aṃtya aṃtima śeṣa in comp. -s.,
     -ity, s. parākoṭi f. -kāṣṭhā atyaṃtatā ati-bhūmi f., paramāvadhiḥ atiśayaḥ.
     (2) aṃtaḥ-taṃ pāraḥ paryaṃtaḥ agraṃ prāṃtaḥ sīman f., avadhiḥ uttamāvadhiḥ; 'this is the e. of delightful things' iyaṃ prītijananānāṃ sīmāṃtalekhāparisamāptiḥ-avasānabhūmiḥ (Ka. 124); 'e. s are ever; bad' ati sarvatra varjayet.
     (3) viṣamāvasthā atikṛcchraṃ atyaṃtakleśaḥ-duḥkhaṃ duḥsthiti f., durdaśā kaṣṭāvasthā.
     -ly, adv. atyaṃtaṃ atibhṛśaṃ; See Exceedingly.

Extricate, v. t. uddhṛ 1 P, muc 6 P or c., mokṣ 10, pari- trai 1 A, rakṣ 1 P, saṃ-ut-niḥ-tṝ c.
     -ion, s. uddhāraḥ vimocanaṃ mukti f., mokṣaḥ-kṣaṇaṃ nistāraḥ trāṇaṃ rakṣaṇaṃ.

Extrinsic,-al, a. bāhya bahirbhava asahaja āgaṃtuka (kī f.).
     -ally, adv. bāhyataḥ asahajaṃ.

Extrude, v. t. utsṛ c.; See Drive.

Extuberance, s. adhimāṃsaṃ gaṃḍaḥ sphoṭaḥ śvayathuḥ.

Exuberant, a. pracura bahula samṛddha sphīta paripūrṇa udrikta atirikta bhūri puṣkala utsikta.
     -ly, adv. pracuraṃ bahuśaḥ bāhulyena.

Exuberate, v. i. pracurībhū 1 P, vṛdh 1 A, samṛdh 5 P
     Exuberance, s. prācuryaṃ samṛddhi f.; sphīti f.; udrekaḥ upacayaḥ vṛddhi f atiśayaḥ ādhikyaṃ; 'in e. of joy' harṣanirbharaṃ.

Exude, v. i. pra-snu 2 P, svid 1 A, 4 P; sveda iva pra-sra 1 P or nisyaṃd 1 A. -v. t. (svedaṃ) niḥsru c. or niḥsṛ c.
     (2) ud-gṝ 6 P, udvam 1 P, niṣṭhiv 1, 4 P.
     -ation, s. pra-snavaḥ svedaḥ svedasrāvaḥ
     (2) sravaḥ-vaṇaṃ syaṃdanaṃ niryāsaḥ srāvaḥ.
     (3) niṣṭhīvanaṃ udgāraḥ udvamanaṃ.

Exulcerate, v. t. vraṇaṃ utpad c., kṣataṃ kṛ 8 U; kṣaṇ 8 P.
     -ion, s. vraṇotpatti f., kṣatotpādanaṃ.

Exult, v. i. pra-mud 1 A, utsic pass, atyaṃtaṃ ānaṃd 1 P or hṛṣ 4 P or ullas 1 P.
     -ant, a. utsikta pramudita praramahṛṣṭa ullasita sagarva unmatta sadarpa.
     -ation, s. pramodaḥ utsekaḥ ullāsaḥ paramānaṃdaḥ paramāhlādaḥ paramaharṣaḥ madaḥ garvaḥ avalepaḥ.
     -ing, -ly, adv. sapramodaṃ sollāsaṃ sotsekaṃ sagarvaṃ sadarpaṃ.

Exuviae, s. nirmokaḥ.

Eye, s. cakṣus n., vi- locanaṃ netraṃ nayanaṃ akṣi n., dṛś f., dṛṣṭi f., īkṣaṇaṃ-ṇā dṛśā.
     (2) (View) dṛṣṭi f.; 'in the e. s of the public' lokadṛṣṭyā.
     (3) raṃdhraṃ chidraṃ.
     4 Bud, q. v.; 'corners of the e.' apāṃgaḥ-gaṃ nayanopāṃtaḥ; 'mind's e.' jñānacakṣus n., manomayaṃ jñānaṃ; 'before one's e. s' samakṣaṃ sākṣāt pratyakṣaṃ-kṣataḥ; oft. by paśyat; 'before my very e. s' paśyatopi mama; 'in my e. s' mama dṛṣṭyā māṃ prati. -v. t. nirīkṣ 1 A, ā-ava-lok 1 A, 10, dṛś 1 P; See See, 'e. pupil' tārā kanīnikā tārakā; 'e. beam' nayana-dṛṣṭi-pātaḥ; 'e.-drop' netrajalaṃ bāṣpābaduḥ aśru n.; 'e.-brow' bhrūḥ bhrūlatā; 'e. -glass' upanetraṃnayanaṃ; 'e. -lash' pakṣman n.; 'e. -let, e.-hole' gavāṃkṣaḥ chidraṃ raṃdhraṃ; 'e. -lid' netranayana-cchadaḥ; 'e. reach (shot)' cakṣurvi-ṣayaḥ nayanagocaraḥ-raṃ dṛkpathaḥ; 'e. -sore' akṣiśūlaṃ cakṣuḥpīḍā; akṣigataḥ dveṣyaḥ; 'I am an e. sore to him' akṣigatohamasya; 'e. -wink' nayanasaṃjñā-saṃketaḥ kaṭākṣaḥ 'e. witness' pratyakṣasākṣin m., darśin m., sākṣād draṣṭṛ m
     -less, a. cakṣurhīna anayana dṛṣṭivikala.
     (2) acchidra.

Eyot, s. laghudvīpaṃ.

F.

Fable, s. kathā ākhyāyikā upākhyānaṃ kalpitakathā purāvṛttākhyānaṃ prabaṃdhakalpanā. -v. t. manasā kḷp c. or rac 10 or sṛj 6 P.
     -Fabulous, a. aitihāsika (kī f.), kathānibaddha ākhyānakīrtita.
     (2) alīka manaḥkalpita manasā sṛṣṭa kālpanika (kī f.,) kṛtrima.
     -Fabulist, s. kathāracakaḥ aitihāsikaḥ.

Fabric, s. bhavanaṃ gṛhaṃ harmyaṃ māṃdiraṃ prāsādaḥ dhāman n., śālā.
     (2) nirmāṇaṃ racanaṃ.
     (3) ūti f., paṭākāraḥ.
     4 Cloth, q. v.
     -Fabricate, v. t. nirmā 3 A or 2 P or c. (māpayati) virac 10, kṛ 8 U, kḷp c., vi-dhā 3 U, sṛj 6 P.
     (2) manasā sṛj or kḷp c., kapaṭena-mithyā kḷp c.; 'to f. evidence' kūṭapramāṇaṃ nirmā kapaṭasākṣyaṃ kṛ; See Counterfeit. -ion, s. kapaṭaracanā alīkaṃ kṛtrimanirmāṇaṃ manaḥkalpanā kūṭaṃ.
     (2) nirmāṇaṃ kalpanā-naṃ racanā.
     -or, s. nirmātṛ m., racakaḥ.
     (2) kūṭakṛt m.

Facade, s. harmyamukhaṃ.

Face, s. mukhaṃ vadanaṃ ānanaṃ vaktraṃ āsyaṃ tuṃḍaṃ.
     (2) talaṃ pīṭhaṃ pṛṣṭhaṃ.
     (3) avasthā sthiti f., daśā; 'before one's f.' agre agrataḥ purataḥ samakṣaṃ pratyakṣaṃ saṃmukhaṃ-khe; 'long f.' vi-ṣaṇṇavadanaṃ; 'f. to f.' mukhāmukhi saṃmukhaṃ; 'in the f. of' anādṛtya avigaṇayya; See 'in spite of'; 'in the f. of so many difficulties' evaṃvidhānyapi kṛcchrāṇyavigaṇayya; 'turn away the f.' vimukhībhū; 'stand f. to f.' saṃmukhī-abhimukhī-bhū. -v. t. saṃmukhayati-abhimukhayati (D.); pratimukhīsaṃmukhī-abhimukhī-bhū 1 P, (with gen.), saṃmukhaṃ sthā 1 P, abhimukhaṃ gam 1 P; paryava-sthā 1 A.
     (2) saṃmukha-abhimukha-pratimukha. -a. bhū 1 P, or by mukha-abhimukha in comp.; 'a house f. -ing the east' pūrvābhimukhaṃ gṛhaṃ; 'stand f. -ing the east' prāṅmukhastiṣṭha; 'one who boldly f. s the enemy' abhyamitryaḥ; abhyamitrīṇaḥ-yaḥ.
     -ed, a. (s.) in comp.; 'moon-f.' caṃdrānanā iṃdumukhī.
     (2) paṭācchanna adhivastrānvita.
     -less, a. nirmukha ānanahīna.

Facet, s. kaṇaḥ mukhaṃ.

Facetious, a. vinodin parihāsaśīla narmaprāya sarasa rasavat hāsotpādaka narma in comp.
     -ly, adv. sarasaṃ vinodārthaṃ parihāsapūrvaṃ.
     -ness, s. parihāsaśīlatā.

Facile, a. sukara susādhya anāyāsa; See Easy. 2 anukūla anuvartin.
     -ity, s.
     Ease, q. v.
     (2) lāghavaṃ; 'f. of hand' hastalāghavaṃ kṣipratā sahajatā.
     -Facilitate. v. t. sukara a. kṛ 8 U, vighnān apanī 1 P, or naś c., nirvighnīkṛ; better ex. by words for 'Easy' q. v.; 'this will f. their communication' anena teṣāmanyonyavyava-hāro'yatnasādhyo bhavet-sukaro bhavet.
     -ed, a. nirvighna hṛtapratyūha sukarīkṛta.

Facsimile, s. pratilipi f., pratirūpaṃ.

Fact, s. tathyaṃ yathārthatā satyaṃ tattvaṃ bhūtārthaḥ; 'it was a statement of f. s' bhūtārthavyāhṛtiḥ sā (R. x. 33).
     (2) vṛttaṃ vastu n., arthaḥ karman n.; 'in fact' vastutaḥ tattvataḥ 'as a matter of f.' vastuvṛttena paramārthataḥ tattvataḥ.

Faction, s. dalaṃ pakṣaḥ śākhā.
     (2) bhedaḥ vi-rodhaḥ vipratipatti f., dvaṃdvaṃ dvaidhaṃ pakṣabhedaḥ.
     -Factious, a. kalahapriya bhedakārin upa-jāpin upajāpaka bhedin.
     (2) pākṣa (kṣī f.).
     -ly, adv. sopajāpaṃ.
     -ness, s. upajāpaḥ bhedakāritā.

Factitious, a. kṛtrima kṛtaka kalpita racita śilpanirmita.

Factor, s. niyogin m., pratinidhiḥ; 'three is a f. of six' ṣaṭ tribhirbhājyāḥ.

Factory, s. śilpa-karma-śālā-gṛhaṃ paṇyanirmāṇasthānaṃ.

Factotum, s. sarvakarmakaraḥ.

Faculty, s. śakti f., kṣamatā prabhāvaḥ sāmarthyaṃ.
     (2) adhikāraḥ.
     (3) gaṇaḥ samājaḥ.

Fad, s. laharī chaṃdaḥ.

Fade, v. i. mlai-glai 1 P, vi-śṝ pass., nirgal 1 P, vicchāyatāṃ gam 1 P, vivarṇībhū 1 P.
     (2) avasad 1 P, jṝ 4 P, naś 4 P, kṣi pass., dhvaṃs 1 A, pra-lī 4 A, apa-ci pass -v. t. Causal of roots above.
     (2) tejo hṛ 1 P, varṇaṃ naś c. or vilup c., vivarṇīkṛ 8 U.
     -ed, a. naṣṭa kṣīṇa apacita.
     (2) mlāna vi-varṇa vicchāya gatavarṇa vītarāga.
     -ing, s. mlāni f., kṣayaḥ dhvaṃsaḥ avasādaḥ hāni f.; 'f. of colours' varṇocchoṣaḥ varṇahāniḥ varṇikocchvāsaḥ.

Fag, s. dāsaḥ niraṃtarāyāsin m., vrātīnaḥ. -v. i.
     Drudge, q. v.

Fag-end, s. aṃtaḥ avasānasamayaḥ.
     (2) śeṣaḥ-ṣaṃ ucchiṣṭaṃ avaśeṣaḥ.

Fagot, s. kāṣṭhāni (pl.); dārukhaṃḍaḥ kāṣṭhabhāraḥ iṃdhanadāru n

Fail, v. i. ava-vi-sad 1 P, dhvaṃs 1 A, naś 4 P, vilup pass., kṣi pass.; 'whose talent f. s not in difficulties' saṃkaṭeṣvavi-ṣaṇṇadhīḥ.
     (2) bhagnāśa a bhū 1 P; (of efforts) vyā-prati-han pass., vyartha-mogha- a. bhū na sidh 4 P, viphalībhū.
     (3) pramad 4 P (with abl.), (svādhikārāt pramattaḥ Me. 1); vismṛ 1 P, upekṣ 1 A, na ādṛ 6 A.
     (4) nyūnībhū kṣi-apaci pass.
     (5) visaṃ-vad 1 P; 'f. s to give the fruit' phale visaṃvadati (V. 2); 'a good appointment was made to f. by Fate' ramaṇīyo'vadhirvadhinā visaṃvāditaḥ (S. 6). -v. t. tyaj 1 P, 3 P; 'whose courage does not f. him' yasya dhairyaṃ na hīyate na skhalati; 'f. ing male issue' putrābhāve; 'his memory f.-ed him' tasya smṛtilopaḥ saṃjātaḥ. -s. upekṣā ananuṣṭhānaṃ 'without f.' avaśyaṃ niyataṃ nūnaṃ suniścitaṃ asaṃdehaṃ.
     -ing, s. doṣaḥ; aparādhaḥ aguṇaḥ chidraṃ nyūnatā vaikalyaṃ. -a. mogha vyartha; 'un-f. source' akṣayaḥ prabhavaḥ.
     -ure, s. abhāvaḥ virahaḥ lopaḥ hāni f., nyūnatā vaikalyaṃ.
     (2) bhaṃgaḥ aniṣpatti f., asiddhiṃ f.
     (3) avasādaḥ kṣayaḥ dhvaṃsaḥ nāśaḥ bhraṃśaḥ ucchedaḥ hrāsaḥ kṣīṇatā lopaḥ; 'f. of issue' saṃtaticchedaḥ.
     (4) upekṣā-kṣaṇaṃ ananuṣṭhānaṃ pramādaḥ upātyayaḥ atipātaḥ vyati-kramaḥ lopanaṃ.

Fain, adv. prakāmaṃ sakāmaṃ sānaṃda; See Gladly.

Faint, a. avasanna dīna durbala aśakta śithilabala niḥsattva vihvala mlāna glāna klāṃta khinna tāṃta viṣaṇṇa; ślathāṃga (gī f.), muktagātra srastāṃga.
     (2) aspaṣṭa asphuṭa maṃda.
     (3) (As colours) pāṃḍu vivarṇa maṃdaprabha maṃdacchāya; oft. by īṣat or ā pr.; 'f. red' ārakta īṣadrakta; 'f. -hearted' bhīru kātara kāpuruṣa. -v. i. murch 1 P, muh 4 P, mohaṃ-mūrchāṃgam 1 P or prāp 5 P, cetanāṃ-saṃjñāṃ-hā 3 P, naṣṭacetana-luptasaṃjña -a. bhū 1 P.
     (2) glai-mlai 1 P, sraṃs 1 A, vi-ava-sad 1 P, klam 1, 4 P, tam 4 P.
     (3) pra-lī 4 A, naś 4 P, kṣi pass.
     -ing, mūrchā mohaḥ pra-saṃ-mohaḥ caitanya-saṃjñālopaḥ-nāśaḥ pralayaḥ cetanānāśaḥ.
     -ly, adv. stokaṃ alpaṃ īṣat manāk; maṃdaṃ alpabalena.
     -ness, s. mlā-glā-ni f., avasādaḥ kṣīṇatā; vaivarṇyaṃ &c.

Fair, a. cāru suṃdara (rī f.), śobhana; See Beautiful; ex. by su in comp.; 'the f. sex' strījanaḥ.
     (2) sama nyāyya yukta ucita dharmya yathānyāya nyāyavartin śuci ṛju nirvyāja niṣkapaṭa; vimalātman śuddhadhī; 'a f. fight' dharmayuddhaṃ.
     (3) vimala nirmala śuddha viśada svaccha; gaura śubhra (complexion); anabhra nirabhra vitimira; 'f. day or weather' sudinaṃ.
     (4) anukūla prasanna.
     (5) madhyama; 'he soon bids f. to prosper' tenācirādabhyudayabhājā bhavitavyamityanumīyate. -s. melā melakaḥ yātrā samājaḥ; haṭṭaḥ ni-ṣadyā nigamaḥ. -adv.,
     -ly, adv. nyāyena yathānyāyaṃ dharmataḥ dharmeṇa niṣkapaṭaṃ nyāyyaṃ yathārhaṃ.
     -ness, s. sauṃdaryaṃ cārutā śrīḥ śobhā.
     (2) (Fair dealing) sāralyaṃ śucitā nyāyyatā ārjavaṃ avyājaḥ samatā amāyā.
     (3) vimalatā śuddhi f., prasādaḥ. Fairy, s. vidyādharī piśācī yoginī rākṣasī.

Faith, s. viśvāsaḥ pratyayaḥ viśraṃbhaḥ
     (2) śraddhā bhakti f., niṣṭhā āstikyabuddhi f.
     (3) avyājaḥ ṛjutā satyatā viśvāsyatā.
     -ful, a. viśvāsya viśvasanīya viśrabdha.
     (2) satyasaṃdha satyapratijña-vrata; 'f. to promise' pālitasaṃgara pratijñāpālaka.
     (3) anurakta bhakta dṛḍhabhakti bhaktimat; 'a f. wife' sādhvī ekapatnī pativratā satī sucaritrā; 'a f. friend' dṛḍhasauhṛdaṃ-dṛḍhaprema-mitraṃ.
     (4) yathārtha satya.
     (5) śraddhālu śraddadhāna pratyayin viśvāsin.
     -fully, adv. dṛḍhabhaktyā bhaktipūrvaṃ sānurāgaṃ niṣṭhayā; avyājaṃ ṛjubhāvena niṣkapaṭaṃ.
     -fulness, s. viśvāsyatā.
     (2) bhakti f., dṛḍhāmaktiḥ anurakti-āsakti- f.; ārjavaṃ niṣkāpaṭyaṃ.
     (3) pratijñāpālanaṃ satyasaṃdhatā.
     (4) satyatā.
     -less, a. aviśvāsya.
     (2) abhakta viśvāsaghātaka bhaktihīna ananurakta.
     (3) asatyasaṃdha bhagnapratijña visaṃvādin.
     (4) aviśvāsin apra-tyayin aśraddadhāna.
     (5) vyabhicārin; asatī asādhvī bhagnacāritryā (as a woman).
     -lessness, s. aviśvāsaḥ apratyayaḥ aśraddhā.
     (2) viśvāsabhaṃgaḥ-ghātaḥ abhakti
     (3) f. pratijñābhaṃgaḥ samayavyatikramaḥ asatyasaṃdhatā vratalopanaṃ.

Falcated, a. vakra dātrākṛti.

Falchion, s. vakrakhaḍgaḥ nistriṃśaḥ caṃdrahāsaḥ kṛpāṇaḥ.

Falcon, s. śyenaḥ śaśādanaḥ patrin m., khagāṃtakaḥ.
     -er, s. śyenapālakaḥ-poṣakaḥ śyenājīvaḥ.
     -ry, s. śyenapālanaṃ-śikṣā-poṣaṇaṃ.

Fall, v. i. cyu 1 A, gal 1 P, sraṃs 1 A, pat 1 P, ni-ava- bhraṃś 1 A, 4 P; 'fell under his displeasure' tasyākṛpāpātraṃ-kopāspadaṃbabhūva.
     (2) mṛ 6 A, naś 4 P, vi-pra-dhvaṃs 1 A, pra-lī 4 A, prāṇaiḥ viyuj pass.
     (3) avasad 1 P, kṣi-apaci pass., nyūnībhū 1 P, hras 1 P; 'a cow f. s beneath his paw' gaustasya nakhapaṃjare patati nakharākrāṃtā bhavati; 'when the wind fell' śāṃte pavane.
     (4) dru 1 P, praviś 6 P, avatṝ 1 P, (gaṃgā sāgaraṃ praviśati-avatarati); 'f. foul of' saṃghaṭṭ 1 A, ākram 1 U, 4 P; vi-vad 1 A; 'f. to the ground' dhvaṃs (dhvaṃsitaste utsāhavṛttāṃtaḥ S. 2), vinaś -s. pātaḥ patanaṃ cyuti f.; dhvaṃsaḥ bhraṃśaḥ sraṃsanaṃ adhaḥ-ni-patanaṃ ava-ni-pātaḥ; 'in rapid f. descend' javena nipataṃti.
     (2) sthānabhraṃśaḥ-cyutiḥ apakarṣaḥ padanāśaḥ-bhraṃśaḥ-cyutiḥ.
     (3) pra-vi-dhvaṃsaḥ saṃ-upa-pari-kṣayaḥ avasādaḥ; 'rise and f.' pātotpātāḥ.
     (4) hrāsaḥ apacayaḥ nyūnībhāvaḥ.
     (5) nirjharaḥ prasravaṇaṃ; prapātaḥ vāripravāhaḥ.
     (6) pātukapravaṇa-bhūmi f.; 'f. of snow' tuṣāravarṣaḥ himasruti f.; 'f. of rain' dhārāsaṃpātaḥ dhārāsāraḥ āsāraḥ.
     -away, mlai-glai 1 P, nirgal pra-lī naś.
     (2) svadharmād bhraṃś or cyu.
     -back, parāvṛt 1 A, apa-sṛ-sṛp 1 P, ava-sthā 1 A.
     -in with, saṃman 4 A, abhyupa-gam 1 P; See Agree. 2 āsad c., sahasā dṛś 1 P.
     -into, ni-aṃtaḥ-pat; 'f. into vice' durmārgagāmino bhavaṃti; 'f. into misfortune' vipadgrastā bhavaṃti
     -off, cyu bhraṃś.
     (2) apasṛ 1 P, palāy 1 A, viyuj pass.
     (3) svadharmaṃ tyaj 1 P, pat.
     (4) hrāsaṃ gam 1 P, kṣi-apaci-saṃhṛ -pass., hras.
     -on,
     -upon, ākram abhidru āpat avaskaṃd 1 P.
     -out, vivad 1 A, viprati-pad 4 A, kalahaṃ kṛ 8 U.
     -short, nyūnībhū hras kṣisaṃhṛ pass.; 'his arrow fell short of its aim' sa lakṣyacyutasāyakobhūt; 'words f. short in describing your greatness' tava mahimānamutkīrtya vacaḥ saṃhriyate (R. x. 32).
     -to, pra-upa-kram 1 A, prārabh 1 A; 'they fell to blows' parasparaprahāramārebhire.
     -under, (power) vaśaṃ i 2 P, adhīna a. bhū.
     (2) aṃtarbhū aṃtargaṇ pass.

Fallacy, s. vaṃcanā bhramaḥ mohaḥ bhrāṃti f., mithyājñānaṃ hetvābhāsaḥ pakṣābhāsaḥ mithyāhetuḥ.
     -ous, a. bhramajanaka bhrāṃtimat mohin māyin; asatya aviśvāsya mithyā in comp.; 'a f. argument' hetvābhāsaḥ.
     -ously, adv. mithyā savyājaṃ māyayā.

Fallible, a. patana-skhalana-śīla bhramaśīla bhramādhīna mohaśīla bhrama-skhalana-pātraṃ.
     (2) bhramakārin mohin mohajanaka.
     -Fallibility, s. bhramapātratā mohaśīlatā skhalanaśīlaṃ.

Fallow, a. akṛṣṭa ahalya aprahata khila.
     (2) vaṃdhya niṣphala viphala anuptaśasya
     (3) īṣadrakta ārakta śvetarakta.

False, a. asatya anṛta vitatha atathya ayathārtha alīka mṛṣā-mithyā- in comp.; 'f. speech' mṛṣodyaṃ.
     (2) kṛtrima kṛtaka kalpita kūṭa-kapaṭa-chadma. in comp.; 'f. balance' kūṭatulāmānaṃ; 'f. ascetic' chadmatāpasaḥ vakavrataḥ; 'f. witness' kūṭa-mithyā-sākṣin m. 'f. accusation' mithyābhiyogaḥ abhiśāpaḥ abhyākhyānaṃ mithyābhiśaṃsanaṃ.
     (3) kāpaṭika (kī f.), viśvāsaghātin maṃtra-rahasya-bhedin; 'f. to one's promise' luptapratijña asatya-saṃdha bhagnapratijña-vrata.
     (4) māyin daṃbhin dāṃbhika-chādmika (kī f.).
     (5) mogha vyartha nirarthaka vṛthā-mithyā- in comp.
     -hood, s. anṛtaṃ asatyaṃ vitathaṃ alīkaṃ mṛṣodyaṃ kaitavaṃ.
     (2) asatyabhāṣaṇaṃ mithyā-mṛṣāvādaḥ kaitavokti f., mithyābhidhānaṃ anṛtavādaḥ.
     (3) asatyatā alīkatā ayathārthatā anṛtatā.
     -ly, adv. mṛṣā mithyā anyathā asatyaṃ anṛtaṃ; 'speaking f.' anṛtavādin.
     -ness, s. asatyatā &c.
     (2) kūṭatā kāpaṭyaṃ vyājaḥ chadman n., kaitavaṃ.
     (3) viśvāsabhaṃgaḥ-ghātaḥ.
     -Falsify, v. t. mithyā kṛ 8 U, kūṭaṃ-kapaḍaṃ-kṛ 'a. f. ed document' kūṭa-kṛtrima-lekhaḥ.
     (2) khaṃḍ 10, nirā-apā-kṛ adharīkṛ vitathīkṛ pratyā-khyā 2 P, niras 4 U.
     (3) atikram 1 U, 4 P, aticar 1 P, bhid 7 P, ullaṃgh 1 A, 10, vi- lup 6 P, or c. -v. i. asatyaṃanṛtaṃ-vad 1 P.
     -er, s. kūṭakṛt m., kūṭakaḥ.
     (2) khaṃḍanakṛt-pratyākhyātṛ m.
     -ication, s. kūṭakaraṇaṃ-racanā mithyākaraṇaṃ.

Falter, v. i. (svareṇa) skhal 1 P, svarabhaṃgena or sagadgadaṃ-vad 1 P; 'makes thy words f.' skhalayati vacanaṃ te (Mal. 3); 'f. ing with tears' bāṣpagadgadaṃ; 'a f. ing step' skhalitā gatiḥ; prasthānaviklavagateḥ (S. 5); 'whose step f. s &c.'
     (2) pracal 1 P, kaṃp 1 A, vep 1 A, praskhal.
     -ing, s. skhalanaṃ svarabhaṃgaḥ-bhedaḥ gadgadavāc f., skhaladvākyaṃ.
     -ingly, adv. gadgadagirā skhaladvācā svarabhaṃgena sagadgadaṃ.

Fame, s. yaśas n., kīrti f., khyāti f., viśruti f., prasiddhi f., pratiṣṭhā pra-vi-khyātiḥ saṃprathā.
     -ed, -ous, a. khyāta prathita viśruta pra-vi-khyāta prasiddha yaśasvin yaśasvat kīrtimat kīrtita lokaviśruta mahāyaśaska labdhapratiṣṭha-varṇa.

Familiar, a. paricita saṃstuta abhijña; jñavid-kuśala- in comp.; abhyaṃtara (anabhyaṃtare āvāṃ madanagatasya vṛttāṃtasya S. 3.).
     (2) suvidita sujñāta lokasiddha prākṛta laukika (kī f.), suprasiddha suprakāśa.
     (3) viśrabdha viśraṃbha in comp.
     (4) nirādara nirgaurava ādarahīna niḥpraśraya.
     -ity, s. su- paricayaḥ; parijñānaṃ saṃstavaḥ; long f.' ciraparicayaḥ;
     (2) su-dṛḍha-saṃsargaḥ āsaṃgaḥ saṃsakti f.
     (3) ati-paricayaḥ anādaraḥ; 'f. breeds contempt' atiparicayādavajñā (bhavati).
     -ize, v. t. paricayaṃ kṛ 8 U, or c abhyas 4 U or c.; oft. by (a.); paricitaviviktena manasā (S. 5) 'with a mind f. ed. to seclusion.'
     -ly, adv. suparicitavat suvi-śrabdhaṃ.
     (2) prāyaḥ prāyaśaḥ laukikatayā.
     (3) anādareṇa nirgauravaṃ.

Family, s. kulaṃ vaṃśaḥ jāti f., gotraṃ.
     (2) kuṭuṃbaṃ putrakalatrādi gṛhajanaḥ.
     (3) anvayaḥ saṃtānaḥ-naṃ saṃtati f.; 'members of a. f.' kuṭuṃbinaḥ; 'head of a f.' kuṭuṃbin m, kulapatiḥ; 'of a good f.' kulīna mahākula abhijāta kula in comp.; 'his wife is in the f. way' āpannasattvā-garbhavatī-jātā; 'of royal f.' rājavaṃśya rājakulaprasūta; 'f. dispute' gṛhacchidraṃ aṃtarbhedaḥ; 'a f. man (diligently caring for the f.)' abhyāgārikaḥ upādhiḥ kuṭuṃbavyāpṛtaḥ.

Famine, s. durbhikṣaṃ anaśanaṃ duṣkālaḥ prayāmaḥ nīvākaḥ āhārābhāvaḥ anāhārasamayaḥ 'f.-stricken' dūrbhikṣapīḍita.

Famish, v. t. (kṣudhayā) pīḍ 10, avasad c., kṣīṇī-kṛśī-kṛ 8 U; 'f. ed with hunger' kṣutkṣāma kṣutkṣāmakaṃṭha. -v. i. anaśanād ava-sad 1 P or kṣi pass., kṣāma-kṛśāṃga -a. bhū.
     -ed, a. kṣutkṣāma kṣudhārta kṣutpīḍita bubhukṣita.
     -ment, s. bubhukṣā anāhāraḥ annābhāvaḥ kṣutpīḍā kṣutkṣāmatā.

Fan, s. tālavṛṃtaḥ-vṛṃtakaṃ vyajanaṃ vījanaṃ vyajaḥ. -v. t. vīj 10, upa-anu-saṃ-; vyajanena vidhū 5, 9 U; (fig.) ud-dīp c., saṃdhukṣ 10.

Fanatic,
     -al, a. s. dharmonmatta atiśraddhāvyagra; unmatta bhrāṃtabuddhi.
     -ally, adv. unmattavat atiśraddhayā.
     -ism, s. dharmonmādaḥ bhaktyutkarṣaḥ atibhaktivyagratā.
     (2) unmādaḥ unmattatā.

Fancy, s. vāsanā bhāvanā kalpanā bhāvanākalpanā-śakti f.
     (2) buddhi f., mati f., saṃkalpaḥ.
     (3) manolaulyaṃ kāmacāraḥ buddhicāpalyaṃ cāpalaṃ laharī taraṃgaḥ chaṃdaḥ.
     (4) ruci f.; abhiruciḥ kāmaḥ; 'to have or take a f. for' spṛh 10 (with dat.) or ex. by kāmamanaḥ with inf.; spṛhayāmi khalu durlalitāyāsmai (S. 7); 'took a f.; to hunt' mṛgayāṃ kartumanā babhūva. -v. t. man 1 A, tark 10, saṃ-vi-bhū c.; ciṃt 10, manasā kḷp c.; cittemanasi-kṛ āloc 10.
     (2) ruc 1 A, abhinaṃd 1 P; 'f. ing oneself to be learned' paṃḍitaṃmanya paṃḍitamānin; 'doing what one f. es' kāmacārin.
     -Fanciful, a. mānasa (sī f.), kālpanika-mānasika (kī f.), manaḥkalpita bhāvita manorathasṛṣṭa-kalpita bhāvanotpādita vāsanākalpita saṃkalpaja māyāmaya (yī f.)
     (2) (Of persons) calacitta lolamati kāmacārin capalabuddhi manolaulyavat svairin svairavṛtta.
     (3) anarthakavāsanākṛt asaṃbhavakalpaka.
     -ly, adv. kāmacāreṇa manolaulyāt svairaṃ; cāpalyena.
     -ness, s. calacittatā lolamati f., kāmacāritā manolaulyaṃ buddhicāpalyaṃ svairitā.

Fane, See Temple.

Fang, s. daṃṣṭrā daśanaḥ-naṃ radaḥ radanaḥ daṃtaḥ; 'f. of a serpent' viṣadaṃtaḥ āśī.
     -ed, a. daṃṣṭrin daṃtin.
     -less, a. bhagnadaṃṣṭra nirdaśana nirdaṃta.

Fantasm, s. ābhāsaḥ māyā manorathasṛṣṭi f.
     -Fantastic, a.
     Fanciful, q. v.
     (2) viṣama. asaṃgata aparūpa vilakṣaṇa.

Fantasy, s. See Fancy.

Far, a. dūra (with abl. or gen.), viprakṛṣṭa; See Distant; 'f. from comfort' sukhādapeta. -adv. dūraṃ- re ārāt (with abl.), vidūrataḥ. atyaṃtaṃ bhṛśaṃ atīva su-ati 'pr.; f. away' dūre sudūraṃ; 'from f.' dūrāt dūrataḥ (eva); 'how f.' kiyaddūraṃ kiyatyadhvani; kiyatpramāṇaṃ kiṃparyaṃtaṃ kiyatāṃśena; 'f. off' dūra dūrastha dūravartin dūrasthāyin; 'as f. as' ex. by ā with abl. or in comp.; 'as f. as the sea' āsamudrāt or āsamudraṃ; oft. by yāvat (with acc.) or paryaṃta in comp; 'so far as' 'as f. as' iti; See under As 'not f. from the tree' tasya vṛkṣyasya nātidūre; 'by f.' bhūyasā; 'your statement is not f. from the truth' bhūtārthakalpaṃ tava vacaḥ; 'f. gone in love' dūragatamanmathā (S. 3). In comp. ex. by ati bahu dūra; 'f. -extended' bahuvistīrṇa; 'f. -famed' prathitayaśas uru- kīrti; 'f. -fetched' kliṣṭa yatnakṛta asugama asukara; 'f. -reaching' dūrādhirūḍha 'f. -seeing', 'f. -sighted' dūradarśin dīrghadṛṣṭi dūradṛṣṭi.

Farce, s. prahasanaṃ durmallikā.
     -Farcical, a. upahāsya hāsakara (rī f.), hāsyotpādaka; asaṃgata aparūpa hāsajanaka.

Fardel, s. kūrcaḥ gucchaḥ -cchakaḥ poṭalikā bhāraḥ.

Fare, s. annaṃ āhāraḥ bhakṣyaṃ bhojanaṃ.
     (2) tāryaṃ ātā(ta)raḥ tārikaṃ tarapaṇyaṃ-mūlyaṃ. -v. i. bhū 1 P, vṛt 1 A, as 2 P, sthā 1 P; ko vṛttāṃtastatrabhavatyāḥ (M. 4) 'how f. sit with her ladyship'; 'f. ing well' sustha susthita; 'f. ing ill' dusthita durgata.
     -Farewell, interj. svasti bhadraṃ (bhūyāt) with dat.; 'bid f.' āmaṃtr 10 A, āpracch 6 A.

Farina, s. parāgaḥ rajas n., puṣpareṇuḥ.

Farinaceous, a. dhānyamaya godhūmacūrṇamaya (yī f.).

Farm, s. kṣetraṃ kṛṣikṣetraṃ kṣetrabhūmi f.; 'f. house' kṣetrikagṛhaṃ kṣetrapatigṛhaṃ; 'f. yard' kṣetravāṭaḥ-ṭikā
     -er, s. kṣetrapatiḥ kṣetrapālaḥ kṣetrikaḥ kṣetrājīvaḥ kṣetrin m., karṣakaḥ kṛṣīvalaḥ kṛṣikaḥ.
     -ing, s. kṛṣi f., kṛṣikarman n.

Farrago, s. sannipātaḥ prakīrṇakaṃ saṃmiśraṇaṃ
     -Farraginous, a. saṃkīrṇa saṃmiśrita sannipatita.

Farrier, s. aśvavaidyaḥ-cikitsakaḥ.
     (2) aśvapādatrakāraḥ.
     -y, s. aśvacikitsā.

Farrow, s. śūkarāpatyagaṇaḥ.

Farther, a. dūratara davīyas.
     (2) apara; 'the f. end' pāraḥ aparaprāṃtaḥ. -adv. dūrataraṃ adhikadūraṃ.
     (2) agre agrataḥ puraḥ purataḥ.

Farthest, a. daviṣṭha dūratama sudūra. -adv. sudūraṃ atidūraṃ-re.

Farthing, s. tāmramudrā; 'not even a f.' na kākiṇī api na kimapi.

Fascia, baṃdhanaṃ veṣṭanaṃ paṭṭaḥ.

Fascinate, v. t. muh c., abhimaṃtr 10 A, abhicar c. maṃtradvāreṇa vaśīkṛ 8 U,
     (2) hṛ 1 P, ākṛṣ 1 P, pra-vi-lubh c., grah 9 P, ram c. (ramayati).
     -ing, a. mohin hārin hṛdayagrāhin manohara cittākarṣin hṛdayaṃgama.
     -ion, s. mohaḥ-hanaṃ saṃ-pari-vi-mohanaṃ abhi cāraḥ abhimaṃtraṇaṃ māyā iṃdrajālaṃ vaśakriyā.
     (2) ākarṣaḥ cittāpahāraḥ cittavilobhanaṃ.

Fash, v. t. See Annoy.

Fashion, s. rīti f., prakāraḥ vidhiḥ vidhaḥ mārgaḥ; 'f. of dress' bhūṣāprakāraḥ.
     (2) rūpaṃ. ākāraḥ ākṛti f., mūrti f., saṃsthānaṃ.
     (3) lokācāraḥ saṃpradāyaḥ lokamārgaḥ-rītiḥ lokavyavahāraḥ laukikavyavahāraḥ laukikācāraḥ. -v. t. nirmā 3 A, 2 P, vi-rac 10, vi-dhā 3 U, ghaṭ c. (ghaṭayati) saṃ-pari-kḷp c., takṣ 1, 5 P, tvakṣ 1 P.
     (2) yuj 7 U, 10, saṃ-samā-dhā.
     -able, a. laukika-vyāvahārika (kī f.), lokācārānurūpa lokavyavahārānusārin lokamārgānuyāyin.
     -Fashionably, adv. lokācārānurūpaṃ lokarītivat.

Fast, a. dṛḍha gāḍha sthira acala sthāvara ni-ścala sthāyin dṛḍhabaddha; 'f. friend' dṛḍhasauhṛdaḥ; 'f. sleep' gāḍhanidrā sunidrā.
     (2) drutagamin tvaritagati śīghra javin javavat śīghragati. -adv. dṛḍhaṃ gāḍhaṃ sthiraṃ; in comp. ex. by dṛḍha or su; 'f. bound' su-dṛḍhabaddha; 'f. roote' baddhamūla surūḍha; 'f. asleep' sukhasupta gāḍhanidrāṃ gata.
     (2) śīghraṃ āśu satvaraṃ kṣipraṃ tvaritaṃ 'not so f.' alamalamīdṛśyā tvarayā.
     -ness, s. dṛḍhatā sthiratā.
     (2) durgaṃ koṭaḥ.
     -Fasten, v. t. baṃdh 9 P, sa-ni- pinah 4 U, graṃth 9 P, (together); saṃyuj 7 U, 10, saṃ-śliṣ c., saṃ-dhā 3 U, yoktrayati (D.).
     (2) pi-dhā 3 U, saṃ-vṛ 5 U, nirudh 7 U, argalena baṃdh.
     (3) dṛḍhīkṛ 8 U, sthirīkṛ saṃstaṃbh 9 P or c.
     -ing, s. baṃdhanaṃ-nī graṃthiḥ.
     (2) saṃdhiḥ kuḍupaḥ.

Fast, -v. i. upa-vas 1 P, āhārād nivṛt 1 A; 'f. to death' prā-yopaveśanaṃ kṛ 8 U, anaśanena mṛ 6 A. -s.,
     -ing, s. upavāsaḥ anaśanaṃ anāhāraḥ laṃ-ghanaṃ upoṣaṇaṃ ākṣepaṇaṃ prāyaḥ; 'f. ing to death' prāyopaveśanaṃ.
     -er, s. sopavāsaḥ kṛtopavāsaḥ.

Fastidious, a. dustoṣaṇīya durlalita durārādhya.
     (2) sāvajña avamānin upekṣaka; 'a f. critic' doṣaikadṛś.
     -ly, adv. sāvamānaṃ durārādhyatayā.

Fat, a. pīna pīvara puṣṭa māṃsala āpyāna sthūla sphīta; medasvin puṣṭāṃga (gī f.), sthūladeha; 'f. land' urvarā. -s. medas n., vasā (śā) vapā māṃsasāraḥ-snehaḥ. -v. t.
     -ten, v. t., ā-pyai v., sphāy c. (sphāvayati) saṃvṛdh c., pīvarīkṛ 8 U, paripuṣ c. -v. i. āpyai 1 A, pīnībhū saṃvṛdh 1 A, sphāy 1 A, upabṛṃh 1 P.
     -ness, s. medasvitā pīnatā sthūlatā medovṛddhi f., sphīti f.
     -ty, a. māṃsala medasvin.

Fate, s. daivaṃ bhāgyaṃ bhāgadheyaṃ diṣṭaṃ adṛṣṭaṃ karman n., niyati f., prāktanaṃ bhavitavyatā; 'personified f.' vidhiḥ vidhātā kṛtāṃtaḥ kālaḥ; 'it is our f. to do wrong' pāpācaraṇaṃ daivāyattaṃ-daivādhīnaṃ.
     (2) mṛtyuḥ nāśaḥ kṣayaḥ aṃtaḥ; gati f., pariṇāmaḥ; 'he met with a sad f.' śocanīyaḥ-kaṣṭaḥtasya aṃtaḥ samajāyata; 'what was Sītā's f.' sītādevyāḥ kiṃ vṛttaṃ (U. 2); 'such has been the f. of your birth' īdṛśaste nirmāṇabhāgaḥ pariṇataḥ (U. 4); 'ill-f.' durdaivaṃ maṃdabhāgyaṃ daivadurvipākaḥ- viparyayaḥ-viparyāsaḥ.
     -ed, a. niyata daivaniyukta nirdiṣṭa bhavitavya; 'whose f. time has come' prāptakālaḥ; 'ill-f.' daivopahata durdaiva maṃdabhāgya; 'well-f.' bhāgyavat dhanya sasaubhāgya.
     -Fatal, a. prāṇahara prāṇanāśaka jīvi-tāpaha aṃtakara prāṇaghātin mṛtyujanaka durvi-pāka marmabhedin.
     (2) daiva (vī f.), niyata daivayukta āvaśyaka (kī f.).
     -ism, s. daivaparatā daivādhīnatā.
     -ist, s. daivaparaḥ daivāyattaḥ daivaparāyaṇaḥ daivādhīnaḥ yadbhaviṣyaḥ daivapramāṇakaḥ.
     -ity, s. prāṇaharatvaṃ; niyatiḥ bhavitavyatā avaśyakatvaṃ.
     -ly, adv. sanāśaṃ prāṇāṃtikaṃ 'f. wounded' tathā kṣato yathā'saṃdigdho mṛtyuḥ.

Father, s. pitṛ m., janakaḥ janitṛ-janayitṛ m., janmadaḥ tātaḥ; 'f. and mother' pitarau mātāpitarau mātarapitarau.
     (2) guruḥ pūjyaḥ; 'f. in-law' śvaśuraḥ; 'f. land' janmapaitṛka-bhūmi f. -v. t. svīkṛ 8 U, parigrah 9 P.
     (2) ā-ruh c. (ropayati) niviś c., (with loc.).
     -hood, s. pitṛbhāvaḥ-dharmaḥ pitṛtvaṃ.
     -less, a. apitṛka tāta-pitṛ-hīna anātha.
     -ly, a. tāta-pitṛ-tulyaṃ pitṛnirviśeṣa; gen. by comp.; 'f. affection' pitṛvātsalyaṃ. -adv. pitṛvat tātarūpeṇa.

Fathom, v. t. (talaṃ or vedhaṃ) parīkṣ 1 A, nirūp 10, 3 A or c. (māpayati) vyadh 4 P; 'f. another's thoughts' manaḥ parīkṣ or gāh 1 A or nirūp. -s. vyāmaḥ vyāyāmaḥ.
     -less, a. agādha atalasparśa anavagāhya agamyatala.

Fatigue, s. āyāsaḥ klamaḥ śramaḥ avasādaḥ khedaḥ pariśramaḥ kleśaḥ glāni-klāṃti-śrāṃti -f., taṃdrā 'inured to f.' śramasahiṣṇu jitaśrama. -v. t. khid c., āyas c., avasad c., klam c. or śram c. (kla-śra-mayati) kliś 9 P, glai c. (gla-glā-payati).
     -ed, a. śrāṃta klāṃta khinna glāna avasanna śramārta saśrama jātakheda-śrama; 'to be f.' śram 4 P, klam 1, 4 P, āyas 1, 4 P, khid pass.

Fatuous, See Foolish.

Fault, s. doṣaḥ chidraṃ aguṇaḥ aparādhaḥ pāpaṃ pramādaḥ skhalitaṃ vācyaṃ vācyatā; 'find f. with' doṣaṃ grah 9 U, niṃd 1 P, upā-labh 1 A., duṣ c. (dūṣayati), (nātra kulapatirdoṣaṃ grahīṣyati S. 3); 'chase, though found f. with' dṛṣṭadoṣāpi mṛgayā (S. 2); 'f. finder' doṣadṛś doṣaikadṛś chidrānveṣin doṣagrāhin niṃdaka purobhāgin.
     -y, a. sadoṣa sāparādha doṣavat doṣin niṃdya vācya avadya niṃdārha.
     (2) aśuddha asatya ayathārtha vitatha anṛta mithyā-apa- pr.; 'f. conclusion' pakṣābhāsaḥ apasiddhāṃtaḥ.
     -less, a. a-nir-doṣa anavadya niraparādha doṣahīna apāpa anagha akalmaṣa niṣkalaṃka viśuddha nirmala pavitra.
     (2) satya yathārtha avitatha.

Faun, s. vanadevatā.

Fauna, s. prāṇijātaṃ.

Favour, v. t. anugrah 9 P, upakṛ 8 U, pra-sādaṃ-upakāraṃ-kṛ 8 U, or dṛś c., sāhāyyaṃ dā 3 P, abhyupad 4 A; often by (s.); 'not inclined to f.' prasādaparāṅmukha; 'I wish to be f. ed with the mention of it' kathanenānugrāhyamātmānamicchāmi (Ka. 134).
     (2) anu-pā c. (pālayati) anu-man 4 A, anu-mud 1 A, anukūlayati (D.).
     (3) āśri 1 U, ā-ava-laṃb 1 A, svīkṛ aṃgīkṛ. -s. anugrahaḥ prasādaḥ ānukūlyaṃ kṛpā prīti f., snehaḥ; 'he is in the king's f.' sa nṛpaprasādapātraṃ-bhājanaṃ.
     (2) ā-saṃ-śrayaḥ; sāhāyyaṃ anupālanaṃ abhyupapatti f., ādhāraḥ.
     (3) hitaṃ upakṛtaṃ-kāraḥ priyaṃ sukṛtaṃ.
     (4) anujñā anu-mati f.; 'in f. of' pakṣe (with gen.) 'I am speaking in your f.' ahaṃ tvadanukūlaṃ bravīmi tvatpakṣaṃ samarthaye; 'ask a f.' pra-sad c., upakāraṃ prārth 10 A; 'seek the f. of' ārādh c., anuraṃj c.
     -able, a. anukūla prasanna hitakārin hitakāma anugrahapara hita hitabuddhi upakāraka; 'f. to' āvaha utpādaka in comp.
     -ably, adv. sānugrahaṃ sānukūlyaṃ prasannatayā.
     -ite, s. priyaḥ prīti-sneha-pātraṃ-bhājanaṃ vallabhaḥ. -a. priya dayita abhīṣṭa iṣṭa dayitatama hṛdya vallabha.
     -itism, s. pakṣapātitā pakṣānugrahaḥ.

Fawn, s. mṛgaśāvaḥ-vakaḥ mṛgapotaḥ-śiśuḥ hariṇavatsaḥ kuraṃgakaḥ. -v. i. (upon) cāṭuvacanaiḥ ārādh c. or tuṣ c., sāṣṭāṃgapāt sāṃtv 10 or upa-lal 10, upacchaṃd 10, chaṃdaṃ anuvṛt 1 A or anurudh 4 A.
     -er, s. cāṭukāraḥ sāṃtvavādaḥ.
     -ing, s. upalālanaṃ cāṭūktibhiḥ ārādhanaṃ upacchaṃdanaṃ cāṭuvacanaṃ.
     -ingly, adv. cāṭūktyā stutipūrvaṃ.

Fay, See Fairy.

Fealty, s. anurāgaḥ bhakti f., niṣṭhā prabhubhaktiḥ.

[Page 157]

Fear, v. bhī 3 P, udvij 6 A, saṃvi-tras 4 P, (with abl.)
     (2) vi- - śaṃk 1 A, tark 10.
     (3) bhayārta a. bhū tras bhī; 'do not f.' mā bhaiṣīḥ. -s. bhayaṃ bhīḥ. bhīti f., saṃ- trāsaḥ sādhvasaṃ āśaṃkā daraḥ-raṃ; 'put in f.' See Frighten; through f.' bhayāt bhītyā.
     -ful, a. bhayaṃkara bhayāvaha bhayaprada bhīṣaṇa bhayānaka dāruṇa bhīma raudra (drī f.), ugra bhairava (vī f.), ghora bhīṣma pratibhaya.
     (2) (Afraid) bhīta sabhaya sasādhvasa bhayārta bhīru śaṃkila sāśaṃka trasta.
     -fully, adv. sabhayaṃ satrāsaṃ bhayena.
     (2) dāruṇaṃ ghoraṃ ugraṃ.
     -less, a. abhaya nirbhaya abhīta niḥśaṃka nirbhīka nirviśaṃka abhīru akutobhaya; sāhasika (kī f.), pragalbha sāhasin.
     -lessly, adv. nirbhayaṃ niḥśaṃkaṃ sāhasena.

Feasible, a. sādhya śakya karaṇīya saṃbhāvya sukara upapādya.

Feast, s. utsavaḥ (lit. & fig.), mahaḥ parvan n., uddharṣaḥ; 'f. to the eyes' nayanotsavaḥ.
     (2) saṃbhojanaṃ viśiṣṭānnasaṃbhāraḥ sahabhojanaṃ. -v. i. prakāmaṃ bhakṣ 10; 'f. ing on grass' tṛṇaṃ prakāmaṃ bhakṣayan.
     (2) uttamānnena tṛp 4 P or saṃtuṣ 4 P. -v. t. bhojanaviśeṣaiḥ saṃtṛp c. or saṃtuṣ c.
     (2) (fig.) ānaṃd c., pramud c.; nayanābhyāṃ pā 1 P.

Feat, s. avadātaṃ or adbhutaṃ karman n, āścaryakarman n., ceṣṭitaṃ karman n., kriyā.

Feather, s. picchaṃ pakṣaḥ garut m., patraṃ vājaḥ parṇaṃ; 'peacock's f.' barhaḥ-rhaṃ; 'f. of arrows' puṃkhaḥ patraṃ vājaḥ; 'f. bed' mṛduśayyā komalaśayanaṃ; 'he thinks it a f. in his cap' sa tadātmano viśiṣṭagauravapadaṃ manyate.
     -ed, a. pakṣayukta sapakṣa pakṣin garutmat patrin patatrin.
     -y, a. pakṣatulya-samāna.

Feature, s. rūpaṃ ākṛti f., ākāraḥ lakṣaṇaṃ; 'inauspicious f. s' abhadralakṣaṇāni amaṃgalākāraḥ.
     (2) vadanākṛtiḥ; mukharekhā vadanākāraḥ.
     (3) (Sign) cihnaṃ lakṣaṇaṃ liṃgaṃ.

Febrifacient, a. jvarotpādaka.

Febrifuge, a. jvaraghna (ghnī f.), jvaranāśakanivāraka. -s. jvarāpahaṃ auṣadhaṃ.

Febrile, a. sajvara jvarita jvarārta.

February, s. māghaḥ phālgunaḥ tapasyaḥ.

Feces, s. malaṃ purīṣaṃ viṣ f., uccāraḥ apa(va)skaraḥ viṣṭhā; See Dung. 2 khalaṃ ucchiṣṭaṃ śeṣaṃ.
     -Fecal, a. viṇmaya-malamaya (yī f.), aśuddha amedhya.
     -Feculent, a. samala kaluṣa amedhya maladūṣita khalin.

Fecund, a. bahupraja bahvapatya.
     (2) avaṃdhya bahuphalaprada urvara (as soil).
     -Fecundate, v. t. saphalīkṛ 8 U; retaḥ sic 6 P.
     -Fecundity, s. saphalatā avaṃdhyatvaṃ prasava-naṃ phalavattvaṃ sphīti. f.

Federal,
     Federate, a. saṃhata saṃghātavat sāmayika-sāṃghātika (kī f.), kṛtasaṃdhi saṃyukta saṃdhisaṃśliṣṭa.

Fee, s. śulkaḥ-lkaṃ vetanaṃ pratiphalaṃ upāyanaṃ nistāraḥ pāritoṣikaṃ; 'monthly f.' māsikaṃ; 'f. simple' svādhīnā-svataṃtrā-bhūmiḥ.

Feeble, a. durbala aśakta śaktihīna nirbala kṣīṇaśakti alpaśakti alpabala-vīrya-sattva kṣīṇa avasanna kṣāma asamartha śithilabala niḥsattva.
     -ness, s. daurbalyaṃ kṣīṇatā alpabalaṃ alpavīryaṃ tejohāni f., vīryahāniḥ asāmarthyaṃ avasādaḥ aśakti f., śaktikṣayaḥ sattvanāśaḥ niḥsattvatā.
     -Feebly, adv. durbalatayā alpaśaktyā maṃdaṃ.

Feed, v. t. bhuj c., c., annadānena āpyai c. or pari-puṣ c.
     (2) puṣ 1, 9 P or c.; saṃ-bhṛ 3 U, c. (pālayati) annena saṃvṛdh c., or saṃtṛp c, or saṃtuṣ c.
     (3) car c.
     (4) upakḷp c., upasthā c. (sthāpayati). -v. i. (on) bhakṣ 10, ad 2 P; See Eat; oft. by aśana bhuj in comp.; piśitāśanaḥ hutabhuk &c.
     (2) (Grass) car 1 P. -s. bhakṣyaṃ bhojyaṃ.
     -er, s. bhojayitṛ m., annadātṛ m. āśayitṛ m.
     (2) poṣakaḥ upa-kalpakaḥ.
     (3) bhakṣakaḥ bhojin m., attṛ m. bhoktṛ m., āśin m.; ad-bhuj-āśin-aśana in comp.
     -ing, s. annadānaṃ pālanaṃ poṣaṇaṃ bharaṇaṃ.
     (2) bhakṣaṇaṃ khādanaṃ bhojanaṃ aśanaṃ.

Feel, v. t. anubhū 1 P, vi-bhū c., (pādacāramapi na vyabhāvayat R. XI. 10), jñā 9 U, upa-labh 1 A, vid 2 P, 10 A; 'f. certain' dṛḍhaṃ jñā prati-i 1 P; 'I felt his remarks much' tasya vaco mama hṛdayamarmāṇi aspṛśat-abhinat.
     (2) (Think) man 4 A, gaṇ 10, ākal 10; See Consider; 'are felt by the mind as pleasant' madhuratarāṇyāpataṃti manasaḥ (Ka. 103).
     (3) spṛś 6 P, parāmṛś 6 P, ālabh 1 A, sparśena parīkṣ 1 A or ni-rūp 10; 'f. ing the pulse' nāḍīṃ spṛṣṭvā. -v. i. (ātmānaṃ) gaṇ man.
     (2) (for) anukaṃp 1 A, samaduḥkha a. bhū; 'I f. sorry for you' ahaṃ tava kṛte duḥkhākulosmi; 'felt proud of his company' tatsamāgamenārūḍhagauravamivātmānaṃ mene; 'I f. easy now' labdhaṃ mayedānīṃ svāsthyaṃ (S. 4); 'I f. better' asti me viśeṣaḥ (S. 3).
     -er, s. sparśaśṛṃgaṃ; 'it was intended as a f.' sādhāraṇalokamatajñānāya idaṃ prayuktamāsīt.
     -ing, s. anubhavaḥ anubhūti f., saṃvedanaṃ bodhaḥ jñānaṃ upalaṃbhaḥ upalabdhi f., upāgamaḥ caitanyaṃ cetanā; saṃjñā.
     (2) sparśaḥ parāmarśaḥ saṃparkaḥ sparśajaṃ jñānaṃ.
     (3) vṛtti f., rasaḥ bhāvaḥ rāgaḥ vi-kāraḥ citta-mano-vṛttiḥ manovikāraḥ-dharmaḥ; 'f. of anger' kopavṛttiḥ.
     (4) kṛpā dayā anukaṃyā karuṇā samaduḥkhitā; 'a man of f.' sahṛdayaḥ sacetas m. 'what man of f. in not affected at heart' sacetasaḥ kasya mano na dūyate (K. v. 48). -a. cetana cetanāyukta caitanya-bodha-viśiṣṭa.
     (2) rasavat rāgin bhāvika sarasa.
     -ingly, adv. sarasaṃ sarāgaṃ jñānapūrvaṃ svānubhūtipūrvaṃ.
     (2) sadayaṃ sānukaṃpaṃ.

Feign, v. t. manasā kḷp c. or sṛj 6 P.
     (2) kapaṭaṃ-vyājaṃ-chadma kṛ 8 U; apa-diś 6 P; f. ing illness' śarīrāsvāsthyamapadiśya; oft. ex. by kṛtaka kṛtrima or kapaṭa-vyāja-chadmamithyā in comp.; 'he f. ed himself to be dead' ātmānaṃ mṛtavatsaṃdarśayāmāsa; 'f. ing anger' kṛtakaṃ kopaṃ kṛtvā; 'f. ing sleep' prasuptalakṣaṇa vyājasupta lakṣasupta.
     -ed, a vyāja-kapaṭa-chadma mithyā in comp.; kūṭārtha kalpita kṛtaka kṛtrima; 'f. quarrel' kṛtakakaṃlahaḥ 'a f. dress' kapaṭaveśaḥ; 'f. sleep' vyājanidrā; 'a f. ascetic' chadmatāpasaḥ.
     -edly, -ingly, adv. mithyā sakapaṭaṃ savyājaṃ chadmanā.
     -er, s. kāpaṭikaḥ chadmin m., pratārakaḥ; 'f. of illness' āturaliṃgin.

Feint, See Pretext.

Felicity, s. sukhaṃ śreyas n., paramasukhaṃ paramānaṃdaḥ dhanyatā saubhāgyaṃ kalyāṇaṃ praharṣaḥ; 'f. of expression' vacasāṃ prauḍhatvaṃ (Mal. 1).
     (2) (Eternal f.) apavargaḥ mokṣaḥ niḥśreyasaṃ paramā gatiḥ paramapadaṃ mukti f., kaivalyaṃ ni-rvāṇaṃ śreyas amṛtaṃ.
     (3) sahajatā akṛtrimatā anāhāryatvaṃ.
     -ous, a. śreyaskara (rī f.), atikalyāṇa paramasukhin dhanya subhaga.
     -Felicitate, v. t. abhinaṃd 1 P or c., diṣṭyāvṛdh c.; See Congratulate. -ion, s. abhinaṃdanaṃ dhanyavādaḥ kalyāṇavacanaṃ.

Feline, a. mārjārīya baiḍāla (lī f.).

Fell, s. carman n., ajinaṃ dṛti f., kṛti f.
     (2) aupalādri m. -a. niṣṭura kūra dāruṇa ugna. -v. t. ni-ava-pat c., avakṛt 6 P, avacchid 7 P, ni-ava-bhaṃj 7 P, prahṛtya pat c., śad c. (śātayati).
     -er, s. nipātakaḥ chetṛ m.

Fellow, s. sahāyaḥ mitraṃ sahacaraḥ anuṣaṃgin m., sajus m., sahavartin m., vayasyaḥ.
     (2) samapadabhāj m., tulyapadasthaḥ savayaskaḥ.
     (3) janaḥ puruṣaḥ 'this f. is bold' dhṛṣṭosau janaḥ.
     (4) sajātīyaḥ sajātiḥ.
     (5) yamaḥ yamakaḥ ekataraḥ yugmakaḥ.
     (6) kāpuruṣaḥ māṇavakaḥ jālmaḥ; 'my good f.' bhadra saumya. In comp. words ex. by sama-saha; 'f. -being, -creature' samānajātiḥ-jātīyaḥ sajātīyaḥ samabhūtaṃ; 'f. -citizen' ekanagarasthaḥ ekagrāmīṇaḥ; 'f. citizenship' paurasakhyaṃ paurasāhityaṃ; 'f. countryman' svadeśajaḥ sva-eka-deśīyaḥ; 'f. -feeling' sahānubhūti f., samaduḥkhatvaṃ samabhāvaḥ bhūtānukaṃpā; 'f.-student, scholar' sahādhyāyaḥ satīrthaḥ sahādhyāyin m., sahapāṭhakaḥ; 'f. -labourer, -worker' sahakārin m., saṃbhūyakārin m., sahakarmin m. 'f. -servant' sahabhṛtyaḥ ekaprabhuḥ; 'f. -soldier' sahayoddhā; 'f. sufferer' sama-saha-duḥkhaḥ-khin samaduḥkhabhāk sahabhogin 'f. traveller' sahayāyin sahagāmin; 'f. of a- body' pāriṣadyaḥ pāṃkteyaḥ śreṇyabhyaṃtaraḥ.
     -ship, s. sāhāyyaṃ sāhityaṃ saṃsargaḥ saṃgaḥ-gamaḥ saṃghātaḥ saṃyogaḥ sāhacaryaṃ sakhyaṃ maitrī samāgamaḥ.
     (2) vṛtti f.
     (3) pāriṣadyapada.

Felly, See Circumference.

Felon, s. sāhasikaḥ ghorapātakaḥ ātatāyin m., mahāpāpin-pātakin m., mahāparādhin m.
     -ous, a. ātatāyin jighāṃsu vadhodyata.
     (2) durācāra duṣṭa pāpiṣṭha durvṛtta atiniṃdya.
     -y, s. mahāpāpaṃ-pātakaṃ mahāparādhaḥ sāhasaṃ; ātatāyitā ghorapāpaṃ.

Felt, s. ūrṇā aurṇakaṃ ūrṇāyuḥ kaṃbalaḥ.

Female, s. strī nārī; See Woman. -a. Ex. by the suffixes ā ī or vadhū in comp.; 'f. sparrow' caṭakā; hariṇī siṃhī cakravākavadhūḥ &c.; 'f. friend' vayasyā sakhī sahacaṃrī āli f. 'f. apartments' avarodhagṛhaṃ śuddhāṃtaḥ aṃtaḥpuraṃ; 'a f. form' strīrūpaṃ strīsaṃsthānaṃ; 'a f. dress' strīnepathyaṃ-veṣaḥ.

Femesole, s. anūḍhā strī.

Feminine, a. straiṇa (ṇī f.), strījātīya strītharman.
     (2) ke mala mṛdu pelava sukumāra.
     (3) (In gram.) strī; 'this word is masculine or f.' ayaṃ śabdaḥ puṃsi striyāṃ vā.

Fen, s. anūpaḥ anūpabhūḥ kacchabhūḥ paṃkaḥ kardamaḥ.
     -Fenny, a. jalāḍhya sajala paṃkila.

Fence, s. vṛti f., āvaraṇaṃ prākāraḥ prācīraṃ veṣṭanaṃ varaṇaḥ śā(sā)laḥ.
     (2) rakṣā-kṣaṇaṃ gupti f. -v. t. vṛtyā rakṣ 1 P or ā-pari-vṛ 5 U or c. or pariveṣṭa c. or ava-ni-ruṣ 7 U, -v. i. daṃḍayuddhaṃ abhyas 4 U or śikṣ 1 A.
     (2) muṣṭiyuddhaṃ kṛ 8 U, daṃḍādaṃḍi yudh 4 A.
     -er, s. asi-gadā-yodhaḥ daṃḍayoddhṛ m.
     -ing, s. yaṣṭidaṃḍa-yuddhaṃ āyudha-śastra-vidyā.
     -less, a. arakṣita anāvṛta.

Fend, v. t. vṝ c. nivṛ 10, pratihan 2 P.

Fender, s. aṃgāragupti f.
     (2) varūthaḥ rathaguptiḥ.

Fennel, s. śā-sā-leyaḥ chatrā madhurikā.

Feracious, See Fecund.

Ferine, See Beastly.

Ferment,
     -ation, s. maṃḍaḥ-ḍaṃ abhiṣavaḥ pheṇaḥnaḥ kiṇvaḥ-ṇvaṃ surāmaṃḍaḥ kārottaraḥ nagnahūḥ (m.).
     (2) aṃtraḥ-kṣobhaḥ-tāpaḥ-dāhaḥ-utsekaḥvegaḥ uttāpaḥ. -v. t. ākulīkṛ 8 U, aṃtaḥ kṣubh c., utsitt 6 P or c., uttap c., aṃtarvegaṃ utpad c., aṃtaḥ-tap c. -v. i. phenāyate (D.), utsic pass., aṃtaḥ kṣabh 4 P or tap 4 A, aṃtastāpaṃ yā 2 P.
     (2) kṣubh uttap.

Fern, s. vahupatrakaḥ.

[Page 159]

Ferocious, a. raudra (drī f.), ugra krūra ati-krūra dāruṇa krūrakarman mārātmaka sāhasika (kī f.); See Grim, Dreadful, also.
     -ness, -Ferocity, s. raudratā krauryaṃ ugratā &c.

Ferreous, a. lauha (hī f.), āyasa (sī f.), lohamaya (yī f.), ayodharman.

Ferret, s. babhruḥ nakulaḥ.

Ferruginous, a. lohamalayukta.

Ferrule, s. lohavalayaḥ-yaṃ lauharakṣaṇī.

Ferry, s. taraḥ taraṇasthānaṃ ghaṭṭaḥ; 'f. boat' taranauḥ ta(tā)raṇaḥ-ṇi f., tarīḥ tarāluḥ uḍupaḥ vahitraṃ; 'f. -man' taranāyakaḥ nāvikaḥ tārakaḥ tāraṇaḥ. -v. t. (over) nāvā tṝ 1 P or pāraṃ gam 1 P.

Fertile, a. śasyaprada urvara bahuphalaprada bahuśasyada avaṃdhya sphīta; 'f. in produce' samṛddhaśasya.
     (2) (Fig.) nirmāṇakuśala kalpaka saṃvidhāyaka.
     -ity, -ness, s. phalavattā phaladatā saphalatā avaṃdhyatvaṃ sphīti f.
     -ize, v. t. saphala- phalaprada -a. kṛ 8 U, phaladī-kṛ āpyai c., sphītīkṛ.

Ferule,
     Ferula, s. vetraṃ daṃḍakāṣṭhaṃ.

Fervent, a. caṃḍa utsuka tīkṣṇa sātiśaya ugra sotsāha āsakta vyagra utkaṭa uttapta udyukta sodyoga; 'f. in piety' bhaktivyagra atibhakta.
     -ly, adv. sotsāhaṃ sāśaṃsaṃ sotsukaṃ vyagratayā autsukyena utkaṭatayā.
     -Fervency, s. vyagratā utsāhaḥ autsukyaṃ utkaṭatā tīkṣṇatā caṃḍatā āsakti f., manonirbaṃdhaḥ.

Fervid, a. pracaṃḍa tīvra tīkṣṇa uttapta sātiśaya prakhara tigma ugra.
     -Fervour, s. pra- caṃḍatā tīvratā tīkṣṇatā uttāpaḥ utkaṭatā vyagratā; 'religious f.' atibhakti f., bhaktivyagratā śraddhonmādaḥ.

Festal, a. autsavika (kī f.).

Fester, v. i. pūy 1 A, pūtībhū 1 P, pakva a. bhū sapūya a. bhū.

Festival, s. utsavaḥ mahaḥ parvan n., kṣaṇaḥ uddharṣaḥ uddhavaḥ yātrā abhyudayaḥ; 'public or general f.' yātrotsavaḥ.

Festive, a. ānaṃdaprada sotsava harṣaṇa sānaṃda utsava in comp.; 'f. day' utsava-dinaṃ.
     -ity, s. utsavaḥ samutsavaḥ. utsava-kālaḥ.
     (2) pramodaḥ harṣaḥ ānaṃdaḥ āhlādaḥ.

Festoon, s. mālā hāraḥ sraj f.

Fetch, v. t. āhṛ 1 P, upā-ā-nī 1 P, upā-dā 3 A,
     (2) niṣkṛṣ 1 P, utpad c., sru c.; 'f. a deep sigh' dīrghaṃ niśvas 2 P; what price does the book f.' kiyatā mūlyena tatpustakaṃ vikrīyate; 'f. up' ud-dhṛ 1 P, 10; ā-sad c.; See Overtake. -s. kapaṭaṃ vyājaḥ apadeśaḥ upāyaḥ.

Fete, v. t. tṛp c., tuṣ c. -s. utsavaḥ.

Fetid, a. pūtigaṃdhi pūta asugaṃdhi ugragaṃdha durgaṃdha.

Fetor, s. durgaṃdhaḥ pūti-ugra-gaṃdhaḥ.

Fetter, s. nigaḍaḥ-ḍaṃ baṃdhanaṃ pāśaḥ śṛṃkhalā-laṃ. -v. t. nigaḍena baṃdh 9 P, saṃyam 1 P, yaṃtr 10, nigaḍayati (D.).
     -ed, a. nigaḍita pāśabaddha saṃyata śṛṃkhalita saṃdānita.

Fetus, s. garbhaḥ bhrūṇaḥ piṃḍaḥ kalalaṃ-naṃ garbhasthaḥ śiśuḥ.

Feud, s, kalahaḥ kaliḥ vigrahaḥ virodhaḥ vipakṣatā dvaṃdvaṃ yuddhaṃ; 'family f.' gṛhacchidraṃ gṛharaṃdhraṃ aṃtarbhedaḥ.

Feudatory, s. sāmaṃtaḥ.

Fever, s. jvaraḥ (lit. & fig.), tāpaḥ dehadāhaḥ-tāpaḥ; 'inflammatory f.' dāhajvaraḥ; 'typhoid f.' saṃnipātajvaraḥ taṃdrikasaṃnipātaḥ; 'ardent f.' tāpolbaṇaḥ; 'relapsing f.' muktānubāṃdhin m., saṃtataḥ. -v. t. ut-saṃ-tap c., jvar c. (jvarayati).
     -ish, a. jvarārta jvaragrasta jvarātura jvarapīḍita jvarita sajvara jvarin.
     (2) jvarotpādaka jvarajanaka.

Few, a. alpa katipaya stoka parimita mita apracura abahu; 'a f.' katicit stokāḥ katipayāḥ.
     -ness, s. alpatvaṃ stokatvaṃ.

Fiance, s. vadhū.

Fiasco, s. bhaṃgaḥ aniṣpatti f., asiddhi f.

Fiat, s. ājñā nirdeśaḥ śāsanaṃ niyogaḥ vyavasthāpatraṃ.

Fib, See Falsehood.

Fibre, s. taṃtuḥ sūtraṃ guṇaḥ taṃtraṃ.
     (2) kesa(śa)raḥ-raṃ aṃśuḥ pakṣman n.
     (3) śirā nāḍī snasā; 'f. of a lotus' mṛṇālaḥ-laṃ-lī bisaṃ-
     -ed, -ous, a. taṃtumat sūtrin kesarin- taṃtumaya (yī f.), śirāla.

Fickle, a. capala caṃcala lola tarala cala asthira anavasthita adhīra; (of persons only) calacitta caṃcalahṛdaya lolabuddhi naikabhāvāśraya prakṛtitarala lola-caṃcala-mati asthirabuddhi.
     -ness, s. cāpalyaṃ taralatā lolatā cāṃcalyaṃ adhīratā asthiratā calacittatā manolaulyaṃ.

Fiction, s. kalpanā racanā sṛṣṭi f.; manaḥkalpanā-sṛṣṭiḥ mānasī sṛṣṭiḥ.
     (2) mithyākathā kalpitā kathā.
     -Fictitious, a. kṛtaka kṛtrima kalpita asatya mṛṣārthaka kūṭārtha kapaṭa-mithyā-kūṭa in comp.
     -ly, adv. mithyā sakapaṭaṃ mṛṣā sakūṭaṃ savyājaṃ.

Fiddle, s. śā(sā)raṃgī pinākī. -v. t. sāraṃgīṃ vad c., 'f. stick' śārikā koṇaḥ ghargharikā.

Fidelity, s. bhakti f., āsaktatā anurāgaḥ niṣkapaṭatvaṃ viśvāsyatvaṃ svāmi prabhu-niṣṭhābhaktiḥ abhedyatā; 'f. to a husband' pātivratyaṃ patisevā satītvaṃ cāritryaṃ

[Page 160]

Fidget, v. i. capala-caṃcala -a. bhū 1 P. -s. cāpalyaṃ caṃcalatā.
     -y, a. capala caṃcala lola aśāṃta adhīra; See Fickle.

Fiducial, a. viśvāsin viśvasta asaṃdigdha.

Fiduciary, a. nyasta nikṣipta. -s. nyāsanikṣepa-dhārin.

Fie, interj. dhik (with acc.), sometimes with gen.

Fief, s. kṣetraṃ bhūmi f., kṣetrabhūmiḥ.

Field, s. kṣetraṃ bhūmi f., vapraḥ-praṃ; 'a collection of f. s' kaidārakaṃ kaidāryaṃ kṣaitraṃ kaidārikaṃ; 'f. of battle' raṇabhūmiḥ raṇājiraṃ raṇāṃganaṃ-ṇaṃ raṇaṃ samarabhūmiḥ; 'f. marshal' senāpatiḥ balādhyakṣaḥ camūpatiḥ daṃḍanāyakaḥ senānī m. 'f. sports' vanakrīḍā araṇya-mṛgayā-vihāraḥ; 'the general took the f.' senānīryuddhāya pravṛttaḥ; 'they lost the f.' tasminyuddhe parājigyire.
     (2) avasaraḥ prasaraḥ sthānaṃ viṣayaḥ.

Fiend, s. piśācaḥ rākṣasaḥ bhūtaḥ vetāla.; See Demon also.
     -ish, -like, a. piśācatulya atidāruṇa paiśāca (cī f.), rākṣasa (sī f.), āsura (rī f.), atikrūra.

Fierce, a. ugra krūra ghora raudra (drī f.), dāruṇa bhīṣaṇa bhairava (vī f.); See Dreadful, Grim, also.
     (2) tīkṣṇa tīvra caṃḍa prakhara paruṣa niṣṭhura (of voice &c.).
     (3) saṃrabdha kopajvalita krodheddha kopākula samanyu kopoddīpita krodhavyaṃjaka.
     -ly, adv. tīkṣṇaṃ tīvraṃ ugraṃ krūraṃ ghoraṃ caṃḍaṃ niṣṭhuraṃ sakrodhaṃ saṃraṃbheṇa.
     -ness, s. krūratā ugratvaṃ raudratā.
     (2) tīkṣṇatā caṃḍatā.
     (3) saṃraṃbhaḥ atimanyuḥ koponmādaḥ krodhātiśayaḥ.

Fiery, See under Fire.

Fife, s. veṇuḥ vaṃśaḥ.
     -er, s. vāṃśikaḥ veṇuvādakaḥ.

Fifteen, a. paṃcadaśan; 'f. -th' paṃcadaśa (śī f.).

Fifty, a. paṃcāśat; 'f. -th' paṃcāśa (śī f.), paṃcāśattama (mī f.).

Fig, s. (Tree) aṃjīraḥ nyagrodhaḥ uduṃbaraḥ; (fruit) nyagrodhaṃ uduṃbara or ex. by phalaṃ in comp.; 'I care a f. for you' na tvāṃ tṛṇāyāpi manye-gaṇayāmi.

Fight, v. i. yudh 4 A, vigrah 9 P, saṃpra-hṛ 1 P, saṃgrāmaṃ ārabh 1 A, vairāyate (D.), prati-ā-yudh (with acc.); 'f. a cause' kāryārthaṃ yudh. -s.
     -ing, s. yuddhaṃ raṇaḥ-ṇaṃ āyodhanaṃ samaraḥ-raṃ vigrahaḥ; See Battle.
     -er, s. yoddhṛ m., yuyutsuḥ.

Figment, s. kalpanā mithyā-kalpita-kathā mānasī sṛṣṭiḥ.

Figurante, s. nartakī lāsikā.

Figure, s. ākāraḥ rūpaṃ ākṛti f., mūrti f.
     (2) kāyaḥ dehaḥ vigrahaḥ aṃgaṃ gātraṃ vapus n., (
     Body q. v.).
     (3) mūrtiḥ pratimā pratirūpaṃkṛti f.
     (4) aṃkaḥ.
     (5) alaṃkāraḥ; 'f. of speech' vākyālaṃkāraḥ.
     (6) rūpakaṃ āropaḥ lakṣaṇā upalakṣaṇaṃ-ṇā upacāraḥ.
     (7) pratiṣṭhā gauravaṃ yaśas n., varṇaḥ kīrti f.; See Fame. -v. t. vi-dhā 3 U, virac 10, nirmā 3 A, saṃ-pari-kḷp c.
     (2) varṇ 10, citr 10, likh 6 P, vi-ā- rūp 10, citrīkṛ 8 U, karburīkṛ
     (3) (To oneself) vi-bhū c., ciṃt 10, kḷp c., vigaṇ 10,
     -Figurate, a. sākāra rūpavat mūrtimat sarūpa.
     -Figurative, a. sālaṃkāra.
     (2) lākṣaṇikaaupacārika (kī f.), upalakṣita; 'f. use' upacāraḥ.
     -ly, adv. sālaṃkāraṃ sopalakṣaṇaṃ; 'to be used f.' upacar pass, (with loc.); acetanepi kūle cetanavadupacāradarśanāt tasmāccetanavadupacaryate (S. B. 99, 100).

Filament, s. keśa(sa)raḥ-raṃ taṃtuḥ sūtraṃ pakṣman n., aṃśuḥ; 'f. of a lotus' mṛṇālaḥlaṃ bisaṃ kiṃjalkaḥ.

Filch, v. t. muṣ 9 P, cur 10, apa-hṛ 1 P.
     -ing, s. steyaṃ apahāraḥ cauryaṃ moṣaṇaṃ.

File, s. paṃkti f., āvali-lā f., śreṇi-ṇī f., 'f. of an army' daṃḍavyūhaḥ sainyaśreṇiḥ balavinyāsaḥ.
     (2) sūtraṃ guṇaḥ taṃtuḥ.
     (3) lekhyaśreṇī lekhyapatrasamūhaḥ.
     (4) vraścanaḥ patraparaśuḥ. -v. t. yathākramaṃ rac 10 or śreṇyāṃ āruh c.
     (2) ghṛṣ 1 P, mṛj 2 P. -v. i. vyūhena pra-yā 2 P.

Filial, a. putrānurūpa putrayogya putrīya; gen. putra in comp.; 'f. duty' putradharmaḥ; 'f. affection' pitravātsalyaṃ pitṛbhakti f.
     -ly, adv. putravat putradharmānurūpaṃ.
     -Filiation, s. putratvaṃ putrīkaraṇaṃ.

Filiform, a. sūtrākṛti.

Filings, s. lohacūrṇaṃ-kiṭṭaṃ lohajaṃ.

Fill, v. t. pṛ-pṝ 3 U, bhṛ 3 U, ā-ni-saṃ-ci 5 U, pra-ā-saṃ-pūr 10, ā-saṃ-kṝ 6 P, vyāp 5 P, vyaś 5 A, āvṛ 5 U; better ex. by 'f. ed'; 'it f. ed my heart with terror' tena mama hṛdayaṃ bhayasaṃkulaṃ babhūva.
     (2) pracurīkṛ 8 U, bahulīkṛ saṃkulīkṛ. -s. Ex. by yathecchaṃ paryāptaṃ ātṛpti pra-ni-kāmaṃ; 'drank his f.' yathecchamapibat; nīvāraudanamaṃḍaṃ paryāptamācāmati (U. 4) 'drinks his f. &c.'
     -ed, a. pūrita pūrṇa saṃ-pari-pūrṇa āsaṃ-kīrṇa saṃkula ā-samā-kula vyāpta ni-saṃcita āvṛta saṃbhṛta āviṣṭa garbha in comp.

Fillet, s. paṭṭaḥ baṃdhanaṃ veṣṭanaṃ baṃdhaḥ (keśānāṃ).

Fillip, s. aṃguliprahāraḥ-ghātaḥ-tāḍanaṃ choṭikā.

Filly, s. kiśorī bālaturagī-vājinī-ghoṭikā.

Film, s. paṭalaṃ sūkṣmataṃtuḥ sūkṣmatvac f., puṭaḥṭaṃ; 'f. of the eye' akṣipaṭalaṃ aṃtardhānaṃ.
     -y, a. paṭalāvṛta sapaṭala.

[Page 161]

Filter, v. t. śudh c., saṃmṛj 2 P, 9 U. -v. i. nirgal 1 P, nisyaṃd 1 A, niḥsṛtya śudh 4 P.

Filth, s. malaḥ-laṃ kāluṣyaṃ mālinyaṃ apa-(va)skaraḥ kalkaṃ khalaṃ paṃkaḥ kardamaḥ.
     -y, a. malina kaluṣa samala malīmasa maladūṣita paṃkila paṃkin.
     (2) aśuddha amedhya apavitra.
     (3) kutsita niṃdya garhya dūṣaṇīya ku-kad pr.

Fin, s. pakṣaḥ dehadhiḥ vājaḥ (matsyānāṃ); 'f.-footed' jālapādaḥ-da.
     -less, a. pakṣahīnarahita.
     -Finny, a. sapakṣa pakṣaviśiṣṭa.

Final, v. aṃtima aṃtya aṃta-śeṣa in comp., paścima carama.
     (2) niḥsaṃdeha paricchinna suni-ścita avikalpa sunirṇīta.
     (3) aparivartanīya apratikārya.
     -ly, adv. aṃtataḥ aṃte śeṣe.
     (2) niruttaratayā saparicchedaṃ.

Finance,
     -s, s. āyaḥ karaḥ baliḥ dhanāgamaḥ śulkaṃ rājasvaṃ; 'his financial condition is prosperous'; parisphītaṃ tasya kośajātaṃ.
     -Financier, s. kośādhyakṣaḥ dhanādhikārin m.

Find, v. t. āp 5 P, labh 1 A, adhigam 1 P, vid 6 U, ā-samā-sad c., dṛś 1 P; i-yā 2 P, (acc.); pratipad 4 A.
     (2) (F. out) budh 1 P, jñā 9 U, avagam 1 P, ava-i 2 P, vi-bhū c.; nirūp 10, anusaṃdhā 3 U, upalabh anviṣ 4 P, nirṇī 1 P, niści 5 U, ava-nir-dhṛ 10; 'they found him guilty' soparādhīti te nirṇinyuḥ taiḥ soparādhī sthāpitaḥ.
     (3) upa-saṃ-kḷp 10, ciṃt 10.
     (4) vyā-khyā 2 P, vyā-kṛ 8 U, vyaktīkṛ.
     -ing, s. adhigamaḥ avāpti f.
     (2) nirṇayaḥ.

Fine, a. sūkṣma tanu ślakṣṇa asthūla virala; 'f. cloth' sūkṣmavastraṃ aṃśukaṃ suvāsas n.
     (2) tīkṣṇa tīvra kuśāgrīya mārmika.
     (3) pelava sukumāra komala mṛdu.
     (4) viśuddha vimala nirmala.
     (5) parama uttama utkṛṣṭa viśiṣṭa.
     (6) suṃdara kāṃta śobhana vāma cāru rūpavat subhaga gen. by su in comp.; 'of f. teeth' sudatī; 'having f. eyes' su-vāma-locanā; 'a f. day' sudinaṃ; 'f. art' kalā; 'f. fingered' laghuhasta; 'it is a f. proposal' udāraḥ-pra-thamaḥ-kalpaḥ. 'in fine' aṃtataḥ śeṣe etāvatā evaṃ ca. v. t. śudh c., 9 U, malaṃ hṛ or apa-kṛṣ 1 P.
     -ly, adv. sūkṣmaṃ viralatayā.
     (2) cāru suṣṭha suṃdaraṃ su pr.
     -ness, s. sūkṣmatā viralatā tīkṣṇatā &c.
     (2) kāṃti f., śobhā cārutā lāvaṇyaṃ.
     -ry, s. śobhā āḍaṃbaraḥ bāhyaśobhā.
     (2) alaṃkāraḥ maṃḍanaṃ bhūṣaṇaṃ prasādhanaṃ ābharaṇaṃ parikarman n., pariṣkāraḥ; 'fond of f.' priyamaṃḍana alaṃkārapriya.

Fine, s. daṃḍaḥ artha-dhana-daṃḍaḥ; 'liable to f.' daṃḍya. -v. t. daṃḍ 10 (two acc.), daṃḍaṃ dā c. (dāpayati) with instr. of giver.

Finesse, s. māyā sūkṣmopāyayogaḥ vyapadeśaḥ.
     (2) kauśalaṃ dhūrtatā.

Finger, s. aṃguli-lī f., karaśākhā; 'fore-f.' tarjanī; pradeśi(śa)nī; 'middle f.' madhyamā; 'third f.' anāmikā; 'last f.' kaniṣṭhā kaniṣṭhikā kanīnī-nikā; 'f. -ring' aṃgulīyaṃ aṃgulī(rī)yakaṃ ūrmikā; 'three f. s in breadth' tryaṃgulaṃ (dāru). -v. t. aṃgulyā spṛś or parāmṛś 6 P.

Finical, a. atisūkṣma ekāṃtakomala-pelava atyutkṛṣṭa.

Finis, s. See End.

Finish, v. t. samāp c., saṃ-pṝ c. -pūr 10, ni-rvṛt c., avaso 4 P, niḥ-saṃ-pad c., sādh 5 P or c.; aṃtaṃ gam 1 P, niḥ-śiṣ c., niḥ-śeṣīkṛ 8 U, pāraṃ gam.
     (2) saṃskṛ 8 U, pariṣkṛ yatnataḥ sādh. -s.,
     -ing, s. samāpti f., aṃtaḥ nirvṛtti f., siddhi f., aṃtagamanaṃ &c.

Finite, a. prameya paricchedya nirūpaṇīya niyata samaryāda parimita sādyaṃta; 'not f.' anaṃta.
     -ly, adv. samaryādaṃ niyataṃ.

Fir-tree, s. devadāru m., n., śakrapādapaḥ pāribhadrakaḥ bhadradāru drukilimaṃ pītadāru dāru pūtikāṣṭhaṃ.

Fire, s. agniḥ vaiśvānaraḥ jvalanaḥ analaḥ pāvakaḥ kṛśānuḥ vahniḥ dahanaḥ jātavedas m., hutāśanaḥ śikhin m, hutabhuj m., hutavahaḥ barhiḥ śuṣman m., kṛṣṇavartman m., tanūnapāt uṣarbudhaḥ śikhāvat m., havyavāhanaḥ hiraṇyaretas m., citrabhānuḥ vibhāvasuḥ śukraḥ śuciḥ kṛpīṭayoniḥ.
     (2) tejas n., sattvaṃ utsāhaḥ; 'on f.' agni-hutavaha-parīta agnidīpta; 'submarine f.' vāḍavaḥ aurvaḥ vaḍavānalaḥ; 'set on f.' dah c., dīp c., agniṃ visṛj 6 P (with loc.); agninā jval c. or dah c.; 'take f.'; See under Catch. -v. t. dah 1 P, jval c., idh 7 A, agnisātkṛ 8 U.
     (2) uttij c., uddīp c., protsah c., pracud 10, saṃkṣubh c., prer c., saṃdhukṣ 10. -v. t. dīp 4 A, jval 1 P. dah pass.
     (2) lohagolān prakṣip 6 P or visṛj 6 P. 'F.-arms' āgneyāstrāṇi; 'f. -brand' agnikāṣṭhaṃ aṃgāraḥ-raṃ alātaṃ ulkā ulmukaṃ.
     (2) protsāhakaḥ. 'f. -fly' pataṃgaḥ śalabhaḥ khadyotaḥ jyotiriṃgaṇaḥ prabhākīṭaḥ; 'f. -pan' See Hearth; 'f. -place' culli-llī f., aśmaṃtaṃ udhmānaṃ uddhānaṃ adhiśrayaṇī aṃti(di)kā; 'f. -proof' adāhya; 'f. -side' agnisthānaṃ &c. ( f. -place), (f. -side comforts gṛhasukhāni); 'f. -wood' iṃdhanaṃ idhmaṃ dāhyakāṣṭhaṃ; 'f. -works' agnikīḍā -dravyāṇi.
     -Fiery, a. āgneya (yī f.), tejasvin agnimaya (yī f.).
     (2) sulabhakopa śīghrakopin krodhana krodhila kopaśīla saṃrabhin.
     (3) ugra tīkṣṇa pra- caṃḍa tīvra.

[Page 162]

Firm, a. dṛḍha sthira niścala acala avi-calita askhalita dhīra akaṃpita akṣubdha dhṛtimat vyavasthita; 'f. step' askhalitā gatiḥ.
     (2) gāḍha ghana dṛḍha aśithila avirala sāṃdra susaṃhata dṛḍhasaṃdhi; 'of a f. mind' sthiradhī sthira-niścala-mati dṛḍhātman; 'f. in friendship' dṛḍhasauhṛda gāḍhasakhya. -s. vaṇigjanasaṃsargaḥ samavāyaḥ saṃbhūya samutthānaṃ.
     -ly, adv. dṛḍhaṃ gāḍhaṃ ghanaṃ sthiraṃ dhīraṃ ni-ścalaṃ &c.; 'f. rooted' baddha-rūḍha-mūla; 'f. devoted' dṛḍhabhakti; 'f. joined' dṛḍhabaddha dṛḍhasaṃdhi.
     -ness, s. dṛḍhatā sthairyaṃ draḍhiman m., dhairyaṃ dhṛti f.; akṣobhaḥ askhalanaṃ akaṃpaḥ.
     (2) saṃhati f., ghanatā saṃdhiḥ.

Firmament, s. ākāśaḥ-śaṃ nabhomaṃḍalaṃ nabhastalaṃ; vyoman n., gaganaṃ-ṇaṃ khaṃ aṃtarīkṣaṃ tārā-uḍu-pathaḥ khagolaḥ; See Sky also.
     -al, a. vaihāyasa (sī f.), āṃtarīkṣa (kṣī f.), ākāśīya nabhaḥstha.

First, a. prathama ādya ādima pūrva agrima prāktana (nī f.).
     (2) mukhya pramukha pradhāna agrya pravara śreṣṭha vareṇya agraṇī agresara vara in comp.; See Principal, 'f. half' pūrvārdhaḥ; 'f. part of day' pūrvāhṇaḥ; 'f. part of night' pūrvarātraḥ 'for the f. time' prathamaṃ; 'from the f.' prathamāvadhi āprathamaṃ; 'f. of all, in the first place' prathamaṃ-ādau-tāvat; 'f. born' agrajaḥ pūrvajaḥ agrajanman m., jyeṣṭhaḥ agryaḥ agrimaḥ; 'f. -fruits' prathama-ādi-agra-phalaṃ prathamotpannaṃ; 'f. -rate' śreṣṭha utkṛṣṭa viśiṣṭatama parama uttama. -adv.,
     -ly, prathamaṃ pūrvaṃ prāk ādau agre purastāt.

Fiscal, a. dhanasaṃbaṃdhin.

Fish, s. matsyaḥ mīnaḥ jhaṣaḥ vaisāriṇaḥ aṃḍajaḥ visāraḥ śakulin m., pṛthuroman m. -v. i. matsyān grah 9 U or dhṛ 1 P or baṃdh 9 P.
     (2) anusṛ 1 P; 'f. -basket' matsyādhānī kuveṇī; 'f. -hook' baḍiśaṃ-śā-śī matsyavedhanaṃ; 'f. -ing net' jālaṃ ānāyaḥ kupinī; 'f. -market' mīnavikrayasthānaṃ; 'f. -monger' matsyavikrayin; 'f. -pond' mīnāśrayaḥ matsyālayaḥ matsyapūrṇaṃ saraḥ; 'f. -spawn' matsyāṃḍaṃ; 'f. -woman' matsyavikretrī.
     -er,
     -erman, s. dhīvaraḥ kaivartaḥ dāsaḥ-śaḥ jālikaḥ matsyājīvaḥ matsyopajīvin m., mātsyikaḥ niṣādaḥ.
     -ery, -ing, s. dhīvarakarman n., matsyabaṃdhanaṃ-grahaṇaṃ.

Fissile, a. bhidura bhidelima.

Fission, s. chedaḥ.

Fissure, s. chidraṃ raṃdhraṃ saṃdhiḥ bhaṃgaḥ vidalaḥ-laṃ bhedaḥ; (in the ground) bilaṃ gartaḥ-rtā vivaraṃ -v. t. vidṝ 10, vidal c. (dalayati).

Fist, s. muṣṭi m. f. ṣṭī; 'fisticuffs' 'blows with the f.' muṣṭighātaḥ-prahāraḥ-yuddhaṃ muṣṭīmuṣṭi-yuddhaṃ; 'doubling or clenching the f.' muṣṭibaṃdhaḥ-saṃgrāhaḥ khaṭaḥ. -v. muṣṭīmuṣṭi yudh 4 A, muṣṭinā taḍ 10 or pra-hṛ 1 P.

Fistula, s. nāḍi-ḍī-li-lī f., nāḍīvraṇaṃ nāḍīkṣataṃ; 'f. in anus' bhagaṃdaraḥ.

Fit, a. yogya kṣama nyāyya anurūpa upapanna yukta ucita yathārha samucita yathāyogya saṃgata; oft. by arh or pot. pass. part.; 'to be f. for' kḷp 1 A (with dat.), yuj-upapad pass. arh 1 P, ucita-yogya- a. bhū; 'f. to do a work' karmakṣama alaṃkarmīṇa. -v. t. yuj 7 U, 10, samā-saṃ-dhā 3 U, yogya-yukta -a. kṛ 8 U; 'f. an arrow' bāṇaṃ saṃ-dhā; See Fix; 'this ili f. s thee' naitadanurūpaṃ bhavataḥ; 'f. out' sajjīkṛ sannah c., upakaraṇaiḥ upakḷp c., or saṃyuj or upaskṛ; 'fit up'
     Decorate, q. v. -v. i. yuj-upa-pad-pass., śliṣ pass., yukta a. bhū; 'this f. s well' suśliṣṭametat (Mal. 1), susaṃgatamidaṃ. -s. ākramaḥ āveśaḥ avatāraḥ abhibhavaḥ 'f. of anger' kopāveśaḥ; 'f. of fever' jvarākramaḥ jvarābhibhavaḥ.
     (2) mūrchā bhrami f., bhrāmaraṃ.
     -ful, -a. cala capala caṃcala anitya viṣama lola asthira.
     -ly, adv. yuktaṃ ucitaṃ samyak yathārhaṃ sāṃprataṃ sthāne.
     -ness, s. yuktatā yogyatā kṣamatā pātratā upayogitā upapatti f., saṃgati f., paryāpti f., yāthārthyaṃ deśarūpaṃ.

Fitch, s. caṇakaḥ.

Five, a. paṃcan paṃcaka paṃcataya; 'in f. ways' paṃcadhā; 'f. times' paṃcakṛtvaḥ; 'f. fold' paṃcaguṇa a.
     -Fifth, a. paṃcama (mī f.)

Fives, s. kaṃdukakrīḍā.

Fix, v. t. sthā c. (sthāpayati) prati-saṃ-; ni-dhā 3 U, niruh c.; 'f. your dwelling there' tatra vasatiṃ kuru tatsthāne nivasa.
     (2) sthirīkṛ 8 U, dṛḍhīkṛ.
     (3) (F. upon) nirṇī 1 P, niści 5 U, ava-dhṛ 10, nirūp 10, saṃpari-kḷp c., nirdiś 6 P, niyuj 7 A, 10.
     (4) baṃdh 9 P (lit. & fig.), yuj āsaṃj c.; niviś c.; 'did not f. her love on him' tasminna babaṃdha bhāvaṃ (R. VI. 36); 'f. the eyes' dṛṣṭiṃ niviś c., lakṣaṃ baṃdh ananyadṛṣṭyā-animeṣeṇa-stimitalocanena-dṛś 1 P; 'with his eyes f. ed on my face' manmukhāsaktadṛṣṭiḥ; vyāpṛ c., umāmukhe vyāpārayāmāsa vilocanāni (K. III. 67); 'f. an arrow' saṃ-dhā 3 U, (dhanuṣyamoghaṃ samadhatta bāṇaṃ K. III. 66); 'f. the mind' manaḥ-cittaṃ-niviś c., or yuj or baṃdh or ādhā ekāgra a. bhū; tena upadeśena mama cetasi dṛḍhaṃ padaṃ cakre 'the advice is firmly f. ed &c.'; 'I am in a f.' cakrāṃtarasthita ivāsmi.
     -ed, a. vyavasthita sthirīkṛta sthāpita prati-ṣṭhita nirūḍha.
     (2) niyata niścita dhruva sthira dṛḍha niścala-acala; See Firm. 3 sakta ā-saṃ-sakta saṃ-pari-lagna; niviṣṭa baddha.
     (4) sthāvaraṃ ajaṃgama dhruva; 'firmly f.' dṛḍhabaddha baddhamūla pratiṣṭhita rūḍhamūla; 'having the gaze f.' 'with a f. look' āsakta-baddhadṛṣṭi stimita-animeṣa-locana; 'having the mind f. (on one thing); ekāgracitta ananyamanaska niviṣṭa-āsakta-manas; ekatāna ananyavṛtti ekāgra ekāyana ekasarga ekāgrya ekāyanagata; 'of f. resolution' dṛḍhaniścaya-saṃkalpa dhīra-sthira-mati sthiradhī.
     -edly, adv. dṛḍhaṃ sthiraṃ dhruvaṃ &c; sthiradṛṣṭyā animeṣeṇa stimitaṃ ekāgratayā &c.
     -edness, s.
     Firmness, q. v.
     -ity, s. sthiratā sthairyaṃ niṣṭhā; 'the mind, devoid of f, rambles' mano niṣṭhāśūnyaṃ bhramati (Mal. 1).
     -ture, s. sthāvaradravyaṃ.

Flabby, a. śithila lalita komala snigdha medura akaṭhina.
     -ness, śaithilyaṃ lālityaṃ.

Flaccid, a. See Flabby.

Flag, s. dhvajaḥ ketuḥ patākā; 'f. -staff' dhvajadaṃḍaḥ-yaṣṭiḥ-staṃbhaḥ.
     (2) (Stone) śilāpadṛḥ-pra-staraḥ. -v. i. avasad 1 P, mlai-glai 1 P, dhvaṃs 1 A, apaci-kṣi- pass.
     (2) (Of persons) śithilabala-avasanna-bhagnotsāha a. bhū aṃgāni muc 6 P; See Droop. -v. t. śilābhiḥ āstṛ 5 U.
     -gy, a. śithila kṣīṇa ava-sanna ślatha.

Flagellate, v. t. kaśayā taḍ 10 or pra-hṛ 1 P or āhan 2 U.
     -ion, s. kaśāghātaḥ kaśāprahāraḥ.

Flageolet, s. vaṃśaḥ veṇuḥ.

Flagitious, a. ghora dāruṇa atiduṣṭa atidurvṛtta ati-mahā-pāpin atiniṃdya.
     -ness, s. mahā-ati-pāpaṃ-pātakaṃ atiduṣṭatā ghoratā daurātmyaṃ.

Flagon, s. pānapātraṃ-bhājanaṃ puṭagrīvaḥ kaṃsaḥ-saṃ.

Flagrant, a. ghora dāruṇa atiduṣṭa ati-niṃdya pāpiṣṭhatama.
     (2) sarvajñāta lokaprasiddha suprakāśa suvyakta puraḥsphurat.
     -Flagran-
     -cy, s. ghoratā atiduṣṭatā; suvyaktatā.

Flail, s. musalaḥ-laṃ kaṃḍanī.

Flair, s. See Odour.

Flake, s. hima or tuṣāra-lavaḥ or kaṇaḥ himatūlaṃ tuṣāra-hima-ghanaḥ.
     (2) śakalaḥ-laṃ lavaḥ kaṇaḥ alpabhāgaḥ.
     (3) phalakaḥ saṃstaraḥ. -v. i. śakalībhū 1 P.
     -y, a. saśakala.

Flambeau, s. ulkā alātaṃ ulmukaṃ.

Flame, s. jvālā śikhā arcis f., n., kīlaḥ-lā agnijvālā-jihvā; 'in f. s' jvalat hutavahaparīta dahyamāna. -v. t. jval c., dīp c., dah c., -v. i. jval 1 P, dīp 4 A, dah pass.
     -ing, a. ucchikha pradīpta arciṣmat ujjvala jvalita jvalat; 'f. fire' jvālāgniḥ.
     -y, a. śikhājvālā-maya (yī f.), śikhin.

Flamingo, s. marālaḥ rājahaṃsaḥ.

Flank, s. pārśvaḥ-rśvaṃ pakṣaḥ kukṣiḥ utsaṃgaḥ pārśva-pakṣa-bhāgaḥ pārśvaṃgaṃ. -v. pārśvataḥ rakṣ or gup 1 P
     (2) pārśvataḥ abhidru 1 P.
     (3) spṛś 6 P, nikaṭe-pārśve-vṛt 1 A; See Border.

Flannel, s. urṇāyuḥ aurṇapaṭaṃ.

Flap, v. t. vi-dhū 5 U, 9 U, 6 P, utkṣip 6 P, cal c., ā-sphal c. -v. i. āsphal 1 P, vidhū-utkṣip -pass. -s. prālaṃbaḥ lolakaḥ.
     (2) (f. ing) āsphālanaṃ vidhūnanaṃ vidhuvanaṃ utkṣepaḥ-paṇaṃ; 'f. ing of ears' karṇatālaḥ.

Flare, v. i. lolaśikhayā jval 1 P. -s. lolaśikhā kaṃpitajvālā.

Flash, v. i. sphur 6 P, dīp 4 A, vi-las 1 P, vidyut 1 A, sahasā prakāś 1 A or jval 1 P, aciraṃ pra-bhā 2 P.
     (2) vidyudvegena-akasmād-udi 2 P or āvirbhū 1 P or utpad 4 A. -s. sphuraṇaṃ sphuritaṃ vilāsaḥ sahasā dīpti f., ābhāsaḥ vibhramaḥ acira-kṣaṇa-prabhā prabhākaṃpaḥ kṣaṇadyuti f., aciradyutiḥ.
     -y, a. kṣaṇaprabha taijasa (sī f.).
     (2) asāra nīrasa phalgu niḥsattva.

Flask, s. kācapātraṃ-bhājanaṃ pānapātraṃ puṭagrīvaḥ.

Flat, a. sama samastha samarekha sapāṭa abhugna-
     (2) nimna anucca nata anunnata.
     (3) asāra nīrasa phalgu virasa rasa-svāda-hīna nistejas niḥsattva.
     (4) spaṣṭa sphuṭa vyakta avakra asaṃdigdha suvyakta parisphuṭa.
     (5) avaniṃ gata daṃḍavat kṣipta; 'he laid himself f. on the ground' bhūmau daṃḍavatpatitaḥ; 'f. surface' samapṛṣṭhaṃ; 'f. roof' pṛṣṭhaṃ; 'f. -nosed' ava nāṭa avaṭīṭa avabhraṭa nata-cipiṭa-nāsika. -s. samabhūmi f., samasthalaṃ-lī samasthānaṃ pāṭaḥ.
     (2) nimnabhūmiḥ.
     (3) saikataṃ pulinaṃ.
     (4) patraṃ phalakaḥkaṃ.
     (5) maṃdaḥ anudāttaḥ maṃdraḥ.
     -ly, adv. samaṃ.
     (2) sphuṭaṃ suvyaktaṃ avakraṃ asaṃdehaṃ.
     -ness, s. samatā nimnatā asāratvaṃ &c.
     -ten, v. t. samīkṛ 8 U.
     (2) ā-ava-nam c. (namayati) namrīkṛ nimnīkṛ.
     (3) rasaṃ hṛ 1 P, nīrasīkṛ. -v. i. samībhū namrībhū.

Flatter, v. t. saṃ-abhi-pari-stu 2 U, pra-śaṃs 1 P, cāṭuvacanaiḥ-stutyā-sāṃtv 10 or saṃtuṣ c. or upa-lal 10 or pra-lubh c. or ākṛṣ 1 P, upacchaṃd 10.
     (2) cāṭūni vac-brū- 2 P, priyaṃ vad 1 P.
     (3) anu-nī 1 P, ā-rādh c., mithyā pra-śaṃs ślāgh 1 A.
     (4) mithyā āśāṃ utpad c. or vṛdh c.
     -er, s. cāṭukāraḥ saṃstāvakaḥ sāṃtvavādin m., praśaṃsakaḥ priyaṃvadaḥ cāṭuvādin m., mithyāśaṃsakaḥ.
     -ing, a. stutimaya (yī f.), paritoṣaka prītikara (rī f.), praśaṃsāmaya.
     -ingly, adv. cāṭūktyā ati-praśaṃsāpūrvaṃ sāṃtvanapūrvaṃ.
     -y, s. saṃstāvaḥ stuti f., stavaḥ cāṭu m. n., cāṭūkti f., atipraśaṃsā sāṃtvanaṃ-nā upalālanaṃ madhura-priya-vacanaṃ sāṃtvavādaḥ mithyāpraśaṃsā vyājastutiḥ cāṭuvādaḥ.
     (2) anunayaḥ ārādhanaṃ saṃtoṣaṇaṃ.

Flatulent, a. vāta-vāyu-grasta baddhavāta vātaphulla vāyupūrṇa vātula.
     -Flatulence, -cy, s. vāyuḥ vātaḥ vāyuphullatā aṃtrādhmānaṃ vātikatvaṃ.

Flatus, s. vātaḥ vāyuḥ aṃtravāyuḥ.

Flaunt, v. i. sāvalepaṃ cal-car 1 P, sadarpaṃuddhataṃ-vikaṭaṃ-parikram 1 U, 4 P.
     -ing, a. uddhatagati vilāsād maṃdagāmin-darśanīyamāni-n subhagaṃmanya; 'a. f. gait' vikaṭā-dhīroddhatā-gatiḥ.

Flavour, s. ā- svādaḥ rasaḥ ruci  f. -v. t. sarāsa a. kṛ 8 U.
     -ed, a. sarasa; 'well- f.' surasa svādu susvāda.
     -less, a. arasa nīrasa virasa asvādu.
     -ous, a. miṣṭa svādu surasa.

Flaw, s. doṣaḥ chidraṃ raṃdhraṃ vaikalyaṃ nyūnatā; 'seeking or finding f. s' raṃdhrānveṣin chidrānveṣin doṣaikadṛś.
     (2) caṃḍavātaḥ prabhaṃjanaḥ: See Hurricane. 3 bhaṃgaḥ saṃdhiḥ bhedaḥ raṃdhraṃ chidraṃ; 'f. in a jewel' pulakaḥ khaṃḍaḥ. -v. t. chidra 10, vyadh 4 P.
     -less, a. ni-rdoṣa; See Faultless. 2 niśchidra nīraṃdhra
     -y, a. saraṃdhra sacchidra sadoṣa.

Flax, s. kṣamā atasī umā; śaṇaṃ; 'f. -comb' umāmārjanī.
     -en, a. kṣauma-auma (mī f.).

Flay, v. t. carma apanī or nirhṛ 1 P or ullikh 6 P or niṣkṛṣ 1 P, nistvacayati (D.), nistvacīkṛ 8 U, tvakṣ 1 P.
     -er, s. tvagvi-dārakaḥ carmaniṣkarṣakaḥ.
     -ing, s. carmaniṣkarṣaṇaṃ niścarmakaraṇa.

Flea, s. makṣikā matkuṇaḥ dehikā talpakīṭaḥ. -v. t. dehikāḥ apanī 1 P.

Fleck, s. re(le)khā biṃdu m.

Fledged, a. saṃjātapakṣa garutmat sapakṣa pakṣayukta.

Flee, v. i. palāy 1 A, apakram 1 U, 4 P, vi-pra-dru 1 P, parā-i 2 P, apadhāv 1 P, apa-nir-gam 1 P, apa-sṛ-sṛp 1 P.
     (2) tyaj 1 P, parihṛ 1 P. vṛj 10.

Fleece, s. meṣalo(ro)man n. -v. t. (loma) chid 7 P or 9 U.
     (2) apaha 1 P; 'f. ed' hṛtasarvasva.
     -cy, a. bahuloman lomaśa lomāvṛta.

Fleer, v. t. ava-upa-has 1 P, tiraskṛ 8 U, avaman 4 A, ava-jñā 9 U; See Contemn. -s. upa-ava-hāsaḥ; tiraskāraḥ avahelanā avajñā.

Fleet, s. nausamājaḥ-sādhanaṃ potāvali f., yuddhanausamūhaḥ -v. i. drutaṃ-śīghraṃ-prasṛp 1 P or gam 1 P, vegena cal 1 P, tvar 1 A. -a. vegavat śīghra-tvarita-laghu-gati prajavin atiraṃhas javana (nī f.), śīghragāmin mahājava; 'f. as the wind' vāyugati vāyuvega; 'f. as thought' manojava.
     -ing, a. kṣaṇika kṣaṇabhaṃgura adhruva kṣaṇasthāyin; See Fickle.
     -ly, adv. drutaṃ śīghraṃ laghu satvaraṃ javena vegena raṃhasā.
     -ness, s. vegaḥ pra- javaḥ raṃhas n., tvaritagati f.

Flesh, s. māṃsaṃ āmiṣaṃ piśitaṃ kravyaṃ tarasaṃ palalaṃ; 'dried f.' vallaraṃ-rā uttaptaṃ śuṣkaṃ māṃsaṃ.
     (2) śarīraṃ viṣayasevā viṣayāsakti f.; 'f. diet or meat' māṃsāhāraḥ; 'f. -colour' māṃsavarṇaḥ-rāgaḥ-lohitaḥ; 'f. -monger' māṃsavikrayin m.
     -less, a. amāṃsa apuṣṭa māṃsahīna.
     -ly, a. śārīrika-daihika (kī f.), viṣayin sāṃsārikaaihika (kī f.).
     -ly, a. māṃsala puṣṭa pīna pīvara medasvin; See Fat.

Flexible, a. ā- namya kuṃcanīya namana-kuṃcanaśīla komala mṛdu āyamya.
     (2) anuneya.

Flexion,
     Flexture, s. ā- nati f.- namanaṃ; bhaṃgaḥ ā-ava-kuṃcanaṃ vakratā vakriman m.

Flexuous, a. vakra kuṭila jihma bhaṃgura.

Flick, v. t. āhan 2 P, prahṛ 1 P, āsphāl 10. -s. See Flip.

Flicker, v. i. cal 1 P, caṃcalatayā jval 1 P, lolaśikhayā jval caṃcalībhū 1 P.
     (2) pakṣau ā-sphal c.
     -ing, a. cala caṃcala asthira lola. -s. caṃcalaśikhā calanaṃ cāṃcalyaṃ.

Flimsy, a. asāra phalgu sārahīna nirbala niḥsattva alpabala kṣīṇaśakti.
     -ness, s. asāratā.

Flinch, v. i. vimukhī-parāṅmukhī-bhū 1 P, vi-cal 1 P, ni-parā-vṛt 1 A, (abl.); palāy 1 A, tyaj 1 P, tyaktvā nirgam 1 P or apa-sṛp 1 P mukhaṃ parā-vṛt c.
     -ing, s. nivartanaṃ vimukhatā vicalanaṃ vimukhībhavanaṃ.

Fling, v. t. (sahasā-balena) kṣip 6 P, as 4 P, muc 6 P, vi-sṛj 6 P, pat c., īr c.; 'f. away or off' apa-kṣip nirā-kṛ apās apa-hā 3 P; 'f. open' sahasā or balād apāvṛ 5 U. -s. kṣepaḥ-paṇaṃ pātaḥ-tanaṃ; prakṣepaḥ.

Flint, s. araṇiḥ agnigrāvan m., agniprastaraḥ.
     -y, a. agniprastaramaya (yī f.).
     (2) kaṭhiṇahṛdaya pāṣāṇahṛdaya.

Flip, s. āghātaḥ prahāraḥ āsphālanaṃ.

Flippant, a. vācāla vāvadūka niḥsāra vākcaṃcala.
     (2) capala asthira lola caṃcala.
     -ly, adv. vākcāpalyena.
     -Flippancy, s. vākcāpalyaṃ vāvadūkatā; niḥ-sāratā.
     (2) pragalbhatā laulyaṃ cāpalyaṃ.

Flirt, v. t. sahasā kṣip 6 P. -v. i. ava-has 1 P, adhikṣip 6 P.
     (2) vi-bhram 1, 4 P, vi-las 1 P, vilāsaṃ-vibhramaṃ-dṛś c.
     (3) cala a. bhū 1 P, spaṃd 1 A, kaṃp 1 A, sphur 6 P. -s. ākasmikakṣepaḥ.
     (2) vilāsinī līlāvatī capalā pragalbhā.
     -ation, s. līlā helā vibhramaḥ vilāsaḥ hāvaḥ khelā premalīlā.
     (2) spaṃdanaṃ sphuraṇaṃ; hṛdayakaṃpaḥ.

Flit, v. i. laghu cal 1 P, drutaṃ vi-pra-sṛp 1 P, sthānātsthānaṃ gam or cal 1 P, itastato bhram 1, 4 P.
     (2) pra-ut-ḍī 1, 4 A, vyomni visṛp capalībhū.
     -ting, s. bhramaṇaṃ calanaṃ laghu sarpaṇaṃ.

Flitch, s. vallūraṃ śūkarottaptaṃ.

Flitter s. cīraṃ karpaṭaḥ vastrakhaṃḍaḥ-ḍaṃ.

Flittermouse, s. jatukā ajinapatrā.

Float, v. i. plu 1 A; tṝ 1 P.
     (2) bhās 1 A. -v. t. plu c., vah c. -s. plavaḥ uḍupaḥ kolaḥ vahitraṃ taraṇaḥ-ṇī tarīḥ.

Flocculent, a. sāṃdra ghanībhūta śyāna.

Flock, s. yūthaṃ saṃghaḥ nivahaḥ samūhaḥ kulaṃ gaṇaḥ; See Multitude; 'f. of cattle' pāśavaṃ paśukulaṃ go-vṛṃdaṃ-kulaṃ 'f. of sheep' avikulaṃ āvikaṃ; 'f. of sheep and goats' ajāvikaṃ; 'in f s' gaṇaśaḥ saṃghaśaḥ. -v. i. (Together) saṃghaśaḥ-gaṇaśaḥ-samāgam 1 P or mil 6 P or saṃni-pat 1 P, ekatra mil ekībhū.

Flog, v. t. kaśayā-vetreṇa-taḍ 10 or ā-han 2 U or daṃḍ 10 or pra-hṛ 1 P.
     -ging, s. kaśāghātaḥ kaśāprahāraḥ; 'deserving f.' kaśya.

Flood, s. pūraḥ oghaḥ; srotas n., pravāhaḥ rayaḥ.
     (2) āplāvaḥ saṃplavaḥ toyaviplavaḥ jalapralayaḥ jalopaplavaḥ; 'universal f.' mahāpralayaḥ bhūtasaṃplavaḥ saṃvartaḥ.
     (3) prācuryaṃ bāhulyaṃ pūraḥ oghaḥ; 'f. of tears' bāṣpapūraḥ-oghaḥ-varṣaḥ aśrupātaḥvarṣaḥ 'f. -gate' dvāraṃ nirgamamārgaḥ pari(rī)vāhaḥ jaladvāraṃ jalanirgamaḥ. -v. t. plu c., āsaṃ-pari-- parivah c.; 'with her eyes f. -ed with tears' aśrupariplutekṣaṇā; 'a f.-ed river' āplutodakā-parivāhiṇī-nadī.

Flook, s. haladaṃtaḥ.

Floor, s. bhūmi f., bhūpṛṣṭhaṃ talaṃ bhūtalaṃ gṛhabhū-bhūmi- f., gṛhapoṭaḥ vāstu m. n., gṛhamūlaṃ veśmabhūḥ.
     (2) (Story) bhūmiḥ koṣṭhaḥ; 'a palace havaing 7 f. s' saptabhūmikaḥ prāsādaḥ; 'the upper f.' uparibhūmiḥ.
     (3) phalakāstaraṇaṃ phalakasaṃstaraḥ phalakaḥ-kaṃ. -v. t. phalakaiḥ āstṝ 9 U or ācchad 10.
     (2) ni-pat c., bhūmau kṣip 6 P.

Flop, v. t. ā-sphal c.

Flora, s. oṣadhijātaṃ.

Floral, a. kausuma (mī f.), puṣpa in comp.

Florid, a. rakta rakta-aruṇa-varṇa.
     (2) alaṃkṛta ujjvala alaṃkāraśobhita sālaṃkāra.
     -ity,
     -ness, s. (kapola) - rāgaḥ aruṇiman-raktiman m.
     (2) vāgalaṃkāraḥ sālaṃkāratvaṃ alaṃkāraśobhā.

Floriferous, a. puṣpotpādaka puṣpaprada.

Florilege, s. puṣpacayaḥ-saṃgaḥ.

Florist, s. mālākāraḥ puṣpavidyājñaḥ.

Flota, See Fleet.

Flotilla, s. laghunausamūhaḥ.

Flounce, v. i. aṃgāni vikṣip 6 P or itastataḥ cal c. -s. ākasmikaḥ aṃgavikṣepaḥ.

Flounder, v. i. itastataḥ kṣip pass., luṭh 1 A, 6 P, vi-plu 1 A.
     (2) vi-pari-bhram 1, 4 P.

Flour, s. godhūmacūrṇaṃ cūrṇaṃ kṣodaḥ piṣṭaṃ guṃḍikā saktavaḥ (pl.).

Flourish, v. i. saṃ-jan 4 A, saṃ-bhū 1 P; 'when Panini f. ed' yadā pāṇiniḥ samajāyata.
     (2) vṛddhiṃ-unnatiṃ-gam 1 P, saṃ-ṛdh 4, 5 P, edh 1 A, saṃ-vi-vṛdh 1 A, pra-upa-ci pass., sphāy 1 A -v. t. vṛdh c.
     (2) citr 10, puṣpādinā alaṃkṛ 8 U or śubh c. or raṃj c.
     (3) bhram c. (bhramayati) ghūrṇ c. -s. āḍaṃbaraḥ śobhā alaṃkāraḥ maṃḍanaṃ.
     (2) niḥ- svanaḥ (of trumpets).
     (3) darpavākyaṃ garvokti f.
     (4) bhramaṇaṃ udgamaḥ.
     -ing, a. samṛddha susthita sustha vardhiṣṇu udayin upacīyamāna.

Flout, See Contemn.

Flow, v. i. pra- sru 1 P; pra-ni-abhi-syaṃd 1 A, kṣar 1 P, gal 1 P, sṛ 1 P; pravah 1 P, 4 A, dru 1 P; 'f. ing with tears' bāṣpajalanisyaṃdin; 'f. ing with nectar' sudhāsyaṃdin amṛtasrut; pra- snu 2 P; 'f. ing (of milk)' prasravaḥ.
     (2) pra-sṛp 1 P, pra-sṛ pravṛt 1 A, pra-gam-cal 1 P, pra-yā 2 P.
     (3) jan 4 A, utpad 4 A, ut-pra-saṃ-bhū 1 P, pra-vṛt.
     (4) sraṃs 1 A, śithilībhū ślatha-vitata-galita a. bhū. -s. sravaḥ sravaṇaṃ sruti f., srāvaḥ kṣaraṇaṃ galanaṃ pravṛtti f., abhi-ni-syaṃ(ṣyaṃ)daḥ-danaṃ.
     (2) pravāhaḥ srotas n., oghaḥ prasravaḥ vegaḥ rayaḥ dhāraḥ-rā; velā paddhati f.
     (3) samudravelā velā; 'f. of tears' aśrupātaḥ-pravāhaḥ bāṣpavarṣaḥ dhārāśru n.; 'f. of words' vāgoghaḥ apratihatā vāksaraṇiḥ-paddhatiḥ.
     -ing, a. prasruta syaṃdin visārin sravat
     (2) apra-tihata askhalita; 'a f. delivery' askhalitabhāṣaṇapaddhatiḥ.
     -ingly, adv. askhalitavākyena apratihataṃ drutaṃ avilaṃbitaṃ.

Flower, s. puṣpaṃ kusumaṃ prasūnaṃ sumaṃ sūnaṃ sumanas f. (pl.)
     (2) avataṃsaḥ lalāmabhūtaḥ alaṃkāraḥ tilakabhūtaḥ; 'Rāma is the f. of his class' svavargalalāmabhūto rāmaḥ.
     (2) sāraḥ utkṛṣṭa-śreṣṭha-bhāgaḥ uttamāṃśaḥ sārāṃśaḥ; 'f. of age' yauvana; 'f. of youth' navayauvanaṃ; 'being in the f. of youth' ārūḍhayauvanāraṃbha prauḍhayauvana. -v. t. phull 1 P, vikas 1 P, sphuṭ 6 P, bhid pass.
     (2) maṃḍāyate-phenāyate (D.). -v. t. puṣpādinā alaṃkṛ 8 U or śubh c.
     -ed, a. kusumita puṣpita kusumasanātha.
     (2) vikasita phulla sphuṭita.
     -ing, a. puṣpavat kusumavat kusumita praphulla sphuṭitapuṣpa.
     (2) puṣpada.
     -less, a. akusuma kusumahīna
     -y, a. puṣpa-kusuma-maya (yī f.), sapuṣpa sakusuma puṣpaśālin; gen. ex. by (s.) in comp.; 'f. arrows' kusumaśarāḥ.
     (2) sālaṃkāra alaṃkṛta alaṃkārayukta maṃḍita.

Fluctuate, v. i. itastataḥ cal 1 P or ghūrṇ 1 A, lul 1, 6 P, viluṭh 1 A, 6 P.
     (2) dolāyate (D.), vikḷp 1 A, saṃdih 2 U; vical asthira-caṃcala -a. bhū 1 P.
     -ing, a. dolāyamāna asthira caṃcala anavasthita lola tarala cala.
     -ion, s. asthairyaṃ calatā apratiṣṭhā cāṃcalyaṃ vikalpaḥ saṃdehaḥ anava-sthiti f., āṃdolanaṃ.

Flue, s. dhūmamārgaḥ-pathaḥ.

Fluent, a. askhalitavāc askhaladvākya vākpaṭu druta-tvarita-vāc (of persons); anargala apratihataugha aviśrāṃta askhalita druta apratihata anavarata.
     -ly, adv. askhalitavācā drutavākyena askhalitaṃ drutaṃ aprati-hataṃ vāgvibhavena.
     -Fluency, s. vākpaṭutvaṃ vākcāpalyaṃ vāgvibhavaḥ oghaḥ anargalatā apratihatatvaṃ.

Fluid, s. dravaḥ rasaḥ dravavastu n. -a. drava vi-līna druta; See Liquid. -ity, s. dravatā vilayaḥ.

Flummery, s. mithyāpraśaṃsā-stuti f.

Flunky, s. dāsaḥ ceṭaḥ nīcakarmakaraḥ.

Flurry, See Agitate. -s. saṃbhramaḥ vyagratā mohaḥ.

Flush, v. t. aruṇīkṛ 8 U, aruṇayati (D.), raṃj c., raktīkṛ; 'with her face f. ed with anger' kopāruṇitānanā.
     (2) utsic c., dṛp c., darpeṇa ā-dhmā 1 P, uddhatīkṛ. -v. i. aruṇībhū raktībhū lohitāyate (D.), raṃj pass.; aruṇavadana-lohitānana- a. bhū. -s. aruṇiman m., raktiman m., raktatā rāgaḥ kapola-vadana-rāgaḥ.
     (2) praphullatā bāhulyaṃ samṛddhi f. -a. satejaska prauḍha tejasvin.
     (2) samṛddha dhanasaṃpanna.
     (3) muktahasta ativyayapara.
     -ed, a. aruṇita rakta lohita.
     (2) uddhata dṛpta darpādhmāta utsikta garvita sāvalepa.

Fluster, -v. t. pānādinā mad c. or muh c. -s. cittabhramaḥ; unmādaḥ mohaḥ vyākulatā.

Flute, s. veṇuḥ muralī vaṃśaḥ. -v. i. 'Blow a f.' (veṇuṃ) mukhamārutena pūr 10 or vaṭ c., dhmā 1 P; 'f. -player' vaiṇavikaḥ veṇudhmāḥ vāṃśikaḥ.

Flutter, -v. i. pakṣau vi-dhū 5, 9 U, 6 P or āsphal c. or utkṣip 6 P or vical c.
     (2) itastataḥ cal 1 P or dhāv 1 P or pra-sṛ 1 P.
     (3) kaṃp. 1 A, sphur 6 P, ucchvas 2 P. spaṃd 1 A, kṣubh 4 P. -v. t. saṃkṣubh c., ākulīkṛ 8 U, spaṃd c., kaṃp c., sphur c. -s. vidhuvanaṃ āsphālanaṃ utkṣepaṇaṃ.
     (2) vikaṃpaḥ sphuraṇaṃ spaṃdanaṃ ucchvasanaṃ.
     (3) saṃ- kṣobhaḥ saṃbhramaḥ saṃ-ā-vegaḥ citravegaḥ- bhramaḥ.
     -ing, s. pakṣāsphālanaṃ pakṣacālanaṃ. -a. vicala kaṃpamāna; 'f. in the breeze' aniloddhata pavanākṣipta pavanādhūta.

Fluvial, a. nadīsaṃbaṃdhin.

Flux, s. (Fluxion) pravāhaḥ pra- sravaḥ kṣaraṇaṃ galanaṃ spaṃdanaṃ. -v. t. vi-dra c., vi-lī c.
     -ible, a. drāvya galanīya.

Fly, s. makṣikā varvaṇā nīlā; 'f. -flap' ava-cūlakaḥ romagucchaḥ 'f. leaf' malapṛṣṭhaṃ. -v. i. ud- ḍī 1, 4 A, ut-pat 1 P, khe visṛp 1 P, ākāśena yā 2 P or gam 1 P.
     (2) apa-yā 2 P, vi-pra-dru 1 P, palāy 1 A; See Flee. 3 tvaritaṃ-śīghraṃ gam or cal 1 P or visṛp or atikram 1 U, 4 P. -v. t. tyaj 1 P, parihṛ 1 P, vṛj 10.
     (2) ākāśe nikṣip 6 P or visṛp c. or visṛ c.; 'f. at' ā-abhi-pat ā-abhi-dru ā-abhi-pra-dhāv 1 P; 'let f.' muc 6 P, utpat c., visṛj 6 P.
     -ing, s. ḍayanaṃ visarpaṇaṃ utpatanaṃ; 'f. up and down' ḍīnāvaḍīnaṃ. -a. khavisarpin ākāśagati ākāśagāmin ḍayamāna nabhogati; 'f. bridge' calasetuḥ jaṃgamasetuḥ
     -Flight, s. palāyanaṃ vidrāvaḥ apayānaṃ apa-kramaḥ-maṇaṃ apagamaḥ; 'to put to f.' vidru c.; 'put to f.' vidruta vidrāvita kāṃdiśīka.
     (2) (Of birds) ḍayanaṃ ḍīnaṃ uḍḍayanaṃ utpatanaṃ udgamanaṃ; 'downward f.' avaḍīnaṃ.
     (3) pakṣi-mālā-śreṇī.
     (4) mati-buddhivilāsaḥ; 'f. of steps' sopānapaṃkti-śreṇi -ṇī f., sopānaparaṃparā; 'f. of an arrow' śarapātaḥ.
     -y, a. calabuddhi bhrāṃta-lola-mati; asthira lola; See Fickle.

Foal, s. kiśoraḥ aśvaśāvaḥ-vakaḥ bālaghoṭakaḥ aṃbarīṣaḥ.

Foam, s. phenaḥ-ṇaḥ.
     (2) maṃḍaḥ utsekaḥ; 'snowy f.' himadhavalaṃ phenapaṭalaṃ. -v. i. phenāyate-maṃḍāyate (D.), phenaṃ utpad c. or nirgam c. (gamayati) utsic-utpīḍ- pass.
     -y, a. phenila phenala phenayukta phenin.

Fob, s. ghaṭīpidhānaṃ-kośaḥ. -v. t.
     Cheat, q. v.

Focus, s. keṃdraṃ. -v. t. ekatrīkṛ 8 U

Fodder, s. ghāsaḥ yavasaṃ paśubhojanaṃ tṛṇādi n.

Foe, s. śatruḥ ariḥ ripuḥ; See Enemy.

Foetus, See Fetus.

Fog, s. kuheḍikā kūhā dhūmi(pi-li)kā kujjhaṭikā kujjhaṭi-ṭī f.
     -gy, a. kūhāvṛta dhūmala sadhūmika kujjhaṭikācchanna dhūmikāvṛtamaya (yī f.).

[Page 167]

Foible, s. chidraṃ doṣaḥ aparādhaḥ nyūnatā hīnatā vaikalyaṃ aguṇaḥ.

Foil, v. t. parā-bhū 1 P, parā-ji 1 A; bhaṃj 7 P, vyā-prati-han 2 P, khaṃḍ 10, parās 4 U, moghī -viphalī-kṛ 8 U.
     2 Blunt, q. v. -s. bhaṃgaḥ; vyāghātaḥ; parābhavaḥ.
     (2) mithyākhaḍgaḥ nirdhāra khaḍgaḥ.
     (3) patraṃ; 'golden f.' svarṇapatraṃ.
     (4) prabhāvardhakaṃ kāṃti-śobhā-vardhakaṃ.
     -ed, a. (Of persons) bhagnodyama khaṃḍitāśa hatāśa akṛtārtha; See Disappointed. 2 (Of efforts &c.) bhagna pratihata moghībhūta khaṃḍita.

Foin, s. yaṣṭi-khaḍga-āghātaḥ. -v. t. yaṣṭinā prahṛ 1 P or taḍ 10.

Foist, -v. t. kapaṭena likh 6 P or niviś c., mithyā kḷp c., kṛtrima a. kṛ 8 U.

Foistiness, s. pūtigaṃdhitā.

Fold, -v. t. puṭī-guṇī-kṛ 8 U, vyāvṛt c., saṃpīḍ 10, puṭayati (D.); 'f. ed thrice' triguṇīkṛta; 'f. ing his hands together' hastau samānīya (R. II. 64), aṃjaliṃ baddhvā kṛtāṃjaliḥ sāṃ(prāṃ)jaliḥ.
     (2) saṃvṛ 5 U, pi-dhā 3 U, ā-veṣṭ c., ācchad 10.
     (3)
     Embrace, q. v.; 'f. ing her in his arms' bhujābhyāṃ tāmāpīḍya.
     (4) vraje nirudh 7 U or niviś c. -s. puṭaḥ-ṭaṃ bhaṃgaḥ vyāvṛtti f. vyāvartanaṃ; cūṇaḥ vastrabhaṃgaḥ-puṭaḥ ūrmi f.
     (2) vrajaḥ; avarodhaḥ śālā goṣṭhaṃ; 'cattle-f.' govrajaḥ; 'sheep-f.' meṣagoṣṭhaḥ -gosthānaṃ vrajājiraṃ.
     (3) (In comp.) ex. by guṇa; 'eight-f.' aṣṭaguṇa; 'f. ing doors' dvipakṣadvāraṃ.

Foliage, s. pallavaḥ-vaṃ kisalayaḥ-yaṃ parṇaṃ dalaṃ patraṃ (gen. used in pl.); pallavagucchaḥ-cayaḥ.

Foliate, a. parṇāvṛta sadala.

Folio, s. pustakapatra pṛthu-viśāla-patraṃ.

Folk, s. janaḥ janasamūhaḥ janatā lokaḥ; 'old f.' vṛddhajanaḥ vṛddhāḥ.

Follow, v. t. anu-gam-vraj-sṛ 1 P, anubaṃdh 9 P, anu-i-yā 2 P, anucar 1 P, anukram 1 U, 4 P.
     (3) sev 1 A, anuṣṭhā 1 P, ā-sthā 1 A; anuvṛt 1 A, āśri 1 U, puraskṛ 8 U, anuvi-dhā 3 U, anurudh 4 A, anusṛ; 'f. (in) the footsteps of the great' mahatāṃ padamanuvidheyaṃ; 'f. ing the path' padavīṃ pratipadya; 'f. ing a middle course' puraskṛtamadhyamakramaḥ (R. VIII. 9); 'one misfortune f. s another' duḥkhaṃ duḥkhānubaṃdhi (V. 4), vipadvipadamanubadhnāti (Ka. 73.)
     (3) upās 2 A, bhaj 1 U, āśri paricar; śru cesid, (śuśrūṣate). -v. i. utpad 4 A, prāpāpad-sidh-anumā- pass.; paricchinnastāvajjīva iti prāpnoti (S. B. 651) 'it f. s therefore &c.'; 'what f. ed is understood' parastādavagamyate (S. 1); (in conversations) tatastataḥ; 'what f. ed next'; 'as f. s' tadyathā tadyathānuśrūyate; or merely evaṃ iti uktaprakāreṇa itthaṃ.
     -er, s. anuyāyin-gāmin-vartin-sārin m.
     (2) parijanaḥ sevakaḥ anu-upa-jīvin m., anugaḥ anucaraḥ anuyātṛkaḥ anugatikaḥ parivāraḥ sahacaraḥ sahāyaḥ.
     (3) āśritaḥ bhaktaḥ anuṣaṃgin m.
     -ing, a. idaṃ-etad pron. a.; 'the f. story' eṣā-iyaṃ-kathā; paścāt kīrtyamāna anuga anuyāyin. -s. anusaraṇaṃyānaṃ-gamanaṃ-vṛtti f. -rodhaḥ-vartanaṃ.

Folly, s. See under Fool.

Foment, v. t. (uṣṇodakādinā) saṃ-sic 6 P, lip 6 P, aṃj 7 P, dih 2 U; svid c.
     (2) uddīp c., pra-saṃ-vṛdh c., uttij c., protsah c., uttap c., prakup c., pravṛt c.; 'f. disputes' upa-jap 1 P, bheda vṛṣ c., bhedabījaṃ vap 1 P.
     -ation, s. pra- svedanaṃ gharmānulepanaṃ dravasvedaḥ.
     (2) uddīpanaṃ saṃvardhanaṃ uttejanaṃ pravartanaṃ.
     -er, s. upajāpakaḥ bhedakaraḥ.

Fond, a. vatsala anurāgavat sānurāga anurakta praṇayin anurāgin.
     (2) sevin abhilāṣin āsakta rakta rata para tatpara gen. in comp.
     (3) mūḍha mugdha atyanurakta; 'f. of' ex. by śīla lālasa kāma priya in comp.; oft. by īh 1 A, kāṃkṣ 1 U, abhilaṣ 1, 4 P, bhaj 1 U, sev-ruc 1 A; 'f. of sport' krīḍāpriya; 'f. of chase' mṛgayāśīla; 'f. of change' avasthāṃtaramīhamāna; 'f. of drinking' pānāsakta pānavyasanin.
     -ly, adv. sānurāgaṃ saprema-maṃ; atisnehena ati-vātsalyena.
     -ness, s. anurāgaḥ āsakti f., rati f., prīti f., praṇayaḥ snehaḥ; 'ingenious f. for the mate' kāṃtānuvṛtticāturyaṃ; preman m., n., vātsalyaṃ; abhiruci f., kāmaḥ icchā īhā.

Fondle, v. t. upa-lal 10, aṃke-pā c. (pālayati) kroḍīkṛ 8 U, āliṃg 1 P, pariṣvaṃj 1 A, ā-saṃ-pīḍ 10; 'f. ed too much' durlalita.
     -ing, s. upa- lālanaṃ āliṃganaṃ bhujāpīḍanaṃ pariṣvaṃgaḥ.
     (2) prema-sneha-pātraṃ-bhājanaṃ snehabhūmi f.

Food, s. annaṃ āhāraḥ bhojanaṃ bhojyaṃ bhakṣyaṃ khādyaṃ khādanaṃ bhakṣaṇaṃ abhyavahāryaṃ; bhaktaṃ vighasaḥ grāsaḥ aśanaṃ aṃdhas n.; cooked f.; odanaḥ-naṃ; 'f. and raiment' grāsācchādanaṃ annavastraṃ; 'forbidden f.' abhakṣya.

Fool, -s. mūrkhaḥ mūḍhaḥ nirbuddhiḥ ajñaḥ jaḍaḥ maṃdaḥ abudhaḥ aprājñaḥ prajñāhīnaḥ sthūla-jaḍadhīḥ alpa-dhīḥ-matiḥ maṃda-dhīḥ-matiḥ anātmajña. varvaraḥ; 'make a f. of' upahāsāspadaṃ kṛ 8 U, viḍaṃb 10, (evaṃ prārthayitā viḍaṃbyate S. 2). -v. t. muh c., vi-pra-lubh c., vac 10; See Cheat; 'f. -hardy' atisāhāsika. vyāmūḍha avimṛśyakārin avimṛśya pragalbha pramattavīra pramatta.
     -ery, s. prahasanaṃ viḍaṃbanā.
     (2) bāliśyaṃ mūrkhakriyā bāliśatā mūrkhatā vyāmohaḥ.
     -ish, a. mūrkha mūḍha bāliśa anātmajña durmati durmedhas vaidheya bāliśamati nirbuddhi jaḍa sthūladhī prajñā-buddhi-hīna; See (s.).
     (2) nirarthaka avi-mṛśyakṛta-datta.
     -ishly, adv. mūḍhatayā ajñānena mūrkhavat mūḍhavat maurkhyeṇa.
     -ishness, -Folly, s. maurkhyaṃ jāḍyaṃ mohaḥ maṃdamatitā mūrkhatā mūḍhatā bāliśyaṃ bāliśatā durbuddhitā ajñānaṃ nirbuddhitvaṃ jñānābhāvaḥ anātmajñatvaṃ.

Foot, s. pādaḥ padaṃ caraṇaḥ-ṇaṃ aṃghriḥ.
     (2) talaṃ adhobhāgaḥ mūlaṃ; upasthaḥ.
     (3) (In metre) caraṇaḥ padaṃ.
     (4) patti-padāti-samūhaḥ-gaṇaḥ. -v. t. pādena prahṛ 1 P or taḍ 10 or āhan
     (2) U; 'f. of a mountain' upatyakā pādaḥ; 'set one's f. in' padaṃ kṛ 8 U (lit. and fig.); āśrame padaṃ kariṣyasi (S. 4), kutūhalena praśnāśayā hṛdi padaṃ kṛtaṃ (Ka. 133); 'walk on f.' padbhyāṃ car-vraj 1 P, pādacārī bhū; 'walking on f.' pādagaḥ pādacāraḥ; padātiḥ; 'water for the feet' pādyaṃ; pādodakaṃ; 'set on f.' pravṛt c., upakram 1 A; prārabh 1 A; 'f. -board' caraṇaphalakaḥ 'f.-boy' ceṭaḥ bhṛtyaḥ bālasevakaḥ yuvapreṣyaḥ; 'f. bridge' saṃkramaḥ saṃkramasetuḥ; 'f. -fall' caraṇapātaḥ pādanyāsaḥ skhalanaṃ; 'f. -fight' padātipādaga-yuddhaṃ; 'f. -licker' pīṭhamardaḥ caraṇasevaka 'f. -man' ceṭaḥ sevakaḥ preṣyaḥ paricaraḥ kiṃkaraḥ 'f. -mark-print' pāda-pada-cihnaṃ padapaṃkti f., padavī paddhati f.; pādamudrā; 'f. -pace' pādanyāsaḥ caraṇakramaḥ-pātaḥ; 'f. -path' saṃsaraṇaṃ caraṇavīthi f., pathikamārgaḥ padyā 'f. -soldier' padātiḥ pattiḥ pādātiḥ-tikaḥ pa(pā)dātaḥ pādacāraḥ pa(pā)dagaḥ padājiḥ padgaḥ padikaḥ; 'f. -step' pādanyāsaḥ pada-caraṇa-nikṣepaḥ-pātaḥ padaṃ padapaṃkti f. (f. -print); paddhatiḥ mārgaḥ vartman n., padavi-vī f., lakṣaṇaṃ; 'f. -stool' pāda-pīṭhaṃ caraṇapīṭhaṃ pādāsanaṃ.
     -ing, s. padaṃ sthānaṃ bhūmi f., sthalaṃ āspadaṃ padavi-vī saraṇi f.
     (2) vāstu m., n., mūla upaṣṭaṃbhaḥ.
     (3) āśrayaḥ avalaṃbanaṃ ādhāraḥ.
     (4) sthiti f., vṛtti f., avasthā bhāvaḥ daśā; 'f. of equality' samatā tulyabhāvaḥ.
     -less, a. pādahīna acaraṇa.

Fop, s. darśanīyamānin m., veṣābhimānin m., daṃbhin m., suveśamānin m. chekaḥ rūpagarvitaḥ.
     -pish, a. daṃbhin.

For, prep. (On account of) ex. by instr. or abl.; arthe-rthaṃ hetunā hetoḥ kṛte kāraṇāt nimittāt nimittaṃ in comp.; 'for his deliverance' mokṣanimittaṃ muktihetoḥ &c.
     (2) (Purpose) by dat. or by arthaṃarthe in comp.
     (3) (For the sake of) arthaṃ kṛte (with gen.) or by dat.
     (4) (In exchange for) prati sthāne vinimayena; tilebhyaḥ pratiyacchati māṣān or tilavinimayena &c.
     (5) (Considering) apekṣya pratīkṣya ālocya iti kṛtvā apekṣayā in comp.
     (6) (Towards) prati uddiśya (with acc.); saṃmukhaṃ abhimukhaṃ in comp.
     (7) (Regarding) tāvat uddiśya; kṛte; 'f. myself, rest secure' madviṣaye tāvadvītaciṃto bhava māmuddiśya na ciṃtā kāryā.
     (8) (Showing price) by instr.; trirūpakeṇa krītaḥ 'bought f. 3 Rs.'
     (9) (Duration) by acc.; 'for 10 days' daśadivasaṃ; 'f. how many years' kiyaṃti varṣāṇi; oft. by yāvat or paryaṃtaṃ ā with abl.; 'f. life' yāvajjīvaṃ ājīvitāṃtāt.
     (10) (on the side of) pakṣe; 'they are f. war' vigrahamanumodaṃte vigrahamupadiśaṃti.
     (11) (As if) vat or iva.
     (12) (According to) yathā anurūpaṃ anusāreṇa in comp.; 'f. all' ex. by anādṛtya (with acc.) or loc. abs. 'f. all his wealth' vidyamānepi mahākośe mahākośamanādṛtya; 'f. a long time' ciraṃ cirakālaṃ cirāya; 'out of love f. me' madgataprītyā; 'f. the most part' bhūyiṣṭha in comp., prāyaḥ prāyeṇa; 'f. once' sakṛdeva. -conj. hi (not at beginning of assertions); yataḥ yasmātkāraṇāt yat yasmāt iti hetoḥ anena hetunā.

Forage, s. yavasaṃ ghāsaḥ tṛṇādi.
     (2) pātheyaṃ bhojanasaṃbhāraḥ khādyasāmagrī.
     (3) khādyānveṣaṇaṃ khādyārthaṃ paribhramaṇaṃ; prasaraṇaṃ. -v. i. balāt khādyadravyaṃ ā-hṛ 1 P, bhojanārthaṃ paribhram 1, 4 P.
     -ing, s. bhojanānveṣaṇārthaṃ paribhramaṇaṃ-prasaraṇaṃ.

Foray, s. upadravaḥ avaskaṃdaḥ viplavaḥ.

Forbear, v. viram 1 P; nivṛt 1 A, (with abl.), parihṛ 1 P, vṛj 10, tyaj 1 P.
     (2) vilaṃb 1 A.
     (3) sah 1 A, kṣam 1 A, mṛṣ 4 P, 10, tij desid. (titikṣate).
     (4) saṃ-ni-yam 1 P, nigrah 9 P, ā-vṛ 5 U; nirudh 7 U; 'he could not f. expressing his joy, or laughter' saṃtoṣaṃ-hāsaṃ-nigrahītuṃ na pārayāmāsa.
     -ance, s. kṣamā titikṣā kṣāṃti f., sahanaṃ sahiṣṇutā marṣaṇaṃ sahanaśīlatā.
     (2) nivṛtti f., virāmaḥ virati f., varjanaṃ tyāgaḥ parihāraḥ
     (3) saṃyamaḥ damaḥ yamaḥ nigrahaḥ
     -ing, s. titikṣu sahiṣṇu sahanaśīla kṣamin sahana kṣaṃtṛ kṣamitṛ.

Forbid, v. t. prati-ni ṣidh 1 P or c., pratyā-khyā 2 P, pratyādiś 6 P, nirā-apā-kṛ 8 U.
     (2) nirudh 7 U, ni-vṛ c. or vār 10; 'God f.' śāṃtaṃ pāpaṃ or (iti) śāṃtaṃ pratihataṃ amaṃgalaṃ.
     -ding,
     -dance, s. ni-pratiṣedhaḥ pratyākhyānaṃ pratyādeśaḥ.
     (2) nivāraṇaṃ nirodhaḥ.
     -ding, a. ghṛṇāvaha bībhatsajanaka aniṣṭa.

[Page 169]

Force, s. balaṃ śakti f., sāmarthyaṃ (fig. also); 'the f. of this word' asya śabdasya śaktiḥ &c.
     (2) prabhāvaḥ; vīryaṃ śauryaṃ vi-parā-kramaḥ ūrjas n., pratāpaḥ prābalyaṃ gauravaṃ.
     (3) balātkāraḥ prasabhaḥ sāhasaṃ balaṃ pramāthaḥ āveśaḥ; 'f. of passion' rāgāveśaḥ.
     (4) āvegaḥ āpātaḥ abhibhavaḥ.
     (5) siddhi f., phalaṃ niṣpatti f.; 'put or bring into f.' pravṛt c.
     (6) sainyaṃ balaṃ senā anīkaḥ-kaṃ pṛtanā anīkinī camūḥ vāhinī dhvajinī cakraṃ varūthinī. -v. t. Ex. by causal of verbs, with balāt or balena or pravṛt c.; See Compel; 'he was f. ed to admit that &c.' iti abhyupagamanaṃ avaśyakaṃ mene.
     (2) prer c., praṇud 6 P, samākṛṣ 1 P, pracud 10, protsah c.,
     (3) dhṛṣ c., balād abhigam 1 P, balātkāraṃ kṛ 8 U; 'f. an entrance' balena praviś 6 P; 'f. a town' puraṃ laṃgh 1 A, 10 or bhaṃj 7 P or balāt praviś.
     -ed, a. yatnakṛta yatnapūrva asahaja kṛtrima kliṣṭa (as meaning).
     -Forcible, a. prabala samartha kṣama śaktimat balavat saprabhāva; amogha aniṣphala prabhaviṣṇu.
     (2) gauraveṇa ukta or pratipādita dṛḍha tīkṣṇa.
     (3) balena kṛta balātkṛta sāhasika (kī f.), bala in comp.; 'f. consent' balānumodanaṃ.
     -Forcibly, adv. (by force) balena balāt prasabhaṃ prasahya balātkāreṇa haṭhāt.
     (2) sagauravaṃ dṛḍhatayā.

Force-meat, s. miṣṭānnaṃ upaskaraḥ vyaṃjanaṃ.

Forceps, s. sadaṃśakaṃ-śikā.

Ford, s. tīrthaṃ taraṇasthānaṃ-sthalaṃ ghaṭṭaḥ. -v. t. padbhyāṃ tṝ 1 P or pāraṃ gam 1 P.
     -able, a. alpajala sutara supratara; 'the rivers having become f.' sukhottāratāmāpannāsvāpagāsu (Ka. 326).

Fore, a. agra pūrva agragāmin; gen. ex. by agra pūrva in comp.; 'f. -fathers' pūrvajāḥ pitaraḥ pūrve-pūrvāḥ vṛddhāḥ; 'f. -finger' pradeśinī tarjanī; 'f. -foot' agrapādaḥ; 'f.--head' lalāṭaṃ bhālaṃ lalāṭa-bhāla-paṭṭaṃ ali(lī)kaṃ godhiḥ; 'f. -land' aṃtarīpaḥ-paṃ udagrabhūḥ-bhūmiḥ; 'fore leg' s. pūrva-agra-pādaḥ; 'f. -lock' lalāṭakeśaḥ-ruhaḥ; 'f. -man' adhyakṣaḥ adhiṣṭhātṛ m., adhīśaḥ; 'f.-mentioned-named-said-spoken' prāgukta pūrvokta pūrvakathita; 'f. mast' agrakūpakaḥ; 'f. -most' pradhāna utkṛṣṭa parama; 'f. -noon' pūrvāhṇaḥ -kālaḥ; 'f. -part' agrabhāgaḥ pūrva-ādi-prathama-bhāgaḥ; 'f. -rank' agra-pradhānapadaṃ; 'f. -tooth' agradaṃtaḥ rājadaṃtaḥ 'f. -ward' senāmukhaṃ raṇaśiras n.; 'foreward', s. See Preface.

Forearm, s. prakoṣṭhaḥ agrabhujaḥ-hastaḥ-bāhuḥ. -v. t. pūrvaṃ sannah 4 P or c. or sajjīkṛ 8 U.

Forebode, v. t. ā- sūc 10, prāk ā-vid c., pūrvaṃ kath 10; (aniṣṭaṃ) pūrvaṃ jñā 9 U or ava-gam 1 P, anu-mā 3 A; See Bode; 'the tawny lightning f. s a hurricane' vātāya kapilā vidyut (S. K.).
     -er, s. aniṣṭāvedakaḥ aniṣṭasūcakaḥ.
     -ing, s. aniṣṭasūcanaṃ-jñānaṃ-darśanaṃ.

Forecast, v. t. pūrvaṃ-agre ciṃt 10 or nirūp 10 or nirdiś 6 P or anusaṃ- dhā 3 U. -s. pūrvakalpanā-vivekaḥ agranirūpaṇaṃ pūrvaciṃtanaṃ dīrghadṛṣṭi f.

Foreclose, v. t. pratibaṃdh 9 P, prati-ni-ṣidh 1 P.
     -ure, s. pratibaṃdhaḥ pratiṣedhaḥ.

Fore-determine, v. t. agre-pūrvaṃ-nirṇī 1 P or niści 5 U.

Foredoom, v. t. pūrvaṃ nirdiś 6 P or vi-car c.

Fore-fend, See Forbid.

Forego, v. t. tyaj 1 P, 3 P, ut-vi-sṛj 6 P; 'I shall f. my name' svanāmatyāgaṃ karomi (P. 1); 'a foregone conclusion' pūrvanirṇitaḥ-prāgevasiddhaḥ-siddhāṃtaḥ.

Foreign, a. videśīya vaideśika-pāradeśika (kī f.), videśaja videśin anya-bhinnadeśaja-deśīya- deśodbhava pāradeśya videśādāgata bahirdeśodbhava; 'a f. country' videśaḥ paradeśaḥ deśāṃtaraṃ. 2 bāhya bahirbhava aprastuta aprakṛta; 'this is f. to our present inquiry' aprakṛtametadasmin viṣaye.
     -er, s. vaideśikaḥ pāradeśikaḥ anyadeśīyaḥdeśajaḥ; See (a.).
     -ness, s. bāhyatā bhinnatā; aprakṛtatā asaṃbaṃdhaḥ.

Fore-imagine, v. t. pūrvaṃ-agre-ciṃt 10 or man 4 A.

Fore-judge, -v. t. pūrvaṃ avekṣ 1 A, vicar c. or nirṇī 1 P.

Fore-know, v. t. pūrvaṃ jñā 9 U or budh 1 P, or vid 2 P;
     know, q. v.; pradṛś 1 P, agre nirūp 10.
     -ledge, s. agra-pūrva-jñānaṃ bhaviṣyajjñānaṃ agranirūpaṇaṃ agra-pūrva-dṛṣṭi f.

Forensic, a. vyāvahārika (kī f.), vyavahārānubaddha.

Fore ordain, v. t. agre-pūrvaṃ-nirdiś 6 P or niyuj 7 A, 10 or vi-dhā 3 U.

Forerun, v. i. pūrvaṃ-puraḥ-agre-sṛ or dhāv or gam 1 P or vṛt 1 A or yā-i 2 P.
     -ner, s. agresaraḥ puro-gaḥ-gāmin m., agra-gaḥ-gāmin m., agravartin m., agragataḥ pūrvapuruṣaḥ.

Fore-say,
     -speak, prāk-pūrvaṃ-vad 1 P, or kath 10.

Foresee, v. t. pūrvaṃ-dṛś 1 P or jñā 9 U, bhāvi-anāgataṃ-dṛś or avekṣ 1 A, agre ni-rūp 10; gen. ex. by bhāvin 'I f. my ruin' jānāmi bhāvinaṃ nāśaṃ.
     -Foresight, s. dūradarśitvaṃ-tā dūra-dīrgha-dṛṣṭi f., agra- nirūpaṇaṃ dūradarśanaṃ.

[Page 170]

Foreshow, See Forebode.

Forest, s. vanaṃ araṇyaṃ kānanaṃ vipinaṃ aṭavi-vī f., gahanaṃ kāṃtāraḥ-raṃ; 'a large f.' araṇyānī; 'growing in f.' vanya āraṇyaka vanodbhava araṇyaja-jāta vana or araṇya in comp.
     -er, s. vanecaraḥ vanavāsin m., āraṇyakaḥ āṭavikaḥ vanasthaḥ vanacārin m., vanacaraḥ- vartin m., vanaukas m., araṇyasad m.,
     (2) araṇyarakṣakaḥ vanapālakaḥ.

Forestall, v. t. pūrvaṃ grah 9 P or ādā 3 A, pūrvagrahaṇena moghīkṛ 8 U; See Anticipate.
     (2) pūrvaṃ krī 9 U.

Foretaste, v. t. pūrvaṃ anubhū 1 P or āsvād 1 A or bhuj 7 A. -s. pūrvānubhavaḥ pūrva-agrajñānaṃ pūrvāsvādaḥ pūrva-agra-bhukti f.

Foretell, v. t. pūrvaṃ kath 10, bhāvi-bhaviṣyad vad 1 P or vac 2 P; pradṛś c., anāgataṃ ni-vid c.; See Predict. -er, s. bhaviṣyadvādin m., bhāvidarśakaḥ anāgatanivedakaḥ daivajñaḥ.

Forethink, v. t. pūrvaṃ ciṃt 10 or vimṛś 6 P.
     -Forethought, s. agra-pūrva-ciṃtā pūrvavimarśaḥ-vivekaḥ prasamīkṣā-kṣaṇaṃ dūra-dīrghadṛṣṭi f., pūrvavicāraṇaṃ-ṇā.

Foretoken, v. t. pūrvaṃ sūc 10. -s. pūrvalakṣaṇaṃcihnaṃ-liṃgaṃ bhāvilakṣaṇaṃ.

Forewarn, v. t. pūrvaṃ sūc 10 or prabudh c., agre upadiś 6 P or jñā c. (jñāpayati); 'to be f. ed is to be fore-armed' pūrvaprabo- dhanaṃ pūrvasannāhatulyaṃ.
     -ing, s. pūrvaprabodhaḥ-dhanaṃ pūrvopadeśaḥ.

Forfeit, v. t. daṃḍ pass., bhraṃś 1 A, 4 P, cyu 1 A, pari-hā pass., (with abl.); 'f. s his kingdom' rājyātparibhraṃśate; 'f. s his right' svatvaṃ tasmānnivartate; oft. ex. by hīna-hṛta in comp.; 'you will f. all your wealth' hṛtasarvasvo bhaveḥ sarvasvaṃ daṃḍyethāḥ. -s. daṃḍaḥ dhana-artha-daṃḍaḥ.
     -ed, a. daṃḍita bhraṣṭa cyuta hīna; 'who has f. ed his right' svatvabhraṣṭaḥ cyutādhikāraḥ; hṛtasarvasvaḥ &c.
     -ure, s. hāni f., cyuti f., bhraṃśaḥ apahāraḥ apavartanaṃ nāśaḥ daṃḍadānaṃ.

Forge, v. t. ghaṭ c. (ghaṭayati) rac 10, nirmā 3 A, vi-dhā 3 U, kḷp c.
     (2) mithyā-kūṭenakṛ 8 U, kapaṭakūṭa in comp.; 'f. s a letter' kūṭa-kapaṭa-lekhaṃ prayuṃkte; See Counterfeit. -s. nirmāṇasthānaṃ; agnikuṃḍaṃ udhmānaṃ.
     -er, s. kūṭa-kāraḥ-kṛt m., kapaṭalekhakārin m.
     -ry, s. kūṭa-kapaṭa-lekhakaraṇaṃ kūṭa-kapaṭa-karaṇaṃ kūṭaracanā.
     -ing, s. ghaṭanā ghaṭanaṃ racanā-naṃ; kūṭanirmāṇa &c.

Forget, v. t. vismṛ 1 P, na smṛ; smṛteḥ-smaraṇādbhraṃś 1 A, 4 P or apa-i 2 P, (of what is forgotten).
     -ful, a. vismaraṇaśīla lupta-naṣṭa-smṛti; anavahita pramatta
     -fulness, s. vismṛti f., vismaraṇaṃ smṛtilopaḥ smṛtināśaḥ-bhraṃśaḥ-hāni f., vismaraṇaśīlatā anavadhānaṃ.

Forgive, v. t. kṣam 1 A, (with acc. of person also), mṛṣ 4 P, 10, sah 1 A, tij desid. (titikṣate). (with acc. of fault).
     (2) muc 6 P, ava-sṛj 6 P, tyaj 1 P, (as a debt).
     -ness, s. kṣamā titikṣā kṣāṃti f., sahiṣṇutā marṣaṇaṃ; 'f. of sin' pāpa-doṣa-mukti f. -mārjanaṃ.
     -ing, a. kṣamin sahiṣṇu kṣamāvat kṣamāśīla titikṣu kṣamāyukta kṣaṃtṛ kṣamitṛ.

Fork, s. kaṃṭakaḥ śūlaṃ. -v. i. vibhid pass., dviśikhībhū 1 P, dvidhā bhid pass.
     -ed, -y, a. dviśikha dvyagra; 'having a f. tongue' dvijihva; 'f. lightning' vidyullatā.

Forlorn, a. tyakta dīna vidhura anātha anāśraya gati-śaraṇa-hīna a-niḥ-śaraṇa a-niḥ-sahāya niravalaṃba nirādhāra nirāśraya agatika.

Form, s. rūpaṃ ākāraḥ ākṛti f.; saṃsthānaṃ; vapus n., mūrti f., (
     Body, q. v.)
     (2) taṃtraṃ mārgaḥ paddhati f., prakāraḥ rīti f., vidhā-dhaḥ vidhiḥ bhedaḥ; 'f. of government' rājyataṃtraṃ-paddhatiḥ.
     (3) vidhiḥ; niyamaḥ sthiti f., vyavasthā ācāraḥ kramaḥ maryādā vyavahāraḥ saṃskāraḥ; 'in due f.' yathāvidhi vidhyanu-sāreṇa vidhivat.
     (4) racanā-naṃ vinyāsaḥ.
     (5) sahādhyāyivargaḥ chātrapaṃkti f., gaṇaḥ.
     (6) dīrghapīṭhaṃ-āsanaṃ. -v. t. nirmā 2 P, 3 A, rac 10, kṛ 8 U, vi-dhā 3 U, utpad c., ghaṭ c. (ghaṭayati) kḷp c.; 'f. plans' upāyān ciṃt 10 or manaṃsā kḷp c.; 'the cords that f. ed the net' yābhiḥ rajjubhirjālaṃ nirmitaṃ.
     -al, a. atyācārasevin niyamaniṣṭha atyādarayukta sabhyācāraviśiṣṭa.
     (2) naiyamika-vaidhika (kī f.), niyamānusārin vyavahārānurūpa ācārānugata ācārānusārin vidhyanurūpa; ācāra in comp.; 'just perform the f. salutation' ācāraṃ tāvatpratipadyasva.
     (3) yathārtha viśiṣṭa.
     -alist, s. niyamamātrasevin m.
     -ality, s. ācāraḥ upacāraḥ yathāvidhi vartanaṃ; atyādaraḥ; 'a title of f.' upacārapadaṃ; 'enough of f.' alamatyādareṇa.
     -ally, adv. sopacāraṃ atyādareṇa sabhyācārapūrvaṃ atyādarapūrvaṃ.
     (2) yathāvidhi vidhivat niyamānusāreṇa.
     -ation, s. ghaṭanā-naṃ nirmāṇaṃ vidhānaṃ racanā kalpanā-naṃ utpādanaṃ udbhavaḥ; sṛṣṭi f.
     -ed, a. ghaṭita nirmita kṛta racita kḷpta maya in comp.; 'f. of gold' hemaghaṭita suvarṇamaya &c.; See Composed.
     (2) rūpa-ākāra-ākṛti in comp.; 'f. like a conch' śaṃkhākṛti; 'well-f.' surūpa-
     -less, a. nirākāra arūpa.

[Page 171]

Former, a. pūrva prathama agrima ādya ādima pūrvakālīna prākkālīna prācīna gatakālīna purāṇa purātana.
     -ly, adv. prāk prākkāle bhūta-gata-kāle purā pūrvaṃ purākalpe pūrvakāle; 'as f.' yathāpūrvaṃ pūrvavat; 'f. stated' prāgukta pūrvokta; 'f. heard' śrutapūrva.

Formic, a. pipīlikā-puttikā-saṃbaṃdhin.

Formidable, a. dāruṇa bhayāvaha bhīṣaṇa bhayānaka bhayajanaka bhayaprada bhairava (vī f.), ghora ugra pratibhaya raudra (drī f.).
     (2) (Great) prabala mahat atighora.
     -ness, a. bhayānakatvaṃ bhīṣaṇatā bhairavaṃ.

Formula, s. sūtraṃ vidhiḥ niyamaḥ vyavasthā sthiti f.
     -Formulate, v. t. vidhi-sūtrarūpeṇa rac 10, or vyava-sthā c. (sthāpayati).

Fornicate, v. i. vyabhi-car 1 P, veśyāṃ sev 1 A or abhigam 1 P.
     -ion, s. vyabhicāraḥ jārakarman n., veśyāgamanaṃ-sevā veśyāsaṃbhogaḥ.
     -or, s. vyabhicārin m., jāraḥ.
     -Forni-
     -catress, s.
     Harlot, q. v.

Forsake, v. t. tyaj 1 P, 3 P, ut-vi-apa-sṛj 6 P, ujjh 6 P, rah 10 (rahayati).
     -er, s. tyāgin m., tyaktṛ m.
     -ing, s. tyāgaḥ utsargaḥ.

Forsooth, adv. nūnaṃ nāma kila khalu yatsatyaṃ satyameva.

Forswear, v. t. saśapathaṃ tyaj 1 P or pra-tyā-khyā 2 P or apa-ni-hnu 2 A. -v. i. mithyā-śap 1 U, kūṭaṃ-mithyā-śap.
     -er, s. asatyaśapathaḥ mithyāśapathakārin m.

Fort,
     Fortress, s. durgaṃ koṭaḥ koṭi f.; 'governor of a f.' durgādhyakṣaḥ koṭipālaḥ.

Forte, s. viśiṣṭa-śreṣṭha-guṇaḥ pradhānaguṇaḥ.

Forth, adv. bahiḥ agre purataḥ; with verbs, ex. by nir ut pra pr.
     (2) prabhṛti ārabhya; 'from this time f.' adya-ataḥ-prabhṛti adyārabhya; 'f. -coming' āgāmin āsanna upasthita.
     -Forthwith, adv. sapadi jhaṭiti drāgeva sadyaḥ acirāt-reṇa āśu avilaṃbitaṃ tatkṣaṇāt.

Fortify, v. t. dṛḍhīkṛ sthirīkṛ 8 U, draḍhayati (D.), saṃ-staṃbh 9 P or c.
     (2) sugupta-surakṣita- a. kṛ parikhayā ā-pari-vṛ 5 U or pariveṣṭ c.
     -ication, s. gupti f., parikhā prācīraṃ durgaṃ kūṭaḥ koṭaḥ prākāraparikhādi.

Fortitude, s. dhairyaṃ sattvaṃ dhīratā manaḥsthairyaṃ.
     (2) vīryaṃ śauryaṃ vikramaḥ sāhasaṃ pauruṣaṃ.

Fortnight, s. pakṣaḥ māsārdhaṃ ardhamāsaḥ.

Fortuity, s. daivayogaḥ-ghaṭanā daivaṃ samāpatti f.
     -ous, a. daivāyatta daivādhīna aciṃtita atarkitopanata ākasmika (kī f.).
     -ously, adv.
     Accidentally, q. v.

Fortune, s. daivaṃ bhāgyaṃ bhāgadheyaṃ vidhiḥ adṛṣṭaṃ bhavitavyatā; See Fate 9 ṛddhi f., śrīḥ lakṣmīḥ aiśvaryaṃ saṃpad f., saṃpatti f., dhanaṃ.
     (3) śubhaṃ kalyāṇaṃ bhadraṃ śivaṃ saubhāgyaṃ maṃgalaṃ puṇyodayaḥ; 'bad f.' durdaivaṃ dur-maṃda-bhāgyaṃ daivadurvipākaḥ; 'tell f.' śubhāśubhaṃ kath 10 or ciṃt 10 or nirūp 10 or āloc 10; 'f. -teller' daivajñaḥ; gaṇakaḥ kārtāṃtikaḥ daivaciṃtakaḥ; 'a female f. -teller' vi-praśnikā īkṣaṇikā daivajñā; 'f. -telling' śubhāśubhadarśanaṃ.
     -ate, a. bhāgyavat mahābhāga subhāgya subhaga saubhāgyavat daivaśālin dhanya puṇyavat kṛtin śrīmat puṇyabhāj.
     (3) śubha kalyāṇa śiva maṃgala bhadra.
     -ately, adv. daivāt daivabhogāt diṣṭyā saubhāgyena bhāgyadaiva-vaśāt.

Forty, a. catvāriṃśat f.
     -Fortieth, a. catvāriṃśa (śī f.) -śattama (mī f.).

Forward, a. agrima ādima agrastha purogāmin.
     (2) apūrṇakāla ākālika (kī f.).
     (3) dhṛṣṭa pragalbha nirlajja pratibhānavat sapratibha avinīta.
     (4) udyata vyagra udyukta pratyutpanna avilaṃbita. -v. t. saṃ-pra-vṛdh c., upakṛ 8 U, puraskṛ pra-vṛt c., samudyuj 10, sāhāyyaṃ kṛ unnatiṃ nī 1 P, anugrah 9 P.
     (2) prer c., pra-cud 10, pra-hi 5 P.
     3 Accelerate, q. v. -adv. (f. s) agrataḥ purataḥ; puraḥ agre purastāt saṃ-abhi-mukhaṃ; 'this day f.' adya pra-bhṛti; 'to go backward and f.' gatāgataṃ kṛ; See Forth, -ness, s. utsāhaḥ avilaṃbaḥ udyogaḥ.
     (2) prāgalbhyaṃ nirlajjatā dhārṣṭyaṃ ati-prasaṃgaḥ avinayaḥ pratibhānaṃ.

Fosse, s. khātaṃ parikhā.

Fossick, v. t. lābhāya anviṣ 4 P.

Fossil, a. śilājāta. -s. dhātuḥ; śilābhavaṃ dhātudravyaṃ; utkhātadravyaṃ.
     -ist, s. dhātuvidyājñaḥ.

Foster, v. t. puṣ 1, 9 P; c. (pālayati) pra-saṃ-vṛdh c., bhṛ 3 U, lal 10.
     (2) (Love, hatred, &c.) dhṛ 10, vah 1 P, baṃdh 9 P; 'f. -brother' dhātreyaḥ dhātrīputraḥ; 'f. -child' poṣyaputraḥ (trī f.), parācitaḥ; pariskaṃ(ṣkaṃ)daḥ pariska(ṣka)nnaḥ; parajātaḥ paraidhitaḥ; 'f. father' pālakapitṛ m., pratipālakaḥ dharmatātaḥ; 'f. -mother' dhātrī upamātṛ f., pratipālikā; aṃkapālikā mātṛkā dhātreyī.

Foul, a. malina samala aśuci kaluṣa maladūṣita malīmasa āvila aśuddha apavitra amedhya paṃkila.
     (2) kutsita kaśmala garhya niṃdya duṣṭa.
     (3) avācya aśiṣṭa aślīla (language).
     (4) kūṭa kapaṭa pāpa in comp.; 'f. means' kapaṭaprabaṃdhaḥ; 'even by f. means' duritairapi (R. VIII. 2); 'f. play' duritaṃ pāpaṃ; 'f. weather' durdinaṃ; 'f. quality' rajoguṇaḥ; 'f. smell' pūtigaṃdhaḥ durgaṃdhaḥ; 'fall f. of' upari pat 1 P, parasparaṃ ā-han 2 U or saṃghaṭṭa 1 A; 'f. -mouthed' durmukha vāgduṣṭa kaṭuvāca mukhara parivādin. -v. t. malinayati-kaluṣayati-āvilayati (D.); duṣ c. (dūṣayati)
     -ly, adv. atiduṣṭaṃ ghoraṃ malinaṃ.
     -ness, s. mālinyaṃ garhyatā &c.

Found, v. t. sthā c. (sthāpayati) prati-saṃ-ava-ruh c. (ropayati) nirmā 3 A or c. (māpayati) baṃdh 9 P, pravṛt c., ārabh 1 A; mūla nibaṃdhana niṣṭhā in comp.; 'attachment f. ed on love' premamūlā-bhāvanibaṃdhanā-ratiḥ; 'f. ed on ignorance' ajñānaja ajñānamūla-laka avidyākalpita.
     -ation, s. prati-ṣṭhāpanaṃ saṃsthāpanaṃ; nirmāṇaṃ.
     (2) vāstu m., n., poṭaḥ grahapratiṣṭhā gṛhamūlaṃ bhittimūlaṃ veśmabhūḥ.
     (3) (Fig.) mūlaṃ ādhāraḥ upaṣṭaṃbhaḥ.
     -er, s. saṃsthāpakaḥ pravartakaḥ āraṃbhakaḥ ādikartṛ m., pratiṣṭhāpakaḥ kartṛ m. prayojakaḥ. -v. i. jalamajjanena naś 4 P, jale masj 6 P.
     -ling, s. apaviddhabālakaḥ utsṛṣṭāpatyaṃ.

Foundery, s. saṃdhānī kupyaśālā.

Fount,
     Fountain, s. nirjharaḥ utsaḥ pra-sravaṇaṃ vāripravāhaḥ.
     (2) mūlaṃ yoni f., prabhavaḥ hetuḥ ādihetuḥ.
     (3) dhārāyaṃtraṃ (artificial f.).

Four, a. catur catuṣṭaya; 'f. times' catuḥ; 'in f. ways' caturdhā; 'f. -cornered' caturasra-śra; 'f. -fold' caturguṇa; 'f.-footed' catuṣpād catuṣpāda; 'f. score' aśīti f.
     -Fourth, a. caturtha (rthī f.), turya turīya. -s. caturthabhāgaḥ pādaḥ caturthāṃśaḥ; turīyaḥ turyaḥ turyāṃśaḥ; 'a rupee and one f.' sapādarūpakaḥ.
     -ly, adv. caturthasthāne.
     -Fourteen, a. caturdaśan.
     -th, a. caturdaśa (śī f.).

Fowl, s. khagaḥ pakṣin m., śakunaḥ; See Bird. 2 kukkuṭaḥ tāmracūḍaḥ caraṇāyudhaḥ. -v. i. pakṣiṇo grah or baṃdh 9 P or dhṛ 1 P.
     -er, s. śākunikaḥ vyādhaḥ. śakunilubdhaḥ jālikaḥ lubdhakaḥ pakṣigrāhakaḥ jīvāṃtakaḥ.
     -ing, s. pakṣigrahaṇaṃ-vadhaḥ-ghātaḥ.

Fox, s. śṛgālaḥ ki(khi)khiḥ khiṃkiraḥ bhūrimāyaḥ gomāyuḥ; See Jackal; 'f. -hunt' śṛgālānusaraṇaṃ; 'f. -like' vidagdha dhūrta bahumāya.

Fracas, s. kalahaḥ.

Fraction, s. bhinnaṃ bhāgaḥ apūrṇāṃkaḥ rāśibhāgaḥ.
     -al, a. apūrṇa bhāgika (kī f.), bhāgin.

Fractious, a. kalahakārin śīghrakopa; vāmaśīla.

Fracture, s. bhaṃgaḥ bhedaḥ vidāraṇaṃ troṭanaṃ vibhaṃgaḥ vibhedaḥ. -v. t. bhaṃj 7 P, bhid 7 P, vidṝ 10; See Break.

Fragile, a. bhaṃgura bhaṃgaśīla bhidura bhidelima sukhabhedya subhaṃga; vinaśvara kṣayin.
     -ity, s. bhaṃguratā kṣayitā bhiduratā.

Fragment, s. khaṃḍaḥ-ḍaṃ śakalaḥ-laṃ bhāgaḥ aṃśaḥ dalaṃ bhinnaṃ; 'in a thousand f. s' sahasradhā.
     -ary, a. apūrṇa bhāgin khaṃḍayukta.

Fragrant, a. surabhi sugaṃdhi suvāsa āmodaparimala-vat suvāsika sāmoda parimalodgārin gaṃdhayukta gaṃdhavat; tikta kaṣāya.
     -ly, adv. savāsaṃ sāmodaṃ sagaṃdhaṃ.
     -Fragrance, s. āmodaḥ parimalaḥ saurabhaṃ saurabhyaṃ; gaṃdhaḥ vāsaḥ suvāsaḥ sugaṃdhaḥ.

Frail, a. bhaṃgura naśvara dhvaṃsin anitya asthāyin kṣayin sadyaḥpātin kṣaṇa-bhaṃguravidhvaṃsin.
     -ness, -ty, s. bhaṃguratā naśvaratvaṃ kṣayitā &c.
     (2) doṣaḥ skhalitaṃ pramādaḥ.

Frame, v. t. vi- rac 10, vi-dhā 3 U, kḷp c., kṛ 8 U, ghaṭ c. (ghaṭayati) saṃvi-dhā samā-dhā nirmā 2 P, 3 A.
     (2) nibaṃdh 9 P.
     (3) sadṛśīkṛ; 'f. in the mind' manasā ciṃt 10 or kḷp c., citte kṛ. -s. nirmāṇaṃ racanaṃ-nā ghaṭanaṃ-nā.
     (2) ādhāraḥ upaṣṭaṃbhaḥ; āvaraṇaṃ kośaḥ āveṣṭanaṃ.
     (3) śarīraṃ dehaḥ gātraṃ vapus n., kāyaḥ aṃgaṃ; 'f. of body' dehabaṃdhaḥ; 'of a hardy f.' vajradehin siṃhasaṃhanana.
     (4) bhāvaḥ vṛtti f., sthiti f., daśā avasthā; 'joyous f. of mind' ānaṃdavṛttiḥ.
     (5) ākāraḥ rūpaṃ ākṛti f., rīti f., saṃsthānaṃ.

Franchise, s. paurajanādhikāraḥ.
     (2) mukti f., mocanaṃ svādhīnatā. -v. t. muc 6 P.

Frangible, See Fragile.

Frank, a. niṣkapaṭa sarala ṛjumati-buddhi udāra nirvyāja spaṣṭa-sphuṭa-vādin asaṃvṛta avakra amāya nirvyalīka dakṣiṇa agūḍhabhāva; akapaṭa avyāja amāyin; 'f. -hearted' vimalātman udāradhī; śuddhāṃtaḥkaraṇa.
     -ly, adv. nirvyājaṃ niṣkapaṭaṃ amāyayā saralaṃ.
     -ness, s. amāyā ṛjutā niṣkāpaṭyaṃ audāryaṃ dākṣiṇyaṃ sāralyaṃ akāpaṭyaṃ &c.

Frank-incense, s. kuṃduraḥ-ruḥ kuṃduḥ-daḥ mukuṃdaḥ pālaṃkī.

Frantic, a. unmatta madavikṣipta vyastacitta saṃrabdha; 'f. with rage' krodhonmatta koponmādin.
     -ally, adv. unmattavat sonmādaṃ sasaṃraṃbhaṃ.
     -ness, s. unmādaḥ vyāmohaḥ cittaviplavaḥ unmattatā vātulatā cittavibhramaḥ.

Frater, s. parivrāj m. yati m.,
     (2) baṃdhu m., bāṃdhavaḥ.

Fraternal, a. bhrātrīya bhrātṛsaṃnibha bhrātranu-rūpa.
     -ly, adv. bhrātṛvat sodaravat.

Fraternity, s. bhrātṛtvaṃ saubhrātraṃ.
     (2) samājaḥ saṃsargaḥ sāhityaṃ baṃdhutā.
     -Fraternize, v. i. bhrātṛvat saṃmil 6 P or saṃyuj pass. or ekībhū or sannipat 1 P.

Fratricide, s. bhrātṛghātakaḥ bhrātṛghātin m.
     (2) bhrātṛvadhaḥ-hatyā-ghātaḥ.

[Page 173]

Fraud, s. kapaṭaḥ-ṭaṃ chalaṃ kaitavaṃ māyā vyājaḥ kūṭaṃ vaṃcanaṃ-nā upadhiḥ pratāraṇaṃ-ṇā vipralaṃbhaḥ chadman n., daṃbhaḥ kusṛti f., nikṛti f.
     -Fraudulent, a. kapaṭin savyāja śaṭha dhūrta māyin vaṃcaka pratāraka vipralaṃbhaka kāpaṭika-chādmika (kī f.), kapaṭa in comp.; 'a f. plan' kapaṭaprabaṃdhaḥ.
     -ly, adv. chalena sakapaṭaṃ savyājaṃ māyayā dhūrtavat samāyaṃ sakaitavaṃ.

Fraught, a. dhurya dhurīṇa bhārākrāṃta.
     (2) āsaṃ-paripūrṇa ākīrṇa ā-saṃ-kula garbha-āvaha- in comp.; 'f. with danger' anarthāvaha.

Fray, s. kalahaḥ kaliḥ yuddhaṃ dvaṃdvaṃ.

Freak, s. kāmacāraḥ cāpalyaṃ-laṃ manolaulyaṃ chaṃdaḥ-das n., laharī; taraṃgaḥ vilāsaḥ; vibhramaḥ līlā svairitā. -v. t. citrīkṛ 8 U, citr 10
     -ish, a. capala lola calacitta lolamati svairin kāmacārin.

Freckle, s. jaḍulaḥ kālakaḥ pipluḥ.

Free, a. amaryāda maryādātikrāṃta vinaya-hīnaśūnya pragalbha dhṛṣṭa avinīta.
     (2) ātma-svataṃtra svādhīna anadhīna anāyatta aparādhīna svecchācārin svacchaṃda svairin niravagraha apāvṛta a-vi-vaśa.
     (3) mukta vimukta ni-rmukta vimocita.
     (4) niryaṃtraṇa abaddha ani-ruddha vi-ut-śṛṃkhala anargala nirargala.
     (5) nirvighna niṣpratyūha apratihata niravarodha asaṃbādha.
     (6) niściṃta vītaciṃta viśada svastha.
     (7) muktahasta tyāgaśīla vyayapara.
     (8) ayatavāc asaṃvṛta aniyaṃtritakatha.
     (9) mūlyaṃ vinā.
     (10) sarvasādhāraṇa-sāmānya; 'f. from' ex. by nir-a in comp. or by gata vīta hīna rahita varjita śūnya mukta mostly in comp.; 'f. from pride' niravalapa; anṛṇa vītaspṛha ciṃtāhīna &c., 'f. choice' svecchā svaruci f.; 'f. course' prasaraḥ. -v. t. muc 6 P or c., vi-nir- vi- sṛj 6 P or c., mokṣ 10; gen. ex. by nir or a pr. to nouns; 'f. from obstacle' vighnān apanī or hṛ 1 P, nirvi-ghnīkṛ 8 U; 'f. from debt' anṛṇa a. kṛ ṛṇaṃ apākṛ or nistṝ c.; 'I f. ed him from doubt' taṃ nirmuktasaṃdehamakaravaṃ tasya saṃdehamapānayam 'f. -agency,' 'f. will' svecchā yadṛcchā svātaṃtryaṃ svācchaṃdyaṃ svairatā svakāmaḥ; 'f. -booter' dasyuḥ sāhasikaḥ prasahyacauraḥ; 'f. -booting' prasabhaṃ apahāraḥ sāhasaṃ; 'f. -born' jāta-janma-svataṃtra jātyā svāyatta janmanaiva aparāyatta kulīnajāti adāsaja; 'f. -hearted, -minded' See Frank; 'f. -hold' niṣkarabhūmi f., svādhīnā bhūḥ; 'f. -holder' svādhīnakṣetrasvāmin m.; 'f. liver' kukṣiṃbhariḥ audarikaḥ; 'f. -man' svataṃtraḥ aparāyattaḥ svādhīnaḥ adāsaḥ; 'f. -spoken' sphuṭavādin spaṣṭavāc agūḍhabhāva; 'f. -thinker' nāstikaḥ anīśvaravādin m.; 'f. -woman' svādhīnā svairiṇī svairacāriṇī.
     -dom, s. svataṃtratā avaśatā svātaṃtryaṃ.
     (2) mokṣaḥ-kṣaṇaṃ vi- mukti f., mocanaṃ.
     (3) niryaṃtraṇaṃ-ṇatā nirvighnatā.
     (4) avinayaḥ maryādātikramaḥ prāgalbhyaṃ.
     (5) virahaḥ abhāvaḥ rāhityaṃ hāni f., mukti f.; 'f. of will or thought' svecchā svarucyanu-vartanaṃ kāmacāraḥ svācchaṃdyaṃ.
     -ly, adv. svecchayā svairaṃ svacchaṃdataḥ; kāmataḥ ayācitaṃ.
     (2) bahuśaḥ bāhulyena muktahastaṃ bhūyasā.
     (3) yathecchaṃ ni-pra-kāmaṃ paryāptaṃ yathepsitaṃ ātṛpti.
     (4) nirvighnaṃ niryaṃtraṇaṃ anivāritaṃ.
     (5) mūlyaṃ vinā.
     -ness, s. nirvighnatā niṣkāpaṭyaṃ vāgyatatvaṃ tyāgaśīlatā &c.

Freeze, v. i. śilībhū 1 P, ghanībhū saṃhan pass., śyai 1 A, saṃhatībhū śyānībhū piṃḍaṃ baṃdh 9 P. -v. t. śilī-ghanī-kṛ 8 U, saṃhan 2 P, jaḍayati (D.), jaḍīkṛ śyai c., śilīkṛ; 'a frozen mass of ice' śilībhūtaṃ himaṃ himapiṃḍaḥ.

Freight, s. naubhāṃḍaṃ naubhāraḥ potadravyāṇi nāvikaṃ.
     (2) taraḥ ātaraḥ tarapaṇyaṃ tārikaṃ tāryaṃ. -v. i. (dravyāṇi) nāvi niviś c. or ni-dhā 3 U, dravyaiḥ pūr 10.

Frenetic, See Frantic.

Frenzy, s. unmādaḥ cittavibhramaḥ-viplavaḥ unmattatā āveśaḥ.
     -ed, a. unmatta bhrāṃtacitta āviṣṭa.

Frequent, a. nitya anavarata satata abhīkṣṇa bahuśaḥ ghaṭamāna or vartamāna; better ex by 'f. -ly.' -v. t. sev 1 A, nityaṃ āśri 1 U, satataṃ bhaj 1 U or abhigam 1 P, juṣ 6 A; satataṃ gam &c.; See below.
     -ative, s. yaṅlugaṃtaṃ yaṅaṃtaṃ.
     -ly, adv. punaḥ punaḥ muhurmuhuḥ bhūyobhūyaḥ nityaṃ asakṛt vāraṃvāraṃ abhīkṣṇaṃ satataṃ bahuśaḥ anekaśaḥ bahuvāraṃ prāyaḥ prāyeṇa prāyaśaḥ śaśvat.
     -Frequence,
     -cy, s. paunaḥ punyaṃ sātatyaṃ abhīkṣṇatā nityatā avirāmaḥ samabhihāraḥ avicchedaḥ.

Fresco, s. śītatā.
     (2) maṃḍodakacitraṃ.

Fresh, a. nava abhinava nūtana navīna; pratyagra aviśīrṇa amlāna aśuṣka (of flowers only); 'f. age' navaṃ-prathamaṃ-vayaḥ; 'f. wound' ārdrakṣataṃ.
     (2) peya āsvādya alavaṇa.
     (3) śītala śiva sukha (of breezes).
     (4) sarasa aśrāṃta akṣatavīrya aklāṃta akṣīṇatejas; 'a f. man' navaśiṣyaḥ-chātraḥ prāthamakalpikaḥ śaikṣaḥ (just initiated).
     -en, v. t. navīkṛ 8 U, sarasīkṛ (punarnavīkṛtāḥ smaḥ S. 5).
     -ly, adv. sadyaḥ navaṃ pratyagraṃ.
     (2) śītalaṃ sukhaṃ.
     -ness, s. navatā nūtanatā amlānatā akṣīṇatā.
     (2) tejas n. vīryaṃ sarasatvaṃ aklāṃti-aśrāṃti- f.
     (3) alavaṇatā.
     (4) navaraktavarṇaḥ.

[Page 174]

Fret, v. i. kṣubh 4 P, pīḍ pass., vyath 1 A, durmanāyate (D.), aṃtaḥ saṃ-pari-ā-tap 4 A, śuc 1 P, kliś pass., udvij 6 A, ātmānaṃ tap c. or kṣubh c.
     (2) gharṣaṇena kṣi pass., saṃghṛṣ pass. -v. t. saṃtap c., kṣubh c.; vyath c. (vyathayati) pīḍ 10, bādh 1 A, kliś 9 P,
     (2) ghṛṣ 1 P, gharṣaṇena tap c. -s. (Of sea) kṣobhaḥ vīcipraloṭhanaṃ.
     (2) (F.-fulness) cittavyathā ātmapīḍākleśaḥ udvegaḥ manastāpaḥ manaḥkṣobhaḥ aśāṃti f., durmanāyitaṃ.
     (3) pratīpatā vakrabhāvaḥ.
     (4) jālaṃ.
     -ful, a. ātmatāpin śīghrakopin durmanas caṃḍa śīghrakṣubdha-saṃtapta.
     (2) vakraprakṛti pratīpa vakrabhāva duṣprakṛti vāmaśīla jihmasvabhāva.
     -fully, adv. sacittakṣobhaṃ manastāpena.

Fretty, a. vyatyastarekhārūpeṇa taṣṭa.

Friable, See Fragile.

Friar, s. yogin m., muniḥ yatiḥ saṃnyāsin n. tapasvin m.
     -y, s. maṭhaḥ āśramaḥ vihāraḥ.

Fribble, v. i. See Trifle.

Friction, s. gharṣaṇaṃ saṃgharṣaḥ ā-abhi-gharṣaḥrṣaṇaṃ ā-vi-ghaṭṭanaṃ parasparagharṣaṇaṃ-mardanaṃ.

Friday, s. śukra-bhṛgu-vāraḥ-vāsaraḥ.

Friend, s. mitraṃ sakhi m., suhṛd m., snigdhaḥ praṇayin m., hitaḥ sahāyaḥ sajus m., saṃgin m. vayasyaḥ baṃdhuḥ; (term of address) bhadraḥ-drā; 'an old f.' ciramitraṃ; 'a true f.' sanmitraṃ. -v. t. upakṛ 8 U, anugrah 9 P,
     -less, a. mitra-baṃdhu-hīna asahāya anātha aśaraṇa; See Forlorn, -ship, s. sakhyaṃ mitratvaṃ; maitrī maitryaṃ baṃdhutā sauhṛdaṃ sauhārdaṃ snehaḥ praṇayaḥ prīti f., preman m., n., anurāgaḥ.
     (2) sāhāyyaṃ.
     -Friendly, a. snigdha sadaya hitakāma hitaiṣin snehaśīla sānurāga suhṛdaya sapraṇaya.
     (2) hita anukūla anugrāhin upakāraka hitakara; sukhāvaha kalyāṇakara (rī f.); 'on f. terms' snehavṛttyā mitrabhāvena; 'f. disposed' hitabuddhi; 'f. dispute' praṇayakalahaḥ prītikalahaḥ. -adv. mitravat hitavat snigdhaṃ priyaṃ.
     -ness, s. hitecchā hitakāmatā hitabuddhi f., anukūlatā mitratvaṃ praṇayaḥ snehaśīlatā.

Frieze, s. sthūlapaṭṭaṃ-śāṭakaḥ varāśiḥ.

Frigate, s. mahāyuddhanaukā.

Fright, s. bhayaṃ trāsaḥ saṃtrāsaḥ śaṃkā sādhvasaṃ bhīti f., udvegaḥ daraṃ; 'take f.' saṃ-ut-tras 1, 4 P, uttrasta-cakita. a. bhū. -v. t.,
     -en, v. t. bhī c. (bhāpayate-bhīṣayate) saṃ-ut-tras c., udvij c.
     -ed, a. bhīta trasta bhayārta; bhayākula cakita sasādhvasa jātaśaṃka śaṃkita bhayāviṣṭa.
     -ful, a. bhīma vikaṭa karāla dāruṇa bhīṣaṇa ghora bhairava (vī f.), raudra (drī f.), bhayānaka bhayāvaha ugra bhayaṃkara; 'f. in appearance' karālavadana bhīmaraudra-darśana ugradarśana
     -fully, adv. dāruṇaṃ ghoraṃ ugraṃ.

Frigid, a. śīta śiśira hima jaḍa.
     (2) nirutsāha niḥsneha; See Cold. -ity, s. himaṃ śaityaṃ jaḍatā.
     (2) virāgaḥ snehābhāvaḥ.
     -ly, adv. śītalaṃ śiśiraṃ niḥsnehaṃ.

Fringe, s. aṃcalaḥ-laṃ daśāḥ (f. pl.), bastayaḥ (m. f.); 'like a f. rent from the robe of heaven' chinnā ivāṃbarapaṭasya daśāḥ (Mr. 5). -v. t. prāṃtayati (D.); 'f.-ed with gold' suvarṇamaṃḍitaprāṃtaṃ (vastraṃ).

Frippery, s. cīrāṇi (pl.), jīrṇa-cīravastraṃ vastrakhaṃḍāḥ karpaṭāḥ.
     (2) niṣprayojanadravyaṃ ucchiṣṭaṃ.

Frisk, v. i. krīḍ 1 U, itastataḥ ram 1 A or nṛt 4 P or plu 1 A, khel 1 P, vi-hṛ 1 P.
     -y, a. hṛṣṭa prahṛṣṭa praphulla sānaṃda.

Frith, s. saṃkaṭaṃ saṃbhedaḥ.

Fritter, v. t. khaṃḍaśaḥ kṛt 6 P; khaṃḍ 10, śakalīkṛ 8 U; 'f. away' khaṃḍaśaḥ-alpaśaḥnyūnīkṛ or kṣīṇīkṛ or kṣai c. (kṣapayati); 'f. away time' alpaśaḥ (mudhā) velāṃ kṣai c. -s. khaṃḍaḥ-ḍaṃ śakalaḥ-laṃ.

Frivol, v. i. See Trifle.

Frivolous, a. laghu aguru anarthaka tuccha yatkiṃcana capala capala-laghu-vṛtti laghukarman.
     -ness, -Frivolity, s. lāghavaṃ laghuvṛttitātvaṃ laghutā yatkiṃcanakāritā cāpalaṃ capalaṃ karma nirarthakavyāpāraḥ.

Friz,
     Frizzle, v. t. kuṃc c., vyāvṛt c.

Fro, adv. (In 'to and f.') itastataḥ; 'going to and f.' gamanāgamanaṃ.

Frock, s. uttarīyaṃ kaṃcukaḥ.

Frog, s. bhekaḥ darduraḥ maṃḍūkaḥ varṣābhūḥ śā(sā)lūraḥ plavaḥ plavagaḥ plavaṃgamaḥ varṣāghoṣaḥ; 'she-f.' maṃḍūkī.

Frolic, v. i. krīḍ 1 U, vilas 1 P, vihṛ 1 P, khel 1 P, ram 1 A, vibhram 1, 4 P. -s. keli f., vilāsaḥ krīḍā vihāraḥ vi-bhramaḥ līlā khelā krīḍākautukaṃ.
     -some, a. keli-vilāsapriya vilāsin krīḍā-khelā-para ullāsin vihārin kelikara; parihāsaśīla.

From, prep. Gen. ex. by abl., when denoting source or place.
     (2) (Of cause) by abl. or instr., (only by instr., the noun being f.); 'f. curiosity' kutūhalāt-lena; 'f. its fragrance' surabhitayā.
     (3) (Of persons) by abl., or sakāśāt with gen.; rāmasya sakāśāt 'f. Rāma'
     (4) (Of time) by ā with abl. or in comp.; 'f. the beginning' āmūlāt; ājanmanaḥ ājanma; gen. by ārabhya or prabhṛti with abl.; taddarśanādārabhya or prabhṛti; 'f. this day' adyaprabhṛti adyārasya; 'f. above' upariṣṭāt ūrdhvāt 'f. day to day' dinedine dināddinaṃ; 'f. below' adhastāt adhobhāgāt; adhaḥsthānāt; 'f. behind' paścādetya pṛṣṭhataḥ pṛṣṭhata āgatya; f. hence' ataḥ itaḥ; 'f. afar' dūrataḥ dūrāt; 'f. without' bahirdeśāt; 'f. within' abhyaṃtarāt aṃtaḥ pradeśāt.

Front, s. agraṃ agrabhāgaḥ-deśaḥ mukhaṃ mūrdhan m.; 'f. door or gate' mukhaṃ niḥsaraṇaṃ.
     (2) vadanaṃ āsyaṃ mukhaṃ ānanaṃ.
     (3) śiras n., lalāṭaṃ; 'in f. of.' puraḥ purataḥ agre agrataḥ purastāt pratyakṣaṃ samakṣaṃ sākṣāt abhi-saṃ-mukhaṃ-khe (with gen.); 'f. of war' raṇadhurā raṇaśiras n., mūrdhan m. n., 'f. of army' senāmukhaṃ senāgraṃ agrānīkaṃ (f. ranks); 'in the f.' agre mūrdhni dhuri śirasi; 'to place in the f.' puraskṛ agraṇīkṛ agresarīkṛ. -v. saṃmukhaṃ-khe sthā 1 P or vṛt 1 A, saṃmukhī-abhimukhī-bhū; oft. by mukha or abhimukha in comp.; 'a house f. ing the east' prāṅmukhaṃ-prācyabhimukhaṃ-gṛhaṃ.
     -age, s. agrapūrva-bhāgaḥ mukhaṃ.
     -al, a. lālāṭika (kī f.), lalāṭa in comp. -s. lalāṭapaṭṭaṃ; 'f. of an elephant' kuṃbhaḥ gaṃḍaḥ.
     -less, a. dhṛṣṭa ni-rlajja niṣtrapa.
     -let, s. lalāṭapaṭṭaṃ.

Frontier, s. sīmā-man f., upāṃta paryaṃtaḥ prāṃtaḥ samaṃtaḥ sāmaṃtaḥ-taṃ. -a. 'Dwelling on the f.' sāmaṃta (tī f.), sīmāvartin paryaṃtastha prāṃtanivāsin; See Border.

Frontispiece, s. mukhapratimā-citraṃ; 'f. of a house' gṛhamukhaṃ gṛhāgrabhāgaḥ.

Frost, s. tuṣāraḥ tuhinaṃ himaṃ avaśyāyaḥ nīhāraḥ prāleyaṃ mihikā; 'f. -bitten' himasikta tuṣāra-śīta-upahata.
     -y, a. hima tuṣāra hima-tuṣāra-vat.

Froth, s. phenaḥ-ṇaḥ maṃḍaḥ-ḍaṃ utsecanaṃ; See Ferment. -v. i. phenāyate-maṃḍāyate (D.), utsic pass.
     -y, a. phenila phenamaya (yī f.), phenin.
     (2) asāra laghu niḥsāra niḥ-sattva aṃtaḥśūnya.

Frouzy, a. pūtigaṃdhi ugragaṃdha.

Froward, a. adamya avineya atilālita durlalita ucchṛṃkhala durdāṃta.
     (2) pratīpa pratikūla vakrasvabhāva viloma vāmaśīla pratīpācāra.
     -ly, adv. vakrabhāvena pratikūlaṃ.
     -ness, s. pratīpatā vāmatā vakrabhāvaḥ adamyatā.

Frown, s. bhrūbhaṃgaḥ bhrū(bhru)kuṭi-ṭī f., bhrūbhedaḥkṣepaḥ-saṃkocaḥ. -v. i. bhrūkuṭiṃ baṃdh 9 P or rac 10 or kṛ 8 U, bhrūbhaṃgena dṛś 1 P, bhrūvau saṃkuc 1 P; 'Oh he just f. s at myself' aye mayyeva bhrūkuṭīdharaḥ saṃvṛttaḥ (U. 5).
     -ing, a. nata-ākuṃcita-bhrū sabhrūbhaṃga.
     -ingly, adv. sabhrūbhaṃgaṃ bhrūkṣepeṇa bhrūkuṭiṃ baddhvā sabhrūkṣepaṃ.

Fructify, v. t. bahuphaladīkṛ 8 U, saphalīkṛ sphītīkṛ saphalayati (D.).
     -Fructuous,
     -Fructiferous, a. (bahu) phalada phalin phaladāyin.

Frugal, a. mita-alpa-vyaya-vyayin svalpaparimita-vyaya amuktahasta kṛpaṇa vyayavimukha.
     -ity, s. mitavyayitā mita-svalpa-vyayaḥ amuktahastatvaṃ kṛpaṇatvaṃ.
     -ly, adv. amuktahastaṃ; mita-svalpa-vyayena alpavyayapūrvaṃ kṛpaṇaṃ.

Fruit, s. phalaṃ (lit. and fig.); śa(sa)syaṃ prasavaḥ utpannaṃ.
     (2) pariṇāmaḥ uttaraphalaṃ karmaphalaṃ.
     (3) (Progeny) apatyaṃ saṃtānaḥ-naṃ saṃtati f., prajā prasūti f.; phalaṃ.
     (4) arthaḥ lābhaḥ phalāgamaḥ phalaprāpti f., 'dry f.' vānaṃ; 'unripe f.' śalāṭu; 'bear f.' phal 1 P, phalaṃ baṃdh 9 P or 3 U, saphalībhū pac pass., (sadya eva sukṛtāṃ hi pacyate kāṃkṣitaṃ R. XI. 50); 'f. -bearer' phaladātṛ m., phaladaḥ; 'f.-bearing' phalada phalegrahi phalabhṛt phaladāyin phalin phalaśālin; 'f. -garden' phalavāṭaḥ-ṭikā; 'f. -season or time' phalakālaḥ-samayaḥ phalāvacayakālaḥ; 'f. -stalk or stem' śasyamaṃjarī prasavabaṃdhanaṃ vṛṃtaṃ; 'f.-tree' phaladaḥ vṛkṣaḥ or vanaspatiḥ phalagrāhin m.
     -age, s. phaloccayaḥ phalabhāraḥ-gucchaḥ phalāgamaḥ.
     -erer, s. phalavikrayin m.
     -ery, s. phalāni (pl.).
     (2) phalasthānaṃ.
     -ful, a. phalavat phalada phalin saphala phalita avaṃdhya amogha bahuphalada phalina phalegrahi.
     (2) bahupraja prajaniṣṇu bahvapatya bahuprajopeta.
     (3) utpādaka janaka; āvaha-prabhavaḥ-mūlaṃ-kāraṇaṃ in comp.
     -less, a. niṣphala vi-a-phala nirarthaka vyartha mogha vaṃdhya anarthaka niṣprayojana nirguṇa anupayukta phalahīna avakeśin.
     -lessly, adv. vyarthaṃ nirarthakaṃ mudhā vṛthā moghaṃ ni-ṣphalaṃ.
     -lessness, s. vaiyarthyaṃ anupayogaḥ vyarthatā vaiphalyaṃ.
     -Fruition, s. upa- bhogaḥ bhukti f., anubhavaḥ āsvādaḥ; sukhopabhogaḥ phalāsvādaḥ sukhānubhavaḥ sukhāsvādaḥ.

Frumentaceous, a. godhūmamaya (yī f.).

Frump, s. karkaśā kaikeyī.

Frustrate, v. t. viphalī-niṣphalī-moghī-kṛ 8 U, prati-vyā-han 2 P, bhaṃj 7 P, khaṃḍ 10, vṛthā-mudhā-kṛ; See Baffle. -a.
     Fruitless, q. v.
     -ed, a. prati-vyā-hata moghīkṛta vṛthābhūta; 'f. in attempts or hopes' bhagnodyama vyarthaprayatna bhagnasaṃkalpa; bhagnāśa akṛtārtha moghāśa khaṃḍitāśa pratihata pratibaddha.
     -ion, s. bhaṃgaḥ vyāghātaḥ viphalīkaraṇaṃ khaṃḍanaṃ.
     -ive,
     -ory, a. vyāghātin bhaṃjaka vṛthākārin.

Frutescent, a. gulmāvṛta.

Fry, s. kṣudramatsyasaṃghaḥ matsyasaṃghātaḥ potādhānaṃ.
     (2) mīnāṃḍaṃ. -v. t. bhrasj 6 P or c. (bharjayati) pac 1 P, bhṛjj 1 A.
     -ing, s. bharjanaṃ pacanaṃ; 'f. -pan' piṭharaḥ-raṃ bhṛjjanaṃ bhrāṣṭraḥ bharjana- pātraṃ aṃbarīṣaṃ; ṛjīṣaṃ piṣṭapacanaṃ; (for liquor) svedanī kaṃdu-dū m.-f.
     -ed, a. bhraṣṭa bharjita kaṃdupakva; 'f. grain' dhānāḥ (f., pl.), bhraṣṭayavāḥ lājāḥ (m. pl.).

[Page 176]

Fuddle, v. t. mad c., madena muh c. -v. i. mad 4 P,
     -er, s. pānāsaktaḥ pānarataḥ.

Fudge, s. anarthakaṃ asaṃbaddhaṃ. -v. i. asaṃbaddhaṃ jalp 1 P.

Fuel, s. iṃdhanaṃ edhas n., edhaḥ idhmaṃ samidh f., samiṃdhanaṃ; 'add f. to the flames' kṣate kṣāraṃ prakṣip 6 P.

Fugacious, a. palāyanaśīla palāyanapara; asthira capala lola.

Fugitive, s. kṛtapalāyanaḥ palāyin m., kāṃdiśīkaḥ. -a. palāyin palāyanapara-śīla.
     (2) capala tarala caṃcala asthira.

Fulcrum, s. ādhāraḥ upastaṃ(ṣṭaṃ)bhaḥ ālaṃbaḥ āśrayaḥ.

Fulfil, v. t. saṃ-pari-pūr 10, sādh 5 P or c., nirvah c., niḥ-saṃ-pad c., samāp c., nirvṛt c., saphalīkṛ 8 U, nistṝ c., tīr 10; 'f. a promise' pratijñāṃ nirvṛh c. or tīr or śudh c. or c. (pālayati) or apa-vṛj 10; gen. in pass. constr. ex. by pūrṇa kṛta āpta labdha in comp.; 'whose desires are f. ed' samavāpta-labdha-manorathaḥ-kāmaḥ kṛtārthaḥ pūrṇamanorathaḥ-kāmaḥ kṛtin m.; 'who has f. ed his promise' pūrṇapratijñaḥ pālitasaṃgaraḥ satyapratijñaḥ satyavrataḥ-saṃdhaḥ.
     -ler, s. nirvāhakaḥ sādhakaḥ pūrayitṛ m.
     -ment, s. pūraṇaṃ siddhi f., niṣpatti f., sādhanaṃ nirvāhaḥ; 'f. of desires' kṛtārthatā kāmasiddhiḥ icchāpūraṇaṃ iṣṭāvāptiḥ.

Fulgent, a. ujjvala dīpti-dyuti-mat; See Bright. -Fulgency, s. tejas n., prabhā kāṃti-dīpti-dyuti f.

Fulgurate, v. i. vidyut 1 A; sphur 6 P.

Full, a. (of) saṃ-pari-pūrṇa ā-saṃ-kīrṇa āsaṃ-kula saṃbhṛta vyāpta nirbhara pūrita maya (yī f.) in comp.
     (2) aśeṣa anyūna sakala nikhila kṛtsna samagra avikala akhaṃḍa saṃpūrṇa; 'f. year' pūrṇaṃ varṣaṃ; 'f. speed' pūrṇavegaḥ; 'f. 8 months old' pūrṇāṣṭamāsa.
     (3) pariṇata paripakva pakva kaṭhora prauḍha saṃpanna. -s. pūrṇatā sākalyaṃ; 'in f.' savistaraṃ sākalyena. -adv. kṛtsnaśaḥ sarvathā sākalyena aśeṣataḥ-ṣeṇa pūrṇaṃ; 'f. -blown' praphulla vikaca vikasita prasphuṭa prasphuṭita 'f. -bodied' sthūlakāya sannaddhāṃga puṣṭadeha; 'f. -bosomed' pīnastana (nī f.), pīnakucakuḍmala; 'f. -fed,' puṣṭāṃga hṛṣṭapuṣṭa; 'f. -grown' pravṛddha prauḍha kaṭhora pariṇata prarūḍha; gataśaiśava prāptayauvana yauvanārūḍha samārūḍhayauvanāraṃbha (of men); 'f. -growth' prauḍhi f., prauḍhatā pravṛddhi f.; 'f. -laden' pūrṇabhāra subhārākrāṃta; 'f. moon' pūrṇenduḥ sakaleṃduḥ; 'f. moon day' paurṇimā pūrṇimā rākā. -v. t. vastraṃ nirṇij 3 U.
     (2) ghanīkṛ 8 U.
     -er, s. rajakaḥ nirṇejakaḥ.
     -y, adv. aśeṣeṇa pravistaraṃ aśeṣataḥ sarvaśaḥ-thā sākalyena kṛtsnaśaḥ niravaśeṣaṃ vistareṇaraśaḥ pūrṇatayā.
     -ness, s. pūrṇatā nirbharatā pūrti f., saṃbhāraḥ.
     (2) bāhulyaṃ prācuryaṃ.
     (3) pari-ṇāmaḥ paripākaḥ siddhi f., prauḍhi f., saṃpad f.

Fulminate, v. i. vikaṭaṃ ras or stan 1 P, sphurj 1 P. -v. t. vajranirghoṣeṇa iva prer c. or udīr c.
     -ion, s. sphūrjanaṃ vajra-meghanirghoṣaḥ stanitaṃ.

Fulsome, a. garhita kutsita garhya bībhatsajanaka virasa.
     -ness, s. virasatā garhyatā.

Fulvous, a. āpīta piṃgala kapila.

Fumble, v. i. parāmṛś 6 P, samālabh 1 A, adakṣaṃ kāryaṃ vi-dhā 3 U.
     -ing, a. saṃbhrāṃtaṃ parāmṛśat adakṣatayā kāryavidhāyin. -s. adakṣaṃ kāryavidhānaṃ.

Fume, s. dhūmaḥ-mikā bāṣpaḥ dhūpaḥ.
     (2) dhūmodgāraḥ.
     (3) krodhaḥ saṃraṃbhaḥ. -v. t. dhūmayati (D.), dhūp 1 P (dhūpāyati).
     -Fumigate, v. t. dhūp 10, dhūp 1 P (dhūpāyati) dhūpena vās 10 or bhū c.; 'a thing f. ed' vāsitaṃ bhāvitaṃ. -v. i. dhūmāyate (D.), bāṣpaṃ udgṝ 6 P.
     (2) Angry, (to be) q. v.
     -ion, s. vāsanaṃ bhāvanaṃ avivāsanaṃ.
     -Fumy, a. sadhūma sadhūpa.

Fun, s. pari(rī)hāsaḥ narman n., krīḍā khelā keli f., prahasanaṃ krīḍākautukaṃ; 'said in f.' narmabhāṣitaṃ narmālāpaḥ.
     -Funny, a. hāsajanaka vinodanaśīla rasika kautukakārin narma-parihāsa- in comp.
     (2) upahāsya aparūpa.

Funambulist, s. rajju-cārin m. -nartakaḥ.

Function, s. vyāpāraḥ karman n., kāryaṃ kṛtyaṃ ceṣṭā kriyā ceṣṭitaṃ vyavasāyaḥ vyavahāraḥ vṛtti f., pravṛtti f.
     (2) niyogaḥ adhikāraḥ padaṃ.
     (3) ācaraṇaṃ anuṣṭhānaṃ karaṇaṃ.
     (4) guṇaḥ dharmaḥ svabhāvaḥ.
     (5) iṃdriyaṃ śakti f., karmeṃdriyaṃ.
     -ary, s. niyogin m., adhikārin m. kāryani-rvāhakaḥ niyuktaḥ adhikṛtaḥ.

Fund, s. saṃcayaḥ puṃjaḥ rāśiḥ samudāyaḥ nicayaḥ saṃyogaḥ saṃnipātaḥ; See Collec-
     -tion. 2 mūladhanaṃ nīvi-vī f. -v. t. saṃ-ci 5 U, saṃgrah 9 P, puṃjīkṛ 8 U, rāśīkṛ.

Fundament, s. gudaṃ māyuḥ apānaṃ maladvāraṃ.
     (2) adhobhāgaḥ talaṃ.

Fundamental, a. pradhāna sāra sārabhūta gurvartha maulika mūla in comp.; 'f. cause' mūlakāraṇaṃ; 'f. principle' mūlatatvaṃ. -s. pradhāna-mūla-tatvaṃ mūlaṃ tattvaṃ sāraḥ.

Funeral, s. aurdhvadehikakriyā aṃtyeṣṭi f., pretakāryaṃ-kṛtyaṃ pretanirhāraḥ aṃtyakriyā uttarakriyā-karman n., aurdhvadehikaṃ śrāddhādi karma. -a. aurdhvadehika aurdhvadaihika (kī f.), better by (s.); 'f. pile' citā citi-tī f., cityā.

[Page 177]

Fungus, s. viḍjaṃ gomayajaṃ śilīdhraṃ śā(sā)leyaḥ śītaśivaḥ chatrā madhurikā misi-śi-sī-śī- f., miśreyā.

Funicle, s. kṣudrarajju f., kṣudraguṇaḥ sūtraṃ.

Funk, s. mahadbhayaṃ saṃtrāsaḥ.
     -y, a. bhīta saṃtrasta.

Funnel, s. dhūmamārgaḥ-pathaḥ-dvāraṃ.
     (2) nālī praṇālī-likā nāḍi-ḍī f.

Fur, s. ro (lo) man n., tanuruhaḥ-haṃ paśuloman n.; 'f. on the tongue' kulukaṃ malaṃ.
     -red, a. lomāvṛta lomānvita.
     (2) samala.

Furbish, v. t. tij c., niḥ-tap c., pramṛj 2 P or c., dhāv 10, pariṣkṛ 8 U.
     -ed, a. nirdhauta pramṛṣṭa niṣṭapta.
     -er, s. tejakaḥ mārjakaḥ nirṇejakaḥ; 'f. of weapons' śastramārjaḥ asidhāvakaḥ.
     -ing, s. dhāvanaṃ pariṣkāraḥ tejanaṃ.

Furcated, a. dvyagra.

Furl, v. t. saṃ-veṣṭ c., saṃ-vṛ 5 U, saṃpuṭīkṛ 8 U, saṃ-hṛ 1 P.

Furlong, s. nalvaḥ.

Furlough, s. karmatyāga-karmavirāma-anujñā.
     (2) karmanivṛtti f.

Furmenty, s. kṣīrānnaṃ paramānnaṃ pāyasaṃ.

Furnace, s. agnikuṃḍaṃ adhiśrayaṇī aṃti (di) kā udhmānaṃ; 'a portable f.' See Hearth.

Furnish, v. t. (upakaraṇaiḥ) saṃyuj 10 or sanāthīkṛ 8 U; (upaskaraṃ) upa-kḷp c., upa-pad c., saṃ-bhṛ 3 U, vi-dhā 3 U; gen. ex. by sa or sanātha in comp.; 'f. ed with arrows' saśaraṃ (dhanuḥ); maṇiśilāpaṭṭasanāthaṃ latāgṛhaṃ (V. 2) 'f. ed with a marble slab'; 'to f. with arms' śastrāstraiḥ saṃnah 4 P or sajjīkṛ.
     -ed, a. saṃ- yukta samanvita upe upa-pari-klapta sanātha saṃbhṛta sa in comp.
     (2) sopaskara sopakaraṇa upa-skarādiyukta.
     (3) sannaddha sajjīkṛta.
     -Furniture, s. upaskaraḥ upakaraṇaṃ pari-cchadaḥ sāmagrī sajjā saṃbhāraḥ upacāraḥ paribarhaḥ; 'on sofas with all f.' upacāravatsu maṃceṣu (R. VI. 1.); paribarhavaṃti veśmāni (R. XIV. 15); 'household. f.' gṛhopaskaraḥ pāriṇāhyaṃ.

Furor, s. See Fury.

Furore, s. atyāścaryaṃ mahadvismayaḥ.

Furrow, s. sītā haliḥ lāṃgalamārgaḥ-paddhati f., halarekhā.
     (2) re(le)khā suṣiraṃ.
     (3) vadanarekhā vali-lī f. -v. t. (halena) kṛṣ 1 P, (lāṃgalena) likh 6 P or rekhāḥ kṛ 8 U.
     -ed, a. sītya kṛṣṭa halyavat.

Further, a. dūratara dūrastha davīyas.
     (2) adhika apara adhikatara para. -adv. dūrataraṃ adhikadūraṃ agre-grataḥ purataḥ agretarāṃ purastāt; 'a little f. on' stokāṃtaraṃ agrataḥ kiṃcidagre; 'f. and f.' adhikādhikaṃ uttarottaraṃ.
     (2) aparaṃ anyacca aparaṃ ca kiṃ ca api ca aparaṃ tu. -v. t. pra-saṃ-vṛdh c., anugrah 9 P, upakṛ 8 U, tvar c., (tvarayati) puraskṛ pravṛt c., sāhāyyaṃ dā 3 U, utkṛṣ 1 P, unnatiṃ-utkarṣaṃ-nī 1 P.
     -ance, s. saṃ-pra-vardhanaṃ pravartanaṃ abhi-pra-vṛddhi f., anugrahaḥ upakāraḥ sāhāyyaṃ utkarṣaḥ.
     -er, s. upakārakaḥ pravardhakaḥ.
     -more, See (adv.).

Furthest, a. daviṣṭha dūratama. -adv. sudūraṃ. daviṣṭhaṃ.

Furtive, a. cauryeṇa gṛhīta apahṛta chalāpahṛta nibhṛtaṃ kṛta.
     -ly, adv. cauravat upāṃśu rahasi nibhṛtaṃ chalena.

Fury, s. mattatā unmattatā caṃḍatā ugratā autkaṭyaṃ.
     (2) saṃraṃbhaḥ kopaḥ krodhaḥ roṣaḥ āveśaḥ amarṣaḥ.
     (3) mahāvegaḥ atyaṃtavegaḥ-javaḥ balaṃ āpātaḥ.
     (4) caṃḍī durgā.
     -Furious, a. pra- caṃḍa tīvra ugra prabala mahāvegavat.
     (2) unmatta matta madotkaṭa madakala samada udagramada unmādasaṃrabdha utkaṭa.
     (3) kopākula. saṃrabdha krodhāviṣṭa kopaparīta roṣaṇa iddhakopa jātāmarṣa.
     -ly, adv. ugraṃ caṃḍaṃ mahāvegena saṃraṃbheṇa.
     -ness, s. saṃraṃbhaḥ ugratā unmādaḥ kopākulatva.

Fuscous, a. ākṛṣṇa ānīla.

Fuse, v. t. vi-dru c., vilī c., jalasāt kṛ 8 U.
     (2) ekarūpa a. kṛ saṃmiśr 10, sāyujya kṛ saṃyuj 10, sadṛśīkṛ. -v. i. vi-dra 1 P, vi-lī
     (4) A, dravībhū gal-kṣar- 1 P.
     (2) sadṛśībhū sāyujyaṃ prāp 5 P, ekarūpa a. bhū.
     -ible, a. drāvya vilayanīya dravaśīla kṣaraṇaśīla.
     -ion, s. drāvaḥ vilayanaṃ vilayaḥ dravatvaṃ kṣaraṇaṃ.
     (2) ekarūpatā sadṛśī bhāvaḥ ekabhāvaḥ saṃmiśraṇaṃ saṃkaraḥ saṃyogaḥ.

Fuss, s. āḍaṃbaraḥ tumulaṃ kolāhalaḥ saṃbhramaḥ.
     -y, a. saṃbhramakārin.

Fust, s. staṃbhaḥ staṃbhadaṃḍaḥ.
     (2) ugra-pūti-gaṃdhaḥ durgaṃdhaḥ.
     -Fusty, a. pūti pūtigaṃdhi ugragaṃdha.
     -ness, s. pūti f., durgaṃdhaḥ.

Fustian, s. sthūlaśāṭakaḥ varāśiḥ sthūlapaṭṭavastraṃ-kārpāsaṃ.
     (2) atiśayokti f., garvoktiḥ darpavacanaṃ sadarpāvāc-ukti f. -a. sthūlakārpāsika (kī f.).
     (2) atigarvita darpādhmāta sagarva.

Futile, a. nirarthaka mogha vyartha nirguṇa.
     (2) asāra laghvartha niḥsāra niḥsattva phalgu tṛṇaprāya tuccha.
     -ity, s. moghatā lāghavaṃ asāratā &c.

Future, a. bhaviṣyat uttara anāgata āgāmin bhāvin uttarakālīna śvastana (nī f.); 'f. time' anāgatavelā uttarakālaḥ āyati f.
     (2) pāralaukika-pāratrika-āmuṣmika (kī f.), amutratya paralokagata. -s.,
     -ity, s. bhāvi-uttara-kālaḥ bhaviṣyat-āgāmi-kālaḥ bhāvin n., anāgataṃ anāgatakālaḥ āyati f., udarkaḥ; 'past, present and f.' samatītaṃ ca bhavacca bhāvi ca (R. VIII. 78); 'ignorant of the f' aśvastanavid udarkānabhijña.

G.

Gaberdine, s. varāśiḥ sthūlaśāṭakaḥ.

Gabble,
     -er, See Babble, -er.

Gabel, s. karaḥ rājasvaṃ śulkaḥ-lkaṃ baliḥ.

Gable, s. gṛha-prāsāda-śikharaṃ.

Gad, s. bāṇāgraṃ śūlāgraṃ; agraṃ karṇaḥ.
     (2) kīlaḥ lohakīlaḥ. -v. i. aṭ 1 P, paribhram 1, 4 P.
     -ding, s. pari- aṭanaṃ-bhramaṇaṃ.

Gad-fly, s. daṃśakaḥ gomakṣikā daṃśaḥ-śī vanamakṣikā.

Gaffer, s. vṛddhajanaḥ aśiṣṭācāraḥ.

Gag, s. mukhabaṃdhanī-pidhānaṃ rodhanaṃ. -v. t. mukhaṃ baṃdh 9 P or nirudh 7 U or pi-dhā 3 U.

Gage, s. paṇaḥ ādhiḥ paripaṇanaṃ.
     (2) mānaṃ pra-pari-māṇaṃ.
     (3) māpanayaṃtraṃ.
     (4) āhvānaṃ. -v. i. paṇ 1 A, prati-jñā 9 U, aṃgīkṛ 8 U, prati-pad 4 A, saśapathaṃ pratijñā.

Gaggle, v. i. kalaṃ ru 2 P; kūj 1 P.

Gain, v. i. labh 1 A, arj 1 P or c., āp 5 P, ā-samā-sad c.; See Get; 'g. ground' upa-ci pass., pravṛdh 1 A; praruh 1 P; 'g. over' sādh c., vaśaṃ nī 1 P (dhanadānādinā); anuraṃj c., grah 9 U; 'g. over to one's side' svapakṣaṃ grah c.; 'g. a battle' yuddhe jayaṃ labh; 'g. the day' jayaṃ prāp vijayin a. bhū; 'g. upon one's steps' samāsad c.; See Overtake. -v. t. kramaśaḥ prasṛp or pragam 1 P. -s. lābhaḥ prāpti f., phalaṃ āyaḥ arthaḥ utpannaṃ phalodayaḥ arjanaṃ.
     -er, s. arjakaḥ; prāptalābhaḥ; phalaprāpakaḥ.
     -ful, a. phalada; lābhajanaka arthotpādaka.
     -ly, adv. dakṣaṃ caturaṃ sapāṭavaṃ.

Gainsay, v. t. virudh 7 U; ni-prati-ṣidh 1 P, pratyā khyā 2 P, pratyādiś 6 P, apavad 1 U, apalap 1 P, adharīkṛ 8 U, nirā-kṛ bādh 1 A, niras 4 U.
     -er, s. apavādakaḥ niṣedhakaḥ.

Gairish, a. atiśobhana rūpagarvita.
     -ness, s. atiśobhā rūpagarvaḥ daṃbhaḥ.

Gait, s. gati f. gamanaṃ gataṃ cāraḥ; 'graceful in g.' haṃsagati cārugāmin.

Gala, s. utsavaḥ utsavadivasaḥ parvadinaṃ.

Galaxy, s. suranadī ākāśagaṃgā svargaṃgā viyadgaṃgā.
     (2) suvastumaṃḍalaṃ.

Gale, s. vātaḥ vāyuḥ pavanaḥ; 'strong g.' vātyā vātālī caṃḍavātaḥ javānilaḥ vegānilaḥ prakaṃpanaḥ vrāji f.

Gall, s. kṣataṃ viṣaṃ; daṃśaḥ; (fig.) pīḍā duṣṭabhāvaḥ saṃbādhā.
     (2) pittaṃ māyuḥ.
     (3) kaṭutā tigmatā kaṭhoratā aruṃtudatvaṃ. -v. t. carma ghṛṣ 1 P or kṛṣ 1 P.
     (2) saṃ-pari-tap c., pīḍ 10, bādh 1 A, kliś 9 P, ard 1 P, marmāṇi kṛt 6 P or bhid 7 P. -v. i. ātmānaṃ tap c.
     -ing, a. paruṣa marmacchid-bhid aruṃtuda.

Gallant, a. śobhana subhagadarśana; sabhya sabhyācāra suśīla; dakṣiṇa; stryupacārapara-dakṣa.
     (2) vīra śūra vikrāṃta mahāvīrya; See Brave. -s. vallabhaḥ ramaṇaḥ kāmukaḥ kāmijanaḥ kāmin m., nāyakaḥ dayitaḥ.
     (2) jāraḥ viṭaḥ upa-pattiḥ.
     (3) sabhyācāraḥ sujanaḥ; stryupacāraśīlaḥ- paraḥ.
     -ry, s. dākṣiṇyaṃ; kāmaceṣṭā śṛṃgāravilasitaṃ stryupāsanā stryupacāraḥ.
     (2) vīryaṃ śauryaṃ dhāman n., vikramaḥ pauruṣaṃ.
     (3) udāratā māhātmyaṃ.
     -ly, adv. savikramaṃ savīryaṃ śūravīra-vat.
     (2) ramaṇavat.

Gallery, s. maṃcāḥ (pl.), maṃcasanāthaḥ koṣṭhaḥ.
     (2) channapathaḥ-mārgaḥ.
     (3) aliṃdaḥ-dakaḥ.

Gallinaceous (fowl), s. kukkuṭaḥ tāmracūḍaḥ caraṇāyudhaḥ.

Gallinule, s. dātyūhaḥ kālakaṃṭhakaḥ.

Gallop, v. i. valg 1 P, plutagatyā cal or dhāv 1 A, plu 1 A. -s. plutaṃ valgitaṃ plavanaṃ.

Gallows, s. vadhastaṃbhaḥ vadhyaśilā-kāṣṭhaṃ; vadhaghātasthānaṃ vadhyasthalaṃ. 'met his death on the g.' śūlamāropitaḥ.

Galoche, s. kāṣṭhapādukā pādukā.

Galvanize, v. t. vidyucchaktyā ākṛṣ 1 P or upahan 2 P.

Gamble, v. i. div 4 P (akṣaiḥ akṣān vā); akṣaiḥ krīḍ 1 P.
     -er, s. dyūtakāraḥ devitṛ m., dyūtakṛt m., dhūrtaḥ akṣadevin m., kitavaḥ akṣadhūrtaḥ.
     -ing, s. dyūtaṃ durodaraṃ paṇaḥ akṣavatī akṣakrīḍā-dyūtaṃ kaitavaṃ devanaṃ dyūtasevā 'g. -house' dyūtaśālā-sabhā; 'he who keeps a g. -house' sabhikaḥ dyūtakārakaḥ.

Gambol, v. i. krīḍ 1 P, nṛt 4 P, itastataḥ. valg 1 P, plu 1 A. -s. nṛtyaṃ krīḍā lāsyaṃ līlā keli f., khelā.

Game, s. krīḍā khelā keli f., līlā vi-lāsaḥ pari(rī)hāsaḥ.
     (2) vanyapakṣyādi jāṃgalaḥ vanyapakṣin m.
     (3) mṛgayā.
     (4) saṃkalpaḥ vyavasāyaḥ kalpanā saṃdigdhavyavasāyaḥ. -v. i. krīḍ 1 P, div 4 P; 'G.-cock' caraṇāyudhaḥ yodhakukkuṭaḥ; 'g. -keeper' vanyapakṣipālakaḥ; 'g. -leg' paṃgupādaḥ.
     -ing, s. dyūtaṃ.
     -ster, s. dhūrtaḥ; See under Gamble-
     -some, a. krīḍā-līlā-para vilāsaśīla vilāsin parihāsaśīla ullāsin pari-hāsin vinodin narmālāpin.

Gammer, s. vṛddhā strī.

Gammon, s. vallūraṃ uttaptaṃ sūkaraśuṣkamāṃsaṃ.
     (2) carmapaṭṭa-śāri-krīḍā.
     3 Deceit, q. v. -v. t. sūkaramāṃsaṃ lavaṇīkṛ 8 U.
     2 Cheat, q. v.

Gamut, s. grāmaḥ.

Gander, s. haṃsaḥ cakrāṃgaḥ cakravākaḥ cakraḥ; śvetagarut m., mānasaukas m., rājahaṃsaḥ (white).

Ganesh, s. gaṇeśaḥ gaṇapatiḥ vināyakaḥ vi-ghneśaḥ vighnarājaḥ dvaimāturaḥ gaṇādhipaḥ ekadaṃtaḥ heraṃbaḥ laṃbodaraḥ gajānanaḥ gajāsyaḥ gajadaṃtaḥ.

Gang, s. gaṇaḥ saṃghaḥ nivahaḥ; See Collection.

Ganges, s. gaṃgā maṃdākinī viyadgaṃgā svarṇadī suradīrghikā jāhnavī jahnutanayā-kanyā bhāgīrathī amarāpagā suranadī trisrotas f., tripathagā.

Ganglion, s. śirāsphoṭaḥ.

Gangrene, s. pūtimāṃsaṃ; māṃsapākaḥ; kothaḥ. -v. i. kothībhū 1 P, pūtībhū.

Gangway, s. ārohāvarohapathaḥ.

Gaol,
     -er, See Jail, -er.

Gap, s. chidraṃ bhaṃgaḥ vicchedaḥ bhedaḥ raṃdhraṃ chedaḥ vivaraṃ gartaḥ-rtā.

Gape, v. i. vi-pra-jṛṃbh 1 A; jabh-jaṃbh 1 A, mukhaṃ vyādā 3 A.
     (2) vi- dal 1 P, sphuṭ 1 P. -s.,
     -ing, s. jṛṃbhaḥ-bhā jṛṃbhaṇaṃ jṛṃbhikā jṛṃbhitaṃ harman n., hāphikā mukhavyādānaṃ.
     -ing, a. jṛṃbhin jṛṃbhita vyāttamukha.

Garb, s. veśaḥ-ṣaḥ vastraṃ vasanaṃ vāsas n., pari-dhānaṃ prasādhanaṃ; 'putting on the g. of virtue' dharmakaṃcukapraveśinaḥ (S. 5).

Garbage, s. ucchiṣṭaṃ malaṃ.

Garble, v. t. sācīkṛ 8 U; satyaṃ guh 1 U, vikṛ vakrīkṛ.

Garden, s. udyānaṃ upavanaṃ; 'g. near a house' gṛhārāmaḥ niṣkuṭaḥ gṛhavāṭikā; 'pleasure-g.' krīḍopavanaṃ ārāmaḥ pramadavanaṃ ākrīḍaḥ; 'flower-g.' puṣpavanaṃ-vāṭaḥvāṭikā kusumākaraḥ; 'fruit-g.' phalavṛkṣavāṭikā; 'vegetable g.' śākavāṭikā śākaśākaṭaṃ śākaśākinaṃ; 'g. -wall' udyānaparisaraḥ-prākāraḥ.
     -er, s. udyānapālakaḥrakṣakaḥ mālākāraḥ mālikaḥ mālin m.
     -ing, s. udyānakarman n., udyānasevanaṃ-karṣaṇaṃ phalotpattikarman n.

Gargle, v. i. (jalaṃ) ācam 1 P, upa-spṛś 6 P, jalena mukhaṃ mṛj 2 P or dhāv 1 P. -s. ācamanīyaṃ ācāmyaṃ.

Garish, a. See Gairish.

Garland, s. mālā sraj f., mālyaṃ āpīḍaḥ; śekharaḥ hāraḥ; 'g. worn in the hair' garbhakaḥ; 'g. hanging from the crest' pra-bhraṣṭakaṃ śikhālaṃbi mālyaṃ; 'g. worn straight' prālaṃbaḥ-bikā; 'g. worn sideways' vaikakṣikaṃ; 'g. of pearls' hāraḥ muktāvalī mauktikasaraḥ.

Garlic, s. la(ra)śunaṃ rasonaḥ-nakaḥ mahauṣadhaṃgṛṃjanaṃ ariṣṭaḥ mahākaṃdaḥ sonahaḥ.

Garment, s. vastraṃ vāsas n., vasanaṃ paṭaḥ pari-dhānaṃ paricchadaḥ aṃbaraṃ pracchādanaṃ; veśaḥ-ṣaḥ 'under or lower g.' aṃtarīyaṃ adhoṃśukaṃ upasaṃvyānaṃ paridhānaṃ adhovāsas n. vasanaṃ; 'upper g.' uttarīyaṃ prāvā(va)raḥ uttarāsaṃgaḥ bṛhatikā saṃvyānaṃ; 'g. as a protection from wind and cold' nīśāraḥ.

Garner, s. kuśū(sū)laḥ dhānyāgāraṃ dhānya koṣṭhaḥ kaṃḍolaḥ-lakaḥ; piṭaḥ. -v. t. kaṃḍole niviś c. or ni-dhā 3 U.

Garnet, s. raktamaṇi m.

Garnish, v. t. bhūṣ 10, maṃḍ 10, alaṃkṛ 8 U, pariṣkṛ śubh c. -s.,
     -ment, -Garniture, s. prasādhanaṃ bhūṣaṇaṃ alaṃkāraḥ maṃḍanaṃ ābharaṇaṃ; upakaraṇāni (pl.), sajjā.

Garret, s. śirogṛhaṃ caṃdraśālā aṭṭaḥ aṭṭālaḥ.

Garrison, s. durgarakṣakāḥ (pl.); durgasainyaṃ-balaṃ. rakṣiṇaḥ-rakṣakāḥ (pl.); rakṣivargaḥ. -v. t. rakṣā; puruṣaiḥ yuj 10, (durge) rakṣiṇaḥ niviś c. or  sthā c. (sthāpayati).

Garrulous, a. ativaktṛ vāvadūka; bahubhāṣinvādin vācāla vājāṭa jalpāka mukhara-
     -ness, Garrulity, s. vācālatā vāvadūkatā ativādaḥ bahubhāṣitvaṃ atijalpanaṃ.

Garter, s. pādāvaraṇabaṃdhanī jaṃghābaṃdhanī.

Garth, s. aṃgaṇaṃ prāṃgaṇaṃ.
     (2) upavanaṃ.
     (3) dharaṇaḥ.

Garuda, s. garuḍaḥ garutmat m., tārkṣyaḥ vainateyaḥ khageśvaraḥ nāgāṃtakaḥ viṣṇurathaḥ suparṇaḥ pannagāśanaḥ bhujagadāraṇaḥ bhujagaripuḥ.

Gas, s. vāyuḥ.
     -eous, a. vāyurūpa.

Gash, s. dīrghacchedaḥ dīrgha-gaṃbhīra-kṣataṃ.

Gasometer, s. vāyumāpanayaṃtraṃ.

Gasp, v. i. kṛcchreṇa śvas or an 2 P, duḥkhena śvas sthūlasthūlaṃ niśvas. -s. ucchvāsaḥ niśvāsaḥ kṛcchrochvāsaḥ kaṣṭaśvāsaḥ.

Gastric, a. jāṭhara (rī f.), udarīya jaṭharīya; udara-jaṭhara in comp.; 'g. juice' jaṭharāgniḥ.

Gastronome, s. audarikaḥ udaraṃbhariḥ kukṣiṃbhariḥ udaraparāyaṇaḥ; See Glutton, -Gas-
     -tronomy, s. udaraparāyaṇatā udarasevā.

Gate, s. dvāraṃ pratihāraḥ dvār f.; 'g. -way' toraṇaḥ-ṇaṃ gopuraṃ; nirgamaḥ dvārapathaḥ; for other comps.; See Door.

[Page 180]

Gather, v. t. ci 5 U, saṃ-ava-pra-ā--; samāhṛ 1 P, samā-nī 1 P, saṃgrah 9 P, saṃ-bhṛ 1, 3 U, ekīkṛ 8 U; See Collect; 'g. flowers' puṣpāṇi ci or 9 U.
     (2) jñā 9 U, anu-mā 3 A, 2 P, ūh 1 A, avagam 1 P.
     (3) ud-vṛ 5 U, uddhṛ 1 P. -v. i. saṃgam 1 A, saṃ-i 2 P, saṃmil 6 P, sanni-pat 1 P, ekatra mil ekastha a. bhū 1 P, ekībhū
     (2) upaci pass., pra-vi-vṛdh 1 A, edh 1 A.
     (3) pūyaṃ baṃdh 9 P, pūy 1 A. -s. puṭaḥ cūṇaḥ.
     -er, s. avacāyin m., saṃgrāhakaḥ; 'g. of taxes' śaulkikaḥ karagrāhakaḥ.
     -ing, s. cayaḥ ava-saṃ-cayaḥ saṃgrahaṇaṃ.
     (2) samūhaḥ gaṇaḥ saṃghaḥ samāgamaḥ nivahaḥ saṃghātaḥ; janasamūhaḥ lokanivahaḥ-saṃghaḥ.

Gaud, s. bāhyaśobhā.
     -y, a. ujjvala śobhana nānāvarṇa citra; 'having a g. dress' ujjvalaveśadhārin ārya-udāra-nepathyabhṛt. -s.
     Festival, q. v.
     -ness, s. atiśobhā aujjvalyaṃ citratā nānāvarṇatā.

Gauge, See Measure.

Gaunt, a. kṣāma kṛśa kṣīṇa śuṣkamāṃsa kṣutkṣāma kṛśa-kṣīṇa-deha.

Gauntlet, s. hastatrāṇaṃ; 'throw down the g.' yuddhārthaṃ āhve 1 A; 'take up the g.' yuddhāhvānaṃ svīkṛ or urīkṛ 8 U.

Gawk, s. mūrkhaḥ; See Fool. 2 Cuckoo, q. v.

Gawky, a. sthūla-dīrgha-deha sthūla.

Gay, a. pramodin prahṛṣṭa ānaṃdita ullāsita pramudita sānaṃda praphulla anutsuka sollāsa.
     (2) vilāsin parihāsaśīla vinodana-śīla-para kelipara.
     3 Gaudy, q. v.
     -Gaiety, s. pra-modaḥ ullāsaḥ praharṣaḥ ānaṃdaḥ āhlādaḥ.
     (2) utsavaḥ; See Festival. -Gaily, adv. saharṣaṃ sollāsaṃ sānaṃdaṃ praphullatayā.
     (2) ujjvalaṃ śobhanaṃ.

Gaze, v. i. nir-rikṣ 1 A, nirvarṇ 10, nidhyai 1 P, baddha-sthira-dṛṣṭyā dṛś 1 P or ālok 1 A, 10; dṛṣṭiṃ or lakṣaṃ baṃdh 9 P. (loc.); 'g. ing up to heaven' nabhodattadṛṣṭi; 'g. ing in all directions' dikṣu dṛṣṭiṃ kṣiptvā. -s. nirīkṣaṇaṃ nirvarṇanaṃ ā-ava-lokanaṃ; dṛṣṭi f., prekṣaṇaṃ darśanaṃ; baddha-sthira-animeṣa-dṛṣṭiḥ; 'with a fixed g.' animeṣanayana baddhadṛṣṭi a.

Gazelle, s. mṛgaḥ hariṇaḥ.

Gazette, s. vārtāharaḥ vārtāpatraṃ.

Gear, s. upakaraṇaṃ sāmagrī sajjā prasādhanaṃ.
     (2) kāryaṃ vyāpāraḥ; 'out of g.' vilagna asaṃgata asaṃbaddha.

Gelatinous, a. sāṃdra śīna śyāna saṃlagnaśīla.

Geld, v. t. vṛṣaṇau chid 7 P or kṛt 6 P or utpaṭ 10.
     -ing, s. chinnamuṣkaḥ (aśvaḥ).

Gelid, a. atiśīta hima śiśira.

Gem, s. ratnaṃ maṇi m. f.
     2 Bud, q. v. -v. t. ratnaiḥ śubh c.
     -med, a. ratnakhacita maṇibhūṣita ratnānuviddha.
     -my, a. maṇimaya (yī f.), ratnabhāsin ratnojjvala.

Gemmate, a. mukulita baddhapallava.

Gemini, s. mithunaṃ dvaṃdvaṃ yugaṃ yugulaṃ yugmaṃ dvayaṃ yamakaṃ-laṃ; yamau yamajau- lau.
     -Geminate,
     -Geminous, a. dviguṇa dvirāvṛtta dvika; yama yamaja-la.

Gender, s. liṃgaṃ prakṛti f. -v. t.
     Beget, q. v. -v. i.
     Copulate, q. v.

Geneology, s. vaṃśāvali-lī f., vaṃśakramaḥ vaṃśaśreṇī-paraṃparā-vṛkṣaḥ; oft. ex. by vaṃśaḥ anvayaḥ.
     -ical, a. (s.) in comp.
     -ist, s. anvayajñaḥ vaṃśakramajñaḥ vaṃśāvaliracakaḥ.

General, a. sāmānya sādhāraṇa sarvajanīya-na sārvatrika-sārvalaukika-autsargika- (kī f.), sarva-bahu-sāmānya vyāpaka sarvavyāpin aviśeṣaka prāyika sarvatra pracalita; 'a g. rule' utsargaḥ; 'a g. practice' lokācāraḥ janarūḍhi f., janavyavahāraḥ lokaḥ; 'against g. practice' lokaviruddhaṃ; 'g. opinion' bahumataṃ; 'g. -reader' cuṃbakaḥ. -s. senāpatiḥ senādhyakṣaḥ camūpatiḥ senānīḥ balādhyakṣaḥ-nāyakaḥ.
     -ity, s. bahutarabhāgaḥ mukhyāṃśaḥ pradhānabhāgaḥ; better by 'g. ly'; 'the g. of beasts' prāyaḥ sarve paśavaḥ.
     (2) sāmānyatā sādhāraṇyaṃ.
     -ize, v. t. jātīḥ nirdiś 6 P, jātiśaḥ gaṇīkṛ 8 U, sādhāraṇadharmaṃ pradṛś c., vargīkṛ.
     (2) sāmānyataḥ vad 1 P, utsargarūpeṇa kath or nirūp 10.
     -ization, s. jātinirdeśaḥ gaṇīkaraṇaṃ sāmānyadharmakathanaṃ sāmānyavādaḥ.
     -ly, adv. 'in g.' prāyaḥ prāyeṇa prāyaśaḥ sāmānyataḥ bahuśaḥ bhūyasā bhūyiṣṭhaṃ sādhāraṇyena; oft. ex. by hi.
     -ness, s. vyāpakatvaṃ sāmānyatā.
     -ship, s. saināpatyaṃ senādhyakṣatvaṃ.
     (2) raṇakauśalaṃ yuddhanaipuṇyaṃ balavinyāsakauśalaṃ.

Generate, v. t. utpad c., pra-sū 2, 4 A, āvah 1 P, saṃ-ud-bhū c., jan c. (janayati); See Cause also.
     -ion, s. utpādanaṃ prasavaḥ jananaṃ janman n., utpatti f., prasūti f., saṃbhavaḥ udbhavaḥ.
     (2) anvayaḥ kulaṃ vaṃśaḥ jāti f., saṃtānaḥ saṃtati f.
     (3) puruṣāḥ puruṣaparaṃparā vaṃśaśreṇī; 'former g. s' pūrve puruṣāḥ; 'a pair, one g. removed from the creator' sraṣṭurekāṃtaraṃ dvaṃdva (S. 7).
     (4) samakālīnapuruṣāḥ.
     -ive, a. utpādaka janaka; 'g. organ' upasthaḥ yoni f.
     -or, s. janayitṛ m., janakaḥutpādakaḥ janmapradaḥ-dātṛ m.

Generic, -al, a. jātigata sāmānya sādhāraṇa vyāpaka vargīya; 'g. property' jātidharmaḥ lakṣaṇaṃ-svabhāvaḥ jātitvaṃ sāmānyadharmaḥ-lakṣaṇaṃ.
     -ally, adv. jātimuddiśya sāmānyataḥ.

Generous, a. udāra vadā(da)nya tyāgaśīla avadāta dānaśīla dānarata dānaśauṃḍa sthūlalakṣya bahuprada.
     (2) mahātman udāradhīcetas mahāmanas udāracarita maheccha mahāśaya.
     (3) kulīna mahākula abhijāta.
     -ness, -Generosity, s. audāryaṃ tyāgitā tyāgaḥ dānaśīlaṃ vadānyatā.
     (2) udārātmatā mahātmatā māhātmyaṃ.

Genesis, s. utpatti f., ādi m.

Genial, a. sukhaprada ānaṃdada sukhāvaha ramya ramaṇīya manohara-rama rucira prasanna sukhakara (rī f.), utsāhavardhaka jīvada.
     (2) prasava-kārin janaka.
     (3) prasannacitta sollāsa udāra.
     -ly, adv. prasannaṃ sānaṃdaṃ saharṣaṃ sollāsaṃ praphullaṃ.
     -ness, s. ramyatā ullāsaḥ prasādaḥ prasannatā.

Geniculated, a. graṃthila.

Genie, s. bhūtaḥ piśācaḥ.

Genital, a. jananasaṃbaṃdhin janana in comp.; 'g. organ' jananeṃdriyaṃ upasthaḥ yoni f., śisnaṃ.

Genitive, s. ṣaṣṭhī vibhaktiḥ.

Genitor, See Generator.

Genius, s. dhīśakti f., mati f., buddhi f., dhīḥ mati-buddhi-prabhāvaḥ-sāmarthyaṃ matiprakarṣaḥ.
     (2) dhīsaṃpannaḥ dhīmat m., dhīśaktiyutaḥ guṇavat m.
     (3) kalpanā-nirmāṇa-śaktiḥ.
     (4) prakṛti f., svabhāvaḥ śīlaṃ.
     (5) lakṣaṇaṃ viśeṣacihnaṃ vṛtti f., svadharmaḥ.
     (6) bhūtaḥ piśācaḥ vetālaḥ; See Demon; 'dramatic g.' nāṭyaśaktiḥkalpanā; 'good g.' sudaivaṃ; 'evil g.' durdaivaṃ.

Genteel, a. vinīta dakṣiṇa sabhya sujana suśīla ārya ārya-sādhu-vṛtta śiṣṭācāra āryacarita sadācāra.
     (2) kulīna abhijāta kulotpanna.
     (3) cāru lalita subhaga.
     -ly, adv. āryavat sujanavat.
     -ness, -Gentility, s. vinayaḥ dākṣiṇyaṃ āryatā saujanyaṃ suśīlatā sabhyatā sādhutā.
     (2) ābhijātyaṃ kulotkarṣaḥ.
     (3) lālityaṃ cārutā.

Gentian, s. kirātaḥ cira(rā)tiktaḥ bhūniṃbaḥ himakaḥ kirātatiktaḥ anāryatiktaḥ.

Gentile, a., s. anya-bhinna-deśīya devārcaka.
     (2) sagotra gotraja jñātīya.

Gentle, a. bhadra kalyāṇa (ṇī f.), śiva sukha.
     (2) komala mṛdu masṛṇa aparuṣa sukumāra acaṃḍa mṛdula maṃda saumya; 'a g. laugh' maṃdasmitaṃ īṣaddhāsaḥ; 'g. breeze' maṃdānilaḥ mṛdupavanaḥ; 'g. means' sāmopacāraḥ sāman n., mṛdūpāyaḥ; 'g. words' priya-mṛdu-vacanaṃ.
     (3) mahākula kulīna abhijāta sujanman sādhu-ārya-vaṃśaja kula in comp.; 'a girl of g. blood' kulakanyakā kulaprasūtā.
     (4) (In addressing) ayi bhadra saumya ārya; 'g. lightning' ayi vidyut; 'g. folk' āryamiśrāḥ āryāḥ sādhujanāḥ.
     (5) śāṃta dāṃta.
     -ness, s. mṛdutā komalatā saumyatā saukumāryaṃ maṃdatā; 'g. of manners' ācārasaujanyaṃ āryavṛttiḥ.
     -Gently, adv. mṛdu sadayaṃ ajātavyathaṃ yathāsukhaṃ; 'shall rub g.' yathāsukhaṃ saṃvāhayāmi (S. 3).
     (2) maṃdaṃ maṃdaṃ śanaiḥ śanaiḥ śanaiḥ aparuṣaṃ acaṃḍaṃ.
     (3) nibhṛtaṃ alakṣitaṃ maṃdaṃ.
     -Gentleman, s. āryaḥ sujanaḥ sādhujanaḥ āryavṛttaḥ kulīnaḥ; suvinītaḥ mahājanaḥ ārya-kulīna-janaḥ bhadraḥ mahānubhāvaḥ; oft. by śrī in comp.
     -like,
     -ly, a. sabhya vinīta śiṣṭa suśīla ārya; 'g. manner' āryavṛttiḥ saujanyaṃ; 'in a g. manner' nāgarikavṛttyā (S. 5).

Gentry, s. viśiṣṭajanāḥ āryāḥ āryalokāḥ-janāḥ kulīnavargaḥ-janāḥ sujanatā.

Genuflect, v. t. jānuṃ nam c.
     -ion, s. jānubhyāṃ ānatiḥ f., jānunatiḥ.

Genuine, a. akṛtaka akṛtrima akalpita nirvyāja nirvyalīka akapaṭa niṣkapaṭa avitatha satya yathārtha.
     -ly, adv. satyaṃ niṣkapaṭaṃ nirvyājaṃ.
     -ness, s. satyatā yathārthatā nirvyājatvaṃ akṛtrimatā.

Genus, s. jāti f., gaṇaḥ vargaḥ.

Geography, s. bhūgolavidyā-śāstraṃ bhūpṛṣṭhavidyā.
     -er, s. bhūgolaśāstrajñaḥ bhūpṛṣṭhavidyājñaḥ.
     -ical, a. bhūgolaśāstraviṣayaka.

Geology, s. bhūtattvaṃ bhūgarbhaśāstraṃ bhūtattvavidyā.
     -ical, a. bhūtattvaviṣayaka.
     -ist, s. bhūtattvajñaḥ.

Geometry, s. jyāmiti f., rekhāgaṇanāgaṇitaṃ bhūmitiḥ.
     -ic, -ical, a. (s.) in comp.; 'g. proof' rekhāgaṇitena upapattiḥ.
     -ician, s. bhūmitijñaḥ.

Georgic, s. kṛṣi-kāvyaṃ-gītaṃ.

Germ, s. aṃkuraḥ abhinavodbhid m.
     (2) bījaṃ mūlaṃ yoni f., ādiḥ prabhavaḥ bījakāraṇaṃ.
     -Germinate, v. i. udbhid pass., praruh 1 P, sphuṭ 6 P, vikas 1 P.
     -ing, a. udbhida-d-jja aṃkurita.
     -ion, s. udbhedaḥ sphuṭanaṃ.

Germane, a. sanābhi saṃparkin saṃpṛkta.

Gestation, s. garbha-dhāraṇaṃ-vahanaṃ-poṣaṇaṃ; garbhiṇībhāvaḥ.

Gesticulate, v. i. aṃgāni vikṣip 6 P or saṃcal c. -v. t. abhi-nī 1 P. ni- rūp 10, sūc 10, naṭ 10; See Act. -ion, s. abhinayaḥ; aṃgavikṣepaḥ ceṣṭā sūcanā aṃgahāraḥ hāvaḥ saṃketasūcanaṃ.
     -or, s. aṃgavikṣepakaḥ.

Gesture, s. ceṣṭā vyāpāraḥ iṃgitaṃ bhāvaḥ abhinayaḥ vilāsaḥ vibhramaḥ aṃgavikṣepaḥ hāvaḥ; hastādicālanaṃ.

[Page 182]

Get, v. t. labh 1 A, āp 5 P, arj 1 P or c., ā-samā-sad c., vid 6 U, prati-ā-pad 4 A, 5 A, adhigam 1 P, grah 9 U, ā-dā 3 A.
     (2) (To be produced) jan 4 A, utpad 4 A, saṃ-ud-bhū 1 P, pra-sū 2, 4 A, (with genitive of person); 'I have got a pain in my teeth' daṃtapīḍā me utpannā-jātā.
     (3) dhṛ 1 P, 10, bhṛ 3 U; dhā 3 U; 'I have got that book with me' tatpustakaṃ matsakāśe vartate; See Bear also.
     (4) (Cause) ex. by causal; 'g. it done by him', taṃ tatkāraya; oft. by anunī 1 P, protsah c., pravṛt c.; 'g. ahead' agresarībhū; 'g. clear of' muc pass.; 'g. rid of' ātmānaṃ muc c., (with abl.) by nir in comp.; 'g. abroad' prasṛprasṛp- 1 P, bahulībhū 1 P; See under Abroad. -among, madhye praviś 6 P or gam.
     -at, prāp āgam ā-yā 2 P, upa-sthā 1 U.
     -away, apasṛ 1 P, apa-i 2 P, apakram 1 U, 4 P; cal 1 P, apa-yā gam; 'g. away, you fool' apehi re mūrkha.
     -back, pratilabh pratyā-dā &c.
     -beyond, tṝ 1 P, ati-i atikram.
     -down, avatṝ avaruh 1 P, adho gam ni-ava-pat 1 P; (v. t.) avatṝ c., avaruh c., &c.
     -in, praviś 6 P.
     -into, pat; saṃkaṭe patitaḥ 'got into troubles'; āruh 1 P (a car &c.); 'he got into debt' ṛṇagrasto babhūva; 'g. ing into deep mud' paṃkapūramāsādya.
     -off, (v. i.) niḥ-sṛ nirgam apa-yā apa-kram nistṝ.
     (2) avatṝ avaruh; (v. t.) niras 4 U, apa-nī 1 P.
     -on, pravṛt 1 A, pracal pra-sṛ; 'they long got on well' ciraṃ te sukhena avartaṃta or kālaṃ ninyuḥ.
     -out, nirgam apa-i niḥ-sṛ.
     (2) tyaj 1 P, muc 6 P; 'g. out of bed now' adhunā muṃca śayyāṃ.
     -over,
     -through, saṃtṝ; pāraṃ-aṃtaṃ-gam atikram nistṝ tīr 10; āruh.
     (2) samāp c.; See Complete. -together, saṃci 5 U; samā-nī saṃgrah; See Collect. -up, ut-sthā; prabudh 4 A, śayanaṃ tyaj 1 P or muc; (v. t.) sajjīkṛ 8 U, virac 10; upakḷp c.
     -upon, adhi-ā-ruh.
     -ter, s. prāpakaḥ labdhṛ m., arjakaḥ.
     -ting, s. lābhaḥ avāpti f., arjanaṃ adhigamaḥ-manaṃ āgamaḥ āsādanaṃ.

Gewgaw, s. krīḍanakaṃ alpamūlyaṃ dravyaṃ or ābharaṇaṃ. -a. niḥsāra bahireva manohara.

Geyser, s. uṣṇodaka-nirjharaḥ-srotas n.

Ghastly, a. preta-śava-tulya vivarṇa śavasarūpasavarṇa.
     (2) karāla vikaṭa bhīma ugra dāruṇa bhayānaka bhīmadarśana karālavadana ghorākṛti.
     -ness, s. pretasārūpyaṃ vaivarṇyaṃ; vikaṭatvaṃ dāruṇatvaṃ.

Ghee, s. ghṛtaṃ ājyaṃ havis n., sarpis n. tanūnapaṃ.

Ghost, s. bhūtaḥ piśācaḥ vetālaḥ niśācaraḥ pretanaraḥ.
     (2) ātman m.; 'give up the g.' mṛ 6 A; See Die. -like, a. preta-bhūta-sarūpa pretatulya.
     -ly, a. bhūtaviṣayaka-saṃbaṃdhin.
     (2) pāratrika (kī f.), ātmaviṣaya pāramārthika (kī f.).

Giant, s. mahāpuruṣaḥ vikaṭavigrahaḥ bṛhaccharīraḥ bhīmavigrahaḥ bṛhatkāyaḥ atiśaktyupetaḥ rākṣasaḥ.
     (2) daityaḥ dānavaḥ; See Demon. -a.,
     -like, a. atisthūla prakāṃḍadeha sthūlapramāṇa atimahat bṛhatkāya mahāśarīra vikaṭa.
     -ess, s. rākṣasī bṛhaccharīrā.
     -Gi-
     -gantic, a. atimānuṣa (ṣī f.), rākṣasaparimāṇa bhīmavigraha atimahat-bṛhat sthūlakāya vikaṭa.

Gibber, v. i. See Babble. -ish, s. asaṃbaddhavacanaṃ pralāpaḥ prajalpitaṃ mṛṣārthakaṃ vākyaṃ. -a. mṛṣārthakaṃ anarthakaṃ.

Gibbet, s. vadhyakāṣṭhaṃ-śilā vadha-ghāta-sthānaṃ. -v. t. vadhaṃ ādiś 6 P, ud-baṃdh 9 P.

Gibbous, a. nyubja vakra ābhogavat biṃbākāra.

Gibe, See Abuse.

Giddy, a. bhramin bhrāmararogin vibhrāṃta bhramaṇaśīla; better ex. by bhram 1, 4 P.
     (2) bhramakārin matta unmādin.
     (3) (Fig.) capala caṃcala lola asthira; See Fickle, 4 uddhata unmatta utsikta garvita.
     -ly, adv. avicārya laulyāt cāpalyena.
     -ness, s. bhra(bhrā)maraṃ bhramaḥ-mi f., ghūrṇanaṃ ghūrṇi f.
     (2) cāpalyaṃ laulyaṃ asthairyaṃ &c.

Gift, See under Give.

Gig, s. bhramaraṃ.
     (2) laghuyānaṃ-rathaḥ.
     (3) kṣudra-laghunaukā.

Giggle, v. i. mūrkhavat has 1 P.

Gild, v. t. svarṇena raṃj c., hemarasena-draveṇa lip 6 P, suvarṇayati (D.); bāhyatejasā raṃj c.
     (2) prakāś c., vidyut c., virāj c.
     -ing, s. svarṇaraṃjanaṃ svarṇacchadaḥ.
     -ed, -Gilt, a. suvarṇita hemarasakhacita svarṇamaṃḍita svarṇapratibaddha.
     (2) raṃjita virājita.

Gill, s. śvāseṃdriyaṃ adhogaṃḍaḥ.

Gimcrack, s. krīḍanakaṃ krīḍāvastu n.

Gimlet, s. vedhanikā āsphoṭanī.

Gin, s.
     Liquor, q. v.
     (2) pāśaḥ unmāthaḥ kūṭayaṃtraṃ baṃdhanaṃ vāgurā.

Ginger, s. ārdrakaṃ śṛṃgaveraṃ gulmamūlaṃ; 'dry g.' śuṃṭhi-ṭhī f., viśvaṃ-śvā f., nāgaraṃ viśvabheṣajaṃ mahauṣadhaṃ; 'g. beer or wine' ārdrakāsavaṃārdrakamadyaṃ-pānaṃ; 'g. -bread' ārdrakapiṣṭaka

[Page 183]

Gingerly, adv. asahasā sāvadhānaṃ śanaiḥ.

Gingle, See Jingle.

Gipsy, s. yakṣiṇī vipraśnikā īkṣaṇikā.

Giraffe, s. citroṣṭraḥ.

Gird, v. t. pari-adhi-veṣṭ c., pari-vṛ 5 U or c.
     (2) ā-baṃdh 9 P, pari-dhā 3 U, saṃ-pi-nah 4 P; 'g. round the body' śarīraṃ prāvṛ or ācchad 10, pari-baṃdh or pari-dhā; 'g. up one's loins' parikaraṃ baṃdh; 'girt by the (golden) lightning, as by a yellow garb' vidyutprabhāracitapītapaṭottarīyaḥ (Mr. 5). -s. See Cramp. -ed, -Girt, a. baddha ānaddha pariveṣṭita parivṛta; valaya-mekhalārasanā in comp.; 'sea-g. earth' samudrarasanā-udadhivalayā-pṛthvī.

Girdle, s. mekhalā raśa(sa)nā kāṃci-cī f., saptakī sārasanaṃ (of women); kaṭisūtraṃ kaṭivalayaṃ kakṣyā-kṣā parikaraḥ kaṭibaṃdhanī śṛṃkhalaḥ-lā-laṃ (of men).
     (2) veṣṭanaṃ pari-āveṣṭanaṃ maṃḍalaṃ valayaḥ-yaṃ cakravālaṃ.
     (3) rāśicakraṃ. -v. t. pari-veṣṭ c., pari-vṛ 5 U, mekhalayā baṃdh 9 P; See Gird.

Girl, s. kanyā bālā bālikā kumārī dārikā vāsūḥ See Daughter also; 'one born from a g.' kānīnaḥ kanyakājātaḥ.
     -hood, s. bālabhāvaḥ bālyaṃ kumārītvaṃ.
     -ish, s. kanyānurūpa bāleya.

Girth, s. varatrā nadhrī vadhrī; dū(cū)ṣyā kakṣā-kṣyā.

Gist, s. phalitārthaḥ niṣkarṣaḥ bhāvaḥ phalitaṃ paramārthaḥ piṃḍitārthaḥ.

Give, v. t. 1 P, 3 U, c. (arpayati) pratipad c., dad 1 A, viśraṇ 10, ut-vi-sṛj 6 P, (with dat. of person); nikṣip 6 P, saṃkram c. (with loc.); tyaj 1 P, diś 6 P.
     (2) (Produce) ex by bhū 1 P, saṃpad 4 A, jan 4 A; '3 repeated 2 times g. s 6' dvirāvṛttāstrayaḥ ṣaḍ bhavaṃti-saṃpadyaṃte 'g. chase' anusṛ-anudhāv 1 P; 'g. ear' ava-dhā 3 U, karṇaṃ dā śru 5 P; 'g. ground' apakram 1 U, 4 P; apasṛ parā-ni-vṛt 1 A; tyaktvā gam 1 P; 'g. one's self up to' sev 1 A, bhaj 1 A; āsaṃj pass., āsakta-nirata-niviṣṭa -a. bhū (with loc.); 'g. offence' aparādh 4, 5 P, vipriyaṃpratikūlaṃ-kṛ 8 U or ācar 1 P; 'g. utterance' udīr 10, uccar c., udāhṛ 1 P.
     -away, (in marriage) pratipad c., utsṛj pra-dā.
     (2) viśraṇ dānena kṣai c. (kṣapayati).
     -back, pratidā prati-ṛ c., niryat 10.
     -forth, prath 10, prakāś c., nivid c., khyā c. (khyāpayati).
     -in, anuman 4 A, anumud 1 A; svāgrahaṃ tyaj.
     -off, Abandon, q. v.
     -out, nivid c., prakāś c., ghuṣ 10, prath 10, pra-khyā c.
     (2) muc 6 P, visṛj udvam 1 P ud-gṝ 6 P, niḥsṛ c.
     -over, tyaj utsṛj nivṛt 1 A, viram 1 P, (with abl.).
     (2) asādhya a. iti matvā tyaj; āśāṃ tyaj; (v. i.) śam 4 P, pat 1 P; 'when the winds g. over' śāṃte pavane.
     -up, tyaj hā 3 P, ut-vi-sṛj.
     (2) nivṛt viram; 'g. up for lost' naṣṭaprāya a. man 4 A.
     -way, śam 4 P, nivṛt viram śithilībhū.
     (2) bhaṃj pass., avasad 1 P; 'the cord gave way' rajjurbhagnā; 'the wall gave way' bhittiravasannā.
     (3) ava(pa)sṛ apa-i mārgaṃ dā or tyaj apakram apa-yā.
     (4) vaśaṃ gam-i-yā adhīna-vaśa-āyatta a. bhū; 'do not g. way to grief' śuco vaśaṃ mā gamaḥ śokādhīno mā bhūḥ vaiklavyaṃ māvalaṃbasva.
     -er, s. dātṛ m., tyāgin m.; gen. ex. by dāyaka da prada dāyin in comp.; 'g. of milk' payodāyinī dugdhapradā &c.
     -ing, s. dānaṃ visarjanaṃ utsargaḥ tyāgaḥ vitaraṇaṃ arpaṇaṃ prati-pādanaṃ viśrāṇanaṃ.
     -Gift, s. dānaṃ pratipādanaṃ; See above.
     (2) dānaṃ upahāraḥ upāyanaṃ upadā prītidānaṃ prābhṛtaṃ pradeśanaṃ upagrāhyaṃ; 'one deserving a g.' dakṣiṇīya dakṣiṇārha dakṣiṇya; 'marriage-g.' yautakaṃ sudāyaḥ.
     (3) guṇaḥ śakti f.
     -ed, a. upeta saṃ-upa-panna viśiṣṭa yukta anvita śālin in comp.
     (2) guṇopeta guṇasaṃpanna guṇin guṇavat.

Glacial, a. himarūpa haima (mī f.), hima.

Glacier, s. himānī himasaṃhati f.

Glacis, s. pravaṇa-nimna-bhūmi f.

Glad, a. pra- saṃ- hṛṣṭa ānaṃdita prīta sānaṃda pramudita tṛpta sollāsa ullasita prasanna.
     (2) harṣajanaka harṣa-ānaṃda-kara (rī f.); naṃdaka ramaṇīya pramodin; 'I am g.' haṃta diṣṭyā-
     -den, v. t. ā- naṃd c., prī 9 P, 10; See Delight. -dening, a. harṣada prītiprada harṣakara pramodin.
     -ly, adv. saharṣa sānaṃdaṃ sapramodaṃ hṛṣṭamanasā saṃtoṣeṇa prītyā sāhlādaṃ-
     -ness, s. harṣaḥ pramodaḥ āhlādaḥ saṃtoṣaḥ prīti f., ullāsaḥ cittaprasādaḥ tuṣṭi f.
     -some, See (a.).

Glade, s. vana-gulmaḥ-pathaḥ-mārgaḥ tarugahanamārgaḥ.

Gladiator, s. asikrīḍakaḥ āsikaḥ mallaḥ.
     -Gladlature, asikrīḍā-yuddhaṃ.

Glair, s. aṃḍaśuklaṃ.

Glamour, a. See 'Enchantment.'

Glance, s. dṛṣṭipātaḥ īkṣaṇaṃ vīkṣitaṃ nayanapātaḥvikṣepaḥ dṛkpātaḥ ālokitaṃ; 'sidelong g.' nayanopāṃtavilokitaṃ sācivilokitaṃ apāṃga-darśanaṃ-dṛṣṭi f., kaṭākṣaḥ; 'at the very first g.' sakṛddṛṣṭipātena prathamameva; 'good at the first g.' āpātato ramaṇīya āpātaramaṇīya.
     (2) ardhavīkṣaṇaṃ īṣaddṛṣṭiḥ.
     (3) sphuritaṃ sphuraṇaṃ dyuti f. -v. i. dṛṣṭiṃ kṣip 6 P, cakṣuḥ-dṛṣṭiṃ f. -dā 3 U or pat c. (with loc.); 'g. -ing at the antelope' kṛṣṇasāre dadaccakṣuḥ (S. 1).
     (2) laghu nirghṛṣ 1 P, laghu hatvā ati-i 2 P.
     (3) (javena) parisphur 6 P or vilas 1 P.
     -ingly, adv. laghu īṣat alpamātraṃ stokaṃ.
     (2) dṛkpātena tiryak sāci kaṭākṣeṇa.

Gland, s. adhimāṃsaṃ māṃsapiṃḍaḥ piṃḍhaḥ.

Glanders, s. kṣayathuḥ.

Glare, s. tejas n., dīpti f., dyuti f., prakhara-ati-tejaḥ atiprabhā-dyutiḥ-dīptiḥ netrapratighātinī prabhā.
     (2) ugradṛṣṭi f., krodheddhadṛṣṭiḥ. -v. i. saṃdīp 4 A, pradyut 1 A, ujjval 1 P, atitejasā sphur 6 P or dṛṣṭiṃ pratihan 2 P or saṃtap c.; dīp freq. (dedīpyate).
     (2) ugradṛṣṭiṃ pat c., kopena dṛś 1 P or īkṣ 1 A.
     -ing, a. saṃdīpta ujjvala atibhāsvat dedīpyamāna.
     (2) suspaṣṭa suprakāśa pratyakṣa puraḥ sphurat.
     -ingly, adv. suspaṣṭaṃ suprakāśaṃ.

Glass, s. kācaḥ sphaṭikaḥ kṣāraḥ.
     (2) (Cup) caṣakaḥ-kaṃ kācapātraṃ-bhājanaṃ.
     (3) ādarśaḥ darpaṇaḥ mukuraḥ. -a. kācamaya (yī f,), kācanirmita kāca in comp.; 'g. -blower' kācadhamakaḥ; 'g. -grinder' kācapariṣkārakaḥ; 'g. house,' kācanirmāṇaśālā-sthānaṃ; 'g. -man' kācavikrayin m.; 'g. -work' kācanirmāṇaṃ-karman n.
     -like, a. kācopama kācatulya.
     -y, a. sphaṭikopama kācavatsvaccha kācavimala sphaṭikaprabha sphāṭika (kī f.), suprasanna.
     (2) ślakṣṇa snigdha.
     -Glaze, v. t. kācayati (D.), kācena ācchad 10.
     (2) ślakṣṇīkṛ 8 U, snigdhīkṛ ślakṣṇayati (D.), -s. snigdhatā ślakṣṇatā
     -Glazier, a kācasaṃdhātṛ m., kācabaṃdhakaḥ.

Glaucous, a. ghanaśyāma meghanīla samudravarṇa.

Glaze, v. t. See under Glass.

Gleam, v. i. pari- sphur 6 P, vilas 1 P, kṣaṇamātraṃ prakāś 1 A or ujjval 1 P; See Shine also. -s. prabhā kāṃti f., tejas n., aujjvalyaṃ.
     (2) sphuraṇaṃ sphuritaṃ kṣaṇaprabhā-kāṃtiḥ aciraprabhā kṣaṇajyotis n.
     (3) raśmiḥ karaḥ kiraṇaḥ aṃśuḥ; 'not a g. of hope' na āśālavopi.
     -y, a. kṣaṇa-acira-prabha caladyuti kaṃpitaprabha kṣaṇadyotin.

Glean, v. t. (bits &c.) uch 6 P, śil 6 P, ud-dhras 9 P or c., avaśeṣaṃ ci 5 U or saṃgrah 9 P.
     (2) saṃkal 10 saṃgrah uddhṛ 1 P. -s. dhānyaśeṣaḥ śeṣadhānyasaṃcayaḥ.
     -er, s. uṃchaśīlaḥ-vṛttiḥ uṃchanakṛt m.
     (2) saṃgrahītṛ m.
     -ing, s. uṃchaḥ śilaṃ uṃchaśilaṃ ṛtaṃ.
     (2) saṃgrahaḥ saṃkalanaṃ uddhāraḥ.

Glebe, s. mṛd f., mṛttikā; sthalaṃ-lī bhūmi f.

Glee, See Delight.

Gleet, s. ikṣu-madhu-mehaḥ mehavikāraḥ.

Glen, s. darī kaṃdaraḥ-rā adridroṇī upatyakā.

Glib, a. vākcapala tvarita-druta-vāc; capala lola.
     (2) picchila masṛṇa snigdha ślakṣṇa cikkaṇa. -v. t.
     Castrate, q. v.
     (2) ślakṣṇīkṛ 8 U.
     -ly, adv. capalatayā vākcāpalyena.
     (2) ślakṣṇaṃ.
     -ness, s. vākcāpalyaṃ cāpalyaṃ.
     (2) ślakṣṇatā masṛṇatā.

Glide, v. t. sṛp 1 P, saṃ-vi-pra- pra-vi-sṛ 1 P; maṃdaṃ i-yā 2 P or gam 1 P, śanaiḥ prasṛ or cal 1 P; alakṣitaṃ-nibhṛtaṃ gam or or ati-i; See Steal, 2 vah 1 P, sru 1 P; syaṃd 1 A, 4 A.
     -ing, s. saṃsarpaḥ-rpaṇaṃ sravaṇaṃ nisyaṃdaḥ-danaṃ.

Glimmer, v. i. maṃdaṃ maṃdaṃ jval 1 P or dīp 4 A; maṃdaprabhayā-aciraprabhayā prakāś 1 A or dyut 1 A or sphur 6 P. -s.,
     Glim, s. maṃdaprabhā-tejas n., maṃda-acira-dyuti f., -dīpti f., sphuraṇaṃ sphuritaṃ.
     -ing, a. maṃdaprabha dyuti tejas īṣatsphurita pāṃḍadyuti-kiraṇa maṃdacchāya.
     (2) maṃda asuprakāśa avyakta aspaṣṭa.

Glimpse, s. kṣaṇa-muhurta-darśanaṃ; īṣaddṛṣṭi f., ardhavīkṣaṇaṃ alpo dṛkpātaḥ.
     (2) kṣaṇa-aciraprabhā; See Gleam.

Glint, v. i. prakāś 1 A. -v. t. dyut c.

Glisten,
     Glister, v. i. sphur 6 P, prakāś 1 A, dyut 1 A.
     -ing, a. masṛṇa cikkaṇa ślakṣṇa snigdha.

Glitter, v. i. dyut-prakāś 1 A; bhās 1 A, bhā 2 P; sphur 6 P; See Shine. -s. dīptidyuti-ruci-kāṃti -f., prabhā tejas n.; jyotis n., varcas n., ābhā.
     -ing, a. prabhāvat ujjvala bhāsamāna vidyotin bhāsura.

Gloaming, s. saṃdhyā; saṃdhyāsamayaḥ.

Gloat, v. i. saṃtṛp 4 P, saṃtuṣ 4 P; ātmānaṃ saṃtṛp c. or saṃtuṣ c., lobhād nirīkṣ 1 A or nirvarṇ 10.

Globe, s. golaḥ-laṃ; vartulaḥ-laṃ; maṃḍalaṃ; cakraṃ.
     (2) bhūmaṃḍalaṃ bhūgolaḥ kṣitimaṃḍalaṃ-talaṃ.
     -Globate,
     -Globular, a. vartula golākāra golākṛti vṛtta nistala maṃḍalākāra gola.
     -ly, adv. maṃḍalarūpeṇa maṃḍalavat golākāreṇa.
     -Globule, s. biṃduḥ laghugolaḥ golakaḥ.

Glomerate, v. t. maṃḍalīkṛ 8 U, golīkṛ piṃḍīkṛ.

Gloom, s. aṃdhakāraḥ tamas n., tamisraṃ-srā timiraṃ dhvāṃtaṃ; avatamasaṃ īṣattamaḥ (partial g).
     (2) niṣprabhatvaṃ viṣādaḥ chāyā. -v. t.
     Darken, q. v.
     -Gloomy, a. satimira tamovṛta sāṃdhakāra timirāvaguṃṭhita.
     (2) dudarśana malinaprabha aprabha niṣprabha nirāloka malina.
     (3) viṣaṇṇa dīna avasanna saviṣāda nirānaṃda mlāna khinna udvigna.
     -ly adv. niṣprabhaṃ sāṃdhakāraṃ.
     (2) saviṣādaṃ sakhedaṃ sodvegaṃ.
     -ness, s. niṣprabhatvaṃ &c.
     (2) viṣādaḥ dainyaṃ avasādaḥ cittodvegaḥ khedaḥ mlānatā udvegaḥ.

[Page 185]

Glory, s. kīrti f., yaśas n., khyāti f., viśruti f. mahiman m., pratāpaḥ ojasvitā.
     (2) śrīḥ tejas n. śobhā dyuti f.; 'g. of youth' yauvanaśrīḥ.
     (3) māhātmyaṃ gauravaṃ pratiṣṭhā pūjā mānaḥ.
     (4) praśaṃsā stuti f., ślāghā stavaḥ stutivākyaṃ
     (5) ratnaṃ avataṃsaḥ tilakaḥ lalāmaṃ.
     6 Abso-
     -lution, q. v.; 'vain g' ahaṃkāraḥ vikatthanaṃ-nā darpaḥ garvaḥ ātmaślāghā; 'g. to you, Oh king' jayatu jayatu devaḥ; 'g. of victory' jayodāharaṇaṃ. -v. i. atyaṃtaṃ pramud 1 A or ānaṃd 1 P, ullas 1 P; 'you g. in disobeying your father' pituravajñānaṃ ātmagauravaṃ manyase.
     (2) vikatth 1 A, dṛp 4 P, ātmānaṃ ślāgh 1 A; 'I do g. in that name' tannāmadhārī kṛtinamātmānaṃ manye khalu.
     -Glorify, v. t. ut-saṃ-kṝt 10, praśaṃs 1 P, ślāgh stu 2 U; guṇān varṇ 10 or kṝt or prakāś c., kīrtiṃ gai 1 P.
     (2) svargaṃ āruh c., paramapadaṃ prāp c.
     -ication, s. guṇavarṇanaṃ-nā praśaṃsā stutivādaḥ guṇakīrtanaṃ yaśaḥkhyāpanaṃ.
     -Glorious, a. yaśasvat kīrtimat mahāyaśas prathita viśruta khyāta yaśasvin udagrayaśas.
     (2) kīrtikara-yaśaskara (rī f.), ślāghāvaha praśasya.
     (3) tejasvin mahat mahojjvala śrīmat pratāpavat mahodaya atiśobhana ojasvin suprabha varcasvin.
     (4) viśiṣṭa parama uttama utkṛṣṭa praśastatama śreṣṭha.
     -ly, adv. sapratāpaṃ kīrtiyuktaṃ paramaṃ utkṛṣṭaṃ.

Gloss, s. ṭīkā ṭippanī bhāṣyaṃ vyākhyānaṃ vṛtti f., vivaraṇaṃ.
     (2) bāhyaśobhā-kāṃti-ruci f., bahirābhā kṛtrimacchavi f., kalpitaśobhā. -v. t. ṭīkayā vyā-khyā 2 P or vi-vṛ 5 U; bhāṣyaṃ likh 6 P,
     (2) bāhyataḥ śubh c.; sni-gdhī-masṛṇī-kṛ 8 U; bāhyaśobhāṃ dā 3 U or utpad c.
     -y, a. snigdha cikkaṇa ślakṣṇa ma sṛṇa.
     (2) bāhyaprabha bāhyataḥ śobhita āpātarucira bahīramaṇīya.

Glossary, s. kośaḥ-ṣaḥ śabdasaṃgrahaḥ-kośaḥ nighaṃṭuḥ abhidhānaṃ samāmnāyaḥ; paśusamāmnāyaḥ 'g. of words relating to beasts.'
     -ist, s. kośalekhakaḥ; saṃkalayitṛ m.

Glottis, s. prati-ali-upa-jihvā.

Glove, s. karacchadaḥ hastatrāṇaṃ-paridhānaṃ hastācchādanaṃ.

Glow, s. tāpaḥ ātapaḥ dāhaḥ uṣman m., dīpti-dyuti f., tejas n., uttāpaḥ.
     (2) raktatā raktiman m., rāgaḥ aruṇiman m. -v. t. dīp 4 A, prakāś 1 A, jval 1 P, tap 1 P, 4 A, dah pass.; aruṇībhū 1 P. raṃj pass., raktībhū; 'g. ing with rage' krodheddha roṣasaṃtapta pradīptakrodha; jvalanniva brahmamayena tejasā (K. v. 30) 'as if g. ing with Brahmanic lustre.'
     -ing, a. saṃ- pra- dīpta jvalita uttapta dedīpyamāna ujjvala caṃḍa; rakta aruṇa; 'in g. colours' ujjvalarūpeṇa hṛdayahāritayā hṛdayaṃgama manorama; 'with g. eyes' dīptākṣa a.
     -ingly, adv. tejasā uttāpena caṃḍaṃ dīptyā.
     -worm, s. khadyotaḥ jyotiriṃgaṇaḥ prabhākīṭaḥ.

Glower, v. t. sabhrūbhaṃgaṃ prekṣ 1 A.

Gloze, See Flatter.

Glue, s. saṃśleṣaṇadravyaṃ lepaḥ. -v. t. saṃ-dhā 3 U, saṃśliṣ c., saṃyuj 7 U, 10, saṃlagnīkṛ 8 U.
     -v, a. śyāna sāṃdra cikkaṇa.

Glum, a. pratīpa-vāma-vakra-śīla.

Glut, v. t. bhakṣ 10, gras 1 A, nigṝ 6 P, ati mātraṃ tṛp c., atyaṃtaṃ pūr 10, sauhityaṃ jan c. (janayati). -s. atitṛpti f., atisauhityaṃ nirvedaḥ.
     (2) atirekaḥ udrekaḥ atibāhulyaṃ prācuryaṃ.

Glutinate, v. t. lepena saṃśliṣ c. or saṃyuj 7 U, 10.

Glutinous, a. śyāna sāṃdra cikkaṇa snigdha saṃlagnaśīla.

Glutton, s. audarikaḥ udaraṃbhariḥ ghasmaraḥ ādyūnaḥ kukṣiṃbhariḥ atyāhārin m.; See below.
     -ous, -ish, a. audarika (kī f.), atyāhārin bahubhojin atyāhārapriya bhakṣaka ghasmara admara ādyūna kukṣiṃbhari udaraṃbhari gṛdhnu lolupa-bha atilubdha atṛpta.
     -ously, adv. atyāhāreṇa lolupatayā.
     -y, s. atyāhāraḥ ghasmaratā gṛdhnutā jihvālaulyaṃ atṛpti f., audarikatā.

Gnarl, v. i. garj 1 P.

Gnarled, a. graṃthila graṃthi-parva-viśiṣṭa.

Gnash, v. t. (The teeth) daṃtairdaṃtān niṣpīḍ 10 or vighaṭṭ c. or ghṛṣ 1 P, niṣpiṣ 7 P, or saṃ-daṃś 1 P, kṣviḍ 1 P.
     -ing, s. daṃtaniṣpeṣaḥ-gharṣaṇaṃ kṣveḍanaṃ.

Gnat, s. maśakaḥ daṃśaḥ prācikā vanamakṣikā.

Gnaw, v. t. daṃś 1 P, carv 1 P or c., alpaśaḥ bhakṣ 10 or khād 1 P; carvaṇena kṛt 6 P.
     -ing, s. carvaṇaṃ daṃśanaṃ.

Gnome, s. sūktiḥ.
     (2) bhūtaḥ piśācaḥ.

Gnomon, s. śaṃkuḥ; kīlaḥ-lakaḥ.

Go, v. i. gam 1 P, yā-i 2 P, vraj 1 P, cal-car 1 P, pad 4 A, 1, 3 P; sṛ 1, 1 P; kram 1 U, 4 P; (as water) vah 1 P, sru 1 P, syaṃd 1 A.
     (2) (Fare) vṛt 1 A, sthā 1 P; 'how g. es it with her' kastasyā vṛttāṃtaḥ.
     (3) (As prospective future) ex. by fut. part., manaḥ or kāma with inf. or desid, forms; See About; 'g. astray' bhram 1, 4 P; utpathaṃ yā sanmārgāt cyu 1 A or bhraṃś 1 A, 4 P; utkram ati-vyabhi-car; 'g. on foot' padbhyāṃ vraj; 'g. on horse-back' aśvena saṃcar; 'as the story g. es' kila 'g. for nothing' (go to dogs) vi-phalībhū; 'g. to bed' śayyāṃ bhaj-sev 1 A; 'she is far gone in love' dūragatamanmathā sā (S. 3), atibhūmiṃ gatosyā anurāgaḥ; 'g. -between' madhyasthaḥ madhyapuruṣaḥ; (female g.) śaṃbhalī kuṭinī; suratadūtī; 'g. by' nirgamaḥ palāyanaṃ vyapadeśaḥ; 'g. -cart' krīḍāśakaṭaḥ.
     -about. parigam-i &c.
     (2) yat 1 A, udyam 1 A, vyava-so 4 P, ārabh 1 A, upakram 1 A.
     (3) anuṣṭhā vi- dhā 3 U, See Execute, -away, apa-i-sṛ-kram-gam-yā-sṛp pra-i sthā 1 A.
     -between, madhye sthā or vṛt aṃtaḥ-i.
     -by, ati-i samīpataḥ gam.
     (2) anu-gam anuvṛt anurudh 4 A, anu-sṛ; 'he g.-es by the name of' iti khyātaḥ or jñātaḥ; umākhyāṃ sumukhī jagāma (K. I. 26) 'went by the name of' &c.
     -down, adho gam.
     (2) astaṃ gam-yā; (fig.) nāśaṃ-kṣayaṃ-yā; pra-lī 4 A, dhvaṃs 1 A.
     -forth, -forward, nirgam niḥsṛ-kram pra-sṛ pra-sthā pra-yā.
     -in, pra-āviś 6 P, aṃtargam-yā.
     (2) (for) saṃman 4 A, urī-aṃgī-kṛ 8 U, prati-prad 4 A.
     -off, apa-gam &c.
     (2) pra-i sṛ 6 A; paralokaṃ yā.
     -on, pra-vṛt pragam-yā-sṛp.
     (2) pra-stu 2 U, prārabh 1 A; 'g. on with your study' pravartatāṃprastūyatāṃ-adhyayanaṃ.
     -out, nirgam niḥsṛ &c., bahirgam.
     (2) (Of light) nirvā 2 P or c. pass.: śam 4 P.
     -over, vac c., adhi-i 2 A; (to one's self) anuvac c.
     (2) pari-īkṣ 1 A.
     (3) ākram laṃgh 1 A, 10.
     (4) anyapakṣaṃ saṃ-ā-śri 1 U: svapakṣād bhraṃś 1 A, 4 P.
     -round, pari-i gam; pradakṣiṇīkṛ.
     -through, anubhū upāgam vi-dhā anu-ṣṭhā kṛ nirvah c.; sev 1 A, ācar.
     (2) pāraṃ gam samāp c.; ava-so 4 P.
     (3) pra-nir-viś ni-rbhid 7 P; bhittvā nirgam; vyadh 4 P.
     -to,
     up to, upa-sṛ-i-gam-yā upa-sthā prati-pad &c.
     (2) (Interj.) dhik apehi apasara.
     -up, ud-i utpad ūrdhvaṃ gam.
     -er, s. gāmin-gaṃtṛ m., caraḥ yāyin m. in comp.
     -ing, s. gamanaṃ yānaṃ saraṇaṃ calanaṃ vrajanaṃ gati f., ayanaṃ &c.

Goad, s. aṃkuśaḥ sṛ (śṛ)ṇi f. -v. t. aṃkuśena tud 6 P or pracud 10.
     (2) pracud praṇud c., protsah c., prer c., pravṛt c., udyuj 10, uttij c.

Goal, s. aṃtaḥ aṃtasthānaṃ avadhiḥ avasānabhūmi f.; 'g. of ambition' āśāvadhiḥ.
     (2) āśayaḥ abhiprāyaḥ uddeśaḥ.

Goat, s. ajaḥ chāgaḥ chagalakaḥ bastaḥ śubhaḥ; 'she-g.' ajā chāgī; 'g. -herd' ajājīvaḥ jābālaḥ ajapālaḥ-lakaḥ chāgapoṣakaḥ; 'a flock of g. s' ājakaṃ.
     -ish, a. ajagaṃdha.

Gobbet, s. kavalaḥ grāsaḥ.

Gobble, v. t. satvaraṃ gras 1 A or bhakṣ 10.

Goblet, s. caṣakaḥ-kaṃ pānapātraṃ-bhājanaṃ kaṃsaḥ-saṃ

Goblin, s. bhūtaḥ vetālaḥ piśācaḥ rākṣasaḥ niśācaraḥ rātri(triṃ)caraḥ.

God, s. devaḥ suraḥ amaraḥ nirjaraḥ vibudhaḥ suparvan m., sumanas m. tridiveśaḥ divaukas m., āditeyaḥ diviṣad m., lekhaḥ aditinaṃdanaḥ ādityaḥ ṛbhuḥ asvapnaḥ amartyaḥ amṛtāṃdhat m bahirmukhaḥ kratubhuk m., gīrvāṇaḥ dānavāriḥ vṛṃdārakaḥ daivataḥ-taṃ; 'great g.' parameśvaraḥ paramātman; m. 'god-dess' devī bhagavatī surāṃganā devapatnī; in comp. words ex. by dharma; 'g. -father' dharmapitṛ m, so dharmamātṛ f. dharmaputraḥ-trī dharmakanyāsutā &c
     -less, a. nirīśvara nāstika anīśvaravādin.
     -lessness, s. mithyādṛṣṭi f., nāstikatā.
     -like, a. devatulya-rūpa devopama divya.
     -ly, a. dhārmika (kī f.), dharmaniṣṭha-parāyaṇa puṇyaśīla puṇyātman īśvarabhakta-pūjaka.
     -liness, s. dharmasevā puṇyaśīlatā īṣvarabhakti f., śraddhā &c.
     -ship, s. devatvaṃ devabhāvaḥ.
     -Godsend, s. īśvaraprerita a. iva īśvaraprasādaḥ saubhāgyaṃ lakṣmīdattaṃ.

Goggle, v. s. nayane vikṣip 6 P or lul c.; 'g. eye' lolanayanaṃ; 'g. -eyed' lolanayana vakra-tiryak-dṛṣṭi.

Goitre, s. gaḍuḥ.

Gold, s. suvarṇaṃ svarṇaṃ kanakaṃ kāṃcana heman n., cāmīkaraṃ jātarūpaṃ hiraṇyaṃ hāṭakaṃ tapanīyaṃ śātakuṃbhaṃ gāṃgeyaṃ bharman n., karburaṃ mahārajataṃ rukmaṃ kārtasvaraṃ jāṃbūnadaṃ aṣṭāpadaḥ-daṃ; 'g. for ornaments' śṛṃgiḥ śṛṃgīkanakaṃ; 'g.-beater or drawer' suvarṇodvartanakṛt m.; 'g. -dust' kāṃcanabhūḥ kanakarāgaḥ; 'g.-smith' svarṇa-suvarṇa-kāraḥ kalādaḥ nāḍiṃdhamaḥ rukmakārakaḥ; 'g. -thread' kanakasūtraṃ. -a.,
     -en, a. haima (mī f.), sauvarṇa (rṇī f.), (s.) in comp., or by maya (yī f.) affixed to (s.).

Golf, s. kaṃdukakrīḍā līlā.

Gong, s. ghanaṃ kāṃsyaṃ.

Gonorrhaea, s. śukradoṣaḥ.

Good, a. bhadra sādhu praśasta praśasya śubha kalyāṇa (ṇī f.), sat vara śobhana guṇavat nirdoṣa; oft. by su or sat in comp.
     (2) dharmaśīla sādhu-ārya-vṛtta sadācāra saccarita sukṛtin puṇya puṇyātman puṇyaśīla dhārmika (kī f.).
     (3) yogya ucita yukta upayukta hita; gen. ex. by pot. pass. part.
     (4) sujana hitakāma priyakārin upakāraka hita priyakara.
     (5) anyūna adūṣita akṣata saṃpūrṇa.
     (6) bahu pracura mahat analpa bhūri su or ati pr.; 'a g. fellow' bhadraḥ saumyaḥ; 'my g. sir,' bhadra saumya; 'g. quality' guṇaḥ sadguṇaḥ; 'g. wishes' āśis f., āśīrvādaḥvacanaṃ; 'g. and bad' śubhāśubha; 'so g. as' anugraha-pūrvakaṃ kṛpayā; 'for g.' atyaṃtaṃ asannivṛttyai; 'a g. deal' bhṛśaṃ atīva su or ati pr.; 'g. morning to you' śubhaste prabhātakālaḥ; 'it will be g. for you' tava kalyāṇāya bhavet kalyāṇamāvahet; 'is g. unto weariness' āyāsajanakameva śramamātradāyakaṃ; g. for nothing' nirupayoga nirguṇa niṣphala; 'as g. as' samaṃ. -s. upakāraḥ upakṛti f.
     (2) hitaṃ bhūti f., bhadraṃ śubhaṃ kalyāṇaṃ kuśalaṃ śreyas n., kṣemaṃ; oft. by artha; 'for the g. of the people' prajārthaṃ lokahitāya prajābhūtaye &c.
     (3) upa-yogaḥ lābhaḥ phalaṃ; oft ex by kiṃ artha alaṃ with inst.; 'what is the g. of seeing her' kiṃ tayā dṛṣṭyā (S. 2), korthastasyā darśanena; 'what g. do you get by weeping' alaṃ paridevanena.
     (4) sukṛtaṃ puṇyaṃ dharmaḥ sucaritaṃ sādhuvṛttaṃ sadācāraḥ; 'to do g.' upakṛ 8 U; hitaṃ-kalyāṇaṃ-kṛ; kṣemaṃ āvah 1 P; 'g. and evil (bad)' śubhāśubhaṃ hitāhitaṃ. -interj. sādhu suṣṭu samyak bāḍhaṃ kāmaṃ bhavatu tathāstu tatheti; yujyate anumataṃ mama (V. 2). 'G.-breeding' sādhutā saujanyaṃ vinayaḥ sabhyatā 'possessed of g. -breeding' suśīla suvinīta sujana abhijāta; 'g.-conditioned' sustha susthita; 'g. fortune or luck' See Fortune; 'g. -humour' sadbhāvaḥ ullāsaḥ cittaprasādaḥ ullāsavṛtti f., ānaṃdaḥ pramodaḥ; 'g. -nature' sadbhāvaḥ susvabhāvaḥ saujanyaṃ suśīlatā; suprakṛti f.; 'g. -humoured or g. -natured' hṛṣṭacitta prasannacitta sollasa sānaṃda susvabhāva suśīla suprakṛti sujana sadbhāvavat sādhuśīla dharmātman puṇyātman suhṛdaya; 'g. -looking' darśanīya surūpa sudarśana subhaga priyadarśana prekṣaṇīya ramyākāra suvadana; 'g. -manners' vinayaḥ vinītatā maryādā sunīti-rīti f.; sabhyatā śiṣṭācāraḥ suśīlatā saujanyaṃ susat-caritraṃ sadācāraḥ sādhuvṛttaṃ; 'g. -sense' vivekaḥ jñānaṃ prajñatā prabuddhatā prabodhaḥ saujanyaṃ sadbhāvaḥ suśīlatā; 'g. -will' hitecchā hitakāmyā prīti f., priyatā anukūlatā bhakti f., anurāgaḥ.
     -ly, a. cāru suṃdara (rī f.), surūpa sudṛśya prekṣaṇīya lāvaṇyavat ramya ramaṇīya manorama-hara rucira.
     (2) analpa mahat pracura bahu alpetara.
     -ness, s. sādhutā praśastatā guṇavattā śreṣṭhatā viśiṣṭatā.
     (2) sādhuśīlatā sadācāratā dhārmikatvaṃ.
     (3) suśīlatā dayā kṛpālutvaṃ sadbhāvaḥ saujanyaṃ sujanatā; 'tendency to g.' sattvaguṇaḥ.

Goods, s. dravyaṃ dravyarāśiḥ vibhavaḥ sāmagrī vastujātaṃ dravyāṇi-vastūni (pl.).
     (2) bhāṃḍakaṃ bhāṃḍasamudāyaḥ paṇyaṃ bhāṃḍāni (pl.); 'household g.' gṛhopaskaraḥ gṛhopakaraṇāni.

Goose, s. haṃsaḥ (sī f.), cakrāṃgaḥ (gī f.), varaṭaḥ-ṭā; kalahaṃsaḥ (sī f.); See Gander; 'ruddy g.' cakravākaḥ (kī f.), cakraḥ rathāṃgaḥ kokaḥ dvaṃdvacaraḥ.
     2 Fool, q. v.

Gorbellied, a. mahodara bṛhatkukṣi tuṃdin sthūlodara; See Corpulent.

Gore, s. raktaṃ śoṇitaṃ rudhiraṃ asṛj n., lohitaṃ.
     (2) raktagulmaḥ raktapiṃḍaḥ.
     (3) saṃdhitavastrakhaṃḍaḥ. -v. t. vyadh 4 P, nirbhid 7 P, chid 7 P, vi-dṝ 10, kṣaṇ 5 P, ullikh 6 P.
     -ed, a. chinnatvac kṣatacarman.
     -y, a. raktākta asṛgdigdha.
     (2) rudhirapriya mārātmaka.

Gorge, s. kaṃṭhaḥ galaḥ.
     (2) raṃdhraṃ durgamārgaḥ saṃkaṭasaṃbādha-pathaḥ saṃcāraḥ saṃkaṭaṃ girikaṃdaraḥ. -v. t. ud-gras 1 A, gṝ 6 P.
     (2) (One's self) kukṣiṃ pūr 10, atyaṃtaṃ tṛp c., annādinā paripṝ 3 P.

Gorgeous, a. śobhana ujjvala atiśobhana vibhrājamāna tejasvin suprabha ekāṃtaramaṇīyacāru mahāprabha-dīpti vicitra.
     -ly, adv. atitejasā ujjvalaṃ.
     -ness, s. aujjvalyaṃ ati-prabhā-tejas n., suprabhā.

Gorget, s. grīvā-gala-trāṇaṃ.

Gormand, See Glutton. -ize, v. i. atyāhāraṃ or atibhojanaṃ kṛ 8 U.
     -izer, s. See Glutton.

Gosling, s. haṃsaśiśuḥ-śāvakaḥ.

Gospel, s. suvārtā śubhavārtā.

Gossamer, s. ūrṇanābhajālataṃtu m.

Gossip, s. vāvadūkaḥ pralāpin m., jalpakaḥ.
     (2) pānamitraṃ sahapāyin m.
     (3) vārtā janapravādaḥ jalpaḥ jalpitaṃ pralāpaḥ prajalpaḥ vṛthākathāsaṃlāpaḥ. -v. i. prajalp 1 P, pralap 1 P.

Gouge, v. t. (nayanaṃ) utpaṭ 10, uddhṛ 1 P.

Gourd, s. a(ā) lābu-bū f., tuṃbi-bī f., lābu-bū f., tuṃbā.
     (2) (Vessel of g.) kamaṃḍaluḥ; 'bitter g.' ikṣvāku f., kaṭutuṃbī.

Gourmand, See Gormand.

Gourmet. s. āsvādaparāyaṇaḥ.

Gout, s. vātaraktaṃ vātaśoṇitaṃ.
     -y, a. vātagrasta vātarogopahata vātarogin vātakin.

Govern, v. t. pra-śās 2 P, pari-pā c. (pālayati) īś 2 A (with gen.); gup 1 P, taṃtr 10 A, niyam 1 P; See Rule. 2 vi-dhā 3 U, vi-nī 1 P, nigrah 9 P, saṃ-ni-yam ā-vṛ 5 U, vaśīkṛ 8 U, dam c. (damayati) saṃ-hṛ 1 P, ni-yaṃtr 10; See Control. 3 (In grammar) anu-i 2 P. vi-dhā; 'g.-ed by another' parāyatta parādhīna parataṃtra vidheya.
     -ment, s. niyamanaṃ; saṃ-ni-yamaḥ nigrahaḥ.
     (2) śāsanaṃ paripālanaṃ; 'during the g. of Rama' rāme mahīṃ śāsati.
     (3) prabhutvaṃ īśatvaṃ aiśvaryaṃ ādhipatyaṃ svāmitvaṃ.
     (4) rājyaṃ.
     (5) (Rulers) rājan m., prabhuḥ īśaḥ rājamaṃtriṇaḥ-sacivāḥ; 'g. affairs' rājyakāryāṇi; 'form of g.' rājyarīti-paddhati f.
     -or, s. śāsitṛ m., śāsakaḥ īśaḥ adhipatiḥ adhiṣṭhātṛ m., adhipaḥ adhikṛtaḥ.
     (2) (Of a province) bhogapatiḥ.
     -orship, s. ādhipatyaṃ prabhutvaṃ.

Gown, s. śāṭaḥ-ṭī śāṭakaḥ kaṭivastraṃ; 'girl's g.' ardhorukaṃ caṃḍātakaḥ-kaṃ.

Grab, s. grahaḥ dharaṇaṃ saṃgrahaḥ. -v. See.
     Snatch.

Grabble, v. spṛś-parāmṛś 6 P.
     (2) bhūmau dehaṃ kṣip 6 P.

Grace, s. prasādaḥ anugrahaḥ dayā kṛpā anu-kaṃpā ānukūlyaṃ.
     (2) sauṃdaryaṃ śrīḥ cārutā śobhā lāvaṇyaṃ; See Beauty. 3 guṇaḥ bhūṣaṇaṃ. 4 kṣamā pāpamārjanaṃ-niṣkṛti f.
     (5) (As a title) devaḥ-vī atra-tatra-bhavān-bhavatī. -v. t. alaṃkṛ 8 U, śubh c., bhuṣ 10, ud-dyut c. (jāte punarapyuddyotayotsaṃgaṃ U. 4); saṃman c. saṃ-bhū c.; 'g. the ceremony with your presence' saṃnidhānena imaṃ vidhiṃ saṃmānayatu-alaṃkarotu-bhavān.
     -ful, a. lalita cāru suṃdara (rī f.), subhaga lāvaṇyavat mugdha savilāsa; 'g. movement' mugdhaceṣṭā vilāsaḥ vibhramaḥ lalitaṃ helā līlā hāvaḥ vivvokaḥ śṛṃgāraceṣṭā-kriyā; 'g. speech' vāgvilāsa.; 'g. gait' khelagati f., vilāsagataṃ.
     -fully, adv. savilāsaṃ lalitaṃ suṃdaraṃ cārutayā.
     -fulness, s. lāvaṇyaṃ śrīḥ śobhā lālityaṃ mugdhatā; See Beauty. -less, a rūpahīna.
     (2) nirlajja durācāra durvṛtta atiduṣṭa duṣṭabhāva.
     -Gracious, a. prasanna sadaya dayāśīla anukūla anukaṃpin dayālu anukaṃpāśīla anugrāhin kṛpālu sānukrośa hitabuddhi sānukaṃpa; 'to be g.' prasad 1 P, anu-kaṃp 1 A.
     -ly, adv. sānugrahaṃ sadayaṃ sānukaṃpaṃ dayayā kṛpayā prasannatayā saprasādaṃ.
     -ness, s. pra-sādaḥ anukaṃpā dayālutvaṃ anugrahaḥ dayā kṛpā &c.

Gradation, s. kramaḥ ānupūrvyaṃ paryāyaḥ anu-kramaḥ paraṃparā samanvayaḥ paripāṭi-ṭī f., 'in regular g.' yathākramaṃ kramaśaḥ anupūrvaśaḥ paryāyeṇa.

Grade, s. śreṇi-ṇī f., prakāraḥ vargaḥ paripāṭiṭī f., kramaḥ paraṃparā ānupūrvyaṃ.
     (2) padaṃ avasthā āspadaṃ padavi-vī f., koṭi f., kāṣṭhā (highest g.).
     -Gradual, a. kramika ānukramika anupūrva uttarottara; better ex. dy 'g. ly.'
     -ly. adv. kramaśaḥ śanaiḥ śanaiḥ kramataḥ krameṇa yathākramaṃ anukramaṃ alpālpaśaḥ uttarottaraṃ prati-anu-padaṃ pade pade anupūrvaśaḥ ānupūrvyeṇa.
     -Graduate, v. t. kramacihnaiḥ aṃk 10.
     (2) upapadaṃ prāp 5 P. -s. upapada-upādhi-pada-yuktaḥ.
     -ion, s. kramacihnāṃkanaṃ.
     2 Gradation, q. v.

Graft, v. t. (fig.) niviś c., ni-dhā 3 U.

Grain, s. dhānyaṃ śasyaṃ vrīhiḥ staṃbakariḥ bījaruhaḥ jīvasādhanaṃ.
     (2) bījaṃ.
     (3) kaṇaḥṇikā lavaḥ leśaḥ aṇuḥ.
     (4) kāṣṭharekhā-śirā 'fri l g.' lājāḥ bhraṣṭayavāḥ; pṛthukaḥ cipiṭakaḥ; 'against the g.' pratilomaṃ viruddhaṃ vipratīpaṃ nirutsāhaṃ kathamapi; 'with the g.' anulomaṃ; 'chaffless g.' dhānyāsthi n.
     -y, a. dhānya-śasya-maya (yī f.).

Gram, s. caṇakaḥ.

Gramarie (
     y) (
     ye), s. māyā iṃdrajālaṃ.

Gramineous, a. tṛṇamaya (yī f.), śādvala.

Graminivorous, a. tṛṇa-śaṣpa-bhojin tṛṇabhuj.

Grammar, s vyākaraṇaṃ vyākaraṇaśāstraṃ-vidyā śabdaśāstraṃ.
     -ian, s. vaiyākaraṇaḥ vyākaraṇajñaḥ śabdaśāstravid m.
     -Grammatical, a. vyākaraṇaviṣaya vyākaraṇānusārin gen. (s.) in comp.

Granary, s. kuśūlaḥ dhānyakoṣṭhaḥ; dhānyāgāraṃ kaṃḍolaḥ piṭaḥ.

Grand, a. mahat bṛhat guru.
     (2) uttama pradhāna mukhya agra agrya viśiṣṭa.
     (3) suprabha bhavya pratāpavat tejasvin ujjvala; 'g. -child' pautraḥ-trī; 'g. -daughter' pautrī putrasutā dauhitrī; 'great g. -daughter' prapautrī; 'g. father' pitāmahaḥ mātāmahaḥ (maternal); 'great g. -father' prapitāmahaḥ pramātāmahaḥ; 'g. -mother,' pitāmahī mātāmahī; vṛddhā sthavirā; 'g. -nephew' bhrātṛpautraḥ svasṛpautraḥ (trī f.); 'g. -son' pautraḥ putrasutaḥ naptṛ m., dauhitraḥ putrikāsutaḥ; 'great g. -son' prapautraḥ &c.; 'great great g. -son' paraprapautraḥ.
     -ly, adv. vaibhavena tejasā; aiśvaryeṇa mahāpratāpana ujjvalaṃ suprabhaṃ utkṛṣṭaṃ paramaṃ śreṣṭhatayā.
     -ness, -Grandeur, s. mahattvaṃ mahiman m.
     (2) māhātmyaṃ audāryaṃ utkarṣaḥ; śreṣṭhatā prādhānyaṃ.
     (3) vaibhavaṃ tejas n., vibhūti f., pratāpaḥ śobhā ujjvalatā prabhāvaḥ aiśvaryaṃ saṃpad f.
     -Grandee, s. kulīnaḥ kulīnajanaḥ abhijanaḥ mahājanaḥ.

Grandiloquent, a. garvitavāc sadarpavādin.
     -Grandiloquence, s. atiśayokti f., darpavākyaṃ sālaṃkāraṃ vacanaṃ darpādhmātaṃ vacanaṃ.

Grange, s. kṣetraṃ kṣetrabhūmi f.

Granivorous, a. śasyāda śasyabhakṣaka.

Grant, v. t. vitṝ 1 P, 3 U, 1 P, prati-pad c.; See Give. 2 anuman 4 A, anu-jñā 9 U, anu-mud 1 A. 3 grah 9 U, aṃgīkṛ 8 U, urīkṛ svīkṛ pratipad 4 A, abhyupagam 1 P, abhyupa-i 2 P; '1 g.,' 'g. ed' gen. ex. by kāmaṃ followed by tu tathāpi or punaḥ; or by imp.; 'well it is g. ed' bhavatu evamastu gṛhītamidaṃ. -s. pradānaṃ dānaṃ utsargaḥ dāyaḥ vihāpitaṃ upāyanaṃ; See Gift; 'g. of property' nibaṃdhaḥ; 'royal g.' (gifts of land, &c.) śāsanaṃ paṭṭaḥ śāsanapatraṃ; 'a written g.' lekhapatraṃ.
     -ee, s. pratigrahītṛ m., dānabhogin m., ādātṛ m.
     -or, s. dātṛ m.

Granule, s. kaṇikā lavaḥ; bījakaṃ aṇuḥ.
     -Granular, a. bījākāra bījamaya (yī f.), kaṇamaya.
     -Granulate, v. t. ghanīkṛ 8 U, saṃhatīkṛ; sūkṣmakaṇān baṃdh 9 P,
     -ion, s. pothakī.

Grape, s. drākṣā mṛdvīkā gostanā-nī svādvī madhurasā; (fruit) drākṣāphalaṃ &c.; 'g. -stone' drākṣābījaṃ aṣṭhīlā aṣṭhi f.
     -Grapery, s. drākṣāvāṭikā.

Graphic, a. spaṣṭa arthavat sulikhita sucitrita sunirdiṣṭa.

Grapnel, s. kṣudralaṃgaraḥ.
     (2) ākarṣaṇī.

Grapple, v. t. dhṛ 1 P, 10, saṃgrah 9 P, ākṛṣ 1 P; ni-saṃ-baṃdh 9 P, saṃśliṣ c. -v. i. yudh 4 A, saṃghaṭṭ 1 A, bāhūbāhavi or hastāhasti yudh; abhisaṃ-pat 1 P. -s. saṃgrāhaḥdharaṇaṃ
     (2) bāhuyuddhaṃ.
     (3) ākarṣaṇī.

Grasp, v. t. grah 9 U, dhṛ 1 P, 10, (fig. also), ākal 10, ākṛṣ 1 P, muṣṭinā grah; avalaṃb 1 A, parāmṛś-spṛś 6 P.
     (2) gras 1 A, ākram 1 U, 4 P; ā-ghrā 1 P, ā-ava-lih 2 U; 'g. -ed by death' kālagrasta; 'g., ed by a tiger' vyāghrāghrāta &c.; 'he quickly g. ed what I meant' madāśayaṃ jhaṭiti gṛhītavān
     (3) (at) grah desid. (jighṛkṣati) hṛ desid. (jihīrṣati); āp desid. (īpsati) laṃgh 1 A, 10, See Aspire, -s. grahaḥ-haṇaṃ dharaṇaṃ parā-marśaḥ muṣṭigrāhaḥ saṃgrāhaḥ hastagrāhaḥ ākramaḥ grasanaṃ; gen. ex. by gocaraḥ vaśaḥ viṣayaḥ mukhaṃ 'is within the g. of death' mṛtyormukhe vartate kālālīḍhaḥ mṛtyugocaraṃ gataḥ &c.; 'and this g. over every (kind of) learning' idaṃ ca aśeṣavidyāgrahaṇasāmarthyaṃ (Ka. 96); 'firmness of g.' dṛḍhamuṣṭitā nibiḍamuṣṭiḥ.

Grass, s. tṛṇaṃ śasyaṃ śādaḥ; 'young g.' śaṣpaṃ bālatṛṇaṃ ghāsaḥ; 'meadow g.' ya(ja)vasaḥ; 'sacrificial g.' darbhaḥ kuśaḥ-śaṃ; 'g. -green' śādaharita śādvala; 'g. -hopper' śala(ra)bhaḥ; 'g. -plot' śādvalaṃ tṛṇabhūmi f.
     -y, a. tṛṇāvṛta bahutṛṇa tṛṇapūrṇa satṛṇa bahughāsa śādvala ghāsa-tṛṇa-maya (yī f.).
     (2) harita śādaharita.

Grate, s. culli-llī f., adhiśrayaṇī; See Fireplace. 2 lohajālaṃ. -v. t. ghṛṣ 1 P, niṣpiṣ 7 P, mṛd 9 P, saṃghaṭṭ c.
     (2) bādh 1 A, pīḍ 10, vyath c. (vyathayati) saṃtap c.; marmāṇi chid 7 P or spṛś-tud 6 P.
     (3) gharṣaṇena cūrṇ 10, piṣ kṣud 7 P.
     (4) lohajālena yuj 10; 'g. the teeth' daṃtairdaṃtān ni-ṣpīḍ or ghṛṣ.
     -ing, a. karkaśa paruṣa niṣṭhura khara kaṭu marmaspṛś-chid aruṃtuda; 'g. to the ear' śravaṇakaṭu. -s. anyonyagharṣaṇaṃ karkaśadhvaniḥ.
     (2) lohajālaṃ lohaśalākāsanāthaḥ gavākṣaḥ.
     -ingly, adv. karkaśaṃ niṣṭhuraṃ kaṭu.

Grateful, a. sukhakara (rī f.), ramya ramaṇīya ānaṃdāvaha sukhāvaha hṛdya subhaga manorama.
     (2) kṛtajña kṛtavedin upakṛtijña kṛtavid upa-kārajña.
     -ly, adv. kṛtajñatayā.
     (2) subhagaṃ ramyatayā.
     -ness, -Gratitude, s. kṛtajñatā upakārasmaraṇaṃ upakṛtajñatā kṛtaveditvaṃ.

Grater, s. gharṣaṇī gharṣaṇayaṃtraṃ.

Gratify, v. t. tuṣ c., saṃ-pari- ānaṃd c., prī 10, tṛp c., pramud c., hṛṣ c., ram c., āhlad c.; See Delight also.
     (2) anu-vṛt 1 A, anurudh 4 A, lal 10, pra-sad c., ārādh c., anuraṃj c., sāṃtv 10.
     (3) śam c. (śamayati) pṝ c., or pūr 10, sādh c., nirvṛt c.; 'having all desires g. ed' pūrṇakāma kṛtārtha kṛtin siddhārtha nivṛttakāma; 'g. ed at heart' prīta-hṛṣṭa-citta.
     -ication, s. saṃ- pari- toṣaḥ ānaṃdaḥ tṛpti f., tuṣṭi f., prīti f., sukhaṃ harṣaḥ āhlādaḥ pramodaḥ.
     (2) ārādhanaṃ anurodhaḥ anuvartanaṃ prasādanaṃ tarpaṇaṃ toṣaṇaṃ.
     (3) śāṃti f., śamanaṃ siddhi f., sādhanaṃ pūraṇaṃ nirvartanaṃ; 'g. of desire' manorathasiddhiḥ iṣṭasādhanaṃ; 'g. of another's whim' chaṃdonuvṛtti f., vartanaṃ.
     -ing, a. saṃparitoṣaka tuṣṭi-prīti-da sukhāvaha ānaṃdaprada sukha-prīti-kara (rī f.).

Gratis, adv. vinā mūlyena dharmārthaṃ nirmūlyaṃ.

Gratuitous, a. amūlyavat nirmūlya mūlyaṃvinā datta kāmataḥ datta
     (2) amūlaka niṣkāraṇa nirnimitta ahetuka.
     -ly, adv. nirmūlyaṃ.

Gratuity, s. pradānaṃ upāyanaṃ; See Gift.

Gratulate, See Congratulate.

Gravamen, s. pīḍā duḥkhaṃ.

Grave, a. guru mahat alaghu.
     (2) ga(gaṃ)bhīra dhīra acapala.
     (3) (Sound) maṃda ghana gaṃbhīra dhīra maṃdra maṃthara; 'g. matter' gurvarthaḥ. -s. preta-śava-sthānaṃ; samādhiḥ śmaśānaṃ avaṭaḥ; 'g. clothes' pretavāsas n., śavavastraṃ; 'g.-stone' cityaṃ caityaṃ samādhiprastaraḥ. -v. t. takṣ 1, 5 P, tvakṣ 1 P.
     -ly, adv. gaṃbhīratayā dhīraṃ sagauravaṃ gāṃbhīryeṇa.
     (2) maṃdraṃ dhīraṃ gaṃbhīraṃ.
     -ness, s. gurutā-tvaṃ gauravaṃ mahattvaṃ.
     -Gravity, s. gurutvaṃ bhāraḥ.
     (2) gauravaṃ gurutvaṃtā mahiman m., gāṃbhīryaṃ; alāghavaṃ dhīratā maṃdratā.
     (3) ākarṣaṇaśīlatā ākarṣaṇaśakti f.
     -Gravitate, v. i. ākṛṣ pass., adhaḥ gam or pat 1 P.
     -ion, s. ākarṣaṇaṃ adhaḥpatanaśīlatā.

[Page 190]

Gravel, s. śarkarā vālukā śilā-pāṣāṇa-khaṃḍaḥcūrṇaṃ.
     (2) (Disease) aśmarī mūtrakṛcchraṃ mūtraśarkarā. -v. t. śarkarāvṛta a. kṛ 8 U.
     (2) muh c., saṃ-vi-bhram c. (bhramayati).
     -ly, a. saśarkara śarkarita śarkarāvṛta śarkarāvat śārkarīya.

Graveolent, a. durgaṃdha pūtigaṃdhi.

Gravid, See Pregnant.

Gravy, s. māṃsasāraḥ māṃsajūṣaṃ.

Gray, a. āpāṃḍu dhūsara pāṃśuvarṇa āśukla.
     (2) śukla dhavala śveta pakva palita (hair); 'g. beard' jīrṇakūrcaṃ; 'g. head' palitaṃ śiraḥ; 'g. -haired' palita dhavala-śukla-keśa; 'g.-headed' palitaśiras.
     (3) jīrṇa pariṇata pakva vṛddha. -s. dhūsaraḥ dhūsara-pāṃśu-varṇaḥ.
     -ish, a. āpāṃḍu pāṃḍura ādhūsara; 'g. with dust' dhūlidhūsara.
     -ness, s. dhūsaratā palitatā keśadhāvalyaṃ pakvatā jīrṇatā.

Graze, v. t. car c., tṛṇaṃ bhuj c. or khād c.
     (2) nirghṛṣ 1 P, laghu taḍ 10, laghuprahāreṇa ati-i 2 P. -v. i. car 1 P, tṛṇaṃ khād 1 P or bhakṣ 10 or bhuj 7 A; 'a place g. ed by cattle' āśitaṃgavīnaṃ
     -er, s. tṛṇabhakṣakaḥ.
     -ing, s. caraṇaṃ; 'g. ground' gocaraḥ gopracāraḥ.
     -Grazier, s. gocārakaḥ paśupālaḥ gopālakaḥ.

Grease, s. vasā medas n., vapā māṃsasnehaḥsāraḥ
     (2) snehaḥ tailaṃ ghṛtaṃ. -v. t. vasayā-snehena lip 6 P or aṃj 7 P or dih 2 U.
     -y, a. medasvin vasāmaya (yī f.), cikkaṇa pra- snigdha vasākta snehābhyakta sasneha vasāsneha-yukta.

Great, a. mahat guru bṛhat viśāla vipula vi-stīrṇa uru pṛthu sthūla mahāpramāṇa.
     (2) (In number) bahu bhūri pracura bahula bahusaṃkhyāka.
     (3) utkṛṣṭa uttama parama viśiṣṭa vi-śruta śreṣṭha labdhapratiṣṭha prasiddha mahāyaśaska.
     (4) maheccha mahāśaya mahātman udāra udāracitta.
     (5) pradhāna mukhya parama agrya guru.
     (6) atyaṃta atimātra gāḍha adhika bhṛśa parama ekāṃta nitāṃta atirikta; oft. by mahat su ati in comp.; 'to a g, distance,' sudūraṃ atidūraṃ; 'to a g. degree' bhṛśaṃ atimātraṃ atyaṃtaṃ nirbharaṃ gāḍhaṃ.
     -ly, adv. bhṛśaṃ atyaṃtaṃ sātiśayaṃ su-ni-tarāṃ ekāṃtataḥ paraṃ balavat gāḍhaṃ paramaṃ su-ati-atiśaya in comp.; See Ex-
     -ceedingly; oft. ex. by koṭi f., kāṣṭhā; 'he was g. delighted' ānaṃdasya parāṃ koṭiṃ-kāṣṭhāṃ-adhigatavān.
     -ness, s. mahattvaṃ māhātmyaṃ mahiman m., gurutvaṃ; vipulatā viśālatā &c.
     (2) vistāraḥ parimāṇaṃ.
     (3) viśruti f., utkarṣaḥ viśiṣṭatā paramatā ādhikyaṃ pratiṣṭhā gauravaṃ.
     (4) vaibhavaṃ śobhā aiśvaryaṃ; See Grandeur; 'g. of mind' audāryaṃ māhātmyaṃ; 'g. of rank' kulīnatā abhijātya kulotkarṣaḥ.

Greaves, s. jaṃghā-ūru-trāṇaṃ maṃkṣukṣaṇaṃ.

Greed, s. lobhaḥ gṛdhnutā atispṛhā laulyaṃ lubdhatā atyabhilāṣaḥ atilipsā atyākāṃkṣā lolupatvaṃ atṛpti f., aparitoṣaḥ.
     (2) (Of food) atyāhāraḥ ghasmaratā admaratā udaraṃbharitvaṃ.
     -Greedy, a. lubdha lolupa lolubha gṛdhnu lobhāviṣṭa atyabhilāṣin atyākāṃkṣin satṛṣṇa atitṛṣṇākula ati-lobhin.
     (2) āhāralubdha atyāhārapriya ghasmara admara atibhojin bahubhuj audarika udaraṃbhari kukṣiṃbhari bahubhakṣaka; 'to be g.' gṛdh 4 P, lubh 4 P.
     -ly, adv. atilobhena salobhaṃ satṛṣṇaṃ lolupatayā jihvālaulyāt atyabhilāṣeṇa atispṛhayā.
     -ness, s. lobhaḥ; See (s.).

Green, a. harita harit haridvarṇa; pa(pā)lāśa.
     (2) nava pratyagra abhinava.
     (3) aparipakva apariṇata; 'g. -headed' apariṇataprajña apakvadhī. -s. haridvarṇaḥ haritaḥ harit m., pālāśavarṇaḥ.
     (2) haritasthānaṃ śādvalaṃ śādvalasthalī tṛṇāvṛtā bhūmiḥ; 'g. -leaved' haritparṇa; 'g. -room' nepathyaśālā; 'g.-sward' haritabhūmiḥ tṛṇāvṛtaṃ sthānaṃ haritakaṃ śākādi.
     -ish, a. īṣaddharita haridābha īṣatpalāśa.
     -ness, s. haritatvaṃ palāśatvaṃ.
     (2) apariṇatatvaṃ aparipākaḥ apakvatā.

Greet, v. t. abhinaṃd 1 P or c., sabhāj 10, vaṃd 1 A, abhivad c. (A), arc 1 P, 10, saṃ-bhū c., satkṛ 8 U, pūj 10; namaskṛ praṇam 1 P; 'g. in return' pratinaṃd pratyabhi-vad c.
     -ing, s. praṇāmaḥ praṇati f., abhivaṃdanaṃ abhinaṃdanaṃ namaskāraḥ abhivādaḥ-vādanaṃ kuśalavādaḥ-praśnaḥ.

Gregarious, a. yūthacārin saṃghacārin.

Grey, See Gray.

Grice, s. śūkaraśāvakaḥ-śiśuḥ.

Gridelin, s. śvetāruṇaḥ.

Grieve, v. t. du 5 P, pīḍ 10, bādh 1 A, kliś 9 P, vyath c. (vyathayati) upa-saṃ-pari-tap c., āyas c., udvij c., duḥkhayati (D.), śuc c., khid c, 'it g. s me to see you in this condition' etadavasthaṃ tvāṃ vīkṣya duḥkhitosmi. -v. i. śuc 1 P, vyath 1 A, durmanāyate (D.), uttam 4 P, utkaṃṭh 1 A, pīḍ-khid kliś-du-tap -pass., duḥkhāyate (D.), udvij 6 A, utsuka-utka -a. bhū.
     -ance, s. duḥkhaṃ kleśaḥ kaṣṭaṃ bādhā pīḍā pīḍāhetuḥ duḥkhamūlaṃ-bījaṃ-kāraṇaṃ.
     -ed, a. duḥkhita dūna pīḍita vyathita saṃtapta śokārta duḥkhākula śokātura khedita kliṣṭa udvigna ātura ārta kaṣṭāpanna utsuka utka.
     -ingly, adv. saśokaṃ sodvegaṃ saduḥkhaṃ.
     -ous, a. duḥkhakara-vyathākara-kaṣṭakara (rī f.), pīḍāvaha kleśaprada pīḍājanaka śocya śocanīya dus pr.
     (2) ghora ugra dāruṇa mahat guru.
     -ously, adv. ghoraṃ dāruṇaṃ saśokaṃ; 'g. hurt' balavat pīḍita ghorakṣata &c.
     -Grief, s. śokaḥ duḥkhaṃ śuc f., kleśaḥ khedaḥ saṃ-pari-tāpaḥ vyathā manyuḥ pīḍā a-ārti f., udvegaḥ ādhiḥ vedanā manastāpaḥ cittavyathā autsukyaṃ utkaṃṭhā.

Grill, See Fry.

Grim, a. ugra dāruṇa ghora bhayānaka raudra (drī f.), vikṛta vikaṭa.
     (2) (In appearance) ugradarśana ghorākṛti raudrarūpa kadākāra durdarśana ku-apa-rūpa.
     -ly, adv. ugraṃ ghoraṃ vikaṭaṃ.
     -ness, s. ghoratā raudratā &c.

Grimace, s. vadanavikāraḥ-vikṛti f.; mukhavaktra-bhaṃgaḥ mukhavirūpatā vakramukhaṃ vikṛtāsyaṃ.

Grime, s. malaḥ-laṃ; See Dirt. -v. t. malinayati (D.), duṣ c. (dūṣayati).

Grin, v. i. sasmitaṃ daṃtān dṛś c.; ku-smi 1 A or has 1 P, vikṛtaṃ-mukhavikāreṇa has or smi. -s. kusmitaṃ kuhāsaḥ vikṛtahāsaḥsmitaṃ daṃtadarśanaṃ.
     -ner, s. ku-vikṛta-hāsin m., vikṛtahāsaḥ.

Grind, v, t. piṣ 7 P, kṣud 7 P, mṛd 9 P, cūṇ 10, cūrṇīkṛ 8 U; cūrṇapeṣaṃ pinaṣṭi; 'g. s to powder'.
     (2) (As a gem) ullikh 6 P, ullih 2 U; saṃskārollikhitaḥ-śāṇollāḍhaḥmaṇiḥ 'a gem ground on a polishing or touch-stone'; gharṣaṇena ni-śo 4 P or uttij c.
     (3) ghṛṣ 1 P; 'g. ing the teeth in rage' roṣād daṃtairdaṃtānniṣpiṣya. 4 upa-plu 1 A, bādh 1 A, pīḍ 10, ard 1 P or c.; 'ground by heavy taxes' karabhāreṇa cūrṇita-pīḍita &c.
     -er, s. peṣakaḥ.
     (2) (g. stone) peṣaṇaṃ-ṇī peṣaṇayaṃtraṃ.
     (3) carvaṇadaṃtaḥ daṃṣṭrā.
     -ing, s. peṣaṇaṃ cūrṇīkaraṇaṃ saṃmardanaṃ gharṣaṇaṃ ullikhanaṃ; 'g. stone' peṣaṇaṃ-ṇī peṣaṇaśilā śāṇaḥ nikaṣaśilā.

Grip, s. dṛḍhagrahaḥ. -v. t. dṛḍhaṃ grah 9 U.

Gripe, v. t. grah 9 U, muṣṭinā grah or dhṛ 1 P; See Grasp. 2 pīḍ 10, saṃ-ni-.
     (3) muṣṭiṃ baṃdh 9 P. -s. muṣṭigrāhaḥ hastagrahaḥ saṃgrāhaḥ dṛḍhagrahaḥ muṣṭibaṃdhaḥ muṣṭi m., f.
     (2) nipīḍanaṃ.
     (3) (g. s) aṃtraśūlaṃ vedanā udaraśūlaṃ-vyathā.
     -er, s. grāhakaḥ.
     (2) pīḍakaḥ bādhakaḥ.

Grisly, a. ugradarśana karālavadana vikaṭākāra ghorākṛti bhīmavigraha ugra ghora dāruṇa bhayānaka krūra karāla bhayāvaha.

Grist, s. godhūmacūrṇaṃ piṣṭadhānyaṃ.

Gristle, s. taruṇāsthi n., komalāsthi.

Grit, s.
     Gravel, q. v.
     -Gritty, a. saśarkara śarkarila śarkarāmaya (yī f.).

Grizzle, s. dhūsara-pāṃśu-varṇaḥ.
     -Grizzly, a. īṣaddhūsara āpāṃḍuvarṇa.

Groan, v. i. duḥkhavaśāt kvaṇ-svan 1 P or nad 1 P or ru 2 P or ākruś 1 P, saśabdaṃ niśvas 2 P, ārtaravaṃ-dīrghanādaṃ-kṛ 8 U. -s. dīrghaniśvāsaḥ ārtaravaḥ-nādaḥ saniśvāsaṃ kvaṇitaṃ sītkāraḥ sasītkāraṃ paridevanaṃ.

Grocer, s. vaṇij m, naigamaḥ; See Merchant. -y, s. vāṇijyaṃ vaṇikkarman n.

Grog, See Liquor.

Groin, s. ūrusaṃdhiḥ.

Groom, s. paricārakaḥ bhṛtyaḥ kiṃkaraḥ; (strictly) aśvapālaḥ-rakṣakaḥ-sevakaḥ.

Groove, s. rekhā praṇālī.
     (2) suṣiraṃ dīrghasuṣiraṃ.

Grope, v. i. aṃdhakāre parā-mṛś 6 P, tamasi nirūp 10 or anviṣ 4 P or parīkṣ 1 A.

Gross, a. sthūlakāya bṛhat pīna pīvara medasvin.
     (2) ghana sthūla asūkṣma; 'g. measurement' sthūlamānaṃ.
     (3) gāḍha nibiḍa niraṃtara avirala sāṃdra.
     (4) aślīla grāmya nīca avācya aśiṣṭa asabhya garhya niṃdya aśuddha kutsita ni-apa-kṛṣṭa apavitra malīmasa amedhya ayaśaskara (rī f.).
     (5) jaḍa mūḍha maṃda.
     (6) avinīta amaryāda.
     (7) atyaṃta atimātra mahat su-ati pr.; 'g. fault' mahāparādhaḥ; 'g. body' sthūla-jaḍa-dehaḥ; 'g. darkness' saṃtamasaṃ aṃdhaṃ tamaḥ. -s. sthūlāṃśaḥ pradhānabhāgaḥ pradhānāṃśaḥ sākalyaṃ sāmagryaṃ samāsaḥ; 'in the g.' sthūlamānena sākalyena.
     -ly, adv. sthūlaṃ ghanaṃ asabhyaṃ garhyatayā nīcaṃ; atyaṃtaṃ atimātraṃ ati-su pr.; 'g. corrupted' atiduṣṭa.
     -ness, s. sthūlatā pīnatā; nibiḍatā aśiṣṭatā grāmyatvaṃ avi-nayaḥ amaryādā atyaṃtatā atirekaḥ gāḍhatā ādhikyaṃ.

Grot,
     Grotto, s. kuharaṃ gahvaraṃ guhā kaṃdaraḥ śailavivaraṃ; 'natural g.' devakhātaṃ devakhātabilaṃ; 'artificial g.' krīḍākuṭīraḥ kṛtrimakaṃdaraḥ.

Grotesque, a. vi-apa-rūpa vilakṣaṇa hāsyarūpa kadākāra asaṃgatākāra; hāsya asaṃgata asaṃbaddha viṣama.
     -ly, adv. asaṃgataṃ vilakṣaṇatayā hāsyarūpeṇa.

Ground, s. bhūmi f., bhūḥ kṣiti f., mahī dharaṇī pṛthvī; See Earth. 2 bhūtalaṃ-pṛṣṭhaṃ-pīṭhaṃ.
     (3) sthalaṃ sthalī.
     (4) upaṣṭaṃbhaḥ vāstu m. n., gṛhabhūmiḥ-pratiṣṭhā.
     (5) ādhāraḥ mūla kāraṇaṃ ni-mittaṃ hetuḥ nidānaṃ prayojanaṃ.
     (6) mṛttikā mṛd f., kṣetraṃ; 'gain g.' upa-ci pass., pra-vṛdh 1 A, ev 1 A, vṛddhiṃ gam 1 P; 'lose g.' kṣi-apaci- pass., hrā; gam; śanaiḥ parā-ni-vṛt 1 A. -v. t. mūlaṃ nyas 4 P or pratiṣṭhā c. (pratiṣṭhāpayati); oft. by mūla in comp.; 'devotion g. ed on faith' śraddhāmūlā bhaktiḥ.
     (2) āraṃbhaṃ-upakramaṃ śikṣ c. or adhi-i c. (adhyāpayati); 'well g. ed in grammar' svadhītavyākaraṇaḥ; 'g. -floor' gṛhatalaṃ kuddimaṃ adhaḥkoṣṭhaḥ; 'g. -work' mūlakarman n., prāraṃbhaḥ upakramaḥ mūlaṃ.
     -less, a. nirmūla niṣkāraṇa ahetuka animitta nirādhāra amūlaka; mithyā in comp.
     -lessly, adv. niṣkāraṇaṃ mithyā.
     -lessness, s. akāraṇaṃ nirmūlatvaṃ.

Grounds, (pl.) See Dregs.

Ground-sil, s. dehalī gṛhāvagrahaṇī.

Group, s. saṃghaḥ nivahaḥ samudāyaḥ; gaṇaḥ; See Multitude; 'in g. s.' gaṇaśaḥ saṃghaśaḥ. -v. t. ekīkṛ 8 U, vargī-gaṇī-kṛ saṃ-ci 5 U;
     Collect, q. v.

Grove, s. upavanaṃ vanarāji-jī f., vṛkṣavāṭikā vanāṃtaḥ; See Forest also.

Grovel, v. i. nīcatayā bhūmau pat 1 P or sṛp 1 P, adhamavat ācar 1 P, dhūliṃ spṛś 6 P.
     -ing, a. nīca apakṛṣṭa adhama tuccha atikṣudra.

Grow, v. i. sphuṭ 6 P, vikas 1 P, phull 1 P, udbhid pass. (generally of plants).
     (2) ruh 1 P, ṛdh 4, 5 P, edh 1 A; puṣ 4 P, vṛdh 1 A, upaci pass., sphāy 1 A, pyai 1 A, vṛddhiṃ yā-i 2 P. 3 saṃ- jan 4 A, bhū 1 P. 'the beard having begun to g.' udbhidyamānaśmaśrurājitayā (Ka. 29).
     (4) jan utpad 4 A; ud-i 2 P, bhū ut-saṃ-pra-.
     (5) vistṝ pass., vyāp 5 P; 'g. up' saṃvṛdh edh prauḍhībhū; 'bad boys g. to be bad men' kubālāḥ kunarāeva niṣpadyaṃtebhavaṃti; 'he was grown up', 'he grew up to man's estate (majority)' yauvanapadavīmārūḍhaḥ samārūḍhayauvanāraṃbhaḥ prauḍhaḥ prāptayauvanaḥ yauvanadaśāmāpede atīta-gata-śaiśavaḥ; 'g. old' jṝ 4 P. -v. t. vṛdh c., ruh c.
     -ing, a. vardhamāna upacīyamāna vardhiṣṇu.
     (2) rohin ruha ruh bhava udbhava prabhava ja jāta uttha samuttha bhū in comp.; 'g. -ing in size' pra-upa-cīyamāna-avayava.
     -Growth, s. vṛddhi āgamaḥ vardhanaṃ upacayaḥ ṛddhi f., sphīti f., abhyudayaḥ vistāraḥ.
     (2) utpatti f., saṃ-pra-bhavaḥ jananaṃ janman n.
     (3) prauḍhi f., pravṛddhatā.

Growl, v. i. bhaṣ 1 P, garj 1 P, rai 1 P, durghuraravaṃ kṛ 8 U. -s. bhaṣaṇaṃ garjitaṃ ghurghuraravaḥ.

Grub, See Dig. -s. kīṭaḥ kṛmiḥ kośasthaḥ.
     (2) vāmanaḥ kharvaḥ hrasvaḥ.

Grudge, v. īrṣy 1 P, druh 4 P, asuyati (D.), (with dat.); na sah 1 A, na mṛṣ 4 P. 10; See Envy. 2 akāmataḥ-anutsāhaṃanicchayā-kṛ 8 U or 3 U or grah 9 U.
     (3) pari-dev 1 A, paridiv 10 A, vilap 1 P; See Complain. -s. asūyā matsaraḥ mātsaryaṃ īrṣyā.
     (2) vairaṃ vairabhāvaḥ vidveṣaḥ cira-dīrghadveṣaḥ-vairaṃ.
     -ingly, adv. asūyayā sābhyasūyaṃserṣyaṃ.
     (2) akāmataḥ anicchayā anutsāhaṃ kṛcchreṇa duḥkhena.

Gruel, s. yavāgūḥ uṣṇikā śrāṇā vilepī taralā; 'sour g.' āranālakaṃ sauvīraṃ kulmāṣābhiṣutaṃ avaṃtīsomaṃ dhānyāmlaṃ kuṃjalaṃkāṃjikaṃ.

Gruesome, a. bhīṣaṇa
     (2) khedakara.

Gruff, a. karkaśa paruṣa niṣṭhura rūkṣa kaṭhora kaṭu karkaśasvabhāva.
     (2) (Voice) gaṃbhīra maṃdra.

Grumble, v. i. khid pass., asaṃtoṣād vi-lap 1 P or paridev 1 A or paridiv 10 A, viṣaṇṇa -a. bhū 1 P, na tuṣ 4 P, viṣad 1 P.
     (2) garj 1 P, stan 1 P.
     -ing, s. vilāpaḥ vilapanaṃ paridevanaṃ-devitaṃ asaṃtoṣodgāraḥ vi-ṣādaḥ.
     (2) garjanaṃ stanitaṃ gaṃbhīranādaḥ-dhvaniḥ-śabdaḥ.

Grume, See Clot.

Grumpy, a. duḥśīla udāsīna udvigna viṣaṇṇa aṃtaḥkupita.

Grunt, v. i. garj 1 P. -s.
     -ing, s. garjitaṃ śūkaranādaḥ-garjitaṃ.
     -ling, s. bālaśūkaraḥ śūkaraśāvakaḥ.

Guarantee, s. pratyayaḥ viśvāsaḥ prātibhāvyaṃ.
     (2) pratibhūḥ lagnakaḥ baṃdhakaḥ. -v. t. Ex. by (s.); prātibhāvyaṃ dā 3 U, pratibhūḥ sthā 1 P; 'I g. you the security of your property' tvadvittarakṣaṇehaṃ pratibhūstiṣṭhāmi.

Guard, v. t. saṃ- pari- rakṣ 1 P; 2 P;


c. (pālayati) trai 1 A, av 1 P, gup 1 P; See Protect. 2 vṛ c., vār 10, ni-; 'g. against' ava-dhā 3 U; sāvadhāna-avahita -a. bhū; See Beware. -s. rakṣā rakṣaṇaṃ gupti f., gopanaṃ pālanaṃ trāṇaṃ.
     (2) rakṣakaḥ rakṣin m., rakṣivargaḥ rakṣādhikṛtaḥ sainikaḥ paricaraḥ; vāraṇaṃ trāṇaṃ traṃ in comp.; 'finger-g.' aṃgulitraṃ tanutrāṇaṃ &c., 'arm-g. in shooting' godhā talaṃ jyāghātavāraṇaṃ; 'on one's g.' sāvadhāna-apramatta-avahita -a.; 'off one's g.' pramatta a.; 'g. -room' rakṣakanivāsaḥ udghāṭaḥ.
     -ed, a. rakṣita trāṇa-ta &c.
     (2) (g. -ful) avahita sāvadhāna svavahita samīkṣyakārin samīkṣyakṛt.
     -edly, adv. sāvadhānaṃ vimṛśya avadhānena svavahitaṃ.
     -er, s. pālakaḥ rakṣakaḥ goptṛ m., trātṛ m., pālaḥ-lakaḥ in comp.
     -ian, s. rakṣakaḥ rakṣitṛ m., goptṛ m, nāthaḥ; 'orphan's g.' pitṛsthānīyaḥ; 'g. deity' lokapālaḥ dikpālaḥ.
     -ianship, s. pālakapadaṃ rakṣā rakṣaṇaṃ.

Guerdon, See Reward.

Guess, v. t. ūh 1 A; anu-mā 3 A, 2 P; āśaṃk 1 A, tark 10. -s. vi- tarkaḥ ūhā abhyūhaḥ-hanaṃ; anumānaṃ anumiti f., śaṃkā; 'your g. is plain' prasannaste tarkaḥ.

Guest, s. atithiḥ abhyāgataḥ prāghūrṇakaḥ prāghuṇakaḥ āgaṃtuḥ āveśikaḥ gṛhāgataḥ āgaṃtukaḥ; 'friendly to g. s' ātitheya (yī f.).

[Page 193]

Guide, v. t. 1 P, paṃthānaṃ-mārgaṃ (way, q. v.) dṛś c. or ā-upa-diś 6 P.
     (2) pra-anu-śās 2 P, nir-upa-diś vini-yam 1 P, pra-ṇī 1 P, vi-dhā 3 U; adhiṣṭhā 1 P. -s. adhvadarśin m., purogaḥ mukharaḥ mārgopadeśakaḥ netṛ m., nāyakaḥ mārgadarśakaḥ upadeśakaḥ ni-rdeśakaḥ.
     (2) śāstṛ m, adhyakṣaḥ adhiṣṭhātṛ m.
     -ance, s. nayaḥ nīti f., mārgadarśanaṃ adhvopadeśaḥ.
     (2) anusaraṇaṃ anuvartanaṃ.

Guild, s. śreṇi-ṇī f., nigamaḥ vaṇiksamājaḥsaṃsargaḥ.
     (2) saṃghātaḥ samājaḥ gaṇaḥ.

Guile, s. māyā kapaṭaḥ-ṭaṃ chalaṃ vyājaḥ kaitavaṃ śāṭhyaṃ chadman n.; See Fraud. -ful, a. māyin vaṃcanaśīla śaṭha dhūrta kāpaṭika (kī f.), savyāja vaṃcaka māyānvita kitava.
     -fully, adv. savyājaṃ sakapaṭaṃ chadmanā māyayā.
     -less, a. niṣkapaṭa akapaṭa avyāja anupadhi sarala nirvyalīka vimalātman; See Frank. -lessly, adv. amāyayā; niṣkapaṭaṃ nirvyājaṃ &c.

Guillotine, s. śiraśchedanayaṃtraṃ.

Guilt, s. aparādhaḥ doṣaḥ pāpaṃ pātakaṃ aghaṃ; enas n., pāpakarman n., duṣkṛti f., āgas n., duritaṃ.
     (2) sadoṣatā pāpatvaṃ aparādhitā.
     -less, a. niraparādha anaparādhin anāgas apāpa niṣpāpa; akṛtadoṣa nirdoṣa anagha śuddha pāpa-doṣa-hīna.
     -lessly, adv. nirapa-rādhaṃ pāpaṃ-doṣaṃ-vinā.
     -y, a. pāpin aparā-dhin sāparādha aparāddha sapāpa pāpakarman sadoṣa kṛtāgas kṛtāparādha doṣa-pāpa-vat pātakin duṣkṛtin pāpātman pāpa.

Guinea-worm, s. snāyukaḥ.

Guise, s. veśaḥ-ṣaḥ vastraṃ paridhānaṃ rūpaṃ ākāraḥ chadman n.; See Disguise.

Guitar, s. vīṇā vallakī vipaṃcī; sāraṃgī pinākī; 'seven-stringed g.' parivādinī.

Gulf, s. akhātaṃ samudravaṃkaḥ puṭabhedaḥ.
     (2) agādhaṃatala-sparśaṃ-khātaṃ raṃdhraṃ.
     3 Whirlpool, q. v.

Gull, v. i. vaṃc 10, pratṝ c.; See Cheat. -s. supratāryaḥ sukhaṃ vaṃcanīyaḥ.
     (2) jalakukkuṭaḥ vi-śvakā; 'g. -catcher' vaṃcakaḥ pratārakaḥ.
     -ery, s. pratāraṇā vaṃcanaṃ-nā chalaṃ kapaṭaṃ.

Gullet, s. galaḥ galasrotas n., nigaraṇaḥ.

Gully, s. praṇālaḥ-lī kulyā jalamārgaḥ pari(rī)vāhaḥ.

Gulosity, s. atibhojanaṃ ghasmaratā atyāhāraḥ.

Gulp, v. t. ni-gṝ 6 P, gras 1 A.
     (2) ud-gṝ utkṣip 6 P. -s. nigaraṇaṃ grasanaṃ.
     (2) udgiraṇaṃ udgamaḥ-manaṃ.

Gum, s. niryāsaḥ rasaḥ.
     (2) (Of teeth) daṃtamāṃsaṃ daṃtamūlaṃ.
     (3) śyāna-sāṃdra-dravyaṃ; 'g. -boil' daṃtavraṇaḥ-visphoṭaḥ.
     -my, a. śyāna sāṃdra niryāsamaya (yī f.).

Gumption, s. cāturyaṃ buddhi f., jñānaṃ.

Gun, s. lohasuṣi f., guli-gulikā-prakṣepiṇī lohanāḍiḥ-ḍī f., agnyastraṃ; 'g. -powder' āgneyacūrṇaṃ.

Gunny, s. śāṇaṃ.

Gurge, See Whirlpool.

Gurgle, v. i. gharghararavaṃ kṛ 8 U, gadgadaṃ nad 1 P, (kuhareṣu gadgadganadadgodāvarīvārayaḥ U. 2).

Gush, v. i. niṣpat 1 P; bahuśaḥ sru 1 P or ni-syaṃd 1 A or kṣar 1 P; vegāt niḥ-sṛ 1 P or pravṛt 1 A; tasyāstu maddarśanādeva ābaddhadhāramaśru prāvartata (D. K. 11. 3) 'tears g. ed forth from her eyes in torrents &c.', udbāṣpe nayane jāte. -s. jalaprapātaḥ utpīḍaḥ vegena niḥsaraṇaṃ pravṛtti f.

Gust, s. caṃḍavātaḥ vātyā prakaṃpanaḥ javānilaḥ vāyuvegaḥ tīvra-prabala-vātaḥ-vāyuḥ.
     (2) ruci f., āsvādaḥ rasaḥ.
     -ful, a. sarasa rucira.
     -less, a. virasa asvādu.
     -y, a. pavanakṣipta vātula vātamaya (yī f.).

Gut, s. aṃtraṃ purītat n.; śirā aṃtarnāḍī.
     (2) udaraṃ jaṭharaḥ-raṃ. -v. t. aṃtrāṇi bahiṣkṛ 8 U or niṣkṛṣ 1 P.
     (2) sarvasvaṃ apahṛ 1 P.

Gutter, s. jalamārgaḥ pari(rī)vāhaḥ praṇālaḥ-lī.

Guttler, See Glutton.

Guttural, a. kaṃṭhya kaṃṭhastha-sthānīya.

Guzzle, v. t. atimātraṃ pā 1 P or gras 1 A or ni-gṝ 6 P.

Gymnasium, s. vyāyāmabhūmi f. -śālā.
     -Gymnastic, a. vyāyāmaśīla-para-sevin.
     (2) vyāyāmasaṃbaṃdhin; 'g. s' vyāyāmaḥ vyāyāmavidyā mallakrīḍā.

Gynae(e)cology, s. strīroga-vijñānaṃ-śāstraṃ.

Gyrate, See Revolve.

Gyre, s. maṃḍalaṃ āvṛtti f., cakragati f.

Gyves, s. nigaḍaḥ-ḍaṃ śṛṃkhalā-laṃ pāśaḥ baṃdhanaṃ.

[Page 194]

H.

Ha, interj. hā aho ayi bata haṃta.

Haberdasher, s. kṣudrapaṇyavikrayin m.

Habergeon, s. vakṣastrāṇaṃ uraśchadaḥ.

Habiliment, See Dress.

Habit, s.
     Dress, q. v.
     (2) śīlaṃ bhāvaḥ pra-kṛti f., sthiti f., vṛtti f., avasthā daśā svabhāvaḥ.
     (3) abhyāsaḥ nityapravṛtti f., ācāraḥ nityakriyā vyavahāraḥ rīti f., pracāraḥ kramaḥ āvṛtti f., anuśīlanaṃ; 'in the h. of' śīla or vṛtti in comp.; 'in the h. of stealing' cauryavṛtti; mṛgayāśīla &c.; 'bad h.' vyasanaṃ durguṇaḥ; 'having bad h. s.' durvṛtta durācāra pāpavṛtti bhraṣṭacaritra. -v. t.
     Dress, q. v.
     -a ble, a., vāsakṣama vasatiyogya.
     -ation, s. vāsaḥ dhāman n., vasati f., ālayaḥ gṛhaṃ gehaṃ āgāraṃ; See House. -ual, a abhyāsaja nitya satata anuśīlita ābhyāsika-vyāvahārika-svābhāvika (kī f.); 'a h. drunkard' nityapānāsaktaḥ; 'a h. worker' kriyāvān karmasu udyataḥ kārmaḥ karmaśīlaḥ.
     -ually, adv. nityaṃ satataṃ yathābhyāsaṃ yathārīti yathāvyava-hāraṃ.
     -uate, v. t. abhyas 4 U, anuśīl 10, śikṣ c., parici c., abhyasta-paricita -a. kṛ. 8 U; 'h. ed to distress' jñātaduḥkha paricitakleśa; duḥkhaśīla duḥkhābhijña.

Hack, v. t. khaṃḍaśaḥ kṛt 6 P or chid 7 P, pahulavaśaḥ vraśc 6 P or vidṝ 10, vyavacchid. -s. prahāraḥ chedaḥ āghātaḥ.
     (2) paṇyāśvaḥ kadaśvaḥ jīrṇaḥ aśvaḥ sarvaprayojyaḥ-sarvasādhāraṇaḥaśvaḥ.
     (3) hīnavṛttiḥ nīcakarmakārin m. vrātīnaḥ sarvaprayojyaḥ paṇyaḥ.

Hackle, s. umāmārjanī-śodhanī.

Hackney, s. See Hack (s.).
     (2) paṇyastrī sarvopabhojyā. -v. t. hīnakarmaṇi niyuj 7 A, 10; 'h. -coach' paṇyavāhanaṃ paṇya-sādhāraṇarathaḥ.
     -ed, a. jīrṇa sādhāraṇa bahuprayukta sarvasādhāraṇa.

Hades, s. pātālalokaḥ pātālaṃ adholokaḥbhuvanaṃ.

Hae(e)morrhage, s. raktasrāvaḥ.

Haft, See Handle.

Hag, s. jaratī sthavirā kurūpiṇī.
     -Hag-
     -gard, a. parikṛśa kṣāma kṣīṇa kṣāma-śuṣkavadana rūkṣa ugradarśana.
     (2) jaraṭha sthavira.

Haggle, v. i. krayavikrayakāle vilaṃb 1 A or vivad 1 A.

Hagiology, siddhacaritralekhaḥ.

Hail, interj. namaḥ svasti (with dat.); oft. ex. by ji 1 P; jayatu jayatu devaḥ 'h. to Your Majesty'; kuśalaṃ bhūyāt abhivādaye. -s. śilāvṛṣṭi f., karakānipātaḥ; 'h.-stone' karakā varṣopalaḥ varṣaśilā payoghanaḥ ghana-megha-kaphaḥ; 'h. -storm' karakāsāraḥ śilāvarṣaḥ. -v. i. upalān vṛṣ 1 P or nipat c., karakāsāraṃ pat c. -v. t. vaṃd 1 A, abhivad 10 A, saṃbudh c., āmaṃtr 10 A, ā-abhi-bhāṣ 1 A, ā-hve 1 P.
     (2) (fig.) prītyā-mudā-aṃgīkṛ 8 U; abhinaṃd 1 P.

Hair, s. keśaḥ kacaḥ bālaḥ cikuraḥ kuṃtalaḥ; 'h. on the head' śiroruhaḥ mūrdhajaḥ śirasijaḥ.
     (2) (Of the body gen.) ro(lo)mana n., tanūruhaḥ-haṃ tanujaḥ; 'quantity of h.' kaiśyaṃ kaiśika.
     (3) keśa(sa)raḥ; 'whole collection of h.' keśakalāpaḥ-pakṣaḥ-hastaḥpāśaḥ; 'h. hanging on the forehead' bhramarakāḥ; 'lock of h.' kākapakṣaḥ śikhaṃḍakaḥ; 'matted h.' jaṭā saṭā; 'a braid of h.' kabarī keśaveśaḥ; 'curled h.' alakaḥ cūrṇakuṃtalaḥ; 'braided h.' veṇi-ṇī f., dhammillaḥ; 'crest-h.' śikhā cūḍā keśapāśī; 'clean h.' śīrṣaṇyaḥ śirasyaḥ 'h. -broom or brush' keśamārjanī-śodhanī; 'h. -dressing' keśaracanā-saṃskāraḥ; 'even a h.' s breadth, rekhāmātramapi; 'a h -breadth escape' kathamapi labdhā muktiḥ.
     -less, a. akeśa keśahīna vikeśa.
     -y a. lomaśa lomāvṛta pracura-bahu-loman lomamaya (yī f.), lomavat lomapūrṇa keśava keśin keśika.

Halberdier, s. prāsikaḥ śāktīkaḥ.

Halcyon, s. matsyaraṃgaḥ. -a. śāṃta nirudvega nirākula prasanna akṣubdha nirvāta.

Hale, a. sustha nīroga kalya nirāmaya nīrujja ādhivyādhirahita. -v. t. ākṛṣ 1 P; See Pull.

Half, a. ardha sāmi in comp.; 'h. done' sāmikṛtaṃ. -s. ardhaḥ-rdhaṃ ardhabhāgaḥ ardhāṃśaḥ; in comp. ex. by ardha; ardhāṃgaṃ pūrvārdhaḥ &c.; 'a year and a h.' sārdhavatsaraḥ; 'h. eaten' ardhabhukta; ardhavivṛta ardhacchinna &c.; 'h. -brother' vaimātreyaḥ sāpatnaḥ anyodaryaḥ vaimātraḥ; 'h.-blood' bhinnodara bhinna- garbha anyodarya; 'h. -dead' mṛtakalpa-prāya maraṇonmukha āsannamṛtyu mumūrṣu kaṃṭhagataprāṇa; 'h. -hearted' nirutsāha utsāhahīna āsthārahita; 'h. moon' ardheṃduḥ caṃdrārdhaḥ; 'h.-sister' vaimātreyī vaimātrī anyodaryā; 'h.-starved' kṣudhāvasannaprāya kṣutkṣāmakalpa; 'h. way' ardhamārge-pathe madhyamārge; 'h. year' ardhavarṣaṃ; 'h. yearly' ṣāṇmāsika-ārdhavārṣika (kī f.); 'h. a bread is better than no loaf' sarvanāśe samutpanne ardhaṃ tyajati paṃḍitaḥ or ardhena kurute kāryaṃ.

Hall, s. kakṣā maṃḍapaḥ bāhyakoṣṭhaḥ.

Halloo, interj. haṃho aho are aye bhobhoḥ. -v. t. uccaiḥ śabdāyate (D.), dūrād utkruśāhve 1 P or ud-ghuṣ 10.

[Page 195]

Hallow, v. t. pavitrīkṛ 8 U, pūj 10, mah 1 P, 10, arc 1 P, 10.
     (2) saṃskṛ prokṣ 1 P, abhiṣic 6 P.

Hallucination, s. mativibhramaḥ; māyā mohaḥ bhramaḥ vyāmohaḥ vaṃcanā iṃdrajālaṃ.

Halm, s. palālaḥ-laṃ tṛṇaṃ.

Halo, s. prabhā-tejo-maṃḍalaṃ pariveṣaḥ-śaḥ paridhiḥ dyuti or dīpti-maṃḍalaṃ-cakraṃ-mālā; 'h. crown of silver light' rajatadhavalaprabhāmaṃḍalaṃ; 'with a h. of brilliant lustre' sphuratprabhāmaṃḍala a.

Halser, s. nauguṇaḥ-rajju f.

Halt, v. i. niviś 6 P, ava-sthā 1 A, pra-yāṇabhaṃgaṃ kṛ 8 U, adhvamadhye sthā.
     (2) viram 1 P, viśram 4 P.
     (3) laṃg 1 P. -a. paṃgu gati-vikala śroṇa. -s. niveśaḥ avasthiti f., avasthānaṃ prayāṇabhaṃgaḥ yānanivṛtti-virati f.; viśrāmaḥ; 'h. ing place' niveśasthānaṃ.
     (2) laṃganaṃ.

Halter, s. pāśaḥ guṇaḥ rajju f., kaṃṭhapāśaḥ. -v. t. kaṃṭhapāśena baṃdh 9 P or saṃyam 1 P.

Ham, s. jaṃghā prasṛtā.
     (2) vallūraṃ-raḥ.
     (3) maṃdiraḥ.

Hamadryad, s. vana-taru-devatā.

Hamlet, s. grāmaḥ kṣudragrāmaḥ kugrāmaḥ palli-llī f.

Hammer, s. mudgaraḥ ghanaḥ ayoghanaḥ drughaṇaḥnaḥ. -v. t. balena-tāḍanena-praviś c.
     (2) mudgareṇa taḍ 10 or pra-hṛ 1 P. -v. i. sodyogaṃ yat 1 A or pariśram 4 P.
     -ing, s. mudgarāghātaḥ.

Hammock, s. preṃkha dolā preṃkholanaṃ.

Hamper, s. peṭikā peṭakaḥ karaṃḍaḥ piṭaḥ kaṃḍolaḥ. -v. t. prati-ni-vi-rudh 7 U, prati-vi-han 2 P, kuṃṭh 10, bādh 1 A, vighnayati (D.), staṃbh 9 P, pratibaṃdh 9 P.
     -ed, a. kuṃṭhita-niruddha -gati pratihata niruddha bādhita kuṃṭhita pratibaddha.

Hamstring, s. maṃdiraśirā.

Hand, s. hastaḥ pāṇiḥ karaḥ śayaḥ paṃcaśākhaḥ bhujādalaḥ
     (2) pārśvaḥ bhāgaḥ pakṣaḥ.
     (3) karaṇaṃ vidhānaṃ ceṣṭā kriyā vyāpāraḥ.
     (4) vaśaḥ-śaṃ adhikāraḥ śakti f., prabhutvaṃ.
     (5) kartṛ m., kāraḥkārakaḥ in comp.; karmakaraḥ.
     (6) pradeśinī sūcinī; kīlaḥ; sūci f.
     (7) lipi f., libi f., akṣarasaṃsthānaṃ likhitaṃ; 'h. to hand' hastāhasti bāhūbāhavi muṣṭīmuṣṭi; 'h. to h. fight' niyuddhaṃ bāhuyuddhaṃ; 'on the one h.-on the other h.' ekataḥ-anyataḥ itaḥ-itaḥ ekaṃca-apa-raṃca; oft. by ca-ca; 'on the other h.' viparyaye pratyuta tu tāvat; 'if on the other h.' atha yadi; 'on all h. s' sarvathā sarvatra; 'at h.' pratyāsanna samīpavartin āsanna saṃnihita samīpaṃ-pe; 'in h.' haste hastagata hastavartin karatalagata; 'subject in h.' prakṛtaṃ prastutaṃ; 'h. in h.' ekatra samavāyasaṃbaṃdhena; saha sahitaṃ samaṃ saṃbhūya; 'to give a helping h.' hastāvalaṃbaṃ dā 3 U; 'given a helping h.' dattahastāvalaṃba 'living from h. to mouth' utpannabhojin; durgata kṛcchragata; 'on h.' anupayukta avyāpṛta; (of books &c.) avikrīta; 'sword in h.' khaḍgahasta kṛpāṇapāṇi; 'off-h.' āśu avicārya avilaṃbaṃ; ākasmika-pratyutpanna-aciṃtitapūrva- a. 'out of h.' sapadi tatkṣaṇāt; 'to take in h.' ārabh 1 A, prastu 2 U, upakram 1 A; lend a h. upakṛ 8 U, anugrah 9 P, sāhāyyaṃ kṛ; 'lay h. s on' dhṛ 1 P, grah ādhṛṣ c., parāmṛś-spṛś 6 P, 'to have a h. in' sahakārin a. bhū sahāyaḥ bhū; 'have or get the upper h.' abhi-bhū pra-bhū atiric pass; 'under-h.' niṃdya chalena sakapaṭa; 'clap the h. s' karatālaṃ vad c.; 'to support with the h.' kareṇa ava-ā-laṃb 1 A, hastāvalaṃbaṃ dā; 'the open or extended h.' capeṭaḥ carpaṭaḥ prahastaḥ pratalaḥ; 'hollow of the h.' karapuṭaṃ hastakoṣaḥ; 'two open h. -s joined together' saṃhatatalaḥ pratalaḥ; 'folded h,' prasṛtiḥ; 'folded h. s joined' aṃjaliḥ; 'clenched h.' muṣṭi m. f.; 'h. with the fist clenched' ratniḥ. -v. i. haste-kare-nikṣip 6 P or 3 U or c. (arpayati); 'h. down' paraṃparayā-krameṇa-saṃcar c. or saṃkram c.; 'to be h. ed down' paraṃparayā āgam 1 P; upa- saṃkram 1 U, 4 P, (yāni bhagavataḥkṛśāśvātkauśikamṛṣimupasaṃkrāṃtāni U. 1:); (in sacred texts) ā-samā-mnā pass.; 'h. -book' hastaneyaṃ pustakaṃ; laghugraṃthaḥ; 'h. -cuff' hastapāśaḥ-nigaḍaḥ karabaṃdhanaṃ; (v. t.) pāśena hastau baṃdh 9 P or saṃyam 1 P or yaṃtr 10; 'h. -kerchief' karavastraṃ; 'h.-maid' ceṭī dāsī paricārikā; 'h. mill' hastacālitā peṣaṇī; 'h. -weapon' hastāyudhaṃ karaśastraṃ; 'h. -writing' likhitaṃ lipibi f., akṣarasaṃsthānaṃ; 'one's own h. -writing' hastalekhaḥ svahastākṣaraṃ.
     -ful, s. muṣṭi m. f.; 'a h. of grass' tṛṇamuṣṭiḥ.
     (2) alpastoka-saṃkhyā oft. by alpa-stoka -a.
     -Handicraft, s. śilpaṃ hastalāghavaṃ hastaśilpaṃ-karman n. śilpavidyā; 'h. s-man' śilpin m., śilpakāraḥ karmakaraḥ.
     -Handi-
     -work, s. hastakṛtaṃ karma.
     -Handy, a. dakṣa laghuhasta karadakṣa suprayogavat kuśala nipuṇa catura paṭu kṣiprakārin.
     (2) sukhaneya laghubhāra adurvaha.
     (3) āsanna nikaṭa pratyutpanna.
     -ly, adv. hastalāghavena dakṣatayā sapāṭavaṃ yuktyā caturaṃ dākṣyeṇa.
     -ness, s. dakṣatā hastalāghavaṃ. karadakṣatā kauśalaṃ cāturyaṃ naipuṇyaṃ.

Handle, s. muṣṭi m. f., daṃḍaḥ karṇaḥ vāraṃgaḥ talaḥ-laṃ.
     (2) (Of swords) tsaruḥ saruḥ.
     (3) (Of ploughs) īṣādaṃḍaḥ; 'to give h.' avasaraṃ-avakāśaṃ-dā 3 U; 'serve as a h.' upakaraṇībhū 1 P. -v. t. (A subject) vi-car c., vimṛś 6 P, nirūp 10, parīkṣ 1 A, paryāloc 10; See Examine. 2 prayuj 7 A, 10; vṛt 1 A, vyava-hṛ 1 P, ācar 1 P (with loc.).
     (3) pra-ṇī 1 P, vi-dhā 3 U, nirvah c.
     (4) hastena spṛś-parāmṛś 6 P or āsamā-labh 1 A.

Handsel, s. prathamavyavahāraḥ-vikrayaḥ.

Handsome, a. kāṃtimat suṃdara (rī f.), rūpavat surūpa cāru śubha śobhana kāṃta vāma sugātra (trī f.), sudṛśya su in comp.; See Beautiful, 2 vipula yatheṣṭa pracura.
     (3) udāra vadānya sthūlalakṣya; 'h. is that h. does' ācārasauṣṭhavameva paramārthataḥ sauṣṭhavamityucyate.
     -ly, adv. cārutayā śobhanaṃ su pr.
     -ness, s. kāṃti f., rūpaṃ lāvaṇyaṃ śobhā.

Hang, v. t. baṃdh 9 P, ni-dhā 3 U, anu-vi-saṃj (ṣaṃj) 1 P, ā-ava-laṃb c., āṃdolayati (D.); 'hung by a loop' kācita śikyita.
     (2) ud-baṃdh udbadhya vyā-pad c. or han c. (ghātayati).
     (3) ā- ava-nam c. (namayati) nam c., namrīkṛ 8 U, namratāṃ nī 1 P; See Bend; 'with his lotuslike face hung down' avanatamukhapuṃḍarīkaḥ; 'h. -ing the head' avanatamukha-śiras natamūrdhan.
     (4) ācchad 10, vi- bhūṣ 10, pra-sādh c., maṃḍ 10, alaṃkṛ 8 U, pariṣkṛ. -v. i. pra-ava-laṃb 1 A, lul 1 P, luṭh 6 P, 1 A, caṃc 1 P, dolāyate (D.), preṃkh 1 P, ud-baṃdh pass.; 'h. between' triśaṃkurivāṃtarā tiṣṭha (S. 2).
     (2) (Stick) āsaṃj pass., lag 1 P, anubaṃdh pass., saṃlagnībhū 1 P.
     (3) (On, upon) ava-laṃb ā-śri 1 U, upa-anu-jīv 1 P; See Depend; 'thereby h. s a tale' tadanu-viddhā kācidākhyāyikā vartate; 'h. over' unnam 1 P, upa-sthā 1 U, pratyāsad 1 P.
     -er, s.: udbaṃdhakaḥ; 'h. on' āśritaḥ padasevin m., pīṭhamardaḥ anu-upa-jīvin m., parādhīnaḥ parapiṃḍādaḥ.
     -ing, s. udbaṃdhanaṃ.
     (2) paricchadaḥ vasanaṃ; javanikā pracchadapaṭaḥ citrayavanikā.
     -Hangman, s. ghātakaḥ daṃḍapāśikaḥ vadhyāpuruṣaḥ.

Hank, s. kāṣṭhavalayaḥ.
     Cheat, q. v.

Hanker, v. i. abhilaṣ 1, 4 P, spṛh 10, vāṃch 1 P, utkaṃṭh 1 A; lubh 4 P; See Long; oft. by utka utsuka paryutsuka para tatpara parāyaṇa in comp.
     -ing, s. ati-spṛhā utkaṃṭhā autsukyaṃ atyabhilāṣaḥ.

Hap, s. daivaṃ daivayogaḥ-ghaṭanā yadṛcchā.
     -less, a. adhanya maṃdabhāgya durdaiva.
     -ly, adv. daivāt daivayogāt daivavaśāt.

Haphazard, a. asamīkṣya avicārya; daivāyatta daivādhīna.

Happen, v. i. vṛt 1 A, bhū 1 P, ghaṭ 1 A; saṃvṛt saṃ-bhū saṃ-samā-pad 4 A, sthā 1 P. ā- saṃ-pat 1 P, prasaṃj pass.
     (2) akasmāt yadṛcchayā daivāt daivavaśāt with verbs; See Chance.

Happy, a. sukhin prīta hṛṣṭa sānaṃda sukhita sukhabhāj pramudita āhlanna nirvṛta niściṃta tṛpta saṃtuṣṭa.
     (2) bhāgyavat śubhānvita śubhaṃyu samṛddha śrīmat nirāpad kuśalin nirvṛtimat kṣema; dhanya kṛtin kṛtārtha; 'h. is it for me that &c.' idameva tāvanmama paramabhāgyaṃ manye.
     (3) śubha śiva kalyāṇa (ṇī f.), maṃgala puṇya bhadra bhavya ānaṃdaprada bhāvuka praśasta; 'a h. result' suphalaṃ kalyāṇodarkaḥ.
     -ly, adv. sukhena sukhaṃ nirvighnaṃ svāsthyena yathāsukhaṃ.
     (2) diṣṭyā daivāt akasmāt yadṛcchayā daivavaśāt saubhāgyena puṇyodayāt.
     -ness, s. sukhaṃ saukhyaṃ ānaṃdaḥ dhanyatā harṣaḥ kṛtārthatā śarman n., saṃtoṣaḥ nirvṛti f., śrīḥ saṃpad f., puṇyodayaḥ.
     (2) kalyāṇaṃ bhadraṃ kṣemaḥ-maṃ śivaṃ svāsthyaṃ kuśalaṃ.

Harangue, s. uccaiḥ vacas n., tārasvareṇa bhāṣaṇaṃ sālaṃkāraṃ vacanaṃ. -v. i. sālaṃkāraṃsadarpaṃ-vad 1 P or bhāṣ 1 A.
     -er, s. vāgīśaḥ pravacanapaṭuḥ vākpaṭuḥ.

Harass, v. t. ard 1 P or c., vyath c. (vyathayati) pīḍ 10, kliś 9 P, du 5 P, saṃ-pari-tap c., upahan 2 P, vipra-kṛ 8 U, ni-kṛ upaplu 1 A, bādh 1 A, pratirudh 7 U.
     (2) khid c., śram c., klam c. āyas c., glai c. (glaglā-payati).
     -er, s. pīḍakaḥ upaplāvakaḥ khedakaḥ āyāsakaḥ.
     -ing, a. duḥkha-kleśa-kara (rī f.), pīḍāprada kleśāvaha.

Harbinger, s. agre(gra)saraḥ agradūtaḥ agrapurogaḥ-gāmin m. vārtāharaḥ saṃdeśaharaḥ (of news); 'h. of spring' vasaṃtāgradūtaḥ; 'antecedent good omens are the h. s of the coming happiness' āvedayaṃti pratyāsannamānaṃdaṃ agrajātāni śubhāni nimittāni (Ka. 65).

Harbour, s. khātaṃ kroḍaḥ naukāśayaḥ.
     (2) śaraṇaṃ gati f., āśrayaḥ saṃśrayaḥ avakāśaḥ vāsasthānaṃ. -v. t. vas c., āśrayaṃ-vāsasthānaṃdā 3 U, satkṛ 8 U.
     (2) dhṛ 1 P, 10, manasi kṛ or upalabh 1 A or grah 9 U or ni-dhā 3 U.
     (3) āśri 1 U, nivas 1 P.
     -age, s. āśrayaḥ; See (s.).
     -less, a. nirāśraya agatika aśaraṇa.

Hard, a. dṛḍha ghana saṃhata kaṭhina dṛḍhasaṃdhi kaṭhora karkaśa kīkasa; 'becoming h. (solid)' kaṭhinatāmāpadyamāna.
     (2) ugra dāruṇa; nirghṛṇa nirdaya krūra nṛśaṃsa niṣṭhura kaṭhora; 'oh h. fate' aho dāruṇo daivadurvipākaḥ aho vāmatā-vakratā-vidheḥ aho vakraṃ vidheḥ krīḍitaṃ.
     (3) (Lesson) durbodha asugama durjñeya gahana.
     (4) kleśāvaha duḥkhada vyathā-pīḍā-kara (rī f.), kleśin.
     (5) (Sound) karkaśa kaṭhora rūkṣa paruṣa.
     (6) ananukūla vāma viruddha pratikūla pratīpa vakra.
     (7) asukara duṣkara kaṣṭa duḥsādhya kaṭhiṇa dur-duḥkha-kaṣṭa in comp.; See Diffi-
     -cult.
     (8) śukta amla. -adv. prayatnataḥ āyāsena sodyogaṃ balena balavat sotsāhaṃ prasabhaṃ tīkṣṇaṃ saprayatnaṃ sodyamaṃ.
     (2) duḥkhena kaṣṭena kṛcchreṇa prayāsena dur pr.
     (3) tvaritaṃ śīghraṃ; 'h. -pressed by hunger' kṣudhayā nitarāṃ-balavat-pīḍita prabalakṣudhāvasanna; 'h. by' samīpe-paṃ anatidūraṃ-re nikaṭaṃ-ṭe upāṃte ārāt; 'h. -drinker' pānarataḥ atipānāsaktaḥ; 'h. -earned' kaṣṭopārjita śrameṇa labdha; 'h. -featured' durmukha kadākāra; 'h. -fisted' dṛḍha-baddha-muṣṭi amuktahasta vyayaparāṅmukha; 'h. -hearted' kaṭhora nṛśaṃsa krūra nirdaya nirghṛṇa kaṭhora-kaṭhiṇa-hṛdaya pāṣāṇa-vajra-hṛdaya ayohṛdaya vajramaya (yī f.), niranukrośa; 'h. -ware' lohabhāṃḍāni (pl.).
     -en, v. t. kaṭhinīkṛ 8 U, dṛḍhīkṛ ghanīkṛ kṛ with (a.).
     -ly, adv. kathaṃ kathamapi kaṣṭena duḥkhena kaṣṭaṃ kṛcchreṇa naiva.
     -ness, s. kāṭhinyaṃ dṛḍhatā kaṭhoratā niṣṭhuratā durbodhatā duṣkaratvaṃ ugratā &c.
     -ship, s. kaṣṭaḥ-ṣṭaṃ kleśaḥ duḥkhaṃ pīḍā bādhā kāya-dehakleśaḥ; kṛcchraṃ āyāsaḥ khedaḥ.
     -Hardy, a. sāhasin pragalbha śūra vīra dhīra nirbhaya pratibhānavat sāhasika (kī f.), vikrāṃta niḥ-śaṃka.
     (2) dṛḍha or kaṭhina-deha-śarīra-kāya; 'of a h. frame' siṃhasaṃhanana; vajradeha.
     -hood, s. vīryaṃ śauryaṃ sāhasikatā prāgalbhyaṃ sāhasaṃ; dhṛṣṭatā pratibhā nirlajjatā.
     -ness, s. śauryaṃ vīryaṃ dehakāṭhinyaṃ.

Hare, s. śaśaḥ śaśakaḥ; 'h. -brained' avimṛśyakārin capalabuddhi bhrāṃtacitta sāhasapara.

Harem, s. avarodhaḥ-dhanaṃ śuddhāṃtaḥ aṃtaḥpuraṃ avarodhagṛhaṃ strīgṛhaṃ; 'women of the h.' avarodhaḥ parigrahaḥ aṃtaḥpuraṃ.

Hark, interj. nanu śṛṇu ākarṇaya ava-dhīyatāṃ.

Harlequin, s. vaihāsikaḥ bhaṃḍaḥ vidūṣakaḥ.

Harlot, s. veśyā paṇyastrī vāra-strī-yoṣit-yoṣā paṇyāṃganā gaṇikā vārāṃganā rūpājīvā; baṃdhakī puṃścalī kulaṭā.
     -ry, s. veśyāvṛtti f., veśyāsevā.

Harm, s. kṣati f., hiṃsā apāyaḥ nāśaḥ pīḍā bādhā apacayaḥ apakṛti f., virodhaḥ apakāraḥ hāni f., upadravaḥ.
     (2) doṣaḥ apa-rādhaḥ pāpaṃ niyamavyatikramaḥ. -v. t. dru 5 P, kliś 9 P, ard 1 P or c., hiṃs 7 P, upadru 1 P, pīḍ 10, bādh 1 A, apakṛ 8 U, upahan 2 P, druh 4 P (with dat.), kṣaṇ 1 P, vi-pra-kṛ.
     -ful, a. hiṃsra apakārin upadravin hiṃsaka apakāraka hiṃsātmaka kṣatikāraka; ghātuka śarāru śāruka (animals).
     -less, a. anapakārin ahiṃsra nirupadrava ahiṃsaka aghātuka.
     (2) nirdoṣa niraparādha niṣpāpa.
     -lessness, s. arhisā adrohaḥ anapakāraḥ hiṃsātyāgaḥ.
     (2) ni-raparādhatā.

Harmony, s. tālaikyaṃ svaraikyaṃ svarasaṃgaḥ ekatālaḥ-naḥ; 'the triple h.' tauryatrikaṃ.
     (2) kalatā suśrāvyatā svaramādhuryaṃ susvaratā.
     (3) saṃvādaḥ avirodhaḥ aikyaṃ ekatā saṃgaḥ saṃyogaḥ ānurūpyaṃ sādṛśyaṃ; 'h. of thought or mind' cittaikyaṃ saṃmati f., ekacittatā matasaṃvādaḥ.
     (4) snehabhāvaḥ prīti f., maitryaṃ snehaḥ.
     -ic, -ical, a. ekatāla-na sama-ekasvara susvara.
     -ize, v. t. sadṛśīkṛ 8 U.
     (2) svaraikyaṃ-tālaikyaṃ-utpad c. -v. i. sadṛśībhū 1 P, ekī-tulyī-bhū saṃ-vad 1 P, na virudh pass.
     -ous, a. ekatāla-na eka-sama-svara ekasvana saṃgatasvara-svana ekalaya.
     (2) madhurasvara-svana susvara sukhaśrava śrotrābhirāma suśrāvya śrutisukha kala śravaṇasubhagaṃ.
     (3) saṃvādin sadṛśa (śī f.), aviruddha anuguṇa anurūpa.
     -ously, adv. ekasvareṇa-svanena.
     (2) madhurasvareṇa-svanena kalaṃ madhuraṃ susvaraṃ.
     (3) cittaikyena avirodhena.

Harness, v. t. sajjīkṛ 8 U, sannah 4 P or c., sajja a. kṛ.
     (2) (rathe) yuj 7 U, 10, ni-ā-sam-. -s. sajjā sannāhaḥ prasādhanaṃ paricchadaḥ ābharaṇaṃ.
     (2) aśvasajjā.

Harp, s. vallakī vīṇā sāraṃgī vipaṃcī. -v. i. vīṇāṃ vad c., 'praise by h. ing' upa-vīṇayati (D.); 'h. on' punaruktyā-paunaḥpunyena-vad 1 P, prapaṃcayati (D.).
     -er, s. vīṇāvādakaḥ.

Harpoon, s. timivedhanī.
     -er, s. timivedhakaḥ.

Harpy, s. rākṣasī.

Harridan, s. vṛddhaveśyā jaratī gaṇikā.

Harrow, v. t. atyaṃtaṃ pīḍ 10 or tud 6 P, saṃtap c., prabādh 1 A; See Grieve. 2 loṣṭāni bhid 7 P or vidṝ 10 -s. koṭi(ṭī)śaḥ loṣṭabhedanaḥ.
     -ing, a. hṛdaya -marma-cchid aruṃtud hṛdispṛś atiduḥkhāvaha.

Harry, See Harass.

Harsh, a. karkaśa paruṣa rūkṣa niṣṭhura kaṭhora ugra kaṭhina krūra kaṭu; 'h. t. the touch' amasṛṇa duḥkhasparśa rūkṣa; 'h. to the taste' śukta kaṣāya; 'h. to the ear' visvara karṇakaṭu duḥśrāvya paruṣa karkaśa.
     -ly, adv. niṣṭhuraṃ paruṣaṃ rūkṣaṃ; krauryeṇa ugraṃ.
     -ness, s. pāruṣyaṃ kārkaśyaṃ rūkṣatā kāṭhinyaṃ.

Harslet, s. śūkarāṃtrāṇi (pl.).

Hart, s. mṛgaḥ hariṇaḥ eṇaḥ kuraṃgaḥ-gamaḥ.

[Page 198]

Harum-scarum, a. pramādin asāvadhāna sāhasin.

Harvest, s. lavaḥ śasyasaṃgrahakālaḥ śasyalavanasaṃcaya-samayaḥ.
     (2) śasyāni saṃgṛhīta-lūnaśasyaṃ. -v. t. śasyaṃ lū 9 U or saṃgrah 9 P or saṃci 5 U; 'h. -lord' pradhānaḥ śasyasaṃgrāhakaḥ; 'h. -man' śasyasaṃgrāhakaḥ-chettṛ m.

Hash, See Hack.

Haste, s. tvarā vegaḥ javaḥ tūrṇi f., saṃbhramaḥ śīghratā kṣipratā taras n., rabhasaḥ-saṃ tvarita-āśu-gati f.- gamanaṃ. -v. i.,
     -en, 'make h.' tvar 1 A, satvaraṃ-āśu-gam or cal or dhāv 1 P; 'h. towards' abhidru 1 P. -v. t.
     -en, tvar c. (tvarayati).
     -Hasty, a. satvara tvarita kṣipra tūrṇa śīghra tvarāvat druta avilaṃbin āśukārin.
     (2) sāhasin avimṛśya-asamīkṣya-kārin or -kṛt.
     (3) śīghrakopin sulabhakopa.
     -Hastily, adv. śīghraṃ kṣipraṃ satvaraṃ avilaṃbaṃ tvaritaṃ āśu jhaṭiti drutaṃ.
     (2) sahasā sarabhasaṃ sasaṃbhramaṃ vegena.
     (3) kopena saṃraṃbheṇa.

Hat, s. śirastrāṇaṃ mastakāveṣṭanaṃ śirobhūṣaṇaṃ.

Hatch, v. t. utpad c., udbhū c., jan c., nirgam c.
     (2) ghaṭ c. (ghaṭayati) ciṃt 10, nirūp 10; See Contrive. -s. pakṣiśāvakagaṇaḥ.
     (2) ciṃtanaṃ ghaṭanaṃ-nā.
     (3) naumukhaṃ.

Hatchel, s. atasīmarjanī-śodhanī.

Hatchet, s. paraśuḥ kuṭhāraḥ; vṛkṣādanī paraśvadhaḥ vṛkṣabhedin m.; 'h. for cutting stones' ṭaṃ(taṃ)kaḥ pāṣāṇadāraṇaḥ.

Hate, v. t. vi- dviṣ 2 U, gup desid. (jugupsate) (with abl.), garh 1, 10 A, vi-pra-- kuts 10 A, druh 4 P (with dat.), abhidruh (with acc.). -s.
     -Hatred, s. vi-dveṣaḥ jugupsā garhā kutsā ghṛṇā aprīti f.
     -er, s. dveṣṭṛ m., dviṣ-dveṣin m., dveṣaṇaḥ.
     -ful, a. vidviṣṭa garhita ghṛṇārha garhya vidveṣya akṣigata kutsita.

Haughty, a. uddhata utsikta matta sagarva garvita mānin mānavat dṛpta sadarpa sāṭopa sāhaṃkāra avalipta madoddhata madodagra; 'to be h.' dṛp 4 P.
     -ly, adv. sagarvaṃ sadarpaṃ sāvalepaṃ uddhataṃ.
     -ness, s. utsekaḥ darpaḥ auddhatyaṃ garvaḥ madaḥ ahaṃkāraḥ avalepaḥ mānaḥ abhimānaḥ āṭopaḥ prāgalbhyaṃ.

Haul, v. t. kṛṣ 1 P, hṛ 1 P, ānī c. -s. ākarṣaḥ haraṇaṃ.

Haulm,
     Haum, s. palālaḥ-laṃ.

Haunch, s. jaghanaṃ nitaṃbaḥ kaṭi-ṭī f., prothaḥ śroṇi-ṇī f.
     (2) utsaṃgaḥ aṃkaḥ.

Haunt, v. t. sadā-nityaśaḥ (Frequently, q. v.) ā-śri 1 U or sev 1 A or abhigam 1 P; juṣ 6 A, upasṛj pass.; ākram 1 U, 4 P; 'h. ed by devils' bhūtopasṛṣṭa piśācasevita-juṣṭa. -s. nityasthānaṃ nityāgamanasthānaṃ; āśrayaḥ nilayaḥ.

Hauteur, s. darpaḥ garvaḥ āṭopaḥ See Haughtiness.

Have, v. t. ex. by bhū 1 P, as 2 P, vṛt 1 A, vid 4 A (withgen. of possessor); dhṛ 1 P, 10, dhā 3 U, bhṛ 3 U; 'I h. two sons' mama putrau staḥ-vidyete &c.; 'he had many sons by Ganga' gaṃgāyāṃ sa bahūn putrānudapādayat.
     (2) (With inf.) by pot. pass. part.; 'h. to go' mayā gaṃtavyaṃ.
     (3) prāp 5 P, labh 1 A, ā-sad c.; See Get, 'h. one's own way' svātaṃtryamavalaṃb 1 A, yathākāmaṃ-svarucyā-vṛt kāmacārin a. bhū
     (4) (Make) Ex. by causal of verbs; 'I would h. you go' tvaṃ gaccherityahamicchāmi or tvāṃ gamayeyaṃ.
     -ing, a. ex. by the terminations vat mat min in vin vala &c. or by upeta dhārin yukta anvita sanātha upapanna bhṛt in comp.; or by Bah. comp.; 'h. three eyes' trilocanaḥ; dhanavat rajasvala guṇopeta &c. -s. bhogaḥ bhukti f., svatvaṃ sattā adhikāraḥ vaśaḥ-śaṃ dharaṇaṃ.

Haven, See Harbour.

Havoc, s. pramāthaḥ nirdalanaṃ nirmathanaṃ vināśaḥ vi-pra-dhvaṃsaḥ saṃhāraḥ ucchedaḥ mahāpralayaḥ mahāviplavaḥ saṃkṣayaḥ. -v. t. ucchid 7 P; See Destroy.

Hawk, s. śyenaḥ patrin m., śaśādanaḥ kapotāriḥ khagāṃtakaḥ 'h. -eyed' sūkṣma-dūra-dṛṣṭi.
     (2) utkāsanaṃ śleṣmotkṣepaḥ. -v. i. utkāt 1 A, śleṣmāṇaṃ utkṣip 6 P.
     (2) pakṣiṇaḥ grah 9 U or dhṛ 1 P. -v. t. ghoṣaṇāpūrvaṃ vikrī 9 A.
     -er, s. śyenapālakaḥ-poṣakaḥ.

Hay, s. śuṣkatṛṇaṃ-śaṣpaṃ-ghāsaḥ; 'make h. while the sun shines' anukūle'vasaresvakāryasiddhiṃ kuru or iṣṭasiddhiṃ saṃpādaya; 'h.-cock or-stack' śuṣkatṛṇarāśiḥ- utkaraḥciti f.; 'h. -market' tṛṇavikrayasthānaṃ.

Hazard, s. saṃkaṭaṃ saṃśayaḥ śaṃkā saṃdehaḥ vikalpaḥ.
     (2) daivaṃ daivayogaḥ-ghaṭanā daivagati f.; 'h. of life' jīvitasaṃśayaḥ; 'at any h.' samupasthitepi saṃśaye. -v. t. saṃkaṭe-saṃśaye-ni-kṣip 6 P or pat c., saṃśayastha-saṃdehadolāsthadaivādhīna -a. kṛ 8 U; 'he who h. s his life' saṃśayitajīvitaḥ
     -ous, a saṃdigdha saṃśayastha saṃśayākrāṃta sāṃśayika (kī f.), sasaṃdeha daivādhīna daivavaśaga; 'a h. position' saṃśayasthānaṃ śaṃkāspadaṃ.

Haze, s. dhūmikā kujjhaṭikā kuheḍikā.
     -Hazy, a. sadhūmika sāṃdhakāra sābhra kujjhaṭikācchanna.
     (2) aspaṣṭa avyakta; saṃkula saṃkīrṇa.

Hazel, a. īṣatkapiśavarṇa ātāmra.

[Page 199]

He, pron. saḥ eṣaḥ asau ayaṃ.

Head, s. śiras n., śīrṣaṃ śīrṣakaṃ mūrdhan m., mastakaḥ-kaṃ mauli m. f., varāṃgaṃ uttamāṃgaṃ muṃḍaḥ-ḍaṃ.
     (2) agraṇīḥ adhyakṣaḥ dhaureyaḥ dhuryaḥ dhūrvahaḥ dhurīṇaḥ purogaḥ patiḥ nāyakaḥ adhipaḥ-patiḥ mukharaḥ śreṣṭhaḥ adhiṣṭhātṛ m., mukhyapradhāna in comp.
     (3) viṣayaḥ padaṃ sthānaṃ adhikaraṇaṃ.
     (4) agraṃ śiras cūḍā śikharaṃ.
     (5) mūlaṃ prabhavaḥ udgamaḥ udbhavaḥ ādihetuḥ.
     (6) mati f., buddhi f., dhīḥ; 'to be placed at the h. of' dhuri kīrtanīya- or pratiṣṭhāpayitavya -a.; 'h. merchant' śreṣṭhin m., viṭpatiḥ; 'the h. of a family' kulapatiḥ kuṭuṃbabhāravāhakaḥ; 'at the h.' ex. by ādi-pramukha in comp. or dhuri-mūrdhni-sthā &c.; 'with Indra at their h.' iṃdrādayaḥ- iṃdrapramukhāḥ (devāḥ); 'he stands at the b, of all' sa sarveṣāṃ dhuri mūrdhni-tiṣṭhati; 'h. over ears in debt' ṛṇarāśau nimagna or ṛṇagrasta; 'to get a-h. of' atikram 1 U. 4 P, atiric pass., abhibhū; 'make h. against' pratyavasthā 1 A, virudh 7 U, pratikūlayati (D.). -v. t. 1 P, adhiṣṭhā 1 P, agre-mūrdhni-puraḥ-gam or sthā 1 P; 'h. ed by Vasishtha' vaśiṣṭhādhiṣṭhitāḥ; gen. ex. by pramukha-puroga-purassara- in comp.; 'h. -ache' śirovedanā śīrṣavyathā-pīḍā śiraḥ-śūlaṃ-rogaḥ; See Ache; 'h. -band' śiroveṣṭanaṃ-baṃdhanaṃ lalāṭapaṭṭaḥ; 'h. -dress' śirobhūṣaṇaṃ kirīṭaḥ-ṭaṃ mukuṭaṃ; 'h. -land' aṃtarīpaḥ-paṃ bhūśiraḥ bhūnāsikā; 'h. -long or h. foremost' avākśiras adhomukha-avāṅmukha (khī f.), avāc sāhasika sarabhasa sāhasin kṣipra-avimṛśyakārin-kṛt; pravaṇa pātuka patayālu; (adv.) avāk adhomukhena sottāpaṃ savegaṃ; 'h. -most' agrya prāgrya pramukha mukhya vara vareṇya uttama pradhāna in comp.; 'h. -piece' śirastraṃ śirastrāṇaṃ śiraskaṃ; 'h.s-man' ghātakaḥ vadhādhikṛtaḥ vadhyāpuruṣaḥ mṛtapāḥ; 'h. -strong' durdāṃta apratividheya avaśya durdama ucchṛṃkhala avidheya pramatta asthira caṃcala.
     -less, a. mastakahīna aśiras.
     -y, a. sāhasin sāhasika kṣipra-kārin.
     (2) saṃraṃbhin śāghra-sulabha-kopa amarṣaṇa.

Heal, v. t. śam c. (śamayati) sādh c., samutthā c. (samutthāpayati) vyādheḥ muc c.; See Cure; 'to h. a wound' vraṇaṃ vi-ruh c. (ropayati); sore-h. -ing oil' vraṇavi-ropaṇaṃ tailaṃ (S. 4).
     (2) samā-saṃ-pratisamā-dhā 3 U, śam c. -v. i. ruh 1 P.
     (2) pra- śam 4 P.
     -er, s. rogaharaḥ cikitsakaḥ.
     -ing, s. upa-śamaḥ-śāṃti f., rukpratikriyā cikitsā pratīkāraḥ samutthānaṃ.
     (2) viropaṇaṃ-rohaṇaṃ. -a. śāṃtida rogahara śāṃtikara (rī f.), viropaṇa.

Health, s. kuśalaṃ arogaḥ susthatā vārttaṃ rogābhāvaḥ nirāmayatvaṃ susthiti f., ārogyaṃ svāsthyaṃ anāmayaṃ kalyatvaṃ-tā śarīrasukhaṃ arogitā.
     (2) prakṛti f., śarīrāvasthā śarīrasthitiḥ-prakṛtiḥ; 'of a delicate h.' prakṛtikomala-durbala; 'he is in good h.' susthosau kuśalamasya.
     -ful, -y, a. ārogyavat arogin nīroga nīruja-j svastha vyādhirahita nirāmaya vārtta sustha kalya kuśalin nirvyādhi; 'became as h. as before' pūrvavat prakṛtisthaḥ samajāyata.
     (2) ārogya-sukha-kara (rī f.), pathya hita svāsthyajanaka sukhāvaha.
     -fulness, See (s.).

Heap, s. rāśiḥ ni-saṃ-cayaḥ; citi f., nikaraḥ stomaḥ puṃjaḥ gaṇaḥ oghaḥ saṃbhāraḥ; See Collec-
     -tion. -v. t. rāśīkṛ 8 U, saṃ-ā-pra-ci 5 U, ekīkṛ samākṣip 6 P, saṃ-bhṛ 3 U, piṃḍīkṛ ā-samā-stṛ 5 U; See Collect; 'why do you h. accusations (calumnies) upon us' kimasmān saṃbhṛtadoṣairadhikṣipatha (S. 5)

Hear, v. t. śru 5 P, samā-ā-kaṇ 10, niśam 4 P or c. (śāmayati); 'h. cases' vyavahārān dṛś 1 P, kāryāṇi avekṣ 1 A or vicar c. or anusaṃ-dhā 3 U. -v. i. vārtāṃ śru; 'I have not heard from him for a long time' ciraṃ tadvārtā mayā na śrutā.
     -er, s. śrotṛ m., śrāvakaḥ ākarṇayitṛ m.
     -ing, s. śravaṇaṃ śruti f., ākarṇanaṃ niśāmanaṃ.
     (2) (In law) darśanaṃ avekṣaṇaṃ anusaṃdhānaṃ; 'the organ of h.' śravaṇeṃdriyaṃ śrotraṃ; 'within h.' śravaṇagocare śrutipathavartin.
     -Hearsay, s. janaśruti f., karṇaparaṃparā janavādaḥ-pravādaḥ kiṃvadaṃtī; 'know it by h.' iti karṇaparaṃparayā śrutaṃ.

Hearken, See Hear.

Hearse, s. preta-śava-yānaṃ-vāhanaṃ.

Heart, s. hṛdayaṃ hṛd n.
     (2) (The substance) bukkā agramāṃsaṃ bukkāgramāṃsaṃ.
     (3) (Mind) cittaṃ manas n., cetas n., mānasaṃ hṛdayaṃ aṃtaḥkaraṇaṃ ātman m., aṃtarātman m., svāṃtaṃ.
     (4) uras n., vakṣas n., vakṣaḥsthalaṃ.
     (5) marman n.
     (6) snehaḥ praṇayaḥ rāgaḥ bhāvaḥ.
     (7) udaraṃ garbhaḥ abhyaṃtaraṃ aṃtar in comp.
     (8) sattvaṃ dhairyaṃ pauruṣaṃ tejas n.; 'take h.' ā-samā-śvas 2 P; dhairyaṃ avalaṃb 1 A, avaṣṭaṃbh 9 P; 'learn or get by h.' kaṃṭhastha a. kṛ 8 U, abhyas 4 P; 'keep in the h.' cittekṛ avadhṛ 10; 'out of h.' dīna-khinna-citta; 'at h.' aṃtaḥ; 'with all one's h.' 'h. and soul' prakāmaṃ kāmaṃ sotsāhaṃ sarvātmanā; 'he has applied himself to the work h. and soul' sarvātmanā tasmi nkarmaṇi sa vyāpṛtaḥ; 'to one's h. 's content' yathecchaṃ paryāptaṃ ācittatoṣaṃ kāmaṃ prakāmaṃ nikāmaṃ iṣṭaṃ yathepsitaṃ; 'from the h.' nirvyājaṃ sotsāhaṃ nirvyalīkaṃ; 'h. -ache' hṛdayasaṃtāpaḥ manovyādhiḥ hṛdayavyathā-pīḍā-vedanā manastāpaḥ mānasī vyathā; 'h. -broken' bhagnamānasa aṃtarbhinna bhinnahṛdaya; 'h. -burn;' hṛdayavedanā manastāpaḥ; hṛllāsaḥ amlapittaṃ; 'h. -ease' hṛdayasvāsthyaṃ-sukhaṃ cittaśāṃti nirvṛti f.; 'h. -felt' avyāja nirvyāja vāstavika (kī f.), akṛtrima; 'h.-breaking, -rending, -wounding' marmabhid-spṛś-cchid hṛdaya-marma-bhedin-cchedin hṛdispṛś aruṃtuda cittodvegajanaka; 'h.-robbing' manohara cittahārin; 'h. -sick' durmanas udvignacitta khinna-viṣaṇṇa-hṛdaya; See Dejected; 'h. -struck,-wounded' viddhamarman kṣata-viddha-hṛdaya; 'h. -whole' akṣata-abhinna-hṛdaya.
     -less, a. nirvīrya ni-stejas; bhīruhṛdaya nissattva niṣpauruṣa klība.
     (2) nirdaya krūra kaṭhorahṛdaya nirghṛṇa.
     -lessly, adv. nirvīryaṃ klībavat.
     (2) nirdayaṃ krūratayā.
     -lessness, s. apauruṣaṃ klībatā nirvīryatvaṃ.
     (2) nirdayatvaṃ kaṭhoratā.
     -Hearty, a. sarala nirvyalīka niṣkapaṭa nirvyāja śuddhāṃtaḥkaraṇa; See Frank. 2 akṛtrima akṛtaka sotsāha utsuka sollāsa sasneha hṛdya; hṛdayaṃgama snehanirbhara; 'a h. friend' hṛdayaṃgamaḥ sakhā.
     (3) vīryavat sapauruṣa; kalya sustha.
     -ly, dv. nirvyalīka niṣkapaṭaṃ nirvyājaṃ.
     (2) sollāsaṃ sotsāhaṃ prakāmaṃ sarvātmanā saṃtuṣṭacetasā kāmataḥ sānaṃdaṃ sāhlādaṃ cittasaṃtoṣeṇa.
     (3) savīryaṃ.
     -ness, e. sāralyaṃ akṛtrimatā avyājatvaṃ; utsāhaḥ autsukyaṃ vīryaṃ tejas n., pauruṣaṃ.

Hearth, s. agnikuṃḍaṃ culli-llī f., aṃtikā aṃdikā uddhānaṃ udhmānaṃ adhiśrayaṇī aśmaṃtaṃ.
     (2) (Portable fire-place) aṃgāradhānikā aṃgāraśakaṭī hasanī hasaṃtī.

Heat, v. t. tap c., pari-pra-saṃ-; ud- dīp c., jval c., saṃdhukṣ 10; dah 1 P. -s. tāpaḥ saṃut-pari-tāpaḥ dāhaḥ; uṣṇatā uṣmaḥ tigmatā prakharatvaṃ ū-uṣman m., caṃḍatā.
     (2) ātapaḥ dharmaḥ nidāghaḥ; 'affected by h.' uṣṇālu; 'expose to the sun's h.' sūryātape dā 3 U.
     (3) (Summer) grīṣmaḥ nidāghaḥ gharmakālaḥ uṣṇakālaḥ nidāghasamayaḥ.
     (4) uttāpaḥ saṃkṣobhaḥ caṃḍatā tīkṣṇatā tīvratā ugratā vyagratā.
     (5) saṃraṃbhaḥ madaḥ krodhaḥ uddīpanaṃ saṃdhukṣaṇa; āveśaḥ ākramaḥ; 'in the h. of excitement' roṣāveśena.
     (6) kapolarāgaḥ; 'h. of youth' yauvanagarvaḥ-darpaḥ yauvanonmādaḥ tāruṇyamadaḥ.
     -ing, s. tāpanaṃ dīpanaṃ. -a. tāpaka dīpana.

Heath, s. jaṃgalabhūmi f., vanabhūmiḥ.
     (2) pracāraḥ.

Heathen, s. mūrti-pratimā-pūjakaḥ-upāsakaḥarcakaḥ. -a.,
     -ish, a. pratimāpūjakānurūpa.
     (2)
     Barbarous, q. v.
     -ism, s. mūrtipūjā-arcanaṃ-upāsanā.

Heave, v. t. unnam c. (namayati) unnī 1 P, ucchri 1 U, ud-hṛ-dhṛ 1 P, udyam 1 A, utthā c. (utthāpayati) utkṣip 6 P, uttul 10; 'h. a sigh' niśvas 2 P, dīrghaṃ niśvas; 'h.-ing deeply' dīrghaṃ-sthūlasthūlaṃ-niśvasya. -v. i. spaṃd 1 A, sphur 6 P, kaṃp 1 A. vep 1 A.
     (2) niśvas kṛcchreṇa uchvas.
     (3) utsṛp 1 P, pra-luṭh 6 P, 1 A, lul 1 P, taraṃgāyate (D.), unnam 1 P. -s. unnamanaṃ utkṣepaḥ uttolanaṃ uddharaṇaṃ.
     -ing, s. spaṃdanaṃ sphuraṇaṃ kaṃpanaṃ vepathuḥ.
     (2) niśvāsaḥ kṛcchreṇa uchvāsaḥ dīrghaniśvāsaḥ.
     (3) utsarpaṇaṃ praloṭhanaṃ lolanaṃ unnamanaṃ. -a. spaṃdamāna utsarpin lola.

Heaven, s. div f., dyo f., svargaḥ tridivaḥ-vaṃ suralokaḥ tridaśālayaḥ triviṣṭapaṃ nākaḥ svar ind.; 'h. of Vishnu' vaikuṃṭhaṃ; 'this is a h. on earth' bhūsvargāyamānametatsthalaṃ sthānāṃtaragataḥ svargaḥ (V. 2).
     (2) ākāśaḥ-śaṃ nabhas n., gaganaṃ-ṇaṃ; See Sky. 3 God, q. v.; parameśvaraḥ vidhiḥ īśvaraḥ; 'h. and earth' dyāvāpṛthivyau dyāvābhūmī rodasī-syau dyāvākṣame; 'h. -born' divija svargīya svargotpanna.
     -ly, a. divya svargīya apārthiva (vī f.), svargya tridivastha diviṣṭha 'h. body' nakṣatraṃ; 'h. voice' ākāśavāṇī aśarīriṇī vāk; 'h. nymph' surāṃganā svaryoṣit divyāṃganā.
     (2) parama uttama.
     -wards, adv. svargābhimukhaṃ abhigaganaṃ.

Heavy, a. guru bhāravat.
     (2) gāḍha dīrgha guru tīkṣṇa mahat tīvra atyaṃta ugra dāruṇa uccaṃḍa mahā-su-ati- in comp.; 'h. shower' mahāsāraḥ ativṛṣṭi f.
     (3) ākula kṣubdha; 'h. sea' sāgarakṣobhaḥ kṣubdhasāgaraḥ ūrmimālākulaḥ sāgaraḥ.
     (4) avasanna khinna dīna ciṃtākula vi-ṣaṇṇa.
     (5) maṃda sthūla jaḍa maṃthara alasa maṃdadhī-mati jaḍa-sthūla-buddhi-dhī; 'h. -headed' maṃda-sthūla-dhī; 'h. laden' gurubhārākrāṃta subhāravat.
     -ly, adv. gurubhāreṇa gurutayā.
     (2) bhṛśaṃ tīvraṃ balavat atyaṃtaṃ su-ati pr.; See Exceedingly. 3 saviṣādaṃ maṃdaṃ śanaiḥśanaiḥ.
     -ness, s. gurutā gurutvaṃ bhāraḥ gariman m., viṣādaḥ dainyaṃ māṃdyaṃ sthūlatā &c.

Hebetate, v. t. See Blunt, Dull.

Hecatomb, s. śatabalidānaṃ.

Hectic, a. saṃtata avirata.
     (2) jvarasūcaka aṃtardāhasūcaka.

Hector, s. vikatthin m., ātmaślāghin m., piṃḍīśūraḥ śūraṃmanyaḥ.
     (2) kalahakāraḥ bhartsakaḥ. -v. i. vikatth 1 A, pragalbh 1 A; See Boast. 2 tarj-bharts 10 A.

Hedge, s. vṛti f., prācīraṃ prākāraḥ āvaraṇaṃ veṣṭanaṃ āvāraḥ kṣetrāvarodhakaṃ kṣetraveṣṭanaṃ; 'h.-born' aṃtyaja hīna-jāti-varṇa adhama-nīcajātīya; 'h. -hog' śalyaḥ śalyakaṃṭhaḥ; 'h.-sparrow' kalaviṃkaḥ caṭakaḥ. -v. t. vṛtyā pariveṣṭ c. or āvṛ 5 U or avarudh 7 U.

Hedonic, a. sukhapara-viṣayaka.

Heed, v. t. ādṛ 6 A, avekṣ 1 A, gaṇ 10, man c., abhinaṃd 1 P; sev 1 A,
     (2) ava-dhā 3 U, mano dā 3 U, sāvadhāna a. bhū śru 5 P; See Hear. -s. avadhānaṃ avekṣā sāvadhānatā manoyogaḥ; 'take h.' sāvadhāno bhava.
     -ful,
     -less, n. See Careful, -less.

Heel, s. pārṣṇi m. f., pādatalaṃ-mūlaṃ; 'to be at one's h. s' pārṣṇiṃ grah 9 U, anusṛ padaṃ anu-gam 1 P; 'I shall be close upon your h. s' ahamanupadamāgata eva (S. 3) 'to take to or show h. s' palāy 1 A, apakram 1 U, 4 P; 'betake to h. s' jaṃghābalamava-laṃb 1 A; 'h. s over head' avākśiras a., ūrdhvapāda a. -v. i. ekapārśve pat 1 P or parivṛt 1 A or pra-laṃb 1 A.

Heft, s. udyogaḥ yatnaḥ utsāhaḥ.
     (2) muṣṭi m. f., tsaruḥ.

Hegemony, s. nāyakatvaṃ ādhipatyaṃ.

Heifer, s. vatsatarī vatsā; 'h. one year old' ekahāyanī; so dvihāyanī trihāyaṇī.

Heigh-ho, interj. haṃho aho bho bhoḥ re re.

Height, See under High.

Heinous, a. ghora dāruṇa atiniṃdya garhyatama atiduṣṭa mahat atipāpin atighora pāpiṣṭha.
     -ly, adv. ghoraṃ dāruṇaṃ.
     -ness, s. ghoratā dāruṇatvaṃ.

Heir, s. dāyādaḥ rikthaharaḥ aṃśaharaḥ-hārin m., rikthabhāgin m., rikthin m., dhanādhikārin m., uttarādhikārin m., aṃśabhāk aṃśin m.; 'sole h.' samagradhanabhāk; 'h.-apparent' yuvarājaḥ; 'h.-loom' kramāyātaṃ jaṃgamadravyaṃ.
     -less, s. dhanādhikāriṇī &c.
     -less, a. dāyādaśūnya-hīna.
     -ship, s. dhanādhikāritvaṃ.

Heliolatry, s. sūyorpāsanā.

Heliotrope, s. sūryakamalaṃ śrīhastinī.

Hell, s. narakaḥ nirayaḥ nārakaḥ durgati f.
     (2) pātālaṃ rasātalaṃ adholokaḥ adhobhuvanaṃ; 'h.-tortures' kāraṇā yātanā tīvravedanā; 'river of h.' vaitaraṇī.
     -ish, a. nāraka (kī f.), narakīya nārakīya (yī f.), narakastha.
     2 Cruel, q. v.
     (3) atiniṃdya duṣṭatama.

Helm, s. karṇaḥ kenipātaḥ-takaḥ aritraṃ.
     (2)
     Helmet, q. v.; 'placed at the h. of (royal) affairs' rājyadhurāyāṃ sthāpita.
     -Helmsman, s. karṇadhāraḥ nāvikaḥ.

Helmet, s. śirastraṃ śiraskaṃ śirobhūṣaṇaṃ śirastrāṇaṃ śīrṣakaṃ-ṇyaṃ.

Help, s. sāhāyyaṃ upakāraḥ upakṛtaṃ-kṛti f., sāhityaṃ anugrahaḥ ānukūlyaṃ.
     (2) gati f., āśrayaḥ śaraṇaṃ; 'help! help!' paritrāyadhvaṃ paritrāyadhvaṃ. -v. t. sāhāyyaṃ kṛ 8 U, sahāyaḥ bhū anugrah 9 P, upakṛ (gen.); na hi dīpau parasparasyopakurutaḥ (S. B. 420); tānyapi tattvajñānāyopakurvaṃti (S. B. 447) 'h. a right understanding.'
     (2) saṃvṛdh c., pravṛt c., puraskṛ udyuj 10; 'b. ed him on his legs' utthātuṃ tasya sāhāyyaṃ cakāra; 'God h. s those who h. themselves' daivamudyamāyattaṃ vinā puruṣakāreṇa daivaṃ na sidhyati; daivaṃ puruṣakāreṇa sādhyasiddhinibaṃdhanaṃ; na svayaṃ daivamādatte puruṣārthamapekṣate (S. R. 104); 'can't h.' kā gatiḥ kimanyaccharaṇaṃ; 'to h. himself to a mouthful' grāsagrahaṇena ātmānaṃ tarpayituṃ; 'a h. ing hand' hastāvalaṃbaḥ-banaṃ; daivenetthaṃ dattahastāvalaṃbe prāraṃbhe (Rat. 1); 'he could not h. laughing' hāsaṃ nigrahītuṃ na śaśāka; 'I cannot h. going' mayāvaśyaṃ gaṃtavyaṃ; 'to h. at table' pariviṣ 10.
     -er, s. upakārakaḥ upakartṛ m., sahāyaḥ.
     -ful, a. upayegin sahāya upa-kāraka sāhāyyakārin.
     -less, a. anātha nirāśraya agatika aśaraṇa gatihīna nirava-laṃba asahāya.
     (2) apratikārya aparihārya apra-tividheya nirupāya; 'we are simply h. in that matter' tasminviṣaye asmākamanyā gatireva nāsti.
     -Helpmate, s. sahadharmiṇī.
     (2) sahāyaḥ sahakārin m.

Helve, s. daṃḍaḥ muṣṭi m. f.

Hem, s. aṃcalaḥ vasanaprāṃtaḥ vastayaḥ-daśāḥ (pl.).
     (2) utkāsanaṃ. -v. t. aṃcalaṃ siv 4 P.
     (2) (in) pariveṣṭ 1 A or c., pari-vṛ 5 U or c., nirudh 7 U.

Hemicrania, s. ardhāvabhedakaḥ.

Hemicycle, s. golārdhaṃ.

Hemiplegy, s. pakṣāghātaḥ pakṣavāyuḥ.

Hemisphere, s. golārdhaṃ ardhagolaḥ.

Hemistich, s. ślokārdhaṃ ardhaślokaḥ

Hemorrhage, s. rakta-rudhira-srāvaḥ raktarakṣaṇaṃ.

Hemorrhoids, s. arśas n., gudakīlaḥ.

Hemp, s. śaṇaṃ bhaṃgā mātulānī.
     -en, a. śāṇa (ṇī f.), śaṇa in comp.

Hen, s. kukkuṭī; 'h.-hearted' bhīru bhīruhṛdaya kātara kāpuruṣa; 'h.-house' kukkuṭapālikā; 'h.-pecked' strīvaśa strīvidheya strījita strīvaśya strīvaśavartin bhāryāṭaka; 'h.-roost' kukkuṭālayaḥ.

Hence, adv. itaḥ asmāt sthānāt.
     (2) ataḥ etasmāt kāraṇāt tasmāt; ata eva.
     (3) (From h.) ataḥ paraṃ ataḥ or itaḥ-paraṃ or ūrdhvaṃ; adya prabhṛti; 'hence!' apehi apayāhi apasara; 'h.-forth, -forward' ataḥ or itaḥ-paraṃ or ūrdhvaṃ; adyaprabhṛti adyārabhya adyāvadhi.

Hepatic, a. yakṛtsaṃbaṃdhin.

Heptagon, s. saptabhujā-saptakoṇā-ākṛtiḥ.


Herald, s. ghoṣakaḥ baṃdin m., rājadūtaḥ.
     (2) (fig.) agradūtaḥ prathamavārtāharaḥ agresaraḥ.
     -Heraldry, s. vaṃśāvalījñānaṃ.

[Page 202]

Herb, s. oṣadhi-dhī f., śākaḥ śākalatā haritakaṃ.
     -Herbage, s. tṛṇaṃ śasyaṃ ghāsaḥ yavasaṃ.
     -Herbal, s. vṛkṣāyurvedaḥ.

Herculean, a. bhagīratha in comp.; 'h. efforts' bhagīrathaprayatnāḥ.
     (2) atiprabala atiśaktimat.

Herd, s. yūthaṃ gaṇaḥ saṃghaḥ vṛṃdaṃ kadaṃbaḥ kulaṃ samūhaḥ vrajaḥ nivahaḥ; 'h. of cattle' gokulaṃ pāśavaṃ govṛṃdaṃ gotrā; 'h. of oxen' aukṣaṇaṃ; 'h. of calves' vātsakaṃ; 'h. of elephants' hāstikaṃ. -v. i. yūthena car 1 P, yūthaśaḥ saṃmil 6 P or saṃgam 1 A, ekībhū ekatra bhū or mil.
     -Herdsman, s. gorakṣakaḥ gopālaḥ gopaḥ godhuk ābhīraḥ gosaṃkhyaḥ ballavaḥ.

Here, adv. atra iha (gen. in this world).
     (2) iha loke; ex. by demon. pron.; 'h. comes your mother' eṣāgacchati te mātā; 'h. am I' ayamasmi. -Interj. bho bhoḥ; 'h. and there' itastataḥ; aṃtarāṃtarā asamagraṃ asaṃpūrṇaṃ; 'h. about' ito nātidūre iha samīpe; 'h.-after' itaḥ paraṃ-ūrdhvaṃ ataḥ parataḥ parastāt anaṃtaraṃ paścāt uttarataḥ uttaratra agre upariṣṭāt ataḥ paraṃ; (in the next world) paratra amutra paraloke; (s.) uttarakālaḥ para-bhāvi-āgāmi-kālaḥ; 'h.-at' atrāṃtare atha; 'h.-by' anena tasmāt 'h.-in' atra atra-sthāne-viṣaye; 'h.-before' itaḥ pūrva pūrvakāle purā prāk atīta-gata-kāle; 'h.-upon' tataḥ anaṃtaraṃ tadupari tacchrutvā.

Hereditary, a. pitṛpaitāmaha (hī f.), pitrya pautṛka (kī f.), paraṃparīṇa-ya paraṃparāgata paraṃparāprāpta kramāyāta kramāgata kulakramāgata anvayāgata; 'h. disease' saṃcārī rogaḥ; 'h. servant' mūlabhṛtyaḥ maulaḥ; 'h. succession' kramāgatatvaṃ.
     -ly, adv. kulakrameṇa vaṃśakrameṇa paraṃparayā pāraṃparyeṇa.

Hereditament, s. dāyaḥ rikthādhikāraḥ.

Heredity, s. paitṛka a. guṇaḥ.

Heresy, s. pāṣaṃḍamārgaḥ nāstikatā mithyādṛṣṭi f., vidharmaḥ vidharmasevā paradharmāśrayaḥ apathaṃ vipathaḥ.
     -Heretic, s. pāṣaṃ(khaṃ)ḍaḥ nāstikaḥ vidharmasevin m., paradharmāvalaṃbin m., devaniṃdakaḥ upadharmasevin m., svadharmabhraṣṭaḥ-cyutaḥ patitaḥ.
     -al, a. dharmaviruddha vipatha-vidharmagāmin.
     -ally, adv. pāṣaṃḍavat nāstikavat.

Heritable, a. pitṛprāpya dāyayogya.

Heritage, s. dāyaḥ paitṛkaṃ dhanaṃ rikthaṃ paitṛkadravyādhikāraḥ.

Hermaphrodite, s. strīpuruṣalakṣaṇānvitaḥ.

Hermetic,-al, a. rasāyanīya rasāyanaja.
     (2) sudṛḍha.
     -ly, adv. sudṛḍhaṃ gāḍhaṃ.

Hermit, s. yatiḥ tāpasaḥ tapasvin m., muniḥ āraṇyakaḥ vana-araṇya-vāsin m., vānaprasthaḥ vaikhānasaḥ.
     -age, s. āśramaḥ uṭajaḥ-jaṃ -parṇaśālā.

Hernia, s. aṃtravṛddhi f.; aṃtrasraṃsaḥ.

Hero, s. vīraḥ śūraḥ bhaṭaḥ vikrāṃtapuruṣaḥ pra-mahā-vīraḥ jetṛ m., rathin m., atirathaḥ śauṭīraḥ.
     (2) (In dramas &c.) nāyakaḥ kathāpuruṣaḥ; 'h. es of Rāmāyaṇa' rāmāyaṇakathāpuruṣāḥ or nāyakāḥ.
     -ic,-ical, a. vīra śūra pravīra vikrāṃta vīryavat amitaujas mahāvīrya; 'a h. deed' parākramaḥ vikramaḥ avadātaṃ karma.
     (2) vīracaritraviṣayaka vīrarasapradhāna.
     -ically, adv. savikramaṃ savīryaṃ śūravat.
     -ism, s. vīryaṃ śūratvaṃ śauryaṃ parā-vi-kramaḥ dhāman n., ojas n., raṇotsāhaḥ pauruṣaṃ sāhasaṃ vīryavattvaṃ śauṭīryaṃ.
     -Heroine, s. nāyikā.

Heron, s. bakaḥ sārasaḥ lohapṛṣṭhaḥ krauṃcaḥ.

Herpes, s. See Itch.

Hesitate, v. i. vi-ā-śaṃk 1 A, dolāyate (D.), vicar c., vikḷp 1 A or c., vilaṃb 1 A, cira (rā) yati-āṃdolayati (D.); See Doubt also.
     2 Falter, q. v.
     -ingly, adv. saṃśayya savikalpaṃ sasaṃśayaṃ sāśaṃkaṃ.
     (2) skhalanapūrvakaṃ.
     -ion, s. śaṃkā saṃśayaḥ vikalpaḥ ā-vi-pari-śaṃkā vicāraḥ saṃdehaḥ vitarkaḥ dvāparaḥ anirṇayaḥ vicikitsā.
     (2) (In speaking) skhalanaṃ svarabhedaḥ-bhaṃgaḥ skhaladvacanaṃ gadgadavāc. f.

Hesperian, a. See Western.

Hest, s. See Command.

Heteroclite, a. vidhiviruddha nipātita.

Heterodox, a, bhinna-mata-dharman dharmaviruddha viparīta vidharmin vaidharmika (kī) f.), apathavartin-gāmin.
     -y, s. vidharmaḥ bhinnamataṃ-dharmaḥ.

Heterogeneous, a. bhinna vijātīya. pṛthagvidha bhinnajātīya viruddha; See Different.

Hew, v. t. chid 7 P, kṛt 6 P, 9 U, See Cut. -er, s. chedakaḥ chedin m., chid in comp.
     -Hewn, a. chinna dāta vṛkṇa lūna kṛtta dita chāta.

Hexagon, s. ṣaṭkoṇaḥ ṣaḍasraḥ.

Hexametre, s. ṣaṭpadī-caraṇaḥ.

Hexapod, s. ṣaṭpadaḥ.

Hey, interj. aho nanu hāhā.

Heyday, interj. namaḥ svasti (with dat.); aho bhoḥ -s. ullāsaḥ pramodaḥ harṣaḥ mudā parihāsaḥ; 'h. of youth' navaṃ-prathamaṃ-yauvanaṃ.

Hiatus, s. bhaṃgaḥ bhedaḥ chedaḥ vicchedaḥ.

Hibernal, a. haimaṃta(tī f.), haimaṃtika (kī f.).
     -Hibernate, v. i. śītakālaṃ or hemaṃtaṃ nī 1 P.

Hiccough, Hiccup, s. hikkā hidhmā. -v. i. hikk 1 U.

[Page 203]

Hide, s. carman n., ajinaṃ dṛtiḥ kṛtti f., paśu-carman n. -tvac f.; 'h.-bound' dṛḍhamuṣṭi kṛpaṇa; avaśya avinaya kaṭhora kaṭhina. -v. t. pracchad 10, guh 1 U, gup 1 P, aṃtardhā 3 U, tirodhā sthag 10, apavṛ c.; See Conceal. -v. i. guh-gup pass., gupta-nilīna- -a. bhū 1 P, ni-lī 4 A, tirobhū tirodhā pass.; 'h. s behind the bushes' viṭapāṃtaritastiṣṭhati-bhavati.
     -Hid, -Hidden, a. gūḍha gupta pracchanna chādita aṃtarhita tirohita aṃtarita apavārita nibhṛta sthagita līna nilīna.
     -ing, s. gopanaṃ gupti f., pracchādanaṃ sthaganaṃ tirodhānaṃ; 'h.-place' nibhṛta-gūḍhasthānaṃ guptiḥ nibhṛtaṃ.

Hideous, a. bībhatsa vikṛta ghora bhīṣaṇa karāla ugradarśana karāla-mukha-vadana kadākāra bhīma-ghora-darśana-ākṛti ugra-ghora-rūpa durdarśana; 'Oh! this is indeed a h. spectacle' haṃta bībhatsamevāgrato vartate (Mal. 5).
     -ly, adv. ugraṃ ghorarūpeṇa bībhatsaṃ.
     -ness, s. ghoratā karālatā ugratā.

Hie, v. i. tvar 1 A, satvaraṃ gam 1 P.

Hiemal, a. See Hibernal.

Hiemate, v. i. See Hibernate.

Hierarch, s. purohiteśvaraḥ ācāryavaraḥ.
     -y, s. ācāryādhipatyaṃ dharmādhyāpakaprabhutvaṃ.

Hieroglyph,-ic, s. gūḍhākṣaraṃ bījākṣaraṃ.

Hierophant, s. maṃtravyākhyātṛ m., ācāryaḥ.

Higgle, v. i. paṇ 1 A, vyava-hṛ 1 P.
     (2)
     Haggle, q. v.

High, a, ucca unnata ucchrita samucchrita socchrāya tuṃga prāṃśu udagra uttuṃga udgata unnamra ūrdhva.
     (2) uttama viśiṣṭa mukhya śreṣṭha parama agrya mahā-pradhāna- in comp.; See Principal. 3 pracaṃḍa tīkṣṇa tīvra balavat tarasvin prabala; See Strong.
     (4) udātta uttāla; 'a h. tone' udāttaḥ ucca-tāra-svaraḥ tāraḥ.
     (5) (Of h. rank) viśiṣṭa utkṛṣṭa utkṛṣṭa-viśiṣṭa-padastha uttamaparama-padabhāj labdhapratiṣṭha pratipattimat sagaurava.
     (6) (Of h. family) kulīna mahākula abhijāta abhijanavat kulaja mahākulaprasūta.
     (7) garvoddhata darpādhmāta sāvalepa garvita ava-lipta utsikta.
     (8) gahana; 'h. water' pra-vṛddhā velā; 'it is h. noon' (nabhasaḥ) madhyamalaṃkaroti bhānuḥ; 'h. and low' uccāvaca adharottara uttamādhama unnatānata natonnata nimnonnata; 'h.-er and h.-er' adhikādhikaṃ uttarottaraṃ; 'h. price' mahāmūlya; 'h. ground' unnatabhūḥ; 'as h. as' mātra (trī f.) dvayasa (sī f.), daghna (ghnī f.) in comp.; 'he has a h. opinion of you' sa tvāṃ bahu manyate. -adv. uccaiḥ uccaṃ ati-su pr.; ūrdhvaṃ upari uttamaṃ paramaṃ; 'on h.' ūrdhvaṃ upari; 'from on h.' upariṣṭāt; 'the sea runs h.' balavatkṣubdhaḥ sāgaraḥ. 'H.-birth' kulīnatā kulotkarṣaḥ ābhijātyaṃ; 'h.-blest' atipuṇyavat mahābhāga atidhanya paramasukhabhāj; 'h.-blown' atyucchūna ati-sphīta; 'h.-born' kulīna mahākula-jātaprasūta abhijāta sujāta abhijanavat sadvaṃśya śreṣṭha-uttama-kulodbhava; 'h.-bred' kulīna śiṣṭācāra sujana suśīla sadbhāvaviśiṣṭa saujanyopeta sadācāra sādhuvṛtta; 'h.-built' socchrāya ucca; 'h.-day' utsavadinaṃ uddharṣadivasaḥ; 'n.-fed' atipuṣṭa hṛṣṭapuṣṭa; 'h.-flying' aparimita; 'h.-hand' auddhatyaṃ garvaḥ uddāmatvaṃ; niryaṃtraṇatvaṃ; 'h.-handed' uddhata sagarva uddāma aniyaṃtraṇa ucchṛṃkhala svairin; 'h.-hung' ūrdhvabaddha; 'h.-land' adhityakā unnatabhūmi f.; (a.) parvatīya unnataḥ 'h.-lander' parvatīyaḥ parvatavāsin m.; 'h.-mettled' mahāsattva urusattva ojasvin adīnacitta tejasvin; garvita atimadānvita; 'h.-minded' mahātman mahāmanaska udāra-dhī-cetas-carita maheccha mahāśaya; 'h.-principled' sādhucaritra puṇyātman puṇyaśīla; 'h.-priest' purohitādhyakṣaḥ; 'h.-prized' mahāmūlya mahārgha bahumata; 'h.-red' ghanāruṇa atirakta; 'h.-road, -street, -way' rājamārgaḥ-pathaḥ mahāpathaḥ-mārgaḥ ghaṃṭāpathaḥ saṃsaraṇaṃ rathyā vi-śikhā pratolī; 'h.-seasoned' suvāsita; 'h.-spirited' mahā-uru-sattva adīnavṛtti ojasvin ūrjita maheccha; 'a h.-spirited speech, ūrjitāśrayaṃ vacanaṃ (Ki. II. 1); 'n. -treason' rājadrohaḥ rājāpathyakāritvaṃ; 'h.-wrought' yatna-saṃskṛta prayatnapariṣkṛta; 'h.-wayman' paripaṃthin m., dasyuḥ vāṭapāṭaccaraḥ pādavikaghnaḥ.
     -est, a. uccaistama tuṃgatama uttama parama.
     -ly, adv. uccaḥ.
     (2) bhṛśaṃ atyaṃtaṃ nitāṃtaṃ paramaṃ paraṃ atīva ati-su pr.; See Exceedingly, 'h.-pleased' paramānaṃdaṃ-bhāj harṣakāṣṭhāṃ gata.
     -ness, s. devaḥ (vī f.), atra-tatra-bhavat (tī f.).
     -Height, s. ucchrāyaḥ ucchrayaḥ utsedhaḥ ārohaḥ unnayaḥ tuṃgatā uccatā; utkarṣaḥ unnati f.
     (2) uccasthānaṃ; utsedhaḥ unnatabhūbhāgaḥ giriḥ parvataḥ.
     (3) śikharaṃ agraṃ śṛṃgaṃ śikhā cūḍā.
     (4) (parā) kāṣṭhā koṭiḥ; atibhūmiḥ; paramāvadhiḥ uttamāvadhiḥ; 'being in the h. of joy' ānaṃdakoṭimadhigata.
     (5) kulotkarṣaḥ parmapadaṃ śreṣṭhatvaṃ viśiṣṭatā; 'the h. of winter' śiśiramadhyaṃ kaṭhorībhūtaḥ śiśiraḥ.
     -en, v. t. unnī 1 P, utkṛṣ 1 P.
     (2) vṛdh c, upaci 5 U, śvi c., sphāy c (sphāvayati); See Add to.

Hilarity, s. ānaṃdaḥ ullāsaḥ pramodaḥ kautukaṃ āhlādaḥ utsavaḥ See Delight. Hilare-
     -ous, a. sollāsa sānaṃda.

[Page 204]

Hill, s. giriḥ parvartaḥ adriḥ śailapādaḥ; 'h. near a mountain' pādaḥ pratyaṃtaparvataḥ.
     -ock, s. vapraḥ unnatabhūbhāgaḥ; vāmalūraḥ valmīkaḥ-kaṃ nākuḥ mṛttikācayaḥ.
     -y, a. parvatamaya (yī f.), saparvata parvatīya unnatānata viṣama.

Hilt, s. tsaruḥ muṣṭi m. f., khaḍgamuṣṭiḥ.

Hind, s. mṛgī hariṇī kuraṃgī eṇī pṛṣatī.
     (2) grāmyajanaḥ grāmikaḥ vṛṣalaḥ.

Hind, Hinder, a. paścima jaghanya paścāt in comp., carama apara avara; 'h. part' paścādbhāgaḥ pṛṣṭhadeśaḥ- bhāgaḥ pṛṣṭhaṃ nitaṃbaḥ paścimabhāgaḥ.

Hinder, v. t. ni-vini-vār 10 or vṛ c., ni-prati-ṣidh 1 P, rudh 7 U, ni upa-ava-saṃ-prati- staṃbh 9 P, bādh 1 A, vi-prati-han 2 P, pratibaṃdh 9 P.
     -ance, s. pratiṣedhaḥ nivāraṇaṃ pratibaṃdhaḥ vighnaḥ aṃtarāyaḥ pratyūhaḥ pratirodhaḥ vyāghātaḥ bādhā viṣṭaṃbhaḥ.
     -er, s. nivārakaḥ pratibaṃdhakaḥ vighnakṛt m.

Hinge, s. keṃdraṃ dvārasaṃdhiḥ-graṃthiḥ. -v. i. (upon) avalaṃb 1 A, apekṣ 1 A; See Depend.

Hint, s. iṃgitaṃ ākūtaṃ sūcanā saṃjñā bhāvaḥ saṃketaḥ āśayaḥ.
     (2) upanyāsaḥ upakṣepaḥ. -v. t. iṃgitena sūc 10, upanyas 4 U, sūc upakṣip 6 P, uddiś 6 P, sākūtaṃ nirdiś or upanyas.

Hip, s. kaṭi-ṭī f., nitaṃbaḥ śroṇi-ṇī f., kaṭaḥ prothaḥ jaghanaṃ śroṇiphalakaṃ.
     -ped, a. viṣaṇṇa khinna.

Hippopotamus, s. kariyādas n.

Hire, v. t. vetanena-mūlyadānena ni-pra-yuj 7 A, 10 or vyā-pṛ c. or upa-bhuj 7 P or sev 1 A or grah 9 U, parikrī 9 A, bhad 1 P or c., bhṛtiṃ dā 3 U; 'h. labourers' karmakarān upanī 1 A, or karmaṇi vyāpṛ c.; 'a h. ed labourer' bhṛtibhuj m., bharaṇyabhuj m., bhṛtakaḥ; 'a person h. ed' kṛta-kalpitavetanaḥ. -s. vetanena grahaṇaṃ or vyāpāraṇaṃ vetanadānaṃ.
     (2) bhṛti f., bhṛtyā bharaṇyaṃ vetanaṃ bhāṭakaṃ mūlyaṃ karmaṇyā vidhā bharman n., nirveśaḥ paṇaḥ niṣkrayaḥ; 'for h.' paṇya vetanena grāhya sādhāraṇa; 'a woman for h.' paṇyāṃganā paṇyastrī; 'a teacher for h.' bhṛtakādhyāpakaḥ.
     -ling, s. 'worker for h.' bhṛtakaḥ bhṛtibhuj m., bharaṇyabhuj m., vaitanikaḥ; karmakaraḥ bhṛtyaḥ.

Hirple, v. i. See Limp. -s. khaṃjavat-laṃgagati f.

Hirsute, a. lomaśa pracuraloman.

Hiss, v. i. phūtkāraṃ kṛ 8 U or ud-gṝ 6 P, sītkāraṃ kṛ sarpavat śvas 2 P; 'h. off' sītkāreṇa asaṃtoṣaṃ sūc 10 or dṛś c. -s.,
     -ing, s. phūtkāraḥ sītkāraḥ sarpaśvāsaḥ-nādaḥ.

Hist, adv. tūṣṇīṃ bhava vācaṃyama a. bhava.

History, s. itihāsaḥ purāvṛttaṃ purābhūtaṃ purāṇopākhyānaṃ upākhyānaṃ caritravarṇanaṃ.
     (2) vṛttāṃtaḥ udaṃtaḥ samācāraḥ vārtā.
     -ic,
     -ical, a. aitihāsika (kī f.), purāvṛttaviṣayaka paurāṇika (kī f.).
     -ically, adv. itihāsānusāreṇa.
     -Historian,
     -Historiographer, s. itihāsa-purāvṛttalekhakaḥ-racakaḥ purāṇaracakaḥ caritralekhakaḥ aitihāsikaḥ.

Histrionic,-al, a. nāṭakīya raṃga-nāṭya-yogya raṃgānurūpa.

Hit, v. t. pra-hṛ 1 P, taḍ 10; abhi-ni-ā-han 2 P, tud 6 P, vyadh 4 P.
     (2) (Upon) (daivāt) ā-sad c., prāp 5 P, adhigam 1 P, labh 1 A; 'arrows h. a moving mark' iṣavaḥ sidhyaṃti lakṣye cale (S. 2). -v. i. saṃghaṭṭ 1 A, samā-prati-han abhisaṃ-pat 1 P. -s. prahāraḥ āghātaḥ tāḍanaṃ ghātaḥ.
     (2) daivaghaṭanā saṃgati f., daivaṃ.

Hitch, v. t. grah 9 U, dhṛ 1 U, 10, ākṛṣ 1 P. -v. i. grah-dhṛ -pass.
     2 Hop, q. v. -s. aṃtarāyaḥ pratyūhaḥ; See Obstacle.

Hithe, s. ghaṭṭaḥ tarasthānaṃ.

Hither, adv. atra iha itaḥ.
     -most, a. āsannatama nediṣṭha atyaṃtika.
     -ward, adv. itaḥ atra.
     -Hitherto, adv. adyayāvat āvartamānakālāt adyāvadhi etatkālaparyaṃtaṃ.

Hive, s. madhukoṣaḥ karaṃḍaḥ chatrakaḥ caṣālaḥ. -v. t. madhukoṣe nidhā 3 U or niviś c.

Hoar, a. dhavala śubhra sita śveta śukla; See White; 'h.-frost' tuṣāraḥ avaśyāyaḥ; See Frost.

Hoard, s. saṃcayaḥ nicayaḥ nivahaḥ puṃjaḥ rāśiḥ gaṇaḥ saṃghaḥ saṃgrahaḥ nidhiḥ; See Multitude. -v. t. saṃci 5 U, saṃgrah 9 U, samā-hṛ 1 P, rāśīkṛ 8 U, puṃjīkṛ.

Hoarse, a. rūkṣa paruṣa karkaśa; bhagna sagadgada.
     -ly, adv. rūkṣasvareṇa svarabhaṃgena sagadgadaṃ
     -ness, s. bhaṃgaḥ bhedaḥ rūkṣatā; svarabhaṃgaḥrūkṣatā.

Hoary, a. sita dhavala śveta śukla gaura (rī f.), śubhra.
     (2) palita pakva-palita-keśa.

Hoax, s. vaṃcanaṃ-nā pratāraṇaṃ-ṇā chalaṃ kapaṭaṃ vipralaṃbhaḥ. -v. t. vaṃc 10, pra-tṝ c., vipra-labh 1 A.

Hob, s. vṛṣalaḥ grāmyaḥ jānapadaḥ.

Hobble, v. i. See Limp.

Hobbledehoy, s. yuvan m.

Hobby, s. priyavastu-dravyaṃ cirakāmyaṃ; nirbaṃdhaḥ abhīṣṭamanorathaḥ laharī chaṃdaḥ abhiruci f.; 'h.-horse' krīḍāśvaḥ krīḍādravyaṃ krīḍanakaṃ.

Hobgoblin, s. bhūtaḥ piśācaḥ vetālaḥ rākṣasaḥ; See Demon, Devil.

Hocus, v. t. See Hoax. -pocus, s. maṃtrataṃtraṃ kuhakaḥ iṃdrajālaṃ.

[Page 205]

Hod, s. lepādhāraḥ sudhābhājanaṃ.

Hodge-podge, s. saṃkaraḥ sannipātaḥ nānādravyasamūhaḥ prakīrṇakaṃ.

Hoe, s. khanitraṃ avadāraṇaḥ staṃbaghnaḥ. -v. t. khanitreṇa khan 1 P, bhūmiṃ bhid 7 P, ava-dṝ 10.

Hog, s. varāhaḥ kiriḥ śū(sū)karaḥ; See Boar; 'village h.' viṭcaraḥ grāmyaḥ; 'h.-herd' śūkarapālaḥ-poṣakaḥ; 'h.-sty' śūkarasthānaṃ-vāsaḥ.
     -gish, a. śūkaropama śūkarīya vārāha (hī f.), sūkaraguṇaviśiṣṭa.

Hogo, s. ati-tīkṣṇa-svādaḥ.

Hog-weed, s. śothaghnī punarnavā śothajit f.

Hoiden, s. pragalbhā nirlajjā.

Hoist, v. t. unnam c. (namayati) udgam c., ucchri c., udyam 1 A, unnī 1 P, ud-dhṛ-hṛ 1 P, uttul 10, utthā c. (utthāpayati.)

Hold, v. t. dhṛ 1 P, 10, ava-laṃb 1 A, ādā 3 A, grah 9 U, parāmṛś 6 P, hastena dhṛ or avalaṃb.
     (2) staṃbh 9 P, ni-ava-rudh 7 U, balād dhṛ.
     (3) (possess) bhṛ 3 U. ā-dhā 3 U; See Have. 4 (Contain) dhṛ parigraha ā-dhā samāviś c., bhṛ ā-dā.
     (5) c. (pālayati) rakṣ 1 P, na tyaj 1 P.
     (6) (As a festival) anuṣṭhā 1 P, sev 1 A, c. (pālayati) kṛ 8 U, saṃ-pad c., ni-rvah c., vi-dhā yathāvidhi kṛ abhinaṃd c.
     (7) man 4 A, gaṇ 10; See Consider, 'I h. them of no account' kā-kiyatī-mātrā teṣāṃ matpurataḥ tānahaṃ tṛṇāya manye or tṛṇīkaromi; 'h. an opinion' mataṃ avalaṃb or āśri 1 U, man; 'h. one's tongue' jihvāṃ dhṛ or rakṣ; 'h. your tongue' vācaṃyamo bhava vācaṃ niyaccha tūṣṇīṃ-joṣaṃāssva; 'h. a meeting' sabhāṃ mil c. or samā-hve 1 P; 'a meeting was held' pariṣad militā; 'h. in esteem' bahu man; 'h. in contempt' avagaṇ avaman tṛṇīkṛ tṛṇāya man; 'h. a council' sabhāṃ nimaṃtr 10 A or āhve; 'h. a consultation' saṃmaṃtr maṃtraṇāṃ kṛ; 'I h. you responsible for this act' asya tvayottaraṃ dātavyaṃ. -v. i. sthā 1 P, sthirībhū saṃ-sthā 1 A; cirasthāyībhū sthāyībhū.
     (2) anubaṃdh 9 P or pass.; saṃ-saṃj pass., saṃlagnībhū ālaṃb 1 A.
     (3) viram 1 P, nivṛt 1 A (with abl.); ātmānaṃ saṃyam 1 A or nigrah parihṛ 1 P, tyaj; 'hold hold!' virama virama mā mā evaṃ mā tāvat-
     (4) adhīna a. bhū āśri ava-ā-laṃb.
     (5) (As a rule) gam na vyabhicar 1 P; this rule h. s everywhere' sarvagāmī-avyabhicārī-ayaṃ niyamaḥ. -s. dharaṇaṃ dhṛti f., grahaḥ-haṇaṃ avalaṃbaḥ-banaṃ hastena grahaṇaṃ-dharaṇaṃ 'letting go the b.' mukta-srasta-hasta muktagraha.
     (2) kārā kārāgṛhaṃ; kārāgāraṃ baṃdhanasthānaṃ gupti f.
     (3) ādhāraḥ ā-ava-laṃbaḥ-banaṃ upastaṃbhaḥ āśrayaḥ.
     (4) durgaṃ koṭaḥ.
     (5) muṣṭi m. f., vāraṃgaḥ.
     (6) āspadaṃ padaṃ adhikāraḥ vaśaḥ-śaṃ; 'red colour takes a firm h. on a white cloth' rāgaḥ śuklapaṭe sthāyībhavati (P. I. 1); 'had a h. on the mind of the people' sa lokasya mana ādade (R. iv. 8); 'the advice took no h. on (her) mind' lebheṃtaraṃ cetasi nopadeśaḥ (R. vI. 66).
     -back, ni- vṛ c., vār 10, saṃhṛ 1 P, nigrah vikḷp 1 A, vicar c.; See Hesi-
     -tate. -forth, dṛś c., puro nidhā.
     -in, nigrah prati-saṃhṛ ni-saṃ-yam.
     -off, vilaṃb 1 A, vikḷp.
     -on, pravṛt c., na viram na muc 6 P, na tyaj udvah 1 P, nirvah c.
     -out, prasṛ c., vitan 8 U, dīrghīkṛ.
     (2) dṛś c., upanyas 4 U, upakṣip 6 P, upa-sthā c. (sthāpayati); (v. i.) ciraṃ yāvatsah 1 A or yudh 4 A or pratikṛ.
     -together, saṃbaṃdh pass., saṃśliṣ 4 P, saṃlag 1 P
     -up, unnam c. (namayati) udyam ācchri. 1 U or c., ūrdhvīkṛ.
     (2) uttaṃbh avaṣṭaṃbh ā-ava-laṃb bhṛ dhṛ.
     -er, s. dhārakaḥ dhārayitṛ m., grāhakaḥ dharaḥ-ādhāraḥ- in comp.
     -ing, s. dharaṇaṃ grahaṇaṃ &c. -a. dhārin dhara in comp.; oft. by hasta in comp.; 'h. a sword' kṛpāṇapāṇiḥ.
     -Holdfast, s. grāhakaḥ grahaṇī baṃdhanī kuḍupaḥ.
     (2) dṛḍhabaddha-muṣṭiḥ amuktahastaḥ.

Hole, s. vivaraṃ bilaṃ chidraṃ raṃdhraṃ suśi (ṣi) raṃ kuharaṃ nirvyathanaṃ rokaṃ vapā suṣi f.; śvabhraṃ gartaḥ-rtā avaṭaḥ (in the ground).
     (2) kaṃdaraḥ-raṃ-rā guhā gahvaraṃ darī khātaṃ (of mountains).
     (3) (Of garments &c. or fig.) raṃdhraṃ chidraṃ; 'a rat digs a h. and a snake uses it' ekaḥ pariśramaṃ karoti anyastatphalamupabhuṃkte; 'picking h. s (in the character &c.) of others' chidrānveṣin doṣaikadṛś purobhāgin raṃdhrānusārin; 'full of h. s' anekaraṃdhra bahuvivara.

Hollow, a. rikta-śūnya-garbha aṃtaḥśūnya; śūnyamadhya-udara; udarākṛti suṣira puṭākāra.
     (2) asāra niḥsattva niḥsāra phalgu śūnya.
     (3) mogha nirarthaka niṣphala.
     (4) asatya vitatha mithyā in comp.
     (5) ga (gaṃ) bhīra maṃdra maṃda. -s. (Of trees) koṭaraḥ-raṃ kroḍaḥ niṣkuhaḥ.
     (2) vivaraṃ guhā bilaṃ kuharaṃ avaṭaḥ; See Hole. 3 garbhaḥ udaraṃ abhyaṃtaraṃ kroḍaṃ.
     (4) khātaṃ khātabhūḥ gartaḥ-rtā.
     (5) darī kaṃdaraḥ adridroṇī kaṃdarabhūḥ.
     (6) kulyā praṇālī; 'h. of the hard' puṭaḥ karapuṭaḥ-koṣaḥ 'h. of the navel' nābhigartā nābhyāvartaḥ; 'ground full of h. s' utkhātinī bhūmiḥ (S. 1); 'natural h.' devakhātaṃ; 'h. of the ear' ṛṣabhaḥ 'h. s in the buttocks' jaghanakūpakau gartau. -v. t. utkhan 1 P, puṭīkṛ 8 U.
     -ness, s. śūnyatā asāratā asatyatā &c.

Holocaust, s. homaḥ.

Holy, a. puṇya pavitra paripūta sādhu śuci vimala; puṇyātman śucivrata dhārmika (kī f.), dharma-puṇya-śīla dharmātman śuddhamati; 'h. study' vedādhyayanaṃ; 'h. wisdom' brahmajñānaṃ; 'h. writing' śrutiḥ vedāḥ nigamaḥ; 'h. land' puṇyabhūmiḥ; 'h. place of pilgrimage' tīrthaṃ kṣetraṃ puṇyasthānaṃtīrthaṃ.
     -ly, adv. puṇyaṃ pavitratayā śucivat.
     -ness, s. pavitratā puṇyatā śucitā vaimalyaṃ puṇyaśīlatā dhārmikatvaṃ; 'his or her h.' bhagavān bhagavatī.
     -Holiday, s. puṇyāhaṃ puṇyadinaṃ.
     (2) anadhyāyaḥ anadhyāyadivasaḥ-mahotsavaḥ.
     (3) utsavaḥ parvan n., uddharṣaḥ utsava-uddharṣa-dinaṃ; 'h. people' yātrājanaḥ.

Homage, s. namaskāraḥ abhivaṃdanaṃ praṇāmaḥ praṇati f., pūjā arcanaṃ upāsanā praṇipātaḥ sevāṃjaliḥ; sevā ādaraḥ prabhubhakti f.; 'pay or do h.' praṇam 1 P, vaṃd 1 A, praṇipat 1 P; See Bow.

Home, s. gṛhaṃ vāsaḥ vāsasthānaṃ-bhūmi f., svagṛhaṃ sva or nija-gehaṃ-deśaḥ-vāsaḥ-sthānaṃ-bhavanaṃ; See House; 'devoted to h.' gṛhāsaktacitta. -adv. gṛhaṃ gṛhaṃ prati; 'the words went h. to his heart' tadvacaḥ tasya hṛdayamarmāspṛśat; 'touching h.' marmaspṛś-bhid; 'goes h. to me' māmeva lakṣīkaroti (S. 7); 'h. -born' gṛhajāta; 'h.-bound' gṛhagāmin; 'h.-bred' gṛhaj-jāta gṛhya; 'h.-made' gṛhanirmita gṛhotpanna; 'h.-sick' gṛhavirahārta; 'h.-stall, -stead' gṛhaṃ vāsaḥ; veśmabhūḥ vāstu m. n.
     -less, a. nirālaya nirāśraya ni-rgṛha.
     -ly, a. gṛhya gṛhaja.
     (2) grāmya grāmīṇa-ya aśiṣṭa prākṛta asabhya aślīla asaṃskṛta. -adv. grāmyavat asabhyatayā aśiṣṭaprakāreṇa.
     -ward, adv. gṛhābhimukhaṃ abhigṛhaṃ.

Homicide, s. nṛhatyā manuṣyavadhaḥ.
     (2) (Person) manuṣyaghātin m., nṛhaṃtṛ m., manuṣyaghātakaḥ.
     -al, a nṛghātin.

Homily, s. dharmavākyaṃ.

Homogeneal, Homogeneous, a. samānajāti-jātīya sa-eka-jāti savarṇa eka-sadharman samāna-bhāva eka-sa-jātīya; 'h. vowels' savarṇāḥ.

Homologous, a. tulya-sama-parimāṇa.

Homonym, bhinnārthaḥ śabdaḥ; 'a collection of h. s' bhinnārthavargaḥ.
     -ous, a. bhinnārtha anekārtha.

Hone, s. śāṇaḥ śāṇāśman m.

Honest, a. śuci ṛju sarala amāyin dakṣiṇa akuṭila ajihma śuddhamati-bhāva śuddhātman akapaṭa niṣkapaṭa nirvyāja nirvyalīka avyāja vimalātman daṃbhahīna nyāyya nyāyyācāra saccarita nyāyavartin sādhuvṛtta-śīla sādhu prāṃjala satyavṛtta satyaśīla satyavādin.
     (2) avitatha satya akṛtrima akṛtaka; See Frank also; 'h. gains' nyāyārjitaṃ; 'h. statement' nirvyājaṃ vacanaṃ.
     -ly, adv. saralaṃ nyāyena nyāyataḥ śucitayā niṣkapaṭaṃ nirvyājaṃ amāyayā nirvyalīkaṃ.
     -ly, s. śucitā ārjavaṃ niṣkāpaṭyaṃ sāralyaṃ akauṭilyaṃ dākṣiṇyaṃ amāyayā akapaṭaṃ avyājaḥ śuddhabhāvaḥ vaimalyaṃ nirvyalīkatā ajihmatā satyatā akṛtakatā; 'h. is the best policy' bhāvaśuddhiḥ eva sādhiṣṭhā ācārasaraṇiḥ sāralyaṃ sattamo mārgaḥ.

Honey, s. madhu n., kṣaudraṃ mākṣikaṃ sāraghaṃ; 'h. of flowers' puṣpāsavaṃ puṣparasaḥ-sāraḥ kusumamadhu; 'h.-bee' madhumakṣikā saraghā; 'h.-comb' madhukośaḥ karaṃḍaḥ; 'h.-moon' ānaṃdamāsaḥ; 'h.-tongued' madhurabhāṣin madhuravāc. -v. t. madhurīkṛ 8 U. -v. i. upa-lal 10; See Fawn.-ed, a. madhumadhura sudhāsyaṃdin madhura.

Honor, v. t. pūj 10 arc 1 P, 10, man c., saṃbhū c., satkṛ 8 U, puraskṛ mah 1 P, 10, ādṛ 6 A.
     (2) sev 1 A, śru desid. (śuśrūṣate) ārādh c; 'h. ed the invitation' nimaṃtraṇamādriyata sagauravaṃ svīcakāra.
     (3) anugrah 9 P, prasad 1 P (with loc.). -s. mānaḥ saṃmānaḥ pūjā arcanaṃ arhaṇā saṃbhāvanā ādaraḥ satkāraḥ.
     (2) sevā śuśrūṣā ārādhanaṃ.
     (3) khyāti f., kīrti f., yaśas n., pratiṣṭhā gauravaṃ pratipatti f., utkarṣaḥ utkṛṣṭa-pradhāna-padaṃ unnati f.; kulīnatā ābhijātyaṃ prādhānyaṃ śreṣṭhatvaṃ; 'your or his h.' atra-tatra-bhavān; bhavat.
     -able, a. pūjya mānya mānanīya pūjārha ādaraṇīya.
     (2) su-pra-vi-khyāta viśruta suprasiddha pratipattimat mahāyaśas
     (3) yaśaskarakīrtikara (rī f.), pratiṣṭhāvaha ślāghya praśasya mānada gauravānvita.
     (4) kulīna abhijāta mahākula udāracitta-carita; See Noble. 5 śuci nyāyyācāra saccarita sādhuvṛtta puṇyātman śucivrata; See Honest.-ary, a mānada kīrtikara yaśaskara praśasya.
     (2) alābha- kara mānamātradāyin.
     -Honorably, adv. samānaṃ sagauravaṃ ślāghyaprakāreṇa praśaṃsāpūrvaṃ suyaśasā pratiṣṭhāpūrvaṃ.
     (2) śucivat dhārmikatayā ṛjutayā saralatayā nyāyataḥ.

Honorarium, s. dakṣiṇā.

Hood, s. phaṇā-ṇaḥ phaṭā sphoṭā; 'expands the h.' phaṇāṃ kurute (S. 6); 'expanded h.' bhogaḥ.
     (2) phaṇākṛti śiraskaṃ. -v. t. śirastrāṇena pidhā 3 U or prāvṛ 5 U.

Hoodwink, v. t. (nayane) vastreṇa pidhā 3 U or ācchad 10 or āvṛ 5 U.

Hoof, s. khuraḥ śaphaḥ-phaṃ kṣuraḥ viṃkhaḥ nighṛṣvaḥ.
     -ed, a. khurin khurayukta śaphayukta.

Hook, s. ākarṣaṇī grahaṇī dharaṇī; 'fish-h.' baḍiśaṃ-śā-śī matsyavedhanī; 'h. for elephants' aṃkuśaḥ śṛ (sṛ) ṇi f. -v. t. baḍiśena dhṛ 1 P or grah 9 U.
     -ed, a. vakra kuṭila kuṃcita aṃkuśākāra jihma; See Crooked.

Hoop, s. cakraṃ valayaḥ-yaṃ.
     (2) krīḍācakraṃ. -v. t. lohavalayaiḥ yuj 10.
     (2) uccaiḥ ghuṣ 10.

Hoot, s. ghu (ghū) tkāraḥ.
     (2) dhikkāraḥ uccaiḥ apraśaṃsā-sūcanaṃ dīrghaghoṣaḥ. -v. i. ghūtkāraravaṃ kṛ 8 U, uccaiḥ āraṭ 1 P or ghuṣ 10, dīrghaṃ ru 2 P; 'h. at' uccaiḥ avajñāṃ-dhikkāraṃ-sūc 10.

Hop, v. i. plu 1 A, valg 1 U, ekapādena nṛt 4 P. -s. plutaṃ valgitaṃ plavaḥ ekapādena nṛtyaṃ.

Hope, v. t. āśaṃs 1 A, ut-prati-apa-īkṣ 1 A, spṛh 10, pratyākāṃkṣ 1 P, vāṃch 1 P, āśāṃ dhṛ or vah 1 P; in implied questions, gen. ex. by api kaccit or api nāma; 'I h. this lotus-leaf breeze pleases you' api sukhāyate te nalinīpatravātaḥ (S. 3); api nāma rāmabhadraḥ punarapīdaṃ vanamalaṃkuryāt (U. 2), kaccinmṛgīṇāmanaghā prasūtiḥ (R. v. 7); 'I h. not' na khalu; na khalu tāmabhikruddho guruḥ (V. 3) 'I h. the preceptor did not get angry with her'; 'I scarcely h. ed to see you here' na khalu me āsīdāśaṃsā yadatra bhavaṃtaṃ prekṣiṣye. -s. āśā pratyāśā āśaṃsā ākāṃkṣā apekṣā pratīkṣā udīkṣaṇaṃ; spṛhā manorathaḥ vāṃcha icchā āśābaṃdhaḥ.
     (2) (Giving h.) āśvāsanaṃ āśvāsaḥ; 'having h. s fulfilled' pūṇāśa; 'a vain h.' vṛthābhilāṣaḥ moghāśā 'h.-ing against h.' atīva dūrāpetaṃ.
     -ful, a. āśānvita āśāvat āśāyukta āśābaddha spṛhayālu apekṣin sapratyāśa āśāviṣṭa.
     (2) (Giving hopes) āśājanana (nī f.), āśākārin.
     -fully, adv. sāśaṃsaṃ sapratyāśaṃ.
     -less, a. nirāśa āśātīta āśāhīna hatāśa tyaktāśa nirapekṣa.
     -lessly, adv. nairāśyāt sanarāśya.

Hora, s. muhurtaḥ ghaṭikā.
     -al, -ary, a. mauhūrtika (kī f.).

Horde, s. mahān gaṇaḥ bṛhatsaṃghaḥ mahaughaḥ stomaḥ; See Multitude.

Horizon, s. kṣitijaṃ diṅmaṃḍalaṃ dikcakraṃ aṃbarāṃtaḥ; cakraṃ maṃḍalaṃ; 'the eastern h.' prācī-aiṃdrī-dik prācīmūlam.
     -Horizontal, a. sama digaṃtasama anuprastha; 'h. plane' samabhūbhāgaḥ samā bhūmiḥ.
     -ly, adv. samaṃ anuprasthaṃ.

Horn, s. śṛṃgaṃ viṣāṇaḥ-ṇaṃ kūṇikā; 'h. of a buffalo' gavalaṃ.
     (2) kāhalaḥ-lā śaṃkhaḥ.
     (3) caṃdrāgraṃ caṃdraśikhā.
     -ed, a. śṛṃgin viṣāṇin śṛṃgayukta-viśiṣṭa.
     (2) śṛṃgākāra śṛṃgā- kṛti.
     -y, a. śāṃrga (rgī f.).
     (2) kaṭhina; See hard.

Hornet, s. varaṭā bṛhadgaṃḍolaḥ.

Horologue, s. ghaṭī kālamāpanayaṃtraṃ.

Horoscope, s. janmapatrikā janmapatraṃ janmayogapatraṃ.

Horror, s. trāsaḥ saṃtrāsaḥ sādhvasaṃ bhayakaṃpaḥ bhayasaṃharṣaḥ.
     (2) bībhatsatā raudratā ghoratā bhairavaṃ bhayānakaṃ bhīṣmaṃ bhīṣaṇaṃ.
     -Horrific, a. bhīṣaṇa ugra bhayānaka bhayāvaha.
     -Horrid,
     Horrible, a. ghora dāruṇa bhīma bhayānaka ugra bhīṣaṇa karāla vikaṭa; See Fearful.
     -ly, adv. ghoraṃ dāruṇaṃ raudraṃ ugratayā; bībhatsatayā.
     -Horrify, v. t.
     Frighten, q. v.
     -ed, a. sādhvasopahata bhīta saṃtrasta bhayasaṃhṛṣṭa.

Horripilate, v. t. pulakayati-kaṃṭakayati-romāṃcayati (D), romāṇi udgam c. or ud-hṛṣ c.
     -ed, a. pulakita kaṃṭakita sapulaka romāṃcita.
     -ion, s. pulakaḥ romāṃcaḥ romaharṣaḥ-rṣaṇaṃ romodgamaḥ-dgatatvaṃ pulakodbhedaḥ uddharṣaṇaṃ.

Horse, s. aśvaḥ turagaḥ turaṃgaḥ-gamaḥ hayaḥ saptiḥ vājin m., vāhaḥ arvan m., ghoṭakaḥ vītiḥ; gaṃdharvaḥ saiṃdhavaḥ; 'a well-bred h.' ājāneyaḥ kulīnaḥ bhūmirakṣakaḥ siṃdhuvāraḥ; 'a well-trained h.' sādhuvāhin m., vinītaḥ; 'a white h.' karkaḥ; 'a. bay h.' ukanāhaḥ kiyāhaḥ; 'a fleet h.' javanaḥ javādhikaḥ; 'a pack h.' pṛṣṭhyaḥ sthaurin m., sthorin m.; 'a h. for a sacrifice' yayuḥ aśvamedhīyaḥ; 'a chariot-h.' rathyaḥ; 'h.'s pace' gatiḥ dhārā; (namely) āskaṃditaṃ 'full gallop'; dho(dhau) ritakaṃ dhoritaṃ 'trot or ambling'; recitaṃ 'cantering'; valgitaṃ 'vaulting'; plutaṃ 'bounding or capering'; 'h.'s nose' ghoṇā prothaḥ-thaṃ; 'h. s' tail' pucchaḥcchaṃ lūmaṃ lāṃgūlaṃ; 'h. 's tail hair' bāladhiḥ bālahastaḥ; 'a number of h. s' āśvaṃ aśvīyaṃ; 'relating to a h.' aśvīya āśvika (kī f.); 'h.-soldiers' āśvaṃ āśvikaṃ aśvārohagaṇaḥ; 'h.-back' aśvapṛṣṭhaṃ; 'go on h.-back' aśvena gam or car 1 P; 'going on h.-back' turaṃgayāyin sādin; 'h.-bean' mudgaḥ māṣaḥ śiṃbā; 'h.-breaking' aśvaśikṣā-damanaṃ-vinayaḥ; 'h.-breaker' aśvavinetṛ m.- śikṣakaḥ; 'h.-dealer' aśvavyāpārin m., hayajñaḥ; 'h.-driving' aśvasārathyaṃ rathavāhanakauśalaṃ; 'h.-laugh' aṭṭahāsaḥ atihāsaḥ atihasitaṃ ācchuritaṃ; 'h.-man' aśvārohaḥ turaṃgasthaḥ sādin m., turagin m., hayārūḍhaḥ aśvārūḍhaḥ 'h.-manship' aśvārohaṇakauśalaṃ-vidyā aśvavidyā aśvahṛdayaṃ; 'h.-shoe' aśvapādatraṃ; 'h.-trappings' ādānaṃ aśvapariṣṭomaḥ aśvāstaraṇaṃ; 'h.-whip' kaśā aśvatāḍanī pratiṣkaṣaḥ-śaḥ carmadaṃḍaḥ; (v. t.) kaśayā taḍ 10 or pra-hṛ 1 P.

Hortation, See Exhortation.

Horticulture, s. udyānavidyā udyānapālanaṃ.
     -ist, s. udyānavidyājñaḥ.

Hose, s. aurṇaṃ pādatrāṇaṃ.
     -Hosier, s. aurṇapādatravikrayin m.

Hospitable, a. ātitheya (yī f.), satkāraśīla atithipūjaka ātithyakārin.
     -Hos-
     -pitably, adv. sādaraṃ sapraśrayaṃ sabahumānaṃ ātitheyasatkāreṇa satkāra-ātithyapūrvaṃ; 'to receive h.' satkṛ 8 U, pūj 10, sa-bhū c.

Hospital, s. āturaśālā rugṇāgāraṃ ārogyacikitsā-śālā rujopāyaśālā.

Hospitality, s. ātithyaṃ ātithyakarman n., atithisatkāraḥ-pūjā-sevā-kriyā; satkāraḥ satkriyā satkṛti f., upacāraḥ pūjā sevanaṃ.

Host, s. gaṇaḥ saṃghaḥ samūhaḥ oghaḥ nivahaḥ; See Multitude. 2 camūḥ senā anīkaṃ varūthinī.
     (3) gṛhin m., bhojanadāyin m., nimaṃtraṇakṛt nimaṃtrakaḥ ātithyakṛt.
     -age, s. viśvāsasthānaṃ śarīrabaṃdhakaḥ; 'retaining 4 hares as h. s' caturaḥ śaśakān viśvāsasthāne dhṛtvā (P. I. 8).
     -ess, s. gṛhiṇī bhojanadātrī ātithyakāriṇī.

Hostel, Hostelry, s. pathikāśramaḥ uttaraṇagṛhaṃ-śālā.

Hostile, a. vipakṣa viruddha vairin pratyarthin pratikūla viparīta vidveṣin ahita pratirodhin 'a h. invasion' śatruvigrahaḥ śatruyānaṃ; 'to be h.' virudh 7 U, dviṣ 2 U; paryava-sthā 1 A, pratikūlayati-vairāyate (D.), vipakṣīpratyarthī-bhū.
     -ly, adv. śatruvat vipakṣavat.
     -ity, s. vipakṣatā vairaṃ śatrutā vairabhāvaḥ vi-rodhaḥ pratidvaṃdvaṃ vidveṣaḥ; 'in a state of constanth.' sadābaddhavaira a.; 'natural h' svabhāva-jāti-vairaṃ śāśvatikaḥ virodhaḥ.
     (2) vigrahaḥ yuddhaṃ saṃgrāmaḥ yuddhabhāvaḥ.

Hostler, s. aśvapālakaḥ.

Hot, a. uṣṇa ātapākrāṃta ātapavat taptaṃ saṃut-tapta soṣṇa; prakhara ugra tigma caṃḍa khara tīvra tīkṣṇa.
     (2) grīṣma naidāgha (ghī f), gharma in comp.
     (3) śīghra-sulabha-kopin krodhin saṃraṃbhin.
     (4) sāhasin tīkṣṇakarman; 'h. weather or season' grīṣmaḥ nidāghaḥ gharma-grīṣma-uṣṇa- kālaḥ; 'to make h.' tap c.; 'to be h.' tap 1 P, 4 A, uṣṇībhū; 'h.-bed' uṣṇasthalaṃ (fig.) kṣetraṃ; h.-blooded or -headed caṃḍaprakṛti-śīla saṃraṃbhin śīghrakopin uttapta uccaṃḍa tīkṣṇakarman sāhāsika sāhasin.
     -ly, adv. tīkṣṇaṃ tīvraṃ uccaṃḍaṃ ugraṃ uṣṇaṃ; sottāpaṃ; vyagraṃ sotsāhaṃ sotkaṭaṃ.
     -ness, s. uṣṇatā tāpaḥ prakharatā ugratā caṃḍatā tigmatā auṣmyaṃ nidāghaḥ gharmatā.
     (2) uttāpaḥ tīkṣṇatā saṃraṃbhaḥ vyagratā; 'h. of temper' śīghrakopitvaṃ caṃḍatā.

Hotch-potch, s. prakīṇakaṃ nānāśākādisaṃmiśraṇaṃ.

Hotel, s. pathikāśramaḥ bhojanagṛhaṃ.

Hotspur, s. saṃraṃbhin m., sāhasikaḥ.

Hough, s. jaṃghāsthiśirā.

Hound, s. viśvakadruḥ mṛgadaṃśakaḥ ākheṭikaḥ mṛgayākukkuraḥ.

Hour, s. ghaṭī ghaṭikā nāḍikā; 'h.-drum' nāḍikāvicchedapaṭahaḥ.
     (2) (H. s) kālaḥ; 'at all h. s' sadā sarvadā; 'in an evilh.' aśubhe lagne-muhūrte; 'an h. and a half.' ardhayāmaḥ.
     -ly, a. pratighaṭikaṃ adv.

Houri, s. divyāṃganā svargakanyā divyayoṣit.

House, s. gṛhaṃ gehaṃ a(ā) gāraṃ sadanaṃ veśman-sadman n., niketanaṃ maṃdiraṃ vāsaḥ ā-ni-vāsaḥ bhavanaṃ āyatanaṃ ni-ā-layaḥ okasdhāman n., vasati f., nivāsasthānaṃ āvasathaḥ udavasitaṃ nikāyyaḥ niśāṃtaṃ va (pa) styaṃ; 'body of a h.' garbhāgāraṃ vāsagṛhaṃ.
     (2) kulaṃ anvayaḥ vaṃśaḥ.
     (3) gṛhajanaḥ kuṭuṃbaṃ parivāraḥ; 'h.-breaker' kuḍyacchedin m., bhittisaṃdhi-cauraḥ kapāṭaghnaḥ gṛhabhedakaḥ; 'h.-dog' gṛhakukkuraḥ; 'h.-door' gṛhadvāraṃ; 'h.-hold' parivāraḥ kuduṃbaṃ-bakaṃ parijanaḥ gṛhaparijanaḥ parivāraḥ; (a.) gṛhya ex. by gṛha in comp.; 'h.-hold duties' gṛhakāryāṇi gṛhācārāḥ; 'h.-hold: gods' kuladevatāḥ; 'h.-holder' gṛhin m., gṛhasthaḥ gṛhapatiḥ gṛhamedhin m., kuṭuṃbin m., gehin m.; 'h.-hold stuff' gṛhopaskāraḥ gṛhasāmagrī; 'h.-keeper' gṛhāvekṣakaḥ (-kṣikā f.); 'h.-keeping' gṛhavyāpāraḥ-kāryaṃ-karman n. 'h.-maid' dāsī gṛhadāsī-mārjanī; 'h.-room' vāsasthānaṃ veśman n. 'h.-warming' gṛhapraveśaḥ; 'h.-wife' gṛhiṇī gehinī gṛhakāryakuśalā-dakṣā gṛhamedhinī; 'h.-wifery' gṛhakāryakuśalatā-naipuṇyaṃ gṛhakarmānuṣṭhānaṃ parimitavyayaḥ.
     -less, a. gṛhahīna-śūnya nirālaya aśaraṇa nirāśraya nirgṛha.

Housing, s. paristo (ṣṭo)maḥ sajjā kalpanā kuthaḥ āstaraḥ prasādhanaṃ.

[Page 209]

Hovel, s. uṭajaḥ-jaṃ kuṭīraḥ kuṭī parṇaśālā tṛṇakuṭī.

Hover, v. i. paritaḥ visṛp 1 P or ḍī 1 A, ākāśe vyāvṛt 1 A or visṛp or vical 1 P, paribhram 1, 4 P; 'h. about' maṃḍale car 1 P, (dīpasyopari maṃḍale carati Mr. 3); maṃḍalākāreṇa bhram.
     (2) (fig.) viśaṃk 1 A, vikḷp 1 A, vicar c.
     -ing, s. paribhramaṇaṃ; maṃḍalāvṛtti f.

How, adv. kathaṃ kena prakāreṇa-rūpeṇa.
     (2) kiyat (in 'how long,' 'how far'); 'h. much' kiyat; 'h. many' kati (pl.); 'h. long' kiyacciraṃ kiyaṃtaṃ kālaṃ; 'h. many kinds' katividhāḥ; 'h. many times' katikṛtvaḥ; 'h. now' nanu nanu bhoḥ; 'h. far' kiyaddūraṃ kiyadavadhi; 'h. much more-less' kimuta kiṃ punaḥ kimu; 'h. else' atha kiṃ; with adj. ex. by aho; 'h. pleasing' aho madhuraṃ; aho pāpaṃ &c.

Howdah, s. varaṃḍakaḥ.

However, Howsoever, adv. yathātathā yenakena prakāreṇa; (with adj.) by api or by nāma with imp. of verb; 'h. industrious a man may be' dīrghavyavasāyopi naraḥ karotu nāma vyavasāyaṃ naraḥ (H. 2). -conj. (Howbeit) kiṃtu api tu tu paraṃtu tathāpi punaḥ.

Howl, v. i. ākraṃd 1 P, utkruś 1 P, uccaiḥ ras-raṭ 1 P, garj 1 P, dīrghaṃ vi-ru 2 P, rai 1 P. -s.,
     -ing, s. utkrośaḥ- śanaṃ ākraṃdanaṃ dīrgharutaṃ āraṭanaṃ ra (rā) vaḥ dīrgharavaḥ garjanaṃ rasitaṃ; 'h.of dogs' bhaṣaṇaṃ bukkanaṃ rāyaṇaṃ.

Hub, s. nābhi f.
     (2) tsaruḥ.
     (3) lakṣyaṃ śaravyaṃ.

Hubbub, s. kolāhalaḥ kalakalaḥ; tumulaṃ tumularavaḥ-nādaḥ saṃkīrṇanādaḥ.

Hucklebone, s. śroṇyasthi n.

Huckster, s. kṣudrapaṇyavikrayin-vikretṛ m. -v. i. kṣudrapaṇyāni vi-krī 9 A.

Huddle, v. t. piṃḍīkṛ 8 U, saṃ-kṝ 6 P, saṃmiśr 10, saṃkulīkṛ saṃpiṃḍayati (D.).
     (2) saṃkṣubh c.; sasaṃbhramaṃ vi-dhā 3 U or kṛ. -v. i. saṃkulībhū 1 P, saṃmiśrī-saṃkarī-bhū saṃkṝ pass., piṃḍībhū. -s. saṃkulaṃ saṃkaraḥ saṃkṣobhaḥ saṃkīrṇatā.

Hue, s. rāgaḥ raṃgaḥ varṇaḥ chāyā chavi f.
     (2) ākrośaḥ; 'h. and cry' kalakalaḥ kolāhalaḥ janaravaḥ saṃhūti f.

Huff, v. t. vistṝ c., śvi c., vṛdh c.,
     (2) sadarpaṃ nirbharts or tarj 10 A. -v. i. śvi 1 P, sphāy 1 A, vṛdh 1 A.
     (2) dṛp 4 P, vikatth 1 A, pragalbh 1 A. -s. kopaḥ roṣaḥ saṃraṃbhaḥ; See Anger. 2 darpaḥ auddhatyaṃ nirbhartsanaṃ.
     (3) uddhataḥ darpādhmātaḥ dāṃbhikaḥ vikatthanaḥ.
     -er, s. dāṃbhikaḥ śūraṃmanyaḥ vikatthanaḥ
     -ish, a
     Angry, Arrogant, q. v.

Hug, v. t. āliṃg 1 P, ā-saṃ-śliṣ 4 P, pariṣvaṃj 1 A, bāhubhyāṃ pīḍ 10: See Clasp. -s. āśleṣaḥ pariṣvaṃgaḥ āliṃganaṃ upagūhanaṃ.

Huge, a. mahat bṛhat sthūla viśāla vipula guru bṛhatparimāṇa atimahat-bṛhat-.
     (2) (In body) sthūla-kāya-deha bṛhaccharīra mahākāya vipulāṃga (gī f.).
     -ly, adv. ati-mahat atyaṃtaṃ atimātraṃ.
     -ness, s. ati-bṛhattvaṃ sthūlatā viśālatā.

Hulk, s. jīrṇanaukā.

Hull, s. (potasya) sthūlabhāgaḥ.
     (2) puṭaḥ-ṭaṃ kośaḥ-ṣaḥ tvac f., āveṣṭanaṃ tuṣaḥ (of grain).

Hum, v. i. guṃj 1 P, vi- ru 2 P, huṃkṛ 8 U, aspaṣṭaṃ nisvan 1 P or dhvan 1 P. -s.,
     -ming, s. guṃjanaṃ guṃjitaṃ kalaravaḥ-svaraḥ vi- -rutaṃ-rāvaḥ jhaṃkāraḥ huṃkāraḥ huṃkṛtaṃ aspaṣṭadhvaniḥ-nisvanaḥ-nādaḥ kalakalaḥ.

Human, a. mānuṣa (ṣī f.), pauruṣeya (yī f.), manuṣyajātīya mānavīya-na; gen. ex. by manuṣya or nara in comp.; 'in h. accents' manuṣyavācā; 'uttered h. accents' mānuṣīṃ giramudīrayāmāsa; 'h. nature' mānuṣyakaṃ puruṣatvaṃ narasvabhāvaḥ; 'h- form' mānuṣī tanuḥ nararūpaṃ; 'a h. brute' narapaśuḥ; 'h. kind' manuṣya-nṛ-jāti f. manuṣyavargaḥ.
     -ize, v. t. vi-nī 1 P, śiṣṭācāraṃ-sabhyarītiṃ śikṣ c. or śās 2 P.
     -ly, adv. naravat mānuṣaprakāreṇa.
     -Humane, a. dayālu kṛpālu sadaya parahitakāma paropakāraśīla anukaṃpin karuṇā-dayā-śīla dayāvat karuṇārdra dayārdra parahitaiṣin āpanna-dīna-anu-kaṃpin; See Kind. -ity, s. dayā karuṇā kṛpā dayālutā āpannānukaṃpā dīnavātsalyaṃ dayāśīlatā parahitecchā.
     (2) mānuṣyaṃ-ṣyakaṃ manuṣyatā mānuṣatā mānavatvaṃ.
     (3) manuṣyāḥ manuṣyavargaḥ-jātiḥ.
     -ly, adv. sadayaṃ sakaruṇaṃ parahitecchayā sānukaṃpaṃ.

Humble, a. nīca apakṛṣṭa adhama.
     (2) kṣudra alpamati.
     (3) (In good sense) namra vi-nīta nirabhimāna vinata savinaya nirahaṃkāra anuddhata darpa-garva-abhimāna-hīna or rahita namracetas vinayin vinayaśīla-vṛtti.
     (4) niḥsva daridra dīna durgata nirdhana āpanna; 'in h. days' āpatsamaye daridrāvasthāyāṃ āpadi; 'the friends of h. days' āpatkālīnamitrāṇi; 'to cat h. pie' mānaṃ pṛṣṭhe kṛ 8 U. -v. t. ava-nam c. (namayati) prahvayati (D.), (sapadi vinayaḥ prahvayati māṃ U. 6); abhiparā-bhū 1 P, darpaṃ-garvaṃ-bhaṃj 7 P or hṛ 1 P, ni-ava-pat c., apa-kṛṣ 1 P, namrīkṛ; 'thus completely h. ing the kings' iti rājñāṃ śirasi vāmapādamādhāya (R. vII. 70); 'h.-bee' bhramaraḥ; See Bee.-ed, a. abhibhūta bhagnadarpa ātta-garva-gaṃdha hṛtagarva; ānata namrīkṛta pātita apakṛṣṭa.
     -ing, s. darpa-māna-bhaṃgaḥ abhibhavaḥ.
     -ness, s. nīcatā apakṛṣṭatā kṣudratā.
     (2) vinayaḥ namratā anahaṃkāraḥ anabhimānaḥ agarvaḥ nirabhimānatā namraśīlatā.
     -Humbly, adv. nīcaiḥ kṣudratayā kṛpaṇaṃ.
     (2) savinayaṃ namratayā namraṃ nirabhimānaṃ garvaṃ vinā anuddhataṃ namracetasā.

Humbug, v. t. pratṝ c., vaṃc 10; See Cheat. -s. pratāraṇaṃ-ṇā vaṃcanā kapaṭaḥ-ṭaṃ chalaṃ.

Humdrum, a. virasa jaḍa maṃda phalgu. -s. mūḍhaḥ sthūladhīḥ.

Humerus, s. pragaṃḍaḥ.

Humid, a. ārdra klinna unna sarasa timita.
     -ity. s. ārdratā kledaḥ temaḥ sarasatā.

Humiliate, v. t. garvaṃ hṛ 1 P or bhaṃj 7 P, abhibhū 1 P, apakṛṣ 1 P; See Humble.
     -ing, a. darpa-māna-hara.
     -ion, s. garva-darpabhaṃgaḥ avamānanā mānabhaṃgaḥ-hāni f., abhibhavaḥ apakarṣaḥ; damanaṃ; niyamanaṃ.

Humility, s. vinayaḥ śālīnatā agarvaḥ adarpaḥ namratā anabhimānaḥ anahaṃkāraḥ anauddhatyaṃ.

Humour, s. bhāvaḥ vṛtti f., manovṛttiḥ svabhāvaḥ śīlaḥ-laṃ prakṛti f.; 'good h.' sadbhāvaḥ suśīlatā saujanyaṃ; 'bad h.' vakrabhāvaḥ duḥśīlaṃ; 'joyous h.' ānaṃdavṛttiḥ.
     (2) chaṃdaḥ chaṃdas n., manolaulyaṃ buddhicāpalyaṃ laharī cittataraṃgaḥ cāpalaṃ.
     (3) kledaḥ temaḥ ārdratā; snehaḥ jalāvasekaḥ.
     (4) rasaḥ jalaṃ dhātuḥ (of the body); 'disorder of the three h. s' doṣatrayaṃ tridoṣaṃ.
     (5) vaidagdhyaṃ rasikatā rasaḥ sārasyaṃ vaicitryaṃ. -v. t. (a person) cittavṛttiṃ anuvṛt 1 A, (ahaṃ tāvatsvāminaścittavṛttimanuvartiṣye S. 2), chaṃdena or chaṃdaḥ (daṃ) anuvṛt bhāvaṃ anurudh 4 A or anupra-viś 6 P; (inclinations) anuvṛt anurudh anupra-viś.
     (2) anuraṃj c., saṃtuṣ c., ārādh c., pra-sad c., bhaj 1 U, upalal 10, upacchaṃd 10.
     ing, s. anu-vartanaṃ anurodhaḥ chaṃdonuvṛttiḥ bhāvānupraveśaḥ.
     -ist, s. vaihāsikaḥ hāsakaraḥ vidūṣakaḥ bhaṃḍaḥ parihāsaśīlaḥ narmasacivaḥ.
     (2) rasajñaḥ.
     -ous, a. hāsakara (rī f.), parihāsavat vinodin sarasa rasavat rasika hāsya pari-hāsaśīla; vinodanaśīla; oft. by parihāsa or narma in comp.; 'a h. speech' pari-hāsaḥ parihāsajalpitaṃ narmālāpaḥ narmabhāṣitaṃ.
     -ously, adv. sarasaṃ vinodārthaṃ parihāsapūrvaṃ.
     -some, a. vakrabhāva-śīla duḥśīla duṣprakṛti.
     (2) calacitta lolamati calaprakṛtibhāva; See Fickle.

Hump, s. kakud f., kakudaḥ-daṃ (fig.also), aṃsakaṭaḥ (of bulls); gaḍuḥ sthaguḥ; 'having a h.' kakudmat kakudmin; 'h.-backed' kubja gaḍula-ra kubjaka vakrapṛṣṭha nyubja.

Hunch, s. gaḍuḥ.
     (2) piṃḍaḥ. -v. t. aratninā taḍ 10 or prahṛ; 'h.-backed'
     Hump-backed, q. v.

Hundred, a. śataṃ; śatasaṃkhyaka; 'by h. s' śataśaḥ; 'in h. ways' śatadhā; 'h.-fold' śataguṇa a.; 'the life of man extends to h. years' śatāyurvai puruṣaḥ. -s. śataṃ.
     -th, s. śatatama (mī f.).

Hunger, s. kṣudhā kṣudh f., bubhukṣā jighatsā aśanāyā aśanāyitaṃ; 'h.-starved' kṣutkṣāma kṣudhāvasanna. -v. i. kṣudh
     (4) P, (with dat.), bhuj desid. (bubhukṣati-te).
     2 Long, q. v.
     -Hungry, a. kṣudhita kṣudhārta kṣudhārdita kṣutpīḍita kṣudhātura jighatsu bubhukṣu kṣudhāvyākula bubhukṣita annārthin aśanāyita; 'h. and thirsty' kṣutpipāsita.
     (2) avasanna kṣīṇa kṣāma kṛśa.

Hunks, s. See Miser.

Hunt, v. mṛg 10 A, mṛgayāṃ kṛ 8 U, (mṛgayāyāṃ) anudhāv 1 P, anusṛ 1 P, anuvṛt 1 A, anubaṃdh 9 P.
     (2) anviṣ 4 P, nirūp 10. -s.,
     -ing, s. mṛgayā ākheṭaḥ mṛgavyaṃ ācchodanaṃ pāparddhi f.
     (2) anusaraṇaṃ anveṣaṇaṃ mārgaṇaṃ anudhāvanaṃ; lābhecchā lipsā; 'h.-dress' mṛgayāveṣaḥ; 'h.-dog' viśvakadruḥ mṛgayākukkuraḥ.
     -er, Huntsman, s. vyādhaḥ lubdhakaḥ mṛgayuḥ ākheṭakaḥ mṛgavadhājīvaḥ; jīvāṃtakaḥ; śākunikaḥ (of birds); vāgurikaḥ jālikaḥ (with nets).

Hurdle, s. kāṣṭhāvaraṇaṃ.

Hurl, v. t. (tarasā-savegaṃ) kṣip 6 P, vi-sṛj-muc 6 P, prās 4 U, īr c., preṣ c., prahṛ 1 P; 'h. down' ni ava-pat c., ava-bhraṃś c., adhaḥkṣip. -s. kṣepaḥ-paṇaṃ pātanaṃ.
     (2) tumulaṃ kolāhalaḥ.
     -ing, s. kṣepaṇaṃ; 'h. of stones' śilāvarṣaḥ-āsāraḥ.

Hurly-burly, s. tumulaṃ kolāhalaḥ tumularavaḥ kalakalaḥ.

Hurrah, interj. jaya or harṣa-nisvanaḥ-śabdaḥnādaḥ.

Hurricane, s. prakaṃpanaḥ mahāvātaḥ ativātaḥ prabhaṃjanaḥ vātyā pracaṃḍavātaḥ vegānilaḥ vātālī vātyāvegaḥ cakravātaḥ javānilaḥ jhaṃjhāvātaḥ (with showers).

Hurry, v. i. tvar 1 A, śīghraṃ gam 1 P, sasaṃbhramaṃ gam. -v. t. tvar c. (tvarayati).
     (2) satvaraṃ ākṛṣ 1 P or praṇud 6 P, or prer c.; śīghraṃ saṃ-niḥ-pad c. or vi-dhā 3 U or sādh 5 P. -s. tvarā saṃbhramaḥ rabhas n., rabhasaḥ vyagratā vegaḥ ākulatvaṃ ā-saṃ-vegaḥ tvaritagati f.; 'why are you in such a h.' kimasi saṃbhrāṃteva (U. 3); 'in a h.' saṃbhrāṃta vyākula vyagra.
     -ed, a. tvarita śīghra; 'a h. speech' nirastaṃ vacaḥ tvaritoditaṃ.
     -edly, adv. śīghraṃ tvaritaṃ satvaraṃ sasaṃbhramaṃ sarabhasaṃ vyagraṃ.

Hurt, v. t. kṣi 5 P, tud 6 P, hiṃs 7 P, ard 1 P or c., bādh 1 A, vyath c. (vyathayati). druh 4 P, kṣaṇ 8 P, pīḍ 10, apakṛ 8 U, vipra-kṛ du 5 P; 'does not h. one's reputation' yaśaḥ na kṣiṇoti (R. 11. 40). -s kṣataṃ hiṃsā apakāraḥ apakṛti f., bādhā pīḍā vyathā.
     (2) apāyaḥ kṣayaḥ hāni f., nāśaḥ. -
     ful, a. pīḍākara (rī f.), apāyāvaha hiṃsātmaka bādhaka apakārin ahita-hāni-kṣati-kara.
     (2) hiṃsra ghātuka śarāru.
     -fully, adv. hiṃsāpūrvaṃ sāpakāraṃ.
     -less, a. akṣata.
     (2) ahiṃsra anapakārin anupadravin.

Hurtle, v. i. saṃghaṭṭa 1 A, abhisaṃ-pat 1 P.
     (2) sarabhasaṃ niṣkram 1 U, 4 P or nirgam 1 P.
     (3)
     Echo, q. v.

Husband, s. patiḥ bhartṛ upayaṃtṛ pariṇetṛ parigrahītṛ vivoḍhṛ; kāṃtaḥ dayitaḥ dhavaḥ nāthaḥ svāmin; iṣṭaḥ priyatamaḥ prāṇeśaḥ hṛdayeśaḥ all m. (poetical words); 'h. and wife' daṃ (jaṃ) patī jāyāpatī bhāryāpatī; 'h.'s brother' devaraḥ devṛ m., devalaḥ; 'a second h' didhiṣuḥ; 'h.'s sister' nanāṃdṛ; 'h.'s brother's wife' yātṛ; 'sister's h.' śyālaḥ śyālakaḥ āvuttaḥ bhaginīpatiḥ. -v. t. parimitaṃ vyay 10 (vyayayati) na vikṣip 6 P, parimitavyayaṃ kṛ 8 U.
     (2) kṛṣ 1 P, 6 U.
     -less, a. vidhavā anāthā patihīnā gatabhartṛkā nirṇāthā.
     -ry, s. kṛṣi f., kṛṣikarman n., karṣaṇaṃ kṛṣividyā vaiśyavṛtti f., halabhṛti f.
     (2) parimitavyayaḥ gṛhakarmanirvāhavidyā.
     -Husbandman, s. kṛṣa (ṣi) kaḥ karṣakaḥ kṛṣīvalaḥ kṣetrikaḥ hālikaḥ; See Farmer. 2 vaiśyaḥ viś m. ūrujaḥ ūravyaḥ aryaḥ bhūmispṛś m.

Hush, interj. tuṣṇīṃ bhava śāṃtaṃ vācaṃyamaniḥśabda- a. bhava. -v. i. śam 4 P, pra-upa-śam tūṣṇīṃ bhū maunībhū. -v. t. śam c. (śamayati) nibhṛtaṃ samā-dhā 3 U; See Conceal also.

Husk, s. tuṣaḥ tvac f., kośaḥ puṭaḥ-ṭaṃ āveṣṭanaṃ.
     (2) buṣaṃ-saṃ kaḍaṃgaraḥ. -v. t. nistuṣayati-nistvacayati (D.), tvacaṃ hṛ 1 P, nistuṣīkṛ 8 U.
     -ed, a. nistuṣa tvaghīna.
     (2) satuṣa tvagyukta
     -y, a satuṣa tuṣavat.
     (2) rūkṣa karkaśa; 'in h. tones' rūkṣasvareṇa bāṣpavṛttikaluṣaṃ.

Hussar, s. See Cavalier.

Hussy, s. baṃdhakī pāpā duṣṭā strī.

Hustle, v. t.
     Drive away, q. v.
     (2) saṃbādh 1 A, saṃkṣubh c.

Hut, s. uṭajaḥ-jaṃ parṇaśālā kuṭīraḥ tṛṇakuṭī. kāyamānaṃ.

Hutch, s. kuśū(sū)laḥ dhānyakoṣṭhaḥ.

Huzza, s. jayadhvaniḥ harṣanādaḥ-svanaḥ.

Hyaline, a. kācamaya kācanirmita.

Hybrid, a. saṃkīrṇajāti saṃkīrṇa saṃkarajāta miśraja.

Hydra, s. jalavyāla.

Hydraulic, a. jala-prerita-codita.
     (2) jalavāhin. -
     S, s. calajjalavijñānaṃ.

Hydrocele, s. koṣa-muṣka-vṛddhi f., phala or koṣa-śophaḥ.

Hydrocephalus, s. mastiṣkaśothaḥ śirograhaḥ.

Hydrography, s. samudravelādivivaraṇaṃ.

Hydromel, s. jalasaṃsṛṣṭaṃ madhu.

Hydropathy, s. jalopacāraḥ jalaprayogacikitsā.

Hydrophobia, s. jalasaṃtrāsaḥ; alarkābhibhavaḥ ālarkaṃ.

Hydropsy, See Dropsy.

Hyemal, a. haimaṃta (tī f.), śītakālīna.

Hyena, s. tarakṣuḥ-kṣaḥ tarkṣuḥ.

Hygiene, s. ārogyavidyā.

Hygrometer, s. kledamāpakaḥ.

Hymen, s. vivāhaḥ udvāhaḥ.
     (2) vivāhādhiṣṭhātrī devatā.
     -eal, a. vivāhīya vaivāhika-udvāhika (kī f.).

Hymn, s. stotraṃ sūktaṃ geyaṃ gānaṃ gītaṃ stutigītaṃ; 'a chanter of h. s' udgātṛ m., sumnayuḥ. -v. t. gai 1 P, varṇ 10, gānadvāreṇa stu 2 U or praśaṃs 1 P; 'h. spraises' upavīṇayati (D.).

Hyp s. See Dejection.

Hyperbole, s. atiśayokti f., atyuktiḥ vāgupacayaḥ satyātikramaḥ.
     -ic, -ical, a. atyuktipūrvaṃ satyātikrāmin.
     -ize, v. t. atyuktyā varṇ 10 or kath 10.

Hyperborean, a. uttara udac udīcīna uttarīya.

Hypercritic, s. ekāṃtataḥ guṇadoṣanirūpakaḥ or chidrānveṣin m., doṣaikadṛś m.

Hypnotic, a. suṣuptijanaka.

Hypochondria, s. pittonmādaḥ vāyukopaḥ.
     (2) viṣādaḥ udvegaḥ avasādaḥ.
     -cal, a. pittonmādin viṣaṇṇa.

Hypocrite, s. dāmbhikaḥ daṃbhin m., kapaṭin m., kāpaṭikaḥ kuhaka-vṛttiḥ chadma-kapaṭa-veśin m., 'a religious h.' dharmadhvajin m. liṃgavṛttiḥ bakavṛttiḥ-vrataḥ ārya-rūpaḥ-liṃgin m., chadma- tāpasaḥ. baiḍālavrataḥ.
     -ical, a daṃbhin kapaṭin chādmika kāpaṭika-dāṃbhika (kī f.), chadma-kapaṭa- in comp.; 'a h. sage' chadmatāpasaḥ kapaṭa vratin m. muniveṣadhārin m.
     -ically, adv sadaṃbhaṃ sakapaṭaṃ savyājaṃ; dāṃbhikavat chadmanā
     -Hypocrisy, s daṃbhaḥ dāṃbhikatā kapaṭadharmaḥ dharmopadhā bakavrataṃ dharmadhvajamātraṃ liṃgavṛtti f., kuhakavṛttiḥ chādmikatā kāpaṭyaṃ savyājatā āryarūpatā.

Hypodermic, a. tvagaṃtargata.

Hypotenuse, s. karṇaḥ śruti f.

Hypothecate, v. t. ādhiṃ gṛhe gup 1 P; 'a h.-ed article' gopyādhiḥ.

Hypothesis, s. upanyāsaḥ pratijñā saṃketaḥ samayaḥ.
     -Hypothetic,-al, a. upanyasta sāṃketika (kī f.), sopanyāsa kalpita.
     -ally, adv. sopanyāsaṃ sasaṃketaṃ sasamayaṃ pratijñākrameṇa.

Hysterics, (Hysteria,) s. vātonmādaḥ; harṣamūrcchā harṣamohaḥ; mohaḥ; mūrcchā.
     -Hysteric,-al, a. harṣamūrcchāla mūrcchāvat; mohopahata mūḍha mugdha.

I.

I, pron. ahaṃ; oft ex. by ayaṃ janaḥ (referring to persons, of any number or gender).

Ice, s. tuṣāra-hima-saṃghātaḥ himasaṃhati f., saṃhata-ghanīkṛta-jalaṃ himaṃ; See Snow also; 'i.-berg' himaparvataḥ-rāśiḥ himasaṃghātaḥ tuṣārarāśiḥ. -v. t. himīkṛ 8 U, himena śītīkṛ.
     -lcy, 'i.-cold,' a. hima himya haima (mī f.), tuṣāravat. 2 himaśiśira śītala; jaḍa śīta śiśira.
     (3) nirutsāha niḥ-sneha vītarāga.
     -lcicle, s. himakaṇaḥ-biṃduḥ.

Ichneumon, s. nakulaḥ babhrūḥ aṃgūṣaḥ.

Ichor, s. pūyaraktaṃ.

Ichthyography, s. matsyavarṇanaṃ.
     -Ichthyo-
     -logy, s. matsyaśāstraṃ.

Icon, s. mūrti f., devatāpratimā.
     -oclasm, s. pratimābhaṃgaḥ.
     -oclast, s. devatāpratimābhaṃjakaḥ.
     -ography, s. pratimālikhanaṃ.
     -ology, s. pratimāvidyā.

Idea, s. mati f., buddhi f.
     (2) mataṃ abhiprāyaḥ āśayaḥ manogataṃ bhāvaḥ.
     (3) kalpaḥ saṃkalpaḥ kalpanā bhāvanā vāsanā bodhaḥ; 'with the i. that' ex. buddhyā in comp. or iti kṛtvā.
     -Ideal, a. manaḥkalpita mānasa (sī f.), kālpanika-mānasika (kī f.), cittodbhāvita; manasija manobhava. -s. manorathasṛṣṭi f.; of ex. by parama; 'i. of beauty' paramalāvaṇyaṃ.
     -ism, s. bāhyaśūnyavādaḥ.
     -ly, adv. manasā kalpanayā bhāvanāpūrvaṃ.

Identical, a. tad (pron. a.) with eva ananya ananyarūpa nirviśeṣa abhinna avyati-rikta abhinnarūpa sama samāna nirastabheda ātman-rūpa in comp.; 'i. with the world' jagadātmaka viśvarūpa; 'becoming i. with Brahman' brahmasāyujyaṃ prāptaḥ brahmalīnaḥ.
     -ly, adv. abhinnaṃ samaṃ nirviśeṣaṃ. -
     Identify, v. t. samīkṛ 8 U tulyīkṛ ananyīkṛ.
     (2) tadeva iti prati-pad c. or vi-bhū c. or abhijñā 9 U, tulyatvena paricchid 7 P. -v. i. samībhū.
     -ication, s. samīkaraṇaṃ ekarūpatā sāyujyaṃ abhijñānaṃ vibhāvanaṃ; 'i. with Brahman' brahmasāyujyaṃ brahmabhūyaṃ.
     -Identity, s. aikyaṃ sāmyaṃ saṃvādaḥ nirviśeṣaḥ abhedaḥ ananyatā tādātmyaṃ sārūpyaṃ sarūpatā ātmatā sāyujyaṃ; 'i. of thoughts' cittaikyaṃ ekacittatā; 'i. of class' sāvarṇyaṃ sajātitvaṃ; 'i. of hand' varṇasaṃvādaḥ.

Ideology, s. mānasaśāstraṃ.

Idiom, s. vākpaddhati-rīti f., vāgvyavahāraḥ vāksaṃpradāyaḥ viśiṣṭasvarūpaṃ.
     -atic, a. Ex. by (s.).

Idiosyncrasy, s. dehasvabhāvaḥ jātisvabhāvaḥ.

Idiot, s. jaḍaḥ mūrkhaḥ anātmajñaḥ mūḍhaḥ vaidheyaḥ bāliśaḥ ajñaḥ nirbuddhiḥ.
     -ic, a. jaḍa mūḍha mūrkha hatajñāna būddhivikala.
     -Idiocy, s. mūḍhatā mūrkhatā jāḍyaṃ ajñatā bāliśatā; See Fool, -ish, Folly.

Idle, a. alasa karma or kārya-vimukha or parāṅmukha (khī f.), karmadveṣin ālasyaśīla anudyogaśīla.
     (2) avyāpṛta nirudyoga nirvyavasāya karma or kārya-śūnya or rahita nirvyāpāra nirudyama niśceṣṭa; udāsīna ni-rutsāha.
     (3) nirarthaka niṣprayojana vyartha mogha; 'it were i. to talk of friend or foe in Govinda' goviṃdaviṣaye mitrāmitrakalpanaṃ vyāghātaḥ vyāhataṃ eva; 'to be i.' udās 2 A; 'i. talk' vṛthālāpaḥ vṛthākathā. -v. t. (time) udās kālaṃ mudhā kṣai c. (kṣapayati) or 1 P or ativah c., kālaṃ hṛ 1 P or kṣip 6 P, kālakṣepaṃ kṛ 8 U, alasa-nirvyāpāra -a. bhū. -
     er, s. nirvyāpāraḥ kālakṣepakaḥ kāryapuṭaḥ mukhanirīkṣakaḥ.
     -ness, s. ālasya kāryadveṣaḥ kāryavimukhatā udāsīnatā.
     (2) anu-dyogaḥ avyāpāraḥ kāryaśūnyatā kālakṣepaḥpaṇaṃ.
     -Idly, adv. ālasyena alasavat.
     (2) nirudyogaṃ nirvyāpāraṃ. 3 nirarthakaṃ vyarthaṃ vṛthā mudhā.

Idol, s. (deva-) pratimā-mānaṃ mūrti f., daivataṃ devatā devatāvigrahaḥ pratikṛti f.
     (2) (Fig.) ārādhyadevatā; 'attendant on an i.' devalaḥ devājīvaḥ-vin m.
     -Idolater, (Idolatrous) s. mūrti-pratimāpūjakaḥ-arcakaḥ-upāsakaḥ devatārcakaḥ pratimāsevin m.
     -Idolatry, s. pra-timā or mūrti-pūjā or arcanaṃ devatārcanaṃ pratimāsevā devatopāsanā mūrtisevā-upāsanaṃ.
     -Idola-
     -trize, v. i. pratimāṃ pūj 10 or arc 1 P. 10.
     -Idolize, v. t. devatāṃ iva ārādh c. devavat pūj or bhaj 1 U; ekāṃtataḥ prī-anu-raṃj- pass., atyaṃtānurakta a. bhū atiprema kṛ 8 U.

Idoneous, a. See Fit.

If, conj. yadi cet (not at beginning); 'if so' yadyevaṃ evaṃ sthite; 'if not' nocet anyathā yadi na; 'as if' iva.

Igneous, a. agnimat āgneya-agnimaya (yī f.).

Ignis-Fatuus, s. mithyāgniḥ mithyādīpti f., dīptyābhāsaḥ.

Ignite, v. t. jval c., dīp c., saṃ-īṃdh 7 A, saṃdhukṣ 10, dah 1 P, tap c. -v. i. jval 1 P, dīp 4 A, saṃ-iṃdh pass. -
     ion, s. dīpanaṃ jvalanaṃ iṃdhanaṃ.

Ignoble, a. akulīna hīnajāti-varṇa ni-apa-kṛṣṭa nīca adhama jaghanya anārya; See Base. 2 akīrtikara-lajjākara (rī f.).
     -Ignobly, adv. anāryavat nīca-adhama-vat.

Ignominy, s.
     Disgrace, q. v.
     (2) apakarṣaḥ avajñā apamānaḥ kalaṃkaḥ apratiṣṭhā tiraskāraḥ paribhavaḥ.
     -ious, a. apakīrti-lajjākalaṃka-kara (rī f.), garhya kalaṃkāvaha vācya.

Ignoramus, s. ajñaḥ paṃḍitaṃmanyaḥ.

Ignore, v. t. na jñā 9 U, na svīkṛ 8 U.
     -ance, s. ajñānaṃ avidyā jñānābhāvaḥ abodhaḥ mohaḥ.
     (2) jñānahīnatā anabhijñatā ajñatā anabhijñānaṃ nirbuddhitvaṃ; 'difference imagined by i.' avidyākalpitabhedaḥ.
     -ant, a. ajña avedin ajñāna anabhijña oft. ex. by not 'know,' q. v.
     (2) aprājña avijña apaṃḍita durbuddhi nirbuddhi a-nir-bodha vidyā-jñāna-prajñā-bodha-hīna-śūnya-rahita durmati avidvas. -
     antly, adv. ajñānataḥ ajñānena ajñāna-abodha-pūrvaṃ.

Iguana, s. godhā gaudhāraḥ.

Iliac, a. āṃtrika (kī f.), aṃtra in comp.; 'i. pain' aṃtraśūlaṃ śūlavyādhiḥ-rogaḥ.

Ill, a. duṣṭa pāpa asat asādhu garhya khala kutsita abhadra amaṃgala aśubha gen. ex. by dur ku apa vi kad pr.; See Ban; oft. by a in comp.
     (2) asvastha asvastha-asusthaśarīra asustha asusthita vyādhita sāmaya rogin; gen. ex. by ārta grasta ātura pīḍita in comp.; 'i. with fever' jvarārta jvarapīḍita. -s. duṣṭatā khalatā asādhutā.
     (2) pāpaṃ durācāraḥ adharmaḥ durvṛttaṃ doṣaḥ aparādhaḥ.
     (3) aniṣṭaṃ aśubhaṃ amaṃgalaṃ akuśalaṃ abhadraṃ duḥkhaṃ durgati f., āpad-vipad f., vyasanaṃ utpātaḥ anarthaḥ ariṣṭaṃ aniṣṭapātaḥ kaṣṭaḥ-ṣṭaṃ apāyaḥ.
     (4) apakāraḥ apakṛti f., ahitaṃ apāyaḥ kṣati-hāni f., kṣayaḥ apa-cayaḥ.
     (5) rogaḥ vyādhiḥ āmayaḥ pīḍā upa-tāpaḥ asvāsthyaṃ; See Disease. -adv. asādhu anāryaṃ asamyak duṣṭaṃ.
     (2) duḥkhena kaṣṭena kṛcchreṇa; in comp. words, ex. by dur ku apa vi kad a duṣṭa pāpa; 'i.-advised' aparīkṣita avimṛśya kṛta; 'i.-affected' vi-apa-rakta drohabuddhi ahitaiṣin; 'i.-arranged, -ordered. -regulated' duṣkrama durviracita avyatasthitaḥ 'i.-behaved, -bred, -natured' avinīta duḥśīla durvṛtta kuśīla avinaya durvinīta aśiṣṭa asamya durācāra pāpa kuvṛtti vi-nayāpeta; 'i.-breeding' avinayaḥ duḥśīlatā asabhyatā vinayapramāthaḥ durvṛtti f., durācāraḥ; 'i.-conditioned' durgata duḥsthita; 'i.-dressed' durvāsas kuprāvṛta; 'i.-fame' ayaśaḥ apakīrti f., apratiṣṭhā; 'i.-fated' durbhāgya maṃdabhāgya durdaiva daivopahata durdaivagrasta-upahata; 'i.-favoured, formed, -shaped' apa-ku-rūpa kadākāra durdarśana; 'i.-fitted' ayogya anarha anu-cita; 'i.-gotten' anyāyārjita; 'i. -grounded' amūlaka; 'i.-judged' avimṛśya-avicārya-kṛta anālocita; 'i.-judging' vivekaśūnya; nirviveka; 'i.-looking' durdarśana kurūpa; 'i.-luck' durdaivaṃ durbhāgyaṃ maṃdabhāgyaṃ daivaviparyāsaḥ-durvipākaḥ durjātaṃ aniṣṭaṃ; See(s.); 'i.-nature, -temper' duḥ-śīlaṃ duṣprakṛti f., vakrabhāvaḥ-śīlaṃ vāmaśīlaṃ bhāvapratīpatā vāmaśīlatā svabhāvavakratā 'i.-natured, -tempered' duṣprakṛti vakra vāma-śīla duṣṭa-khala-svabhāva kaṭu-karkaśa-pratīpasvabhāva ku-duḥ-śīla; 'i.-omened' aśubhasūcaka aniṣṭaśaṃsin aniṣṭalakṣaṇa; 'i-sounding' apasvara vi-ku-svara kaṭu; 'i.-timed' akāla aprāptakāla aprāptāvasara anavasara ākālika (kī f.); 'i.-treat' vipra-apa-ni-kṛ 8 U, upapla 1 A, pīḍ 10, ard 1 P or c., khalīkṛ; 'i.-treatment' apakāraḥ pīḍā ardanaṃ; See (s.); 'i.-turn' apakāraḥ pāpaṃ apriyaṃ ahitaṃ hiṃsā drohaḥ; 'i.-will' duṣṭabhāvaḥbuddhiḥ drohaḥ dveṣaḥ mātsaryaṃ asūyā.
     -ness, s. rogaḥ vyādhiḥ āmayaḥ rujā asvāsthyaṃ pīḍā bādhā ārti f., kleśaḥ upatāpaḥ duḥkhaṃ vikāraḥ vikṛti f.; 'dangerous i.' jīvitasaṃśayaḥ sannipātaḥ.

Illapse, s. sahasā praveśaḥ or ākramaṇaṃ. -v. i. sahasā praviś 6 P or pat 1 P.

Illation, s. anumānaṃ tarkaḥ. -
     Illative, s. ānumānika (kī f.).
     -ly, adv. anumānena apohena.

Illegal, a. niyama-vidhi-viruddha śāstra-smṛtivyavahāra-nyāya-viruddha smṛtyapeta adharmya anyāyya nyāya-dharma-rodhin avidhi.
     -ity, s. vidhi-dharma-śāstra-niyama-virodhaḥ anyāyyatā adharmyatā avyavasthā niyama-vyavasthāvidhi-bhaṃgaḥ
     -ly, adv. niyama-vidhi-viruddhaṃ.

[Page 214]

Illegible, a. durvācya avyaktākṣara aspaṣṭākṣara aspaṣṭa-avyakta-varṇa.

Illegitimate, a. anyāyya vidhiviruddha; See Illegal. 2 vijāta jārajāta jāraja asatīprasūta anaurasa vijanman jārotpanna.
     (3) kṛtrima kṛtaka kalpita; 'an i. child' anaurasaḥ-sī jārajaḥ-jā dāsīputraḥ kaulaṭeyaḥ-yī kaulaṭeraḥ-rī baṃdhakī-upastrī-sutaḥ-tā baṃdhulaḥ kaulaṭineyaḥ-yī.
     -ly, adv. vijanmanā; adharmeṇa. -
     Illegitimacy, s. vijanman m., vaijātyaṃ anaurasatvaṃ.

Illiberal, a. anudāra kṛpaṇa kṛpaṇabuddhicetas-svabhāva (lit. and fig.); atyāga-adāna-śīla avadānya.
     -ity, s. atyāgaḥ avadānyatvaṃ anaudāryaṃ kārpaṇyaṃ nīcatā dīnatā.

Illicit, a. prati-ni-ṣiddha adharmya anyāyya niyama-dharma-viruddha vyavahāravirodhin.

Illiterate, a. aśikṣita aprabuddha asaṃskṛta avyutpanna vidyā-jñāna-hīna nirakṣara anakṣara asaṃskṛtacitta.

Illimited,-able, a. niravādhi; anaṃta ameya asīma amita amaryāda; See Endless.

Illogical, a. ayuktisiddha nyāyaviruddhaviparīta anyāyānusārin anyāyya atārkika (kī f.); 'i. conclusion' apasiddhāṃtaḥ avinigamaḥ.
     -ly, adv. nyāyaviruddhaṃ.

Illude, v. t. vaṃc 10, muh c., pratṝ c.; See Cheat. -Illusion, s. māyā prapaṃcaḥ iṃdrajālaṃ alīkatā avidyā; See Delusion.
     Illusive, -Illusory, a. māyin alīka aiṃdrajālika; See Delusive.

Illume, Illumine, Illuminate, v. t. dyut- c., prakāś c. udbhās c., uddīp c., vi- rāj c., bhrāj c., ujjval c.
     (2) (patrāṇi) raṃj c.
     -Illumination, s. udbhāsanaṃ dyotanaṃ prakāśanaṃ ujjvalanaṃ dīptidyuti- f., bhrājiṣṇutā.
     (2) (i. s) dīpāli f., dīpamālā-samūhaḥ dīpotsavaḥ.
     (3) patraraṃjanaṃ.
     -Illuminator, s. dyotakaḥ prakāśakaḥ dīpakaḥ.
     (2) patraraṃjakaḥ.

Illustrate, v. t. vyā-khyā 2 P, vyā-cakṣ 2 A, spaṣṭīkṛ 8 U, vivṛ 5 U; udā-hṛ 1 P, nidṛś c., nidarśanena vyā-khyā vyaktī-vi-śadī-kṛ citreṇa spaṣṭīkṛ prakāś c., dyut c.; śubh c., dīp c, citrādinā śubh c.
     -ion, s. udāharaṇaṃ dṛṣṭāṃtaḥ nidarśanaṃ vyākhyā-khyānaṃ pakāśanaṃ nirūpaṇaṃ.
     -ive, a. prakāśaka dārṣṭāṃtika (kī f.).
     -or, prakāśakaḥ nidarśakaḥ vyākhyātṛ m.

Illustrious, a. viśruta khyāta prathita prasiddha mahāyaśaska; See Famous. 2 viśiṣṭa uttama utkṛṣṭa parama pramukha mahat.
     -ly, adv. viśrutaṃ prathitayaśasā viśiṣṭatayā.
     -ness, s. viśruti-khyāti- f.

Image, s. pratimā mūrti f., pratikṛti f.- mūrtiḥ-mānaṃ-rūpaṃ praticchaṃdakaḥ
     (2) pratibiṃbaṃ biṃbaṃ chāyā praticchāyā praticchaṃdaḥ-dakaṃ; 'this youth is the complete i. of Rāma' rāmasyākṛtirasmin śiśau saṃpūrṇaṃ pratibiṃbitā (U.4).
     3 Idea, q. v.; 'iron i.' lohapratimā sthūṇā sū (śū) rmī. -v. t. manasā kḷp c. or ciṃt 10, prati- biṃbayati (D.); 'i. various shapes' taistairākṛtivistarairanugatāḥ (Mr. 5).
     -ery, s. manaḥ-kalpanā-sṛṣṭi f.- saṃkalpaḥ bhāvanā vāsanā.
     (2) upalakṣaṇaṃ lakṣaṇā.
     (3) ābhāsaḥ āḍaṃbaraḥ anukāraḥ. Imagine, v. t. manasā kḷp c., saṃ-pari-; saṃvi-bhū c., sṛj 6 P, dhyai 1 P.
     (2) man 4 A, gaṇ 10, ciṃt 10, tark 10, utprekṣ 1 A, budh 1 P, ava-i 2 P, avagam 1 P, upalabh 1 A.
     -able, a. saṃbhāvya ciṃtanīya bodhagamya; 'with all i. ease' manasopyagocarībhūtadayāmanasāpyakalpyamānayā-līlayā.
     -ary, a. manaḥkalpita vāsanā-bhāvanā-sṛṣṭa manorathasṛṣṭa mānasa (sī f.), kālpanika (kī f.), saṃkalpaja.
     (2) amūlaka asatya māyāmaya (yī f.).
     -ation, s. bhāvanā-naṃ kalpanā-naṃ saṃkalpaḥ vāsanā manaḥkalpanā.
     (2) (Faculty of i.) kalpanā-tarka-śakti f., bhāvanā upalabdhi f.
     -ative, a. kalpaka vibhāvaka bhāvanāpara kalpanāśīla.

Imbecile, a. durbala aśakta kṣīṇabala; See Feeble. 2 (In mind) nyūnabuddhi alpavikala-mati bāliśa kṛpaṇabuddhi.
     -ity, s. daurbalyaṃ nyūnabuddhitā bāliśatvaṃ.

Imbed, v. i. aṃtargam 1 P, niviś 6 P.

Imbibe, v. t. ni-pā 1 P, ā-pā śuṣ c.
     (2) (Fig.) adhigam 1 P, manasā grah 9 U or ākal 10 (kalayati) or upalabh 1 A.

Imbricate, v. t. ātivyāp 5 P.

Imbroglio, s. See Embroglio.

Imbrue, v. t. sic 6 P, lip 6 P, ukṣ 1 P, klid c.; aṃj 7 P, dih 2 U; 'i. ed with blood' raktākta raktaklinna.

Imbue, v. t. abhiraṃj c.
     (2) śās 2 P, upadiś 6 P, śikṣ c.

Imitate, v. t. anukṛ 8 U (oft. with gen.), anugam-sṛ 1 P, anu-i-yā 2 P, anuvṛt 1 A, anuvi-dhā 3 U, anuvad 1 P, anuhṛ 1 P, viḍaṃb 10.
     -ion, s. anukāraḥ-karaṇaṃ anu-kṛti f., viḍaṃbanaṃ anuvṛtti f., anusaraṇaṃ.
     (2) upamānaṃ pratirūpaṃ sādṛśyaṃ. -
     -ive, a. anu-karaṇaśīla anukārin anugāmin. -
     -or, s. anukartṛ m., anukārakaḥ anuyāyin-anu-kārin m., anugatikaḥ.

Immaculate, a. niṣkalaṃka nirmala akalmaṣa anagha nirdoṣa vimala.

[Page 215]

Immanent, a. aṃtarbhava aṃtarastha.

Immaterial, a. amūrta niravayava aśarīrin amūrtimat.
     (2) laghu aguru agurvartha yaktiṃcit niṣprayojana anāvaśyaka (kī f.), nirarthaka.
     -ism, s. nirākāravādaḥ.
     -ist, s. nirākāravādin m.
     -ity, s. amūrtatā aśarīratā.
     -ly, adv. nirarthakaṃ niṣprayojanaṃ.

Immature, a. apakva apariṇata asaṃpūrṇakāla asiddha aprāptakāla ākālika (kī f.).
     -ly, adv. apakvaṃ apariṇataṃ aprāptakālaṃ ati-śīghraṃ pariṇāmakālāt prāk.
     -ity, -ness, s. apākaḥ aparipākaḥ apariṇāmaḥ aprauḍhatā aprāptakālatā.

Immeasurable, a. ameya amita apari-māṇa durmeya mahat bahu ati pr.

Immediate, a. anaṃtara avyavahita niraṃtara avyavadhāna.
     (2) tātkālika (kī f.), sadyaska acira śīghra; better by 'i. ly.'
     (3) sannihita upasthita āsanna nikaṭa.
     -ly, adv sadyaḥ sapadyeva samanaṃtarameva sapadi; tatkṣaṇāt tatkāle sadya eva jhaṭiti drāk āśu avilaṃbitaṃ acirādeva; oft. by eva or mātra; 'i. after he had spoken' tasminnuktavatyeva; muktamātre sāyake &c.

Immedicable, durupacāra acikitsya.

Immemorable, a. asmartavya.

Immemorial, a. asmārta smaraṇātikrāṃta atiprācīna anādi; 'i. succession' anādiparaṃparā; 'from times i.' anādikālāt asmārtakālāt.

Immense, a. atyaṃta aparimeya atimātra anaṃta aparimāṇa amita atimaryāda durmeya; mahat bṛhat su-ati-mahat atibṛhat.
     -ly, adv. atyaṃtaṃ atimātraṃ. -
     ity, s. ānaṃtyaṃ amitatā aparimāṇatvaṃ mahattvaṃ sumahattvaṃ. -
     urable, a. See Immeasurable.

Immerge, Immerse, v. t. avagāh c., ni-masj c. (majjayati) āplu c., jale praviś c.
     -ed, a. magna ni-abhini-viṣṭa vyāpṛta līna āsakta niṣṭha-para-tatpara- in comp.; See Fixed, Intent. -Immersion, s. nimajjanaṃ avagāhaḥ-hanaṃ āplāvaḥ snānaṃ abhiṣekaḥ.
     (2) magnatā niṣṭhā tatparatā abhiniveśaḥ.

Immethodical, a. kramahīna kramaviruddha avyavasthita.
     -ly, adv. kramaviruddhaṃ akrameṇa.

Immigrate, v. i. deśāṃtaraṃ adhivas 1 P or adhyās 2 A (with acc.).
     -ion, s. deśāṃtarādhivāsaḥ deśatyāgaḥ.
     -Immigrant, s. deśāṃtarādhivāsin. m.


Imminent, a. upasthita āsanna saṃnikṛṣṭa upanata nikaṭa-āsanna-vartin; 'a drought is i.' anāvṛṣṭiḥ saṃpadyate lagnā (P. i. 7).
     (2) ātyayika (kī f.), jīvitasaṃśayāvaha; 'he stood in i. peril of death' mahati jīvita saṃśaye avartata.

Immit, v. t. See Place.

Immobile, a. sthira niścala acala niṣkaṃpa.

Immoderate, a. amita aparimita amaryāda atyaṃta atimātra atyadhika su-ati pr.
     -ly, adv. atimātraṃ atyaṃtaṃ su-ati- pr. -
     ion. s. amaryādā maryādātikramaḥ atyācāraḥ atirekaḥ atiśayaḥ.

Immodest, a. viyāta nirlajja tistrapa avinīta pragalbha dhṛṣṭa lajjā-vrīḍā-trapā-hīna
     (2) aślīla garhya avācya aśuddha aśuci.
     (3) asādhu asadvṛtta pāṃsula vyabhicārin. -
     ly. adv. nirlajjaṃ pragalbhaṃ dhṛṣṭavat aślīlaṃ. -
     y, s. vaiyātyaṃ avinayaḥ prāgalbhyaṃ dhṛṣṭatā nirlajjatvaṃ.

Immolate, v. t. (yajñe) han 2 P, viśas 1 P, upahārīkṛ 8 U, hatvā utsṛj 6 P, baliṃ dā 3 U or kṛ ālabh 1 A, saṃ-jñā c. (jñapayati); 'i. oneself' pretena saha ātmānaṃ dah 1 P, saha gam.
     -ion, s. upahārīkaraṇaṃ upahāraḥ balidānaṃ ālaṃbhaḥ saṃjñapanaṃ utsargārthaṃ vadhaḥ or viśasanaṃ.

Immoral, a. asādhu duścaritra durvṛtta durācārapāpakarman vyabhicārin vyasanin pāpin; duṣṭa dharmaviruddha apuṇya aśuci pāpa. -
     ity, s. asādhutā durvṛttatā; vyasanaṃ adharmaḥ pāpaṃ pāpacaritaṃ duścaritaṃ vyabhicāraḥ. -
     ly, adv- dharmaviruddhaṃ durācāreṇa.

Immortal, a. amara amartya jarāmaraṇarahita akṣaya ajara nirjara anaśvara avināśin nitya sanātana (nī f.), anaṃta śāśvata (tī f.), sadāsthāyin.
     -ity, s. amaratā-tvaṃ anaśvaratā ānaṃtyaṃ nityatā.
     -ize, v. t. amarī-akṣayī-kṛ 8 U; better by (a.).
     -ly, adv. ajaraṃ akṣayaṃ anaśvaraṃ śāśvataṃ.

Immoveable, a. acala sthira sthāvara acara ajaṃgama.

Immune, a. mukta rahita; ex. by a or nir pr. agamya akṣama anarha.
     -ity, s. mukti f., mokṣaḥ.
     (2) abhāvaḥ virahaḥ nyūnatā rāhityaṃ; oft. by a or nir pr.; 'i. from danger' abhayaṃ nirbhayatvaṃ.

Immure, v. t. ni-ava-rudh 7 U. baṃdh 9 saṃyam 1 P, kārāyāṃ gup 1 P.
     (2) parivṛ 5 U. pariveṣṭ 1 A or c.

Immutable, a. avyaya nirvikāra nitya avikriya vikārākṣama sthira nirvikalpa apari- vartanīya.
     -Immutability, s. avikāraḥ nityatā avyayaḥ.

Imp, s. piśācaḥ bhūtaḥ; See Devil, Demon.

Impact, s. saṃsparśaḥ saṃparkaḥ samā-prati-ghātaḥ. saṃghaṭṭaḥ.

[Page 216]

Impair, v. t. hras c., apa-ci 5 U, kṣi 1, 5 P or c., naś c., vilup c., laghūkṛ 8 U, ūn 10, upa-han 2 P, duṣ c. (dūṣayati) alpīkṛ vikalīkṛ kṣīṇīkṛ.
     (2) tejaḥ-balaṃ-hṛ 1 P, durbalīkṛ.
     -ed, a. hrasita kṣīṇa vi-kala apacita upahata viśīrṇa lupta nyūnīvikalī-kṛta 'i. in strength' kṣīṇabala -niḥsattva. -
     ing, s. kṣayaḥ hrāsaḥ apacayaḥ avasādaḥ; vaikalyaṃ nyūnatā lopaḥ.

Impale, v. t. See Empale.

Impalpable, a. aspṛśya agrāhya sparśāvyakta iṃdriyāgocara avyakta atisūkṣma.

Imparity, s. vaiṣamyaṃ bhedaḥ asāmyaṃ.

Impart, v. t. 3 U, 1 P, prati-pad c., sam-ṛ c. (arpayati) nikṣip 6 P, saṃkram c., grah c., vi-tṝ 1 P (with loc.), saṃsṛj 6 P, suvarṇavikārā apītau na suvarṇamātmīyena dharmeṇa saṃsṛjaṃti (S. B. 431) 'do not i. to gold their properties'.
     (2) ni-ā-vid c., kath 10; prakāś c.; vi-jñā c (jñāpayati) khyā 2 P or c.
     (3) saṃcar c., saṃkram c.

Impartial, a. apakṣapātin samakriya samadarśin samavṛttibhāva udāsīna muktasaṃga sarvasama pakṣapātahīna nyāyavartin nyāyya dharmya.
     -ity, s. apakṣapātaḥ dharmaḥ samatā niḥsaṃgatā audāsīnyaṃ nyāyyatā.
     -ly, adv. nyāyena niḥsaṃgaṃ apakṣapātena.

Impartible, a. avibhājya avaṃṭanīya.

Impassable, a. agamya alaṃghya dustara durgama dustārya gahana saṃbādha saṃkaṭa.

Impassible, a. a-niḥ-cetana sukhaduḥkhākṣama.

Impassioned, a. anurakta anurāgavat rāgānvita baddhabhāva sānurāga prītyākṛṣṭha āsaktacitta.
     (2) sarasa rasika rāgayukta rāgin; what an i. strain aho rāgaparivāhiṇī gītiḥ (S. 5).

Impassive, a. vikāra-akṣama-agamya.

Impatient, a. (For) utsuka vyagra sotkaṃṭha pramita utka; See Eager. 2 (Of) asaha asahana akṣamin asahiṣṇu akṣama.
     (3) adhīra kālaharaṇākṣama amarṣaṇa atitikṣu.
     -ly, adv. adhīraṃ sotsukaṃ vyagraṃ sāvegaṃ akṣāṃtyā.
     -Impatience, s. adhīratā autsukyaṃ vyagratā utkaṃṭhā akṣamā asahatvaṃ.

Impawn, v. t. See Pledge.

Impeach, v. t. abhiyuj 7 A, 10, abhiśaṃs 1 P. apavad 1 U, ādhṛṣ c.
     -er, s. abhiyogin-yoktṛ m.
     -ment, s. abhiyogaḥ abhiśaṃsanaṃ.

Impeccable, a. apāpa nirdoṣa.

Impecunious, a. daridra akiṃcana nirdhana.

Impede, v. t. rudh 7 U, pratibaṃdh 9 1, vi-prati-han 2 P, ni-vṛ c., staṃbh 9 P, or c., bādh 1 A, kuṃṭhayati (D.). -
     Impediment, s. vighnaḥ pratyūhaḥ aṃtarāyaḥ vyāghātaḥ upa-rodhaḥ pratibaṃdhaḥ; See Obstacle.

Impel, v. t. ni-pra-ud-yuj 10, pravṛt c., protsah c., uttij c., prer c., nud 6 P or c., praṇud pracud 10, kṛṣ 1 P; See Drive. -lent, s. pravartakaḥ prerakaḥ protsāhakaḥ pracodakaḥ.

Impend, v. i. ā-pra-laṃb 1 A, upari laṃb
     (2) unnam 1 P, samāpat 1 P, pratyā-sad 1 P, upa-sthā 1 U, upāgam 1 P, nikaṭe-samīpaṃvṛt 1 A, or sthā; 'an untimely storm i. s' unnamatyakāladurdinaṃ (Mr. 5) 'a drought is closely i. ing' anāvṛṣṭiḥ saṃpadyate lagnā (P. 1. 7).
     -ent, -ing, a. upasthita āsanna nikaṭavartin upanata unnamat.

Impenetrable, a. abhedya acchedya apraveśya gahana durgama.
     (2) kaṭhina vajramaya (yī f.); 'darkness i. by the sun' abhānubhedyaṃ tamaḥ.

Impenitent, a. ananuśayin ananutāpin kheda paścāttāpa-hīna ananutapta.
     -Impenitence. s. ananutāpaḥ ananuśayaḥ akhedaḥ; kaṭhinatā kaṭhoratā.

Imperative, a. ājñāpaka ādeśaka niyojaka vidhāyaka pracodaka.
     (2) avicārya avaśyakartavya anupekṣya; 'i. mood' loṭ ājñārthaḥ.
     -ly, adv. avaśyameva.

Imperceptible, a. aspaṣṭa avyakta avi-bhāṣya agocara agamya; 'i. to the senses' iṃdriyāgocara iṃdriyātīta atīṃdriya; 'i. to the eye' apratyakṣa parokṣa nayanāgocara; 'i. difference' atisūkṣmaḥ bhedaḥ.
     -Imper-
     -ceptibly, adv. avyaktaṃ agocaraṃ alakṣitaṃ nibhṛtaṃ.

Imperfect, a. apūrṇa apariṇata asaṃpanna apakva asamāpta asamagra.
     (2) nyūna vikala lupta hīna sadoṣa sacchidra ūnāvayava vikaleṃdriya vikalāṃga; 'i. memory' vikalā smṛtiḥ; 'i. comparison' luptopamā; 'i. tense' laṅ.
     -ion, s. doṣaḥ chidraṃ raṃdhraṃ aguṇaḥ dūṣaṇaṃ; kalaṃkaḥ vaikalyaṃ nyūnatā hāni f., kṣati f., aparyāpti f.
     -ly. adv. asaṃpūrṇaṃ asamyak vikalaṃ.

Imperforate, a. nīraṃdhra acchidra.

Imperial, a. maheśvarīya mahārāja-adhirāja -in comp.; 'i. rule' ādhirājyaṃ cakravartitvaṃ.

Imperil, v. t. See Endanger.

Imperious, a. ājñāpaka.
     (2) dṛpta uddhata dhṛṣṭa avalipta sāvalepa; 'in an i. tone' sāvalepaṃ tarjayaṃtyā girā uddhataṃ sāṭopaṃ.
     -ness, s. darpaḥ avalepaḥ utsekaḥ auddhatyaṃ; See Pride.

Imperishable, a. anaśvara akṣaya-yya akṣayin avināśin avyaya ajara akṣara.

Impermeable, a. apraveśya abhedya.

[Page 217]

Impersonal, a. akartṛka akartṛvācya; ex by bhāva 'i. verb, bhāvavācyaṃ.

Impersonate, v. t. cetanavat upacar 1 P. (with loc.)
     2 Feign, q. v.; 'i. ed Rāma' gṛhītarāmarūpaḥ veśaḥ.

Impertinent, a. viyāta aśiṣṭa pragalbha dhṛṣṭa avinīta duḥ-ku-śīla.
     (2) aprastuta aprakṛta aprāsaṃgika (kī f.); aptaṃgata asaṃbaddha ni-ṣprayojana anarthaka.
     (3) parādhikāracarcaka avyāpāreṣu vyāpāraṃ kurvat.
     -ly, adv. avi-nayena dhṛṣṭatayā pragalbhaṃ aprastutaṃ.
     -Imper-
     -tinence, s. avinayaḥ prāgalbhyaṃ dhṛṣṭatā aśiṣṭatā vaiyātyaṃ.
     (2) aprastutatvaṃ asaṃbaṃdhaḥ ananvayaḥ asaṃgatatā.

Imperturbable, a. akṣobhya nirvikāra samavṛtti-buddhi; apāriplava.

Impervious, a. durbhedya duṣpraveśya abhedya.
     (2) gahana nibiḍa agamya saṃkaṭa saṃbādha nīraṃdhra.

Impetuous, a. tīvra caṃḍa tīkṣṇa ugra prabala avimṛśya kṛta vegavat sarabhasa.
     (2) saṃraṃbhin sāhasin amarṣaṇa sāhasika (kī f.), asamīkṣyakārin tīkṣṇakarman.
     -ly, adv. vegena mahāvegena savegaṃ ugraṃ sasaṃraṃbhaṃ tīkṣṇaṃ sāhasena sarabhasaṃ tarasā.
     -ness, -Impetuosity, s. vegaḥ saṃ-ā-mahā-vegaḥ; caṃḍatā saṃraṃbhaḥ tīvratā sāhasaṃ amarṣatā rabhas n., rabhasaḥ.

Impetus, s. vegaḥ saṃ-ā-vegaḥ gati-śakti f., (fig;) preraṇā pracodanā protsāhanaṃ.

Impinge, v. t. āhan 2 U (usually A), samāpat 1 P, saṃghaṭṭ 1 A.

Impious, a. abhakta adhārmika (kī f.), apuṇyaśīla adharmin; duṣṭa pāpiṣṭha asādhu.
     -ness, -Impietry, s. abhakti f., adharmaḥ pāpaṃ duṣkṛtaṃ dharmalopaḥ devaniṃdā dharmahīnatā asādhutā duṣṭatā.

Implacable, a. ahārya acala aśāmya aśamanīya atoṣaṇīya anārādhya aprasādya asāṃtvanīya.
     (2) dīrgha-ati-dveṣin; 'i. hatred' āmaraṇāṃtikaṃ vairaṃ dīrghadveṣaḥ baddhavairaṃ.

Implant, v. t. ni-dhā 3 U, vilikh 6 P, niruh c., prati-ni-ṣṭhā c. (ṣṭhāpayati) prati-vap 1 P, nikhan 1 P, 'as if i. ed in the heart' pratyupteva...aṃtarnikhātevaca (Mal. 5;) 'so many are the thorns of anxiety i. ed in the heart' tāvaṃtopi vilikhyaṃte hṛdaye śokaśaṃkavaḥ (H. 4).

Implement, s. upakaraṇaṃ sādhanaṃ upaskaraḥ sāmagrī dravyaṃ pātraṃ yaṃtraṃ.

Implicate, v. t. saṃbaṃdh 9 P, saṃśliṣ c., lip 6 P, saṃsṛj 6 P, saṃkram c.; 'he is i. ed in many crimes' anekapāpairlipyate anekadoṣāstasmin saṃkrāṃtāḥ.
     -ion, s. saṃbaṃdhaḥ saṃsargaḥ samanvayaḥ anuṣaṃgaḥ.

Implicit, a. nirvivāda avaikalpika-asāṃśayika (kī f.); vicārānapekṣa avitarkita anāśaṃkita avicārita; better by 'i. ly.'
     -ly, adv. avitarkaṃ anāśaṃkaṃ asaṃśayapūrvaṃ avicārya niḥśaṃkaṃ nirvivādaṃ nirvikalpaṃ.

Implore, v. t. pra-abhi-arth 10 A, yāc 1 A, savinayaṃ-sāṃjali-yāc anunī 1 P, ārādh c., pra-sad c.
     -ingly, adv. baddhāṃjali a., pādayoḥ patitvā sapraṇipātaṃ savinayaṃ.

Imply, v. t. sūc 10, dhvan c., vac desid. (vivakṣati) bhaṃgyā vyaṃj c., upa-lakṣ 10, budh c.
     (2) (As meaning) prati-i c., dyut c., gam c., abhi-dhā 3 U; See Mean; 'these senses are i. ed' ete arthāḥ pratīyaṃte (S. B. 33); oft. by artha garbha. in comp.; 'words i. ing censure' niṃdārthaṃ vacaḥ. -
     ed, a. vivakṣita pratīta upalakṣita bhaṃgyā sūcita-dhvanita; 'i. sense' dhvaniḥ phalitaṃ phalita-dhvanita-garbhita-arthaḥ.
     -ication, s. vivakṣā upalakṣaṇaṃ-ṇā bhaṃgī f., vyaṃjanā anumānaṃ.

Impolite, a. aśiṣṭa asabhya grāmya durmaryāda asujana duḥśīla anārya avinīta adakṣiṇa.

Impolitic, a. anītijña nayānabhijña abudha avivecaka avijña asamīkṣyakārin amati-mat. 2 ahita sāpakāra anarthāvaha aniṣṭakara (rī f.), asamīkṣyakṛta nyāyaviruddha.
     -ally, adv. asamīkṣya; anītijñavat avicārya.
     -Impolicy, s. durṇayaḥ anayaḥ anīti f.

Imponderable, Imponderous, a. aguru laghu nirbhāra.

Import, v. t. (deśāṃtarāt) ānī or āhṛ or āvah 1 P.
     (2) sūc 10, budh c., uddiś 6 P, dyut c.; See Imply, Mean. 3 gurutayā saṃbaṃdh 9 P or avalaṃb 1 A. -s. (I. s) videśīyapaṇyāni videśajadravyāṇi bahirdeśāgatavāṇijyadravyāṇi.
     (2) arthaḥ bhāvaḥ abhiprāyaḥ āśayaḥ uddeśaḥ vivakṣā; 'of like i.' tulyārtha samānārtha.
     (3) gurutvaṃ gauravaṃ.
     -ance, s. mahattvaṃ gurutvaṃ gurutā gauravaṃ prabhāvaḥ gariman-mahiman m.
     (2) utkarṣaḥ unnati f., pratiṣṭhā pratipatti f., gauravapadaṃ; parama-ucca-padaṃ.
     (3) abhimānaḥ darpaḥ.
     -ant, a. mahat guru alaghu gurvartha bahvartha bahu-guru-prabhāva parama; 'i. object' gurvarthaḥ.
     -antly, adv. gurutayā paramaṃ.
     -ation, s. deśāṃtarādānayanaṃ.
     (2) ānītadravyāṇi.

Importune, v. t. nirbaṃdhena pracch 6 P or prārth 10 A or yāc 1 A, anu-nir-baṃdh 9 P, anu-rudh 7 U, atiprārthanayā udvij c. or āyas c.; 'being i. ed & c.' nirbaṃdhapṛṣṭaḥ sa jagāda sarvaṃ (R. xiv. 32); punaḥ punaścānubadhyamānā (Ka. 69).
     -acy, -ity, s. nirbaṃdhaḥ ati-nirbaṃdhaḥ atiyācanā-prārthanā nityaprārthanā āgrahaḥ.
     -ate, a. nirbaṃdhaśīla-para āgrahin atiyācaka-prārthaka; 'i. demand' ati-nirbaṃdhaḥ.
     -ately, adv. sāgrahaṃ nirbaṃdhena punaḥpunaḥ sanirbaṃdhaṃ.

Impose, v. t. nikṣip 6 P, ni-viś c., nyas 4 U, ni-ā-dhā 3 U, ā-samā-ruh c. (ropayati) sthā c. (sthāpayati) niyuj 7 A, 10; 'i. upon' vaṃc 10, vipra-labh 1 A; See Cheat. -ing, a. gāṃbhīryadyotin guruprabhāva vismayāvaha adbhuta vismāpaka bhavya prakāṃḍa mahātejas.
     -ition, s. nyāsaḥ āropaḥ-paṇaṃ sthāpanaṃ niveśanaṃ.
     (2) karaḥ śulkaḥ-lkaṃ.
     (3) chalaṃ kapaṭaṃ daṃbhaḥ; See Fraud.

Impostor, s. dhūrtaḥ dāṃbhikaḥ vaṃcakaḥ pratārakaḥ kitavaḥ.
     (2) (In religion) dharmadhvajin m., liṃgavṛttiḥ; See Hypocrite.

Imposture, s. vaṃcanā-naṃ chadman n., daṃbhaḥ kapaṭaṃ māyā vipralaṃbhaḥ atisaṃdhānaṃ pratāraṇā; See Fraud.

Impossible, a. aśakya asādhya asaṃbhava akaraṇīya duṣkara; gen. ex. by na śak pass.
     -Impossibility, s. aśakyatā asādhyatā.
     (2) asādhyaṃ asaṃbhavaḥ; oft. ex. by śaśaviṣāṇaṃ-śṛṃgaṃ khapuṣpaṃ gaganakusumaṃ.

Impost, s. karaḥ śulkaḥ-lkaṃ; baliḥ rājasvaṃ rājabhāgaḥ.

Imposthume, s. vidradhiḥ.

Impotent, a. nirbala durbala aśakta niḥsattva; See Feeble. 2 klība puṃstvahīna napuṃsaka. niṣpauruṣa.
     (3) niṣphala nirarthaka vyartha vṛthāmudhā- in comp.
     -ly, adv. durbalaṃ nirvīryaṃ niḥsattvaṃ.
     Impotency, s. daurbalyaṃ niḥsattvaṃ vīryābhāvaḥ klībatā apauruṣaṃ puṃstvābhāvaḥ vaiklavyaṃ.

Impound, v. t. goṣṭhe ni-ava-rudh 7 U or rakṣ 1 P.

Impoverish, v. t. nirdhanīkṛ 8 U, daridrīkṛ dhanaṃ naś c. or kṣi c.
     (2) vīryaṃ-śaktiṃ-hṛ 1 P or naś c.
     -ed, a. nirdhana kṣīṇadhana pari-kṣīṇa gatavibhava naṣṭārtha daridrīkṛta akiṃcana gata-pracalita-vibhava; See Poor.-ment, s. dāridryaṃ dhananāśaḥ-kṣayaḥ parikṣīṇatā.

Impracticable, a. asādhya aśakya duṣkara asaṃbhava anupapādya akārya.

Imprecate, v. t. śap 1 U, ā-kruś 1 P, garh 1, 10 A, abhiśaṃs 1 P.
     -ion, s. śāpaḥ ākrośaḥ-śanaṃ abhiśaṃsanaṃ gāli f.
     -ory, a. ākrośaka aniṣṭāvedin śāpagarbha.

Impregnable, a. ajayya alaṃghya durjaya durākrama anākramya.
     (2) gahana durgama agamya.

Impregnate v. t. sic 6 P, ni-ā-- pra-kṣip 6 P; vyāp 5 P or c., vyaś 5 A, pūr 10.
     (2) (Make pregnant) retaḥ sic garbhaṃ grah c. or utpad c., sasattvāṃ kṛ; See Pregnant. -ed, a. sikta vyāpta pūrṇa-garbha -in comp.
     (2) āpannasattvā garbhavatī.
     -ion, s. sekaḥ niṣedhaḥ garbhādhānaṃ.

Impress, v. t. ni-dhā 3 U, nyas 4 U, niviś c.; padaṃ grah c., niṣṭhā c. (niṣṭhāpayati) cittaniṣṭha -a. kṛ 8 U; saṃskṛ; (hṛdaye) padaṃ kṛ sthānaṃ labh 1 A (in the mind).
     (2) aṃk 10, cihn 10, mudr 10; See below.
     (3) hṛ 1 P, ākṛṣ 1 P; See Attract. -s. mudrā aṃkaḥ cihnaṃ lakṣaṇaṃ.
     -ed, a. mudrita ava-gāḍha aṃkita; niveśita niṣṭha-stha- in comp.; 'i. in the mind' hṛdayastha cittaniṣṭha; 'deeply i. on the ground' avagāḍhā bhūmau (S. 3).
     -ion, s. aṃkanaṃ cihnaṃ mudrā aṃkaḥ.
     (2) saṃskāraḥ cittasaṃskāraḥ.
     (3) anubhavaḥ buddhi f., mati f., mataṃ.
     (4) pariṇāmaḥ utpannaṃ saṃskārajanyaṃ phalaṃ; oft. ex. by aṃtaraṃ avakāśaḥ padaṃ with labh or grah; tadalabdhapadaṃ hṛdi śokaghane (R. vIII. 91), lebheṃtaraṃ cetasi nopadeśaḥ (R. vI. 66) 'made or left no i. on the heart &c.'
     (5) āghātacihnaṃ chedaḥ;
     -ive, a. hṛdayahārin hṛdayaṃgama cittākarṣin hṛdayaspṛś.

Imprint, v. t. mudr 10, aṃk 10, nyas 4 U; See Impress.

Imprison, v. t. kārāyāṃ-kārāgṛhe-nikṣip 6 P or baṃdh 9 P or nirudh 7 U.
     (2) baṃdigrāhaṃ grah 9 U, āsidh 1 P, baṃdīkṛ 8 U.
     -ment, s. kārāvāsaḥ kārānirodhaḥ kārābaṃdhanaṃpraveśaḥ nirodhaḥ-dhanaṃ baṃdhanaṃ āsedhaḥ pragrahaḥ baṃdīkaraṇaṃ.

Improbable, a. asaṃbhava aghaṭanīya durghaṭa anupapanna; 'it is i.' naitadupapadyate saṃbhavati or ghaṭate.
     -Improbability, s. asaṃbhavaḥ anu-papatti f., asaṃgati f.

Improbity, s. aśucitā anṛjutā asāralyaṃ kāpaṭyaṃ kauṭilyaṃ śāṭhyaṃ jihmatā khalatā; See Fraud.

Impromptu, a. ākasmika (kī f.), ayatnapūrva aciṃtitapūrva. -adv. pūrvaciṃtāṃ vinā.

Improper, a. ayukta anucita anupapanna anarha; oft. by ku-a pr.; 'i. union' asaṃgatiḥ kuyogaḥ.
     -ly, adv. ayuktaṃ asamyak asthāne anucitaṃ anupapannaṃ; 'acting i.' akṛtyakārin.
     -Impropriety, s. anaucityaṃ anyāyaḥ ayuktatā anupapatti f.
     (2) (Of conduct) avinayaḥ kucaritaṃ amaryādā duścaritaṃ akāryaṃ apacāraḥ maryādātikramaḥ.

Improve, v. t. utkṛṣ 1 P or c., saṃskṛ 8 U, unnatiṃ-śreyastvaṃ-nī 1 P or prāp c., upa-ci 5 U, bhadratara-śreyas a. kṛ; śudh c., pramṛj 2 P or c., pratisaṃ-samā-dhā 3 U, (as faults) -v. i. saṃ-vi-abhi-vṛdh 1 A, upaci pass., vṛddhiṃ-unnatiṃ-utkarṣaṃ-i-yā 2 P or gam 1 P or prāp 5 P, śreyas-bhadratara -a. bhū 'has i. ed in health' asti viśeṣaḥ; 'to i. in knowledge' vidyāṃ arj 1 P or adhigam or āp.
     -ment, s. vṛddhi f., abhi-pra-vṛddhiḥ utkarṣaḥ unnati f., upacayaḥ udayaḥ abhyudayaḥ āgamaḥ ādhikyaṃ bṛṃhaṇaṃ.
     (2) śreyastvaṃ bhadrataratvaṃ varīyastvaṃ.
     (3) śodhanaṃ pratisamādhānaṃ; 'i. in knowledge' vidyāgamaḥ jñānopacayaḥ; 'i. in health' viśeṣaḥ.

Improvident, a. adīrghadṛṣṭi adūradarśin; See Imprudent. -ly, adv. asamīkṣya avimṛśya.
     -Improvidence, s. adīrgha-adūra-dṛṣṭi f.

Improvise, v. t. aciṃtitapūrvaṃ-prāptakālaṃ-kṛ 8 U or rac 10.

Imprudent, a. anayajña anītimat avijña avicakṣaṇa anītijña anabhijña amatimat; adīrgha-adūra-dṛṣṭi avimṛśya-asamīkṣya-kārin adūradarśin avivekin nirviveka asāvadhāna.
     (2) (Of acts) avimṛśyakṛta anava-hita; better by 'i.-ly'.
     -ly, adv. avi-mṛśya; asamīkṣya. avicārya anālocitaṃ adīrghadṛṣṭyā nirvivekaṃ avijñavat avivekitayā sāhasena sāvegaṃ sasaṃraṃbhaṃ.
     -Imprud-
     -ence, s. adīrgha-adūra-dṛṣṭi f., apūrvaciṃtā asamīkṣā-kṣaṇaṃ avimarśaḥ avivekaḥ avicāraḥ.
     (2) avinayaḥ durṇīti f., durṇayaḥ.

Impudent, a. dhṛṣṭa viyāta pragalbha nirlajja avinīta durvinīta nistrapa lajjā-trapā-vrīḍāhīna prauḍha pratibhāvat.
     -ly, adv. dhṛṣṭavat pragalbhaṃ nirlajjaṃ vaiyātyena dhārṣṭyena.
     -Im-
     -pudence, s. dhṛṣṭatā dhārṣṭyaṃ vaiyātyaṃ prāgalbhyaṃ avinayaḥ alajjā nirlajjatā prati-bhā-bhānaṃ.

Impugn, v. t. pratyā-khyā 2 P, virudh 7 U, nirā-kṛ 8 U, adharīkṛ pratyādiś 6 P; See Contradict. 2 apavad 1 A, viparītaṃ vad niṃd 1 P, doṣaṃ grah 9 U.

Impulse, s. pravartanaṃ praṇodanaṃ pravṛtti f., pra-codanaṃ-nā protsāhanaṃ-nā; 'sudden i.' ākasmikī pravṛttiḥ vegaḥ saṃ-ā-vegaḥ.
     (2) hetuḥ kāraṇaṃ nimittaṃ prayojanaṃ.
     -Impul-
     -sive, a. pravartaka praṇodaka protsāhaka pra-codaka.
     (2) āvegaśīla sahasāpravartin vegānuvartin saṃraṃbhin; 'pray, don't grow i.' sahasā-ākasmikavṛttyā karmaṇi pravartituṃ nārhasi.
     -ly, adv. sahasā ākasmikapravṛttyā.

Impunity, s. daṃḍābhāvaḥ daṃḍamukti f.
     (2) anapāyaḥ anapakāraḥ akṣati f., ahāni f., anāśaḥ ahiṃsā apīḍā; 'with i. (to oneself)' apakāraṃ vinā svayamakṣatena ātmahāniṃ vinā.

Impure, a. aśuddha aśuci apavitra anirmala samala amedhya.
     (2) garhya niṃdya kaśmala kutsita.
     (3) pāṃsula vyabhicarin.
     -ly, adv. apavitraṃ aśucivat.
     -ity, -ness, s. a- śucitvaṃ amedhyatā.
     (2) malaḥ-laṃ aśaucaṃ kāluṣyaṃ kiṭṭaṃ mālinyaṃ apadravyaṃ; See Dirt. 3 garhyatā niṃdyatā.
     (4) pāṃsulatā lāṃpaṭyaṃ vyabhicāraḥ.

Impute, v. t. āruh c., (ropayati) saṃbaṃdh 9 P, kḷp c., prasaṃj c., nikṣip 6 P; See Ascribe. 2 apa-pari-vad 1 U, ā-adhi-kṣip niṃd 1 P: See Censure. -ation, s. (Act) āropaḥ-paṇaṃ kalpanā saṃbaṃdhaḥ prasaṃgaḥ; 'i. of a crime' doṣakalpanā doṣāropaḥ.
     (2) abhiyogaḥ abhiśaṃsanaṃ.
     (3) āropaḥ ā-adhikṣepaḥ dūṣaṇaṃ apavādaḥ kalaṃkaḥ pari (rī)vādaḥ; See Calumny.

In, prep. Gen. ex. by loc.; aṃtare madhye in comp.; with verbs by ni pr.
     (2) (Denoting instrument, manner, time, direction) ex. by instr.; 'i. great intimacy' mahatā snehena; 'i. six days' ṣaḍahena; 'i. a short time' acireṇa acirāt; 'i. breadth' vistāreṇa; 'drives i. a chariot' rathena yāti-carati; 'i. a joyful mood' ānaṃdena; 'i. order' krameṇa kramaśaḥ; 'i. small quantities' alpaśaḥ; 'i. the same manner' tadvat tathaiva; 'i. as much as' yataḥ yasmāt yat oft. by abl. or instr. of abstract nouns; See Because; 'i. as much as it arises from ingorance' avidyāmūlatvāt.

Inability, s. asāmarthyaṃ daurbalyaṃ aśakti f.

Inabstinence, s. asaṃyamaḥ anigrahaḥ.

Inacessible, a. agamya durgama durāsada duṣprāpa durāroha gahana viṣamastha.

Inaccurate, a. ayathārtha anṛta atathya aśuddha.
     -ly, adv. ayathārthaṃ anyathā.

Inaction, Inactivity, s. ālasyaṃ anudyogaḥ nirvyāpāratvaṃ kāryadveṣaḥ audāsīnyaṃ.

Inactive, a. alasa nirvyāpāra nirudyama avyavasāya; See Idle; 'to be i.' udās
     2 A.

Inadequate, a. akṣama ayogya asamartha aparyāpta anucita ananurūpa.

Inadmissible, a. agrāhya anupādeya; i. into society apāṃkteya apāṃkta.

Inadvertent, a. anavadhāna pramādin pramatta upekṣaka niravekṣa asamakṣiya-sapramādaṃ-kṛta.
     -ly, adv. sapramādaṃ niravekṣaṃ anavadhānāt asamīkṣya asāvadhānaṃ.
     -Inadvertence, s. pramādaḥ upekṣā anavekṣā anavadhānaṃ.

Inalienable, a. avicchedya ananyahārya.

Inamorata,-Inamorato, s. See Lover.

Inane, a. rikta śūnya a-niḥ-sāra.

Inanimate, a. a-vi-cetana prāṇahīna nirjīva.

Inapplicable, a. anupayojya anupapanna ayogya anucita.

[Page 220]

Inapplication, s. ālasya anudyogaḥ kāryanivṛtti f., apravṛtti f., amanoyogaḥ anabhiniveśaḥ.

Inapposite, Inappropriate, a. ayogya asaṃgataṃ aprastuta viruddha.

Inappreciable, a. atyalpa kṣudra.

Inapprehensive, a. niḥśaṃka akutobhaya vītabhaya.

Inapt, a. apātra ayogya.
     -itude, s. apātratā ayogyatā.
     -ly, adv. asthāne asaṃgataṃ.

Inarticulate, a. avyakta aspaṣṭa asphuṭa avyaktapada-varṇa-akṣara.
     -ly, adv. aspaṣṭaṃ avyaktaṃ; gadgadavācā.

Inartificial, a. akṛtrima sahaja.

Inasmuch as, adv. yasmāt yena yataḥ.

Inattentive, a. anavadhāna nirape (ve) kṣa anāsakta upekṣaka maṃdādara pramatta pramādin anavahita aniviṣṭacitta śūnyahṛdaya.
     -ly, adv. sapramādaṃ anavadhānena pramādataḥ asamīkṣya avimṛśya nirapekṣaṃ.
     -Inat-
     -tention, s. anavadhānaṃ anape (ve) kṣā upekṣā anādaraḥ ananurāgaḥ amanoyogaḥ pramādaḥ śūnyahṛdayatvaṃ.

Inaudible, a. aśrāvya karṇāgocara; 'i. weeping' niḥśabdarodanaṃ.

Inaugurate, v. t. abhiṣic 6 P, adhikāre niviś c.
     (2) prati-ṣṭhā c. (pratiṣṭhāpayati) saṃskṛ 8 U, upakram c., ārabh c. (raṃbhayati).
     -ion, s. abhiṣekaḥ pratiṣṭhāpanaṃ saṃskāraḥ; upakramaḥ.

Inaurate, See Gild,-ed.

Inauspicious, a. aśubha amaṃgala abhadra akalyāṇa (ṇī f.).
     -ly, adv. aśubhaṃ aśubhalagne.

Inborn, Inbred, a. sahaja naisargika-svābhāvika (kī f.), svabhāvaja aṃtarbhava.

Incalculable, a. agaṇya saṃkhyātīta.
     (2) amita.

Incandesce, v. t. pra- jval 10, ut-tap c.
     -ence, s. atyuṣṇatā uccaṃḍatā.
     -ent, a. prajvalana uttapta atyuṣṇa.

Incantation, s. maṃtraḥ abhicāraḥ yogaḥ maṃtraprayogaḥ māyā; 'to use i. s.' maṃtraiḥ vaśīkṛ 8 U or muh c., abhimaṃtr 10 A. abhicar c.

Incapable, a. akṣama asamartha aśakta aparyāpta anucita ayogya.

Incapacious, a. apṛthu avipula aviśāla saṃkaṭa saṃbādha.

Incapacitate, v. t. śaktiṃ hṛ 1 P. akṣamaṃakṣamī-kṛ 8 U, apātrī-ayogyaṃ kṛ.

Incapacity, s. asāmarthyaṃ aśakti f., anarhatā ayogyatā apātratā.
     (2) medhābhāvaḥ buddhihīnatā.

Incarcerate, -ion, See Imprison, -ment.

Incarnadine, v. t. aruṇī kṛ 8 U. -a. rakta rudhiratāmra ātāmra.

Incarnate, a. mūrta mūrtimat dehavat śarīrin śarīrabaddha dehin saśarīra.
     (2) avatārin manuṣyarūpadhārin gṛhītadeha manuṣyarūpeṇa ava-tīrṇa
     -ion, s. avatāraḥ; śarīradhāraṇaṃ dehagrahaṇaṃ mūrtimattā saśarīratā; better by (a.); See Embody also.

Incase, v. t. bhāṃḍe ni-dhā 3 U or niviś c.
     (2) pi-dhā āvṛ 5 U, ā-pari-veṣṭ c., pari-ā-cchad 10.

Incautious, a. asamīkṣya-avimṛśya-kārin sāhasin.
     (2) anavadhāna pramādin pramatta.
     -Incaution, s. pramādaḥ asamīkṣā; See Inattention.

Incendiary, s. gṛha-agāra-dāhin m.
     -Incen-
     -diarism, s. gṛhadāhaḥ.

Incense, s. dhūpaḥ turuṣkaḥ piṃḍakaḥ sihlaḥ yāvanaḥ (olibanum); yakṣadhūpaḥ sarjarasaḥ rālaḥ sarvarasaḥ; 'artificial i.' vṛkadhūpaḥ kṛtrimadhūpakaḥ. -v. t. dhūp 1 P, 10, dhūpena vās 10.
     (2) uttij c., uddīp c., saṃdhukṣ dhukṣ 10, kṣubh c., krudh c., prakup c.; See Enrage. -Incensory, s. dhūpapātraṃ-bhājanaṃ.

Incentive, s. pralobhanaṃ pracodanaṃ pravartanaṃ uttejanaṃ protsāhanaṃ; preraṇaṃ praṇodanaṃ udbodhakaṃ.
     (2) kāraṇaṃ nimittaṃ prayojanaṃ hetuḥ. -a. pravartaka pracodaka &c.

Inception, s. prāraṃbhaḥ upakramaḥ.

Incertitude, s. vikalpaḥ śaṃkā anirṇayaḥ.

Incessant, a. satata avirata anavarata avi-cchinna aviśrāṃta prasakta.
     -ly, adv. anava-rataṃ satataṃ ajasraṃ avicchedaṃ aśrāṃtaṃ sarvadā prasaktaṃ niraṃtaraṃ abhīkṣṇaṃ.

Incest, s. vyabhicāraḥ agamyagamanaṃ; oft. by gamanaṃ; 'i. with a mother, sister &c.' mātṛgamanaṃ; svasṛgamanaṃ &c.
     -uous, a. agamyagāmin vyabhicārin; 'i. son' mātṛgāmin m.

Inch, s. aṃgulaḥ; 'not even an i.' na rekhāmātramapi nālpamapi; 'by i. es' alpālpaṃ alpaśaḥ.

Inchastity, s. vyabhicāraḥ; asatītvaṃ pāṃsulatā (of women).

Inchoate, a. upakrāṃta aciraprārabdha.
     (2) asaṃpūrṇa.
     -ion, s. upakramaḥ prāraṃbhaḥ.

Incident, s. vṛttaṃ vṛttāṃtaḥ vyatikaraḥ prasaṃgaḥ saṃgati f., ghaṭanā.
     (2) upākhyānaṃ prāsaṃgikakathā. -
     al, a. prāsaṃgika-ānuṣaṃgika-āgaṃtuka-ākasmika-āpatika-naimittika- (kī f.), āhārya āgaṃtu aprastuta aprakṛta; 'i. cause' āgaṃtukāraṇaṃ kāryanimittaṃ.
     -ally, adv. pra-saṃgataḥ prasaṃgavaśāt yadṛcchayā kathāprasaṃgena kāryakāraṇataḥ daivāt āgaṃtukatayā.

Incinerate, v. t. bhasmasātkṛ 8 U, bhasmīkṛ.

[Page 221]

Incipient, a. ārabdha upakrāṃta; prathama agra purogāmin.

Incise, v. t. chid 7 P, kṛt 6 P, takṣ 1, 5 P; See Cut. -ion, s. chedaḥ kartanaṃ kṣataṃ bhedaḥ.

Incite, v. t. pravṛt c., protsah c., prer c., pra-cud 10, praṇud 6 P or c., udyuj 10; (anger &c.) uddīp c., uttij c., saṃdhukṣ 10.
     (2) ā-samā-śvas c.
     -ation, -ment, s. protsāhanaṃ pracodanaṃ pravartanaṃ preraṇaṃ uttejanaṃ.
     (2)
     Incentive, q. v.

Inclement, a. niṣṭhura karkaśa nirghṛṇa nidarya.
     (2) (Of weather) ugra kaṭhora rūkṣa asaumya tīkṣṇa tīvra pracaṃḍa.
     (3) vātavṛṣṭimat.
     Inclemency, s. adayā akāruṇyaṃ rūkṣatā kaṭutā.

Incline, v. i. nam 1 P, ava-ā-- namrībhū 1 P.
     (2) pravaṇa- a. bhū; 'lavourably i. ed towards her by (her) penance' tapasā tatpravaṇīkṛtaḥ (K. IV. 42); gen. ex. by śīla in comp.; 'i. ed to favour' anugrahaśīla; or by iṣ 6 P, vāṃch 1 P; by manas or kāma with inf. form, or by desid. forms. -v. t. ā-ava-nam c. (namayati) āvṛj 10, namrīkṛ
     (2) pravaṇīkṛ pravṛt c., ni-ud-yuj 10, protsah c., prer c., See Incite. -s. utsarpiṇī or avasarpiṇī bhūmiḥ pravaṇā bhūmiḥ.
     -ation, s. pravṛtti f., pravāhaḥ prāvaṇyaṃ; gen. ex. by śīlatā-tvaṃ or ālutā-tvaṃ in comp. or by desid. forms; 'i. to fall' patanaśīlatā patayālutā pipatiṣā
     (2) bhāvaḥ abhilāṣaḥ icchā kāmaḥ chaṃdaḥ chaṃdas n., ruci f., cittapravṛttiḥ; 'following one's own i.' kāmacārin svacchaṃda svairavṛtta kāmacāra svaira svairin.
     (3) ā- nati f.; 'i. of a planet's orbit to the ecliptic' paramāpamaḥ.
     -ed, a. nata āvarjita.
     (2) pravartita pravaṇa in comp., śīla or ālu in comp. or by desid. forms.

Inclose, v. t. See Enclose.

Include, v. t. parigrah 9 P, aṃtargaṇ 10. samāviś c., aṃtaḥ kal 10, parisamāp-abhivyāp- 5 P, pratisaṃ-hṛ 1 P; gen. ex. by aṃtar with bhū-gam-pat 1 P or vṛt 1 A (with nom. of what is included).
     (2) ā-dhā 3 U, dhṛ 10, ā-dā 3 A, garbha in comp.
     -ed, a. aṃtarbhāvita aṃtargaṇita; pari-gṛhīta aṃtarbhūta aṃtargata aṃtarvartin samāviṣṭa sahita avāṃtara garbhita abhivyāpta; garbha in comp.; 'i. space' aṃtarālaḥ-laṃ abhyaṃtaraṃ; 'those persons i.' tānnarān samākalayya tairnaraiḥ saha.
     -ing, -Inclusive, a. pari-grāhin abhivyāpaka; oft. by saha or sahita a.; 'both days i' ubhābhyāmapi dinābhyaṃ saha ubhayadinasahitaṃ; 'then enter a hermit with two others (three i. himself)' tataḥ praviśatyātmanātṛtīyo vai- khānasaḥ (S. 1).
     -Inclusively, adv. sā- kalyena aśeṣeṇa sahitaṃ.
     -Inclusion, s aṃtarbhāvaḥ aṃtargaṇanā-naṃ samāveśaḥ-śanaṃ pari- grahaḥ abhi- vyāpti f., pratisaṃhāraḥ.

Incognito, a. pracchanna alakṣita pracchanna- gupta-rūpa. -adv. pracchannaṃ gupta-alakṣya-rūpeṇa nibhṛtākāreṇa.

Incognizance, s. anabhijñānaṃ apratipatti f.
     -Incognizant, a. anabhijña ajña.

Incoherent, a. asaṃgata asaṃbaddha ananvita.
     -ly, adv. asaṃgataṃ ananvayaṃ.
     -Incoherence, s. asaṃbaṃdhaḥ asaṃgati f., ananvayaḥ asaṃdarbhaḥ.

Incombustible, a. adāhya durdāhya.

Income, s. āyaḥ udayaḥ āgamaḥ dhanāgamaḥ arthaprāpti f., dhanodayaḥ.

Incommensurable, a. asamaparimāṇa asamāna asadṛśa.
     (2) aparyāpta.

Incommensurate, a. atulya asamāna a nanurūpa; aparyāpta na alaṃ asadṛśa.

Incommode, v. t. pīḍ 10, kliś 9 P, āyas c.; 'don't i. yourself' alamāyāsena.
     Incommodious, a. anupayukta ayogya.
     (2) kleśa-pīḍā-kara (rī f.,), asukhada uparodhin.

Incommunicative, a. vāgyata mitavāc mitakatha bhāṣaṇavirakta saṃlāpavimukha (khī f.).

Incomparable, a. atula anupama advitīya nirupama apratima apratirūpa anupameya.

Incompassionate, a. nirghṛṇa krūra nṛśaṃsa nirdaya; See Cruel.

Incompatible, a. See Inconsistent.

Incompetent, a. aśakta asamartha ayogya akarmakṣama analaṃkarmīṇa.
     -ly, adv. ayogyaṃ akṣamavat.
     -Incompetence, -cy, s. akṣamatā asāmarthyaṃ kāryākṣamatā aparyāpti f.

Incomplete, a. apūrṇa asamāpta aniṣpanna. sāvaśeṣa.
     (2) vikala nyūna lupta hīnāṃga nyūnāvayava luptāvayava asamagra.
     -ly, adv. apūrṇaṃ sāvaśeṣaṃ aparyāptaṃ; vaikalyena asamastaṃ.
     -ness, s. apūrṇatā asamāpti f.
     (2) vaikalyaṃ nyūnatā.

Incomplex, Incomposite, a. amiśrita asaṃkīrṇa śuddha.

Incomprehensible, Inconceivable, a. ajñeya agamya durbodha aciṃtya avibhāvya agrāhya abodhagamya atarkya adhīgamya bodhātīta iṃdriyātīta atīṃdriya iṃdriyāgocara.

Inconclusive, a. anirṇāyaka apramāṇa aniścāyaka.
     -ly, adv. apramāṇaṃ pramāṇaṃ vinā anirṇāyakatvena.

Incongruous, a. asaṃgata viruddha asaṃbaddha anupapanna.
     -ness, -Incongruity, s. virodhaḥ asaṃgati f., anupapatti f.; oft. by kva-kva; See Congruous.

Inconsequent, a. aprayukta aprayogin ayauktika nyāyaviruddha ayuktisiddha.

Inconsiderable, a. alpa kṣudra tuccha.
     (2) alpārgha.

Inconsiderate, a. asamīkṣya-avimṛśya-kārin avivekin avimarśin sāhasin pramatta asāvadhāna; 'an i. deed' sāhasaṃ.
     -ly, adv. avimṛśya asamīkṣya avicārya sahasā nirvivekaṃ sarabhasaṃ anālocitaṃ niravadhānaṃ pramādataḥ sāhasena.
     -ness, s. avimarśaḥ avivekaḥ asamīkṣyakāritvaṃ avicāraṇā asamīkṣā.

Inconsistent, a. asaṃgata viruddha virodhin asaṃbaddha ananvita visaṃvādin vi-gīta viparīta; paraspara virodhin-viruddha parasparaparāhata saṃkula pūrvāparaviruddha kliṣṭa; oft. ex. by visaṃvad 1 U, virudh pass., vipra-vad See Consistent also.
     -ly, adv. virodhena viruddhaṃ visaṃvādena parasparaviruddhaṃ.

Inconsistence, -cy, s. asaṃgati f., asaṃbaṃdhaḥ ananvayaḥ virodhaḥ vaiparītyaṃ vibhedaḥ asādṛśyaṃ visaṃvādaḥ vipratipatti f., parasparavirodhaḥ virodhokti f.

Inconsolable, a. aśaraṇa nirvinoda śokākula.

Inconsonant, a. See Inconsistent.

Inconspicuous, a. aprakāśa aspaṣṭa.
     (2) apradhāna.

Inconstant, a. asthira adṛḍha; cala caṃcala; tarala lolamati calacitta.
     -Inconstancy, s. asthairyaṃ taralatā caṃcalatvaṃ; See Fickle.
     -ness.

Incontaminate, a. akalaṃka adūṣita pavitra.

Incontestable, a. nirvivāda avicārya apatyākhyeya niḥsaṃdeha suniścita.

Incontinent, a. asaṃyata avaśin ajiteṃdriya vyabhicārin.
     -Incontinence, s. asaṃyamaḥ adamaḥ ayamaḥ ajiteṃdriyatvaṃ vyabhicāraḥ lāṃpaṭyaṃ iṃdriyādamaḥ.

Incontrovertible, a. apratyākhyeya nirvi-vāda abādhya asaṃdigdha.

Inconvenient a. anupayukta anucita aparyāpta ayogya; ahita asukhakara kleśakara (rī f.); kleśada duḥkhāvaha uparodhaka duḥkhada.
     -Inconvenience, s. ayogyatā anaucityaṃ anupayogaḥ aparyāpti f.
     (2) kleśaḥ asukhaṃ uparodhaḥ pīḍā āyāsaḥ āyāsa or kleśa-hetuḥ or kāraṇaṃ. -v. t. upa-rudh 7 U, bādh 1 A, pīḍ 10; See Convenience.

Inconversant, a. anabhijña avijña; anabhyaṃtara.

Incorporate, v. t. saṃmiśr 10, saṃhan 2 P, saṃyuj 7 U, 10, saṃsṛj 6 P, saṃśliṣ c., e- kīkṛ 8 U. -v. i. ekībhū saṃsṛj-saṃyuj- pass.
     -ion, s. saṃyogaḥ saṃśleṣaḥ saṃmiśraṇaṃ saṃsargaḥ.

Incorporeal, a. aśarīrin videha niravayava.

Incorrect, a. aśuddha aśuci sadoṣa doṣavat.
     (2) asatya ayathārtha vitatha; 'i. in conduct' durvṛtta durācāra.
     -ly, adv. mithyā anyathā atathyaṃ ayathārthaṃ; aśuddhaṃ.
     -ness, s. aśaucaṃ aśuddhatā asatyatā &c.

Incorrigible, a. aśodhya asamādheya śikṣātīta asādhya apratisamādheya.

Incorrodible, a. akṣayaṇīya.

Incorrosive, a. avilayana anāśaka.

Incorrupt, a. aduṣṭa śuci pavitra śuddha.
     -ness, s. śucitā śuddhatā.

Incorruptible, a. anāśya adūṣya akṣaya.

Increase, v. i. vṛdh 1 A, vi-saṃ-pra-pari- edh 1 A, saṃ-ṛdh 4, 5 P, sphāy 1 A, ā-pyai 1 A, vṛddhiṃ yā-i 2 P or gam 1 P or prāp 5 P, pra-upa-ci pass., murch 1 P, (mumūrcha sahajaṃ tejo haviṣeva havirbhujāṃ R. x. 79), praruh 1 P.
     (2) vistṝ-vitan- pass., vi-pra-sṛ 1 P. -v. t. vṛdh c., edh c., ṛdh c., āpyai c., sphāy c. (sphāvayati) āgam c., bṛṃh c. vṛddhiṃ nī 1 P, praruh c., pra-upa-ci 5 U.
     (2) vistṝ c., vitan 8 U, prasṛ c., -s. vṛddhi-sphīti-samṛddhi f., upa-pra-cayaḥ vardhanaṃ āpyāyanaṃ bṛṃhaṇaṃ unnati f., vistāraḥ ādhikyaṃ.
     -ing, a. vardhiṣṇu pracīyamāna prarohin. See Grow.

Incredible, a. aśraddheya aviśvāsya pratyayātīta viśvāsānarha atipratyaya-viśvāsa apramāṇabhūta.

Incredulous, a. aśraddhālu apratyayin śaṃkāśīla aviśvāsaśīla.
     -ly, adv. sāśaṃkaṃ apratyayena.
     -Incredulity, s. apratyayaḥ aśraddhā aviśvāsaḥ.

Incremate, v. t. dah 1 P.

Increment, See Increase (s.).

Incriminate, v. t. abhiyuj 7 A, 10; See Accuse.

Incrust, v. See Encrust.

Incubate, v. i. ava-sthā 1 A, aṃḍānāmupari saṃviś 6 P, aṃḍāni puṣ 1, 9 P.
     -ion, s. aṃḍapoṣaṇaṃ.

Incubus, s. kusvapnaḥ duḥsvapnaḥ.

Inculcate, v. t. anu- śās 2 P, upadiś 6 P, (citte) niviś c., śikṣ c.; See Impress.

Inculpate, v. t. See Censure.

Incumbent, a avalaṃbin; āśrita uparistha.
     (2) āvaśyaka; oft. ex. by pot. pass. part. or arh 1 P. -s. adhikṛtaḥ niyojyaḥ vṛttibhuj m., vṛttibhogin-dhārin m.

Incur, v. t. bhaj 1 U, āśri 1 U, āp 5 P, labh 1 A; āvah 1 P, utpad c.; gen. ex. by i-yā- 2 P, gam 1 P &c. with object, by pot. pass. part., arh 1 P or arha yogya bhājanaṃ pātraṃ in comp.; 'he i. s blame' vācyatāṃ yāti doṣabhājanaṃ-doṣabhāk-doṣapātraṃ bhavati; 'i. s debt' ṛṇaṃ karoti 'you will only i. sin' pāpamevāśrayethāḥ; 'i. s a penalty' daṃḍyo bhavati daṃḍamarhati.

Incurable, a. asādhya aśamanīya durupacāra apratikārya aparihārya asamādheya nirupāya.

Incurious, a. anutsuka ajijñāsu akutūhalin.

Incursion, s. avaskaṃdaḥ-danaṃ abhidravaḥ upa-plavaḥ ākramaḥ abhiprayāṇaṃ abhigrahaḥ; 'to make i. s' avaskaṃd 1 P, abhidrū 1 P; See Attack. -Incursive, a. upaplavin upadravin.

Incurvate, v. t. nam c., āvṛj 10, bhuj 6 P, ākuṃc c.
     -ions, s. ā- nati f., ākuṃcanaṃ.

Indebted, a. ṛṇin ṛṇagrasta-baddha.
     (2) upa-kṛta anugṛhīta kṛtopakāra; 'I am i. to fortune' daivenānugṛhītosmi

Indecent, a. grāmya aślīla avācya aśrāvya.
     (2) avinīta vinayaśūnya-rahita ni-rmaryāda atikrāṃtamaryāda-vinaya; aśiṣṭa asabhya śiṣṭācāraviruddha.
     (3) ayukta anyāyya lajjākara (rī f.), niṃdya nirlajja.
     -ly, adv. garhitaṃ aślīlatayā avinayena amaryādaṃ ayuktaṃ.
     -Indecency, s. aślīlatā grāmyatā.
     (2) avinayaḥ amaryādā aśiṣṭatā maryādātikramaḥ.
     (3) ayukta anupapatti f., niṃdyatā garhyatā anyāyaḥ kurīti f., anīti f., anayaḥ kuśīlaṃ apacāraḥ.

Indecision, s. saṃdehaḥ anirṇayaḥ anirdhāraṇaṃ vikalpaḥ saṃśayaḥ aniścayaḥ vitarkaḥ āśaṃkā dvāparaḥ.
     (2) vikalpa-vitarka-śīlatā saṃdigdha asthira-matitvaṃ calacittatā laulyaṃ caṃcalatā.

Indecisive, a. saṃdigdha anirṇīta aniścita savikalpa anirṇāyaka.
     (2) vikalpa-vitarkasaṃdeha-śīla asthira-saṃdigdha-lola-mati dhībuddhi -citta anavasthita calacitta dolāyamānacitta; See Fickle. -ly, adv. aniścitaṃ sasaṃdehaṃ.

Indeclinable, a. avyaya avikārya avibhaktika; 'an i. word' avyayaḥ-yaṃ nipātaḥ.

Indecorous, Indecorum, See Indecent,
     Indecency.

Indeed, adv. nūnaṃ khalu kila nāma vastutaḥ paramārthataḥ satyaṃ tattvataḥ arthataḥ dhruvaṃ tāvat hi eva.

Indefatigable, a. aklāṃta aśrāṃta aviṣaṇṇa mahotsāha bahuśramakṣama anirviṇṇa; See Assiduous.

Indefeasible, a. alopanīya avināśya.

Indefensible, a. arakṣaṇīya apratipādanīya. anuttara.

Indefinable, a. anirvācya anirvacanīya avarṇanīya paricchedātīta. Gen. ex. by kim pron. with api; (vikāraḥ kopyaṃtarjaḍayati Mal. I).

Indefinite, a. aniyata aniścita anirdiṣṭa alakṣita.

Indelible, a. akṣara śāśvata (tī f.), anāśya alopya akṣayya amārṣṭavya.

Indelicate, a. grāmya aślīla.
     (2) avinīta aśiṣṭa asabhya ayukta; See Indecent.

Indemnify, v. t. (kṣatiṃ) pūr 10, niṣkṛ 8 U, nistṝ c., apākṛ pratikṛ śudh c., pramṛj 2 P or c., kṣemaṃ prativi-dhā 3 U.
     -Indemnity, s. kṣati-hāni-pūraṇaṃ kṣatiniṣkṛti f. -nistāraḥ apakāraśuddhi f., pratiphalaṃ kṣemapratividhānaṃ yogakṣemaḥ; 'a paper granting i.' abhayapatraṃ daṃḍābhayapatraṃ.

Indent, v. t. daṃturīkṛ 8 U, bhaṃgurīkṛ; anukrakacaṃ chid 7 P or aṃk 10.
     -ation, s. bhaṃgaḥ chedaḥ bhaṃgurīkaraṇaṃ.
     -ed, a. daṃtura daṃturita bhaṃgura sabhaṃga anukrakaca.
     -ure s. pratijñāniyama-patraṃ.

Independent, a. svādhīna anāyatta svāyatta svataṃtra ātmāyatta ātmataṃtra anāśrita aparāyatta a-vi-vaśa aparataṃtra
     (2) svairin svacchaṃda svairavṛtti svaira svaira-kāma-cārin yādṛcchika (kī f.), niryaṃtraṇa aniyaṃtraṇa svecchācārin; See Free; 'i. of' vimucya vihāya vinā; See Except; nirapekṣa anapekṣa in comp., bāhyanimittanirapekṣamapi svāśrayaṃ kāryaṃ bhavati (S. B. 508) 'i. of external causes' &c.
     -ly, adv. svātaṃtryeṇa svairaṃ svecchayā svacchaṃdaṃ anāyattaṃ yadṛcchayā yatheṣṭaṃ yathākāmaṃ svataṃtraṃ anyanirapekṣaṃ.
     -Independence, s. svātaṃttyaṃ ātmādhīnatā aparavaśatā apārataṃtryaṃ svācchaṃdyaṃ svairatā yadṛcchā.

Indescribable, a. akathya atikatha vāgvi-bhavātivṛtta varṇanātīta varṇanāviṣaya ava-rṇanīya anirvācya; oft. by kaḥ-kā-kiṃ- with api; kāpyabhikhyā tayorāsīt (R. I. 4 6) 'an i. splendour' &c.; 'the splendour of that pair is simply i.' kiṃ kathyate śrīrubhayasya tasya (K. vii. 78).

Indestructible, a. akṣayya anaśvara anāśya avināśin ajara akṣayin.

Indeterminable, a. alakṣya aparimeya saṃdigdha.

Indeterminate, a. aniyata anirdiṣṭa anirṇīta saṃdigdha savikalpa alakṣita; apa-rimita.
     -ion, s.
     Indicision, q. v.

Index, s. sūci (cī) patraṃ sūci-cī f., ni-ghaṃṭuḥ anukramaṇikā
     (2) pradeśi (śa) nī darśakaḥ.
     (3) (Indicative of) ex. by jñāpaka-sūcaka-gamaka. -a., tadeva gamakaṃ pāṃḍityavaida gdhayoḥ (Mal. 1) 'that only is the i. of wisdom and skill'; See Indicate.

[Page 224]

India, s. bhārata bha(bhā)ratavarṣaṃ jaṃbudvīpaḥ.
     -Indian, a. bhāratīya bhāratadeśīya.

Indicate, v. t. sūc 10, dyut c., vi-aṃj 7 P or c. gam c., (gamayati) pra-nir-diś 6 P, pra-dṛś c., budh c., prakaṭīkṛ 8 U, āviṣkṛ nirūp 10, prakāś c., jñā c., (jñāpayati) ni-ā-vid c., lakṣ 10, nirvac 2 P, or c., abhi-dhā 3 U, avagam c., prati-i c. (pratyāyayati) piśunayati (D.).
     -ion, s. lakṣaṇaṃ cihnaṃ liṃgaṃ vyaṃjanaṃ sūcanā rūpaṃ abhijñānaṃ; ākūtaṃ ākāraḥ iṃgita.
     (2) (Act) prakāśanaṃ nirdeśaḥ pradarśanaṃ.
     -ive, -ory, a. darśaka gamaka sūcaka vyaṃjaka dyotaka vācaka jñāpaka nirdeśaka bodhaka piśuna; 'i. of equal love' tulyānurāgapiśunaṃ (V. 2); 'i. mood' svārthaḥ.

Indict, v. t. abhiyuj 7 A, 10, apavad 1 A.
     -ment, s. abhiyogaḥ abhiśaṃsanaṃ abhiyogapatraṃ.

Indifferent, a. sāmānya madhyama viguṇa.
     (2) samabhāva samabuddhi samadṛṣṭi samadarśin samapakṣa taṭastha apakṣapātin niḥsaṃga muktasaṃga.
     (3) nirapekṣa anapekṣa nirādara anabhilāṣa nirabhilāṣa nirīha niḥspṛha virakta nirutsuka avyagra; 'to remain or be i.' udās 2 A or upa-īkṣ 1 A, kimityudāsate bharatāḥ (Mal. 1.); (in good sense) mādhyasthyaṃ avalaṃb I A, mādhyasthyamiṣṭepyavalaṃbaterthe (K. i. 52).
     -ly, adv. nirapekṣaṃ nirutsukaṃ nirabhilāṣaṃ.
     (2) madhyamatayā sāmānyataḥ.
     -Indifference, s. audāsīnyaṃ mādhyasthyaṃ virakti f., vairāgyaṃ anabhilāṣaḥ anapekṣā anīhā aspṛhā niḥspṛhatā nirīhatā niḥsaṃgatā tāṭasthyaṃ.
     (2) pramādaḥ upekṣā amanoyogaḥ anavekṣā anavadhānaṃ anādaraḥ.
     (3) samabhāvaḥ apakṣapātaḥ asaṃgaḥ.

Indigent, a. dīna daridra adhana durgata niḥ-sva akiṃcana; See Poor. -ly, adv. dīnavat sakārpaṇyaṃ sadainyaṃ.
     -Indigence, s. dainyaṃ dāridryaṃ nirdhanatā durgati f., duḥsthiti f., niḥsvatā akiṃcanatvaṃ.

Indigenous, a. svadeśodbhava svadeśīya svadeśajāta.

Indigestion, s. ajīrṇaṃ apākaḥ agnimāṃdyaṃ maṃdāgniḥ annavikāraḥ annāparipākaḥ.
     Indigestible, a. duṣpaca durjara ajarya.

Indignant, a. kopākula iddhamanyu samanyu saroṣa saṃraṃbhin kupita atikruddha atiruṣṭa jātāmarṣa saṃjātakopa dīptakopa.
     -ly, adv. saroṣaṃ sakopaṃ sāmarṣaṃ sakrodhaṃ.
     -Indigna-
     -tion, s. manyuḥ saṃraṃbhaḥ kopaḥ roṣaḥ krodhaḥ amarṣaḥ ruṣ f., pratighaḥ krudh f., gurukopaḥ.

Indignity, s. apa(va)māna; paribhavaḥ avajñā anādaraḥ apekṣā avadhīraṇaṃ-ṇā tiraskāraḥ dhikkrāraḥ See Disgrace,
     Insult, also.

Indigo, s. nīlaṃ; (plant) nīlī kālā klītakikā grāmīṇā madhuparṇikā raṃjanī śrīphalī tutthā droṇī dolā nīlinī melā tūṇī.

Indirect, a. anṛju vakra kuṭila jihma parokṣa; 'i. tax'; parokṣakaraḥ; 'i. hint' vakrokti f., bhaṃgibhāṣaṇaṃ vakrabhaṇitaṃ bhaṃgyuktiḥ bhaṃgi-gī f.
     -ly, adv. bhaṃgyuktyā vakroktyā.
     (2) vakraṃ kuṭilaṃ anṛju asaralaṃ tiryak tiras.

Indiscernible, a. apratyakṣa avyakta adṛṣṭigocara.

Indiscreet, a. avimṛśya-asamīkṣya-kārin avicakṣaṇa adūradarśin avivecaka anītijña amatimat vivekahīna-śūnya anavahita
     -ly, adv. avimṛśya asamīkṣya; avicārya nirvivekaṃ avicāra-asamīkṣā-pūrvaṃ.
     -In-
     -discretion, s. avivekaḥ avicāraḥ-raṇā asamīkṣā; avijñatā avimarśaḥ asamīkṣyakāritā-tvaṃ; anavadhānaṃ pramādaḥ anapekṣā.

Indiscriminate, a. avivikta nirviśeṣa aparicchinna apṛthakkṛta.
     (2) saṃkula saṃkīrṇa avyavasthita.
     -ing, -ive, a. avivekin aviśeṣajña nirviveka.
     -ion, s. avivekaḥ avicāraḥ-raṇā. aparicchedaḥ avijñānaṃ.
     -ly, adv. aviviktaṃ nirviśeṣaṃ.
     (2) saṃkulaṃ saṃkīrṇaṃ akrameṇa kramaṃ vinā.

Indispensable, a. avaśya aparityājya aparihārya avaśyakārya; 'an i. duty' nityakarman n.

Indispose, v. t. viraṃj c., vimukhīkṛ 8 U, aruciṃ-viraktiṃ-utpad c. or jan c., pratikūla- a. kṛ; na pravṛt c.
     (2) asvāsthyaṃ jan c.
     -ed, a. virakta vimukha-parāṅmukha (khī f.), anicchu ananukūla dveṣin pratikūla apravṛtta anabhilāṣin.
     (2) asva (su) stha asva(su)sthaśarīra; 'severely i.' balavadasvasthaśarīra.
     -ition, s. virakti f., virāgaḥ aruci f., vimukhatā anicchā anīhā apravṛtti f., aspṛhā pratikūlatā.
     (2) asvāsthyaṃ asusthatā śarīrāsvāsthyaṃ.

Indisputable, a. See Incontestable.

Indissoluble, a. abhedya durbhedya alaṃghya; sudṛḍha dṛḍhabaddha susaṃhata.
     (2) adrāvya akṣaraṇīya.

Indistinct, a. avyakta asphuṭa aspaṣṭa aprakāśa apratyakṣa
     (2) saṃkula saṃkīrṇa; 'an i. speech.' mliṣṭaṃ avispaṣṭaṃ.
     -ly, adv. avyaktaṃ aspaṣṭaṃ.
     -ness, s. avyakti f., aspaṣṭatā.

Indistinguishable, a. aparicchedya avi-jñeya alakṣya.

Indite, v. t. likh 6 P.

[Page 225]

Individual, s. vyakti f., puruṣaḥ ekajanaḥ avayavaḥ. -a. vyaktigata avyāpaka avyāpin eka
     -ity, s. vyaktitā avyāpakatvaṃ vyaktiḥ.
     (2) pṛthaktvaṃ pārthakyaṃ mamatā.
     -ly, adv. ekaikaśaḥ pratyekaśaḥ ekaikaṃ pratyavayavaṃ avayavaśaḥ pṛthak pṛthak.

Indivisible, a. avibhājya abhedya anaṃśya niravayava.

Indocile, a. avineya avaśya avidheya avaśaga durdama durdāṃta anadhīna anāyatta svairin svacchaṃda.

Indoctrinate, v. t. See Advise.

Indolent, a. taṃdrila alasa taṃdrālu maṃda nirudyama udyogavirakta kāryadveṣin kāryavimukha (khī f.), niśceṣṭa nirutsāha jaḍa maṃdakriya.
     -ly, adv. nirudyamaṃ alasavat maṃdatayā.
     -Indolence, s. taṃdrā ālasyaṃ taṃdri-drī f., maṃdatā jāḍyaṃ anudyogaḥ kāryavimukhatā anutsāhaḥ kāryadveṣaḥ.

Indomitable, a. durdama durdāṃta adamya aśṛṇya.
     (2) adīna-akṛpaṇa-cetas atyutsāhavat urusattva.

Indoors, See under Door.

Indubitable, a. asaṃdigdha suniścita anāśaṃkya niḥsaṃśaya; See Certain.

Induce, v. t. anu-nī 1 P, pravṛt c., ud-ni-yuj 10, pracud 10, protsah c., prer c.; See Incite.
     (2) ā-kṛṣ 1 P, pra-vi-lubh c., hṛ 1 P; oft. ex. by causal forms.
     (3) utpad c., jan c. (janayati) saṃ-ud-bhū c., āvah 1 P.
     (4) prabudh c.
     -ment, s. protsāhanaṃ pravartanaṃ anunayaḥ; pracodanaṃ.
     (2) kāraṇaṃ hetuḥ nimittaṃ pralobhanaṃ; See Incentive. -Induction, s. anumānaṃ; apavāhaḥ.
     -Inductive, a. ānumānika (kī f.).

Induct, v. t. dharmādhikāre niyuj 7 A, 10.
     -ion, s. pratiṣṭhāpanaṃ.

Indulge, v. i. ā-paj pass, āsakta-nirata- a. bhū 1 P (with loc.); sev 1 A, bhaj 1 U. -v. t. upa- lal 10, upacchaṃd 10; anugrah 9 U, tṛp c., tuṣ c.; anu-vṛt 1 A, anurudh 4 A, anuvi-dhā 3 U, anupraviś 6 P, pūr 10.
     (2) anu-jñā 9 P, anu-mud 1 A, anu-man 4 A, kṣam 1 A, 4 P, upekṣ 1 A, na virudh 7 U, na saṃyam 1 P; na nigrah 9 U, na niṣidh 1 P.
     -ence, s. āsakti f., nirati f., sevā āsaṃgaḥ; śīlatā-ālutā- in comp.
     (2) adamaḥ aniṣedhaḥ asaṃyamaḥ ani-grahaḥ apratirodhaḥ.
     (3) toṣaṇaṃ tarpaṇaṃ anuvartanaṃ lālanaṃ upacchaṃdanaṃ anurodhaḥ anuvidhānaṃ anuvṛtti f., anuvṛttaṃ chaṃdonuvṛttaṃ.
     (4) prasādaḥ anugrahaḥ; anujñā anumati f.
     -ent, a. sadaya anugrahaśīla anugrāhin anukūla anukaṃpaka karuṇātmaka.
     (2) chaṃdonuvartin chaṃdānurodhin anuvidhāyin.
     -ently, adv. sānurodhaṃ chaṃdonurodhena sadayaṃ sānugrahaṃ sakāruṇyaṃ.

Indurate, v. t. ghanīkṛ 8 U, dṛḍhīkṛ saṃhan 2 P. -v. i. ghanībhū.
     -ion, s. ghanīkaraṇaṃ kāṭhinyaṃ ghanībhāvaḥ ghanatā.

Industry, s. udyamaḥ udyogaḥ pyavasāyaḥ adhyavasāyaḥ utsāhaḥ yatnaḥ abhiyogaḥ ceṣṭā kriyā kāryābhiniveśaḥ karmaśīlatā kāryaprasakti-pravṛtti f., abhyāsaḥ anālasyaṃ pariśramaḥ ā-pra-yāsaḥ sodyogatā.
     -ious, a. udyamin udyogin vyavasāyin sodyama sodyoga sotsāha analasa kāryāsakta karmaśīla karmaniṣṭha karmāsakta karmaśūra kriyāparāyaṇa ataṃdrita udyukta udyata karmaprasita.
     -iously, adv. sodyamaṃ sodyogaṃ sotsāhaṃ saprayatnaṃ prasaktaṃ abhiniveśena.

Inebriate, v. t. mad c., madaṃ utpad c.
     -ed, a. matta kṣīva madonmatta unmada.
     -ion, s. madaḥ mādaḥ unmādaḥ kṣīvatā.

Ineffable, a. See Indescribable.

Ineffaceable, a. anapamṛjya alopanīya.

Ineffective, Ineffectual, a. niṣphala viphala vyartha mogha nirarthaka niṣprayojana.
     (2) nirbala asamartha akṣama asiddhikara(rī f.), niṣprabhāva avīryavat See Fruitless, -ly, adv. niṣphalaṃ vyarthaṃ mudhā vṛthā nirarthakaṃ; nirbalaṃ.
     -Inefficacy, s. aprabhāvaḥ akṣamatā aśakti f., asāmarthyaṃ śaktihīnatā vaiphalyaṃ moghatvaṃ vyarthatā anarthakatvaṃ.
     -Ineffica-
     -cious, a. aprabhāva akṣama asamartha tejohīna aprabala.
     (2) mogha vyartha akiṃcitkara (rī f.), viphala niṣphala.
     -Inefficient, a. anupayukta kāryākṣama analaṃkarmīṇa ayogya akāryasādhaka.
     (2) aprabala.

Inelastic, a. sthitisthāpakatvahīna.

Inelegant, a. aśobhana aślīla apraśasta avinīta; See Indecent. -Inelegance. s. alāvaṇyaṃ; aśobhā &c.

Ineligible, a. avaraṇīya ayogya ayukta.

Ineloquent, a. vāgapaṭu; avāgmin.

Inept, a. ayogya anucita anarha.
     (2) mūḍha mūrkha bāliśa.

Inequality, s. vaiṣamyaṃ asāmyaṃ viṣamatā vibhedaḥ asādṛśyaṃ bhinnatā.

Inequitable, a. anyāyya adharmya nyāyaviruddha.

Ineradicable, a. anunmūlya avināśya.

Inert, a. jaḍa niśceṣṭa aceṣṭa acala gati-hīna niścala acetana.
     (2) anudyogin maṃda taṃdrila jaḍa alasa.
     -ly, adv. maṃdaṃ jaḍavat.
     -ness, s. jāḍyaṃ aceṣṭā anudyogaḥ maṃdatā ālasyaṃ kāryavimukhatā
     -Inertia, s. niścalatā jāḍyaṃ.

Inestimable, a. anargha-rghya amūlya atyutkṛṣṭa.

[Page 226]

Inevitable, a. aparihārya avaśyabhāvin ahārya avāraṇīya anivārya niyata bhavi-tavya avaśyaka ānuṣaṃgika (kī f.).
     -ly, adv. avaśyaṃ niyataṃ dhruvaṃ ekāṃta in comp., (ekāṃtavidhvaṃsiṣu piṃḍeṣu R. II. 57.)

Inexcusable, a. akṣamya asoḍhavya amarṣaṇīya.
     (2) niruttara anivāryadoṣa nirvyapadeśa.

Inexhaustible, a. akṣaya akṣayin avi-nāśya avidhvaṃsin anaṃta avyaya.

Inexorable, a. niṣṭhura niranurodha anārādhya anamya ananuneya niranukrośa nirdaya kaṭhiṇapāṣāṇa-hṛdaya kaṭhoracitta.

Inexpedient, a. anucita ayogya anarha anupapanna.

Inexperience, s. ananubhavaḥ apakvabuddhitvaṃ apariṇatamatitvaṃ vyavahārānabhijñatā abahudarśitvaṃ.
     -ed, a. apakvabuddhi apariṇataprajña anabhijña vyavahārānabhijña alpadṛśvan abahudarśin.

Inexpert, a. akuśala anipuṇa avidagdha apaṭu adakṣa.

Inexpiable, a. aśodhya prāyaścittākṣama ani-ṣkaraṇiya.

Inexplicable, a. avyākhyeya agamyārtha durbodha gahana abodhya durgama.

Inexpressible, a. anabhyudya akathya; See Indescribable.

Inextinguishable, c. aśāmya anirvāpya.

Inextricable, a. dustara anuddhārya.

Infallible, a. amogha avyartha niścita.
     (2) abhramādhīna pramādākṣama askhalanaśīla askhalita-mati-buddhi bhramānarha.
     -Infallibility, s. abhrāṃti f., pramādākṣamatā apramāditvaṃ.

Infamy, s. a-apa-yaśas n., duṣkīrti f., akīrtiḥ apratiṣṭhā vācyatā kalaṃkaḥ apakarṣaḥ.
     -ous, a. ayaśaskara (rī f.), niṃdya vācya kalaṃkāvaha garhya atiduṣṭa garhaṇīya.
     (4) (Of persons) duṣkīrtimat ayaśasvin apayaśaska khyātagarhaṇa abhiśasta.
     -ousness, See (s.).

Infant, s. bālaḥ śiśuḥ bālakaḥ stanaṃdhayaḥ stanapaḥ-pāḥ arbhakaḥ dārakaḥ ḍiṃbhaḥ kṣīrapāḥ stana-kṣīra-pāyin m., uttānaśayaḥ; (all f. also). -a.,
     -ile, -ine, a. bāla-yogya bālakīya (s.) in comp.
     (2) vyavahārāyogya aprāptavyavahāradaśa; 'i. state.' bālāvasthā.
     -In-
     -fancy, s. bālyaṃ śaiśavaṃ śiśu-bāla-bhāvaḥ bālyāvasthā śiśu-bāla-kālaḥ.
     (2) prathama-bāla-avasthā āraṃbhaḥ prāraṃbhaḥ.
     -Infanticide, s. bālahatyā śiśuvadhaḥ-hatyā.
     (2) bālahan m., bālaghatakaḥ.

Infantry, s. pattayaḥ padātayaḥ padātikāḥ (pl.), padātibalaṃ pādātaṃ pattisainyaṃ.

Infatuate, v. t. muh c., mad c., buddhiṃ-jñānaṃ han 2 P or lup c.
     -ed, a. mūḍha vi-saṃpari-mūḍha vimohita hata or naṣṭa-buddhi or jñāna naṣṭalupta-saṃjña buddhibhraṣṭa mohopahata unmatta; 'i. by lust,' kāmāṃdha kāmamūḍha.
     -ing, a. mohin mohakārin mohana.
     -ion, s. mohaḥ vi-saṃ-mohaḥ mūḍhatā mūrkhatā būddhi-jñāna-lopaḥbhraṃśaḥ-nāśaḥ viveka-hāni f. -lopaḥ.

Infeasible, a. asādhya duṣkara asaṃbhāvya aniṣpādanīya.

Infect, v. t. (anyasmin) saṃcar c., saṃkram c., (rogeṇa) saṃsṛj 6 P, rogākrāṃta- -a. kṛ 8 U.
     (2) duṣ c. (dūṣayati) bhraṃś c.; See Corrupt. -ed, a rogadūṣita-saṃsṛṣṭa-ākrāṃta saṃcāra-saṃparka-saṃsarga-duṣṭa or dūṣita.
     (2) duṣṭa dūṣita bhraṣṭa.
     -ion, s. saṃcāraḥ saṃkramaḥ saṃsargasaṃcāra-saṃparka-sparśa-doṣaḥ rogasaṃcāraḥ-saṃsargasaṃparkaḥ.
     (2) doṣaḥ dūṣaṇaṃ.
     -ious, -ive, a. saṃcārin saṃsargin sparśasaṃcārin saṃsargīya sāṃsargika (kī f.).

Infecund, a. vaṃdhya niṣphala; See Fruit-
     -less.

Infelicity, s. asukhaṃ akuśalaṃ akṣemaḥ; duḥkhaṃ; āpad-vipad f.
     -ous, a. ayogya adhanya.

Infer, v. t. anu-mā 3 A, 2 P, saṃ-bhū c., unnī 1 P, ūh 1 A, tark 10, apavah 1 P, avagam 1 P; 'his dignity may be i. ed from his form' saṃbhāvanīyānubhāvāsyākṛtiḥ (S. 7); 'her very form leads (me) to i. her being superhuman' ākṛtirevānumāpayatyamānuṣatāṃ (Ka. 132).
     -able, a. anumeya ānumānika (kī f.), tarkasādhyagamya.
     -ence, s. (Process) anumiti f., yukti f., apohanaṃ parāmarśaḥ.
     (2) (Result) anumānaṃ apohaḥ apavāhaḥ tarkaḥ abhyūhaḥ; tarkanirṇayaḥ-siddhāṃtaḥ.
     -ential, a. anumānika-ānuṣaṃgika (kī f.), anumāna-tarka-siddha.

Inferior, a. ūna nyūna alpīyas.
     (2) nīca hīna ni-apa-kṛṣṭa avara adhara jaghanya adhama anuttama; See Mean. 3 adhaḥstha nimna adhara nīcastha adhastana (nī f.).
     (4) gauṇa (ṇī f.), apradhāna upasarjana amukhya; oft. by ku or dur pr., 'of an i. caste' hīnajāti-varṇa durvarṇa kukula; 'i. in rank' avarapadabhāk; 'i. in age' kanīyas avaraja anuja; 'it will be clear who is i. and who is superior' adharottaravyaktirbhaviṣyati (M. 1); gen. ex by parihā pass. with abl. for 'to'; 'she is not i. to Sachī in majestic dignity' ojasvitayā na parihīyate śacyāḥ (V. 3). -s. avarapadabhāk m., hīnapadasthaḥ avaraḥ.
     -ity, s. nyūnatā ūnatā hīnatā adharatā avaratvaṃ apakarṣaḥ aprādhānyaṃ gauṇatā.

[Page 227]

Infernal, a. nāraka (kī f.), narakīya narakastha nirayagata.
     (2) āsura (rī f.), rākṣasa (sī f.); 'i. regions' narakaḥ nirayaḥ; pātālaṃ adhobhuvanaṃ nāgalokaḥ pretalokaḥ balisadman n. -s. narakavāsin m., narakasthaḥ.

Infertile, a. See Fruitless.

Infest, v. t. bādh 1 A, upa-rudh 7 U, upa-plu 1 A, upa-dra 1 P, upapīḍ 10, upasṛj 6 P, kliś 9 P.
     -ed, a. upasṛṣṭa bādhita.
     (2) (nityaṃ) sevita juṣṭa āśrita 'i. by wild animals' śvāpadajuṣṭa.

Infidel, s. nāstikaḥ aśraddhāluḥ dharmaniṃdakaḥ anīśvaravādin m., pāṣaṃḍaḥ. -a. aśraddadhāna nāstikavṛtti anīśvaravādin aviśvāsin mithyādṛṣṭi.
     -ity, s. nāstikatā anīśvaravādaḥ deva-dharma-niṃdā śāstrāśraddhā.
     (2) abhakti f., vyabhicāraḥ vivāhasamayabhaṃgaḥ.
     (3) viśvāsaghātaḥ-bhaṃgaḥ.

Infinite, a. anaṃta ameya amita apari-mita apāra nirmaryāda niravadhi niḥsīma aparyaṃta; 'an i. number' parārdhyaṃ.
     -itude,
     -y, s. ānaṃtyaṃ anaṃtatā apāratā sīmābhāvaḥ asīmatā.
     -ly, adv. amitaṃ anaṃtaṃ atyaṃtaṃ atīva atimātraṃ.

Infinitesimal, a. atisūkṣma atyaṃtasūkṣma.

Infinitive, s. sāmānya-sādhāraṇa-rūpaṃ the technical name being tumun.

Infirm, a. durbala kṣīṇa aśakta avasanna kṣīṇa-bala-sattva-śakti; See Feeble. 2 asthira skhalita adhīra adṛḍha; 'the step being. i.' nātisthiracaraṇasaṃcārasya (Ka. 35).
     (3) jīrṇa jarāpariṇata jarātura jaraṭha.
     -ity, s. daurbalyaṃ aśaktiḥ f., vīrya-śaktihāni f.
     (2) doṣaḥ chidraṃ vikāraḥ aparādhaḥ vaikalyaṃ aguṇaḥ.
     (3) vyādhiḥ rogaḥ āmayaḥ.
     -Infirmary, s. āturaśālā rugṇālayaḥ.

Infix, v. t. See Fix.

Inflame, v. t. dīp c., saṃ-ut-pra- jval c., tap c., dah 1 P, saṃ-iṃdh 7 A.
     (2) uttij c., protsah. c., uddīp c. (as feelings); will only serve to i. his grief' saṃdīpanā eva duḥkhasya (vinodanopāyāḥ) (U. 3); prakup c., ruṣ c., See Enrage, Excite; 'i. ed with wrath' iddhamanyu kopajvalita-pradīpta; 'i. ed with pride' samiddhadarpa; 'to be i.-ed' jval 1 P, dīp 4 A. dah-iṃdh- pass.
     -Inflammable, a. dāhya jvalanaśīla āśujvalanīya dāhātmaka.
     -Inflam-
     -mation, s. tāpanaṃ dīpanaṃ dāhanaṃ.
     (2) tāpaḥ. dāhaḥ ploṣaḥ
     (3) (In medicine) pākaḥ; 'i. of the eyes' netrapākaḥ; asthipākaḥ &c.
     -Inflammatory, a. tāpaka dīpaka dāhaka dīpana dāhin tāpakārin
     (2) dāhayukta-vi- śiṣṭa sadāha satāpa dāha in comp.; 'i. fever' dāhajvaraḥ.

Inflate, v. t. dhmā 1 P, śvi c., sphāy c. (sphāvayati) vistṝ c., ud-han 2 P; utsic 6 P or c., unmad c.; 'i. with air' vātena pṝ c. or pūr 10, ucchūnīkṛ 8 U.
     -ed, a. dhmāta sphīta śūna utsikta uddhata unmatta; 'i. with pride' darpādhmāta madoddhata garvoddhata 'i. with air' vātaphulla vātapūritapūrṇa.
     -ion, s. ādhmānaṃ vātapūraṇaṃ.

Inflect, v. t. nam c., āvṛj 10, bhuj 6 P, kuṃc c.
     (2) vikṛ c., rūpāṇi ā-khyā 2 P; 'the word is not i. ed' tacchabdasya vibhaktyādivikārā na jāyaṃte.
     -ion, s. ā- nati f., āvarjanaṃ.
     (2) vikāraḥ rūpaṃ vibhaktyādikāryaṃ kāryaṃ vibhakti f.

Inflexible, a. anamya anāvarjya.
     (2) dṛḍha kaṭhina saṃhata; See Hard. 3 dṛḍha-sthira-saṃkalpa-mati-niścaya dhīra.
     (4) kaṭhora kaṭhiṇahṛdaya niranurodha niranukrośa krūra.
     -In-
     -flexibly, adv. sudṛḍha dṛḍhaniścayapūrvaṃ nirvi-kalpaṃ kaṭhoraṃ niranurodhaṃ.
     -Inflexibility, s. anamyatā kāṭhinyaṃ saṃhananaṃ kaṭhoratā dhairyaṃ dṛḍhasaṃkalpatvaṃ.

Inflict, v. t. pra-ṇī 1 P, pravṛt c., prayuj 7 A, 10, ācar 1 P, vi-dhā 3 U, kṛ 8 U, pat c., ā-ni-dhā; 'to i. pain on' duḥkhe pat c. or duḥkhasya padaṃ nī 1 P; oft. ex. by kṛ or 3 U; 'i. punishment' daṃḍaṃ kṛ or .
     -ion, s. praṇayanaṃ vidhānaṃ pravartanaṃ dānaṃ karaṇaṃ; 'i. of punishment' daṃḍapraṇayanaṃ daṃḍādhānaṃ.

Influence, s. balaṃ prabhāvaḥ śakti f., sāmarthyaṃ vaśaḥ-śaṃ guṇaḥ pratāpaḥ.
     (2) pratiṣṭhā gauravaṃ; varṇaḥ adhikāraḥ utkarṣaḥ pad or sthāna-gauravaṃ or māhātmyaṃ; 'under the i. of' vaśa vaśya vidheya adhiṣṭhita āyatta adhīna taṃtra &c. in comp.; 'under the i. of sleep' nidrā-vaśa-vidheya; 'through the i. of love' kāmādhīnatvāt; 'planetary i.' grahāveśaḥ. -v. t. adhi-ṣṭhā 1 P; pra-bhū 1 P, īś 2 A (with gen.); vaśīkṛ 8 U
     (2) pravṛt c., prer c., protsah c., pra-ni-yuj 10, 1 P, ākṛṣ 1 P, hṛ 1 P; 'a fool has his mind i. ed, by the convictions of others' mūḍhaḥ parapratyayaneyabuddhiḥ (M. 1); 'to be i. ed by' vaśaṃ gam 1 P, vikṛ pass., āyatta- a. bhū; 'not i. ed by anger or passions' anāyatto roṣasya avaśo viṣayāṇāṃ (Ka. 45).
     -Influential, a. pratiṣṭhāpanna sapratāpa labdhavarṇa pratiṣṭhita sagaurava; mahat guru prabala prabhāvavat; 'an i. meeting' labdhapratiṣṭhanarāṇāṃ samājaḥ.
     -ly, adv. sapratāpaṃ saprabhāvaṃ sagauravaṃ.

Influx, s. āgamaḥ aṃtaḥ-pravāhaḥ-sravaṇaṃ.

[Page 228]

Infold, v. t. veṣṭ 1 A or c., ācchad c., pidhā 3 U, kośe ni-dhā.
     2 Clasp, q. v.

Inform, v. t. vi-jñā c. (jñāpayati) ni-āvid c., śaṃs 1 P, kath 10, ā-khyā 2 P or c., budh c., saṃdiś 6 P, śru c., avagam c. (gamayati); See Tell. 2 (Against) ā-hve 1 A, abhiyuj 7 A, 10, abhiśaṃs ādhṛṣ c.
     -ant, s. vijñāpakaḥ ā-ni-vedakaḥ; khyāpakaḥ.
     -ation, s. nivedanaṃ vijñāpanaṃ bodhanaṃ khyāpanaṃ.
     (2) vārtā pravṛtti f., udaṃtaḥ vṛttāṃtaḥ samācāraḥ.
     (3) vi- jñānaṃ bodhaḥ prabuddhatā ava-gamaḥ.
     (4) abhiyogaḥ abhiśaṃsanaṃ.
     -er, s. sūcakaḥ piśunaḥ karṇa(rṇe)japaḥ.

Informal, a. avidhi niyama-vidhi-rīti-vi-ruddha utsūtra.
     -ity, s. avidhiḥ niyama or vidhi-virodhaḥ or bhaṃgaḥ avyavasthā utkramaḥ aniyamaḥ arīti f.
     -ly, adv. vidhi-niyamaviruddhaṃ ayathāvidhi.

Infraction, s. bhaṃgaḥ ati-vyati-kramaḥ laṃghana ullaṃghanaṃ.

Infrequent, a. asatata anabhīkṣṇa virala anitya.
     -ly, adv. anityaṃ abahuśaḥ kadācit.

Infringe, v. t. ut- laṃgh 1 A, 10, bhaṃj 7 P. ati-vyati-kram 1 U, 4 P, aticar 1 P, lup c., vyāhan 2 P.
     (2) bhaṃj khaṃḍ 10, bhid 7 P.
     -ment, s. laṃghanaṃ ullaṃghanaṃ bhaṃgaḥ ati-vyati-kramaḥ lopaḥ vyāghātaḥ.

Infuriate, v. t.
     Enrage, q. v. -a. saṃrabdha kopākula krodhāṃdha; See Furious.

Infuscate, See Darken.

Infuse, v. t. niṣic 6 P, saṃmiśr 10, saṃsṛj 6 P, samā-ni-ā-dhā 3 U, pra-ni-kṣip 6 P, ā-ni-pra-viś c.
     (2) kvath 1 P; 'does not i. strength into their understanding' na tayorjñāne śaktiṃ karoti (U. 2); 'i. into the mind' upadiś 6 P, citte ni-viś c.; 'i. with perfumes' bhū c., vās 10.
     -ion, s. niṣekaḥ ādhānaṃ prakṣepaḥ-paṇaṃ niveśanaṃ saṃmiśraṇaṃ.
     (2) phāṃṭaḥ himaṃ (cold i.); niryāsaḥ niryūhaḥ kvāthaḥ
     (3) vāsanaṃ bhāvanaṃ.

Ingathering, s. śasyasaṃgrahaḥ phalasaṃcayaḥ.

Ingeminate, a. punaḥpunaḥ kṛta. -v. t. punaḥpunaḥ kṛ 8 U, dviguṇīkṛ.

Ingenious, a. catura vidagdha pravīṇa dakṣa paṭu vicakṣaṇa upāyajña vijña yuktimat kalpaka nipuṇa tīkṣṇa-sūkṣma-buddhi.
     (2) suprayukta yuktikṛta.
     -ly, adv. caturaṃ sapāṭavaṃ yuktyā nipuṇavat suprayogeṇa.
     -ness, -Ingenuity, s. yukti f., suprayogaḥ kalpanā cāturyaṃ vaidagdhyaṃ pāṭavaṃ dākṣyaṃ kalpakaśakti f., mati-sūkṣmatā.

Ingenuous, a. niṣkapaṭa nirvyāja amāya śuddhamati ajihmaḥ See Frank,
     Honest. 2 udāra abhijāta mahānubhāva.
     -ly, adv. niṣkapaṭaṃ amāyayā.
     -ness, s. niṣkāpaṭyaṃ amāyā avyājaḥ sāralyaṃ ārjavaṃ vimalātmatā śuddhabhāvaḥ.
     (2) audāryaṃ mahānubhāvaḥ ābhijātyaṃ.

Ingle, s. agniḥ.
     (2) uddhānaṃ udhmānaṃ.

Inglorious, a. See Infamous.

Ingot, s. piṃḍaḥ; 'i. mould' tū(tu)likā īṣi (ṣī) kā.

Ingraft, v. t. prativap 1 P, prati-ni-khan 1 P; See Engraft also.

Ingrain, v. t. dṛḍhī-sthirī-kṛ 8 U.
     (2) dṛḍhaṃ niviś c.

Ingrate, a. kṛtaghna (ghnī f.), akṛtajña akṛtavedin.
     -Ingratitude, s. kṛtaghnatā akṛtajñatā upakāravismaraṇaṃ-nāśanaṃ akṛtaveditvaṃ.

Ingratiate, v. t. prasādabhājanaṃ bhū 1 P, ārādh c., prasad c., anuraṃj c., upalal 10, anugrahaṃ prāp 5 P.

Ingredient, s. aṃgaṃ sādhanaṃ bhāgaḥ aṃśaḥ ghaṭakaḥ ghaṭakāvayavaḥ upakaraṇaṃ.

Ingress, s. praveśaḥ praveśanaṃ praveśadvāraṃ-mārgaḥ.

Ingulf, See Engulf.

Ingurgitate, v. t. satṛṣṇaṃ or atilobhena gṝ 6 P.

Inhabit, v. t. vas 1 P, ni-prati- (with loc.); ā-adhi-vas adhyās 2 A, āśri 1 U, sev 1 A, juṣ 6 A, adhi-ṣṭhā 1 P (all with acc.); 'thickly i. ed' janākīrṇa.
     -able, a. vāsayogya nivāsārha vāsakṣama; ājīvya.
     -ant, s. ni- vāsin-sthāyin m., sthaḥ in comp.; oft. by derivatives; 'a merchant i. of KauŚāmbī' kauśāṃbīyo vaṇik; āyodhyikaḥ atratyaḥ tatratyaḥ &c.

Inhale, v. t. śvas 2 P, ni-pā 1 A, aṃtaḥ grah 9 U; vāyunā pūr 10.

Inharmonious, a. visvara karkaśasvana asaṃgata.

Inhere, v. i. nivas 1 P, ni-ṣṭhā 1 P, aṃtaḥ vṛt 1 A or jan 4 A or bhū 1 P.
     -ence, s. niṣṭhā saṃsthā aṃtarvṛtti f. adhiṣṭhānaṃ anu-ṣaṃgaḥ.
     -ent, a. niṣṭha in comp.; aṃtarjāta aṃtarvartin nirūḍha anuṣaṃgin samavāyin.
     (2) nija sahaja svabhāvaja svābhāvika-naisargika (kī f.), prakṛtistha.
     -ently, adv. prakṛtyā svabhāvataḥ.

Inherit, v. t. anvayāgamena-kulakrameṇa-prāp 5 P, paraṃparayā prāp adhikārībhū 1 P, paitṛkādhikāraṃ labh 1 A.
     -ance, s. rikthalābhaḥ aṃśa-dāya-prāpti f., paitṛkarikthaprāptiḥ
     (2) dāyaḥ rikthaṃ paitṛkaṃ paitṛkaṃ dhanaṃ or rikthaṃ auddhārikaṃ kramāgatadhanaṃ.
     (3) uttarādhikāraḥ rikthādhikāraḥ.
     (4) dāyabhāgaḥ.
     -ed, a. kramāgata paraṃparāgataprāpta kramāyāta paitṛka (kī f.), pitṛprāpta anvayāgata.
     -or, s. dāyādaḥ rikthādhikārin m.; See Heir.

Inhibit, v. t. See Forbid.

[Page 229]

Inhospitable, a. atithyavimukha (khī f.), anātitheya (yī f.), asatkāraśīla satkāradveṣin.
     -Inhospitallty, s. atithyanādaraḥātithyavimukhatā asatkāraḥ.

Inhuman, a. amanuṣyadharman.
     (2) krūra nṛśaṃsa nirdaya nirghṛṇa niṣṭhura kaṭhorahṛdaya; Se,
     Cruel.
     -ity, s. krauryaṃ nirdayatā naiṣṭhuryaṃ.
     -ly, adv. nirdayaṃ niṣṭhuraṃ niṣkaruṇaṃ krūravat.

Inhume, v. t. bhūmau nikhan 1 P or ni-dhā 3 U or niviś c. or nikṣip 6 P.
     -ation, s. nikhananaṃ bhūmau niveśanaṃ.

Inimical, a. paripaṃthin vairin ahita pratyarthin virodhin vipakṣa dveṣin pratikūla; See under Enemy.
     -ly, adv. ahitabuddhyā śatrubhāvena śatruvat śatru-droha-buddhyā prati-kūlaṃ viruddhaṃ savairaṃ.

Inimitable, a asādhāraṇa (ṇī f.), ananu-kārya anupameya apratima anupama advitīya ananya-sādhya-śakya.

Iniquity, s. anyāyaḥ daurjanyaṃ durātmatā durvṛttatā khalatā adharmaḥ anyāyyatā
     (2) pāpaṃ kukarman n., durācāraḥ apacāraḥ-karman m., duṣkarman m. mahāparādhaḥ.
     -ous, a. anyāyya dharmya duṣṭa khala pāpiṣṭha pāpa dharmāpeta anyāyin adhārmika (kī f.); (of persons only) durātman durjana durvṛtta durācāra kukarman.
     -ously, adv. anyāyena adharmeṇa khalavat duṣṭavat.

Initial, a. prathama pūrva agrima ādima ādya prāthamika (kī f.), ādi in comp. -s. ādyākṣaraṃ ādivarṇaḥ prathamākṣaraṃ.

Initiate, v. t. ārabh 1 A, upakram 1 A, pra-stu 2 U.
     (2) prathamatattvāni upanī 1 A, abhimaṃtr 10 A, upadiś 6 P, dīkṣ 1 A, (saṃskārapūrvaṃ) praviś c.
     -ed. a. dīkṣita kṛtasaṃskāra upanīta kṛtadīkṣa abhimaṃtrita.
     (2) kṛtavidyopakrama vidyāpraviṣṭa kṛtapraveśa.
     -ion, s. āraṃbhaḥ upakramaḥ prathamaśikṣā-upadeśaḥ vidyātattvopadeśaḥ dīkṣā saṃskāraḥ abhimaṃtraṇaṃ upanayaḥ vidyāpraveśaḥ.
     (2) dīkṣākaraṇaṃ.
     -ive, s. āraṃbhaḥ upakramaḥ. -a.,
     -ory, a. ādya āraṃbhaka upakramakārin.

Inject, v. t. aṃtaḥ praviś c. or nikṣip 6 P.
     -ion, s. aṃtaḥkṣepaṇaṃ.

Injudicious, a. avivekin avicakṣaṇa vicāra-viveka-śūnya vicārahīna asamīkṣyakārin-kṛt; See Indiscreet.

Injunction, s. śāsanaṃ ājñā ā-ni-deśaḥ niyogaḥ; 'sacred i.' vidhiḥ kalpaḥ codanā; 'scriptural i.' śāstracodanā dharmasūtraṃ śāstrājñā.

Injure, v. t. pīḍ 10, ni-apa-kṛ 8 U. du 5 P, hiṃs 7 P (a strong term); saṃ- bādh 1 A, ard 1 P or c., kṣaṇ 8 P, kṣi 1, 5 P or c., duṣ c. (dūṣayati) vyath c. (vyathayati) druh 4 P (with dat.), apa-rādh 4, 5 P (with loc. or gen.).
     -er, s. apakartṛ m., pīḍakaḥ hiṃsakaḥ apakārakaḥ drohin m.
     -ious, a. pīḍākara-aniṣṭakarahānikara-ahitakara (rī f.), ahita bādhaka apakāraka hiṃsaka drohin; ghātaka ghātuka hiṃsātmaka hiṃsra hiṃsālu śarāru nṛśaṃsa.
     -iously, adv. sāpakāraṃ sāpāyaṃ hiṃsākṣati-pūrvaṃ.
     -y, s. pīḍā apakāraḥ apakṛti f., apakriyā apāyaḥ hiṃsā ahitaṃ aniṣṭaṃ hāni f., nikṛtiḥ anyāyaḥ drohaḥ aparādhaḥ.
     (2) kṣati f., kṣataṃ bādhā
     (3) nāśaḥ kṣayaḥ apacayaḥ.

Injustice, s. anyāyaḥ adharmaḥ anīti f., durṇītiḥ nyāya-dharma-virodhaḥ anayaḥ.

Ink, s. masi-sī (maṣi-ṣī) f., melā golā; 'red i.' alaktaḥ alaktarasaḥ; 'i.-stand' masīpātraṃ masyādhāraḥ masikūpī-bhājanaṃ-dhānī melāṃdhukaḥ vārdalaḥ; 'bring i. and paper' masībhājanaṃ patraṃ copanaya (Mu. 1). -v. t. masyā lip 6 P or c. duṣ (dūṣayati).
     -y, a. masīlipta masīvarṇa-dūṣita.

Inkling, s. yatkiṃcidavabodhanaṃ īṣajjñānaṃ iṃgitaṃ kiṃcidbodhanaṃ.

Inland, a. deśīya daiśika-ābhyaṃtarika (kī f.). deśa in comp.
     (2) deśamadhyavartin deśamadhyastha.
     -er, s. deśamadhyavāsin m.

Inlay, c. t. pratibaṃdh 9 P, (yadi maṇistrapuṇi pratibadhyate P. I. 1), prativap 1 P, praṇi-dhā 3 U, anu-vyadh 4 P, khac 10 (khacayati) chur 6 P or c.

Inlet, s. dvāraṃ praveśaḥ praveśadvāraṃ-mārgaḥ.
     (2) puṭabhedaḥ samudravaṃkaḥ.

Inly, adv. aṃtar; antarastha a.

Inmate, s. nivāsin m., sahavartin m.; gen. parijanaḥ bhṛtyavargaḥ.

In memoriam, adv. smaraṇārthaṃ.

Inmesh, See Enmesh.

Inmost, a. atyabhyaṃtara atyaṃtarbhūta; gen. ex. by udaraṃ garbhaḥ aṃtar in comp.; 'i. heart' hṛdayodaraṃ; 'i. soul' aṃtarātman m.

Inn, s. pathikāśramaḥ maṭhaḥ uttaraṇasthānaṃ.
     (2) smṛtiśāstrajñavāsaḥ.
     (3) śuṃḍā pānasthānaṃ madirāgṛhaṃ-śālā; 'i.-keeper' pathikāśramapatiḥ śauṃḍikaḥ.

Innate, a. sahaja svabhāvaja nija svābhāvika-naisargika (kī f.), nisargaja prakṛtistha.
     -ly, adv. svabhāvataḥ nisargataḥ.

Innavigable, a. anaugamya.

Inner, a. aṃtarastha aṃtarbhūta aṃtargata aṃtararvartin aṃtarīya āṃtara-ābhyaṃtara (rī f.). oft. by aṃtara aṃtar garbha udara in comp.; 'i. apartments' aṃtargṛhaṃ bhavanodaraṃ vāsagṛhaṃ.

Innermost, See Inmost.

[Page 230]

Innocent, a. niraparādha akṛtāparādha adoṣa apāpa niṣpāpa anagha anāgas nirmala nirdoṣa śuci niṣkalaṃka anavadya.
     (2) mugdha mugdhasvabhāva; ahetuka animitta niṣkāraṇa; 'i. smile' aniyatasmitaṃ animittahāsaḥ.
     (3) nirupadrava anupadravin adrohin ahiṃsra aghātuka anapakārin.
     (4) śuddhamati nirmalacitta niṣkapaṭa nirvyāja sarala akṛtrima nirvyalīka.
     -ly, adv. niraparādhaṃ doṣaṃ-pāpaṃvinā śuci niṣkapaṭaṃ.
     -Innocence, -cy, s. niraparādhatā śucitā nirdoṣatā anaghatā dosamukti f.; niṣkāpaṭyaṃ sāralyaṃ &c.

Innocuous, a. ahiṃsra ahiṃsaka anupa-dravin anapakārin adrohin aghātuka.
     -ly, adv. anapakāraṃ ahiṃsāpūrvaṃ ahiṃsayā.
     -ness, s. ahiṃsā anapakāraḥ adrohaḥ akṣati f.

Innominate, a. nāmarahita nirnāman.

Innovate, v. t. nūtanarītiṃ-vyavahāraṃ-saṃpradāyaṃ-sthā c. (sthāpayati) or pravṛt c. or kḷp c., deśācāraṃ parivṛt c.
     -ion, s. nūtanamārgapravartanaṃ navācārasthāpanaṃ deśācāraparivartanaṃ.
     (2) nūtanā rītiḥ navarītiḥ-vyavahāraḥ navācāraḥ nūtanamārgaḥ-paddhati-saraṇi f., rītyaṃtaraṃ.
     -or, s. nava-mārgapravartakaḥ navarītisthāpakaḥ.

Innoxious, a. See Innocuous.

Innuendo, s. bhaṃgi-gī f., vakrokti f., vyaṃgoktiḥ bhaṃgyuktiḥ chekoktiḥ vakra-bhaṃgibhāṣitaṃ.

Innumerable, a. asaṃkhya gaṇanātīta saṃkhyātīta agaṇya asaṃkhyeya.

Inoculate, v. t. (anyasmin sthāne) niviś c., saṃkram c., saṃcar c.
     -ion, s. niveśanaṃ saṃcāraṇaṃ.

Inodorous, a. nirgaṃdha gaṃdhahīna.

Inoffensive, a. akleśada anupadravin abādhaka adrohaśīla niraparādha; apīḍāprada āhastra; See Innocent, Innocuous.
     -ness, s. ahiṃsā adrohaḥ anapakāraḥ hiṃsāvirati f., anapakāritā adrohaśīlatā.

Inoperative, a. akāryasādhaka akiṃcitkara (rī f.).

Inopportune, a. aprāptakāla anavasara asamayocita asthāna ayogya aprastāvayogya asamayānurūpa a(ā) kālika (kī f.).
     -ly, adv. akāle asthāne aprāptakālaṃ anavasaraṃ ayathākālaṃ.
     -ness, s. anavasaraḥ asamayaḥ akālikatvaṃ.

Inordinate, a. atyaṃta udrikta atirikta amita aparimita atimātra amaryāda.
     -ly, adv. atyaṃtaṃ atimātraṃ ni-su-tarāṃ sātiśayaṃ atīva.
     -ness, s. udrekaḥ atirekaḥ atyaṃtatā amitatvaṃ; See Excess, Excess-
     -ive, &c.

Inorganic, a. nirjīva apramāṇin jaḍa.

Inquest, s. vicāraḥ-raṇā vyavahāradarśanaṃ.
     (2) apamṛtyuvicāraṇā.

Inquietude, s. aśāṃti f., asvāsthyaṃ udvegaḥ vaiklavyaṃ ākulatā cittavedanā manastāpaḥ.

Inquire, (of, after) v. t. pracch 6 P, anuyuj 7 A.
     (2) anviṣ 4 P, mṛg 10 A, gaveṣ 10, jñā desid. (jijñāsate).
     (3) (into) ava-pari-īkṣ 1 A, vicar c., vimṛś 6 P, carc 6 P, 10 A, nirūp 10, anusaṃ-dhā 3 U, paricchid 7 P, nirṇī 1 P, niści 5 U; 'i. about one's health' sukhaṃ-kuśalaṃ-pracch (devīṃ sukhaṃ praṣṭumāgatā M. 4).
     -er, s. praṣṭṛ m., pṛcchakaḥ anuyoktṛ m., jijñāsuḥ anveṣakaḥ.
     (2) parīkṣakaḥ nirūpakaḥ vicārakaḥ. nirṇetṛ m.
     -ly, s. anuyogaḥ pṛcchā praśnaḥ
     (2) jijñāsā anveṣaṇaṃ mārgaṇaṃ.
     (3) parīkṣā-kṣaṇaṃ anusaṃdhānaṃ nirūpaṇaṃ vicāraḥ-raṇā nirṇayaḥ carcā vimarśaḥ niścayaḥ vivecanaṃ; 'i. about one's well-being (health)' anāmayakuśala-praśnaḥ.

Inquisition, s. parīkṣaṇaṃ vicāraḥ; See above.
     (2) dharmavicāraṇasabhā.

Inquisitive, a. jijñāsu praśna-pṛcchana-śīla kutūhalin kautukavat kautukāviṣṭa anusaṃdhāna-anveṣaṇa-śīla.
     (2) jñānepsu.
     -ly, adv. sakautukaṃ kutūhalāt jijñāsāpūrvaṃ kutūhalena.
     -ness, s. ku (kau)tūhalaṃ kautukaṃ jijñāsā pipṛcchiṣā jñānecchā anveṣaṇaśīlatā anu-saṃdhānecchā.

Inquisitor, s. parīkṣakaḥ vicārakaḥ nirūpakaḥ.
     (2) dharmavicārasabhāsad m.
     -ial, a. atiparīkṣakanirūpaka aticarcaka.
     -ially, adv. aticarcayā atiparīkṣāpūrvaṃ.

Inrail, v. t. śaṃkupaṃktyā pariveṣṭ c. or ā-vṛ 5 U.

Inroad, s. avaskaṃdaḥ-danaṃ āpātaḥ ākramaṇaṃ upaplavaḥ upa-abhi-dravaḥ abhiniryāṇaṃ; 'to make i. s' avaskaṃd 1 P, abhidru 1 P; See Attack.

Inrush, s. sarabhasapraveśaḥ; See Inroad.

Insalubrious, a. anārogya akṣemakara (rī f.), akṣemya ahita.

Insalutary, a. ahita akṣemya ahita-aniṣṭa-akṣema-asukha-kara (rī f.).

Insane, a. unmatta bhrāṃtacitta unmādin sonmāda hata-naṣṭa-vikṣipta-buddhi vātula hatajñāna bhraṣṭabuddhi.
     -ly, adv. sonmādaṃ unmattavat
     -ness, Insanity, s. unmādaḥ cittabhramaḥ buddhibhraṃśaḥ-nāśaḥ cittaviplavaḥ.

Insanitary, a. ārogyavighātaka rogāvaha.

Insatiable, Insatiate, a. atoṣaṇīya atṛpta atarpaṇīya dustoṣa.
     (2) atilubdha atilolupa See Greedy.

Inscribe, v. t. abhilikh 6 P, patre-lekhyeniviś c. or c. (arpayati) or nyas 4 U or āruh c.
     (2) varṇaiḥ aṃk 10 or cihn 10.
     (3)
     Dedicate, q. v.
     -ed, a. abhilikhita patrārūḍha nyastākṣara lekhyāropita; 'writing i. ed on a Bhūrja leaf' bhūrjapatragatānyakṣarāṇi.
     -Inscription, s. lekhaḥ lekhyaṃ likhitaṃ.
     (2) pāṣāṇa-śilā-lekhaḥ.

Inscrutable, a. atarkya durgāhya aciṃtya durbodha alaṃghya bodhātīta gahana durjñeya ajñeya agādha.
     -ly, -adv. paramagahanaṃ durjñeyatayā.

Insculp, v. t. takṣ 1, 5 P.

Insect, s. kṛmiḥ kīṭaḥ krimiḥ nīlaṃ(lāṃ)guḥ.
     -ivorous, a. kīṭabhojin kṛmibhuj.

Insecure, a. śaṃkānvita saṃśaya-saṃdeha-stha saśaṃka bhayānvita saṃśaya-śaṃkā-āpanna bhayayukta asurakṣita akṣema.
     -ity, s. bhayaṃ śaṃkā akṣemaḥ-maṃ bhayaśaṃkā-saṃśayaḥ.

Insensate, a. mūḍha nirbuddhi hatajñāna acetana; See Foolish under
     Fool.

Insensible, a. a-vi-gata-naṣṭa-cetana supta sparśānabhijña supta-naṣṭa-iṃdriya pra- mūḍha luptasaṃjña niḥsaṃjña naṣṭaceṣṭa-saṃjña saṃjñā-ceṣṭā-caitanya-hīna or rahita pralīna mūrcchita.
     (2) agocara durlakṣya alakṣya iṃdriyāgocāra iṃdriyātīta atīṃdriya.
     (2) anārdracitta kṛpā-dayā-hīna rāga-rasa-hīna nirdaya niṣkṛpa.
     (4) jaḍa kuṃṭha mūḍha mūrkha.
     (5) (Unaware) anabhijña ajña; ex. by not
     Know, q. v.; 'i. to pain' avedanājña duḥkhānabhijña.
     -ness, -Insensibility, s. pramohaḥ pralayaḥ mūrcchā saṃjñā-cetanā-caitanya-hāni f. or nāśaḥ acaitanyaṃ acetanā iṃdriyasupti f. nāśaḥ sparśājñānaṃ acetanatvaṃ naṣṭaceṣṭatā.
     (2) rāga-bhāva-hīnatā dayāhīnatā.
     (3) jaḍatā jāḍyaṃ jaḍiman m.
     (4) anabhijñatā abodhaḥ ajñānaṃ.
     -Insensibly, adv. alakṣyaṃ krameṇa śanaiḥ śanaiḥ śanaiḥ kramaśaḥ.

Inseparable, a. aviyojya avibhedya samavāyin nityasahavartin; 'i. relation' samavāyasaṃbaṃdhaḥ.
     Inseparably, adv. nityasaṃbaṃdhena samavāyasaṃbaṃdhena.

Insert, v. t. ni-ā-pra-viś c., pratyākal 10, ni-dhā 3 U, aṃtaḥ sthā c. (sthāpayati) or nyas 4 P; 'i. in writing' abhilikh 6 P, leṃkhye āruh c. (ropayati) or sam-ṛ c. (arpayati).
     -ion, s. niveśaḥ-śanaṃ nidhānaṃ ā-pra-veśanaṃ.

Inset, v. t. pra-kṣip 6 P, ni-viś c. -a. pra-kṣipta niveśita. -s. prakṣepaḥ niveśanaṃ.

Inside, s. abhyaṃtaraṃ aṃtaraṃ udaraṃ garbhaḥ kroḍaṃ aṃtarbhāgaḥ; 'the i. of a house' aṃtargṛhaṃ bhavanodaraṃ; 'i. of a tree' tarukroḍaṃ koṭaraṃ. -adv. abhyaṃtare garbhe aṃtare aṃtaḥ.

Insidious, a. savyāja sakapaṭa chalin māyānvita kāpaṭika (kī f.); See Fraudul-
     ent. -ly, adv. samāyaṃ sakapaṭaṃ savyājaṃ chalena.
     -ness, s. kāpaṭyaṃ māyitvaṃ savyājatā.

Insight, s. jñānaṃ parijñānaṃ paricayaḥ pra-ni-veśaḥ nirīkṣaṇaṃ.

Insignia, s. lakṣaṇaṃ cihnaṃ liṃgaṃ vyaṃjanaṃ lāṃchanaṃ lakṣman n.

Insignificant, s. nirarthaka anarthaka arthahīnaśūnya; not
     Significant, q. v.
     (2) aguru laghu alpaprabhāva akiṃcitkara (rī f).
     (3) tuccha kṣudra nīca alpaka kadarya apakṛṣṭa tṛṇaprāya niḥsattva; oft. by kiṃ-kā- in comp.; kāpuruṣaḥ 'i. man'.
     -ly, adv. nirarthakaṃ arthaṃ vinā.
     (2) laghutayā lāghavena agauraveṇa.
     -Insignificance, -cy, s. anarthakatvaṃ vaiyarthyaṃ arthābhāvaḥ ānarthakyaṃ.
     (2) lāghavaṃ agauravaṃ laghiman m., alpatvaṃ.
     (3) kṣudratā apakarṣaḥ tucchatā.

Insincere, a. savyāja sakapaṭa kitava kāpaṭika-chādmika- (kī f.), vakra māyin kuṭila kṛtaka kṛtrima asatya vitatha alīka anṛta mṛṣārthaka mithyā-mṛṣā- in comp.; See False,
     Deceitful. -ity, s. kāpaṭyaṃ asāralyaṃ kauṭilyaṃ chadman n, daṃbhaḥ māyā jihmatā asatyatā alīkatā kṛtrimatā.
     -ly, adv., sakapaṭaṃ savyājaṃ asaralaṃ asatyaṃ ayathārthaṃ mṛṣā mithyā.

Insinuate, v. i. maṃdaṃ maṃdaṃ visṛp 1 P or pra-viś 6 P or aṃtargam 1 P. -v. t. bhaṃgyā ākṣip 6 P or sūc 10; vakroktyā upanyas 4 U or uddiś 6 P or upakṣip.
     (2) sāmopacāraiḥ lal 10 or sāṃtv 10 or ārādh c. or anuraṃj c. or parānugrahaṃ prāp 5 P.
     -ing, a. lālana-sāṃtvana-śīla.
     (2) vakroktyā sūcaka.
     -ion, s. vakrokti f., kaṭākṣākṣepaḥ bhaṃgibhāṣaṇaṃ chekoktiḥ bhaṃgyuktiḥ vyaṃgyoktiḥ vakrabhaṇitaṃ bhāṣitaṃ-vākyaṃ.
     (2) lālanaṃ śanaiḥ parānugrahasaṃpādanaṃ.

Insipid, a. a-vi-rasa nīrasa rasahīna asvādu lavaṇahīna.
     (2) asāra niḥsāra niḥsattva phalgu nistejas.
     -ity, -ness, s. vairasyaṃ nīrasatā asvādutā arasatā asāratā phalgutā.

Insipience, s. ajñānaṃ maurkhyaṃ.
     -Insipient, a. ajña mūrkha.

Insist, v. i. grahaṃ na muc 6 P, nirbaṃdhena vad 1 P or kath 10, atinirbaṃdhena ava-sthā 1 A or avalaṃb 1 A, dṛḍhoktyā vad or sūc 10; 'I i. ed on his following me' tvayāvaśyamahamanusartavya iti nirbaṃdhena tamavadam; 'i. ed on her demands' prārthanāviṣaye svaṃ grahaṃ na mumoca; See Importune.

Insnare, See Ensnare.

Insobriety, s. mattatā kṣībatvaṃ.
     (2) madyapānāsakti f.

Insociable, a. saṃsargavimukha (khī f.), a- saṃlāpin anālāpa-asaṃsarga-śīla.

[Page 232]

Insolate, v. t. sūryakiraṇaiḥ vyāp c.

Insolent, a. dṛpta garvita matta uddhata madoddhata avalipta utsikta.
     (2) dhṛṣṭa avinīta pratibhāvat viyāta nirlajja pragalbha sāvahela amaryāda.
     -ly, adv. sadarpaṃ sāvalepaṃ sagarvaṃ dhṛṣṭatayā sadharṣaṃ pragalbhaṃ avinayena sāvahelaṃ amaryādaṃ.
     -Insolence, s. auddhatyaṃ avalepaḥ darpaḥ garvaḥ utsekaḥ.
     (2) vaiyātyaṃ avinayaḥ prāgalbhyaṃ dhārṣṭyaṃ pratibhānaṃ dhṛṣṭatā.

Insoluble, a. adrāvya abhedya avilayanīya.

Insolvent, a. parikṣīṇa gatavibhava nirdhana. ṛṇaśodhanākṣama.

Insomnie, s. asvāpaḥ nidrānāśaḥ anidratā.

Insouciant, a. pramatta anavahita.

Inspan, v. t. dhuri yuj c.

Inspect, v. t. īkṣ 1 A; saṃ-pari-ava-nir-vi-- nirūp 10, dṛś 1 P, ā-ava-lok 1 A, 10, āloc 10, anusaṃ-dhā 3 U.
     -ion, s. nirīkṣaṇaṃ avekṣaṇaṃ nirūpaṇaṃ darśanaṃ ālokanaṃ.
     (2) anusaṃdhānaṃ kāryadarśanaṃ. 3 adhyakṣatā adhikāraḥ avekṣā.
     -or, s. draṣṭṛ m., nirūpakaḥ nirīkṣakaḥ.
     (2) adhyakṣaḥ adhikārin m., avekṣakaḥ varmādhikārin m. kāryadraṣṭṛ m., kāryādhyakṣaḥ kāryādhīśaḥ.
     -orship, s. adhyakṣatā kāryādhīśatā.

Inspersion, s. abhiṣekaḥ prokṣaṇaṃ.

Inspire, v. i. śvāsena pṝ c. or pūr 10, śvas 2 P, prāṇaṃ ākṛṣ 1 P.
     (2) niviś c., ni-dhā 3 U, upani-dhā utpad c., jan c. (janayati) prabudh c., upanyas 4 U, upakṣip 6 P.
     (3) āśvas c., uttij c., prer c., protsah c., saṃcar c., udyuj 10, pravṛt c., dhairyaṃ-tejaḥ-utpad c.; 'divine speech suddenly i. ed' ākasmikapratyavabhāsāṃ devīṃ vācaṃ (U. 2); i. ed life into him taṃ socchvāsamakarot; 'i. ed with a passion for Rambhā' raṃbhāyāṃ baddhabhāvaḥ baddhānurāgaḥ kṛtapraṇayaḥ; 'i. with confidence' viśvas c., viśvāsaṃ nī 1 P or jan c.; 'i. s with awe' bhayaṃ janayati (prathamopagatasya) (Ka. 43).
     -ation, s. śvasitaṃ śvasanaṃ ucchvāsaḥ śvāsaḥ prāṇaḥ śvāsaprāṇa-grahaṇaṃ śvāsena pūraṇaṃ.
     (2) niveśanaṃ ādhānaṃ jananaṃ utpādanaṃ.
     (3) avabhāsaḥ ākasmikodbhavaḥ īśvarapreraṇā-sūcanā-prabodhaḥ īśvarapreritaṃ jñānaṃ daivajñānaṃ.
     -ed, a. niveśita janita utpādita nihita.
     (2) prerita saṃcārita īśvaraprerita-saṃcārita-prabodhita ākasmikapratyavabhāsa.
     (3) āśvāsita jātaviśvāsa protsāhita uttejita; oft. by jāta in comp.; 'thus i. with confidence' evaṃ jātaviśvāsaḥ jātabhayaḥ; &c.

Inspirit, v. t. uttij c., protsah c., āśvas c., ullas c., prahṛṣ c., jīv c., jīvaṃ-tejaḥdhairyaṃ ā-dhā 3 U or utpad c. or 3 U.
     -ing, a. uttejaka protsāhaka āśvāsaka utsāhaprada.

Inspissate, v. t. ghanī-sāṃdrī-kṛ 8 U, saṃhan 2 P. -a.,
     -ed, a. ghanībhūta ghana sāṃdra saṃhata nibiḍa.
     -ion, s. ghanatā sāṃdratā gāḍhatā.

Instable, a. See Unstable. -Instabi-
     -lity, s. asthairyaṃ caṃcalatā cāpalyaṃ anavasthā asthāyitvaṃ anityatā.

Install, v. t. yathāvidhi pratiṣṭhā c. (pratiṣṭhāpayati) adhikāre niyuj 7 A, 10, adhikārārūḍha-padastha -a. kṛ 8 U, abhiṣic 6 P, (with loc.); 'i. as heir apparent' yauvarājyābhiṣekaṃ kṛ yauvarājye abhiṣic.
     (2) saṃskṛ abhi-anu-maṃtr 10 A.
     -ation, s. pratiṣṭhāpanaṃ abhiṣekaḥ navādhikāgra-praveśanaṃ-pratiṣṭhā saṃskāraḥ padasthāpanaṃ rājyābhiṣekaḥ.
     -ed, a. pratiṣṭhāpita pratiṣṭhita abhiṣikta kṛtābhiṣeka kṛtasaṃskāra kṛta-labdha-pratiṣṭha navādhikārapraveśita adhikāra-pada-ārūḍha.

Instalment, s. bhāgaḥ aṃśaḥ ṛṇabhāgaḥ; 'by i s' aṃśāṃśataḥ vibhāgaśaḥ bhāgataḥ.

Instance, s. udāharaṇaṃ nidarśanaṃ dṛṣṭāṃtaḥ udāhāraḥ.
     (2) padaṃ sthalaṃ viṣayaḥ sthānaṃ.
     (3) prastāvaḥ samayaḥ avasaraḥ.
     (4) prārthanā-naṃ nirbaṃdhaḥ preraṇā; 'at his i.' tatpreritaḥ; 'for i.' tathāhi yathā dṛṣṭāṃtarūpeṇa; 'as for i.' tadyathā; 'in the first i.' prathamataḥ prathamaṃ prathamasamaye. -v. t. dṛṣṭāṃtarūpeṇa kath 10, nidṛś c.; dṛṣṭāṃtayati (D.).

Instant, a. sadyaḥ in comp., tātkālika-sādyaska (kī f.), anaṃtarakālīna avyavahitakāla kṣipra śīghra acira.
     (2) nirbaṃdha-āgraha-śīla atiyācaka-prārthaka.
     (3) vartamāna; 'i. death' sadyomṛtyuḥ; 'bearing an i. fruit' sadyovipāka. -s. kṣaṇaḥ palaṃ nimi (me) ṣaḥ mātrā; 'the present i.' āpātaḥ; 'in an i.' kṣaṇāt kṣaṇenaiva nimeṣa-kṣaṇa-mātreṇa ekapade; 'for an i.' kṣaṇamātraṃ kṣaṇaṃ; 'the i.' ex. by eva mātra in comp., or yāvattāvat; 'at that (very) i.' tatkāle eva tatkṣaṇe; 'every i.' prati-anu-kṣaṇaṃ kṣaṇe kṣaṇe; 'the next i.' kṣaṇāṃtaraṃ; 'from the i. of birth' jātamātra- a.
     -aneous, a. kṣaṇasthāyin acira tātkālika-tatkṣaṇika (kī f.), kṣaṇika.
     -aneously, adv. kṣaṇena-ṇāt ekapade sadyaḥ tatkāle tatkṣaṇe; See below.
     -ly, adv. sapadi drāk tatkṣaṇaṃ-ṇe-ṇena jhaṭiti sadya eva kṣaṇa-nimeṣa-mātreṇa kṣaṇena kṣaṇād eva aṃjasā.

Instate, v. t. padaṃ-ā-ruh c. (ropayati) prati-ṣṭhā c. (-ṣṭhāpayati) praviś c.

Instauration, s. pratiṣṭhāpanaṃ pratisamādhānaṃ.

Instead (of), prep., adv. (Before nouns) ex. by sthāne sthale bhūmau vini-mayena in comp.; 'i. of my brother' bhrātṛsthāne; tilavinimayena &c.; (before participles) ex. by loc. abs. with pot pass. part.; 'i. of saying on Purushot- -tama' puruṣottame iti bhaṇitavye (V. 3); 'i. of studying, why do you play' adhyayane ārabdhavye kimiti krīḍasi; 'be not sorry i. of being glad' haṣasthāne alaṃ viṣādena (V. 2).

Insteep, v. t. vās 10, bhū c., sic 6 P or c., āplu c.

Instep, s. picaṃ(ciṃ)ḍikā piṃḍi-ḍī f., piṃḍikā.

Instigate, v. t. protsah c., uttij c., udni-yuj 10, prer c., pracud 10, pravṛt c., praṇud c., uddīp c., ut-sthā c. (utthāpayati) praruc c.
     -ion, s. protsāhanaṃ-nā preraṇaṃ-ṇā pracodanaṃ-nā.
     -or, s. protsāhakaḥ pravartakaḥ uttejakaḥ prerakaḥ.

Instil, v. t. lavaśaḥ-alpālpaṃ-niṣic or nikṣip 6 P, śanaiḥ śanaiḥ pra-ni-viś c. or upadiś 6 P or śās 2 P.

Instinct, s. sahajajñānaṃ aśikṣitabodhaḥ svābhāvika-naisargika-sahaja-buddhi f., svābhāvikajñānaṃ; 'natural i.' sahajāvabodhaḥ. -a. uttejita uddīpita uddīpta.
     -ive, a. sahaja sahajajñānasiddha prakṛtisiddha sahajāta svābhāvika-naisargika (kī f.), svabhāvaprerita
     -ively, adv. aṃtaḥpravṛttyā svayaṃ svata eva svabhāvataḥ sahajāvabodhena.

Institute, v. t. prārabh 1 A, upakram 1 A, pravṛt c., prastu 2 U; sthā c. (sthāpayati) prati-vyava-saṃ.-
     (2) pra-pari-kḷp c., vi-dhā 3 U, ā-nir-diś 6 P, pracud 10, śās 2 P. -s. vyavasthā sthiti f., vidhiḥ niyamaḥ kalpaḥ sūtra śāstravidhānaṃ-maryādā-nidarśanaṃ niyogaḥ codanā; 'religious i. s' dharmaśāstraṃ; 'i. s of Manu' manusaṃhitā manusmṛtiśāstraṃ.
     -ion, s. sthāpanaṃ kalpanaṃ vidhānaṃ.
     (2) vidhiḥ niyamaḥ rīti f., mārgaḥ; See (s.).
     (3) śālā ālayaḥ. maṃdiraṃ sabhā; śreṇi-ṇī f., saṃsargaḥ saṃsthānaṃ. samājaḥ; 'religious i.' dharmasaṃsthānaṃ-śālā. 'educational i.' vidyālayaḥ jñānamaṃdiraṃ.
     -or, s. saṃsthāpakaḥ pravartakaḥ āraṃbhakaḥ.

Instruct, v. t. anu- śās 2 P, śikṣ c., upadiś 6 P. adhi-i c. (adhyāpayati) paṭh c., vinī 1 P.
     (2) budh c., jñā c. (jñāpayati) ni-ā-vid c., sūc 10.
     (3) ā-nir-saṃ-diś ā-jñā c., niyuj 7 A, 10, pracud 10.
     -ion, s. upadeśaḥ śikṣā-kṣaṇaṃ vinayanaṃ adhyāpanaṃ śāsanaṃ bodhanaṃ.
     (2) vidhiḥ niyamaḥ sūtraṃ kalpaḥ.
     (3) ājñā ni-ā-deśaḥ śāsanaṃ niyogaḥ.
     -ive, a. upadeśaka upadeśaprada bodhāvaha bodhapara (rī f.), bodhaka.
     -or, s. śikṣakaḥ guruḥ upādhyāyaḥ upadeśakaḥ adhyāpakaḥ upa-deṣṭṛ m., ācāryaḥ.
     -Instructress, s. upa-deṣṭrī ācāryā upādhyāyā-yī adhyāpikā.

Instrument, s. yaṃtraṃ sādhanaṃ; kāryasādhanaṃ upakaraṇaṃ sāmagrī upaskaraḥ dravyaṃ.
     (2) kāraṇaṃ karaṇaṃ hetuḥ nimittaṃ nimittakāraṇaṃ.
     (3) kārakaḥ sādhakaḥ kartṛ m., kārakahetuḥ.
     (4) lekhaḥ lekhyaṃ patraṃ lekhapatraṃ; 'serving as the i. of others' paropakaraṇīkṛta-bhūta; 'where such persons become helping i. s' yaṃtropakaraṇībhāvamāyātyevaṃvidho janaḥ (U. 3); 'musical i' vāditraṃ vādyaṃ tūryaṃ ātodyaṃ; 'a wind-i.' suṣiraṃ śaṃkhaḥ; 'stringed i.' taṃtrīḥ; taṃtuvādyaṃ; 'martial i.' raṇavādyaṃ.
     -al, a. Ex. by sādhanaṃ kāraṇaṃ hetuḥ nimittaṃ; 'he wasi. in elevating me' sa mamonnatau kāraṇaṃ-hetuḥ; sādhaka sādhana-kāraṇa-bhūta sādhanī-kāraṇībhūta upakāraka.
     (2) vādyaja vādyasaṃbhūta vādyotpanna.
     (3) karaṇaṃ tṛtīyāvibhakti f.
     -ality, s. kāraṇatvaṃ kartṛtvaṃ karaṇatvaṃ sādhanatvaṃ; See Through. -ally, adv. kāraṇataḥ nimittataḥ.

Insubordinate, a. avidheya avaśa avaśavartin anāyatta avinīta anupasarjana agauṇa (ṇī f.).
     -ion, s. avinayaḥ avi-dheyatā śāsana or ājñā-bhaṃgaḥ or vyatikramaḥ avaśatā agauṇatā.

Insubstantial, a. a-niḥ-sāra niḥsattva avāstavika (kī f.).

Insufferable, a. asahya duḥsaha akṣaṃtavya.

Insufficient, a. apayāpta nyūna ayatheṣṭa alpa apracura hīna kṣīṇa analaṃ ind.
     (2) anucita akṣama ayogya.
     -ly, adv. analaṃ apracuraṃ aparyāptaṃ.
     (2) anucitaṃ ayogyaṃ.
     -Insufficiency, s. nyūnatā aparyāpti f., alpatvaṃ abāhulyaṃ hīnatā aprācuryaṃ.
     (2) akṣamatā anaucitya.

Insular, a. dvīpīya dvīpya dvīpasaṃbaṃdhin
     (2) jalaparigata-parivṛta-veṣṭita.

Insulate, v. t. pṛthak kṛ 8 U; pṛthag vinyas 4 P; See Separate. -ed, a. anyaviśliṣṭa pṛthak sthita ananyasaṃlagna-saṃsakta.
     -ion, s. anyaviyogaḥ-viśleṣaḥ pṛthak sthiti f.

Insult, s. avamānanā nikṛti f., mānabhaṃgaḥ avajñā; paribhavaḥ-bhūti f., apa (va) mānaḥ tiraskāraḥ parivādaḥ durvacas n., khalokti f.; anādaraḥ bhartsanā dharṣaṇaṃ ā-ava-kṣepaḥ; 'add i. to injury' kṣate kṣāraṃ prakṣip 6 P. -v. t. nikṛ 8 U, ava-apa-man 4 A or c., avajñā 9 U, tiraskṛ paribhū 1 P, ā-ava-dhṛṣ c., niṃd 1 P, garh 1, 10 A, ā-adhikṣip 6 P, ākṣar c., apa-pari-vad 1 U, kuts 10 A, laghūkṛ.
     -ing, a. apamānakārin ava-mānin paribhāvin niṃdārtha.
     -ingly, adv. sāvajñaṃ sāvamānaṃ.

Insuperable, a. duratikrama alaṃghya dustara anatikramaṇīya duratyaya durāroha durjaya.

Insupportable, a. duḥsaha asahya niḥsaha durudvaha durvaha.

[Page 234]

Insuppressible, a. durnigraha durnivāra.

Insure, v. t. rakṣ 1 P, prativi-dhā 3 U, satyīkṛ 1 U, yogakṣemaṃ kṛ or vi-dhā nāśāt nivār 10.
     -ance, s. yogakṣemaḥ kṣemavidhānaṃkaraṇaṃ satyāpanaṃ rakṣaṇaṃ.

Insurgent, s. rājadrohin m., rājavirodhin m., rājāpathyakārin m., prajāviplava-prakṛtikṣobhakārin m.

Insurmountable, a. See Insuperable.

Insurrection, s. rājavidrohaḥ rājyaprakopaḥ nṛpābhidrohaḥ prakṛti or prajā-kṣobhaḥ or kopaḥ rājyopaplavaḥ upaplavaḥ upadravaḥ.
     -ary, a. rājaviruddha-pratīpa-viparīta upadravin.

Insusceptible, a. agrāhaka avikārin grahaṇākṣama.

Intact, a. akhaṃḍa avikala abhedya.

Intangible, a. aspṛśya sparśāgocara asparśavedya durālabha.

Integer, s. pūrṇāṃkaḥ abhinnaḥ rūpaṃ.
     -Inte
     grate, v. t. saṃpūr 10.
     -Integrity, s. avaikalyaṃ sākalyaṃ pūrṇatā abhinnabhāvaḥ abhedaḥ akhaṃḍatā.
     (2) śucitā ārjavaṃ sāralyaṃ vaimalyaṃ; See Honesty; 'of strict i.' abhedya ahārya.

Integral, s. See Integer. -a. pūrṇa avikala samagra abhinna akhaṃḍa sāṃga.
     (2) pūrita pūrṇa.

Integument, s. veṣṭanaṃ ā-pari--; paṭalaṃ kaṃcukaḥ puṭaḥ-ṭaṃ kośaḥ-ṣaḥ ācchādanaṃ āvaraṇaṃ.

Intellect, s. matiḥ buddhiḥ prajñā dhīḥ dhi(dhī)ṣaṇā manīṣā prekṣā śemuṣī upalabdhiḥ cit saṃvid pratipad jñaptiḥ cetanā (all f.); 'retentive i.' medhā dhāraṇāvatī-dhīḥ.
     -ual, a. Ex. by (s.) in comp.; buddhiviṣayaka mānasika (kā f.); 'i. gain' jñānotkarṣaḥ mānasonnati f.
     (2) buddhimat dhīmat manīṣin; 'i. faculty' dhīśakti f., niṣkramaḥ; 'possessing i. qualities' dhīguṇasaṃpanna.
     -ually, adv. dhiyā buddhipūrvaṃ.

Intelligence, s. mati f., jñānaṃ buddhicāturyaṃ vaidagdhyaṃ medhā; See Intellect. 2 vārtā udaṃtaḥ vṛttāṃtaḥ pravṛtti f., samācāraḥ.
     (3) saṃdeśaḥ vācikaṃ.
     -er, s. vārtāharaḥ vārtāvaha saṃdeśaharaḥ ākhyāyakaḥ vaivadhikaḥ.
     -Intelligent, a. mati-buddhi-dhī-mat prajñāvat medhāvin sajñāna prājña sudhī.
     (2) catura kuśala nipuṇa vijña -vidagdha nipuṇamati.
     -ly, adv. caturaṃ saṃvaidagdhyaṃ sanaipuṇyaṃ vijñavat subuddhipūrvaṃ buddhicāturyeṇa.
     -Intelligible, a. spaṣṭa sugama baṃ dhagamya bhinnārtha subodha suvyakta sugrāhya bodhagamya-grāhya.
     Intelligibly, adv. spaṣṭaṃ suvyaktaṃ bhinnārthaṃ spaṣṭārthaṃ.

Intemperate, a. asaṃyata asaṃyamin asaṃyamaśīla atimaryāda ayatavṛtti asaṃyatācāra asaṃyateṃdriya amitabhogin (in eating) atibhojin atyāhārin ayatāhāra; See Glutton; (in drinking) atipānāsakta atipāyin pānaprasakta.
     (2) (Of things) amita aparimita amaryāda aniyata ayata aparimāṇa udrikta atirikta atyadhika.
     -ly, adv. asaṃyamena amaryādaṃ aparimitaṃ atiśayena niyamātikrameṇa.
     -Intemper-
     -ance, s. asaṃyamaḥ adamaḥ anigrahaḥ niyamātikramaḥ ajiteṃdriyatvaṃ aniyatavṛtti f., atyācāraḥ; atibhojanaṃ atyāhāraḥ amitāhāraḥ; atipānaṃ pānaprasakti f.
     (2) udrekaḥ amaryādā amitatvaṃ ādhikyaṃ aniyamaḥ maryādātikramaḥ atiśayaḥ atirekaḥ.

Intend, v. t. abhipra-i 2 P, pari-saṃ-kḷp c.; iṣ 6 P, īh 1 A, uddiś 6 P, manaḥ-matiṃ-kṛ 8 U, (with dat.), kṛ desid. (cikīrṣati-te) manasā ciṃt 10 or uddiś; oft. ex. by desid. forms, or by manaḥ-kāma with inf. form; 'what do you i. to do' kiṃ kartumanāḥ.
     -Intention, s. abhiprāyaḥ saṃkalpaḥ āśayaḥ uddeśaḥ icchā kāmaḥ cikīrṣā ākāṃkṣā ākūtaṃ buddhi-mati- f., bhāvaḥ mataṃ iṃgitaṃ.
     (2) arthaḥ kāryaṃ prayojanaṃ.
     (3) vivakṣā; 'purity of i.' bhāva-citta-śuddhi f.; 'change of i.' buddhibhedaḥ; 'avowed i.' prakaṭitāśayaḥ; 'with what i.' kimuddiśya kimabhipretya kiṃ phalamapekṣya.
     -al, a. mati-buddhi-jñāna-pūrva buddhi-saṃkalpa-kṛta kāmya kāmakṛta sāṃkalpika-aicchika-(kī f.).
     (2) abhipreta arthavat.
     -ally, adv. mati-buddhijñāna-pūrvaṃ matipuraḥsaraṃ kāmataḥ jñānataḥ buddhyā sābhiprāyaṃ manaḥ-icchā-pūrvakaṃ yathākāmaṃ.
     -ed, a. Ex. by āśaya buddhi mati in comp.; 'well-i.' sadāśaya; 'evil-i.' durāśaya duṣṭamati pāpabuddhi.

Intense, a. pracaṃḍa tīvra ugra tigma prakhara atyaṃta ghana gāḍha prabala tīkṣṇa parama mahat guru atimātra bhṛśa nitāṃta; gen. by su or ati pr.
     -ify, v. t. vṛdh c., prakarṣaṃ nī 1 P, better by kṛ with (a.),
     -ity, -ness, s. caṃḍatā tīvratā atyaṃtatā gāḍhatā prakarṣaḥ utkarṣaḥ gariman m., atiśayaḥ udrekaḥ ati-bhūmi f., parākoṭi f. -kāṣṭhā; 'i. of application' atyaṃtābhiniveśaḥ vyāsaṃgaḥ.
     -ive, a. prakarṣakara-vṛddhikara- (rī f.).
     -ly, adv. atyaṃtaṃ tīvraṃ tīkṣṇaṃ nitāṃtaṃ atīva balavat -su-ati pr.

Intent, s.
     Intention, q. v.; 'to all i. s' sarvathā. -a. ekāgra ekaniṣṭha susamāhita ananyamānasa ananyaviṣaya eka-tānacitta-ayana; See Fixed; āsaktacitta āsakta vyāpṛta nirata niyata vyagra niṣṭhita samāhita ni-ā-abhini-viṣṭa abhiyukta oft. by para tatpara niṣṭha parāyaṇa in comp.; 'i. on evil' duṣṭaparāyaṇa; adhyayanapara &c.
     -ly, adv. ekāgracittena ananyamanasā; ekāgratayā niṣṭhāpūrvaṃ sābhiniveśaṃ āsaktacetasā manoyogena; 'look or hear i.' locanaiḥ or karṇaiḥ pā 1 P.
     -ness, s. ekāgratā ekaniṣṭhatā ananyacittatā āsakti f., abhiniveśaḥ tatparatā niṣṭhā manoyogaḥ.

Inter, v. t. bhūmau-śmaśāne nikhan 1 P or nikṣip 6 P or ni-dhā 3 U.

Interact, s. viṣkaṃbhakaḥ praveśakaḥ. -v. t. mithaḥ ceṣṭ 1 A or bādh 1 A.

Intercalar, -ly, a. adhika niveśita; 'i. month' adhikamāsaḥ malamāsaḥ malimlucaḥ.
     -Intercalate, v. t. adhikamāsaṃ-divasaṃ niviś c.

Intercede, v. t. aṃtar gam 1 P or sthā 1 P, madhye sthā or gam madhyasthā bhū sa-dhā 3 U, madhyasthatāṃ grah 9 U, madhyasthavṛttiṃ ā-sthā 1 U or āśri 1 U, mādhyasthyaṃ kṛ 8 U; (parārthaṃ) prārth 10 A, anunī 1 P, ārādh c., vad 1 P.
     -er, -Intercessor, s. madhyasthaḥ madhyasthapuruṣaḥ parārthaṃ prārthakaḥ parārthavādin m.
     -Intercession, s. mādhyasthyaṃ madhyasthatā saṃdhānaṃ parārthaprārthanaṃ-nā parārthavāda-nivedanaṃ.

Intercept, v. t. rudh 7 U, vicchid 7 P, viyuj 7 A, 10, pratibaṃdh 9 P; See Obs-
     -truct. -er, s. rodhakaḥ vighnakaraḥ.
     -ion, s. rodhaḥ vicchedaḥ pratibaṃdhaḥ vighnaḥ bhaṃgaḥ.

Interchange, v. t. parasparaṃ vini-me 1 A or parivṛt c., vyati-hṛ 1 P. -s. vinimayaḥ parivartaḥ vyatihāraḥ parivṛtti f., ādānapradānaṃ; See Exchange. -able, a. parivartanīya parasparānugāmin.

Interclude, v. t. See Intercept.

Intercommune, v. See Associate. -ion,
     -ity, s. anyonyavyavahāraḥ.

Intercourse, s. saṃgaḥ samāgamaḥ saṃgati f., saṃsargaḥ sagamaḥ saṃparkaḥ sāhacaryaṃ sāhityaṃ saṃghaṭṭanaṃ anyonyasaṃsargaḥ ālāpaḥ saṃvādaḥ paricayaḥ; 'semual i.' maithunaṃ ratikriyā surataṃ strībhogaḥ; 'social i.' lokavyavahāraḥsaṃsargaḥ.

Intercutaneous, a. tvagaṃtarbhūta.

Interdependence, s. paraspara-nibaṃdhanaṃ anyonyāśrayaḥ.

Interdict, v. t. ni-prati-ṣidh 1 P, nivār 10. pratyā-khyā 2 P, pratyā-diś 6 P; See Forbid. -s.
     -ion, s. niṣedhaḥ nivāraṇaṃ pratyākhyānaṃ nirodhaḥ bādhā.
     (2) śāpaḥ ākrośaḥ.
     -ory, a. niṣedhaka nivāraka.

Interest, s. arthaḥ hitaṃ lābhaḥ kalyāṇaṃ śreyas n., bhūti f., kṣemaḥ-maṃ; 'in my i.' madarthe-rthaṃ.
     (2) ādaraḥ snehaḥ rāgaḥ avekṣā anurāgaḥ spṛhā apekṣā.
     (3) pakṣapātaḥ saṃgaḥ; without any i. mukta-vīta-saṃga a.
     (4) vṛddhi f., vārddhuṣyaṃ; 'simple i.' saralavṛddhiḥ; 'compound i.' cakravṛddhiḥ 'i. at five percent' paṃcakena śatena paṃcakaśataṃ paṃcottaraṃ śataṃ.
     (5) bhāgaḥ aṃśaḥ adhikāraḥ uddhāraḥ.
     (6) rasaḥ vinodakatvaṃ manoharatā hṛdayaṃgamatā; dṛṣṭaṃ kathārasasyākṣepasāmarthyaṃ (Ka. 346) 'you have seen how the i. (i. ing nature) of the story diverted (me) from my topic'; 'take or feel i.' ādṛ 6 A; 'looking to one's own i.' svārthadṛṣṭi f., svārthaparatā svārthalipsā. -v. t. anuraṃj c., snehaṃ-anurāgaṃ-utpad c., anurakta-sānurāga- a. kṛ 8 U.
     (2) vi-nud c., manaḥ-cittaṃ-raṃj c. or vinud c., hṛdayaṃ gam 1 P or ākṛṣ 1 P or hṛ 1 P, mano hṛ.
     (3) bhāgaṃ-aṃśaṃ dā 3 U or labh 1 A or āp 5 P; saṃbaṃdh-anuṣaṃj- pass.
     -ed, a. anurakta jātānurāga jātasneha.
     (2) pakṣapātin saṃgin sapakṣapāta.
     (3) āsakta niviṣṭa nirata.
     (4) bhāgin aṃśin.
     (5) saṃbaddha lābhālābhasaṃbaddha.
     (6) svārthapara svārthadarśin svalābhāsakta svahitaparāyaṇa-tatpara svalābhāpekṣa svahitaiṣin svārthalipsu.
     -ing, a. vinodin manohara sarasa cittākarṣin hṛdayaṃgama hṛdayahārin-grāhin vinodin cittaraṃjaka.

Interfere, v. i. madhye sthā or pat 1 P, parakāryeṣu vyāpṛ 6 A, parakāryāṇi nirūp 10 or carc 6 P, 10 A; 'if it should not i. with other duties' na cedanyakāryātipātaḥ (S. 1); 'he who i. s with matters not his own' avyāpāreṣu vyāpāraṃ yaḥ karoti (P. 1).
     (2) parasparaṃ saṃghaṭṭ 1 A or virudh 7 U.
     -ence, s. mādhyasthyaṃ paravyāpāra-parakāryacarcā parakāryanirūpaṇaṃ; carcā nirūpaṇaṃ.
     (2) parasparasaṃghaṭṭaḥ samāghātaḥ.

Interfluent, a. madhyasravin.

Interfused, a. madhyaprasārin madhyaprasṛta.

Interim, s. kālābhyaṃtaraṃ kālāṃtarālaṃ madhya-aṃtargata-kālaḥ 'in the i.' atrāṃtare kālābhyaṃtare.

Interior, a. aṃtarastha aṃtargata aṃtarbhūta aṃtaḥstha aṃtarvartin āṃtara-ābhyaṃtara (rī f.), aṃtar in comp. -s. aṃtarbhāgaḥ udaraṃ garbhaḥ abhyaṃtaraṃ hṛdayaṃ aṃtar in comp.; 'the i. of a house' garbhāgāraṃ vāsagṛhaṃ bhavanodaraṃ aṃtarbhavanaṃ.

Interjacent, a. madhyavartin madhyasthita.

Interject, v. t. madhye-aṃtaḥ-kṣip 6 P or pra-viś c.
     -ion, s. aṃtaḥkṣepaḥ-paṇaṃ.
     (2) udgāraḥ.

Interlace, v. t. saṃmiśra 10, saṃśliṣ c.

Interlard, v. t. madhye-aṃtar-niviś c.
     (2) saṃmiśr 10.

Interlay, v. t. madhye ni-dhā 3 U or ni-viś c.

Interleave, v. t. aṃtaḥ-madhye patraṃ niviś c.

Interlinear, a. paṃktidvayamadhye likhita.

[Page 236]

Interlocution, s. saṃlāpaḥ saṃvādaḥ saṃkathā saṃbhāṣaṇaṃ.
     -Interiocutor, s. saṃbhāṣakaḥ saṃvādakaḥ uttarapratyuttarakṛt m.
     -ly, a. saṃvāda-saṃkathā-rūpa saṃvādātmaka saṃkathāsaṃbaṃdhin.

Interlope, v. i. anyāyena (parādhikāraṃ) praviś 6 P or ākram 1 U, 4 P.
     -er, s. anyāyena praveśakaḥ āgaṃtukaḥ.

Interlude, s. madhyaraṃgaḥ; viṣkaṃbhaḥ-bhakaḥ.

Interlunar, -y, a. amā amāvāsyā in comp.

Intermarry, v. t. parasparaṃ vivah 1 P or dārān parigrah 9 P or pariṇī 1 P.
     -age, s. parasparavivāhaḥ pratyudvāhaḥ vivāhavyavahāraḥ.

Intermeddle, v. i. parakāryāṇi nirūp 10 or carc 6 P, 10 A, parādhikāra-parakāryacarcāṃ kṛ 8 U; See Interfere. -er, s. parādhikāracarcakaḥ-nirūpakaḥ.

Intermedial, Intermediate, a. aṃtarmadhyavartin madhya madhyasthita vyavahita aṃtarālasthita aṃtara-aṃtarāla- in comp.; 'i. space' aṃtaraṃ abhyaṃtaraṃ aṃtarālaṃ; 'i. time' kālāṃtaraṃ.
     -ly, adv. madhye aṃtarāle abhyaṃtare.

Interminable, a. See Infinite.

Intermingle, v. t. saṃmiśra 10, saṃkṝ 6 P, saṃsṛj 6 P, saṃpṛc 2 A, 7 P, saṃmil c.; saṃkulī-saṃkīrṇī-kṛ 8 U, miśrīkṛ. -v. i. saṃmiśrībhū 1 P, saṃmil 6 P.
     -ed, a. saṃ-vyāmiśra miśrita saṃkīrṇa saṃsṛṣṭa saṃpṛkta.

Intermit, v. i. viram 1 P, nivṛt 1 A (with abl.); śam 4 P, vicchid pass. -v. t. nivṛt c., viram c. or śam c. (ra-śamayati) vicchid 7 P, tyaj 1 P; See Cease. -tent, a. savirāma saviccheda; 'i. fever' muktānubaṃdhī jvaraḥ.
     -Intermission, s. virāmaḥ virati f., nivṛtti f., vicchedaḥ; upaśamaḥ; 'without i.' niraṃtaraṃ anavarataṃ avirataṃ avicchedaṃ.
     -Intermissive, a. See Internittert, above.

Intermix, v. t. See Intermingle. -ture, s. saṃsargaḥ saṃmiśraṇaṃ saṃkaraḥ saṃparkaḥ saṃyogaḥ saṃmilanaṃ.

Intermontane, a. parvatamadhyavartin.

Intermundane, a. jaganmadhyavartin.

Intermural, a. prākārāṃtarvartin.

Internal, a. aṃtar in comp.; aṃtargata aṃtaḥstha ābhyaṃtara-āṃtara (rī f.), garbhastha; 'i. soul' aṃtarātmā; 'i. anguish' aṃtaḥśokaḥ aṃtardāhaḥ; See Inside. -ly, adv. aṃtar aṃtare abhyaṃtare.

International, a. (deśānāṃ) parasparavyavahārasaṃbaṃdhin.

Internecine, a. parasparavināśin mithaḥkṣayakara prāṇāpahārin.

Interpolate, v. t. sakapaṭaṃ ni-viś c. or nikṣip 6 P, mithyā kḷp c. or abhilikh 6 P.
     -ion, s kapaṭena niveśanaṃ mithyākalpanaṃ; mithyākalpitaṃ niveśitalekhaḥ.

Interpose, v. t. madhye nikṣip 6 P, aṃtar-dhā 3 U, vyava-dhā madhye-aṃtaḥ-sthā c. (sthāpayati) or ni-pra-viś c. -v. i. madhye sthā 1 P or vṛt 1 A or gam or pat 1 P, aṃtar-i 2 P, madhye praviś 6 P; madhyasthatāṃ grah 9 U, mādhyasthyaṃ avalaṃb 1 A.
     -er, s. madhyasthaḥ madhyavartin m., madhyasthāyin m.
     -ition, s. madhyasthatā mādhyasthyaṃ; vyavadhānaṃ madhyavartitvaṃ aṃtarāyaḥ.

Interpret, v. t. yuj 10 (words, &c.); vyākhyā 2 P, vi-vṛ 5 U, vyācakṣ 2 A, arthaṃ prakāś c. or vyā-khyā or vi-vṛ or vyākṛ 8 U; See Construe, Explain. 2 bhāṣāṃtareṇa vad 1 P or kath 10 or vyāhṛ 1 P.
     -ation, s. (padānāṃ) yojanā; vyākhyā vyākhyānaṃ vivaraṇaṃ nirūpaṇaṃ artha-bodhanaṃ-prakāśanaṃ vicāraḥ; 'i. of a dream' svapnārthaḥ svapna-vicāraḥnirūpaṇaṃ.
     (2) arthaḥ vyākhyā ṭīkā bhāṣyaṃ.
     (3) bhāṣāṃtaraṃ.
     -er, s. vyākhyātṛ m., vivaraṇakṛt m., artha-prakāśakaḥ-bodhakaḥ
     (2) bhāṣādvayajñaḥ bhāṣya-vṛtti-kāraḥ ṭīkākṛt m.

Interregnum, s. arājatvaṃ anāyakā-arājakā-rājyasthiti.

Interrogate, v. t. pracch 6 P, anuyuj 7 A, parīkṣ 1 A.
     -ion, s. pṛcchā praśnaḥ anu yogaḥ.
     -ive, a. praśnarūpa praśnārthaka praśnātmaka.
     -ively, adv. praśna-rūpeṇa-krameṇa anuyogataḥ praśnārtharūpeṇa.
     -or, s. praṣṭṛ m., pṛcchakaḥ anuyoktṛ m.
     -ory, s. praśnaḥ anuyogaḥ. -a. See Interrogative above.

Interrupt, v. t. prati-baṃdh 9 P, prati-vi-han 2 P, upa-ni-rudh 7 U, bhaṃj 7 P, vicchid 7 P, khaṃḍ 10, bādh 1 A, bhid 7 P, vighnayati (D.); (speech &c.) ākṣip 6 P; 'do not i. him' mainamaṃtarā pratibadhnītaṃ (S. 6)
     -ion, s. aṃtarāyaḥ pratibaṃdhaḥ upa-rodhaḥ vicchedaḥ bhaṃgaḥ bhedaḥ vyāghātaḥ vighnaḥ; 'i. in sleep' nidrābhaṃgaḥ
     -edly, adv. savicchedaṃ sabhaṃgaṃ.
     -er, s. viccheda-bhaṃga-kārin m., vighna-vyāghāta-kṛt m.

Intersect, v. t. parasparaṃ-aṃtarā-chid 7 P.
     -ion, s. parasparacchedaḥ.

Intersperse, v. t. itastataḥ pra-kṣip 6 P or saṃ-samā-kṝ 6 P or saṃmiśr 10.
     -ed, a. saṃmiśra saṃkīrṇa.
     -ion, s. saṃmiśraṇaṃ vi-saṃkiraṇaṃ.

Interstellar, a. tārāgaṇamadhyavartin.

Interstice, s. chidraṃ raṃdhraṃ saṃdhiḥ vicchedaḥ aṃtaraṃ aṃtarālaḥ-laṃ avakāśaḥ vivaraṃ; 'without i. s' niraṃtara nīraṃdhra niśchidra nibiḍa ghana avirala; 'having i. s' sacchidra sāṃtarāla virala.

[Page 237]

Intertexture, s. saṃgraṃthanaṃ parasparavyūti f.

Intertwine, Intertwist, v. t. graṃth 9 P, saṃut- parasparaṃ kuṃc c. or vyāvṛt c., utkhac 10, parasparaṃ graṃth or saṃyuj 7 U, 10, saṃmiśr 10; 'with hair i. ed with the tendrils of creepers' latāpratānodgrathitaiḥ keśaiḥ (R. II. 8); anuvyadh 4 P, saṃ-ve 1 U; śaivalenānuviddhaṃ (sarasijaṃ) (S. 1) 'i. ed with moss.'

Interval, s. aṃtaraṃ aṃtarālaṃ abhyaṃtaraṃ; avakāśaḥ madhyasthānaṃ vyavadhānaṃ vyavāyaḥ.
     (2) avadhiḥ madhya-abhyaṃtara-kālaḥ avakāśaḥ.
     (3) virāmaḥ vicchedaḥ nivṛtti f., upaśamaḥ; 'in the i.' aṃtarāle aṃtarā; 'at i. s' kāle kāle aṃtarā aṃtarā (prajānurāgahetoścāṃtarāṃtarā darśanaṃ dadau Ka. 58); ramyāṃtaraḥ kamalinīharitaiḥ sarobhiḥ (S. 4) 'pleasant at i. s &c.'; 'without i. s' niraṃtara niraṃtarāla.

Intervene, v. i. madhye-aṃtar-gam 1 P or bhū 1 P or sthā 1 P or vṛt 1 A, aṃtaryā 2 P or upa-sthā.
     (2) aṃtar-i 2 P, vyava-dhā pass.
     -ing, a. madhyavartin madhyasthāyin vyavahita aṃtarita aṃtarāgata madhye sthita; 'i. period' aṃtarālaṃ abhyaṃtarakālaḥ.
     -Intervention, s. madhyasthatā mādhyasthyaṃ vyavadhānaṃ aṃtargamanaṃ madhyavartanaṃ madhye sthiti f.

Interview, s. daśanaṃ; sannipātaḥ saṃgamaḥ samāgamaḥ anyonya-paraspara-darśanaṃ; 'he had an i. with the king' sa nṛpadarśanaṃ lebhe rājadarśanaṃ kāritaḥ.

Interweave, v. t. See Intertwine.

Intestate, a. akṛtamṛtyulekha.

Intestine, a. abāhya; See Internal. 2 avideśaja deśīya; gṛha in comp.; 'i. quarrels' gṛha-cchidraṃ-bhedaḥ aṃtarbhedaḥ. -s. aṃtraṃ purītat n.; nāḍi-ḍī-li-lī f.

Intimate, a. gāḍha rūḍha pra-vi-rūḍha dṛḍha dṛḍhabaddha ghana.
     (2) (Of persons) suparicita rūḍhasauhṛda baddhasakhya praṇayin priyatama hṛdayaṃgama susaṃsargin saṃstuta dṛḍha-gāḍha-sauhṛda.
     3 In-
     -ternal, q. v.; 'strangers made i.' bāhyā abhyaṃtarīkṛtāḥ (P. I. 9). -s. dṛḍhasuhṛd m., dṛḍhamitraṃ suhṛttamaḥ priyavayasyaḥ. -v. t. (bhaṃgyā) sūc 10, saṃdiś 6 P, upanyas 4 U, upakṣip 6 P; sākūtaṃ kath 10.
     -ion, s. sūcanā saṃdeśaḥ upakṣepaḥ; iṃgitṛṃ ākūtaṃ.
     -ly, adv dṛḍhaṃ gāḍhaṃ; dṛḍha-sauhṛdena-saṃsargeṇa supari-citaṃ dṛḍhamitravat; dṛḍha gāḍha in comp.
     -In-
     -timacy, s. gāḍhasauhṛdaṃ suparicayaḥ dṛḍhasaṃsargaḥ-saṃyogaḥ saṃstavaḥ atimitratā-praṇayaḥsakhyaṃ atyāsaṃgaḥ atiparicayaḥ.

Intimidate, v. t. tras c., bhī c. (bhīṣayatebhāpayate) sabhayaṃ nivṛt c.
     (2) bharts 10 A, tarj 1 P, 10 A.
     (3) Dishearten, q. v.
     -ion, s. bhīṣakā bhīṣā bhīṣaṇaṃ bhayadarśanaṃ bhartsanaṃ tarjanaṃ.

Into, prep. madhye aṃtar aṃtare; gen. by loc., or by acc. with verbs of motion; 'converted i. water' jalasātkṛta; 'made i. one mass' ekapiṃḍīkṛta-bhūta.

Intolerable, a. asahya asahanīya duḥsaha akṣaṃtavya durviṣaha.

Intolerant, a. akṣamin asahana amarṣaṇa asahiṣṇu akṣama.
     (2) paramatāsahiṣṇu paramatāsūyaka anyamatāsaha.
     -Intolerance, s. amarṣaṇaṃ atitikṣā akṣamā asahiṣṇutā.

Intone, v. t. gaṃbhīraṃ vad 1 P or vac 2 P. gaṃbhīrasvanaṃ udīr c. or udāhṛ 1 P.
     -ation, s. svaraḥ layaḥ varṇoccāraṇaṃ; svarabhedaḥ.

Intort, v. t. See Contort.

Intoxicate, v. t. mad c., ut-pra-- madaṃ utpad c., mattīkṛ 8 U; (fig.) utsic c., udhan 2 P, ā-dhmā 1 P, muh c.
     -ed, a. matta pra-ut-matta kṣīva madonmatta unmada madodagra madānvita śauṃḍa madoddhata; 'to be i.' mad 4 P, madena spṛś pass., kṣīv 1, 4 P.
     -ing, a. unmādaka mādaka unmādin.
     -ion, s. madaḥ mādaḥ unmādaḥ kṣīvatā śauṃḍatā mattatā.

Intractable, a. durdama durdāṃta adamya avidheya avaśya avineya durnigraha durādharṣa duḥśāsya anivārya pratīpa ucchṛṃkhala.

Intramural, a. prākārāṃtarvartin bhittyaṃtarvartin.

Intransient, a. abhaṃgura cirasthāyin.

Intransitive, a. akarmaka.

Intrench, v. t. parikhayā rakṣ 1 P or pariveṣṭ c. or pari vṛ 5 U, parikhāṃ khan 1 P.
     (2) ākram 1 U, 4 P.
     -ment, s. parikhā parikriyā.

Intrepid, a. nirbhaya niḥśaṃka śūra sāhasaśīla pragalbha.
     -ity, s. vīryaṃ pratibhā pratibhānaṃ śauryaṃ nirbhayatvaṃ pauruṣaṃ vikramaḥ.
     -ly, adv. vīravat savikramaṃ sapratibhaṃ; See Bold,-ly, &c.

Intricate, a. viṣama durgāhya saṃkula gahana durbodha gūḍha aspaṣṭārtha.
     (2) vakra asarala jihma kuṭila.
     -ly, adv viṣamaṃ asaralaṃ kuṭilaṃ.
     -ness, -Intricacy, s. vaiṣamyaṃ gahanatā gūḍhatā.
     (2) vakratā kauṭilyaṃ asāralyaṃ.

Intrigue, s. upajāpaḥ kūṭaprabaṃdhaḥ kapaṭaprabaṃdhaḥ kūṭayukti f., ku or kapaṭa-saṃkalpaḥ or prayogaḥ; 'love-i.' vyabhicārakarman n., kāmacaritaṃ. -v. i. upajap 1 P, upajāpaṃ rac 10, kūṭaprabaṃdhaṃ prayuj A, 10, kūṭaprayogaṃ rac.
     -er, s. upajāpakaḥ kapaṭa-prabaṃdhayojakaḥ.

Intrinsic,-al, a. aṃtarastha aṃtargata sahajavartin svabhāvaja āṃtara-ābhyaṃtara (rī f.).
     (2) satya yathārtha vāstavika (kī f.), akṛtrima svābhāvika-sāṃsiddhika-(kī f.).
     -ally, adv. vastutaḥ tattvataḥ yathārthataḥ svabhāvataḥ.

[Page 238]

Introduce, v. t. praviś c., darśanaṃ kṛ c.
     (2) (Insert) pra-ni-ā-viś c.
     (3) paricayaṃ utpad c. or jan c. (janayati); 'i. me to your friend' tava mitreṇa mama paricayamutpādaya.
     (4) pravṛt c., pracar-l c., prati-ṣṭhā c. (-ṣṭhāpayati) prārabh 1 A, prastu 2 U, upakram 1 A.
     (5) ānī 1 P, āvah 1 P, āgam c. (gamayati).
     -er, s. praveśakaḥ.
     (2) pravartakaḥ pratiṣṭhāpakaḥ prāraṃbhakaḥ
     -Introduction, s. praveśanaṃ; pari-cayakaraṇaṃ.
     (2) pravartanaṃ pracāraṇaṃ pratiṣṭhāpanaṃ -niveśanaṃ; ānayanaṃ.
     (3) mukhabaṃdhaḥ āmukhaṃ prastāvanā (of plays); prastāvaḥ āraṃbhaḥ upa-nyāsaḥ vāṅmukhaṃ upodghātaḥ udāhāraḥ upa-kramaḥ vacanāraṃbhaḥ.
     -Introductory, -In-
     -troductive, a. prāveśika (kī f.), ārabhaṃka prāthamika (kī f.), prathama; upodghāta or prastāvanā in comp.; 'as an i. portion' upodghātarūpeṇa prastāvanādvārā.
     (2) prastāvanā rūpa; pāribhāṣika (kī f.).

Intromit, v. t. praviś c.

Introspection, s. aṃtardarśanaṃ aṃtarālokanaṃ.

Introvert, v. t. aṃtaḥ parivṛt c.

Intrude, v. i. anāhūta- a pra-ā-viś 6 P or āgam 1 P, sadharṣaṃ praviś or ākram 1 U, 4 P, anadhikārapūrvaṃ praviś.
     -er, s. āgaṃtukaḥ anāhūta praveśakaḥ.
     -Intrusion, s. āgaṃtukabhāvaḥ anāhūta praveśaḥ-śanaṃ.
     -Intrusive, a. dhṛṣṭa āgaṃtuka pragalbha sadharṣa; paracarcāśīla.

Intrust, See Entrust.

Intuition, s. sahajāvabodhaḥ sahajajñānaṃ aṃtarjñānaṃ.
     -Intuitive, s. sahajopalabdha aṃtarjñānopalabhya avicārapūrvaṃ upalabdha.
     (2) sahajajña aṃtarjñānin.
     -ly, adv. sahajajñānena; aṃtarjñānena pramāṇanirapekṣaṃ.

Intumesce, v. i. śvi 1 P; See Swell.
     -ence, s. śothaḥ śophaḥ.

Inturbidate, v. t. kaluṣīkṛ 8 U, āvilayati (D.); See Confuse.

Intwine, Intwist, v. t. graṃth 9 P, gu(guṃ)ph 6 P, rac 10; See Intertwine.

Inumbrate, v. t. chāyayā ā-pra-cchad 10.

Inunction, s. abhyaṃjanaṃ vilepanaṃ.

Inundate, v. t. jalena āplu c. or vyāp 5 P.
     -ed, a. āplāvita ā-saṃ-pluta jalāplāvita jalavyāpta jalamaya (yī f.).
     -ion, s. āplāvaḥ jalaughaḥ toya or jala-viplavaḥ-pralapaḥupa-plavaḥ jalavṛddhi f.; See Deluge.

Inurbanity, s. aśiṣṭatā asabhyatā.

Inure, v. t. abhyas 4 U or c., śikṣ c., paricayaṃ kṛ 8 U; paricita- -a. bhū.
     (2) kaṭhinīdṛḍhī-kṛ.
     -ed, a. abhyasta jñāta paricita; abhijña in comp.; 'i. to fatigue' jitaśrama; 'i. to seclusion' paricitavivikta.

Inurn, v. t. samādhau ni-dhā 3 U or nikṣip 6 P.

Inutility, s. anupayogaḥ vaiphalyaṃ vyarthatā moghatā vaiyarthyaṃ.

Invade, v. t. abhi-dru 1 P, ākram 1 U, 4 P, avaskaṃd 1 P, abhipra-yā 2 P, āpat 1 P, upa-plu 1 A. or c.; See Attack. -er, s. ākrāmakaḥ upaplavin m.; gen. ex. by
     Enemy, q. v.
     -Invasion, s. ākramaḥmaṇaṃ avaskaṃdaḥ abhidravaḥ upaplavaḥ abhiprayāṇaṃ abhiyogaḥ āpātaḥ.

Invalid, a. durbala aśakta aprabhāva nistejas vyartha viphala.
     (2) apramāṇa; niṣpramāṇa laghupramāṇa. -s. rogin m., rugṇaḥ āturaḥ.
     -ate, v. t. moghī-vyarthī-kṛ 8 U, viphalīkṛ lup 6 P or c., adharīkṛ.
     -ity, s. nirbalatā aniṣpatti f., vyarthatā moghatā.
     (2) aprāmāṇyaṃ

Invaluable, a. anargha anarghya amūlya mūlyātīta atimūlya atyutkṛṣṭa.

Invariable, a. nitya satata avikārya ni-rvikāra sthira niyata acala ekāṃta; nāyamekāṃto niyamaḥ (S. B. 273) 'not an i. rule.'
     -y, adv. ekāṃtataḥ nityaṃ niyataṃ.

Invective, s. ā-adhi-kṣepaḥ nirbhartsanā niṃdā niṃdāvākyaṃ durukti f., apa-pari-vādaḥ garhā. -a. niṃdaka apavādaka niṃdātmaka.

Inveigh, (against) v. i. ā-ava-adhi-kṣip 6 P, niṃd 1 P, garh 1, 10 A, abhiśaṃs 1 P; See Abuse, Censure.

Inveigle, v. t. pra-vi-lubh c., muh c., cāṭūktyā ākṛṣ 1 P or pralubh c. or nipat c., vaṃc 10.
     -er, s. pra-vi-lobhakaḥ mohakaḥ ākarṣakaḥ.
     -ing, -ment, s. pra-vi-lobhanaṃ; ākarṣaṇaṃ mohaḥ vaṃcanā pratāraṇā.

Invent, v. t. kḷp c., nirmā 3 A, 2 P, sṛj 6 P, vi-dhā 3 U, ghaṭ c. (ghaṭayati) rac 10.
     (2) manasā yuj 10 or ciṃt 10 or kḷp c.
     (3) mithyā kḷp c.
     -ed, a. kḷpta nirmita racita ghaṭita.
     (2) manaḥsṛṣṭa manaḥkalpita mithyākalpita kālpanika (kī f.), kṛtaka kṛtrima.
     -ion, s. kalpanā-naṃ racanā-naṃ nirmāṇaṃ ghaṭanaṃ.
     (2) kḷpti f., sṛṣṭi f., kalpitaṃ kalpanā nirmitakalā.
     (3) kalpanā yukti f., upāyajñānaṃ.
     (4) mithyākalpanaṃ kūṭaracanā manaḥsṛṣṭiḥ; 'one's own i.' svakapolakalpitaṃ.
     -ive, a. kalpaka yojaka upāyajña kalpanācatura nirmāṇakuśala catura yuktimat.
     -or, s. kalpakaḥ sraṣṭṛ m., nirmātṛ m., ciṃtakaḥ yojakaḥ.

Inventory, s. (gṛhopaskarādeḥ) parisaṃkhyā parigaṇanā saṃkhyāpatraṃ.

Inverse, a. vyatyasta viparyasta vyasta paryasta viparīta vi-prati-loma pratīpa vyutkrāṃta.
     -ly, adv. viparyayeṇa vi-prati-lomataḥ vyatyāsena vyutkrameṇa.
     -Inversion, s. viparyāsaḥ viparya (yī)yaḥ vyutkramaḥ vyatyāsaḥ paryāsaḥ prātilomyaṃ vyatyayaḥ vyastatā viparītatā.

Invert, v. t. viparyas 4 U or c., pari-vi-vyati-as parivṛt c., viparyāsaṃ-viparyayaṃ-nī 1 P; See Alter, Change. 2 adhomukhīkṛ 8 U; vilomīkṛ.
     -ed, See Inverse.

Invertebrate, a. pṛṣṭhavaṃśahīna.
     (2) (fig.) saṃśayātman adhīra caṃcalamati.

Invest, v. t. pari-dhā c. (dhāpayati) ācchad 10, prāvṛ 5 U, saṃveṣṭ c., vas c., saṃvye 1 P.
     (2) alaṃkṛ 8 U, maṃḍ 10, bhūṣ 10.
     (3) saṃyuj 7 U, 10, saṃpanna-yukta-viśiṣṭa -a. kṛ; See Endow. 4 uparudh 7 U, paryavaṣṭaṃbh 9 P.
     (5) (Money) lābhārthaṃ viniyuj 7 A, 10; 'i. with power' adhikāre praviś c. or niyuj; prati-ṣṭhā c. (-ṣṭhāpayati) saṃskṛ abhiṣic 6 P.
     -iture, s. abhiṣekaḥ saṃskāraḥ; pratiṣṭhāpanaṃ padasthāpanaṃ adhikāradānaṃ; 'i. with the sacred thread' upanayaḥ-yanaṃ.
     -ment, s. paridhānaṃ vastraṃ.
     (2) uparodhaḥ ava-ṣṭaṃbhaḥ.
     (3) lābhārthaṃ dhanaviniyogaḥ.

Investigate, v. t. ava-pari-saṃ-īkṣ 1 A, ni-rūp 10, anusaṃ-dhā 3 U, vicar c., vimṛś 6 P, nirṇī 1 P, niści 5 U, nirdhṛ 10, āloc 10.
     (2) anviṣ 4 P, mṛg 10 A.; See Examine. -ion, s. avekṣaṇaṃ nirūpaṇaṃ anusaṃdhānaṃ vicāraḥ-raṇā-ṇaṃ vimarśaḥ nirṇayaḥ niścayaḥ; carcā anveṣaṇaṃ anuyogaḥ jijñāsā; 'under i.' nirūpyamāṇa.
     -or, s. avekṣakaḥ nirūpakaḥ vicārakaḥ anusaṃdhātṛ m., nirṇetṛ m.

Inveterate, a. baddha-rūḍha-mūla sudṛḍha gāḍha prarūḍha dṛḍha sthira cira-bahu-kālika (kī f.), cirasthāyin; 'i. enemy' gāḍha-baddha-vairaḥ śatruḥ; 'i. enmity' baddhavairaṃ.
     -Inveteracy, s. baddhavairaṃ vairānubaṃdhaḥ; baddhamūlatā virūḍhatā sthiratā abhiniviṣṭatā.

Invidious, a. dveṣajanana (nī f.), matsarāvaha īrṣyā-asūyā-kara (rī f.),
     (2) matsarin samatsara īrṣyālu.
     -ly, adv. samatsaraṃ sābhyasūyaṃ serṣyaṃ.

Invigorate, v. t. balaṃ-tejaḥ-śaktiṃ vṛdh c. or 3 U or upa-ci 5 U, āpyai c., puṣ 1, 9 P, or c.; dīp c.
     -ing, a. balavardhana (nī f.), tejaskara (rī f.), puṣṭida vīryaprada utsāhadāyin.
     -ion, s. bala-tejo-vardhanaṃ puṣṭikaraṇaṃ.
     (2) bala-tejo-vṛddhi f.

Inviolable, a. alaṃghya anatikramaṇīya abhedya bhaṃgāyogya.
     (2) abādhya anapakārya avadhya (as a herald).
     -ness, s. alaṃghyatā avadhyabhāvaḥ.

Inviolate, a. abhinna abhagna alaṃghita akṣata adūṣita akhaṃḍa abhaṃga.

Invisible, a. adṛśya parokṣa durdarśa aṃtarhita tirohita aṃtarita darśanātīta nayanaviṣayātīta dṛgagocara dṛṣṭyaviṣaya alakṣya acākṣuṣa (ṣī f.) ('evidence &c.); 'to be i.' aṃtar-tiraḥ-dhā pass., tirobhū 1 P, aṃtar-i 2 P.
     -ness, s. parokṣatā apratyakṣatā adarśanaṃ tirodhānaṃ aṃtardhānaṃ aviṣayaḥ parokṣaṃ.
     -y, adv. apratyakṣaṃ parokṣaṃ asamakṣaṃ alakṣyaṃ asākṣāt adṛṣṭarūpeṇa; nibhṛtaṃ alakṣitaṃ.

Invite, v. t. ā-ni-abhi-maṃtr 10 A, āsamā-hve 1 P, abhyarth 10 A, ākṛ c., āvah c.
     (2) ākṛṣ 1 P, hṛ 1 P, pra-vi-lūbh c.
     -ation, s. nimaṃtraṇaṃ āhvānaṃ āvāhanaṃ abhyarthanā.
     -ing, a. cittākarṣin mohin manohara.

Invocate, See Invoke.

Invoice, s. āvāhapatraṃ bījakaṃ.

Invoke, v. t. ā-hve 1 P, ā-abhi-maṃtr 10 A, ā-pad 1 P, saṃbudh c., āvah c., ākṛ c., nāma grah 9 U or smṛ 1 P; arth 10 A, abhivaṃd 1 A; 'i. blessings on' āśās 2 A.
     -Invocation, s. āhvānaṃ āmaṃtraṇaṃ āvāhanaṃ nāmagrahaṇaṃ prārthanaṃ-nā.

Involuntary, a. akāmya anicchāpūrva abuddhi-ajñāna-pūrva anaicchika (kī f.), asvecchājāta.
     (2) akāma anicchu.
     -ly, adv. akāmataḥ akāma- anicchā-amati-pūrvaṃ anicchayā; asaṃtoṣeṇa abodha-ajñāna-pūrvaṃ.

Involve, v. t. avaguṃṭh 10, āvṛ 5 U, ā-veṣṭa 1 A, or c., ācchad 10.
     (2) parigrah 9 P, aṃtargaṇ 10, samāviś c., See Include. 3 abhibhū 1 P, gras 1 A; 'i. ed in difficulty' vipadgrasta.
     (4) saṃbaṃdh 9 P, saṃśliṣ c., saṃyuj 7 U, 10, saṃsṛj 6 P, lip 6 P, saṃkram c.; See Implicate. -ed, a. āveṣṭita ava-guṃṭhita āvṛta ācchanna.
     (2) aṃtargata parigṛhīta samāviṣṭa aṃtarbhūta garbha in comp.
     (3) abhibhūta grasta
     (4) saṃbaddha saṃśliṣṭa saṃsṛṣṭa saṃsakta anuṣakta saṃyukta lipta; 'i. in crimes' pāpalipta doṣagrasta.
     (5) dhvanita phalita; 'i. meaning' phalitaṃ phalitārthaḥ dhvaniḥ.
     -Involution, s. āveṣṭanaṃ āvaraṇaṃ.
     (2) jaṭilatvaṃ vyatikaraḥ saṃkīṇatā anyonyasaṃśleṣaḥ parasparasaṃsakti f.
     (3) (In Math.) saṃvargīkaraṇaṃ; 'i. to the third power' sadṛśatrayasaṃvargaḥ.

Invulnerable, a. abhedya avedhya kṣatākṣama.

Inward, a. aṃtaṃrvartin aṃtaḥsthita aṃtarastha aṃtarbhava; oft. by aṃtar in comp. -adv.,
     -ly, adv. aṃtaḥ abhyaṃtare; 'i. corrupted' aṃtarduṣṭa
     (2) manasā cittena hṛdaye; sunibhṛtaṃ.
     -Inwards, s. aṃtrāṇi (pl.).

Inweave, v. t. See Intertwine.

[Page 240]

Inwrap, v. t. āveṣṭ 1 A or c.; See In-
     -volve (i).

Inwrought, a. khacita praṇihita pratibaddha churita.

Iota, s. aṇuḥ lavaḥ kaṇaḥ kaṇikā biṃdumātraṃ.

Irascible, a. caṃḍakopa krodhaśīla sulabhakopa śīghrakopin krodhila saṃraṃbhin caṃḍasvabhāva.
     -ness, s. krodhaśīlatā sulabhakopaḥ caṃḍatā pittasvabhāvaḥ-prakṛti f.

Irate, a. kruddha kupita ruṣṭa.

Ire, s. roṣaḥ krodhaḥ kopaḥ.
     -ful, a. kruddha ruṣṭa; See Angry.

Iris, s. iṃdradhanus n.
     (2) tārāmaṃḍalaṃ.
     (3) golomī śvetadūrvā.

Irk, v. t. pīḍ 10, āyas c., khid c.; See Afflict. -some, a. duḥkha-kheda kara (rī f.), duḥkhada kleśāvaha kleśada āyāsahetuka kaṣṭa; 'how i. are the toils of state' rājyaṃ hi nāma (rājyaśāsanaśramāḥ) mahadaprītisthānaṃ (Mu. 3).

Iron, s. lohaḥ-haṃ ayas n. āyasaṃ kālāyasaṃ kṛṣṇāyasaṃ piṃḍaṃ tīkṣṇaṃ śastrakaṃ aśmasāraḥ lauhaṃ; 'green sulphate of i.' dhātuśekharaṃ kāsī (śī) śaṃ; 'rust of i.' maṃḍūraṃ siṃhāṇaṃ ayomalaṃ 'tipped with i.' āyogra lohāgra; 'sulphuret of i.' tāpyaṃ; 'wrought i.' kuśī.
     (2) baṃdhanaṃ śṛṃkhalā-laḥlaṃ lauhabaṃdhanaṃ. -v. t. śṛṃkhalayā baṃdh 9 P, or saṃyam 1 P. -a. lauha (hī f.), lohamaya-ayomaya (yī f.), lohanirmita āyasa (sī f.), lohātmaka loha or ayas in comp.; 'of an i. constitution' vajradeha siṃhasaṃhanana; 'i.-bar' phālaḥ lohapiṃḍaḥ; 'i-filings' lohacūrṇaṃ lohajaṃ; 'i.-fisted' loha-vajra-muṣṭi; 'i.-foundery' saṃdhānī kupyaśālā; 'i.-hearted' ayo-vajra-hṛdaya kaṭhina-pāṣāṇa-hṛdaya; 'i.-mold' lohāṃkaḥ lohacihnaṃ; 'i.-monger' lohakāraḥ ayaskāraḥ vyokāraḥ lohakāraka
     -y, a. See (a.) above.

Irony, s. solluṃṭhaḥ-ṭhanaṃ sotprāsaḥ vyājastuti f., niṃdā vyājokti f., viparītalakṣaṇā uparodhaḥ; 'it was a strange i. of fate in the case of Rāma' rāmasyāpi daivadurniyogaḥ kopi yat &c. (U. 4).
     -ical, a. (s.) in comp.; 'i. speech' solluṃṭhavacanaṃ solluṃṭhanoktiḥ; 'i. speaker' solluṃṭhanavādin m.
     -ically, adv. sotprāsaṃ solluṃṭhanena vyājoktyā.

radiate, v. t. prakāś c. dyut c., dīp c., rāj c.
     -ion, s. prakāśanaṃ dyotanaṃ pradīpanaṃ.
     (2) (Irradiance) uddyotaḥ dīpti f., prabhā kāṃti-dyuti f., tejas n.

Irrational, a. viveka-rahita-varjita-hīna acetana aviveka jñāna-buddhi-hīna nirbodha avyutpanna cicchaktirahita; paśudharman.
     (2) nyāyayukti-viruddha anyāyya ayuktisiddha atārkika (kī f.).
     -ity, s. buddhihīnatā anyāyyatā.
     -ly, adv. nyāyavirodhena ayuktivādena.

Irreconcilable, a. asaṃdheya aśāmya.
     (2) asaṃgata vigīta parasparaviruddha parasparaparāhata; See Inconsistent. -ness, s. asaṃgati f., parasparavirodhaḥ.

Irrecoverable, a. apunaḥprāpya punaralabhya asamāhārya.
     -y, adv. anu-ddhāryatayā; 'it is i. gone' asannivṛttyai tadatītameva (S. 6).

Irredeemable, a. aniṣkreya atyaṃtanaṣṭa.

Irreducible, a. nyūnīkaraṇākṣama.

Irrefragable, a. akhaṃḍya abādhya apratyākhyeya dṛḍha-sthira-pramāṇa.

Irrefutable, a. apratyākhyeya akhaṃḍanīya.

Irregular, a. aniyata vidhi-niyama-viruddha ayathāvidhi avidhi utsūtra vidhighna (ghnī f.); (as words) apavādaka nipātita; 'these are put down as i. forms' ete nipātyaṃte (S. K.).
     (2) krama-hīna-rahita-śūnyaviruddha avyavasthita aparyāya ucchṛṃkhala.
     (3) (In conduct) utkrāṃtamaryāda vyabhicārin vipatha-apatha-gāmin durācāra kucarita amaryāda.
     (4) viṣama asama; 'i. in shape' vi-rūpa kadākāra.
     -ity, s. avidhiḥ vidhi or niyama-virodhaḥ or bhaṃgaḥ aniyamaḥ utsūtratā ni-pātaḥ-tanaṃ.
     (2) akramaḥ utkramaḥ vyatikramaḥ aparyāyaḥ aparipāṭi-ṭī f., avyavasthā.
     (3) vyabhicāraḥ vipathagamanaṃ amaryādatā anācāraḥ durvṛttatā.
     (4) vaiṣamyaṃ.
     -ly, adv. vidhi-niyamaviruddhaṃ avidhyanurūpaṃ ayathāvidhi kramaviruddhaṃ; aniyamena aniyatavelaṃ avidhitaḥ; akrameṇa.

Irrelative, a. asaṃbaṃdhin asaṃga niḥsaṃga.

Irrelevant, a. aprastuta aprakṛta asaṃbaddha aprāsaṃgika (kī f.), ananvita prastutabāhya asaṃgata.
     -ly, adv. aprakṛtaṃ aprastutaṃ asaṃbaddhaṃ.
     -Irrelevancy, s. aprakṛtatā ananvayaḥ asaṃbaṃdhaḥ asaṃgati f., aprastāvaḥ.

Irreligion, s. adharmaḥ apūjā abhakti f., dharmalopaḥ devaniṃdā pāpatā.
     -Irreligious, a. adhārmika (kī) f.), adharmaniṣṭha vidharma dharmabhakti-hīna; apuṇya duṣṭa pāpin.
     -ly, adv. adharmeṇa duṣṭavat.

Irremediable, a. apratividheya apratikārya nirupāya aśakyapratikāra upāyātīta acikitsya duḥsādhya.

Irremovable, a. aparihārya anapāneyaḥ sthira acala.

[Page 241]

Irreparable, a. asamādheya asādhya; apratikārya aśakyapratikāra.
     -y, adv. apratividheyaṃ; 'the act i. damaged his reputation' tena karmaṇā tasya yaśastathā kṣīṇaṃ yathā tatpratisaṃdhātumaśakyaṃ.

Irreprehensible, a. aniṃdya adūṣaṇīya nirdoṣa.

Irrepressible, a. anivārya durnivāra durnigraha.

Irreproachable, a. aniṃdya agarhya anava-gīta; See Faultless.

Irresistible, a. anivārya durnivāra aprati-kārya anavagraha durnigraha durdhara apratihata.
     -y, adv. durnivāraṃ anavagrahaṃ.

Irresolute, a. asthira-cala-lola-mati-cittabuddhi calavṛtti caṃcaladhī vikalpaśīla saṃśayātman adhīra taralamanas.
     -ly, adv. asthiracetasā caṃcalavṛttyā lolabuddhyā adhīraṃ.
     -ness, -Irresolution, s. asthairyaṃ vikalpaśīlatā lolamatitvaṃ calacittatā caṃcalabuddhi f., lolamati f., anavasthiti f., cāpalyaṃ.

Irrespective, (of) a. anapekṣya agaṇayitvā avyapekṣya vihāya (with acc.); anapekṣa nirapekṣa nirvyapekṣa in comp.; See Indepen-
     -dent, (of.)
     -ly, adv. anapekṣaṃ nirapekṣaṃ.

Irresponsible, a. ananuyogādhīna apraṣṭavya apṛcchādhīna.

Irrestrainable, a. See Irresistible.

Irretrievable, a. See Irreparable, Irre-
     -coverable.

Irreverent, a. anādarin paribhāvin apekṣaka avajñākārin.
     -ly, adv. sāvajñaṃ sāvamānaṃ anādareṇa.
     -Irreverence, s. ava-mānaḥ avajñā anādaraḥ tiraskāraḥ paribhavaḥ.

Irreversible, a. aparivartanīya alopya akhaṃḍya.

Irrevocable, a. ananyathākaraṇīya.

Irrigate, v. t. ava-sic 6 P, jalena āplu c. or abhyukṣ 1 P, abhivṛṣ 1 P.
     -ion, s. sekaḥ jalaplāvanaṃ abhyukṣaṇaṃ.

Irriguous, s. jalāḍhya sajala jalapūrṇa anūpa bahūdaka jalasikta.

Irritate, v. t. kup c., krudh c., ruṣ c.; See Enrage.-ion, s. prakopaḥ krodhaḥ roṣaḥ kopa or roṣa-kāraṇaṃ or hetuḥ.
     (2) uttāpaḥ uttejanaṃ saṃtāpaḥ dāhaḥ; 'i. of the throat' kāsaḥ kṣavathuḥ.
     -ing, -ive, a. saṃtāpaka; kopāvaha.
     -Irrita-
     -ble, a. krodhana kopana kopaśīla sulabhakopa śīghrakopin caṃḍaprakṛti-svabhāva.
     -Irritabi-
     -lity, s. caṃḍasvabhāvaḥ-prakṛti f., śīghrakopitvaṃ.

Irruption, s. See Inroad.

Ischury, s. mūtrāvaṣṭaṃbhaḥ mūtrakṛcchraṃ.

Island, Isle, s. dvīpaḥ-paṃ aṃtarīpaṃ. -a. dvīpya dvīpastha dvaipa (pī f.).
     -Islander, s. dvīpavāsin m., dvīpasthaḥ.

Isochronal, a. samakālīna.

Isolate, v. t. vi-yuj 7 A, 10, vicchid 7 P, viśliṣ c.; See Separate. -ed, a. viyukta anyaviśliṣṭa ananyasaṃsakta gatasaṃga.
     -ion, s. vicchedaḥ viśleṣaḥ asaṃgaḥ pṛthaktvaṃ.

Isosceles, a. samadvibhuja.

Issue, v. i. nirgam 1 P, apa-i 2 P, nir-yā 2 P, niḥsṛ 1 P, niṣkram 1 U, 4 P.
     (2) sru 1 P, niḥ-pra--; kṣar 1 P, gal 1 P, syaṃd 1 A.
     (3) ut-pra-bhū 1 P, pra-jan 4 A, utpad 4 A, pra-vṛt 1 A; See Arise. 4 niṣpad nirvṛt samāp pass. -v. t. niḥsṛ c., pracar-l c., ni-rgam c. (gamayati) bahirgam c.
     (2) prakāś c., pra-khyā c. (khyāpayati) ghuṣ 10. -s. nirgamaḥ niḥsaraṇaṃ niryāṇaṃ niṣkramaṇaṃ.
     (2) phalaṃ pari-ṇāmaḥ udarkaḥ aṃtaḥ uttaraphalaṃ utpannaṃ; See End. 3 saṃtati f., prajñā apatyaṃ saṃtānaḥ-naṃ.
     (4) raktātisāraḥ srāvaḥ; 'matter at i.' vivādavastu n., vicāryaviṣayaḥ.
     -less, a. nirapatya nirvaṃśa niḥsaṃtāna aprajas niranvaya.

Isthmus, s. saṃyogabhūmi f.

It, pron. Ex. by m. f. or n. form of pronouns, corresponding to the noun; sometimes not ex. at all; 'what is i. that you want' kimapekṣyate tvayā; 'i. is good to study' adhyayanaṃ praśasyaṃ.

Itch, s. kaṃḍu-ḍū f., kharjūḥ kaṃḍūyā; (dry) kacchu-cchū f., pāmā pāman f., vicarcikā.
     (2) kaṃḍūyanaṃ.
     (3) atyabhilāṣaḥ atispṛhā icchātirekaḥ. -v. i. kaṃḍūyati-te (D.).
     (2) atyaṃtaṃ iṣ 6 P or abhilaṣ 1, 4 P, gṛdh 4 P.
     -y, a. kaṃḍūla pāmana kacchura.

Item, s. viṣayaḥ arthaḥ padaṃ adhikaraṇaṃ bhinnabhāgaḥ.

Iterate, v. t. punaḥ punaḥ vad 1 P or vac 2 P.
     (2) punaḥ punaḥ kṛ 8 U.
     -ion, s. punarukti f., paunaruktyaṃ punarvacanaṃ punaḥkaraṇaṃ.
     -ive, a. punarvādin punaḥkārin.

Itinerant, a. bhramaṇaśīla aṭamāna paribhramin bhramaṇakārin avanicara.

Itinerary, s. pravāsavṛttāṃtalekhaḥ.

Itinerate, v. i. See Travel.

Ivory, s. gaja-hasti-daṃtaḥ daṃtaḥ (the sense being clear). -a. (s.) in comp.; 'i. doll' daṃtapāṃcālikā.

Ivy, s. tarurohiṇī vṛkṣalatā.

[Page 242]

J

Jab, v. t. apa- vyadh 4 P.

Jabber, v. t. prajalp 1 P, pralap 1 P,. avyaktaṃ-aspaṣṭaṃ-vad 1 P, tvaritaṃ vac 2 P,
     -er, s. vācālaḥ-ṭaḥ vāvadūkaḥ jalpa(lpā)kaḥ.
     -ing, s. jalpaḥ pralāpaḥ prajalpaḥ aspaṣṭaṃ vacanaṃ.

Jack, s. panasaḥ.
     (2) vṛkṣaḥ upastaṃbhaḥ ādhāraḥ; 'j.-fruit' panasaṃ.

Jackal, s. śṛ(sṛ)gālaḥ gomāyuḥ jaṃbū (bu) kaḥ kroṣṭu m., pheravaḥ bhūrimāyaḥ śivā mṛgadhūrtakaḥ vaṃcu(ca) kaḥ pheruḥ.

Jackanapes, s. vānaravṛtti f., markaṭaśīlaṃ.

Jackass, s. gardabhaḥ rāsabhaḥ kharaḥ.

Jackdaw, s. kākaḥ droṇakākaḥ droṇaḥ.

Jacket, s. kūrpāsakaḥ kaṃcukaḥ nicolaḥ.

Jack-ketch, s. ghātakapuruṣaḥ udbaṃdhakaḥ.

Jack-pudding, s. bhaṃḍaḥ vidūṣakaḥ vaihāsikaḥ.

Jaculate, v. t. nira- as 4 P.

Jade, s. kadaśvaḥ aśvakaḥ.
     (2) puṃścalī baṃdhakī kulaṭā bhraṣṭā asatī asādhvī. -v. t. khid c., klam c., śram c., āyas c., avasad c. -v. i. śram 4 P, klam 1, 4 P, āyas 1, 4 P, avasad 1 P, khid pass. glai 1 P.
     -ed, a. klāṃta śrāṃta khinna śramārta glāna.
     -Jadish, a. duṣṭa pāpīyas kutsita kukad-dur -pr.

Jag, s. bhaṃgaḥ daṃtaḥ chedaḥ. -v. t. bhaṃgurī-daṃturī-kṛ 8 U, krakacarūpeṇa chid 7 P.
     -ged, -gy, a. daṃtura anukrakaca bhaṃgura krakacākāra.

Jaggery, s. guḍaḥ matsyaṃḍī phaṇitaṃ.

Jail, s. kārā kārāgṛhaṃ kārāgāraṃ kārāveśman n., baṃdhanāgāraṃ baṃdhanālayaḥ baṃdhana-nirodhasthānaṃ baṃdiśālā gupti f.
     -er, s. kārādhyakṣaḥ baṃdipālaḥ kārādhipatiḥ kārāgṛhāvekṣakaḥ.

Jam, s. miṣṭānnaṃ svādvannaṃ saṃdhitaṃ. -v. t. saṃpīḍ 10 saṃbādh 1 A, saṃmṛd 9 P, kliś 9 P
     -med, a. saṃpīḍita saṃbādha saṃkula saṃkaṭa.

Jangle, v. t. vi-vad 1 A, vipra-lap 1 P, vi-prati-pad 4 A, kalahaṃ kṛ 8 U. -v. t.
     Rattle, q. v. -s.,
     -ing, s. vivādaḥ vipralāpaḥ vākkalahaḥ vāgyuddhaṃ.

Janitor, s. dvāḥsthaḥ dvārapālaḥ prati(tī)hāraḥ.

Janty, a. capala laghu-cala-svabhāva sarasa.

January, s. pauṣamāghaṃ.

Jape, v. t. pari-upa-ava-has 1 P.

Jar, s. ghaṭaḥ-ṭī kuṃbhaḥ kalaśaḥ-śī-śaṃ; (earthen) mṛdbhāṃḍāṃ mṛṇmayaṃ pātraṃ; kuṭaḥ nipaḥ; 'a large j' maṇikaḥ aliṃ(laṃ)jaraḥ.
     (2) karkaśadhvaniḥ-śabdaḥ saṃgharṣaṇadhvaniḥ kaṭuparuṣa-svanaḥ.
     (3) kalahaḥ visaṃvādaḥ.
     (4) saṃghaṭṭaḥ samāghātaḥ parasparāghātaḥ. -v. i. saṃghaṭṭ 1 A, samāhan 2 P.
     (2) karkaśaṃ dhvan-svan 1 P.
     (3) vivṛ 1 A, kalahāyate (D.) vipra-lap 1 P
     -ring, a. karṇakarkaśa paruṣa kaṭu karkaśaśabdakārin.
     (2) parasparaviruddha; See Inconsistent.

Jargon, s. pralapitaṃ anarthakaṃ vacanaṃ anarthakavāgupacayaḥ; saṃkīrṇavāc f.

Jasmine, s. bhūpadī śa (śī) tabhīruḥ mallikā āsphoṭā (wild); māgadhī gaṇikā yūthikā aṃbaṣṭhā; atimuktaḥ puṃḍrakaḥ; vāsaṃtī mādhavī sumanāḥ mālatī jāti-tī f., saptalā navamallikā-mālikā; māghyaṃ kuṃdaḥ-daṃ (different species).

Jasper, s. sūryakāṃtaḥ.

Jaundice, s. kāmalā-laḥ pāṃḍuḥ pāṃḍurogaḥ
     -ed, a. kāmalopahata pāṃḍugrasta.
     (2) sācīkṛta satyāt parivartita.

Jaunt, v. i. vihārārthaṃ paribhram 1, 4 P or paryad 1 P. -s. vihāraḥ paryaṭanaṃ.

Javelin, s. śūlaḥ-laṃ śalyaṃ śaṃkuḥ prāsaḥ śakti f., astraṃ kuṃtaḥ.

Jaw, s. hanu m. f.
     (2) vaktraṃ mukhaṃ; 'lower j.' pīcaṃ kuṃjaḥ cibukaṃ civuḥ 'locked j.' hanugrahaḥ; 'j.-tooth' daṃṣṭrā; 'fallen in the j. s of death' mṛtyormukhe patitaḥ mṛtyudaṃṣṭrāṃtargataḥ.
     (3) bhartsanā vākpāruṣyaṃ tarjanaṃ ākrośaḥ. -v. i. tarj 1 P, 10 A. bharts 10 A, ākruś 1 P.
     -ed, a. hanumat hanuviśiṣṭa.

Jay, s. cāṣaḥ-saḥ kikīdiviḥ kikidivaḥviḥ kikīdivīḥ-vaḥ kikiḥ divaḥ.

Jealous, s. matsarin samatsara sāsūya sābhyasūya serṣya parotkarṣāsahana parasukhadveṣin; See Envious. 2 premasaṃśayin śaṃkāśīla prītyāśaṃkin; 'a j. husband' parapuruṣa-vyabhicāra-jāra-śaṃkita; 'a j. wife' parastrīśaṃkinī.
     (3) kṛtādara ādṛta sābhimāna sāvadhāna anupekṣaka.
     -ly, adv. samatsaraṃ serṣyaṃ sāsūyaṃ sābhyasūyaṃ; sābhimānaṃ.
     -ness, -y, s. matsaraḥ mātsaryaṃ asūyā īrṣyā abhyasūyā sāpatnyaṃ parotkarṣadveṣaḥ.
     (2) śaṃkāśīlatā vyabhicāraśaṃkā prema-prīti-śaṃkā.
     (3) sāvadhānatā abhimānāvekṣā.

Jeer, v. i. upa-ava-has 1 P, ava-ā-kṣip 6 P, ava-jñā 9 U, tiraskṛ 8 U, garh 1, 10 A, avahāsāspadīkṛ. -s. upa-ava-hāsaḥ. avakṣepaḥ; avajñā.
     -ingly, adv. sopahāsaṃ sāvakṣepaṃ; sāvajñaṃ.

Jejune, a. śuṣka rūkṣa nīrasa virasa niḥsāra niḥsattva.

Jelly, s. śyāna-sāṃdra-dravyaṃ.

Jeopardy, s. saṃśayaḥ saṃdehaḥ śaṃkā; 'j. of life' jīvitasaṃśayaḥ prāṇasaṃdehaḥ.
     -Jeopard, v. t.
     -ize, v. t. saṃśaye pat c., saṃśayastha-saṃśayita -a. kṛ 8 U; 'one who j.-es his life' saṃśayitajīvitaḥ; See Danger also.

[Page 243]

Jerk, v. t. (sahasā) cal c., vi-dhū 6 P, 5, 9 U; laghu-sahasā taḍ 10 or prahṛ 1 P, akasmāt-savegaṃ-kṣip 6 P. -s. cālanaṃ laghuprahāraḥ laghvāghātaḥ laghu-ākasmika-kṣepaḥ.

Jerkin, s. See Jacket.

Jessamine, s. See Jasmine.

Jest, s. pari (rī) hāsaḥ narman n., hāsyaṃ vi-nodokti f., prahasanaṃ vinodabhāṣaṇaṃ parihāsoktiḥ narmālāpaḥ; 'truce to (fie upon) your j. s' dhikprahasanaṃ (U. 4.), alaṃ pari-hāsena; 'uttered in j.' parihāsajalpitaṃ; 'made a j. of the matter' tamarthaṃ parihāsamiva mene.
     (2) khelā krīḍā keli f., kautukaṃ; 'in j.' parihāsena parihāsapūrvaṃ. -v. i. pari-has 1 P, vinoda-parihāsa-vākyaṃ vad 1 P or udīr c.; krīḍ 1 P.
     -er, s. vaihāsikaḥ parihāsayitṛ m., parihāsa-vinoda-kārin m., bhaṃḍaḥ cāṭupaṭuḥ; 'king's j.' vidūṣakaḥ narmasacivaḥ.
     -ingly, adv. parihāsapūrvaṃ sapari-hāsaṃ savinodaṃ.

Jet, s. jalotkṣepaḥ.
     (2) kṛṣṇaprastaraḥ; 'j.-black' ghanakṛṣṇa atikṛṣṇa.
     -ty, a. kṛṣṇavarṇa.

Jewel, s. maṇi m. f., ratnaṃ; 'j. of a woman' strīratnaṃ; 'j. -house' maṇiśālā ratnāgāraṃ; 'j. -mine' ratnākaraḥ ratna-maṇi-khani f. -bhūmi f.
     -led, a. ratnavat maṇi-ratna-maya(yī f.), ratnasanātha; maṇi-ratna-khacita ratnānuviddha.
     -ler, s. ratnājīvin m., maṇikāraḥ ratnakāraḥ.
     -Jewelry, s. ratnāni (pl.), ratnādikośaḥ-ṣaḥ.

Jiffy, s. nimeṣaḥ kṣaṇaḥ.

Jig, s. nṛtyaviśeṣaḥ.
     (2) vaṃcanā vyājaḥ chalaṃ.

Jilt, s. pratārikā capalā vaṃcikā saṃketalaṃghinī. -v. i. premasaṃketaṃ laṃgh 1 A, 10, premaviṣaye vaṃc 10, or pratṝ c., khaṃḍ 10.

Jingle, v. i. śiṃj 2 A, 10, kvaṇ 1 P, vi-ru 2 P, jhaṇajhaṇāyate (D.), kalaṃ svan 1 P. -s.
     -ing, s. śiṃjitaṃ śiṃjā jhaṇatkāraḥ jhaṇajhaṇasvanaḥ kvaṇitaṃ kvaṇanaṃ kalaravaḥ.

Job, s. kāryaṃ kṛtyaṃ vyāpāraḥ kriyā
     (2) laghukṣudra-nīca-kriyā.
     (3) svārthaparaṃ kāryaṃ ātmavṛddhyarthaṃ karman n. -v. i. kṣudrakarmāṇi kṛ 8 U, svārthamuddiśya kāryaṃ kṛ.
     (2) paṇ 1 A.
     (3) v. t. apa-vyadh 4 P.
     -ber, s. kṣudrakarmakārin m., parārthaṃ krayavikrayakārin m., svārthapravartakaḥ krayavikrayin m.
     -bing, s. kṣudrakarmavyavasāyaḥ svārthapavṛtti f.

Jockey, s. aśvajñaḥ hayajñaḥ aśvavid m., aśvakovidaḥ aśvavidyāviśāradaḥ. -v. t. aśvajña iva pratṝ c. or vaṃc 10.
     -ism, s. aśvavidyā-śikṣā.

Jocose, Jocular, a. hāsyakara (rī f.), vinodin hāsyāvaha vinodātmaka sarasa hāsyagarbha sakautukaḥ (of persons) parihāsaśīla parihāsaka vinoda-narmālāpa-para kautukin.
     -ly, adv. parihāsena parihāsapūrvaṃ sakautukaṃ vinodārthaṃ rasikavat.
     -ness, -ity, s. parihāsaśīlatā rasikatā vinodaḥ kautukaṃ ullāsaḥ harṣaḥ pramodaḥ.

Jocund, a. pra- hṛṣṭa pra- mudita ānaṃdavṛtti.
     -ity, s. ullāsaḥ praharṣaḥ ānaṃdaḥ; See Glad.

Jog, (on) v. t. maṃdaṃ maṃdaṃ prasṛp 1 P or cal 1 P or sṛ 1 P. -v. t. aratninā taḍ 10, īṣat cal c. -s. īṣadāghātaḥ īṣatprahāraḥcālanaṃ; 'j. -trot' gaja-maṃda-gati f., maṃdaprayāṇaṃ.

Join, v. t. yuj 7 U, 10, saṃ-ā-- saṃsaṃj 1 P, yu 2 P, saṃśliṣ c., saṃ-dhā 3 U, saṃbaṃdh 9 P, saṃhan 2 P, ekatra kṛ 8 U, saṃgraṃth 9 P, yoktrayati (D.), ghaṭ c. (ghaṭayati) saṃpṛc 2 A, 7 P.
     (2) (Go to) samupāgam 1 P, saṃi 2 P, saṃmil 6 P, saṃgam 1 A; pass. of roots above (with instr.); 'j. hands' aṃjaliṃ baṃdh 9 P, prāṃ(sāṃ)jali- a. bhū hastau samā-nī 1 P; 'i. ed their hands in marriage' vivāhavidhinā tābhyāṃ anyonyapāṇigrahaṇaṃ kārayāmāsa vadhūvaraṃ saṃgamamāṃcakāra
     -ed, a. yukta yuta saṃyukta saṃyuta saṃśliṣṭa saṃhata saṃ-samā-sakta lagna saṃlagna saṃbaddha saṃpṛkta saṃhita sahita saṃgata sameta milita ghaṭita.
     -er, s. takṣakaḥ rathakāraḥ sūtradhāraḥ taṣṭṛ m., takṣan m., kāṣṭhatakṣ m., vardhakiḥ
     -ery, s. kāṣṭatakṣaṇaṃ.
     -ing, s. saṃ- yogaḥ saṃdhiḥ saṃsargaḥ saṃdhānaṃ saṃśleṣaḥ saṃghātaḥ saṃgamaḥ saṃsakti f.
     -Joint, s. saṃdhiḥ parvan n., graṃthiḥ kāṃḍaḥ-ḍaṃ asthigraṃthiḥ-saṃdhiḥ; 'out of j.' vilagna visaṃdhi. -a. saṃyukta samaveta ekakāryavyāpṛta sahata.
     (2) asaṃvibhakta avibhakta sādhāraṇa (ṇī f.), sāmānya saha in comp.; saṃghātavat saṃbhūyakārin j.-proprietor sahādhikārin m.; 'j. family property' saṃsṛṣṭidhanaṃ; 'members of a j. family' saṃsṛṣṭāḥ saṃsṛṣṭinaḥ 'with j. labour' saṃbhūyaśrameṇa sarveṣāṃ yatnena; 'j.-stock company' saṃbhūyasamutthānaṃ; 'j.-heir' bhāgin m., saṃvibhāgin m., samāṃśaharaḥ samāṃśin m. -v. t. saṃdhiyukta -a. kṛ; ex. by (s).
     -ed, a. sadhiviśiṣṭa graṃthila saṃdhi-graṃthi-yukta parvavat
     -ly, adv. samaṃ saha saṃbhūya saṃyogena sahitaṃ samavāyena ekībhūya ekacittībhūya yugapat
     -Jointure, s. vidhavādhanaṃ; strīdhanaṃ.

Joke, -er, See Jest, -er

Jole, s. gaṃḍaḥ kapolaḥ.

Jolly, a. pra- hṛṣṭa sānaṃda ullasita pramodin hṛṣṭa-prīta-hṛdaya; parihāsaśīla vinodin vi-lāsin vinodaśīla.
     -ity, s. ullāsaḥ ānaṃdaḥ pra- harṣaḥ pramodaḥ utsavaḥ.
     -ness, s. vinodaparatā prahāsaḥ.

Jolt, v. t. saṃkṣubh 9 P or c. -v. i. kṣubh 1 A, 4 P. -s.,
     -ing, s. saṃkṣobhaḥ udghātaḥ ākasmikakṣepaḥ.

[Page 244]

Jolthead, s. sthūlabuddhiḥ mūrkhaḥ mūḍhaḥ; See Fool.

Jostle, v. t. skaṃdhatāḍanena nirākṛ 8 U or niḥ-sṛ c. or nir-dhū 6 P, 5, 9 U or nir-as 4 U; parasparaṃ samāhan 2 P or saṃghṛṣ 1 P or saṃmṛd 9 P, abhisaṃ-pat 1 P; saṃghaṭṭ 1 A.
     -ing, s. parasparasamāghātaḥ-gharṣaṇaṃ anyonyasaṃmardaḥ abhisaṃpātaḥ.

Jot, s. kaṇaḥ lavaḥ aṇuḥ leśa-lava-kaṇa-biṃdumātraṃ tilamātraṃ. -v. t. (smaraṇārthaṃ) likh 6 P or aṃk 10.
     -ting, s. abhilikhitaṃ.

Journal, s. vārtā-vṛtta-samācāra-patraṃ or patrikā.
     -ist, s. vṛttapatraprakāśakaḥ-lekhakaḥ.

Journey, s. prayāṇaṃ prasthānaṃ pravāsaḥ yātrā deśabhramaṇaṃ-paryaṭanaṃ adhvan m., mārgaḥ adhva or mārga-gamanaṃ or kramaṇaṃ 'on account of the fatigues of j.' adhvasaṃjātakhedāt; utthāya punaravahat (Ka. 299). 'resumed his j.' &c.; 'it is only a week's j.' saptāhagamyo'dhvā; 'to return from a j.' pravāsād upāni-vṛt 1 A; 'may the j. be pleasant to you' śivāste paṃthānaḥ saṃtu. -v. i. pra-yā 2 P, mārgeṇa gam or vraj or car 1 P or yā paryaṭ 1 P, paribhram 1, 4 P vah 1 P, divā rātrau cāvahat (Ka. 301); 'to j. abroad' pravas 1 P.
     -er, s. adhvagaḥ pathikaḥ pāṃthaḥ yātrikaḥ.
     -Journeyman, s. vaitanikaḥ hastakarmakāraḥ.

Jovial, a. ullāsin sadānaṃdin.

Joy, s. ānaṃdaḥ harṣaḥ utsavaḥ.

Jubilant, a. jayaghoṣaṃ kurvāṇa jayadhvanikārin.

Jubilate, v. i. jayaghoṣaṃ kṛ 8 U, naṃd 1 A, hṛṣ 1 P.

Jubilee, s. praharṣaḥ mahotsavānaṃdaḥ mahotsavaḥ utsavakālaḥ.

Judge, s. prāḍvivākaḥ a(ā)dhikaraṇikaḥ akṣadarśakaḥ dharmādhyakṣaḥ dharmādhikārin m., nyāyādhyakṣaḥ nirṇetṛ m., daṃḍanāyakaḥ.
     (2) (In general) abhijñaḥ guṇadoṣajñaḥ vi-ṣeśajñaḥ parīkṣakaḥ paricchedakaḥ vivekin m., guṇagrāhin m., rasajñaḥ tadvid m., -v. vi-vic 3, 7 U, paricchid 7 P, vi-jñā 9 U, vibhū c., vicar c., nirṇī 1 P, niśvi 5 U, ava- nir-dhṛ 10, ava-pari-īkṣ 1 A, tīr 10, anu-saṃ-dhā 3 U.
     (2) vitark 10, vimṛś 6 P, vigaṇ 10, vikḷp c., manasā vicar or vivic man 4 A; 'it is for you to j. whether &c.' etadviṣaye bhavān pramāṇaṃ; 'j. me by my acts' phalena madguṇadoṣanirṇayaḥ kriyatāṃ; 'to j. ill or wrongly' mithyā kḷp c. or saṃbhū c. or man.
     -ment, s. vivekaḥ paricchedaḥ vicāraḥ- raṇā vijñānaṃ vibhāvanaṃ nirdhāraṇā nirṇayaḥ niścayaḥ saṃkalpaḥ avadhāraṇaṃ-ṇā.
     (2) (Judicial decision) nirṇayaḥ vicāraḥ nirṇayapādaḥ ādharṣaṇaṃ; tīraṇaṃ daṃḍājñā.
     (3) anubhavaḥ tarkaḥ jñānaṃ anumānaṃ.
     (4) mati f., buddhi f., mataṃ abhiprāyaḥ saṃkalpaḥ bodhaḥ; 'according to one's j.' yathāmati yathābuddhi.
     (5) (Divine j.) īśvarājñā īśvara-vidhiḥ-niyamaḥśāsanaṃ; 'j.-day' vicāradinaṃ; 'j. -hall' nyāyasabhā vicāra-dharma-sabhā; 'j.-seat' vyavahārāsanaṃ nyāyāsanaṃ dharmāsanaṃ.
     -Judicatory, s. dharma-vicāra-nyāya-sabhā vyavahāramaṃḍapaḥ dharmādhikaraṇaṃ.
     (2) nyāyapraṇayanaṃ.
     -Judicature, s. nyāyādhikāraḥ vyavahāradarśanādhikāraḥ; See Judicatory above.
     -Judiciary, a. vicāraka vya(vyā)vahārika (kī f.).
     -Judicial, a. vyavahāraviṣavaka vyavahāra in comp.; 'j. proceeding' vyavahāradarśanaṃ vyavahāraḥ nyāyavicāraḥ.
     -ly, adv. vyavahārānusāreṇa yathāvyavahāraṃ nyāyānurūpaṃ.
     -Judicious, a. (Act) samīkṣya-vimṛśya-kṛta nyāyya dharmya samaṃjasa ucita yathānyāya saviveka yukta yogya.
     (2) (Persons) vimṛśya-samīkṣya-kārin vivekin nītimat paricchedaka nayajña prājña vivekadṛśvan viśeṣajña sadasaddarśin.
     -ly, adv. yuktaṃ samaṃjasaṃ yathānyāyaṃ ucitaṃ samyak.
     (2) savivekaṃ saparicchedaṃ suvimṛśya suvicārya prājña-vijña-vat.

Jug, s. kuṃbhaḥ kalaśaḥ kaṃsaḥ udakapātraṃ; See Jar.

Jugate, a. saṃyukta saṃśliṣṭa.

Juggle, v. muh c., chal 10, vaṃc 10, dṛṣṭiṃ muh c. or baṃdh 9 P, māyāṃ-kuhakaṃ-iṃdrajālaṃ-kṛ 8 U. -s.,
     -ing, -ry, s. māyā kusṛti f., dṛṣṭimohaḥ-baṃdhaḥ iṃdrajālaṃ kuhakā-kaṃ iṃdriyadṛṣṭi-mohaḥ hastalāghavaṃ-cāpalyaṃ.
     (2) vaṃcanā chalaṃ kūṭatā pratāraṇā.
     -er, s. aiṃdrajālikaḥ māyin m., māyākāraḥ māyājīvin m., kuhakajīvin m., kausṛtikaḥ a(ā)hituṃḍikaḥ.

Jugular, a. kaṃṭhastha kaṃṭhya.

Juice, s. rasaḥ dravaḥ sāraḥ niryāsaḥ āsavaḥ 'j. issuing from the elephant's temples' madaḥ dānaṃ madavāri.
     -less, a. nīrasa arasa virasa asāra sārahīna-śūnya śuṣka piṃḍīra.
     -y, a. rasamaya (yī f.), rasapūrṇa sarasa bahurasa rasāḍhya sāra-rasa-vat.

Jujube, s. badarī karkaṃdhu-dhū m. f., koli f., kolālī; (fruit) badaraṃ kolaṃ kuvalaṃ phenilaṃ sauvīraṃ ghoṃṭā.

July, s. āṣāḍhaśrāvaṇaṃ.

Jumble, v. t. saṃkṝ 6 P, saṃmiśr 10, saṃkṣip 6 P, saṃkulī-saṃkarī-kṛ 8 U. -v. i. saṃkṝ pass., saṃkarī-saṃkulī-bhū 1 P. -s. saṃkaraḥ saṃ- miśraṇaṃ saṃkṣobhaḥ saṃkulatā saṃnipātaḥ.

Jump, v. i. plu 1 A, valg 1 U, skaṃd 1 P. 'j. about' nṛt 4 P; 'j. over' laṃgh 1 A; 10; 'j. up' utplu utpat 1 P; 'j. with'
     Agree, q. v. -s.,
     -ing, s. plavanaṃ utpatanaṃ. valgitaṃ plutaṃ-ti f., plavaḥ āskaṃdaḥ jhaṃpaḥ-pā.
     -er, s. plavakaḥ jhaṃpin. m.

Junction, s. sa- yogaḥ saṃgamaḥ saṃmilanaṃ saṃgati f., samāgamaḥ saṃśleṣaḥ saṃdhiḥ saṃsargaḥ saṃghātaḥ saṃsakti f., saṃparkaḥ; 'j. of rivers' saṃbhedaḥ saṃgamaḥ.
     (2) saṃdhisthānaṃ.

Juncture, s. velā samayaḥ; kaṣṭakālaḥ-samayaḥ saṃkaṭavelā.
     (2) saṃdhiḥ graṃthiḥ.

June, s. jyeṣṭhāṣāḍhakaṃ.

Jungle, s. gulmāvṛtaṃ sthānaṃ.

Junior, a. kanīyas avara avaraja yavīyas avarapadabhāj.

Junket, s. nibhṛtotsavaḥ.
     (2) miṣṭānnaṃ modakaḥ.

Junta, Junto, s. sabhā; samājaḥ gūḍhasaṃsargaḥ kusaṃsargaḥ.

Juridical, a. vya (vyā) vahārika (kī f.); See Judicial.

Jurisconsult, s. smṛtiśāstrajñaḥ dharmaśāstrakovidaḥ.

Jurisdiction, s. adhikāraḥ vyavahāradarśanādhikāraḥ nyāyaprabhutvaṃ.

Jurisprudence, s. dharmaśāstraṃ smṛtiśāstraṃ vyavahāra or vidyā-jñānaṃ or śāstraṃ vidhiḥ; 'a head of j.' vyavahāraviṣayaḥ -padaṃ.

Jurist, s. dharmaśāstrakovidaḥ smṛtijñaḥ.

Jury, s. sabhyāḥ; pramāṇapuruṣagaṇaḥ.

Just, a. (Of persons) nyāyavartin nyāyin nyāyaśīla-para sādhuvṛtti ṛju vimalātman niṣkapaṭa nirvyāja śuci nyāyaparāyaṇa dharmika-sāttvika (kī f.).
     (2) nyāyya dharmya yathānyāya nyāyānusārin satya tathya yogya yukta yathārtha ucita samyac.
     (3) sama samavṛtti niḥpakṣapāta samadarśin.
     (4) saṃpūrṇa avi-kala anyūna. -adv aṃtikaṃ-ke samīpaṃ nikaṭe.
     (2) prāyaḥ prāyaśaḥ; oft. by bhūyiṣṭha kalpa prāya in comp., or by desid.; See About. 3 sadyaḥ acirādeva nāticirāt prāk; oft. by eva mātra in comp.; 'j. now' adhuneva; 'it is j. proper' ucitameva; 'j. dead' sadyomṛta; 'j. born' jātamātra.
     (4) yuktaṃ samyak yathārthaṃ yathāvat.
     (5) tāvat 'j. come here' itastāvadāgamyatāṃ; 'j. so' evameva tathaiva evametat atha kiṃ yuktaṃ yujyate; 'j. as j. like' iva yadvat or nirviśeṣa in comp.; 'stay j. as in your own house' svagṛhanirviśeṣamatra vasa; 'bred j. like one's own children' svaputranirviśeṣaṃ saṃvardhita. 6 kaṣṭena kṛcchreṇa.
     -ly, adv. nirvyājaṃ nirvyalīkaṃ sāralyena.
     (2) yathānyāyaṃ nyāyena dharmeṇa nyāyataḥ dharmataḥ yathādharmaṃ nyāyānusāreṇa samyak yathāvat.
     (3) satyaṃ avitathaṃ yathārthaṃ arthataḥ yathāvat yathātathaṃ yathārhaṃ upapannaṃ yathocitaṃ yuktaṃ sthāne yathāyogyaṃ aṃjasā.
     -ness, s. nyāyyatā yathārthatā yogyatā aucityaṃ yuktatā; sāmyaṃ a- pakṣapātaḥ.
     -Justice, s. dharmaḥ nyāyaḥ nayaḥ nīti f., nyāyitā ṛjutā sādhutā.
     (2) nyāyyatā yuktatā yogyatā yathārthatā satyatā yukti f., yāthārthyaṃ.
     (3) sāmyaṃ samadarśitvaṃ apakṣapātaḥ sarvasamatā.
     (4) nyāyadaṃḍaḥ yogyaṃ-daṃḍaḥśikṣā aparādhānurūpo daṃḍaḥ.
     (5) dharmādhyakṣaḥ; prāḍvivākaḥ; See Judge; 'court of j.' nyāya-dharma-sabhā vyavahāramaṃḍapaḥ.
     -ship, s. dharmādhikāraḥ nyāyādhyakṣatvaṃ.
     -Justiciary, s.
     Judge, q. v.
     -Justify, v. t. nyāyya -a. iti prati-pad c. or pradṛś c.; śudh c., doṣaṃ nirākṛ 8 U or nivār 10 or śudh c. or mṛj 2 P, doṣād muc 6 P or c.
     -able, a. nivāryadoṣa śodhanīya śuddhikṣama.
     -ication, s. śuddhi f., śodhanaṃ doṣaśuddhiḥ doṣamukti f. -mārjanā doṣapratīkāraḥ vimocanahetuḥ apa-vyapa-deśaḥ.
     -er, s. śodhakaḥ doṣanivārakaḥ.

Justle, v. See Jostle.

Jut, v. i. pralaṃb 1 A, bahirvṛt 1 A or sthā 1 P. -s. pralaṃbanaṃ ābhogaḥ prālaṃbaḥ.

Jute, s. śaṇaṃ.

Juvanescent, a. taruṇībhavat.

Juvenile, a. taruṇa alpavayaska yuvan kaumāra (rī f.), abhinavavayas.
     -ity, s. yauvanaṃ tāruṇyaṃ kaumāraṃ yauvanāvasthā tāruṇyabhāvaḥ.

Juxtapose, v. t. saṃni-dhā c.
     -ition, s. sānnidhyaṃ saṃnidhiḥ saṃsthiti f., sannikarṣaḥ saṃsargaḥ naikaṭyaṃ upaśleṣaḥ.

K

Kaw, v. i. kai 1 P, dhvāṃ (dhrāṃ) kṣ 1 P. -s. kākaravaḥ- rutaṃ.

Keel, s. nautalaṃ.

Keen, a. tīkṣṇa śita niśita śāta niśāta śitadhāra tīkṣṇāgra; tīvra tigma prakhara.
     (2) vyagra uccaṃḍa utsuka utkaṭa kutūhalin; See Eager. 3 sūkṣma kuśāgra-grīya vidagdha.
     (4) ugra kaṭu aruṃtuda marmaspṛś tigma (words); 'k. words' vāgiṣuḥ vāgasiḥ; 'k. -eyed' 'k. -sighted' sūkṣmamati tīkṣṇa-sūkṣma-buddhi kuśāgramati-buddhi dūradarśin.
     -ly, adv. tīkṣṇaṃ tīvraṃ ugraṃ prakharatayā.
     -ness, s. tīkṣṇatā tīvratā.
     (2) vyagratā uccaṃḍatā kautūhalaṃ atyutsāhaḥ.
     (3) sūkṣmatā vidagdhatā kuśāgramatitvaṃ buddhisūkṣmatā.
     (4) kaṭutā tigmatā ugratā.

Keep, v. t. rakṣ 1 P, 2 P c. (pālayati) gup 1 P, trai 1 A, av 1 P.
     (2) dhṛ 1 P, 10; dhā 3 U, ni-ā-- niviś c., sthā c. (sthāpayati) nyas 4 U.
     (3) rudh 7 U, ni-ava-upa-- dhṛ baṃdh 9 P, nivār 10, prati-ni-ṣidh 1 P, ni-saṃ-yam 1 P.
     (4) (As cattle) nirup 10, c., rakṣ.
     (5) (As a secret) na prakāś c. or bhaṃj 7 P, or bhid 7 P gup rakṣ. 6 (Observe) ācar 1 P, anu-ṣṭhā 1 P, vi-dhā kṛ sev 1 A. bhaj 1 U, āśri 1 U, āsthā 1 U, ā-ava-laṃb 1 A. 7 śuddh c., ni-rvah c., apa-vṛj 10, pūr 10, tṝ 1 P, sādh 5 P or c., c. (pālayati) (as a promise).
     (8) bhṛ 1 P, 3 U, puṣ c., c.; (as servants) vyāpṛ c., sevāyāṃ niyuj 7 A, 10, vetanaṃ-bhṛtiṃ-dā 3 U; 'to k. bad hours' velātikrameṇa svap 2 P; 'to k. in mind hṛdaye-manasi-kṛ ava-dhṛ; 'k. company with' saṃgam 1 A, saṃ-i 2 P, saha vas or car 1 P, saṃvas; See Associate. -v. i. sthā vṛt 1 A, ās 2 A, na viram 1 P or nivṛt or viśram 4 P, with pres. part. (when followed by p. p. &c.); 'he kept weeping' rudannāsta rudannopararāma; 'k. going up and down' ārohāvarohaṃ kurvasnāssva.
     (2) saṃsaṃj-saṃśliṣ-anubaṃdh- pass., lag 1 P.
     (3) vas 1 P. -s. rakṣā-kṣaṇaṃ pālanaṃ gupti f.
     (2) avasthā daśā sthiti f., vṛtti f., bhāvaḥ.
     (3) bhṛti f., poṣaṇaṃ.
     (4) durgaṃ koṭaḥ.
     (5) kārābaṃdhanaṃ nirodhaḥ guptiḥ.
     -back, -from, nigrah 9 P, saṃyam saṃhṛ 1 P, nivṛ c.; (v. i.) ni-vṛt viram.
     -in, guh 1 U, ācchad 10, aṃtardhā saṃvṛ 5 U.
     -off, nivār nivṛt c., ni-rudh prati-vi-han 2 P, pratikṛ vyapa-ūh 1 U, parihṛ 1 P; (v. i.) nivṛt viram; See Cease. -on, See Keep (v. i.) above; pravṛt prārabdhaṃ saṃ-pad c.
     -out, vyāvṛt c., prati-ṣidh; See Exclude. -to, anuvṛt anusṛ 1 P, anurudh 4 A, parirakṣ paripā c. (pālayati); See Keep (v. t.) above.
     -under, vaśīkṛ vaśaṃ nī 1 P, svāyattīkṛ.
     -up, pravṛt c., c.; (v. i.) jāgṛ 2 P; na dam or śram 4 P.
     -er, s. rakṣakaḥ pālakaḥ rakṣitṛ m., rakṣin m., goptṛ m., paḥ-pālaḥ in comp.
     -ing, s. rakṣā avekṣā pālanaṃ guptiḥ.
     (2) sādṛśyaṃ avirodhaḥ saṃgati f., ānurūpyaṃ; 'in k. with' anurūpa-saṃvādin-sadṛśa-yogya -a.

Keep-sake, s. smṛtidānaṃ; snehābhijñānaṃ.

Keg, s. kāṣṭhabhāṃḍaṃ.

Kelter, s. See Order.

Ken, s. gocaraḥ-raṃ viṣayaḥ; nayanaviṣayaḥ-pathaḥ buddhiviṣayaḥ. -v. t. dūrādālok 1 A, 10 or īkṣ 1 A or dṛś 1 P
     (2) pari-jñā 9 U, ava-gam 1 P.

Kennel, s. śvaśālā śvagṛhaṃ kukkurālayaḥ
     (2) śvagaṇaḥ.
     (3) jalamārgaḥ praṇālaḥ-lī. -v. i. śvagṛhe vas 1 P.

Kerchief, s. āvaraṇaṃ veṣṭanaṃ ābharaṇaṃ 'handk.' hastapravārakaḥ naktakaḥ; 'neck-k.' grīvāveṣṭanaṃ kaṃṭhavastraṃ.

Kernel, s. bījaṃ garbhaḥ aṣṭhi f., aṣṭhīlā phalabījaṃ-garbhaḥ sārabhūtaṃ dravyaṃ.
     (2) madhyaḥ-dhyaṃ garbhaḥ udaraṃ hṛdayaṃ abhyaṃtaraṃ.
     -ly, a. bījāṃkāra bījapūrṇa.

Kestrel, s. See Castrel.

Kettle, s. kaṭāhaḥ piṭharaḥ-raṃ sthālī ukhā kuṃḍaṃ; 'k.-drum' bheri-rī f., duṃdubhiḥ ḍiṃḍimaḥ.

Key, s. aṃkuṭaḥ kuṃcikā tālī udghāṭakaḥkaṃ.
     (2) vyākhyā nirvacanaṃ ṭīkā; 'k. -hole' kuṃcikāchidraṃ; 'k.-stone' saṃdhāna-saṃyogaprastaraḥ.

Kibe, s. pādasphoṭaḥ vipādikā.

Kick, v. t. pādena-lattayā-prahṛ 1 P or taḍ 10 or ā-han 2 U, lattāprahāraṃ kṛ 8 U; pādaṃpārṣṇiṃ-khuraṃ-kṣip 6 P. -s. pāda-lattā-prahāraḥ pādāghātaḥ parṣṇi-khura-kṣepaḥ khurāghātaḥ.

Kid, s. chāgaśāvaḥ-śāvakaḥ ajaśiśuḥ ajapotaḥ chāgaśiśuḥ.
     (2) kāṣṭhabhāraḥ.

Kidnap, v. t. (bālakaṃ-dāsaṃ) cur 10, apahṛ 1 P, or balād hṛ.
     -per, s. bālasteyakṛt m.
     -ping, s. bālasteyaṃ bālāpahāraḥ.

Kidney, s. vṛkkaḥ-kkā gurdaḥ; 'k.-bean' mudgaḥ māṣaḥ śiṃbā śiṃbikaḥ-kā.

Kill, v. t. han 2 P, vyāpad c., mṛ c., sūd 10, niṣūd naś c., pra-mī 9 U or c. (māpayati) hiṃs 7 P, tṛh 6, 7 P, vi-śas 1 P, paṃcatvaṃ-paralokaṃ gam c. (gamayati) or 1 P; śad c. (śātayati) nipat c., ni-kṛt 6 P, apa-nī kṣi 5 P or c.
     -er, s. haṃtṛ m., ghātakaḥ nāśakaḥ niṣūdanaḥ aṃtakaḥ; gen. han or ghātin in comp.; 'k. of Vritra' vṛtrahan; 'k. of Madhu' madhusūdanaḥ.
     -ing s. hatyā vadhaḥ hananaṃ ghātaḥ māraṇaṃ nāśaḥ niṣūdanaṃ hiṃsā-sanaṃ ālaṃbhaḥ viśasanaṃ vyāpādanaṃ pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ viśāraṇaṃ pravāsanaṃ parāsanaṃ saṃjñapanaṃ nirgraṃthanaṃ nistarhaṇaṃ kṣaṇanaṃ parivarjanaṃ nirvāpaṇaṃ pramathanaṃ krathanaṃ ujjāsanaṃ piṃjaḥ viśaraḥ unmāthaḥ.

Kiln, s. pākapuṭī āpākaḥ.

Kimbo, a. vi-ava-bhugna vakra kuṭila.

Kin, See Kindred; 'of k.' sajātīya sagotra. 'Kith and k.' āptāḥ (pl.)

Kind, a. dayālu sadaya kṛpākula kṛpālu anu-kaṃpin sānukaṃpa sakaruṇa karuṇātman dayākaruṇā-śīla karuṇārdra dayārdra snigdha kṛpādayā-ghṛṇā-vat kāruṇika (kī f.); priyakara (rī f.), hita priyaiṣin hitaiṣin hitakāma hitabuddhi upakāra-para-śīla upakārin suhṛdaya anukūla suśīla prasanna prīta.
     (2) madhura priya; 'k. to the poor' dīnānukaṃpin dīnavatsala; 'k. office' upakāraḥ; 'k. act' sukṛtaṃ; 'k. words' priyavacanaṃ; 'speaking k. words' priyaṃvada priyavādin; 'k. present' prītidānaṃ. -s. jāti f., gaṇaḥ vargaḥ.
     (2) viśeṣaḥ bhedaḥ prakāraḥ jātiḥ rūpaṃ vidhā in comp.; 'of many k. s' bahuvidha; 'of various k. a' vividha nānārūpavidha nānā ind.; 'of this k.' evaṃvidha evaṃrūpa; 'of all k. s' sarvaprakāra; 'Jāti is a k. of flower' jātiḥ kusumaviśeṣaḥ-bhedaḥ.
     -ly, a. saumya mṛdu komala snigdha priya.
     (2) anukūla; samānaśīla. -adv. sadayaṃ sakaruṇaṃ dayayā kṛpayā prītyā sasnehaṃ sānukaṃpa sānugrahaṃ; priyaṃ hitecchayā suśīlavat sujanavat; 'speaking k.' priyavādin; 'k. disposed' hitabuddhi anurakta.
     -ness, s. prasādaḥ anu-grahaḥ kṛpā dayā anukaṃpā karuṇā prīti f., snehaḥ kṛpālutā dayālutā hitecchā kṛyāśīlatā suśīlaṃ saujanyaṃ preman m. n., ānukūlyaṃ.
     (2) upakāraḥ upakṛtaṃ-ti f., priyaṃ sukṛtaṃtiḥ hitaṃ.
     -Kindliness, s. saumyatā snigdhatā; saujanyaṃ suśīlatā.

Kindle, v. t. pra-ut-saṃ-dīp c., iṃdh 7 A, jval c., tap 1 P or c.
     (2) uttij c., saṃdhukṣ 10, protsah c.; prakup c., ruṣ c.; 'with glances k. ed with anger' krodheddhairdṛṣṭipātaiḥ (Rat. 1). -v. i. jval 1 P, dīp 4 A, tap 4 A.

Kindred, a. sajātīya sagotra sanābhi savarṇa savaṃśīya sakulya saṃbaṃdhīya.
     (2) samāna samatulya-guṇa sadharman anuguṇa. -s. baṃdhutā jñātitvaṃ jñātibhāvaḥ sagotratā sajātitvaṃ saṃbaṃdhaḥ sapiṃḍatā.
     (2) (Relatives) baṃdhavaḥ jñātayaḥ bāṃdhavāḥ sagotrāḥ sakulyāḥ gotrajāḥ saṃbaṃdhinaḥ (pl.); baṃdhujanaḥ baṃdhu-jñāti-vargaḥ baṃdhubāṃdhava-gaṇaḥ.

Kine, s. pl. of
     Cow, q. v.

Kinematics, s. gatiśāstraṃ.

King, s. rājan m., nṛpaḥ narapatiḥ nṛpatiḥ bhūpatiḥ bhūpaḥ bhūpālaḥ nareṃdraḥ; and comp. of īśaḥ adhīśaḥ patiḥ iṃdraḥ paḥ pālaḥ bhṛt or bhuj with 'Man' and 'Earth,' q. v. avanipaḥ kṣoṇīpālaḥ bhūbhṛt mahībhuk kṣitipatiḥ; 'supreme or great k.' mahārājaḥ adhirājaḥ samrāj adhīśvaraḥ maṃḍaleśvaraḥ; 'k. of k. s.' rājarājaḥ rājādhirājaḥ sārvabhaumaḥ cakravartin m. 'k. of beasts' mṛgeṃdraḥ mṛgādhipaḥ paśupatiḥ; 'k -craft' rājanīti f., nayaḥ rājyacāturyaṃ; 'k. s-evil' gaṃḍamālā.
     -dom, s. rājyaṃ rāṣṭraṃ viṣayaḥ.
     (2) ādhipatyaṃ aiśvaryaṃ prabhutvaṃ svāmitvaṃ.
     (3) jāti f., vargaḥ gaṇaḥ; 'animal k.' prāṇivargaḥ-jātiḥ.
     -less, a. arājaka anāyaka rāja-nṛpa-hīna.
     -like,
     -ly, a. rājakīya.
     (2) rājānurūpa rājayogya rājārha rājasadṛśa (śī f.), nṛpocita rāja in comp.
     -ship, s. rājatvaṃ prabhutvaṃ aiśvaryaṃ ādhipatyaṃ nṛpatvaṃ rājapadaṃ rājādhikāraḥ.

Kinsfolk, See Kindred (s.).

Kinsman, s. baṃdhuḥ bāṃdhavaḥ jñātiḥ sakulyaḥ sajātiḥ-tīyaḥ sagotraḥ sanābhiḥ gotrajaḥ baṃdhujanaḥ.

Kirk, s. See Church.

Kismet, s. See Fate.

Kiss, v. t. cuṃb 1 P, niṃs 2 A: 'k. the lip' adharaṃ pā 1 P, adhararasaṃ pā; 'k. on the head' śirasi ā-samā-upā-ghrā 1 P. -s. cuṃbanaṃ cuṃbitaṃ adharapānaṃ.
     -er, s. cuṃbakaḥ.

Kit, s. upakaraṇasamudāyaḥ upaskaraḥ upakaraṇa- sāmagrī saṃbhāraḥ.
     (2) mahākupī.
     (3) laghusāraṃgī.

Kitchen, s. mahānasaṃ rasavatī sūdaśālā pākaśālā-sthāna-gṛhaṃ; 'k. -garden' śākaśākinaṃ śākaśākaṭaṃ śākavāṭikā; 'k.-maid' pākaceṭī; 'k.-work' pākakāryaṃ pākaniṣpatti f.; 'superintendent of the k.' paurogavaḥ.

Kite, s. cillaḥ-llā ātāpi(yi)n m.
     (2) cillābhāsaḥ cillāsadṛśaṃ krīḍanakaṃ.

Kitten, s. mārjāraśāvaḥ-vatsaḥ-śiśuḥ.

Kittle, a. saṃśayastha saṃdigdha. -v. t. kutakūtayati (D.).

Kleptomania, s. cauryaruci f.

Knab, v. t. daṃś 1 P, daṃtaiḥ grah 9 U or dhṛ 1 P.

Knack, s. kauśalaṃ cāturyaṃ vaidagdhyaṃ pāṭavaṃ; hasta-kauśalaṃ-lāghavaṃ; See Skill. 2 krīḍanakaṃ krīḍāvastu-dravyaṃ.

Knag, s. graṃthiḥ parvan n.
     2 Peg, q. v.
     -ged,
     -gy, a. graṃthila parvavat.

Knap, s.
     Knob, q. v.
     (2) unnatabhūbhāgaḥ utsedhaḥ. -v. i.
     Snap, q. v.

Knar, Knarl, s. kāṣṭhagraṃthi f.

Knave, s. dhūrtaḥ kitavaḥ jālmaḥ vaṃcakaḥ śaṭhaḥ pratārakaḥ kūṭakāraḥ dāṃbhikaḥ.
     -ish, a. dhūrta kitava śaṭha jālma vaṃcaka pratāraka dhūrtaśīla kapaṭin.
     -ishly, adv. sakapaṭaṃ savyājaṃ śaṭhavat dhūrtatayā.
     -ishness, -ry, s. dhūrtatā śāṭhyaṃ kaitavaṃ māyā vyājaḥ chalaṃ kapaṭaṃ.

Knead, v. t. (karābhyāṃ) mṛd 9 P or c., saṃpīḍ 10, cūrṇ 10, piṣ 7 P.
     -ing, s. mardanaṃ pīḍanaṃ; 'k-trough' droṇi-ṇī f.

Knee, s. jānu n., ūruparvan n., aṣṭhīvat m. n., ūrusaṃdhiḥ; 'go or fall on the k. s' jānubhyāṃ (avanau) gam or pat 1 P; 'k.-deep' jānudaghna (ghnī f.), -dvayasa (sī f.), -mātra trī f.); 'k.-pan' jānuphalakaṃ.

Kneel, v. i. jānubhyāṃ (avanau)gam or pat 1 P or nam 1 P, (kṣititale) jānunī ni-dhā 3 U or nyas 4 U or niviś c or nam c.

Knell, s. pretaghaṃṭā.

Knick-knack, s. krīḍanakaṃ krīḍādravyaṃ-vastu.

[Page 248]

Knife, s. kartarikā churikā churī kṛpāṇī kṛpāṇikā asiputrī-putrikā śastrī asidhenuḥ-nukā.

Knight, s. sādin m., yodhaḥ bhaṭaḥ.

Knit, v. t. saṃ- graṃth 9 P, siv 4 P, niṣiv.
     (2) saṃbaṃdh 9 P, saṃyuj 7 U, 10, saṃśliṣ c., vyatiṣaṃj 1 P, saṃhan 2 P; vyatiṣajati padārthān (Mal. 1) 'k. s objects together'; 'k. the eyebrows' bhrukuṭiṃ baṃdh bhruvau saṃkuc 1 P or bhid 7 P; See Frown. -a. grathita syūta saṃśliṣṭa vyatiṣakta; 'well-k.' saṃhata susaṃhata dṛḍhasaṃdhi.
     -ting, s. sūtraśleṣaḥ-grathanaṃ; 'k.-needle' dīrghasūci-cī f.

Knob, s. piṃḍaḥ gaṃḍaḥ; graṃthiḥ parvan n., saṃdhiḥ (in wood).
     -bed, -by, a. sapiṃḍa piṃḍin graṃthila sagaṃḍa.

Knock, v. t. samā-ā-han 2 U, taḍ 10, prahṛ 1 P; 'k. on the head' mastakaṃ taḍ mastakāghātena vyāpad c.; (fig.) moghīkṛ 8 U, viphalīkṛ bhaṃj 7 P. -v. i. dvāraṃ taḍ or prahṛ. -s. āghātaḥ abhighātaḥ prahāraḥ tāḍanaṃ pātaḥ hati f.; 'k. with a stick' vetrāghātaḥ; 'k. with the fist' muṣṭighātaḥ-prahāraḥ.
     -a-
     -gainst, abhi-prati-ā-han saṃghaṭṭa 1 A, abhisaṃ-pat 1 P; 'k. ed her head against a rock' dṛṣadaṃ śīrṣeṇa ājaghne.
     -down, ni-ava-pat c., āghātena-prahāreṇa-nipat c. or bhraṃś c.
     -off, satvaraṃ-laghu-saṃpad c. or sādh 5 P.
     (2) viram 1 P, nivṛt 1 A.
     -out, prahāreṇa nirgam c. (gamayati) or niḥ-sṛ c. or bahiṣkṛ 8 U; 'k. out the brains' mastiṣkaṃ niṣpiṣ 7 P.
     -up, khid c., āyas c., avasad c., śram c. or klam c. (śra-kla-mayati); (v. i.) śram 4 P, klam 1, 4 P, khid pass., avasad 1 P, glai-mlai 1 P; 'k. ed up by the journey' adhvasaṃjātakhedaḥ nitāṃtaṃ pariśrāṃtaḥ.
     -er, s. prahartṛ m., tāḍayitṛ m.
     (2) dvāramudgaraḥ dvāratāḍanī.

Knoll, v. i. ghaṃṭāṃ vad c. or taḍ 10. -s. kṣudraparvataḥ unnatabhūbhāgaḥ vapraḥ-praṃ.

Knot, s. graṃthiḥ baṃdhanaṃ graṃthikā baṃdhaḥ gaṃḍaḥ; (of garments) nīvi-vī f.; (in wood) parvan n., saṃdhiḥ.
     (2) saṃdhiḥ saṃyogaḥ saṃśleṣaḥ saṃbaṃdhaḥ.
     (3) maṃḍalaṃ samūhaḥ gaṇaḥ vargaḥ saṃghaḥ cakraṃ nivahaḥ.
     (4) (Of trees) ṣaṃḍaḥ gucchaḥ stabakaḥ gulmaḥ-lmaṃ staṃbaḥ kāṃḍaḥ. -v. t. graṃthiṃ baṃdh 9 P, graṃth 9 P, saṃśliṣ c., 'k. ed hair' veṇī; 'k. ed wound' rūḍhagraṃthiḥ vraṇaḥ (U. 2).
     -ted, -ty, a. graṃthila graṃthimat parva-saṃdhi-maya(yī f.), parvavat.
     (2) viṣama gūḍha durjñeya durbodha gahana gūḍhārtha; 'k. point' graṃthiḥ viṣamapadaṃ.

Know, v. t. jñā 9 U, vid 2 P, budh 1 P, avagam 1 P, ava-i 2 P, abhi-jñā paricita- -a. bhū 1 P.
     (2) anu-bhū vi-bhū c., upalabh 1 A, grah 9 U; 'how should a dependent k. of sincere happiness (pleasure)' parāyattaḥ prīteḥ kathamiva rasaṃ vettu puruṣaḥ (Mu. 3).
     -er, s. jñatṛ m., jñānin m., vetṛ m. jñaḥ-abhijñaḥ in. comp.
     -ing, a. vijña jñānin; gen. ex. by vid jña or abhijña in comp.; 'k. Dharma' dharmavid dharmajñaḥ.
     -ingly, adv. jñānapūrvaṃ kāmataḥ bodha-mati-buddhi-pūrvaṃ jānat -a. with api.
     -ledge, s. (Act) jñānaṃ pari-vi-jñānaṃ bodhaḥ-dhanaṃ vedanaṃ avagamaḥ upalaṃbhaḥ upalabdhi f.
     (2) (Learning) jñānaṃ vidyā vidvattā pāṃḍityaṃ vyutpannatā vaiduṣyaṃ.
     (3) abhijñānaṃ paricayaḥ; 'spiritual k.' ātmajñānaṃ-vidyā paramārthajñānaṃ adhyātmavidyā paramārthaḥ brahmavidyā paramārthabodhaḥ; 'acquiring k.' vidyārjanaṃ vidyāgamaḥ jñānaprāpti f.; 'eager after k.' jñānecchu jijñāsu; 'thirst after k.' jijñāsā jñānalipsā jñānecchā; 'according to one's k.' yathājñānaṃ; 'for the right k. of words and their meaning' vāgarthapratipattaye (R. f. 1); 'without the k. of' avijñāpya anivedya agocaraṃ-reṇa parokṣaṃ-kṣe; 'with the k. of' gocaraṃ-reṇa pratyakṣaṃ sākṣāt samakṣaṃ; 'to come to the k. of' śruti-karṇa-pathaṃ yā-i- 2 P or gam 1 P; 'k. is power' buddhiryasya balaṃ tasya (P. I. 8).
     -Known, a. jñāta vidita avagata bodhita upalabdha anubhūta vibhāvita.
     (2) khyāta vi-śruta prasiddha vi-pra-khyāta vijñāta; 'to make k.' vi-jñā c. (jñāpayati) ni-āvid c., budh c., 'to become k.' jñā-prati-i pass.; 'be it k. to your honor' evamatrabhavaṃto vidāṃkurvaṃtu; 'be it k.' jñātaṃ-viditaṃastu; 'became k. by that name' tadākhyayā (bhuvi) paprathe (R. xv. 101), tadākhyāṃ jagāma.

Knuckle, s. aṃguliparvan n. -saṃdhiḥ-graṃthiḥ-parva; saṃdhiḥ graṃthiḥ. -v. i. vaśībhū 1 P, vaśaṃ gam 1 P or i-yā -2 P.
     -ed, a. saṃdhi-parva-viśiṣṭa graṃthila.

Knurl, s. graṃthiḥ gaṃḍaḥ.
     -ed, a. graṃthila.

Kosmos, s. viśvaṃ jagat n.

[Page 249]

L

Label, s. patraṃ aṃkapatraṃ bījakaṃ lepapatraṃ. -v. t. lepapatraṃ āsaṃj c. or anubaṃdh 3 P.

Labial, a. oṣṭhya.

Labio-dental, a. daṃto(tau)ṣṭhya.

Labor (Labour), s. śramaḥ pariśramaḥ pra-ā-yāsaḥ kleśaḥ kaṣṭaṃ duḥkhaṃ
     (2) udyamaḥ udyogaḥ vyāpāraḥ vyavasāyaḥ ceṣṭā pra- yatnaḥ utsāhaḥ.
     (3) prasūtikālaḥ-samayaḥ prasavakālaḥ prasavāvasthā; 'pain of l.' prasūti-prasava-vedanā-yātanā-vyathā; 'bodily l.' vrātaṃ dehakāya-kleśa-āyāsaḥ-śramaḥ; 'unpaid l.' viṣṭi f., ājūḥ; 'got by one's l.' svakaṣṭārjita. -v. i. pariśramaṃ-āyāsaṃ-kṛ 8 U, śram 4 P, pra- yat 1 A, dhyava-so 4 U, ceṣṭ 1 A, udyam 1 P, pravṛt 1 A, āyas 1, 4 P, vrātaṃ kṛ śarīrāyāsaṃ kṛ.
     (2) khid-kliś-pīḍ pass., vyath 1 A.
     (3) prasavāvasthāyāṃ vṛt (āsannaprasavā or prāptaprasavavedanā sā strī); '1. under' bādh-abhibhū-ākram-pīḍ-upahan-pass., 'l. ing under hundreds of anxieties' ciṃtāśatairbādhyamāna-abhibhūta; atibhārākrāṃta &c.; 'l. ing under a disease' rogapīḍita rujārta. -v. t. mahāśrameṇa-prayatnena-sādh 5 P or saṃ-pad c. or kḷp c. or vi-dhā 3 U or kṛ or anu-ṣṭhā 1 P.
     (2) kṛṣ 6 U.
     -ed, a. śrama-yatna-kaṣṭa-siddha yatna-śrama-pūrva prayatnakṛta.
     -er, s. kṛtaśramaḥ karmin m., vyavasāyin m., kārmaḥ.
     (2) karmakaraḥ karmakāraḥ bhṛtakaḥ vaitanikaḥ bhṛti-bharaṇya-bhuj m.
     (3) kṛṣakaḥ kṛṣīvalaḥ; See Farmer. -Laborious, a. śrama-āyāsa-kaṣṭa-sādhya kaṣṭa-āyāsa-prad pīḍākara (rī f), duḥkhasādhya kaṣṭa.
     (2) āyāsin kṛtaśrama śrama-udyoga-karma-śīla udyamin udyogin sodyama sodyoga sotsāha; See Industrious. -ly, adv. śrameṇa śrama-āyāsa-pūrvaṃ ā-pra-yāsena sayatnaṃ sodyogaṃ sodyamaṃ sotsāhaṃ kaṣṭena kṛcchreṇa.
     -ness, s. śramasādhyatā.
     (2) udyogaḥ udyamaḥ vyavasāyaḥ udyogaśīlatā.
     -Laboratory, s. rasakriyāsthānaṃ rasasaṃskāraśālā.
     (2) udyogaśilpa-śālā-gṛhaṃ.

Labyrinth, s. atigahanaḥ pradeśaḥ dustaraṃ or sugahanaṃ sthānaṃ aśakyanirgamaḥ pradeśaḥ gahanaṃ.
     -ian, a. gahana sudustara.

Lac, s. lā(rā)kṣā alaktaḥ-ktakaḥ jatu n., yāvaḥ drumāmayaḥ.
     (2) lakṣaṃ.

Lace, s. sūtraṃ taṃtuḥ guṇaḥ.
     (2) sūtrajālaṃ jālābharaṇaṃ jālarūpaṃ vastrābharaṇaṃ. -v. t. sūtreṇa baṃdh 9 P, or saṃyuj 7 U, 10 or saṃśliṣ c.
     (2) jālābharaṇaiḥ bhūṣ 10 or alaṃ-kṛ 8 U.

Lacerate, v. t. dṝ 9 P, 10, nirbhid 7 P, vyavacchid 7 P, vi-paṭ 10, kṛt 6 P; See Tear.-ion, s. vidāraḥ-raṇaṃ nirbhedaḥ vipāṭanaṃ.
     (2) bhedaḥ chidraṃ saṃdhiḥ.

Laches, s. kālātipātaḥ kālavyayaḥ; upekṣā.

Lachrymal, a. aśrupravāhin aśrūtpādin.
     (2) aśrusaṃbaṃdhin.
     -Lachrymatory, s. aśrupātraṃ bhājanaṃ.
     -Lachrymose, a. sāsra bāṣpākula.

Lack, v. na dhā 3 U or dhṛ 1 P or bhṛ 3 U; gen. ex. by hīna vahita varjita śūnya in comp., or a or nir pr.; 'l. s wisdom' nirbuddhiḥ ajñānaḥ buddhihīnaḥ &c. -s. abhāvaḥ hīnatā nyūnatā virahaḥ śūnyatā.
     (2) prayojanaṃ; 'l. -lustre' niṣprabha atejas maṃdacchāya malinakāṃti; 'l. -brain' nirbuddhiḥ matihīnaḥ mūḍhaḥ mūrkhaḥ.

Lack-a-day, interj. aho haṃta hā ahaha bata.

Lack-a-daisical, a. dhyānapara-magna ciṃtākula utkaṃṭhita viṣaṇṇa.

Lacker, Lacquer, v. t. lākṣārasena chad 10. kukkubhena lip 6 P.

Lackey, s. ceṭaḥ dāsaḥ bhṛtyaḥ pārṣṇigrāhaḥ pārśvānucaraḥ.

Laconic, -al, a. saṃkṣipta laghu alpa-mitaśabdaka avistīrṇa sāṃkṣepika (kī f.); '1. message' laghusaṃdeśapadā sarasvatī.
     (2) alpamita-bhāṣin.
     -ally, adv. saṃkṣepeṇa saṃkṣepataḥ avistareṇa mitoktyā.
     -ism, -Laconism, s. lāghavaṃ; laghūkti f., saṃkṣepoktiḥ; mitavākyaṃbhāṣaṇaṃ.

Lactary, s. kṣīrasthānaṃ godugdhasthānaṃ.

Lactation, s. kṣīra-dugdha-dānaṃ.

Lacteal, Lactean, Lactious, a. kṣīrin kṣīra-dugdha-maya (yī f.), pāyasa (sī f.).
     (2) annarasavāhin.

Lactiferous, a. dugdha-kṣīra-vāhin.

Lactometer, s. dugdhamāpanayaṃtraṃ dugdhamāpanī.

Lad, s. bālaḥ-lakaḥ baṭuḥ dārakaḥ kumāraḥ-rakaḥ śiśuḥ kiśoraḥ māṇavakaḥ.

Ladder, s. ni(niḥ)śreṇi-ṇī f, niśrayi(ya)ṇī adhirohiṇī sopānapathaḥ sopānaparaṃparā-paddhati f.

Lade, v. t. See Load.

Lading, s. naubhāraḥ potasthadravyaṃ.

Ladle, s. darvi-rvī f., kaṃbi-bī f., khajākā; 'wooden 1.' tardūḥ dāruhastakaḥ; 'sacrificial l.' sruvaḥ-vā sruc f., camasaḥsī.
     -ful, s. kaṃbi-darvī-pūrakaṃ-mātraṃ.

Ladrone, s. dasyuḥ jālmaḥ kitavaḥ.

Lady, s. (As a title) devī; 'your or her ladyship' atrabhavatī tatrabhavatī bhavatī.
     (2) gṛhiṇī svāminī bhāryā. 3 āryā vanitā kulāṃganā kulastrī kulavadhūḥ bhāvinī kulajā; 'l. -bird, -fly,-cow' iṃdragopaḥ śakragopaḥ iṃdra-śakra-kīṭaḥ; 'l. -love' priyā kāṃtā praṇayinī kāminī dayitā; 'i. 's maid' prasādhikā vastraparikalpikā.
     -like, a. śiṣṭa sabhya suvinīta āryavṛtti. 2 pelava komala mṛdu sukumāra.

Lag, v. i. maṃdāyate (D.), cira (rā) yati (D.). vilaṃb 1 A, maṃdaṃ maṃdaṃ cal-car 1 P. -s. aṃtyajāḥ hīnajanāḥ (pl.); hīnavarṇaḥ. -a.
     -Laggard, a. maṃda maṃdakarman vilaṃbin cirakriya maṃdāyamāna.

Lagoon, s. anūpaḥ kacchaḥ kacchabhūḥ jalasanāthaḥ pradeśaḥ.

Laic, -al, a. See under Lay.

Laidly, a. apriya jugupsita bībhatsa.

Lair, s. (śvāpadānāṃ) ā-ni-layaḥ śayanasthānaṃ vāsasthānaṃ guhā bilaṃ.

Laity, s. See under Lay.

Lake, s. saras a., kāsāraḥ hradaḥ sarasī taḍāgaḥ-gaṃ taṭākaḥ-kaṃ; padmākaraḥ sarovaraḥ jalādhāraḥ jalāśayaḥ.

Lamb, s. meṣaśāvaḥ-vakaḥ ajāśiśuḥ meṣavatsaḥ-potaḥ avipotaḥ.
     -kin, s. kṣudrameṣaśiśuḥ avipotakaḥ.

Lambative, a. lehya. -s. lehyaṃ avalehaḥ-hyaṃ.

Lambent, a. itastataḥ vepamāna lola kaṃpamāna tarala caṃcala.

Lame, a. khaṃja paṃgu (gū f.), khoḍa-la-ra vi-kalagati vyaṃga; 'l. of a leg' pādena khaṃja.
     (2) (Fig.) durbala vikala sacchidra nyūna.
     -ly, adv. khaṃjavat.
     (2) vikalaṃ
     -ness, s. khaṃjatā paṃgutā gativaikalyaṃ.
     (2) vaikalyaṃ durbalatā nyūnatā sacchidratā.

Lamel, Lamella, s. kavacaḥ āveṣṭanaṃ paṭalaṃ.

Lament, v. vilap 1 P, rud 2 P, ā- kraṃd 1 P, anu- śuc 1 P, pari-dev 1 A paridiv 10 A, kruś 1 P, vi-ā-abhi--; 'they l. ed his departure' tadgamanamanvaśocan tadgamanamuddiśya akrośan &c.
     -able, a. śocya śocanīya śokaviṣaya śokāspadaṃ śokārha-
     -ation, s. vilāpaḥ rodanaṃ paridevanānaṃ paridevitaṃ śokaḥ śuc f., vilapanaṃ ruditaṃ ā-vi-krośaḥ ā- kraṃdanaṃ kraṃditaṃ.
     -ed, a. śocita; 'the l. Krishna' śokāspadībhūtaḥ or svarga-paraloka-vāsī kṛṣṇaḥ.
     -er, s. śocakaḥ paridevakaḥ.

Lameter, Lamiter, s. khaṃjaḥ paṃguḥ.

Lamina, s. kavacaḥ-caṃ śalkaṃ patraṃ phalakaḥ-kaṃ.
     -Laminated, a. sapatra phalakin.

Lamp, s. pra- dīpaḥ dīpakaḥ dīpikā daśākarṣaḥ doṣāsyaḥ; 'l. -black' kajjalaṃ dīpakiṭṭaṃ; 'l.-light' dīpaprabhā-prakāśaḥ; 'l.-stand' dīpavṛkṣaḥ-pādapaḥ-ādhāraḥ.

Lampoon, s. niṃdālekhaḥ avagītaṃ niṃdārtho lekhaḥ. -v. t. lekhaiḥ niṃd 1 P or ākṣip 6 P or ava-gai 1 P.
     -er, s. niṃdakaḥ ava-gāyakaḥ ākṣepakaḥ.

Lanate, -ed, a. lomaśa lomaviśiṣṭa.

Lance, s. prāsaḥ kuṃtaḥ śūlaḥ -laṃ śalyaṃ śakti f., tomaraḥ. -v. t. prāsena vyadh 4 P or ni rbhid 7 P.
     -er, s. prasikaḥ kauṃtikaḥ śā ktīkaḥ śaktidharaḥ-grahaḥ śūladharaḥ.
     -ing, s. (gums) lekhanaṃ.

Lancet, s. śalākā.

Lanch, v. t. See Cast.

Lancinate, See Lacerate, Tear.

Land, s. (Opposed to sea) sthalaṃ; 'proceeded by l.' pratasthe sthalavartmanā (R. IV. 60); 'the way by 1.' sthalamārgaḥ-vartman m.
     (2) bhūḥ bhūmi f., pradeśaḥ viṣayaḥ rāṣṭraṃ.:
     (3) mṛd f., mṛttikā.
     (4) kṣetraṃ kṣetrabhūmiḥ; 'arable l.' kṛṣṭa-sītya-bhūmiḥ; 'barren l.' maruḥ marusthalaṃ-lī dhanvan m.; 'marshy l.' kacchabhūḥ anūpabhūmiḥ; 'waste or fallow l.' khilā-aprahatā-bhūmiḥ; 'gift of l.' bhūmidānaṃ; 'l. -animal' sthalacarajaṃtuḥ bhūmicarajaṃtuḥ 'l.-fight' sthalayuddhaṃ; 'l.-force' sthalasainyaṃ sthalayodhāḥ; 'l. -holder' bhū-kṣetra svāmin m., kṣetrapatiḥ; 'l. -lord, -lady' bhūkṣetra-svāmī-minī gṛhapatiḥ gṛheśvaraḥ-rī 'l.-locked' bhūveṣṭita bhūmiparigata; 'l. lotus' sthalāraviṃdaṃ sthalakamalinī; 'l. -mark' sīmācihnaṃ sthala-bhūmi-sīmā sīmāliṃgaṃ; 'l. owner' bhūsvāmī kṣetrapatiḥ-svāmī; 'l. scape' nayanagocarībhūtaḥ bhūpradeśaḥ or bhūbhāgaḥ dṛṣṭigata-dṛṣṭigocara-pradeśaḥ; bhūbhāgaḥ pra-deśaḥ; 'l. -tax' bhū-kṣetra-karaḥ; 'l. - waiter' śaulkikaḥ. -v. t. (potād-nāvaḥ) avatṝ c., ava-ruh c. (ropayati); utta c., sthale ni-viś c. -v. i. avatṝ 1 P, avaruh 1 P, uttṝ niviś 6 P.
     -ed, a. avatīrṇa naukāvarūḍha naukottīrṇa.
     (2) bhūmisaṃpanna kṣetravat bhūmidhanaḥ bhū in comp.; 'l. property' bhūmidravyaṃ bhūmiḥ kṣetraṃ sthāvaradravyaṃ; 'l. -proprietors' bhūsvāminaḥ.
     -ing, s. uttaraṇaṃ; 'l.-place' tarasthānaṃ taraḥ taraṇasthānaṃ ghaṭṭaḥ-ṭṭī.

Lane, s. saṃkaṭa-saṃbādha-pathaḥ-mārgaḥ kupathaḥ.

Language, s. bhāṣā vāṇī vāc f.
     (2) vacanaṃ vacas n., vākyaṃ ukti f., vyāhāraḥ nigadaḥ bhāṣaṇaṃ bhāṣitaṃ ālāpaḥ bhāratī.
     (3) bhāṣāsaraṇi-paddhati f., vāgvyāpāraḥ; vacovinyāsaḥ; 'abusive l.' vākpāruṣyaṃ khaloktiḥ ākṣepavacaḥ; ākṣaraṇaṃ; 'dignity of l.' vacasāṃ prauḍhatā.

Languid, a. pari- mlāna klāṃta glāna lulita avasanna śithila viṣaṇṇa khinna śrāṃta srasta viślatha mukta; alasa maṃda śithila-kṣīṇa-bala ślathāṃga-srastāṃga (gī f.); See Droop. -ly, adv. mlāna-glāna-vat saviṣādaṃ alasavat maṃdaṃ klāṃtamanasā muktagātraiḥ.
     -ness, -Languor, s. glāni f., mlāni f., avasādaḥ śithilatā klāṃti f., glā(mlā)natā muktāvayavatā; māṃdyaṃ balaśaithilyaṃ gātrasraṃsaḥ aṃgaślathaḥ taṃdrā-dri f., ālasyaṃ jaḍatā jāḍyaṃ kāryavimukhatā.

Languish, v. i. avasad 1 P, pari- klam 1, 4 P, pari- mlai-glai 1 P, sraṃs 1 A. gal 1 P, śithilībhū 1 P, kṣi-viśṝ-khid- pass.; dhvaṃs 1 A.
     (2) (With love) uttam 4 P, utkaṃṭh 1 A, utsuka -a. bhū.
     -ing, a. mlāyat kṣīyamāṇa sraṃsin mukta.
     (2) utsuka utkaṃṭhita kāmālasa; 'with her l. looks' alasekṣaṇā kāmālasadṛṣṭiḥ kāmārdradṛṣṭiḥ.
     -ingly, adv. avasādena alasavat.
     (2) sotkaṃṭhaṃ sotsukaṃ; kāmālasadṛṣṭyā.
     -ment, s. avasādaḥ glānatā; See Languor. 2 autsukyaṃ utkaṃṭhā utsukatā.

Laniary, s. ghāta-vadha-sthānaṃ.
     (2) carvaṇadaṃtaḥ agradaṃtaḥ.

Lanier, s. carmabaṃdhaḥ varatrā.

Laniferous, a. romotpādin lomodbhavakārin.

Lank, a. kṛśa kṣāma kṣīṇa kṣīṇamāṃsa-śarīra; See Lean. 2 dīrghatanu dīrghadeha.
     (3) ślatha śithila.
     -ness, s. kṛśatā kārśyaṃ kṣāmatā &c.
     -y, a. kṛśadīrgha dīrghakṣāma.

Lantern, s. pracchannadīpaḥ sāveṣṭano dīpaḥ āvṛtadīpikā; dīpaḥ dīpikā; 'l. -jawed' kṣīṇavadana.

Lanuginous, a. lomaśa lomamaya (yī f.).

Lap, s. utsaṃgaḥ aṃkaḥ kroḍaṃ.
     (2) aṃcalaḥ-laṃ; vastrāṃtaḥ daśāḥ-vastayaḥ (pl.); 'to place on the l.' koḍīkṛ 8 U. -v. t. puṭīkṛ vyāvṛt c.
     (2) ā-pari-veṣṭ 1 A or c.: avaguṃṭh 10, ā-pari-vṛ 5 U, kośe ni-dhā 3 U.
     (3) lih 2 U, ā-ava-saṃ-; ā-svād 1 A; 'l. -dog' aṃke pālanīyaḥ kukkuraḥ; 'l. ful' aṃkapūraṇaṃ-kaṃ.

Lapidarious, a. śilā-prastara-maya (yī f.).

Lapidary, s. maṇikāraḥ ratnājīvaḥ.
     (2) ratnamaṇi-cchid m.

Lapis-Lazuli, s. vaidūryaṃ asitopalaḥ nīlopalaḥ.

Lappet, s. See Lap (
     (2)).

Lapse, s. kramaḥ gati f., pravāhaḥ pravṛtti f., atyayaḥ atikramaḥ; 'after a l. of time' atha dineṣu gacchatsu kālakrameṇa gacchatā kālena.
     (2) skhalitaṃ pramādaḥ bhramaḥ.
     (3) skhalanaṃ pātaḥ bhraṃśaḥ cyuti f., patanaṃ. -v. i. kramaśaḥ yā 2 P or gam 1 P or sṛp 1 P; śanaiḥ śanaiḥ ati-i 2 P or atikram 1 U, 4 P.
     (2) bhraṃś 1 A, 4 P, cyu 1 A, pat 1 P, vical 1 P, vyutkram.
     (3) skhal 1 P, pramad 4 P, bhram 1, 4 P.
     (4) saṃkram apavṛt 1 A.
     -ed, a. patita bhraṣṭa &c.
     (2) parahastagata saṃkrāṃta apavṛtta; 'a l. suit' niyatavelātītaṃ kāryaṃ.

Lapwing, s. ṭiṭṭibhaḥ-bhakaḥ koyaṣṭikaḥ.

Lar, s. kula-gṛha-devatā.

Larboard, s. nauvāmabhāgaḥ.

Larceny, s. cauryaṃ steyaṃ; See Theft.

Lard, s. śūkaravasā-medas n.
     (2) śūkaramāṃsaṃ vallūraṃ. -v. t. śūkaramedasā pṝ 3 U or c.
     (2) vi-saṃ-miśr 10.
     (3) ā-pyai c.; puṣ 1, 9 P or c.

Larder, s. bhakṣyamāṃsāgāraṃ bhojanāgāraṃ.

Large, a. (In size) viśāla pṛthu bṛhat sthūla vipula mahat guru uru pṛthula āyata vistīrṇa.
     (2) (Of l. body) mahākāya sthūlavikaṭa-śarīra pṛthu-bṛhat-śarīra; pīna pīvara.
     (3) (In number) mahat guru puṣkala vipula prabhūta pracura bahu bahula bhūri; 'of l. soul' mahātman; 'of l. nature' udāradhī mahātman akṛpaṇacetas.
     (4) (In age) vṛddha vayodhika; 'larger boy' varṣīyān bālaḥ; 'at l.' aparādhīnaṃ svecchayā svecchācāreṇa niryaṃtraṇaṃ niravagrahaṃ niravarodhaṃ.
     (2) savistaraṃ vistareṇa vi-staraśaḥ.
     (3) pūrṇatayā sākalyena.
     -ly, adv. bahu bhūri atīva vipulaṃ prācuryeṇa su-ati- pr.
     -ness, s. sthūlatā bṛhattvaṃ vaipulyaṃ prācuryaṃ bahutvaṃ bāhulyaṃ; mahākāyatā śarīrabṛhattvaṃ pīnatā pīvaratā.
     (2) āyāmaḥ vistāraḥ.

Largess, s. dānaṃ vitaraṇaṃ pāritoṣikaṃ upāyanaṃ upahāraḥ; See Gift.

Lark, s. bhā (bha) radvājaḥ vyāghrāṭaḥ bhārayaḥ.

Larum, s. āsannabhayasūcanā-ghoṣaṇā.

Larva, s. kīṭaḥ kīṭaḍiṃbhaḥ.

Larynx, s. kaṃṭhanālaḥ-lī kṛkaḥ.

Lascar, s. nāvikaḥ potavāhaḥ.

Lascivious, a. kāmuka kāmin ratārthin kāmāsakta ratisukhāsakta bhogāsakta laṃpaṭa strīlaṃpaṭa kāmapravaṇa; See Lustful. 2 kāmahetuka kāmamūlaka.
     -ly, adv. kāmukavat laṃpaṭavat bhogāsaktyā.
     -ness, s. kāmukatvaṃ bhogāsakti f., ratāsaktiḥ vyavāyecchā lāṃpaṭyaṃ.

Lash, s. kaśā pratiṣkaśaḥ-ṣaḥ carmarajju f., carmabaṃdhaḥ.
     (2) kaśāghātaḥ-tāḍanaṃ-prahāraḥ.
     (3) vāgasiḥ paruṣavacanaṃ. -v. t. kaśayā āhan 2 U or taḍ 10 or prahṛ 1 P.
     (2) vi-dhū 5, 9 U, 6 P, vical c., itastataḥ kṣip 6 P or cal c.
     (3) vāgbāṇaiḥ bhid 7 P or taḍ vāgasinā prahṛ; tīkṣṇaṃ niṃd 1 P; 'l. ed into fury' vāgbāṇaiḥ uttejitakrodhaḥ; śilātalapratighātotpatanaphenilānāmapāṃ (Ka. 133); 'l. ed into foam by striking' &c. jarjaritajalataraṃgavitatanīhāraṃ (Mal. 9) 'so as to l. the water into snowy foam.'
     (4) rajjvā baṃdh 9 P; 'worthy of being l. ed' kaśya kaśārha.

Lass, s. taruṇī kanyā bālā kumārikā dārikā.

Lassitude, s. khedaḥ klamaḥ glāni f.; See Languidness.

Lasso, s. pāśaḥ pāśabaṃdhaḥ-rajju f.

Last, a. aṃtya aṃtima avara avatarama carama paścima; śeṣa-aṃta -in comp.
     (2) gata atīta carama pūrva bhūta.
     (3) jaghanya adhama apakṛṣṭa.
     (4) parama uttama atyaṃta; 'l. night' gatāyāṃ rātrau; 'the l. year' gata-atīta-saṃvatsaraḥ parut ind.; 'l. but one' upāṃtya upāṃtika; 'l. -born' avaraja; 'at l.' ate aṃtataḥ; 'l. part' śeṣabhāgaḥ; 'l. part of the night' uttararātraḥ caramayāmaḥ; 'l. half' uttarārdhaḥ paścārdhaḥ parārdhaḥ 'the year before l.' parāri ind.; 'to the l.' śeṣaṃ yāvat. -adv. aṃte śeṣe aṃtataḥ avaraṃ caramaṃ avarataḥ. -v. i. ava-sthā 1 A, sthā 1 P; oft. by avadhiḥ in comp.; 'l. ing for many days' cirasthāyin eṣa te jīvitāvadhiḥ pravādaḥ (U. 1) 'will l. through life'; 'this will l. as food for four months' etena (asmākaṃ) māsacatuṣṭayasya bhojanaṃ bhaviṣyati; 'the bloom of youth l. s for a few days' katipayadivasasthāyinī yauvanaśrīḥ (Bh. II. 2).
     -ing, a. sthāyin cira-dīrgha-kālasthāyin; anapāyin nitya sthira dhruva akṣaya śāśvata (tī f.), ajara ciraṃtana (nī f.).
     -ly, adv. aṃte aṃtataḥ caramataḥ śeṣe avarataḥ.

Latch, s. argalā-laṃ viṣkaṃbhaḥ argalābaṃdhaḥ tālakaṃ dvārabaṃdhanī; 'the postern door was on the l.' argalāniruddhaṃ pakṣadvāraṃ.

Latchet, s. pādukābaṃdhanī.

Late, a. vilaṃbena āgata or prāpta; kālātīta velātīta samayātīta atikrāṃtakāla ati-kāla atītakāla-samaya.
     (2) avasita pariṇata avasanna.
     (3) nūtana acira pratyagra abhinava ādhunika (kī f.), nātipurāṇa sadyaskālīna.
     (4) atīta gaṃta vyatīta bhūta; prāktanapūrvatana (nī f.), paurvika (kī f.), 'at a 'l. hour of the day' pariṇate divase avasannaprāye ahani; 'at a l. hour of the night' kṣīṇabhūyiṣṭhāyāṃ kṣapāyāṃ; 'at a l. period of life' pariṇate vayasi. -adv. vilaṃbena vilaṃbāt velātikrameṇa atikālaṃsamayaṃ cireṇa cirāt cirakālena-lāt; 'to be l.' velātikramaṃ kṛ 8 U, cira(rā)yati (D.); 'why are you l.' kimiti cirāyita tvayā; 'l. in life' pariṇatavayasi See above; 'too l. in the day' atiparāhṇe; 'too l. in the evening' atisāye.
     (2) akāle asamaye.
     -ly, 'of late,' adv. idānīṃtane kāle nāticirātprāk ādhunikasamaye; aciraṃ.
     -ness, s. kālātītatā kālātikramaḥ; pariṇāmaḥ pariṇati f.
     -Later, a. uttara apara para uttarakālīna pāścātya. -adv. (on) uttaraṃ uttarottaraṃ paścāt uttara-para-kāle.

Latent, a. ni- līna gūḍha channa gupta adṛṣṭa apratyakṣa aprakāśa aprakaṭa adṛśya aṃtarhita nibhṛta; 'a l. disease' dhātusthaḥ-śarīrāṃtargataḥ-rogaḥ.

Lateral, a. pārśvīya pārśvastha pārśvika (kī f.).
     -ly, adv. pārśvabhāge pārśvataḥ pārśve.

Lath, s. sūkṣmakāṣṭhaṃ-dāru tanuphalakaḥ-kaṃ.

Lathe, s. kuṃdaḥ-daṃ bhramaḥ-mi f., cakraṃ.

Lather, s. aṃjanaphenaḥ mārjanatailaphenaḥ.

Latifolious, a. pṛthu-viśāla-parṇa.

Latitude, s. akṣaḥ.
     (2) (Celestial) nikṣepaḥ.
     (3) vistāraḥ vistṛti f., prathiman m., āyati f.
     (4) aniyaṃtraṇaṃ svātaṃtryaṃ niyamopekṣā niyamātikramaḥ śaithilyaṃ; 'degree of l.' akṣāṃśaḥ; 'l. of a planet' patanaṃ; 'parallel of l.' akṣāṃśavṛttaṃ.
     -Latitudinarian, a. śithila aniyaṃtraṇa niryaṃtraṇa. -s. matasvātaṃtryāvalaṃbin m., nirbaṃdhahīnaḥ.
     -ism, s. mataśaithilyaṃ vicārasvātaṃtryaṃ aniyaṃtraṇaṃ.

Latten, s. rīti f., pittalaṃ.

Latter, a. uttara apara para avara anya (pron. a.); paścima carama aṃtima; uttarokta aparokta; 'former and l.' pūrvāparaṃ; 'in the l. part of the day' parāhṇe.
     -ly, adv. arvākkāle adhunātanakāle; See Lately.

Lattice, s. jālamārgaḥ gavākṣaḥ jālaṃ gavākṣajālaṃ vātāyanaṃ; 'I. -work' jālakarman n.

Laud, v. t. praśaṃs 1 P, ślāgh 1 A, stu 2 U, kṝt 10, guṇaṃ varṇ 10. -s. praśaṃsā ślāghā stuti f., guṇa-varṇanā-kīrtanaṃ.
     -able, a. ślāghya stutya praśasya ślāghārha praśaṃsārha stavanocita; See Praise, -worthy. -ation, s. praśaṃsanaṃ ślāghanaṃ.
     -atory, a. praśaṃsāgarbha praśaṃsaka stutirūpa praśaṃsā-ślāghā-stuti-maya (yī f.), praśaṃsākara (rī f.).
     -er, s. praśaṃsakaḥ stāvakaḥ.

Laugh, v. i. has 1 P, pra-vi-; smi 1 A (l. gently); 'l. violently' uccaiḥ has aṭṭahāsaṃ kṛ 8 U; 'l. at' ava-upa-has upahāsāspadaṃ man 4 A, ava-man; 'l. in the sleeves' aṃtar-nibhṛtaṃ-has. -s.,
     -ing,
     -Laughter, s. hāsaḥ hasanaṃ hāsyaṃ hasitaṃ vi-pra-; smitaṃ; 'a horse-l.' aṭṭahāsaḥ uccairhāsaḥ pra-ati-hāsaḥ; 'an inward l.' aṃtarhāsaḥ
     -able, a. hāsakara (rī f.), hāsyāspadaṃ hāsya.
     -er, s. hāsakaḥ hāsin m.
     -ing, a. hāsyamukha (khī f.), smeramukha hāsyavadana; 'l. -stock' upahāsāspadaṃ hāsyapātraṃ.
     -ingly, adv. sahāsaṃ vihasya sasmitaṃ.

Launch, v. t. (nāvaṃ jale) kṣip 6 P, muc 6 P or c.; praviś c.; vah c.; 'l. thy hundred-shafted bolt' muṃca śataśo'śaniṃ (M. 5).
     (2) sahasā visṛj 6 P or prakṣip prās 4 U. -v. i. jalaṃ praviś 6 P. -s. naumocanaṃ or jalapraveśanaṃ.

Laundress, Launder, s. rajakabhāryā nirṇejakī.
     -Launderer, s. rajakaḥ nirṇejakaḥ.
     Laundry, s. rajakagṛhaṃ vastradhāvanaśālā.

[Page 253]

Laurel, s. nāralaṃ (?); 'win l. s' khyātiṃ gam 1 P, yaśaḥ adhigam; 'wear your l. s with modesty' labdhepi jaye mā garvādhmāto bhūḥ; (bhāgyeṣu anutsekī bhava S. 4).

Lava, s. āgneyodgāraḥ.

Lave, v. t. kṣal 10, dhāv 10; nij 3 U; See Wash. -atory, s. dhāvanasthānaṃ.
     -er, s. dhāvana-prakṣālana-pātraṃ droṇī.
     -ment, s. vasti m. f.

Lavish, a. atityāgin ativyayin vyayaśīla-para aparimitavyaya bahuprada muktahasta.
     (2) amita aparimita atirikta atyadhika ati pr. -v. t. aparimitaṃ vyay 10 (vyayayati) muktahastena dā 3 U or visṛj 6 P or tyaj 1 P or vitṝ 1 P or viśraṇ 10 or apa-ci 5 U or vṛṣ 1 P or avā-kṝ 6 P; vikṣip 6 P.
     -er, s. ativyayin m., muktahastaḥ vyayaparaḥ.
     -ly, adv. ativyayena muktahastena aparimitaṃ atyaṃtaṃ.
     -ment, -ness, s. ati-aparimita-vyayaḥ mahāvyayaḥ atityāgaḥ atyutsargaḥ muktahastatvaṃ bahupradatvaṃ.

Law s. dharmaḥ smṛti f., vyavahāraḥ ācāraḥ; dharma-smṛti-vyavahāra-śāstraṃ.
     (2) vidhiḥ śāsanaṃ vyavasthā niyamaḥ ni-ā-deśaḥ niyogaḥ sūtraṃ rājājñā codanā vyavasthā-śāsana-patraṃ maryādā sthiti f., kāryākāryaniyamaḥ vidhiniṣedhaniyamaḥ.
     (3) nyāya nīti f., dharmānusāraḥ vyavahāravidhiḥ; 'a code of l. s' dharmasaṃhitā dharma-smṛti-śāstraṃ; 'criminal l.' daṃḍanītiḥvidhiḥ; 'matter recognizable by l.' vyavahāraviṣayaḥ-padaṃ; 'versed in l.' smṛtiśāstrajña vyavahārapaṃḍita; 'common l.' smṛtiḥ; 'breaking a l.' vyavasthātikramaḥ; 'going to l.' rājasabhāṃ-vyavahārāsanaṃ-gatvā vivādapraśamanaṃ-nirṇayaḥ; 'to go to l.' vivad 1 A, vyava-hṛ 1 P; 'against the l.' smṛtiviruddhaṃ; 'l. -breaker' vyavasthābhedin-laṃghin niyamātikrāmin; 'l. -giver' smṛti-śāstrakāraḥ vyavasthāpakaḥ śāsitṛ m., vidhi-nyāya-pra-vartakaḥ; 'l. -suit' arthaḥ kāryaṃ vyavahārapadaṃ; 'lay down a l.' vyava-sthā c. (-sthāpayati).
     -ful, a. nyāyya śāstravihita śāstrokta dharmya yathānyāya dharmasaṃmata dharmaśāstrānurūpa śāstrasaṃmata smṛtyukta vyavahāra-vidhi-proktaḥ vidhyanusārin aniṣiddha dharmāvirodhin; 'l. wife' dharmapatnī; 'l. means' dharmopāyaḥ nyāyopāyaḥ.
     -fully, adv. vidhyanusāreṇa nyāyataḥ dharmeṇa dharmataḥ dharmānusāreṇa smṛtiśāstrānurūpaṃ yathānyāyaṃ.
     -fulness, s. nyāyyatā dharmyatā; dharmānusāraḥ dharmāvirodhaḥ.
     -less, a. vidhyapeta smṛti-vidhi-viruddha dharma-nyāyaviruddha anyāyya adharmya.
     (2) (Of persons) aniyaṃtraṇa aniyata ucchṛṃkhala svecchācārin svairagati avaśa kāmacāra uddāmavṛtti; durācāra nirmaryāda aśiṣṭa ācāra-dharma-bhraṣṭa.
     -lessly, adv. avaśaṃ ucchṛṃkhalaṃ durācāravat dharmavirodhena śāstraviruddhaṃ.
     -lessness, s. kāmavṛtti f., maryādātikramaḥ anācāraḥ ācārabhraṣṭatā niyamātikramaḥ; svecchācāraḥ
     -Lawyer, s. vidhijñaḥ nyāyanipuṇaḥ vyava- hārapaṃḍitaḥ dharmaśāstrajñaḥ dharmajñaḥ smṛtipāragaḥ; arthipratyarthipakṣasamarthakaḥ.

Lawn, s. tṛṇabhūmi f., tṛṇāvṛtā bhūḥ śādvalaṃ sthānaṃ satṛṇa-harita-sthalaṃ.
     (2) kṣaumaṃ aṃśukaṃ dukūlaṃ.

Lax, a. śithila ślatha srasta vigalita.
     (2) mṛdu komala atīkṣṇadaṃḍa.
     (3) durācāra bhraṣṭacaritra dharma-karma-bhraṣṭa; 'l. in bowels' mṛdu-abaddhakoṣṭha. -s. atisāraḥ pravāhikā.
     -ative, a. sāraka recaka. -s. sārakaṃ.
     -ity, -ness, s. śaithilyaṃ atīkṣṇatā; anācāraḥ maryādātikramaḥ; iṃdriyāsaṃyamaḥ &c.

Lay, v. t. dhā 3 U, ni-ā- nyas 4 U, ni-viś c., sthā c. (sthāpayati); sam-ṛ c. (arpayati) nikṣip 6 P, āruh c. (ropayati); dā 3 U, dhṛ 1 P; krameṇa sthā c. or ni-dhā; prakḷp c., prayuj 7 A, 10 (a plot, snare, &c.).
     (2) ā-stṛ-stṝ 5, 9 U.
     (3) śam c. (śamayati) pra-upa--; sāṃtv 10, sthirīkṛ 8 U.
     (4) śī c.; nipat c.; 'l. eggs' aṃḍamokṣaṃ kṛ; aṃḍāni sū 2, 4 A; 'l. siege' rudh 7 U, vi-ṣṭaṃbh 9 P; See Besiege; 'l. blame on' doṣaṃ samāruh c. or nikṣip; 'l. waste' upa-plu 1 A, upadru 1 P, ud-dhvaṃs c., nirjanīkṛ; See Devastate; 'a sinful action, though done by others, is laid at his doors' pāpaṃ karma ca yat parairapi kṛtaṃ tattasya saṃbhāvyate (Mr. 1); 'l. aside' apa-nir-as tyaj 1 P, 3 P, utsṛj 6 P, ujjh 6 P; 'l. it aside for a while' muhūrtaṃ tat āstāṃ-tiṣṭhatu tāvat; (as dress &c.) ud-vi-muc 6 P, avatṝ c., avaruh c.; 'l. hands on' parāmṛś 6 P, dhṛṣ c.; 'laid upon him his hand' taṃ hastena pasparśa or parāmṛśat; 'l. hold of' dhṛ grah 9 U; See Catch; 'l. the dust' dhūliṃ saṃsic 6 P or ā-han 2 U; 'l. open or bare' vivṛ 5 U, āviṣkṛ; sphuṭīkṛ vi-aṃj 7 P or c., spaṣṭī-prakaṭī-kṛ prakāś c.
     -before, upani-as upakṣip puro-ni-dhā prasṛ c., ni-ā-vid c.
     -by, saṃ- rakṣ 1 P, saṃci 5 U.
     -down, nyas nikṣip ni-dhā nyāsīkṛ.
     (2) śī c., niviś c.
     (3) vimuc pari- tyaj vi-hā.
     (4) (Oneself) saṃviś 6 P, śī 2 A.
     (5) pra-ṇī 1 P, vi-dhā (rules &c.); q. down arms' yuddhādviram 1 P, śaraṇaṃ vraj 1 P; 'l. down life' prāṇān tyaj.
     -in, saṃgrah saṃci saṃrakṣ.
     -on, pat c., pra-yuj sam-ṛ c.
     -out, vini-yuj 7 A, 10, pra-yuj vyay 10 (vyayayati).
     (2) pari-pra-kḷp c., vi-nyas 4 U, virac 10, pra-yuj ciṃt 10; See Contrive. 3 prasṛ c., vistṝ c., dīrghīkṛ; prakāś c., prakaṭīkṛ 'l. oneself out'; ceṣṭ 1 A, prayat 1 A, udyam 1 A.
     -to, āruh c., nikṣip; See Ascribe; 'l. to a ship' naugatiṃ rudh or staṃbh.
     -up, ni-dhā rakṣ saṃci; 'to be laid up,' śayyāgrasta -a. bhū 1 P, utthātuṃ akṣama -a. bhū; 'laid up with fever' jvareṇotthātumakṣamaḥ.
     -lay, s. gānaṃ gītaṃ kāvyaṃ.
     (2) āstaraḥ-raṇaṃ phalakaḥ-kaṃ. -a. sāmānya sādhāraṇa (ṇī f.), purohitabhinna.
     -man, s. gṛhasthaḥ sāmānya-sādhāraṇa-janaḥ adīkṣitaḥ prākṛtaḥ.
     Laical, a. gṛhasthin gārhasthika (kī f.), purohitabhinna adīkṣita.
     -Laity, s. gṛhastha-sāmānya-janavargaḥ prākṛtasādhāraṇa-janāḥ purohitabhinnavargaḥ.

Layer, s. staraḥ; āstaraḥ-raṇaṃ phalakaḥ-kaṃ.
     (2)
     Twig, q. v.

Lazar, s. kuṣṭhin m., śvitrin m., koṭhopahataḥ tvagrogopahataḥ; 'l. -house' kuṣṭhiśālā śvitryālayaḥ.

Lazy, a. alasa taṃdrila jaḍa maṃda maṃthara taṃdrālu maṃdagati ālasyaśīla anudyogin udyogavimukha (khī f.), avyavasāyaśīla; śītaka anuṣṇa tuṃdaparimṛja.
     -ly, adv. alasavat jaḍavat maṃdaṃ maṃdaṃ jāḍyena.
     -ness, s. ālasyaṃ māṃdyaṃ jāḍyaṃ jaḍatā taṃdrikā taṃdrālutā kāryadveṣaḥ anudyogaśīlatā utsāhavimukhatā alasaśīlatā.

Lea, s. See Lawn (1).

Lead, s. sīsaṃ sīsakaṃ nāgaṃ yogeṣṭaṃ vapraṃ; 'red l.' siṃdūraṃ nāgasaṃbhavaṃ raktacūrṇaṃ nāgajaṃ nāgagarbhaṃ. -s. nāyakatvaṃ netṛtvaṃ adhiṣṭhātṛtvaṃ mukhyatvaṃ agragamanaṃ-yānaṃ puraḥsaraṇaṃ. -v. t. 1 P, vah 1 P, prāp c., gam c. (gamayati) (all with two accusatives); ā-dā 3 A
     (2) (Way) dṛś c., ā-nir-diś 6 P. 3 adhi-ṣṭhā 1 P, adhyās 2 A, praṇī ā-nir-diś; puraskṛ 8 U, agraṇīḥ-nāyakaḥ-agresaraḥ-bhū 1 P (with gen.); vasiṣṭhādhiṣṭhitā devyaḥ (U. 1) 'led by Vasishtha' &c., daśarathasya dārānadhiṣṭhāya (U. 4.) 'led by the demon' dānavaṃ puraskṛtya.
     (4) ākṛṣ 1 P, pra-vi-lubh c., pra-vṛt c. prer c., protsah c, nī; mūḍhaḥ parapratyayaneyabuddhiḥ (M. 1) 'has his mind led by the convictions of others.'
     (5) (Time) nī gam c., ativah c., kṣai c. (kṣapayati) yā c. (yāpayati); 'led a dissolute life' viṣayasukhanirato jīvitamatyavāhayat; 'l. ing a life above their station' svasthānānucitāṃ-svasthānātiriktāṃ-jīvayātrāṃ kalpayaṃtaḥ. -v. i. (On) agre-puraḥ-purataḥ-agrataḥ-bhū or gam 1 P or vṛt 1 A or sthā or car sṛ 1 P.
     (2) (To) (lit.) gam yā 2 P; 'on the way l. ing to Chitrakūta' citrakūṭayāyini vartmani (U. 1).
     (3) (Cause) ex. by dat. of noun with or without bhū āvah utpad c., jan c. (janayati); 'advice to fools l. s to their provocation' upadeśo hi mūrkhāṇāṃ prakopāya (bhavati) (H. 3).
     -ed. sīsakayukta.
     -en, a. sīsakanirmita
     -er, s. nāyakaḥ netṛ m., mārgadarśakaḥ mārgopadeśakaḥ (lit.); mukhyaḥ mukharaḥ agraṇīḥ pramukhaḥ adhipaḥ īśvaraḥ patiḥ adhyakṣaḥ adhipatiḥ adhiṣṭhātṛ m.
     (2) purogaḥ-gamaḥ agragaḥ agra(gre)saraḥ puraḥsara purogāmin m.; 'l. of an army' senānīḥ camūpatiḥ yodhādhyakṣaḥ senānāyakaḥ; 'l. of a religious sect' guruḥ ācāryaḥ.
     -ership, s. nāyakatvaṃ ādhipatyaṃ.
     -ing, a. agraga purogāmin puraḥsara purogama prāk-agra-gāmin.
     (2) agra agrya mukhya utkṛṣṭa pramukha parama uttama pradhāna in comp.
     (3) (To) āvaha kara (rī f.) in comp.; 'l. to happiness' kalyāṇāvaha kalyāṇakara kalyāṇodarka. -s. nayaḥ nīti f., netṛtvaṃ; 'l. -strings' ālaṃbanasūtrāṇi; 'hold or keep in l. -strings' ātmādhīna- a. kṛ svavaśaṃ nī niyam 1 P.
     -Led, a. nīta prerita adhiṣṭhita &c.; 'l. by' ex. by puraḥsara purogama pramukha ādi in comp.

Lead-wort, s. pāṭhin m., citrakaḥ vahni-saṃjñakaḥ.

Leaf, s. patraṃ parṇaṃ chadaḥ dalaḥ-laṃ palāśaṃ chadanaṃ; (of a book) patraṃ; (of a door) kapā(vā)ṭaḥ-ṭaṃ-ṭī araraṃ-rī; 'fallen l.' praparṇaṃ; 'faded l.' śīrṇaparṇaṃ; 'to strip off the leaves' niṣpatrīkṛ 8 U.
     -less, a. niṣpatra apaṇa niṣparṇa nirdala patra-parṇa-dalahīna.
     -let, s. patrakaṃ sūkṣma-laghu-patraṃ.
     -y, parṇāvṛta parṇamaya (yī f.), bahuparṇa bahupatradala sapatra saparṇa parṇin.

League, s. saṃdhiḥ sāhityaṃ saṃghātaḥ aikyaṃ saṃyogaḥ saṃghaṭṭanaṃ anyonyopakārapratijñā. 2 gavyūti f. -v. i. saṃdhā 3 U, pakṣīya -a. bhū 1 P, saṃhan-saṃyuj -pass., saṃmil 6 P, saṃdhiṃ kṛ 8 U, saṃghaṭṭ 1 A; 'l. ed with the enemy' śatrupakṣe sthita.
     -ed, a. kṛtasaṃdhi saṃdhita saṃhata saṃghātavat saṃyukta kṛtasaṃsarga saṃsṛṣṭa milita; 'having l.' saṃbhūya militvā.
     -er, s. saṃgin m., saṃsargin m., saha-saṃbhūya-kārin m.

Leak, s. chidraṃ raṃdhraṃ saṃdhiḥ.
     (2) dhārā sravaḥ syaṃdaḥ dravaḥ. -v. i. (alakṣitaṃ) sru 1 P; pari-sru rā 4 A, kṣar 1 P, gal 1 P, syaṃd 1 A; āyuḥ parisravati bhinnaghaṭādivāṃbhaḥ (Bh. ii. 109) 'like water l. ing from a broken jar' &c.
     -ing, s. sravaḥ kṣaraṇa nisyaṃdaḥ rayaḥ.
     -y, a. chidrapūrṇa sravaṇaśīla sacchidra saraṃdhra.

Lean, a. kṛśa pari- kṣāma-kṣīṇa avasanna tanu kṣīṇaśarīra-māṃsa kṛśāṃga (gī f.); 'you are growing l. -er and l. -er day by day' anudivasaṃ parihīyaseṃ'gaiḥ (S. 3); 'l. ness of body śarīrasādaḥ. -s. snāyuḥ vasnasā. -v. i. ava-laṃb 1 A, ā-saṃ-śri 1 U; 'l. ing on a mango stick' avalaṃbya cūtayaṣṭiṃ; madalekhayā dattahastāvalaṃbāṃ (Ka 206) 'l. ing on M. 's arm.'
     (2) pakṣaṃ āśri or avalaṃb pravaṇa- a. bhū 1 P.
     (3) ā-ava-nam 1 P, namrībhū bahirlaṃb tiraḥ-tiryak laṃb. -v. t. upa-dhā 3 U, niviś c., nyas 4 U; vāmahastopahitavadanā (S. 4) 'l. ing her face on her left hand'; also ex. by (v. i.).
     -ing, a. ālaṃbin saṃśrita ānata; pravaṇa bahirlaṃba pralaṃba vakra. -s. pravaṇatā saṃā-śrayaḥ ālaṃbanaṃ.
     -ness, s. kṛśatā kārśyaṃ kṣīṇatā kṣāmatā ava- sādaḥ śoṣaḥ śarīraśoṣaṇaṃ.

Leap, v. i. plu 1 A, ut-plu valg 1 P; nṛt 4 P; 'l. down' avatṝ 1 P, avaplu; 'l. up' utpat utplu; 'l. over' laṃgh 1 A, 10, atikram 1 U, 4 P, ati-i 2 P. -s. pluti f., plutaṃ plavaḥ valgitaṃ jhaṃpaḥ plavanaṃ; 'quick (deer's) l.' hariṇaplutaṃ; 'going by l. s' plutagati plavaga.
     -ing, s. plavanaṃ valgitaṃ plutiḥ 'l. over a period' maṃḍūkaplutiḥ.

Learn, v. i. śikṣ 1 A, adhi-i 2 A, paṭh 1 P, adhigam 1 P, abhyas 4 U; abhyāsena vidyāṃ labh 1 A or prāp 5 P. -v. i. jñā 1 U, avagam vid 2 P, budh 1 P, upalabh śru 5 P, gṛhītārtha -a. bhū 1 P; See Know,
     -ed, a. vidvas (duṣī f.), vipaścit jñānin vidyā-viśiṣṭa-saṃpanna-vat kṛta-upātta-vidya paṃḍita budha prā(pra)jña; jñānavat vyutpanna bahuśruta sūri vidyāvṛddha sākṣara.
     (2) adhītin vicakṣaṇa vijña kuśala nipuṇa pravīṇa catura; kovida jña vid in comp.
     (3) (Of books &c.) pāṃḍityasya sūcaka jñānasya gamaka; 'a l. man' paṃḍitaḥ vipaścit sūriḥ budhaḥ &c.; 'l. in law.' smṛtijña nyāyavid
     -edly, adv. paṃḍitavat prajñavat sajñānaṃ nipuṇatayā sakauśalaṃ.
     -er, s. śiṣyaḥ chātraḥ adhyetṛ m., vidyārthin m.
     -ing, s. vidyā vidvattā vidvattvaṃ jñānaṃ pāṃḍityaṃ vyutpatti f., prājñatā vidyāsaṃpad f.
     (2) (Act) adhyayanaṃ śikṣaṇaṃ abhyāsaḥ vidyārjanaṃ vidyāprāpti f., jñānāgamaḥ.
     (3) śāstraṃ vidyā; 'sacred l.' śruti f., nigamajñānaṃ; 'he affects great l.' paṃḍitaṃmanyaḥ paṃḍitāyate (D.).

Lease, s. paṭṭaḥ paṭṭolikā. -v. t. āvihita kālāt nirūpitamūlyena dā 3 U or visṛj 6 P.

Leasing, s. See Falsehood.

Leash, s. carmabaṃdhaḥ carmarajju f. 2 trayaṃ tritayaṃ.

Least, a. aṇu alpa stoka atyalpa alpiṣṭha kaniṣṭha stokatama alpatama kṣodiṣṭha; 'the l. sorrow' aṇurapi śokaḥ 'the l. particle' lavaḥ leśaḥ aṇuḥ kaṇaḥ -adv. stokaṃ alpiṣṭhaṃ kiṃcit kiyat; 'in the l.' manāgapi alpamapi stokāṃśenāpi stokamapi leśamapi kimapi kiṃcidapi; 'at l.' ex. by avara -a. in comp; witnesses should be at l. three tryavarāḥ sākṣiṇo jñeyāḥ (Y. II. 69); 'at 1.100 Rs.' śatāvarā rūpakāḥ; oft. by tAvat, 'at l. once' sakṛdapi tāvat.

Leather, s. pariṣkṛtaṃ carma; 'l. bag' carmabhastrikā carmaprasevikā; 'l. -bottle' kutū f., 'a small l. -bottle' kutupaḥ 'l. -dresser' carmakṛt carmakāraḥ; 'l. -seller' carmavikrayin.
     -Leathern, a. carmakṛta-nirmita carmamaya (yī f.), carma in comp.

Leave, s. anujñā-jñānaṃ anumati f., anumodanaṃ.
     (2) āmaṃtraṇaṃ āpracchanaṃ; to take or ask l. of' āmaṃtr 10 A, āpracch 6 A; See Adieu; 'to give l.' anu-jñā 9 U, anu-man 4 A, anumud 1 A. -v. t. tyaj 1 P, 3 P, utsṛj 6 P, ujjh 6 P, rah 1 P 10, parihṛ 1 P, varj 10, nir- muc 6 P.
     (2) ni-rgam 1 P, apagam apa-i-yā 2 P, apasṛ 1 P, apakram 1 U, 4 P, (all with abl.). 3 mṛtyupatreṇa dā 3 U; 'estate left (after death)' rikthaṃ. 3 viram 1 P, nivṛt 1 A (with abl.); muc tyaj apās 4 P; oft ex. by sthā 1 P, ās 2 A; 'l. it now' tiṣṭhatu-āstāṃ tadadhunā.
     (4) nikṣip 6 P, nyas sam-ṛ c. (arpayati); 'l. everything to him' sarvaṃ tadadhīnaṃ kuru.
     (5) śiṣ 7 P, or c., ava-pari-; ud-vṛt c., 'nothing was left' na kimapyavaśiṣṭaṃ; 'to be left' śiṣ pass.; 'we being left behind' asmāsvavahīneṣu (S. 2). -v. t. nirgam apa-yā viram &c.
     -ior, pra-sthā 1 A (with acc.).
     -off, viram nivṛt tyaj; See above. 'the peacock left off daneing' parityaktanartano mayūraḥ (S. 6). 'when it left off raining' śāṃte pānīyavarṣe ((H. 3).
     -out, vṛj parityaj.
     -Leavings. s. śeṣaḥ-ṣaṃ paṃri-ava-; śiṣṭaṃ ava-pari- śeṣabhāgaḥkhaṃḍaḥ udvartaḥ ucchiṣṭaṃ.
     (2) malaṃ; 'l. of food' śeṣānnaṃ bhakṣita-bhukta-śeṣaḥ-ṣaṃ bhuktāvaśiṣṭaṃ ucchiṣṭaṃ bhuktojjhitaṃ; 'one who eats l.' śeṣabhojin ucchiṣṭāśanaḥ.

[Page 256]

Leaven, s. kiṇvaṃ nagnahūḥ kārottaraḥ maṃḍaḥ-ḍaṃ. -v. t. duṣ c. (dūṣayati); raṃj c.

Leacher, s. laṃpaṭaḥ kāmāsaktaḥ kāmukaḥ strīparaḥ-laṃpaṭaḥ suratārthin m.
     -ous, a. kāmuka kāmāsakta suratārthin strīpara; See Lustful. -ously, adv. laṃpaṭavat kāmukavat.
     -ousness, -y, s.
     Last, q. v.

Lection, s. pāṭhaḥ.
     (2) pāṭhāṃtaraṃ pāṭhabhedaḥ.

Lecture, s. prapāṭhaḥ vyākhyānaṃ śāsanaṃ ādhyāpanaṃ; 'it is easy to read l. s to others' sukhamupadiśyate parasya (Ka. 156) (cf. paropadeśe pāṃḍityaṃ).
     (2) vāgdaṃḍaḥ nirbhartsanavākyaṃ. -v. paṭh c., adhi-i c. (adhyāpayati) śās 2 P, upadiś 6 P.
     (2) nirbharts 10 A, niṃd 1 P, garh 1, 10 A.
     -er, s. pāṭhakaḥ adhyāpakaḥ śikṣakaḥ upadeśakaḥ pra-vaktṛ m., vādin m., vyākhyātṛ m.

Ledge, s. kaṭakaḥ-kaṃ kūṭaṃ.
     (2) śilā śilāphalakaṃ.
     (3) phalakaḥ-kaṃ āstaraḥ.
     (4) āli-lī f., āvali-lī f.

Ledger, s. (bṛhat) gaṇanāpustakaṃ.

Lee, s. nirvātasthānaṃ-deśaḥ.
     (2) vātābhimukhī dik.
     -ward, adv. anuvātaṃ vātānulomaṃ.

Leech, s. raktapā jalau (lū) kā jalaukasaḥ (f. pl.); jalasarpiṇī raktapāyinī jalajaṃtukā.
     (2) bhiṣaj m., vaidyaḥ cikitsakaḥ.

Leek, s. kaṃdaḥ-daṃ.

Leer, s. kaṭākṣaḥ dṛṣṭivikṣepaḥ dṛkpātaḥ ardhavīkṣaṇaṃ sācivilokitaṃ apāṃgadarśanaṃ.
     (2) kusmitaṃ. -v. t. kaṭākṣeṇa īkṣ 1 A or dṛś 1 P, sāci-tiryak-vilok 1 A, 10.
     (2) kusmi 1 A.
     -ing, a. apāṃgadarśin sāci-tiryak-dṛṣṭi.
     (2) kusmera.

Lees, s. malaṃ kiṭṭaṃ ucchiṣṭaṃ.

Left, a. vāma savya dakṣiṇetara; 'l. -handed' vāmahasta savyasācin; 'to the l.' vāmena vāmataḥ.

Leg, s. jaṃghā prasṛtā pādaḥ; 'swelling of the l.' ślīpadaṃ; 'having a swelled l.' kuṃbhapādaḥ-padī; 'long-l. ed' dīrghapāda-d dīrghajaṃgha.
     -Legging, s. jaṃghārakṣaṇaṃ.

Legacy, s. uttaradānaṃ mṛtyulekhārpitadānaṃ.

Legal, a. dharmya nyāyya smārta (rtī f.), vyavahārānurūpa nyāyānusārin śāstravihita śāstrokta smṛtyukta dharma-nyāya-aniṣiddha; See Lawful. 2 smṛti dharma vyavahāra in comp.; 'l. proceeding' vyavahāraḥ; 'wrong l. opinion' avyavasthā; 'written l. opinion' paṭṭolikā.
     -ity, s. nyāyyatā dharmyatā dharma-śāstra-anusāraḥ;
     (2) karmamārgasevā karmaniṣṭhā.
     -ize, v. t. vyava-sthā c. (sthāpayati) śāstrasaṃmata -a. kṛ 8 U, kṛ with (a.).
     -ly, adv. dharmeṇa nyāyena dharmataḥ nyāyataḥ; yathādharmaṃ yathānyāyaṃ dharmānusāreṇa.

Legate, s. dūtaḥ praṇidhiḥ.
     -Legation, s. dūta-dharmaḥ-kriyā dautyaṃ.

Legatee, s. mṛtarikthabhāgin m., uttarādhikārin m.
     -Legator, s. uttaradānakārin m.

Legend, s. kathā upākhyānaṃ ākhyāyikā purāvṛtta-purāṇa-kathā purāvṛttaṃ loka janakathā itihāsaḥ purāṇaṃ.
     -ary, a. paurāṇika (kī f.), purāṇokta purāṇakathita. -s. aitihāsikaḥ purāṇakathakaḥ.

Leger-de-main, s. hastalāghavaṃ-cāpalyaṃ māyā kuhakā-kaṃ iṃdrajālaṃ.

Legible, a. vyaktākṣara suvācya nirvācya suvyakta suspaṣṭa spaṣṭākṣara.
     -Legibly, adv. suspaṣṭaṃ vyaktākṣaraiḥ suvyaktaṃ.

Legion, s. camūḥ senā vāhinī; See Force.
     (2) sainya-dalaṃ-gulmaḥ-vyūhaḥ-samūhaḥ.
     (3) cakraṃ ni-vahaḥ; 'their name is a l' atisaṃkhyāḥsaṃkhyātītāḥ-te.

Legislate, v. i. vyavasthāṃ vi-dhā 3 U or kṛ 8 U; vidhīn rac 10 or prakḷp c. or sthā c. (sthāpayati) vyavasthā c.
     -ion, s. vidhiprakalpanaṃ vyavasthā-niyama-vidhānaṃ vidhi-ni-yama-vyavasthā.
     -ive, a. vyavasthāpaka vidhikārin.
     -or, s. vyavasthāpakaḥ śāsitṛ m., śāstṛ m., nyāyapravartakaḥ vyavasthākāraḥ.
     -ure, s. vyavasthā-vidhi-vidhāyinī sabhā.

Legitimate, a. nyāyya dharmya ucita yathāyogya yathānyāya; See Lawful, Legal. 2 satya yathārtha.
     (3) dharmaja aurasa (sī f.), aurasya urasya dharmapatnīja svajāta sujanman; 'a l. wife' dharmapatnī; 'a l. son' urasyaḥ aurasaḥ-syaḥ. -v. t. aurasīkṛ 8 U.
     -ly, adv. yathānyāyaṃ dharmeṇa nyāyataḥ dharmānusāreṇa yathādharmaṃ yuktaṃ yathocitaṃ yathārthaṃ.
     -Legiti-
     -macy, s. nyāyyatā dharmyatā yathārthatā yuktatā aucityaṃ.
     (2) aurasatvaṃ sujanman n., dharmajatvaṃ aurasajanman n.

Legume, Legumen, s. śamī śiṃbā mudgaḥ śiṃbikā.
     (2) śamīdhānyaṃ.

Leisure, s. avasaraḥ avakāśaḥ viśrāmaḥ kṣaṇaḥ kārya-nivṛtti f. -vicchedaḥ viśrāṃti f., 'being at l.' labdhāvakāśa prāptāvakāśa prāptāvasara nirvyāpāra labdhakṣaṇa kāryarahita.
     -ly, a. maṃthara maṃda aśīghra akṣipra atvarita sāvakāśa. -adv. 'at leisure,' maṃdaṃ maṃdaṃ śanaiḥ aśīghraṃ akṣipraṃ yathāvakāśaṃ prāptāvasaraṃ.

Lemon, s. jaṃbī(bi)raḥ jaṃbhaḥ jaṃbhīraḥ jaṃbharaḥ-laḥ daṃtaśaṭhaḥ phalapūraḥ bījapūraḥ; rucakaḥ mātuluṃgakaḥ; (fruit) jaṃbīraṃ jaṃbhaphalaṃ &c.

Lemonade, s. jaṃbīrarasaḥ.

Lemures, s. See Devil.

Lend, v. t. (āvihitakālāt) dā 3 U, 1 P, sam-ṛ c. (arpayati) nikṣip 6; P, nyas 4 U; 'l. money' ṛṇaṃ dā 'l. money at' interest' kusīdaṃ kṛ 8 U; 'l. one's hand to' upakṛ anugrah 9 P; See Help; 'l. one's ear to' śru 5 P, sāvadhāno bhūtvā ākarṇ 10.
     -er, s. uttamarṇaḥ ṛṇadāyin m., ṛṇadaḥ.
     -ing, s. ṛṇadānaṃ ṛṇasamarpaṇaṃ.

Length, -en, See under Long.

Lenient, a. saumya mṛdu atīkṣṇa komala atīvra aparuṣa; kṣamāvat kṣamin sadaya kṛpālu dayārdra.
     (2) sāṃtvakārin sāma in comp.; 'a l. measure' sāmopāyaḥ sāmopacāraḥ sāmapra-yogaḥ.
     -ly, adv. anugraṃ atīkṣṇaṃ saumyaṃ sadayaṃ aparuṣaṃ kṣamāpūrvaṃ.
     -Lenity, -Leniency, s. saumyatā mṛdutā atīkṣṇatā atīvratā komalatā kṣamā kṣamāśīlatā dayā dayārdrabhāvaḥ kṛpā; sāman n., sāmabuddhi f.
     -Lenitive, a. śamaka śāṃtida śāṃtikara (rī f.).
     (2) snigdha cikkaṇa. -s. pra-upa-śamanaṃ kleśāpahaṃ śūlaghnaṃ.

Lens, s. kācaḥ; 'convex l.' madhyonnatakācaḥ; 'concave l.' madhyanimnakācaḥ; 'a double convex l.' yavaḥ; 'a crystal l.' sūryakāṃtaḥ arkāśman m., dīptopalaḥ.

Lenticular, a. masūropama.

Lentiform, a. yavākṛti yavarūpa.

Lentigo, s. jaṭu(ḍu)laḥ kālakaḥ pipluḥ.
     -Lentiginous, a. jaṭulin kālakayukta.

Lentil, s. masu(sū)raḥ-rā.

Lentous, a. sāṃdra śyāna ghana.
     -Lentor, s. sāṃdratā śyānatā.

Leo, s. siṃhaḥ siṃharāśiḥ.
     -Leonine, a. saiṃha (hī f.), siṃhaśīla-dharman.

Leopard, s. citrakaḥ citravyāghraḥ.

Leper, s. kuṣṭhin m., śvitrin m., kuṣṭharogin m., kuṣṭhapīḍitaḥ.
     -Leprosy, s. kuṣṭhaṃ śvitraṃ koṭhaḥ maṃḍalakaṃ kuṣṭharogaḥ tvagrogaḥ duścarman n, 'black l.' mahārogaḥ mahāvyādhiḥ raktakuṣṭhaṃ; 'wasting l.' galatkuṣṭhaṃ.
     -Leprous, a. kuṣṭhin śvitrin kuṣṭhapīḍita.

Lesion, s. apakāraḥ pīḍā kṣati f.

Less, a. nyūna ūna alpatara alpīyas kṣudratara stokatara sūkṣmatara. -adv. nyūnaṃ alpaṃ &c.; 'no l. than' ex. by avara -a.; tryavarāḥ sākṣiṇaḥ; 'much l.' kimuta kiṃ punaḥ kimu; 'a little l. than 10,000 years' kiṃcidūnaṃ śaradāmayutaṃ (R. x. 1);); (as a suffix) ex. by a nir vihīna rahita varjita vīta vigata in comp.
     -en, v. t. nyūnīkṛ 8 U, ūn 10, hras c., apa-ci 5 U, laghūkṛ laghayati (D.), kṣi 1, 5 P or c. -v. i. hras 1 P, nyūnībhū 1 P, alpībhū kṣi-apaci- pass.
     -er, a. kṣudratara &c.

Lessee, s. paṭṭolikādhārin m.

Lesson, s. pāṭhaḥ adhyāyaḥ
     (2) śāsanaṃ upadeśaḥ bodhaḥ-dhanaṃ śikṣā.
     (3) vāgdaṃḍaḥ bhartsanaṃ; take l. from' upadeśaṃ grah 9 U. -v. t. upadiś 6 P, śās 2 P.

Lest, conj. nocet anyathā; 'love not sleep l. thou come to want' taṃdrāsakto mā bhava nocet akiṃcano bhaviṣyasi; sometimes ex. by na iti or kadācit with pot. or with simple future or imperative; mā kasyāpi tapasvino haste patiṣyati (S. 2) 'l. she fall into the hands &c.' māsyā vikāro vardhatāṃ (M. 4); 'l. he should kill us' mā no hiṃsīditi; 'beware l. you be enticed by women' tathā prayatethā yathā na pralobhyase vanitābhiḥ (Ka. 109.)

Let, v. t. anu-jñā 9 U, anuman 4 A, anu-mud 1 A, sah 1 A; oft. ex. by the imperative of aorist forms without a; 'l. it not so happen' evaṃ mā bhūt.
     (2) bhāṭakena dā 3 U; mūlyena dā or visṛj 6 P,
     (3) rudh 7 U, nivār 10; staṃbh 9 P.
     (4) (Blood) sru c., mokṣ 10; See Bleed; 'l. alone' na upadru 1 P. na bādh 1 A, oft. by ās 2 A, sthā 1 P; 'now l. it alone' āstāṃ tattathaiva; 'l. go,' 'l. loose' muc 6 P or c., mokṣ śithilīkṛ 8 U; śithilayati (D.), sraṃs c., visṛj śra(śraṃ)th-ślath 1 P, 10; 'l. ing his hand go' mukta-srasta-śithilita-hastaḥ; 'l. slip' muc vikṣip 6 P, mudhā yā c. (yāpayati).
     -down, avatṝ c., avaruh c. (ropayati) ava-ni-pat c., avamuc ava-sṛj adhaḥ ni-dhā 3 U or sthā c (sthāpayati).
     -in, praviś c.; abhyaṃtarīkṛ.
     -off, nir-vi-muc; prās kṣip īr c., visṛj mokṣa; 'l. off with a fine' daṃḍadānena vimukta.
     -out, muc mokṣ.
     (2) bhaṃj 7 P, bhid 7 P, prakāś c. (as secrets).
     (3) paṇyena dā.

Lethal, a. See Deadly under
     Die

Lethargy, s. jāḍyaṃ maṃdatā nidrālutā ālasya taṃdrā taṃdri-drī f, jaḍabuddhitvaṃ nidrālasatā kāryajaḍatā kāryadveṣaḥ atimāṃdyaṃ.
     (2) ghora-gāḍha-nidrā nirbharanidrā.
     -ic, a. nidrālu nidrālasa nidrāśīla jaḍa maṃda jaḍabuddhi suptamati; kāryajaḍa kāryavimukha (khī f.); ālasyaśīla.
     -ically, adv. jaḍavat maṃdavat.
     -icalness, See (s.)

Lethe, s. vismṛti f., vismaraṇaṃ smṛtināśaḥ- lopaḥ.
     (2) vaitaraṇī.

Letter, s. akṣaraṃ varṇaḥ; 'printing l.' mudrākṣaraṃ.
     (2) lekhaḥ patraṃ lekhyaṃ saṃdeśapatraṃ; 'by l' patradvāreṇa; 'l. from an inferior to a superior' vijñapti-vijñāpanā-patraṃ; 'l. -carrier' patravāhaḥ lekhahāraḥ
     (3) śabdārthaḥ akṣarārthaḥ vācyārthaḥ vacanaṃ; 'obey orders to the l.' yathāvacanaṃ ājñāmanurudh 4 A.
     (4) (Letters) vidyā jñānaṃ; 'a man of l. s' kṛtavidyaḥ vidvān See Learned; 'l. by l.' akṣaraśaḥ 'a dead l.' luptārthaṃ vacanaṃ. -v. t. akṣaraiḥ aṃk 10 or mudra 10.
     -ed, a. akṣarāṃkita akṣaramudrita-cihnita.
     (2) kṛtavidya upāttavidya; See Learned.

Lettuce, s. haritakaṃ śigruḥ.

Levant, a. pūrvadeśaja prāgbhava paurastya pūrvadikstha. -s. pūrvadeśaḥ prāgdeśaḥ.

Levee, s. rājadarśanaṃ rājadarśanamelā darśakamelā.

Level, a. sama samastha sapāṭa samarekha samabhūmisthita; 'lie l. with the ground' bhūmisātkṛ pass.
     (2) kṣitijasamasūtra; 'a l. ground' samabhūmi f., sānu m. n., prasthaḥ samasthalaṃ-lī. -s. samaṃ samabhūmiḥ- sthalaṃ samatalaṃ-pṛṣṭhaṃ-deśaḥ prasthaḥ pradeśasamatā pāṭaḥ.
     (2) samatā tulyatā sāmyaṃ tulya or sama-bhāvaḥ or vṛtti f.; 'reduced to the l. of the poor' daridrasamatāṃ nīta-gamita; 'on a l. with' sama tulya samāna; 'along the l.' anuprasthaṃ.
     (3) lakṣyasūtraṃ-deśaḥ.
     (4) niyamaḥ sūtraṃ. -v. t. samīkṛ 8 U; samasthalīkṛ.
     (2) lakṣyīkṛ uddiś 6 P, saṃ-dhā 3 U, prer c, muc 6 P, kṣip 6 P.
     -ler, samakārin m., viśeṣanāśakaḥ bheda-bhāvalopakaḥ.
     -ness, s. samatā sāmyaṃ samabhūmibhāvaḥ.

Lever, s. uttolanadaṃḍaḥ; tulāyaṃtraṃ.

Leveret, s. śaśaśiśuḥ-śāvakaḥ.

Leviathan, s. timiḥ timiṃgalaḥ.

Levigate, v. t. cūrṇ 10, kṣud 7 U, piṣ 7 P. 2 ślakṣṇīkṛ 8 U, pariṣkṛ.

Levitate, v. t. laghūkṛ 8 U.

Levitical, a. yājakīya purohitasaṃbaṃdhin.

Levity, s. laghutā lāghavaṃ laghiman m., gaurava-hīnatā.
     (2) cāpalyaṃ cāṃcalyaṃ taralatā lolatā cāpalaṃ laulyaṃ.

Levy, v. t. (Forces) samā-hṛ 1 P, śastrāstraṃ grah c., yuddhe vyā-pṛ c. or pravṛt c.
     (2) (A tax) grah 9 U, ādā 3 A, c. (dāpayati); 'l. ed taxes from them' sa tāmyo balimagrahīt (R. i. 18). -s. sainyasamāhāraḥ.
     (2) dāpanaṃ grahaṇaṃ
     (3) sainyasamūhaḥ.

Lewd, a. kāmuka kāmavaśa suratārthin laṃpaṭa bhogāsakta kāmāsakta; See Lustful. 2 duṣṭa durācāra durvṛtta durātman pāpātman.
     ly, adv. kāmukavat lāṃpaṭyena.
     -ness, s. lāṃpaṭya bhogāsakti f., ratārthitā vyavāyecchā.
     (2) duṣṭatā durācāratā daurātmyaṃ.

Lexicon, s. kośaḥ-ṣaḥ; abhidhānaṃ śabdasaṃgrahaḥkośaḥ nighaṃṭuḥ.
     -Lexicographer, s. kośakāraḥ.
     -Lexicography, s. kośaracanā.

Liable, a. yogya adhīna arha vaśa in comp.; gen. ex. by arh 1 P, pātraṃ ālu or śīla in comp., or by pot. pass. part.; 'l. to punishment' daṃḍanīya daṃḍayogya daṃḍārha; 'l. to be blamed' niṃdāpātraṃ; 'l. to fall' pa- tayālu patanaśīla; 'man is l. to err' manuṣyāḥ skhalanaśīlāḥ-pramādādhīnāḥ; See Apt, also.
     (2) anuyogādhīna praṣṭavya āhvānādhīna abhiyojya.
     -ness, -Liability, s. adhīnatā śīlatā pātratā ālutā in comp.; āhvānādhīnatā anuyogādhīnatā.
     (2) (Liabilities) ṛṇaṃ uddhāraḥ paryudaṃcanaṃ.

Liaison, s. saṃbaṃdhaḥ premabaṃdhaḥ.

Liar, s. See under Lie.

Libation, s. udaka-dānaṃ-taparṇaṃ-pātanaṃ-niṣekaḥ (devatārthaṃ) peyaniṣekaḥ.
     (2) tarpaṇodakaṃ niṣiktadravyaṃ-rasaḥ abhidhāraḥ; 'to make l. s to' udakādidānena tṛp c., udakaṃ pat c. or ni-ṣic 6 P.

Libel, s. pari(rī)vādalekhaḥ apavāda-niṃdā-ākṣāraṇa-lekhaḥ-patraṃ piśunalekha. -v. t. pari-vad 1 U, apa-bhāṣ 1 A, abhi-śaṃs 1 P, niṃdāpatreṇa kalaṃkayati (D.) or ākṣar 10; 'not only he who actually l. s great persons, but he also who countenances such l. is guilty' na kevalaṃ yo mahatopabhāṣate śṛṇoti tasmādapi yaḥ sa pāpabhāk (K. v. 83).
     -ler, s. apa-vādakaḥ abhiśaṃsakaḥ parivādarataḥ abhyasūyakaḥ piśunaḥ.
     -lous, a. parivādagarbha kalaṃkāvaha apavādaka piśuna kalaṃka-duṣkīrtikara (rī f).

Liberal, a. udāra vadānya dānaśīla akṛpaṇa bahuprada sthūlalakṣya tyāgin tyāgaśīla muktahasta udārahasta vyaya-para-śīla.
     (2) (L.-minded) udāra-dhī-cetas-carita mahātman mahānubhāva maheccha mahāśaya.
     (3) kulīna mahākula abhijāta.
     (4) vipula bahula pracura paripūrṇa atirikta; 'l. education' sārvaviṣayikaṃ jñānaṃ.
     -ity, s. audāryaṃ vadānyatā tyāgaḥ dānaśīlatā akārpaṇyaṃ bahupradatvaṃ dātṛtvaṃ atidānaṃ.
     (2) māhātmyaṃ udāracittatvaṃ cittaudāryaṃ.
     -ly, adv. udāratayā akārpaṇyena muktahastena ati-vyayena-tyāgena; bāhulyena bahuḥ.

Liberate, v. t. muc 6 P or c., mokṣ 10, vi-nir-; visṛj 6 P, nistṝ c., ud-dhṛ-hṛ 1 P, trai 1 A.
     -ion, s. vi- mukti f., mocanaṃ mokṣaḥ-kṣaṇaṃ uddhāraḥ trāṇaṃ nistāraḥ.
     -or, s. vi- mocakaḥ mokṣakaḥ uddhartṛ m., tārakaḥ nistārakaḥ rakṣitṛ m.

Libertine, a. khaṃḍitavṛtta vyasanin kāmaviṣayāsakta viṣayin bhoga-kāma-āsakta durvṛtta nir-a-maryāda bhraṣṭacaritra muktamaryāda durācāra vyabhicārin kāmavṛtta. -s. laṃpaṭaḥ kāmukaḥ kāmāsaktaḥ viṭaḥ strī-laṃpaṭaḥ-paraḥ-sevin m.
     -ism, s. vyasanaṃ vyabhicāraḥ lāṃpaṭyaṃ viṣayāsakti f., bhoga-kāma-āsāktiḥ durvṛttatā amaryādā strīvyasanaṃ-vyāsaṃgaḥ.

[Page 259]

Liberty, s. svādhīnatā svavaśatā svataṃtratā svātaṃtryaṃ anāyattatā apārataṃtryaṃ ayaṃtraṇaṃ dāsyābhāvaḥ adāsyaṃ svācchaṃdyaṃ svecchācāratā.
     (2) svecchā svakāmaḥ svaruci f., yadṛcchā.
     (3) anujñā anumati f.
     (4) mukti f., mokṣaḥ-kṣaṇaṃ mocanaṃ.
     (5) virahaḥ abhāvaḥ śūnyatā.
     (6) adhikāraḥ kṣamatā śakti f.
     (7) karmāvaśatā daivānadhīnatā adaivaparatā.
     (8) amaryādā maryādātikramaḥ avinayaḥ vinayātikramaḥ vinayollaṃghanaṃ; 'don't take l. with your teachers' guruṣu avinayaṃ mā kārṣīḥ; 'your ladyship is at l. to do what befits the occasion' yadatrāvasaraprāptaṃ tatra prabhavati bhavatī (Ka. 158); baṃdhe mokṣeca adhunā sā te prabhavati (Ka. 354) 'she is at l., to detain or set you free'; 'to set at l.' muc 6 P or c. mokṣ 10; See Liberate; 'at l.' ayaṃtrita nirava-graha; See Free.

Libidinous, a. See Lustful.

Libra, s. tulā tulārāśiḥ.
     -Librate, v. t. tul 10.
     -ion, s. tolanaṃ.

Library, s. pustakasaṃgrahaḥ-samūhaḥ graṃthasamudāyaḥsaṃgrahaḥ.
     (2) pustakālayaḥ graṃthālayaḥ graṃthaśālā pustakaśālā-agāraṃ.
     -Librarian, s. graṃthaśālādhyakṣaḥ pustakālayādhikṛtaḥ graṃthādhyakṣaḥ.

License, s. anujñā anumati f., ājñā; 'written l.' anujñāpatraṃ-lekhaḥ.
     (2) ani-yaṃtraṇaṃ maryādātikramaḥ vyatikramaḥ utkramaḥ niryaṃtraṇaṃ; 'poets have l. (in every way)' niraṃkuśāḥ kavayaḥ. -v. t. anu-jñā 9 U. ājñāpatraṃ-anumatilekhaṃ-dā 3 U. anuman 4 A.
     -Licentiate, s. labdhānujñaḥ adhikārayuktaḥ dattādhikāraḥ.

Licentious, a. aniyaṃtraṇa nirmaryāda svecchācārin kāmavṛtta svairin ucchṛṃkhala abaddha anargala.
     (2) kāmāsakta uddāmacarita ati-krāṃtamaryāda durācāra aśiṣṭācāra dharmabhraṣṭa vyasanin vyasanāsakta viṣayāsakta kāmuka durvṛtta laṃpaṭa; strīvyasanin; See Libertine,
     Lustful. -ly, adv. ucchṛṃkhalaṃ niryaṃtraṇaṃ nirmaryādaṃ; kāmukavat laṃpaṭavat.
     -ness, s. vyabhicāraḥ atyācāraḥ durācāraḥ durvṛttatā vyasanitā bhraṣṭacāritraṃ-tryaṃ lāṃpaṭyaṃ strīsaṃgaparatā maryādātikramaḥ vyatikramaḥ utkramaḥ niryaṃtraṇā.

Lichen, s. sūkarī sūkarākrāṃtā śilāvalkā.

Lick, v. t. lih 2 U, ā-ava-saṃ-pari-; 'l. up' gras 1 A, gṝ 6 P. 2 taḍ 10, pra-hṛ 1 P; 'l. the dust (before one)' bhūmau nipat 1 P or śī 2 A.
     -ing, s. lehaḥ-hanaṃ.
     (2) āghātaḥ prahāraḥ tāḍanaṃ daṃḍāghātaḥ vetraprahāraḥ.
     -Lickerish, a. surasa svādu miṣṭa.
     (2) lehotsuka bhogotsuka.

Licorice, s. yaṣṭimadhu n., yaṣṭi(ṣṭī)madhukaṃ madhuyaṣṭikā madhukaṃ klītakaṃ.

Lid, s. pidhānaṃ ācchādanaṃ āvaraṇaṃ paṭalaṃ puṭaḥ-ṭaṃ-ṭī chadaḥ-danaṃ śarāvaḥ mudgaḥ vardhamānakaḥ udaṃcanaṃ; 'eye-l.' netracchadaḥ akṣipuṭaḥ.

Lie, s. asatyaṃ anṛtaṃ vitathaṃ atathyaṃ alīkaṃ; mṛṣā or anṛta-vākyaṃ or vacanaṃ mṛṣokti f., mṛṣodyaṃ mithyā-vādaḥ-bhāṣaṇaṃ-vacanaṃ-uktiḥ mṛṣā-asatya-vādaḥ asatyabhāṣaṇaṃ. -v. i. śī 2 A, adhi-śī (with acc.), ās 2 A, nipat 1 P, saṃviś 6 P,
     (2) vas 1 P, sthā 1 P, ava-sthā 1 A; gen. by bhū vṛt 1 A, as 2 P, vid 4 A; 'Lanka l. s to the south of India' laṃkā bhāratavarṣasya dakṣiṇato'vasthitā or vartate.
     3 Consist in, q. v. 'l. hard upon' pīḍ 10, bādh 1 A, ā-yas c.
     -down, śī saṃviś svap 2 P, nipat.
     -in, prasavāvasthāyāṃ vṛt; 'lying-in-chamber' ariṣṭaṃ sūtikāgṛhaṃ; 'l. in the wait' nibhṛte sthā ni-lī 4 A; 'l. in the way' rudh 7 U, aṃtar-i 2 P, aṃtarāyo bhū.
     -on, ā-ava-samā-laṃb 1 A, āśri 1 U; See Depend. 2 'Be incumbent' q. v.
     -with, saṃgam 1 A, anugam maithunaṃ kṛ 8 U.
     (2) adhīna -a. bhū; gam; 'the fault l. s with you entirely' sarvathā tavaivāyaṃ doṣaḥ tvamevātra sarvātmanā doṣabhāk; 'the fault l. with my friend' sakhīgāmī (ayaṃ) doṣaḥ (S. 4).

Lie, v. i. anṛtaṃ-mithyā-asatyaṃ-vad 1 P or vac 2 P or bhāṣ 1 A, &c. (Speak, q. v.); 'thou liest in the throat' nitāṃtamanṛtaṃ vadasi;
     -Liar, s. mithyā-mṛṣā-anṛta-asatya-vādin or bhāṣin asatyavāc alīka-vāc anṛtin all m. asatyaśīlaḥ mithyāvādaśīlaḥ.
     -Lying, asatya-anṛta-mithyā-bhāṣaṇaṃ mṛṣā-mithyā vādaḥ mithyāvāditvaṃ asatyatā; See (s.). -a. mṛṣāvādin anṛtavāc asatya; See above.

Lief, adv. kāmaṃ pra-ni-kāmaṃ kāmataḥ icchāpūrvaṃ saṃtoṣeṇa prītyā.

Liege, s. prabhuḥ svāmin m., īśvaraḥ patiḥ; mahārājaḥ devaḥ (in addressing). -a. bhakta sevā-bhakti-baddha prabhu-svāmi-bhakta svāmyanurakta prabhuvaśa; 'l. man' bhaktaḥ prabhusevin: m.
     (2) ājñāpakaḥ; better ex. by (s.).

Lien, s. āvihitakāla -a. svāmyaṃ or adhikāraḥ or svatvaṃ.

Lientery, s. atisāraḥ āmātisāraḥ.

Lieu, s. sthānaṃ bhūmi f.; 'in l. of' sthāne vinimayena; See Instead (of).
     -Lieutenant, s. patinidhiḥ pratipuruṣaḥ (lit.) senāpatipratinidhiḥ; 'l. governor' pratiśāsakaḥ; 'lord l' rājapratinidhiḥ.

Life, s. jīvanaṃ jīvitaṃ prāṇadhāraṇaṃ asudhāraṇaṃ.
     (2) jīvaḥ sattvaṃ jīvitaṃ caitanyaṃ cetanā prāṇavāyuḥ prāṇātman m., jīvātmā; 'endowed with l.' jīvin prāṇin sajīva sacetana; 'love of l.' jīvitatṛṣṇā jijīviṣā; 'impatience of l.' jīvitadveṣaḥ-trāsaḥ; 'deprived of l.' hataprāṇa-jīvita naṣṭaprāṇa; 'support of l.' prāṇayātrā-dhāraṇaṃrakṣaṇaṃ; 'reckless of l.' jīvitavyayin jīvitanirapekṣa; 'means of l.' jīvanopāyaḥ.
     (3) (Life-time) āyus n., jīvitaṃ jīvanaṃ jīvitakālaḥ āyurmaryādā āyuḥpari-māṇaṃ; 'possessed of long l.' dīrghāyus āyuṣmat cirāyus; 'for l.' 'during l.' 'all one's l.' yāvajjīvaṃ āmaraṇāt; 'in all one's l.' ājanma janmataḥ prabhṛti or ārabhya; 'my lamp of l. is nearly out' nirvāṇabhūyiṣṭho me jīvitapradīpaḥ or avasitaprāyo me jīvitāvadhiḥ.
     (4) (fig.) jīvitaṃ prāṇāḥ (tvaṃ jīvitaṃ me U. 3).
     (5) saṃsāraḥ bhavaḥ saṃsṛti f., lokayātrā bhūlokavāsaḥ ihavāsaḥ.
     (6) vṛtti f., ācāraḥ vyavahāraḥ rīti f., ceṣṭitaṃ pravṛttiḥ vṛttaṃ ācaraṇaṃ; 'leading a virtuous l.' sādhuvṛtta sadācāra puṇyamārga.
     (7) caritaṃ caritraṃ jīvanavṛttāṃtaḥ caritraracanā-kathanaṃ.
     (8) avasthā daśā sthiti f., vṛttiḥ bhāvaḥ gati f.
     (9) utsāhaḥ vīryaṃ tejas n., sattvaṃ rasaḥ; 'bring or restore to l.' ujjīv c., socchvāsa -a. kṛ 8 U, asūn prāp c., (parīkṣitaṃ durlabhānasūnprāpitavān Ka. 175); 'come to l.' ujjīv 1 P; 'active l.' pravṛttiḥ pravṛtti-saṃsāra-mārgaḥ lokavyavahāraḥ; 'retired l.' nivṛttiḥ ni-vṛttimārgaḥ; 'he entered on a military l.' yodhavṛttimāśrayata; 'engaging in public l.' lokavyavahārapravṛttiḥ; 'in this l.' iha ihaloke; 'the vicissitudes of l.' saṃsāracakraṃ-parivartanaṃ daśāṃtarāṇi; 'l. -blood' prāṇaḥ tattvaṃ sārabhūtaṃ dravyaṃ; 'l. -giving' prāṇada jīva-da-dāyin; vīryada utsāhakara (rī f.); 'l. guard' rājaparicaraḥ śarīrarakṣakaḥ; 'l. -time' jīvitāvadhiḥ jīvitakālaḥ; 'during one's l. -time' yāvajjīvaṃ.
     -less, a. gatajīvita gatāsu parāṃsu vyasu gata-naṣṭa-prāṇa hatajīvita prāṇa or jīva-rahita or hīna aceṣṭa.
     (2) ajīva nirjīva vi-a-cetana caitanya-hīna-rahita niścetana.
     (3) niḥsattva nirutsāha nistejas sattva-rasa-hīna.

Lift, v. t. unnam c. (namayati) udgam c. (gamayati) ucchri 1 U, udyam 1 A, utthā c. (utthāpayati) utkṣip 6 P, uddhṛ 1 P, unnī 1 P, utkṛṣ 1 P, uttul 10; oft. by ut in comp.; 'with the neck l. -ed up' utkaṃdharaḥ; udbāhuḥ udgrīvaḥ unmukhaḥ &c.
     (2) (In rank) utkṛṣṭapade niyuj 7 A, 10, mānaṃ saṃvṛdh c., pratipattiṃ-pratiṣṭhāṃ-utkarṣaṃ-pada- vṛddhiṃ-labh c. (laṃbhayati); 'l. with pride' dṛp c., garveṇa uddhan 2 P, darpeṇa ā-dhmā 1 P; 'to l. up the voice' tārasvareṇa-uccaiḥ-ākruś 1 P. -s. unnamanaṃ ucchrayaḥ utkarṣaḥ utthāpanaṃ.
     (2) pratipatti f., padavṛddhi f., unnati f.
     (3) upakāraḥ sāhāyyaṃ.

Ligament, s. baṃdhaḥ baṃdhanaṃ pāśaḥ nigaḍaḥ śṛṃkhalā-laṃ-laḥ.
     (2) saṃdhibaṃdhaḥ graṃthi-asthi-baṃdhanaṃ.

Ligature,
     Ligation, s. baṃdhanaṃ veṣṭanaṃ pari-ā-veṣṭanaṃ rajju f.

Light, a. laghu (in all senses); aguru alpabhāra alpapramāṇa laghubhāra laghupramāṇa; suvāhya sukhavāhya susahya adurvaha aduḥsaha.
     (2) sukha sukara akaṣṭa susādhya sugama nirāyāsa aviṣama akaṭhina.
     (3) capala laghu laghuśarīra-gati.
     (4) sollāsa praphulla niściṃta.
     (5) capala caṃcala lola tarala asthira anava-sthita laghucitta-svabhāva-cetas gāṃbhīryahīna nirgaurava.
     (6) tuccha kṣudra atyalpa tṛṇaprāya laghvartha alpārtha alpa-laghu-prabhāva; 'l. armed' laghvāyudha laghuśastrabhṛt; 'l.-fingered' laghuhasta capalapāṇi; 'l. -footed' laghu-śīghra-gati drutagati; 'l. -headed' laghucitta-cetas capala-lola-mati; bhrāṃta or vikṣiptabuddhi or citta; buddhibhramāt pralāpin; 'l.-headedness' citta or buddhi-bhramaḥ or viplavaḥ; 'l-hearted' laghucitta-cetas kṣudramanas; hṛṣṭa-prasanna- hṛdaya ullāsin praphullacitta ānaṃdita sollāsa; 'l. -minded' laghu-cetas-citta kṣudra or kṛpaṇa-buddhi or mati; 'l. spirited' hṛṣṭahṛdaya-citta &c.
     (7) pāṃḍu śveta; oft. ex. by ā īṣat; 'l. red' śvetāruṇa īṣadrakta; 'l. blue' śvetanīla ānīla; 'l. food' supacaṃ-supākaṃ-annaṃ; 'to make l. of' laghūkṛ 8 U, laghu man 4 A, na gaṇ 10, tṛṇāya man. -v. i. ā-pat; P; (akasmāt) āsad c., prāp 5 P, ā-upā-gam 1 P.
     (2) avatṝ 1 P, ava-ruh 1 P, ava-ni-pat; adhyās 2 A, adhi-śī 2 A (with acc.), niṣad 1 P, ni-lī 4 A.
     -en, v. t. laghūkṛ laghayati (D.); śam c. (śamayati) pra-upa-.
     -er, a. laghutara laghīyas. -s. tarāluḥ vahitraṃ uḍupaṃ.
     -ly, adv. laghu lāghavena alpapramāṇena.
     (2) sukhena akaṣṭena anāyāsena
     (3) niṣkāraṇaṃ hetuṃ vinā.
     (4) laghugatyā capalaṃ satvaraṃ.
     (5) laghucetasā caṃcalavat asthiratayā; 'to think l.' laghu man 4 A
     -ness, s. (lit.) laghutā-tvaṃ lāghavaṃ alpabhāratvaṃ bhārābhāva.
     (2) sukhaṃ saukaryaṃ anāyāsaḥ susādhyatā akaṣṭatvaṃ.
     (3) suvāhyatā susahyatā.
     (4) lāghavaṃ cāpalyaṃ drutagatitvaṃ śarīralaghutā.
     (5) cāpalyaṃ cāṃcalyaṃ asthiratā lolatā capalatā agauravaṃ laghiman lāghavaṃ laghutā
     (6) laghutā tucchatā kṣudratā.
     -some, a. hṛṣṭa sollāsa praphulla vītaciṃta sānaṃda.

[Page 261]

Light, s. prakāśaḥ ālokaḥ bhā prabhā ābhā dyuti f., kāṃti f., dīpti f., tejas n., jyotis n., ruci f., bhās f., tviṣ f.; varcas n.
     (2) pra- dīpaḥ dīpikā; 'l. house' dīpagṛhaṃ.
     (3) jñānaṃ bodhaḥ avagamaḥ prakāśaḥ
     (4) prasiddhi f., prakhyāti f., prākāśyaṃ prakāśatā prākaṭyaṃ.
     (5) dṛṣṭi f.; 'See or come to l.' prasiddhiṃprakāśatāṃ-gam 1 P, prakāśī bhū 1 P, āvirbhū prādurbhū; 'bring to l.' prakāś c., prakaṭīkṛ 8 U, spaṣṭīkṛ āviṣkṛ vi-vṛ 5 U, prakhyā c. (khyāpayati); 'to throw l. on,' viśadīkṛ vivṛ prakāś c.; See Explain; 'from the l. of utility' upayogadṛṣṭyā; 'considered in this l.' anayā dṛṣṭyā. -v. t. dīp c., ut-pra-saṃ-; pra- dyut c., prakāś c., ava-vi-bhās c., jval c., pra-ut-saṃ--; saṃ- iṃdh 7 A; saṃdhukṣ 10; tap c., pra-saṃ-ut-; 'to be l. ed' dīp 4 A, jval 1 P.
     -en, -v. t. prakāś c., dīp c., jval c., dyut c., See (v. t.) above. -v. i. sphur 6 P, dyut 1 A, prakāś 1 A, vilas 1 P.
     -er, s. prakāśakaḥ dyotakaḥ dīpakaḥ dyutidaḥ.
     -less, a. niṣprabha aprabha nirāloka nistejas.
     -some, a. dīptimat prakāśavat suprabha tejasvin suprakāśa tejomaya (yī f.).
     -ning, s. taḍit vidyut saudāmi(ma)nī aciraprabhā kṣaṇadā caṃcalā capalā śatahradā hrādinī śaṃpā airāvatī kṣaṇa-prabhā-dyuti (all f.); 'fire of l.' vaidyutaḥ agniḥ; 'forked l.' taḍillatā vidyullatā; 'the falling of l.' vidyutpātaḥ; 'struck by l.' vidyutā upahata.

Ligneous, a. kāṣṭha-dāru-maya (yī f.), kāṣṭhadāru-rūpa.

Ligniferous, a. kāṣṭhada dāruprada.

Ligniform, a. kāṣṭharūpa kāṣṭhākṛti.

Like, a. sadṛśa (śī f.), tulya sama; samāna sannibha anukārin (with gen. or instr.); oft. by upama nibha rūpa vidha pratima saṃkāśa nīkāśa pratīkāśa bhūta (all in comp.); also by sa or anu in comp.; 'of l. properties' saguṇa anuguṇa-dharman sama-tulya-guṇa samabhāva; 'of l. form' sarūpa anurūpa tulyākṛti tulyarūpa; 'l. a father' pitṛbhūtaḥ pitṛsthānīyaḥ; 'of l. class' sajāti sajātīya savarṇa savarga tulyavarṇa; 'almost l. Hara' harakalpa; 'l. this' īdṛśa-ś etādṛśa-ś; 'l. that' tādṛś-śa; 'l. what' kīdṛś-śa; 'l. which' yādṛśśa; 'l. me, us' mādṛśa asmādṛśa &c.; 'l. thee, you' tvādṛśa yuṣmādṛśa &c.; 'l. your honour' bhavādṛśa; 'to be l.' anukṛ 8 U (with gen.), saṃvad 1 P (with instr.), anuhṛ 1 P (with acc.); See Resemble; 'the son was l. his generating cause (father)' na kāraṇāt svādvibhide kumāraḥ (R. v. 57); 'these and the l.' evamādi; 'in l. manner' tathā evaṃ tadvat tathaiva evameva evaṃvidhaṃ. -s. samaḥ tulyaḥ sadṛśaḥ tulyaguṇaḥ yamakaḥ-laḥ; 'his l. was and will never be seen' anena sadṛśo na bhūto na bhaviṣyati. -adv. Ex by vat in comp., iva yathā nirviśeṣaṃ in comp.; 'l. an earthen pot' mṛdghaṭavat; often by Karm. or Bah. comp.; 'black l. a cloud' meghaśyāma; 'having a moon-l. face' caṃdramukha; 'brought up l. one's own children' apatyanirviśeṣaṃ saṃvardhita; 'to act l.' anukṛ.
     2 Likely, q. v. -v. t. ruc 1 A (with dat of person who likes); abhinaṃd 1 P, anu-saṃ-abhi-man 4 A, anumud 1 A, praśaṃs 1 P, prī pass., tuṣ 4 P; 'does not l. the present' upāyanaṃ nābhinaṃdati upāyanena na tuṣyati &c., snih 4 P, anuraṃj pass. (with loc.). -v. i. iṣ 6 P, abhilaṣ 1, 4 P, ruc; oft. by kāma in comp.; 'just as you l.' yaste chaṃdaḥ (V. 3), yadbhavate rocate; 'doing as one l. s' kāmacāraḥ svairavṛttaḥ svacchaṃdaḥ svairin; 'taking what form he l. s' kāmarūpaḥ; 'do what you l.' yathābhilaṣitaṃ kriyatāṃ.
     -ed, a. mata abhi-anu-saṃ-- iṣṭa priya dayita.
     -en, v. t. upa-mā 3 A, 2 P, sadṛśīkṛ; See Compare.
     -ing, s. ruci f., abhiruciḥ kāmaḥ icchā toṣaḥ prīti f., tuṣṭi f., praṇayaḥ anurāgaḥ abhilāṣaḥ chaṃdaḥ chaṃdas n., saṃ-anu-mati f.; 'he was not to her l.' sa na tasyā rucaye babhūva (R. VI. 44); 'of your l.' tvadabhimata.
     -ness, s. sādṛśyaṃ sāmyaṃ tulyatvaṃ ānurūpyaṃ sārūpyaṃ tulā upamā anukāraḥ saṃvādaḥ ānuguṇyaṃ aupamyaṃ &c.
     (2) rūpaṃ ākṛti f., ākāraḥ mūrti f.
     (3) pratimā-mānaṃ pratirūpaṃ-kṛtiḥ pratimūrtiḥ praticchaṃdaḥ citraṃ ālekhyaṃ pratibiṃbaṃ; 'a speaking l.' saṃvādinī ākṛtiḥ.
     -wise, adv. tathaiva tathā tadvat.
     (2) api api ca kiṃ ca tathā aparaṃ ca.
     -Likely, a. saṃbhāvya saṃbhavanīya upapanna satyasaṃkāśa; śraddheya; 'it is l. that' iti saṃbhavati or upapadyate.
     (2) (Probable) ex. by prāyaḥ prāyaśaḥ prāyeṇa with pot. pass. part., or by api nāma; 'he is l. to come to-morrow' prāyastena śva āgaṃtavyaṃ; api nāma tayoḥ abhimataḥ pāṇigrahaḥ syāt (Mal. 1) 'is it l. that &c.'
     -hood, -ness, s. saṃbhāvyatā saṃbhavaḥ; better by (a.); See above.

Lily, s. nalinī utpalaṃ kumudaṃ padmaṃ; See Lotus.

Limation, s. mārjanaṃ lohamārjanena gharṣaṇaṃ.

Limature, s. lohacūrṇaṃ lohajaṃ.

[Page 262]

Limb, s. aṃgaṃ avayavaḥ (lit. & fig.); gātraṃ; 'over every l.' pratyaṃgaṃ sarvāṃgīṇa -a.; 'l. by l.' avayavaśaḥ gātre gātre.
     (2) prāṃtaḥ koṭi f., sīmā.
     -ed, a. aṃgim sāvayava; 'large-l.' bṛhadavayava mahāṃga (gī f.); 'slender-l.' tanvaṃga. komala-pelava-aṃga.
     -less, a. anaṃga niravayava aṃgahīna.

Limber, a. mṛdu komala śithila adṛḍha namya.

Limbo, s. narakaḥ nirayaḥ.
     (2) kārā kārāgāraṃ baṃdhanāgāraṃ.

Lime, s. (Tree) jaṃbīraḥ; See Lemon. 2 (Quick-l.) cūrṇaḥ-rṇaṃ karkara; 'l. -water' sudhā lepaḥ (for colouring); 'l. -stone' cūrṇakhaṃḍaḥ cūrṇopala karkaraṃ.
     -y, a. cūrṇamaya (yī f.), sacūrṇa karkaramaya.
     (2) śyāna sāṃdra cūrṇopama.

Limit, s. avadhiḥ maryādā sīmā sīman f., paryaṃtaḥ aṃtaḥ prāṃtaḥ pariccheda; parimāṇaṃ iyattā avasānaṃ; velā (of sea); 'of narrow l. (scope)' alpaviṣaya -a.; 'set or fix a l. to' paricchid 7 P; 'no (definite) l. can be set to his fame' tasya yaśa iyattayā paricchettuṃ nālaṃ (R. VI. 77). -v. t. paricchid pari-mā 2 P, 3 A; iyattayā pari-cchid sīmāṃ ni-rūp 10 or nirdhṛ 10; See Define. 2 saṃ-ni-yam 1 P or c.; saṃ-hṛ 1 P, saṃkuc 1 P or c., niyaṃtr 10, nibaṃdh 9 P, nigrah 9 P.
     -ation, s paricchedaḥ sīmāmaryādā-nirūpaṇaṃ.
     (2) parimitatā sāvadhikatā samaryādatvaṃ sasīmatā.
     -ed, a. paricchinna parimita mita samaryāda sāvadhika; niyata saṃhṛta alpaviṣaya saṃkucita avyāpaka saṃbādha; 'not through the l. nature of (your) merits' na guṇānāmiyattayā (R. x. 32); 'l. meaning' niyatārthaḥ; 'l. knowledge' alpaviṣayaṃ jñānaṃ; 'l. monarchy' niyaṃtritaṃ or saṃyataṃ prabhutvaṃ.
     -er, s. paricchedakaḥ
     -less, a. amita anaṃta asīma niravadhi.

Limmer, s. nīcajanaḥ apasadaḥ in comp.

Limn, v. t. likh 6 P or citr 10.
     -er, s. citrakaraḥ.

Limous, a. sakardama paṃkila.

Limp, v. i. khaṃj 1 P, laṃg 1 P, khor-khoḍkhol -1 P. -s. laṃgaḥ laṃgagati f. -a. mṛdu śithila komala.
     -er, s. khaṃjaḥ laṃga-khaṃjagatiḥ.
     -ing, a. khaṃja khora khola khoḍa laṃgagati vikalagati.
     -ingly, adv. khaṃjavat laṃgagatyā.

Limpid, a. svaccha prasanna vimala svacchatoya prasannavāri vimalajala.
     -ness, s. svacchatā vimalatā prasādaḥ.

Lin, s. palvalaṃ taḍāgaḥ-gaṃ jalāśayaḥ.

Linch
     -pin, s. akṣāgrakīlaḥ a(ā)ṇiḥ udrathaḥ.

Lincture, s. avalehaḥ lehyaṃ.

Line, s. re (le) khā reṣā.
     (2) paṃktiḥ paddhadiḥ saraṇiḥ-ṇī rājiḥ-jī āvaliḥ-lī tatiḥ śreṇiḥ-ṇī (all f.), mālā.
     (3) sūtraṃ rajju f., guṇaḥ taṃtuḥ.
     (4) ākāraḥ ākṛti f., rūpaṃ.
     (5) prākāraḥ vapraḥ parikhā prācīraṃ.
     (6) (Of troops) daṃḍaḥ vyūhaḥ paṃktiḥ balavinyāsaḥ.
     (7) kramaḥ anukramaḥ paryāyaḥ.
     (8) paripāṭi-ṭī f., śreṇiḥ-ṇī paṃktiḥ paraṃparā mālā pāraṃparyaṃ āvaliḥ-lī; ānupūrvyaṃ.
     (9) (Of conduct) mārgaḥ pathin m., rīti f., saraṇiḥ vyavahāraḥ.
     (10) deśaḥ viṣayaḥ aṃgaṃ.
     (11) diś f., diśā mārgaḥ.
     (12) bhūcakraṃ; See Equator; 'ruled l.' resvā aṃkaḥ; 'in a l.' paṃktikrameṇa paṃktiśaḥ; 'by l. and rule' yathāsūtraṃ; 'l. of the face' vadana-mukha-rekhā; 'printed l.-' paṃktiḥ; 'l. of a stanza' pādaḥ caraṇaḥ-ṇaṃ; 'in a regular l.' anukrameṇa kramaśaḥ ānupūrvyeṇa anupūrvaśaḥ; 'l. of the family' vaṃśakramaḥ-paraṃparā-āvaliḥ; 'a good l. of conduct' sumārgaḥ supathaḥ; 'a bad l. of conduct' vi-ku-pathaḥ vimārgaḥ unmārgaḥ; 'l. of study' adhyayanakramaḥ; 'l. of posterity' vaṃśāvalī; 'fishing-l.' baḍiśasūtraṃ; 'to draw l. s.' likh 6 P; 'draw l. s on the ground' bhūmiṃ rekhābhiḥ vi-ut-likh or aṃk 10; 'to draw the l.' vi-vic 3, 7 U, bhedaṃ dṛś c., or nirūp 10. -v. t. aṃtaḥ ā- chad 10, abhyaṃtare chad.
     (2) pāṃktikrameṇa sthā c. (sthāpayati) or niviś c.
     (3) rekhābhiḥ aṃk; 'the streets were l. ed with guards' anurathyaṃ paṃktikrameṇa rakṣiṇaḥ sthāpitāḥ.
     -age, s. anvayaḥ vaṃśaḥ kulaṃ saṃtati f., saṃtānaḥ gotraṃ vaṃśāvalī vaṃśaparaṃparā; 'of royal l.' rājavaṃśya rājakulaprasūta; 'of high or noble l.' abhijāta mahākula.
     -al, a. rekhārūpa-maya (yī f.).
     (2) paraṃparāgata paraṃparāyāta-prāpta kramaprāpta-āgata āyāta anvayāgata paraṃparīṇa kulakramāgata; 'l. descent' anvayāgamaḥ kramāgamaḥ kulakramāgamaḥ; 'l. descendant' saṃtānaḥ saṃtatiḥ apatyaṃ.
     -ally, adv. paraṃparayā pāraṃparyeṇa vaṃśakrameṇa kulakramāgamena 'l. descended' vaṃśakramāyāta; See above.
     -ing, s. aṃtarācchādanaṃ aṃtaḥpaṭalaṃpuṭaṃ-veṣṭanaṃ āstaraḥ-raṇaṃ.
     -Lineament, s. rekhā vadana-mukha-rekhā vadanākāraḥ vadanākṛti f., lakṣaṇaṃ cihnaṃ.
     -Linear, s. paṃkti or rekhā-rūpa or maya (yī f.).

Linen, s. kṣaumaṃ kṣaumapaṭaḥ-vastraṃ; śāṇapaṭaḥ-vastraṃ; -a. kṣauma-auma- (mī f.), śāṇa (ṇī f.), atasīnirmita; 'l. -draper' kṣaumavastravikrayin m., vastravikrayopajīvin m.

Linger, v. i. vi-laṃb 1 A, maṃdāyate (D.), cira (rā) yati (D.), kālaṃ kṣip 6 P or hṛ 1 P, maṃdaṃ maṃdaṃ cal (r) 1 P.
     (2) viklḷp 1 A, vicar c.
     (3) ciraṃ-dīrghakālaṃ-sthā 1 P, or vṛt 1 A; 'l. ing on a sick bed' cirarogin.
     -er, s. vilaṃbakārin vilaṃbin maṃdagāmin maṃdagati cirakriyaḥ dīrghasūtrin all m.
     -ing, a. dīrgha cirasthāyin cira-dīrgha-kālīna cirakālastha.
     (2) vilaṃbin vilaṃbita maṃdāyamāna. -s. vilaṃbaḥ kālakṣepaḥ-yāpanaṃ.
     -ingly, adv. maṃdaṃ maṃdaṃ vilaṃbena savilaṃbaṃ maṃdagatyā kālakṣepeṇa.

Linget, s. dhātu-loha-piṃḍaḥ.

Lingual, a. mūrdhanya mūrdhasthānīya.

Linguiform, a. jihvākṛti jihvārūpa.

Linguist, s. bhāṣākovidaḥ śābdikaḥ śabdavyutpannaḥ bhāṣāpravīṇaḥ bhāṣājñaḥ bahubhāṣājñaḥ anekabhāṣānipuṇaḥ.
     -ic, a. (s.) in comp.

Liniment, s. pra-ā-vi-lepaḥ-panaṃ upadehaḥ abhyaṃjanaṃ mardanauṣadhaṃ.

Link, s. saṃdhiḥ graṃthiḥ.
     (2) baṃdhanaṃ baṃdhapāśaḥ śṛṃkhalā-laḥ-laṃ.
     (3) saṃyogaḥ saṃbaṃdhaḥ anvayaḥ saṃdarbhaḥ prabaṃdhaḥ.
     (4) ulkā ulmukaṃ 'l. s of life' jīvitanibaṃdhanāni; 'l. boy' ulkābhṛt. -v. t. saṃyuj 7 U, 10, saṃ-dhā 3 U, saṃśliṣ c., saṃbaṃdh 9 P, vyati-ṣaṃj 1 P, saṃgraṃth 9 P; See Knit. -ed, a. saṃyukta saṃśliṣṭa saṃbaddha anvita sānvaya.

Linn, s. jalaprapātaḥ nirjharaḥ.

Linseed, s. atasī umā kṣumā umā-atasībījaṃ &c.

Linsey-woolsey, a. kṣaumaurṇa.
     (2) asāra niḥ-sattva; kṣudra.

Linstock, s. jvalanakāṣṭhaṃ agnidaśalākā.

Lint, s. kṣaumabaṃdhaḥ vikeśikā.

Lintel, s. dvārāgrakāṣṭhaṃ dvārordhvadāru n.

Lion, s. siṃhaḥ hariḥ kesarin m., paṃcāsyaḥ paṃcānanaḥ haryakṣaḥ kaṃṭhīravaḥ mṛgaripuḥ mṛgāśanaḥ puṃḍarīkaḥ paṃcanakhaḥ citrakāyaḥ mṛgadvid; and comp. of iṃdraḥ rājan patiḥ adhipaḥ adhipatiḥ with mṛga or paśu; mṛgapatiḥ mṛgarājaḥ mṛgādhipaḥ paśupatiḥ &c.; 'l. 's part' bhūyiṣṭhabhāgaḥ.
     -ess, siṃhī.
     -like, -ly, a. siṃhasvabhāva saiṃha (hī f.).

Lip, s. oṣṭhaḥ (strictly upper), daśana-radanachadaḥ rada-daṃta-chadaḥ daśana-daṃta-vāsas n., adharaḥ (strictly lower); 'a red or cherry l.' biṃbo (bau) ṣṭhaḥ biṃbādharaḥ; 'a woman having cherry l. s' biṃbauṣṭhī; 'drinking the l.' adharapānaṃ adharāmṛtasevanaṃ; 'l. -honeyed' mukhamadhu; 'l. -loyalty' mukhabhakti f., vāgdarśitā bhaktiḥ.
     (2) karṇaḥ pārśvaḥ kaṭhaḥ mukhaṃ &c.
     -ped, a. oṣṭha in comp.

Lipothymy, s. See Fainting, Swoon.

Lippitude, s. klinnākṣatā cullatvaṃ.

Liquate, See Liquefy below.

Liquefy, v. i. vi- dru 1 P, vi- lī 9 P, 4 A, jalasādbhū 1 P, kṣar 1 P, dravībhū. -v. t. vi- dru c., vi- lī c., dravīkṛ 8 U, jalasātkṛ.
     -action, s. dravīkaraṇaṃ drāvaḥ vilayaḥ-yanaṃ kṣaraṇaṃ dravībhavanaṃ.
     (2) dravatvaṃ vilīnatā.

Liquid, s. dravaḥ rasaḥ jalaṃ drava-vastu-dravyaṃ padārthaḥ. -a. drava druta dravarūpa vilīna pravāhin taralaṃ; 'reduced te a l. state' dravatāmāpanna vilīna jalībhūta rasatāmupeta (Ka. 122).
     -ity, -ness s. dravatvaṃ rasatā dravabhāvaḥ pravāhadharmaḥ.

Liquidate, v. t. śudh c., apākṛ 8 U, nistṝ c., apanī 1 P, apavṛj 10; muc 6 P or c., mokṣ 10; 'debt contracted to l. another debt' ṛṇārṇaṃ.
     -ion, s. śodhamaṃ śuddhi f., apākaraṇaṃ nistāraḥ mukti f., mokṣaḥ-kṣaṇaṃ apanayanaṃ.

Liquor, s. surā madyaṃ hālā vāruṇī varuṇātmajā madirā āsavaḥ śī (sī) dhu m. n., halipriyā parisrut f., gaṃdhottamā prasannā irā kādaṃbarī parisrutā; kaśyaṃ; 'l. -shop' śuṃḍāpānaṃ; madasthānaṃ śuṃḍā pānaṃ; 'round of drinking l.' madhuvāraḥ-kramaḥ; 'distilling of l.' saṃdhānaṃ abhiṣavaḥ; 'l. -ferment' kiṇvaṃ nagnahūḥ kārottaraḥ maṃḍaḥ; 'company of l. -drinkers' āpānaṃ pānagoṣṭhikā; 'drinking l.' sarakaḥ anu-tarṣaṇaṃ madyapānaṃ.
     2 Liquid, q. v.
     (3) peyaṃ.

Lisp, v. i. svarabhaṃgena-aspaṣṭaṃ-vad 1 P or vac 2 P or uccar c. or udīr c., avyaktaṃ vad; asphuṭavācā jalp 1 P, skhal 1 P. -s.,
     -ing, s. gadgadavāc f. -vākyaṃ asphuṭoccāraṇaṃ avyaktavarṇaṃ jalpitaṃ skhalitavāc.
     -er, s. aspaṣṭavāc gadgadavāc asphuṭavādin all m.
     -ingly, adv. asphuṭavācā gadgadavācā.

Lissom, a. See Flexible.

List, s. āvali-lī f., paṃkti f., parisaṃkhyā parigaṇanā anukramaṇikā sūci-cī f.; 'a l. of names' nāmāvalī; 'a l. of errata śuddhipatraṃ.
     (2) vastrakhaṃḍaḥ.
     (3) vastraprāṃtaḥ daśāḥ vastayaḥ (pl.).
     (4) yuddha-raṇa-bhūmi f., ragaḥ raṇājiraṃ mallabhūḥ-bhūmiḥ; 'enter or take the l. s' raṇārthaṃ sajjībhū 1 P or sannaddha -a. bhū. -v. t. vastrakhaṃḍaiḥ ācchad 10.
     (2) vastrakhaṃḍān saṃsiv 4 P.
     (3) gaṇanāpatre nāmāni abhilikh 6 P or āruh c. (ropayati).
     4 Listen, q. v. -v. i. iṣ 6 P, ruc 1 A, abhilaṣ 1, 4 P; See Like, 2 ā-ava-laṃb 1 A, pravaṇībhū 1 P; See Lean. -Listless, a. anava-hita nirapekṣa udāsīna pramādin anutsuka nirutsāha; anicchu nirīha nirudyoga virakta niḥspṛha.
     (2) jaḍa glāna; See Languid.
     -ly, adv. anavadhānena nirapekṣaṃ udāsīna- vat nirutsukaṃ anapekṣayā jaḍavat niḥ-spṛhaṃ.
     -ness, s. anavadhānaṃ anapekṣā audāsīnyaṃ anautsukyaṃ virakti f., anicchā anīhā aspṛhā anutsāhaḥ anāsthā jaḍatā māṃdyaṃ.

Listen, v. i. śru 5 P, ākarṇ 10, ni-śam c., karṇaṃ dā 3 U, ava-dhā 3 U, avahita-sāvadhāna -a. bhū 1 P; 'l. now' avadhīyatāmadhunā karṇaṃ dehi.
     (2) anuvṛt 1 A, anurudh 4 A.
     -er, s. śrotṛ m.

Literal, a. mūla mukhya prakṛta arūpaka; mūlārthaka mukhyārthaka śabda in comp.
     (2) yathāśabda śabdārthānusārin mūlapadānusārin.
     (3) akṣaramaya (yī f.); 'l. meaning' prakṛtārthaḥ; śabdārthaḥ mūlārthaḥ.
     -ity, s. mukhyārthaḥ prakṛtārthaḥ śabdārthaḥ mūlārthaḥ arūpakaṃ.
     -ly, adv. mūlārthānusāreṇa śabdataḥ śabdaśaḥ yathāśabdaṃ akṣaraśaḥ.

Literary, a. vidyā-sāhitya-saṃbaṃdhin vidyāviṣayaka śāstra-jñāna- in comp.; 'l. work' śāstragraṃthaḥ; 'l. dispute' jñānasaṃgharṣaḥ.
     (2) (Literate) vidyāvat vidyāsaṃpanna vidyāviśiṣṭa vidyānurāgin; vidyā-śāstra. in comp.; See Learned, -Literature, s. sāhityaṃ vidyā śāstraṃ; śāstrasamūhaḥ; pustakasamudāyaḥ; 'dramatic l.' nāṭyapustakasamūhaḥ.
     -Literati, s. vidvatsamājaḥ paṃḍitavargaḥgaṇaḥ vidvadvṛṃdaṃ.

Lithe, a. śithila mṛdu bhidelima sukhanāmya.

Lithograph, v. t, śilāyā upari likh 6 P, śilāṃ rekhādibhiḥ mud 10 or aṃk 10. -s. śilā or pāṣāṇa-lekhaḥ or mudrā.
     -er, s. śilālekhakaḥ śilāmudrākṛt m.
     -y, s. śilālekhanavidyā pāṣāṇalekhanaṃ.

Lithontriptic, a. aśmarīhara aśmarīghna (ghnī f.).

Lithotomy, s. mūtrāśmocchedaḥ.

Lithotripsy, s. aśmarīsaṃgharṣaḥ.

Litigant, a. vivadamāna vivādārthin kāryārthin vyāvahārika (kī f.). -s. vādin m., kāryārthī vyavahartṛ m arthī vivādārthī.
     -Litigate, v. i. vi-vad 1 A, vyava-hṛ 1 P. -v. t. vivādāspadīkṛ 8 U.
     -ed, a. vāda grasta vivādāspadīkṛta-bhūta vādānugata.
     -ion, s. vi- vādaḥ vyavahāraḥ.
     -Litigious, a. vivādapriya-śīla vivādārthin vivādapara-rata-āsakta.

Litter, s. śibikā yāpyayānaṃ.
     (2) tṛṇaśayyā tṛṇasaṃstaraḥ-śayanaṃ.
     (3) śāvakagaṇaḥ-saṃghaḥ.
     (4) dravyasaṃkaraḥ vyastatā. -v. t. śāvakagaṇaṃ sū 2, 4 A, or utpad c.
     (2) tṛṇena āvṛ 5 U or āstṛ 5 U.
     (3) itastataḥvikṝ 6 P or vikṣip 6 P.

Little, a. alpa alpaka kṣudra laghu aṇu sūkṣma hrasva ślakṣṇa dabhra aṇuka kṣudra-alpa-laghu-parimāṇa; alpa-mātra abahu; svalpa stoka apracura īṣat in comp.
     (2) kṣudratanu alpakāya-śarīratanu
     (3) kṣudra-laghu-mati kṛpaṇa-manas-cetas-buddhi; (as a diminutive) ex. by the suffix ka; 'a l. girl' bālikā; 'a l. boy' bālakaḥ; 'a l. cottage' kuṭikā; 'very l.' alpiṣṭha atyalpa; 'a l. wealth' dravya-leśaḥlavaḥ stokaṃ dravyaṃ; 'a l. finger' kaniṣṭhāṃguli f.; 'for a l. while' kaṃcitkālaṃ. -adv. 'a l' īṣat kiṃcit stokaṃ manāk abhūri abahu; oft. by ā dara īṣat in comp.; 'a l. split' daradalita; 'not a l.' bhṛśaṃ atyaṃtaṃ; 'a l. distant' anatidūra īṣaddūra; 'l. less' īṣadūna kiṃcinnyūna kalpa-prāya- in comp.; 'a l. less than dead' mṛtaprāyakalpa; 'l. -minded' kṛpaṇabuddhi kṣudra-laghucetas. -s. alpaṃ kiṃcit stokaṃ alpastoka-bhāgaḥ alpāṃśaḥ kiṃcana mātrā lavaḥ; kaṇaḥ leśaḥ; alpamātraṃ; 'by l. and l.' alpālpaṃ alpaśaḥ stokaśaḥ.
     -ness, s. alpatā tanutā laghutā stokatā &c.
     (2) (Of mind) dīnatā kārpaṇyaṃ kṣudratā kadaryatā dainyaṃ.

Littoral, a. taṭastha tīrastha.

Liturgy, s. prārthanāmārgaḥ bhaktimārgaḥ.

Live, v. i. vas 1 P, ni-prati--; adhivas adhyās 2 A, adhi-ṣṭhā 1 P (with acc.).
     (2) jīv 1 P, pra-an 2 P, śvas 2 P, dhṛ pass. or 6 A, vid 4 A, vṛt 1 A; 'here l l.' eṣā dhriye (U. 3); 'as long as you l.' yāvajjīvaṃ yāvatprāṇān dhārayasi or asudhāraṇaṃ karoṣi.
     (3) (On) upa-ā-jīv śarīravṛttiṃ-prāṇayātrāṃ-kḷp c. or nirvṛt c. or kṛ 8 U. prāṇadhāraṇaṃ kṛ nirvah 1 P; 'l.-ing on fish' matsyājīva matsyopajīvin; sometimes by vṛtti f.; 'l. ed on fruits, roots, &c.' phalamūlādibhiḥ vṛttimakarot; 'l. ing on the leaves of trees falling down of themselves' svayaṃviśīrṇadrumaparṇavṛttitā (K. v. 28); 'l. s on wild fruits' vanyaphalaiḥ śarīravṛttiṃ nirvartayati.
     (4) jīvitaṃ-kālaṃ gam c. (gamayati) or c. (yāpayati) or 1 P or ativah c. or vṛt c.; 'l. through time' cirasthāyinamara -a. bhū 1 P. -a. sajīva; See Living below; 'l. -long' dīrgha-cira-kālīna cirasthāyin; 'l. -stock' jīvadhanaṃ.
     -ing, a. sajīva jīvin prāṇabhṛt sacetana prāṇadhārin cetanāvat saceṣṭa sapramāṇa; 'a l. being' prāṇī jīvī jaṃtuḥ prāṇabhṛt śarīrī jīvaḥ dehī cetanaḥ sattvaṃ; 'world of the l.' jīvalokaḥ.
     (2) vartamāna dhriyamāṇa vidyamāna; 'a l. poet' vartamānakaviḥ.
     (3) akṣaya anaśvara anapāyin avināśin; ajara amara (spring &c.).
     (4) ā-upa-jīvin ājīva or vṛtti in comp.; 'l. by arms' śastropajīvin; 'l. by agriculture' kṛṣyājīva; 'l. wickedly' durvṛtti durvṛtta pāpācarita pāpavṛtti; 'l. by beggary' yācakavṛtti &c.; 'within l. memory' smārte kāle; 'a l. sacrifice' jīvopahāraḥ; 'a l death' jīvitamaraṇaṃ. -s. jīvanaṃ prāṇadhāraṇaṃ vāsaḥ.
     (2) jīvikā ā-upa--; ājīvaḥ vṛtti f., jīvanaṃ vartanaṃ ā-upa-jīvanaṃ jīvanopāyaḥ jīvana-jīva-sādhanaṃ prāṇa-śarīra-yātrā ni-rvāhaḥ prāṇa-jīva-nirvāhaḥ prāṇa-śarīra-sthiti f., jīvanārthaḥ.
     (3) dharmādhyāpakavṛttiḥ dharmadāyaḥ; 'good l.' subhojanaṃ miṣṭāhāraḥ paramānnabhojanaṃ; 'bad l.' kadannabhojanaṃ.
     -Liveli-
     -hood, s. jīvikā vṛttiḥ jīvanaṃ prāṇayātrā; See Living above; 'bare l.' grāsācchādanamātra annodakamātraṃ dinanirvāhaḥ.
     -Lively, a. sollāsa ullāsin ānaṃdin prahṛṣṭa ullasita pramudita ānaṃda-ullāsa-vṛtti.
     (2) sa-sattva sotsāha utsāhaśīla tejasvin tīvra tīkṣṇa; 'of a l. countenance' praphullavadana hāsyamukha (khī f.), suhāsyavadana prasannamukha. -adv. sotsāhaṃ praphullatayā sollāsaṃ.
     -ness, s. ullāsaḥ pra- harṣaḥ ānaṃdaḥ praphullatā utsāhaḥ tejas n., sattvaṃ.

Liver, s. yakṛt n., kālakhaṃḍaṃ; kālakaṃ kāleyaṃ.

Livery, s. veṣaḥ kula-ārya-veṣaḥ; 'l. -man' kulaveśadhārin m., pauraveśaḥ; 'l. -stable' aśvapoṣaṇaśālā aśvaśālā.

Livid, a. nīla nīlavarṇa sīsakavarṇa nīlakṛṣṇa.
     -ity, -ness, s. nīlavarṇaḥ nīliman m., sīsakavarṇaḥ.

Lixivium, s. kṣārajalaṃ-aṃbu n.
     -Lixivious, a. kṣārākta kṣāraviśiṣṭa.

Lizard, s. saraṭaḥ-ṭuḥ kṛka(ku)lāsaḥ-śaḥ pratisūryaḥ-ryakaḥ; 'house-l.' gṛhagodhā-dhikā musa (śa)lī jyeṣṭhā-ṣṭhī gṛhālikā.

Lo, interj. paśya prekṣasva.

Load, s. bhāraḥ bharaḥ; dhur f, paryāhāraḥ.
     (2) bādhā pīḍā duḥkhaṃ; kaṣṭaṃ; 'the body is a l. (to me)' bhāraḥ kāyaḥ bhārabhūtaṃ śarīraṃ kaṣṭaprāyaṃ śarīraṃ; 'l. s of gold' suvarṇabhārāḥ; 'bearing a l.' bhāravāhana bhārasaha dhūrvaha dhuraṃdhara. -v. t. bhāraṃ nyas 4 P or ni-dhā 3 U or niviś c. or āruh c. (ropayati) bhāreṇa pūr 10, bhāreṇa pīḍ 10 or ākram 1 U, 4 P, bhārākrāṃta -a. kṛ 8 U; 'trees l. ed. with fruits' phalabhārākrāṃtā vṛkṣāḥ; See Bend (v. i.).
     (2) (A gun) āgneyacūrṇena pūr āgneyacūrṇaṃ niviś c.
     -ed, a. sabhāra bhārākrāṃta bhāragrasta bhāravat āropita-niveśita-bhāra dhurīṇa.
     (2) garbha in comp., pūrṇa pūrita; 'l. with perfume' parimalākrāṃta vāsagarbha vāsapūrṇa.
     -ing, s. bhārāropaṇaṃ.
     (2) bhāraḥ.

Loadstone, s. ayaskāṃtaḥ ayomaṇiḥ lohakāṃtaḥ cuṃbakaḥ lohacuṃbakaḥ cuṃbakaprastaraḥmaṇiḥ.

Loaf, s. apūpaḥ pūpaḥ piṣṭakaḥ karaṃbhaḥ. -v. i. kālāpavyayaṃ kṛ 8 U.

Loam, s. cikkaṇa-snigdha-mṛttikā.
     -ly, a. cikkaṇa masṛṇa.

Loan, s. ṛṇaṃ ṛṇadānaṃ dhanaprayogaḥ āvihitakālāt dravyaprayogaḥ.

Loath, a. anutsuka anicchu vi-parāṅ-mukha (khī f.), virakta anicchat akāma niṣkāma.

Loathe, v. t. garh 1, 10 A, gup desid. (jugupsate) atyaṃtaṃ dviṣ 2 U; See Abhor.
     -ful, -some, a. bībhatsa atigarhita ghṛṇākārin atigarhya kutsita ghṛṇārha jugupsāvaha.
     -ing, s. bībhatsaḥ jugupsā ghṛṇā garhā atinirvedaḥ-dveṣaḥ.
     -ingly, adv. sabībhatsaṃ ghṛṇāpūrvaṃ.

Lob, s. sthūlakāyaḥ sthūlaśarīraḥ.

Lobby, s. sabhopaśālā upagṛhaṃ-śālā.

Lobe, s. (karṇasya) pāli f., pālikā latikā.
     (2) bhāgaḥ aṃśaḥ.
     -ed, a. pāliviśiṣṭa.

Local, a. sthānika (kī f.), sthānīya daiśika (kī f.), deśya deśīya deśa-sthāna- in comp.; 'l. usage' deśācāraḥ; 'l. news' ihavṛttaṃ.
     (2) eka-deśīya-deśin-sthānika
     -ity, s. sthānaṃ pra- deśaḥ sthalaṃ.
     -ly, adv. sthānaviṣaye sthānamuddiśya.

Locate, v. t. niviś c., ni-dhā 3 U, sthā c. (sthāpayati) vinyas 4 U; See Place,
     -ion, s. sthāpanaṃ niveśanaṃ vinyāsaḥ.
     (2) sthānaṃ pratiṣṭhānaṃ adhikaraṇaṃ.
     -ive, s. saptamī vibhaktiḥ adhikaraṇaṃ.

Lock, s. tālaḥ-lakaṃ tālayaṃtraṃ.
     (2) (Of hair) pāśaḥ kalāpaḥ keśakalāpaḥ-pāśaḥ alakaḥ; śikhaṃḍakaḥ kākapakṣaḥ (of young persons); cūḍā śikhā.
     (3) jalastaṃbhanī-baṃdhanī
     (4) āliṃganaṃ āśleṣaḥ upagūhanaṃ. -v. t. tālena baṃdh 9 P or pi-dhā 3 U or nirudh 7 U.
     (2) rudh baṃdh saṃyam 1 A.
     (3) gāḍhaṃ āliṃg 1 P, dṛḍhaṃ pari-ṣvaṃj 1 A; See Clasp, Embrace; 'l. ed in sleep' nidrālīḍha nidrānimīlitalocana; 'l. -jaw,' 'l. ed jaw' hanustaṃbhaḥgrahaḥ.
     -er, s. tālakasanāthaḥ koṣṭhaḥ sapuṭakaḥ.

Locket, s. kuḍupaḥ.

Locomotion, s. sthānāṃtara-sthalāṃtara-gamanaṃ calanaṃ gamanāgamanaṃ.
     (2) calana-gamanāgamana-śakti f.
     -Locomotive. a. cala calana jaṃgama calanaśīla gativiśiṣṭa calanadharmaka saṃcārin.

Locus, s. nidhiḥ nidhānaṃ.

[Page 266]

Locust, s. śala (ra) bhaḥ śiriḥ.

Locution, s. vākyaṃ ukti f., vacanaṃ.

Lode, s. dhāturekhā.

Lodh, s. lodhraḥ gālavaḥ śā(sā)baraḥ tirīṭaḥ tilvaḥ mārjanaḥ.

Lodge, v. i. nivas 1 P, vi-śram 4 P, āśri 1 U, ava-sthā 1 A, sthā 1 P, vṛt 1 A, lag 1 P, anubaṃdh-saṃj- pass. -v. t. ni-dhā 3 U, nyas 4 U, niviś c., sthā c. (sthāpayati) See Place. 2 vas c., āśrayaṃ dā 3 U, vāsasthānaṃ dā; 'to l. a suit or complaint' rājñe nivid c. -s. upa-gṛhaṃ udyānagṛhaṃ.
     2 Lodging, q. v.
     -ing, s. vāsagṛhaṃ-sthānaṃ vāsaḥ ni-ā-vāsaḥ vasati f., ni-ā-layaḥ ā-saṃ-śrayaḥ niketanaṃ; See House. -ment, s. niveśanaṃ sthāpanaṃ.
     (2) ava-saṃ-sthiti f.
     (3) niveśaḥ-śanaṃ samāvāsaḥ.

Loft, s. aṭṭaḥ caṃdraśālā śirogṛhaṃ upari-koṣṭhaḥ.

Lofty, a. unnata tuṃga ucca unnamra ucchrita pāṃśu socchrāya.
     (2) uddhata madodagra dṛpta ava-lipta sāṭopa madoddhata garvoddhata; See High.
     (3) prauḍha pragalbha dhīra gaṃbhīra guru mahat.
     -ly, adv. uccaiḥ ūrdhvaṃ.
     (2) sagarvaṃ sāṭopaṃ sadarpaṃ uddhataṃ.
     -ness, s. (lit.) unnati f., utsedhaḥ ucchrayaḥ tuṃgatā uccatvaṃ prāṃśutā.
     (2) auddhatyaṃ āṭopaḥ avalepaḥ darpaḥ garvaḥ abhimānaḥ.
     (3) prauḍhatā prāgalbhyaṃ dhīratā gurutvaṃ mahattvaṃ māhātmyaṃ utkarṣaḥ unnatatvaṃ unnatiḥ.

Log, s. kāṣṭhaṃ dāru-kāṣṭha-khaṃḍaḥ-ḍaṃ; sthūla-bṛhatkāṣṭhaṃ.
     (2) gatimāpaḥ.

Logarithm, s. saṃvargamānaṃ ghātapramāpakaḥ.

Logger-head, s. sthūla-jaḍa-buddhiḥ mūḍhaḥ mūrkhaḥ jaḍaḥ; 'to be at l. s' vivad 1 A, kaliṃ-kalahaṃ-prārabh 1 A.
     -ed, a. sthūla or jaḍa-dhī or buddhi.

Logic, s. tarkaḥ nyāyaḥ ānvīkṣikī nyāya or tarka-śāstraṃ- or vidyā yuktivādaḥ.
     -al, a. tārkika naiyāyika-yauktika- (kī f.), tarkaśāstraviṣayaka.
     (2) tarka-nyāya-yukti-siddha tarka-nyāyasaṃmata nyāyānusārin tarkānurūpa; 'a l. conclusion' nigamanaṃ.
     -ally, adv. nyāyataḥ yathānyāyaṃ tarkānusāreṇa nyāyaśāstrānurūpaṃ.
     -ian, s. naiyāyikaḥ tārkikaḥ tarkin m., nyāyavid m., tarka-nyāya-śāstrajñaḥ.

Logomachy, s. vāgyuddhaṃ vākkalahaḥ vitaṃḍā.
     (2) śabdavivādaḥ.

Loin, s. śroṇi-ṇī f., kaṭi-ṭī f., nitaṃbaḥ jaghanaṃ sphic f. (hip & l. s); śroṇiphalakaṃ kaṭī-śroṇi-taṭaṃ; 'gird the l. s' parikaraṃ baṃdh 9 P, kaṭiṃ baṃdh; 'born from one's own l. s' aṃgaja aṃgajāta.

Loiter, v. i. vilaṃb 1 A, maṃdāyate (D.), kālaṃ kṣip 6 P or hṛ 1 P; 'l. about' maṃdaṃ maṃdaṃ cal-r 1 P, itastataḥ maṃdaṃ bhram 1, 4 P, ciraṃ ava-sthā 1 A.
     -er, s. kālakṣepakaḥ alasaḥ vilaṃbin m., maṃdagatiḥ cirakriyaḥ.
     -ing, s. vilaṃbanaṃ maṃdagamanaṃ kālakṣepaḥ; See Linger, -er.

Loll, v. i. ālasyena avalaṃb 1 A or āśri 1 U or saṃviś 6 P or śī 2 A. -v. t. lal 10 (lalayati); 'l. the tongue' jihvāṃ lal or bahiṣkṛ 8 U.
     -ing, s. lalanaṃ.

Lone, Lonely, a. vivikta nirjana vi-jana nirmanuṣya nibhṛta nyūna-hīna-saṃcāra ekāṃta; nirmānuṣa (ṣī f.).
     (2) anātha asahāya ekākin eka kevala.
     (3) vivikta-priya viviktasevin; 'a l. place' viviktaṃ nirjanadeśaḥ; 'in a l. place' vivikte vijane channaṃ niḥśalākaṃ rahaḥ upāṃśu.
     -liness, s. viviktaṃ nirjanatā vijanatā.
     (2) ekākitā asahāyatā.
     (3) viviktasevā-ruci f.- prīti f.
     -some, a. nirjana dāruṇa nirānaṃda ghora.

Long, v. i. (for) (atyaṃtaṃ) spṛh 10 (with dat.), iṣ 6 P, abhilaṣ 1, 4 P, vāṃch 1 P, īh 1 A, kāṃkṣ 1 P, āśaṃs 1 A; See Wish; lubh 4 P, gṛdh 4 P; sometimes ex. by denom. in ya or kāmya; 'l. s for a son' putrīyati putrakāmyati; putramīpsati &c.
     (2) dohadavatī bhū 1 P, dohadinī bhū. -a. dīrgha āyata āyāmavat laṃba dīrghaparimāṇa dīrghākāra; vistṛta vi-stīrṇa.
     (2) cira in comp., dīrgha-cira-kālīna dīrgha-cira-kālika (kī f.), ciraṃtana (nī f.), cirasthāyin- sthita cirakāla-dīrghakālasthāyin.
     (3) dūra vi-su-dūra.
     (4) dīrghasūtra cirakriya vilaṃbakārin.
     (5) pari-pra-māṇa mātrā mita parimita in comp.; 'three fingers l.' tryaṃgulamātra-parimāṇa tryaṃgulamita tryaṃgula; 'being a l. way off' dūrastha dūrasthāyin; 'a l. period' dīrgha-cira-kālaḥ; 'for a l. time' ciraṃ dīrghaṃ cirāya; See (adv.); 'the l. run' āyati f.; 'a l. vowel' dīrghasvaraḥ. -adv. ciraṃ cireṇa cirāya dīrghacira-kālaṃ dīrghaṃ bahukālaṃ ciradivasaṃ.
     (2) dūraṃ dūre dūraparyaṃtaṃ; 'l. absent' cirapravāsin ciragata; 'l. sick' dīrgha-cira-rogin; 'living l.' cirajīvin āyuṣmat; 'l. since left' ciratyakta &c.; 'how l.' kiyacciraṃ kiyaṃtaṃ kālaṃ; kiyatkālaṃ; 'how l. after' kiyaccireṇa; 'not very l.' nāticiraṃ; 'very l.' suciraṃ; 'l. ago' prāgeva pūrvameva atītadīrghakāle; 'not l. ago' nāticirāt prāk anatipūrvaṃ; 'ere l.' acireṇa acirāt; 'as l. as' 'so l.' yāvat-tāvat; 'as l. as one lives' yāvajjīvaṃ; āmara- ṇāt; 'the whole year l.' āvarṣāṃtāt varṣaparyaṃtaṃ; 'l. after' bahoḥ kālāt dīrghakālānaṃtaraṃ. In comp. words ex. by dīrgha cira laṃba dūra āyata; 'l. -armed' dīrghabhuja laṃbahasta; 'l. -bellied' laṃbodara; 'l. -continuing' cirasthāyin; 'l. -eyed' āyatākṣa āyatanetra; 'l. -headed' sūkṣma nipuṇa-mati vidagdha paṭu; l. -lasting' cirasthāyin cirakālika; See (a.); 'l.-legged' dīrghapāda ūrdhvajānu ūrdhvajñu; 'l. -lived' cira (ra) jīvin dīrghāyus cirāyus cirāyuṣya jaivātṛka āyuṣmat; 'l. pepper' kṛṣṇā upakulyā vaidehī māgadhī capalā kaṇā u(ū)ṣaṇā pippaliḥ-lī śauṃḍī kolā; karipippalī kapivallī kolavallī śreyasī vaśiraḥ; 'l. pepper root' graṃthikaṃ pippalīmūlaṃ caṭakāśiras n.; 'l. -sighted' dūra-dīrgha-dṛṣṭi; 'l. -suffering' sahiṣṇu sahanaśīla kṣamin bahukṣama; (s.) kṣamā sahiṣṇutā sahanaśīlatā.
     -er, a. dīrghatara; 'any l.' ataḥparaṃ-ūrdhvaṃ itaḥ paraṃ; 'why delay any l.' kimityadhunā vilaṃbyate.
     -ing, a. atyabhilāṣin atyākāṃkṣin; kutūhalin spṛhayālu utkaṃṭhita utkaṭa lālasa atyutsuka; 'a l. desire' utkaṭecchā; 'a l. woman' śraddhāluḥ; dohadavatī. -s. atyabhilāṣaḥ atispṛhā-vāṃchā atyākāṃkṣā utkaṃṭhā lālasā autsukyaṃ atilipsā; icchā; kāmaḥ manorathaḥ spṛhā tṛṣṇā ākāṃkṣā; 'the l. of a pregnant woman' dohadaḥ garbhadohadaḥ.
     -ingly, adv. saspṛhaṃ satṛṣṇaṃ sotsukaṃ sotkaṃṭhaṃ.
     -Longanimity, s. kṣamā kṣāṃti f.
     -Longeval, -Longe-
     -vous, a. ciraṃjīvin; See Long-
     -lived. -Longevity, s. dīrghāyuḥ; cirāyuḥ.
     -Longmetry, s. dairghyamānaṃ.
     -Length, s. dairghyaṃ dīrghatā-tvaṃ āyāmaḥ drāghiman m., ārohaḥ āyati f., vistāraḥ ānāhaḥ vistṛti f., vitati f.
     (2) mātrā avadhiḥ maryādā paryaṃtaḥ; 'my rudeness (impudence) was carried to the l. of taking up arms' āyudha parigrahaṃ yāvadatyārūḍho duryogaḥ (U. 6).
     (3) mānaṃ pra-pari-māṇaṃ.
     (4) cira-dīrgha-kālaḥ kāladairghyaṃ; 'to such a l.' etāvatparyaṃtaṃ yāvat (with acc.); 'for a l. of time' ciraṃ cirakālaṃ; 'to a great l.' atimātraṃ ati-maryādaṃ; 'at l.' savistaraṃ vistareṇa suvistaraṃ -reṇa vistaraśaḥ asaṃkṣepataḥ.
     (2) aṃte aṃtataḥ śeṣe cirakālāt cirasya atītadīrghakāle. 'spread at l.' vistīrṇa; 'to lie at full l.' daṃḍavat pat 1 P.
     -en, v. t. dīrghīkṛ 8 U, pra-vi-tan 8 U, vistṝ c., pra-vi-sṛ c., āyam 1 A, āyatī-vitatī-kṛ. -v. i. vistṝ-vitan- pass., dīrghībhū.
     -wise, adv. anvāyāmaṃ anudairghyaṃ anu in comp.
     -y, a. vistīrṇa dīrgha āyata savistara asaṃkṣipta.

Longitude, s. dhruvakaḥ drāghiman m.
     (2) rekhāṃśaḥ; (of heavenly objects) bhogaḥ; 'circle of l.' rekhāṃśavṛttaṃ.
     -Longitudinal, a. anudairghya anvāyāma.

Looby, s. sthūlajanaḥ grāmyaḥ vṛṣalaḥ prākṛtaḥ.

Look, (at), v. i. dṛś 1 P, ava-vi-ālok 1 A, 10, īkṣ 1 A, nirūp 10, nirvarṇ 10, dṛṣṭiṃ dā 3 U or kṣip 6 P, lakṣ 10; 'l. intently at' nayanaiḥ-dṛṣṭibhiḥ-pā 1 P, nidhyai 1 P, (tā rāghavaṃ dṛṣṭibhirāpibaṃtyaḥ &c. R. VII. 12).
     (2) bhā 2 P, ā-prati-- lakṣ-dṛś -pass.; oft. by vadana mukha ānana in comp.; 'she l. s sad' viṣaṇṇā lakṣyate or ābhāti &c.; 'that l. s like wantonness' tatsāhasābhāsaṃ (Mal. 2); 'l. ing dejected' viṣaṇṇavadana mlānamukha &c.; 'l. well' śubh 1 A; 'l. now' nanu paśya.
     -about, parito vīkṣ anu-iṣ 4 P.
     -after, avekṣ rakṣ 1 P, c. (pālayati); See 'Take care' under
     Care; yogakṣemaṃ vah 1 U, (mugdhāyā me jananyā yogakṣemaṃ vahasva M. 4).
     (2) anviṣ; nirūp 10, mṛg 10 A.
     -down, avekṣ adho dṛś; 'l. down upon' avaman 4 A, upekṣ; See Contemn.
     -for, āśaṃs 1 A, apekṣ prati-iṣ 6 P. See Expect. 2. anviṣ mṛg; See Search. -in, āvirbhū 1 P, ātmānaṃ dṛś c., prakaṭībhū; 'l. in the face' saṃmukhī-abhimukhī-bhū (with gen.); See Face.
     -into, ava-saṃ-nir-pari-īkṣ anusaṃ-dhā 3 U, nirūp; See Examine; 'l. into the matter very closely' atinipuṇamavekṣyatāṃ sorthaḥ.
     -on, prekṣ miṣ 6 P; miṣatāmācchinatti naḥ (K. II. 46) 'snatches (the oblation), we helplessly l. -ing on'
     (2) (Upon) man 4 A, gaṇ 10; See Consi-
     -der. -out, ava-dhā 3 U, sāvadhāna -a. bhū 1 P.
     -over, saṃdṛś-īkṣ; nirūp nirīkṣ.
     -to, saṃ-vi-īkṣ avadhānaṃ dā 3 U; ex. by 'Care' q. v.
     (2) ā ava-laṃb 1 A, āśri 1 U.
     -up, ūrdhvaṃ dṛś or īkṣ udīkṣ unmukhībhū; 'l. ing up to heaven' nabhodattadṛṣṭi gaganadṛṣṭi; 'l. up to' pratīkṣ uddṛś; man gaṇ parikḷp c., 'the people l. up to you as their saviour' ātmanorakṣakatvena tvāmevāmī janāḥ pratīkṣaṃte gaṇayaṃti or pari-kalpayaṃti. -s. dṛṣṭi f., darśanaṃ īkṣaṇaṃ vīkṣaṇaṃ prekṣaṇaṃ vīkṣitaṃ vilokitaṃ ā-vi-ava-lokanaṃ dṛṣṭipātaḥ dṛkpātaḥ.
     (2) rūpaṃ ākāraḥ ākṛti f., darśanaṃ ālokaḥ caryā ābhā chāyā vadanākāraḥ mukhacchāyā mukhaṃ vadanaṃ; 'a l. of displeasure' akṛpādṛṣṭiḥ; 'side-l.' kaṭākṣaḥ; apāṃgadarśanaṃ; 'l. -out' avekṣā samīkṣā avadhānaṃ; 'to be on the l. out' avekṣ ava-dhā 3 U, avahita -a. bhū.
     -er, s. draṣṭṛ m., darśin m., vīkṣakaḥ.
     (2) (On) prekṣakaḥ prekṣamāṇaḥ.
     -ing, a. paśyat darśin; dṛṣṭi nayana in comp.; 'l. in all directions, viṣvagdṛṣṭi; sarvato dattadṛṣṭi; 'l. up' unmukha ūrdhvadṛṣṭi 'l. well' śubha-su-darśana sudṛśya śobhanākāra prekṣaṇīya śubhānana. -s. darśanaṃ vilokanaṃ vīkṣaṇaṃ nirvarṇanaṃ ālokaḥ &c. See (s.) above; 'l. -glass' ādarśaḥ mukuraḥ darpaṇaḥ.

Loom, s. veman m., vemaḥ vāya (pa) daṃḍaḥ taṃtravāpaḥ. -v. i. aspaṣṭarūpeṇa dṛś pass., dūre vṛt 1 A or sthā 1 P.

Loon, s. durjanaḥ jālmaḥ kitavaḥ dhūrtaḥ.

Loop, s. śikyaṃ kācaḥ.
     (2) pāśaḥ; puṭaḥ-ṭaṃ.
     (3) chidraṃ raṃdhraṃ; 'suspended in a l.' kācita śikyita; 'l. -hole' chidraṃ raṃdhraṃ gavākṣaḥ jālaṃ; nirgamaḥ nirgamadvāraṃ apakramaḥ; mukti f., mokṣaḥ.

Loose, a. śithila pra- ślatha srasta vigalita calita mukta
     (2) abaddha udgrathita utsūtra baṃdhanarahita-śūnya uddāma pramukta.
     (3) virala asaṃhata adṛḍhasaṃdhi.
     (4) avyavasthita aniyata anirṇīta saṃdigdha asaṃkṣipta; asthira.
     (5) asaṃbaddha niḥsaṃga niranvaya.
     (6) ucchṛṃkhala nirmaryāda; anavastha durvṛtta vyabhicārin vyasanin durācāra.
     (7) garhya niṃdya aślīla; 'l. conduct' durācāraḥ; vyasanaṃ nītibhraṃśaḥ 'a l. man' laṃpaṭaḥ vyasanin m. 'a l. woman' baṃdhakī puṃścalī bhraṣṭā; 'let l.' muc 6 P; See (v.); 'break l.' baṃdhanaṃ bhid or chid 7 P, baṃdhanāt bhraṃś 1 A, 4 P. -v. t.,
     -en, v. t. śithilayati (D.), śithilīkṛ 8 U, śra(śraṃ)th-ślath 1 P, 10 (ślathayati) sraṃs c., ślathīkṛ.
     (2) muc 6 P or c., vi-nir-ut-; mokṣ 10, visṛj 6 P or c., baṃdhanāt muc.
     (3) ud-graṃth 9 P, ud-ava-muc viyuj 7 A, 10, viśliṣ c., visaṃdhā 3 U. -v. i.
     -en, śithilībhū 1 P, śla(śra)th 1 A, sraṃs 1 A, gal 1 P, śithilāyate (D.) -adv.
     -ly, adv. śithilaṃ ślathaṃ adṛḍhaṃ viralaṃ asaṃhataṃ aniyataṃ; durvṛttavat nirmaryādaṃ; l. hanging matted hair' ślathalaṃbinyaḥ jaṭāḥ; 'hanging l.' srasta.
     -ing, -ening, s. śithilīkaraṇaṃ mocanaṃ mokṣaṇaṃ mukti f., śraṃthanaṃ.
     -ness, s. śaithilyaṃ pra- ślathaḥ sraṃsaḥ ślathatā srastatā adṛḍhatā aniyatatā viralatā vyasanitā durācāraḥ anavasthā lāṃpaṭyaṃ vyabhicāraḥ; See Laxity.

Lop, v. t. chid 7 P, kṛt 6 P, 9 P; See Cut, 2 ā-ava-laṃb c. -v. i. ā-ava-laṃb 1 A.
     -per, s.
     Cutter, q. v.

Lopsided, a. ekapārśve patayālu.

Loquacious, a. vāvadūka vācāla-ṭa mukhara; See Garrulous. -ly, adv. vācālatayā.
     -ness, -Loquacity, s. vāvadūkatā vācālatā bahubhāṣitvaṃ jalpakatā maukharyaṃ.

Lord, s. īśaḥ prabhuḥ īśvaraḥ svāmin m., adhipaḥ patiḥ īśitṛ m., adhibhūḥ nāyakaḥ netṛ m., bhartṛ m., nāthaḥ iṃdraḥ in comp.; rājan m. parivṛḍhaḥ ibhyaḥ dhanin m. āḍhyaḥ; 'to be l. of' pra-bhū 1 P, īś 2 A, (with gen.); See Master; 'supreme l.' sarveśvaraḥ adhirājaḥ nareṃdraḥ kṣitipatiḥ svargādhipaḥ jagannāthaḥ-nāyakaḥ &c.
     (2) (Title of address) devaḥ mahārājaḥ svāmin m., āryaputraḥ (by wives) bhartṛ m. (by servants &c.).
     (3) parameśvaraḥ bhagavān prabhuḥ īśvaraḥ. -v. i. (sadarpaṃ-sadharṣaṃ) īś or śās 2 P.
     -like, -ly, a. rājocita prabhuyogya; rājasadṛśa (śī f.), rājārha īśvarīya aiśvara (rī f.).
     (2) ojasvin dīptimat tejasvin See Majestic. 3 dhṛṣṭa avalipta aiśvaryamatta dṛpta garvita utsikta; See Haughty. -adv. sadharṣaṃ sadarpaṃ uddhataṃ aiśvaryamadena.
     -ship, s. devaḥ &c.; See above; 'his l.' tatrabhavān; mahārājaḥ; 'your l.' atrabhavān devaḥ &c.
     (2) prabhutvaṃ svāmitvaṃ aiśvaryaṃ adhikāraḥ.
     (3) rājyaṃ viṣayaḥ.

Lore, s. vidyā jñānaṃ; See Learning.

Loricate, v. t. kavacena-paṭalena āstṛ 5 U or ācchad 10. -a. sakavaca paṭalayukta.

Lorn, a. anātha aśaraṇa; See Forlorn.

Lose, v. t. apa- hṛ c., tyaj 1 P, 3 P or c. (hāpayati).
     (2) viyuj-vihā-parihā -pass., vinākṛ 8 U, (with instr.); bhraṃś 1 A, 4 P, pari-pra- cyu 1 A, pra-vi-- (with abl.); See Deprived also; 'he lost his life' prāṇairviyuktaḥ vigatāsurbabhūva prāṇahīnaḥ prāṇairahīyata; 'lost his realm' rājyādbhraṣṭaḥ-cyutaḥ; 'l. s his friends' mitrairviyujyate; 'he lost his wife' tatpatnī mṛtā patnyā virahitaḥ.
     (3) (Destroy) naś c., kṣi 1, 5 P or c., apa-ci 5 U, ucchid 7 P, pra-vi-dhvaṃs c.
     (4) (Not to find) ex. by naś 4 P, prabhraṃś; 'have you lost a camel' api yuṣmākamuṣṭro naṣṭaḥ; 'the lost ring' naṣṭamaṃgulīyakaṃ; 'l. the way' mārgāt or pathaḥ-bhraṃś or cyu or vical 1 P; 'he lost his way' prabhraṣṭa naṣṭa-pathaḥ or unmārgagāmī abhūt; 'lost his caste' jāterbhraṣṭaḥ.
     (5) parāji-parābhū -pass. (in battle &c.); 'l. one's wits' buddhihīna -a. bhū 'to l. time' kālaṃ vyarthaṃ nī 1 P or vikṣip 6 P, kālaṃ hṛ 1 P or c. (yāpayati) kālaharaṇaṃ-kālakṣepaṃ kṛ 8 U, vilaṃb 1 A; 'l. good name' cāritryaṃ-kīrtiṃ kalaṃkayati or malinayati (D.) or duṣ c. (dūṣayati); 'l. one's consciousness' muh 4 P, murch 1 P, cetanāṃsaṃjñāṃ hā naṣṭacetana-luptasaṃjña -a. bhū; 'we don't l. anything (in this way)' na naḥ kiṃcit chidyate (S. B. 345), nāsmākaṃ kimapi hīyate; 'to l. oneself in' āsaktanirata -a. bhū; See Absorb. -er, s. prāptāpāyaḥ apāya-hāni-sahaḥ parājitaḥ labdhahāniḥ; prāptanāśaḥ-kṣayaḥ.
     -Lost, a. naṣṭa bhraṣṭa cyuta gata vīta hīna tyakta hṛta hārita kṣīṇa lupta; 'who has l. his office' cyutādhikāraḥ adhikārabhraṣṭaḥ 'who has l. wealth' arthahīnaḥ gatavibhavaḥ naṣṭārthaḥ; 'who has l. his way' pathabhraṣṭaḥ unmārgapravṛttaḥ diṅmūḍhaḥ; 'who has l. everything' hṛtasarvasvaḥ; 'who has l. one eye' akṣṇā aṃdhaḥ ekākṣivikalaḥ; 'l. to shame' tyakta-nirasta-lajja vrīḍāhīna 'l. to sense of freedom' svātaṃtryarasānabhijña; 'l. in meditation' dhyānapara-parā-yaṇa-niṣṭha-magna ciṃtāsakta; 'the bone fell and was l.' asthi nipatitaṃ nayanaviṣayātītaṃ ca; 'to be l.' naś aṃtar-i tirodhā pass., tirobhū.
     (2) mohita mūḍha bhrāṃta-cittabuddhi.
     -Loss, s. hāni f., kṣayaḥ saṃ-upa-pari-kṣayaḥ vi- nāśaḥ apāyaḥ apacayaḥ lopaḥ bhraṃśaḥ cyuti f., vyayaḥ dhvaṃsaḥ pra-vi-dhvaṃsaḥ viyogaḥ apahāraḥ atyayaḥ tyāgaḥ alābhaḥ kṣati f.
     (2) parājayaḥ parābhavaḥ bhaṃgaḥ; 'compensating l.' kṣatipūraṇaṃ; 'profit and l.' lābhālābhau; 'l. of time' kālaharaṇaṃ-kṣepaḥ vilaṃbaḥ; 'l. of caste' jātibhraṃśaḥ; 'l. of army' sainyanāśaḥ balavyasanaṃ; 'to be at a l.' muh 4 P; 'being at a l. what to do or say' kiṃkartavyatā-kiṃvaktavyatā-mūḍha.

Lot, s. aṃśaḥ vi- bhāgaḥ uddhāraḥ.
     (2) bhāgyaṃ daivaṃ bhāgadheyaṃ daivagati f., daśā bhavitavyatā; See Fate. 3 guṭikā; 'fall to the l. of' āpat 1 P, upanam 1 P, upa-sthā 1 U; āpataṃti hi saṃsārapathamavatīrṇānāmete vṛttāṃtāḥ (Ka. 175); 'happiness will be your l.' tvaṃ sukhabhāg bhaviṣyasi tava sukhamupanamet.

Loth, a. See Loath.

Lotion, s. dhāvanaṃ dhāvanauṣadhaṃ.

Lottery, s. guṭikāpātaḥ; guṭikapātena nirṇayaḥ.

Lotus, s. padmaṃ kamalaṃ nalinaṃ araviṃdaṃ utpalaṃ kuvalayaṃ sarasijaṃ abjaṃ aṃbhojaṃ mahotpalaṃ śatapatraṃ sahasrapatraṃ kuśeśayaṃ paṃkeruhaṃ paṃkajaṃ saroruhaṃ tāmarasaṃ sārasaṃ sarasīruhaṃ puṣkaraṃ aṃbhoruhaṃ bisaprasūnaṃ rājīvaṃ aṃbujaṃ; 'white l.' puṃḍarīkaṃ sitāṃbhojaṃ; 'red l.' kokanadaṃ raktotpalaṃ; 'blue l.' iṃdīvaraṃ nīlotpalaṃ.
     (2) (The plant) nalinī kamalinī padminī mṛṇālinī kumudinī; 'l. stalk' nālaṃ-laḥ-lī-lā; 'l. fibre or film' mṛṇālaḥ-lī-laṃ bisaṃ-śaṃ; l. filament' kiṃjalkaḥ keśa(sa)raḥ-raṃ 'l. root or bulb' karahāṭaḥ śiphākaṃdaḥ śālu(lū)kaṃ; 'l. seed' kamalākṣaḥ padmabījaṃ; 'seed vessel of l.' bījakośaḥ varāṭakaḥ; 'new leaf: of l.' saṃ- vartikā navadalaṃ; 'an assemblage of l. es' ṣaṃḍaḥ khaṃḍaḥ padmakhaṃḍaḥ.

Loud, a. ucca tāra mahat guru uttāla; mahāsvana gurusvara mahādhvanikara (rī f.), mahābahu-ghoṣa mahāśabda ghoṣaṇa; 'a l. noise' tārasvaraḥ uccairghoṣaḥ mahāśabdaḥ-svanaḥ praṇādaḥ tumularavaḥ. -adv.,
     -ly, adv. uccaiḥ tāra-uccasvareṇa proccaiḥ mahāśabdena mahāsvanena; 'stil l. er' uccaistarāṃ.
     -ness, s. uccatā mahattvaṃ uttālatā &c.

Lounge, v. i. udās 2 A, ālasyena kālaṃ kṣip 6 P or hṛ 1 P, alasībhū.
     -er, s. alasajanaḥ kālakṣepakaḥ udāsīnaḥ kāryapuṭaḥ.
     -ing, a. alasa maṃda; See Lazy; 'l. gait' mattebhagati f. gamanaṃ.

Louse, s. yūkaḥ-kā keśakīṭaḥ; 'l. -egg' likṣā.
     -y, a. bahuyūka yūkāpūrṇa yūkopadruta sayūka.

Lout, s. grāmyajanaḥ vṛṣalaḥ grāmīṇaḥ sthūlajanaḥ.
     -ish, a. grāmya sthūla aśiṣṭa asabhya; sthūla-buddhi-mati.

Louver, s. dhūmaraṃdhraṃ dhūmapathaḥ-nirgamaḥ.

Lovage, s. ajamodā ugragaṃdhā brahmadarbhā yavā(mā)nikā.

Love, s. preman m. n., abhilāṣaḥ snehaḥ rāgaḥ vātsalyaṃ anurāgaḥ; praṇayaḥ bhāvaḥ prīti f., prema-prīti-sneha-bhāvaḥ (all with loc.); 'l. for God' īśvarabhakti f.
     (2) (Amorous) kāmaḥ anaṃgarāgaḥ śṛṃgāraḥ śṛṃgārabhāvaḥ rati f., ratisukhaṃ madanaḥ.
     (3) (God of love) kāmaḥ madanaḥ smaraḥ; See Cupid. 4 dayā anu-kaṃpā.
     (5) ruci f., abhiruciḥ āsakti f., vyasanaṃ abhiniveśaḥ prītiḥ.
     (6) (Darling) priyaḥ-yā priyatamaḥ-mā dayitaḥ-tā; 'to fall or be in l. with' snih 4 P, anuraṃj pass., bhāvaṃ-abhilāṣaṃ-baṃdh 9 P or niviś c., anurāgavat-baddhabhāva-mohita- a. bhū; 'l.-affected,' 'l. -stricken', 'under the influence of l.' anaṃgatapta-pīḍita kāmārta kāmavaśa kāmātura anaṃgavidhura madanāvastha smarākula kāmāsakta; 'to make l.' vivāhārthaṃ prārth 10 A or ārādh c.; 'gestures of l.' śṛṃgāraceṣṭā hāvaḥ vilāsaḥ vibhramaḥ līlā bhāvaḥ; 'l. -knot' premagraṃthiḥ-baṃdhaḥ; 'l. -letter' anaṃga-madana-lekhaḥ manmathalekhaḥ; 'l. -match' prema-vivāha-saṃbaṃdhaḥ; 'l.-quarrel' praṇaya-prema-prīti-kalahaḥ; praṇayakopaḥ; 'l. -sick' kāmārta kāmātura kāmapīḍita anaṃgatapta vidhura madanavihvala; 'l.-song' śṛṃgāragītaṃ; 'l. -tale' prema-śṛṃgārakathā; 'l. -token' prītilakṣaṇaṃ premābhijñānaṃ. -v. t. kam 10 A (amorously); prī-anu-raṃj-āsaṃj -pass.; gen. ex. by snih (with loc.); baṃdh niviś c. with (s.); 'the king l. s Sāgarikā' nṛpaḥ sāgari kāyāṃ baddhānurāgaḥ āsaktacittaḥ kṛtapraṇayaḥ &c.
     (2) ruc 1 A, ānaṃd 1 P, mud 1 A, tuṣ 4 P (with instr.); ex. by priya -a.; See Fond, Like; 'I l. music' saṃgītapriyosmi; 'l. knowledge' vidyāsaktacitto bhava.
     -able, a. snehārha priya.
     -ed, a. priya dayita kāṃta iṣṭa abhīpsita snigdha hṛdya manīṣita.
     -er, s. (Amorous) kāmukaḥ kāmin m., kāṃtaḥ priyaḥ dayitaḥ vallabhaḥ ramaṇaḥ nāyakaḥ iṣṭaḥ prāṇeśaḥ jīvi-teśaḥ.
     (2) praṇayin m., anurāgin m., nirataḥ sevīpriyaḥ -in comp.; 'l. of knowledge' priyajñānaḥ jñānanirataḥ jñānepsuḥ; 'a l. of learned men' āgamavṛddhasevī (R. VI. 41).
     -ing, a. praṇayin anurāgavat sasneha praṇayavat prītimat vatsala anurakta anurāgin āsakta priya ni- rata sevin in comp; 'l. gambling' dyūtāsakta dyūtasevin; 'a l. husband' anurāgavān patiḥ; 'l. kindness' kṛpā dayā kāruṇyaṃ vātsalyaṃ prasādaḥ anu-grahaḥ snehaḥ anukaṃpā.
     -ingly, adv. sapraṇayaṃ sasnehaṃ sānurāgaṃ snehena vātsalyāt prītipūrvaṃ.
     -Lovely, a. kāṃta suṃdara (rī f.), rucira śobhana subhaga manojña maṃju maṃjula cāru manorama manohara lalita vāma mugdha kamanīya abhirāma; See Beautiful.
     -liness, s. kāṃti f., sauṃdaryaṃ śobhā śrīḥ lāvaṇyaṃ subhagatā cārutā; See Beauty.

Low, a. (Of place) nīca nimna nata nīcastha adhaḥstha adhastana (nī f.), avāc.
     (2) hrasva nīca alpākāra kharva; anucca atuṃga.
     (3) nīca apa-ni-kṛṣṭa adhama hīna jaghanya avara khala kṣudra anārya yāpya garhya aślīla niṃdya (language); See Mean; 'a l. man' apasadaḥ nīcaḥ pṛthagjanaḥ; jālmaḥ durvṛttaḥ.
     (4) (Voice) nīca maṃdra maṃda dhīra ga(gaṃ)bhīra.
     (5) (Price) svalpa alpa mita parimita alpamūlya.
     (6) (L.-spirited) avasanna khinna udvigna mlāna viṣaṇṇa vimanas dīna or udvigna-manas or cetas; See Dejected 7 namra vinīta anuddhata nirabhimāna; See Humble. 8 niḥsattva rūkṣa asāra apauṣṭika (kī f.) (as food); 'of l. rank,' 'l. -born' nīca hīnajāti aṃtyajātīya nīcakulaja hīnakula duṣkulīna adhamajanman nīcavaṃśaprasūta hīnavarṇa. -adv. nīcaiḥ anuccaṃ nīca in comp.; 'going l' nīcaga; 'l. bending grass' nīcaiḥ praṇatāni tṛṇāni.
     (2) maṃdaṃ mṛdu saumyaṃ.
     (3) adhas adhobhāge adhastāt. -v. i. rebh 1 A, nad 1 P, nard 1 P, garj 1 P, haṃbhāravaṃ kṛ 8 U.
     -ing, s. rebhaṇaṃ rebhitaṃ haṃbhā haṃbhāravaḥ. -a. haṃbhāravakārin rebhamāṇa.
     -ness, a. nīcatā nimnatā adhamatā apakarṣaḥ hīnatā jaghanyatā garhyatā maṃdratā gāṃbhīryaṃ viṣādaḥ avasādaḥ udvegaḥ dainyaṃ daurmanasyaṃ glā-mlā-ni f., &c.
     -Lower, a. adhara adharastha adhastana nīcastha adhaḥstha avāc adhaḥ in comp.; 'l. world' adholokaḥ; 'l. garment' adhoṃśukaṃ; 'l. region' adhaḥpradeśaḥ; 'the l. classes' hīna-adhamajātīyāḥ avaravarṇāḥ aṃtyajātīyāḥ. -v. t. nyūnīkṛ 8 U, ūn 10, hras c., alpīkṛ laghūkṛ laghayati (D.), apaci 5 U.
     (2) apa-kṛṣ 1 P. ava-nam c. (namayati) bhraṃś c., gauravaṃ mānaṃ-bhaṃj 7 P or hṛ 1 P; See Hum-
     -ble. 3 avatṝ c., adhaḥ kṛ adhaḥ-ni-pat c. -v. i. nyūnībhū 1 P, alpībhū apaci-kṣi- pass., hras 1 P.
     (2) namrībhū.
     (3) malinībhū kaluṣībhū tamovṛta-meghācchanna -a. bhū.
     (4) bhrūbhaṃgaṃ kṛ bhruvau saṃkuc 1 P. -s. durdinaṃ meghatimiraṃ timirāvṛtatvaṃ sābhratā.
     (2) kāluṣyaṃ mukhamālinyaṃ.
     -ing, a. tamovṛta meghācchanna sābhra durdinagrasta.
     (2) malina kaluṣa.
     -Lowly, a. namra vinata savinaya nirabhimāna anahaṃkāra anuddhata agarva namravṛtti darpahīna; See Humble. -adv.
     -ly, adv. savinayaṃ vi-nayena namratayā anuddhataṃ.
     -ness, s. vinayaḥ namratā anahaṃkāraḥ agarvaḥ anabhimānaḥ namravṛtti f.
     -Lowland, s. nimnadeśaḥ-bhūmi f., nīcapradeśaḥ upatyakā.
     -er, s. nimnadeśīyaḥ.

Loyal, a. bhakta anurakta dṛḍhabhakti bhaktiyuktamat sānurāga āsakta; 'l. to the king' nṛpānurakta prabhubhaktiniṣṭha rājājñānuvartin nṛpāsakta; 'a l. wife' satī sādhvī pati-vratā ekapatnī sucaritrā 'l. husband' svadāranirataḥ bhāryānuraktaḥ.
     -ly, adv. bhakti pūrvaṃ sānurāgaṃ dṛḍhabhaktipūrvaṃ rājaniṣṭhāpūrvaṃ.
     -ty, s. bhakti f., anurāgaḥ āsakti f., prabhu-svāmibhaktiḥ rājabhaktiḥ-anurāgaḥ dṛḍhabhaktiḥ rājaniṣṭhā; (in a wife) pātivratyaṃ satītvaṃ &c.

Lubber, s. grāmyaḥ sthūlajanaḥ sthūladhīḥ-buddhiḥ.
     -ly, a. sthūla adakṣa.
     (2) sthalīya.

Lubric, Lubricious, a. snigdha cikkaga ślakṣṇa medura.
     -Lubricate, v. t. abhyaṃj 7 P, snigdhī kṛ 8 U, snehena aṃj.
     -ed, a. abhyakta snehākta.
     -ion, s. abhyaṃjanaṃ snigdhīkaraṇaṃ.
     -Lubricity, s. snigdhatā cikkaṇatā.

Lucent, a. See Bright.

Lucid, a. dīptimat śobhana suprabha tejasvin ujjvala dedīpyamāna; See Bright. 2 viśada svaccha nirmala a-vi-nala prasanna śuddha.
     (3) vyakta suspaṣṭa bhinnārtha spaṣṭārtha.
     (4) prasannacitta; 'l. interval' cittaprasādaḥ.
     -ly, adv. spaṣṭaṃ suvyaktaṃ bhinnārthaṃ; sphuṭaṃ viśadaṃ.
     -ness, s. dīpti f., kāṃti f., śobhā prabhā dyuti f.,
     (2) spaṣṭatā vaiśadyaṃ prasādaḥ vaimalyaṃ.

[Page 271]

Lucifer, s. śukraḥ bhārgavaḥ; 'l. match' agni-śalākā.

Luciferous, a. prakāśada dīptikara (rī f.).

Luciform, a. tejomaya (yī f.), prakāśaviśiṣṭa.

Luck, s. daivaṃ bhāgyaṃ bhāgadheyaṃ vidhiḥ niyati f., bhavitavyatā daivayogaḥ; See Fate; 'good l.' saubhāgyaṃ puṇyodayaḥ bhāgyopacayaḥ 'bad or ill l.' daivadurvipākaḥ-viparyāsaḥviparyayaḥ maṃdabhāgyaṃ daurbhāgyaṃ durdaivaṃ durgati f, aśubhaṃ amaṃgalaṃ.
     -less, a. daivopahata maṃdabhāgya adhanya durbhāgya abhāgya bhāgya-daivahīna durdaivagrasta hīnabhāgya.
     -lessly, adv. durdaivāt dubhāgyāt.
     -Lucky, a. bhāgyavat dhanya saubhāgyavat puṇyavat bhāgya-daiva-śālin
     (2) śubha kalyāṇa (ṇī f.), bhadra maṃgala śiva.
     -ily, adv. daivāt daivayogāt diṣṭyā daivabhāgya-vaśāt saubhāgyena.
     -iness, s. saubhāgyaṃ dhanyatā puṇyavattā &c.

Lucre, s. lābhaḥ āyaḥ āgamaḥ phalaṃ vṛddhi f., arthaḥ phalodayaḥ arthaprapti f.
     -Lucra-
     -tive, a. lābhada lābhakara (rī f.), arthada phalāvaha.
     -ly, adv. lābhapūrvaṃ saphalaṃ.

Lucubrate, v. i. rātrau adhi-i 2 A or abhyas 4 U.
     -ion, s. rātryadhyayanaṃ niśābhyāsaḥ.

Luculent, a. See Lucid.

Ludicrous, a. hāsya hāsakara (rī f.), upa-ava-hāsya asaṃgata.
     -ly, adv. asaṃgataṃ hāsyarūpeṇa.

Lug, v. t. balena ākṛṣ 1 P or hṛ 1 P.

Luggage, s. paricchadaḥ upaskaraḥ yātrāsāmagrī vastrapātrasaṃbhāraḥ.

Lugubrious, a. śokātmaka duḥkhātmaka kāruṇika (kī f.), duḥkhāvedin.

Lukewarm, a. koṣṇa kavoṣṇa maṃdoṣṇa kaduṣṇa īṣaduṣṇa īṣattapta.
     (2) utsāhahīna udāsīna maṃdotsāha nirutsuka atīkṣṇa; maṃdodyoga nirutsāha.
     -ly, adv. īṣattāpena kavoṣṇaṃ.
     (2) nirutsāhaṃ.
     -ness, s. kavoṣṇatā īṣattāpaḥ.
     (2) nirutsukatā maṃdotsāhaḥ audāsīnyaṃ maṃdodyogaḥ anautsukyaṃ.

Lull, v. i. śam 4 P, pra-upa- nivṛt 1 A, viram 1 P, nirvā 2 P, vigam 1 P. -v. t. śam c. (śamayati) sāṃtv 10; nivṛt c.
     (2) pra-sad c., lal 10; 'l. to sleep' (gītādinā) svap c. -s. śāṃti f., akṣobhaḥ pra-upa-śamaḥ nirvātaḥ vāyunivṛtti f. virāmaḥ-vicchedaḥ.
     -er, s. śamakaḥ śāṃtidaḥ.
     -Lullaby, s. svāpagītaṃ.

Lumbago, s. kaṭivedanā.

Lumber, s. bhāraḥ nirarthakadravyaṃ niṣprayojanadravyaṃ. -v. i. maṃdaṃ cal 1 P. -v. t. saṃkṝ 6 P. saṃkulīkṛ 8 U.

Luminary, s. jyotis n., prabhāvat m., jyotiṣmat m., tejas n.; See Star.

Luminous, a. tejomaya (yī f.), saprakāśa tejasvin prabhāvat dīptimat bhāsura; 'self-l.' svayaṃprakāśa.
     -ly, adv. tejasā.

Lump, s. rāśiḥ saṃghaḥ gaṇaḥ samūhaḥ oghaḥ vṛṃdaṃ saṃcayaḥ samāhāraḥ; See Multitude.
     (2) piṃḍaḥ-ḍaṃ gaṃḍaḥ ghanaḥ sthūlabhāgaḥ-aṃśaḥ.
     (3) sākalyaṃ samāsaḥ; 'in the l.' ekīkṛta a. piṃḍita a. sākalyena; 'this is the meaning in the l.' eṣa piṃḍitārthaḥ (M. 1). -v. t. piṃḍīkṛ 8 U, rāśīkṛ puṃjīkṛ ekīkṛ piṃḍ 10.
     -ish, a. sthūla; sthūlabuddhi.
     -y, a. sapiṃḍa piṃḍita piṃḍībhūta.

Lunar, a. cāṃdra (drī f.), cāṃdramasa (sī f.), saumya aiṃdava (vī f.); gen. ex. by caṃdra-soma- in comp.; 'l. month' cāṃdramāsaḥ; 'l. race' caṃdra-soma-vaṃśaḥ; 'l. day' tithi m. f.; 'l. mansion' nakṣatraṃ; 'l. eclipse' caṃdroparāgaḥ.

Lunated, a. ardhacaṃdrākāra.

Lunatic, a. unmatta sonmāda vātula bhrāṃtacitta-mati-buddhi vikṣiptacitta hata-naṣṭa-buddhi; 'a l. asylum' vātulālayaḥ.
     -Lunacy, s. unmādaḥ buddhi-mati-bhraṃśaḥ cittavikṣepaḥ-viplavaḥ vātulatā mati-buddhi-bhramaḥ.

Lunch, Luncheon, s. upahāraḥ laghvāhāraḥ.

Lune, s. ardhacaṃdrākṛtiḥ.

Lungs, s. tilakaṃ kloman n., klomaṃ phupphusaḥ-saṃ.

Luniform, a. caṃdrākṛti caṃdrākāra.

Lupine, s. dvidalaṃ śamīdhānyaṃ. -a. vṛkasaṃbaṃdhin vṛkasadṛśa.

Lurch, v. i. apa-sṛ 1 P, nibhṛtaṃ sthā 1 P, ni-lī 4 A.
     2 Disappoint, Steal, q. v.
     -er, s. kauṭikaḥ.
     (2) kauṭikakukkuraḥ.

Lure, v. t. pra-vi-lubh c., ākṛṣ 1 P, hṛ 1 P, pra-vṛt c., protsah c., praṇud 6 P or c., muh c., pracud 10.
     (2) āmiṣadarśanena ākṛṣ. -s. pra vilobhanaṃ ākarṣaṇaṃ protsāhanaṃ.
     (2) āmiṣaṃ āmiṣadarśanaṃ.

Lurid, a. vi- pāṃḍu malina ugradarśana ghorarūpa malinaprabha tamovṛta.

Lurk, v. i. nibhṛte-pracchannaṃ-sthā 1 P or vṛt 1 A, ni-lī 4 A, gup pass.; See Conceal.
     -er, s. nibhṛtasthāyin m.
     -ing, s. pracchannavāsaḥ gupti f., 'l.- place' nilayaḥ guptiḥ nibhṛta-gūḍha-sthānaṃ.

Luscious, a. lalita subhaga atimadhura kamanīya susvādu sumadhura atimiṣṭa-svādu.
     -ly, adv. atimadhuraṃ susvādu.
     -ness, s. atimādhuryaṃ susvādutā.

Lush, a. sarasa rasagarbha.

Lust, s. kāmaḥ kāmānalaḥ maithunecchā suratārthitā madanaḥ vyavāyecchā ratābhilāṣaḥ viṣayasukhecchā iṃdriyāsakti f.
     (2) atispṛhāvāṃcchā lālasā atilipsā lobhaḥ; vāṃchā ākāṃkṣā abhilāṣaḥ.
     (3) durvāsanā kuvāsanā. v. i. maithunaṃ-surataṃ-iṣ 6 P or abhilaṣ 1, 4 P, ratārthin -a. bhū; better ex. by 'l.-ful.'
     (2) atyaṃtaṃ idh or vāṃch 1 P or spṛh 10 or kāṃkṣ 1 P, gṛdh 4 P, lubh 4 P.
     -ful, a. kāmāsakta kāmāṃdha kāmuka kāmin iṃdriyavaśa viṣayanirata iṃdriyasukhāsakta kāmārta kāmātura kāmagrasta kāmajita kāmāviṣṭa smarātura kāmavṛtti ratārthin maithunārthin maithunecchu vyavāyin laṃpaṭa strīlaṃpaṭa-para-vyasanin kāmana abhīka anuka.
     -fully, adv. sakāmaṃ kāmuka-laṃpaṭavat.

Lusty, a. mahābala savīrya sasattva sabala bala-vīrya-vat māṃsala dṛḍhāṃga (gī f.), dṛḍhaśarīra vajradeha pṛthuśarīra vyūḍhoraska aṃsala mahākāya.
     -ly, adv. savīryaṃ sasattvaṃ balavat tejasā pauruṣeṇa.
     -ness, s. vīryaṃ sattvaṃ māṃsalatā dṛḍhāṃgatā &c.

Lustral, a. pāvana pāvaka śuddhikara (rī f.); 'l. water' pāvanodaka śāṃtyudakaṃ.
     -Lus-
     -trate, v. t. 9 U, śudh c.
     -ion, s. śuddhi f., śodhanaṃ pāvanaṃ pavitrīkaraṇaṃ.

Lustre, s. dyutiḥ kāṃtiḥ dīptiḥ ruciḥ bhās ruc śobhā prabhā ojasvitā (all f.), tejas n., prakāśaḥ pratāpaḥ uddyotaḥ.
     -Lustrous, a. suprabha ujjvala tejasvin śobhana dīpti-kāṃti-mat; See Bright.

Lustrum, s. varṣapaṃcakaṃ.

Lutarious, a. paṃkastha kardamavāsin.
     (2) paṃkila kārdama (mī f.).
     (3) paṃkavarṇa.

Lute, s. vīṇā vallakī vipaṃcī-cikā taṃtrīḥ parivādinī (seven-stringed); 'bow of a l.' koṇaḥ śārikaḥ raṇaḥ; 'play on a l.' vīṇāṃ vad c.
     -Lutanist,
     Luter, Lutist, s. vīṇāvādaḥ-dakaḥ vaiṇikaḥ.

Luteous,
     Lutescent, a. pītavarṇa.

Luxate, v. t. visaṃ-dhā 3 U, asthigraṃthiṃ bhaṃj 7 P or trud c. or visaṃ-dhā.
     -ed, a. saṃdhicyuta-bhraṣṭa saṃdhi-viśliṣṭa truṭitasaṃdhi.
     -ion, s. asthitroṭanaṃ-bhaṃgaḥ-viśleṣaḥ.

Luxury, s. viṣayasukhaṃ sukhopabhogaḥ sukhabhoga-āsakti f., viṣayabhogaḥ-sevā vilāsaḥ vilāsitvaṃ sukhasevā-āsvādaḥ.
     (2) sukhaṃ bhogaḥ sukhasādhanaṃ bhogasādhanaṃ sukhasāhityaṃ.
     (3) svādvannaṃ bhojanaviśeṣaḥ uttamānnaṃ viśiṣṭabhojanaṃ.
     -iance, -iancy, s. ati-vṛddhi-sphīti f., samṛddhi f., vṛddhibāhulyaṃ udrekaḥ.
     -iant, a. ativardhiṣṇu atisphīta atisamṛddha supracura atyata atibahula udrikta ati-rika atyadhika
     -iantly, adv. atisamṛddhyā atiprācuryeṇa bāhulyena atibahulaṃ atiriktaṃ atibahuśaḥ.
     -late, v. i. atyaṃtaṃ vṛdh or sphāy 1 A or ṛdh 4, 5 P or ā-pyai 1 A, ativṛddhiṃ i 1 P, atipracurībhū 1. P.
     (2) ativilāsena vṛt 1 A or vyava-hṛ 1 A yathecchaṃ sev 1 A or upabhuj 7 A.
     -ious, a. vilāsāsakta viṣayasevin viṣayāsakta sukha-bhoga-parāyaṇa iṃdriyasukhanirata sukhāsvādatatpara.
     (2) vilāsayukta-maya (yī f.), savilāsa atisukhāvaha sukhabhogakara (rī f.), bhogānukūla.
     -iously, adv. savilāsaṃ atisukhena; sukhopabhogapūrvaṃ sukhāsaktavat.
     -iousness, s. vilāsitvaṃ &c.; See (s.).

Lye, s. kṣārodakaṃ kṣārajalaṃ.

Lymph, s. vasā medas n.
     (2) nirjharaḥ utsaḥ medovāhaḥ.
     -Lymphatic, s. medovāhinī.

Lynx, vanamārjāraḥ-biḍālaḥ.

Lyre, s. vīṇā vipaṃcī; See Lute.
     -ic, -ical, a. vaiṇika (kī f.).
     -ist, s. vaiṇikaḥ.

Lythrum, s. agnijvālā subhikṣā dhātakī dhātu(tṛ)puṣpikā.

M.

Macaw, s. vakratuṃḍaḥ śukaḥ kīraḥ.

Mace, s. jātipatrī jāti-tī f., jāti(tī)kośaṃ jātiphalaṃ-kośaṃ.
     (2) gadā; daṃḍaḥ yaṣṭi m. f.; vetraṃ laguḍaḥ musa(ṣa)laḥ-laṃ mudgaraḥ; 'm. -bearer' daṃḍa-yaṣṭi-dharaḥ vetradharaḥ gadāhastaḥ pāṇiḥ yaṣṭigrahaḥ vetrapāṇiḥ daṃḍabhṛt.

Macerate, v. t. jalena āplu c., ārdrīkṛ 8 U, saṃ-dhā 3 U.
     -ion, s. saṃdhānaṃ pācanaṃ ādrīkaraṇaṃ.

Machinate, v. t. maṃtr 10 A, (upāyaṃ) ciṃt 10, saṃpra-dhṛ 10, parikḷp c., yuj 10.
     (2) druh 4 P, kapaṭaprabaṃdhaṃ rac 10, gūḍhamaṃtraṇāṃ kṛ 8 U.
     -ion, s. kukalpanā kumaṃtraṇā kūṭaprabaṃdhaḥ gūḍhaprayogaḥ kapaṭaprabaṃdhaḥ drohaciṃtanaṃ kalpanā ciṃtanaṃ yojanā vidhānaṃ.
     -or, s. kumaṃtraṇākṛt m., kapaṭaprabaṃdharacakaḥ.

Machine, s. yaṃtraṃ sādhanaṃ upakaraṇaṃ.
     -Machinery, s. yaṃtrāṇi yaṃtrasāmagrī yaṃtrasamudāyaḥ.
     -Machinist, s. yaṃtrakāraḥ-vid yaṃtrakalājñaḥ.
     -Mechanic, s. śilpin m., śilpakāraḥ karmakāraḥ kāruḥ śilpopajīvi-n m. -a.
     -al, -a. yaṃtraṃ in comp., yaṃtrasaṃbaṃdhin yaṃtraviṣaya yaṃtra-śilpa-vidyāsaṃbaṃdhin yāṃtrika (kā f.).
     (2) śilpavidyākṛta yaṃtraśāstrānurūpa; 'm. art' śilpaṃ kalā.
     (3) yaṃtratulya yaṃtra- vat aprabodhayukta.
     (4) yaṃtravidyā-śilpavidyānipuṇa; śilpakārin.
     -ally, adv. yaṃtravidyānurūpaṃ śilpaśāstrānusāreṇa.
     (2) yaṃtravat abuddhipūrvaṃ amati-aprabodha-pūrvaṃ.
     -ian, s. śilpaśāstrajñaḥ yaṃtravidyākuśalaḥ.
     -Mechan-
     -ics, s. yaṃtra-śilpa-vidyā-śāstraṃ yaṃtragatiśāstraṃ.
     -Mechanism, s. yaṃtraracanā kalā yukti f.; yaṃtragati f, yaṃtravyāpāraḥ.
     -Mechanist, s. yaṃtrakāraḥ.

Macrocosm, s. viśvaṃ tribhuvanaṃ akhilaṃ jagat.

Macrology, s. ativistāraḥ dīrghasūtratā.

Macula, s. kalaṃkaḥ aṃkaḥ lāṃchanaṃ lakṣman n.
     -Maculate, v. t. kalaṃkayati-malinayati (D.), -a.,
     -ed, a. kalaṃkita kaluṣita lāṃchita.

Mad, a. unmatta vātula sonmāda hata-naṣṭa-bhraṣṭabuddhi hatajñāna bhrāṃta-vikṣipta-citta; 'make m.' unmādaṃ nī 1 P, unmad c.; 'to go m.' unmad 4 P.
     (2) (Of acts) bāliśa unmādayukta asamīkṣyakṛta sāhasika (kī f.); 'm. -brain, -brained' vikṣiptabuddhi &c.; 'm. -cap' sāhasikaḥ; 'm. with anger' saṃrabdha kopākula madodagra; 'm. -house' vātulālayaḥ; 'a m. dog' alarkaḥ; 'a. m.-man' vātulaḥ unmattaḥ.
     -den, v. t. unmad c., vātulīkṛ 8 U, vyāmuh c., unmattīkṛ; 'm. ed with rage' krodhāṃdha; 'm. ed with liquor' surāpānamatta
     -ing, a. unmādaka unmādajanana (nī f.).
     -ly, adv. unmattavat unmādāta sonmādaṃ vātulavat cittavibhrameṇa bhrāṃtacetasā
     (2) sāhasikatayā.
     -ness, s. unmādaḥ unmattatā vastulatā mati-duddhi-bhramaḥ cittaviplavaḥ-vikṣepaḥ mati-buddhi-bhraṃśaḥ.
     (2) (Fig.) vyāmohaḥ mūḍhatā sāhasaṃ.

Madam, s. āryā bhāvinī kulajā; (in addresing) ārye bhavati.

Madder, s. maṃjiṣṭhā vikasā-ṣā jiṃgī samaṃgā kālameśi(ṣi)kā maṃḍūkaparṇī maṃḍi(ḍī)rī bhaṃḍī yojanavallī.

Madefy, v. t. klid c., ārdrīkṛ 8 U.

Magazine, s. nānāviṣayasaṃbaddhaṃ pustakaṃ; 'a m. of arms' āyudhāgāraṃ śastrāstrāgāraṃ.
     (2) bhāṃḍāgāraṃ.

Maggot, s. kṛmiḥ kīṭaḥ.
     -y, a. kīṭamaya (yī f.), kīṭapūrṇa.

Magic, s. iṃdrajālaṃ māyā abhicārāḥ maṃtrayogaḥ vaśakiyā kuhakā-kaṃ maṃtraḥ kārmaṇaṃ kusṛti f., mohaḥ yogaḥ. -a.
     -al, a. aiṃdrajālika-ābhicārika-māyika-kausṛtika- (kī f.), māyāmaya (yī f.), mohin māyā in comp.
     -ally, adv. iṃdrajālena māyayā abhicāreṇa.
     -ian, s. aiṃ(iṃ)drajālikaḥ māyāvin m., māyākāraḥ māyin m. abhicārin m. kuhakaḥ kuhakājīvin m. kausṛtikaḥ yogin m., yogeśvaraḥ siddhaḥ; 'm.'s brush' picchikā.

Magistrate, s. dharmādhyakṣaḥ nyāyādhyakṣaḥ; See Judge. -Magistracy, s. dharmādhipatyaṃ nyāyādhikaraṇaṃ dharmādhikāraḥ.
     (2) dharmādhyakṣagaṇaḥ-samūhaḥ.
     -Magisterial, a. (s.) in comp., ādhikārika (kī f.).
     (2) prabhutva. viśiṣṭa ājñāpaka sāvalepa dṛpta pragalbha.
     -ly, adv. śāsanarūpeṇa; sadarpaṃ sāvalepaṃ.

Magnanimous, a. mahātman mahāmanas mahāmanaska mahānubhāva udāra-dhī-cetas-mati udāra maheccha mahāśaya udārātman.
     (2) (Of acts) avadāta udāra audāryapūrva.
     -ly, adv. audāryeṇa māhātmyena mahānubhāvāt udāracetasā.
     -Magnanimity, s. māhātmyaṃ udārātmatā mahātmatā audāryaṃ mahānubhāvaḥ cittaudāryaṃ udāramatitā mahecchā mahāśayaḥ.

Magnate, s. utkṛṣṭapadasthaḥ uccapadasthaḥ dhuraṃ- dharaḥ dhurīṇaḥ.

Magnet, s. ayaskāṃtaḥ ayomaṇiḥ loha- kāṃtaḥ cuṃbakaḥ.
     -ic, -ical, a. ākarṣaka ākarṣaṇaśīla lohacuṃbanaśīla; 'm. needie' ayaskāṃtaśalākā; 'm. attraction' ākarṣaḥ-rṣaṇaṃ.
     -ically, adv. ākarṣaṇadvāreṇa
     -ism, s. ayaskāṃtaguṇaḥ ākarṣaṇaśakti f., lohakāṃtadharmaḥ.
     -ize, v. t. ākarṣaṇaśaktiṃ dā 3 U or saṃkram c. or saṃcar c.

Magnificent, Magnific, a. śobhamāna teja- svin atiśobhana mahāprabha śrīmat mahā-  tejas mahāpratāpa vibhūtimat daidīpyamāna 2 (Palace &c.) viśāla tuṃga ujjvala -ly adv. atitejasā mapratāpaṃ vibhūtyā aiśva- ryeṇa.
     -Magnificence, s. mahiman m., pra-tāpaḥ śrīḥ śobhā tejas n., atipratāpaśobhā-prabhā ojasvitā mahāpratāpaḥ vibhūti f., aujjvalyaṃ vibhavaḥ aiśvaryaṃ.

Magniloquent, a. prauḍha-pragalbha-vāc dṛptadhṛṣṭa-vāc.
     -Magniloquence, s. prauḍha- bhāṣaṇaṃ pragalbhokti f., garvoktiḥ.

Magnify, v. t. vṛdh c., upa-ci 5 U, sphāy
     c. (sphāvayati) adhikīkṛ. 8 U; See Increass
     (2) atyaṃtaṃ varṇ 10, ut-saṃ-kṝt 10.
     (3) atiśayoktyā vṛdh c. or vistṝ c.
     -er, s. vardhakaḥ
     (2) bṛṃhaṇayaṃtraṃ.
     -ing, a. vardhin bṛṃhaṇakārin.

Magnitude, s. mānaṃ pra-pari-māṇaṃ ākāramānaṃ mātrā in comp., iyattā; 'of the m. of an egg' aṃḍamātra aṃḍhaparimāṇa.
     (2) gurutvaṃ mahattvaṃ bṛhattvaṃ vaipulyaṃ prathiman m., gariman m., mahiman m., pṛthutā viśālatā.

Mag-pie, s. See Jay.

Maid, Maiden, s. kanyā kumārī taruṇī bālikā yuvatiḥ-tī bālā kanyakā kumā- rikā.
     (2) anūḍhā apariṇītā avivāhitā adattā akṣata-aviddha-yoniḥ.
     (3) (M.-servant) dāsī ceṭī preṣyā paricārikā karmakarī. -a. kaumāra (rī f.), kanyāviṣaya.
     (2) abhinava akṛtopabhoga akṣata akhaṃḍa.
     -hood, s. kaumāraṃ tāruṇyaṃ kumārībhāvaḥdaśā.
     (2) abhinavatvaṃ akhaṃḍatā.
     -ly, -like, a. kanyakocita kanyā-kumārī-yogya.

Mail, s. varman n., tanutraṃ tanutrāṇaṃ kavacaḥ-caṃ uraśchadaḥ daṃśanaṃ kaṃkaṭakaḥ ja(jā)garaḥ; See Armour; 'm. -coat' kaṃcukaḥ vāravāṇaḥ; 'having put on a m. -coat' āprati-mukta apinaddha pinaddha.
     (2) patra-lekhyavāhanaṃ.
     -ed, a. sakavaca kavacin kavaca- dhārin; kṛtasannāha varmita sannaddha sajja daṃśita vyūḍhakaṃkaṭa.

Maim, v. t. vikalī-vyaṃgī-kṛ 8 U, hīnāṃgīkṛ vikalayati (D.). -s aṃgavaikalyaṃ hīnāṃgatā nyūnāvayavatvaṃ.
     -ed, a. vikalāṃga (gī f.), vyaṃga hīnāṃga vikala aṃgavikala.

Main, a. mukhya pradhāna pramukha parama agrya śreṣṭha utkṛṣṭa uttama viśiṣṭa mūla in comp., gurutama; 'm. matter' gurukāryaṃ gurukaṃ; 'm. door' siṃhadvāraṃ; 'm. stock' mūladhanaṃ. -s. pradhānabhāgaḥ pradhānāṃśaḥ mukhyāṃśaḥ bāhulyaṃ bhūyiṣṭhabhāgaḥ.
     (2) mahodadhiḥ mahārṇavaḥ; See Sea
     (3) balaṃ śakti f., prabhāvaḥ sāmarthyaṃ.
     (4) prāṇidyūtaṃ samāhvayaḥ; 'in the m.' bahuśaḥ bāhulyena bhūyiṣṭhaṃ sāmānyataḥ; 'with might and m.' sarvabalena prasabhaṃ prasahya; 'm. -land' madhya-mūla-bhūmi f., mukhya-pradhāna-dvīpaḥ-paṃ.
     -ly, adv. mukhyaśaḥ bahuśaḥ pradhānataḥ mukhyāṃśena bhūyiṣṭhaṃ bahutaraṃ sāmānyataḥ viśeṣeṇa prādhānyena.

Maintain, v. t. grah 9 U, dhṛ 1 P, 10.
     (2) c. (pālayati) rakṣ 1 P, bhṛ 1 P, 3 U, ā-ava-laṃb 1 A, uttaṃbh 9 P or c., saṃstaṃbh saṃvṛdh c., puṣ 1, 9 P or c., yogakṣemaṃ vah 1 P, pālanaṃ-poṣaṇaṃ kṛ 8 U.
     (3) pravṛt c., rakṣ na vicchid 7 P or vi-ram 1 P.
     (4) prati-pad c., vad 1 P, nirvah 1 P or c., samarth 10, saṃstaṃbh dṛḍhīkṛ anu-pā c. (pālayati); See Fulfil also.
     (5) (As a theory) vad 1 P; 'he who m. s that there is God' īśvaravādī; 'one who m. s the doctrine of atheism' nāstikamatavādī.
     (6) saniścayaṃ vad 1 P, dṛḍhoktyā prati-pad c.; 'to m. oneself' jīvitaṃ dhṛ śarīravṛttiṃ kṛ or nirvṛt c.; See Live (on).
     -er, s. pālakaḥ poṣakaḥ rakṣitṛ m., ālaṃbin bharaḥ-dharaḥ- in comp.
     -Main-
     -tenance, s. dhāraṇaṃ.
     (2) rakṣā rakṣaṇaṃ bharaṇaṃ bhṛti f., ā-samā-laṃbanaṃ pālanaṃ poṣaṇaṃ saṃvardhanaṃ.
     (3) jīvikā vṛtti f., ā-upa-jīvikā ājīvaḥ prāṇayātrā; See Living. 4 grāsācchādanaṃ annavastraṃ annācchādanaṃ.
     (2) pratipādanaṃ nirvāhaḥ.

Maize, s. śasyaṃ.

Majesty, s. rājaśrīḥ rājapratāpaḥ-tejas n., rājamahiman m. -prabhāvaḥ-gauravaṃ pratāpaḥ rājatvaṃ tejaḥ prabhāvaḥ aiśvaryaṃ mahiman m., vaibhavaṃ vibhūti f., gauravaṃ mahattvaṃ; 'your m.' devaḥ mahārājaḥ devapādāḥ svāmin m., śrīmaddevapādāḥ prabhuḥ prabhaviṣṇuḥ; (in addressing) deva mahārāja &c.
     -ic, -ical, a. rājayogya rājatulya nṛpocita rājatejomaya (yī f.), rājaśrīmat rājapratāpavat sānubhāva sāvaṣṭaṃbha pratāpavat aiśvara (rī f.), vibhūtimat prabhāvavat ojasvin; unnata atiprauḍha ujjvala uttuṃga; See Lofty also: 'm. splendour' dīpti f.; 'm. dignity' anubhāvaḥ avaṣṭaṃbhaḥ ojasvitā.
     -ically, adv. rājasadṛśaṃ sāvaṣṭaṃbhaṃ sānubhāvaṃ nṛpocitaṃ rājapratāpena-tejasāmahimnā sapratāpaṃ saprabhāvaṃ aiśvaryeṇa sagauravaṃ.

Major, a. adhika bhūyas adhikasaṃkhya.
     (2) mukhya pradhāna pramukha guru varīyas varṣīyas -s. prāptavyavahāraḥ vyavahārakṣamaḥ-yogyaḥ atīta-tyakta-śaiśavaḥ.
     (2) gulmādhyakṣaḥ sainyadalādhyakṣaḥ.
     -Majority, s. bahu (pl.), bahutarabhāgaḥ bhūyiṣṭhabhāgaḥ adhikasaṃkhyā; 'a m. of members have come' sabhāsadāṃ madhyādbahavaḥ samāgatāḥ; 'm. of votes' bahumataṃ matādhikyaṃ.
     (2) vyavahāraḥ vyavahārakṣamatā vyavahāryadaśā vayas n.; 'reached his m.' prāptavyavahāraḥ tyaktaśaiśavaḥ; See Grow up.

Make, v. t. kṛ 8 U, vi-dhā 3 U, anu-ṣṭhā 1 P, ācar 1 P.
     (2) (Create) nirmā 3 A, 2 P, sṛj 6 P, ghaṭ c., (ghaṭayati) kṛ vi-dhā rac 10, kḷp c., utpad c., jan c. (janayati) sādh c., niḥ-saṃ-pad c.
     (3) (Produce) utpad c., jan c., kṛ; See Cause. 4 (Force) ex. by causal of roots; 'm. s me question you' praśnakarmaṇi māṃ niyojayati (Ka. 134); See Compel. 5 nirmā ghaṭ c.; gen. ex. by nirmita ghaṭita rūpa maya ātmaka in comp.; also by bhū 1 P, saṃ-pad 4 A; '10 repeated 2 times m. s 20' dvirāvṛttā daśa viṃśatirbhavaṃti or saṃpadyaṃte.
     (6) āp 5 P, vid 6 U, labh 1 A; See Get; 'm. amends for' kṣatiṃ pūr 10, prati-phalaṃ dā 3 U, pramṛj 2 P, niṣkṛ; 'm. account of' man 4 A or c., gaṇ 10, apekṣ 1 A; 'to m. the best of a bad matter' doṣamapi guṇatvamāpādayituṃ; 'self-made man' svodyamalabdhapratiṣṭhaḥ; 'm. merry' hṛṣṭa -a. bhū utsatvaṃ kṛ; 'm. much of' bahu man; 'm. light of' tṛṇāya man or gaṇ laghūkṛ ava-jñā 9 U; See Contemn; 'm. way' aṃtaraṃ dā; apa-sṛ 1 P, apa-i-yā 2 P; apakram 1 U, 4 P; 'm. free with' saṃkocaṃ tyaktvā ācar or vyavahṛ 1 P; 'm. away with' naś c., vyā-pad c., han 2 P or c (ghātayati); See Kill; 'm. water' mūtrotsargaṃ kṛ; 'm. good' c. (pālayati) pūr 10, tṝ 1 P, rakṣ 1 P (promise &c.); See Fulfil also; saṃ-pad c., sādh 5 P or c.; (loss) pūr pratividhā 3 U, pratikṛ apākṛ śudh c.; 'm. bold to say' pragalbhatayā vad 1 P or vacanasāhasaṃ kṛ
     -for, abhi-yā 2 P, prati-yā upasṛp-upagam 1 P, abhi-upa-sṛ 1 P.
     (2) āvah 1 P, kḷp 1 A.
     -into, nirmā vi-dhā; 'gold is made into ornaments' suvarṇasyālaṃkārāḥ kriyaṃte.
     -of, See Make (5) above; 'made of' maya (yī f.), ghaṭita nirmita ātmaka rūpa in comp.; or only by comp.; 'a pot made of gold' hemanirmitaṃ pātraṃ hemapātraṃ.
     (2) avagam 1 P; budh 1 P; 'not knowing what to m. of it' kiṃ nu etatsyāditi jñātumasamarthāḥ.
     -off, palāy 1 A, apakram apa-i apa-sṛ-gam-dhāv 1 P.
     -out, nirūp 10, jñā 9 U, avagam grah 9 U, upalabh 1 A, vid 2 P; See Know. 2 prati-pad c., samarth 10; pramāṇīkṛ sādh c., niṣpad c.
     -over, sam-ṛ c. (arpayati) saṃkram c., nikṣip 6 P, nyas 4 U, āyattīkṛ.
     -up, samāhṛ 1 P, saṃkal 10, saṃbhṛ 1 P, 3 U, samā-nī 1 P, ekīkṛ.
     (2) (A loss) pūr prativi-dhā; 'you should m. up for your want of beauty by being good' tvayā alāvaṇyadoṣaḥ sadācaraṇena pratividheyaḥ.
     (3) (A quarrel) saṃ-dhā praśam c., (praśamayasi vivādaṃ S. 5).
     (4) nirṇī sādh niṣpad c.; 'm. up one's mind' nirṇī niści 5 U; See Determine; 'm. up to' upasṛ upa-gam; See Approach. -s. ākāraḥ ākṛti f., rūpaṃ vigrahaḥ aṃgaṃ vapus n.; 'handsomeness of m.' aṃga-sauṣṭhavaṃ.
     -er, s. kāraḥ karaḥ kārin kṛt in comp.; kartṛ m., nirmātṛ m. vidhātṛ m., kalpakaḥ racakaḥ ghaṭakaḥ; 'm. of pots' kuṃbhakāraḥ-kṛt &c.
     2 Creator, q. v. 'man is the m. of his own fortune' loke gurutvaṃ viparītatāṃ vā svaceṣṭitānyeva naraṃ nayaṃti (H. 2).
     -ing, s. karaṇaṃ vidhānaṃ racanaṃ kalpanaṃ nirmāṇaṃ &c.

Maladdress, s. apaṭutvaṃ akauśalaṃ.

Maladministration, s. kuśāsanaṃ durṇayaḥ asamyak nirvāhaḥ.

Maladroit, a. apaṭu akuśala.

Malady, s. rogaḥ vyādhiḥ āmayaḥ vikāraḥ rujā gadaḥ; See Disease.

Mala fides, adv. savyalīkaṃ. -s. vipralipsā vaṃcanecchā.

Malaise, s. vyagratā ākulatā udvignatā.

Malapert, a. avinīta dhṛṣṭa pragalbha pratibhānavat nirlajja.
     -ly, adv. avinayena dhṛṣṭavat nirlajjaṃ.
     -ness, s. avinayaḥ dhṛṣṭatā prāgalbhyaṃ pratibhā-bhānaṃ.

Malapropos, adv. asthāne akāle anavasaraṃ.

Malaria, s. pūtivāyuḥ durvātaḥ.

Malcontent, a. or s. asaṃtuṣṭa apa-vi-rakta rājāparakta rājanītyasaṃtuṣṭa.

Male, s. puṃs m., puruṣaḥ naraḥ nṛ m.; 'm. and female' strīpuṃsau strīpuruṣau yugmaṃ mithunaṃ dvaṃdvaṃ. -a ex. by masc. gender; puṃjātīya; 'm. sparrow' caṭakaḥ; sometimes by puruṣa-puṃ-nara- in comp.; 'm. tiger' puṃvyāghraḥ; 'm. cuckoo' puṃskokilaḥ; 'm. attire' puruṣaveśaḥ; 'm. child' apatyaṃ pumān putraḥ sutaḥ &c.; 'm. species' puṃjāti f., puruṣajātiḥ.

Malediction, s. śāpaḥ ākrośaḥ-śanaṃ.
     -Male-
     -dictory, a. abhiśāpaka ākrośagarbha amaṃgalāśaṃsin.

Malefactor, s. pātakin m., pāpin m, apakārin m., aparādhin m. pāpakarman m., duṣkṛ- tin m. doṣabhāk kṛtāgas m.

Malefic, a. apakārin.

Malevolent, a. abhidrugdha drohamati-buddhi duṣṭa-bhāva-mati-buddhi durātman durāśaya kubuddhi durbuddhi matsarin sābhyasūya pāpāśaya ahitaiṣin durhṛd duḥśīla aniṣṭārthin.
     -ly, adv. drohabuddhyā duṣṭabhāvena sābhyasūyaṃ ahitecchayā.
     -Malevolence, s. droha-ahitabuddhi f., duṣṭabhāvaḥ kubhāvaḥ kubuddhiḥ drohamati f., drohaḥ asūyā abhyasūyā daurātmyaṃ mātsaryaṃ ahitecchā apakārecchā paiśunyaṃ.

Malfeasance, s. apakāraḥ duṣkarman n.

Malformation, s. vikṛti f. vairūpyaṃ.

Malice, s. vi- dveṣaḥ vairaṃ dveṣa-śatru-bhāvaḥ drohaḥ duṣṭabhāvaḥ drohamati-buddhi f., mātsaryaṃ asūyā ahitecchā pāpāśayaḥ daurātmyaṃ daurjanyaṃ paiśunyaṃ.
     -Malicious, a. vaira-dveṣa-pūrvaka droha or dveṣa-mūla or hetuka.
     (2) atidveṣin drohin drohamati-buddhi duṣṭabhāva-mati drohaśīla apa-kārecchu pāpātman durātman sābhyasūya matsarin durjana khala piśuna; See Malevolent.
     -ly, adv. drohabuddhyā daurātmyena sadveṣaṃ mātsaryeṇa; 'm. intentioned' drohabuddhi &c.
     -ness, drohamatitvaṃ duṣṭaśīlatā; See (s.)

Malign, v. t. apabhāṣ 1 A, pari-apa-vad 1 U, abhiśaṃs 1 P, kalaṃkayati (D.), vi- dviṣ 2 U. -a.,
     -ant, a. dveṣabuddhi drohaparāyaṇa duṣṭabuddhi durbuddhi durāśaya nṛśaṃsa durmati; See Malicious, Malevolent. 2 (Star) aśubha duṣṭa aniṣṭa amaṃgala.
     (3) ugra ghora atiduṣṭa aruṃtuda atitigma.
     (4) asādhya duḥsādhya duścikitsya mārātmaka sānnipātika (kī f.), kāla in comp.
     -ly, -antly, adv. sadrohaṃ atyugraṃ.
     -er, s. abhiśaṃsakaḥ apavādakaḥ piśunaḥ.
     -ity,
     -Malignancy, s. drohabuddhi f., dveṣaparā-yaṇatā paramadveṣaḥ bhāvaduṣṭatā atipaiśunyaṃ. See Malice. 2 ugratā tigmatā duṣṭatā
     (3) asādhyatā mārātmakatā.

Malinger, v. i. śarīrāsvāsthaṃ apadiś 6 P.

Malison, s. See Curse.

Malkin, s. aśuddhā bhraṣṭā.

Mall, s. mahāmudgaraḥ ghanaḥ.
     (2) janākīrṇamārgaḥ janasāmānyapathaḥ.

Malleable, a. udvartanīya ghanena vardhanīya udvartanakṣama.
     -Malleate, v. t. mudgarāghātena ud-vṛt c.

Mallet, s. mudgaraḥ drughaṇaḥ ghanaḥ.

Malodorous, a. durgaṃdhi.

Malpractice, s. durācāraḥ duścaritaṃ kucaritaṃ kuceṣṭitaṃ.

Malt, s. yavapānīyabījaṃ; 'm. -drink' yava-surā yavajaṃ yavapānīyaṃ; 'm. -house' yavasaṃdhānagṛhaṃ.

Maltreat, v. t. apriyaṃ ācar 1 P or vṛt 1 A, ni-apa-vipra-kṛ 8 U, pīḍ 10.
     -ment, s. apakāraḥ nikāraḥ pīḍā.

Malversation, s. durācaritaṃ śāṭhyaṃ dhūrtatā; See Fraud.

Mamma, s. mātā aṃbā jananī; See Mother.

Mammal, s. sastana a. prāṇin.
     -ia, s. sastanāḥ prāṇinaḥ.

Mammiferous, a. sastana stanaviśiṣṭa.

Mammiform, a. stanākṛti kucākāra.

Mammon, s. dhanaṃ lakṣmīḥ saṃpad f.; (the god) kuberaḥ.
     -ist, a. or s. dhanaparāyaṇa dravyārjanatatpara
     -ism, s. dravyaparā-yaṇatā.

Man, s. manuṣyaḥ mānuṣaḥ manujaḥ naraḥ nṛ m., mānavaḥ pu(pū)ruṣaḥ martyaḥ puṃs m.
     (2) (As opposed to child) mānuṣaḥ prauḍhavayaskaḥ tyaktaśaiśavaḥ mānuṣyaprāptaḥ prauḍhaḥ.
     (3) (As opposed to woman) puruṣaḥ pumān naraḥ.
     (4) (M. -kind) manuṣyāḥ mānavāḥ manuṣyajāti f., martyāḥ mānuṣyaṃ mānuṣatā janaḥ lokaḥ manuṣyajīva-lokaḥ.
     (5) (In chess) śā(sā)raḥ-riḥ; 'an eminent m' puruṣasiṃhaḥ-vyāghraḥ naravaraḥ-śārdūlaḥpuṃgavaḥ-ṛṣabhaḥ; See Excellent; 'm. -eater' puruṣādaḥ nṛbhuk narabhojin; 'm. -hater' manuṣyaśatruḥ- drohī manuṣyadveṣī; 'm. of war' bṛhatī yuddhanauḥ; 'm. -slaughter' manuṣyavadhaḥ-ghātaḥ-hatyā pramāthaḥ; 'm. -stealing' manuṣpāpahāraḥ. -v. t. puruṣasanāthīkṛ 8 U, sainyaṃ niviś c.
     -ful, -ly, a. pauruṣa (ṣī f.), pauruṣeya (yī f.); śūra-vīra-yogya mahāvīrya vikrāṃta śūra vīryavat; puruṣa-nara- in comp.; 'm. deed' puruṣakāraḥ pauruṣaṃ 'm. office' puruṣādhikāraḥ.
     -fully, adv. puruṣavat savīryaṃ sabalaṃ sapauruṣaṃ savikramaṃ śūra-vīra- vat nirbhayaṃ.
     -fulness, -liness, s. pauruṣaṃ vīryaṃ puruṣakāraḥ vi-parā-kramaḥ śauryaṃ sāhasaṃ.
     -hood, s. manuṣyatvaṃ mānuṣatā mānuṣyaṃ puruṣadaśā-dharmaḥ-bhāvaḥ.
     (2) puṃstvaṃ pauruṣaṃ ojas-tejas- n., vīryaṃ ūrjas n., yauvanaṃ tāruṇyaṃ yauvanāvasthā tāruṇyadaśā prauḍhatā vyavahāradaśā; 'having reached the stage of m.' prāptayauvanaḥ ārūḍhayauvanaḥ.
     (4) vīryaṃ vi-parā-kramaḥ śauryaṃ pauruṣaṃ.

Manacle, s. hastanigaḍaḥ-baṃdhanaṃ-pāśaḥ. -v. t. (hastau) nigaḍena baṃdh 9 P or saṃyam 1 A.

Manage, v. t. nirvah c., vyava-sthā c. (sthāpayati) ghaṭ c. (ghaṭayati); saṃ-pad c., vi-dhā 3 U, pra-vṛt c., kṛ 8 U.
     (2) adhi-ṣṭhā 1 P, avekṣ 1 A; pra-ṇī 1 P, śās 2 P, niyam 1 P, niyaṃtr 10; nigrah 9 P, vaśīkṛ dam c. (damayati); See Control. 3 vinī anuśās śikṣ c.
     (4) parimitaṃ vyay 10 (vyayayati). -v. i. ācar 1 P, vṛt 1 A, ghaṭ 1 A, upāyaṃ yuj 10 or ciṃt 10 or kḷp c., saṃvi-dhā; See Arrange; yathā nau priyasakhī baṃdhujanaśocyā na bhavati tathā nirvāhaya (S. 3) 'so m. that &c.'
     -able, a. praṇeya vidheya vineya vaśya āyatta śāsanīya sukara.
     -ed, a. praṇīta vihita; niyata ni-yaṃtrita; prayukta ghaṭita; 'well. -m.' sughaṭita suvihita suprayukta.
     -er, s. nirvāhakaḥ praṇetṛ m., vyavasthāpakaḥ avekṣakaḥ pravartakaḥ prayojakaḥ saṃpādakaḥ ghaṭakaḥ adhikārin m. adhikṛtaḥ nāyakaḥ adhiṣṭhātṛ m., adhyakṣaḥ cālakaḥ 'm. of public affairs' janakāryādhyakṣaḥ paurakāyāvekṣakaḥ janakāryādhikārī; 'm. of the treasury' kośādhyakṣaḥ dravyādhikārī
     (2) (Stage-m.) sūtradhāraḥ sthāpakaḥ
     (3) pari-mitavyayin m.
     -ing, a. vyavasthāpaka kāryādhikārin kāryāvekṣaka cālaka
     -ment, s. praṇayanaṃ nayaḥ nīti f., nirvāha. haṇaṃ ghaṭanaṃ pravartanaṃ karaṇaṃ vidhānaṃ adhiṣṭhānaṃ avekṣā-kṣaṇaṃ vyavasthāpanaṃ cālanaṃ.
     (2) adhi kāraḥ adhiṣṭhātṛtvaṃ śāsanaṃ niyamanaṃ adhyakṣatā viniyamaḥ niyaṃtraṇaṃ vaśīkaraṇaṃ.
     (3) upāyaḥ prayogaḥ yukti f., upāya-kalpanāprayogaḥ saṃvidhā 'under his m. of affairs' tasmin kāryāṇi avekṣamāṇe kāryādhyakṣe tasmin.

Manakin, See Manikin.

Manciple, s. bhojanādhikārin m.

Mandate, s. ājñā śāsanaṃ ā-ni-deśaḥ niyogaḥ vidhiḥ; 'written m.' ājñāpatraṃ śāsanapatraṃ.
     -ory, a. ādeśaka ājñāpaka śāsaka.

Mandible, s. hanu m. f., cibukaṃ pīcaṃ kuṃjaḥ.

Mandrake, s. lakṣmaṇā putradātrī putradā.

Manducate, v. t. carv 1 P.

[Page 277]

Mane, s. keśa(sa)raḥ; saṭā (of a lion).
     -ed, a. kesarin.

Manege, s. aśvadamanavidyā-kalā.

Manes, s. pitaraḥ svadhā-śrāddha-bhujaḥ; piṃḍabhājaḥ piṃḍāśāḥ (all pl.) pitṛgaṇaḥ-vargaḥ-lokaḥjanaḥ; 'offering oblations to the m.' pitṛ-karma-kāryaṃ-kriyā-yajñaḥ-medhaḥ śrāddhakarmakriyā; 'oblations to the m.' piṃḍaḥ svadhā kavyaṃ śrāddhaṃ; 'gifts in honour of the m.' pitṛdānaṃ-tarpaṇaṃ; 'a day sacred to the m.' pitṛtithi m. f.

Mange, s. (paśūnāṃ) sidhman m., pāmā; See Itch.

Manger, s. droṇī; gavādanī tṛṇabhājanaṃ-pātraṃ.

Mangle, v. t. vyava-cchid 7 P vi-dṝ 9 P, vraśc 6 P, nikṛt 6 P, lavaśaḥ kṛt or khaṃḍ 10 or chid. -s. vastramārjanayaṃtraṃ.
     -ed, a. chinnabhinna vikṣatāṃga (gī f.), vyavacchinna kṣatavikṣata lavaśaḥ kṛta.

Mango, s. āmraṃ āmraphalaṃ; (tree) āmraḥ cūtaḥ-takaḥ rasālaḥ; sahakāraḥ (very fragrant); 'm. -blossom' cūtaprasavaḥ; 'm. -sprout' sahakāramaṃjarī.

Mania, s. unmādaḥ buddhibhramaḥ See Madness.
     (2) mahāvyasanaṃ ekaviṣayāsakti f.
     -Maniac, a. unmatta vātula. -s. unmattaḥ vātulaḥ See Mad.

Manifest, a. spaṣṭa sphuṭa vyakta pratyakṣa pra-kāśa prakaṭa suvyakta-spaṣṭa-prakāśa parisphuṭa abhivyakta prakaṭita āvirbhūta; prādurbhūta; 'to become m.' prādurbhū 1 P, āvirbhū prakaṭī-spaṣṭībhū prakāś 1 A. -v. t., 'make m.' prakāś c., vyaṃj 7 P or c., spaṣṭīkṛ 8 U, āviṣkṛ prakaṭī-pratyakṣī-sphuṭī-kṛ viśadīkṛ prakaṭayati (D.), sūc dṛś 10, c.; āvirbhūtajyotiṣāṃ brāhmaṇānāṃ (U. 4.) 'to whom the Supreme Light has m. ed itself'
     -ation, s. āviṣkaraṇaṃ prakāśanaṃ vyaṃjanaṃ sphuṭīkaraṇaṃ &c.
     (2) vyakti f., prakāśatā spaṣṭatā āvirbhāvaḥ prādurbhāvaḥ pratyakṣatā avabhāsaḥ prākaṭyaṃ.
     -er, s. prakāśakaḥ vyaṃjakaḥ.
     -ly, adv. vyaktaṃ spaṣṭaṃ sphuṭaṃ suvyaktaṃ parisphuṭaṃ.
     -ness, s. vyaktatā spaṣṭatā &c.
     -Manifesto, s. prakāśana-ghoṣaṇāpatraṃ jñāpana-prasiddhi-patraṃ.

Manifold, a. See under Many.

Manikin, s. kṣudranaraḥ māṇavakaḥ manuṣyakaḥ.

Maniple, s. muṣṭi m. f.
     (2) laghugulmaḥ.

Manipulate, v. t. hastābhyāṃ kṛ 8 U or vi-dhā 3 U; hastau vyāpṛ c. or cal or vikṣip 6 P.
     -ion, s. hastavyāpāraḥ hastādicālanaṃ-vikṣepaḥ.

Manna, s. (Of bamboos) vaṃśaro(lo)canā tvakkṣīrī vaṃśajā śubhrā vaṃśakṣīrī vaiṇavī.

Manner, s. prakāraḥ rīti f., vidhā vidhiḥ rūpaṃ mārgaḥ paryāyaḥ kramaḥ; paddhati f., saraṇiṇī f.; 'in this m.' itthaṃ evaṃ anena prakāreṇa &c.; 'in that m.' 'in such a m.' tathā tena prakāreṇa evaṃvidhaṃ tathāvidhaṃ evaṃrūpeṇa &c.; 'in like m.' tathā tathaiva evameva tadvat.
     (2) (Kind) bhedaḥ viśeṣaḥ prakāraḥ.
     (3) ākāraḥ ākṛti f., rūpaṃ mukhacaryā vadanākṛtiḥ.
     (4) (M. s) ācāraḥ ācaraṇaṃ vṛtti f., vṛttaṃ vartanaṃ vyavahāraḥ caryā rītiḥ; niyamaḥ caritaṃ śīlaṃ mārgaḥ saṃpradāyaḥ dhārā abhyāsaḥ (habitual m. s); 'good m. s' sadācāraḥ sadvartanaṃ vinayaḥ sunīti f., śiṣṭācāraḥ maryādā suśīlatā śiṣṭatā sabhyatā śiṣṭasaṃpradāyaḥ; 'bad m. s' amaryādā durācāraḥ anītiḥ; kurītiḥ; 'm. s of a country' deśācāraḥ deśavyavahāraḥ; 'violation of good m. s' maryādā-vinaya-atikramaḥ.
     -ed, a. suśīla śiṣṭācāra vinīta; 'ill -m.' aśiṣṭa asabhya duḥśīla durmaryāda avinīta.
     -ism, s. ekarītisevanaṃ ekarasatvaṃ.
     -less, a. avinīta durācāra aśiṣṭa amaryāda.
     -ly, a. śiṣṭa vinīta sabhya suśīla sujana sadācāra sādhuvṛtta śiṣṭācāra. -adv. savinayaṃ śiṣṭavat.

Manoeuvre, s. yānaprakāraḥ yuddhavyapadeśaḥ.
     (2) prayukti f., kauśalaṃ vaidagdhyaṃ upāyaḥ vyapadeśaḥ māyā vidagdhaprayogaḥ kapaṭopāyaḥ. -v. t. vi-dagdhopāyaṃ rac 10 or yuj 10, chalaṃ-vyapadeśaṃkṛ 8 U.

Manor, s. grāmādhyakṣabhūmi f., sthānaṃ; 'lord of the m.' grāmeśvaraḥ grāmaṇīḥ.

Mansion, s. harmyaṃ saudhaṃ gṛhaṃ maṃdiraṃ bhavanaṃ gehaṃ sadanaṃ niketanaṃ śālā āyatanaṃ; See House; 'lunar m.' nakṣatraṃ dakṣajā vidhupriyā.

Mantle, s. prāvāraḥ-rakaḥ avaguṃṭhanaṃ āvaraṇaṃ pidhānaṃ. -v. t. ā-prā-vṛ 5 U. samākṝ 6 P. ā-cchad 10. -v. i. pravṛdh 1 A. vistṝ-vitan pass.; pra-vi-sṛp 1 P.
     (2) udgam 1 P. utsṛp āvirbhū 1 P.
     (3) utsic pass., phenāyate (D.).
     (4) mud 1 A. ānaṃd 1 P, utsavaṃ kṛ 8 U; See Delight.

Mantua, s. strīvastraṃ-paridhānaṃ.

Manual, a. hastya hasta in comp.: 'm. am' śilpaṃ kalā; 'm. dexterity' hastakauśalaṃlāghavaṃ; 'm. labour' vrātaṃ āyāsaḥ; 'sign m' svākṣaraṃ svahastākṣaraṃ. -s. laghupustakaṃ saṃkṣiptagraṃthaḥ sārasaṃgrahaḥ.

Manufacture, s. nirmāṇaṃ viracanaṃ-nā ghaṭanaṃnā utpādanaṃ śilpakarman n., śilpanirmāṇaṃ.
     (2) śilpanirmitaṃ-dravyaṃ-vastu. -v. t. śilpena nirmā 3 A, 2 P. or kḷp c. or rac 10 or vi-dhā 3 U or kṛ 8 U.
     -al, a. śilpika (kī f.).
     -er, s. śilpakāraḥ śilpin m., śilpikaḥ
     -Manufactory, s. śilpaśālā-gṛhaṃ nirmāṇaśālā-gṛhaṃ.

Manumit, v. t. dāsyād muc 6 P or c. or mokṣ 10.
     -Manumission, s. dāsyamocanaṃ baṃdhanamokṣaḥ.

Manumotive,
     Manumetor, a. hastaprerita.

Manure, s. sāraḥ bhūmilepaḥ purīṣādi n. -v. t. purīṣādinā lip 6 P, sāraṃ ni-dhā 3 U or nikṣip 6 P.

Manuscript, s. hastalekhaḥ-likhitaṃ lekhyaṃ likhitaṃ. -a. likhita hastalikhita.

Many, a. bahu bahula aneka bhūyiṣṭha prabhūta pracura bahusaṃkhyaka bhūyas vipula naika-nānā- in comp.; 'of m. kinds' aneka-nānā-vidha; 'as m. as' 'so m.' yāvat-tāvat yāvatsaṃkhyaka-tāvatsaṃkhyaka yati-tati; 'how m.' kiyat kati (pl.); 'of how m. kinds' katividha -a., 'in m. places' bahutra anekatra; 'in m. ways' bahudhā anekadhā; 'how m times' katikṛtvaḥ kativārān; 'm. times' bahuśaḥ bhūyo bhūyaḥ muhurmuhuḥ anekaśaḥ aneka-bahu-vāraṃ punaḥ-punaḥ bahukṛtvaḥ; 'so m.' etāvat iyat -s. samūhaḥ samavāyaḥ saṃghātaḥ; samājaḥ; 'the good of them.' samājahitaṃ. In comp. ex. by bahu or nānā; bahuparṇa nānāvarṇa bahujihva &c.
     -Manifold, 'many-sided' a. nānāvidhaprakāra bahuguṇa-rūpa aneka aneka-nānā-rūpa vividha bahuvidha-prakāra; nānā in comp.
     -ly, adv. bahudhā anekadhā nānāvidhaṃ.
     -ness, s. bāhulyaṃ anekatā.

Map, s. varṇanaṃ deśālekhyaṃ ālekhyapatraṃ. -v. t. (deśādīn) abhilikh 6 P, varṇ 10, citr 10.

Mar, v. t. han 2 P, vi- naś c., vilup 6 P or c., apakṛ 8 U, kṣaṇ 8 P, duṣ c (dūṣayati); See Spoil,; 'without m. ring its beauty' lāvaṇyahāniṃ vinā rūpakṣatiṃ vinā
     -Marplot, s. kāryavighātakaḥ vighnakaraḥ.

Marasmus, s. kṣayaḥ yakṣman m., śoṣaḥ.

Maraud, v. i. loptrārthaṃ paribhram 1, 4 P or upadru 1 P or upaplu 1 A.
     -er, s. upadravin m., upaplavakārin n., luṃṭhakaḥ.
     -ing, s. upaplavaḥ upadravaḥ loptrārthaṃ paribhramaṇaṃ.

Marble, s. marmaropalaḥ ślakṣṇaḥ prastaraḥ maṇiśilā śilā pāṣāṇaḥ.

Marcescent, a. viśīryamāṇa.

March, v. i. pra-yā 2 P, pra-gam 1 P, pra-saṃcal-r 1 P, vraj 1 P, pra-sthā 1 A; See Advance, 'm. against' abhi-yā abhinir-yā prati-gam-vraj; saṃmukhaṃ yā; 'who m.-es slowly,' maṃdagāmī; 'who m. es fast' jaṃbālaḥ tarasvī javanaḥ atijavaḥ. -v. t. pra-sthā c. (sthāpayati) pra-yā c. -s. phālgunacaitraṃ pūrvacaitraḥ.
     (2) gamanaṃ yānaṃ yātrā prasthānaṃ pragamanaṃ prayāṇaṃ abhiniryāṇaṃ; 'at a distance which is some days' m.' divasakramagamye'dhvani (Ka. 258) 'going by hasty (forced) m. -es' avicchinnakaiḥ prayāṇakairvahan (Ka. 340); 'difficult m.' durgasaṃcaraḥ saṃkramaḥ; 'm. ing with an army against the enemy' abhiṣeṇanaṃ; 'a m. -ing army' pracakraṃ calitaṃ; 'a hostile m.' abhikramaḥ āsāraḥ
     -Marches, s. deśasīmā-paryaṃtaḥ.

Mare, s. vaḍavā aśvā vāmī turagī vājinī.

Margin, s. prāṃtaḥ dhāraḥ-rā paryaṃtaḥ taṭaṃ upāṃtaḥ sīmā parisaraḥ upakaṃṭhaḥ kacchaḥ.
     -al, a. prāṃtastha prāṃtavartin.
     -ally, adv. prāṃtataḥ anuprāṃtaṃ.

Marinate, s. saṃdhitaṃ saṃdhānaṃ. -v. t. saṃ-dhā 3 U upaskṛ 8 U.

Marine, a. sāmudra (drī f.), samudrīya samudraviṣayaka samudraja samudra (Sea, q. v.) in comp.; 'm. -fight' nauyuddhaṃ jalasaṃgrāmaḥ. -s. nauyodhaḥ samudrīyasainikaḥ.
     (2) yuddhanausamūhaḥ.
     (3) nāvikaprakaraṇaṃ viṣayaḥ.

Mariner, s. nāvikaḥ potavāhaḥ samudrayāyin-gāmin m.

Marionette, s. sūtracālitā-putrikā or putralikā.

Marital, a. pati-svāmi-viṣaya.

Maritime, a. samudrīya samudra in comp.
     (2) nāvika (kī f.), nāvya.
     (3) samudratīrastha.

Marjoram, s. samīraṇaḥ maruvakaḥ prasthapuṣpaḥ phaṇijjakaḥ jaṃbīraḥ parṇāsaḥ kaṭhiṃjaraḥ kuṭherakaḥ.

Mark, s. lakṣaṇaṃ. cihnaṃ aṃkaḥ liṃgaṃ lāṃchanaṃ vyaṃjanaṃ abhijñānaṃ.
     (2) kalaṃkaḥ lakṣman n., aṃkaḥ biṃduḥ; 'm. on the body' sāmudraṃ lakṣaṇaṃ; 'whose distinctive m. is boldness' sāhasalāṃchanaḥ; 'freckly m.' jaḍulaḥ kālakaḥ pipluḥ tilakaḥ; 'an interpreter of bodily m. s' sāmudrikaḥ.
     (3) le(re)khā aṃkaḥ.
     (4) lakṣyaṃ śaravyaṃ vedhyaṃ bāṇalakṣyaṃ; lakṣaṃ; 'hitting the m.' lakṣyabhedaḥ; 'hit the m.' lakṣyaṃ bhid 7 P or vyadh 4 P; 'wide of the m.' aprastuta aprāstāvika (kī f.). -v. t. aṃk 10, cihnayati-mudrayati (D.), lāṃch 1 P.
     (2) kalaṃkayati-malinayati (D.), malinī-kaluṣīkṛ 8 U.
     (3) likh 6 P, rekhāḥ likh.
     (4) lakṣ 10, ā-upa--; ni-r-pra-saṃ-ava-īkṣ 1 A. ava-dhā 3 U; āloc 10, vimṛś 6 P; nirūp 10; 'm. out' paricchid 7 P, sīmāṃ nirdhṛ 10 or nirdiś 6 P, lakṣ bāhyarekhāṃ likh.
     -ed, a. cihnita mudrita aṃkita kṛta-lakṣaṇa-lāṃchana mudrāṃkita; 'an arm m. with the scar of the bow-string' maurvīkiṇāṃkaḥ bhujaḥ (S. l.).
     -Marksman, s. lakṣyabhedinvedhin m., susaṃdhānī śarābhyāsakuśalaḥ dhanurvid.

Market, s. vipaṇi-ṇī f., āpaṇaḥ niṣadyā paṇyavīthī paṇyavīthikā haṭṭaḥ paṇya or vikrayaśālā or sthānaṃ nigamaḥ.
     (2) krayavikrayaḥ vi-paṇaḥ. -v. i. paṇ 1 A, vyavahṛ 1 P; 'm. -day' haṭṭadivasaḥ; 'm. place' See (s.); 'm.-rate or-price' paṇyamūlyaṃ arghabalābalaṃ; 'm. -town' mukhyanagaraṃ karvaṭaḥ.
     -able, a. paṇya paṇyārha krayavikrayayogya.

Marking
     -ink, s. akṣayyamasī.

Marl, s. cikkaṇamṛttikā.

Marmalade, s. miṣṭānnaṃ svāduphalaṃ.

Marmorean, a. pāṣāṇanirmita.

Marmoset, s. kṣudraplavaṃgaḥ vānaraḥ.

Maroon, a. ghanāruṇa ghanarakta.

Marquee, s. paṭavāsaḥ-maṃḍapaḥ upakāryā vastragṛhaṃ.

Marrow, s. medas n., majjā vapā vasā asthi-deha-sāraḥ asthijaṃ snigdhā.
     (2) sāraḥ-raṃ garbhaḥ mukhyāṃśaḥ; 'he has knocked the m. out in no time' acirādeva tena sarvasya sāraḥ niṣkṛṣṭaḥ-gṛhītaḥ.
     -less, a. majjāmedo-hīna a-niḥ-sāra.
     -y, a. medasvin sāravat sasāra.

Marry, v. t. vi-ud-vah 1 P, pari-ṇī 1 P, upa-yam 1 A, prati-pari-grah 9 P.
     (2) (Take for husband) (patiṃ) vid 6 U or labh 1 A or adhigam 1 P, vṛ 5 U, 10 (varayati) vṝ 9 U, patyā saṃyuj pass.
     (3) (Give in marriage) vivāhaṃ kṛ c., pāṇiṃ grah c., pra-dā 3 U, pāṇigrahaṇaṃ saṃ-pad c.; vivāhena saṃyuj 7 U, 10 or saṃbaṃdh 9 P, -adv. nūnaṃ khalu; See Indeed. -age, s. vivāhaḥ udvāhaḥ upayamaḥ pariṇayaḥ pāṇigrahaḥ-haṇaṃ pāṇipīḍanaṃ dāraparigrahaḥ-adhigamanaṃ-kriyā; 'give in m.' vivāhavidhinā dā or prati-pad c.; 'm. -contract' vāṅniścayaḥ; 'm. -price' śulkaḥ-lkaṃ; 'm. -gifts' yautakaṃ audvāhikaṃ pāriṇāyyaṃ sudāyaḥ. 'm. -string' (vivāha-)kautukaṃ maṃgalasūtraṃ.
     -ageable, a. vivāhayogya pariṇeya vivāhavayaska udvāhocita.
     -ed, a. ūḍha pariṇīta upayata kṛtavivāha jātopayama niviṣṭa; 'a m. man' strīmān kuṭuṃbī sabhāryaḥ kṛtadāraḥ sapatnīkaḥ; 'a m. woman' sabhartṛkā pati-patnī sadhavā suvāsinī; 'twice m.' punarbhūḥ didhiṣuḥ-ṣūḥ; 'one m. before his elder brother' parivettṛ; 'the sin of such marriage' pārivedyaṃ.

Mars, s. maṃgalaḥ bhaumaḥ aṃgārakaḥ bhū-mahī-sutaḥ lohitaḥ rudhiraḥ kujaḥ lohitāṃgaḥ.
     (2) kumāraḥ kārtikeyaḥ guhaḥ skaṃdaḥ śaktidharaḥ ṣaḍānanaḥ mahāsenaḥ śarajanman m., senānīḥ agnibhūḥ viśākhaḥ ṣāṇmāturaḥ.

Marsh, s. anūpadeśaḥ kacchaḥ kacchabhū-bhūmi f., sajala-jalāḍhya-bhūmiḥ.
     -y, a. anūpa ānūpa (pī f.), jalāḍhya jalapūrṇa sajala jalamaya (yī f.).

Marshal, s. balādhyakṣaḥ saṃvidhātṛ m., vyava-sthāpakaḥ. -v. t. vinyasū 4 U, vi-rac 10. vyūh 1 U, krameṇa rac or sthā c. (sthāpayati) saṃvi-dhā 3 U.

Mart, s. krayavikrayasthānaṃ āpaṇaḥ; See Market.

Martial, a. yuddha-raṇa-viṣayaka sāṃgrāmikasāmarika (kī f.).
     (2) raṇayogya samarocita.
     (3) raṇapriya samarāsakta samara-raṇa-kāma 'm. music' raṇavādyaṃ.

Martinet, s. tīkṣṇa or ugra-daṃḍaḥ or śāsanaḥ.

Martingal, s. talikā adhobaṃdhanaṃ.

Martyr, s. svadharmārthaṃ-svamatārthaṃ tyaktaprāṇaḥ or dehatyāgin m. or nyastajīvitaḥ; 'a blessed m.' sugṛhītanāmā &c.
     -dom, s. svadharmārthaṃsvamatarakṣaṇārthaṃ prāṇa-jīvita-tyāgaḥ or prāṇotsargaḥ or dehanyāsaḥ.

Marvel, s. kautukaṃ āścaryaṃ vismayahetuḥ camatkāraḥ adbhutaṃ citraṃ citra-adbhuta-vastu n. -v. i. vi-smi 1 A, sāścarya-savismaya -a. bhū 1 P, vismayena ākulībhū or abhibhū pass.
     -lous, a. adbhuta sāścarya citra. āścaryakara (rī f.), vismayāvaha āścarya; 'a m. tale' citrā kathā; 'a m. deed' adbhutaṃ karma.
     -lously, adv. adbhutaṃ citraṃ.
     -lousness, s. citratā &c.

Mascot,
     -te, śubhavastu n.

Masculine, a. pauruṣa (ṣī f.), puṃjātīya aklība puṃ-puruṣa- in comp.
     (2) puruṣaśīla-svabhāva puruṣaprakṛti; 'm. gender' puṃs pulliṃgaṃ; 'the word' dāra is plural and m. (of m. gender)' dārāḥ puṃbhūmni; 'a m. woman' ṛṣabhī.
     -ly, adv. puṃvat puruṣavat.
     -ness, s. puṃstvaṃ pauruṣaṃ.

Mash, v. t. saṃpiṣ 7 P, saṃ-mṛd 9 P, kṣud 7 U, cūrṇ 10. -s. saṃpeṣaḥ saṃcūrṇanaṃ udapeṣaḥ.

Mask, s. varṇakaḥ varṇikā kapaṭa-chadma-mukhaṃ.
     (2) chadman n., kapaṭaḥ-ṭaṃ chalaṃ vyājaḥ apa-vyapa-deśaḥ.
     (3) kṛtrima-chadma-veśaḥ; 'to throw off the m.' (pūrvanigūḍhān) nijamanorathān āviṣkṛ 8 U or prakaṭīkṛ. -v. t. chadmamukhena guh 1 U or pracchad 10; guh apavṛ c., gup 1 P.
     -ed, a. channa-gupta-mukha (khī f.), savarṇika.
     (2) chadmaveśin kapaṭaveśa; See Disguised, 3 gupta channa gūḍha.
     -er, s. chadmaveśin m., kapaṭarūpin m., &c.

[Page 280]

Mason, s. lepakaḥ lepakāraḥ sudhājīvin m., palagaṃḍaḥ.
     -ry, s. sudhā-lepa-karman n., iṣṭakāracanaṃ-nirmāṇaṃ.

Masquerade, v. i. chadmaveśaṃ dhṛ 10, viḍaṃb 10, kapaṭaveśaṃ pari-dhā 3 U. -s. chadma-kapaṭaveśadhāraṇaṃ chadmaveśakrīḍā viḍaṃbanakrīḍā.
     -er, s. chadmaveśadhārin m., kapaṭaveśin m.

Mass, s. piṃḍaḥ ghanaḥ gaṃḍaḥ.
     (2) rāśiḥ ni-pra-cayaḥ nikaraḥ samūhaḥ oghaḥ puṃjaḥ saṃghaḥ gaṇaḥ samāhāraḥ nivahaḥ; See Multitude, 'in m. es' saṃghaśaḥ gaṇaśaḥ; 'in the m.' sākalyena.
     -ive, -y, a. sthūla guru sthūlākāra bṛhat bṛhat-sthūla-parimāṇa gurubhāra sabhāra; piṃḍita piṃḍākāra.
     -iveness, s. sthūlatā gurutvaṃ mahattvaṃ gurubhāraḥ.

Massacre, v. t. (krauryeṇa) han 2 P, vyāpad c., sūd 10, vi-śas 1 P, pramaṃth 9 P, nirdal c. (dalayati); See Kill. -s. saṃhāraḥ viśasanaṃ ghātaḥ pramāthaḥ niṣūdanaṃ pamāpaṇaṃ; See Killing.

Massage, aṃga-mardanaṃ-saṃvāhanaṃ.

Mast, kūpakaḥ kūpadaṃḍaḥ guṇavṛkṣakaḥ.

Master, s. prabhuḥ īśvaraḥ īśaḥ nāthaḥ svāmin m., adhipaḥ adhipatiḥ bhartṛ m., sevyaḥ; See Lord, serving two m. s' ubhaya- vetana ubhayasvāmika; 'one's own m.' svataṃtra svādhīna aparāyatta; 'to be m. of' ex. by (s.) or pra-bhū 1 P, īś 2 A (with gen.) 'I am not m. of myself' aprabhurasmi ātmanaḥ (Ka. 36), na prabhavāmyātmanaḥ; gātrāṇāmanīśosmi saṃvṛttaḥ (S. 2)
     (2) adhikārin m., adhyakṣaḥ adhiṣṭhātṛ m. adhikṛtaḥ avekṣakaḥ adhīśaḥ nāyakaḥ. patiḥ mukharaḥ agraṇīḥ; 'm. of a family' kulapatiḥ kauṭuṃbikaḥ kuṭuṃbin m. 'm. of the horse' aśvādhyakṣaḥ; 'm. of sports' narma-keli-sacivaḥ
     (3) śikṣakaḥ guruḥ adhyāpakaḥ ācāryaḥ upādhyāyaḥ.
     (4) paṃḍitaḥ kuśalaḥ pāraṃgataḥ nipuṇaḥ vyutpannaḥ 'm. -hand' uttama-parama-karmakāraḥ; 'm. -workman' mukhyaśilpin m., karmakārāgraṇīḥ; 'm.-piece' apratisaṃ-nirupamaṃ-kṛtyaṃ atyuttamaṃ-atyutkṛṣṭaṃ-karma 'm. stroke' vaidagdhya-cāturya-karma atyuttamakriyā. -v. t. abhyaṃtarīkṛ 8 U, pāraṃ gam 1 P; 'who has m. ed all sciences' sakalaśāstrapāraṃgataḥ.
     (2) vaśīkṛ dam c. (damayati); parā-abhi-bhū 1 P, ji 1 P.
     -ly, a. anupama; apratima atyuttama advitīya atyutkṛṣṭa parama; atula atikuśalanipuṇa. -adv. atyutkṛṣṭaṃ paramanipuṇatayā.
     -ship, s. prabhutvaṃ svāmitvaṃ ādhipatyaṃ aiśvaryaṃ prādhānyaṃ &c.
     -y, s. prabhutvaṃ aiśvaryaṃ ādhipatyaṃ adhikāraḥ adhiṣṭhātṛtvaṃ svāmyaṃ.
     (2) utkarṣaḥ śreṣṭhatā ādhikyaṃ prādhānyaṃ mukhyatā parama-uttama-śreṣṭha-padaṃ.
     (2) prāvīṇyaṃ ati-naipuṇyaṃ paramakauśalaṃ-pāṭavaṃ pāraṃgatatā pratiṣṭhā; 'you have attained great m. over all sciences of arms' gatosi sarvāsvāyudhavidyāsu parāṃ pratiṣṭhāṃ (Ka. 77); 'to have m. over' abhi-bhū pra-bhū īś vaśīkṛ; See above.

Masticate, v. t. carv 1 P, 10, saṃdaṃś 1 P.
     -ion, s. carvaṇaṃ daṃśanaṃ daṃtairniṣpeṣaṇaṃ.
     -ory, a. carvaṇocita. -s. carvyaṃ.

Mat, s. kaṭaḥ kiliṃjaṃ āstaraṇaṃ pādapāśī. -v. t. kaṭaiḥ āstṛ 5 U.
     (2) saṃgraṃth 9 P, saṃśliṣ c., jaṭilīkṛ 8 U; 'm. ed hair' jaṭā saṭā jūṭakaṃ jaṭā-saṭā-jūṭaḥ; 'having m. ed hair' jaṭila jaṭin.

Match, s. samaḥ samānaḥ tulyaḥ samāna-tulyabalaḥ tulyaśaktiḥ-parākramaḥ pratidvaṃdvin m.; 'let us (two) make a m.' āvāṃ prati-dvaṃdvinau bhavāva.
     (2) (One of a pair) yamaḥ yamakaḥ-la yugmakaḥ samāna-sama-kakṣaḥ.
     (3) vi-vāhaḥ vivāha-prema-saṃbaṃdhaḥ-ghaṭanā-yogaḥ; 'bringing together a m. of equal merits' samānayaṃstulyaguṇaṃ vadhūvaraṃ (S. 5.).
     (4) yuddhaṃ; 'a m. of cocks &c.' prāṇidyūtaṃ samāhvayaḥ; 'boxing m.' mallakīḍā-yuddhaṃ muṣṭīmuṣṭiyuddhaṃ.
     (5) agniśalākā; 'to be a m. for' ex. by alaṃ with dat.; daityebhyo hariralaṃ (S. K.); 'one wrestler is a m. for another' alaṃ mallo mallāya prabhavati mallo mallāya; 'to be more than a m. for' atītya-ati-kramya-vṛt 1 A or sthā 1 P; atītya harito harīṃśca vartaṃte vājinaḥ (S. 1); or by adhika- -a. or atiric-viśiṣ- pass., with abl.; senāśatebhyodhikā buddhiḥ (Mu. 1). -v. t. tul 10 (tulayati) tulyī-samī-kṛ 8 U, upa-prati-mā 3 A; tulyatayā ghaṭ c. (ghaṭayati) or samā-nī 1 P or saṃyuj 7 U, 10.
     (2) samaṃ dṛś c., pratirūpaṃ-upamāṃ-nirdiś 6 P; oft. ex. by tulya sama (Equal, q. v.); 'it was a well-m. ed fight' tulyapratidvaṃdvi babhūva yuddhaṃ (R. VII. 37); 'palaces can m. you' prāsādāstvāṃ tulayitumalaṃ (Me. 65); 'he will m. you in strength' balaviṣaye sa tvayā tulāṃ samārokṣyati.
     (3) tulyabalaṃ-samaṃyuj or puraskṛ pratiyudh c.
     (4) vivāhārthaṃ prati-pad c. or pra-dā 3 U, 1 P, pari-ṇī c., udvah c.
     (5) saṃ- yuj samā-dhā 3 U, anurūpa -a. kṛ. -v. i. yuj pass., upa-mā pass., tulya-anurūpa -a. bhū; sadṛśī-anuguṇī-bhū saṃvad 1 P.
     (2) saṃgam 1 A, saṃmil 6 P, saṃ-i 2 P, saṃgamanuvraj 1 P, saṃsṛj pass.
     (3) vivāhārthaṃ dā-pass.
     -ed, a. tulyabala-śakti samavikrama; upamita &c.
     (2) vivāhita kṛtavivāha kṛtopayama.
     -less, a. atula nirupama anupama advitīya apratirūpa apratima anupameya; atulya asadṛśa (śī f.).
     -lessly, adv. anupamaṃ aprati-rūpaṃ.
     -lessness, s. anupamatā &c.

Mate, s. sahāyaḥ sahacaraḥ mitraṃ saṃgin m., sakhi m.
     (2) bhartṛ m. svāmin m. patiḥ; (female) sahacarī sakhī patnī vadhūḥ bhāryā priyā dayitā; See Wife; 'an elephant's m.' vaśā kariṇī hastinī
     (3) sahāyaḥ sahakārin m.

Material &c., See under Matter.

Maternal, a. mātṛka (kī f.), mātṛsaṃbaṃdhin; mātṛ -in comp.; 'm. uncle' mātulaḥ (lānī f.); 'm. affection' apatyasnehaḥ putraprīti f., vātsalyaṃ; 'm. duty' mātṛdharmaḥ.

Mathematics, s. gaṇitaṃ gaṇitaśāstraṃ-vidyā saṃkhyā-parimāṇa-vidyā gaṇanāvidyā.
     -Mathe-
     -matic, -al, a. gaṇitaviṣayaka gaṇitasaṃbaṃdhin.
     (2) gaṇitaśāstrānurūpa.
     -ally, adv. gaṇitānusāreṇa.
     -ian, s. gaṇitavidyājñaḥ gaṇitaśāstrajñaḥ-vid gaṇitajñaḥ.

Matin, a. prātaḥkālīna prātaḥkālika (kī f.), pragetana (nī f.), prātar in comp. -s. (M. S) prātarupāsanā; prātaḥ kṛtyaṃ-karman n.

Matrice, s. garbhāśayaḥ jarāyuḥ.
     (2) mudrākṣarasaṃskāraḥ.

Matricide, s. mātṛhatyā-vadhaḥ-ghātaḥ.
     (2) mātṛghātin-mātṛhan m., mātṛghnaḥ mātṛghātakaḥ.

Matriculate, v. t. saṃkārapūrvaṃ vidyālayaṃ praviś c. -s. vidyālayapraviṣṭaḥ.

Matrimony, s. vivāhaḥ pariṇayaḥ upayamaḥ udvāhaḥ; See Marriage. -ial, a. vaivāhikaaudvāhika- (kī f.); 'm. alliance' vivāhasaṃbaṃdhaḥ.
     -ially, adv. vivāhavidhyanurūpaṃ.

Matron, s. puraṃdhrī āryā prauḍhā gṛhiṇī gehinī putriṇī sutinī kuṭuṃbinī putravatī.
     -ly, a. puraṃdhrīyogya gṛhiṇīsadṛśa (śī f.); dhīra gaṃbhīra prauḍha ārya vinīta.

Matter, s. dravyaṃ vastu n., sthūla or ghana-dravyaṃ or vastu bhautikavastu sākāradravyaṃ mūrti f.
     (2) sādhanaṃ prakṛti f., upakaraṇaṃ kāraṇaṃ upādānaṃ.
     (3) dravyaṃ vastu padārthaḥ; arthaḥ viṣayaḥ prakaraṇaṃ; padaṃ āspadaṃ prastāvaḥ prasaṃgaḥ.
     (4) prayojanaṃ hetuḥ kāraṇaṃ kāryaṃ vyāpāraḥ arthaḥ.
     (5) sāraḥ tattvaṃ arthaḥ gurutvaṃ gauravaṃ mahattvaṃ prabhāvaḥ.
     (6) pūyaṃ dūṣyaṃ kṣatajaṃ pūyaraktaṃ-śoṇitaṃ; 'm. in hand' prakṛtaṃ prastutaṃ; 'm. of dispute' vivādavastuviṣayaḥ-āspadaṃ &c.; 'it is of no m.' yatkiṃcitkarametat nirarthakaṃ; sūkṣmavicārasyāviṣayaḥ; 'an important m.' gurvarthaḥ; 'of no m' nirarthaka niḥsāra aguru; 'what is the m. with her' kiṃ tasyā vṛttaṃ kastasyā vṛttāṃtaḥ. -v. i. Ex. by arthaḥ or by kiṃ kāryaṃ with instr.; 'what m. s it to me' kiṃ mama tena kāryaṃ korthaḥ &c.; 'it m. s very little', 'it m. s not' laghvarthametat nāyaṃ garīyānarthaḥ
     (2) pūyapūrṇa -a. bhū 1 P. pūyaṃ utpad c.
     -y, a. pūyapūrṇa-yukta-garbha sapūya-
     -Material, a. bhūtātmaka bhautika (kī f.), bhūtamaya (yī f.), ādhi-pāṃca-bhautika mūrta dravyamaya prākṛtika (kī f.); ghana sthūla jaḍa.
     (2) apāramārthika (kī f.), anātmīya.
     (3) sāravat sasāra vāstavika (kī f.).
     (4) guru mahat paramārtha gurvartha; āvaśyaka (kī f.), mukhya pradhāna viśiṣṭa; See Principal; 'm. world' bhūtasṛṣṭi f., sthūlaṃ jagat; 'm. body' sthūla-jaḍa-dehaḥ; bhautikapiṃḍaḥ; 'm. cause' prakṛtiḥ upādānaṃ upādānakāraṇaṃ; 'proximity being not m.' sannidhānasya akiṃcitkaratvāt (S. B. 141). -s. sādhanaṃ upakaraṇaṃ dravyaṃ kāraṇaṃ upādānaṃ prakṛtiḥ padārthaḥ sādhanavastu; 'all m. s.' sāmagrī sajjā saṃbhāraḥ dravya or upakaraṇasāmagrī or saṃbhāraḥ; 'writing m. s.' lipisajjā lekhanasādhanāni; 'the m. of cloth' vastrayoniḥ-prakṛtiḥ.
     -ism, s. lokāyataṃ anātmavādaḥ cārvākamataṃ.
     -ist, s. lokāyatikaḥ anātmavādin m.; viṣayin m.
     -ity, s. bhautikatvaṃ mūrtimattvaṃ &c.
     -ly, adv. arthataḥ vastutaḥ tattvataḥ paramārthataḥ sārataḥ prakṛtitaḥ prakṛtyaiva.

Mattock, s. khanitraṃ ṭaṃkaḥ pāṣāṇadāraṇaḥ.

Mattress, s. (mṛdu-)ā-saṃ-staraḥ śayanīyaṃ āstaraṇaṃ tūlikā.

Mature, a. pakva su-pari-pakva pariṇata pakvatāmāpanna pākonmukha (khī f.), phalonmukha.
     (2) saṃpanna saṃ-pari-pūrṇa prauḍha siddha; 'm. deliberation' suvicāraḥ prasamīkṣya-suvimṛśya-vicāraḥ susamīkṣā suvimarśaḥ. -v. t. paripākaṃ nī 1 P, pari-ṇam c. (ṇamayati) pakvatāṃ-pākaṃ-utpad c., pac c.; saṃ-pad c., sādh c., siddhīkṛ 8 U, kaṭhorīkṛ; kalākalāpālocanakaṭhoramatibhiḥ (Ka. 7) 'whose mind was m. ed by studying &c.' -v. i. pac pass., pariṇam 1 P, pākaṃ-pariṇāmaṃ-i or 2 P or gam 1 P; kaṭhorī-prauḍhī-bhū 1 P; pariṇataprajñasya kavervāṇīṃ (U. 7) 'of m. ed intellect.'
     -ate, v. t. pac c., pari-ṇam c. -v. i. pac pass., pakvībhū pūyapūrṇa -a. bhū.
     -ation, s. pākaḥ vipari- -pariṇati f., pariṇāmaḥ.
     (2) sapūyatvaṃ pūyasrāvaḥ.
     -ative, a. pākala pācana paciṣṇu pūyajanana (nī f.).
     -ity,
     -ness, s. pākaḥ vi-pari-- pariṇāmaḥ vipakvatā pariṇati f., prauḍha-pakva-daśā pakvapariṇata-avasthā pakvabhāvaḥ kaṭhoratā prauḍhatā siddhi f., saṃpūrṇatā.
     -ly, adv. sapariṇāmaṃ sapākaṃ.
     (2) susamīkṣya suvimṛśya suvicārya samyagavadhārya.
     -Maturescent, a. āpakva pariṇāmonmukha.

Matutinal,
     Matutine, a. prātaḥkālikaprābhātika- (kī f.), pragetana (nī f.), uṣasya prātar in comp.

[Page 282]

Maudlin, a. āmatta mattaprāya-kalpa.

Maugre, adv. See 'In spite of' under
     Spite.

Maul, s. sthūlamudgaraḥ ghanaḥ. -v. t. mudgareṇalaguḍena pra-hṛ 1 P or taḍ 10.
     (2) vi-rūp 10, vikṛ 8 U.

Mausoleum, s. caityaṃ samādhiḥ.

Maw, s. udaraṃ jaṭharaḥ-raṃ.

Mawkish, a. arasa nīrasa niḥsattva; bībhatsa jugupsāvaha.

Maxillar,
     -y, a. hanusaṃbaṃdhin hanu in comp.

Maxim, s. sūtraṃ ukti f., vacanaṃ vākyaṃ vidhiḥ tattvaṃ niyamaḥ ā-ni-deśaḥ codanā kalpaḥ siddhāṃtaḥ; 'moral m.' nītivākyaṃ sadupadeśavacanaṃ.

Maximum, s. utama-parama-saṃkhyā.

May, s. Gen. ex. by Potential of verbs.
     (2) (Showing wish or blessing) ex. by Benedictive or Imperative, 'm. ged Siva protect you' pātu devaḥ śivo vaḥ; 'm I be satisfied' kṛtārtho bhūyāsaṃ.
     (3) (Liberty) gen. ex., by Pot.; See Liberty. 4 (Contingency) by Pot., with or without kadācit -s. vaiśākhajyeṣṭhaṃ.

Mayor, s. nagarādhyakṣaḥ purāgraṇīḥ.
     -Mayoral-
     -ty, s. purādhyakṣatā nagarādhikāraḥ.

Maze, s. gahanaṃ kuṃṭilamārgaḥ sugahanasthānaṃ durnirgamaṃ sthānaṃ.
     (2) vakratā gahanatā kauṭilyaṃ vaiṣamyaṃ.
     -y, a. gahana durnirgama kuṭila jihma ativakra.

Mead, s. madhu madhupānīyaṃ.
     2 Meadow, q. v.

Meadow, s. kṣetraṃ gopracāraḥ kedāraḥ.
     (2) sthalī vanasthalī śādvalaṃ yavasasthānaṃ; 'm. grass' yavasaṃ.
     -y, a. śādvala yavasīya.

Meagre, a. kṣāma kṛśa kṣīṇa; See Lean. 2 asāra virasa nīrasa phalgu (style); badhyaṃ rūkṣa (soil).
     (3) apūrṇa svalpa tanu stoka.
     -ly, adv. kārśyena svalpaṃ; 'm. attended' tanuparivāra.
     -ness, s. kṛśatā kṣīṇatā kṣāmatā rūkṣatā tanutā svalpatā &c.

Meal, s. saktu (m. pl.), kṣodaḥ cūrṇaṃ piṣṭaṃ.
     (2) bhojanaṃ aśanaṃ; āhāraḥ āhāravidhiḥ; 'took his m. s' āhāravidhimakarot bhojanaṃ nirvartayāmāsa śarīrasthitiṃ samapādayat 'good m.' subhojanaṃ; 'morning m.' prātarāśaḥ.
     -y, a. sacūrṇa kṣodamaya (yī f.),
     (2) komala masṛṇa mṛdu cūrṇasadṛśa (śī f.); m. mouthed' mṛdubhāṣin komalavāc.

Mean, a. madhya madhyaparimāṇa-pramāṇa madhyama.
     (2) madhya madhyama madhyasthita vyavahita madhyavartin aṃtargata; 'in the m.-while' 'in the m. -time' atrāṃtare.
     (3) nīca apa-ni-kṛṣṭa adhama jaghanya kadarya kutsita ni- hīna anārya khala duṣṭa vivarṇa pāmara prākṛta apasada kṣullaka yāpya avama avadya garhya laghu kupūya kheṭa in comp., aṇaka repha; tuccha kṣudra kṛpaṇa dīna (mind &c): (in birth) hīna-nīca-jāti aṃtyajātīya akulīna ku or in comp.; 'm.-spirited' laghucetas kṣudramānasa kṛpaṇabuddhi kāpuruṣa adhamavṛtti. -v. t. uddiś 6 P, iṣ 6 P, abhipra-i 2 P; oft. ex. by desid. forms, or by kāma or manas in comp. with inf.; 'now what do you m. to do' atha bhavān kiṃ kartumanāḥ or kiṃ cikīrṣati; See Intend. 2 gam c. (gamayati) budh c., dyut c., abhi-dhā 3 U, sūc 10, ni-rdiś; gen. ex by vṛt 1 A with loc., or by loc. simply; by artha para vācin in comp.; jyotiḥ-śabdastejasi vartate (S. B. 146); atra apacitiśabdaḥ pūjārthaḥ-pūjāparaḥpūjāvācī &c.; 'a speech m. ing censure' niṃdāparaṃ vacaḥ; 'what is meant by telling a lie' asatyamitti yaducyate tena kiṃ gamyate or asatyabhāṣaṇasya korthaḥ; 'what can all this m.' kaḥ prakāraḥ kimetat (Mal. 5), kiṃ nu etatsyāt (Mal. 1). -s. madhyamaparimāṇaṃ madhyatā madhyaṃ samapramāṇaṃ samapakṣaḥ.
     (2) aṃtaraṃ abhyaṃtaraṃ madhyāvadhiḥ aṃtarālaṃ.
     (3) parimitatā anatikramaḥ.
     (4) (Means) sādhanaṃ upakaraṇaṃ upāyaḥ karaṇaṃ dvāraṃ yogaḥ gati f., sāhāyyaṃ sāmagrī kāraṇaṃ hetuḥ; oft, ex. by instr.
     (4) āyaḥ vibhavaḥ; dravyaṃ dhanaṃ sāmarthyaṃ śakti f., dhanāgamaḥ; 'don't live beyond your m.' āyamaryādāṃ mātikrāma yathāvibhavaṃ-yathāśakti &c. vyayaṃ kuru; 'having moderate m.' nātidhana alpavibhava; 'by all m.' sarvathā sarvaprakāreṇa avaśyaṃ nūnaṃ khalu avaśyameva; 'by no m.' na sarvathā na kathaṃcana na kathaṃcit; 'by any m.' yena kena prakāreṇa yathā kathaṃcit kathamapi kathaṃcana kathaṃcit kathaṃ kathamapi; 'm. of subsistence' jīvana-sādhanaṃ-upāyaḥ-hetuḥ; upajīvikā.
     -ing, s. abhiprāyaḥ uddeśaḥ āśayaḥ arthaḥ tātparyaṃ bhāvaḥ ākūtaṃ iṃgitaṃ ākāṃkṣā.
     (2) vivakṣā vivakṣitaṃ arthaḥ; 'the m. of a word' padārthaḥ; 'literal m.' avayavārthaḥ padārthaḥ śabdārthaḥ; 'hidden m.' marman n., gūḍhārthaḥ; 'what is the m. of this laughter' kiṃnimittoyaṃ hāsaḥ. -a. arthavat sārtha pūrṇārtha caritārtha sākūta; 'casting at me a m. look' sākūtaṃ māṃ nirvarṇya.
     -ingless, a. nirarthaka anarthaka niṣkāraṇa animitta.
     -ingly, adv. sārthaṃ sākūtaṃ seṃgitaṃ.
     -ly, adv. kṛpaṇavat adhamavat dīnaṃ &c.; sāvajñaṃ sāvamānaṃ lāghavena; 'm. born' hīnajāti adhamavarṇa; 'm, attired' kṛpaṇa-anārya-veṣa.
     -ness, s. nīcatā adhamatā kadaryatā kutsitatā &c.; 'm. of birth' akulīnatā apakṛṣṭaṃ janma.

Meander, v. i. vakraṃ-kuṭilaṃ-jihmaṃ-gam or sṛp 1 P or 2 P; See Wind. -v. t. kuṭilīkṛ 8 U. -s. vakratā jihmatā kauṭilyaṃ vakra-jihma-kuṭila-gati f., sarpagatiḥ.
     -ing, a. vakra kuṭila-jihma-sarpa-gati visarpin viṣamagati.

Measles, s. masūrikā.

Measure, v. t. 3 A, 2 P, pra-pari--; tul 10, mānaṃ nirūp 10 or jñā 9 U.
     (2) gaṇ 10.
     (3) vibhaj 1 U, pari-kḷp c.; See Divide.
     (3) laṃgh 1 A, 10, atikram 1 U, 4 P, ati i 2 P. -v. i. Ex. by pra-pari-māṇa mātra mita parimita in comp. -s. mānaṃ pra-pari-māṇaṃ (fig. also); 'm. ing rod' mānadaṃḍaḥ; 'm. of capacity' pratīmānaṃ prasthaḥ.
     (2) vi- bhāgaḥ aṃśaḥ.
     (3) pramāṇaṃ paryaṃtaḥ mātrā maryādā sīmā; 'in some m.' īṣat kiṃcit alpamātraṃ; 'beyond m.' atimātraṃ nitāṃtaṃ atīva bhṛśaṃ.
     (4) upāyaḥ prayogaḥ sādhanaṃ yukti f., pravṛtti f., kriyā upacāraḥ; 'take m. s' upāyaṃ prayuj 7 A, 10 or āśri 1 U or avalaṃb 1 A, kārye pravṛt 1 A; 'mild m.' sāman n., sāmopāyaḥ.
     (5) chaṃdas n., vṛttaṃ.
     (6) tālaḥ layaḥ; 'the steps are in m.' pādanyāso layamanugataḥ (M. 2); 'the m. of a vowel' mātrā; 'in musical m.' svarabaddha -a.
     (7) apavartaḥ; 'having a common m.' sāpavarta.
     -ed, a. mita parimita; niyata nibaddha; See Limited. 2 sama samāna dhīra.
     -er, s. māpakaḥ mānanirūpakaḥ.
     -less, a. amita aparimāṇa.
     -ment, s. māpanaṃ mānaṃ pra-pari-māṇaṃ pra-pari-miti f.; 'rough m.' sthūlamānaṃ; 'accurate m.' sūkṣmamānaṃ.

Meat, s. āmiṣaṃ māṃsaṃ māṃsāhāraḥ; 'butcher's m.' sau(śau)naṃ.
     (2) annaṃ bhojanaṃ āhāraḥ; khādyaṃ; 'seller of m.' māṃsikaḥ sau(śau)nikaḥ vaitaṃsikaḥ kauṭikaḥ.

Mechanic, &c. See under Machine.

Medal s. mudrā kīrtimudrā pratiṣṭhāmudrā.
     -list, s. mudrāśāstrajñaḥ.
     (2) labdhakīrtimudraḥ.

Meddle, v. i. avyāpāreṣu vyāpāraṃ kṛ 8 U, (anyavyāpāreṣu) vyāpṛ 6 A, parakāryāṇi nirūp 10 or carc 6 P, 10, parādhikāracarcāṃ kṛ parādhikāraṃ praviś 6 P.
     (2) vyāpṛ vyāpṛta- -a. bhū.
     -er, s. parādhikāracarcakaḥ parakāryanirūpakaḥ -vyāpārin m., anyavyāpāracarcakaḥ.
     -ing, -some, a. parādhikāranirūpaka parakāryacarcāśīla; better by (v.). -s.,
     -someness, s. parakāryacarcā parādhikāranirūpaṇaṃ-praveśaḥ avyāpāreṣu vyāpāraḥ anyādhikāracarcā-niyogaḥ-nirūpaṇaṃ.

Medial, a. madhya See Intermediate.

Mediate, v. i. mādhyasthyaṃ kṛ 8 U, madhyasthaḥ bhū 1 P, madhye vṛt 1 A or gam 1 P, mādhyasthyena saṃ-dhā 3 U. -a. vyavahita madhyavartin madhyastha madhyasthita aṃtargata.
     -ion, s. mādhyasthyaṃ madhyasthatā.
     -ly, adv. mādhyasthena anyadvāreṇa-dvārā.
     -or, s. madhyasthaḥ madhyamapuruṣaḥ madhyasthitaḥ.
     -orship, s. madhyasthādhikāraḥ mādhyasthyaṃ.

Medicable, a. cikitsya upakramya sādhya upacārasādhya.

Medical, a. vaidya (dyī f.), auṣadhīya vaidyaka-āyurveda-saṃbaṃdhin vaidyakaviṣaya; 'm. science' āyurvedaḥ vaidyaśāstraṃ; 'm. treatment' vaidyabheṣaja-upacāraḥ auṣadha-bheṣaja-prayogaḥ; 'm. man' vaidyaḥ bhiṣak cikitsakaḥ.
     -ly, adv. vaidyaśāstrānurūpaṃ.

Medicament, s.
     Medicine. q. v.

Medicaster, s. chadmavaidyaḥ kūṭacikitsakaḥ.

Medicate, v. t. auṣadhaiḥ miśr 10 or saṃsṛj 6 P, auṣadhaguṇān dā 3 U or saṃkram c.
     (2) auṣadhaṃ dā; See Cure. -ion, s. auṣadhīyadravyasaṃsargaḥ-miśraṇaṃ.

Medicine, s. auṣadhaṃ bheṣajaṃ agadaḥ bhaiṣajyaṃ jāyuḥ; 'administering of m.' auṣadhopacāraḥ auṣadhopakramaḥ bheṣajaprayogaḥ cikitsā rukpratikriyā upakramaḥ upacāraḥ upacaryā vaidyakriyā-upacāraḥ-upakramaḥ.
     (2) (Science) āyurvedaḥ vaidyakaṃ vaidyaśāstraṃ.
     -al, a. auṣadhīya bhaiṣaja (jī f.), rogaghna (ghnī f.), rogahara rogahārin.
     (2) auṣadhaviṣayaka.

Medieval, a. madhyamakālīna.

Mediocre, a. sāmānya madhyama sādhāraṇa (ṇī f.), madhyama or sāmānya-guṇa or bhāva. -s. sāmānyaguṇaḥ naraḥ.
     -Mediocrity, s. sāmānyāḥ madhyamāḥ (pl.).
     (2) madhyamatā sāmānyatā madhyama or sāmānya-bhāvaḥ or daśā.

Meditate, v. dhyai 1 P, ciṃt 10, bhū c., vi-mṛś 6 P, manasā-vicar c. or kḷp c. or vi-bhū c., samā-dhā 3 U, vitark 10.
     (2) pari-saṃ-kḷp c., ciṃt yuj 7 U, 10, maṃtr 10 A; See Intend. -ion, s. dhyānaṃ ciṃtā vi-marśaḥ bhāvanaṃ-nā kalpanaṃ; (deep) aṃtardhyānaṃ samādhiḥ ātmaikāgratā praṇidhānaṃ prasaṃkhyānaṃ (haraḥ prasaṃkhyānaparo babhūva K. III. 40); 'religious m.' yogaḥ samādhiḥ samādhiyogaḥ &c.; 'deeply absorbed in m.' dhyānapara-magna-niṣṭha samādhistha.
     -ive, a. ciṃtā-dhyāna-para ciṃtā-dhyāna-śīla samādhistha samāhita saciṃta; 'by means of m. power' samādhiyogena praṇidhānabalenayogāt praṇidhānataḥ.

Mediterranean, a. bhūmadhyastha bhūveṣṭita madhyadeśīya madhyadeśastha.

[Page 284]

Medium, s. sādhanaṃ dvāraṃ dvār f. kāraṇaṃ ni-mittaṃ hetuḥ karaṇaṃ aṃgaṃ yogaḥ mārgaḥ; 'through the m. of my friend' manmitradvāreṇadvārā; 'through the m. of air' ākāśamārgeṇa.
     (2) madhyamatā sāmānya-madhya-pakṣa.

Medley, s. saṃkaraḥ sannipātaḥ pra-saṃ-kīrṇakaṃ dravyasaṃkulaṃ nānādravyasaṃmiśraṇaṃ-samūhaḥ. -a. saṃ-pra-kīrṇa saṃkula saṃmiśrita saṃkarīkṛta.

Medulla, s. majjā medas n.
     -ry, a. majjāsaṃbaṃdhin; medomaya (yī f.)

Meed, s. pāritoṣikaṃ pratiphalaṃ.

Meek, a. vinīta savinaya namra-śīla-vṛtti anuddhata agarva nirahaṃkāra saumya; See Humble. 2 dīna kṛpaṇa.
     -ly, adv. savi-nayaṃ namratayā anuddhataṃ namracetasā.
     (2) dīnavat kṛpaṇaṃ.
     -ness, s. vinayaḥ saumyatā agarvaḥ anauddhatyaṃ namraśīlatā dainyaṃ kārpaṇyaṃ.

Meet, v. t. saṃ-i 2 P, saṃgam 1 A, ā-samāsad c., saṃmil 6 P, samā-upā-gam 1 P; oft. ex. by dṛś 1 P nayanapathaṃ-viṣayaṃ &c. 2 P or gam prati-saṃ- abhi-mukhaṃ yā or gam or prāp 5 P, abhi-saṃ-mukhībhū 1 P; 'I met a little cottage girl' uṭajanivāsinī kācidbālikā mama nayanaviṣayaṃ yātā or mayā dṛṣṭā; 'they two met each other' parasparābhimukhaṃ prāptau.
     (2) (with) ā-sad c., adhi-gam prāp labh 1 A, abhiyā-i-gam; See Find, Get; 'm. With calamities' saṃprāpnuvaṃti āpadaḥ; 'm. s with death' mṛtyumabhyeti nidhanaṃ yāti maraṇamāpnoti vināśaṃ gacchati &c.; 'not easy to m. with' durlabha duṣprāpa durāsada &c.; 'go out to m.' pratyud-yā-vrajgam-i; 'to rise to m.' pratyutthā 1 P, abhyutthā -v. i. saṃmil sam-i sanni-pat 1 P, ekībhū ekatra mil; See Assemble. 2 (In hattle) saṃyudh 4 A, yuddhārthaṃ mil yuddhaṃ āraṃbh 1 A raṇe abhi-yuj pass.; 'the waters m.' āpaḥ saṃplavaṃte saṃgacchaṃte saṃbhidyaṃte. -a. ukta ucita yogya upapanna. See Proper. -ly, adv. yogyaṃ upapannaṃ.
     -ness, s. aucityaṃ yuktatā.
     -ing, s. samāgamaḥ; saṃgati f., saṃgaḥ saṃgamaḥ saṃmilanaṃ saṃyogaḥ.
     (2) sabhā samājaḥ melā melakaḥ sadas f. n., saṃsad f., pariṣad f., loka-janasamūhaḥ-saṃghaḥ-samudāyaḥ; goṣṭī āsthānaṃ-nī (m. house); 'member of a m.' sabhyaḥ sadasyaḥ sabhāsad.
     (3) saṃbhedaḥ vyati-karaḥ saṃgaḥ-gamaḥ.

Megalomania, s. ahaṃ-bhāvaḥ-kṛti f. manyatā.

Megrim, s. śirovedanā ardhāvabhedakaṃ.
     (2)
     Humour, q. v.

Melancholy, a. viṣaṇṇa saviṣāda avasanna khinna udvigna durmanas vimanas dīnamanaska ciṃtāśīla ciṃtākula; See Dejected. 2 sadā-nitya-viṣaṇṇa khedavṛtti viṣādaśīla.
     (3) viṣādātmaka kheda-śoka-garbha; 'to be m.' ava-vi-sad 1 P, mlai 1 P, khid pass. -s. viṣādaḥ avasādaḥ khedaḥ udvegaḥ mlāni f., nirvedaḥ dainyaṃ cittodvegaḥ vaimanasyaṃ viṣādavṛtti f.
     -ic, a. sadāviṣādin.
     -ily, adv. saviṣādaṃ sodvegaṃ &c.

Melee, s. raṇasaṃkulaṃ saṃkulasaṃgrāmaḥ.

Meliorate, v. See Improve.

Melliferous, a. madhuprada madhudāyin.

Mellifluous,
     Mellifluent, a. madhura madhumaya (yī f.), madhusyaṃdin-srāvin.
     (2) madhurākṣara madhuravāc.
     -ly, adv. madhuraṃ.
     -ness, s. mādhuryaṃ madhupravāhaḥ-srāvaḥ.

Mellow, a. pakva pariṇata pākamṛdu.
     (2) mṛdu komala snigdha sukhasparśa; 'm to the ear' maṃjula maṃjusvana madhura-komala-śabda. -v. i. pac pass., pakvadaśāṃ yā 2 P or prāp 5 P, mṛdūbhū 1 P. -v. t. pac 1 P or c.; mṛdūkṛ 8 U; See Mature -ness, s. pakvatā paripākaḥ pakvadaśā komalatā mārdavaṃ.

Melody, s. susvaraḥ svaramādhuryaṃ kalatā mādhuryaṃ suśrāvyatā śrotrābhirāmatā sukhaśravatā svarānupūrvyaṃ tālaikyaṃ; 'm. of song' gītarāgaḥ.
     -Melodious, a. madhura sukhaśrava suśrāvya śrutimanohara susvara susvana maṃjula kala śrotrābhirāma śruti-śrotra-sukha maṃju-kala-svana madhurasvara madhurākṣara.
     -ly, adv. madhuraṃ kalaṃ susvareṇa.
     -ness, s. mādhuryaṃ kalatā &c.

Melon, a. sphuṭiphalaṃ taraṃbujaṃ kāliṃgaṃ seṭuḥ.

Melt, v. i. vi lī 9 P, 4 A, vi- dru 1 P (fig. also), gal 1 P, kṣar 1 P, dravī-ārdrī-bhū 1 P.
     (2) dayārdrībhū karuṇayā dru; 'his whole soul m. s with benevolence' asya sarvātmani parahitabuddhirniṣakteva paropakāraparavaśaḥ. -v. t. vi-lī c., vi- dru c., gal c.
     (2) dayārdrīkṛ 8 U, karuṇārdrīkṛ vatsalayati (D.); 'to be m. ed' ārdrībhū apādra -a. bhū dru abhi-syaṃd 1 A; 'his heart was m. ed with affection' tasya hṛdayaṃ snehārdrībhūtaṃ snehenābhyaṣyaṃdata.
     -er, s. drāvakaḥ vilayanakṛt m.
     -ing, s. dravaḥ dravaṇaṃ vilayanaṃ galanaṃ kṣaraṇaṃ.
     (2) drāvaṇaṃ vilāyanaṃ.

Member, s. aṃgaṃ avayavaḥ gātraṃ pratīkaḥ apaghanaḥ; 'Veda with all its m. s' sāṃgaḥ vedaḥ.
     (2) (Of a discourse &c.) aṃgaṃ prakaraṇaṃ khaṃḍaḥ-ḍaṃ deśaḥ paricchedaḥ vibhāgaḥ aṃśaḥ; 'm. by m.' avayavaśaḥ bhāgaśaḥ; 'becoming a m.' aṃgabhūta.
     (3) (Of an assembly &c.) sabhyaḥ sabhāsad sadasyaḥ pāriṣadyaḥ; sabhābhyaṃtaraḥ sāmājikaḥ; 'm. of an association' gaṇābhyaṃtaraḥ.
     (4) (Of a family) kulāvayavaḥ kuṭuṃbin m.; 'm. of a compound' padaṃ.
     -ed, a. aṃgin avayavin aṃga in comp.
     -ship, s. sabhyapadaṃ.

Membrane, s. tvac f., tanutvak āvaraṇatvak carman n.
     -ous, a. tanutvagāvṛta.

Memento, s. smaraṇaṃ smārakaṃ.

Memoir, s. vṛttaṃ caritraṃ vṛttāṃtaḥ itihāsaḥ; caritra-racanā-likhanaṃ.

Memory, s. smṛti f., smaraṇaśakti f., dhāraṇā smaraṇaṃ saṃsmṛti f., saṃsmaraṇaṃ.
     (2) smārtakālaḥ smṛtikālaḥ; 'retentive m.' medhā dhāraṇā dhāraṇāvatī dhīḥ; 'having retentive m.' medhāvin dhāraṇāvat; 'commit to m.' kaṃṭhastha -a. kṛ 8 U, hṛdaye-manasi-citte-kṛ abhyas 4 U; 'committed to m.' kaṃṭhastha hṛdayastha; 'store in m.' hṛdaye ni-upa-dhā 3 U or kṛ avadhṛ 10; 'to remain only in m.' smṛti-viṣayatāṃ-smṛtipathaṃ-smartavyaśeṣaṃkathāvaśeṣaṃ-gam 1 P or prāp 5 P; 'loss of m.' smṛtilopaḥ; 'time beyond m.' a smārtakālaḥ; 'within m.' smārte kāle.
     -able, a. smartavya smaraṇārha; pra-vi-khyāta prasiddha suvijñāta.
     -Memorandum, s. smaraṇalekhaḥ-patraṃ smārakaṃ patraṃ.
     -Memorial, s. smaraṇacihnaṃ smārakaṃ smārakaṃ kṛtyaṃ smārakaviṣayaḥ.
     (2) āvedanapatraṃ abhyarthanālekhaḥ vijñapti f., vijñāpanāpatraṃ. -a. smāraka anubodhaka smṛtikara (rī f.).
     -ist, s. prārthakaḥ arthin m., prārthayitṛ m., vijñaptikṛt m.
     -ize, v. t. vi-jñā c. (jñāpayati) nivedanapatreṇa prārth 10 A.

Menace, v. t. tarj 1 P, 10 A, bhī c., bharts 10 A, bhayaṃ dṛś c.; See Frighten. -s. tarjanaṃ-nā bibhīṣikā bhartsanaṃ-nā bhayadarśanaṃ apakāragir f.
     -er, s. bhartsanakṛt m., tarjakaḥ.
     -ing, a. bhīṣaṇa bhayaprada.

Menagerie, s. vi(vī)taṃsaḥ; paśupakṣisaṃgrahaḥ.

Mend, v. t. navīkṛ 8 U, saṃ-dhā 3 U, samāpratisamā-dhā uddhṛ 1 P, (jīrṇaṃ) saṃ-dhā or sādh c.
     (2) śudh. c., pratikṛ; pramṛj 2 P or c.
     (3) pravṛdh c., utkṛṣ 1 P, bhadratarīkṛ; See Improve; 'm. your pace' laghu laghu gaccha. -v. i. vṛddhiṃ-utkarṣaṃ-unnatiṃ-i-yā 2 P or gam 1 P, bhadratarībhū sustha -a. bhū vṛdh 1 A.
     -er, s. saṃdhātṛ m., uddhartṛ m.
     -ing, s. saṃdhānaṃ samādhānaṃ uddhāraḥ pratikaraṇaṃ.

Mendacious,
     -city, See Liar, Lying, under
     Lie.

Mendicant, s. bhikṣuḥ bhikṣukaḥ arthin m., yācakaḥ bhikṣārthin m., bhikṣāśin m., bhaikṣyabhuj m., vanīyakaḥ yācanakaḥ mārgaṇaḥ.
     (2) (Religious) parivrāj m., parivrājakaḥ yogin m., yatiḥ saṃnyāsin m.,
     -Mendicancy,
     -Mendicity, s. bhaikṣyaṃ bhikṣā bhikṣāśitvaṃ bhikṣāvṛtti f., bhaikṣyājīvaḥ yācanā yācñā yācakavṛttiḥ pravrajyā.

Menial, s. bhṛtyaḥ preṣyaḥ dāsajanaḥ ceṭaḥ-ṭī gṛhadāsaḥ-sī kiṃkaraḥ apakṛṣṭaḥ; parijanaḥ dāsavargaḥ bhṛtyavargaḥ (m. s). -a. (s.) in comp.; vrātīna apakṛṣṭa; See Mean; 'm. duties' dāsakarman; vrātaṃ nīcakarma.

Meniscus, s. ardhacaṃdrākāraḥ kācaḥ.

Menology, s. māsapaṃjikā.

Menses, s. ṛtuḥ ārtavaṃ puṣpaṃ rajas n., kalā; 'first appearance of m.' rajodarśanaṃ.

Menstrual, a. māsika (kī f.), māsya māsīya prātimāsika; 'm. time' ṛtuḥ ṛtukālaḥ; 'm. discharge' rajas n., puṣpaṃ ṛtuḥ.
     -Menstruate, v. i. rajasvalā-ṛtumatī-bhū 1 P.
     -ion, s. ṛtusrāvaḥ.
     -Menotruous, a. ārtava (vī f.), ṛtu in comp.
     (2) rajasvalā ṛtumatī puṣpavatī strīdharmiṇī aviḥ ātreyī; malinī udakyā asparśā.

Menstruum, s. drāvaṇaṃ vidrāvakarasaḥ.

Mensurable, a. prameya māpya.

Mensurate, v. t. 3 A, 2 P, See Measure. -ion, s. pra-pari-māṇaṃ māpanaṃ miti f.

Mental, a. mānasika (kī f.), mānasa (sī f.), manaḥstha cittagata cittaja manobhava; gen. by manas or citta in comp.; 'm. distrese' manastāpaḥ.
     -ly, adv. manasā buddhyā.

Mention, v. t. kath 10, ā-khyā 2 P, ni-ā-vid c., śaṃs 1 P, abhi-dhā 3 U, udīr c., uccar c., kṝt 10, vac 2 P, nirdiś 6 P; smṛ 1 P, (as precepts); 'will be m. ed further en' agrato vakṣyate 'm. by name' nāma grah 9 U; 'not to m.' ex by kā kathā kā gaṇanā (with loc.), āstāṃ-tiṣṭhatu-tāvat followed by api; 'not to m. embodied beings' (heated by affliction) even red hot iron softens down (after a time) abhitaptamayopi mārdavaṃ bhajate kaiva kathā śarī riṣu (R. VIII. 46); kā vā gaṇanā saceta- neṣu apagatacetanānyapi saṃghattayitumalaṃ madanaḥ. (Ka. 157); tiṣṭhantu tāvatsevāparā rājānaḥ prajā api pṛṣṭhato laganti (Ka. 260) -s. abhidhānaṃ kathanaṃ ākhyānaṃ ā-ni-vedanaṃ uccāraṇaṃ kīrtanaṃ nirdeśaḥ; nāmagrahaṇaṃ-nirdeśaḥ
     -ed, a. kathita ukta nirdiṣṭa kīrtita smṛta &c.; 'above-m.' prāgukta; 'about to be m.' vakṣyamāṇa.

Mentor, s. upadeśakaḥ upadeṣṭṛ m

Mephitic,
     -al, a. pūtigaṃdhi durgaṃdhamaya (yī f.), prāṇahara mārātmaka jīvitāpaha.

Mercantile, See under Merchant.

Mercenary, a. arthaparavaśa lābhaparāyaṇa lābhārthin dhanalubdha lābhadṛṣṭi-buddhi svārthapara svārthāpekṣaka; 'from m. motives' lābhadṛṣṭyā lābhecchayā svārthāpekṣayā.
     (2) bhṛtaka vaitanika (kī f.), bhṛti-bharaṇya-bhuj vetanārthin. -s. bhṛtakaḥ bhṛti-bharaṇya-bhuj m., vaitanikaḥ vetanārthin m.
     -ly, adv. lābhadṛṣṭyā lābhāpekṣayā bhṛtakavat svārthabuddhyā.
     -ness, s. lābha dṛṣṭi f. -apekṣā-buddhi f., dhanalābhalobhaḥ svārthavetana-apekṣā.

Mercer, s. kauśayaurṇavastravaṇij m.
     -y. s. kauśeyavastravyavahāraḥ.

Merchant, s. vaṇij m., vāṇijaḥ āpaṇikaḥ naigamaḥ sārthavāhaḥ paṇyājīvaḥ krayavikrayikaḥ vaidehakaḥ sārthikaḥ vyavahārin m., vāṇijyopajīvin m. śreṣṭhin m.; 'm. 's business; vāṇijyaṃ vaṇikkriyā; 'm. 's exchange' śreṣṭhicatvaraṃ; 'voyaging or seafaring m.' sāṃyātrikaḥ potavaṇik; 'company of m. s' sārthaḥ nigamaḥ.
     -able, a. paṇya paṇyārha.
     -Merchandise s. vāṇijyaṃ vyavahāraḥ krayavikrayau (du.)
     (2) paṇyaṃ bhāṃḍāni paṇyadravyāṇi vāṇijadravyaṃ-bhāṃḍaṃ-paṇyaṃ.
     -Mercan-
     -tile, a. vāṇija (jī f.), vāṇijika (kī f.), vāṇijyasaṃbaṃdhin.

Mercury, s. pāradaḥ capalaḥ rasaḥ sūtaḥ pārataḥ; 'white sublimate of m.' rasakarpūraḥ; 'sulphuret of m.' kajjalī.
     (2) budhaḥ rauhiṇeyaḥ saumyaḥ.
     -al, a. pāradātmaka pāradamaya (yī f.), sapārada.
     (2) capala laghuśarīra sotsāha tejasvin.
     (3) dravyaparāyaṇa dhūrta.

Mercy, s. dayā kṛpā karuṇā anukaṃpā anu-krośaḥ kāruṇyaṃ ghṛṇā dayā kṛpāśīlatā dayālutā kṣamāśīlatā dayā-kṛpā-buddhi f.
     (2) prasādaḥ anugrahaḥ.
     (3) kṣamā titikṣā 'fountain of m.' karuṇākaraḥ dayāsāgaraḥ; dayānidhiḥ 'an object of m.' kṛpāpātraṃ-bhājanaṃ anukaṃpya anugrāhya tapasvin; 'to show m.' day 1 A (with gen.), anu-kaṃp 1 A (with acc.), dayāṃ kṛ 8 U (with loc.); 'm., Oh king' kṣamasva rājan.
     -ful, a. dayālu kṛpālu kṛpā-dayākaruṇā-śīla karuṇārdra dayārdra anukaṃpin sadaya sakaruṇa sānukrośa kṣamāśīla; vatsala dayābuddhi-dṛṣṭi; See Kind. -fully, adv. sadayaṃ sakaruṇaṃ sānukaṃpaṃ dayayā karuṇayā sānukrośaṃ.
     -fulness, s. dayā kṛpā ghṛṇā dayāśīlatā anukaṃpā vātsalyaṃ; See (s.).
     -less, a. nirdaya niṣkaruṇa nirghṛṇa akaruṇa kaṭhora niṣkṛpa niṣṭhura nṛśaṃsa.
     -lessly, adv. nirdayaṃ niṣkṛpaṃ nirghṛṇaṃ niṣṭhuraṃ.

Mere, a. kevala śuddha; gen. ex. by eva or mātra in comp.; 'by m. touch' sparśamātreṇa; 'a m. fool' mūrkha eva kevalamūrkhaḥ. -s. saras n., hradaḥ; See Lake. 2 paryaṃtaḥ sīmā; See Boundary. -ly adv. kevalaṃ eva mātra in comp.; 'by m. advising' upadeśamātrāt upadeśādeva &c.

Meretricious, a. kṛtrimaśobhāmaya (yī f.), bāhyarucira kṛtrimarāgavat mithyāśobhana.
     (2) paṇyāṃganīya veśyāsaṃbaṃdhin.
     -ly, adv. mithyāśobhayā.

Merge, v. i. ni- masj 6 P, ava-gāh 1 A (lit); nipā-gras -pass., pra-vi-lī 4 A, vi-lup pass., naś 4 P, (fig.); 'one fault m. s in a collection of good qualities' eko hi doṣā guṇasannipāte nimajjati (K. 1. 3). -v. t. masj c., (majjayati) ava-gāh c.
     (2) naś c., vi-lup 6 P or c., gras 1 A, ni-pā 1 P, pra-vi-lī c.
     -Mersion, s. majjanaṃ avagāhaḥ-hanaṃ.

Meridian, s madhyāhnaḥ dinamadhyaṃ madhyāhnakālaḥ-samayaḥ.
     (2) khamadhyaṃ; 'distance from the first m.' rekhāṃtaraṃ; 'the sun is on the m.' nabhaso madhyamalaṃkaroti bhānuḥ
     (3) parā koṭiḥ-kāṣṭhā utkarṣaḥ -a. mādhyāhnika (kī f.).
     (2) khamadhyasaṃbaṃdhin.
     (3) uttama parama; oft. ex. by parā koṭiḥ parā kāṣṭhā.

Meridional, a. dakṣiṇadeśīya; dakṣiṇābhimukha (khī f.).

Merit, s. guṇaḥ yogyatā pātratā utkarṣaḥ śreṣṭhatā viśiṣṭatā viśeṣaḥ guṇotkarṣaḥ guṇavattā.
     (2) (M. s) guṇāguṇau guṇadoṣau dharmādharmau.
     (3) puṇyaṃ dharmaḥ sukṛtaṃ śreyas n., vṛṣaḥ; 'acquired by m.' puṇyārjita; 'efficacy of m.' puṇyapratāpaḥ-prabhāvaḥ; 'one possessing many m. s' puṇyanidhiḥ-rāśiḥ-sāgaraḥ puṇyātmā. -v. t. arh 1 P, arh-yogya -in comp.; See Deserve; 'm. ing censure' niṃdya garhaṇīya niṃdāpātraṃ.
     -ed, a. yukta ucita yogya; See Proper. -Meritorious, a. praśasya ślāghya praśasta ślāghārha praśaṃsārha.
     (2) guṇin guṇavat guṇasaṃpanna guṇopeta guṇānvita.
     (3) puṇyavat puṇyaśīla puṇyātman puṇyātmaka puṇyaśālin; puṇya puṇyarūpa avadāta (deed); 'a m. deed' puṇyaṃ dharmaḥ sukṛtaṃ avadātaṃ karma.
     -ly, adv. ślāghyatayā praśasyaṃ.
     -ness, s. guṇavattā pātratā yogyatā &c.

Mermaid, s. matsyāṃganā matsyastrī.

Merry, a. pra- hṛṣṭa sānaṃda sollāsa protphulla pramudita prahṛṣṭacitta; ānaṃda-ullāsa-hāsyavṛtti prasannavadana vilāsin vinodin parihāsaśīla.
     (2) hāsyakara (rī f.), vinodaka; 'to make m.' utsavaṃ kṛ 8 U; 'to be m.' ullas 1 P, mud 1 A; See Delight. 'm. -andrew' bhaṃḍaḥ vaihāsikaḥ vidūṣakaḥ. 'm. -making' ānaṃdotsavaḥ utsavakaraṇaṃ.
     -ly, adv. saharṣaṃ sollāsaṃ sānaṃdaṃ hṛṣṭhamanasā
     -ment, s. pra- harṣaḥ ullāsaḥ pra- modaḥ ānaṃdaḥ āhlādaḥ; hāsyaṃ parihāsaḥ utsavaḥ kautukaṃ vilāsaḥ vinodaḥ; līlā khelā; 'what is said in m.' hāsyavinodaḥ; narmālāpaḥ vinodokti f.
     -ness, s. hṛṣṭatā sānaṃdatā ānaṃdavṛtti f.

Meru, s. meruḥ sumeruḥ hemādrī ratnasānuḥ surālayaḥ.

Mesentery, s. aṃtrapeśī.

Mesh, s. jālaraṃdhraṃ-chidraṃ-aṃtaraṃ. -v. t. jāle pat c. or baṃdh 9 P.
     -y, a. jālarūpa jālākāra.

Meslin, s. miśradhānyaṃ dhānyamiśraṇaṃ. -a. miśradhānyakṛta.

Mess, s. annaṃ annapātraṃ.
     (2) gaṇānnaṃ sahabhojanaṃ; sahabhojinaḥ paṃktibhojinaḥ (pl.); sahabhojipaṃkti f. gaṇaḥ gaṇānnapaṃktiḥ.
     (3) saṃkaraḥ pra-saṃ-kīrṇakaṃ sannipātaḥ saṃmiśraṇaṃ saṃkulaṃ; 'm. -mate' saha-paṃkti-bhojin m. -v. i. saha-ekatra-bhuj 7 A or 9 P, paṃktibhojanaṃ kṛ 8 U. -v. t. saṃmiśr 10, saṃkṝ 6 P.

Message, s. saṃdeśaḥ vācikaṃ saṃdeśavāc f., vārtā śāsanaṃ; 'bearing a m.' dautyaṃ dūtyaṃ preṣyabhāvaḥ; 'sending on a m.' prati-śāsanaṃ.
     -Messenger, s. dūtaḥ saṃdeśa-vārtāharaḥ vārtāyanaḥ ā-khyāyakaḥ nisṛṣṭārthaḥ preṣyaḥ; vaivadhikaḥ; 'female m.' dūti-tītikā; 'who will go as a m.' kaḥ prayāsyati dautyena.

Messuage, s. vāsagṛhaṃ gṛhavāṭikā.

Metacarpus, s. karabhaḥ pīluḥ.

Metachronism, s. nyūnakālanirūpaṇaṃ.

Metal, s. dhātuḥ lohaḥ-haṃ taijasaṃ; 'base m.' kupyaṃ; 'fused m.' rasadhātuḥ dhāturasaḥ; 'inferior m.' upadhātuḥ.
     -lic, -lical, a. dhātusaṃbaṃdhin.
     (2) dhātumaya (yī f.), dhāturūpa lauha (hī f.), dhātu-loha- in comp.
     -list, s. dhātujñaḥ dhātukarmakāraḥ.
     -Metalliferous, a. dhātuprada.
     -Metalliform, a. dhātusadṛśa (śī f.).
     -Metallography, s. dhātuśāstraṃ-vidyā.
     -Metallurgy, s. dhāṃtuśodhanaṃ.

Metamorphose, v. t. rūpaṃ pariṇam c. or parivṛt c., rūpāṃtaraṃ dā 3 U or grah c.; See Change. -ed, a. pariṇatarūpa-śarīra-ākāra.
     -Metamorphosis, s. rūpapariṇāmaḥ-pari-vṛtti f. -bhedaḥ rūpāṃtaraṃ rūpa-śarīra-vikāraḥ.

Metaphor, s. rūpakaṃ lakṣaṇā āropaḥ upa-cāraḥ.
     (2) dṛṣṭāṃtaḥ nidarśanaṃ.
     -ic, -ical, a. aupacārika-lākṣaṇika (kī f.), sarūpaka āropita; 'm. use' upacāraḥ.
     -ically, adv. lakṣaṇayā upacāreṇa sāropaṃ; 'to use m.' upacar 1 P; See Figuratively.

Metaphysic,
     -al, a. ānvīkṣika-ādhyātmika (kī f.), ātmaviṣaya ātmajñānapara.
     -al-
     -ly, adv. ātmavidyānusāreṇa.
     -ian, s. ānvīkṣikījñaḥ.
     -Metaphysics, s. ānvīkṣikī ātma-adhyātma-vidyā ātmaviṣayakaṃ jñānaṃ ātmatatvavidyā-śāstraṃ.

Metastasis, s. rogasthalāṃtaraṃ.

Metatarsus, s. prapadaṃ.

Metathesis, s. akṣara-varṇa-viparyāsaḥ-vyatyāsaḥvyatyayaḥ.

Mete, v. t. pari- mā 3 A, 2 P; See Measure.

Metempsychosis, s. punarjanman n., anyajanma janmāṃtaraṃ dehāṃtaraprāpti f.

Meteor, s. ulkā utpātaḥ.
     -ic, a. ulkodbhava ulkotpanna.
     -ous, a. ulkādharmaka.
     -Meteorology, s. aṃtarīkṣavidyā vāyunabho-vidyā.

Meter, s. māpakaḥ.

Methinks, v. imp. manye tarkayāmi śaṃke; dhruvaṃ.

Method, s. rīti f., prakāraḥ mārgaḥ vidhā vidhiḥ; paddhati f.; See Manner. 2 vyavasthā kramaḥ anukramaḥ paryāyaḥ ānupūrvī-rvyaṃ pari-pāṭi-ṭī f., āvṛt f., paraṃparā; vyavasthayā racanaṃ-nā vyūhanaṃ vinyāsaḥ saṃvidhānaṃ krameṇa sthāpanaṃ niyamaḥ.
     -ical, a. vyavasthita yathākrama sakrama anupūrva sūtrita yathāparyāya.
     (2) (Of persons) kramānusārin kramānugata krama-niyama-śīla.
     -ically, adv. yathākramaṃ anupūrvaśaḥ ānupūrvyeṇa krameṇa kramaśaḥ paryāyeṇa anukrameṇa yathāniyamaṃ.
     -icalness, s. vyavasthā kramaśīlatā &c.
     -ism, s. niyamaniṣṭhā.
     -ist, s. niyama-karma-niṣṭhaḥ.
     -ize, v. t. vyava-sthā c. (sthāpayati) krameṇa sthā c. or vi-dhā 3 U or virac 10 or vinyas 4 U.

Meticulous, a. sāśaṃka.
     (2) atisāvadhāna atyavahita.

Metre, s. chaṃdas n., vṛttaṃ.
     -Metrical, a. chaṃdobaddha vṛttātmaka chāṃdasa (sī f.), chaṃdorūpa padyarūpa padyātmaka.

Metronome, s. tālamāpanī.

Metropolis, s. rājadhānī.
     -Metropolitan. a. rājadhānīya.

Mettle, s. tejas n., sattvaṃ utsāhaḥ vīryaṃ ojas n., prabhāvaḥ pauruṣaṃ ūrjas n.
     -ed,
     -some, 'of great m.' 'high-m. ed' a. tejasvin mahā-uru-sattva paramotsāha ojasvin vīryavat sapauruṣa.

Mew, s. paṃjaraṃ vītaṃsaḥ.
     (2) baṃdhanaṃ nirodhaḥ baṃdhanāgāraṃ gupti f. -v. t. paṃjare nirudh 7 U or baṃdh 9 P. -v. i. pakṣān pat c. or muc c.

Mewl, v. i. (śiśuvat) kraṃd 1 P, rud 2 P, ākruś 1 P.

Mews, s. aśvagoṣṭhaṃ aśvaśālā.

Miasm,
     -a, s. pūtibāṣpaḥ mārātmakaḥ vāyuḥ

Mica, s. abhrakaṃ.

Mickle, a. bahu bahula.

Microbe, s. sūkṣmajaṃtu m.

Micro-cosm, s. sūkṣmaṃ jagat.

Microscope, s. sūkṣmadarśanayaṃtraṃ.

Micturition, s. mūtrotsargecchā.

Mid, a. madhya madhyama; ardha in comp.; 'm., course' ardhamārgaḥ ardhapathaḥ; 'm. day' madhyāhnaḥ; (a.) mādhyaṃdina (nī f.), mādhyāhnika (kī f.); 'm.-heaven' khamadhyaḥ; 'm.-land' madhyadeśīya deśamadhyavartin; 'm.-night' madhyarātraḥ ardharātraḥ rātrimadhyaṃ niśīthaḥ; 'm.-summer' nidāghamadhyaṃ; 'm.-way' ardhapathaḥ-mārgaḥ; (adv.) ardhamārge mārgamadhye; 'm.-wife' sūtikā; sāvikā prasavakāriṇī; 'm.-wifery' prasavakāryaṃkaraṇaṃ sūtikarman n., garbhamocanavidyā; 'm.-winter' śiśiramadhyaṃ.
     -Middle, s. madhyaṃ madhyabhāgaḥ-deśaḥ-sthānaṃ-sthalaṃ; abhyaṃtaraṃ garbhaḥ aṃtaraṃ in comp.; 'in the m. of the ocean' madhyesamudraṃ; 'in the m. of the house' gṛhābhyaṃtare gṛhagarbhe; 'going in the m.' madhyaga. -a. madhya madhyama madhyastha madhyavartin madhyasthita; 'the m. classes' madhyamajātīyāḥ; madhyamavarṇāḥ; 'm. -aged' madhyamavayaska gatayauvana; 'm. finger' madhyamā karṇikā; 'm. man' madhyasthaḥ madhyamapuruṣaḥ.
     -ing, a. madhya madhyama madhyaparimāṇa.
     (2) madhyamapadastha madhyamaguṇa sāmānya sādhāraṇa (ṇī f.).
     -Midst, s. madhyaṃ; See Middle; 'in the m.' madhye; 'from their m.' teṣāṃ madhyāt; 'in the m of this talk' evaṃ vadanneva; 'in the m. of calamities' vipadgrasta- a., duḥkhamagna- a.

Midden, s. avakaranikaraḥ.

Mien, s. ākāraḥ rūpaṃ ākṛti f., vadanākāraḥ vadanākṛtiḥ mukhacaryā; 'with a dejected m.' khinna-mlāna-vadana.

Might, s. balaṃ śakti f., sāmarthyaṃ tejas n., śauryaṃ vi-parā-kramaḥ prabhāvaḥ; See Strength; 'with all one's m.' yathāśakti yāvacchakyaṃ a. prabala śaktimat balavat ojasvin ūrjasvala vikrāṃta balin; uruvikrama; See Strong. 2 mahat viśāla pratāpavat mahaujas vibhūtimat; 'm. lord' maheśvaraḥ adhīśvaraḥ.
     -ily, adv. balena vikrameṇa śauryeṇa.
     (2) atīva atyaṃtaṃ balavat bhṛśaṃ atimātraṃ.
     -iness, s. sāmarthyaṃ prabhāvaḥ vīryaṃ; See (s.)

Migrate, v. i. nirgam 1 P, bhram 1, 4 P, deśāṃtaraṃ-sthānāṃtaraṃ-gam or adhi-vas 1 P or adhyās 2 A.
     -ion, s. bhramaṇaṃ paryaṭanaṃ deśāṃtaragamanaṃ.
     -ory, a. deśabhramaṇa-paryaṭana-śīla.

Milch
     -cow, s. kṣīriṇī payasvatī dugdhavatī pīnodhnī.

Mild, a. mṛdu komala saumya aprakhara acaṃḍa anugra aparuṣa sukumāra śāṃta atīkṣṇa atīvra.
     (2) sadaya kṛpālu dayālu dayārdra kṣamāśīla atīkṣṇa atīvra atīkṣṇadaṃḍa mṛdusvabhāva saumyavṛtti mṛdubhāva sāmopāyin; See Innocent also; 'm. means' sāman n., sāmopacāraḥ sāmopāyaḥ; 'm. speech' sāṃtvavādaḥ mṛdubhāṣaṇa.
     -ly, adv. mṛdu komalaṃ anugraṃ aparuṣaṃ atīvraṃ mārdavena sāmnā sāmopāyena sāmopacāraiḥ.
     -ness, s. mārdavaṃ mṛdutā komalatā saumyatā atīkṣṇatā śāṃti f.
     (2) prakṛtimṛdutā mṛdutā mṛdukomala-svabhāvaḥ; kṛpālutā sadayatā saumyavṛtti f., dayālutā kṛpāśīlatā; kṣamā sāma.

Mile, s. ardhakośaḥ; '3 m. s' sārdhakośaḥ; '4 m. s' krośadvayaṃ.

Militant, a. yuddhapravṛtta raṇodyata yuddhodyukta.

Military, a. sāṃgrāmika-sāmarika-āyudhika (kī f.), kṣātra (trī f.), yuddha in comp.
     (2) yuddhapravṛtta yodhin śastropajīvin śastrabhṛt āyudhajīvin; 'm. preparation' yuddhasāmagrī; 'm. profession or life' āyudhaśastra-vṛtti f., sainikavṛttiḥ śastrājīvaḥ; 'm. caste' kṣatriyajātiḥ; 'a man of the m. class' kṣatraḥ-traṃ kṣatriyaḥ rājanyaḥ virāṭ bāhujaḥ mūrdhābhiṣiktaḥ; 'a woman of the m. class' kṣatriyā-yāṇī; 'm. man' yodhaḥ vīraḥ sainikaḥ; 'm. duty' kṣātradharmaḥ kṣatriya-kṣatra-dharmaḥ; 'm. science' yuddhaśāstraṃ sāṃgrāmikaṃ śastrāstravidyā āyudha-raṇa-vidyā. -s. sainyaṃ sainikavargaḥ kṣatragaṇaḥ.

Militate, v. i. vi-prati-rudh 7 U, viruddhapratikūla -a. bhū 1 P.

Militia, s. deśarakṣiṇaḥ rakṣakayodhāḥ (pl.).

Milk, s. payas n., dugdhaṃ kṣīraṃ stanyaṃ; godugdhaṃ gorasaḥ gavyaṃ (cow's m.); 'fresh m.' pīyūṣaḥ-ṣaṃ; 'made of m.' payasya; 'coagulated m.' dadhi kṣīrajaṃ; 'giving much m.' bahudugdhā; 'm. livered' kātara klīvahṛdaya bhīru; 'm.-maid' gopakanyā ābhīrī godohinī; gopī gopikā; 'm.-man' dogdhṛ m., dohakaḥ gopaḥ ābhīraḥ godhuk; m. -pail, -pan' dugdha or kṣīra-pātraṃ-bhāṃḍaṃ-bhājanaṃ; dohanī; 'm. -porridge' kṣaireyī; 'm.-sop' kāpuruṣaḥ bhīruḥ; 'm.-woman' gopī ābhīrī dohinī. -v. t. duh 2 U (with two acc.), dugdhaṃ niṣkṛṣ 1 P or sru c.
     -er, s. dogdhṛ m. dohakaḥ duh m.
     -y, s. kṣīrin payasya pāyasa (sī f.); (s.) in comp.; 'm. ocean' kṣīra-dugdha-sāgaraḥ.
     (2) kṣīropama dugdhatulya
     (3) kṣīrada dugdhaprada bahudugdha; 'm. way' viyadgaṃgā; See Galaxy. 4 bhīru kātara sāmya; See Mild.

Mill, s. cakraṃ peṣaṇī peṣaṇayaṃtraṃ-cakraṃ. -v. t. piṣ 7 P, cūrṇ 10.
     (2) muṣṭinā taḍ 10 or prahṛ 1 P.
     -er, s. peṣakaḥ peṣaṇopajīvin m.

Millennium, Millenary, s. sahasravarṣaṃ sahasrasaṃvatsaraṃ.
     -Millennial, -Mille-
     -narian, a. sahasravarṣīya-ṇa sahasravārṣika (kī f.).

Millesimal, a. sahasratama (mī f.), sahasrāṃśātmaka

Millet, s. aṇuḥ priyaṃguḥ.

[Page 289]

Milliner, s. strīvastrakṛt strīvasanakāriṇī.
     -y, s. strīparicchadaḥ-sajjā strīvastrasāmagrī.

Million, s. niyutaṃ daśalakṣaṃ; 'ten m.' koṭi f.; 'hundred m.' arbudaḥ-
     -ary, a. ni-yutīya.
     -th, a. niyutatama (mī f.).
     -Mil-
     -lionaire, s. koṭīśvaraḥ lakṣādhīśaḥ.

Milt, s. See Spleen.

Mime, s. naṭaḥ nartakaḥ kuśīlavaḥ cāraṇaḥ raṃgājīvaḥ.
     (2) bhaṃḍaḥ vidūṣakaḥ vaihāsikaḥ.
     -Mimic. (
     -al), a. anukaraṇa-śīla-svabhāva anukārin viḍaṃbanakārin.
     (2) viḍaṃbana-anu-karaṇa-rūpa. -s. bhaṃḍaḥ vaihāsikaḥ vidūṣakaḥ.
     (2) anukārin m. -v. t. (upahāsapūrvaṃ) anukṛ 8 U, viḍaṃb 10.
     -ker, s. anukārin m., viḍaṃbanakṛt.
     -ry, s. sopahāsaṃ anukaraṇaṃ or viḍaṃbanaṃ; anukāraḥ viḍaṃbanaṃ.

Mimosa, s. namaskārī gaṃḍakārī-lī samaṃgā khadirā lajjāluḥ.

Minaret, s. śikharaṃ śṛṃgaṃ prāsāda-bhavana-śikharaṃ.

Minatory, a. tarjaka bhayaṃkara bhīṣaṇa.

Mince, v. t. khaṃḍaśaḥ-sūkṣmalavaśaḥ-kṛt 6 P or chid 7 P or khaṃḍa 10, śakalīkṛ 8 U; 'do not m. matters' yathāvṛttaṃ sarvaṃ sākalyena nivedaya sarvaṃ saṃpūrṇaṃ prakāśaya; 'm. ed meat' chinnamāṃsaṃ. -v. i. lalitagatyā cal-r 1 P or gam 1 P, bhinnagatyā gam.
     (2) bhinnasvareṇa vad 1 P.
     -ingly, adv. khaṃḍaśaḥ lavaśaḥ; bhinnagatyā bhinnasvareṇa.

Mind, s. manas n., mānasaṃ cittaṃ cetas n., buddhi f., mati f., dhīḥ; prajñā bodhaḥ; See Intellect. 2 hṛdayaṃ hṛd n., aṃtaḥkaraṇaṃ cittaṃ manaḥ cetaḥ aṃtaraṃ.
     (3) matiḥ buddhiḥ mataṃ; kāmaḥ icchā vāṃchā ruci f., manorathaḥ vāsanā bhāvaḥ īpsitaṃ abhilāṣaḥ.
     (4) abhiprāyaḥ; uddeśaḥ saṃkalpaḥ abhipretaṃ matiḥ buddhiḥ mataṃ.
     (5) smaraṇaṃ smṛti f., smaraṇaśakti f., anu-bodhaḥ; 'to give the m. to' bhāvaṃ-manoniviś c. or baṃdh 9 P or ā-ni-dhā 3 U, āsakta-niviṣṭa-citta -a. bhū; See under Set; 'out of one's m.' bhrāṃta-avyava-sthita-buddhi (a.); 'fixed in the m.' cittaniṣṭha; 'of low m.' kṛpaṇa-nīca-buddhi; 'working of the m.' citta or mano-vyāpāraḥ or vṛtti f., manaśceṣṭā cetovikāraḥ; 'according to one's m.' yathākāmaṃ yatheṣṭaṃ yathepsitaṃ yathāruci; 'have a m. to ask' praṣṭumanāḥ-kāmaḥ; 'to cross the m.' manasi ud-i 2 P or udbhū 1 P, buddhau saṃjan 4 A; See Occur; 'call to m.' smṛ 1 P, saṃanu-- anuciṃt 10; 'put in m.' smṛ c., anu-ud-budh c.; 'of one m.' ekacitta -a.; 'being of one m.' ekacittībhūya; 'change of m.' buddhi-mati-bhedaḥ; 'flashing across the m.' sphuraṇaṃ sahasā āvirbhāvaḥ. -v. t. man 4 A, gaṇ 10, ādṛ 6 A, ava-apa-īkṣ 1 A, āloc 10, ava-dhā 3 U, cittemanasi-kṛ 8 U, avadhṛ 10, mano dā 3 U.
     (2) sev 1 A, bhaj 1 U, anu-ṣṭhā 1 P, anurudh 4 A, anuvi-dhā 3 U.
     (3) rakṣ 1 P, c. (pālayati); 'never m. the first question, answer the second' āstāṃ-tiṣṭhatutāvat prathamaḥ praśnaḥ dvitīyasya uttaraṃ dehi; 'never m.' agurvarthametat; See Matter.
     -ed, a. pravṛtta pravaṇa śīla manas manaska in comp.; 'worldly-m.' saṃsārāsaktacitta; dhīramanaska &c.
     -ful, a. sāvadhāna avahita jāgarūka avahitacitta.
     (2) kṛtādara manyamāna avekṣaka.
     (3) avadhārayat smarat citte kurvat; -'to be m. of' smṛ.
     -fully, adv. sāvadhānaṃ sādaraṃ avekṣayā.
     -fulness, s. ava-dhānaṃ avekṣā.
     -less, a. anavadhāna pramatta anavekṣaka nirapekṣa.
     (2) naṣṭasmṛti-buddhiṃ buddhihīna.

Mine, a. madīya māmakīna māmaka (mikā f.), mat in comp. -s. ākaraḥ kha(khā)ni-nī f., utpattisthānaṃ; 'm. for jewels' maṇibhūmi f., ratnākaraḥ (fig.) ākaraḥ nidhiḥ rāśiḥ.
     (2) saṃdhiḥ suruṃgā khānikaṃ kulyā. -v. t. khan 1 P, ā-ni-- adhastāt khan ūrvīṃ bhid 7 P or vi-dṝ 9 P, suruṃgāṃ kṛ.
     -er, s. khanakaḥ khātakaḥ ākhanikaḥ khanitṛ m.
     (2) suruṃgākāraḥ sauruṃgikaḥ.
     -Mineral, s. dhātuḥ khanijaṃ ākarajaṃ vastu. -a. dhātusaṃbaṃdhin dhātu in comp.
     (2) khanija ākaraja ākarodbhava.
     (3) dhātumaya (yī f.), dhāturūpa.
     (4) dhātusaṃsṛṣṭa dhātudharmopeta.
     -ogy, s. dhātuvidyā dhātuparīkṣaṇavidyā-śāstraṃ.
     -ogist, s. dhātuvidyājñaḥ.

Mingle, v. t. miśr 10, vi-saṃ-vyā-- saṃyuj 7 U, 10, saṃsṛj 6 P, saṃpṛc 2 A, 7 P, saṃkṛ 6 P, saṃmil c., miśrīkṛ 8 U, ekīkṛ; utkaṃṭhāsādhāraṇaṃ paritoṣamanubhavāmi (S. 4) 'I experience pleasure m. ed with regret.' -v. i. saṃmil 6 P, miśrī-ekī-bhū 1 P, saṃkṝ-saṃsṛj-pass.
     -ed, a. miśrita saṃpṛkta saṃsṛṣṭa saṃ- miśra saṃkīrṇa.
     -ment, s. saṃmiśraṇaṃ saṃsargaḥ.

Miniature, a. sūkṣmākāra sūkṣma. -s. Ex. by hrasva or sūkṣma; 'world in m.' hrasvamānena viśvaṃ.

Minikin, s. sūcikā.
     2 Minion, q. v.

Minim, s. biṃdu m.
     -um. s. alpiṣṭhā-atyalpā-saṃkhyā.

Minion, s. vallabhaḥ priyaḥ nṛpa-rāja-vallabhaḥ; See Favourite.

Minister, s. sacivaḥ maṃtrin m., amātyaḥ prakṛtipuruṣaḥ dhuryaḥ dhūrvahaḥ dhurīṇaḥ dhuraṃdharaḥ mahāmātraḥ rājasacivaḥ rājāmātyaḥ.
     (2) niyogin m., niyuktaḥ niyojyaḥ karmakaraḥ adhikṛtaḥ.
     (3) upādhyāyaḥ ācāryaḥ purohitaḥ.
     (4) rājadūtaḥ rājapratinidhiḥ; 'prime m.' pradhāna- mukhya-maṃtrī pradhānasacivaḥ; 'm. of counsel' dhīsacivaḥ amātyaḥ; 'm. for ordinary affairs' karmasacivaḥ. -v. sev 1 A, pari-upa-car 1 P, upās 2 A, upa-sthā 1 U, śru desid. (śuśrūṣate).
     (2) (upa-karaṇadravyāṇi) parikḷp c., saṃbhṛ 1 P, upa-pad c., upa-sthā c. (sthāpayati).
     (3) (to) saṃ-pad 4 A: kḷp 1 A: See Tend. -ial, a. maṃtrisaṃbaṃdhin niyogasaṃbaṃdhin upacārapara sevaka anuvartin gen. ex. by (s.) in comp.: 'm. duties' sacivakāyāṇi.
     -Ministration, s. maṃtrādhikāraḥ sācivyaṃ.
     (2) upacāraḥ upāsanā sevā śuśrūṣā upakāraḥ.
     (3) upādhyāyavṛtti f.
     -Ministry, (Ministership), s. sāhāyyaṃ dvāraṃ kartṛtvaṃ kāraṇatvaṃ.
     (2) sācivyaṃ maṃtritvaṃ maṃtrādhikāraḥ amātya-sācivya-padavī.
     (3) ni-yogaḥ adhikāraḥ niyogipadaṃ.
     (4) sacivamaṃḍalaṃ maṃtrigaṇaḥ-maṃḍalaṃ-vargaḥ maṃtriṇaḥ amātyāḥ sacivāḥ rājyadhūrvahāḥ.
     (5) paurohityaṃ upādhyāyapadaṃ.

Minium, s. See 'red lead' under
     Lead.

Minor, a. svalpatara alpīyas kanīyas nyūna avara.
     (2) apradhāna gauṇa (ṇī f.), amukhya.
     (3) kṣudra laghu laghvartha aguru; gen. ex. by upa pr.; 'm. portion' upavibhāgaḥ upāṃgaṃ upadevatā upagrahaḥ upadharmaḥ &c.; 'm. consideration' laghvarthaḥ-aguruḥ-kṣudraḥvicāraḥ. -s. aprāptavyavahāraḥ aprāptavayaskaḥ vyavahārāyogyaḥ aprāptavyavahāradaśaḥ bālaḥ.
     -ity, s. bāladaśā bālyaṃ bālāvasthā aprāptavyavahāratā; bāla-śiśu-bhāvaḥ.
     (2) nyūna-alpa-pakṣaḥ-saṃkhyā stokasaṃkhyā; 'being in the m.' nyūnapakṣāśritaḥ.

Minotaur, s. nṛvṛṣaḥ naravṛṣabhaḥ.

Minstrel, s. mā(ma)gadhaḥ vaitālikaḥ baṃdin m.; stutipāṭhakaḥ madhukaḥ saṃgītakuśalaḥ-ni-puṇaḥ; 'celestial m.' gaṃdharvaḥ cāraṇaḥ
     -sy, s. saṃgītaṃ gītavādanaṃ gāṃdharvaṃ gaṃdharva-māgadhavṛtti f.

Mint, s. ṭaṃkaśālā mudrāṃkanaśālā; (fig.) khani f.; See Mine; 'm. -master' ṭaṃkādhyakṣaḥ ṭaṃkapatiḥ rūpyādhyakṣaḥ naiṣkikaḥ. -v. t. mudrādi aṃk 10.
     (2) Forge, Invent, q. v.
     -age, s mudrāṃkanaṃ.
     (2) mudrā mudritarūpyaṃ.

Minus, a. nyūna ūna in comp.; 'm. a cubit' hastanyūna.
     (2) ṛṇaṃ kṣayaḥ; oft. ex. by viyuta varjita ūna in comp.; '10 m. 1' ekaviyutā daśa; '100 m. 1' ekonaśataṃ ekahānyā śataṃ.

Minute, s. kṣaṇaḥ palaṃ nimi(me)ṣaḥ.
     (2) kalā.
     (3) lekhaḥ likhitaṃ -v. t. likh 6 P, smaraṇārthaṃ likh -a. sūkṣma aṇu atyalpa atisūkṣma alpiṣṭha kṣudra pratanu.
     (2) nipuṇa sāvadhāna sūkṣma.
     (3) sūkṣmadṛṣṭi sūkṣmadarśin; 'after m. inquiries' nipuṇaṃ anviṣya; 'm. description of a woman' taruṇīpṛthagavayavavarṇanaṃ or -pratyavayavavarṇanaṃ.
     -ly, adv. sūkṣmaṃ lavaśaḥ aṇuśaḥ; snigdhaṃ nipuṇaṃ sūkṣmadṛṣṭyā; 'while m. looking at the ring' aṃgulīyakaṃ snigdhaṃ nidhyāyaṃtī (M. 1).
     -ness, s. sūkṣmatā atyalpatā atitanutā &c.
     -Mi-
     -nutiae, s. sūkṣmāvayavāḥ paramāṇavaḥ.

Minx, s. dhṛṣṭā avinītā baṃdhakī bhraṣṭā asatī.

Miracle, s. adbhutaṃ alaukikakriyā-karman n. adbhutaṃ-lokottaraṃ-karma āścaryaṃ; camatkāraḥ ati-mānuṣaṃ karma devaṃ karma.
     -Miraculous, a. adbhuta lokottara āścaryabhūta āścarya amānuṣa (ṣī f.), atimartya divya apauruṣeya (yī f.).
     (2) adbhutaśaktisaṃpanna; 'm. weapon' divyāstraṃ.
     -ly, adv. adbhutatayā divyaśaktyā.

Mirage, s. mṛgatṛṣṇā-tṛṣṇikā marīcikā mṛgajalaṃ.

Mire, s. paṃkaḥ kardamaḥ jaṃbālaḥ-laṃ malaḥ-laṃ; 'get into the m.' saṃkaṭe nikṣip pass. or pat 1 P. -v. t. paṃkena duṣ c. (dūṣayati) or lip 6 P.
     -y, a. paṃkila sakadarma sapaṃka samala kaluṣa paṃkaklinna paṃkadūṣita.

Mirror, s. darpaṇaḥ ādarśaḥ mukuraḥ ātmadarśaḥ
     (2) (Fig.) ādarśaḥ pratimā. -v. t.
     Re-
     -flect, q. v.

Mirth, s. hāsyaṃ pra- modaḥ ullāsaḥ ānaṃdaḥ kautukaṃ parihāsaḥ; See Merriment. -ful, a. hṛṣṭa ullasita ānaṃdita pramudita; See Merry.

Misacceptation, s. anyathā-viparīta-grahaṇaṃ.

Misadventure, s. See Calamity.

Misanthropy, s. nara-jana-dveṣaḥ viśvaśatrutā sarvalokadveṣaḥ.
     -ic, -ical, a. nara-jana-dveṣin viśvavairin-dveṣin.
     -ist, s. jana-nara-dveṣīśatruḥ sarvalokaśatruḥ viśvaśatruḥ.

Misapply, v. t. anyathā-mithyā vini-pa-yuj 7 A, 10 or vyay 10 or nikṣip 6 P.
     -ication, s. durviniyogaḥ kuvyayaḥ apa-vyayaḥ.

Misapprehend, v. t. anyathā-mithyā-graha 9 U or budh 1 P; viparītaṃ upalabh 1 A.
     -Misapprehension, s. anyathā or viparīta-grahaṇaṃ or bodhaḥ bhramaḥ mithyāmati f.

Mis-appropriate, v. t. apahṛ 1 P.
     (2) asthāne yuj 7 P.

Misbecome, v. t. na yuj pass. or upa-pad 4 A.

Misbegot, a. vijāta kujanman.

Misbehave, v. i. asamyak-ayuktaṃ ācar 1 P or vṛt 1 A.
     -ed, a. durvṛtta duḥśīla duśceṣṭita durācāra.
     -Misbehaviour, s. avinayaḥ durvṛttatā durācāraḥ kuceṣṭitaṃ anāryavṛtti f.

Misbelieve,
     -belief, See Distrust.

Miscalculate, v. t. anyathā-mithyā-gaṇ 10.
     -ion, s. mithyāgaṇanaṃ kugaṇanā.

Miscall, v. t. mithyā abhi-dhā 3 U or ākhyā 2 P.

Miscarry, v. i. garbhaḥ sru 1 P or pat 1 P or cyu 1 A (with gen. of woman); cyutagarbhā bhū 1 P.
     (2) na sidh 4 P, viphalībhū moghī-vṛthā-bhū pratihan-bhaṃj- pass.
     -iage, s. garbhasrāvaḥ-pātaḥ-patanaṃ-cyuti f.
     (2) asiddhi f., vaiphalyaṃ bhaṃgaḥ; aśubhaphalaṃ durgati f.
     (3) durācāraḥ kunīti f., avinayaḥ; 'to cause m.' garbhaṃ sru c. or pat c.

Miscellaneous, a. saṃ-pra-kīrṇa nānāvidha nānājātīya vividhaprakāra nānā-bhinna-jātīya vividha.
     -ly, adv. saṃkīrṇaṃ.
     -Mis-
     -cellany, s saṃkaraḥ prakīrṇakaṃ nānādravya or nānāviṣaya-saṃgrahaḥ or saṃnipātaḥ saṃkīrṇavastusamudāyaḥ-saṃgrahaḥ.

Mischance, s. See Calamity.

Mischief, s. apakāraḥ hāni f., hiṃsā kṣati f., nāśaḥ apāyaḥ dhvaṃsaḥ doṣaḥ bādhā ahitaṃ anarthaḥ aniṣṭaṃ ariṣṭaṃ; 'm. to crops' śasyahiṃsā.
     (2) kuceṣṭitaṃ pāpaṃ durācāraḥ kuceṣṭā; 'm. -maker' durjanaḥ durvṛttaḥ piśunaḥ karṇejapaḥ upajāpakaḥ kuvyāpārin kuceṣṭaḥ; 'm. -making' daurjanyaṃ paiśunyaṃ kuceṣṭā durvṛttiḥ kunīti f.
     -Mischievous, a. ghātuka hiṃsaka hiṃsātmaka apakāra-hiṃsā-śīla hiṃsāruci apa-kārin ahitakārin duṣṭa pāpa durbuddhi duṣṭamati.
     (2) kuceṣṭita kuceṣṭāpriya durguṇin duśceṣṭita; 'm. trick' kuceṣṭitaṃ; 'a m. person' lokakaṃṭakaḥ kuceṣṭāpriyaḥ.
     -ly, adv. duṣṭabuddhyā sāpakāraṃ kṣatipūrvaṃ hiṃsayā.
     -ness, s. hiṃsratā apakāraśīlatā hiṃsāruci f., duṣṭabuddhi f., pāpātmatā.

Miscomputation, s. mithyāgaṇanā.

Misconceive, v. t. mithyā grah 9 U, anyathā budh 1 P or upalabh 1 A or avagam 1 P.
     -Misconception, s. mithyā-mati-buddhi f., mithyā or anyathā-grahaṇaṃ or bodhaḥ viparītārthabodhaḥ bhramaḥ.

Misconduct, v. t. asamyak nirvah c. or pra-ṇī 1 P or pravṛt c.
     (2) (Oneself) asamyak ācar 1 P or vṛt 1 A. -s. durṇayaḥ. asamyaṅ nirvāhaḥ.
     (2) durācāraḥ duśceṣṭitaṃ kucaritaṃ kucaryā avinayaḥ maryādātikramaḥ kukṛtyaṃ.

Misconjecture, v. t. mithyā tark 10 or ūh 1 A. -s. mithyātarkaḥ mithyānumānaṃ.

Misconstrue, v. t. mithyā-anyathā-arthaṃ budh 1 P or grah 9 U, mithyā yuj 10 or arthaṃ vyā-khyā 2 P.
     -Misconstruction, s. anyathārthabodhaḥ viparīta-mithyā-grahaṇaṃ- bodhaḥ.

Miscreant, s. pāpaḥ khaṃḍitavṛttaḥ khalaḥ narāpasadaḥ pāpiṣṭhaḥ durātman m., durvṛttaḥ jālmaḥ; See Villain. 2 nāstikaḥ mithyādṛṣṭiḥ.

Misdeed, s. duṣkṛtaṃ apakriyā kukarman n. kukṛtyaṃkriyā duṣkṛti f., apacāraḥ kucaritaṃ pāpaṃ.

Misdemean, v. i. See Misbehave.

Misdirect, v. t. vimārgaṃ dṛś c. or diś 6 P, vipathaṃ diś
     2 'Address' (wrongly), q. v.
     -ion, s. vimārgadarśanaṃ; mithyopadeśaḥ.

Misdoer, s. pāpaḥ pāpakarman m., pāpakṛt m., kukarmā.
     -Misdoing, s.
     Misdeed, q. v.

Misemploy, v. t. anyathā vini-yuj 7 A, 10 or vyāpṛ c.
     -ment, asadvyayaḥ kuviniyogaḥ apavyayaḥ.

Miser, s. kṛpaṇaḥ kadaryaḥ kṣudraḥ mitaṃpacaḥ kiṃpacānaḥ dṛḍha-baddha-muṣṭiḥ adānaśīlaḥ dānaśatruḥ-vimukhaḥ.
     -ly, a. kṛpaṇa kadarya kṣudra baddha-dṛḍha-muṣṭi dānavimukha (khī f.), adānaśīla mitaṃpaca svalpavyayin vyayavimukha anudāra.

Misery, s. duḥkhaṃ vipad-āpad -f., vyasanaṃ dainyaṃ niḥsvatā vipatti f., durgati f., durdaśā kṛcchraṃ aniṣṭaṃ kaṣṭaṃ anarthaḥ.
     (2) ati-duḥkhaṃ gāḍhaśokaḥ dainyaṃ anirvṛti f., kleśaḥ ativyathā-bādhā-vedanā pari-saṃ-tāpaḥ.
     -Mis-
     -erable, a. duḥkhita duḥkhānvita atiduḥkhārta anirvṛta nirānaṃda kaṣṭaprāya atikleśārta vi-ā-panna āpad-vipad-grasta durgata maṃdabhāgya daivopahata durbhāgya duḥkhāpanna durdaśāpanna; 'a m. man' tapasvin m., narahatakaḥ.
     (2) kṛpaṇa dīna tuccha garhaṇīya garhya kutsita niṃdya ni-apa-kṛṣṭa adhama kṣudra; See Mean.

Misfeasance, s. atikramaḥ vikarman n.

Misfortune, s. maṃdabhāgyaṃ durdaivaṃ durbhāgyaṃ durjātaṃ.
     (2) anarthaḥ aniṣṭaṃ vyasanaṃ ā-vi-pad f., kṛcchraṃ duḥkhaṃ atyāhitaṃ kaṣṭaṃ durgati-vipatti -f., apāyaḥ aniṣṭapātaḥ; 'm. s never come single' raṃdhropanipātino'narthāḥ (S. 6), chidreṣvanarthā bahulībhavaṃti.
     (3) alakṣmīḥ nirṛti f.

Misgive, v. t. Ex. by vi-ā-śaṃk 1 A, na prati-i or viśvas 2 P, vikḷp 1 A, vep 1 A, See Doubt; 'my mind m. s me' udeti me manasi śaṃkā śaṃkate-vepate me hṛdayaṃ.
     -ing, s. śaṃkā ā-vi-- saṃdehaḥ saṃśayaḥ vikalpaḥ apratyayaḥ aviśvāsaḥ.

Misgotten, a anyāyārjita.

Misgovern, v. t. asamyak śās 2 P or c. (pālayati) or īś 2 A.
     -ment, s. kuśāsanaṃ asamyak pālanaṃ.

[Page 292]

Misguide, v. t. apathe pat c., vimārgeṇakupathena-nī 1 P or pravṛt c., vimārgaṃ dṛś c.
     -ed, a. unmārgapravṛtta mārgabhraṣṭa satpathabhraṣṭa kumaṃtrita durvinīta apathagāmin.

Mishap, s. See Misfortune

Misinform, v. t. anyathā ni-vid c., mithyā kath 10 or vi-jñā c. (jñāpayati) mṛṣā budh c.

Misinterpret, v. t. See Misconstrue.

Misjudge, v. i. mithyā-anyathā-vicar c.

Mislay, v. t. asthāne ni-dhā 8 U or rakṣ 1 P, naś c.; See Lose.

Mislead, v. t. pra-tṝ c., vaṃc 10; See Cheat; vimārgeṇa-utpathaṃ-nī 1 P or gam c. (gamayati) bhram c. (bhramayati) muh c., bhramaṃ-bhrāṃtiṃ-utpad c., vimārgaṃ dṛś c. or upadiś 6 P, anyathā upadiś.
     -ing, a. bhramakārin moha-bhrāṃtijanana (nī f.).
     -Misled, a. vimārga or unmārgagāmin or pravṛtta bhrāṃta satpathabhraṣṭa kumārga-gāmin-pravṛtta bhrāṃtabuddhi.

Mislike, v. t. See Dislike.

Mismanage, v. t. asamyak nirvah c. or pra-ṇī 1 P or pravṛt c.
     -ment, s. durnirvāhaḥ kupraṇayanaṃ kunīti f., avyavasthā durṇayaḥ.

Misname, v. t. nāmāṃtareṇa-anyathā abhi-dhā 3 U, mithyānāma kṛ 8 U.

Misnomer, s. mithyānāman n., mithyā or anyathā-saṃjñā or nāma acaritārthā saṃjñā asaṃgataṃ-ananurūpaṃ nāma.

Misogamy, s. vivāhadveṣaḥ-niṃdā.
     -ist, s. vi-vāhadveṣin m.

Misogyny, s. strīdveṣaḥ-niṃdā.
     -ist, s. strīdveṣin.

Misplace, v. t. asthāne ni-dhā 3 U or niviś c. or nikṣip 6 P or kṛ 8 U, asamyak pra-vini-yuj 7 A, 10.

Misprint, s. aśuddhaṃ mudraṇadoṣaḥ.

Mispronounce, v. t. aśuddhaṃ uccar c.

Misproportion, v. t. See Disproportion.

Misquote, v. t. anyathā-ayathārthaṃ-uddhṛ 1 P or ava-tṝ c.
     -ation, s. ayathārthaṃ avataraṇaṃ.

Misreport, v. t. mithyā-anyathā-nivid c. or kath 10 or ā-khyā 2 P. -s. anyathānivedanaṃ mṛṣākathanaṃ ayathārthākhyānaṃ.

Misrepresent, v. t. mithyā kath 10 or varṇ 10, asatyaṃ nivid c. or khyā 2 P, arthaṃ sācīkṛ 8 U or parivṛt c.
     -ation, s. mithyākathanaṃ-nivedanaṃ mithyā-anyathā-mṛṣā-vādaḥ -varṇanaṃ asatyakathanaṃ-varṇanaṃ.

Misrule, s. kuśāsanaṃ durṇīti f., asamyak pālanaṃ-śāsanaṃ.

Miss, s. (As a prefixing title) ex. by bhartṛdārikā kumārī.
     (2) bhramaḥ doṣaḥ aparādhaḥ bhraṃśaḥ.
     (3) hāni f., abhāvaḥ virahaḥ nāśaḥ lopaḥ; See Loss. -v. i. moghī-viphalī-bhū 1 P, na sidh 4 P; 'never-m. ing arrow' amoghaḥ bāṇaḥ.
     (2) bhram 1, 4 P, pra-mad 4 P, skhal 1 P.
     (3) cyu 1 A; See below. -v. t. bhraṃś 1 A, 4 P, cyu vical 1 P (with abl.), pass. (with instr.); See Lose; 'he m. ed the mark in shooting' sa lakṣyacyutasāyakaḥ; nimittādaparāddheṣuḥ; 'm. ed his way' mārgād bhraṣṭaḥ &c.
     (2) na prāp 5 P or vid 6 U or labh 1 A, (Get q. v.).
     (3) kṣip 6 P, 3 P, tyaj 1 P, apās 4 U, visṛj 6 P; 'you have m. ed a splendid opportunity' śobhanāvasarastvayā kṣiptaḥ na gṛhītaḥ tyaktaḥ.
     (4) (Feel the absence of) abhāvaṃ jñā 9 U or vi-bhū c., nyūna -a. man 4 A; utkaṃṭh 1 A, uttam 4 P, utsukāyate (D.); 'I m. him very much' tasya balavadutkaṃṭhe tasyāsannidhānāt nitarāṃ duḥkhitosmi taddarśanāya uttāmyāmi tadvirahavidhuraḥ &c.
     -ing. a. naṣṭa bhraṣṭa sthānabhraṣṭa-cyuta -tirohita adṛṣṭa; 'one man is m.' eko nara ūno dṛśyate.
     (2) utsuka utkaṃṭhita utkalikākula.

Mis
     -shaped, -shapen, a. vi-apa-ku-rūpa kadākāra vikṛtākāra.

Missile, s. astraṃ śastraṃ praharaṇaṃ āyudhaṃ kṣipaṇiḥ.
     (2) cakraṃ. -a. kṣepaṇīya.

Mission, s. dautyaṃ preraṇaṃ preṣaṇaṃ; 'sending or on a m.' pratiśāsanaṃ.
     (2) niyukta or prerita gaṇaḥ or janasamūhaḥ niyogivargaḥ.
     -ary, s. dharmārthaṃ preritaḥ dharmaprasārārthaṃ niyuktaḥ or preṣitaḥ.

Missive, s. saṃdeśaḥ vācikaṃ See Message.
     (2) vārtā-saṃdeśa-haraḥ. -a. mukta kṣipta asta.
     (2) prerita preṣita niyukta.

Mis-spell, v. t. akṣrāṇi paryas 4 U, anyathā likh 6 P.
     -ing, s. akṣaraviparyāsaḥvyatyayaḥ.

Mis-spend, v. t. vi-kṣip 6 P, apātre-asthāne-vyay 10 (vyayayati) or pra-vini-yuj 7 A, 10, asadvyayaṃ kṛ 8 U,

Mis-state, v. t. mithyā-ayathātathaṃ-anyathākath 10 or ni-ā-vid c. or khyā 2 P.
     -ment, s. anyathā-nivedanaṃ-vijñapti f., mithyākathanaṃ-vādaḥ.

Mist, s. kūhā kujjhaṭi-ṭī-ṭikā f., kuheḍikā dhūmi(pi)kā khabāṣpaḥ tuṣāraḥ.
     -y, a. kūhācchanna dhūmikāvṛta tuṣāravṛta.
     (2) gahana asugama aspaṣṭa; See Faint.

Mistake, s. bhramaḥ bhrāṃti f., vyā- mohaḥ mati-bhramaḥ mithyā-mati f. -buddhi f.
     (2) pramādaḥ doṣaḥ skhalitaṃ; 'm. in calling names' gotraskhalitaṃ. -v. t. anyathā-mithyā-grah 9 U or man 4 A or budh 1 P, mithyā jñā 9 U, bhrāṃtyāsaṃdehena-man saṃdih 2 U; gen. ex. by buddhiḥ dhīḥ in comp. or by s. (1); 'why do you strike me, m. ing me for Siva' purārātibhrāṃtyā māṃ kiṃ praharasi; vyāghradhiyā-buddhyā tasmāt palāyaṃte; phenapaṭalaiḥ saṃdehitatūlarāśibhiḥ (Ka. 23); 'which were m. en for heaps of cotton'; ketakaśikhāsaṃdigdhamugdheṃdavaḥ (Mal. 1) 'the lovely moon being m. en for a Ketaka point.' -v. i. bhram 1, 4 P, muh 4 P, pra-mad 4 P, skhal 1 P, aparādh 4, 5 P; 'you m. in this opinion' ayaṃ tavābhiprāyaḥ bhrama eva bhrāṃtaḥ.
     -able, a. saṃdigdha; 'in no m. terms' asaṃdigdhavacobhiḥ.
     -en, a. bhrāṃta pramādin mūḍha saṃdigdha.
     (2) ayathārtha aśuddha mṛṣā-mithyā-anyathā-in comp.; 'a m. opinion' matibhramaḥ mithyāmatiḥ.

Mister, s. āryaḥ śrī pr.

Mis-timed, a. See Late.

Mistle-toe, s. vṛkṣāśrayā tarurohiṇī.

Mistress, s. gṛhiṇī gehinī gṛhasvāminī kuṭuṃbinī; svāminī adhiṣṭhātrī śāsitrī adhyakṣā sevyā īśvarī bhaṭṭinī (of servants).
     (2) adhyāpikā ācāryā upa-deśikā adhyāpayitrī upādhyāyā-yī.
     (3) upastrī upapatnī bhujiṣyā avaruddhā
     (4) priyā priyatamā vallabhā kāṃtā dayitā ramaṇī kāminī pramadā.
     (5) kuśalā nipuṇā.

Mistrust, v. t. na viśvas or prati-i 2 P, śaṃk 1 A. -s. aviśvāsaḥ apratyayaḥ ā-pari-śaṃkā apratīti f.
     -ful, a. aviśvāsin apratyayin m. śaṃkā-aśraddhā-śīla sāśaṃka āśaṃkita śaṃkin saṃdehin.
     -fully, adv. sāśaṃkaṃ aviśvāsena.
     -fulness, s. apratītiḥ āśaṃkā.

Misunderstand, v. t. mithyā-anyathā samarth 10 or kḷp c. or man 4 A or grah 9 U or saṃ-bhū c. or upalabh 1 A or avagam 1 P or budh 1 P; 'don't m. me' alamanyathā gṛhītvā (M. 1), alamasmānanyathā saṃbhāvya (S. 1).
     -ing, s. mithyā or anyathā-grahaṇaṃ or saṃbhāvanaṃ mithyāmati f. -bodhaḥ ayathārthabodhaḥ bhramaḥ.
     (2) vaimatyaṃ matibhedaḥ visaṃvādaḥ dvaidhaṃ vi-asaṃ-mati f.

Misuse, v. t. mithyā-asamyak pra-vini-upa-yuj 7 A, 10, anucitaṃ-asthāne vyāpṛ c. or vyava-hṛ c., apa-vyay 10 (vyayayati). -s.,
     -age, s. kuprayogaḥ asatprayogaḥ ku or asamyag-vyāpāraḥ or vyavahāraḥ anyathopayogaḥ asadviniyogaḥ apavyayaḥ.

Mite, s. aṇuḥ lavaḥ kaṇaḥ leśaḥ kaṇikā alpamātrā.
     (2) dhanalavaḥ-leśaḥ atyalpaṃ dhanaṃ kākiṇī kapardikā.

Mithridate, s. viṣanāśanaṃ viṣaghnaṃ.

Mitigate, v. t. śam c. (śamayati) pra-upa-- laghū-kṛ 8 U, laghayati (D.), nyūnīkṛ alpīkṛ; ni-yam 1 P or c.; See Moderate; 'to be m. ed' śam 4 P, laghūbhū 1 P.
     -lon, s. śamaḥ śamanaṃ śāṃti f., pra-upa-- laghūkaraṇaṃ nyūnatā.
     -ive, -Mitigant, a. śamaka śāṃtida śāṃtikara (rī f.).

Mix, v. t. miśr 10, saṃ-vyā-vi-- saṃyuj 7 U, 10, saṃ-yu 2 P; saṃsṛj 6 P, saṃpṛc 2 A, 7 P, prakṣip 6 P, ekīkṛ 8 U, ekatra kṛ saṃmil c.
     (2) saṃkṝ 6 P, saṃkulīkṛ. -v. i. miśrībhū 1 P, saṃmil 6 P, saṃkṝ-saṃyuj-saṃsṛj- pass.; saṃyogaṃsaṃsargaṃ-i-yā 2 P or gam 1 P, saṃgam 1 A, saṃgamanuvraj 1 P, saṃ-i.
     -ed, a. miśrita saṃyukta saṃsṛṣṭa saṃpṛkta saṃyuta vyā-saṃ-miśra samaveta saṃbaddha.
     -ing, -ture, s. miśraṇaṃ saṃyogaḥ saṃsargaḥ saṃparkaḥ.
     (2) miśratā saṃyuktatā saṃsṛṣṭatā saṃkīrṇatā.
     (3) saṃkaraḥ saṃnipātaḥ nānādravya-saṃmiśradravya-samudāyaḥ miśradravyaṃ miśraṃ.

Mixen, s. viṭ-purīṣa-rāśiḥ.

Mizzen-mast, s. paścimakūpakaḥ.

Mizzle, s. tuṣāravarṣaḥ śīkarāsāraḥ.

Mnemonic, a. smṛtisahāyabhūta smaraṇopakārin. -s. (M. s) smaraṇavidyā.

Moan, v. i. dīrghaṃ ru 2 P or niśvas 2 P, saśabdaṃ ākraṃd 1 P or ākruś 1 P or vilap 1 P, ārtaravaṃ muc 6 P; See Groan, La-
     -ment. -s. ārtanādaḥ-ravaḥ dīrghaniśvāsaḥ-ravaḥ kraṃditaṃ vilapanaṃ paridevanaṃ.
     -ful, a. vilāpakārin paridevin.
     -fully, adv. saniśvāsaṃ savilāpaṃ.

Moat, s. parikhā pratikūpaḥ khātakaṃ upakulyā.
     -ed, a. parikhānvita.

Mob, s. prākṛtajanāḥ janasamūhaḥ aprabuddhajanagaṇaḥ loka or jana-saṃghaḥ or saṃkulaṃ janatā bahujana-melakaḥ pṛthagjanāḥ nīca-adhama-janāḥ.

Mobile, a. asthira caṃcala capala cariṣṇu gatiyogya jaṃgama.
     -Mobility, s.
     Mob, q. v.
     (2) asthiratā cāṃcalyaṃ gatikṣamatā.

Mock, v. t. viḍaṃb 10, ava-upa-has 1 P; sopahāsaṃ anukṛ 8 U.
     (2) garh 1, 10 A, ava-jñā 9 U, avakṣip 6 P, avaman 4 A, avahāsāspadaṃ man; See Contemn. 3 vaṃc 10, pratṝ c., vipralabh 1 A, muh c.; See Cheat. -a. kṛtrima kṛtaka kapaṭa-vyāja in comp.; 'm. fight' kṛtrimayuddhaṃ vyājayuddhaṃ.
     -er, s. upa-ava-hāsakaḥ avakṣepakaḥ viḍaṃbanakṛt m.
     -ery, -ing, s. upa-ava-hāsaḥ avajñā viḍaṃbanaṃ avakṣepaḥ garhaṇaṃ tiraskāraḥ avamānaḥ.
     (2) upahāsapātraṃ-āspadaṃ-bhūmi f. -padaṃ avahāsasthānaṃ-viṣayaḥ tiraskārapadaṃ-viṣayaḥ.
     (3) vaṃcanaṃ-nā vyājaḥ kapaṭaṃ chalaṃ viḍaṃbanā vi-ḍaṃbanahetuḥ; anarthakāraṃbhaḥ vṛthodyamaḥ vṛthoprayatnaḥ niṣphalaceṣṭā.
     -ingly, adv. sopahāsaṃ sāvahāsaṃ satiraskāraṃ.

Mode, s. rīti f., prakāraḥ mārgaḥ paddhati f., vidhiḥ vṛtti f., kalpaḥ kramaḥ vidhā in comp.; See Manner. 2 rūpaṃ ākāraḥ ākṛti f.
     (3) ācāraḥ vyavahāraḥ pracāraḥ rītiḥ saṃpradāyaḥ.
     (4) sabhya-śiṣṭa-mārgaḥ vyavahāraḥ śiṣṭācāraḥ.
     (5) vācyaṃ arthaḥ.
     (6) rāgaḥ rāgiṇī.
     -al, a. rūpaviṣayaka.
     -ish, a. śiṣṭācārānurūpa sabhyarītyanusārin; See Fashionable.

Model, s. ādarśaḥ pratirūpaṃ pratimā-mānaṃ upamā-mānaṃ; 'a m. prince' ādarśaḥ sarvanṛpāṇāṃ.
     (2) saṃskāraḥ saṃsthānaṃ ākāraḥ ākṛti f. -v. t. saṃskṛ 8 U, rūp 10, sarūpa -a. kṛ; takṣ 1, 5 P: kḷp c.

Moderate, a. pari- mita samaryāda ni-saṃ-yata alpa sāvadhika.
     (2) niyatavṛtti maryādānati-krāmin; 'm. in expenses' mitavyayin alpavyaya; 'm. in desires' alubdha alpasaṃtuṣṭa alpākāṃkṣin; 'm. in eating' mitāhāra mitāśana svalpāhāra; 'm. in speech' mitavāc-bhāṣin.
     (2) (Middling) madhyama sāmānya anati-nāti. in comp.; 'trees of a m. height' nātituṃgā vṛkṣāḥ. -v. t. śam c. (śamayati) pra-upa-- laghayati (D.). laghūkṛ 8 U, nyūnī-alpī-kṛ niyam 1 P or c.; chāyādrumairniyamitārkamayūkhatāpaḥ (S. 4) 'the heat of the sun's rays being m. ed by shady trees.'
     (2) ni-saṃyam nigrah 9 P, saṃhṛ 1 P, ā-vṛ 5 U. -v. i. śam 4 P, nivṛt 1 A, vigam 1 P, alpī-laghū-bhū 1 P.
     -ion, s. laghūkaraṇaṃ praśamanaṃ.
     (2) saṃyamaḥ nigrahaḥ damaḥ anatikramaḥ maryādānatikramaḥ pari- mitatā-tvaṃ.
     (3) samatā samavṛtti f., samabhāvaḥ kṣamā kṣāṃti f; 'm. in desires' alobhaḥ alpasaṃtoṣaḥ alpākāṃkṣā.
     -ly, adv. parimitaṃ samaryādaṃ niyataṃ svalpaṃ īṣat ā maṃda nāti anati in comp.: 'm. heated' īṣattapta maṃdoṣṇa koṣṇa &c.: 'm. sharp' anatitīvra.
     -or, s. niyaṃtṛ m., madhyasthaḥ.

Modern, a. ādhunika (kī f.), adhunātana-idānīṃtana- (nī f.), arvācīna aprācīna apurāṇa nūtana nava navīna nūtanakālīna.
     -ness, s. nūtanatā aprācīnatvaṃ.
     -Moderns, s. adhunātanāḥ ādhunikāḥ (pl.).

Modest, a. vinīta lajjāvat lajjāśīla salajja savrīḍa śālīna vinayavat satrapa hrīmat lajjā-trapā-vrīḍā-anvita or yukta savi-naya apragalbha adhṛṣṭa.
     (2) (not proud) agarva namra nirabhimāna nirahaṃkāra savinaya anu-ddhata vinata namraśīla.
     (3) avyabhicārin sādhuśīla sadvṛtta.
     (4) pari- mita alpaparimāṇa.
     -ly, adv. savinayaṃ savrīḍaṃ salajjaṃ satrapaṃ agarvaṃ anuddhataṃ nirabhimānaṃ.
     -y, s. vinayaḥ śālīnatā lajjā hrīḥ vrīḍā trapā lajjāśīlatā aprāgalbhyaṃ adhārṣṭyaṃ maryādā vinītatā.
     (2) namratā agarvaḥ anahaṃkāraḥ nirabhimānatā anauddhatyaṃ namraśīlatā vinayaḥ.
     (3) avyabhicāraḥ sadvṛtti f.
     (4) parimitatā.

Modicum, s. alpāṃśaḥ alpabhāgaḥ lavaḥ leśaḥ kiṃcit kiṃcana.

Modify, v. t. rūpaṃ parivṛt c. or pariṇam c. (-ṇamayati) vikṛ 8 U or c,; rūpāṃtaraṃ-rūpabhedaṃ-kṛ or vi-dhā 3 U.
     (2) niyam 1 P, saṃhṛ 1 P, śam c.; See Limit, Moderate.
     -ied, a. vikṛta vikṛtarūpa pariṇatarūpa ni-yamita.
     -ication, s. rūpāṃtaravidhānaṃ rūpaparivartanaṃ.
     (2) vikāraḥ vikṛti f., pariṇāmaḥ parivṛtti f., rūpāṃtaraṃ rūpabhedaḥ viśeṣaḥ.
     (3) bhedaḥ vibhedaḥ viśeṣaḥ.

Modulate, v. t. svaralayaṃ utpad c., svarānupūrvyaṃ kṛ 8 U.
     (2) svarabhedaṃ kṛ.
     -ion, s. saṃkramaḥ parivartanaṃ; 'm. of voice' svarasaṃkramaḥ (Mr. 3).
     (2) svarabhedaḥ-layaḥ-anukramaḥ; svarānupūrvyaṃ.
     3 Melody, q. v.

Moiety, s. ardhaḥ-rdhaṃ ardhabhāgaḥ-aṃśaḥ.

Moil, v. t.
     Dirty, q. v. -v. i. vrātaṃ kṛ 8 U, dehāyāsena śram 4 P.

Moist, a. ārdra klinna sarasa unna utta sadrava sikta jalārdra timita; 'to be m.' klid 4 P, stim 4 P.
     -en, v. t. klid c., ārdrīkṛ 8 U, sic 6 P, uṃd 7 P, ukṣ 1 P.
     -ening, s. kledanaṃ ukṣaṇaṃ uṃdanaṃ.
     -ness, s. ārdratā klinnatā sarasatā.
     -ure, s. kledaḥ temaḥ stemaḥ rasaḥ sajalatā ārdratā klinnatā; oft. ex. by jalaṃ.

Molar, s. daṃṣṭrā carvaṇadaṃtaḥ.

Molasses, s. guḍaḥ ikṣusāraḥ mastyaṃḍī-ḍikā phāṇitaṃ.

Mold, s. See Mould.

Mole, s. tilakaḥ jaḍulaḥ kālakaḥ pipluḥ.
     (2) vapraḥ-praṃ setuḥ cayaḥ piṃḍalaḥ āli f.
     (3) chuchuṃdarī gaṃdhamukhī dīrghatuṃḍī divāṃdhikā; 'm eyed' sūkṣmanayana 'm.-hill' valmīkaḥ-ka vāmalūraḥ kṛmiśailaḥ kūlakaḥ syamīkaḥ; 'he makes mountains of m.-hills' tile tālaṃ paśyati.

Molecule, s. aṇuḥ paramāṇuḥ kaṇaḥ.

Moles, s. vyaṃgaṃ.

Molest, v. t. bādh 1 A, ard 1 P or c., pīḍ 10, upadru 1 P, ā-yas c., uparudh 7 U; See Harass. -ation, s. bādhā pīḍā upadravaḥ āyāsaḥ kleśaḥ.
     -er, s. utpīḍakaḥ bādhakaḥ āyāsakaḥ.

Mollient, a. mṛdukārin śamaka śāṃtida.

Mollify, v. t. śam c. (śamayati) pra-upa-- sāṃtv 10, mṛdūkṛ 8 U, laghūkṛ.

Molten, a. vilīna; See Liquid.

Moment, s. kṣaṇaḥ muhūrtaḥ nimi(me)ṣaḥ palaṃ; 'pleasant for the m.' āpātaramaṇīya; 'but for a m.' kṣaṇamātraṃ; 'this very m.' asminneva kṣaṇe; 'the m. he is here' atra tasminnāgatamātre or āgata eva; 'for the present m.' āpātataḥ; 'in a m.' kṣaṇāt kṣaṇena nimeṣamātrāt ekapadaṃ; 'auspicious m.' śubhamuhūrtaḥ lagnaṃ; See Instant also.
     (2) gurutvaṃ mahattvaṃ prabhāvaḥ gauravaṃ mahiman m.; See Importance; 'of little m.' aguruka akiṃcitkara (rī f.), laghvartha kṣudra.
     -ary, a. kṣaṇika kṣaṇasthāyin acira asthāyin; kṣaṇa nimeṣa in comp.: 'm. flash' aciraprabhā kṣaṇadyuti f.; 'm. obstacle' kṣaṇavighnaḥ.
     -ous, a. guru guruprabhāva alaghu; See Important.

Momentum, s. javaḥ vegaḥ ā-saṃ-vegaḥ.

Monachism, s. maṭhavāsaḥ saṃsāratyāgaḥ āraṇyakavṛtti f.

Monad, s. abhedya-acchedya-vastu n.

Monarch, s. rājan m., īśaḥ īśvaraḥ patiḥ adhipaḥ adhīśaḥ svāmin m.; See Lord; 'm. of the herd' yūthapatiḥ-pālaḥ.
     (2) adhīśvaraḥ nṛpaḥ nṛpālaḥ bhūpatiḥ See King. -al,
     -ic, -ical, a. rājakīya rājayogya rāja in comp.
     (2) ekaprabhuka ekarājāyatta samrāḍadhīna.
     -y, s. ekarājaśāsanaṃ ekarājataṃtraṃ ekarājādhipatyaṃ.
     (2) rājyaṃ viṣayaḥ rāṣṭraṃ.

Monastery, s. vihāraḥ maṭhaḥ āśramaḥ muni-vāsaḥ vānaprasthāśramaḥ.
     -Monastic, -ical, a. vihārika āśramika (kī f.), vaikhānasa (sī f.); 'm. vow' vaikhānasaṃ vrataṃ.

Monday, s. somavāraḥ-vāsaraḥ iṃduvāsaraḥ.

Monetary, a. dravyasaṃbaṃdhin maudrika (kī f.).

Money, s. dhanaṃ arthaḥ vittaṃ dravyaṃ vibhavaḥ vasu n.; See Wealth. 2 mudrā niṣkaḥ-ṣkaṃ nāṇakaṃ ṭaṃkakaḥ; 'm. -bag' kośaḥ-ṣaḥ mudrākoṣaḥ; 'm. -changer' mudrāparivartakaḥ; 'm.-lender' kusīdikaḥ vārddhuṣikaḥ vṛddhyājīvaḥ vārddhuṣiḥ; uttamarṇaḥ.
     -ed, a. dhanin dhanika dhanasaṃpanna dhanāḍhya.
     -less, a. dhanahīna nirdhana niḥsva gatavibhava parikṣīṇa; See Poor.

Monger, s. vyāpārin m., vyavahārin m. krayavikrayikaḥ vaṇij m.

Mongoose, s. See 'Mungoose.'

Mongrel, a. saṃkīrṇa saṃkarajātīya saṃkaraja.

Monism, s. advaitavādaḥ.

Monitor, s. śāsakaḥ bodhakaḥ upadeśakaḥ śikṣakaḥ.
     (2) upaguruḥ.
     -y, -Monitive, a. prabodhaka upadeśaka śikṣaka upadeśarūpa.

Monk, s. yatiḥ saṃnyāsin m., muniḥ yogin m., maṭhavāsin m., tapasvin m., vānaprasthaḥ.
     -ish, a. munisaṃbaṃdhin yatisadṛśa (śī f.).

Monkey, s. vānaraḥ kapiḥ markaṭaḥ plavaṃ(va)gaḥ śākhāmṛgaḥ balīmukhaḥ kīśaḥ vanaukas m.; 'm.-like' kāpeya (yī f.).

Monochord, s. ekataṃtrīvādyaṃ.

Monochromatic, a. ekavarṇa-raṃga.

Monochronic, a. samakālīna vartamāna.

Monocrat, s. adhīśvaraḥ anāyattaśāsanaḥ.

Monocular, a. ekākṣa (kṣī f.), ekanayana kāṇa.
     (2) ekanetropayukta.

Monogamy, s. sakṛdvivāhaḥ ekapatnīvrataṃ ekastrīvivāhaḥ.
     -ist, s. ekapatnīkaḥ ekastrīkaḥ.

Monologue, s. ātma-sva-gatabhāṣaṇaṃ.

Monomachy, s. dvaṃdvaṃ niyuddhaṃ dvaṃdvayuddhaṃ.

Monomania, s. ekaviṣayāsakti f., ekavi-ṣayonmādaḥ.
     -Monomaniac, a. ekaviṣayonmatta.

Monopetalous, a. ekadalaviśiṣṭa.

Monoplane, s. ekatalaṃ vimānaṃ.

Monopoly, s. ekādhikāraḥ ananyasādhāraṇaḥ adhikāraḥ ekavyāpāraḥ-vyavasāyaḥ.
     -ist,
     -izer, s. pūrvakrayin m., sarvagrāhakaḥ.
     -ize, v. t. (sarvaṃ) pūrvaṃ krī 9 U, (sarvaṃ) svāyattīkṛ 8 U, ātmasātkṛ ananyasādhāraṇaṃ ātmādhīnīkṛ asāmānyena bhuj 7 A or juṣ 6 A.

Monosyllable, s. ekākṣaraṃ.
     -Monosyllabic. a. ekākṣara ekāc; 'm. roots' ekāco dhātavaḥ.

Monotheist, s. advaitavādin m.
     -Mo-
     -notheism, s. advaitaṃ advaitavādaḥ.

Monotony, s. ekasvaraḥ-svanaḥ svarābhedaḥ ekasvarasaṃtānaḥ svarasamatā svarabhedābhāvaḥ.
     (2) ekasama-samāna-rūpatā viśeṣābhāvaḥ ekavyāpārasaṃtati f.
     -ous, a. ekasvara-tāna-svana sama-abhinna-svara.
     (2) eka-sama-samāna-rūpa ekaprakāra nirvikāra nirviśeṣaṃ.
     -ously, adv. ekasvareṇa samarūpeṇa nirvikāraṃ.
     -ousness, s. See (s.) above.

Monsoon, s. varṣāḥ (f. pl.). varṣākālaḥsamayaḥ prāvṛṣ f., meghakālaḥ parjanyakālaḥ.

Monster, s. rākṣasaḥ krūra-ghora-karman m.
     (2) rākṣasa-vikaṭa-bhīma-śarīraḥ-vigrahaḥ bṛhatpari-māṇaḥ vikaṭākāraḥ; See Giant. 3 adbhutaṃ apūrvavastu n., aparūpaṃ virūpaviṣayaḥ; 'm. s in the form of men' mānavarākṣasāḥ; 'm. s of the deep' makarādayaḥ yādāṃsi.
     -Monstrous, a. adbhuta vilakṣaṇa apūrva sṛṣṭikramabāhya.
     (2) apa-vi-rūpa vikṛtākṛti.
     (3) rākṣasarūpa ghoradarśana vikaṭa-bhīma-karāla-rūpaśarīra atimahat ghorarūpa ghorākṛti vikaṭā- kāra bhīma-ugra-raudra-darśana.
     (4) (Of acts) dāruṇa ghora atibībhatsa vikaṭa.
     -ly, adv. adbhutaṃ vikaṭaṃ dāruṇaṃ utkaṭaṃ bhṛśaṃ atīva atyaṃtaṃ atiśayena; See Exceedingly-
     -ness, -Monstrosity, s. adbhutatā ghoratā dāruṇatā &c.

Month, s. māsaḥ; 'half a m.' pakṣaḥ; 'bright half of the m.' śukla-śuddha-sita-pakṣaḥ pūrvapakṣaḥ; 'dark half' kṛṣṇa-uttara-tamisra-pakṣaḥ bahulaḥ tamisraḥ; 'a m. old' māsajāta.
     -ly, a. māsika (kī f.), māsya prātimāsika; 'half-m.' pākṣika (kī f.); 'm. allowance' māsikaṃ. -adv. māse māse prati-māsaṃ.

Monument, s. kīti-yaśaḥ-staṃbhaḥ smārakacihnaṃ.
     (2) caityaṃ samādhiḥ; stūpaḥ.
     -al, a. smaraṇārthaka smaraṇakārin.
     (2) caityasaṃbaṃdhin.

Mood, s. bhāvaḥ vṛtti f., prakṛti f., ava-sthā daśā cittavṛttiḥ manobhāvaḥ; 'an angry m.' kopavṛttiḥ.
     (2) vācyaṃ arthaḥ.
     -y, a. ruṣṭa kruddha vakrabhāva udāsīna udāsīnavṛtti cittodvigna viṣaṇṇa udvigna dīnamanaska.
     (2) svacchaṃda svairin; See Humorsome,

Moon, s. caṃdraḥ śaśin m., iṃduḥ somaḥ vidhuḥ caṃdramas m., niśākaraḥ rajani(nī)karaḥ glauḥ śaśadharaḥ śaśāṃkaḥ mṛgāṃkaḥ himāṃśuḥ sudhāṃśuḥ śubhrāṃśuḥ oṣadhīśaḥ oṣadhīpatiḥ kumudabāṃdhavaḥ dvijarājaḥ kalānidhiḥ-nāthaḥ abjaḥ jaivātṛkaḥ nakṣatreśaḥ kṣapākaraḥ; and comp. of patiḥ īśaḥ nāthaḥ paḥ with words for 'Night,' 'Star,' or of 'Ray' with 'Cold' or 'Nectar,' q. v.; kṣapānāthaḥ śītakaraḥ tārānāthaḥ uḍupaḥ; 'orb of the m.' biṃbaḥ-baṃ maṃḍalaṃ; 'digit of the m.' kalā re(le)khā; 'full m.' pūrṇimā paurṇamāsī; 'new m.' amā amāva(vā)sī amāva(vā)syā darśaḥ sūryendusaṃgamaḥ; 'm.-beam' caṃdrapādaḥ śaśikaraḥ-raśmiḥ sudhāṃśuḥ (Ray, q. v.); 'm.-light' kaumudī caṃdrikā jyotsnā caṃdra-śaśi-prabhā caṃdrātapaḥ; (a.) jyotsnāvat jyotsnāyukta caṃdraprakāśita; 'enjoys m.-light evenings' jyotsnāvato nirviśati pradoṣān (R. VI. 34); 'm. plant' somalatā somavallī vallarī brāhmī matsyākṣī; 'm.-shine' caṃdraprabhā-dyuti-kāṃti f.; 'm.-stone' caṃdrakāṃtaḥ somakāṃtaḥ caṃdramaṇiḥ; 'm.-struck' vikṣipta-bhrāṃta-buddhi vipluta-hata-mati.
     -less, a. hata-naṣṭa-caṃdra caṃdrahīna.
     -y, a. caṃdratulya.

Moor, v. t. rajjvā baṃdh 9 P or gatiṃ rudh 7 U. -s. 'm.-land' kacchaḥ kaccha-anūpa-bhūḥ.
     -ish,-y, a. ānūpa (pī f.), kaccha in comp; anūpa.

Moot, v. t. vicar c., parīkṣ 1 A, vi-tark 10; See Discuss. 2 upakṣip 6 P, upanyas 4 U; 'm.-case', 'm.-point' vicāraviṣayaḥ-padaṃ-āspadaṃ-sthānaṃ saṃdigdha-vivādaviṣayaḥ.

Mop, s. saṃmārjanī śodhanī.
     (2) bālikā taruṇī. -v. t. mṛj 2 P or c., śudh c.

Mope, v. i. vi-ava-sad 1 P, mlai 1 P, durmanāyate (D.), viṣaṇṇībhū 1 P.
     -ing, -ish, a. viṣaṇṇa avasanna udvigna durmanāyamāna viṣaṇṇavadana; See Deject, -ed.

Moppet, s. vasrapāṃcālikā paṭaputrikā.

Moral, a. sādhu sādhuvṛtta sadācāra dhārmikasātvika- (kī f.); nītimat nayānusārin; dharmya puṇya nyāyānusārin dharmānurūpa nyāyya; gen. ex. by sat nīti naya in comp., 'm. instruction' nayopadeśaḥ nīti f.; 'm. lessons' nītipāṭhāḥ; sometimes by citta mānasa in comp.; 'm. freedom' cittasvātaṃtryaṃ; 'm. advancement' mānasonnati f.; 'm. science' nītiśāstraṃ; 'm. duties' śāśvatadharmaḥ sadācāraḥ.
     (2) niyamādhīna.
     (3) anumāna-yukti-siddha. -s. tātparyaṃ abhiprāyaḥ bhāvārthaḥ tātparyārthaḥ.
     -ist, s. nītiśāstrajñaḥ nītijñaḥ nayajñaḥ; nītyupadeśakaḥ nītivid sadasadvivecakaḥ.
     -ity, s. nītiḥ nayaḥ nīti or naya vidyā or śāstraṃ sadvyavahāraśāstraṃ sadasadvivekaḥ-vicāraḥ.
     (2) dharmānuṣṭhānaṃ sādhuvṛttaṃ puṇyaśīlatā sadācāraḥ su-satcaritaṃ dharmavṛtti f.
     (3) nyāyyatā dharmyatā dharmanyāya-anusāraḥ.
     -ize, v. t. dharmopadeśāspadīkṛ 8 U. -v. i. nītyupadeśaṃ dā 3 U or likh 6 P.
     -ly, adv. nītiśāstrānurūpaṃ nayataḥ nītyā dharmeṇa dharmataḥ nyāyena nyāyataḥ.
     (2) yuktyā manasā anumānena.
     -Morals, s. nītiḥ nītiśāstraṃ-vidyā.
     (2) ācāraḥ ācaraṇaṃ vṛttiḥ caritaṃ vṛttaṃ vyavahāraḥ rīti f.; 'good m.' suśīlaṃ sadācāraḥ sādhuvṛttaṃ vinayaḥ sādhu-su-sat-caritaṃ.

Morass, s. kacchaḥ anūpaḥ anūpabhūḥ.

Morbid, a. dūṣita udbhrāṃta vikṛta asvastha asustha rogākrāṃta vyādhita.

Morbific, a. roga-vyādhi-kara (rī f.), rogada.

Morbose, a. rogajanita vyādhyudbhava.

Mordacious, a. daṃśaka.
     -Mordacity, s. daṃśakatā daṃśanaṃ.

Mordant, a. ugra aruṃtuda tīkṣṇa niṃdāgarbha.

More, a. adhika bhūyas adhikatara; uttara atirikta para anya; oft. ex. by tara or īyas affixed; 'm. in strengh' balīyas prabalatara; 'something m.' kiṃcit anyadapi; 'what m.' kimaparaṃ kimanyat; 'after m. than three years' samadhikādvarṣatrayāt; 'm. or less' nyūnādhika; 'for m. than 1,000 years' paraḥ sahasrāḥ śaradaḥ. -s. adhikaṃ ādhikyaṃ atirekaḥ atiśayaḥ; oft. ex. by aparaṃ anyat; See above; 'm. or less' nyūnātirekaḥ nyūnādhikyaṃ; 'no m. of solicitation' alaṃ-kṛtaṃatiprārthanayā; 'what m.' kimanyat; kiṃbahunā. -adv. (With adj.) ex. by adhika in comp.; adhikamanojña; or gen. by compar. degree in tara or īyas.
     (2) (With verbs) by adhikaṃ adhikataraṃ ataḥparaṃ punaḥ bhūyaḥ; 'm. and m.' uttarottaraṃ adhikādhikaṃ; 'no m.' na ataḥ-itaḥ paraṃ or ūrdhvaṃ; alaṃ kṛtaṃ; See Enough: 'how much m.' kiṃ punaḥ kimuta.
     -More-
     -over, adv. anyacca aparaṃ-api-ca kiṃca paraṃ api tu api.

Morganatic, a. anuloma (vivāhaḥ).

Moribund, a. mṛtakalpa-prāya mumūrṣu.

Moringa, s. so(sau-śo-śau)bhājanaṃ śigruḥ tīkṣṇagaṃdhakaḥ a(ā)kṣīvaḥ mocakaḥ.

Morion, s. śiraskaṃ śirastrāṇaṃ śīrṣakaṃ.

Morn, Morning, s. vi-pra-bhātaṃ pratyu(tyū)ṣaḥ-ṣas n., uṣā uṣas f., vyuṣṭaṃ kalyaṃ aruṇodayaḥ prātar ind., aharmukhaṃ prabhāta or uṣaḥ-kālaḥ or samayaḥ.
     (2) (Opposed to afternoon) pūrvāhṇaḥ prāhṇaḥ; 'it is broad m.' suprabhātā rajanī; 'in the m.' prātaḥ prātaḥkāle prabhāte pratyūṣe vyuṣṭaṃ prage; 'l bid you good m.' 'good m. to you' śubhaste prātaḥkālaḥ (bhūyāt); 'early in the m.' suprātaḥ mahati pratyūṣe atiprage prātareva. -a. prātaḥ-uṣaḥkālīna prābhātika auṣika (kī f.), uṣasya prabhātīya; gen. ex. by prātar or (s.) in comp.; 'm. breeze' vibhātavāyuḥ; 'm. devotion' prātarupāsanā; 'm. star' pra-bhātatārā; 'm. twilight' prātaḥsaṃdhyā.

Morose, a. karkaśa-kaṭu-vakra-svabhāva-prakṛti vāma or vakra-bhāva or śīla rūkṣasvabhāva sadāvakra pratīpa udāsīna duḥśīla udāsavṛtti.
     -ly, adv. vakrabhāvena karkaśabhāvāt svabhāvaraukṣyeṇa.
     -ness, s. karkaśatā rūkṣatā vāmatā vakratā svabhāvakaṭutā vakraśīlatā pratīpatā audāsīnyaṃ.

Morrow, s. para or uttara-divasaḥ or dinaṃ; 'on the m.' śvaḥ paredyuḥ paredyavi kalye uttaredyuḥ.

Morsel, s. kavalaḥ grāsaḥ piṃdaḥ.
     (2) khaṃḍaḥ lavaḥ śakalaḥ-laṃ kṣudrabhāgaḥ.

Morsure, s. daṃśanaṃ.

Mortal, s. martyaḥ manuṣyaḥ martyadharman janmin prāṇin śarīrin dehin all m,. deha-tanu-bhṛt mṛtyuvaśaḥ; See Man. -a. martya martyadharman maraṇaśīla mṛtyuvaśa naśvara nāśa-maraṇa-adhīna maraṇa-kāla-āyatta anitya vināśin; 'men are m.' manuṣyā martyadharmāṇaḥ.
     (2) prāṇahara (rī f.), jīvitāpaha prāṇāṃtaka mārātmaka marmabhedin aṃtakara (rī f.), prāṇāpaha prāṇaghna (ghnī f.), maraṇāvaha.
     (3) martya mānuṣa (ṣī f.), manuṣyadharman; See Human. 4 atyaṃtadāruṇa atikleśaka; 'm. enemy' āmaraṇāṃtavairin m., dṛḍha-baddha-vairaḥ.
     -ity, s. martyatā maraṇaśīlatā mṛtyuvaśatā mṛtyu-maraṇadharmaḥ kāladharmaḥ naśvaratā anityatā.
     (2) mṛtyumaraṇaṃ nāśaḥ jīvitanāśaḥ
     (3) mānuṣyaṃ mānuṣatā
     -ly, adv. saprāṇanāśaṃ ex. by a.; 'he was m. wounded' tasya prāṇaharā vraṇāḥ saṃjātāḥ bhinnamarmā'bhūt.

Mortar, s. ulū(dū)khalaṃ; 'm. and pestle' ulūkhalamusale.
     (2) lepaḥ sudhā cūrṇalepaḥ.

Mortgage, s. ādhiḥ kṣetra-sthāvara-ādhiḥ bhūminikṣepaḥ baṃdhakaḥ nyāsaḥ. -v. t. ā-dhā 3 U, ādhīkṛ 8 U, baṃdhe dā 3 U, (sthāvaradhanaṃ) nyāsīkṛ.
     -ee, s. ādhigrāhakaḥ ādhi baṃdhaka-nyāsa-grāhin m.
     -or, s. ādhātṛ m. nikṣeptṛ m.

Mortiferous, a. maraṇāvaha; See Mortal.

Mortify, v. t. abhibhū 1 P, avaman c., apa-kṛṣ 1 P, mānaṃ-garvaṃ-bhaṃj 7 P, khaṃḍ 10; See Humble. 2 nigrah 9 P, saṃ-ni-yam 1 P, dam c. (damayati) vaśīkṛ 8 U, āvṛ 5 U ji 1 P.
     (3) kliś 9 P, saṃ-pari-tap c., āyas c.; See Afflict. 4 caitanyaṃ naś c. or hṛ c. -v. i. naś 4 P. caitanyaṃ naś c.
     (2) tap 4 A, tapastap or car 1 P, tapasyati (D.).
     -ed, a. abhibhūta khaṃḍita ātta-hṛta-bhagna-garva khaṃḍitamāna bhagna-darpa-māna.
     (2) dāṃta vaśīkṛta jita; 'whose passions are m.' jiteṃdriyaḥ vaśin m., dāṃtaḥ vītakāmaḥ vītarāgaḥ niḥ-spṛhaḥ.
     (3) kliṣṭa savyatha pīḍita.
     (4) naṣṭa-caitanyamāṃsa kothībhūta.
     -ication, s. abhibhavaḥ avamānaḥ apakarṣaḥ māna or darpa-bhaṃgaḥ or khaṃḍanaṃ mānahāni f.
     (2) damaḥ nigrahaḥ saṃyamaḥ-manaṃ jayaḥ iṃdriyadamaḥ-jayaḥ; kāmavirakti f., vi-ṣayavimukhatā vairāgyaṃ.
     (3) tapaścaryā tapasyā kṛcchraṃ.
     (4) duḥkhaṃ kleśaḥ āyāsaḥ vyathā.
     (5) āśābhaṃgaḥ-nāśaḥ manobhaṃgaḥ.
     (6) māṃsapākaḥ māṃsakothaḥ caitanyanāśaḥ.
     -ing, a. mānadhvaṃsin darpahārin vyathāvaha; kleśakara (rī f.), saṃtāpaka.

Mortise, s. kāṣṭhasaṃdhiḥ dārusīvanaṃ dāru-kāṣṭha cchidraṃ. -v. t. kāṣṭhadvayaṃ saṃ-dhā 3 U.

Mortmain, s. anyādeyabhogaḥ.

Mortuary, s. śmaśānaṃ paretabhūmi f.- vāsaḥ.

Mosaic, a. nānāvarṇa (vidha) prastarakhacita 'm. work' s. citrakarman n.

Mosque, s. yāvanadharmamaṃdiraṃ yavanīyaṃ devatāyatanaṃ.

Mosquito, s. maśaḥ maśakaḥ.

Moss, s. śaiva(vā)laḥ śeva(vā)laḥ-laṃ jalanīlī-likā 'm.-grown' rūḍhaśaivala śaivalāvṛta.
     -y, a. śaivalavat śaivalin.

Most, a. bhūyiṣṭha adhikatama bahu (pl.); prāyeṇa sarva; 'm. people think so' prāyeṇa sarve (bahavaḥ) evaṃ manyaṃte.
     (2) niratiśaya atyadhika parama uttama; 'for the m. part' bhūyiṣṭhaṃ prāyaḥ prāyeṇa bahuśaḥ. -s. bhūyiṣṭha parama bhāgaḥ bahutama-adhika-bhāgaḥ prāyaḥ sarvabhāgaḥ; bahutarabhāgaḥ; 'm. of the spot is green' prāyaśaḥ sā sthalī haridvarṇā; 'to the m. of one's power' yāvacchaktitaḥ yāvacchakyaṃ. -adv. bhūyiṣṭhaṃ paramaṃ atyaṃtaṃ atīva su-ati-atyaṃta -in comp.; gen. ex. by superlative of adj.
     (2) adhikaṃ sarvādhikaṃ (with verbs).
     -ly, adv. prāyaḥ prāyeṇa prāyaśaḥ bhūyasā bahuśaḥ bahudhā sāmānyataḥ sādhāraṇataḥ; gen. ex. by bhūyiṣṭha affixed to adj.; 'an assembly m. composed of learned men' abhirūpabhūyiṣṭhā pariṣad (S. 1).

Mote, s. biṃduḥ aṇuḥ lavaḥ aṇureṇuḥ paramāṇuḥ kaṇikā; 'the m. thou seest in the eyes of others, but not the beam in thine own' khalaḥ sarṣapamātrāṇi paricchidrāṇi paśyati . ātmano bilvamātrāṇi paśyannapi na paśyati.

Moth, s. śalabhaḥ pataṃgaḥ kīṭaḥ.

Mother, s. mātṛ f., jananī aṃbā janayitrī prasūḥ prasavitrī janī prasavinī; 'm. of offspring' putravatī sutinī apatyavatī; 'm.-in-law' śvaśrūḥ; 'm. of a hero' vīrasūḥmātā vīraprasavā; 'born of a different m.' bhinnodara anyodara asodara.
     -hood, a. mātṛtvaṃ jananītvaṃ mātṛbhāvaḥ-dharmaḥ.
     -less, a. amātṛka hīna-mṛta-mātṛka.
     -ly, a. mātṛsadṛśa (śī f.), mātṛ-saṃnibha-anurūpa-yogya mātṛ in comp. -adv. mātṛvat mātṛbhāvena mātṛsthāne bhūtvā.

Motile, a. cala jaṃgama.

Motion, s. gati f., gamanaṃ calanaṃ sarpaṇaṃ caraṇaṃ.
     (2) ceṣṭā vyāpāraḥ aṃgavikṣepaḥ; 'to set in m.' īr c., ā-dhū 5, 9 U, 6 P, kaṃp c.
     (3) kṣobhaḥ; vegaḥ saṃ-ā-vegaḥ manovikāraḥ manovṛttiḥvegaḥ bhāvaḥ vāsana kalpanā.
     (4) preraṇaṃ-ṇā protsāhanaṃ pracodanā.
     (5) upanyāsaḥ upakṣepaḥ kāryopakṣepaḥ sūcanā.
     (6) rekaḥ recanaṃ-nā uccāraḥ. -v. i. saṃjñāṃ dā 3 U or kṛ 8 U, saṃketaṃ dā.
     -less, a. niścala niśceṣṭa acala aceṣṭa gatihīna-śūnya niṣkaṃpa aspaṃda stabdha sthira.

Motive, a. cālaka preraka pravartaka hetuka in comp., kāraṇībhūta. -s. hetuḥ kāraṇaṃ nimittaṃ prayojanaṃ kāryaṃ arthaḥ nidānaṃ nibaṃdhanaṃ prava-rtakaṃ pravṛtti-nimittaṃ-hetuḥ; 'without m. s' niṣkāraṇaṃ animittaṃ ahetukaṃ niṣprayojanaṃ akasmāt.

Motley, a. citravicitra nānāvidha-varṇa bahuprakāra vividha.

Motor, s. cālakaḥ prerakaḥ.

Mottle, v. t. citr 10, karburīkṛ 8 U.
     -ed, a. citrita karburita kalmāṣita.

Motto, s. vākyaṃ vacanaṃ ādarśavākyaṃ.

Mould, s. saṃskāraḥ ākāraḥ ākṛti f., saṃsthānaṃ rūpaṃ; mūtri f.
     (2) mṛd f., mṛttikā; mṛducūrṇaṃ.
     (3) prakṛti f., kāraṇaṃ. -v. t. saṃskṛ 8 U, kḷp c., ākāraṃ-rūpaṃ-dā 3 U, pravṛt c., rac 10, rūp 10.
     -y, a. malina malāvṛta samala kalaṃkamaya (yī f.).

Moulder, v. i. viśṝ pass., jṝ 4 P, cūrṇibhū 1 P, ava-sad 1 P, śanaiḥ naś 4 P or kṣi pass.

Moult, v. i. pakṣān pat c. or muc 6 P or c.
     -ed, a. mukta or patita-pakṣa or parṇa.
     -ing, s. pakṣa or parṇa-patanaṃ or galanaṃ.

Mound, s. vapraḥ-praṃ cayaḥ setuḥ āli f., piṃḍalaḥ.
     (2) mṛdrāśiḥ mṛttikācayaḥ kṣudraparvataḥ vāmalūraḥ nākuḥ valmīkaḥ-kaṃ.

Mount, v. t. ā-adhi-ruh 1 P, adhikram 1 U, 4 P.
     (2) āruh c. (ropayati) urdhvaṃ gam c. (gamayati) uccīkṛ 8 U, niviś c.
     (3) khac 10 (khacayati); See Inlay. -v. i. (aśvaṃ rathaṃ &c.) ā-adhi-ruh adhikram adhyās 2 A.
     (2) urdhvaṃ gam 1 P or cal 1 P.
     -ed, a. ārūḍha āropita; 'a m. soldier' hayārūḍhaḥ sainikaḥ sādin m.
     -ing, s. ārohaḥ-haṇaṃ āropaṇaṃ.

Mount, Mountain, s. parvataḥ adriḥ giriḥ śailaḥ nagaḥ acalaḥ mahīdhraḥ ahāryaḥ dharaḥ gotraḥ grāvan śiloccayaḥ sānumat śikharin; and comp. of bhṛt or dhara with 'Earth,' q. v; kṣmābhṛt mahīdharaḥ kṣitidharaḥ &c.; 'western m.' astaḥ astācalaḥ caramakṣmābhṛt; 'eastern m.' udayaḥ udayagiriḥ-parvataḥ; 'hill near a m.' pādaḥ pratyaṃtaparvataḥ; 'te make m. s out of trifles' aṇumapi parvatīkṛ 8 U, tile tālaṃ dṛś 1 P. -a. parvatīya śaila (lī f.), (s.) in comp.
     -eer, s. parvata &c. -nivāsin m., śailāṭaḥ.
     -ous, a. śailamaya (yī f.), nagaprāya saparvata parvatīya.
     (2) (Huge) parvatapramāṇa.

Mountebank, s. mithyā-chadma-vaidyaḥ kūṭacikitsakaḥ.

Mourn, v. anu- śuc 1 P, vilap 1 P, pari-dev 1 A, paridiv 10 A, rud 2 P, ākraṃd 1 P, ākruś 1 P. See Lament. -er, s. paridevakaḥ vilāpin m., śocakaḥ vilapanakṛt.
     -ful, a. śokārthaka śoka-duḥkha-garbha duḥkhāvedin.
     (2) śokāvaha śokaprada duḥkhada duḥkhāvaha śocya śokārha.
     (3) (Of persons) śokārta śokākula saśoka khinna duḥkhita khedayukta-anvita udvignamanas vimanas viṣaṇṇa samanyu.
     -fully, adv. saśokaṃ sakhedaṃ saduḥkhaṃ sodvegaṃ.
     -fulness, s. śokaḥ duḥkhaṃ udvegaḥ.
     -ing, s. śokaḥ khedaḥ vilāpaḥ paridevanaṃ duḥkhaṃ udvegaḥ ā- kraṃdanaṃ rodanaṃ; See Grief. 2 aśaucaṃ; 'one should be in m. for 10 days' daśadinamaśaucaṃ dhārayet; 'm. -dress' amaṃgalaveṣaḥ śokadyotako veṣaḥ.

Mouse, s. mūṣa(ṣi)kaḥ ākhuḥ uṃdaruḥ bileśayaḥ khanakaḥ; 'small kind of mice' girikā bālamūṣikā.

[Page 299]

Moustache, See Mustache.

Mouth, s. mukhaṃ (in all senses); darīmukhaṃ ghaṭamukhaṃ nadīmukhaṃ &c.; vaktraṃ vadanaṃ ānanaṃ āsyaṃ; tuṃḍaṃ lapanaṃ (of animate beings only); 'corner of the m.' sṛkkan n., sṛkkaṃ oṣṭhaprāṃtaḥ; 'rinsing the m.' ācamanaṃ; 'stop the m.' vācaṃ staṃbh 9 P or c.
     (2) chidraṃ raṃdhraṃ dvāraṃ mukhaṃ; 'm.-piece' mukhanālī; mukhaṃ (fig.). -v. sagarvaṃ-uddhataṃ-vad 1 P.
     (2) carv 1 P, 10; gras 1 A, bhakṣ 10.
     -ful, s. grāsaḥ kavalaḥ piṃḍaḥ gaṃḍūṣaḥ (of water).
     -less, a. mukhahīna nirānana.

Move, v. i. cal-r 1 P, sṛp 1 P, pra-vi-- sṛ 1 P, gam 1 P, 2 P, i 1 P.
     (2) bhram 1, 4 P, parivṛt 1 A.
     (3) sthānāṃtaraṃ-gṛhāṃtaraṃ gam or .
     (4) ceṣṭ 1 A, yat 1 A; 'm. on' pra-sṛ pra-gam pra-yā pra-sthā 1 A; 'm. about' paribhram itastataḥ gam; 'm. off' apa-yā apakram 1 U, 4 P, apa-sṛ-gam; 'don't m. even a step further' asmātsthānātpadātpadamapi na gaṃtavyaṃ (Ka. 147). -v. t. cal c., pra-vi-saṃ- pra-sṛ c., īr c.
     (2) pari- bhram c. (bhramayati); sthānāṃtaraṃ gam c. (gamayati).
     (2) kṛṣ 1 P, prer c., pravṛt c.; protsah c., nud 6 P or c., pracud 10, ceṣṭ c., ud-pra-yuj 10.
     (3) dayāṃ-karuṇāṃ-utpad c., hṛdayaṃ spṛś 6 P or ārdrīkṛ 8 U, dru c., upahan 2 P; ākṣubh c.
     (4) upanyas 4 U, upa-kṣip 6 P, upa-sthā c. (sthāpayati); 'to be m.-ed' ārdrībhū 1 P, (karuṇayā) dru 1 P or dravībhū; See Melt, Affect; 'he appears to be m.-ed' dravībhūta iva lakṣyaṃte; 'let my presence m. (you)' māmavalokyāpi tāvatkaruṇārdrā bhavata; 'she was m-ed to tears'. tathā dravībhūtā yathā aśrūṇi vyamuṃcat; 'he was deeply m. ed by what l said' mama vacasā tasya cetasi dṛḍhaṃ padaṃ cakre; 'm. ed with grief' śokopahata duḥkhābhibhūta śokaspṛṣṭa; 'm. a chess-man' śāriṃ pari-ṇī 1 P. -s. gamanaṃ calanaṃ saraṇaṃ &c.; 'm. at chess' pari(rī)ṇāyaḥ.
     -able, a. cala cara jaṃgama cariṣṇu calana-gamana-śīlakṣama asthāvaraḥ 'm. and im-m; world' carācaraṃ viśvaṃ akhilaṃ jagat.
     -ables, s. caradravyāṇi asthāvaradravyajātaṃ.
     -ed, a. calita prerita &c.; 'gently m.' vellita preṃkhita ādhūta calita ākaṃpita dhuta.
     -er, s. cālakaḥ calanaḥ.
     (2) upakṣepakaḥ upanyāsakṛt m.
     (3) pravartakaḥ prayojakaḥ prerakaḥ.
     -ing, a. cara cala jaṃgama.
     (2) calat; gāmin yāyin visarpin in comp.
     (3) hṛdayaspṛś hṛdayagrāhin marmaspṛś-bhid hṛdayaṃgama dayāvaha karuṇātmaka hṛdayadrāvin.
     -ingly, adv. hṛdayagrāhitayā hṛdayaṃgamaṃ.
     -ment, s. calanaṃ saraṇaṃ yānaṃ gati f., sthānāṃtaragamanaṃ.
     (2) vyāpāraḥ ceṣṭā kriyā kṛti f., ceṣṭitaṃ pravṛtti f.; 'graceful m.' vilāsaḥ vi-bhramaḥ; See under Graceful. 3 cālanaṃ bhramaṇaṃ; 'circular m.' maṃḍalabhramaṇaṃ.
     (4) kṣobhaḥ kaṃpaḥ.
     (5) grāmaḥ mūrchanā.

Mow, v. t. (dātreṇa) chid 7 P; 9 P, do 4 P, kṛt 6 P. -s. tṛṇa-dhānya-rāśiḥ tṛṇotkaraḥ dhānyacayaḥ.
     -er, s. lāvakaḥ tṛṇacchid m.
     -ing, s. tṛṇacchedaḥ tṛṇakartanaṃ.

Much, a. bahu bahula pracura bhūri vipula pra- -gāḍha atyaṃta nirbhara mahat atyartha atirikta utkaṭa atimātra nitāṃta prājya puru adabhra; gen. ex. by su ati pr., atiśaya in comp. -s. bahu n. or in comp., bāhulyaṃ bahubhāgaḥ bhūyiṣṭhaṃ bhūyiṣṭhabhāgaḥ; 'talking m.' bahubhāṣin; 'as m. as' tāvat-yāvat; 'as m. as may lie in one's power' yathāśakti yāvacchakyaṃ; 'how m.' kiyat; 'so m.', 'this m.' iyat etāvat; tāvat (as correlative of yāvat); 'that m.' tāvat 'm. more', 'm. less' kimuta kimu kiṃpunaḥ. -adv. bahu bhṛśaṃ atyaṃtaṃ bhūri gāḍhaṃ nirbharaṃ nitāṃtaṃ atimātraṃ su-ni-tarāṃ balavat ati-su- pr.; See Exceed-
     -ingly.

Mucilage, s. medas n., vasā vapā.
     (2) śleṣman m., cikkaṇavastu.
     -Mucilaginous, a. cikkaṇa snigdha.
     (2) śleṣmala-ṇa.

Muck, s. purīṣaṃ; See Dung. 2 malaṃ kardamaḥ kalkaṃ amedhyaṃ kaluṣaṃ; 'm. -heap, or-hill' malarāśiḥ-saṃcayaḥ avakaranikaraḥ; 'm.-sweat' atisvedaḥ atyaṃtagharmaḥ 'm.-worm' paṃkajaḥ kīṭaḥ. -v. t. malena lip 6 P.
     -y, a. malina samala paṃkila amedhya.

Mucus, s. śleṣman m., malaṃ iṃdriyamalaṃ; 'm. of the nose' siṃghāṇaṃ siṃhāṇaṃ-naṃ nāsāmalaṃ; 'm. of the throat' kaphaḥ śleṣmā; 'm. of the bowels' āmaḥ; 'm. of the urethra' puṣpaṃ ṛtuḥ
     -Mucous,
     -Muculent, a. cikkaṇa; śleṣmaṇa-la kaphasaguṇa.
     (2) śleṣma-kapha-kara (rī f.).

Mud, s. paṃkaḥ-kaṃ kardamaḥ jaṃbālaḥ-laṃ śādaḥ niṣadvaraḥ.
     -dy, a. paṃkila sapaṃka paṃkadūṣita sakardama malina samala malīmasa; 'm.-headed' sthūla-jaḍa-buddhi mṛtpiṃḍabuddhi.
     -Muddle, v. t. paṃkilayati-kaluṣayati-āvilayati (D.), duṣ c. (dūṣayati) malinīkṛ 8 U, āvi-līkṛ.
     (2) (Fig.) ākulayati (D.), ākulīkṛ īṣat muh c or mad c.

Muff, s. lomamayaṃ hastatrāṇaṃ.
     (2) mūḍhaḥ maṃdadhīḥ.

Muffle, v. t. (vastreṇa) avaguṃṭh 10, pari-āveṣṭ 1 A or c., ācchad 10, avarudh 7 U, baṃdh 9 P, prāvṛ 5 U; See Cover. -er, s. ācchādanaṃ avaguṃṭhanaṃ mukhācchādanaṃ.

[Page 300]

Mug, s. pānapātraṃ-bhājanaṃ kaṃsaḥ jalapātraṃ-bhājanaṃ.

Muggy, Muggish, a. klinna klinnanirvāta.

Mulberry, s. tū(nū)daḥ yūpaḥ kramukaḥ brahmaṇyaḥ brahmadāru n.

Mulct, s. daṃḍaḥ artha-dhana-daṃḍaḥ. -v. t. daṃḍ 10. daṃḍaṃ dā c. (dāpayati).

Mule, s. aśvataraḥ veśa(sa)raḥ vegasaraḥ; See Donkey also; 'm.-driver (muleteer)' vesarapālaḥ aśvatarapālaḥ.

Muliebrity, s. strībhāvaḥ strītvaṃ nārītvaṃ.

Mull, v. t. vās 10, bhū c.

Muller, s. śilā śilāpaṭṭaḥ peṣaṇaśilā peṣaṇi-ṇī f.

Mulligrubs, s. aṃtraśūlaṃ-vedanā.

Multangular, a. bahukoṇa anekāsra.

Multifarious, a. vividha bahuprakāra-vidha nānā-vidha-prakāra nānā-bahu-rūpa aneka bahu.

Multiform, a. bahu or nānā-rūpa nānā or bahuprakāra or vidha.
     -ity, s. bahuvidhatā anekarūpatā nānārūpatvaṃ.

Multilateral, a. anekabhuja-pārśva.

Multilineal, a. bahurekha.

Multiparous, a. bahuprasava bahvapatya bahupraja.

Multiped, a. bahupada.

Multiple, s. ādhāraḥ.

Multiplicity, s. bāhulyaṃ anekatvaṃ prācuryaṃ prabhūtatvaṃ; 'm. of business' anekakāryavyāpṛtatvaṃ kāryavaividhyaṃ.

Multiply, v. t. guṇayati (D.), han 2 P or c. (ghātayati) ā-ni-- pūr 10; 'm. ing 4 by 3 we get 12' triguṇitāḥ-tribhirāhatāḥ-catvāraḥ dvādaśa saṃpadyaṃte; trighneṣu caturṣu dvādaśa phalaṃ.
     (2) vṛdh c., upa-ci 5 U, bahulīpracurī-kṛ 8 U. -v. i. vṛdh 1 A, sphāy 1 A, pra-upa-ci pass., bahulī-bhū 1 P; See In-
     -crease. 2 apatyāni utpad c., saṃtatiṃ jan c. (janayati).
     -ed, a. guṇita hata guṇa-ghna- in comp.
     (2) vardhita vardhitasaṃkhya.
     -ier,
     -icator, s. guṇakaḥ guṇakāṃkaḥ.
     -ication, s. guṇanaṃ hananaṃ āghātaḥ abhyāsaḥ; 'cross m.' vajrābhyāsaḥ vajrāghātaḥ; 'duodecimal m.' gomūtrikā.
     (2) vardhanaṃ vṛddhi f., upa-cayaḥ.
     -icative, a. guṇaka.
     -Multipli-
     -cand, s. guṇyaḥ guṇyāṃkaḥ.

Multipotent, a. bahukāryakṣama.

Multiradiate, a. bahukiraṇa.

Multisonous, a. bahusvana-dhvani-nāda.

Multitude, s. samūhaḥ samuccayaḥ gaṇaḥ nivahaḥ saṃghātaḥ samudā(da)yaḥ samāhāraḥ oghaḥ pra-ni-saṃ-cayaḥ stomaḥ nikaraḥ samavāyaḥ cayaḥ saṃhati f., kadaṃbakaṃ vṛṃdaṃ saṃgrahaḥ samājaḥ vyūhaḥ saṃdohaḥ visaraḥ vrajaḥ vrātaḥ vāraḥ nikuraṃbaṃ; vargaḥ (of similar things); saṃghaḥ sārthaḥ (of animals); kulaṃ yūthaḥ-thaṃ (of lower animals); samajaḥ (of beasts); nikāyaḥ; puṃjaḥ rāśiḥ utkaraḥ kūṭaḥ-ṭaṃ (of corn &c.); jālaṃ maṃḍalaṃ pūgaḥ grāmaḥ in comp.
     (2) jana or loka-saṃmardaḥ-nivahaḥ-saṃghaḥ janamelakaḥ janatā lokagrāmaḥ.
     (3) bāhulyaṃbahutvaṃ.

Multitudinous, a. bahu bahula pracura; See Many.

Multiversant, a. bahurūpadhārin.

Multocular, a. bahunetra-locana.

Mum, a. niḥśabda anālāpa. -interj. tūṣṇīṃ bhava niḥśabdo bhava vācaṃ yaccha.

Mumble, v. aspaṣṭaṃ vad 1 P or uccar c., avyaktaṃ udīr c., nīcaiḥ vad jap 1 P.
     -ingly, adv. aspaṣṭavācā avyaktagirā.

Mummer, s. dāṃbhikaḥ chadmaveśin m.
     -y, s. viḍaṃbanaṃ-nā māyā chalaṃ vyājaḥ chadmaveśaḥ bhaṃḍatā; See Trick.

Mummy, s. rakṣitaṃ mṛtaśarīraṃ.

Mump, v. aspaṣṭaṃ vad 1 P or uccar c.,
     (2) carv 1 P, 10.
     3 Cheat, q. v.

Munch, v. t. carv 1 P, 10.

Mundane, a. sāṃsārika-laukika-aihika-aihalaukika- (kī f.): 'm. existence' saṃsāraḥ bhavaḥ saṃsṛti f., loka-jīva-yātrā.

Mungoose, s. nakulaḥ babhrūḥ aṃgūṣaḥ.

Municipal, a. nagarīya nagara-pūra- in comp.
     -ity, s. nagarapālikā grāmāvekṣikā.

Munificent, a. udāra vadānya dānaśauṃḍa dāna-tyāga-śīla.
     -ly, adv. udāravat saudāryaṃ.
     -Munificence, s. audāryaṃ vadānyatā atityāgaḥ dānaśauṃḍatā; See Generous, -ness.

Muniment, s. durgaṃ koṭaḥ.

Munition, s. yuddhasāmagrī-sajjā.

Mural, a. bhitti-prākāra-saṃbaṃdhin.

Murder, s. (sadveṣaṃ) vadhaḥ hatyā ghātaḥ hananaṃ sūdanaṃ hiṃsā. -v. t. han 2 P or c. (ghātayati) vyāpad c.
     -er, s. ghātakaḥ haṃtṛ m., han in comp., vadhakārin m., vadhodyataḥ mārakaḥ.
     -ous, a. haṃtukāma jighāṃsu hiṃsābuddhi vadhodyata vadhaiṣin.
     (2) niṣṭhura dāruṇa atighora.
     (3) ghātaka prāṇāṃtaka jīvitanāśin.
     (4) mārātmaka ātyayika (kī f.).

Murk,
     -y, See Dark.

Murmur, s. maṃdadhvaniḥ-ravaḥ marmaradhvaniḥ kalaravaḥ-svanaḥ-rutaṃ kalakalaḥ guṃjitaṃ gaṃbhīranādaḥ; 'm. of applause' praṇādaḥ.
     (2) aṃtar-gūḍhavilāpaḥ asaṃtoṣadhvaniḥ. -v. i. asaṃtoṣaṇasaviṣādaṃ-sanirvedaṃ-vilap 1 P or pari-dev 1 A or paridiv 10 A.
     (2) guṃj 1 P, kalaṃ-maṃdaṃgaṃbhīraṃ-ru 2 P.
     (3) jap 1 P, nīcaiḥ vad 1 P.
     -er, s. asaṃtuṣṭajanaḥ sadāvilāpin m.

Murrain, s. mārī mahāmārī.

Muscle, s. snāyu f.; māṃsapeśī snasā vasnasā peśī śirā
     (2) śaṃbūkaḥ.
     -Muscular,
     -Musculous, a. snāyusaṃbaṃdhin.
     (2) māṃsala dṛḍhāṃga (gī f.), upacitagātra.

Muse, v. i. dhyai 1 P, ciṃt 10, vimṛś 6 P, vicar c., See Meditate. -s. dhyānaṃ ciṃtā.
     (2) vāgdevī sarasvatī vidyādhiṣṭhātrī vidyādevatā.
     -ful, a. ciṃtā or dhyāna-para-śīla-niṣṭha.

Museum, s. kautukāgāraṃ durlabhavastusaṃgrahaḥ.

Mushroom, s. chatraṃ chatrakaḥ; See Fungus. -a. acirasthāyin kṣaṇadhvaṃsin utpadyaiva vilīyamāna.

Music, s. gītaṃ saṃgītaṃ saṃgīta or vādya-vidyā or śāstraṃ (science of m).
     (2) (Melody) tālaikyaṃ svarānupūrvyaṃ susvanaḥ-svaraḥ mādhuryaṃ; tauryaṃ vādyaghoṣaḥ; 'vocal m.' saṃgītaṃ; 'instrumental m.' vādanaṃ; 'set to m.' svara-tāla-baddha; 'm.-room' saṃgītaśālā; 'fond of m.' nādalubdha.
     -al, a. saṃgītaviṣayaka gānīya (s.) in comp.
     2. susvara suśrāvya; See Melodious. 3 saṃgīta-gānapriya nādapriya-lubdha-āsakta vādanaśīla-āsakta; 'm. entertainment' gānotsavaḥ; 'm. instrument' vāditraṃ vādyaṃ; 'm. glasses' jalataraṃgaḥ.
     -ally, adv. susvaraṃ saṃgīta śāstrānurūpaṃ.
     -ian, s. gāyakaḥ gātṛ m., gāthakaḥ.
     (2) vādakaḥ vāditrakuśalaḥ saṃgītajñaḥ susvarābhijñaḥ.

Musk, s. kastūrī kastūrikā mṛganābhiḥ mṛgamadaḥ nābhi m. f., gaṃdhadhūli f., vātāmodā aṃḍajā; 'm. -deer' gaṃdhamṛgaḥ kastūrīmṛgaḥ; 'm.-rat' gaṃdhamūṣakaḥ gaṃdhākhuḥ.
     -y, a. kastūrīyukta mṛganābhigaṃdhi kastūrīvāsita.

Musket, s. āgneyanāli-lī f. gulikāprakṣepiṇī.

Muslin, a. sūkṣmavastraṃ sūkṣmāṃśukaṃ aṃśukaṃ.

Must, v. ex. by pot. pass. part. with or without avaśyaṃ niyataṃ nūnaṃ; 'I m. worship god' (avaśyaṃ) mayeśvaraḥ pūjanīyaḥ 'he m. have now come home' adhunā tena gṛhamāgatena bhavitavyaṃ; oft. by arh 1 P; 'he m. be honoured' mānamarhatyeva; 'it m. be so' evaṃ khalu tatsyāt evaṃ nāma. -s. drākṣārasaḥ. -v. i. virasībhū 1 P.
     -y, a. virasa niḥsāra; durgaṃdha.

Mustaches, Mustachio, s. śmaśru n., guṃphaḥ oṣṭhaloman n.

Mustard, s. sarṣapaḥ taṃ (tu) tubhaḥ kadaṃbakaḥ; black m. kṛṣṇikā rājikā kṣavaḥ kṣutā (dhā) bhijananaḥ āsurī rājasarṣapaḥ; 'white m.' siddhārthaḥ-rthakaḥ.

Muster, v. t. saṃgrah 9 P, samā-hṛ 1 P, samānī 1 P, saṃ-ūh 1 U; samāhve 1 P, ekīkṛ 8 U, saṃgam c., (gamayati).
     (2) (sainikān) parisaṃ-khyā 2 P or parigaṇ 10, ekatra samānī. -v. i. saṃ-i 2 P, saṃmil 6 P, saṃgam
     (1) A; See Assemble; 'm.-roll' nāmāvali-lī f., parisaṃkhyā parigaṇanā.

Mutable, a. vikāravat asthira parivartanīya vikāraśīla aniyata anavasthita asthāyin vyayin.
     (2) lola caṃcala tarala; See Fickle.
     -ness, -Mutability, s. asthairyaṃ vyayitā vikāraśīlatā parivṛttikṣamatā anavasthiti f.
     (2) laulyaṃ cāṃcalyaṃ taralatā.
     -Mutation, s. pariṇāmaḥ vikṛti f., vikāraḥ vikriyā sthiti-avasthā-bhedaḥ.

Mute, a. mūka jaḍa jaḍavāc vākśūnya avāc vāṇīhīna niḥśabda mudritamukha; 'm. with wonder' āścaryajaḍīkṛta. -s. mūkajanaḥ mūkaḥ.
     (2) pakṣipurīṣaṃ.
     -ly, adv. niḥśabdaṃ mūkavat jaḍavat.
     -ness, s. mūkatā jāḍyaṃ vāgabhāvaḥ vākstaṃbhaḥ mauna-mūka-bhāvaḥ.

Mutilate, v. t. vyaṃgīkṛ 8 U, vikalīkṛ; (aṃgāni) khaṃḍ 10, vyava-cchid 7 P, kṛt 6 P.
     -ed, a. vikalāṃga (gī f.), kṣatavikṣata chinnabhinna khaṃḍitāṃga khaṃḍitavigraha naṣṭheṃdriya.
     -ion, s. vyaṃgīkaraṇaṃ vyavacchedaḥ-danaṃ khaṃḍanaṃ aṃgakartanaṃ.
     (2) nyūnāṃgatā vyaṃgatā vaikalyaṃ.

Mutiny, s. sainyadrohaḥ- aparāgaḥ-virakti f.  kṣobhaḥ-prakopaḥ saṃkṣobhaḥ vyutthānaṃ; 'let him raise a m. in Jambudwipa' jaṃbudvīpe kopaṃ janayatu (H. 3). -v. i. abhi-druh 4 P, prakopaṃ dṛś c., virāgaṃ dṛś c., kṣubh 4 P, vyutthā 1 P, śāsanaṃ laṃgh 1 A, 10.
     -eer, s. prakopakārin ājñālaṃghin abhi-vi-drohin droha-kṣobha-kārin all m.
     -ous, a. aṃtaḥprakopakara (rī f.), ājñālaṃghin kṣobha-prakopakārin; pratīpa avaśa anāyatta duḥśāsya.

Mutter, v. asphuṭaṃ-aspaṣṭaṃ vad 1 P or jalp 1 P, avyaktaṃ uccar c., nīcaiḥ vad; 'm. prayers' jap 1 P.
     (2) garj 1 P, stan 1 P, gaṃbhīraṃ svan 1 P. -s.
     -ing, s. aspaṣṭoccāraṇaṃ avyaktabhāṣaṇaṃ upāṃśuvādaḥ-bhāṣitaṃ.
     (2) japaḥ jāpyaṃ svādhyāyaḥ.
     (3) garjitaṃ stanitaṃ nirghoṣaḥ.
     -er, s. asphuṭavādin m., upāṃśuvādin m.
     -ingly, adv. upāṃśu nīcaiḥ aspaṣṭaṃ avyaktaṃ.

Mutton, s. meṣamāṃsaṃ avimāṃsaṃ.

Mutual, a. paraspara anyonya mithaḥ itaretara in comp.; 'm. help' anyonyasāhāyyaṃ; oft. by prati pr.; 'm. obligation' pratyupakāraḥ; pratighātaḥ pratyabhiyogaḥ &c
     -ity, s. parasparayogāḥ-bhāvaḥ-saṃbaṃdhaḥ vyatikaraḥ anyonyāśrayaḥ vyatihāraḥ.
     -ly, adv. parasparaṃ anyonyaṃ mithaḥ itaretaraṃ (a.) in comp.

Muzzle, s. ghoṇā.
     (2) mukhaṃ praveśaḥ; chidra dvāra.
     (3) mukhabaṃdhanī-rodhanī. -v. t. mukhaṃ baṃdh 9 P or rudh 7 U.

Myography, s. snāyuvarṇanaṃ.

[Page 302]

Myope, s. alpadṛś m., adīrghadṛṣṭiḥ.

Myriad, s. ayutaṃ daśasahasraṃ.

Myrmidon, s. paricaraḥ krūraparicaraḥ.

Myrobalan, s. āmalakaḥ-kī-kaṃ tiṣyaphalā amṛtā vayasthā; (beleric m.) vibhītakaḥkī-kaṃ akṣaḥ tuṣaḥ karṣaphalaḥ bhūtāvāsaḥ kalidrumaḥ; 'yellow m.' avyathā abhayā pathyā kāyasthā pūtanā amṛtā harītakī haimavatī cetakī śreyasī śivā.

Myrrh, s. bolaḥ gaṃdharasaḥ rasagaṃdhaḥ prāṇaḥ piṃḍaḥ goparasaḥ gopaḥ rasaḥ gosaḥ.

Mystery, s. rahasyaṃ ni- gūḍhaṃ guhyaṃ gūḍhārthaḥ gūḍhatattvaṃ gahanavastu-viṣayaḥ.
     -ious, a. niḥ- gūḍha gahana rahasya guhya gupta gūḍhārtha guptārtha durjñeya durbodha avyakta aspaṣṭa 'm. are the ways of Fate' karmaṇo gahanā gatiḥ; 'a m. person' avyaktakarmā puruṣaḥ gūḍhacaritro naraḥ.
     -iously, adv. gahanaṃ gūḍhaṃ.
     -iousness, s. gūḍhatā gahanatā durbodhatā.

Mystic,-al, a. gūḍha gupta gahana; See Mysterious. -ally, adv. gūḍhaṃ gahanaṃ.
     -ism,-ness. s. gūḍhatā gahanatā.
     -Mystify, v. t. gahanīkṛ 8 U, gūḍhīkṛ.

Myth, Mythe, s. purāṇaṃ purāvṛttaṃ purāṇa-purāvṛtta-kathā purāvṛttākhyānaṃ paurāṇikī kathā.
     (2) kalpitakathā kūṭārthakathā.
     -ic, -ical, a. paurāṇika (kī f.), purāṇakathita-ukta.
     (2) kālpanika (kī f.), kūṭārtha.
     -Mythology, s. purāṇaṃ itihāsaḥ purāṇaśāstraṃ devatākhyānaṃ.
     -ical, s. paurāṇika-aitihāsika -(kī f.); See above.
     -ist, s. purāvid m., purāṇavid. itihāsajñaḥ.

N.

Nab, v. t. akasmāt dhṛ 1 P or grah 9 U.

Nacre, Naker, s. muktāsphoṭaḥ śuktipuṭaṃ.

Nadir, s. adhobiṃduḥ.

Nag, s. aśvakaḥ ghoṭakaḥ; See Horse. -v. t. kliś 9 P, ard 1 P.

Naiad, s. jaladevatā apsaras f.

Nail, s. nakhaḥ-khaṃ nakharaḥ-raṃ kararuhaḥ punarbhavaḥ punarnavaḥ; 'to fight tooth and n.' atyāveśena (nakhānakhi) vivad 1 A or yudh 4 A.
     (2) kīlakaḥ kīlaḥ śaṃkuḥ lohakīlaḥ śaṃkuḥ -v. t. kīl 10, (sā naścetasi kīliteva Mal. 5), kīlaiḥ baṃdh 9 P; 'n. ed to the spot' tatsthānakīlita.

Naive, a. sarala dakṣiṇa nirvyāja nirvyalīka. ṛju saralamati sujana; See Frank. -ly, adv. nirvyājaṃ amāyayā sāralyena.
     -Naivete, s. sāralyaṃ dākṣiṇyaṃ saujanyaṃ amāyā avyājaḥ ārjavaṃ nirvyājatā.

Naked, a. nagna vivastra nir or a-vastra or vasana vivasana vivāsas aparicchanna digvāsas digaṃbara vastra or vasana-hīna-rahita-śūnya; vivṛta anāvṛta anācchādita.
     (2) asajja asaṃbaddha abhūṣita.
     (3) kevala anāvṛta śuddha mātra in comp.
     (4) spaṣṭa suprakāśa sphuṭa; 'by then. eye' netramātreṇa; 'a n. woman' nagnā koṭavī; 'he would not have left me n. to my enemies' śatruprahāravaśaṃ-śatruvaśāyattaṃ-māṃ nākariṣyat.
     -ly, adv. nagnavat apa-ricchannaṃ; kevalaṃ spaṣṭaṃ.
     -ness, s. nagnatā nagnabhāvaḥ; anāvṛtatvaṃ.

Name, s. nāman n., nāmadheyaṃ; abhidhā abhidhānaṃ ākhyā saṃjñā abhidheyaṃ āhvayaḥ āhvā upādhiḥ lakṣaṇaṃ vyapadeśaḥ; 'do you know them by n.' api jñāyaṃte te nāmadheyataḥ; 'I shall ask his mother's n.' asya mātaraṃ nāmataḥ; pṛccheyaṃ (S. 7); 'call by n.' nāma grah 9 U, saṃbudh c., nāmnā āhve 1 P: 'calling by n.' nāmagrahaḥ-haṇaṃ saṃbodhanaṃ; 'he calls me by my n.' nāmagrāhaṃ māmāhvayati; 'family n.' upanāma kulanāma; 'in one's n.' vacanena vacanāt; 'say to the king in my n.' vācyastvayā madvacanātsa rājā (R. xiv. 61); 'what is the n. of the sage' kiṃnāmadheyosau muniḥ; 'in the n. of' (in oaths) sākṣīkṛtya.
     (2) pratiṣṭhā kīrti-khyāti-prasiddhiviśruti- f., pra- vi- khyātiḥ yaśas n.; 'who has made a n.' labdhapratiṣṭhaḥ; 'good n.' sukīrtiḥ sukhyātiḥ; 'bad n.' apa-a-kīrtiḥ duṣkīrtiḥ apratiṣṭhā. -v. t. abhi-dhā 3 U, āhve 1 P, ā-khyā 2 P, ā-pra-cakṣ 2 A, udāhṛ 1 P, vyapa-diś 6 P, saṃjñāṃ-nāma-kṛ 8 U (with gen.); See Call; 'hence his father n. ed his son Aja after the Creator' ataḥ pitā brahmaṇa eva nāmnā tamātmajanmānamajaṃ cakāra (R. v. 36).
     (2) nāmnā nirdiś 6 P or udā-vyā-hṛ nāmataḥ kath 10 or vac 2 P or brū 2 U or kṝt 10, nāma grah; See Tell also.
     -ed, 'by name' a. abhihita khyāta saṃjñita kīrtita udāhṛta vyapa-diṣṭa gen. ex. by nāma and., or by (s.) in comp.; 'a son n. Rāma' rāmanāmā or rāmo nāma or rāmasaṃjñaḥ putraḥ.
     (2) nāmadhārin kṛta-labdha-prāpta-nāman.
     -ing, s. nāmakaraṇaṃ nāmanirdeśaḥ-grahaṇaṃ.
     -less, a. anāmaka nāmahīna aprasiddha.
     -ly, adv. yathā nāma; ex. by tadyathā (viraktānāṃ dvividhaṃ pratividhānaṃ tadyathā anugraho nigrahaśca Mu. 3),
     -Name-
     -sake, s. eka-sama-nāmakaḥ ekanāmadhārin m., sanāman m.

[Page 303]

Nap, s. alpa-svalpa-nidrā adīrghanidrā.
     (2) ro(lo) man n.
     (3) gaṃḍaḥ. -v. i., 'take a n.' alpakālamātraṃ svap 2 P.
     -less, a. lomahīna.
     -py, a. lomaśa lomamaya (yī f.).
     (2) nidrālu.
     (3) svāpa or nidrā-kārin or āvaha.

Nape, s. manyā ghāṭā avaṭuḥ kṛkāṭikā.

Napkin, s. mukha-vadana-mārjanavastraṃ naktakaḥ.

Narcotic, a. nidrā or svāpa-kārin or janana (nī f.). -s. nidrāvahaṃ auṣadhaṃ nidrauṣadhaṃ.

Nard, s. jaṭilā jaṭāmāṃsī tapasvinī lomaśā miśī (ṣī.)

Narrate, v. t. varṇ 10, pari-kṝt 10, kath 10, ākhyā 2 P, ni-ā-vid c., abhi-dhā 3 U, vyāhṛ 1 P, vad 1 P, cakṣ 2 A; See Tell-
     -ion, s. kīrtanaṃ kathanaṃ varṇanaṃ ākhyānaṃ nivedanaṃ.
     (2) kathā; See below.
     -ive, s. kathā ā-upā-khyānaṃ ākhyāyikā vṛttāṃtaḥ caritraṃ kathāprabaṃdhaḥ; itihāsaḥ. -a. kathāsaṃbaṃdhin kathā in comp., vivaraṇaviṣayaka.
     -or, s. nivedakaḥ kathakaḥ.

Narrow, a. avistṛta avistīrṇa saṃ-ni-ruddha saṃkaṭa saṃbādha saṃku (ko) cita saṃvṛta apṛthu avipula anāyata nirāyata alpapari-māṇa avitata.
     (2) alpa pari- mita saṃyata niyata nibaddha; See Limited; 'a n. pass' saṃkaṭaṃ saṃbādhaḥ saṃkaṭamārgaḥ.
     (3) (Fig.) kṣudra alpa laghu kṛpaṇa anudāra; 'of n. views', 'n. minded' kṣudramanas laghucetas kṛpaṇabuddhi-dhī-mati-cetas anudāraśīla.
     (4) sūkṣma atisūkṣma nipuṇa suviśuddha. -v. t. saṃkṣip 6 P, saṃkuc 1 P, saṃbādh 1 A, saṃhṛ 1 P, saṃvṛ 5 U, ākuṃc c., pari-mā 3 A, 2 P, saṃ-ni-yam 1 P; See Limit. -v. i. Pass. of roots above.
     -ly, adv. avistṛtaṃ saṃkaṭaṃ saṃbādhaṃ anāyataṃ.
     (2) kṛcchreṇa kathamapi kaṣṭena īṣadūnaṃ; by kalpa-prāya- in comp; 'he n. escaped being foiled' jitaprāyaḥ-kalpaḥ.
     (3) sūkṣmaṃ nipuṇaṃ.
     -ness, s. avistṛti f., saṃkocaḥ alpavistāraḥ alpāvakāśaḥ mitatā kārpaṇyaṃ dainyaṃ anudāratā &c.

Nasal, a. anunāsika (kī f.), nasya nāsikya sānusvāra. -s. anunāsikaṃ.

Nascent, a. prādurbhavat; vardhiṣṇu.

Nasty, a. malina aśuddha samala apavitra amedhya; kutsita garhita aślīla.
     -ily, adv. malinaṃ kutsitaṃ.
     -iness, s. mālinyaṃ malaṃ garhyatā apavitratā.

Natal, a. janma in comp.; 'n. country' janmabhūḥ.

Natant, a. tarat plavat.

Nation, s. rāṣṭraṃ janapadaḥ deśaḥ viṣayaḥ; (people) lokaḥ janāḥ prajāḥ janatā janaḥ lokaḥ deśajanaḥ-lokaḥ deśavāsinaḥ.
     -al, a. deśīya daiśika (kī f.), deśya rāṣṭrīya deśa in comp.; 'n. custom' deśācāraḥ; 'n. law' deśadharmaḥ; 'n. calamity' utpātaḥ janapadoddhvaṃsaḥ.
     (2) deśābhimānin.
     (3) sāmānya sādhāraṇa (ṇī f.), sarvajanīna; See General. -ality, s. svadeśābhimānaḥ.
     (2) deśīyatā deśodbhavatā.
     -ally, adv. sāmānyataḥ jātitaḥ.

Native, a. deśaja deśīya deśodbhava svadeśotpanna.
     (2) sahaja akṛtrima naisargika (kī f.), svabhāvaja; See Natural.
     (3) janmaprāpta janmasiddha janma-sva in comp.; 'n. country' janmabhūmi f. -deśaḥ svaviṣayaḥ-rāṣṭraṃ; 'n. place' janmasthānaṃ utpattisthānaṃ. -s. deśavāsin m., deśajaḥ deśodbhavaḥ deśīyajanaḥlokaḥ.
     -ity, s. utpatti f., saṃbhavaḥ udbhavaḥ jani f.
     (2) janmapatrikā jātakaṃ; 'cast one's n.' jātakaṃ nirūp 10; 'star at one's n.' janmanakṣatraṃ; 'name given at one's n.' janmanāma.

Natron, s. sarji f., sarjikā sarjikākṣāraḥ kāpotaḥ sukhavarcakaḥ.

Natty, a. śobhana parimṛṣṭa surekha vinīta.

Nature, s. sṛṣṭi f., jagat n., bhūmaṃḍalaṃ viśvaṃ brahmāṃḍaṃ sargaḥ.
     (2) mārgaḥ rīti f., kramaḥ vidhiḥ niyamaḥ dharmaḥ sṛṣṭikramaḥ.
     (3) prakṛti f., māyā śakti f., nirmātrī devatā ādiśaktiḥ-māyā pradhānaṃ (according so Sānkhyas).
     (4) prakāraḥ rūpaṃ jāti f., rītiḥ vidhā in comp.
     (5) bhāvaḥ prakṛtiḥ svabhāvaḥ nisargaḥ dharmaḥ tattvaṃ sattvaṃ guṇaḥ prakṛti-nisarga-jāti-svabhāvaḥ saṃsiddhi f., svarūpaṃ svadharmaḥ; śīlaṃ.
     (6) svabhāva or prakṛti-guṇaḥ or dharmaḥ; 'preperties of n.' guṇatrayaṃ (sattvaṃ rajaḥ tamaḥ); 'good n.' sadbhāvaḥ suśīlaṃ saujanyaṃ; 'of this n.' evaṃvidha; 'by n.' prakṛtyā jātyā janmataḥ svabhāvataḥ; 'blind by n.' janmāṃdha jātyaṃdha januṣāṃdha; 'functions of n.' deha-śarīradharmaḥ.
     -ed, a. svabhāva śīla prakṛti in comp.
     -Natural, a. svābhāvika-naisargika-sāṃsiddhika-prākṛtika-sāhajika-autpattika- (kī f.), sahaja svabhāva-nisarga-ja svabhāva-prakṛti-siddha sva nija aṃtarbhava aṃtarjāta prakṛtistha; 'n. enemy' jātaśatru sahajāriḥ; 'n. enmity' śāśvatikaḥ virodhaḥ; oft. ex. by (s.); svabhāva evaiṣa paropakāriṇām (S. 5) 'it is n. with the benevolent.'
     (2) yogya yathāmārga-nyāya yukta ucita.
     (3) svabhāvānugata anuloma prakṛtyanu-sārin svabhāvayogya.
     (4) akṛtrima akṛtaka ayatnakṛta ayatnanirmita; 'n. cavity' devakhātaṃ; 'n. loveliness' avyājasauṃdaryaṃ.
     (5) akliṣṭa ayatnakṛta sulabha
     (6) (Child) gūḍhaja anaurasa (sī f.), jāraja upastrījāta vijāta; See Illegltimate. 7 satya yathārtha sarala akṛtrima prakṛta.
     (8) yathākālaḥ 'n.' death' yathākālaṃ maraṇaṃ; 'n. day' sāvanadinaṃ; 'n. form' svarūpaṃ; 'n. disposition' svabhāvaḥ janmasvabhāvaḥ; 'n. history' jaḍājaḍaśāstraṃ sthāvarajaṃgamaśāstraṃ; 'n. philosophy' padārthavijñānaṃ; 'n. to' sulabha; 'levity n. to mortals' mānuṣatāsulabho laghimā (Ka. 134). -s. mūḍhaḥ mūrkhaḥ jaḍaḥ.
     -ist, s. padārthaśāstrajñaḥ padārthavijñānin m.
     -ize, v. t. abhyas 4 U; See Familiarize. 2 deśīya -a. kṛ 8 U.
     -ly, adv. prakṛtyā nisargeṇa svabhāvataḥ svabhāvena nisargataḥ jātyā (s.) in comp; 'n. charming' nisargamadhura prakṛtisubhaga avyājasuṃdara-manohara &c.
     (2) yathākramaṃ anu-lomaṃ sṛṣṭikramānusāreṇa.
     (3) akṛtrimaṃ akliṣṭaṃ ayatnataḥ sahajaśaktyā-gatyā.
     (4) svataḥ svayaṃ aṃtaḥpravṛttyā abalāt sahajāvabodhena.
     (5) avaśyaṃ nirvivādaṃ niyataṃ anāyāsenaiva; nūnaṃ khalu.
     -ness, s. sahajatvaṃ akṛtakatā yāthārthyaṃ &c.

Naught, s. na kimapi na kiṃcit-kiṃcana.
     (2) śūnyaṃ khaṃ; 'set at n.' ava-jñā 9 U, tṛṇīkṛ 8 U; See Contemn, Defy. -adv. na kimapi na kiṃcidapi na īṣadapi-stokamapi. -a. asāra nirguṇa.

Naughty, a. duṣṭa upadravin durvṛtta pratīpa avineya avaśya hiṃsāśīla apakārapriya; See Mischievous. -ily, adv. pratīpaṃ duṣṭabhāvena.
     -iness, s. durvṛttatā pratīpatā.

Naumachy, s. nauyuddhaṃ.

Nausea, s. vamanaṃ utkledaḥ vamanecchā.
     (2) vaikṛtaṃ bībhatsaḥ kutsā ghṛṇā nirvedaḥ.
     -Nauseate, v. i. vam desid. (vivamiṣati). -v. t., Abhor, q. v.
     -Nauseous, a. bībhatsāvaha bībhatsa nirvedaprada garhita kutsita.
     (2) vamanotpādin.

Nautic, -al, a. nāvika (kī f.), nau in comp.

Naval, a. samudra in comp., nāvya nāvika.
     (2) naukātmaka naurūpa.

Nave, s. nābhi-bhī f., piṃḍi-ḍī f., piṃḍikā.
     (2) (devālayasya) madhyabhāgaḥ.

Navel, s. nābhi-bhī f., tuṃdaḥ-di-dī f., tuṃdikā udarāvartaḥ; 'hollow of the n.' nābhyāvartaḥ; 'having a protuberant n.' tuṃdin tuṃdila-bha tuṃdavat; 'n.-string' nālaḥ nābhinālaḥ.

Navigable, a. nāvya nautārya naugamya.

Navigate, v. nāvā tṝ 1 P or plu 1 A. or gam 1 P or bhram 1, 4 P.
     (2) (A ship) cal c., vah c., 1 P, prer c.
     -ion, s. nāvā taraṇaṃgamanaṃ-paryaṭanaṃ nauyātrā naubhramaṇaṃ-gamanaṃ samudrayānaṃ-yātrā.
     (2) nauvāhanaṃ-cālanaṃ-nayanaṃ.
     (3) nāvikavidyā naukāgamanavidyā-śāstraṃ.
     -or, s. nāvikaḥ samudrayāyin m.
     (2) nauvāhaḥ naunāyakaḥ.

Navy, s. (yuddha-) nausamūhaḥ-sādhanaṃ potāvali f., naukāsamūhaḥ.

Nay, adv. na nahi; 'n. more' nedameva anyacca anyadapi punaḥ na kevalaṃ idaṃ; 'say n.'
     Deny, q. v.

Neap, a. nīca nimna.

Near, prep. samīpaṃ-pe (with gen.), ārāt (with abl.), samayā nikaṣā (with acc.), upa in comp.; (with verbs) ex. by upa ā abhi prati. -a. āsanna pratyāsanna sannihita samīpa nikaṭa samīpa-nikaṭa-stha upāṃta aṃtika samīpa-nikaṭa-vartin upakaṃṭha saṃnikṛṣṭa savidha abhyāsa-śa sadeśa saveśa abhyarṇa abhyagra sanīḍa samaryāda adūra; 'quite n.' saṃsakta avyavahita apadāṃtara; 'very n.' nediṣṭha; aṃtikatama.
     (2) dṛḍhasaṃbaddhasaṃsakta paricita.
     (3) svārthasaṃbaṃdhin.
     (4) kṛpaṇa alpavyayin; (relation) nikaṭa āsanna; 'who is n. her delivery' āsannaprasavā; 'n. his death' āsannamṛtyuḥ. -adv. samīpaṃpe aṃtikaṃ-ke nikaṭaṃ-ṭe abhitaḥ upāṃte ārāt nikaṣā adūraṃ-re saṃnidhau sakāśe upa in comp.; 'n. at one's side' pārśve pārśvataḥ.
     (2) Nearly, See below. -v. i. upa-gam 1 P, upasṛ 1 P, samīpaṃ-gam; See Approach. -ly, adv. prāyaḥ prāyeṇa prāyaśaḥ īṣadūnaṃ kalpa-prāya-bhūyiṣṭha-upa- in comp.; 'n. like Kumara' kumārakalpaḥ; 'n. dead' mṛtaprāya-kalpa; 'n. five years old' paṃcavarṣadeśīya; 'n. four' upacatura. dṛḍhaṃ gāḍhaṃ 'n. connected' dṛḍhasaṃbaddha.
     -ness, s. āsannatā naikaṭyaṃ saṃnidhiḥ abhyāsaḥ saṃnikarṣaḥ sāmīpyaṃ.
     (2) dṛḍhasaṃsargaḥsaṃbaṃdhaḥ saṃsakti f., paricayaḥ.
     (3) kārpaṇyaṃ dainyaṃ.

Neat, a. śuddha śobhana pariṣkṛta vinīta parimṛṣṭa surekha.
     (2) kuśala pravīṇa.
     (3) gojātīya; 'n.-herd' gopālaḥ
     -ly, adv. vinītaṃ śuddhatayā śobhanaprakāreṇa.
     -ness, s. śuddhatā pariṣkāraḥ paripāṭi-ṭī f.

Nebula, s. śuklaṃ śuklapaṭalaṃ.

Nebulous, a. meghāvṛta meghācchanna; See Cloudy.

Necessary, a. avaśya avaśyaṃbhāvin apari-hārya avaśyakaraṇīya avaśyaka āvaśyaka (kī f.), bhavitavya bhāvya anivārya.
     (2) apekṣita ākāṃkṣita.
     (3) vidhi-daiva-vaśa daivādhīna; 'the n. result of acts' kārya-karma-vaśaḥ; oft. ex. by pot. pass. part. or arh 1 P. -s. śaucakūpaḥ.
     -ian, s. daivavādin m.; daivaparaḥ; See Fatalist. -les, avaśyavastūni dravyasaṃbhāraḥ upakaraṇasāmagrī; 'n. of life' annodakaṃ annācchādanaṃ.
     -ily, adv. avaśyaṃ nūnaṃ khalu avaśyaṃ-niyataṃ-eva.

Necessity, s. avaśyaṃbhāvitā ananyagatitvaṃ āvaśyakatvaṃ avaśyakatā niyatatvaṃ ava-śyakartavyatā kāryavaśaḥ
     (2) dainyaṃ dīnatā durgati f., dāridryaṃ āpannadaśā.
     (3) prayojanaṃ hetuḥ kāraṇaṃ arthaḥ nimittaṃ kāryaṃ; apekṣā ākāṃkṣā.
     (4) bhavitavyatā niyati f., daivaṃ vidhiḥ daivādhīnatā.
     -ate, v. t. avaśyīkṛ 8 U; also ex. by avaśyaṃ; 'your insolence n. s your dismissal' dṛptattvāttvamavaśyaṃ (svādhikārāt) dūrīkartavyaḥ.
     (2) pravṛt c., avaśyaṃ kṛ c.; See Compel. -ous, a. durgata dīna daridra.

Neck, s. grīvā galaḥ kaṃṭhaḥ kadharā-raḥ śirodharā śirodhiḥ; 'back of the n.' avaṭuḥ ghāṭā kṛkāṭikā; 'n. of a pitcher' pātrakaṃṭhaḥ; 'seize by the n. and turn out' ardhacaṃdraṃ datvā niḥsṛ c.; 'n.-cloth' 'n.-kerchief' grīvāvastraṃ galāveṣṭanaṃ graiveyakaṃ; 'n.-lace,' hāraḥ mālā sūtraṃ graivaṃ graiveyakaṃ kaṃṭhamālā-bhūṣā-ābharaṇaṃ; 'n.-lace of jewels' maṇimālā ratnāvali-lī f.; 'n.-lace of pearls' muktāvaliḥ muktālatā mauktikasaraḥ; 'n.-lace of gold' kanakasūtraṃ.

Necrology, s. mṛtajanavṛttāṃtaḥ.

Necromancy, s. pretasiddhi f., piśācavidyā bhūtavidyā
     -er, bhutavidyājñaḥ; See Magic,
     -ian.

Nectar, s. amṛtaṃ sudhā pī(pe)yūṣaṃ sudhā-amṛta-rasaḥ; 'n. of flowers' madhu n., puṣpāsavaḥ puṣparasaḥ makaraṃdaḥ maraṃdaḥ.
     -ean,
     -eous, -ine, a. amṛtopama sudhātulya amṛta-sudhā-maya (yī f.).

Need, s. prayojanaṃ kāryaṃ arthaḥ upayogaḥ or ex. by kiṃ (with instr.) kāraṇaṃ nimittaṃ hetuḥ apekṣā ākāṃkṣā; 'rich persons have n. of (even) a straw' tṛṇenakārya bhavatīśvarāṇāṃ (P. I. 1); 'according to n.' yathākāryaṃ prayojanavaśāt.
     (2) vyasanaṃ āpad f., kṛcchraṃ kaṣṭaṃ durgati f., duḥkhaṃ dāridryaṃ kleśaḥ saṃkaṭasamayaḥ; 'times of n.' āpatsamayaḥ; 'a friend in n. is a friend indeed' sa suhṛd vyasane yaḥ syāt. -v. t. apekṣ 1 A, ākāṃkṣ 1 P; prārth 10 A, iṣ 6 P; oft. ex. by (s.); 'he n. s help' tasya sāhāyyena prayojanaṃ.
     (2) (Must) ex. by avaśyaṃ or by arh 1 P, or pot. pass. part.; 'you n. not come to me' māṃ pratyāgamanaṃ na te'vaśyakaṃ.
     -ful, a. apekṣita apekṣaṇīya avaśyaka ākāṃkṣita.
     -less, a. nirarthaka niṣprayojana nirapekṣa niḥ-a-kāraṇaṃ ahetuka.
     -lessly, adv. nirarthakaṃ ni-ṣprayojanaṃ vyarthaṃ hetuṃ vinā
     -lessness, s. akāraṇaṃ kāraṇābhāvaḥ.
     -y, a daridra dīnaṃ niḥ-sva akiṃcana durgata; See Poor. -Needs, adv. avaśyaṃ (eva) nūnaṃ khalu.

Needle, s. sūci-cī f., sevanī; 'the eye of a n.' sūciraṃdhraṃ-chidraṃ; 'a magnetic n.' lohamaṇiśalākā; 'n.-maker' sūcikāraḥ; 'n.-woman' sūcikā; 'n.-work' sūcikarman n. sūtrakarman n.

Nefarious, a. atighora atiduṣṭa niṃdya dāruṇa duṣṭatama pāpiṣṭha mahā-ati-pātakin.
     -ly, adv. atighoraṃ atiduṣṭatayā.
     -ness, s. atighoratā pāpiṣṭhatā.

Negative, a. asvīkārārthaka niṣedhārthaka nāstigarbha niṣedhadyotin abhāvarūpa akaraṇarūpa abhāvātmaka; 'n. quantity'  kṣayarāśiḥ. -s. nañ niṣedhārthaka-asvīkārārtha ka-śabdaḥ.
     (2) nāsti-abhāva-pakṣaḥ niṣedhavākyaṃ; 'two n.s make one affirmative' dvau nañau prakṛtārthaṃ gamayataḥ; 'to reply in the n.' neti vad 1 P. -v. t. ni-prati-ṣidh 1 P, pratyādiś 6 P, pratyā-khyā 2 P, niras 4 U, apalap 1 P; See Confute, Reject. -ly, adv. neti nāstīti saniṣedhaṃ asvīkāreṇa.
     -Negation, s. pratyākhyānaṃ pratyādeśaḥ niṣedhaḥ asvīkāraḥ apalāpaḥ.
     (2) abhāvaḥ.

Neglect, -v. t. upekṣ 1 A, na anuṣṭhā 1 P or ācar 1 P, vi-smṛ 1 P, pra-mad 4 P (with abl.), na ava-dhā 3 U or śru 5 P (words); pramādataḥ tyaj 1 P; 'n. ed his duty' svādhikārātpramattaḥ (Me. 1).
     (2) aticar ativṛt 1 A, ati-vyati-kram 1 U, 4 P, ut -laṃgh 1 A, 10; tyaj hā 3 P, apās 4 U.
     (3) ava-jñā 9 U, ava-man 4 A, avagaṇ 10, ava-dhīr 10, tiraskṛ 8 U, na gaṇ or ādṛ 6 A; See Contemn. -s.
     Negligen-
     -ce, s. upekṣā anape(ve)kṣā pramādaḥ anavadhānaṃ vismaraṇaṃ asāvadhānatvaṃ
     (2) tyāgaḥ ananuṣṭhānaṃ lopaḥ ati-vyati-kramaḥ atipātaḥ laṃghanaṃ upātyayaḥ utsarjanaṃ.
     (3) avajñā avamānaḥ anādaraḥ avadhīraṇaṃ-ṇā.
     -ful,
     -Negligent, a. upekṣaka maṃdādara nirapekṣa anavadhāna pramatta anavahita asāvadhāna pramādin.
     -fully, adv. sopekṣaṃ nirapekṣaṃ upekṣayā maṃdādaraṃ anavahitaṃ asāvadhānaṃ pramādataḥ pramādena sapramādaṃ pramattavat asamīkṣya.

Negotiate, v. i. vyavahṛ 1 P, paṇ 1 A.
     (2) saṃdhaye saṃvad 1 P. -v. t. saṃvi-dhā 3 U, vyavahāreṇa saṃ-dhā.
     (2) vi-krī 9 A.
     -ion, s. paṇanaṃ vyavahāraḥ.
     (2) saṃdhikramaḥ sāman n., śamanaṃ madhyasthāśrayaḥ.
     -or, s. vyavahārin m., paṇikaḥ vyavahatṛ m.
     (2) madhyasthaḥ saṃdhisāma-vid m. sāmakuśalaḥ.

Negro, s. śyāmadehaḥ kṛṣṇāṃgaḥ.

Neigh, v. i. heṣ-hreṣ-reṣ 1 A. -s.,
     -ing, s. he(hre)ṣā heṣāravaḥ heṣitaṃ aśvanādaḥsvanaḥ.

Neighbour, s. prativeśin m., prativeśaḥ-śyaḥ prativāsin m. prātiveśikaḥ nikaṭa or samīpasthaḥ-vartin m. vāsin m., sāmaṃtaḥ; 'next door n.' prātiveśyaḥ anaṃtaravāsī. -a prativāsin samīpastha &c. -v. t. nikaṭe sthā 1 P or vṛt 1 A or vas 1 P; See Border. -hood, s. saṃnidhiḥ upakaṃṭhaḥ sāṃnidhyaṃ sāmīpyaṃ saṃni-karṣaḥ upāṃtaḥ-taṃ naikaṭyaṃ abhyāsaḥ.
     (2) samīpasaṃnihita-deśaḥ sāmaṃtaṃ prativeśaḥ adhivāsaḥ.
     (3) samīpa-nikaṭa-vāsinaḥ prātiveśyāḥ prati-vāsinaḥ (pl.).
     -ing, a. samīpa-nikaṭavartin samīpa-nikaṭa-stha sāmaṃta saṃnihita upāṃta āsanna; See Near, -ly, a. prati-vāsayogya; upakāraśīla hita.

Neither, (nor) a., conj. na-na va na ca na ca (na ca na paricito na cāpyagamyaḥ M. 1), or simply na-na (mā-mā with Imperative).
     (2) eka ekatara anyatara with na or by ubhau.

Neogamist, s. navoḍhaḥ-ḍhā navabhāryā navapatiḥ.

Neology, s. nūtananyāyaḥ-mataṃ.
     (2) nūtanaśabdāśrayaḥ.
     -ist, s. nūtanamatāśrayin m. nūtananyāyasevin m

Neophyte, s. navaśiṣyaḥ-chātraḥ anabhyastaḥ prāthamakalpikaḥ aparicitaḥ.

Nepenthe, s. duḥkhaśamanaṃ.

Nephew, s. bhrātrīyaḥ bhrātṛvyaḥ-jaḥ bhrātṛpatraḥsutaḥ.
     (2) (Sister's son) bhāgineyaḥ svastrīyaḥ bhaginī or svasṛ-putraḥ or sutaḥ.

Nephritic,
     -ai, a. vṛkkasaṃbaṃdhin
     (2) vṛkkarogahara.

Nepotism, s. jñātyatisnehaḥ kulapakṣapātaḥ.

Nereid, s. jala-samudra-devatā.

Nerve, s. śirā vasnasā snasā; dhamani-nī f., majjā-jñāna-taṃtuḥ.
     (2) balaṃ vīryaṃ tejas-ojas  n., śarīradṛḍhatā.
     (3) dhairyaṃ dhṛti f., manaḥsthairyaṃ. -v. t. balaṃ-dhairyaṃ dā 3 U or vṛdh c.
     -less, a. nirbala durbala śaktihīna.
     -ous, a. śirāla; majjātaṃtugata.
     (2) ojasvin sabala vīryavat ūrjasvala sudṛḍha dhīra.
     (3) kṣiprakṣobha kaṃpa-vepana-śīla dhairyahīna.
     -ously, adv. savīryaṃ sabalaṃ.
     (2) sakaṃpaṃ dhairyaṃ vinā.
     -ousness, s. vīryaṃ ojas n. ūrjas n. balaṃ.
     (2) snāyuvikāraḥ kaṃpaśīlatā adhṛtiḥ.

Nescience, s. See Ignorance.

Nest, s. nīḍaḥ-ḍaḥ kulāyaḥ nilayaḥ pakṣisthānaṃgṛhaṃ.
     (2) gṛhaṃ sthānaṃ ādhāraḥ āśayaḥ; 'find a mare's n.' śaśaviṣāṇaṃ āsad c. or labh 1 A.
     -Nestle, v. i. (pakṣivat) nīḍaṃ āśri 1 U or adhi-śī 2 A, sukhena śī or saṃviś 6 P or ni-lī 4 A. -v. t. puṣ 1, 4, 9 P or c, o. (pālayati).
     -ing, s. nīḍasthaḥ pakṣiśāvaḥ.

Net, s. jālaṃ pāśaḥ baṃdhanaṃ-nī pāśabaṃdhaḥ vi-(vī)taṃsaḥ; 'n. for deer' vāgurā mṛgabaṃdhanī mṛgajālaṃ; 'n. for fish' ānāyaḥ jālaṃ; 'n. -work' jāla-sūtra-karman n.
     (2) kūṭayaṃtraṃ unmāthaḥ. -a. śuddha aśeṣa niruddhāra abhagna. akhaṃḍa anyūna. -v. t. jāle baṃdh 9 P or grah 9 U.
     (2) jālīkṛ 8 U.

Nether, a. adhas in comp.; adhara avara adhaḥstha adhobhava adhastana (nī f.); 'n. world' adholokaḥ; 'n, garment' adhovāsaḥ.
     -most, a. avaratama.

Nettle, s. pītaparṇī. -v. t. saṃ-pari-tap c., prakup c., ruṣ c.; See Enrage, Excite.

Neural, a. vasnasā-śirā-saṃbaṃdhin
     -gia, s. vātaśūlaṃ.

Neurology, s. śirāvarṇanaṃ.

Neurotomy, s. śirācchedavidyā.

Neuter, a. napuṃsaka klība tṛtīya (yā)prakṛti ṣaṃḍha; 'n. gender' klībaṃ napuṃsakaṃ; See below.
     -Neutral, a. madhyastha taṭastha udāsīna apakṣapātin samadṛṣṭi samabhāva ubhayasāmānya apakṣapāta; See Indifferent. -s. taṭasthaḥ ubhayasāmānyaḥ.
     -ity, s. mādhyasthyaṃ tāṭasthyaṃ apakṣapātaḥ audāsīnyaṃ ubhayasāmyaṃ samabhāvaḥ samadṛṣṭi f.
     -ly, adv. audāsīnyena ubhayasāmānyaṃ samabhāvena.
     -Neutralize, v. t. viśiṣṭa-guṇān naś c., durbalīkṛ 8 U, balaṃ-śaktiṃ-naś c.
     (2) udāsīnīkṛ.
     -ation, s. viśiṣṭaguṇanāśaḥ-śanaṃ viśeṣadharmalopaḥ durbalīkaraṇaṃ.
     (2) udāsīnīkaraṇaṃ.
     -ed, a. naṣṭaguṇa-śakti-bala.

Never, adv. na kadācit na kadāpi na kadācana na jātu na karhicit; 'n.-fading' ajara; 'n.-failing' amogha akṣayya; 'n. more' na bhūyaḥ netaḥparaṃ na punaḥ.

Nevertheless. conj. tathāpi kiṃtu punaḥ paraṃtu paraṃ.

New, a. nava navīna abhinava nūtana pratyagra (of flowers &c.).
     (2) ādhunika (kī f.), idānīṃtana-adhunātana-(nī f.), arvācīna.
     (3) apūrva abhūta-adṛṣṭa-pūrva aśrutapūrva.
     (4) anabhyasta aparicita avijñānin; 'n. comer' āgaṃtukaḥ navāgataḥ; 'n. -born' navotpanna sadyojāta; 'n. -fangled' 'n. fashioned' navaghaṭita navakalpita-sṛṣṭa; 'n. year's day' varṣapratipad f.
     -ly, adv. navaṃ pratyagraṃ sadyaḥ nūtanaṃ nava in comp.; 'n. married wife' navoḍhā navapāṇigrahaṇā vadhūḥ; 'n. ripe (blown)' pratyagravikasita.
     -ness, s. navīnatā apūrvatā.
     (2) nūtanārītiḥ navācāraḥ.

News, s. vārtā vṛttāṃtaḥ pravṛtti f., udaṃtaḥ samācāraḥ vṛttaṃ.
     (2) saṃvādaḥ janavādaḥ-śruti f., lokapravāṃdaḥ kiṃvadaṃtī; 'good n.' bhadraṃ śubhaṃ śubhavārtā; 'ill n.' aśubhaṃ aśubhavārtā; 'ill n. travels fast' aśubhavārtā satvaraṃ bahulībhavati; 'n.-monger' vārtāvṛttiḥ vārtāyanaḥ vārtāvahanavṛttiḥ 'n. paper' vārtā-samācāra-patraṃ vṛttapatraṃ.

Newt, s. kṣudragodhā.

Next, a. (Of time) āgāmin; 'on Monday n.' āgāmini somavāsare.
     (2) anaṃtara avyavahita avyavadhāna saṃsakta niraṃtarāla; 'n. to the skin' śarīrasaṃsakta.
     (3) sannihita; pārśvastha aṃtika samīpa or nikaṭastha or vartin; See Near; oft. ex. by para anya aṃtaraṃ in comp.; 'n. born' anaṃtaraja 'in the absence of the first, the n. and so on' pūrvābhāve paraḥ paraḥ; 'on the n. day' parāhe paredyuḥ; 'the n. world' paralokaḥ lokāṃtaraṃ; 'n. door to' adūra īṣadūna (with abl.); kalpa in comp.; 'in the n. world' amutra paratra; 'n. moment' kṣaṇāṃtaraṃ; 'n. but one' ekāṃtaraṃ. -adv. anaṃtaraṃ paraṃ parataḥ (with abl); tataḥ tadanaṃtaraṃ atha parastāt tataḥ-paraṃ-ūrdhvaṃ; 'what n.' tataḥ kiṃ tatastataḥ.

Nexus, s. baṃdhaḥ sāṃdhiḥ.

Nib, s. caṃcu f., tuṃḍaṃ.
     (2) agraṃ aṇi f., agrabhāgaḥ.
     -bed, a. sāgra aṇimat.

Nibble, v. t. (alpālpaṃ) daṃś 1 P, avakṛt 6 P, carv 1 P, 10; kramaśaḥ-alpālpaśaḥ-khād 1 P or kṛt or bhakṣ 10.
     (2) chidraṃ anviṣ 4 P, doṣaṃ grah 9 U, asūyati (D.) (with dat.).

Nice, a. lalita śobhana su in comp., subhaga ramya ramaṇīya rucira manohara sādhu.
     (2) svādu surasa miṣṭa āsvādavat rucira rucikara.
     (3) sūkṣmadṛṣṭi-darśin kuśāgrabuddhi.
     (4) sūkṣma ati-sūkṣma supariśuddha samyac.
     (5) asthūla sūkṣma virala (cloth).
     (6) komala mṛdu pelava sukumāra.
     (7) atisūkṣma atinipuṇa.
     -ly, adv. suṣṭhu su pr., lalitaṃ śobhanaṃ samyak.
     (2) sūkṣmaṃ sūkṣmatvena.
     -ness, -ty, s. lālityaṃ ramyatā svādutā saurasyaṃ; sūkṣmadṛṣṭi f., sūkṣmadarśitā kuśāgramatitvaṃ sūkṣmatā; yukti f., nīti f.

Niche, s. (pratimā-) ādhāraḥ niketanaṃ sthānaṃ.

Nick, s. graṃthiḥ; avacchedaḥ.
     (2) śubha-anukūlasamayaḥ yukta-ucita-kālaḥ śubhayogaḥ-kālaḥlagnaṃ. -v. t. avacchid 7 P.
     (2) śubhalagne āsad c.

Nickname, s. saṃjñā upādhiḥ upādhināman n. -v. t. upādhiṃ dā 3 U.

Nictate, v. i. nimiṣ 6 P; ni-mīl 1 P.
     -ion, s. nimeṣaḥ; nimīlanaṃ.

Nidification, s. nīḍakaraṇaṃ kulāyaracanaṃ.

Niece, s. bhrātṛkanyā-sutā bhrātrīyā.
     (2) (Sister's daughter) bhāgineyī svasrīyā.

Niggard, s. kṛpaṇaḥ kṣudraḥ kadaryaḥ. -a.,
     -ly, a. kṛpaṇa kṣudra kadarya tyāgavimukha (khī f.), baddhamuṣṭi.
     -ly, adv. kṛpaṇavat alpavyayena.
     -ness, s. kārpaṇyaṃ kadaryatā; See Miser, &c.

Niggle, v. i. kālāpavyayaṃ kṛ 8 U

Nigh, a., adv. See Near.

Night, s. rātri-trī rajaniḥ-nī kṣapā niśā vibhāvarī śa (śā) rvarī yāminī triyāmā niśīthinī kṣaṇadā tamasvinī tamiḥ-mī-mā (all f.); 'a dark n.' tamisrā tāmasī; 'moon'light n.' jyautsnī jyotiṣmatī; 'by n.', 'at n.' rātrau niśi naktaṃ doṣā; 'number of n. s' gaṇarātraṃ; 'beginning of n.' pradoṣaḥ rajanīmukhaṃ niśāmukhaṃ; 'n. and day' rātriṃdivaṃ naktaṃdivaṃ; 'a n. and 2 days' pakṣiṇī; 'sitting up at n.' rātrijāgaraḥ; 'n.-attack' sauptikaṃ sauptikākramaḥ; 'n.-blindness' rātryaṃdhatā; 'n.-dress' rātriveśaḥ; 'n.-fall' pradoṣaḥ niśā-rajanīmukhaṃ saṃdhyākālaḥ rātriyogaḥ; 'n.-hag' rātricarā rātryaṭā; 'n.-man' khala-mala-pūḥ; 'n. mare' duḥsvapnaḥ kusvapnaḥ; 'n.-shade' nidigdhikā spṛśī vyāghrī bṛhatī kaṃṭakārikā pracodanī kulī kṣudrā duḥsparśā rāṣṭrikā; 'n-wandering' niśācara rātri(triṃ)cara; 'n.-watch' nagararakṣiṇaḥ (pl.); yāmaḥ praharaḥ.
     -ly, a. naiśa (śī f.), doṣātana (nī f.), (s.) in comp.; 'n. watch' rātrijāgaraṇaṃ. -adv. rātrau niśi naktaṃ.
     (2) pratirātraṃ niśiniśi rātrau rātrau.

Nightingale, s. priyagītaḥ bulbulaḥ.

Nihil, s. śūnyaṃ abhāvaḥ.
     -ism, s. śūnyavādaḥ.
     ist, s. śūnyavādin m.
     -ity, s. abhāvaḥ śūnyatā.

Nimble, a. capala laghu laghugati laghuśarīra capaladeha kṣipra-capala-gati; 'n.-footed' laghupād; 'n.-handed' laghuhasta; 'n.-witted' capala-śīghra-buddhi.
     -ness, s. laghutā dehacāpalyaṃ cāpalyaṃ kṣipratā.
     -Nimbly, adv. laghu laghu-druta-gatyā capalatayā drutaṃ.

Nine, a., s. navan; 'n.-fold' navaguṇa.
     -Ninth, a. navama (mī f.); 'n. ly' 'in the n. place' navamasthānaṃ.
     -Nineteen, a., s. navadaśan ūnaviṃśati f.; 'n.-th' navadaśa (śī f.).
     -Ninety, a., s. navati f.

Ninny, s. alpadhīḥ mūrkhaḥ jaḍaḥ.

Nip, v. t. ni- kṛt 6 P, avachid 7 P.
     (2) saṃdaṃś 1 P, carv 1 P, 10.
     (3) pīḍ 10, ard 1 P or c.
     (4) naś c., ucchid viśṝ 6 P or c.; mlānīkṛ 8 U; 'n. in the bud' kalikāvasthāyāṃ eva naś c., jātamātraṃ han 2 P or praśamaṃ nī 1 P, (jātamātraṃ na yaḥ śatruṃ vyādhiṃ ca praśamaṃ nayet P. III. 1). -s.,
     -ping, s. nikṛṃtanaṃ avacchedaḥ.
     (2) himārtīkaraṇaṃ.
     -ped, a. chinna pīḍita &c.
     (3) himārta himapīḍita.
     -Nippers, s. saṃdaṃśaḥśakaḥ kaṃkamukhaṃ.

Nipple, s. cūcukaḥ-kaṃ stana-kuca-agraṃ stanamukhaṃ.

[Page 308]

Nit, s. likṣā yūkāṃḍaṃ.
     -ty, a. likṣāpūrṇa.

Nitre, s. yavakṣāraḥ yavāgrajaḥ pākyaḥ.
     -ous, -y, a. yavakṣāramaya (yī f.).

Nitrogen, s. nirguṇavāyu m.,

No, adv. na no nahi; 'n., n.' mā maivaṃ. -a. (Before nouns) ex. by na; a an nir pr.; hīna śūnya rahita in comp., 'n. one' na kopi na kaścana; 'n.-body' na kaścit na kācana; 'having n. issue' anapatya vaṃśahīna &c.

Noble, a. kulīna abhijāta ārya abhijanavat mahākula satkulajāta sadvaṃśaja kula-ja or jāta kulaprasūta vaṃśaviśuddha.
     (2) (N.-minded) udāra mahātman mahāmanas udātta udāra-dhīmati mahānubhāva mahāśaya maheccha.
     (3) mahat dhīra śreṣṭha utkṛṣṭa viśiṣṭa uttama mahābhāga unnata pramukha praśasta vi-pra-khyāta pratipattimat supratiṣṭha kīrtimat yaśasvin; śrīmat mahāpratāpa mahātejas tejasvin ojasvin; See Majestic also; oft. ex. by ṛṣabhaḥ siṃhaḥ vyāghraḥ puṃgavaḥ śārdūlaḥ in comp.; See,
     Excellent; 'n.-looking' dhīradarśana; mahānubhāvākṛti; 'n. in reason' udāttadhī 'n. animal' udāttasattvaṃ; 'n. nature' sattvaṃ. -s., 'N.-man' śiṣṭajanaḥ kulīnaḥ kulīna-utkṛṣṭa-padasthaḥ āryajanaḥ abhijanavat m.
     -ness, s. mahattvaṃ mahiman m., utkarṣaḥ unnati f., śreṣṭhatā &c.; pratāpaḥ vaibhavaṃ; See below.
     -Nobly, adv. kulīnavat ābhijātyena; 'n. born' kulotpanna; See (a.).
     (2) audāryeṇa udāratayā māhātmyena udāracetasā udāttaṃ dhīraṃ.
     (3) sapratāpaṃ atitejasā mahāvibhūtyā aiśvaryeṇa.
     -Nobility, s. kulīnatā āryatā ābhijātyaṃ kulotkarṣaḥ sadvaṃśatā.
     (2) audāryaṃ māhātmyaṃ mahānubhāvaḥ udāradhīḥ; mahāśayaḥ mahiman m.
     (3) mahattvaṃ mahimā utkarṣaḥ viśiṣṭatā śreṣṭhatvaṃ prakarṣaḥ unnatiḥ pratipatti f., pratiṣṭhā pra-vi-khyāti f.
     (4) pratāpaḥ aiśvaryaṃ vibhūti f., ojas-tejas  n., dhīratā śrīḥ.
     (5) śiṣṭa-kulīna-janaḥ kulīnalokāḥ-janāḥ.
     -Noblesse, s. kulīnajanāḥ kulīnajanasamājaḥ.

Nocent, a. See Mischievous.

Noctavagant, a. rātricara.

Nocturnal, a. See Nightly.

Nod, s. śiraḥ-kaṃpaḥ-cālanaṃ śiraḥsaṃjñā-saṃketaḥ.
     (2) śiraḥ-mastaka-praṇāmaḥ. -v. (mastakaṃ śiraḥ) cal c.; 'Mālati n. s her head' mālatī mūrdhānaṃ cālayati (Mal. 8); śirasā saṃketaṃsaṃjñāṃ kṛ 8 U or 3 U; 'n. consent' śiraḥkaṃpena anuman 4 A or anumatiṃ sūc 10.
     (2) (śiraḥ) pra-ā-vi-ava-nam c. (namayati).

Nodated, a. graṃthila graṃthimat.

Noddle, s. See Head.

Noddy, s. See Idiot.

Node, s. pātaḥ.
     (2) asthigulmaḥ gaṃḍaḥ piṃḍaḥ.

Nodose, a. graṃthila graṃthimat.

Nodule, s. ghanaḥ piṃḍaḥ; śarkarā loṣṭaḥ.

Noise, s. ni- nādaḥ dhvaniḥ śabdaḥ ni- svanaḥ ghoṣaḥ mahā-ucca-svaraḥ utkrośaḥ vi- rāvaḥ ravaḥ nihrādaḥ; 'rattling n.' raṇitaṃ raṇatkāraḥ; 'jingling n.' kvaṇaḥ kvaṇanaṃ kvaṇitaṃ; 'loud n.' kalakalaḥ kolāhalaḥ tumulaṃ mahāśabdaḥ-svanaḥ-ghoṣaḥ.
     (2) janaravaḥ-pravādaḥśruti f.; 'make n.' nad 1 P, dhvan 1 P, vi- ru 2 P, raṇ 1 P, śabdāyate (D.), kolāhalaṃ-kalakalaṃ-kṛ 8 U; 'shallow water makes great n.' ardho ghaṭo ghoṣamupaiti nūnaṃ. -v. t. ghuṣ 10, ut-vi-- prakāś c., pra- khyā c. (khyāpayati) prakaṭīkṛ.
     -ful, a. saśabda; See Noisy, below.
     -less, a. niḥśabda nīrava nirghoṣa.
     -lessly, adv. niḥ-śabdaṃ nīravaṃ.
     -Noisy, a. mahāśabda-svananāda tumula-mahāśabda-kolāhala-kārin mukhara ghoṣaṇa ghoṣakārin ghoṣakara (rī f.). bahu-mahā-ghoṣa; baddha-kṛta-kalakala.
     (2) ninādapūrita kalakalavyāpta mukhara saśabda nādin saṃ-ni-hrādin.
     -ily, adv. uccaiḥ-svareṇa mahāśabdena.
     -iness, s. mahāśabdaḥ-dhvaniḥ.

Noisome, a. durgaṃdha pūtigaṃdhi kutsita duṣṭa samala.
     (2) māraka mārātmaka kṣayakara (rī f.), nāśāvaha ghātuka bādhaka.
     -ness, s. durgaṃdhaḥ pūti f., ugragaṃdhatā.

Nomad, -ic, a. paśucāraṇopajīvin; asthiravāsa.

Nome, s. pra- deśaḥ deśabhāgaḥ.

Nomenclature, s. paribhāṣā pāribhāṣikaśabdasaṃgrahaḥ.

Nominal, a. nāmasaṃbaṃdhin nāmaviṣayaka.
     (2) śābda (bdī f.), śābdika-vācanika-(kī f.).
     (3) nāmamātra nāmadhārin-bhṛt nāmamātradhārin śabda-nāma-in comp.; 'I am but a n. lord of the earth' nanu śabdapatiḥ kṣiterahaṃ (R. VIII. 52); 'n. verb' nāmadhātuḥ.
     -ly, adv. śabda-nāma-mātreṇa nāmata eva śabdataḥ.

Nominate, v. t. nāma-saṃjñāṃ-kṛ 8 U, nāma nirdiś 6 P; See Call, Name. 2 (To an office) niyuj 7 A, 10 or prati-ṣṭhā c. (-ṣṭhāpayati).
     -ion, s. niyogaḥ niyojanaṃ pratiṣṭhāpanaṃ.
     -ive, s. kartṛ m., kartṛvācakaḥ prathamā vibhaktiḥ.
     -or, s. niyojakaḥ.
     -Nominee, s. niyuktaḥ adhikṛtaḥ.

Non, (a prefix) Ex. by a an; 'n. -acceptance' aparigrahaḥ asvīkāraḥ; 'n. -appearance, n.-attendance' anupasthiti f, asaṃnidhānaṃ adarśanaṃ avidyamānatā; 'n. -attainment' aprāpti f., alābhaḥ; 'n. attention' anavadhānaṃ pramādaḥ; 'n. -chalant' nirutsuka anape(ve)kṣa udāsīna niḥspṛha; 'n.-compliance' ananurodhaḥ ananuvartanaṃ virodhaḥ; 'n.-conductor' avāhakraḥ anāyakaḥ; 'n.-conformist' ananurodhin m., ananuvartin; sāmānyadharmavirodhin m. matāṃtaragrāhin m. 'n.-comformity' ananurodhaḥ matāṃtaragrahaṇaṃ; 'n.-descript' avarṇita akṛtalakṣaṇa; 'n. resistance' apratīkāraḥ; &c. &c.

Nonage, s. bālyaṃ bālyadaśā; See Minority.

Nonagenarian, s. navativarṣīyaḥ.

Nonagon, s. navakoṇākṛti f.

Nonce, s. avasaraḥ kālaḥ; 'for the n.' asminsamaye.

Nonchalance, s. audāsīnyaṃ anapekṣā.

Nondescript, a. vicitra aparūpa vilakṣaṇa.

None, a. na kaścit na kopi na kaścana na kācit &c.; oft ex. by na with other words; 'n. other' nānya netara; 'n. but' eva; (with compar. adj.) na kimapi na īṣadapi na manāgapi na stokamapi.

Nonentity, s. abhāvaḥ asaṃbhavaḥ asattā asadbhāvaḥ śūnyatā.
     (2) śūnyaṃ avastu n.; 'he is a n. in the kingdom' rājye akiṃcitkaraḥ saḥ.

None-such, s. nirupamaṃ or advitīyaṃ vastu n.

Nonfeasance, s. akarman n.

Nonpareil, a. apratima anupama advitīya.

Nonplus, v. i. kuṃṭh 10, vi- muh c., ākulīkṛ 8 U, niruttarīkṛ. -s. kuṃṭhatā vi- mohaḥ niruttaratā agati f., nirupāyatā.
     -ed, a. kuṃṭhita nirupāya gatihīna agatika mūḍha niruttara.

Nonsense, s. asaṃbaddha-anarthaka-vākyaṃ-vacanaṃbhāṣaṇaṃ mṛṣākathā-ālāpaḥ pralāpaḥ jalpitaṃ asatyaṃ ayāthārthyaṃ anarthakaṃ; 'to talk n.' pralap 1 P, prajalp 1 P, asaṃbaddhaṃ bhāṣ 1 A; 'talking n.' asaṃbaddhapralāpin vācāla jalpaka.
     -Nonsensical, a. asaṃbaddha asaṃgata anarthaka nirarthaka mṛṣārthaka ayathārtha.
     -ly, adv. anarthakaṃ asaṃbaddhaṃ asaṃgataṃ mṛṣā vṛthā.
     -ness, s. asaṃbaddhatā &c.

Nonsuited, a. naṣṭa-hīna-vāda avasanna arthād hīna; 'to be n.' avasad 1 P, arthātvādād hā pass.

Noodle, s. mūḍhaḥ mūrkhaḥ alpadhīḥ jaḍamatiḥ.

Nook, s. koṇaḥ asraḥ; viviktasthānaṃ.

Noon, s. (N. -time) madhyāhnaḥ madhyadinaṃ madhyāhnakālaḥ. -a. mādhyāhnika (kī f.), mādhyaṃdina (nī f.).

Noose, s. pāśaḥ vāgurā baṃdhanaṃ; See Snare; 'n. for the neck' kaṃṭhapāśaḥ. -v. t. pāśena baṃdh 9 P, pāśe grah 9 U or pat c.

Nor, conj. na ca na vā; See Neither.

Norm, s. ādarśaḥ nidarśanaṃ.
     (2) vidhiḥ niyamaḥ sūtraṃ.
     -al, a. yathākramaṃ vaidhika (kī f.).
     (2) vidyāraṃbhaśikṣaka.

North, s. uttarā udīcī uttaradiś-diśā uttarāśā kauberī; 'to the n.' uttaraṃ (with abl.), uttarataḥ (with gen.); 'facing the n.' udaṅmukha -a. (khī f.), -a.,
     -erly, -ern, a. uttara udīcīna uttarastha udīcya udac; 'in a n. direction' uttareṇa (with acc. or gen.); 'n.-east' uttarapūrvā pūrvottarā aiśānī prāguttarā prāgudīcī; (a., -erly, -ern), prāguttara pūrvottara prāgudīcīna; pūrvottarastha; 'n.-pole' 'n. -star' dhruvaḥ; 'n.-west' uttarapaścimā vāyavī; (a., -erly,-ern) vāyava vāyudikstha.
     -ward, a. uttara uttaradikstha.
     -wards, adv. uttarābhimukhaṃ uttarataḥ uttareṇa uttaradiśi.

Nose, s. nāsā nāsikā ghrāṇaṃ ghoṇā nasā nasyā gaṃdhavahā gaṃdhajñā; 'led by the n.' nasyota nastita; (fig.) yathecchaṃ kṛṣṭa svecchayā nīta; 'aquiline n.' śukanāsā; 'having a sharp n.' kharaṇas kharaṇasa; 'having a hoof-like n.' khuraṇas khuraṇasa; 'having a flat n.' natanāsika; See under Flat; 'having a prominent n.' pralaṃbaghoṇa ghoṇonnata; 'breathing through the n.' nāsikaṃdhama; 'n.-string' nāsyaṃ; 'n.-cut' chinnanāsa; 'n.-gay' kusumastabakaḥ puṣpagucchaḥ gucchaḥ gutsaḥ; 'n.-ring' nāsābharaṇaṃ.
     -less, a. a-vi-nāsika vigra vikhra vikhya gatanāsika.
     -Nostril, s. nāsāraṃdhraṃvivaraṃ-chidraṃ-puṭaṃ-bilaṃ.

Nosology, s. roganidānaśāstraṃ.

Nostrum, s. guptauṣadhaṃ.

Not, adv. na no na hi.
     (2) (Prohibitive) mā; oft. by alaṃ with instr. or gerund; 'do n. fear' alaṃ bhayena mā bhaiṣīḥ; 'do n. boast much' alamalaṃ bahu vikathya (M. 1); 'do n. do so', 'do n. say so' mā mā evaṃ; (rather angrily) mā tāvat.
     (3) (Privative) a nir an vi pr.

Notch, s. chedaḥ daṃtaḥ bhaṃgaḥ; 'n. of a bow' aṭani-nī f. -v. t. ava- chid 7 P, daṃturībhaṃgurī-kṛ 8 U.
     -ed, a. daṃtura bhaṃgura daṃturita.

Note, s. liṃgaṃ lakṣaṇaṃ cihnaṃ aṃkaḥ; abhijñānaṃ.
     (2) smaraṇacihnaṃ smaraṇaṃ.
     (3) ṭīkā vyākhyā bhāṣyaṃ ṭippanī vṛtti f.; 'edited with n. s' ṭippanīsamavetaṃ prakāśitaṃ (pustakaṃ).
     (4) svaraḥ kvaṇaḥ; 'a wrong n.' apa-vi-svaraḥ; 'high n.' tāraḥ tārasvaraḥ; 'cracked n.' kākasvaraḥ; 'key-n' vādin m.; (the seven n. s being niṣādaḥ ṛṣabhaḥ gāṃdhāraḥ ṣaḍjaḥ madhyamaḥ dhaivataḥ paṃcamaḥ); 'sweetn.' kākalī; 'sweet indistinct n.' kalaḥ; 'deep n.' maṃdraḥ; 'continued n.' ekatālaḥ.
     (5) khyāti f., kīrti f., yaśas n., pratiṣṭhā. 'of n.' viśruta labdhakīrti-pratiṣṭha.
     (6) vi- rutaṃ rāvaḥ nādaḥ svanaḥ śabdaḥ dhvaniḥ.
     (7) avekṣā avadhānaṃ manoyogaḥ abhiniveśaḥ; 'take n. of' avekṣ 1 A, ava-dhā 3 U, manasi-citte-kṛ 8 U, avadhṛ 10. 8 patraṃ patrakaṃ lekhaḥ lekhyaṃ; 'n.-book' smaraṇa-aṃkana-pustakaṃ; 'n.-worthy' smaraṇīya smaraṇārha avekṣaṇīya. -v. t. nirvarṇ 10, ālakṣ 10, nirūp 10, avekṣ āloc 10, ālok 1 A, 10.
     (2) likh 6 P, (lekhye) āruh c. (ropayati), (patre) niviś c.
     (3) aṃk 10, cihnayati (D.),
     -able, a. smaraṇīya smaraṇārha smartavya.
     (2) viśiṣṭa utkṛṣṭa parama; khyāta prasiddha viśeṣa in comp.; 'a n. guest' atithiviśeṣaḥ. -s. kulīna-viśiṣṭajanaḥ āryaḥ; See Noble. -ably, adv. prasiddhaṃ viśeṣeṇa viśeṣataḥ.
     -ary, s. lekhakaḥ lipikāraḥ lipijīvin m.
     -ation, aṃkanaṃ aṃkavidyā.
     -ed, a. lakṣita nirūpita likhita patrārūḍha.
     (2) pra-vi-khyāta suviśruta prasiddha labdhapratiṣṭha prathita.

Nothing, s. abhāvaḥ śūnyaṃ asat n., avastu n., asattvaṃ.
     (2) na kiṃcit na kimapi na stokamapi.
     (3) alpa-laghu-viṣayaḥ alpārthaḥ agurvarthaḥ; 'for n.' akāraṇaṃ animittaṃ vṛthā mudhā nirarthakaṃ; 'good for n.' vyartha nirarthaka akiṃcitkara (rī f.); 'n. but' nānyat kimapi (with abl.). -adv. na manāgapi na kiṃcidapi na stokamapi na manāk na kimapi.
     -ness, s. abhāvaḥ śūnyatā.

Notice, v. t. lakṣ 10, saṃ-ā-- nirūp 10, ālok 1 A, 10, pra-ava-nir-pari-īkṣ 1 A, dṛś 1 P, nirvarṇ 10.
     (2) mano dā 3 U, ava-dhā 3 U, sāvadhāna -a. bhū 1 P.
     (3) abhi- dhā nirdiś 6 P, uddiś kath 10, varṇ.
     (4) saṃbhū c., ādṛ 6 A, saṃman c., satkṛ 8 U. -s. ālokanaṃ nirūpaṇaṃ avekṣā-kṣaṇaṃ parīkṣā-kṣaṇaṃ.
     (2) nirdeśaḥ ullekhaḥ abhidhānaṃ uddeśaḥ kathanaṃ varṇanaṃ.
     (3) avekṣā manoyogaḥ avadhānaṃ cittābhiniveśaḥ vicāraḥ gaṇanā; 'take n. of' ādṛ avekṣ vicar c., āloc 10; See Consider. 4 sūcanā nivedanaṃ bodhanaṃ bodhaḥ.
     (5) vijñāpanā vijñapti f., ghoṣaṇaṃ-ṇā khyāpanā; 'written n.' ghoṣaṇa-vijñapti-prasiddhipatraṃ.
     (6) ādaraḥ satkāraḥ saṃbhāvanā saṃmānaḥ.

Notify, v. t. vi- jñā c. (jñāpayati) budh c., prakāś c., sūc 10, ghuṣ 10, pra-khyā c., (khyāpayati) ni-ā-vid c., kṝt 10.
     -ication, s. vijñāpanaṃ-nā vijñapti f., ghoṣaṇā sūcanaṃ-nā khyāpanaṃ.

Notion, s. mati f., buddhi f., bodhaḥ manogataṃ mataṃ kalpanā bhāvaḥ abhiprāyaḥ bhāvanā āśayaḥ vāsanā; 'under the n. that' iti buddhyā.
     -al, a. manaḥ-sṛṣṭa manogata manaḥkalpita saṃkalpaja; See Ideal.

Notorious, a. prasiddha pra-vi-khyāta prathita viśruta vijñāta lokaprasiddha-viśruta laukika (kī f.); 'a n. report' sārvalaukikaḥ pravādaḥ.
     (2) durnāman kukhyātimat khyātagarhaṇa kuprasiddha; 'a n. thief' sarvavijñātaḥ cauraḥ; 'to become n.' bahulībhū 1 P, prakaṭībhū sarvaprakāśatāṃ gam 1 P.
     -ly, adv. suprasiddhaṃ prakaṭaṃ khyātagarhaṇaṃ.
     -ness, -Notoriety, s. pra-vi-khyāti f., prakāśatā prasiddhi f., viśruti f., prathā.
     (2) durnāman n., kukīrti f., vācyatā apakīrtiḥ.

Notwithstanding, part. tathāpi tadapi evaṃ satyapi; gen. ex. by gen. or loc. abs. or by anādṛtya (with acc.); 'n. his teacher's presence' vidyamānepi gurau ; See 'In spite of' under
     Spite.

Nought, s. See Naught.

Noun, s. nāman n., viśeṣyaṃ sup vācakaḥ.

Nourish, v. t. pari- puṣ 1, 4, 9 P or c., saṃvṛdh c., pari- pā c. (pālayati) saṃ- bhṛ 1, 3 U; (annādinā) āpyai c., bṛṃh c., vṛdh c., saṃtṛp c.
     -er, s. pālayitṛ m., saṃvardhakaḥ.
     -ing, a. puṣṭikara (rī f.), puṣṭida pauṣṭika (kī f.).
     -ment, s. poṣaṇaṃ puṣṭi f., pālanaṃ saṃvardhanaṃ bharaṇaṃ annadānaṃ.
     (2) āhāraḥ bhojanaṃ bhakṣyaṃ annaṃ pauṣṭikaṃ jīvanasādhanaṃ.

Novel, a. nava nūtana navīna apūrva adṛṣṭa-aśruta-pūrva adbhuta; See New. -s. kalpitakathā ākhyāyikā prabaṃdhakalpanā kūṭārthakathā.
     -ist, s. ākhyāyikākāraḥ.
     -ty, s. pūrvatā navatā nūtanatā.
     (2) adṛṣṭapūrvaṃ vastu kautukaṃ adbhutaṃ.

November, s. kārtikamārgaśīrṣaṃ.

Novennial, a. navavarṣīya.

Novercal, a. vaimātrīya vaimātṛka (kī f.), vimātṛyogya.

Novice, s. śaikṣaḥ prāthamakalpikaḥ navaśiṣyaḥchātraḥ anabhyastaḥ alabdhakauśalaḥ.
     -Novitiate, s. navaśiṣyatā anabhyāsaḥ navacchātradaśā.
     (2) navābhyāsakālaḥ vidyāraṃbhāvadhiḥ.

Now, adv. adhunā idānīṃ saṃprati sāṃprataṃ prastuta-vartamāna-kāle ihasamaye.
     (2) atha athātaḥ ataḥparaṃ ataḥ; 'n. -n.' kvaṃcit-kvacit kadācit-kadācit aṃtarā-aṃtarā (aṃtarā pitṛsaktamaṃtarā mātṛsaṃbaṃdhamālāpaṃ kurvan Ka. 118); 'n. and then' kāle kāle kadācit kadāpi; 'till n.' adya yāvat; 'from n.' adyārabhya adya prabhṛti ataḥparaṃ; 'just n.' adhunaiva acirāt idānīmeva; 'n.-a-days' eṣu divaseṣu saṃprati adhunātanakāle; 'n.-adays people' idānīṃtanā-ādhunikājanāḥ.

[Page 311]

No-wise, adv. na sarvathā na kathamapi.

Noxious, a. hiṃsra upadravin hiṃsaka duṣṭa hiṃsālu ghātuka apakārin hiṃsātmaka ahita-aniṣṭa-kārin; See Harmful.

Nozzle, s. nāsāgraṃ prothaḥ nastaḥ; agraṃ agrabhāgaḥ.

Nubile, a. See Marriageable.

Nubilous, a. meghāvṛta abhrācchanna; See Cloudy.

Nucleus, s. bījaṃ garbhaḥ; saṃcayāspadaṃ.

Nude, a. nagna vivastra; See Naked. -ation s. vivastrīkaraṇaṃ.
     -ity, s. nagnatā.

Nudge, v. t. kūrpareṇa cal c.

Nugatory, a. vyartha mogha nirarthaka niṣphala viphala niṣprabhāva apramāṇa aniṣpanna.

Nugget, s. piṃḍaḥ ghanaḥ.

Nuisance, s. utpātaḥ kaṃṭakaḥ (of persons); bādhā pīḍā pīḍā-kleśa-hetuḥ; 'public n.' lokakaṃṭakaḥ; 'family n.' kulādhiḥ gṛhotpātaḥ.

Null, a. mogha vyartha niṣphala viphala nirbala niṣprabhāva aniṣpanna lupta vṛthā-mudhā in comp.
     -ify, v. t. moghī-viphalī- kṛ 8 U, lup 6 P or c., khaṃḍ 10.
     -ity, s. moghata vyarthatā vaiphalyaṃ.
     (2) abhāvaḥ śūnyatā.

Nulla, s. praṇālī.

Numb, a. jaḍa supta stabdha aspaṃda acetana caitanya-rahita stabdhagati; 'n. with cold' śītākula. -v. t. jaḍīkṛ 8 U, jaḍayati (D.), caitanyaṃ hṛ 1 P or staṃbh 9 P or c.
     -ness, s. jāḍyaṃ staṃbhaḥ jaḍiman m., svāpaḥ tvaksupti f., caitanyanāśaḥ-staṃbhaḥ.

Number, s. saṃkhyā rāśiḥ.
     (2) saṃkhyā gaṇanā parimāṇaṃ.
     (3) gaṇaḥ samūhaḥ nivahaḥ saṃghaḥ; See Multitude; oft. ex. by bahu bahula pracura aneka or janaḥ in comp.; 'a n. of young women' yuvatijanaḥ taruṇīgaṇaḥ; 'in n. s' saṃghaśaḥ gaṇaśaḥ bahuśaḥ anekaśaḥ; 'a whole n.' abhinnaṃ.
     (4) aṃkaḥ.
     (5) chaṃdas n., padyaṃ kavitā.
     (6) vacanaṃ; 'science of n.' gaṇitaṃ vyaktagaṇitaṃ aṃkavidyā; '100 in n.' śataṃ śatasaṃkhyaka. -v. t. saṃ-parisaṃkhyā 2 P, gaṇ 10, saṃkal 10 (kalayati).
     (2) aṃk 10, aṃkaṃ likh 6 P or sthā c. (sthāpayati); oft. ex. by saṃkhyā in comp.; 'the enemy's force n. ed 500' paṃcaśatasaṃkhyaṃ śatrusainyaṃ.
     -er, s. gaṇakaḥ saṃkhyākṛt m.
     -ing, s. gaṇanaṃ-nā saṃkhyānaṃ.
     -less, a. asaṃkhya saṃkhyātīta gaṇanātīta agaṇya asaṃkhyāta.

Numbles, s. mṛgāṃtrāṇi.

Numeral, s. saṃkhyā aṃkaḥ. -a. saṃkhyātmaka saṃkhyāvācaka-viṣaya saṃkhyā in comp.
     -ly, adv. yathāsaṃkhyaṃ.

Numerary, a. niyatasaṃkhyaka.

Numeration, s. saṃkhyānaṃ gaṇanā.

Numerator, s. aṃśaḥ lavaḥ.

Numerical, a. saṃkhyā in comp.; 'n. superiority' saṃkhyādhikyaṃ-utkarṣaḥ.
     -ly, adv. saṃkhyāmapekṣya-uddiśya yathāsaṃkhyaṃ.

Numerous, a. bahu bahusaṃkhya bahula bhūri aneka pracura naika; See Many. -ly, adv. bahuśaḥ bāhulyena anekaśaḥ.

Numismatics, s. mudrāvidyā.

Numskull, s. See Idiot, Fool.

Nun, s. parivrājikā tapasvinī maṭhavāsinī brahmacāriṇī taponiṣṭhā.
     -nery, s. vihāraḥ maṭhaḥ.

Nuncio, s. dharmādhyakṣadūtaḥ.

Nuncupative, a. śābdika vācika alikhita.

Nuptial, a. vaivāhika-audvāhika (kī f.), vaivāha (hī f.), vivāha-pariṇaya- in comp.; 'n. ceremony' pariṇayavidhiḥ vivāhakriyā; 'n. gift' yautakaṃ audvāhikaṃ pāriṇāyyaṃ; 'n. s' vivāhaḥ udvāhaḥ pariṇayaḥ pāṇigrahaṇaṃ.

Nurse, s. dhātrī upamātṛ f., mātṛkā aṃkapālī.
     (2) paricārikā upacārikā rugṇapālikā.
     (3) pālakaḥ poṣakaḥ. -v. t. (rogiṇaṃ) upacar 1 P, sev 1 A, pari-pā c. (pālayati; yatnādupacaryatāmasau (S. 3) 'let her be carefully n. ed.'
     (2) c. (pālayati) puṣ 1, 4, 9 P, vṛdh c., lal 10; See Nourish.
     (3) dugdhaṃ pā c. (pāyayati) stanyaṃ dā 3 U or dhe c. (dhāpayati).
     -ery, s. pālana-poṣaṇa-sthānaṃ; bālagṛhaṃ-sthānaṃ; 'n. song' śiśugītaṃ; 'n. man' puṣpājīvin m.
     -ing, s upacāraḥ sevā.
     (2) pālanaṃ poṣaṇaṃ lālanaṃ
     -ling, s. stanaṃdhayaḥ stanapaḥ bālaḥ śiśuḥ.

Nurture, v. t. vinī 1 P, śikṣ c., upadiś 6 P.
     (2) c. (pālayati) puṣ 1, 4, 9 P or c. vṛdh c,; See Nourish. -s. āhāraḥ bhakṣyaṃ.
     (2) śikṣaṇaṃ vinayaḥ upadeśaḥ.
     (3) poṣaṇaṃ pālanaṃ vardhanaṃ.

Nut, s. phalaṃ; bījaṃ garbhaḥ (internal contents); 'cocoa-n.' nārikelaphalaṃ; 'n. crackers' saṃdaṃśaḥ-śakaḥ; 'n.meg' jāti(tī)phalaṃ puṭakaṃ; 'n.-shell' bījakavacaḥ-puṭaṃ.
     -arian, s. phala-āhārin-upajīvin m.

Nutant, a. praṇataśiras.
     -Nutation, s śiraḥkaṃpaḥ.

Nutrition, s. poṣaṇaṃ pālanaṃ puṣṭi f., āpyāyanaṃ.

Nutriment, s. āhāraḥ puṣṭidaṃ annaṃ.

Nutritious,-Nutritive, a. puṣṭikara (rī f.), puṣṭida pauṣṭika (kī f.), poṣaka dhātu-bala vardhana (nī f.).

Nux vomica, s. varasvarā.

[Page 312]

Nuzzle, v. i. nāsāṃ avanam c. (namayati).

Nymph, s. apsaras f., apsarā svargastrī; devatā in comp.; 'wood-n.' vanadevatā; 'sea- n.' jaladevatā.

Nymphomania, s. utkaṭā suratecchā.

O.

O, Oh, interj. he bhoḥ ayi aye are; hā ahaha (sorrow).
     (2) aho (joy and surprise), haṃta aho bata.
     (3) āḥ (anger &c.).
     (4) ā āṃ; 'oh for' ex. by api nāma; 'oh for a lodge in a wilderness' api nāma vipine nivāsaṃ labheya; 'oh that' See Would.

Oaf, s. See Fool.

Oak, s. siṃdūraḥ.

Oakum, s. khaṃḍitarajju f.

Oar, s. kṣe(kṣi)paṇi-ṇī f., nau-naukā-daṃḍaḥ. -v. t. kṣepaṇyā cal c. or vah c.; See Row.
     -Oarsman, s. naudaṃḍadharaḥ.

Oasis, s. (marumadhye) śādvalasthalaṃ ramyasthānaṃ.

Oath, s. śapathaḥ abhiśāpaḥ vacanaṃ pratijñā samayaḥ; 'bind by an o.' śap c.; 'to take an o.' śap 1, 4 U, śapathaṃ śap; 'with an o.' saśapathaṃ śapathapūrvaṃ.

Obdurate, a. anamya kaṭhina kaṭhinahṛdayacitta anutāpavimukha (khī f.), durāgraha; See Hard. -Obduracy, s. cittakāṭhinyaṃ kaṭhorahṛdayatā anutāpavimukhatā; kāṭhinyaṃ kaṭhoratā.

Obeisance, s. namaskāraḥ; praṇāmaḥ praṇati f., vaṃdanaṃ praṇipātaḥ namasyā; abhivādanaṃ; 'prostrate o.' sāṣṭāṃgapraṇāmaḥ-namaskāraḥ aṣṭāṃgapātaḥ; 'to make an o.' praṇam 1 P, praṇipat 1 P, namaskṛ 8 U, abhivad c.

Obelisk, s. sūcyākāraḥ staṃbhaḥ.

Obese, a. pīna pīvara sthūla; See Fat.

Obey, v. t. (Orders) kṛ 8 U, anu-ṣṭhā 1 P, anuvṛt 1 A, anuvi-dhā 3 U, c. (pālayati) anurudh 4 A, man c., pratigrah 9 P, abhyupa-i 2 P or gam 1 P; (persons) vacanaṃ śru 5 P, śāsane sthā ājñāṃ-vacanaṃanuvṛt yathādiṣṭaṃ vi-dhā; śru desid. (śuśrūṣate) upacar 1 P, sev 1 A, upās 2 A, ājñāṃ kṛ or anurudh &c.
     -Obedient, a. ājñānuvartin ājñākara (rī f.), ājñāvidhāyin anuvidhāyin anu-rodhin ājñā-nideśa-kārin ājñāpara vidheya vinayagrāhin vacane sthita āśrava vaśya praṇeya vaśānuga śuśrūṣu ājñāvacanagrāhin-sevin ājñādhīna; 'o. to one's parent' pitṛvaśya pitṛvacanapara.
     -ly, adv. ājñānusāreṇa yathājñaṃ yathādiṣṭaṃ nideśānurodhena.
     -Obedience, s. ājñānuvartanaṃ-anu-rodhaḥ-anusāraḥ-anusaraṇaṃ-karaṇaṃ-pālanaṃ-sevanaṃ- dhāraṇaṃ vaśyatā anuvidhāyityaṃ śuśrūṣā ājñākaratvaṃ ājñāparatā anuvartanaṃ anurodhaḥ.

Obit, s. See 'Death,' -uary, a. mṛtyusaṃbaṃdhin. -s. mṛtyulekhaḥ.

Object, s. dravyaṃ vastu n., arthaḥ viṣayaḥ iṃdriyārthaḥ; 'visible o.' cakṣurviṣayaḥ; (fig.) pātraṃ padaṃ sthānaṃ āspadaṃ bhājanaṃ bhūmi f., viṣayaḥ; 'o. of contidence' viśvāsāspadaṃ viśvāsabhūmiḥ; 'the sole o. of my affection' snehasyaikāyanībhūtā (M. 2); 'o. of dispute' vivādaviṣayaḥ vyavahārāspadaṃ.
     (2) arthaḥ phalaṃ hetuḥ; (dosired o.) abhīṣṭaṃ iṣṭaṃ samīhitaṃ kāṃkṣitaṃ īpsitaṃ kāmaḥ manorathaḥ; See Desire. 3 nimittaṃ kāraṇaṃ prayojanaṃ kāryaṃ.
     (4) abhiprāyaḥ āśayaḥ tātparyaṃ uddeśaḥ lakṣyaṃ; 'with what o. in view' kimapekṣya phalaṃ kena hetunā kimuddiśya kiṃnimittaṃ kimarthaṃ; 'accomplishment of one's o.' kṛtārthatā caritārthatā iṣṭasiddhi f., phalaprāpti f.; 'highest o.' paramārthaḥ; 'o. of hearing' śrutiviṣayaḥ.
     (5) karman n.; 'a root governing two o. s' dvikarmakaḥ dhātuḥ. -v. vi prati-rudh 7 U, bādh 1 A, khaṃḍ 10, niras 4 U, adharīkṛ 8 U, apavad 1 A, na anumana 4 A or anumud 1 A, doṣaṃ grah 9 U, 'the sage will not o. to this' nātra doṣaṃ grahīṣyati kulapatiḥ (S. 3); ni-prati-ṣidh 1 P, (tadeṣa sargaḥ na bhavadbhiḥ pratiṣedhanīyaḥ R. xiv. 42); in discussions gen. ex. by nanu iti cet or kathaṃ tarhi followed by ucyate or atrocyate (we reply); pratyava-sthā 1 A, vitaṃḍ 1 A.
     -ion, s. bādhaḥ-dhā apavādaḥ virodhaḥ ākṣepaḥ doṣaḥ āpatti f., kakṣā udgrāhaḥ viruddhahetuḥ vipratiṣedhaḥ pratyavāyaḥ pratibaṃdhaḥ paryudāsaḥ 'making an o.' doṣagrahaṇaṃ virodhopanyāsaḥ; 'settling an o.' samāpratisamā-dhānaṃ ākṣepaparihāraḥ.
     -ionable, a. bādhya sabādha sadoṣa niṣedhārha varjya parihārya āśaṃkanīya.
     -ive, a. viṣayāśrita padārthaniṣṭha karmaviṣayaka.
     -or, s. bādhakaḥ apavādakaḥ.

Objuration, s. śapathaḥ.

Objurgate, v. t. niṃd 1 P, bharts 10 A, upālabh 1 A, ā-adhi-kṣip 6 P, tiraskṛ 8 U.
     -ion, s. niṃdā bhartsanaṃ-nā upālaṃbhaḥ ākṣepaḥ dhikkāraḥ; See Censure. -ory, a. niṃdaka niṃdārthaka.

[Page 313]

Oblation, s. baliḥ upahāraḥ upāyanaṃ; havyaṃ havanaṃ hutaṃ āhuti f., iṣṭi f., yāgaḥ ni-rvapaṇaṃ; 'o. of eatables' naivedyaṃ; 'o. to all deities' vaiśvadevaḥ; 'to make o. s to fire' hu 3 P.

Obligate, v. t. See Oblige, below.

Oblige, v. t. Ex. by causal of verbs, gen. with balena or balāt; prayuj 10, pravṛt c.; See Compel. 2 niyamapūrvaṃ-sapra-tijñaṃ baṃdh 9 P.
     (3) anugrah 9 P, upakṛ 8 U, upakāreṇa baṃdh hitaṃ-prasādaṃ-upakāraṃ kṛ; 'I. am much o. ed to you for this reward' etena pāritoṣikadānena bhavatā sutarāmupakṛtosmi-anugṛhītosmi; 'I am much o. ed' anugṛhītosmi mahānayaṃ prasādaḥ.
     -ation, s. avaśyakatā kartavyatā bhāraḥ ṛṇaṃ baṃdhaḥ dharmaḥ; 'free from the o. s of debt' ṛṇamukta muktarṇa anṛṇa; 'religious o.' vrataṃ niyamaḥ codanā vidhiḥ.
     (2) saṃvid f., samayaḥ pratijñā niyamaḥ abhyupagamaḥ saṃdhā saṃ-ā-śravaḥ.
     (3) anugrahaḥ upakāraḥ upakṛti f. -taṃ hitaṃ priyaṃ; 'under o.' upakṛta-anugṛhīta -a.; 'my o. s to you are immense' tava mayi upakārāḥ saṃkhyātītāḥ; 'to lay under o. s' upakṛ; See (v.).
     -atory, a. avaśyaka āvaśyaka (kī f.), aparihārya avaśyakartavya; oft ex. by avaśyaṃ; See under Compel.-ing, a. anugraha-upakāra-śīla upakārin anugrāhin hita-upakāra-buddhi suśīla dakṣiṇa anukūla sujana.
     -ingly, adv. dākṣiṇyena sujanatayā sānugrahaṃ suśīlavat.
     -ingness, s. upakāra-anugraha-śīlaṃ saujanyaṃ.

Oblique, a. vakra kuṭila jihma asarala tiryac anṛju viṣama; 'o. speech' vakrokti f., bhaṃgi-gī f., uparodhavacanaṃ; 'o. case' apradhānakārakaṃ.
     -ly, adv. vakraṃ kuṭilaṃ tiryak tiraḥ sāci jihmaṃ.
     -ness, s. vakratā kauṭilyaṃ anṛjutā vaiṣamyaṃ; 'o. of sight' vakradṛṣṭi f., dṛṣṭivakratā; 'o. of conduct' vimārga-utpatha-gamanaṃ asadācāraḥ satpathabhraṃśaḥ-tyāgaḥ.

Obliterate, v. t. vi- lup 6 P or c., pra-pari-ava-mṛj 2 P or c., vyāmṛś 6 P or c., vi-naś c., ucchid 7 P, unmūl 10.
     -ion, s. lopaḥ mārjanaṃ vyāmarśaḥ ucchedaḥ.

Oblivion, s. a-vi-smṛti f., a-vi-smaraṇaṃ; 'to bury into o.' vismṛ 1 P.
     (2) doṣavismaraṇaṃ.
     -Oblivious, a. smṛtihara (rī f.), vismāraka vismṛtikara (rī f.).
     (2) vismaraṇaśīla.

Oblong, a. dīrghākāra āyata dīrghacaturasra. -s. āyataḥ.

Obloquy, s. niṃdā pari (rī) vādaḥ apavādaḥ; vācyatā bhartsanā garhā; See Censure,
     Calumny.

Obnoxious, a. vaśa adhīna āyatta yogya arha; pātraṃ āspadaṃ viṣayaḥ in comp.; ex. by pot. pass. part.; See Liable,
     Apt. 2 garhita dveṣya dveṣaṇīya garhya; aniṣṭa apriya niṃdya aprītikara (rī f.).
     -ly, adv. apriyaṃ garhyatayā.
     -ness, s. adhīnatā vaśatā pātratā.
     (2) dveṣyatā garhyatā.

Obscene, a. aślīla grāmya anakṣara avācya garhya kutsita durukta bībhatsa aśrāvya viyāta vrīḍāvaha.
     (2) aśubha abhadra amaṃgala alakṣaṇa.
     -ly, adv aślīlaṃ avācyaṃ.
     -ity,
     -ness, s. aślīlatā avācyatā; 'o. of language' durukti f., durvākyaṃ.

Obscure, a. tamovṛta sāṃdhakāra niṣprabha malina satimira nistejas tamasvin.
     (2) aprasiddha nātiviśruta avijñāta akhyāta alpakīrti laghupratiṣṭha.
     (3) ni- gūḍha durbodha kliṣṭa durjñeya gahana durgama viṣama aprakāśa aspaṣṭa asphuṭa gūḍhārtha avyakta. -v. t. (tamasā) pra-ā-cchad 10, ā-vṛ 5 U, upa-rudh 7 U, aṃtarayati (D.), malinī-timirī-kṛ 8 U, malinayati-timirayati- (D.), prabhāṃ-tejaḥ-hṛ 1 P or kṣi 1, 5 P.; 'o. with clouds' meghaiḥ ācchad or āvṛ
     (2) gahanīkṛ gūḍhīkṛ; ex. by (a.).
     (3) (Fig.) pratyā-diś 6 P, pratyā-khyā 2 P, pracchad; See Eclipse. 'o. er of Śri' pratyādeśaḥ śriyaḥ (V. 1).
     -ation, s. malinīkaraṇaṃ kāṃti-prabhā-haraṇaṃ.
     (2) tejaḥ or prabhā-kṣayaḥ or hāni f., niṣprabhatā sāṃdhakāratā.
     -ed, a. tamovṛta naṣṭa-kṣīṇa-malinakṣata-prabha-kāṃti-prakāśa malina nistejas hatajyotis.
     -ity, -ness, s. niṣprabhatā tejaḥ or kāṃti-kṣayaḥ or hāniḥ tamas n., tamisraṃ aṃdhakāraḥ.
     (2) gūḍhatā gahanatā asphuṭatā durbodhatā.
     (3) aprasiddhi-avikhyāti -f., alpapratiṣṭhā-kīrti f.
     -ly, adv. niṣprabhaṃ satimiraṃ sāṃdhakāraṃ.
     (2) gūḍhaṃ durbodhaṃ asugamaṃ aspaṣṭaṃ avyaktaṃ.

Obsecrate, v. t. See Entreat.

Obsequies, s. uttarakāryaṃ-kriyā aṃtyakṛtyaṃ preta-kāryaṃ-kriyā; aṃtyeṣṭikriyā aurdhvadehikakriyā aṃtyeṣṭi f., preta-saṃskāraḥ pāralaukikaṃ.
     -Obsequial, a. aurdhvadehika-aurdhvadaihika(kī f.), aṃtyeṣṭiyogya; by (s) in comp.

Obsequious, a. chaṃdonuvartin atyanuvartin atyunurodhin vaśavartin vaśānuga vinata namra; See Obedient. -ly, adv. atyanu-rodhāt chaṃdonuvartanena.
     -ness, s. atyanurodhaḥ atyanuvṛtti f., chaṃdonuvartanaṃ.

Observe, v. t. dṛś 1 P, īkṣ 1 A, vi-ā-ava-lok 1 A, 10, nirūp 10, ā- lakṣ 10, nirvarṇ 10, āloc 10 (o. carefully); See Look.
     (2) upalabh 1 A, vi-bhū c., vi-jñā 9 U, avadhṛ 10.
     (3) anu- pā c. (pālayati) rakṣ 1 P, ā-ava-laṃb 1 A, ā-śri 1 U, ācar 1 P, anu-ṣṭhā 1 P, sev 1 A, niṣev vi-dhā 3 U, kṛ 8 U;, 'o- silence' maunamācar; 'o. a fast' upavas 1 P; (rules) anuvṛt 1 A, anusṛ 1 P, anurudh 4 A.
     (4) abhi-dhā 3 U, vac 2 P, brū 2 U, vākyaṃ vad 1 P or uccar c.
     -able, a. dṛśya prekṣaṇīya dṛṣṭigocara.
     (2) anuṣṭheya niṣevya.
     -ance, s. pālanaṃ rakṣaṇaṃ ācaraṇaṃ sevanaṃ ālaṃbanaṃ anusaraṇaṃ anuvartanaṃ vidhānaṃ anuṣṭhānaṃ.
     (2) ācāraḥ vyavahāraḥ rīti f., caritaṃ ācārakarman n.; 'religious o.' vrataṃ niyamaḥ vidhiḥ.
     -ant, a. nirīkṣaka darśin avalokin sāpekṣa avahita sāvadhāna.
     (2) pālaka niṣevaka anusārin āśrita; āsthita; 'o. of benefits' kṛtajña kṛtavedin.
     -ation, s. avalokanaṃ nirīkṣaṇaṃ avekṣaṇaṃ avekṣā nirūpaṇaṃ ālocanaṃ.
     (2) vacanaṃ ukti f., udāhāraḥ vākyaṃ; lekhaḥ likhitaṃ (in writing).
     -atory, s. vedhagṛhaṃ-śālā.
     -er, s. prekṣakaḥ avekṣakaḥ nirūpakaḥ.

Obsess, v. t. ā-viś 6 P.
     (2) pīḍ 10, 5 P, ard 1 P.

Obsolete, a. luptaprayoga lupta apracalita apracala gatavyavahāra vyavahārātīta avyava-hārya.
     -ness, s. lopaḥ apracāraḥ avyavahāraḥ.

Obstacle, s. aṃtarāyaḥ pratyūhaḥ vyāghātaḥ pratibaṃdhaḥ vi-prati-ṣṭaṃbhaḥ vāraṇaṃ vighnaḥ rodhaḥ upa-prati-ava-ni-- vighātaḥ bādhaḥ-dhā vyava-dhānaṃ pratyarthin m., 'though an o. to his meditation' pratyarthibhūtāmapi samādheḥ (K. I. 59).

Obstetric, a. prasavasaṃbaṃdhin. -s. (O. s) garbhamocanaśāstraṃ prasavakarman n.

Obstinate, a. pratiniviṣṭa avineya avaśya ananunetavya nirbaṃdhavat nirbaṃdhaśīla svairin durdama āgrahin durāgraha pratīpa kaṭhina dṛḍha.
     (2) duḥsādhya durupacāra.
     -ly, adv. nirbaṃdhena ati-dṛḍhaṃ svairaṃ sāgrahaṃ sanirbaṃdhaṃ durāgraheṇa.
     -ness,
     -obstinacy, s. nirbaṃdhaḥ āgrahaḥ svairitā durāgrahaḥ nirbaṃdhaśīlaṃ dṛḍhatā avaśyatā pratiniviṣṭatā pratīpatā.

Obstipation, s. staṃbhanaṃ avarodhaḥ.

Obstreperous, a. bahughoṣakārin mahāsvana tārasvara tumula atyucca atiparuṣa (of noise).
     -ly, adv. uccaiḥsvareṇa sakolāhalaṃ tumularaveṇa.

Obstruct, v. t. rudh 7 U, ni-vi-saṃ-prati-upa- vi-prati-vyā-han 2 P, vṛ c., or vār 10, vi- -staṃbh 9 P, or c., pra-saṃ-bādh 1 A, vighnayati (D.), ni-prati-ṣidh 1 P.
     -er, s. vighnakaraḥ pratibaṃdhakaḥ-rodhakaḥ.
     -ion, s. rodhanaṃ vāraṇaṃ pratibaṃdhanaṃ.
     (2) vighnaḥ aṃtarāyaḥ pratyūhaḥ pratibaṃdhaḥ vyāghātaḥ; See Obstacle. 3 ā- nāhaḥ avarodhaḥ pratibaṃdhaḥ
     -ionist, s. vighnakārin m., pratibaṃdhaśīlaḥ.
     -ive, -Obstruent, a. saṃpratirodhin bādhaka pratibaṃdhaka vighnakārin vighnakara (rī f.), vighātin nivāraka.

Obtain, v. t. āp 5 P, labh 1 A, vid 6 U, 5 A, adhigam 1 P, arj 1 P or c., ā-samā-sad c., ā-prati-pad 4 A, saṃpad c.; oft. by i-yā -2 P; See Get. -v. i. pracal-r 1 P, pravṛt 1 A, saṃ-sthā 1 A; See Hold. -able, a. prāpya labhya adhigamya; 'easily o.' sulabha susādhya; 'hardly o.' duṣprāpa durlabha durāpa.
     -er, s. arjakaḥ prāpakaḥ.
     -ing, a. pracalita pravṛtta sthāpita prasiddha.
     -ment, s. lābhaḥ prāpti f., adhigamaḥ arjanaṃ.

Obtest, v. t. See Entreat.

Obtrude, v. i. haṭhāt-āgaṃtukatayā-balenapraviś 6 P or gam 1 P or ākram 1 U, 4 P. -v. t. balena praviś c. or pra-sṛ c.
     (2) atinirbaṃdhena grah c. or pra-dā 3 U or upanyas 4 U.
     -Obtrusion, s. balena praveśaḥ anāhūtagamanaṃ sadharṣaṃ ākramaḥ āgaṃtukabhāvaḥ.
     -Obtrusive, a. dhṛṣṭa āgaṃtuka (kī f.), sapragalbha balāt praveśaka.
     -ly, adv. balena haṭhāt prasabhaṃ prasahya.

Obtund, v. t. ghanīkṛ 8 U, jaḍīkṛ tejaḥ hṛ 1 P.
     -Obtuse, a. jaḍa maṃda sthūla mūḍha maṃda-jaḍa-mati-buddhi-dhī.
     (2) atīkṣṇa atīvra aprakhara dhārāhīna nirdhāra ghana sthūla nistejas aniśita; 'o. angle' bahirlaṃbaḥ-viṣamaḥkoṇaḥ.
     -ly, adv. jāḍyena; jaḍavat atīvraṃ ghanaṃ sthūlaṃ.
     -ness, s. jāḍyaṃ mūḍhatā maṃdatā; sthūlatā ghanatā atīkṣṇatā.

Obvert, v. t. adhomukhīkṛ 8 U; abhimukhīkṛ.
     -Obverse, s. mukhaṃ agrabhāgaḥ.

Obviate, v. t. parihṛ 1 P, ni- vṛ c., niras 4 U, pratikṛ 8 U, prativi-dhā 3 U, vihan 2 P, nivṛt c., vi-prati-rudh 7 U; See Obstruct.

Obvious, a. spaṣṭa vyakta sphuṭa parisphuṭa suspaṣṭa-vyakta sugama suprakāśa bhinnārtha spaṣṭārtha; 'o. to the sight' dṛṣṭigocara pratyakṣa sulakṣya.
     -ly, adv. spaṣṭaṃ vyaktaṃ sphuṭaṃ suprakāśaṃ bhinnārthaṃ.
     -ness, s. spaṣṭatā sphuṭatā.

Occasion, v. t. utpad c., jan c. (janayati) āvah 1 P, udbhū c., bhū 1 P (with dat.). -s. avasaraḥ samayaḥ kālaḥ avakāśaḥ prastāvaḥ prasaṃgaḥ prasaraḥ velā sthānaṃ 'according to the o.' yathāvasaraṃ yathākālaṃ prasaṃgānurūpaṃ prastāvasadṛśaṃ.
     (2) prayojanaṃ apekṣā ākāṃkṣā upayogaḥ kāryaṃ kāraṇaṃ.
     (3) vṛttaṃ saṃgati f., ghaṭanaṃ-nā.
     (4) nimittaṃ hetuḥ prayojanaṃ kāraṇaṃ upādhiḥ.
     -al, a. naimittika-prāsaṃgika- (kī f.), prasaṃgāgata kāryopātta nimittopanata.
     (2) āgaṃtuka-āpatika- (kī f.,) aniyata anitya aniyatakāraṇa anukāla virala kādācitka (kī f.); better by 'o.-ly'.
     -ally, adv. kadācit kadāpi kvacit kāle kāle aṃtarā aṃtarā prasaṃgavaśāt yathāsaṃbhavaṃ kāryavaśāt nimittena prasaṃgānurūpaṃ.
     -ed, a. utpādita utpanna janita jāta udita udbhūta; gen. ex. by ja udbhava prabhava mūla kāraṇa nimitta kartṛ hetu in comp.; 'fever o. by fatigues' śramanimittaḥ jvaraḥ &c.

Occident, s. paścimā pratīcī paścimā dik.
     -al, a. paścima pratīcya pāścātya pratīcīna.

Occiput, s. mastaka-śiraḥ-pṛṣṭhaṃ.

Occult, a. ni- gūḍha durjñeya durbodha gahana gupta ajñāta gūḍhārtha.
     -ism, -ness, s. gūḍhatā gahanatā.

Occultation, s. ācchādanaṃ grāsaḥ.

Occupy, v. t. ādhi-ṣṭhā 1 P, adhi-vas 1 P, adhyās 2 A, āśri 1 U, āviś 6 P, ā-adhyā-kram 1 U, 4 P (all with acc.); vyāp 5 P, pūr 10, vyaś 5 A; vṛt 1 A (with loc.), padaṃ kṛ 8 U or vi-dhā 3 U, sthā; 'o. a throne' rājyamāruh-rājapadamadhiruh 1 P; 'o. ing the honourable position of a housewife' ślāghye gṛhiṇīpade sthitā (S. 4).
     (2) (Possess) bhuj 7 A, dhṛ 1 P, 10, dhā.
     (3) pra-ni-yuj 7 A, 10, vyā-pṛ c., pravṛt c., vyāpṛta -a. kṛ; 'o. oneself' vyāpṛ 6 A, vyāpṛta-nirata-āsakta -a. bhū 1 P, pravṛt (with loc.); ātmānaṃ vyāpṛ c.
     -ancy, s. bhogaḥ bhukti f., āveśaḥ ākramaḥ adhikāraḥ.
     -ant, s. bhoktṛ bhogin adhikārin all m.
     -ation, s. vṛtti f., ā-upa-jīvikā ājīvaḥ jīvanasādhanaṃ-upāyaḥ.
     (2) kriyā kṛtyaṃ pravṛttiḥ caritaṃ ceṣṭā.
     (3) niyogaḥ adhikāraḥ svakarman n. dharmaḥ.
     (4) adhivāsaḥ āveśanaṃ adhiṣṭhānaṃ vyāpti f., ākramaṇaṃ bhogaḥ bhuktiḥ; 'daily o.' nityakṛtyaṃ; 'to do the usual morning o. s.' uciteṣu prabhātakaraṇīyeṣu (S. 4).
     -ed, a. āviṣṭa ākrāṃta adhyuṣita adhyāsita adhiṣṭhita vyāpta bhukta āśrita.
     (2) vyāpṛta vyāpārin vyavasāyin pravṛtta karma-niṣṭha-rata-udyukta kriyāvat; gen. ex. by rata niṣṭha magna vyāpṛta para in comp., or by vyāpṛ pravṛt.
     -er, s. adhiṣṭhātṛ m. bhoktṛ m.

Occur, v. i. vṛt 1 A, vid 4 A; jan 4 A, utpad 4 A, saṃ-bhū 1 P.
     (2) upa-sthā 1 U, āgam 1 P, upa-nam 1 P; See Befall. 3 saṃ- vṛt samā-pad ghaṭ 1 A, ā-ni-pat 1 P, saṃ-bhū; 'o. to the mind' manasi ud-i 2 P, or bhū or jan or sphur 6 P, or āviḥ-prāduḥbhū; 'this did not o. to his mind' iti tasya buddhau na saṃjātaṃ iti tasya hṛdaye nāpatitaṃ (Ka. 288); 'the following (thoughts) o. ed to my mind.' āsīt-samabhūt-me manasi; 'these two verses o. to our memory (mind)' smṛtyupasthitau imau dvau ślokau (U. 6).
     -rence, s. ghaṭanā-naṃ vṛttaṃ vṛttāṃtaḥ bhūtaṃ vyatikaraḥ; saṃbhavaḥ saṃgati f., utpatti f., upa-sthiti f., upāgamaḥ; 'of usual o.' nityasaṃbhūta; 'of rare o.' durlabha ciropanata.
     -rent, s. śatruḥ; See Enemy. 2 vṛttaṃ vṛttāṃtaḥ.

Ocean, s. samudraḥ sāgaraḥ siṃdhuḥ udanvān arṇavaḥ ratnākaraḥ akūpāraḥ pārāvāraḥ; and comp. of dhiḥ nidhiḥ patiḥ rāśiḥ with 'Water' q. v.; vārirāśiḥ jalanidhiḥ abdhiḥ aṃbudhiḥ vārdhiḥ apāṃpatiḥ saritpatiḥ toyarāśiḥ aṃburāśiḥ &c.; 'o.-bound' sāgarāṃta samudravalaya-rasana-mekhala; 'o. of misery' duḥkha-sāgaraḥ vyasanārṇavaḥ. -a.,
     -ic, a. sāmudra (drī f.), samudrīya (s.) in comp.

Ochre, s. suvarṇagairikaṃ.

Ochlocracy, s. prākṛtajanaprabhutvaṃ.

Octagon, s. aṣṭāsraṃ aṣṭakoṇākṛti f.
     -al
     -Octangular, a. aṣṭakoṇa aṣṭāsra.

Octave, s. aṣṭakaṃ.
     -Octavo, a. aṣṭapatraka.

Octennial, a. aṣṭavārṣika (kī f.), aṣṭavarṣīya.
     (2) aṣṭavarṣasthāyin.

October, āśvinakārtikaṃ.

Octogenarian, a. aśītivayaska.

Octohedron, s. aṣṭapṛṣṭhaḥ.

Octopetalous, a. aṣṭadala.

Octosyllable, s. aṣṭākṣaraṃ.

Octuple, a. aṣṭaguṇa aṣṭavidha.

Ocular, a. cākṣuṣa (ṣī f.), pratyakṣa; 'o. evidence' pratyakṣa-cākṣuṣa-pramāṇaṃ cākṣuṣajñānaṃ.
     -ly, adv. pratyakṣapamāṇena.
     -Oculist, s. cakṣuḥ-netra-vaidyaḥ.

Odd, a. viṣama asama ayugma.
     (2) vilakṣaṇa asādhāraṇa (ṇī f.), aparūpa asaṃgata apūrva vi- citra adbhuta asāmānya lokottara; 'game of o. and even' muṣṭidyūtaṃ.
     -ity, -ness, s. vaiṣamyaṃ.
     (2) vailakṣaṇyaṃ vaicitryaṃ asaṃgati f., apūrvatā ācāravailakṣaṇyaṃ.
     (3) kautukaṃ.
     -ly, adv. viṣamaṃ citraṃ vilakṣaṇaṃ.
     -Odds, s. vaiṣamyaṃ nyūnādhikabhāvaḥ tāratamyaṃ.
     (2) ādhikyaṃ utkarṣaḥ viśeṣaḥ śreṣṭhatā viśiṣṭatā; 'fight at o.' ādhikabalena śatruṇā yudh 4 A.

Ode, s. gītaṃ gānaṃ geyaṃ.

Odious, a. garhita kutsita niṃdya garhya dveṣya apriya dveṣapātraṃ-bhājanaṃ-āspadaṃ; kaśmala (report).
     (2) dveṣāvaha dveṣotpādin.
     -ly, adv. kutsitaṃ garhaṇīyatayā.
     -ness, s. garhyatā dveṣyatā.
     -Odium, s. vi- dveṣaḥ garhā kutsanaṃ ghṛṇā.

[Page 316]

Odontalgy(ia), s. daṃta-śūlaṃ-pīḍā-vyathā.

Odour, s. gaṃdhaḥ vāsaḥ; 'strong or fragrant o.' sugaṃdhaḥ suvāsaḥ saurabhaṃ-bhyaṃ ā- modaḥ parimalaḥ; 'bad o.' durgaṃdhaḥ pūtigaṃdhaḥ.
     -ous,
     -Odoriferous, a. sagaṃdha sugaṃdhi parimalavat sāmoda gaṃdhavat surabhi savāsa.

OEsophagus, s. See 'Gullet.'

Of, prep. Gen. ex. by genitive or by comp.; 'o. great strength' mahābala.
     (2) (Showing reference) adhikṛtya uddiśya (with acc.), or by gata in comp.; 'by thinking o. her husband' bhartṛgatayā ciṃtayā.
     (3) (Made of) by Tat. comp.: or maya (yī f.), nirmita in comp.; or by derivatives; 'pot o. gold' hemapātraṃ hemamayaṃ or haimaṃ pātraṃ.
     (4) (Partitive sense) by gen. or loc., or madhye madhyāt with gen.
     (5) (Apposition) ex. by comp. or by nāma ind.; 'the island o. Ceylon' siṃhaladvīpaṃ siṃhalaṃ nāma dvīpaṃ.
     (6) (Showing cause) by instr. or abl.; 'died o. fever' jvareṇa mṛtaḥ.

Off, adv. dūre dūraṃ dūrataḥ; (with verbs) ex. by apa vi niḥ ava ut; 'o. with his head' ucchedyatāmasya śiraḥ; 'o. with him to the prison' apanīyatāmasau kārāgṛhaṃ. -a., 'far o.' dūravartin dūrasthita-stha. -interj., 'get o.', 'be o.' dūraṃ apehi apasara; 'o.-hand' pratyutpanna aciṃtitapūrva ākasmika (kī f.), asāvadhāna nirapekṣa; 'badly o.' duḥsthita durgata āpanna kṛcchragata; 'well o.' sustha susthita saṃpanna.

Offal, s. ucchiṣṭaṃ bhuktāvaśeṣaḥ-ṣaṃ śeṣānnaṃ malaṃ ucchiṣṭānnaṃ; māṃsocchiṣṭaṃ avaśiṣṭamāṃsaṃ.

Offend, v. aparādh 4, 5 P (with gen. or loc.), vipriyaṃ-anāryaṃ kṛ 8 U or ācar 1 P, aprasādaṃ utpad c.; kasminnapi pūjārhe aparāddhā śakuṃtalā (S. 4) 'Sakuntalā has o. ed (committed an offence against) some respectable person'.
     (2) pīḍ 10, vyath c. (vyathayati) kliś 9 P, du 5 P, saṃ-pari-tap c.
     (3) (Against) aticar ati-vyati-kram 1 U, 4 P, laṃgh 1 A, 10, ativṛt 1 A, bhid 7 P, bhaṃj 7 P, lup c.
     (4) ruṣ c., krudh c., pra- kup c., kṣubh c., kupita-kṣubdha- a. kṛ kopaṃ jan c. (janayati); ava-apa-man c.
     (5) rudh 7 U, bādh 1 A, skhal c. (skhalayati).
     -ed, a. kupita kṣubdha prakopita kruddha ruṣṭa jātāmarṣa saṃtapta asaṃtuṣṭa.
     (2) bādhita vyāhata pratiruddha; 'to be o.' kup-krudh-ruṣ 4 P.
     -er, s. aparādhin aparāddhaḥ doṣin pāpin pātakin kṛtāgas kṛtāparādhaḥ sadoṣaḥ aparādhakṛt kukarman all m.
     -Offence, s. aparādhaḥ doṣaḥ pāpaṃ pātakaṃ aghaṃ enasāgas n., duritaṃ kukarman n. duṣkṛti f.
     (2) kopaḥ krodhaḥ roṣaḥ amarṣaḥ manyuḥ asaṃtoṣaḥ; 'easily taking o.' śīghrakopin sulabhakopa.
     (3) vipriyaṃ avamānaḥ avajñā.
     (4) rodhaḥ bādhā-dhaḥ skhalanaṃ; See Obstacle. -less, a. nirdoṣa niraparādha.
     -Offensive, a. kopajanana (nī f.), roṣāvaha apriya atuṣṭi-aprīti-kara (rī f.), asukhada aramya viruddha kaṭu asabhya; 'o. to the ear' śravaṇakaṭu kuśrāvya; 'o. to the taste' virasa.
     (2) bībhatsa jugupsāvaha garhya kutsita garhita dur pr.; 'o. smell' durgaṃdhaḥ pūtigaṃdhaḥ.
     (3) pīḍākara (rī f.), aniṣṭāvaha ahita apa-kāraka upaghātin; 'act on the o.' apa-rādhe agresaraḥ bhū 1 P: 'o. weapon' ghātopayuktaṃ śastraṃ.
     (4) ākrāmaka ā-abhighātin.
     -ly, adv. sāpakāraṃ apriyaṃ sāparādhaṃ sadoṣaṃ.
     -ness, s. apriyatā kaṭutā garhyatā sāpakāratā ghātukatā.

Offer, v. t. upa-nī 1 P, upa-hṛ 1 P, pra-upa-kḷp c., upa-sthā c. (sthāpayati); pra-dā 3 U, 1 P, prati-pad c., nivid c., c. (arpayati) nikṣip 6 P. spṛś c., upahāraṃ dā upaḍhauk c.
     (2) upanyas 4 U. upa-kṣip puro ni-dhā 3 U, abhi-dhā nir-ud-diś 6 P.
     (3) pra- dṛś c., prakaṭīkṛ; prasṛ c., prakṣip.
     (4) desid. (ditsati-te).
     (5) (As an oblation) upahṛ nivap 1 U, nirvap utsṛj 6 P, c., upahārīkṛ upāyanīkṛ; 'o. mango-sprouts in memory of Smara' smaramuddiśya nivapeḥ sahakāramaṃjarīḥ (K. IV. 38); 'water o. ed to the Manes' ni-vāpasalilaṃ; 'o. a burnt oblation' hu
     (3) P; 'o. a price' mūlyaṃ nirdiś or abhi-dhā; 'o. violence' balātkāraṃ kṛ. -v. i. upa-sthā 1 U, āviḥ-prāduḥ-bhū 1 P, upanam 1 P, dṛś-lakṣ pass., ā-ni-pat 1 P.
     (2) (Show willingness) ex. by desid. form, or vad 1 P, with future; 'he o. -ed to aid me' tava sāhāyyaṃ kariṣyāmīti uvāda.
     (3) prayat 1 A, udyam 1 A, ceṣṭ 1 A, ut-jṛṃbh 1 A; See Attempt. -s. upanyāsaḥ upakṣepaḥ prastāvaḥ abhidhānaṃ nirdeśaḥ vacanaṃ nivedanaṃ; sometimes prārthanā; 'o. for marriage' vivāhaprārthanā; 'makes an o. of' ditsati.
     (2) prayatnaḥ udyamaḥ pravṛtti f.
     -er, s. upahartṛ upanetṛ arpakaḥ nivedakaḥ hotṛ. all m.
     -ing, s. upaharaṇaṃ upanayanaṃ arpaṇaṃ.
     (2) balidānaṃ balikarman n. nirvapaṇaṃ havanaṃ.
     (3) upāyanaṃ upa-hāraḥ utsargaḥ baliḥ dānaṃ; See Oblation,
     Mane. 4 (Sacrificial) havis n., havyaṃ hutaṃ āhuti f.
     (5) arghaḥ upāyanaṃ prābhṛtaṃ.

[Page 317]

Office, s. karman n., kāryaṃ niyogaḥ kriyā kṛtyaṃ vyāpāraḥ dharmaḥ pra- vṛtti f
     (2) adhikāraḥ padaṃ padavī sthānaṃ āspadaṃ niyogaḥ adhikārapadaṃ.
     (3) vidhisaṃgrahaḥ.
     (4) udyogasthānaṃ kāryānuṣṭhānagṛhaṃ kāryasthānaṃ; 'good o.' upakāraḥ upakṛtaṃ-ti f., sukṛtaṃ anugrahaḥ hitaṃ; 'ill o.' apakāraḥ apakriyā aniṣṭaṃ; 'holding o.' 'in o.' prāptādhikāra avi-kārāpanna padārūḍha adhikṛta; 'dismissed from o.' cyuta-bhraṣṭa-adhikāra padabhraṣṭa-cyuta; 'permanent o.' sthirādhikāraḥ; 'temperary o.' calapadaṃ.
     -Officer, s. adhikṛtaḥ niyuktaḥ niyogin m. adhikārin m ādhikārikaḥ kāryāvekṣakaḥ; 'o. of the king' rājapuruṣaḥ bhṛtyaḥ prakṛtipuruṣaḥ; 'o. of justice' dharmādhikārin m. nyāyādhyakṣaḥ; 'military o.' senāpadabhāk m. sainikādhyakṣaḥ; balādhipaḥ.
     -Official, a. rājapuruṣaḥ-bhṛtyaḥ adhikārī -niyogī puruṣaḥ bhṛtyaḥ. -a. ādhikārika (kī f.), adhikārapada-viṣayakasaṃbaṃdhin; adhikārayukta.
     -dom, s. adhikṛtavargaḥ.
     -ly, adv. adhikārapūrvaṃ adhikāravaśāt.
     -Officious, a. anadhikāracarcāśīla parakāryacarcaka; See Meddlesome.
     (2) upakāraśīla anukūla hita.
     (3) atyupacāra atyupakārin.
     -ly, adv. adhikāracarcayā sapratibhaṃ pragalbhatayā.
     -ness, s. anyādhikāracarcā parakāryacarcā-praveśaḥ.

Off-scouring, s. See Dirt.

Off-set, s. prarohaḥ aṃkuraḥ. -v. t. samīkṛ 8 U.

Off-shoot, s. prarohaḥ aṃkuraḥ śākhā (lit. and fig.)

Offspring, s. saṃtānaḥ saṃtati f., prasūti f., prajā apatyaṃ prasavaḥ tokaṃ; 'male o.' putraḥ sūnuḥ pumapatyaṃ puṃsaṃtānaḥ; 'female o.' kanyā sutā stryapatyaṃ; 'having no o.' nirvaṃśa nirapatya niḥsaṃtāna.

Offuscate, v. t. See Obscure.

Oft, Often, (O.-times), adv. asakṛt bahuśaḥ-dhā bahu-aneka-vāraṃ muhurmuhuḥ bhūyo bhūyaḥ anekaśaḥ anekadā vāraṃvāraṃ abhīkṣṇaṃ; 'how o.' katiśaḥ kativārān; 'as o. as so o.' yativāraṃ-tativāraṃ.

Ogle, s. kaṭākṣaḥ kaṭākṣa-apāṃga-darśanaṃ nayanopāṃtavilokitaṃ ardhavīkṣaṇaṃ bhrūvilāsaḥ. -v. t. kaṭākṣeṇa īkṣ 1 A or avalok 1 A, 10, tiryak-sāci-dṛś 1 P.

Ogre, s. kravyād m., daityaḥ dānavaḥ rākṣasaḥ.

Oil, s. tailaṃ snehaḥ abhyaṃjanaṃ; 'pour o. on burning fire' kṣate kṣāraṃ prakṣip 6 P; 'o.-bottle' kutū f.; 'o. cake' tailakiṭṭaṃ piṇyākaḥ tilakalkaṃ; 'o.-man' telikaḥ tailin m taila-sneha-kāraḥ cākrikaḥ; 'o.-mill' tailapeṣaṇī. -v. t. tailena lip 6 P or aṃj 7 P or dih 2 U.
     -ed, a. tailākta snehākta abhyakta.
     -y, a. tailamaya (yī f.), sasneha sataila tailayukta-vat tailākta; cikkaṇa masṛṇa snigdha (fig. also).

Ointment, s. aṃjanaṃ vi- lepaḥ-panaṃ pra-anu-lepaḥ abhyaṃjanaṃ upadehaḥ; 'perfumed o.' gātrānulepanī varti f., varṇakaṃ.

Old, a. (Person) vṛddha sthavira pravayas pari-ṇata pariṇatavayas jīrṇa vayovṛddha; jaraṭha jarat jarātura gatavayaska jīna jaraṇa jaraṃḍa; 'to grow o.' ja 4, 9 P, jyā 9 P, pari-ṇam 1 P; 'o. age' jarā pariṇāmaḥ pari-ṇati f., vārdhakaṃ-kyaṃ; vṛddhāvasthā vṛddhabhāvaḥ jyāni f., jīrṇi f.; 'o. lady' jaratī sthavirā vṛddhā palitā paliknī; 'o. man' sthaviraḥ jaraṭha. vṛddhaḥ jaran palitaḥ.
     (2) (Showing age) ex. by varṣa vatsara varṣīṇa-ya in comp; '8 years o.' aṣṭavarṣīya aṣṭavarṣa-varṣātmaka; 'a year o.' varṣajāta; '2 days o.' dvyahajāta; 'how o. are you' kiṃ te vayaḥ pramāṇaṃ kiṃvarṣīyosi.
     (3) (Not new) bahu-cira-kālika (kī f.:), cira-dīrgha-kālīna cirakāla-cira-sthāyin ciraṃtana (nī f.); oft. by cira in comp.; 'o. servant' cirasevakaḥ mūlabhṛtyaḥ maulaḥ; 'o. friend' ciramitraṃ ciraṃtanasuhṛd.
     (4) jīrṇa jarjara jarjarita; 'o. cloth' cīraṃ jīrṇavastraṃ paṭaccaraṃ.
     (5) (Ancient) purāṇa prācīna pūrva pūrvatana (nī f.), prāktana purātana pratana pratna paurāṇa (ṇī f.), prāk-pūrvakālīna purāvṛtta; 'of o.' 'in olden times' purā purākalpe pūrvaṃ.
     -en, a. purātana purāṇa prācīna.
     -ish, a. īṣadvṛddha.

Oleaginous, a. snigdha cikkaṇa medura masṛṇa.

Oleander, s. prati(tī)hāsaḥ karavīraḥ śataprāsaḥ caṃḍātaḥ hayamārakaḥ.

Oleraceous, a. śākaviṣayaka.

Olfactory, s. nasya nāsā in comp.

Olibanum, s. turuṣkaḥ piṃḍakaḥ sihlaḥ yāvanaḥ; See Incense also.

Oligarchy, s. alpajanādhipatyaṃ-prabhutvaṃ.
     -ic, a. alpa-katipaya-svāmika.

Olio, s. See Medley.

Olive, s. jitavṛkṣaḥ.

Omen, s. nimittaṃ śakunaḥ-naṃ lakṣaṇaṃ cihnaṃ ajanyaṃ pūrvalakṣaṇaṃ-cihnaṃ śubhāśubhalakṣaṇaṃ; 'of good o.' śubha maṃgala sulakṣaṇa; 'good o.' sulakṣaṇaṃ; 'ill o.' duścihnaṃ durlakṣaṇaṃ apaśakunaḥ ajanyaṃ avalakṣaṇaṃ aśubhalakṣaṇaṃ.
     -Ominous, a. aniṣṭa or aśubha-śaṃsin or āvedin durlakṣaṇa alakṣaṇa.
     (2) śubha-maṃgala -śaṃsin.
     (3) śākunika (kī f.), śakunani-mitta in comp.
     -ly, adv. aśubhalakṣaṇena durlakṣaṇapūrvaṃ.

Omit, v. t. vṛj 10, vi-pari-- pari-tyaj 1 P, ut- kṣip 6 P, muc 6 P, utsṛj 6 P, apās 4 U, 3 P,
     (2) atikram 1 U, 4 P, upekṣ 1 A, laṃgh 1 A, 10, aticar 1 P, ativṛt 1 A, lup c., na kṛ 8 U or vi-dhā 3 U or anu-ṣṭhā 1 P.
     -Omission, s. varjanaṃ tyāgaḥ utsargaḥ laṃghanaṃ atikramaḥ aticāraḥ lopaḥ upātyayaḥ 'o. to do something' ananuṣṭhānaṃ avidhānaṃ upekṣā.

Omnifarious, a. sarvavidha-prakāra.

Omnigenous, a. sarvaprakāra-jātīya.

Omnipotent, a. sarvaśaktimat sarvasamartha-śakti amita-apāra-śakti.
     -Omnipotence,
     -cy, s. sarvaśaktitvaṃ apāra-amita-śakti f., sarvasāmarthyaṃ anaṃtaśaktiḥ.

Omnipresent, a. sarvagata sarvātmaka sarvaviśva-vyāpin viśvātman viśvarūpa.
     -Omni-
     -presence, s. sarva-viśva-vyāpti f., viśvātmatā viśvarūpatā sarva-viśvavyāpitā.

Omniscient, a. sarvajña sarvavid-vedin-budh sarvadarśin-sākṣin viśvanetra trikālajña.
     -Omniscience, s. sarvajñatvaṃ sarvajñānaṃ.

Omnivagant, a. sarvagata sarvagāmin.

Omnivorous, a. sarvabhakṣa sarvabhojin.

Omphalic, a. nābhya nābhi in comp.

Omphalocele, s. nābhisphoṭaḥ.

On, prep. Gen. ex. by loc., adhi pr., upari (with gen.).
     (2) (Time, place) by loc.; 'o. the shore' tīre tīropāṃte upatīraṃ.
     (3) (With verbs of motion) by loc. or instr., (skaṃdhena or skaṃdhe chāgaṃ gṛhītvā); 'go o. foot' padbhyāṃ gam 1 P.
     (4) (Direction) by loc. or by tas tra affixed; 'o. the left' vāmataḥ; 'o. all sides' sarvataḥ sarvatra samaṃtataḥ.
     (5) (After) ex. by abl. or loc. abs.; 'o. his arrival' tasmin āgate tadāgamanāt; or by gerund; 'o. hearing his speech' tasya vacaḥ śrutvā.
     (6) (Concerning) viṣaya-saṃbaṃdhin in comp. or by comp.; 'a work o. morale' nītigraṃthaḥ; 'so o.' ityādi (a.); 'hence, o. thy life' svajīvitaṃ yadi vāṃchasi tarhi drāgapasara apasarāsmātsthānānno cet tvaṃ jīvitena viyokṣyase; 'o. o., to the combat' nanu yuddhāya prayāta. -adv. agrataḥ agre pra pr.; 'having clothes o.' parihitavasra.
     -ward, a. agresara (rī f.), agragāmin; vardhiṣṇu.
     -wards, adv. agre agrataḥ purataḥ.

On-dit, s. kila ind.; See Rumour.

One, a. eka; 'o. of two' ekatara; 'o. of many' ekatama; 'only o.' ananya; 'fixed on o. object' ananyaviṣaya ananyavṛtti.
     (2) (Any) kaścana kopi.
     (3) (Same) eka tad with eva; 'at o. time' yugapat samaṃ ekakāle 'having o. meaning' ekārtha. -s. janaḥ naraḥ manuṣyaḥ; 'gen not ex.;' 'o. should always protect oneself' ātmānaṃ satataṃ rakṣet; 'o. by o.' ekaikaśaḥ ekaikaṃ pratyekaṃ pṛthakpṛthak; 'o. day' kadācit kadāpi kāle; 'young or little o. s.' śiśujanaḥ bālāḥ; 'in o. way' ekadhā; 'o.-self' ātman m., svayaṃ ind.; 'o. s own' sva nija ātmīya svīya ātma in comp.; 'to be at o.' saman 4 A; 'o.-eyed' ekākṣa kāṇa ekākṣihīna; 'o. -sided' asama ekapakṣīya ekadeśīya; 'o. another' anyonyaṃ parasparaṃ itaretaraṃ; 'to be o.-self again' prakṛtimāpad 4 A, saṃjñāṃ labh 1 A; See 'come to senses.' under
     Sense; 'to bring to o.-self' prakṛtau sthā c. (sthāpayati).
     -ness, s. ekatvaṃ ekabhāvaḥ advaitaṃ abhedaḥ aviśeṣaḥ.
     -Once, adv. sakṛt ekavāraṃ.
     (2) (O. upon a time) ekadā athaikadā atha kadācit.
     (3) purā pūrvaṃ prākkāle; 'at o.' samaṃ yugapat ekakāle samakāle-laṃ; sadyaḥ sapadi tatkṣaṇāt tatkṣaṇena tatkāle; 'all at o.' akasmāt ekapade; 'o. more' punarapi bhūyaḥ punaḥ.

Oneirocritic, -al, a. svapnavicārin.

Oneiromancy, s. svapnārthavicāraḥ svapnārthajñāpanaṃ.

Onerous, a. durbhara guru gurubhāra durvaha duḥsaha.

Onion, s. palāṃḍuḥ sukaṃdakaḥ.

Only, a. eka eva ekākin kevala mātramātraka in comp., advitīya ananya; 'having that as the o. recourse' tadaikaśaraṇa ananyagatika. -adv. kevalaṃ eva mātra in comp.; 'not o. but' na kevalaṃ followed by api or kiṃtu.

Onomatopoeia, s. anukāraḥ; anukaraṇaṃ.

Onset, s. ā-abhi-kramaḥ-maṇaṃ avaskaṃdaḥ abhisaṃpātaḥ āpātaḥ abhigrahaḥ abhyāghātaḥ.

Onslaught, s. abhyāghātaḥ; See Onset.

Ontology, s. sattvavidyā bhūtavicāraḥ.
     -ist, s. sattvavidyājñaḥ.

Ooze, v. i. (śanaiḥ) sru-kṣar-gal- 1 P, syaṃd 1 A, pra-snu 2 P, 4 A. -v. t. sru c., syaṃd c., &c. -s. kṣaratpaṃkaḥ mṛdumṛttikā.
     (2) sravaḥ dravaḥ dhārā.
     -ing, s. syaṃdanaṃ kṣaraṇaṃ sravaḥ.
     -y, a. sadrava.

Opaque, a. prakāśābhedya kiraṇābhedya; asvaccha kaluṣa niṣprabha sāṃdhakāra.
     -ness, -Opacity, s. asvacchatā niṣprabhatā kāluṣyaṃ.
     (2) śuklaṃ.

Opal, s. pulakaḥ vimalakaḥ.

Open, v. t. (Door &c.) apā-vi-vṛ 5 U, ud-ghaṭ c., nirargalīkṛ 8 U, (lotus) vikas c., prabudh c., bhid 7 P or c., (sūryāṃśubhirbhinnamivāraviṃdaṃ K. 1. 32), sphuṭ c.; (eyes) unmīl c., utphal c., unmiṣ c.; (mouth) vyā-dā 3 P, jṛṃbh c., ut-vi--; (hand) prasṛ c., vitan 8 U, vistṝ c.
     (2) vi-aṃj 7 P or c., vivṛ prakaṭīkṛ āviṣkṛ vyaktīkṛ prakāś c., 'o. the heart', 'o. oneself' hṛdgataṃ nivid c.
     (3) (As meaning) vyā-khyā 2 P, vyācakṣ 2 A, vyākṛ vyaktīkṛ vivṛ.
     (4) chid 7 P, nirbhid.
     (5) śudh c., vi-pari-.
     (6) prārabh 1 A, prastu 2 U, pra-upa-kram 1 A. -v. i. unmīl 1 P, vikas 1 P, sphuṭ 6 P, dal 1 P, bhid pass., phull 1 P.
     (2) vistṝ-vivṛ- pass., vi-jṛṃbh 1 A, prasṛ c. vitan- pass.; (in other senses) pass. of roots in (v. t.).
     (4) (Ground) sphuṭ vidal dvidhābhū vidṝ-bhid- pass.
     (5) pravṛt 1 A, prārabh pass. -a. vi-apā-vṛta asaṃvṛta udghāṭita; (eyes) unmīlita unmiṣita; (hand) prasārita vitata vistṛta vistīrṇa; (mouth) vijṛṃbhita sajṛṃbha ujjṛṃbha vyātta; (letter) unmudra nirāveṣṭana akośastha.
     (2) niryaṃtraṇa asaṃbādha nirargala anargala aruddha ut-vi-śṛṃkhala niravagraha; vi- -śuddha nirvighna; See Free. 3 nirvyāja uttāna niṣkapaṭa sarala ṛju nirmāya udāra śuddhamati vimalātman; See Frank; 'o.-minded person' uttānahṛdayaḥ janaḥ.
     (4) su- -prakāśa vi- spaṣṭa vyakta prakaṭa agūḍha agupta.
     (5) nirvṛkṣa apādapa; anāśraya.
     (6) gamya upasarpaṇīya; See Accessible, 'lays him o. to his enemy' śatrugocare (viṣaye) taṃ pātayati; 'o. to dispute' vivādāspadaṃ vi-vādagrasta -a.; 'lay o' prakāś c.; See (v. t.) 'o. air' anāvṛtapradeśaḥ-bhūbhāgaḥ; 'o. at one end' ekamukha; 'having gone out into the o. air' prakāśaṃ nirgataḥ (S. 4); 'o. -eyed' vivṛtākṣa utphullanayana sacetana (fig.); 'o.-handed' udāra muktahasta; 'o.-hearted' udāra uttānahṛdaya nirvyāja; 'o.-mouthed' vyāttamukha.
     -er, s. udghāṭakaḥ prakāśakaḥ.
     -ing, s. vivaraṇaṃ vivṛti f., udghāṭanaṃ; unmīlanaṃ vikāsaḥ bhedaḥ sphuṭanaṃ.
     (2) chidraṃ raṃdhraṃ dvāraṃ vidaraḥ sphu(spho)ṭanaṃ bhidā.
     (3) prāraṃbhaḥ upakramaḥ prastāvaḥ upodghātaḥ. -a. vikasat sphuṭat.
     (2) prathama ādya āraṃbhaka.
     -ly, adv. prakāśaṃ suspaṣṭaṃ vyaktaṃ pari- sphuṭaṃ.
     -ness, s. vivṛtatvaṃ vivṛti f., nirvyājatā sāralyaṃ niṣkāpaṭyaṃ dākṣiṇyaṃ śuddhamatitā vyaktatā spaṣṭatā prakāśatā prākaṭyaṃ.

Opera, s. saṃgītanāṭakaṃ.

Operate, v. i. guṇaṃ āvah 1 P, kāryaṃ utpad c. or dṛś c., phalaṃ saṃ-pad c. or sādh c., pra-bhū 1 P, prabalībhū; See Effect. 2 kṛ 8 U, vi-dhā 3 U, ceṣṭa 1 A, pravṛt 1 A pra-yat 1 A vyāpṛ 6 A.
     (3) śastreṇa upacar 1 P or sādh c.
     -ion, s. ktriyā karman n., kṛti f., kāryaṃ kṛtyaṃ.
     (2) ceṣṭitaṃ pravṛtti f., udyamaḥ udyogaḥ prayatnaḥ vyāpāraḥ.
     (3) pravartakattvaṃ hetutā kāraṇaṃ sādhanaṃ; 'mental o.' manovyāpāraḥ; 'quick in o.' āśukārin sadyaḥphala āśuguṇāvaha.
     (4) (Surgical) śastrakriyākarman n. śastropāyaḥ śastropacāraḥ.
     -ive, a. karmakārin pravartaka prayojaka kāraṇībhūta.
     (2) guṇāvaha guṇakārin siddhikara (rī f.), prabala saprabhāva prabhaviṣṇu kāryakṣama. -s. karmaśilpa-kāraḥ kāruḥ.
     -or, s. kārakaḥ kartṛ m. pravartakaḥ.

Operose, a. śrama-kaṣṭa-sādhya.

Ophiology, s. sarpavidyā.

Ophthalmia, s. netrābhiṣyaṃdaḥ.

Opiate, a. nidrāvaha nidrā-svāpa-kārin svāpana. -s. nidrāvahaṃ auṣadhaṃ svāpanaṃ.

Opine, v. i. man 4 A, tark 10; See Think.
     -Opinion, s. mataṃ mati f., tarkaḥ buddhi f., bodhaḥ abhiprāyaḥ āśayaḥ; 'such is my o.' iti me matiḥ; 'difference of o.' mati(ta)bhedaḥ vipratipatti f., vaimatyaṃ; 'regard for public o.' loka or jana-lajjā or bhayaṃ; 'secure the good o. of your husband' bharturbahumatā bhava (S. 4).
     -ated, -ative, a. svamatābhimānin matāgrahin durāgrahin.

Opium, s. ahiphenaṃ aphenaṃ.

Opponent, a. viruddha pratikūla vi-prati-pakṣa vairin. -s. śatruḥ ariḥ vairin vi-prati-pakṣaḥ; pratiyoddhṛ pratiyogin pratirodhakaḥ all m.

Opportune, a. samayocita prāptakāla kālayogya prastāvasadṛśa (śī f.), prāptāvasara sāmayika-prāstāvika- (kī f.).
     -ly, adv. prāptakālaṃ kāle sthāne yathāsamayaṃ yathāvasaraṃ prastāvasadṛśaṃ kālocitaṃ.
     -ness, s. kālaucityaṃ prastāvayogyatā.
     -Opportunity, s. prastāvaḥ avakāśaḥ avasaraḥ kālaḥ samayaḥ prasaṃgaḥ velā kāryakālaḥ yogaḥ.
     (2) sādhanaṃ upāyaḥ prayukti f.; 'lose an o.' kālaṃ kṣip 6 P or hṛ 1 P; 'seizing an o.' avasaraṃ gṛhītvā gṛhītāvasara labdhāvakāśa; 'to await an o.' avasaraṃ prati-pā c. (pālayati).

Oppose, v. t. vi-ni-prati-rudh 7 U, pratibaṃdh 9 P, pratikṛ 8 U, pratikūlayati (D.), pratyava-sthā 1 A, vi-prati-han 2 P, bādh 1 A, nivṛ c.; (in fighting) pratiyudh c.; saṃmukhī-abhimukhī-kṛ 8 U or bhū.
     -ed, a. viruddha viparīta pratikūla vipratipanna bādhita vārita asaṃmata vidviṣṭa; 'o. to the practice of the world' lokācāraviruddha lokāsaṃmata lokavidviṣṭa.
     (2) itara in comp.; 'o. to false' mithyetara.
     -er, s. virodhakaḥ pratihaṃtṛ m.
     -Opposite, a. saṃ-prati-abhimukha (khī f.), saṃmukhastha.
     (2) viruddha virodhin viparīta patikūla vi-prati-pakṣa pratidvaṃdvin viparyasta vyatyasta itara in comp. 'o. of natural' sahajetara; savyetara &c.
     (3) para apara aṃtara in comp.; 'the o. bank' pāraṃ tīrāṃtaraṃ aparatīraṃ. -s. viparyayaḥ vyatyāsaḥ viparītaṃ; by (a.).
     -ion, s. vaiparityaṃ prātikūlyaṃ virodhaḥ vipakṣatā viparya(ryā)yaḥ vyatyayaḥ vyatyāsaḥ viparyāsaḥ.
     (2) virodhaḥ pratikriyā pratibaṃdhaḥ pratiyogaḥyatnaḥ vyāghātaḥ bādhaḥ-dhā.
     (3) virodhakajanāḥ pratiyogipakṣaḥ virodhijanavargaḥ.
     (4) viruddhadveṣa-bhāvaḥ vairaṃ.
     -ly, adv. saṃ-abhi-mukhaṃ viparītaṃ pratikūlaṃ viparyayeṇa.

Oppress, v. t. pīḍ 10, ard 1 P or c., upadru 1 P, bādh 1 A, ni-apa-kṛ 8 U, vipra-kṛ upaplu 1 A, upa mṛd 9 P or c., kṛṣ c., abhidruh 4 P, abhibhū 1 P.
     -ion, s. pīḍā pīḍanaṃ bādhaḥ-dhā ardanaṃ upamardaḥ upaplavaḥ upadravaḥ ni-vipra-apa-kāraḥ naiṣṭhuryaṃ krauryaṃ.
     -ive, a. bādhaka pīḍākara (rī f.), upa-plavin upadravin pīḍāprada apakāraka; niṣṭhura atikrūra kleśada.
     (2) atibhāravat.
     -or, s. prajāpīḍakaḥ upaplāvakaḥ upadravin m., atyācāraḥ niṣṭhuraḥ krūracaritaḥ.

Opprobrium, s. niṃdā garhā kutsā tiraskāraḥ apavādaḥ avajñā paribhavaḥ vācyatā dhikkāraḥ.
     -Opprobrious, a. garhya niṃdātmaka garhārūpa niṃdā-garhā-arthaka; paruṣa mukhara dveṣya.
     -ly, adv. sāpavādaṃ satiraskāraṃ.
     -ness, s. garhyatā niṃdakatvaṃ.

Oppugn, -er, See Oppose &c.

Optative, a. icchārthaka.

Optic, -al, a. cākṣuṣa (ṣī f.), cakṣuḥ-netra in comp.
     (2) dṛkśāstrasaṃbaṃdhin. -s. cakṣuriṃdriyaṃ dṛgiṃdriyaṃ.
     -Optics, s. dṛgvidyā-śāstraṃ.

Optimacy, s. kulīnavargaḥ-janāḥ.

Optimism, s. uttamatā utkṛṣṭatā.

Option, s. abhi- ruci f., icchā kāmaḥ abhilāṣaḥ īpsitaṃ; vikalpaḥ vibhāṣā (in grammar); 'it is left to your o' atra svarucyā vartatāṃ bhavān yathābhilāṣaṃ kriyatāṃ.
     -al, a. vaikalpika- aicchika- (kī f.), kāmya savikalpa yathākāma rucyadhīna svecchātaṃtra.
     -ally, adv. vikalpena anyatarasyāṃ (hṛkroranyatarasyāṃ) vā vibhāṣayā.

Opulent, a. śrīmat dhanin dhanāḍhya vittavat dhana-vitta-saṃpanna dhanika samṛddha saṃpanna dhaneśvara bahudhana.
     -Opulence, s. vibhavaḥ aiśvaryaṃ samṛddhi f.

Or, conj. athavā yadvā vā (never at beginning) repeated after each word, or after the last; (in questions) nu (svapno nu māyā nu matibhramo nu); uta āho āhosvit (correl. of kiṃ 'whether').
     (2) anyathā itarathā athavā nocet.

Oracle, s. daivī vāk deva-ākāśa-vāṇī ākāśabhavā-aśarīriṇī-sarasvatī.
     (2) praśnadevatā-devaḥ.
     (3) praśna- śakuna-sthānaṃ.
     (4) pramāṇaṃ āptaḥ pramāṇapuruṣaḥ; āptavacanaṃ.
     -Oracular, a. devavāṇītulya pramāṇabhūta āpta prāmāṇika (kī f.).

Oral, a. vācika (kī f.), ukta alikhita; 'o. message' vācikaṃ.
     -ly, adv. vācā mukhadvārā alikhitaṃ.

Orange, s. nāraṃgaḥ nāgaraṃgaḥ airāvataḥ nādeyī bhūmijaṃbukā; (fruit) nāraṃgaphalaṃ; 'o.-col. ured' picchila kausuṃbha (bhī f.).
     -Orangery, s. nāgaraṃga-vāṭikā.

Oration, s. vākprabaṃdhaḥ sālaṃkāraṃ vacanaṃ pravacanaṃ sarasvatīniṣyaṃdaḥ (fluent o.).
     -Orator, s. pra- vaktṛ m., vākśauṃḍaḥ-caturaḥ pravacanapaṭuḥ sadvaktṛ m. vākpaṭuḥ vāgmin m., vāgīśaḥ vākpaṃḍitaḥ-viśāradaḥ; sabhāpaṃḍitaḥ.
     -ical, a. vākcāturyamaya (yī f.), sālaṃkāra vāgalaṃkāramaya.
     -y, s. vāgmitā vākpāṭavaṃ-cāturyaṃ suvaktṛtvaṃ vākśakti f., vaktṛtvaṃ sabhāpāṃḍityaṃ.
     (2) prārthanāgāraṃ upāsanāsthānaṃ bhajanālayaḥ.
     -Oratorio, s. tālabaddhaṃ dharmakīrtanaṃ.
     2 Oratory q. v.

Orb. s. maṃḍalaḥ-laṃ biṃbaḥ-baṃ vartulaṃ cakraṃ vṛttaṃ golaḥ-laṃ; 'the moon with entire (undiminished) o.' pūrṇa-avikala-maṃḍalaḥ caṃdraḥ akhaṃḍakalaḥ śaśī (Mal. 2).
     -ed,
     -Orbicular, a. maṃḍalākāra vartula golākṛti.
     -Orbiculate, s. vartulaṃ. -a. vartula; See(s.).

Orbit, s. kakṣā-kṣaḥ grahapathaḥ-mārgaḥ.

Orchard, s. vāṭikā vāṭaḥ-ṭī upavanaṃ vṛkṣodyānaṃ vṛkṣavāṭikā; 'fruit o.' puṣpavāṭikā.

Orchestra, s. vāditrasthānaṃ-sthalaṃ.
     (2) vādakasamūhaḥ vāditragaṇaḥ.

Ordain, v. t. vi-dhā 3 U, ādiś 6 P, nirdiś saṃvyava-sthā c. (sthāpayati) pra-pari-kḷp c; pracud 10, vac 2 P, smṛ 1 P; 'o. ed by Sastras' śāstrokta śāstravihitasmṛta śāstranirdiṣṭa &c.
     (2) (adhikāre) niyuj 7 A, 10, adhikṛ 8 U, or c., abhiṣic 6 P, vyā-diś; (religiously) dīkṣ 1 A, dharmakarmaṇi niyuj.
     -er, s. prakalpakaḥ saṃsthāpakaḥ pracodakaḥ.

Ordeal, s. divyaṃ satyaṃ parīkṣā pramāṇaṃ; 'o. by fire' kośaḥ-ṣaḥ taptadivyaṃ; 'subjecting, oneself to o.' divyagrahaṇaṃ; 'trying o.' (fig.) tattvanikaṣā āpad.

Order, v. t. ādiś 6 P, nir-ni-samā-vyādiś śās 2 P, ā-jñā c. (jñāpayati) pracud 10.
     (2) vi-dhā 3 U, praṇī 1 P, nirvah c.; See Manage. 3 parikḷp c., krameṇa vinyas 4 U or c. or sthā c. (sthāpayati) or ni-dhā saṃvi-dhā vyava-sthā c., vi- rac 10; vyūh 1 U.
     4 Ordain, q. v. -s. ājñā ā-ni-deśaḥ nirdeśaḥ śāsanaṃ niyogaḥ; 'written o.' ājñāpatraṃ; 'what are your o. s' ko niyogo'nuṣṭhīyatāṃ; 'your Majesty's o. s will be obeyed' yathājñāpayati devaḥ.
     (2) pra- codanaṃ-nā vidhiḥ niyamaḥ vidhānaṃ preraṇā vacanaṃ.
     (3) kramaḥ anukramaḥ paripāṭi-ṭī f., ānupūrvyaṃ-rvī paryāyaḥ paraṃparā pāraṃparyaṃ āvṛt f.; vyavasthā vinyāsaḥ viracanaṃ-nā saṃvidhānaṃ; 'natural o.' ānulomyaṃ; 'inverted o.' 'reverse o.' prātilomyaṃ vyutkramaḥ vyatikramaḥ viparyayaḥ viparyāsaḥ vyatyāsaḥ vyatyayaḥ; 'o. of battle' vyūhaḥ sainyaracanā balavinyāsaḥ; 'natural o. of words' anvayaḥ; 'in natural or direct o.' anulomaṃ-mataḥ; 'in inverted o.' pratilomaṃ-mataḥ; 'in good o. susthita surakṣita suvihita; 'in o.' suvi-nyasta suviracita vyavasthita krameṇa sthāpita; (adv.) krameṇa kramaśaḥ yathākramaṃ kramānurūpaṃ anupūrvaśaḥ ānupūrvyeṇa paripāṭyā; 'in o. to' ex. by arthe-rthaṃ in comp.; by dat. or by inf.; 'out. of o.' avyavasthita bhagnakrama asustha.
     (3) mārgaḥ sthiti f., rīti f., paddhati f., ācāraḥ niyamaḥ; 'not breaking the (established) o.' sthiterabhettā (R. III. 27) sthityai daṃḍayato daṃḍyān (R. I. 25) 'for maintaining o. &c.;' 'breaking the o.' sthitibhedaḥ atipātaḥ paryayaḥ upātyayaḥ.
     (5) gaṇaḥ vargaḥ varṇaḥ jāti f.; 'the lower o. s' avara-adhama-varṇāḥ aṃtyavargaḥ adhamajātīyāḥ.
     (6) āśramaḥ varṇāśramaḥ; 'head of a religious o.' āśramaguruḥ.
     -er, s. ājñāpakaḥ ādeṣṭṛ m.; śāstṛ m.
     -less, a. kramahīna śūnya akrama anavasthitaṃ.
     -ly, a. vyavasthita yathākrama kramānugata sakrama anupūrva. -adv. yathākramaṃ paryāyeṇa kramaśaḥ.

Ordinal, a. kramavācaka. -s. kramikasaṃkhyā.
     (2) vidhisaṃhitā.

Ordinance, s. vidhiḥ maryādā kalpaḥ pra- codanaṃ-nā sthiti f., dharmaśāstravidhiḥmaryādā niyamaḥ sūtraṃ.
     (2) ni-ā-deśaḥ śāsanaṃ niyogaḥ.

Ordinary, a. pracalita prasiddha prāyika (kī f.), lokaprasiddha.
     (2) sādhāraṇa (ṇī f.), sāmānya vya(vyā)vahārika-ācārikanaiyamika -(kī f.), nitya yathāvyavahāra yathāpaddhati; 'something more than o.' viśeṣaḥ.
     (3) sāmānya madhyama prākṛta avara nītiviśiṣṭa; 'an o. woman' nātirūpavatī strī sāmānyalāvaṇyopetā. -s. dharmādhyakṣaḥ.
     (3) sādhāraṇabhojanasthānaṃ.
     -ily, adv. sāmānyataḥ sādhāraṇataḥ prāyaḥ prāyeṇa prāyaśaḥ.

Ordinate, a. yathānukrama anupūrva.
     -ion, s. vidhānaṃ kalpanaṃ niyogaḥ.
     (2) dīkṣā; See Ordain.

Ordnance, s. yuddhāstrasāmagrī yuddhayaṃtrasamūhaḥ.

Ordure, s. purīṣaṃ viṣṭhā uccāraḥ; See Dung; 'to void o.' purīṣaṃ utsṛj 6 P or uccar 1 P.

Ore, s. dhātuḥ khanija-asaṃskṛta-dhātuḥ.

Organ, s. iṃdriyaṃ karaṇaṃ hṛṣīkaṃ viṣayin n.; (of action) sādhanaṃ karaṇaṃ upakaraṇaṃ karmasādhanaṃ karmeṃdriyaṃ; 'intellectual or internal o.' dhīṃdriyaṃ aṃtariṃdriyaṃ.
     (2) dvāraṃ mukhaṃ sādhanaṃ.
     (3) vaṃśī.
     -ic, -ical, a. iṃdriyasaṃbaṃdhin iṃdriyamaya (yī f.). viśiṣṭa iṃdriyotpanna sakaraṇa; iṃdriya in comp.
     -ism, s. racanā ghaṭanā.
     -ist, s. vaṃśīvādakaḥ.
     -Organize, v. t. nirmā 3 A, 2 P, sṛj 6 P, kḷp c., vi-rac 10, ghaṭ c. (ghaṭayati).
     (2) vi-dhā 3 U, saṃvi-dhā vinyas 4 U, krameṇa sthā c. (sthāpayati) vyava-sthā c., vyūh 1 U.
     (3) iṃdriyaiḥ saṃyuj 7 U, 10.
     -ation, s. nirmāṇaṃ sṛṣṭi f., ghaṭanaṃ-nā vinyāsaḥ vyūhaḥ-hanaṃ saṃvidhānaṃ.
     (2) bhāgaviracanaṃ-kalpanā-vinyāsaḥ.
     (3) seṃdriyatā.

Orgasm, s. ā-saṃ-vegaḥ kṣobhaḥ uttāpaḥ atyaṃtāvegaḥ.

Orgy, s. rātryutsavaḥ naiśotsavaḥ praharṣaḥ pramodaḥ.

Orient, a. ujjvala bhāsvat; See Bright.
     (2) udyat udayamāna. -s. prācī pūrvadeśaḥ.
     -al, a. paurastya prācya pūrvadeśīya pūrva prācīna. -s. pūrvadeśavāsin m.
     -alist, s. pūrvadeśīyabhāṣājñaḥ.

Orifice, s. mukhaṃ chidraṃ raṃdhraṃ dvāraṃ suṣiraṃ vivaraṃ; 'o. of the ear' ṛṣabhaḥ.

Origin, s. mūlaṃ prabhavaḥ ā-prā-raṃbhaḥ utpatti f., udbhavaḥ udgamaḥ saṃbhavaḥ janman n., jāti f., ādiḥ yoni f., bījaṃ hetuḥ ādikāraṇaṃ utpattisthānaṃ.
     (2) prayojakaḥ pravartakaḥ; 'of low o.' hīnajāti-janman duryoni; 'of good o.' maula (lī f.), utkṛṣṭajāti.
     -al, a. maula prathama ādima ādya pūrva ādi-mūla -in comp.; 'o. passage' mūlaṃ mūlavacanaṃ.
     (2) apūrva apūrvakalpita aciṃtitapūrva svataḥ-svayaṃ-kalpita.
     (3) apūrvaracaka svataḥ kalpaka. -s. mūlaṃ ādarśaḥ mūlapatraṃgraṃthaḥ-lekhaḥ; See (s.).
     -ality, s. apūrvaracanāśakti f., kalpakatvaṃ-tā apūrvakalpanāsāmarthyaṃ kalpanāśaktiḥ.
     (2) apūrvatā.
     -ally, adv. ādau prathamaṃ prathamataḥ prāraṃbhe mūlataḥ.
     -ate, v. t. (prathamaṃ) utpad c., jan c. (janayati) udbhū c., sṛj 6 P, kḷp c., pravṛt c., nirmā 3 A; prārabh 1 A, upakram 1 A. -v. i. (prathamaṃ) utpad 4 A, jan 4 A, pra-ud-saṃ-bhū 1 P, prasṛ 1 P; ud-i 2 P, ud-gam 1 P, pravṛt 1 A, utthā 1 P; ex. by (s.) or by 'Arise', q. v.
     -ation, s. prāraṃbhaḥ prathamodbhavaḥ.
     -ator, s. pravartakaḥ utpādakaḥ kalpakaḥ yojakaḥ āraṃbhakaḥ nirmātṛ m. also ex. by (s.).

Orion, s. mṛgaśīrṣaṃ.

Orison, s. prārthanā stavaḥ stuti f., upāsanā stotraṃ.

Ornament, s. alaṃkāraḥ vi- bhūṣaṇaṃ ābharaṇaṃ maṃḍanaṃ; (decoration) alaṃkaraṇaṃ bhūṣā alaṃkriyā saṃskāraḥ pariṣkāraḥ parikarman n., pratikarman n. prasādhanaṃ kalpanā lajjā nepathyaṃ śobhā; (fig.) lalāmaṃ avataṃsaḥ alaṃkāraḥ tilakaḥ; 'o. to the Kshatriya family' kṣatriyakulāvataṃsaḥ; āśramalalāmabhūtā; paṃḍitakulatilakaḥ &c. -v. t. alaṃkṛ 8 U, pariṣkṛ maṃḍ 10; bhūṣ 10, prasādh c., śubh c., raṃj c.
     -al, a. śobhāvaha vi- bhūṣaka śobhāprada śobhā-bhūṣā-kara (rī f.), alaṃkariṣṇu; or by (s.).
     -ally, adv. vibhūṣaṇārthaṃ.
     -ation, s. alaṃkaraṇaṃ maṃḍanaṃ; raṃjanaṃ.

Ornate, a. kāṃtimat vicitra śobhita vi- bhūṣita sālaṃkāra alaṃkāramaya (yī f.), alaṃkṛta kṛtālaṃkāra.
     -ly, adv. sālaṃkāraṃ śobhāpūrvaṃ.

Ornithology, s. pakṣividyā.
     -ist, s. pakṣividyājñaḥ.

Orphan, s., a. anāthaḥ mātāpitṛrahitaḥhīnaḥ gatamātṛkaḥ gatapitṛkaḥ.
     -age, s. anāthatā.
     (2) anāthāśrayaḥ anāthālayaḥ.

Orpiment, s. (Yellow) piṃjaraṃ pītanaṃ tālaṃ ā(a)laṃ haritālakaṃ.

Orrery, s. grahamālānukaraṇayaṃtraṃ.

Orris, s. vacā ugragaṃdhā ṣaḍgaṃdhā golomī śataparṇikā; (white) haimavatī śvetavacā.

Orthodox, a. śāstrīya śāstrasaṃmata śāstramatānusārin dharmaparāyaṇa satyadharmānurodhin.
     -y, s. śāstrānusāraḥ śāstramārgāvalaṃbanaṃ dharmaparāyaṇatā.

Orthoepy, s. śuddhoccāraḥ-raṇaṃ.
     -ist, s. śuddhoccāraṇavid m.

Orthogon, s. samacaturasraṃ.
     -al, a. samakoṇākṛti.

Orthography, s. akṣara-varṇa-vinyāsaḥ varṇavinyāsaśāstraṃ-vicāraḥ.

Orts, s. See Offal.

Oscillate, v. i. dolāyate (D.), preṃkh 1 P, itastataḥ cal 1 P or kaṃp 1 A or sphur 6 P or spaṃd 1 A; See Waver. -ion, s. āṃdolanaṃ preṃkhaṇaṃ itastataḥ calanaṃ gatāgataṃ.
     -ing, -ory, a. dolāyamāna spaṃdamāna sphurita.

Oscitant, a. vi- jṛṃbhamāṇa jṛṃbhita.
     (2) ni-drālu taṃdrālu.
     -Oscitate, v. i. vi- jṛṃbh 1 A.

Osprey, s. kuraraḥ-rī utkrośaḥ.

Osseous, a. asthimaya (yī f.).
     -Ossicle, s. asthikaṃ.
     -Ossify, v. t. asthisātkṛ 8 U. -v. i. asthisād bhū 1 P.
     -Ossuary, s. asthisthānaṃ.

Ostensible, a. vyakta suprakāśa prakaṭa prasiddha agūḍha.
     -Ostensibly, adv. prakāśaṃ-śataḥ prakaṭaṃ agūḍhaṃ.

Ostentation, s. āḍaṃbaraḥ daṃbhaḥ darpaḥ vi-katthanaṃ ātmaślāghā.
     -Ostentatious, a. āḍaṃbara-priya-śīla daṃbhaśīla dāṃbhika (kī f.); ātmaślāghin.
     -ly, adv. sāḍaṃbaraṃ daṃbhapūrvaṃ sadaṃbhaṃ.

Osteocope, s. asthivedanā.

Osteology, s. asthivarṇanaṃ-vidyā.

Ostler, s. See Groom.

Ostracise, v. t. vi-nir-vas c.
     -Ostra
     cism, s. vivāsanaṃ nirvāsanaṃ.

Other, a. anya apara itara para anyatara (pron. a.) aṃtaraṃ in comp.
     (2) bhinna vyatirikta.
     (3) ava- śiṣṭa 'the o. s' apare anye itare śiṣṭajanāḥ; 'at o. times' anyadā; 'the o. day' anyedyuḥ nāticiraṃ.
     -Wise, adv. anyathā itarathā.
     (2) vā nano-cet anyathā athavā.

Otiose, a. anavahita nirutsāha pramatta avyāpṛta.

Otter, s. udraḥ jalamārjāraḥ.

Ought, v. Ex. by arh 1 P; gen. by pot. pass. part. or by pot.; See Must.

Ounce, s. ṭaṃkadvayaṃ paṇārdhaṃ.
     (2) dvīpin m.

Oust, v. t. niḥsṛ c., niṣkas c., apās 4 U, nirākṛ 8 U, bahiṣkṛ; See Dispel,
     Drive out.

Out, adv. bahiḥ (with abl.); 'gone o.' bahirgata; (with verbs) ex. by nir vi apa pra bahiḥ; 'to be o.' prakāśatāṃ gam 1 P, prakāśībhū 1 P; 'the secret is o.' rahasyaṃ bhinnaṃ.
     (2) nirvāpita -a.; 'to be o.' praśam 4 P, nirvā 2 P; 'the lamp was o.' dīpaḥ praśaśāma-nirvavau.
     (3) kṣīṇa-vigata-ava-sita -a.
     (4) aṃtaṃ-śeṣaṃ-yāvat āvasānāt; 'hear me o.' śṛṇu me sāvaśeṣaṃ vacaḥ (M. 4); 'let me speak o.' vacaḥ samāpayāni tāvat.
     (5) uccaiḥ ucca-tāra-svareṇa muktakaṃṭhaṃ.
     (6) vyaktaṃ prakaṭaṃ spaṣṭaṃ sphuṭaṃ; 'o. upon (with) the thief' dūrīkriyatāṃ-niḥsāryatāṃasā cauraḥ; 'o. of' bahiḥ with abl., or by abl.; (among) madhyāt with gen., or by gen. or loc.; (exclusion) ex. by a nir vi apa gata naṣṭa tyakta in comp.; 'o. of the road' tyakta-bhraṣṭa-mārga; 'o. of one's mind' hata-naṣṭa-buddhi buddhibhraṣṭa; 'o. of place' asthāna anucita; 'o. of order' utsūtra kramahīna vidhivi-ruddha avyavasthita; 'o. of tune' apa-vi-svara; (showing motive) ex. by instr. or abl.; (beyond) atīta agocara in comp., ati pr.; 'o. of sight' nayanaviṣayātīta dṛgagocara aṃtarhita; 'o. of one's reach' aviṣaya aprāpya; 'o. of one's power' atiśakti; 'o. of use' gata-lupta-vyavahāra avyavahārita; 'o. of fashion' lokācāraviruddha 'o. of time' gatakāla kālātita; 'o. of hope' gatāśa nirāśa; 'o. of man's strength' ati-mānuṣa; 'to pass o. of sight' nayanaviṣayaṃ ati-i 2 P or atikram 1 U, 4 P; stand o. of hearing' śravaṇāgocarastiṣṭha; 'o. of. employment' kṣīṇavṛtti nirvyāpāra niyogahīna; 'o. of office' bhraṣṭa-cyuta-adhikāra adhikārabhraṣṭa-cyuta; 'o. of hand' sadyaḥ sapadi; 'o. -door' dvārabahiḥstha bahiḥpradeśakṛta; 'o.-house' upagṛhaṃ bahirgṛhaṃ. -interj. apehi apasara dhik (with acc.).
     -er,
     -ermost, a. bāhya bahiḥstha bahirbhava bahirvartin bahiḥ in comp.
     -most, a. ati-bāhya.
     -ward, a. bāhya bahiḥ in comp.
     (2) dṛśya āvirbhūta prakaṭa prakāśa.
     (3) avāntava (ṣī f.), mithyā-mṛṣā in comp. -adv. (O. s) bahiḥ bahirbhāge-deśe.
     -wardly, adv. bāhyataḥ bahiḥ bahirbhāge.
     (2) avastutaḥ mṛṣā mithyā kṛtakaṃ kṛtrimaṃ.

Out-act, v. t. atyācar 1 P, atikṛ 8 U.

Out-balance, v. t. See Outweigh.

Out-bid, v. t. adhikamūlyadānena abhi-bhū 1 P.

Outbreak, Outburst, s. udbhedaḥ nirgamaḥ prādurbhāvaḥ udayaḥ āsphoṭaḥ.

Outcast, s. niṣkāsitaḥ bahiṣkṛtaḥ jātibāhyaḥ-bhraṣṭaḥ jāti-varṇa-patitaḥ apāṃktaḥ apāṃkteyaḥ patitaḥ.
     (2) caṃ (cāṃ) ḍālaḥ apa-sadaḥ hīnajātiḥ-varṇaḥ vihīnaḥ vivarṇaḥ nīca-adhama-varṇaḥ See Mean.

Outcome, s. phalaṃ pariṇāmaḥ udarkaḥ.

Outcry, s. utkrośaḥ ākrośaḥ kolāhalaḥ kalakalaḥ tumulaṃ saṃhūti f., udghoṣaḥ; 'popular o.' janaravaḥ-saṃhūtiḥ.
     (2) ārtanādaḥ-ravaḥ.

Outdo, v. t. ati-śī 2 A, atikram 1 U, 4 P; See Excel.

Outfit, s. sajjā sāmagrī upakaraṇasaṃbhāraḥ paricchedaḥ.

Outgo, v. t. ati-i 2 P, aticar 1 P, atigam 1 P.
     -ing, s. vyayaḥ apacayaḥ kṣayaḥ viniyogaḥ.

Outgrow, v. t. atītya vṛdh 1 A, ati-vṛdh.

Outing, s. bhramaṇaṃ paryaṭanaṃ vihāraḥ.

Outlander, s. vaideśikaḥ.

Outlandish, a. vijātīya videśīya vi-deśaja para-anya-deśīya.
     (2) asaṃgata grāmya aśiṣṭa asabhya.

Outlaw, s. niṣiddhāgnyudakaḥ nyāyarakṣaṇabāhyaḥ. -v. t. nyāyād bahiṣkṛ 8 U, agnyudakadānaṃ niṣidh 1 P.

Outlay, s. (dravyādeḥ) vyayaḥ apacayaḥ vi-niyogaḥ; dhanotsargaḥ dravyavyayaḥ.

Outlet, s. dvāraṃ mukhaṃ nirgamaḥ pari(rī)vāhaḥ jalocchvāsaḥ nirgamadvāraṃ; svajanasya hi duḥkhamagrato vivṛtadvāramivopajāyate (K. IV 26) 'finds an o.' &c.

Outline, s. bāhyale(re)khā ākāramātraṃ vastumātraṃ.
     (2) pāṃḍulekhyaṃ citrāraṃbhaḥ.
     (3) sthūlavarṇanaṃ asūkṣmavicāraḥ.

Outlive, v. t. ati-jīv 1 P.

Outlook, s. avekṣaṇaṃ avekṣā.

Outlying, a. dūrastha.
     (2) asaṃsakta.

Outmanoeuvre, v. t. abhi-bhū 1 P, ati-ric 7 U.

Outmarch, v. i. agre yā 2 P, ati-yā.

Outnumber, v. t. saṃkhyayā ati-śī 2 A, adhikasaṃkhya-a. bhū 1 P, adhikībhū.

Outpour, v. t. vṛṣ 1 P, niṣic 6 P, utsṛj 6 P. -s.,
     -ing, s., varṣaḥ-rṣaṇaṃ utsargaḥ.

Output, s. phalaṃ utpannaṃ lābhaḥ.

Outrage, s. sāhasaṃ ādharṣaḥ-rṣaṇaṃ balātkāraḥ anyāyaḥ atyācāraḥ upamardaḥ upadravaḥ abhi- drohaḥ upaghāraḥ pramāthaḥ maryādātikramaḥ.
     (2) nyakkāraḥ dhikkāraḥ avalepaḥ utsekaḥ. -v. t. kalaṃkayati (D.); (a woman) satītvād bhraṃś c. or cyu c., duṣ c. (dūṣayati) ādhṛṣ c.; upamṛd c., pramaṃth 9 P or c., upa-dru 1 P, abhidruh 4 P, nyakkṛ 8 U, dhikkṛ; See Insult also.
     -ous, a. dāruṇa ghora ugra atiduṣṭa uccaṃḍa pramāthin atisāhasika (kī f.), rākṣasa (sī f.), nirlajja vītatrapa atidurācāra.
     -ously, adv. ghoraṃ dāruṇaṃ atyācārapūrvaṃ atisāhasena.
     -ous-
     -ness, s. dāruṇatā &c.

Outreach, v. t. atigam 1 P, ati-i 2 P.

Outrider, s. aśvārūḍhaḥ paricaraḥ.

Outright, adv. sadyaḥ sapadi tatkṣaṇaṃ-ṇe avilaṃbitaṃ.
     (2) sarvathā sādyaṃtaṃ samyak su-ati pr.
     (3) spaṣṭaṃ vyaktaṃ avakraṃ.

Outroot, v. t. See Eradicate.

Outrun, v. t. atidhāv 1 P, dhāvane ati-śī 2 A.

Outset, Outstart, s. prāraṃbhaḥ upa-pra-kramaḥ ādiḥ upodghātaḥ; 'at the very o.' prathamameva ādāveva upodghātarūpeṇa.

Outshine, v. t. adhikaṃ prakāś 1 A or dyut 1 A, ati-śubh 1 A or ruc 1 A.

[Page 324]

Outside, s. bahirbhāgaḥ bahiḥpradeśaḥ bāhyabhāgaḥ; oft. by bahiḥ 'charming on the o. only' bahireva manorama.
     (2) paramāvadhiḥ. -adv. bahiḥ (with abl.), bahirbhāge. -a. bāhya bahistha bahiḥ in comp.
     -er, s. bahirdeśavāsin m., anyadeśīyaḥ pāradeśikaḥ; See Foreigner.

Outskirt, s. upāṃtaḥ paryaṃtaḥ sīmā parisaraḥ prāṃtaḥ utsaṃgaḥ; 'o. of a village' grāmāṃtaḥ upakaṃṭhaṃ; 'o. of a forest' vanāṃtaḥ.

Outspoken, a. spaṣṭa-sphuṭa-vādin sphuṭavaktṛ; See Candid, Frank.

Outspread, v. t. vistṝ c., pra-vi-sṛ c., vitan 8 U.

Outstanding, a. aśodhita aniṣpanna ani-stīrṇa.

Outstretch, v. t. pra-sṛ c., ucchri 1 U or c.; oft. by ut in comp.; 'with the neck o. ed' utkaṃdhara; 'with hands o. ed as far as the wrist' āpūrvabhāgotthitaiḥ karatalaiḥ (S. 4).

Outstrip, v. t. ati-i 2 P, atikram 1 U, 4 P. ativṛt 1 A, aticar 1 P, laṃgh 1 A, 10; oft. by ati in comp. 'o. s the senses' iṃdriyagocaro na vartate atīṃdriyaḥ.

Outvie, v. t. See Excel.

Outweigh, v. t. bhāreṇa-bhārataḥ-atiric pass. (with abl.), adhikabhārībhū 1 P; (Excel, q. v.).

Outwit, v. t. pra-tṝ c., vaṃc 10, vi-pra-labh 1 A; See Cheat.

Oval, Ovate, a. aṃḍākāra aṃḍākṛti. -s. aṃḍākāraḥ aṃḍākṛti f., kakṣā-kṣaḥ.

Ovarious, a. aṃḍayukta aṃḍarūpa.
     -Ovary, s. aṃḍāśayaḥ.

Ovation, s. loka-saṃbhāvanā-satkāraḥ.

Oven, s. culli-llī f., kaṃdu m. f., āpākaḥ ukhā.

Over, prep. upari (with gen.) or in comp., adhi-ūrdhvaṃ in comp.; adhika in comp.; 'o. 20' viṃśatyadhika; gen. ex. by ati adhi abhi ut saṃ with verbs; 'cross o. a river' nadīpāraṃ gam 1 P.
     (2) (Superiority), pra adhi vi in comp.; 'wander o.' paribhram 1, 4 P. paryaṭ 1 P; 'o. against' abhi-saṃ-mukhaṃ abhi-prati pr. -adv. parapāre anyatīraṃ pāraṃ-re
     (2) prati saṃ ni with verbs; 'hand o. to another' anyasmin nikṣip 6 P or saṃkram c.
     (3) adhikaṃ bhūyaḥ atiriktaṃ.
     (4) (Beyond) ati pr.
     (5) ava- śiṣṭa udvṛtta aṃtarita (a.); adhika in comp.
     (6) sādyaṃtaṃ śeṣaṃ yāvat ex. by pāra; 'to read o.' adhi-i 2 A, pāraṃ gam.
     (7) atyaṃtaṃ ati-su -pr., adhikaṃ atiśaya-ekāṃta in comp.; as a prefix of verbs, ex. by ati atyaṃtaṃ.
     (8) atīta gata atikrāṃta vṛtta bhūta; 'o. again' punarapi; 'o. and o. again' punaḥ punaḥ muhurmuhuḥ vāraṃvāraṃ; 'o. and above' aparaṃ ca ava-śiṣṭa -a.; 'to be o.' ex. by avasita-atītasamāpta -a.; See Finish; 'my work is o.' samāptakāryosmi; 'in a moment all will be o. with him' kṣaṇena sa samāptajīvitaḥparāsuḥ-bhavet.

Overact, v. t. atiśayena kṛ 8 U, atyācar 1 P.

Overawe, v. t. ākulīkṛ 8 U, bhayena upahan 2 P or abhibhū 1 P.
     -ed, a. saṃbhramākula bhayopahata.

Overbalance, v. t. See Outweigh. -s. ati-adhika-bhāraḥ.

Overbear, v. t. vaśīkṛ 8 U, dam c. (damayati); ni-pat c., dhṛṣ c.
     -ing, a. dhṛṣṭa uddhata dṛpta avalipta garvita utsikta; See Haughty. -ingly, adv. sāvalepaṃ sadarpaṃ uddhataṃ.

Overboard, adv. naupṛṣṭhāt naukāyā bahiḥ madhyesamudraṃ arṇavamadhye.

Overburden, v. t. atibhāraṃ nyas 4 U, atibhāreṇa pīḍ 10 or ard 1 P or c.
     -ed, a. atibhārākrāṃta.

Overcast, v. t. (meghaiḥ) ā-vṛ 5 U, pra-ācchad 10; kaluṣīkṛ 8 U, timirīkṛ sābhra -a. kṛ. -a. meghāvṛt meghācchanna tamovṛta sābhra satimira ghanāvaruddha.

Over-cautious, a. atyavahita.

Overcharge, v. t. atimūlyaṃ arth 10 A.
     (2)
     Overload, q. v. -s. atimūlyaprārthanaṃ.

Overcloud, v. t. See Overcast.

Overcome, v. t. atikram 1 U, 4 P, tṝ 1 P, pāraṃ gam 1 P, ā-adhi-ruh 1 P, ati-i 2 P; ati-śī 2 A, atiric pass.
     (2) ji 1 P, parāji (A), parā-abhi-bhū 1 P, vaśīkṛ 8 U, dam c. (damayati).
     (3) pradhṛṣ c., paryāmṛś 6 P; (with fatigue &c.) ākulīkṛ ākram khid c., ava-sad c., better by (a.); 'o. by the force of truth' satyabalenābhibhūta bhūtārthavacanena kuṃṭhitamati or kiṃvaktavyatāmūḍha; 'I am o. by sleep caused by fatigue' apahriye pariśramajani-tayā nidrayā (U. 1). -a. parā- jita dāṃta vaśīkṛta &c.
     (2) abhibhūta vyākula paryākula ākula ārta ātura grasta ākrāṃta āviṣṭa parigata gen. in comp.

Overdo, v. t. atiśayena kṛ 8 U.
     (2) ati-pac 1 P.
     -Overdone, a. atipakva.
     (2) ati-śrāṃta pariklāṃta.

Overdress, v. t. ujjvalaveśaṃ dhṛ c., udāranepathyaṃ bhṛ 3 P.

Overdue, a. atikrāṃtakāla.

[Page 325]

Overeat, v. t. ati-khād 1 P or ad 2 P.

Over-estimate, v. t. ati-gaṇ 10 or man 4 P. -s. atigaṇanā.

Overfatigue, v. t. ati-khid c. or śram c. -s. atikhedaḥ atiśramaḥ.

Overflood, Overflow, v. t. jalena ā-saṃplu c., parivah c., upari sru c., utsic 6 P or c. -v. i. parivah 1 P; utsic pass., pravṛdh 1 A, sphāy 1 A; gen. ex. by ati- -pūrṇa utsikta ā-saṃ-pluta sphīta-vṛddha-jala pracura upacita āḍhya ghana atirikta udrikta vṛddha sphīta; 'with an eye o. ing with joy' ānaṃdaparivāhiṇā cakṣuṣā (S. 4); 'a heart o. ing with kindness' dayāghanaṃ hṛdayaṃ; 'my curiosity first o. ed' prathamaṃ kutūhalaṃ saparivāhamāsīt (S. 2); 'her eyes o. ed with tears' aśrupariplutekṣaṇā sā aśrujalenāplute netre. -s. pūrotpīḍaḥ āplāvaḥ utsekaḥ jalavṛddhi f., toyāplāvaḥ jalotsekaḥ.
     (2) udrekaḥ atirekaḥ vṛddhi f., sphīti f., upacayaḥ ādhikyaṃ prācuryaṃ.
     -ing, a. utsikta ati-pari-pūrṇa ati- bahula pracura ā-saṃ-pluta upacita udrikta atirikta; 'o. with water' jalavyāpta āplutodaka; 'o. the boundary' ativela. -s., See(s.); 'to fill to o.' ā-pari-plu c.

Overgrow, v. atiruh 1 P, ativṛdh 1 A, atyaṃtaṃ vṛdh.

Overhang, v. t. upari laṃb 1 A, ava-pra-laṃb bahiḥ laṃb or sthā 1 P.

Overhasty, a. atisāhasin sāhasaparāyaṇa.

Overhaul, v. t. punaḥ punaḥ parīkṣ 1 A or nirūp 10.

Overhead, adv. ūrdhvaṃ upari uparisthāne; mastakopari adhiśīrṣaṃ; 'the sun being o.' nabhomadhyārūḍhe savitari madhyāhnakāle.

Overhear, v. t. alakṣitaṃ-nibhṛtaṃ śru 5 P, pracchannaṃ ākarṇ 10.

Overjoy, v. t. prahṛṣ c., atyaṃtaṃ ānaṃd c. -s. praharṣaḥ atyaṃtapramodaḥ.
     -ed, a. prahṛṣṭa paramamudita harṣākula ānaṃdapulakita ullasita hṛṣṭacitta.

Overlap, v. t. ativyāp 5 P.

Overlarge, a. ativipula atimahat.

Overland, a. sthala in comp.; 'o. route.' sthalavartma (pratasthe sthalavartmanā R. IV. 60.)

Overlay, v. t. ā- chad 10, ā-vṛ 5 U, pidhā 3 U, pi-nah 4 P.
     (2) atibhāreṇa pīḍ 10.

Overleap, v. t. ut-laṃgh 1 A, 10, utplu 1 A.

Over-lenient, a. ekāṃta-ati-mṛdu.

Overlie, v. t. atibhāreṇa pīḍ 10, ni-pat 1 P.

Overload, v. t. atipūr 10, atibhāraṃ nyas 4 U or āruh c. (ropayati); atibhāreṇa ākram 1 U, 4 P or pīḍ 10.
     -ed. a. atipūrita-pūrṇa atibhārākrāṃta.
     -ing, s. atibhārāropaṇaṃ atibhāranyāsaḥ.

Overlook, v. t. upekṣ 1 A, na gaṇ 10 or dṛś 1 P, na ādṛ 6 A, kṣam 1 A, 4 P, ava-sṛj 6 P, muc 6 P.
     (2) avekṣ adhi-ṣṭhā 1 P, adhyakṣaḥ bhū 1 P.
     (3) ā-ava-lok 1 A, 10; See Command.

Overmuch, a. atimātra atyaṃta atyadhika ekāṃta atirikta ati pr. -s. ādhikyaṃ atibāhulyaṃ atirekaḥ. -adv. atyaṃtaṃ ati-mātraṃ ati-su pr.

Overnight, adv. atītarātrau gataniśāyāṃ.

Overpass, v. t. aticar 1 P, atigam 1 P.

Overpay, v. t. adhikamūlyaṃ dā 3 U.

Overpeopled, a. atijanākīrṇa.

Overplus, s. See Surplus.

Overpower, v. t. parā-abhi-bhū 1 P, parāji 1 A, ākram 1 U, 4 P; See Overcome.

Overprize, Overrate, v. t. adhikaṃ man 4 A or c., atimūlyaṃ sthā c. (sthāpayati).

Overreach, v. t. pra-tṝ c., vaṃc 10, vipra-labh; 1 A.
     -ing, s. pratāraṇaṃ-ṇā vaṃcanaṃ; See Cheat.

Override, v. t. ati-dhāv 1 P.
     (2)
     Over-
     -rule, q. v.

Overrule, v. t. adhaḥ kṣip 6 P, nirākṛ 8 U, adharīkṛ pratyādiś 6 P; See Reject.
     (2) pra-bhū 1 P. īś 2 A (with gen.), adhiṣṭhā 1 P, śās 2 P, niyam 1 P.

Overrun, v. t. upa-plu 1 A, ākram 1 U, 4 P, upa-abhi-dru 1 P, vyāp 5 P, ākṝ 6 P; See Harass, Oppress.

Oversee, v. t. avekṣ 1 A, adhi-ṣṭhā 1 P.
     -er, s. avekṣakaḥ adhiṣṭhātṛ m., adhyakṣaḥ adhikṛtaḥ adhikārin m.

Overset, v. t. vi-paryas 4 U, parivṛt c.; adharīkṛ 8 U, nipat c., adhaḥ kṣip 6 P. -v. i. parivṛt 1 A, ni-pat 1 P.

Overshadow, v. t. ā- chad 10, chāyayā āvṛ 5 U.

Overshoot, v. t. lakṣyaṃ atikram 1 U, 4 P, lakṣyād bhraṃś 1 A, 4 P or cyu 1 A.

Oversight, s. anavekṣā pramādaḥ bhramaḥ; bhrāṃti f., skhalitaṃ dṛṣṭidoṣaḥ.

Oversleep, v. i. ati-dīrghaṃ-svap 2 P.

Overspread, v. t. ācchad 10, ā-vṛ 5 U, āstṛ 5 U, āstṝ 9. U, pūr 10, ākram 1 U, 4 P, ā-saṃ-kṝ 6 P, vi-ava-tan 8 U, vyāp 5 P. -a. ācchanna ācchādita āvṛta āstīrṇa ākrāṃta ākīrṇa vyāpta pūrita pūrṇa.

Overstate, v. t. atiśayena vac 2 P; See Exaggerate.

Overstep, v. t. atikram 1 U, 4 P, laṃgh 1 A, 10.

[Page 326]

Overstock, v. t. ati-pūr 10 or saṃgrah 9 P or upakḷp c., pra-saṃ-ci 5 U. -s. ati-saṃcayaḥ-saṃgrahaḥ-saṃbhāraḥ.

Overstrain, v. i. atyaṃtaṃ yat 1 A or udyam 1 A.

Overstrung, a. atyaṃtaṃ ātata.

Overt, a. prakāśa sphuṭa vyakta spaṣṭa agūḍha prakaṭa pratyakṣa.
     -ly. adv. prakāśaṃ spaṣṭaṃ pratyakṣaṃ prakaṭaṃ.
     -ness, s. sphuṭatā vyaktatā.

Overtake, v. t. ā-sad c., (pūrvaprasthitaṃ vainateyamapyāsādayeyaṃ V. 1), laṃgh 1 A, 10; ātmoddhatairapi rajobhiralaṃghanīyāḥ (S. I); 'not to be o.-n' &c.; saṃ- prāp 5 P, ākram 1 U, 4 P, grah 9 U.
     (2) abhibhū 1 P, dhṛ 1 P, 10, gras 1 A; sahasā-akasmātāpat 1 P or ākram; See Attack,
     Overcome; 'o. business' kāryaṃ samāp c.

Overtask, Overtax, v. t. atibhāraṃ-ati-karaṃ nyas 4 U or nikṣip 6 P.

Overthrow, v. t. naś c., vi-pra-- kṣi 1, 5 P, dhvaṃs c., pra-vi-ut- ucchid 7 P, ava-ut-sad c.
     (2) parivṛt c., pari-vipari-as 4 U, parākṣip 6 P or c., adhomukhīkṛ 8 U, nipat c.
     (3) ji 1 P, parāji (A.), abhi-parā-bhū 1 P, dam c. (damayati) vaśīkṛ 8 U, parās 4 U, bhaṃj 7 P, parāhan 2 P. -s. nāśaḥ dhvaṃsaḥ pra-vi-- ucchedaḥ utsādaḥ kṣayaḥ.
     (2) ghātaḥ bhaṃgaḥ bhedaḥ parā-abhi-bhavaḥ parājayaḥ vyasanaṃ.
     (3) parivartanaṃ paryāsaḥ nipātanaṃ.

Overtop, v. t. mūrdhni-śikhare-sthā 1 P, ati-śī 2 A, abhi-bhū 1 P; See Excel.

Overture, s. prastāvaḥ upanyāsaḥ upakṣepaḥ nivedanaṃ prārthanā vacanaṃ; 'secret o.' upa-jāpaḥ.
     (2) prastāvanā upodghātaḥ.

Overturn, v. t. pari-vipari-as 4 U, pari-vṛt c., nipat c., adhomukhīkṛ 8 U, adharottarīkṛ.
     2 Overthrow, q. v.

Overvalue, v. t. adhikaṃ man 4 A or c., bahu man adhikamūlyaṃ kṛ 8 U or sthā c. (sthāpayati).

Overweening, a. atyabhimānin atidṛpta atyavalipta atiślāghin.

Overwhelm, v. t. abhi-bhū 1 P, ākulīkṛ 8 U, gras 1 A, ākram 1 U, 4 P; ava-sad c. ava-saṃ-mṛd 9 P or c., ava-ni-pat c. niṣpiṣ 7 P.
     (2) ā-vṛ 5 U, āstṛ-stṝ 5, 9 U, ācchad 10, ākṝ 6 P.
     (3) ni- masj c. (majjayati) gāh c., ava-vi-- plu c., āsaṃ-pari--.
     -ed, a. abhibhūta grasta ākrāṃta magna ākīrṇa upapluta upadruta ākula; See Overcome; 'o. with grief' śokasamākula; 'o. with a flood of tears' bāṣpapūraparipluta.

Overwork, v. t. adhikaṃ karma kṛ c., atyaṃtaṃ āyas c. or khid c.; (oneself) atyaṃtaṃ pariśram 4 P. -atyāyāsaḥ atikleśaḥ-śramaḥ.

Overwrought, a. atipariṣkṛta.

Overzeal, s. atyautsukyaṃ atyutkaṃṭhā.
     -ous, a. atyutsuka atyāsakta ativyagra.

Oviform, a. aṃḍākṛti kośākāra.

Oviparous, a. aṃḍaja dvija dvijanman aṃḍotpanna.

Ovum, s. See Egg.

Owe, v. t. dhṛ 10, (with dat. of creditor).
     (2) ṛṇabaddha -a. bhū 1 P, anugṛhīta -a. bhū; oft. ex, by pot. pass. part.; 'you o. respect to your elders' gurujanastvayā pūjyaḥ.
     -ing, a. deya dātavya śodhanīya nistārya.
     (2) janita jāta udbhūta prayukta kāraṇa-prabhava-hetu-in comp.; 'o. to' ex. by abl. or instr.; 'to whom is your deliverance o.' kastvanmuktihetuḥ-kāraṇaṃ kena tvaṃ mocitaḥ.

Owl, s. kauśikaḥ ulūkaḥ pecakaḥ divābhītaḥ divāṃdhaḥ ghūkaḥ niśāṭanaḥ vāyasārātiḥ; 'o.-light' maṃdaprabhā īṣatprakāśaḥ.

Own, a. svīya svakīya ātmīya svaka nija ātmabhūta; sva ātman in gen. or in comp.; 'my o.' madīya -so tvadīya tadīya yuṣmadīya asmadīya; 'of one's o. accord' svayaṃ svecchayā; 'to make one's o.' ātmasāt kṛ 8 U. -v. t. svīkṛ aṃgīkṛ prati-pad 4 A, abhyupa-gam 1 P or i 2 P, grah 9 U, See Acknowledge. 2 (To be master of) ex. by svāmī īśvaraḥ patiḥ adhikārī with gen. or by (a.); or by gen. alone; 'I o. much land' vipulabhūmeḥ svāmyahaṃ; 'who o. s. this treasure' ko'sya vittasya svāmī-patiḥ kasyedaṃ vittaṃ
     (3) svatvaṃ prati-pad c. or budh c., svīya -a. iti vad 1 P; See Claim. -ed, a. svīkṛta; svatvaviśiṣṭa; 'o. by me' matsvatvaviśiṣṭa matsvāmika madadhīna.
     -er, s. svāmin m īśvaraḥ patiḥ adhikārin m. īśaḥ prabhūḥ; See Lord. -ership, s. svatvaṃ svāmitvaṃ svāmyaṃ prabhutvaṃ adhikāraḥ.
     -ing, s. svīkāraḥ abhyupagamaḥ.

Ox, s. vṛṣabhaḥ vṛṣaḥ ukṣan m., balī(rī)vardaḥ ṛṣabhaḥ anaḍuh m., gauḥ bhadraḥ saurabheyaḥ; 'a herd of oxen' aukṣakaṃ; 'a large o.' mahokṣaḥ; 'an old o.' vṛddhokṣaḥ jaradgavaḥ; 'head of a herd of oxen' ārṣabhyaḥ; 'an o. allowed to go at liberty' ṣaṃḍaḥ gopatiḥ iṭcaraḥ 'his shoulder' vahaḥ; 'the dewlap of an o.' sāsnā galakaṃbalaḥ; 'who bears the yoke' yugyaḥ; dhūrvoḍhā; 'who draws a cart' śākaṭaḥ; 'who draws a plough' hālikaḥ sairikaḥ; 'who bears a burden' dhūrvahaḥ dhūryaḥ dhurīṇaḥ dhaureyaḥ dhuraṃdharaḥ.

Oxidize, v. t. ja c.
     -Oxidation, s. jāraṇaṃ ātaṃcanaṃ.

Oyster, s. śukti f., śuktikā muktāsphoṭaḥ; 'o.-shell' śuktipuṭaṃ.

P.

Pabulum, s. bhojanaṃ āhāraḥ pauṣṭikaṃ.
     -Pabular, a. pauṣṭika (kī f.).

Pace, s. padaṃ caraṇanyāsaḥ padavikṣepaḥ-pātaḥkramaḥ pādavikṣepaḥ-nyāsaḥ vikramaḥ.
     (2) gati f., gamanaṃ ayanaṃ calanaṃ cāraḥ.
     (3) gativegaḥkramaḥ; 'a quick p.' drutapadaṃ; 'at a rapid p.' drutagatyā.
     (4) (Of horses) dhārā gatiḥ; See under Horse; 'a horse with a good P.' sukhāyanaḥ sukhacāraḥ; 'keep p. with' saha gam or cal 1 P. -v. i. pari-ati-kram 1 U, 4 P; krameṇa krameṇa gam-vrajcal 1 P; 'p. up and down' itastataḥ cal or bhram 1, 4 P; 'p. ing to and fro' itastataḥ parikramya.
     -ed, a. gati in comp.; 'slow-p.' maṃdagati maṃdagāmin.

Pachyderm, s. kaṭhinacarman -a. paśuḥ.
     -atous, a. kaṭhinacarman.
     (2) (Fig.) sahiṣṇu maṃda.

Pacify, v. t. sāṃ(śāṃ)tv 10, śam c. (śamayati) pra-upa-- pra-sad c., saṃ-pari-tuṣ c., ārādh c.
     -ied, a. śāṃta prasādita śāṃtakrodha; 'to be p.' śam 4 P, prasad 1 P, tuṣ 4 P, śamaṃ i-yā 2 P.
     -ier, s. śamakaḥ sāṃtvakaḥ.
     -ic, a. śāṃta praśamita nirudvega.
     (2) sāṃtvapraśama-śīla; sāṃtvanakārin sāma in comp.; 'p. words' sāmavādaḥ.
     -ication, s. śamaḥ śamanaṃ śāṃti f., pra-upa-- sāṃtvanaṃ sāman n., prasādanaṃ.
     (2) saṃdhānaṃ saṃdhikaraṇaṃ.
     -icatory, a. śāṃtida śāṃtikara (rī f.), śamaka sāmopāyaka sāma in comp.

Pack, s. bhāraḥ kūrcaḥ bhāṃḍaṃ gucchaḥ poṭalikā paṭalaṃ.
     (2) gaṇaḥ saṃghaḥ vargaḥ samūhaḥ vṛṃdaṃ saṃcayaḥ; See Multitude; 'p. of hounds' śvagaṇaḥ kukkurasaṃghaḥ; 'a p. of persons' maṃḍalaṃ janasamūhaḥ; 'p.-horse' pṛṣṭhyaḥ sthaurin; 'p.-saddle' paryāṇaṃ palyānaṃ; 'p.-thread' śaṇasūtraṃ; 'p.-cloth' veṣṭanaṃ paṭaḥ. -v. t. paṭalīkṛ 8 U, puṭīkṛ puṭayati (D.), sapiṃḍ 10, kūrcīkṛ; 'p. in a box' samudgake ni-dhā 3 U or niviś c.
     (2) kukarmārthaṃ-upa daṃśapūrvaṃ-saṃmil c. or samāhṛ 1 P or ekīkṛ or saṃyuj 7 U, 10.
     (3) (Off) apa-niḥ-sṛ c., sahasā apagam c. (gamayati) or pra-sthā c. (sthāpayati). -v. i. puṭībhū 1 P, piṃḍībhū ekībhū.
     (2) sahasā apagam 1 P or pra-sthā 1 A.
     -age, s. bhāṃḍaṃ kūrcaḥ vastrādigucchaḥ.
     -Packet, s. poṭalikā laghukūrcaḥ laghuveṣṭanaṃ; patraveṣṭanaṃ.
     (2) patravāhinī nauḥ.

Pact, s. See Contract.

Pad, s. kūrcaḥ.
     (2) upadhānaṃ upabarhaḥ.
     (3) sukhāyanaḥ sukhacāraḥ.
     (4) pādavikaghnaḥ.
     (5) mṛduvastu n., tulādidravyaṃ. -v. t. mṛduvastunā ā-stṛ 5 U or yuj 7 U, 10. -v. i. maṃdaṃ or śanaiḥ-gam or vraj 1 P.

Paddle, s. kṣepaṇi-ṇī f., naudaṃḍaḥ; 'p.-box' kṣepaṇyādhāraḥ; 'p.-wheel' naucālanī. -v. t. naudaṃḍena prer c. or cal c. or praṇud 6 P or c. -v. i. kṣepaṇyā jalaṃ cal c. or āhan 2 U or taḍ 10.
     (2) jale krīḍ 1 P.

Paddock, s. vāṭaḥ vāṭikā.

Paddy, s. dhānyaṃ.

Padlock, s. tālakaṃ.

Padrone, s. See Patron.

Paean, s. jayaśabdaḥ-dhvaniḥ-ghoṣaḥ.

Pagan, s. devatā-pratimā-pūjakaḥ.
     -ism, s. devatārcanaṃ pratimāpūjā-upāsanā; See Idolater, -try.

Page, s. pṛṣṭhaṃ patraṃ.
     (2) ceṭaḥ kiṃkaraḥ bhṛtyaḥ pārśvānucaraḥ paricaraḥ bālānucaraḥ.

Pageant, s. āḍaṃbaraḥ śobhā; camatkāraḥ kautukaṃ. -a. Ex. by (s.).
     -ry, s. āḍaṃbaraḥ; See (s.).

Pagoda, s. See Temple.

Pail, s. bhāṃḍaṃ pātraṃ bhājanaṃ.

Pain, s. duḥkhaṃ vedanā pīḍā vyathā ātaṃkaḥ ruj f., rujā a(ā)rti f., saṃ-pari-tāpaḥ bādhā yātanā kleṣaḥ kaṣṭaṃ kṛcchraṃ udvegaḥ khedaḥ; 'bodily p.' vyādhiḥ; 'mental p.' ādhiḥ manastāpaḥ manovyathā cittodvegaḥ; 'causing p.' pīḍā-duḥkha-kara (rī f.); 'suffering p.' duḥkhabhāk duḥkhita; 'sharp p.' śūlaḥ-laṃ tīvravedanā.
     (2) (Pains) pari- śramaḥ pra- yatnaḥ udyogaḥ vyavasāyaḥ udyamaḥ utsāhaḥ ā-pra-yāsaḥ kaṣṭaṃ; 'to take p. s' prayat 1 A, udyam 1 A, ceṣṭ 1 A, ghaṭ 1 A, vyava-so 4 P.
     (3) daṃḍaḥ sāhasaṃ. -v. t. pīḍ 10, du 5 P, vyath c. (vyathayati) tap c, saṃ-pari-upa-- bādh 1 A, kliś 9 P, ard 1 P or c., duḥkhayati (D.).
     -ed, a. pīḍita dūna duḥkhita vyathita tāpita saṃ-pari-tapta ārta duḥkhārta duḥkhātura savedana kṛcchragata savyatha; 'to be p.' vyath 1 A, pīḍ-kliś-tap -pass.
     -ful, a. saruj rujāvat duḥkhin savyatha; duḥkhārta; See

[Page 328]

Pained.
     (2) duḥkhada kaṣṭa pīḍā-duḥkha-kaṣṭavyathā-kara (rī f.), duḥkhāvaha kaṣṭa or kleśa-da or prada bādhaka saṃtāpaka.
     (3) śrama-kaṣṭa-sādhya duṣkara kaṭhina.
     -fully, adv. savyathaṃ kaṣṭaṃ saduḥkhaṃ sodvegaṃ.
     (2) saśramaṃ sāyāsaṃ kṛcchreṇa kaṣṭena.
     -less, a. duḥkha or vyathāhīna or rahita.
     -Painstaking, a. vyavasā- yin udyamin udyogin udyama-utsāhaśīla; See Industrious.

Paint, v. t. ā-likh 6 P, citr 10.
     (2) raṃj c., varṇ 10, raṃgeṇa lip 6 P, varṇaiḥ śubh c.
     (3) varṇ; See Describe. -s. varṇakaḥ-kaṃ; varṇikā raṃgaḥ lepaḥ; 'p. -brush' vartikā tūlikā tūli f., varṇatūlī īṣikā.
     -ed, a. citrita varṇita; (in a picture) citra-ālekhya-gata citrārpita ālikhita.
     -er, s. citraka(kā)raḥ raṃgājīvaḥ citrakṛt-likh m., raṃjakaḥ citrakaḥ ālekhakaḥ taulikaḥ.
     -ing, s. (Art) citrakarman n., citrakriyā-vidyā.
     (2) ālekhanaṃ varṇanaṃ raṃjanaṃ citralekhanaṃ.
     (3) ālekhyaṃ citraṃ; 'drawn in a p.' ālekhyagata; 'p. on the body' patrarekhā patraracanā patrāvali-lī f.

Pair, s. yugaṃ yugalaṃ yugmaṃ dvitayaṃ dvayaṃ yamalaṃ-kaṃ yutakaṃ; dvaṃdvaṃ mithunaṃ daṃpatī in comp. (of animate beings only); 'a p. of swans' haṃsadaṃpatī; 'a married p.' bhāryāpatī jāyāpatī daṃpatī jaṃpatī strīpuruṣau. -v. t. saṃyuj 7 U, 10; oft. ex. by
     Match, q. v.; 'well-p. ed rivals' tulyapratidvaṃdvinau. -v. i. maithunaṃ ācar 1 P or kṛ 8 U, strīpuruṣavat saṃgam 1 A.

Palace, s. prāsādaḥ harmyaṃ saudhaḥ-dhaṃ rājakulaṃ rāja or nṛpa-gṛhaṃ-bhavanaṃ-maṃdiraṃ (House, q. v.)
     -Palatial, a. mahat viśāla rājayogya; 'p. building' mahābhavanaṃ.

Palaeontology, s. śilājātavidyā.

Palaestra, s. mallabhūmi f.

Palanquin, s. narayānaṃ śibikā caturasrayānaṃ yāpyayānaṃ.

Palate, s. tālu n., kākudaṃ; 'soft p.' śuṃḍikā alijihvā.
     (2) ruci f., abhiruciḥ.
     -able, a. āsvādya surasa svādu rucya rucikara (rī f.), sarasa rasika.
     -al, -lal, a. tālavya.

Palaver, See Flatter, -y.

Pale, a. pāṃḍu pāṃḍura vivarṇa gatavarṇa nīrakta maṃdacchāya gataśrīka; 'he grew or turned p.' vivarṇabhāvaṃ prapede pāṃḍucchāyo babhūva.
     (2) maṃdaprabha maṃdadyuti-kāṃti hatatejas nistejas malina or mlāna-prabha or kāṃti.
     (3) (Of colours) śveta īṣat ā in comp.; 'p. blue' ānīla śvetanīla. -s. śalākā śalyaṃ śūlaḥ-laṃ śaṃkuḥ sthāṇuḥ.
     (2) vṛti f., āvaraṇaṃ veṣṭanaṃ varaṇaḥ. -v. t (śaṃkupaṃktyā) ā-pari-vṛ 5 U or c., pariveṣṭ 1 A or c.' avarudh 7 U.
     -ing, s. śaṃkupaṃkti f., āvaraṇaṃ.
     -ish, a. āpāṃḍu āpāṃḍura.
     -ness, s. pāṃḍutā vaivarṇyaṃ pāṃḍuvarṇaḥ-rāgaḥ.
     (2) tejaḥprabhā-hāni f., kāṃtikṣayaḥ; nyūnaprabhā.

Palette, s. See 'Pallet.'

Palfrey, s. laghuvājin m., kṣudraghoṭakaḥ.

Palindrome, s. murajabaṃdhaḥ.

Palingenesis, s. rūpāṃtaraṃ rūpaparivṛtti f.

Palisade, s. staṃbha or śaṃku-paṃkti f. or valayaḥyaṃ avarodhakaṃ.

Pall, s. vāsas n., prāvāraḥ pracchadapaṭaḥ.
     (2) pretapaṭaḥ pretavāsas n., śavācchādanaṃ. -v. t. virasīkṛ 8 U, aruciṃ utpad c. -v. i. virasībhū 1 P.

Palladium, s. pura-nagara-devatā rakṣādevatā.
     (2) rakṣā-kṣaṇaṃ.

Pallet, s. khaṭvā laghutalpaḥ.
     (2) varṇa-raṃga-patraṃ.

Palliate, v. i. (doṣaṃ) laghūkṛ 8 U, pra-upa-śam c. (śamayati) laṃghayati (D.), pramṛj 2 P, kṣal 10, ācchad 10.
     -ion, s. pra-upa-śamaḥśāṃti f., laghūkaraṇaṃ doṣa or pāpa-mārjanaṃ-kṣālanaṃśamaḥ.
     -ive, a. upaśamana (nī f.), śāṃtiprada śamaka. -s. pāpa-doṣa-śamanaṃ.
     (2) upaśamanaṃ śūlaghnaṃ kleśāpahaṃ.

Pallid, Pallor, See Pale, -ness.

Palm, s. talaḥ-laṃ prahastaḥ prapāṇiḥ pratalaḥ capeṭaḥ carpaṭaḥ karatalaḥ; 'the p. s joined' saṃhatatalaḥ saṃtalaḥ; 'the hollowed p.' prasṛtaḥ-tiḥ culukaḥ; 'joining the p. s together' baddhāṃjali kṛtāṃjali aṃjalipuṭaṃ kṛtvā.
     (2) (Tree) tālaḥ tṛṇadrumaḥ drumeśvaraḥ; (the fruit) tālaṃ; 'p. of victory' jayadhvajaḥ-lakṣaṇaṃ; 'p. of superiority' guṇādhikyapatākā. -v. t. karatale gup 1 P or guh 1 U.
     (2) (Off) pratṝ c., vaṃc 10; See Cheat; 'the trick was p. ed off upon him' tena chadmanā asau samyag vipralabdhaḥ.
     -ate, -ated, a. karatalākṛti.
     -y, a tālāvṛta tālasaṃkīrṇa.
     (2) samṛddha śrīmat vibhava-bhūti in comp.; 'p. days' vibhavakālaḥ vibhavaḥ.

Palma-Christi, s. eraṃḍaḥ uruvūkaḥ rūvū(vu)kaḥ rucakaḥ citrakaḥ caṃcuḥ paṃcāṃgulaḥ maṃḍaḥ vardhamānaḥ vyaḍaṃbakaḥ.

Palmister, s. sāmudrajñaḥ sāmudrikaḥ.
     -Palmistry, s. sāmudrikaṃ sāmudravidyā.

Palmiped, a. jālapāda (padī f.).

Palmyra, s. See Palm (2).

Palpable, a. sparśajñeya-gocara spṛśya.
     (2) sthūla ghana gāḍha nibiḍa.
     (3) spaṣṭa suvijñeya pratyakṣa vyakta.
     -Palpably, adv. sphuṭaṃ vyaktaṃ pratyakṣaṃ.

Palpitate, v. i. vep 1 A, kaṃp 1 A, spaṃd 1 A, sphur 6 P, ucchvas 2 P.
     -ion, s. spaṃdanaṃ kaṃpaḥ sphuraṇaṃ sphuritaṃ vepanaṃ vepathuḥ.

[Page 329]

Palsy, s. staṃbhaḥ saṃ-vi-- svāpaḥ supti f.
     (2) pakṣāghātaḥ pakṣavāyuḥ. -v. t. staṃbh 9 P or c., jaḍīkṛ 8 U, svap c., caitanyaṃ naś c.
     -ied,
     -ical, a. pakṣavāyugrasta.

Palter, v. See Prevaricate.

Paltry, a. kṣudra laghu tuccha asāra apakṛṣṭa adhama ku pr., kutsita.

Paludal, a. anūpa jalamaya.

Pamper, v. t. (atyaṃtaṃ) sphāy c. (sphāvayati) saṃvṛdh c., āpyai c., pari- puṣ c., saṃtṛp c., pūr 10.
     -ed, a. sphīta paripuṣṭa hṛṣṭapuṣṭa āpīna āpyāyita.
     -er, s. ati-poṣakaḥ āpyāyakaḥ.
     -ing, s. sphīti f., paripoṣaṇaṃ āpyāyanaṃ.

Pamphlet, s. patrikā laghupustakaṃ.
     -eer, s. patrikākāraḥ laghupustakakṛt m.

Pan, s. bhājanaṃ pātraṃ bhāṃḍaṃ ādhāraḥ; 'frying p.' aṃbarīṣaṃ bhrāṣṭraḥ; See under Fry; 'p.-cake' bhṛṣṭāpūpaḥ.
     (2) viśvamūrtiḥ.

Panacea, s. sarvarogaghnaṃ auṣadhaṃ trailokyaciṃtāmaṇiḥ.

Pancratium, s. mallayuddhaṃ-krīḍā.
     -Pancra-
     -tic, a. mallakrīḍānipuṇa.

Pandect, s. vidyāsaṃgrahaḥ.
     (2) smṛtisaṃhitā.

Pandemic, a. sarvajanīna sārvalaukika (kī f.), sarvasāmānya; 'p. disease' janapadoddhvaṃsaḥ.

Pandemonium, s. rakṣaḥsabhā piśācasabhā.

Pander, -er, s. narmasacivaḥ viṭaḥ suratadūtaḥ kuṃḍāśin m., saṃcārakaḥ. -v. t. suratakāmān saṃ-pad c., lāṃpaṭyaṃ prayuj 7 A, 10.
     -ing,
     -ism, s. kauṭṭinyaṃ viṭakāryaṃ.

Pandiculation, s. See Stretching.

Pane, s. kācaphalakaḥ-śilā.

Panegyric, s. stuti f., ślāghā praśaṃsā stutivādaḥ-pāṭhaḥ guṇavarṇanaṃ-kīrtanaṃ.
     -al, a. stutimaya (yī f.), praśaṃsātmaka.
     -Panegyrize, v. t. stu 2 U, ślāgh 1 A, praśaṃs 1 P; See Praise. -Panegyrist, s. saṃstāvakaḥ vaitālikaḥ baṃdin m., māgadhaḥ stutipāṭhakaḥ.

Panel, s. kapāṭaḥ-ṭaṃ araraḥ-rī-raṃ; śākhā bhāgaḥ.
     (2) stheyagaṇaḥ -patraṃ.

Pang, s. vedanā yātanā vyathā pīḍā; (extreme) kāraṇā ativyathā; See Pain

Panic, s. saṃtrāsaḥ samudvegaḥ mahāsādhvasaṃ viplavaḥ ākasmikabhayaṃ trāsaḥ; 'p.-struck or -seized' saṃtrasta bhayavipluta vidrāvita; 'p. in an army' piṃjalaḥ samutpiṃjaḥ
     (2) aṇuḥ priyaṃguḥ.

Pannel, s. paryāṇaṃ.

Pannier, s. kaṃḍolaḥ piṭaḥ pe(pi)ṭakaḥ karaṃḍaḥ.

Panoply, s. sarvāṃgatraṃ sarvāṃgakavacaḥ.
     -ied, a. saṃvarmita kṛtasannāha.

Panorama, s. viśvadṛśyaṃ.

Pant, v. i. vep 1 P, spaṃd 1 A, kaṃp 1 A, ud-dhmā 1 P, sphur 6 P, ucchvas 2 P.
     (2) kṛccheṇa niśvas dīrghaṃ-sthūlasthūlaṃ-niśvas.
     (3) sotkaṃṭhaṃ spṛh 10 or abhilaṣ 1, 4 P; See Long. -s.,
     -ing, s. kaṃpaḥ sphuraṇaṃ; kṛcchrocchvāsaḥ ucchvāsaḥ sthūlasthūlaniśvāsaḥ.

Pantaloon, s. jaṃghāvastraṃ-paridhānaṃ.
     (2) bhaṃḍaḥ vidūṣakaḥ vaihāsikaḥ.

Pantechnecon, s. upaskara-saṃgrahaḥ-paṇyaśālā.

Pantheist, s. viśvadevatāvādin m.
     -Pantheism, s. viśvadevatāvādaḥ vaiśvadevamataṃ.
     -Pantheon, s. viśvadevatāgaṇaḥ viśvadevakulaṃ.

Panther, s. dvīpin m.

Pantomime, s. mugdhanartakaḥ kevalaṃ abhinetṛ m., mūkābhinetā.
     (2) mugdhābhinayaḥ lāsyaṃ niḥśabdalāsyaṃ-hāvaḥ.

Pantry, s. annakoṣṭhaḥ bhakṣyāgāraṃ.

Pap, s. cūcukaṃ stanāgraṃ.
     (2) stanaḥ kucaḥ.
     (3) mṛdu khādyaṃ.

Papa, s. tātaḥ pitṛ m. See Father.

Paper s. patraṃ patrakaṃ; 'written p' lekhaḥ likhitaṃ patrikā lekhyaṃ. -v. t. patreṇa ācchad 10 or āstṛ 5 U.

Pappy, a. majjāyukta mṛdu komala.

Papulae, s. vi- sphoṭaḥ piṭi(ṭa)kā.

Par, s. samatā tulyatā sāmyaṃ sama-tulya-bhāvaḥ; 'at p.' sama tulya.
     -ity, s. sāmyaṃ; tulyatvaṃ.

Parable, s. upamā dṛṣṭāṃtaḥ nidarśanaṃ.
     -Para-
     -bolic, a. dṛṣṭāṃtarūpa.

Parabola, s. anuvṛttaṃ.

Parachute, s. vimānāt avataraṇārthaṃ chatraṃ.

Parade, s. āḍaṃbaraḥ daṃbhaḥ bāhyaśobhā.
     (2) yātrā sainyayātrā.
     (3) śastrābhyāsaḥ astra-raṇa śikṣā yuddhābhyāsaḥ vyāyāmaḥ yogyā; 'p.-ground' vyāyāmabhūmi f. -v. t. sadaṃbhaṃsāḍaṃbaraṃ-dṛś c.
     (2) sainikān vyāyam c. or śastravyāpāraṃ śikṣ c. -v. i. sadaṃbhaṃ paryaṭ 1 P or bhram 1, 4 P.

Paradigm, s. nidarśanaṃ rūpanidarśanaṃ; 'p. of verbs' dhāturūpādarśaḥ.

Paradise, s. vaikuṃṭhaṃ svargaḥ svarlokaḥ sukhabhavanaṃ; See Heaven.
     (2) naṃdanavanaṃ.
     -Paradisiacal, a. svargīya svargya.

Paradox, s. asatyābhāsaḥ viruddhamataṃ.
     -ical, a. ayuktābhāsa lokaviruddha.

Panagon, s. pratimā upamā ādarśaḥ pratirūpaṃ; See Model.
     (2) anupamaṃ vastu.

Paragraph, s. paricchedaḥ khaṃḍaḥ bhāgaḥ vākyakhaṃḍaḥ-vicchedaḥ.

[Page 330]

Parallax, s. laṃbanaṃ.

Parallel, a. samāṃtara.
     (2) sadṛśa (śī f.), samāna sama tulya saṃvādin samarūpa anu-rūpa. -s. samāṃtararekhā; 'p. of latitude' akṣavṛttaṃ.
     (2) sādṛśyaṃ sāmyaṃ samatā ānurūpyaṃ upamā pratimā pratirūpaṃ; 'having no p.', 'un-p ed' anupama advitīya; See Matchless. -v. t. samāṃtarīkṛ 8 U.
     (2) upa-prati-mā 3 A, 2 P, tul 10.
     (3) samībhū 1 P, saṃvad 1 P.
     -ism, s. samāṃtaraṃ sādṛśyaṃ.

Parallelogram, s. samāṃtaracaturbhujaḥ.

Paralysis, s. staṃbhaḥ svāpaḥ jāḍyaṃ sādaḥ  pakṣāghātaḥ; 'p. of limbs' aṃgabhaṃgaḥ gātropaghātaḥ gātrasādaḥ.
     -Paralytic, a. suptatvac stabdhagātra pakṣavāyugrasta.
     -Paralyze, v. t. saṃstaṃbh 9 P, jaḍīkṛ 8 U, ava- sad c., svap c.; 'my limbs are p.-ed' sīdaṃti mama gātrāṇi.

Paramount, a. pradhānatama sarvādhīśa parama viśiṣṭa pramukha pradhāna; 'p. lord' adhīśvaraḥ samrāṭ sarveśaḥ sārvabhaumaḥ; 'p. sway' sāmrājyaṃ.

Paramour, s. bhujaṃgaḥ jāra viṭaḥ upapatiḥ.
     (2) (Female) upapatnī upastrī.

Parapet, s. vakṣodaghnaḥ prākāraḥ.

Paraphernalia, s. sāmagrī paricchadaḥ upa-karaṇaṃ; 'royal p.' chatracāmarādi rājacihnaṃ rājalakṣaṇāni; 'woman's p.' strīdhanaṃ yautakaṃ.

Paraphrase, v. t. vistareṇa vyā-khyā 2 P, anuvad 1 P, śabdāṃtareṇa vipari-ṇam c. (ṇamayati). -s. anuvādaḥ mūlaśabdavistāraḥ-vivaraṇaṃ.
     -Paraphrastic, a. mūlādhikaśabda vistārarūpa.

Parasite, s. parānnabhojin m., parānnapuṣṭaḥ parapiṃḍādaḥ pātresamitaḥ.
     (2) viṭaḥ cāṭukāraḥ; See Flatterer. 3 vaṃdā vṛkṣādanī vṛkṣaruhā jīvaṃtikā.
     -ic, -ical, a. parānnapuṣṭa parāśraya paropajīvin; vṛkṣa or taru-rohin or ruha.

Parasol, s. chatraṃ ātapatraṃ.

Parboil, v. t. īṣat kvath 1 P.

Parcel, s. poṭalī poṭalikā kūrcaḥ bhāṃḍaṃ.
     (2) bhāgaḥ aṃśaḥ khaṃḍaḥ uddhāraḥ.
     (3) rāśiḥ cayaḥ saṃghaḥ gaṇaḥ samūhaḥ vṛṃdaṃ; 'part and p.' aṃgabhūta a, śarīrāvayavabhūta a.; 'she forms, as it were, part and p. of my body' avyatirikteyamasmaccharīrāt (Ka. 151); menakāsaṃbaṃdhena śarīrabhūtā me śakuṃtalā (S. 6). -v. t. (Out) vibhaj 1 U, vibhāgaśaḥ vinyas 4 U or kḷp c.

Parcener, s. samāṃśin m., samādhikārin m.
     -Parcenary, s. samādhikāraḥ.

Parch, v. t. tap c., dah 1 P, pluṣ 1 P, bhrasj 6 P; ut- śuṣ c. (throat &c.).
     -ed, a. tapta dagdha; plaṣṭa śuṣka ucchoṣita nirjala śoṣitajala kṣāma; 'having his throat p. up with thirst' pipāsākṣāmakaṃṭhaḥ.

Parchment, s. carmapaṭaḥ-patraṃ.

Pard, s. See '
     Leopard.'

Pardon, v. t. kṣam 1 A, 4 P, sah 1 A, mṛṣ 4 P, 10, muc 6 P, ava-sṛj 6 P, tij desid. (titikṣate). -s. kṣamā kṣāṃti f., titikṣā marṣaṇaṃ mocanaṃ doṣamukti f., aparā-dhakṣamā; 'I beg your p.' kṣaṃtavyohaṃ bhavatā; 'to beg p. of' kṣamāṃ prārth 10 A.
     -able, a. kṣaṃtavya marṣaṇīya kṣamārha soḍhavya kṣamocita.
     -ed, a. kṣāṃta marṣita doṣa-daṃḍa-mukta muktadaṃḍa-doṣa.

Pare, v. t. tanūkṛ 8 U, avakṛt 6 P, takṣ 1, 5 P, tvakṣ 1 P, avacchid 7 P, khaṃḍ 10, ullikh 6 P, vi-lū 9 U.
     (2) (Skin) nistvacīkṛ nistuṣīkṛ tvacayati (D.), tvacaṃ niṣkṛṣ 1 P, 'having p. ed nails' kḷptanakhaḥ.
     -er, s. taṣṭṛ m., khaṃḍakaḥ.
     -ing, s. takṣaṇaṃ kartanaṃ tanūkraraṇaṃ.
     (2) taṣṭaṃ khaṃḍaḥ bhinnaṃ vidalaṃ śakalaḥ-laṃ.

Paregoric, a. śūlāpaha śūlaśāmaka.

Parent, s. mātṛ f., pitṛ m.; See Mother,
     Father; 'p. s.' mātāpitarau pitarau mātarapitarau prasūjanayitārau; 'p. institution' utpādikā-pitṛbhūtā-śālā; 'p. tree' utpādakaḥ-janmadaḥ-vṛkṣaḥ.
     (2) prabhavaḥ kāraṇaṃ bījaṃ hetuḥ utpādakaḥ janmahetuḥ.
     -age, s. anvayaḥ jāti f., kūlaṃ vaṃśaḥ janman n., utpatti f.; 'of royal p.' rājavaṃśya nṛpabīja; 'of noble p.' mahākula kulajanman abhijanavat.
     -al, a. pitṛ mātṛ in comp., paitṛka (kī f.), mātāpitṛyogya pitrucita pitranurūpa; 'p. affection' vātsalyaṃ apatyasnehaḥ putraprīti f.

Parenthesis, s. nikṣepacihnaṃ; nikṣiptavākyaṃvacanaṃ upa-ananvita-vākyaṃ prāsaṃgika-apradhānavacanaṃ.
     -Parenthetical, a. prāsaṃgika (kī f.), nikṣipta niveśita mūlānanvita apradhāna.
     -ly, adv. nikṣipya mūlānanvayena.

Parergon, s. śeṣapūraṇaṃ.

Parget, s. lepaḥ sudhā.

Parhelion, s. sūryābhāsaḥ mithyāsūryaḥ.

Pariah, s. aṃtyajaḥ hīnajātiḥ.

Parish, s. paurohityabhūmi f. -pradeśaḥ; 'p.-priest' grāmayājakaḥ-purohitaḥ.
     -Parish-
     -ioner, s. grāmikaḥ grāmasthaḥ grāmavāsin m.

Park, s. upavanaṃ kṛtrimavanaṃ; krīḍā-pramada-vanaṃ ākrīḍaḥ mṛgayāsthānaṃ-bhūmi f.
     -er, (P.-keeper) s. vanapālaḥ udyānarakṣakaḥ.

Parley, v. i. saṃbhāṣ 1 A, saṃvad 1 P, saṃlap 1 P. -s.,
     -Parlance, s. saṃbhāṣaṇaṃ saṃvādaḥ saṃkathā saṃlāpaḥ.
     (2) saṃdhiprasaṃgaḥ.

[Page 331]

Parliament, s. vicāra-maṃtraṇa-sabhā pratinidhisabhā.

Parlour, s. ālāpa-saṃkathā-sthānaṃ saṃlāpakoṣṭhaḥ.

Parlous, a. bhayāvaha bhayaṃkara bhītiprada.

Parochial, a. grāmya grāmīya grāmika (kī f.).

Parody, s. anukaraṇakāvyaṃ. -v. t. śabdān parivṛt c.

Parole, s. ukti f., vacanaṃ pratijñā.

Paronomasia, s. śleṣaḥ.

Paronychia, s. cipyaṃ.

Parotis, s. lālādhāraḥ.

Paroxysm, s. vegaḥ saṃ-ā-vegaḥ āveśaḥ ākramaḥ; 'p. of rage' krodhāveśaḥ; 'in a p. of rage' krodhāveśavaśāt.

Parricide, s. pitṛ-hatyā-vadhaḥ-ghātaḥ.
     (2) pitṛhan m., pitṛghātin m., pitṛghnaḥ.
     -al, a. pitṛhan.
     (2) pitṛvadhātmaka.

Parrot, s. śukaḥ kīraḥ kiṃkirātaḥ vakratuṃḍaḥcaṃcuḥ.

Parry, v. t. ni-vṛ c., parihṛ 1 P, prati han 2 P.

Parse, v. t. (padāni) bhaṃj 7 P, chid 7 P.
     -ing, s. padabhaṃjanaṃ-chedaḥ.

Parsimony, s. alpa-mita-vyayaḥ.
     -ious, a. alpa-mita-vyayin kṛpaṇa vyayaparāṅmukha (khī f.), dṛḍhabaddha-muṣṭi.
     -iously, adv. kārpaṇyena mitavyayena.
     -iousness, s. See(s.).

Parsley, s. ajamodā.

Parson, s. grāmapurohitaḥ grāmopādhyāyaḥ grāmaguruḥ.
     -age, s. grāmagurugṛhaṃ.

Part, s. vi- bhāgaḥ aṃśaḥ khaṃḍaḥ-ḍaṃ śakalaḥ-laṃ lavaḥ vi- dalaṃ bhinnaṃ kalā.
     (2) pra- deśaḥ ekadeśaḥ avayavaḥ aṃgaṃ.
     (3) (Allotted) vi- bhāgaḥ aṃśaḥ uddhāraḥ vaṃṭaḥ.
     (4) karman n., kāryaṃ niyogaḥ dharmaḥ svakartavyaṃ-dharmaḥ; 'perform one's p.' karma nirvah c., niyogamanuṣṭhā 1 P.
     (5) bhūmikā; pātraṃ; 'assignment of p.s' bhūmikākalpanaṃ.
     (6) aṃgaṃ avayavaḥ ghaṭakaḥ ghaṭakāvayavaḥ; 'consisting of 4 P. s' caturaṃgaṃ (balaṃ).
     (7) vāraḥ paryāyaḥ; See Turn. 8 pakṣaḥ.
     (9) saṃbaṃdhaḥ anuṣaṃgaḥ; 'to have a p. in-' saṃbaṃdh-anuṣaṃj -pass.
     (10) (P. -s) mati f., matiguṇaḥ buddhi f., dhīśakti f., See In-
     -tellect; (region) pra- deśaḥ; 'for (on) one's p.' tāvat api; 'for the most p.,' prāyaḥ bahuśaḥ prāyaśaḥ prāyeṇa bhūyiṣṭhaṃ; See Mostly, 'by p. s,' 'in p. s' bhāgaśaḥ aṃśaśaḥ; 'in p.' aṃśataḥ īṣat kiṃcit; 'in good p.' saṃprītamanasā priyaṃ anukūlaṃ prasannaṃ; prasannamanasā; 'in ill p.' ruṣṭa-khinnamanasā; 'in four p. s' caturdhā; 'in many p. s' bahudhā. -v. t. vibhaj 1 U, pari-kḷp c., vibhāgaśaḥ vinyas 4 U, vaṃṭ 10; See Divide. 2 vi-yuj 7 A, 10, viśliṣ c. pṛthak kṛ 8 U, vi-bhid 7 P or c., vicchid 7 P; (the hair) sīmaṃtayati (D.). -v. i. viyuj-vibhid-vicchid -pass., vigam 1 P. viśliṣ 4 P, apa-yā 2 P, apagam.
     (3) vi- -dal 1 P, sphuṭ 6 P, vi-dṝ pass., śakalībhū.
     (4) (With) ā-maṃtr 10 A, āpracch 6 A; tyaj 1 P, kṣip 6 P (place); 'let me now p. with you' anujānīhi māmadhunā gamanāya.
     -ing, a. prāsthānika (kī f.), pra-sthāna-prayāṇa in comp.; 'p. ceremony' prasthānakautukaṃ. -s. viyogaḥ viśleṣaḥ virahaḥ vibhedaḥ.
     (2) vi-apa-gamaḥ prasthānaṃ prayāṇaṃ apa-yānaṃ; 'p. of the hair' sīmaṃtaḥ sīmaṃtaracanaṃ.
     -ly, adv. aṃśataḥ bhāgataḥ kiṃcit īṣat stokaṃ kiyat alpaṃ stokāṃśena khaṃḍataḥ.
     -Partake, v. aṃśabhāj -a. bhū 1 P, aṃśaṃ-bhāgaṃ-grah 9 U or hṛ 1 P, bhaj 1 A, aṃśaṃ bhaj bhāgin -a. bhū; See Share. 2 bhuj 7 A, sev 1 A.
     -er, s. aṃśin m., bhāgī aṃśa-bhāga-grāhī-hārī-haraḥ saha-bhākbhogin bhuj-bhāj -in comp.
     -Partial, a. avyāpaka asārvatrika-āṃśika (kī f.). asamagra asaṃpūrṇa asakala ekadeśa-khaṃḍa- in comp.; 'p. eclipse' khaṃḍagrāsaḥ; 'p. rent' ekadeśacchidraṃ.
     (2) pakṣapātin pakṣasnehin pakṣānukūla pakṣānurāgin ekadeśīya sapakṣapāta saṃgin asamadṛṣṭi asamadarśin.
     -ity, s. pakṣapātaḥ pakṣapātitā pakṣasnehaḥ-ānukūlyaṃanurāgaḥ asamatā asamadṛṣṭi f. -buddhi f., saṃgaḥ.
     (2) snehaḥ anurāgaḥ praṇayaḥ preman m. n.; 'speak without any p.' madhyasthatāṃ gṛhītvā bhaṇa (M. 3).
     -ly, adv. aṃśataḥ asamagraṃ asakalaṃ asaṃpūrṇaṃ kvacit kvacit; asarvatra khaṃḍataḥ ekadeśe īṣat stokaṃ khaṃḍa-ekadeśa- in comp.; 'p. broken' khaṃḍabhagna; See Partly. -Participate, v. t. bhāgaṃaṃśaṃ-grah 9 U, saṃvibhaj 1 U.
     -ion, s. aṃśabhāga-grahaṇaṃ saṃvibhāgaḥ sahabhogaḥ-bhukti f.
     -Participant, a., s. bhāgin aṃśin; See Partaker. -Particle, s. kaṇaḥ aṇuḥ lavaḥ kṣudrāṃśaḥ kaṇikā leśaḥ kalā paramāṇuḥ.
     (2) nipātaḥ avyayaḥ-yaṃ.
     -Partition, s. pari-cchedaḥ viyojanaṃ.
     (2) vi- bhāgaḥ vibhāgakalpanaṃnā vibhajanaṃ vaṃṭanaṃ vyaṃśanaṃ.
     (3) vyavacchedanaṃ bhitti f., vyavadhā-dhānaṃ koṣṭhaḥ saṃdhiḥ. -v. t. vicchid 7 P, vibhaj 1 U, aṃśāṃśi dā 3 U; See (v. t.).
     -Partner, s. aṃśin m., bhāgī samāṃśī sahabhogī-bhāgī; saṃgī sahāyaḥ sahakārī saṃbhūyakārī saṃsargī anuṣaṃgī; 'p. of joys and sorrows' samaduḥkhasukhaḥ (S. 3).
     2 Husband, Wife, q. v.
     -ship, s. sahakāritā saṃbhūyakāritvaṃ samāṃśitā saṃbhūyasamutthānaṃ.

Parterre, s. puṣpavāṭī-ṭikā kusumākaraḥ.

Participle, s. kṛdaṃtaḥ; 'present p.' śatṛ śānac; 'past p.' niṣṭhā; 'potential passive p.' kṛtyaḥ (all being names of terminations).

Parti(y)coloured, a. See under Party.

Particular, a. viśiṣṭa sviśeṣa viśeṣaka ava-pari-cchedaka viśeṣa in comp.
     (2) vyakta vibhinna vivikta uddiṣṭa pṛthagātmaka amuka in comp.
     (3) avyāpaka anautsargika (kī f.); viśiṣṭa not General q. v.
     (4) asādhāraṇa (ṇī f.), asāmānya lokottara aprākṛta (tī f.).
     (5) vilakṣaṇa apūrva.
     (6) sūkṣma sūkṣmadṛṣṭi sūkṣmadarśin 'at a p. time' viśiṣṭasamaye samayaviśeṣe; 'a p. rule' viśeṣavidhiḥ; 'he is very p. about his dress' veṣakriyāyāṃ so'tīva sūkṣmadṛṣṭiḥ. -s. viśeṣaḥ ava-pari-cchedaḥ; 'give p. s of the man' tasya narasya viśeṣaṃ brūhi; 'he told all the p. s of the battle' yuddhaṃ sa vistareṇa avarṇayat akhilaṃ yuddhavṛttāṃtaṃ akathayat; 'in p.' viśeṣataḥ viśeṣeṇa.
     -ity, s. viśeṣanirdeśaḥ kathanaṃ ekaikaśaḥ nirdeśaḥ.
     (2) asāmānyatā avyāpakatvaṃ.
     (3) pārthakyaṃ bhinnatā vyakti f., viśiṣṭatā.
     (4) vivaraṇaṃ vistaraḥ.
     -ly, adv. viśeṣataḥ savi-śeṣaṃ pradhānataḥ.
     (2) vistareṇa savistaraṃ; sūkṣmatayā atisūkṣmaṃ.
     (3) pṛthak avayavaśaḥ ekaikaśaḥ.
     -Particularize, v. t. viśiṣ 7 P, ekaikaśaḥ nirdiś 6 P or abhi-dhā 3 U, savi-śeṣaṃ varṇ 10 or kath 10, vyavacchid 7 P.
     -ation, s. viśeṣavarṇanaṃ-nā viśeṣa-nirdeśaḥkathanaṃ vyavacchedaḥ.
     -ed, a. viśeṣita ekaikaśaḥ nirdiṣṭa vyavacchinna.

Partridge, s. tittiraḥ-riḥ cakoraḥ-rakaḥ.

Parturient, a. āsannaprasavā prāptaprasavavedanā.
     -Parturition, s. prasavaḥ jananaṃ janman n., utpatti f.

Party, s. pakṣaḥ; 'one's own p.' sva-ātmapakṣaḥ; 'of one's p.' svapakṣāvalaṃbin svapakṣapātin; 'of the opposite p.' vi-prati-pakṣaḥ.
     (2) saṃsargaḥ sapakṣāṇāṃ gaṇaḥ-saṃghaḥ kṛtasaṃsargā janāḥ śākhā pakṣaḥ.
     (3) gaṇaḥ samūhaḥ dalaṃ saṃghaḥ vṛṃdaṃ maṃḍalaṃ gulmaḥ-lmaṃ paṃkti f.
     (4) arthin m., pratyarthī vādī prativādī.
     (5) sabhā samājaḥ paṃktiḥ f., gaṇaḥ; 'dinner (convivial) p.' sagdhi f., saha-saṃ-bhojanaṃ; sapīti f., tulyapānaṃ (drinking p.).
     (6) viśiṣṭajanaḥ vyakti f., vivakṣitapuruṣaḥ.
     (7) saṃbaṃdhin m., anuṣaṃgī bhāgī aṃśī sahakārī sahāyaḥ; 'a p. to a plot' kūṭasahāyaḥ. -a. pākṣika(kī f.), pakṣa in comp. by (s.); 'p.-coloured' citravicitra nānāvarṇa-raṃga vicitra; 'p. -man' pakṣapātin m. pākṣikaḥ; 'p.-spirit' pakṣapātaḥ; See Par-
     -tiality; 'p.-wall' bhitti f., saṃdhiḥ; kuḍyaṃ.
     -Partisan, s. pakṣapātī pakṣāvalaṃbī pakṣyaḥ ekapakṣaḥ sapakṣaḥ sahotthāyī anu- saṃgī pārśva(rśvi)kaḥ pakṣadharaḥ.
     -ship, s. pakṣapātaḥgrahaṇaṃ-avalaṃbanaṃ.

Parvenu, s. See Upstart.

Pasquinade, s. niṃdātmako lekhaḥ upahāsalekhaḥ.

Pass, v. t. ati-vyati-i 2 P, atikram 1 U, 4 P; 'they two p. ed each other' parasparamatītya-ullaṃghya-tau nirgatau; tṝ 1 P, saṃut-niḥ-- ut- laṃgh 1 A, 10, pāraṃ gam 1 P, atigam; 'p. ed his examination' parīkṣāpāraṃ gataḥ parīkṣāmuttatāra.
     (2) (Time) gam c. (gamayati) nī 1 P, ati-vah c., kṣai c. (kṣapayati) yā c. (yāpayati); 'he with difficulty p. ed eight years' tenāṣṭau pari-gamitāḥ samāḥ kathaṃcit (R. VIII. 92); 'p. ing (staying for) three nights' tisro vasatīruṣitvā (R. VII. 33).
     (3) saṃ- car-l c., saṃkram c.
     (4) niṣpad c., vyava-sthā c. (sthāpayati) sidh c. (sādhayati); saṃ-anu-man 4 A, parigrah 9 P (bill &c.); 'p. sentence' nirṇayaṃ dā 3 U, daṃḍaṃ ādiś 6 P.; 'this p. es conception' vicāraviṣayātikrāṃtametat dhiyaḥ pathi na vartate. -v. i. gam i-yā- 2 P, cal-car 1 P, pra- sṛ 1 P, ati-vyati-i atikram; 'let it p. now' tiṣṭhatu tadadhunā yātu kimanena.
     (2) pra-cal-i pracalita -a. bhū 1 P, pra-sṛ pracalībhū.
     (3) sidh 4 P, niṣpannī-siddhībhū anu-saṃ-man pass.; parigrah pass.
     (4) upa- saṃkram saṃcar.
     (5) saṃvṛt 1 A, samā-pad 4 A, saṃ- bhū ā-pat 1 P, ghaṭ 1 A; See Happen, Occur. -away, ati-vyati-i gam yā atikram ativṛt.
     (2) pra- naś 4 P, pra-vi-lī 4 A, tirobhū kṣi pass., kṣar 1 P.
     -by, atikram ati-i aticar ullaṃgh.
     (2) upekṣ 1 A, na gaṇ 10, tyaj 1 P, apās 4 U; See Neglect.
     -for, Ex. by denominatives; eraṃḍopi drumāyate 'p. es for a tree'; man-gaṇ-pass.; 'he p. s for a learned man' paṃḍita iti manyate (janaiḥ).
     -into, niviś-praviś- 6 P. -off, apa-i apa-yā-gam vigam. -(v. t.) vi-bhū c., saṃdṛś c., ākal 10; 'tried to p. the matter off with a joke' taṃ vṛttāṃtaṃ parihāsamiva gaṇayituṃ-ākalayituṃ-yete; hṛdayavallabho'bhilikhya kāmadevavyapadeśena sakhīpurato'pahnataḥ (Rat. 2) 'p. ed off the picture of her beloved upon her friend as that of Cupid.'
     -on, pra-vṛt pra-yā-gamsṛ.
     -over, upekṣ utsṛj 6 P, tyaj na gaṇ laṃgh ati-i-atikram atikramya gam tṝ; See (v. t.); aṃtarayati (D.), madhyamāṃbāvṛttāṃtoṃ'tarita āryeṇa (U. 1) 'is p. ed over' &c.; oft. by sthā ās 2 A with tāvat; 'let us p. over this sad tale' tiṣṭhatu-āstāṃ-tāvadayaṃ duḥkhavṛttāṃtaḥ.
     -through, nirbhid 7 P, praviśya nirgam; (throughts &c.) See Occur. -s. saṃkaṭaṃ saṃkramaḥ saṃcaraḥ saṃkaṭa or saṃbādha-pathaḥ or mārgaḥ durgasaṃcaraḥ
     (2) darī vidaraḥ raṃdhraṃ.
     (3) (Passport) anujñā anumati f., anujñāpatraṃ mudrā; 'why do you leave the camp without (taking) a p.' kimarthamagṛhītamudraḥ kaṭakānniṣkrāmasi; 'without a p.' amudrālāṃchitaḥ (Mu. 2).
     (4) prahāraḥ āghātaḥ tāḍanaṃ.
     (5) daśā avasthā sthiti f., durdaśā durgati f., kaṣṭaṃ kṛcchraṃ kaṣṭāvasthā.
     -able, a. gamya tārya sugama ullaṃghya; 'not p.' durgama agamya.
     (2) sahya soḍhavya upekṣaṇīya viguṇa.
     -age, s. gamanaṃ taraṇaṃ yānaṃ; 'p. through the world' lokayātrā saṃsārapathaḥ 'p. to and fro' gamanāgamanaṃ yātāyātaṃ.
     (2) mārgaḥ; See Way.
     (3) saṃkramaḥ saṃcāraḥ atikramaḥ pāragamanaṃ ullaṃghanaṃ; See (s.).
     (4) gamana-saṃkramaṇa-kālaḥ.
     (5) saṃcaraḥ saṃkramaḥ durgasaṃcaraḥ.
     (6) gamanādhikāraḥ anujñā- patraṃ- mudrā; See Pass. 7 vacanaṃ sthānaṃ sthalaṃ deśaḥ.
     (8) vṛttaṃ bhūtaṃ vṛttāṃtaḥ; 'p.-money' ātā(ta)raḥ taramūlyaṃ-paṇyaṃ tārikaṃ tāryaṃ.
     -ed, a. atīta gata saṃkrāṃta vīta tīrṇa siddha.
     (2) (As excrement) uccārita hanna gūna.
     -er, s. (p.-by), pathikaḥ adhvagaḥ pāṃthaḥ; See Traveller.
     -ing, s. taraṇaṃ gamanaṃ calanaṃ. -a. gāmin yāyin in comp.
     (2) atikrāmaka.
     (3) uttama parama śreṣṭha viśiṣṭa. -adv. atīva atimātraṃ nitāṃtaṃ ati pr., atiśaya in comp.
     -Pas-
     -senger, s. taraḥ taritṛ m., uttaraṇakṛt.
     (2) nau or pota-gāmī or yāyī.
     (3) pathikaḥ yātrikaḥ pāṃthaḥ; See Traveller. -Past, a. gata atīta bhūta vyatīta atikrāṃta vṛtta parokṣa; 'p. time' bhūtakālaḥ.
     (2) pūrva pūrvatana (nī f.); 'in p. times' purā pūrvaṃ purākalpe.
     (3) siddha niṣpanna samāpta kṛta. -s. bhūtaṃ atītaṃ samatītaṃ atikrāṃtaṃ gata-atīta-bhūta-kālaḥ. -prep., ati pr., atīta atikrāṃta naṣṭa hīna in comp., a-nir -pr.; 'p. cure' asādhya nirupacāra; 'p. the range of sight' cakṣurviṣayātikrāṃta nayanapathātīta; 'p. all shame' nirlajja naṣṭa-tyakta-lajja; 'p. human strength' atimānuṣaśakti; See Beyond also.

Passible, a. vedanakṣama.

Passion, s. bhāvaḥ vikāraḥ vikṛti f., vṛtti f., rāgaḥ rasaḥ mano-vikāraḥ-dharmaḥ-bhāvaḥ-vṛttiḥrāgaḥ iṃdriyavṛttiḥ.
     (2) iṃdriyaṃ; 'the p. s' iṃdriyāṇi iṃdriyavargaḥ 'subduing the p. s' iṃdriyanigrahaḥ; 'p. of love' kāmavikāraḥ śṛṃgārabhāvaḥ; 'void of p. s' vītaraga virakta; 'absence of p. s' virāgaḥ virakti f.
     (3) prakopaḥ saṃraṃbhaḥ krodhaḥ roṣaḥ amarṣaḥ ut-saṃ-tāpaḥ; caṃḍatā ugratā kṣobhaḥ vyā-saṃkṣobhaḥ citta-kṣobhaḥ-tāpaḥ-vegaḥ.
     (4) lālasā lobhaḥ lolupatā autsukyaṃ utkaṃṭhā utkaṭecchā gāḍhābhilāṣaḥ vyasanaṃ āsakti f.; 'quality of (tendency to) p.' rajoguṇaḥ rajas n.
     (5) kāmaḥ madanaḥ smaraḥ kāmavikāraḥ smaramohaḥ rajaḥ rajovṛttiḥ madaḥ kāmukatvaṃ abhilāṣaḥ anurāgaḥ; See Love, Lust. 6 duḥkhānubhavaḥ duḥkhabhogaḥ.
     (7) sahanaṃ karmāśrayatā grahaṇaṃ.
     -ate, a. krodhana kopana krodhila śīghrakopin sulabhakopa saṃraṃbhin sasaṃraṃbha roṣa-kopa-krodha-śīla amarṣaṇa roṣaṇa krodhiṣṭha caṃḍa-pitta-svabhāva āveśavat caṃḍa uttāpa-saṃtāpa-śīla tigma uṣṇa.
     (2) tīvra tīkṣṇa ugra atyutkaṭa uccaṃḍa prakhara ati-rikta parama nitāṃta gāḍha utkaṭa; 'p. love for gambling' dyūte gāḍhābhiniveśaḥ 'p. lover of music' nitāṃtaṃ saṃgītapriyaḥ.
     (3) rāgayukta vikārādhīna sarāga rāgānvita utkaṃṭhita sānurāga rajoguṇin kāmārta; 'a p. woman' bhāminī kopanā.
     -ately, adv. sakopaṃ sakrodhaṃ sasaṃraṃbhaṃ sāmarṣaṃ.
     (2) caṃḍhaṃ atyutkaṭaṃ tīkṣṇaṃ balavat.
     (3) sarāgaṃ sānurāgaṃ rāgapūrvaṃ.
     -ateness, s. caṃḍasvabhāvaḥ sulabhakopitvaṃ roṣaṇatā &c.
     -less, a. virakta rāgahīna śāṃta-vīta-rāga niḥsaṃga.

Passive, a. karmavācyaṃ (p. voice); 'impersonal p.' bhāvavācyaṃ.
     (2) sahana sahiṣṇu sahanaśīla-vṛtti-dharmaka titikṣu anivāraka; oft. ex. by sah 1 A.
     (3) niśceṣṭa niṣkriya apravartaka karmāśraya karmapātra.
     -ly, adv. sahiṣṇutayā niśceṣṭaṃ apratikāreṇa.
     -ness, s. sahanaśīlaṃ-dharmaḥ-vṛttiḥ sahiṣṇutā.
     (2) niśceṣṭatā karmāśrayatā karmapātratā.

Passport, s. See Pass, s.
     3.

Paste, v. t. (udapeṣaṃ) vi- lip 6 P, baṃdh 9 P, āsaṃj c. -s. udapeṣaḥ jalapeṣaḥ; 'p.-board' saṃsṛṣṭapatraṃ.

Pastern, s. aśvakhurasaṃdhiḥ.

Pastime, s. krīḍā vinodaḥ līlā keli f., vihāraḥ khelā khelanaṃ vilāsaḥ kautukaṃ.

Pastor, s. avi-ajā-pālaḥ meṣapālaḥ.
     (2) ācāryaḥ guruḥ upādhyāyaḥ.
     -al, a. Ex. by (s.) in comp.; 'p. life' avipālavṛtti f.; 'p. duties' dharmakāryāṇi; 'p. office' ācāryakarma. -s. 'p. poem' gopakāvyaṃ.

Pastry, s. miṣṭānnaṃ āpūpikaṃ piṣṭakāḥ (pl.); 'p. cook' āpūpikaḥ bhakṣyaṃkāraḥ.

Pasture, s. śādvalaṃ śādvala-tṛṇāvṛta-bhūmi f., yavasakṣetraṃ gopracaraḥ.
     (2) tṛṇaṃ yavasaṃ ghāsaḥ paśavyaṃ gavādanaṃ paśubhojanaṃ. -v. i. car 1 P, tṛṇaṃ khād 1 P or bhakṣ 10. -v. i. car c., tṛṇaṃ bhuj c. or khād c.
     -age, s. pracārabhūmiḥ gopracaraḥ.
     (2) śasyaṃ ghāsaḥ yavasaṃ See (s.).

[Page 334]

Pasty, s. māṃsapūpaḥ.

Pat, a. yukta ucita. -adv. yuktaṃ ucitaṃ samyak. -v. t. hastena spṛś 6 P or parāmṛś 6 P; laghu pra-hṛ 1 P or taḍ 10. -s. laghvāpātaḥ laghuprahāraḥ.

Patch, v. saṃ-graṃth 9 P, vastrakhaṃḍān niṣiv 4 P or saṃ-dhā 3 U; 'p. ed up garment' nānākhaṃḍairgrathitaṃ vastraṃ karpaṭaḥ kaṃthā; 'wearing p. ed garment' kaṃthādhārin karpaṭika. -s. khaṃḍaḥ-ḍaṃ śakalaḥ-laṃ vastra-paṭa-khaṃḍaḥ grathitakhaṃḍaḥ; 'p.-work' saṃgraṃthanaṃ khaṃḍa-karman n. kaṃthākaraṇaṃ.
     (2) bhūbhāgaḥ pradeśaḥ bhūmi f., kṣetraṃ.
     -ed, a. saṃgrathita khaṃḍamaya (yī f.), khaṃḍarūpa.

Pate, s. muṃḍaṃ mastakāgraṃ; See Head.

Patent, a. spaṣṭa vyakta sphuṭa suprakāśa suvyakta suspaṣṭa pratyakṣa. -s. asāmānyādhikāraḥ viśiṣṭādhikārapatraṃ.
     -ee, s. asāmānyādhikārin m.

Pater-familias, s. kulapatiḥ kauṭuṃbikaḥ.

Paternal, a. paitṛka (kī f.), paitra (trī f.), pitrya pitṛ in comp., pitrāgata pitṛprāpta; 'p. estate' paitṛkī bhūmiḥ; 'p. aunt' pitṛṣvasā.
     (2) pitranurūpa pitṛtulya-sannibha.
     -ly, adv. pitṛvat piteva pitṛsaṃnibhaṃ.

Paternity, s. pitṛtvaṃ pitṛdharmaḥ.
     (2) prabhavaḥ prasūti f.

Path, s. (P.-way) pathin m., mārgaḥ paddhati f., saraṇi-ṇī f., vartman n., padavi-vī f.; See Way; 'the p. of a planet' kakṣā-kṣaḥ; 'the wrong p.' utpathaḥ kāpathaḥ vimārgaḥ; 'good p.' supathaḥ; 'to seduce from the right p.' utpathaṃ nī 1 P.
     -less, a. niṣpatha agamya durgama.

Pathogenesis, s. roganidānaśāstraṃ.

Pathetic, -al, a. karuṇa hṛdayadrāvin-grāhin hṛdispṛś hṛdayaṃgama karuṇātmaka.
     -ally, adv. karuṇaṃ hṛdayagrāhitayā; 'a speech p. worded' karuṇārthagrathitaṃ vacaḥ
     -Pathos, s. karuṇo rasaḥ kāruṇyarasaḥ karuṇārasaḥ; rāgaḥ rasaḥ kāruṇyaṃ.

Pathology, s. roganidānaśāstraṃ.

Patient, a. kṣamin sahiṣṇu titikṣu sahanakṣamā-śīla sahana kṣamāvat marṣin kṣamāyukta kṣama-saha in comp.
     (2) dhīra śāṃta dhṛtimat; 'very p.' bahusaha; 'p. of labour' kleśasaha-kṣama; 'to be p.' sah 1 A, kṣam 1 A; See Endure. -s. āturaḥ rugṇaḥ rogin m.
     -ly, adv. kṣāṃtyā kṣamāpūrvaṃ dhīratayā.
     -Pa-
     -tience, s. kṣamā titikṣā kṣāṃti f., sahiṣṇutā.
     (2) dhīratā praśāṃti f., dhṛti f., dhairyaṃ utsāhaḥ.

Patio, s. aṃgaṇaṃ-naṃ.

Patriarch, s. kulapatiḥ ādi-mūla-puruṣaḥ.
     (2) vṛddha-guru-janaḥ.
     -al, a. (s.) in comp.

Patrician, s. kulīnaḥ abhijātaḥ kulīnajanaḥ śiṣṭaḥ. -a. kulīna śiṣṭa sadvaṃśaja abhijāta.

Patricide, s. See Parricide.

Patrimony, s. paitṛkarikthaṃ-dhanaṃ gotradhanaṃ paitṛkaṃ dāyaḥ pitrāgatadhanaṃ.
     -ial, a. pitṛprāpta-āgata dāyalabdha paitṛka (kī f.).

Patriot, s. svadeśānurāgin m.; svadeśahitaparāyaṇaḥ svadeśābhimānin m. svadeśabhaktaḥ.
     -ic, a. svadeśānurāgin svabhūmyanurakta svadeśābhimānin svadeśabhakta-āsakta.
     -ically, adv. svadeśahitecchayā.
     -ism, s. svadeśaprīti f. anurāgaḥ janmabhūmivātsalyaṃ svadeśābhimānaḥ.

Patrol, v. i. (rakṣaṇārthaṃ) rātrau parikram 1 U, 4 p or paribhram 1, 4 P. -s. rakṣiṇaḥ nāgarikāḥ (pl.), rakṣakaḥ rakṣin m., rātripari-caraḥ.

Patron, s. saṃbhāvayitṛ m., pālakaḥ upakārakaḥ. saṃvardhakaḥ āśrayaḥ puraskartṛ m., rakṣakaḥ śaraṇaṃ; nāthaḥ poṣakaḥ piṃḍadaḥ.
     -age, s. saṃbhāvanā āśrayaḥ sāhāyyaṃ anugrahaḥ upakāraḥ pālanaṃ poṣaṇaṃ rakṣaṇaṃ saṃvardhanaṃ avalaṃbaḥ puraskāraḥ.
     -al, a. rakṣaka vardhaka.
     -ize, v. t. saṃ-bhū c., āśrayaṃ dā 3 U, prati-anu-pā c. (pālayati) anugrah 9 P, avalaṃb 1 A, saṃvṛdh c.; oft. by (s.) with bhū 1 P.
     -less, a. nirāśraya anātha aśaraṇa niravalaṃba nirādhāra.

Patronymic, s. paitṛkanāman n., gotranāma apatyavācakaḥ; 'chapter treating of Taddhita p. terminations' taddhitāpatyādhikāraprakaraṇaṃ.

Patten, s. kāṣṭhapādukā.

Patter, v. i. paṭapaṭāyate (D.). -s. paṭapaṭāśabdaḥ.

Pattern, s. ādarśaḥ nidarśanaṃ upamā pratimā pratirūpaṃ-kṛti f.
     (2) ākāraḥ rūpaṃ saṃskāraḥ; See Model.

Paucity, s. alpatā stokatā ex. by 'few' q. v.

Paunch, s. piciṃḍaḥ udaraṃ jaṭharaḥ-raṃ tuṃdaṃ laṃbodaraṃ; 'having a p.' laṃbodara tuṃdin piciṃḍila; See Corpulent. -v. t. ni-raṃtrīkṛ 8 U.

Pauper, s. anāthaḥ akiṃcanaḥ daridraḥ bhikṣuḥ bhikṣājīvin; See Beggar, Poor. -ism, s. bhikṣāvṛtti f., bhaikṣyājīvaḥ bhaikṣyaṃ.

Pause, v. i. vi-up-ram 1 P, nivṛt 1 A; viśram 4 P, śam 4 P, vicchid pass.; 'p. upon' saṃ- ciṃt 10; See Consider. -s. virāmaḥ virati f., nivṛtti f., vicchedaḥ viśrāmaḥ pra-upa-śamaḥ.
     (2) aṃtaraṃ vyavadhānaṃ avakāśaḥ aṃtarālaṃ.
     (3) avasānaṃ yatiḥ (in poetry).

Pave, v. t. prastaraiḥ-iṣṭakābhiḥ-khac 10 (khacayati) or āstṝ 9 U, -stṛ 5 U, (bhūmiṃ) nibaṃdh 9 P.
     -er, s. śilāstaraṇakṛt m.
     -ment, s. kuṭṭimaḥ-maṃ nibaddhā bhūḥ śilāstaraḥ-phalakaṃ.

Pavilion, s. maṃḍapaḥ-paṃ paṭamaṃḍapaḥ-vāsaḥ; See Tent.

Paw, s. pādaḥ sanakhaḥ pādaḥ.
     (2) hastaḥ karaḥ capeṭaḥ. -v. pādena-khureṇa (bhūmiṃ) abhihan 2 P or vilikh 6 P.
     (2) kareṇa spṛś or parāmṛś 6 P.

Pawn, v. t. nikṣip 6 P, nyas 4 U, ā-dhā e U, nyāsīkṛ 8 U, ādhīkṛ. -s. nyāsaḥ nikṣepaḥ ādhiḥ baṃdhakaḥ paṇaḥ; See Pledge.
     (2) (At chess) śā(sā)raḥ-riḥ; 'p.-broker' nikṣepavyavasāyin m.

Pay, v. t. 3 U, 1 P.
     (2) saṃ-pad c., saṃpṝ c., sādh c.; (a person) vetanaṃ-mūlyaṃ-dā; (debt) pari- śudh c., apākṛ 8 U, apavṛj 10, pratikṛ; 'p. for' nistṝ 1 P, niṣkṛ; 'he paid for the book' tasya pustakasya mūlyaṃ sa dadau; 'they paid for their offence with their lives' jīvitavyayena svāparādhasya niṣkrayaḥ kṛtaḥ; See Cost. -s. vetanaṃ bhṛti f., mūlyaṃ nirveśaḥ; See Hire; 'p.-day' vetanadānadivasaḥ; 'p.-master' vetanādhyakṣaḥ.
     -ee, s. pari- grahītṛ m.
     -er, s. dātṛ m. śodhakaḥ.
     -ment, s. dānaṃ śodhanaṃ nirākaraṇaṃ nistāraḥ sādhanaṃ; 'p. of a debt' ṛṇamukti f. -śodhanaṃ ānṛṇyaṃ.

Pea, s. kalāyaḥ sa(sā)tīnakaḥ satīlakaḥ hareṇuḥ reṇukaḥ.

Peace, s. saṃdhiḥ saṃdhānaṃ; 'to make p.' saṃ-dhā 3 U.
     (2) śamaḥ pra-upa-śamaḥ-śāṃti f., nirvṛti f., svāsthyaṃ svasthatā śāṃtatā sukhaṃ; nirudvegaḥ upaplavābhāvaḥ.
     (3) aikyaṃ sakhyaṃ maitrī avirodhaḥ saṃvādaḥ.
     (4) maunaṃ tūṣṇīṃbhāvaḥ; 'p. of mind' svāsthyaṃ cittaprasādaḥ manaḥśāṃtiḥ; 'hold p.' tūṣṇīṃ bhū vācaṃ yam 1 P, maunībhū; 'p.-maker' saṃdhātṛ m. 'p.-offering' śāṃtihomaḥ. -interj. śāṃtaṃ tūṣṇīṃ bhava.
     -able, a. pra- śāṃta śāṃtaprakṛti-svabhāva akṣubdha prasanna nirākula avyagra anudvigna svastha.
     (2) śāṃtipriya yuddha-kalaha-vimukha (khī f.).
     -ableness, s. śāṃtatā svāsthyaṃ.
     (2) yuddhadveṣaḥ kalahavimukhatā.
     -ful, a. pra- śāṃta nirupadrava nirupaplava niṣkaṃṭaka vigrahasaṃgrāma-hīna.
     (2) (Life &c.) nirvṛta svastha nirudvega sukha in comp.; See Peaceable.
     -fully, adv. śāṃtaṃ nirudvegaṃ svasthaṃ śāṃtaprasanna-cetasā.
     (2) yuddhaṃ vinā sāmnā sāmopāyena.

Peacock, s. mayūraḥ nīlakaṃṭhaḥ śikhaṃḍin m., śikhī barhī barhiṇaḥ śikhāvalaḥ kekī bhujaṃgabhuk kalāpī meghanādānulāsī pracalākī; 'p.' s tail' śikhaṃḍaḥ barhaḥ picchaṃ kalāpaḥ; 'p.' s creat' śikhā cūḍā; 'eye in the tail' caṃdrakaḥ; mecakaḥ; 'p.' s cry' kekā.
     -Peafowl, s. mayūraḥ-rī mayūrajāti f.
     -Peahen, s. mayūrī śikhaṃḍinī barhiṇī.

Peak, s. śikharaḥ-raṃ śṛṃgaṃ kūṭaḥ-ṭaṃ sānu m. n., cūḍā kakudaḥ-daṃ parvatāgraṃ.
     (2) (Generally) agraṃ śikharaṃ śikhā cūḍā.
     -ed, a. śikharin śṛṃgin sakūṭa kakudmat.
     (2) tīkṣṇāgra śūcyagra.

Peal, s. dhvaniḥ ravaḥ ni- nādaḥ mahādhvaniḥ nirghoṣaḥ; See Noise; 'p. of thunder' ghanagarjitaṃ meghanirghoṣaḥ stanitaṃ; 'p. of bells' ghaṃṭānādaḥ kvaṇitaṃ. -v. i. nad svan kvaṇ dhvan 1 P; stan garj 1 P (of thunder)

Pearl, s. muktā muktāphalaṃ mauktikaṃ śuktijaṃ; 'p.-shell' śukti f., muktāsphoṭaḥ śuktikā muktāgāraṃ.
     -y, a. muktāmaya (yī f.), muktāpūrṇa.
     (2) muktopama muktābha.

Peasant, s. kṛṣakaḥ kṛṣīvalaḥ kṣetrikaḥ grāmyaḥ grāmīṇaḥ jānapadaḥ; See Farmer.
     -ry, s. kṛṣīvalāḥ kṛṣakavargaḥ.

Pease, s. pl. See Pea.

Pebble, s. upalaḥ dṛṣatkaṇaḥ cūrṇakhaṃḍaḥ śarkarākhaṃḍaḥ.
     -y, pracuropala upalasaṃkīrṇa śarkarila saśarkara śārkarīya.

Peccable, a. pāpavaśa-adhīna.

Peccadillo, s. skhalitaṃ alpa or kṣudra-doṣaḥ or aparādhaḥ.

Peccant, a. pāpin aparādhin doṣin sadoṣa pāpaśīla.
     (2) duṣṭa dūṣita vikṛta.
     -Peccancy, s. vikāraḥ doṣaḥ.

Peccavi, s. doṣasvīkāraḥ.

Peck, v. (caṃcupuṭena) abhihan 2 P, tud 6 P, pra-hṛ 1 P, vi- likh 6 P, daṃś 1 U, tuṃḍena khaṃḍ 10, caṃcuprahāraṃ kṛ 8 U, caṃcuprahāreṇa jajarīkṛ.
     (2) (Grain) caṃcvā grah 9 U or ā-dā 3 A or lih 2 U; 'p. at' satataṃ prahṛ 1 P, niṃd 1 P; See Censure. -s. droṇapādaḥ.
     -er, s. pratudaḥ.

Pectoral, a. urasya.
     (2) kāsaghna (ghnī f.). -s. kāsaghnaṃ kapha-śleṣma-ghnaṃ.

Peculate, v. i. chalena ātmasātkṛ 8 U or gras 1 A, or muṣ 9 P or apahṛ 1 P.
     -ion, s. chalena apahāraḥ grasanaṃ moṣaṇaṃ.
     -or, s. moṣakaḥ.

Peculiar, a. viśeṣa in comp.; viśiṣṭa asādhāraṇa (ṇī f.), asāmānya avyāpaka; ātmīya svīya; See Particular. -s. asādhāraṇadhanaṃ svīyaṃ dhanaṃ.
     -ity, s. viśeṣadharmaḥ-lakṣaṇaṃ-cihnaṃ-guṇaḥ viśeṣaḥ dharmaḥ guṇaḥ.
     -ly, adv. viśeṣataḥ viśeṣeṇa saviśeṣaṃ.

Pecuniary, a. artha-dhana-dravya-in comp.; 'p. loss' arthahāniḥ; 'p. difficulty' arthakṛcchraṃ.
     (2) dhana-dravya-rūpa arthātmaka.

Pedagogue, s. bālaśikṣakaḥ-pāṭhakaḥ.
     (2)
     Pedant, q. v.

[Page 336]

Pedal, a. pādaviṣayaka pādasaṃbaṃdhin.

Pedant, s. paṃḍitaṃmanyaḥ paṃḍitamānin m., vidyāgarvitaḥ.
     -ic, -ical, a. pāṃḍityadarśin samuddhata.
     -ically, adv. vidyābhimānena.
     -ry, s. vidyāvalepaḥ pāṃḍityadarpaḥ daṃbhārthaṃ pāṃḍityadarśanaṃ.

Peddler, s. See Pedler.

Pedestal, s. (staṃbhādeḥ) pādaḥ ādhāraḥ; staṃbhatalaṃ phalakaḥ.

Pedestrian, s. padātiḥ pādacārin m., pa(pā)dagaḥ pādātaḥ; See Foot-soldier. -a. pādaga pādacārin-gāmin pāda in comp.
     -ism, s. pādacāraḥ pādagamanaṃ.

Pedicle, Pedicel, s. maṃjari-rī f.
     (2) vṛṃtaṃ. prasavabaṃdhanaṃ.

Pedicular, a. yūkāpūrṇa.

Pedicure, s pādarogavaidyaḥ.
     (2) pādāvekṣā.

Pedigree, s. vaṃśāvali-lī f., anvayaḥ vaṃśaḥ kulaṃ.
     (2) vaṃśāvalipatraṃ vaṃśacaritaṃ.

Pedler, s. (bhraman) bhāṃḍavāhaḥ kṣudradravyavikrayin m.

Peduncle, s. vṛṃtaṃ prasava-puṣpa-baṃdhanaṃ.

Peel, s. tvac f., valkaṃ carman n., śalkaṃ. -v. t. tvacaṃ apa-nī 1 P or niṣkṛṣ 1 P or nirhṛ 1 P, tvacayati (D.), nistvacīkṛ 8 U, tvakṣ 1 P. -v. i. nistvacībhū 1 P.
     -ing, s. tvakṣaṇaṃ tvagniṣkarṣaḥ.

Peep, v. i. jālamārgeṇa dṛś 1 P or vīkṣ 1 A, pracchannaṃ īkṣ sūkṣmaṃ nirūp 10; jālāṃtarapreṣitadṛṣṭiranyā (R. VII. 9) 'another p. ing through a window.'
     (2) śanaiḥ ud-gam 1 P or ud-i 2 P or pra-nir-bhā 2 P, prakāś 1 A, dṛś-lakṣ-pass., prāduḥ-āviḥ-bhū 1 P.
     (3) viru 2 P, kūj 1 P. -s. jālamārgeṇa vīkṣaṇaṃ sūkṣmanirūpaṇaṃ-vīkṣaṇaṃ-dṛṣṭiḥ f.
     (2) pūrvaprathama-darśanaṃ-ālokaḥ-prakāśanaṃ; 'p.-hole' jālamārgaḥ-raṃdhraṃ sūkṣmaraṃdhraṃ jālāṃtaraṃ.

Peer, s. vayasyaḥ sahāyaḥ tulyaḥ tulya-samapadasthaḥ.
     (2) kulīnaḥ abhijātaḥ śiṣṭajanaḥ. -v. i.
     Appear, q. v.
     2 Peep, q. v.
     -er, s. sūkṣmanirūpakaḥ.
     -ess, s. kulīnā.
     -less, a. atula anupama apratima; See Matchless.

Peevish, a. piśuna pratīpa vakra vakra-vāmaśīla duḥśīla karkaśa rūkṣabhāva duṣṭaprakṛti.
     (2) kalahapriya kopana.
     -ly, adv. pratīpaṃ vakrabhāvena.
     -ness, s. paiśunyaṃ vakrabhāvaḥśīlaṃ rūkṣasvabhāvaḥ duḥśīlatā kārkaśyaṃ.

Peewit, s. See Lapwing.

Peg, s. nāgadaṃtaḥ bhārayaṣṭi f., vihaṃgikā; 'p. of a lute' kūṇikā; 'iron p.' kīlaḥlakaḥ. -v. t. nāgadaṃte avalaṃb c. or baṃdh 9 P.

Pelf, s. anyāyārjitaṃ dhanaṃ.

Pell, s. See Skin, or
     Hide s.

Pellet, s. See Pill.

Pellicle, s. tanutvac f., sūkṣmacarman n., paṭalaṃ puṭaḥ-ṭaṃ.

Pell-Mell, adv. saṃkulaṃ saṃkīrṇaṃ kramaṃ vinā.

Pellucid, a. svaccha nir-vi-mala viśada prasanna śuddha.
     -ity, s.
     ness, s. svacchatā ni-rmalatā vaiśadyaṃ prasādaḥ.

Pelt, v. t. (loṣṭaiḥ) prahṛ 1 P, taḍ 10, abhi- han 2 P, āhan 2 U; 'he was p. ed to death' loṣṭaghātaṃ hataḥ.
     (3) tīvraṃ-balavat-vṛṣ 1 P, dhārāsāreṇa vṛṣ; 'there was a p. ing shower of rain' dhārāsāreṇa mahatī vṛṣṭirbabhūva (H. 3). -s. carman n., dṛti f., kṛtti f.
     (2) prahāraḥ āghātaḥ.

Pelvis, s. vastideśaḥ.

Pen, v. t. likh 6 P, patre niviś c.
     (2) (vraje) ni-ava-rudh 7 U. -s. lekhanī kalamaḥ akṣaratūlikā tūlikā varṇikā (painter's p.).
     (2) vrajaḥ avarodhaḥ; 'cow-p.' gośālā goṣṭhaṃ; 'p.-man' lipijñaḥ lekhakaḥ lekhanakuśalaḥ; 'p.-manship.' lipi f., lekhanavidyā lekhanacāturyaṃ-kauśalaṃ.
     -Pent, (up) a. ni-ava-ruddha; 'p. house' upagṛhaṃ.

Penal, a. daṃḍārha daṃḍanīya daṃḍya.
     (2) daṃḍaviṣayaka.
     -ty, s. daṃḍaḥ nigrahaḥ śāsanaṃ.
     (2) sāhasaṃ artha-dhana-daṃḍaḥ.

Penance, s. tapas n., tapasyā tapaścaryā kṛcchraṃ yamaḥ kāyakleśaḥ; 'imposed p.' prāyaścittaṃ; 'practise: p.' tapaḥ tap 4 A or ācar 1 P, tapasyati (D).

Penchant, s. See Inclination.

Pencil, s. tūlikā tūli f., vartikā īṣikā; lekhanī. -v. t. likh 6 P, vartikayā likh or aṃk 10.

Pendant, s. karṇāvataṃsaḥ kuṃḍalaṃ prālaṃbaḥ lolakaḥ.

Pendent, s. vi- lola cala pralaṃbamāna pralaṃba ālaṃbin ā-pra-laṃbita.

Pending, a. anirṇīta aniścita aniṣpanna; 'p. the decision' yāvannirṇayo na kathyate.

pendulous, a. pra- laṃba laṃbin laṃbita lola.

Pendulum, s. lolakaḥ loladaṃḍaḥ.

Penetrate, v. t. pra-ā-viś 6 P, nir- bhid 7 P, vyadh 4 P, chid 7 P, gāh 1 A (forest &c.); nikhan 1 P.
     (2) vyāp 5 P, murch 1 P, (chāyā na mūrcchati malopahataprasāde darpaṇatale S. 7).
     (3) arthaṃ budh 1 P or jñā 9 U, āśayaṃ grah 9 U.
     -ion, s. praveśaḥśanaṃ vedaḥ-danaṃ vedhaḥ-dhanaṃ.
     (2) vyāpti f., mūrcchanaṃ.
     (3) arthabodhaḥ artha-āśaya-jñānaṃ.
     (4) (Power of p.) grahaṇasāmarthyaṃ kuśāgrasūkṣma-mati f. or buddhi f., tīkṣṇa or sūkṣmabuddhitvaṃ or matitvaṃ vaidagdhyaṃ; 'a man of p.' sūkṣmamatiḥ kuśāgrabuddhiḥ vidagdhaḥ marmajñaḥ mārmikaḥ.
     -ing, -ive, a. praveśaka bhedin vedhin bhedaka.
     (2) vyāpaka vyapin.
     (3) sūkṣma or tīkṣṇa-mati or buddhi kuśāgramati-buddhi vidagdha marmajña marmavedin.

Peninsula, s. dvīpakalpaḥ-lpaṃ.
     -r, a. dvīpakalparūpa; dvīpakalpastha.

Penis, s. liṃgaṃ upasthaḥ śiśnaḥ meḍhraḥ mehanaṃ śephas n., carmadaṃḍaḥ.

Penitent, a. anuśayin anutāpadagdha jātakṛta-anutāpa.
     -ial, a. anutāpajanita anu-śayārthaka paścāttāparūpa.
     -iary, s. prāyaścittāgāraṃ kārāvāsaḥ.
     -ly, adv. sānuśayaṃ sapaścāttāpaṃ.
     -Penitence, s. anutāpaḥ paścāttāpaḥ anuśayaḥ anuśokaḥ; See Repentance.

Pennant, Pennon, s. dhvajaḥ patākā ketuvasanaṃ; See Banner, -Pennate, a. sapakṣa pakṣayukta.

Penny, s. mudrā.
     -Penniless, a. akiṃcana nirdhana; See Poor.

Pensile, a. See Pendent.

Pension, s. (bhūta-pūrva-sevārthaṃ) vṛtti f., vetanaṃ vārṣikaṃ. -v. t. (bhūta-pūrva-sevārthaṃ) vṛttiṃ dā 3 U.
     -er, s. vṛttibhuj m., vṛttibhogin m.

Pensive, a. ciṃtā or dhyāna-para or parāyaṇa saciṃta ciṃtākrāṃta unmanaska udāsīna; 'in a p. mood' saciṃtavṛttyā gaṃbhīraṃ.
     -ly, adv. saciṃtaṃ dhyānapūrvaṃ.
     -ness, s. dhyānaparatā viṣādaḥ khedaḥ.

Pentachord, s. paṃcataṃtrīvādyaṃ.

Pentagon, s. paṃcabhujaḥ.
     -al, a. paṃcakoṇa paṃcabhuja.

Pentangular, a. paṃcakoṇa paṃcāsra.

Penult, s. upāṃtyākṣaraṃ.
     -imate, a. upāṃtya; 'p. letter' upadhā upāṃtyaṃ.

Penumbra, s. khaṃḍacchāyā.

Penury, s. dāridryaṃ nirdhanatā durgati f.
     -ious, a. dīna nirdhana niḥsva; See Poor. 2 kṛpaṇa kṣudra kadarya; See Miserly.

Peon, s. bhṛtyaḥ padātiḥ; See Servant.

People, s. janaḥ lokaḥ prajā (pl. also); janatā deśavāsinaḥ prakṛtayaḥ (pl.); 'country p.' grāmīṇāḥ grāmīyajanaḥ jānapadāḥ; 'common p.' prākṛtāḥ itare-pṛthagjanāḥ sāmānya or prākṛta-janāḥ or lokāḥ.
     (2) vargaḥ gaṇaḥ varṇaḥ janaḥ lokaḥ.
     (3) sevakajanaḥgaṇaḥ parivāraḥ. -v. t. janaiḥ pūr 10 or ākṝ 6 P, vas c.

Pepper, s. marī(ri)caṃ kālakaṃ vellajaṃ kṛṣṇaṃ ūṣaṇaṃ dharmapattanaṃ; 'long p.' pippalī; See under Long. -v. t. avakṝ 6 P.

Pepsin, s. jāṭhararasavikāraḥ.

Peptic, a. pācaka pācana dīpana agnida.

Peracute, a. atitīkṣṇa atitīvra.

Peradventure, adv. kadāpi kadācit daivāt daivavaśāt.

Perambulate, v. t. pari-i 2 P, parikram 1 U, 4 P, paribhram 1, 4 P, paryaṭ 1 P, pari-sṛ-gam 1 P; itastataḥ cal-car 1 P.
     -ion, s. parikramaḥ-maṇaṃ paribhramaṇaṃ paryaṭanaṃ.

Per annum, adv. prativarṣaṃ prativatsaraṃ.

Perceive, v. t. upalabh 1 A, jñā 9 U, vi-bhū c., budh 1 P, grah 9 U, avagam 1 P, ava-i 2 P, anubhū 1 P, vid 2 P; See Know.
     (2) (By the eye) dṛś 1 P, īkṣ 1 A, nirūp 10, ā- lakṣ 10, ālok 1 A, 10; See See. -ed, a. jñāta vidita upalabdha gocara; 'p. by the senses' iṃdriyagocara.
     -er, s. lakṣakaḥ.
     -Perceptible, a. vedya upalabhya pratyakṣa dṛṣṭigocara vyakta parisphuṭa suspaṣṭa; oft. by viṣaya gocara grāhya in comp.; 'p. by the eye' pratyakṣa cakṣurgrāhya dṛṣṭigocara; karṇaviṣaya iṃdriyagocara &c.
     -Perceptibly, adv. pratyakṣaṃ pratyakṣataḥ.
     Perception, s. upalabdhi f., grahaṇaṃ; bodhaḥ avagamanaṃ anubhavaḥ vedanaṃ vibhāvanaṃ jñānaṃ vyakti f.
     (2) (Power of p.) grāhakatvaṃ grahaṇa-vedana-śakti f., viṣayānubhavaḥ caitanyaṃ cicchakti f.
     -Perceptive, -Percipient, a. grahaṇakṣama grāhin grāhaka viṣayagrahaṇasamartha cetana.

Percent, adv. Ex. by uttara in comp; '5 P.' paṃcottaraṃ śataṃ.

Perch, s. vāsayaṣṭi f., saṃḍīnayaṣṭiḥ yaṣṭiḥ daṃḍaḥ. -v. i. adhyās 2 A (with acc.), ni-lī 4 A, niṣad 1 P (with loc.); saṃ-ḍī 1 A (of birds.).

Perchance, adv. See Perhaps.

Percolate, v. i. kaṇaśaḥ-lavaśaḥ sru-kṣar-gal 1 P or syaṃd 1 A. v. t. śudh c., biṃdukrameṇalavaśaḥ sru c. or gal c.
     -ion, s. lavaśaḥ kṣaraṇaṃ-sravaṇaṃ-galanaṃ.

Percussion, s. samāghātaḥ saṃghaṭṭaḥ ā-prati-ghātaḥ.

Perdition, s. ucchedaḥ kṣayaḥ vi-pra-nāśaḥ.
     (2) adhogati f., adhaḥpātaḥ naraka-niraya-pātaḥ; 'p. (ruin) seize thee' (cf. 'Murrain take thee') akaraṇiḥ-ajīvaniḥ-avagrāhaḥ-nigrāhaḥ-te bhūyāt.

Perdue, a. pracchanna gūḍha.

Perdurable, a. cirasthāyin.

Peregrinate, -ion, See Travel.

Peremptory, a. suniścita nirṇīta niyata; aviśaṃkya avaikalpika (kī f.), paricchinna avaśyaka.
     (2) spaṣṭa parisphuṭa suvyakta bhinnārtha; 'p. orde' alaṃghanīyaḥanatikramaṇīyaḥ-ādeśaḥ; 'the command of elderly persons is (to be considered as) p.' ājñā gurūṇāṃ hyavicāraṇīyā (R. XIV. 46).
     (3) dṛḍha-sthira-mati sakṛdvādin dṛḍhasaṃkalpa.
     -ily, adv. suniścitaṃ suvyaktaṃ bhinnārthaṃ suspaṣṭaṃ; dārḍhyena dṛḍhaniścayapūrvaṃ.
     -iness, s. spaṣṭatā dṛḍhaniścayaḥ dṛḍhatā aviśaṃkyatā.

Perennial, a. varṣāvadhi varṣasthāyin
     (2) nitya akṣayya niraṃtara avirata.

Perfect, a. siddha saṃpanna niṣpanna samāpta pariṇata.
     (2) aśeṣa samagra sakala saṃ-pari-pūrṇa samasta avikala akhaṃḍa akṣata anyūna nirdoṣa.
     (3) parama utkṛṣṭa viśiṣṭa uttama; nipuṇa kuśala abhijña pāraṃgata viśārada pravīṇa paripakva saṃpanna.
     (4) (In grammar) lid. -v. t. sādh c., sidh c. (sādhayati) saṃ-niḥ-pad c., pari-saṃ-pūr 10, samāp c., nirvṛt c.; ex. by kṛ 8 U with (a.).
     -er, s. saṃpādakaḥ sādhakaḥ.
     -ion, -ness, s. siddhi f., saṃpannatā samagratā akhaṃḍatā saṃpari-pūrṇatā niṣpatti-samāpti- f.
     (2) pari- pākaḥ pariṇati f., pakvāvasthā utkṛṣṭatā utkarṣaḥ viśiṣṭatā prakarṣaḥ parā koṭiḥ-kāṣṭhā.
     (3) naipuṇyaṃ saṃpannatā kauśalaṃ vijñānaṃ prāvīṇyaṃ.
     (4) guṇaḥ parama-uttama-guṇaḥ viśeṣaḥ pra-ut-karṣaḥ.
     -ive, a. sādhaka saṃpādaka samāpaka siddhikara (rī f.).
     -ly, adv. sarvathā sarvaśaḥ sākalyena; samagraṃ saṃpūrṇaṃ aśeṣataḥ niḥśeṣaṃ.

Perfidy, s. viśvāsaghātaḥ-bhaṃgaḥ-bhedaḥ asatyasaṃghatā pratijñā-samaya-bhaṃgaḥ; śatrusevā kāpaṭyaṃ vaṃcanaṃ-nā.
     -ious, a. asatyasaṃdha viśvāsa or viśraṃbha-ghātin or bhedin bhagnapratijña vaṃcaka śaṭha mithyācāra śatrusevin.
     (2) (Of acts) anārya.
     -iously, adv. viśvāsaghātena śaṭhavat kaitavena.

Perforate, v. t. ā- vyadh 4 P, chidrayati (D.), nirbhid 7 P, ut-samut-kṝ 6 P, (maṇau vajrasamutkīrṇe R. I. 4); 'un-p. ed jewel' anāviddhaṃ ratnaṃ (S. 2.)
     -ed, a. viddha sacchidra utkīrṇa saraṃdhra suṣira.
     -ion, s. vedhaḥ-dhanaṃ nirbhedaḥ.
     (2) chidraṃ raṃdhraṃ vivaraṃ suṣiraṃ.
     -or, s. vedhanikā āvidhaḥ āsphoṭanī.

Perforce, adv. balāt balena prasabhaṃ prasahya balavat balātkāreṇa.

Perform, v. t. kṛ 8 U, nirvṛt c., ācar 1 P, saṃ-niḥ-pad c., sādh 5 P or c., vi-dhā 3 U, anu-ṣṭhā 1 P, nirvah c.; (promise) pūr 10, tṝ 1 P śudh c., apavṛj 10; (a sacrifice) ātan 8 U, āhṛ 1 P.
     (2) (On the stage) naṭ 10, abhi-nī 1 P, prayuj 7 A, 10; See Act; 'has not been (seen) p. ed on the stage' na prayogato dṛṣṭaṃ (Rat. 1).
     -ance, s. saṃpādanaṃ sādhanaṃ karaṇaṃ vidhānaṃ nirvartanaṃ anuṣṭhānaṃ ācaraṇaṃ.
     (2) kāryaṃ karman n., kriyā kṛti f., vyāpāraḥ ceṣṭā ceṣṭitaṃ pravṛtti f., caritaṃ.
     (3) prayogaḥ abhinayaḥ nāṭanaṃ.
     -er, s. kartṛ m., saṃpādakaḥ nirvartakaḥ anuṣṭhātṛ m. nirvāhakaḥ.
     (2) (In dramas) abhinetṛ m., naṭaḥ; prayojakaḥ.
     (3) vādakaḥ.

Perfume, v. t. adhi- vās 10, dhūp 1 P, 10, dhūpena vās surabhīkṛ 8 U, parimalayati-āmodayati- (D.), bhū c. -s. parimalaḥ āmodaḥ sugaṃdhaḥ su- vāsaḥ saurabhaṃ-bhyaṃ.
     (2) (Thing scented) gaṃdhaḥ gaṃdhadravyaṃ gāṃdhikaṃ.
     (3) (For the person) gātrānulepanī; varti f., anu-vi-lepanaṃ varṇakaṃ; 'p. artificially Made' kṛtrima vṛka-dhūpaḥ.
     -ed, a. suvāsita savāsa surabhīkṛta sāmoda dhūpita bhāvita.
     -er, s. gāṃdhikaḥ gaṃdhopajīvin m., gaṃdhavi-krayin m. gaṃdhavaṇij m., gaṃdhājīvaḥ.
     -ery, s. gaṃdhadravyaṃ gaṃdhavyāpāraḥ-vikrayaḥ.
     -ing, s. vāsanaṃ bhāvanaṃ.
     (2) (With unguents) carcā cārcikyaṃ anu-vi-lepanaṃ sthāsakaḥ aṃgarāgaḥ.

Perfunctory, a. anavahita nirutsāha pramatta anutkaṃṭha; See Negligent. -ily, adv. anavadhānena nirutsāhaṃ.
     -iness, s. avanadhānaṃ anāsthā nirutsāhatā.

Perhaps, adv. kadācit daivāt kadāpi nu vā kiṃsvit syāt or by pot.

Periapt, s. rakṣākaraṃḍaḥ.

Pericardium, s. hṛdayakośaḥ hṛdāśayaḥ.

Pericarp, s. bījakośaḥ-gupti f.

Pericranium, s. kapālāvaraṇaṃ.

Perigee, s. nīcatamaṃ nediṣṭhaṃ-sthānaṃ.

Peril, s. bhayaṃ śaṃkā saṃdehaḥ saṃśayaḥ. -v. t. saṃśaye pat c.
     -ous, a. saṃdigdha saśaṃka bhayahetuka; See Danger, Hazard.

Period, s. samayaḥ kālaḥ velā kālāvadhiḥ aṃtaraṃ avadhiḥ niyatakālaḥ.
     (2) kālacakraṃparyāyaḥ-āvartaḥ varṣacakraṃ yugaṃ.
     (3) aṃtaḥ ava-sānaṃ virāmaḥ.
     (4) pūrṇavākyaṃ vākyoccayaḥ pūrṇavirāmaḥ; 'p. of life' vayaḥ vayovasthā; 'last p.' caramavayaḥ aṃtyāvasthā.
     -ic, -ical, a. nitya anukālika-niyatakālika-sāmayika-(kī f.). -s. sāmayikapustakaṃ; 'a monthly p.' māsikapustakaṃ.
     -ically, adv. kāle kāle samayataḥ kālānurūpaṃ. niyatakāle.

Periosteum, s. asthitvac f.

Peripatetic, a. itastataḥ-bhraman-bhramaṇaśīla.

Periphery, s. pariveśaḥ-ṣaḥ paridhiḥ pariṇāhaḥ.
     (2) nemi-mī f., pradhiḥ.

Periphrase, Periphrasis, s. vāgupacayaḥ vāgvistaraḥ vāgbāhulyaṃ-prapaṃcaḥ. -v. t. prapaṃcayati (D.), vāgvistareṇa varṇ 10 or vyā-khyā 2 P.
     -Periphrastic, a. bahuvākya bahupada; 'p. future' luṭ.

Perish, v. i. naś 4 P, pra-vi-- kṣi -pass.; pramī 4 A, dhvaṃs 1 A, kṣayaṃ-nāśaṃ-layaṃ-gam 1 P or i-yā 2 P, pra-vi-lī 4 A; mṛ 6 A, vyāpad 4 A; See Die. -able, a. vi- -naśvara (rī f.), vināśadharman bhaṃgura kṣayin vi- dhvaṃsin kṣayiṣṇu kṣaya-nāśa-śīla layādhīna; 'p. in a moment' kṣaṇika kṣaṇabhaṃgura.

Peristyle, s. staṃbhapaṃkti-śreṇī f.

Peritoneum, s. aṃtraveṣṭanaṃ.

Perjure, v. t. sākṣye mithyā-anṛtaṃ vad 1 P, mithyā śap 1, 4 U, kūṭasākṣyaṃ kṛ 8 U.
     -ed,
     -er, a., s. kūṭaśapathakārin mithyāśaptaka kūṭasākṣin.
     -y, s. kūṭa or mithyā-sākṣyaṃ or śapanaṃ.

Perk, -y, a. See Saucy.

Permanent, a. nitya sthira nitya-cirasthāyin dhruva akṣaya sthāyin; See Last-
     -ing. -ly, adv. nityaṃ sthiraṃ dhruvaṃ śāśvataṃ sarvakālaṃ.
     -Permanence, -cy, s. sthiratā sthāyitvaṃ dhruvatā nityatā akṣayatā anapāyaḥ sanātanatvaṃ.
     (2) pratiṣṭhā sthiti f., (kulasya sthitaye K. I. 18), (daśarathasya kulaṃ pratiṣṭhāṃ gataṃ U. 5).

Permeate, v. t. vyāp 5 P, vyaś 5 A; See Pervade. 2 pra-viś 6 P, bhid 7 P, gāh 1 A.
     -ion, s. vyāpti f., praveśaḥ bhedanaṃ.
     -Permeable, a. vyāpya bhedya praveśya.

Permit, v. t. anu-jñā 9 U, anuman 4 A, anumud 1 A, ājñāṃ dā 3 U. See Allow. -s. anujñā-anumati-patraṃ anujñā.
     -Permis-
     -sible, a. anujñeya anumaṃtavya anujñārha.
     (2) dharmya nyāyya grāhya yukta; See Lawful.
     -Permission, s. anujñā anumati f. -taṃ anumodanaṃ; ādeśaḥ ājñā.
     -Permissive, a. anujñāprada anumodaka; anavaśyaka.

Permute, v. t. vi-ni-me 2 A, pari-vṛt 1 A.
     -ation, s. vi- nimayaḥ parivartaḥ parivṛtti f., vyatihāraḥ.
     (2) aṃkapāśaḥ.

Pernicious, a. ghātaka apakāraka vi- -nāśaka hiṃsra hiṃsaka apakārin duṣṭa garhya; See Injurious. -ly, adv. sāpakāraṃ sāpāyaṃ sanāśaṃ.

Peroration, s. upasaṃhāraḥ.

Perpendicular, a. laṃba laṃbarūpa; sarala ṛju akuṭila. -s. laṃbaḥ.
     -ly, adv. laṃbarūpeṇa saralaṃ ṛju.

Perpetrate, v. t. kṛ 8 U, vi-dhā 3 U, ācar 1 P; See Commit.

Perpetual, a. nitya satata śāśvata (tī f.), avicchinna avirata saṃtata niraṃtara sanātana (nī f.), anaṃta nitya-cira-sthāyin.
     -ly, adv. nityaṃ sadā nityaśaḥ śāśvataṃ śaśvat satataṃ avirataṃ
     -Perpetuity, s. avi-cchedaḥ nitya-cira-sthāyitā ānaṃtyaṃ nityatā avirāmaḥ nairaṃtarya akṣayasthiti f., sanātanatvaṃ; 'to p.' śāśvatīḥ samāḥ
     -Perpe-
     -tuate, v. t. sthirīkṛ 8 U, kṛ with (a.)

Perplex, v. t. muh c., ākulīkṛ 8 U, saṃ-vi bhram c. (bhramayati) mohaṃ-saṃbhramaṃ-utpad c.
     (2) saṃkulīkṛ saṃkīrṇīkṛ kliś 9 P; See Embarrass, Confuse. -ed, a. ā-vyākula saṃbhrāṃta vi- mūḍha kātara vyagra udvigna adhīra; vyākulacitta saṃbhrāṃtamanas vyastamūḍha-vikṣipta-citta.
     -ing, a. mohaka saṃdigdha bhrama-moha-kārin mohakara (rī f.), mohana bhrāṃtijanana (nī f.); viṣama.
     -ity, s. vyāmohaḥ ā-vyā-kulatvaṃ-tā saṃbhramaḥ vyagratā cittavikṣepaḥ vyastacittatvaṃ cittavaiklavyaṃ saṃśayaḥ saṃdehaḥ.

Perquisite, s. adhikalābhaḥ puraskāraḥ; See Gift.

Persecute, v. t. pra-saṃ-bādh 1 A, upa-plu 1 A, pīḍ 10, upa-dru 1 P, kliś 9, P, pīḍārthaṃ anusṛ 1 P. abhi- druh 4 P.
     -ion, s. bādhā upadravaḥ upaplavaḥ pīḍanaṃ abhidrohaḥ.
     -or, s. bādhakaḥ upadravakārin m.

Persevere, v. i. manaḥ-cittaṃ-abhiniviś c. sadā pravṛt 1 A, abhiyuj pass., abhinive- śena saṃ-pad c., satataṃ prayat 1 A, anavarataṃ ceṣṭ 1 A, nirbaṃdhaṃ kṛ sāgrahaṃ pravṛt; 'p. in your opposition' sthirapratibaṃdho bhava (S. 2); 'he who p. s in good actions' sadācārapravṛttaḥ sadā sanmārgayāyī.
     -ance, s. abhiniveśaḥ adhyavasāyaḥ udyamasā- tatyaṃ dīrghaprayatnaḥ-udyamaḥ-udyogaḥ-utsāhaḥ atinirbaṃdhaḥ sadābhiyogaḥ.
     (2) anavarataceṣṭhā pravṛtti f., prasakti f., dhairyaṃ āgrahaḥ udyogaḥ udyamaḥ vyayasāyaḥ.
     -ing, a. abhiyogavatudyamin abhiniviṣṭa adhyavasāyin dīrghodyogin sadāpravṛtta utsāhavat āgraha-nirbaṃdhaśīla prasakta prasita.
     -ingly, adv. ābhiniveśena dīrghodyogena prasaktaṃ sotsāhaṃ sanirbaṃdhaṃ.

Persist, v. i. sāgrahaṃ pravṛt 1 A, atini-rbaṃdhena ācar 1 P, paryava-sthā 1 A; See below; 'do not p. in your wickedness' durācariteṣu mā te nirbaṃdho bhūt; See Persevere.
     -ence, -cy s. nirbaṃdhaḥ āgrahaḥ abhiniveśaḥ paryavasthānaṃ dṛḍhāgrahaḥ.
     -ent, a. nirbaṃdhapara sāgraha; See Obstinate. -ently, adv. sāgrahaṃ nirbaṃdhena.

Person, s. puruṣaḥ naraḥ janaḥ vyakti f.; 'this p.' ayaṃ janaḥ (referring to the speaker); 'a female p.' strījanaḥ. aṃganājanaḥ.
     (2) śarīraṃ aṃgaṃ vapus n., dehaḥ kāyaḥ tanu f., gātraṃ; See Body. 3 rūpaṃ ākāraḥ ākṛti f., mūrti f.; 'an enemy in the p. of Krishna' kṛṣṇarūpaḥ śatruḥ.
     (4) pātraṃ bhūmikā.
     (5) puruṣaḥ (in grammer); 'in p.' svayaṃ svataḥ ātmanā sākṣāt. pratyakṣaṃ.
     -able, a. surūpa sugātra (trī f.), śobhanākāra.
     -age, s. puruṣaḥ janaḥ naraḥ vyaktiḥ.
     (2) śreṣṭha-viśiṣṭa-janaḥ.
     -al, a. vyaktigata puruṣaviśeṣānubuddha viśiṣṭajanoddiṣṭa.
     (2) śārīrika-daihika- (kī f.), śarīra-aṃga in comp. 'p. beauty' aṃgasauṣṭhavaṃ; 'p. graces' śarīralāvaṇyaṃ 'p. union' śarīrasaṃbaṃdhaḥ; 'p. attendant' āsannaparicārakaḥ; 'p. attendance' śarīracaryā-śuśrūṣā.
     (3) svayaṃkṛta sva-ātma-kṛta sākṣātkṛta.
     (4) ātman sva nija in comp.; 'for p. profit' ātma-sva-hitāya; 'p. experience' svānubhavaḥ
     (5) puruṣa-vyakti- vācin puruṣa in comp.
     (6) asthāvara jaṃgama.
     -ality, s. vyaktigatākṣepaḥ; viśeṣa-vyaktinirdeśaḥ vyaktyuddeśaḥ vyaktisaṃsparśaḥ.
     (2) vyaktiḥ pṛthaktvaṃ svatvaṃ.
     -ally, adv. svayaṃ svataḥ pratyakṣaṃ-kṣataḥ sākṣāt.
     (2) vyaktitaḥ pṛthak.
     -Personate, v. t. rūpaṃ-veṣaṃ grah 9 U or dhṛ 1 P, 10 or ā-sthā 1 U (with gen.), chadma-kūṭaṃ-kṛ 8 U; oft. ex. by veśa or rūpa in comp., or by denom.; 'p. ing Nala' nalarūpamāsthāya nalarūpaḥ nalaveśadhārin 'p. s a king' nṛpāyate rājānati.
     (2) abhi-nī 1 P, naṭ 10, rūp 10.
     -ion, s. rūpa-veśadhāraṇaṃ-grahaṇaṃ.
     (2) abhinayaḥ nāṭanaṃ.
     -or, s. veśadhārin-bhṛt m.
     (2) abhinetṛ m.
     -Per-
     -sonify, v. t. cetanatvaṃ-cetanabhāvaṃ-āruh c. (ropayati), (acetane) cetanavadupacar 1 P, (acetanepi cetanavadupacāradarśanāt S. B. 99).
     -ed, a. Ex. by mūrti f., mūrtaśarīrin -a., iva or sākṣāt.
     -ication, s. cetanatvāropaḥ cetanadharmāropaḥ manuṣyaguṇāropaḥ upacāraḥ; oft. by iva sākṣāt; 'p. of virtue' sākṣāt-mūrtimān-dharmaḥ; See Embodied.

Personnel, s. kāryakārivargaḥ.

Perspicacious, a. tīkṣṇa-sūkṣma-dṛṣṭi sūkṣmadarśin.
     (2) tīkṣṇa or sūkṣma-buddhi or mati kuśāgrabuddhi.
     -ness, -Perspicacity, s. sūkṣmadṛṣṭitvaṃ dṛṣṭisūkṣmatā dṛkpāṭavaṃ.
     (2) sūkṣmamatitvaṃ.

Perspicuous, a. spaṣṭa viśada prasanna vyakta suprakāśa subodha.
     -ly, adv. spaṣṭaṃ viśadaṃ bhinnārthaṃ.
     -ness, -Perspicuity, s. spaṣṭatā prasādaḥ vaiśadyaṃ.

Perspire, v. i. pra- svid 4 P, svedaṃ-gharmaṃ-sru c. -v. t. romadvārā niḥsṛ c. or sru c., svid c.
     -ation, s. svedanaṃ gharma-sveda-srāvaḥ.
     (2) svedaḥ gharmaḥ sveda-gharma-jalaṃ-biṃduḥ-udakaṃ; 'excessive p.' prasvedaḥ.
     -ing, a. sasveda sagharma svedagharma-srāvin svedita svinna; 'violently p.' prasvinna bhṛśasvid.

Persuade, v. t. anu-nī 1 P, prabudh c., anu-śās 2 P, pra-vṛt c., niyuj 10, protsah c., ākṛṣ 1 P; 'oft. by causal of roots.'
     (2) prati-i c., pratītiṃ-viśvāsaṃ jan c. (janayati) saṃśayaṃ-saṃdehaṃ-chid: 7 P; See Convince. -ed, a. anunīta; jātaniścaya-viśvāsa pratīta chinnasaṃśaya jātapratyaya; 'I feel p.' iti me pratītiḥ iti dṛḍhaṃ manye.
     -er, s. pravartakaḥ protsāhakaḥ niyojakaḥ.
     -Persussion, s. anunayaḥ anuśāsanaṃ upadeśaḥ pravartanaṃ niyojanaṃ prabodhaḥ-dhanaṃ protsāhanaṃ.
     (2) saṃdeha-saṃśayacchedaḥ śaṃkānivṛtti f., dṛḍhaniścayaḥ pratyayaḥ nirṇayaḥ.
     (3) mataṃ mārgaḥ pathin m., saṃpradāyaḥ.
     -Persuasive, Persuasory, a. sānunaya pravartaka prabodhaka anunayin hṛdayagrāhin ākarṣin.
     (2) pratyayakārin saṃśayacchid.

Pert, a. capala laghu; See Lively. 2 dhṛṣṭa pragalbha avinīta.
     -ly, adv. cāpalyāt dhṛṣṭatayā avinayena.
     -ness, s. cāpalyaṃ dhārṣṭyaṃ avinayaḥ.

Pertain, v. i. saṃbaṃdh pass., saṃbaṃdhin -a. bhū 1 P; See Belong.

Pertinacious, a. nirbaṃdhaśīla āgrahin sthira-dṛḍha-pratijña; dhīra dṛḍha.
     -ly, adv. sani-rbaṃdhaṃ sāgrahaṃ.
     -ness, -Pertinacity, s. nirbaṃdhaḥ āgrahaḥ abhiniveśaḥ dārḍhyaṃ dhairyaṃ; See Obstinate, -cy.

Pertinent, a. prāstāvika (kī f.), yukta yathāyogya upapanna yogya prastāvasadṛśa (śī f.); 'to be p.' upa-pad 4 A, yuj pass.
     -ly, adv. yuktaṃ upapannaṃ yathocitaṃ prasaṃgānurūpaṃ prastāvasadṛśaṃ.
     -Pertinence, -cy, s. yuktatā upapatti f., yogyatā prasaṃgasaṃgati f., yāthārthyaṃ prastutānusāraḥ.

Perturb, v. t. saṃ- kṣubh c., ākulīkṛ 8 U, upahan 2 P, vi-muh c., vyagrīkṛ vyas 4 A, saṃkarīkṛ; See Confuse. -ation, s. saṃ- kṣobhaḥ vyagratā upaplavaḥ vyā- mohaḥ ākulatvaṃ vaiklavyaṃ udvegaḥ.
     -ed, a. kṣubdha āvyā-kula viklava vyagra pariplava udvigna paryākula.

Peruse, v. t. samagraṃ paṭh 1 P or adhi-i 2 A, nipuṇaṃ vac c.; See Read. -al, s. adhyayanaṃ paṭhanaṃ pārāyaṇaṃ.

Pervade, v. t. abhi- vyāp 5 P, vi-aś 5 A, sarvataḥ ākram 1 U, 4 P or praviś 6 P, vi-gāh 1 A, murcch 1 P; mūrcchaṃtyamī vikārāḥ aiśvaryamatteṣu (S. 5) 'p. (the minds of) those' &c., '(the freshness of) youth has p. ed her limbs' yauvanamaṃgeṣu sannaddhaṃ (S. 1).
     -ing, -Pervasive, a. vyāpaka vyāpin; 'p. all things' sarvaṃga sarvavyāpin; 'p. the whole body' sarvāṃgīṇa
     -Pervasion, s. abhivyāpanaṃvyāpti f., ākramaṇaṃ; mūrcchanaṃ.

Perverse, a. vāma kuṭila pratīpa viparīta vakra pratikūla vi-prati-loma vakra-vāma-śīla kuṭilamati piśuna; See Obstinate. -ly, adv. vāmatayā kauṭilyena pratīpaṃ viparītaṃ vāmaśīlatayā.
     -ness, s. pratīpatā vāmatā vaiparītyaṃ kauṭilyaṃ duṣṭatā daurātmyaṃ duḥśīlaṃ.

Pervert, v. t. vi-kṛ 8 U, parivṛt c., sācīkṛ virūp 10, vilomīkṛ anyathā kṛ; bhraṃś c., viparyas 4 U or c., kaluṣayati (D.), kaluṣīkṛ; duṣ c. (dūṣayati) vipari-ṇam c. (ṇamayati).
     -er, -ing, s., a. vi-kārin vipariṇāmin viparyāsakārin.
     -Perversion, s. vikāraḥ vikṛti f., vikriyā vilomatvaṃ pratīpatā vipariṇāmaḥ viparyāsaḥ viparyayaḥ dūṣaṇaṃ bhraṃśanaṃ sācīkaraṇaṃ kāluṣyaṃ.

Pervious, a. vyāpya bhedya praveśya.

Pest, s. māri-rī f., ma(mā)rakaḥ; (fig.) ādhiḥ kaṃṭakaḥ utpātaḥ śalyaṃ; vāmāḥ kulasyādhayaḥ (S. 4) 'are a p. to the family' 'p., of the people' lokakaṃṭakaḥ.
     -er, v. t. bādh 1 A, pīḍ 10, upaplu 1 A, See Harass. -ilence, See (s.) above.
     -iferous, -ilential, a. marakāvaha mārātmaka ghātuka vināśaka dūṣaka bādhaka apa-kāraka apakārin aniṣṭakara (rī f.)

Pestle, s. musa(śa)laḥ-laṃ ayograṃ.

Pet, s. prema-prīti-pātraṃ premāspadaṃ krīḍāmṛgaḥ.
     (2) īṣatkopaḥ kopāveśaḥ. -a. priya premāspadībhūta vallabha; See Favourite. -v. t. lal 10; See Fondle.

Petal, s. dalaṃ patraṃ.
     -ed, -ous, a. sadala dalavat.

Petition, v. t. arth 10 A, pra-ābhi-- yāc 1 A; nivid c., vi-jñā c. (jñāpayati). -s. prārthanā yācñā nivedanaṃ vijñapti f., vi-jñāpanā.
     (2) (Written) vijñaptiḥ prārthanānivedana-patraṃ.
     -er, s. prārthakaḥ prārthayitṛ m., arthin m., yācakaḥ nivedakaḥ; 'ascertain who are the p. s' jñāyatāṃ kaḥ kaḥ kāryārthīti (Mr. 9).

Petrify, v. t. pāṣāṇī-prastarī-kṛ 8: U, kaṭhinīkṛ jaḍīkṛ saṃstaṃbh c.; 'p. ed with astonishment' āścaryajaḍīkṛta. -v. i. pāṣāṇībhū 1 P.
     -action, s. pāṣāṇīkaraṇaṃ; pāṣāṇībhūtadravyaṃ.

Petroleum, s. śilātailaṃ-rasaḥ.

Petrology, s. aśma-vidyā or śāstraṃ.

Petticoat, s. śāṭī śāṭakaḥ caṃḍātakaṃ ardhorukaṃ (girl's); 'p. government' strīśāsanaṃ; 'under p. government' strījitaḥ strīvaśaḥ.

Pettifogger, s. kṣudra-adhama-vṛttiḥ.

Pettish, a. karkaśa vakraśīla-bhāva paruṣasvabhāva pratīpa; See Peevish. -ly, adv. karkaśaṃ paruṣaṃ.
     -ness, s. kārkaśyaṃ svabhāvapāruṣyaṃ.

Petty, a. laghu kṣudra alpa; See Small; oft. by upa or kalpa in comp.; 'a p. king' uparājā nṛpakalpaḥ.

Petulant, a. karkaśa pratīpa duḥśīla vāma; See Peevish. 2 avinīta pragalbha dhṛṣṭa.
     -ly, adv. pratīpaṃ dhṛṣṭavat.
     -Petulance, s. pratīpatā duḥśīlaṃ dhṛṣṭatā.

Pewit, s. See Lapwing.

Pewter, s. kāṃsyaṃ pītalohaṃ.
     -er, s. kāṃsyakāraḥ.

Phalanx, s. vyūhaḥ; paṃkti f.

Phantasm, s. ā- bhāsaḥ chāyā māyā manorathasṛṣṭi f.

Phantasmagoria, s. māyājālaṃ.

Phantasy, s. See Fancy.

Phantom, s. bhūtaḥ vetālaḥ piśācaḥ rātricaraḥ.
     (2) ā- bhāsaḥ manorathasṛṣṭi f., māyā kalpanā.

Pharisee, Pharisaic, s., a. See Hypocrite.

Pharmacopaeia, s. auṣadhatattvaśāstraṃ bheṣajasaṃskāragraṃthaḥ.

Pharmacy, s. auṣadhikriyā-saṃskāraḥ-vidyā.

Pharos, s. dīpasthānaṃ-gṛhaṃ.

Phase, Phasis, s. darśanaṃ vastu n.; 'p. s of the moon' caṃdrasya kṣayavṛddhī.
     (2) (Point of view) dṛṣṭi f.; See View.

Pheasant, s. vījanaḥ jīvaṃjīvaḥ.

Phenomenon, s. dṛgviṣayaḥ gocaravastu n., darśanaṃ ālokaḥ.
     (2) utpātaḥ adbhutaṃ.

Phial, s. laghukūpī kācakūpī-pātraṃ.

Philander, v. i. strījanasamāgamaṃ abhyas 4 P, vi-las 1 P, vilāsaṃ-vibhramaṃ-dṛś c.

Philanthropy, s. lokahitecchā loka-janaprīti f., sarvabhūtadayā viśvaprītiḥ viśvasauhṛdaṃ.
     -ic-, ical. a. lokahitaiṣin janahitakāmaḥ jaganmitraṃ viśvamitraṃ viśvasuhṛd.
     -ist, s. janahitaiṣin m. viśvasuhṛd.

Philippic, s. bhartsanavākyaṃ niṃdātmakaḥ prabaṃdhaḥ.

Philology, s. bhāṣāvijñānaṃ-tattvaṃ śabdavyutpattiśāstraṃ-vidyā.
     -er-, -ist, s. śabdikaḥ bhāṣātattvajñaḥ.
     -ical, a. śābdika (kī f.), śabdaśāstrīya.

Philomath, s. vidyāpriyaḥ-bhaktaḥ jñānasevin m.
     -y, s. vidyāsevanaṃ.

Philosophy, s. darśanaṃ; 'six systems of p.' ṣaḍdarśanaṃ.
     (2) tattvajñānaṃ vijñānaṃ tattvavidyā-śāstraṃ; tattvaṃ jñānaṃ vidyā śāstraṃ in comp.; 'moral p.' nītiśāstraṃ 'logical p.' tarkaśāstraṃ-vidyā &c.
     -er, s. darśanajñaḥ tattvavid m., tattvajñaḥjñānin m. tāttvikaḥ jñānī paṃḍitaḥ prājñaḥ -jñānaniṣṭhaḥ; 'p. s. stone' ciṃtāmaṇiḥ; sparśamaṇiḥ.
     -ic, -ical, a. tattva-darśana in comp.: dārśanika (kī f.),
     (2) vijña tattvajñānapara jñāna-vidyā-para.
     -ically, adv. darśanānusāreṇa tattvataḥ.
     -ize, v. i. tattvaṃ nirūp 10 or āloc 10 or anvīkṣ 1 A.

Philtre, s. maṃtrauṣadhaṃ vaśīkaraṇacūrṇaṃ.

Phiz, s. See Face.

Phlebotomy, s. śirāvedhaḥ-mokṣaḥ-chedaḥ raktamokṣaṇaṃ-srāvaḥ.

Phlegm, s. kaphaḥ śleṣman m., siṃghāṇakaṃ.
     (2) māṃdyaṃ jāḍyaṃ; 'a medicine removing p.' (phlegmagogue) śleṣmaghnaṃ kaphanāśanaṃ.
     -atic, a. kaphin śleṣmala-ṇa bahukapha.
     (2) kaphakara (rī f.), śleṣmajanana (nī f.).
     (3) śleṣmaja.
     (4) jaḍa maṃda śīta; See Indifferent.

Phonetic, a. svarasaṃvādin dhvani-svara-in comp.
     -Phonetics, Phonics, s. svara or dhvani-vidyā or śāstraṃ.

Phonograph, s. svaralekhanayaṃtraṃ.

Photograph, s. ālokalekhyaṃ.
     -er, s. ālokalekhyakāraḥ.

Phrase, s. vākyaṃ ukti f., vacanaṃ. -v. t. abhi-dhā 3 U, uddiś 6 P; See Call.
     -Phraseology, s. vākyabaṃdhaḥ-racanā bhāṣāsaraṇi f., vākprakāraḥ vāgrīti f. vyāpāraḥvyavahāraḥ; 'dramatic p' nāṭyoktiḥ nāṭyaparibhāṣā.

Phrenetic, a. unmatta; See Frantic.
     -Phrenitis, sannipātajvaraḥ unmādaḥ; See Frenzy.

Phrenology, s. mastiṣkavidyā.

Phthisic, Phthisis, s. śvāsāvarodhaḥ śvāsākṛcchraṃ; kṣayaḥ kṣayarogaḥ śoṣaḥ yakṣman m., rājayakṣmā.
     -Phthisical, a. kṣayin kṣayarogin.

Phylactery, s. rakṣākaraṃḍaḥ.

Physic, s. cikitsā upacāraḥ vaidyakriyā auṣadhopacāraḥ.
     (2) auṣadhaṃ bheṣajaṃ agadaḥ. -v. t. kit desid, (cikitsati-te) upa-car 1 P, bheṣajaṃ dā 3 U.
     -ian, s. vaidyaḥ bhiṣaj m., cikitsakaḥ agadaṃkāraḥ rogahārinhṛt m.
     -Physical, a. sākāra sthūla jaḍa; See Material. 2 aṃga vigraha śarīra in comp.: 'p. strength' śarīrabalaṃ; 'p. substance' sthūladravyaṃ-vastu.
     3 Medicinal, q. v.; 'p. science (physics)' padārthavijñānaṃ -śāstraṃ.
     -ly, adv. prakṛtyā svabhāvataḥ jātitaḥ janmataḥ; See Naturally.

Physiognomy, s. ākṛti f., vadanākṛtiḥ mukhaṃ vadanaṃ.
     (2) vadanalakṣaṇanirūpaṇaṃ.
     -ist, s. mukhasāmudrikaḥ.

Physiography, s. bhūvarṇanaṃ.

Physiology, s. prāṇyoṣadhijīvanaśāstraṃ.

Physique, s. śarīrasthiti f.

Piacular, a. agha-pāpa-nāśin.

Picaroon, s. samudrīyadasyuḥ.

Pick, v. t. ci 5 U, grah 9 U, samāhṛ 1 P, ā-dā 3 A, ud-dhṛ 1 P, 10, 9 U, chid 7 P, (flower &c.).
     (2) śudh c., mṛj 2 P or c., pariṣkṛ 8 U.
     (3) (Up) vṛ 5 U, uddhṛ 1 P, udgrah; pṛthak kṛ; 'p. a bone' asthimāṃsaṃ carv 1 P, 10; 'p. out' utpaṭ 10, niṣkṛṣ 1 P; 'p. a quarrel' kalahaṃ ut-sthā c. (utthāpayati); 'p. holes' (in another's coat) parasya chidrāṇi dṛś 1 P, raṃdhrāṇi-chidrāṇi-anviṣ 4 P; 'p. the pocket' graṃthiṃ chittvā apahṛ. -s.
     Pick-
     -axe, q. v.
     (2) uddhāraḥ varaṇaṃ.
     (3) viśiṣṭabhāgaḥ utkṛṣṭabhāgaḥ; 'ear-p.' kaṃḍūyanakaṃ; 'tooth-p.' daṃtollekhanī; 'p.-axe' ṭaṃkaḥ pāṣāṇabhedanī pāṣāṇadāraṇaḥ; 'p. -pocket' graṃthicchedakaḥ-cauraḥ.
     -ing, s. uddharaṇaṃ udgrahaṇaṃ.

Picket, s. senārakṣaḥ rakṣakadalaṃ.
     (2) śaṃkuḥ sthāṇuḥ.

Pickle, s. saṃdhitaṃ saṃdhānaṃ saṃdhitadravyaṃ.
     (2) lavaṇaṃ. -v. t. saṃ-dhā 3 U, upaskṛ 8 U.

Picnic, s. viharaṇaṃ vanabhojanaṃ.

Pictorial, a. sacitra citropeta citralikhita.

Picture, s. citraṃ ālekhyaṃ pratimā pratikṛti f., pratirūpaṃ praticchaṃdaḥ-dakaṃ praticchāyā; 'as if drawn in a p.' ālikhita iva; 'p.-board' citraphalakaḥ; 'p.-frame' citrādhāraḥ citrāvaraṇaṃ; 'p.-gallery' citrāvalī citraśālā; 'p.-maker' citraka(kā)- raḥ. -v. t. manasi kṛ 8 U, āloc 10, manasā kḷp c. or vicar c. or vi-bhū c.
     (2) citr 10, ālikh 6 P, varṇ 10.
     -ed, a. citragata ālekhyagata citrārpita ālikhita.
     (2) manasā kalpita.
     -Picturesque, a. citropama vi- citra śabala.

Piebald, a. See Variegated.

Piece, s. khaṃḍaḥ-ḍaṃ vibhāgaḥ; aṃśaḥ lavaḥ śakalaḥ-laṃ vi- dalaṃ bhinnaṃ.
     (2) racanā pra- baṃdhaḥ 'to break in p s' śakalīkṛ 8 U, khaṃḍaśaḥ kṛ khaṃḍ 10; 'to fall to p. s' vi- dal 1 P; 'p. of poetry' kāvyaprabaṃdhaḥ kavitā; 'p. of work' kāryaṃ; 'p. of money' mudrā; 'p. of water' jalādhāraḥ jalāśayaḥ; 'in p. s' khaṃḍaśaḥ lavaśaḥ; 'p. at chess' śā (sā) riḥ-raḥ; 'a p. to each' ekaikaṃ pratyekaṃ pṛthak pṛthak; 'what a p. of work in man' aho nirmāṇaviśeṣaḥ narajīvaḥ; 'of a p.' ekarūpa-prakāra; 'of a p. with' sadṛśa (śī f.), anurūpa-; See Like. -v. t. saṃyuj 7 U, 10, saṃdhā- samādhā-3 U.
     -less, a. akhaṃḍa.
     -Piecemeal, adv. khaṃḍaśaḥ lavaśaḥ bhāgaśaḥ khaṃḍaṃ khaṃḍaṃ pṛthak pṛthak. -a. bhāgin khaṃḍa in comp.

Pied, a. See.
     Veriegated.

Pier, s. setubaṃdhaḥ
     (2) staṃbhaḥ vapraḥ-praṃ.

[Page 343]

Pierce, v. t. vyadh 4 P, nir-bhiṭ 7 P, pra-bhaṃj 7 P, chid 7 P; See Perforate. 2 ā-upa-han 2 U, śītavātopahataḥ 'p. ed by cold winds'.
     -ed, a. viddha nirbhinna chidrita; 'p. ed through the heart' bhinnahṛdaya; 'having the ears p.' viddha-chidrita-karṇa.
     -er, s. vedhakaḥ bhedakaḥ.
     (2) vedhanikā vedhanī.
     -ing, a. vedhaka; vedhin bhedin bhid-chid in comp.; 'p. the vital parts of the heart' hṛdayamarmabhid-chid; (sound) paruṣa karkaśa. -s. vedhaḥ-dhanaṃ nirbhedaḥ chedaḥ-danaṃ.

Piety, s. See under Pious.

Pig, s. śūkaraśāvaḥ-vakaḥ śūkaraḥ; See Hog.
     (2) kuśī lohapiṃḍaḥ: 'p.-iron' asaṃskṛtaṃ ayaḥ; 'p. -headed' sthūla sthūladhī.
     -gish. a. śūkaropama.
     -Piggery, s. śūkarālayaḥ.

Pigeon, s. kapotaḥ pārāvataḥ kalaravaḥ; 'wood p.' hāri(rī)taḥ; 'p. -hearted' bhīruhṛdaya kātara; 'p.-hole' kapotabilaṃ; 'p.-house, -cot' kapotapālikā viṭaṃkaḥ.

Pigment, s. varṇakaḥ varṇaḥ raṃgaḥ.

Pigmy, s. vāmanaḥ hrasvaḥ kharvaḥ. -a. vāmana hrasva kharva laghutanu alpamūrti.

Pike, s. prāsaḥ kuṃtaḥ śūlaḥ-laṃ; See Lance; 'p.-man' prāsikaḥ kauṃtikaḥ śāktīkaḥ śūlin m.

Pilaster, s. caturasraḥ staṃbhaḥ.

Pile, s. rāśiḥ cayaḥ nikaraḥ puṃjaḥ pūgaḥ stomaḥ samūhaḥ.
     (2) citā citi f., cityā.
     (3) sthūṇā staṃbhaḥ śaṃkuḥ kīlaḥ
     (4) harmyaṃ bhavanaṃ mahāmaṃdiraṃ.
     (5) ūrṇā. -v. t. samāci 5 U, rāśīkṛ 8 U.

Piles, s. arśas n., durnāmakaṃ arśorogaḥ gudakīlakaḥ gudāṃkuraḥ; 'affected by p.' arśasa.

Pilfer, v. t. muṣ 9 P, cur 10, apahṛ 1 P.
     -er, s. cauraḥ moṣakaḥ; See rob, -ber.

Pilgrim, s. yātrikaḥ tīrthasevin m.
     -age, s. tīrthayātrā yātrā yātrāprasaṃgaḥ tīrthāṭanaṃsevā; 'on a p. to Garuda' garuḍasya yātrāprasaṃgena; 'place of p.' tīrthaḥ-rthaṃ puṇyasthānaṃ.

Pill, s. vaṭikā guṭikā gulikā.

Pillage, -v. t. vi- luṃṭ-ṭh 1 P, 10, apahṛ 1 P. -s. viluṃṭhanaṃ loptraṃ lotraṃ apahāraḥ.
     -er, s. luṃṭhakaḥ apahārakaḥ.

Pillar, s. staṃbhaḥ sthāṇuḥ sthūṇā avaṣṭaṃbhaḥ; yūpaḥ (sacrificial); 'p. of state' rājyasya ādhārastaṃbhaḥ; 'p. s of justice' nyāyādhārāḥ dharmāvaṣṭaṃbhāḥ.

Pillow, s. upadhānaṃ upabarhaḥ bāliśaṃ; 'p.-case' upadhānakośaḥ-āveṣṭanaṃ; 'I slept, making my left arm serve as a p.' vāmabhujamupa-dhāya aśayiṣi (D. K. II. 5). -v. t. upa-dhā 3 U, upadhānīkṛ 8 U.

Pilous, a. lomaśa pracuraloman.
     -Pilosity, s. lomaśatvaṃ lomaprācuryaṃ.

Pilot, s. karṇadhāraḥ-grāhaḥ karṇikaḥ karṇin m., nāvikaḥ nauvāhaḥ
     2 Guide, q. v. -v. t. mārgaṃ dṛś c., praṇī 1 P, vah c.:
     -age, s. karṇikavetanaṃ.

Pimp, s. viṭaḥ saṃcārakaḥ; See Pander.

Pimple, s. piṭikā sphoṭaḥ kṣudra-tanu-vraṇaḥ raktasphoṭaḥ- gaṃḍaḥ raktavaṭī.
     -ed, -y, a. sasphoṭa vraṇin dadruṇa piṭikāvṛta.

Pin, s. sūci f., kīlaḥ-lakaḥ-kaṃ śalākā śaṃkuḥ śalyaṃ
     (2) (Of a carriage) aṇiḥṇī akṣāgrakīlaḥ; 'p.-maker' sūcikāraḥ. -v. t. sūcyā baṃdh 9 P, kīl 10.

Pincers, s. saṃdaṃśaḥ-śakaḥ kaṃkamukhaṃ.

Pinch, v. t. pīḍ 10, bādh 1 A, kliś 9 P, saṃkuc 1 P (the body), ārtīkṛ 8 U; 'p. ed with cold' śītārta himapīḍita 'p. ing poverty' duḥsahaṃ dāridryaṃ.
     (2) aṃgulyagreṇa pīḍ.
     (3) muṣṭinā saṃgrah 9 P, saṃgrah; 'none but the wearer knows where the shoe p. es' na hi vaṃdhyā vijānāti gurvī prasavavedanāṃ. -s. aṃgulipīḍanaṃ; saṃgrāhaḥ grahaṇaṃ; 'p. of snuff' nasyakūrcaḥ.
     (2) saṃkaṭāvasthā durgati f., kaṣṭaṃ kṛcchraṃ; 'p.-fist.' baddha-dṛḍha-muṣṭiḥ amuktahastaḥ.

Pine, s. devadāruḥ-ru pītadruḥ saralaḥ pūtikāṣṭhaṃ; See Fir also. -v. i. (Away) avasad 1 P, pari- mlai-glai 1 P, kṣi-pass., khid-pralī 4 A.
     (2) (For) uttam 4 P, utkaṃṭh 1 A, utsukāyate (D.); oft by utka utsuka utkaṃṭha in comp.; 'a heart p. ing away in absence' virahotkaṃṭhaṃ hṛdayaṃ; 'p. ed for his home' gṛhaṃ gaṃtumudatāmyat; adrisutāsamāgamotkaḥ (K. VI. 95) 'p. ing to be united with Parvati'; aṃtaḥpuravi-rahaparyutsukasya rājarṣeḥ (S. 3) 'who is p. ing by separation &c.'
     -ing, s. mlāni f., avasādaḥ utkaṃṭhā. -a. mlāna kṣīṇa viṣaṇṇa utka utsuka sotkaṃṭha.

Pinion, s. pakṣaḥ parṇaṃ
     (2) bāhupāśaḥ-baṃdhaḥ. -v. t. pakṣau baṃdh 9 P, bāhū baṃdh.

Pink, s. pāṭalavarṇaḥ pāṭalaḥ.
     (2) agraṃ śikharaṃ parākāṣṭhā. -a. pāṭala pāṭalavarṇa; 'p.-eyed' gaja-sūkṣma-netra. -v. t. vyadh 4 P; See Perforate.

Pinnace, s. kṣudra-laghu-naukā.

Pinnacle, s. aṭṭaḥ prāsādāgraṃ-śṛṃgaṃ procchritaṃ harmyaṃ.
     (2) śikharaṃ śṛṃgaṃ agraṃ.

Pioneer, s. āṭavikaḥ kāṣṭha-taru-chid m.
     (2) mārgadarśakaḥ agresaraḥ agravāyin m. See Forerunner. -v. t. sainyamārgaṃ śudh c.

Pious, a. dhārmika (kī f.), puṇya-dharma-śīla dharmātman puṇya puṇyātman bhaktimat śucivrata bhakti or dharma-niṣṭha or parāyaṇa dharmācāra; 'led a p. life' dharmācaraṇena āyurakṣapayat; 'p. action' dharmyakriyā; 'for p. purpose' dharmārthaṃ.
     (2) dharma-bhakti-mūlaka.
     -ly, adv. bhaktyā dhārmikavat.
     -ness, -Piety, s. dharmaniṣṭhā-paratā-āsakti f., dharmātmatā puṇyaśīlaṃ īśvara-dharma-bhakti f., īśvaraniṣṭhā-sevā puṇyatā bhaktiḥ; 'distinguished for p.' dharmapradhāna.
     (2) pitṛsevā putradharmaḥ.

Pip, s. bījaṃ.
     (2) biṃduḥ aṃkaḥ. -v. i. kūj 1 P, vi-ru 2 P.

Pipe, s. vaṃśaḥ veṇuḥ suṣiraṃ.
     (2) nālaḥ nāḍiḍī-li-lī f., praṇālaḥ-lī; 'water-p.' sāraṇi f., praṇālikā. -v. i. veṇuṃ vad c. or dhmā 1 P.
     -er, s. vāṃśikaḥ veṇudhmāḥ.

Piquant, a. ugra tigma kaṭu tīkṣṇa pra- khara.
     (2) miṣṭa svādu sarasa.

Pique, s. kaliḥ kalahaḥ īṣatkopaḥ. -v. t. īṣat kup c. or ruṣ c.
     (2) uttij c., utpad c., protsah c., pra-vṛt c.
     (3) (Oneself) abhiman 4 A; vikatth 1 A; 'he p. s himself upon his learning' paṃḍitaṃmanyo'sau.

Pirate, s. samudradasyuḥ.
     (2) sāhasikanaukā.
     (3) śabdacauraḥ. -v. t. apahṛ 1 P, luṃṭ-ṭh 1 P, 10.
     Piracy, s. samudrīyacauryaṃ-luṃṭhanaṃ.
     -Piratical, a. sāhasin sāhasika (kī f.).

Piscator, s. See Fisherman.

Pisces, s. mīnaḥ mīnarāśiḥ.

Piscivorous, a. matsyāśana matsyāda.

Pismire, s. See Ant.

Piss, s. mūtraṃ mehaḥ. -v. t. mūtraṃ utsṛj c., mih 1 P, mūtr 10.

Pistil, s. garbhakesaraḥ-raṃ.

Pit, s. gartaḥ-rtā vivaraṃ bilaṃ avaṭaḥ; 'p.-coal' ākarāṃgāraḥ; 'p.-fall' gūḍha or channa-kūpaḥ or gartaḥ aṃdhakūpaḥ. -v. t. sūkṣmagartaiḥ aṃk 10 or cihnayati (D.).
     (2) yoddhuṃ protsah c., pratiyudh c.

Pitch, v. t. rac 10, prativi-dhā 3 U; ruh c. (ropayati) sthā c. (sthāpayati) niviś c.
     (2) kṣip 6 P, pra- as 4 P, ni- pat c.
     (3) arālena aṃj 7 P. -v. i. ā-ava-pat 1 P, avaruh 1 P, ava-tṝ 1 P, adhyās 2 A.
     (2) niviś 6 A, śibiraṃ adhyās.
     (3) adhomukhena pat avāk gam 1 P.
     (4) (Upon) vṛ 5 U; See Choose. -s. tiṃduḥ rālaḥ arālaḥ yakṣadhūpaḥ sarjarasaḥ sarvarasaḥ bahurūpaḥ
     (2) koṭi f., kāṣṭhā agraṃ; śikharaṃ; 'highest p.' parā kāṣṭhākoṭiḥ.
     (3) parimāṇaṃ paryaṃtaḥ; See Degree.
     (4) utsaṃgaḥ kaṭakaḥ-kaṃ.
     (5) svaraḥ; 'mineral p.' śilājatu n.
     -y, a. tiṃdulipta.
     (2) sūcibhedya aṃdha atikṛṣṇa.

Pitcher, s. kuṃbhaḥ ghaṭaḥ ghaṭī kalasaḥ-śaḥ puṭagrīvaḥ; See Jar.

Pith, s. majjā garbhaḥ sāraḥ.
     (2) sāraḥ sārāṃśaḥ sattvaṃ tattvaṃ.
     (3) niryāsaḥ rasaḥ.
     (4) sattvaṃ vīryaṃ balaṃ utsāhaḥ.
     -less, a. asāra niḥsāra phalgu niḥsattva virasa.
     -y, a. sasāra sattvapūrṇa sarasa sasattva sāravat sāragarbha.
     (2) saprabhāva tejasvin vīryavat sasattva.

Pittance, s. stokāṃśaḥ atyalpabhāgaḥ; alpamūlyaṃ-vetanaṃ grāsācchādanamātraṃ.

Pity, s. dayā anukaṃpā karuṇā ghṛṇā kṛpā anukrośaḥ; 'in p. to my passion' (rāgajanitaṃ) duḥkhaṃ me niravekṣya (Mr. 5); 'what a p. it is' aho nu kaṣṭametat. -v. t. 'take p. on' day 1 A (with gen.); anukaṃp 1 A, dayāṃ kṛ 8 U (with loc.); prasad 1 P.
     -Piteous, Pitlable, a. anukaṃpya karuṇā-anukaṃpā-yogya dayāviṣayaḥ-bhājanaṃpātraṃ karuṇa dīna; 'in p. accents' karuṇasvanaiḥ.
     (2) varāka (kī f.), tapasvin (of persons).
     -ly, adv. karuṇaṃ dīnaṃ.
     -ness, s. anukaṃpyatā kāruṇyaṃ; dainyaṃ.
     -Pitiful,
     -Pitying, a. karuṇārdra karuṇāmaya (yī f.), karuṇā-dayā-śīla sadaya sānukaṃpa dayālu kṛpālu; See Kind; 'a p. person' dayānidhiḥ-sāgaraḥ dīnabaṃdhuḥ-vatsalaḥ.
     (2) karuṇa dīna śocya.
     3 Contemptible. q. v.
     -ly, adv. sadayaṃ sānukaṃpaṃ sakaruṇaṃ.
     -ness, s. dayālutā kāruṇya dayārdratā.
     -Pitiless, a. nirdaya niranukrośa nirghṛṇa niṣkṛpa krūra niṣṭhura kaṭhorā akaruṇa.
     -ly, adv. nirdayaṃ krūra niṣṭhuraṃ.

Pivot, s. vivartanakīlaḥ.

Placard, s. ghoṣaṇāpatraṃ. -v. t. ghoṣaṇāpatreṇa prakāś c.

Placate, v. t.
     Appease, q. v.
     -Placable, a. kṣamāśīla; sāṃtvanīya ārādhya prasādya.

Place, s. sthānaṃ sthalaṃ pra- deśaḥ sthalī bhū-bhūmi f., dhiṣṇyaṃ.
     (2) padaṃ āspadaṃ viṣayaḥ.
     (3) padaṃ padavi-vī f., adhikāraḥ niyogaḥ adhikārapadaṃ; See Office. 4 avakāśaḥ avasaraḥ prasaraḥ; 'p. of honour' saṃmānapadaṃ gaurava-padaṃ; 'in one p.' ekatra; 'in many p. s' bahutra; 'p. of residence' nivāsasthānaṃ; vasati f.; 'p. for dancing' nṛtyaśālā-sthānaṃ; 'out of p.' asthāne anu-citaṃ; 'in the p. of a father' pitṛsthāne-bhūmau; 'p. for fear' bhayasthānaṃ-kāraṇaṃhetuḥ; 'in one p.-in another p.' kvacitkvacit itaḥ-itaḥ ekatra-anyatra; 'in the first p.' prathamaṃ prathamataḥ prathamaṃ tāvat; 'in the next p.' aparaṃca punaḥ punaśca; 'to give p.' sthānaṃ tyaj 1 P, vyapa-sṛp 1 P, apa-sṛ 1 P; 'to take p.' See Happen,
     Occur. -v. t. sthā c. (sthāpayati) dhā 3 U, ni-ā-- vi- nyas 4 U, nikṣip 6 P, āni-viś c., āruh c. (ropayati) dhṛ 10; oft. by kṛ 8 U, 3 U, vyāpṛ c., (vyāpārayāmāsa karaṃ kirīṭe R. VI. 19); 'p. over' adhikṛ adhi-ṣṭhā 1 P; 'p. in an office' pade niyuj 7 A, 10 or āruh c.

Placid, s. śāṃta pra-upa-- prasanna nirākula anudvigna jitakrodha asaṃbhrama śāṃtātman prasannacitta.
     -ly, adv., prasannaṃ śāṃtyā śāṃtacetasā nirākulaṃ.
     -ity, -ness, s. śamaḥ śāṃti f., prasādaḥ akrodhaḥ asaṃbhramaḥ akṣobhaḥ.

Plagiarism, s. śabdacauryaṃ vāgapahāraḥ.
     Pla-
     -giarist, s. śabda-graṃtha-cauraḥ.

Plague, s. mārī mahāmārī ma(mā)rakaḥ.
     (2) utpātaḥ ariṣṭaṃ anarthaḥ śalyaṃ upadravaḥ kaṃṭakaḥ upaplavaḥ; See Pest. -v. t. māryā gras 1 A or ākram 1 U, 4 P.
     (2) bādh 1 A, pīḍ 10, tap c., du 5 P; See Harass,
     -ing, a. bādhaka pīḍaka kleśada pīḍāprada.

Plain, s. samabhūmi f. -deśaḥ-sthalaṃ-lī samabhūbhāgaḥ; See Level. -a. sama sapāṭa.
     (2) vi-nīta niralaṃkāra abhūṣita nirbhūṣaṇa.
     (3) spaṣṭa vyakta viśada pari- sphuṭa subodha spaṣṭārtha bhinnārtha prakāśa pratyakṣa prakaṭa.
     (4) kevala mātra in comp.
     (5) (Style) analaṃkṛta śuddha analaṃkāra avyaṃjana.
     (6) (Food) upaskarahīna-śūnya asaṃskṛta.
     (7) amāya dakṣiṇa niṣkapaṭa nirvyāja sarala kapaṭa-māyā-hīna nirvyalīka akṛtrima ṛju; See Frank.
     (8) sāmānya sādhāraṇa (ṇī f.); madhyamarūpa nātisuṃdara (rī f.); 'a p. woman' 'one p. in person' sāmānyalāvaṇyopapannā nātisubhagā anatisuṃdarī; 'p. dealing' nyāyācāra śuddha-sarala-mati nirvyalīka dakṣiṇa amāya ṛju; (s.) sāralyaṃ niṣkāpaṭyaṃ. -v. t. samīkṛ 8 U.
     -ly, adv. spaṣṭaṃ vyaktaṃ sphuṭaṃ spaṣṭārthaṃ subodhaṃ prakāśaṃ prakaṭaṃ pratyakṣaṃ.
     (2) nirvyājaṃ nirvyalīkaṃ avakraṃ sāralyena amāyayā niṣkapaṭaṃ.
     (3) vinītaṃ analaṃkāraṃ; 'p. dressed' vinītaveṣa.
     -ness, s. samatā vinītatvaṃ bhūṣaṇābhāvaḥ vyaktatā spaṣṭatā vaiśadyaṃ subodhatā prakāśyaṃ avyājaḥ nirvyājatā akāpaṭyaṃ sāralyaṃ amāyā ārjavaṃ &c.

Plaint, s. pratijñā abhiyogaḥ bhāṣāpādaḥ bhāṣā pūrvapakṣaḥ pakṣaḥ.
     (2) vilāpaḥ vilapanaṃ paridevanaṃ-nā śokaḥ.
     -Plaintiff, s. arthin m., vādī abhiyogī kāryārthī abhiyoktṛ m., sūcakaḥ.
     -Plaintive, a. paridevin vilāpin.
     (2) śokāvaha śokārthaka śokaduḥkha-garbha; karuṇa dīna sakaruṇa; 'in p. words' paridevitākṣaraiḥ.
     -ly, adv. karuṇaṃ dīnaṃ.

Plait, s. bhaṃgi-gī f., bhaṃgaḥ ūrmi f., puṭaḥ cūṇaḥ.
     (2) veṇi-ṇī f., kabarī dhammillaḥ. -v. t. graṃth 9 P, vyā-vṛt c., puṭīkṛ 8 U, saṃve 1 P, veṇīkṛ veṇīrūpeṇa graṃth.

Plan, s. upāyaḥ prayogaḥ pra- yukti f., kalpanā.
     (2) sūtrapātaḥ citralekhanaṃ; ālekhyaṃ sthūlavarṇanaṃ. -v. t. pra-saṃ-kḷp c., pra- yuj 10, ciṃt 10, maṃtr 10 A, anusaṃdhā 3 U, āloc 10, manasā vicar c. or vi-bhū c.
     (2) ālikh 6 P, sūtrapātaṃ kṛ 8 U.
     -ning, s. upāya-kalpanāyojanā.

Planch, See Plank.

Plane, a. sama samastha. -s. samaṃ samakṣetraṃ dharātalaṃ.
     (2) takṣaṇī tvakṣaṇī. -v. t. samīkṛ 8 U.
     (2) takṣ 1, 5 P.

Planet, s. grahaḥ jyotis n.; 'minor p.' upagrahaḥ; 'passage of a p.' saṃkramaḥ saṃkrāṃti f.; 'aspect of a p.' grahadaśā; 'influence of a p.' grahāveśaḥ.
     -ary, a. graha in comp.

Planish, v. t. samīkṛ 8 U., tij c., pra-mṛj c.

Plank, s. phalakaḥ-kaṃ; dāru-kāṣṭha-phalakaḥ. -v. t. phalakaiḥ āstṝ 9 U or ācchad 10.

Plant, s. oṣadhi f., latā; taruḥ vṛkṣaḥ. -v. t. (Seeds) ā- ruh c.
     (2) prati- sthā c. (sthāpayati) vi- nyas 4 U, niviś c., ni-khan 1 P, ni-dhā 3 U, ruh c.
     (3) adhi- vas c.
     -ation, s. ropaṇaṃ.
     (2) kṣetraṃ in comp., vāṭaḥ-ṭī vāṭikā; śākaṭaṃ-śākinaṃ in comp., vṛkṣavāṭikā; 'sugar-p.' ikṣuśākaṭaṃ-vāṭikā.
     3 Colony, q. v.
     -er, s. ropayitṛ m., ropakaḥ.
     (2) vāṭikeśvaraḥ.

Plantain, s. kadalī-laḥ raṃbhā vāraṇabusā-ṣā mocā aṃśumatphalā kāṣṭhīlā; 'p. fruit' kadalīphalaṃ mocaṃ; 'wild p.' kāṣṭhakadalī.

Plantigrade, a. pādatalacārin.

Plash, s. āghātaḥ āsphālanaṃ.
     (2) kṣudrajalāśayaḥ. -v. i. jale krīḍ 1 P, jalaṃ āsphal c. -v. t. avacchid 7 P, 9 U, kṛt 6 P.
     (2) saṃgraṃth 9 P.
     -y, a. jalāḍhya.

Plaster, s. lepaḥ sudhā cūrṇalepaḥ.
     (2) upanāhaḥ upadehaḥ. -v. t. lip 6 P, vi-anu-pra-- dih 2 U, upa-nah 4 P.
     -er, s. lepakaḥ palagaṃḍaḥ.
     -ing, s. vi-pra-lepaḥ-panaṃ.

Plastic, a. ākārada kalpaka.
     (2) namya sukhanamya.

Plat, s.
     Plot, q. v. -v. t.
     Weave, q. v.
     (2) pra-saṃ-kḷp c., ciṃt 10.

Plate, s. pātraṃ bhājanaṃ.
     (2) kośaḥ-ṣaḥ hemarūpyaṃ.
     (3) phalakaḥ-kaṃ patraṃ; paṭṭaḥ-ṭṭaṃ paṭṭikā; 'copper p.' tāmrapaṭṭaḥ tāmrapatraṃ; 'p. s of grant' śāsana-niyama-patrāṇi. -v. t. rajatapatreṇa āvṛ 5 U or ācchad 10; rajatena alaṃkṛ 8 U.
     -ed, a. rajatapatrāvṛta rūpyanibaddha.

Plateau, s. samasthalī adhityakā; See Level.

Platform, s. vedi f., vedikā unnatasthānaṃ.

Platoon, s. gulmaḥ-lmaṃ.

Platter, s. pātraṃ bhājanaṃ.

[Page 346]

Plaudit, s. praśaṃsā dhanyavādaḥ jayaghoṣaḥ.

Plausible, a. satyābhāsa satyasaṃkāśa bāhyataḥ ramaṇīya.

Play, v. i. krīḍ 1 P, ram 1 A, vi-hṛ 1 P, vilas 1 P, khel 1 P.
     (2) (At dice) div 4 P, krīḍ glah 1 A; 'p. s at dice' akṣaiḥ -akṣān-dīvyati.
     (3) vad c. (instrument).
     (4) ceṣṭ 1 A, vṛt 1 A, cal 1 P. -v. t. rūp 10, naṭ 10, abhinī 1 P, ex. by denom.; 'p. s the king' nṛpāyate; 'p. s the woman' strīvācarati.
     (2) pra- cal-r c., pravṛt c., prasṛ c.
     (3) vi-dhā 3 U, kṛ 8 U, anu-ṣṭhā 1 P. -s. krīḍā khelā-lanaṃ līlā keli f., vinodaḥ vilāsaḥ vihāraḥ kautukaṃ parihāsaḥ; 'in p.' līlayā parihāsena.
     (2) nāṭakaṃ.
     (3) akṣakrīḍā dyūtaṃ devanaṃ.
     (4) abhinayaḥ gati f.
     (5) ācaraṇaṃ ceṣṭitaṃ; vṛtti f., vyāpāraḥ kṛtyaṃ ceṣṭā; 'foul p.' duśceṣṭitaṃ.
     (6) calanaṃ saraṇaṃ.
     (7) prasaraḥ avakāśaḥ avasaraḥ; 'p.-day' anadhyāyadivasaḥ-tithiḥ viśrāmadivasaḥ; 'p. house' nāṭaka-raṃga-śālā; 'p.-thing' kīḍanakaṃ krīḍādravyaṃ-vastu.
     -er, s. krīḍakaḥ; (at dice) akṣa- devin m., akṣakrīḍakaḥ akṣadyūtaḥ.
     (2) naṭaḥ kuśīlavaḥ nartakaḥ abhinetṛ m. pātraṃ.
     -ful, a. krīḍāsakta krīḍāpara-magna kelikrīḍā-līlā-śīla līlā-khelā-para vilāsin vinodin; (of things) salīla -krīḍā-keli in comp.; 'p. anger' praṇayakrīḍā-kopaḥ kelikopaḥ.
     -fully, adv krīḍāpūrvaṃ pari-hāsena (jokingly); līlayā sakautukaṃ savilāsaṃ sakhelaṃ.
     -fulness, s. krīḍāsakti f. līlāparatā salīlatvaṃ krīḍāśīlatā.

Plea, s. kāraṇottaraṃ uttaraṃ uttarapādaḥ.
     (2) vyapadeśaḥ chadman n., apadeśaḥ nimittaṃ kāraṇaṃ mocanahetuḥ.
     (3) vādaḥ vyavahāraḥ kāryaṃ.
     (4) prārthanā; 'raising a p.' dhvajīkaraṇaṃ.
     -Plead, v. uttaraṃ dā
     (3) U or pratipad 4 A or vad 1 P, nimittaṃ dṛś c., vi- apa-diś 6 P; 'p. guilty' aparādhī asmīti vad or pratipad; 'tears shall p. in vain' aśrupāto nirguṇo bhavet.
     (2) vinayena prārth or abhyarth 10 A, savinayaṃ yāc 1 A; 'p. ed for his life' jīvitadānārthaṃ prārthayāmāsa.
     (3) upa-kṣip 6 P, upanyas 4 U, vyapadeśārthaṃ puraḥ kṣip. 4 (Cause) prati-pad c., parārthaṃ uttaraṃ vad parapakṣaṃ samarth; 'p. ing headache as an excuse' śiraḥśūlasparśaṃ vyapa-diśan; 'p. ing illness' asvāsthyavyājenavyapadeśena.
     -er, s. abhibhāṣakaḥ uttaravādin m. samarthakaḥ hetuvādin m.
     -ing, s. hetu-uttara-vādaḥ vyapadeśanaṃ hetūpanyāsaḥ.

Please, v. t. prī 9 P, 10 (prīṇayati) tṛp c., saṃ-pari-- ram c. (ramayati) pramud c., sukhayati (D.), ā-naṃd c., saṃ- tuṣ c., prasad c., āhlād c., hṛṣ c., ārādh c., anuraṃj c.; oft. by icchā prasādaḥ kṛpā; viṣamapyamṛtaṃ kvacidbhavedamṛtaṃ vā viṣamīśvarecchayā (R. VIII. 46) 'if it p. God to do so' &c.; 'he was p. ed to accept my presents' mamopāyanāni sa suprītamanasā-suprasannaṃ-svīcakāra; 'may it p. your ladyship' prasīdatu bhaṭṭinī (M. 4).
     (2) (Like) See below. -v. i. 'to be p. ed' tuṣ 4 P, tṛp 4 P; ram-mud 1 A, naṃd 1 P.
     (2) arh 1 P or prasad 1 P, with inf., or simply by Imperative; 'p. sit here' atropavi-śatvāryaḥ: 'worthy Sir, p. to wait for 2 or 3 days' dvitrāṇyahānyarhasi soḍhumarhan (R. v. 25)
     (3) ruc 1 A, iṣ 6 P; See Like; 'just as my friend p. s' yadabhirocate vayasyāya; 'do as you p.' yathābhilaṣitaṃ kriyatāṃ.
     -ance, s. krīḍodyāna.
     -ant, a. sukhakara (rī f.), madhura sukhada-prada sukhāvaha ramya ramaṇīya priya manohara-rama abhirāma subhaga abhimata sukha kāmya kāṃta harṣāvaha rucira hṛdya hṛdayaṃgama prītituṣṭi-kara manojña maṃjula cāru; 'a p. joke' hṛdayaṃgamaḥ parihāsaḥ (Mal. 3).
     -antly, adv. sukhaṃ ramyaṃ madhuraṃ priyaṃ ruciraṃ.
     -antry, s. pari(rī)hāsaḥ narmabhāṣitaṃ vinodaḥ narmālāpaḥ vinoda-narma-ukti f.
     -ing, a. sukha in comp.; ramya kāṃta; See Pleasant, 'p to the ear' sukhaśrava śrutisukha maṃjulasvana suśrāvya; 'p. to the eye' prekṣaṇīya nayanābhirāma sudṛśya; 'p. language' cāṭu m. n., cāṭūktiḥ.
     -ingly, adv. subhagaṃ sukhaṃ sukha-cāru in comp.
     -Pleasure, s. sukhaṃ saṃ-pari-toṣaḥ ānaṃdaḥ prīti f., saukhyaṃ tuṣṭi f., pra- modaḥ āhlādaḥ harṣaḥ mudā.
     (2) abhi- ruci f., icchā abhilāṣaḥ chaṃdaḥdas n., kāmaḥ; 'at one's p.' svecchayā kāmataḥ yathākāmaṃ yadṛcchayā svairaṃ; 'wandering at p.' kāmacārin svacchaṃdagāmin; 'sensual p.' bhogaḥ viṣayasukhaṃ viṣayānurāgaḥ; 'sexual p.' rati f., rati-sukhaṃ su- rataṃ; 'p.-boat' keli-krīḍā-naukā; 'p.-ground' ārāmaḥ krīḍā-keli-vilāsavanaṃ-kānanaṃ pramadavanaṃ krīḍodyānaṃ; 'p.-mansion' keligṛhaṃ-bhavanaṃ līlāgāraṃ vilāsamaṃdiraṃ.
     (3) prasādaḥ anugrahaḥ.
     -able, a. ramya ramaṇīya sukhada sukha; See Pleasant-
     -ist, s. viṣayin m., viṣayāsaktaḥ bhogāsaktaḥ bhogaparāyaṇaḥ.

Plebian, a. prākṛta (tī f.), sāmānya sādhāraṇa (ṇī f.), avaravarṇa akulīna. -s. prākṛtaḥ prākṛtajanaḥ pṛthagjanaḥ; nīca-avarajanaḥ.

Plectrum, s. koṇaḥ śārikā.

[Page 347]

Pledge, s. nyāsaḥ nikṣepaḥ ādhiḥ upanidhiḥ upanyāsaḥ-nikṣepaḥ paṇaḥ.
     (2) abhijñānaṃ; 'p. of love' prītyabhijñānaṃ.
     (3) pratijñā kṣaṇaḥ paripaṇaḥ-ṇanaṃ; 'I have given a p.' vihitapratijñaḥ-gṛhītakṣaṇaḥ-ahaṃ.
     (4) pratibhūḥ lagnakaḥ baṃdhakaḥ. -v. i. nyas 4 U, nikṣip 6 P, ā-ni-dhā 3 U, pari- paṇ 1 A, ādhī-nyāsīkṛ 8 U.
     (2) (One's word) prati-śru 5 P, prati-jñā 9 A, (with dat. of person), urīkṛ vacanena baṃdh 9 P; ex. by (s.); asmatsaudāminīsamakṣamanayorvṛtteyaṃ pratijñā (Mal. 1) 'they two p. ed their word' &c.; 'he has p. ed his virtue (honor) that he would not harm you' tava virūpakaraṇe tena sukṛtamaṃtare dhṛtaṃ (P. IV. 1); 'he who has p. ed his word' kṛtavihita-pratijñaḥ pratijñā-vacana-baddhaḥ dattavacanaḥpratijñaḥ gṛhītakṣaṇaḥ.

Pledget, s. paṭṭaḥ āveṣṭanaṃ.

Pleiades, s. kṛttikāḥ.

Plenary, a. saṃ-pari-pūrṇa samagra.

Plenipotent, a. pūrṇaśaktiyukta.
     -Plenipot-
     -ence, s. pūrṇasāmarthyaṃ śakti f.
     Plenipotent
     iary, s. pūrṇaśaktiyuktaḥ mahādūtaḥ.

Plenish, v. t. upaskṛ 8 U, pari-chad 10.

Plenist, s. pūrṇatāvādin m.

Plenitude, s. pūrṇatā prācuryaṃ vaipulyaṃ samṛddhi f., atirekaḥ utsekaḥ parā koṭiḥ-kāṣṭhā.

Plenty, s. bāhulyaṃ prācuryaṃ vaipulyaṃ bahutvaṃ samṛddhi f., udrekaḥ atirekaḥ utsekaḥ sphītivṛddhi- f.
     -Plenteous, Plentiful, a. prabhūta pracura vipula bahu bahula bhūri bhūyiṣṭha. puṣkala samṛddha saṃ-pari-pūrṇa udrikta sphīta utsikta upacita.
     -ly, adv. bāhulyena bahuśaḥ bhūyiṣṭhaṃ bhūri prabhūtaṃ vipulaṃ atiriktaṃ.
     -ness, s. bāhulyaṃ prācuryaṃ; See (s.).

Pleonasm, s. adhikapadadoṣaḥ; śabdādhikyaṃ śabdātiśayaḥ.
     -Pleonastic, a. adhikaśabda bahupada.

Plethora, s. raktapittaṃ.
     (2) bāhulyaṃ prācuryaṃ ativṛddhi f.
     -Plethoric, a. raktapittarogin.

Pleurisy, pārśvaśūlaṃ.

Plexus, s. nāḍī-śirā-jālaṃ.

Pliant, Pliable, a. ā- namya sukhanamya mṛdu śithila adṛḍha āyamya.

Pliers, s. See 'Pincers.'

Plight, s. daśā avasthā sthiti f., bhāvaḥ vṛtti f., gati f.; 'sorry p.' durdaśā durgatiḥ.
     2 Pledge. q. v. -v. t. prati-jñā 9 A, nyas 4 U; See Pledge. -ed, a. pratijñāta nyasta; 'p. word' vihitapratijñā saṃgaraḥ abhisaṃdhiḥ.

Plinth, s. staṃbhamūlaṃ-talaṃ; prākāramūlaṃ.

Plod, v. i. avirataṃ śram 4 P or s. āyāsaṃ kṛ 8 U, maṃdaṃ maṃdaṃ āyas 1, 4 P.
     -der, s. maṃdaṃ maṃdaṃ niraṃtarāyāsin m., nityodyogin m. pipīlikādharmin m.
     -ding, s. atimāṃdyena niraṃtaraśramaḥ-nityāyāsaḥ.

Plot, s. bhū-bhāgaḥ-pradeśaḥ kṣetraṃ sthalaṃ-lī bhūbhūmi -f.
     (2) kapaṭaprabaṃdhaḥ kūṭaprabaṃdhaḥ kapaṭopāyaḥ maṃtraṇā ku-saṃkalpaḥ-maṃtraṇā-kalpanā kūṭopāyaḥ upajāpaḥ; (generally) upāyaḥ saṃkalpaḥ prayogaḥ.
     (3) kathā vastu n.; 'arrangement of p.' vasturacanā-vinyāsaḥ; 'the p. of which is composed by Kālidāsa' kālidāsagrathitavastu nāṭakaṃ (S. 1.) -v. i. kapaṭaprabaṃdhān ciṃt 10 or yuj 10, upāyān kḷp c. or nirūp 10 or anusaṃ-dhā 3 U; 'p. against' druh 4 P (with dat.), abhidruh (with acc.); 'p. against one s life' jīvitāpaharaṇāya kapaṭaprabaṃdhānracayaṃti.
     -ter, s. kumaṃtraṇākṛt m., abhidrogdhṛ m.

Plough, s. halaṃ lāṃgalaṃ sī(śī)raḥ hālaḥ godāraṇaṃ; 'body of a p.' nirīśaṃ-ṣaṃ; kuṭakaṃ phālaḥ kṛṣakaḥ; 'pole of a p.' īṣā-śā (lāṃgalīṣā) lāṃgaladaṃḍaḥ; 'handle of a p.' īṣādaṃḍaḥ; 'furrow made by a p.' sītā lāṃgalapaddhati f.; 'p.-boy' bālakarṣakaḥ; 'p.-gear' halasajjā-upakaraṇaṃ; 'p.-land' sītyaṃ halyaṃ phālakṛṣṭaṃ halyakṣetraṃ; 'p.-man' hālikaḥ lāṃgalin m., halin m. lāṃgalikaḥ sairikaḥ haladharaḥ-bhṛt m. kṛṣakaḥ karṣakaḥ; 'p.-share' kuśī phālaḥ kṛṣakaḥ. -v. i. kṛṣ 1 P, 6 U, bhid 7 P, vidṝ 9 P or c., utkaṣ 1 P, (sadyaḥ sīrotkaṣaṇasurabhi Me. 16). -v. i. halaṃ vah c. or cal c.
     -ed, a. kṛṣṭa halya sītya; 'twice, thrice, p.' dvi-tri-halya; 'p. after sowing' bījākṛta uptakṛṣṭa.
     -er, s. karṣakaḥ hālikaḥ. -
     ing, s. karṣaṇaṃ utkarṣaṇaṃ bhūmidāraṇaṃ.

Pluck, v. t. (Off) 9 U, niṣkṛṣ 1 P; 'crows with feathers p. ed off' lūnapakṣāḥ kākāḥ; (out) utpaṭ 10, saṃ- uddhṛ 1 P, nirhṛ; (hair) luṃc 1 P, ava-ut-- utpaṭ. c.; (up) unmūl 10, ut-khan 1 P, ucchid 7 P, utpaṭ uddhṛ kṛṣ.
     (2) (Gather) ci 5 U, ava-saṃ-- lū chid ā-dā 3 A, grah 9 U. -s. sattvaṃ vīryaṃ pauruṣaṃ utsāhaḥ; See Courage, -ing, s. utpāṭanaṃ uddharaṇaṃ ulluṃcanaṃ ava- cayaḥ.

Plug, s. rodhanī staṃbhanī. -v. t. pi-dhā 3 U, staṃbh 9 P.

Plum, a. karkaṃdhūḥ -phalaṃ; See Jujube.

Plumage, s. pakṣāḥ (pl.), picchakalāpaḥ barhabhāraḥ pakṣaḥ parṇaṃ patatraṃ garut n.

Plumb, s. laṃbaḥ -sūtraṃ. -a. laṃba ṛju laṃbarūpa. -v. t. sūtreṇa samāyuj 7 U, 10.
     (2) vedhaṃ pari-mā 3 A, 2 P.
     -er, s. sīsakāraḥ.

[Page 348]

Plume, s. pakṣaḥ parṇaṃ picchaṃ; See Feather.
     (2) śikhā cūḍā śekharaḥ. -v. t. parṇāni rac 10.
     (2) pakṣān nirhṛ 1 P or utpaṭ 10.
     (3) (Oneself upon) ātmānaṃ ślāgh 1 A, vikatth 1 A; 'p. s himself upon his learning' jñānena ātmānaṃ atīva ślāghatevikatthate paṃḍitaṃmanyaḥ paṃḍitamānī.
     -less, a. pakṣahīna.
     -ous, -ose, -y, Plumigerous, a. sapakṣa pakṣavat pakṣaviśiṣṭa.

Plummet, s. laṃbaḥ laṃbasūtraṃ laṃbasīsakaṃ sīsakasūtraṃ.

Plump, a. pīna pīvara puṣṭa sthūla ucchūna āpyāna sphīta; See Fat. -adv. akasmāt. -v. t. āpyai c., śvi c., sphāy c. (sphāvayati).
     -ly, adv. vyaktaṃ spaṣṭaṃ.
     -ness, s. pīnatā puṣṭi f., sphīti f.

Plunder, v. t. (dhanādi) apa- hṛ 1 P, muṣ 9 P, cur 10, vi- luṃṭ-ṭh 1 P, 10. -s. vi-luṃṭhanaṃ lotraṃ loptraṃ apahāraḥ apahṛtaṃ dhanaṃ.
     -er, s. apahārakaḥ viluṃṭhakaḥ moṣakaḥ.
     -ing, s. apahāraḥ apaharaṇaṃ moṣaṇaṃ.

Plunge, v. i. masj 6 P, ni-ava-- āplu 1 A, gāh 1 A, vi-ava-- praviś 6 P. -v. t. Causal of roots above. -s. avagāhaḥhanaṃ ni- majjanaṃ āplavaḥ praveśaḥ.
     -ed, a. magna avagāḍha āpluta līna pra-ni-viṣṭa.

Plungeon, s. plavaḥ plāvin m.

Plural, a. (Number) bahuvacanaṃ.
     (2) aneka bahu.
     -ity, s. bahutvaṃ anekatā; ex. by 'Many' q. v.

Plus, s. dhanaṃ; sahita saṃkalita in comp.

Pluto, s. yamaḥ kālaḥ kṛtāṃtaḥ.

Plutocracy, s. dhanavatsattātmakaṃ rājyaṃ.
     -Plutocrat, s. dhanavat-sattāvat m. śāsitṛ m.

Pluvial, Pluvious, a. vṛṣṭimat pracura-bahuvṛṣṭi.

Ply, v. t. pat c., dhā 3 U, nyas 4 U, prayuj 7 A, 10; punaḥ punaḥ prayuj or vyāpṛ c., satataṃ vyāpṛ c.; 'p. thy work' kāryavyāpṛto bhava kāryaṃ nirvāhaya; 'p. thy needle' sūcyā kārye pravartasva.
     (2) (prayatnena) cal c., saṃcar-l c.
     (3) āgraheṇa upa-sthā 1 U, anu-nirbaṃdh 9 P; See Importune; 'p. with entreaties' atiprārthanayā udvij c. -v. i. avirataṃ vyāpṛ 6 A or pravṛt 1 A or udyam 1 A or ceṣṭ 1 A. -s. puṭaḥ bhaṃgaḥ; See Fold.

Pneumatic, a. vāyurūpa vāyumaya (yī f.), vāyava (vī f.), vāyu in comp. -s. (P. s) vāyuvidyā-śāstraṃ.

Pneumonia, s. klomapākaḥ.

Poach, v. t. īṣat pac 1 P.
     (2) (Game) kūṭopāyena grah 9 U or apahṛ 1 P or cur 10.
     (3) grahaṇārthaṃ anusṛ 1 P or anugam 1 P; See Pursue. -er, s. mṛgayācauraḥ jāṃgalacauraḥ.
     -ing, s. mṛgayā-jāṃgala-cauryaṃ pakṣigrahaṇaṃ.

Pock, s. See Pimple. -mark, s. masūrikākṣataṃ-cihnaṃ.

Pocket, s. koṣaḥ ādhāraḥ. -v. t. koṣe ni-dhā 3 U, (chalena) ātmasātkṛ 8 U.
     (2) (Insult) sah 1 A; See Bear. -ed, a. koṣagupta koṣāṃtargata aṃtarhita.

Pod, s. bījakośaḥ-gupti f., śiṃbā śiṃbi-bī f., śiṃbikā.

Podagrical, a. vātakin vātarogin.

Poet, s. kaviḥ sūriḥ; 'a ready p.' śīghra- kaviḥ.
     -ic, -ical, a. Ex. by kavitā-kāvya in comp.; 'p. genius' kavitvaśaktiḥ.
     (2) śloka-kavitā-rūpa-baddha padyamaya (yī f.), chaṃdobaddha-rūpa padyātmaka; 'p. work' padyātmako graṃthaḥ.
     -ically, adv. padyarūpeṇa chaṃdorūpeṇa.
     -Poetics, s. kāvyaśāstraṃ padyaśāstraṃ; sāhityaṃ.
     -Poetry, s. kāvyaṃ kavitā.
     (2) padyaṃ (opp. of prose).
     (3) kāvyaracanā kavitvaṃ kavitāvidyā.
     -Poetaster, s. kukaviḥ kavideśyaḥ.
     -Poem, s. kāvyaṃ kāvyaprabaṃdhaḥ kāvyabaṃdhaḥ kavitā; 'a p. interspersed with prose' khaṃḍakāvyaṃ.
     -Poesy, kavitvaṃ-tā.
     (2) kāvyaracanā kavitāśakti f.

Poignant, a. ugra tīkṣṇa tīvra tigma aruṃtuda marmaspṛś-bhid.
     -Poignancy, s. tīkṣṇatā tīvratā.

Point, s. agraṃ aṇiḥ-ṇī f., dhārā koṭi f., aśri f., pāli-lī f.; śikhā śikharaṃ.
     (2) (Of land) udagrasthalaṃ bhūnāsikā.
     (3) marman n., rahasyaṃ rasaḥ.
     (4) diś-śā kakubh āśā harit kāṣṭhā (all f.).
     (5) biṃduḥ cihnaṃ aṃkaḥ.
     (6) āśayaḥ abhiprāyaḥ uddeśaḥ arthaḥ lakṣyaṃ
     (7) paryaṃtaḥ aṃtaḥ; avadhiḥ parimāṇaṃ.
     (8) viṣayaḥ padaṃ vastu n., arthaḥ sthānaṃ sthalaṃ āspadaṃ prakaraṇaṃ prastāvaḥ; 'p. at issue' vi-vādavastu-viṣayaḥ.
     (9) lakṣaṇaṃ viśeṣacihnaṃ viśeṣaṇaṃ viśiṣṭaguṇaḥ.
     (10) prasaṃgaḥ kālaḥ samayaḥ; 'being to the p.' prāstāvika (kī f.), prakṛta prastuta; 'to such a p.' etāvat etāvatparyaṃtaṃ; 'come to the p.' prastutamanusaṃdhīyatāṃ; 'on the p. of' ex. by unmukha (khī f.), udyukta udyata by desid. or by fut. part., āsanna in comp.; 'on the p. of death' maraṇonmukha āsannamṛtyu mumūrṣu; 'on the p. of departing' nirgaṃtumudyata nirjigamiṣu; 'on the p. of delivery' prasavonmukhī āsannaprasavā; 'gain a p.' abhīṣṭaṃ sādh 5 P; 'p. of view' dṛṣṭi f.; See under View. -v. ni-śo 4 P; tij c., tīkṣṇīkṛ 8 U.
     (2) uddiś 6 P, saṃ-dhā 3 U, lakṣīkṛ abhi-prer c.; 'p. ing to it' taduddiśya tadadhikṛtya.
     (3) (Out) pra-upa-ādiś (as a way); (at) aṃgulyā nirdiś or ā-khyā 2 P, (māmaṃgulīdalavilāsenākhyātavatyaḥ Mal 1); 'p. ing towards the north' udaṅmukha uttarābhimukha; 'p. blank' spaṣṭa asaṃdigdha.
     -ed, a. ni- śita tīkṣṇāgra sāgra sadhāra; oft. by sūci f.; 'pricked by the p. Kusa grass' kuśasūcividdhe (S. 4); See Sharp. 2 mārmika (kī f.), aruṃtuda marmaspṛś-bhid; sarasa rasika rasapūrṇa.
     (3) nirdiṣṭa sūcita &c.
     -edly, adv. uddiśya uddeśapūrvaṃ marmabhedapūrvaṃ spaṣṭaṃ bhinnārthaṃ.
     -er, s. nir-pra- deśakaḥ pra- darśakaḥ sūcakaḥ.
     (2) (Of a dial) pradeśa(śi)nī.
     -ing, s. nirdeśaḥ sūcanaṃ aṃgulinirdeśaḥ.
     -less, a. dhārāhīna aniśita atīkṣṇa niragra.
     (2) rasahīna arasika phalgu.
     (3) aprakṛta aprastuta.

Poise, v. t. tul 10, tulyī-samīkṛ 8 U, samabhārīkṛ. -s. bhāraḥ tolaḥ.
     (2) bhāratulyatāsāmyaṃ samabhāratā samatolaḥ tulyatā.

Poison, s. viṣaḥ-ṣaṃ garalaṃ kṣveḍaḥ jāṃgulaṃ; 'administering p.' viṣaprayogaḥ-dānaṃ; 'curing p.' viṣaghna (ghnī f.), viṣāpaha viṣahara (rī f.); 'curer of p.' viṣavaidyaḥ jāṃgulikaḥ. -v. t. viṣeṇa dih 2 U or aṃj 7 P or miśr 10.
     (2) viṣaṃ dā 3 U, viṣadānena han 2 P or mṛ c. or naś c.; (oneself) viṣaṃ bhakṣ 10 or sev 1 A or bhuj 7 A.
     (3) kaluṣīkṛ 8 U, duṣ c. (dūṣayati).
     -ed, a. viṣākta viṣadigdha viṣalipta; 'p. arrow' viṣāktaḥ digdhaḥ liptakaḥ.
     (2) viṣanāśita.
     -er, s. viṣaghātin m., viṣadāyin m.
     -ous, a. viṣamaya (yī f.), saviṣa viṣālu sagara viṣapūrṇa garaviśiṣṭa viṣa in comp.

Poke, v. t. (Fire) cal c., uttij c.
     (2) taḍ 10, āhan 2 U; prahṛ 1 P.
     (3) (daṃḍādinā) parāmṛś 6 P, anviṣ 4 P. -v. i.
     Grope, q. v. -s. tāḍanaṃ prahāraḥ āghātaḥ.
     -er, s. uttejanī (śalakā); aṃgārotthāpakaḥ.

Pole, s. yaṣṭi f., daṃḍaḥ kāṣṭhaṃ; 'raised on a p.' uddaṃḍa.
     (2) (Of a carriage) dhur f., dhurā; kūbaraḥ yugaṃdharaḥ.
     (3) daṃḍaḥ.
     (4) dhruvaḥ-vakaḥ; 'p.-axe' paraśuḥ kuṭhāraḥ paraśvadhaḥ; 'p.-cat' gaṃdhamārjāraḥ; 'p. -star' dhruvaḥ uttānapādajaḥ nakṣatranemiḥ jyotīrathaḥ; dhruvatārā.
     -Polar, a. dhruva in comp.; 'p. longitude' dhruvaḥ.
     -ity, s. dhruvābhimukhatā dhruvābhisāritā.
     -y, a. dhruvābhisarin dhruvābhigāmin.

Polemics, s. vādānuvādaḥ
     -Polemic, -al, a. vivādātmaka vādānuvādārthaka vādakuśala. -s. vivādakuśalaḥ vādānuvādaśīlaḥ.

Police, s. rakṣāpuruṣāḥ; nagararakṣiṇaḥ. nagarapālāḥ (all pl.), rakṣigaṇaḥ-daṃḍaḥ; 'rural p.' grāmarakṣiṇaḥ grāmapālāḥ; 'p.-man', 'p. officer' nagararakṣin m. nāgarikaḥ rakṣin m. rājapuruṣaḥ; 'p. magistrate' daṃḍādhikārin m.

Policy, s. nīti f., nayaḥ nītikramaḥ-mārgaḥ. rājanītiḥ-nayaḥ rājyaśāsanarītiḥ-mārgaḥ.
     (2) nīticāturyaṃ vaidagdhyaṃ rājyaśāsanakauśalaṃ nītijñatā.
     (3) yukti f., prayogaḥ upāyaḥ vyava-hāraḥ rītiḥ; 'prudential p.' samīkṣā samīkṣyakāritvaṃ; 'bad p.' kuprayogaḥ kuyuktiḥ.
     (4) (a written contract) niyamapatraṃ samayalekhaḥ.
     -Politic, a nītijña nītividkuśala nayavid-jña nīticatura-nipuṇa.
     (2) vyava-hārakuśala-dakṣa vicakṣaṇa kuśala catura nipuṇa.
     (3) suprayukta sughaṭita sunīta samīkṣyakṛta hita su pr.
     -al, a. nīti-rāja in comp.; 'p. affairs' rājakāryāṇi; 'p. science' rājanītiśāstraṃ; 'p. economy' arthaśāstraṃ arthavijñānaṃ; 'he led a p. life' rājakāryavyāpṛto jīvitamatyavāhayat; 'p. institutions' rājyataṃtrāṇi; 'p. rights' rājyanirvāhādhikārāḥ.
     -ian, s. nītijñaḥ nītivid m. -kuśalaḥ nayajñaḥ-vid m., rājanītinipuṇaḥ rājakāryadhuraṃdharaḥ.
     -Politics, s. nītiḥ nayaḥ rājanītiḥ rājyaśāsanaśāstraṃ.
     (2) rājakāryāṇi rājyavyavahārāḥ.
     -Polity, s. rājanītiḥ-rītiḥ-vyavasthā daṃḍanītiḥ; (generally) nītiḥ vyavasthā vidhiḥ.

Polish, v. t. tij c., dhāv 10, niḥ-tap c., pra- mṛj 2 P or c., pariṣkṛ 8 U, ślakṣṇīkṛ kāṃtiṃ dā 3 U.
     (2) pariṣkṛ vi-nī 1 P, upaskṛ 8 U, saṃskṛ (lit. also). ādarśe ni-gharṣaṇakriyayā saṃskriyamāṇe (S. B. 72). -s. kāṃti f., śobhā tejas n., snigdhatā ślakṣṇatā.
     (2) saṃskāraḥ pariṣkāraḥ sabhyatā śiṣṭatā saujanyaṃ.
     -ed, a. niṣṭapta pariṣkṛta pramṛṣṭa nirdhauta uttejita.
     (2) śiṣṭa saṃskṛta sabhya pariṣkṛta vinīta agrāmya.
     -er, s. tejakaḥ kāṃtidaḥ mārjakaḥ pariṣkārakaḥ; See Furbisher.

Polite, a. dakṣiṇa saujanyavat sujana vinīta śiṣṭa sabhya saṃskṛta sabhyaśīla śiṣṭācāra suśīla ādaraśīla priyaṃvada
     -ly, adv. saujanyena dākṣiṇyena savinayaṃ śiṣṭavat.
     -ness, s. śiṣṭatā sabhyatā saujanyaṃ vinayaḥ dākṣiṇyaṃ suśīlatā
     (2) śiṣṭācāraḥ suśīlavṛtti f.

Poll, s. śīrṣaṃ śiras n.; See Head 2 nāmāvali-lī f.; nāmalikhanaṃ nāmāropaṇaṃ. -v. t. (keśān) lū 9 U, chid 7 P, āvap 1 P.
     (2) nāmāni likh 6 P or niviś c.

Pollard, s. lūnāgravṛkṣaḥ.

Pollen, s. reṇuḥ parāgaḥ rajas n., pāṃśuḥ puṣparajaḥ-parāgaḥ.

Pollute, v. t. kalaṃkayati-malinayāti-kaluṣayati- (D.), duṣ c. (dūṣayati) malinī-kaluṣī-kṛ 8 U, malena lip 6 P or dih 2 U.
     (2) bhraṃś c., duṣ c., ādhṛṣ c., satītvaṃ bhraṃś c. or naś c.
     -er, s. dūṣakaḥ ādharṣakaḥ.
     -ion, s. dūṣaṇaṃ kaluṣīkaraṇaṃ.
     (2) mālinyaṃ amedhyatā kāluṣyaṃ malaṃ kalaṃkaḥ aśaucaṃ.
     3 Emis-
     -sion, q. v.

Poltroon, s. See Coward.

Polyandry, s. anekabhartṛkatā.
     -ist, s. anekapatikā bahubhartṛkā.

Polychrome, a bahuvarṇa.

Polygamy, s. anekapatnīkatā bahubhāryatvaṃ.
     -ist, s. bahu-aneka-bhāryaḥ.
     (2) bahupatnīvādin m.

Polygenous, a. bahu-vidha-prakāra-jāti.

Polyglot, a. bahubhāṣāmaya (yī f.).

Polygon, n bahubhujaḥ bahvasraṃ.
     -al, a. bahukoṇa-bhuja-asra

Polymathy, s. bahuśāsrajñānaṃ.

Polypetalous, a. bahu-aneka-parṇa.

Polyphonous, a. bahusvara-svana.

Polypus, s anekapādaḥ bahumūlaḥ.

Polysyllabic, a. bahvakṣara anekāc.

Polytechnic, s. bahukalā-bahuvyavasāya-pāṭhaśālā

Polytheist, s. anekadevavādin m.
     -Polytheism, s. bahudevavādaḥ.

Pomade, Pomatum, s. See Perfume.

Pomegranate, s. (Fruit) dāḍi(li)maṃ dāḍimaphalaṃ; (tree) dāḍi(li)maḥ ḍālimaḥ dāḍiṃbaḥ karakaḥ.

Pommel, s. gulmaḥ piṃḍaḥ gaṃḍaḥ. -v. t. taḍ 10, prahṛ 1 P.

Pomp, s. āḍaṃbaraḥ śobhā śrīḥ pratāpaḥ aiśvaryaṃ vaibhavaṃ.
     -ous, vibhrājamāna śobhana saśrīka sāḍaṃbara atiśobhana mahāpratāpa.
     (2) dāṃbhika (kī f.), sāṭopa garvita darpādhmāta; (style) sālaṃkāra alaṃkṛta.
     -ously, adv. sāḍaṃbaraṃ atiśobhayā atipratāpena.
     (2) sadaṃbhaṃ sāṭopaṃ sagarvaṃ.
     -ousness, s. aiśvaryaṃ &c.
     (2) daṃbhaḥ āṭopaḥ.

Pond, s. taḍāgaḥ-gaṃ jalāśayaḥ kāsāraḥ jalādhāraḥ padmākaraḥ sarasī saras n.; 'deep p.' hradaḥ; 'small p.' palvalaḥ-laṃ veśaṃtaḥ alpasaraḥ; (for drinking water) āhāvaḥ nipānaṃ.

Ponder, v. ciṃt 10, dhyai 1 P, vicar c., vimṛś 6 P, manasā kḷp c. or bhū c. or vigaṇ 10; See Meditate.

Ponderous, a. atiguru bhāravat atibhārin sabhāra.
     -ly, adv. atibhāreṇa.
     -Pond-
     -erosity, s. bhāravattvaṃ atigurutā.

Poniard, s. kṛpāṇikā churikā asiputrikā asidhenukā.

Pontage, s. setusaṃdhānaśulkaṃ.

Pontiff, s. pradhānadharmādhyakṣaḥ mukhyapurohitaḥ.
     Pontificate, s. dharmādhyakṣādhikāraḥ.

Pony, s. aśvaśāvaḥ kṣudraghoṭakaḥ.

Pool, s. jalāśayaḥ jalādhāraḥ kuṃḍaṃ palvalaṃ. nipānaṃ; See Pond.

Poop, s. naupṛṣṭhaṃ naupaścādbhāgaḥ.

Poor, a. daridra nirdhana niḥsva dīna adhana akiṃcana dhana-dravya-artha-hīna alpa-dhanavibhava durgata parikṣīṇa kṣīṇadhana; 'to be p.' daridrā 2 P.
     (2) dīna tapasvin varāka (kī f.), kṛpaṇa anukaṃpya.
     (3) kutsita apakṛṣṭa tṛṇaprāya tuccha garhita adhama viguṇa; oft. ex. by ku kad dur apa in comp.; 'p.-food' kadannaṃ; See Bad, Mean; 'p. soil' nirguṇā-asārā-bhūmiḥ īriṇa-rūkṣā-bhūmiḥ; 'p. house', 'p. asylum' daridrālayaḥ anāthālayaḥ daridragṛhaṃ; 'p. -spirited' dīna-kṛpaṇa-buddhi kṛpaṇa alpasattva kṣudramati.
     -ly, adv. daridravat dīnaṃ nirdhanavat; 'p. dressed' dīnaveṣaṃ dadhāna.
     (2) niṣphalaṃ vyarthaṃ siddhiṃ vinā.
     -ness, Poverty, s. dāridryaṃ dainyaṃ nirdhanatā niḥ-svatā durgati f., daridradaśā-avasthā akiṃcanatvaṃ; 'reduced to p.' naṣṭa or gata-vibhava or dhana durgata; See (a.); 'struck with p.' dāridryopahata dāridryagrasta.

Pop, s. ākasmikadhvaniḥ-śabdaḥ. -v. i. akasmāt praviś 6 P.
     (2) sahasā nirgam or niḥsṛ 1 P.
     (3) sahasā kvaṇ-svan- 1 P. -v. t. Causal of roots above.

Popinjay, s. See Parrot.

Poppy, s. khasatilaḥ.

Populace, s. lokaḥ janaḥ sāmānya-prākṛtajanāḥ; See People. -Popular, loka-janapriya sarvapriya.
     (2) laukika (kī f.) lokaprasiddha lokarūḍha-saṃmata jana-loka in comp.; 'p. scandal' lokāpavādaḥ; 'seeking p. favor' loka-jana-raṃjanaṃ; 'p. usage' rūḍhi f., janavyavahāraḥ lokācāraḥ lokamaryādā-rīti f.; 'p. report' janapravādaḥ; loka or jana-vārtā or śruti f., kiṃvadaṃtī; 'p. tumult' prakṛtikṣobhaḥ; 'conformity to p opinion' lokānusaraṇaṃ.
     (3) sāmānya sādhāraṇa (ṇī f.).
     -ity, s. lokapriyatā loka-jana-prīti f. -anurāgaḥ saṃmānaḥ.
     -ly, adv. loke laukikatayā sādhāraṇataḥ sāmānyataḥ lokaraṃjanārthaṃ.
     -Populate, v. t. vas c., janaiḥ ākṝ 6 P or pūr 10. -v. i. prajāṃ utpad c. prajan 4 A. prajāvṛddhiṃ kṛ 8 U.
     -ion, s. prajā prajā-loka-saṃkhyā janāḥ lokāḥ.
     -Populous, a. janākīrṇa janasaṃkula-pūrṇa bahu or pracura-jana or praja janasaṃbādha.
     -ness, s. loka-prajā-bāhulyaṃ.

Porcelain, s. (cīnadeśīya) mārtikaṃ kaulālakaṃ mṛdbhāṃḍāni.

Porch, s. praghāṇaḥ praghaṇaḥ a(ā)liṃdaḥ dvāraprakoṣṭhaḥ.

Porcine, a. śūkaropama śūkarasaṃbaṃdhin.

[Page 351]

Porcupine, s. śalyaḥ-lyakaḥ śvāvidh m.; 'quill of a p.' śalaṃ śalalaṃ-lī.

Pore, s. ro(lo) maraṃdhraṃ-kūpaḥ.
     (2) (sūkṣma) raṃdhraṃ kūpaḥ. -v. i. ananyadṛṣṭyā-sābhiniveśaṃadhī 2 A or vac c.
     -ous, a. bahuraṃdhra raṃdhrabahula raṃdhrapūrṇa-viśiṣṭa saraṃdhra.
     (2) romakūpamaya (yī f.), svedamārgaviśiṣṭa viralāvayavaka.
     -ousness, Porosity, s. raṃdhrabāhulyaṃ raṃdhraviśiṣṭatā.

Pork, s. śūkara-varāha-māṃsaṃ.
     -er, s. śūkaraḥ varāhaḥ.

Porpoise, s. śiśukaḥ śiśumāraḥ ulūpin m.

Porridge, s. yūṣaṃ jūṣaṃ.

Porringer, s. yūṣapātraṃ-bhājanaṃ.

Port, s. naukāśayaḥ naukāśrayaḥ uttaraṇasthānaṃ āśrayaḥ rakṣaṇasthānaṃ āśayaḥ; 'arrived at the wished-for p.' iṣṭadeśaṃ jagāma.
     (2) dvāraṃ; See Door. -able, a. vahanīya laghubhāra suvāhya laghu sukhavāhya hastavāhya.
     -er, s. dvāsthaḥ dvārapālaḥ pratīhāraḥ dauvārikaḥ.
     (2) bhāravāhaḥ bhāraharaḥ voḍhṛ m., bhārikaḥ.
     -erage, s. bhāravahanaṃ.
     (2) vahanamūlyaṃ.
     -Portal, s. dvāraṃ mukhaṃ praveśadvāraṃ; See Door.

Portend, v. t. agre (aniṣṭaṃ) sūc 10 or nivid c. or śaṃs 1 P.
     -Portent, s. utpātaḥ durnimittaṃ aśubhalakṣaṇaṃ ajanyaṃ upasargaḥ durlakṣaṇaṃ duścihnaṃ apaśakunaṃ kulakṣaṇaṃ atyāhitaṃ upaplavaḥ ariṣṭaṃ adbhutaṃ.
     (2) pūrva-cihnaṃ-lakṣaṇaṃ.
     -ous, a. utpāta-aniṣṭa-aśubha-śaṃsin adbhuta; atyāhita aupasargikaautpātika (kī f.).
     -ously, adv. sotpātaṃ durlakṣaṇapūrvaṃ.

Portfolio, s. patrādhāraḥ.

Porthole, s. naupārśvamukhaṃ.

Portico, s. See Porch.

Portion, s. aṃśaḥ vi- bhāgaḥ khaṃḍaḥ-ḍaṃ chedaḥ śakalaḥ-laṃ.
     (2) aṃśaḥ vaṃṭaḥ uddhāraḥ vi- bhāgaḥ; 'p. of an estate' dāyaḥ rikthabhāgaḥ uddhāraḥ; 'wife's p.' strīdhanaṃ yautakaṃ audvāhikaṃ. -v. t. vibhaj 1 U, vaṃṭ 10, vibhāgaśaḥ kḷp c.
     (2) śulkaṃ-vṛttiṃ dā 3 U.
     -ing, s. vibhāgaḥ bhāgakalpanaṃ vaṃṭanaṃ.
     -less, a. anaṃśa aṃśahīna.

Portly, a. gauravagati-vṛtti udātta dhīra dhīradarśana gaṃbhīrākṛti.
     (2) sthūla bṛhat sthūlakāya pṛthūdara pīna pīvara
     -iness, s. sthūlakāyatvaṃ śarīragauravaṃ.

Portmanteau, s. carmamaṃjūṣā-peṭakaḥ.

Portray, v. t. ā- likh 6 U, citr 10, varṇ 10.
     (2) upa- varṇ kṝt 10.
     -Portrait, s. citraṃ ālekhyaṃ pratikṛti f., pratimā; See Picture; 'p.-painter' citraka(kā)raḥ.

Pose, v. t. staṃbh 9 P, muh c., niruttarīkṛ 8 U, kuṃṭh 10.

Posit, v. t. pratijñā 9 A, upanyas 4 P.

Position, s. pratijñā ukti f., hetuḥ pakṣaḥ upanyāsaḥ; 'wrong p.' pakṣābhāsaḥ hetvābhāsaḥ.
     (2) sthiti f., sthānaṃ padaṃ āspadaṃ padavi-vī f.
     (3) pratiṣṭhā gauravaṃ.
     (4) avasthā daśā ākāraḥ saṃsthānaṃ bhāvaḥ vṛtti f.; 'attain the p. of' padaṃ yā 2 P, (yāṃtyevaṃ gṛhiṇīpadaṃ yuvatayaḥ S. 4); 'holding the p. of mistress of the house' gṛhiṇīpadabhāk gṛhiṇīpade sthitā; 'give the p. of' padaṃ grah c., bhāvaṃ gam c., (mahiṣīpadaṃ grāhitā devībhāvaṃ gamitā); 'p. in life' sthitiḥ nisargajātiḥ avasthānaṃ.

Positive, a. spaṣṭa asaṃdigdha agūḍha pratyakṣa vyakta avakra parisphuṭa sākṣāt ind.; 'reply in the p.' bhavatu-bāḍhaṃ-tathā-iti vad 1 P.
     (2) avaśyaka avaikalpika (kī f.), aviśaṃkya; See Peremptory. 3 su- niyata niścita nirṇīta nirdiṣṭa.
     (4) satya tathya yathārtha vāstavika-tāttvika- (kī f.).
     (5) vivikta kevala ananyasaṃbaddha.
     (6) dṛḍha-kṛta-ni-ścaya dṛḍhamati-saṃkalpa nirvikalpa niḥsaṃdeha; matābhimānin svamatāgrahin dṛḍhokti; 'a p. quantity' dhanaṃ (opposed to ṛṇaṃ kṣayaḥ vyayaḥ hāniḥ).
     -ly, adv. spaṣṭaṃ vyaktaṃ asaṃdigdhaṃ sākṣāt.
     (2) avaśyaṃ nirvikalpaṃ avicāryaṃ.
     (3) suniścitaṃ niyataṃ nūnaṃ khalu.
     (4) vastutaḥ tattvataḥ paramārthataḥ satyaṃ yathārthataḥ.
     (5) suniścayena dṛḍhaniścayapūrvaṃ.
     (6) matāgraheṇa matābhimānena dṛḍhoktyā.
     -ness, s. spaṣṭatā asaṃdigdhatā dṛḍhaniścayaḥ-nirṇayaḥ tathyatā yāthārthyaṃ matāgrahaḥ dṛḍhokti f., &c.

Possess, v. t. dhṛ 1 P, 10, dhā 3 U, bhṛ 3 U.
     (2) bhuj 7 U, adhi-ṣṭhā 1 P, adhyās 2 A, sev 1 A; better by vat mat in &c.; See below.
     (3) āp 5 P, labh 1 A, adhigam 1 P; See Get. 4 adhikṛ 8 U, prabhū 1 P, adhi-ṣṭhā padaṃ kṛ.
     (5) aviś 6 P, ākram 1 U, 4 P, upasṛj 6 P, bādh 1 A, upahan 2 P, gras 1 A, vyāp 5 P, oft. ex. by 'p. ed.'
     -ed, a. dhṛta bhukta adhiṣṭhita adhyāsita adhīna hastagata.
     (2) prāpta labdha adhigata.
     (3) āviṣṭa ākrāṃta upasṛṣṭa grasta upahata.
     (4) (By spirits) bhūtāviṣṭa bhūtopasṛṣṭa vetālopahata bhūtagrasta.
     (5) (Having) yukta yuta upeta saṃpanna upapanna anvita sanātha śālin in comp.; by vat mat in vin affixed, or by Bah. comp.
     -ion, s. bhogaḥ bhukti f., adhikāraḥ āveśaḥ ākramaḥ-maṇaṃ ātmasātkaraṇaṃ 'to take p. of' ākram āviś svāyattīkṛ ātmasātkṛ; padaṃ kṛ or vi-dhā; See Enter; 'to put in p.' adhikṛ c., adhikāraṃ dā niyuj 7 A, 10; 'being in one's p.' svādhīna hastagata vaśavartin.
     (2) saṃpannatā yuktatvaṃ sanāthatā; vattvaṃ śālitā in comp.; 'p. of wealth' dhanavattvaṃ sadhanatā.
     (3) āveśaḥ upasargaḥ bādhā pīḍā; bhūtāveśaḥ bhūtapīḍā-bādhāsaṃcāraḥ.
     (4) dravyaṃ svaṃ vastu svādhīnaṃ dravyaṃ (p. s) dravyajātaṃ vastujātaṃ dravyāṇi vastūni; vittaṃ vibhavaḥ draviṇaṃ; arthaḥ kṣetrādi bhūmi f., (landed).
     -ive, a. saṃbaṃdha in comp.; 'p. case' ṣaṣṭhī.
     -or, s bhoktṛ m., bhogin m., svāmin m., adhikārin m, śālī-dhārī-in comp.

Possible, a. śakya sādhya saṃbhāvya; gen. ex. by pot. pass. part.; 'not p. to be united' duḥsaṃdheya; 'p. to be done' karaṇīya saṃpādya sādhya; oft. by śak pass.; 'to be p.' saṃbhū 1 P, (sarvaṃ saudāminyāṃ saṃbhāvyate Mal. 1), upapad 4 A, ghaṭ 1 A; ubhayathāpi ghaṭate (V. 3) 'it is p. in both ways' (both sides are p.); 'as far as p.' yāvacchakyaṃ yathāśakti.
     -Possibility, s. saṃbhavaḥ śakyatā saṃbhāvyatā upapatti f., ghaṭanā saṃgati f.
     Possibly, adv. Ex. by śakyaṃ or śak pass.
     (2) kadācit kadāpi nāma by pot. mood; See Perhaps. 3 (In questions) iva nāma vā; 'who p. that is dead, is not born again' mṛtaḥ ko vā na jāyate (P. I. 1).

Post, s. staṃbhaḥ sthāṇuḥ sthūṇā upastaṃbhaḥ; 'p. for securing an elephant' ālānaṃ baṃdhastaṃbhaḥ; 'p. for tethering cattle' śivakaḥ kīlakaḥ medhiḥ-thiḥ khaledāru n.
     (2) padaṃ adhikāraḥ niyogaḥ adhikārapadaṃ
     (3) sthānaṃ sthalaṃ āspadaṃ avasthānaṃ sthiti f., padavī.
     (4) gulma-sainya-sthānaṃ.
     (5) patravāhaḥ patravāhanasādhanaṃ; 'p.-boy' javāśvapālaḥ; 'p.-chaise' javarathaḥ-vāhanaṃ; 'p.-haste' savegaṃ atijavena javāśvavat; 'p.-horse' javāśvaḥ javaturagaḥ; 'p. -man' patra or lekha-vāhaḥ or hāraḥ; 'P.-master' patrasthānādhikārin m., patravāhādhyakṣaḥ; 'p. office' patrasthānaṃ-gṛhaṃ. -v. t. sthā c. (sthāpayati) saṃ-prati-- niyuj 7 A, 10.
     (2) staṃbhe baṃdh 9 P.
     (3) patrasthāne niviś c. or kṣip 6 P.
     (4) prakāś c., āsaṃj c. -v. i. javena gam or vraj 1 P; 'p. up' avabudh c.; 'p. off' vyākṣip 6 P, vilaṃb c.
     -age, s. patravāhanamūlyaṃ.
     -er, s. javanaḥ javaḥ javāśvaḥ prajavin m.
     -Posti-
     -lion, s. javāśvārūḍhaḥ.

Post-date, v. t. paścāt tithiṃ likh 6 P.

Post-diluvian, a. pralayottarakālīna.

Posterior a. paścāt-uttara-kālīna uttara apara avara arvāc.
     -ity, s. paratā uttaratā.
     -ly, adv. paścāt uttaraṃ-rataḥ parataḥ parastāt.
     -Posteriors, s. nitaṃbaḥ; gudapradeśaḥ.

Posterity, s. saṃtati f., apatyaṃ saṃtānaḥ vaṃśaḥ prajā putrapautrādayaḥ.

Postern, s. pakṣadvāraṃ pakṣakaḥ.

Posthumous, a. maraṇādanaṃtaraṃ prakāśita mṛtyūttarajāta.

Post-meridian, a. aparāhṇatana (nī f.), parāhṇakālika (kī f.).

Post-mortem, a. maraṇottara mṛtyūttara.

Post-natal, a. janmottara.

Post-nuptial, a. vivāhottara vivāhordhva.

Postpone, v. t. vyākṣip 6 P. vilaṃb c., (niyatakālaṃ yāvat) tyaj 1 P, visṛj 6 P.
     -ment, s. vyākṣepaḥ vilaṃbaḥ.

Post-script, s. anulekhaḥ.

Postulate, s. svīkṛtapakṣaḥ gṛhītapadaṃ pari-grahaḥ. -v. t. parigrah 9 P, svīkṛ 8 U.

Posture, s. saṃ- sthiti f., saṃsthānaṃ saṃsthā aṃgavinyāsaḥ-sthitiḥ; āsanaṃ baṃdhaḥ; vīrāsanaṃ kamalabaṃdhaḥ &c.; 'in a sitting p.' āsīna upaviṣṭha.
     2 Condition, q. v.

Posy, s. kusumastabakaḥ puṣpagucchaḥ.
     (2) aṃgulīyakalekhaḥ.

Pot, s. ghaṭaḥ kalasaḥ-śaḥ kuṃbhaḥ pātraṃ bhājanaṃ bhāṃḍaṃ; 'cooking-p.' sthālī ukhā piṣṭapacanaṃ ṛjīṣaṃ piṭharaḥ; 'p.-bellied' tuṃdila laṃbodara piciṃḍila tuṃdin; 'p.-belly' piciṃḍaḥ laṃbodaraṃ; 'p.-companion' pānamitraṃ-suhṛd sahapāyin m, 'p.-house' śuṃḍā pānaṃ; 'p.-sherd' ghaṭaśakalaṃ bhinnapātraṃ.
     -ter, s. kuṃbhakāraḥ kulālaḥ ghaṭakāraḥ cakrin m.
     -tery, s. kuṃbha-ghaṭa-sthānaṃ.
     (2) kaulālakaṃ mārtikaṃ mṛdbhāṃḍāni.

Potable, a. peya pānīya pānārha.

Potash, s. sarjikā kṣāraḥ; See Natron.

Potation, s. pānaṃ sapīti f., tulyapānaṃ.

Potato, s. golāluḥ.

Potent, a. prabala saprabhāva vīryavat sapratāpa śaktimat prabhaviṣṇu; See Strong. -ate, s. adhipatiḥ nareśvaraḥ prabhuḥ; See King, -ly, adv. prabalaṃ sapratāpaṃ balavat.

Potential, a. śakya upapanna saṃbhavanīya; (mood) vidhiliṅ
     -ity, s. śakyatā saṃbhāvyatā.

Pother, See Bustle, Perplex.

Potherb s. śākaḥ haritakaṃ śigruḥ.

Potion, s. agadaḥ pānaṃ peyauṣadhaṃ.

Pottage, s. jūṣaṃ.

Potulent, a. āmatta.
     (2) pānayogya.

Pouch, s. syūtaḥ prasevaḥ kośaḥ-ṣaḥ.
     (2) laṃbodaraṃ.
     (3) peśi-śī f., upajaṭharaṃ -v. t. kośe niviś c. or ni-dhā 3 U.

Poulterer, s. vaitaṃsikaḥ śaunikaḥ pakṣivikrayin m

Poultice, s. upanāhaḥ pa- lepaḥ. -v. t. upanāhaṃ dā 3 U.

Poultry, s. gṛhapakṣiṇaḥ. 'p.-yard' kukkuṭādisthānaṃ.

[Page 353]

Pounce, v. i. avapatya grah 9 U, sahasā avapat 1 P or avaskaṃd 1 P or ākram 1 U, 4 P. -s. nakhaḥ nakharaḥ.
     (2) masīśoṣaṇacūrṇaṃ.

Pound, s. (For cattle) avarodhaḥ avarodhasthānaṃ vrajaḥ goṣṭhaṃ. -v. t. saṃ- cūrṇ 10, mṛd 9 P, piṣ 7 P, kṣud 7 P, khaṃḍ 10; 'p. to dust' cūrṇaśaḥkṛ cūrṇapeṣaṃpiṣ cūrṇīkṛ 8 U.
     (2) (vraje) ni-ava-rudh 7 U, or baṃdh 9 P.
     (3) taḍ 10, tud 6 P, prahṛ 1 P.
     -age, s. śulkaṃ rājasvaṃ.
     -er, s. peṣṭṛ m., peṣaṇaḥ.
     (2) musalaḥlaṃ ayograṃ mudgaraḥ.
     -ing. s. cūrṇanaṃ peṣaṇaṃ mardanaṃ khaṃḍanaṃ.

Pour, v. t. pat c., ni- sic 6 P, pra- sru c.; 'p. water in' jalena pṝ 3, 9 U, sic.
     (2) (Out, forth) pra-nir-muc 6 P, ut-vi-sṛj 6 P, avapat c., avatṝ c., niḥsṛ c., utkṣip 6 P, ud-gṝ 6 P; udīr c., udvam 1 P, vṛṣ 1 P, pra-vi-kṝ 6 P; nirvṛṣ nirgal c.; 'which has p. ed out its watery contents' nirgalitāṃbugarbhaḥ pānīyariktodaraḥ (ghanaḥ); 'p. out the water from the pot' pātraṃ jalariktaṃ kuru; 'p. ed forth arrows' śaravṛṣṭiṃ mumoca; 'p. one's soul to another' anyasmai svamanogataṃ sarvātmanā nivid c. -v. i. sru 1 P, pra-pari-- pra- syaṃd 1 A, ścyut 1 A, jalaṃ sru c. or pravah 1 P.
     (2) vṛṣ nirgal 1 P.
     (3) niḥsṛ 1 P, nirgam 1 P, niḥ-sru 'rain p. ed down in torrents' dhārāsārairmahatī vṛṣṭirbabhūva (H. 3); 'p. in upon' samāpat 1 P, abhidra 1 P, bahuśaḥ āpat or ākram 1 U, 4 P.
     -er, s. srāvakaḥ secakaḥ sektṛ m.
     -ing, s. sekaḥ srāvaḥ javaḥ ścyotaḥ.

Pout, v. i. (krodhāt) oṣṭhau prasṛ c. or dṛś c.
     (2) unnata-ucchrita- a. bhū 1 P. -s. krodhāveśaḥ.

Poverty, See under Poor.

Powder, s. cūrṇaṃ piṣṭaṃ kṣodaḥ; 'gun-p.' āgneyacūrṇaṃ; 'perfumed p.' vāsayogaḥ piṣṭātaḥ-takaḥ paṭavāsakaḥ. -v. t. 'to reduce to p.' cūrṇ 10, kṣud 7 P, cūrṇīkṛ piṣ 7 P; See Poond, 2 cūrṇena lip 6 P, or bhū c. or miśr 10.
     -y, a. pāṃśula cūrṇavat cūrṇamaya (yī f.), sacūrṇa sakṣoda.

Power, s. śakti f., sāmarthyaṃ balaṃ prabhāvaḥ vīryaṃ ūrjaḥ sahas-ojas -n., vibhavaḥ (vāgvibhavaḥ); (martial) tejas n., vi-parā-kramaḥ śauryaṃ.
     (2) (Ability) śaktiḥ kṣamatā dhīśaktiḥ; 'p. or thinking' vicāraṇāśaktiḥ; 'according to one's p.' yathāśakti-balaṃ yāvacchakyaṃ.
     (3) (Influence) prabhutvaṃ prabhāvaḥ vaśaḥ-śaṃ balaṃ gauravaṃ adhikāraḥ; ādhipatyaṃ īśatvaṃ sattā aiśvaryaṃ adhīnatā.
     (4) adhipaḥ-patiḥ adhīśaḥ prabhuḥ.
     (5) (Legal) adhikāraḥ or by arh 1 P. 6 adhikārijanaḥ adhikṛtaḥ. 7 ghātaḥ. 8 senā balaṃ pṛtanā; 'have or exercise p. over prabhū 1 P, īś 2 A (with gen.), vaśīkṛ āyattīkṛ ātmavaśaṃ nī 1 P; in (under) the p. of' vaśa adhīna āyatta taṃtra in comp.; 'fallen into another's p.' para hastagata; 'to be in one's p.' ex. by śak 5 P or by (s.).
     -ful, a. bala-sāmarthya-vat śakta balin sabala prabala ūrjasvala ojasvin śaktimat ūrjitasattva balāḍhya saprabhāva prabhaviṣṇu.
     (2) śūra vīra vikrāṃta tejasvin mahāpratāpa pratāpavat dhāmavat uruvikrama.
     (3) (Medicine) vīryavat amogha guṇāvaha prabala alaṃtama.
     (4) dṛḍha pratītikārin prabala.
     -fully, adv. balavat prabalaṃ saprabhāvaṃ atyaṃtaṃ.
     -fulness, s. prābalyaṃ śaktatvaṃ.
     -less, a. nirbala śaktihīna aśakta abala niṣprabhāva asamartha akṣama.
     -lessness, s. aśakti f., asāmarthya.

Pox, s.
     Small-pox, q. v.
     (2) upadaṃśaḥ.

Practice, s. pra-ā-cāraḥ saṃpradāyaḥ vyavahāraḥ rīti f., mārgaḥ paddhati f., kramaḥ vṛttiḥ f.
     (2) abhyāsaḥ kriyā-prabaṃdhaḥ-sātatyaṃ nityavṛttiḥcaryā-anuṣṭhānaṃ anuśīlanaṃ -niraṃtarapravṛttiḥ āvṛttiḥ; 'does not require p.' nābhyāsakramamīkṣate.
     (3) kriyā ācāraḥ ācaraṇaṃ karman n. kṛti f., vyāpāraḥ vyavasāyaḥ; karaṇaṃ vidhānaṃ anuṣṭhānaṃ; (execution) pravṛttiḥ pracāraḥ; vyavahāraḥ; 'bring or put into P.' pravṛt c., vyavahṛ c.; 'has long been in p.' cirapravṛtta.
     (4) (Opp. of theory) prayogaḥ.
     (5) chalaṃ vyājaḥ kaitavaṃ; See Fraud; 'ancient p.' vṛddhācāraḥ vṛddhaparaṃparā; 'family p.' kulasaṃpradayaḥ kuladharmaḥ kulācāraḥ; 'local p.' deśācāraḥ; 'good p.' sadācāraḥ; 'following good p. s' sadācāra sadvṛtti sadvṛtta; sādhuvṛtta; 'bad p.' durācāraḥ kumārgaḥ durvṛttiḥ; 'following bad p. s' durvṛtta durācāra; 'p. of medicine' vaidyakriyā-upacāraḥ cikitsā bheṣajaprayogaḥ upakramaḥ; 'p. of arms' śastrābhyāsaḥ śastracaryā; 'p. of law' vyavahāraḥ vyavahārābhyāsaḥ; 'p. in archery' śarābhyāsaḥ upāsanaṃ.
     -Practise, v. t. abhyas 4 U, nityaṃ kṛ 8 U, &c.
     (2) ācar 1 P, anu-ṣṭhā 1 P, kṛ vi-dhā 3 U, ā-sthā 1 U.
     (3) pra-upa-yuj 7 A, 10, pravṛt c., vyavahṛ c., sev 1 A, āśri 1 U, ā-ava-laṃb 1 A; 'what profession do you p' kāṃ vṛttimupajīvatyāryaḥ (Mr. 2). -v śāṭhyena ācar or vyavahṛ 1 P, chalaṃ-kapaṭaṃ-kṛ
     -ed, a. abhyasta ācarita anuṣṭhita kṛta sevita &c.
     (2) abhijña paricayavat bahudṛṣṭa vyavahārajña dṛṣṭakarman pakvabuddhi jñānavṛddha. jātābhyāsa; also ex. by (s.).
     -ing, a. abhyāsin sevin śālin in comp.; āsthita āśrita.
     -Practicable, a. karaṇīya kartuṃ śakya sādhya saṃbhāvya śakya sukara sukhasādhya upapādya.
     -Practical, a. abhyāsikavyavahārika-(kī f.), abhyāsasiddha-prāpta ācāra-vyavahāra in comp.; 'p. knowledge' vyavahārajñānaṃ laukikajñānaṃ.
     (2) abhyāsakṣama vyavahārya prayojya pravartanīya vyavahārocita; 'a P. scheme' vyavahārocita upāyaḥ; 'he is a p. teacher' sa śikṣaṇaprayoganipuṇaḥ.
     (3) vyavahārajña dṛṣṭakarman abhijña; See Practised. -ly, adv. kāryataḥ arthataḥ vastutaḥ paramārthataḥ vyavahārataḥ phalāpekṣayā.
     (2) abhyāsena vyavahāreṇa.
     Practitioner, s. sevin vyavasāyin m. vyāpārin m. vṛtti ājīva in comp.
     (2) vaidyaḥ vaidyavṛttiḥ cikitsakaḥ
     (3) vyavahārajñaḥ vyavahāradarśin m. -nipuṇaḥ.

Pragmatic, -al, a. parakāryacarcaka anadhikāravyāpārin; See Meddle, &c.

Praise, v. t. praśaṃs 1 P, ślāgh 1 A, īḍ 2 A, nu 2 P, stu 2 U, varṇ 10, gai 1 P, kṝt 10, vi-pra-- khyā 2 P or c. (khyāpayati) pan 1 P, 6 P. -s. pra- śaṃsā ślāghā stuti f., stavaḥ varṇanaṃ-nā kīrtanaṃ nuti f., īḍā stotraṃ.
     -er, s. praśaṃsakaḥ stāvakaḥ varṇakaḥ vaṃdāruḥ.
     -Praiseworthy, a. praśasya praśaṃsārha ślāghya stutya.

Prance, v. i. plu 1 A, valg 1 P, nṛt 4 P.
     -ing, s. plutaṃ valgitaṃ plavanaṃ.

Prank, s. krīḍā ceṣṭā cāpalaṃ līlā chaṃdaḥdas n.; 'idle p.' vānara or markaṭa-ceṣṭhā or krīḍā; 'mischievous p.' ku-duḥ-ceṣṭitaṃ. -v. t. daṃbhārthaṃ bhūṣ 10 or alaṃkṛ 8 U.
     -ish, a. kuceṣṭa capala krīḍāśīla.

Prate, Prattle, v. i. pra- lap 1 P, pra- jalp 1 P, anarthakaṃ vad 1 P or bhāṣ 1 A.
     -er, s. vācāṭaḥ vācālaḥ jalpa (lpā)kaḥ vāvadūkaḥ bahubhāṣin m.
     -ing, s, pralāpaḥ pralapitaṃ pra- jalpaḥ-lpitaṃ-lpanaṃ; bālālāpaḥ bālabhāṣaṇaṃpralāpaḥ.

Pravity, s. bhraṣṭatā vikriyā vikāraḥ.

Pray, v. (A deity) stu 2 U, pra-abhi-saṃ-- namasyati (D.), abhivaṭ c., ārādh c., praṇam 1 P; (manasā) pūj 10, upās 2 A, dhyai 1 P; ciṃt 10.
     (2) āśaṃs 1 A.
     (3) yāc 1 A, pra-abhi-arth 10 A; vi-jñā c. (jñāpayati), gen. ex. by arh 1 P with inf.; See Please; 'I p. you tell me' mahyaṃ kathayitumarhati bhavān.
     (4) (Lowly) jap 1 P.
     -or, s. stavaḥ stotraṃ prārthanā-naṃ namasyā upāsanā pūjā; (mental) dhyānaṃ āvāhanaṃ; (low) japaḥ svādhyāyaḥ.
     (2) yācñā prārthanā abhyarthanā vijñapti f., vijñāpanā.
     -ful, a. prārthanāśīla bhajanaparāyaṇa.

Preach, v. t. udīr c., ud-ghuṣ 10, uccar c, pra khyā c. (khyāpayati) prakāś c., pravad 1 P, kṝt 10. -v. i. dharmaṃ pravac 2 P. or śās 2 P or upadiś 6 P.
     -er, s. upadeśakaḥ pravaktṛ m., pracārakaḥ dharmaśāsakaḥ dhamorpadeśin m.
     (2) ghoṣakaḥ prakhyāpakaḥ.
     -ing, s. vi- ghoṣaṇaṃ-ṇā prakhyāpanaṃ dharmopadeśaḥ dharmaśāsanaṃ pravacanaṃ upadeśaḥ.

Preamble, s. upodghātaḥ; See Introduc-
     -tion.

Prebend, s. See Canon.

Precarious, a. saṃdigdha aniścita ani-rṇīta aniyata asthira adhruva.
     (2) parādhīna parāyatta asvataṃtra; See Doubtful,
     Dangerous. -ly, adv. saṃdigdhaṃ aniyataṃ.
     -ness, s. aniyatatvaṃ anyādhīnatā.

Precative, Precatory, a. yācaka prārthanātmaka; 'p. mood' āśirliṅ.

Precaution, s. pūrvopāyaḥ nivāraṇopāyaḥ pūrva-samīkṣā-ciṃtā pūrvāvadhānaṃ pūrvaprabodhaḥ; 'take p. s' pūrvameva upāyaṃ samīkṣ 1 A or ciṃt 10; 'hence l give you this p.' atastvāmevaṃ prabodhayāmi.
     -ary, a. pūrvopāyarūpa; by (s.).

Precede, v. t. pūrvaṃ-agre-purataḥ gam-sṛ-car 1 P or i-yā 2 P or vṛt 1 A or sthā 1 P; oft. ex. by pūrvaṃ prāk prathamaṃ tataḥ anaṃtaraṃ; 'the flower p. s the fruit' udeti pūrvaṃ kusumaṃ tataḥ phalaṃ so ghanodayaḥ prāk tadanaṃtaraṃ payaḥ (S. 7.); 'visarga p. ed by a' apūrvaḥ visargaḥ; 'many kings p. ed Rāma' rāmāt pūrvaṃ bahavo nṛpāḥ samajāyaṃta.
     (2) (In rank) agrapade vṛt agramānaṃ arh 1 P.
     -ence, s. agragamanaṃ puraḥsaraṇaṃ.
     (2) agra- śreṣṭhapadaṃ puraskāraḥ utkarṣaḥ prādhānyaṃ agratvaṃ agraṇītvaṃ āgramānaḥ-pūjā mukharatā śreṣṭhatvaṃ prāthamyaṃ.
     -ent, s. (pūrva) nidarśanaṃ udāharaṇaṃ ādarśaḥ pratimā pramāṇaṃ dṛṣṭāṃtaḥ; 'having no p.' apratima. -a.,
     -ing, a. pūrva-agragāmin agraga pūrvaga pūrva agra prathama agrepuraḥ-sara.
     -ented, a. bhūta-dṛṣṭa-pūrva dṛṣṭapratima; 'un.-p.' apratirūpa nirupama atula.

Precentor, s. mukhyagāyakaḥ gāyakāgraṇīḥ.

Precept, s. niyogaḥ ā-ni-deśaḥ anu- -śāsanaṃ anujñā vidhiḥ niyamaḥ pra- codanaṃnā kalpaḥ ājñā sthiti f., maryādā.
     (2) vacanaṃ upadeśaḥ; 'moral p. s' nītivacanāni; 'religious p.' dharmānujñā dharmaśāsanaṃ; 'example is better than p.' śāsanāt karaṇaṃ śreyaḥ vācaḥ karmātiricyate.
     -ial, -ive, a. vaidhika-naiyamika- (kī f.), vidhirūpa (s.) in comp.
     -or, s. guruḥ śikṣakaḥ upadeśakaḥ ācāryaḥ adhyāpakaḥ upādhyāyaḥ.

[Page 355]

Precession, s. agragati f.; 'p. of the equinoxes' ayanacalanaṃ krāṃtipātagati f.

Precinct, s. sīmā paryaṃtaḥ maryādā avadhiḥ parisaraḥ upāṃtaṃ upakaṃṭhaṃ samaṃtadeśaḥ.

Precious, a. mahārha-rgha mahā-bahu-mūlya anarghya amūlya utkṛṣṭa bahumata guru parama; 'p. stone' upalaratnaṃ amūlyaratnaṃ ratnaṃ maṇiḥ.
     -ness, s. mahārghatā bahumūlyaṃ.

Precipice, s. prapātaḥ bhṛguḥ ataṭaḥ.
     -Precipitous, a. pātuka viṣama pravaṇa avasarpin.
     2 Rash, q. v.

Precipitate, (
     Precipitant,) a. avāṅmukha (khī f.), adhomukha avākśiras.
     (2) asamīkṣya-kṣipra-avimṛśya-kārin sāhasin sāhasika (kī f.); (act) sarabhasa avi-mṛṣṭa atikṣipra sāhasa in comp. -v. t. rabhasā adhaḥ kṣip 6 P or pat c.
     (2) sarabhasaṃ pravṛt c. or protsah c., tvar c. (tvarayati). -v. i. ava-adhaḥ-pat 1 P, ni-sad 1 P.
     (2) (Fig.) avicārya-sarabhasaṃ-vyāpṛ 6 A or c.
     -ly, adv. avāk avākśirasā adhomukhena.
     (2) avimṛśya asamīkṣya sahasā sāhasena atikṣipraṃ sarabhasaṃ.
     -ion, -ness, s. adhaḥpātanaṃ-kṣepaṇaṃ avapātanaṃ.
     (2) sāhasaṃ sāhasikatā kṣiprakāritā asamīkṣya-avi-mṛśya-kāritā.
     Precipitance, s. sāhasaṃ; See above.

Precis, s. sāraḥ saṃkṣepaḥ saṃgrahaḥ.

Precise, s. niyata nirdiṣṭa niścita paricchinna yathārtha viśeṣa in comp.; See Exact. 2 vyakta sphuṭa sūkṣma.
     (3) (Of persons) sāmayika (kī f.), samayānuvartin saṃketānurodhin sūkṣmaniyamaniṣṭha.
     -ly, adv. niyataṃ yathārthaṃ sūkṣmatayā; oft. by eva; 'at noon p.' madhyāhnasamaye eva; 'p. so' evameva.
     -ion, -ness, s. niyatatvaṃ nirdeśaḥ sūkṣmatā suniścitatā yāthārthyaṃ vyaktatā &c.

Preclude, v. t. nivṛ c., ni-prati-ṣidh 1 P, ni-prati-rudh 7 U, bādh 1 A, pratibaṃdh 9 P; See Obstruct. -Preclusion, s. pratibaṃdhaḥ nivāraṇaṃ ni-prati-ṣedhaḥ; nirodhaḥ.
     -Preclu-
     -sive, a. nivāraka pratibaṃdhaka nirodhaka.

Precocious, a. akālapakva-pariṇata-prauḍha.
     (2) bālaprauḍha-pakva.
     -ness, -Precocity, s. akālapariṇati f. -prauḍhatā bālaprauḍhi f.

Precogitate, v. i. pūrvaṃ-agre ciṃt 10 or vicar c. or vimṛś 6 P.

Precognition, s. pūrvajñānaṃ-bodhaḥ.

Preconceive, Preconcert, v. t. pūrvaṃ ciṃt 10 or kḷp c. or vi-bhū c.
     -ed, a. pūrvakalpita-nirdhārita pūrvaghaṭita-nirṇīta.
     -ion, s. agra-pūrva-kalpanā-bodhaḥ-jñānaṃ; pūrvaghaṭanaṃ-saṃketaḥ.

Precursor, s. pūrvagaḥ agresaraḥ agrayāyin m. puraḥsaraḥ; See Harbinger. 2 pūrvalakṣaṇaṃcihnaṃ-liṃgaṃ.
     -y, a. pūrvaga puraḥsara agravartin.

Predatory, a. dasyuvṛtti apahāraka upa-dravin luṃṭhaka caura in comp.

Predecessor, s. pūrvagaḥ pūrvādhikārin m.

Predestinate, Predestine, v. t. pūrvaṃ-agrenirūp 10 or prakḷp c. or nirdiś 6 P.
     -ed, a. agra or pūrva-nirdiṣṭa or nirūpita bhāvin daivādhīna daivāyatta daiṣṭika (kī f.)
     -ion, s. agranirūpaṇaṃ-nirdeśaḥ.
     (2) daivavādaḥ daivaparatā adṛṣṭa-prārabdha-vādaḥ daiṣṭikatā.
     -Predestin-
     -arian, s.: daivaparaḥ daiva-adṛṣṭa-vādin m. yadbhaviṣyaḥ daivāyattaḥ daiṣṭikaḥ.

Predetermine, v. t. pūrvaṃ-agre-niści 5 U or nirṇī 1 P.
     -ate, -ed, a. pūrvaniścitanirṇīta.
     -ation, s. pūrva-agra-niścayaḥsaṃkalpaḥ-nirṇayaḥ.

Predial, a. kṣetra bhūmi in comp.

Predicament, s. padārthaḥ; vargaḥ jāti f.
     (2) avasthā daśā vṛtti f., bhāvaḥ sthiti f.; kaṣṭāvasthā duḥ-sthitiḥ kṛcchraṃ.

Predicate, v. t. uddiśya vad 1 P or vac 2 P or kath 10 or abhi-dhā 3 U; viśiṣ 7 P or c., vi-dhā nirdiś 6 P. -s. vidheyaṃ vācyaṃ viśeṣaṇaṃ.
     -ion, s. vidhānaṃ viśeṣaṇaṃ nirdeśaḥ abhidhānaṃ.
     -Predicable, a. vācya abhidheya.

Predict, v. t. pūrvaṃ-agre-kath 10 or vac 2 P or nirūp 10, ā-samā-diś 6 P; kath vad 1 P, with words for 'Future,' q. v.; 'p. ed that she would be the sole wife of Hara' tāṃ samādideśaikavadhūṃ bhavitrīṃ...harasya (K. I. 51); kathayatyāgāminamapyarthaṃ (Ka. 46) 'p. s (unforeseen) events'.
     -ion, s. anāgatakathanaṃ bhāvi- kathanaṃ ā-samā-deśaḥ bhaviṣyadvādaḥ.
     -or, s. pūrvavādin m. agranirūpakaḥ siddhaḥ ādeṣṭṛ m.

Predilection, s. pakṣapātaḥ pūrvasnehaḥ anu-rāgaḥ; See Partiality.

Predispose, v. t. pūrvaṃ pravṛt c. or pra-udyuj 7 A, 10, pravaṇīkṛ 8 U; ex. by pravaṇa udyata unmukha śīla in comp.; 'p. ed to anger' krodha-pravaṇa-śīla.
     -ition, s. prāvaṇyaṃ pravṛtti f., śīlaṃ.

Predominate, v. i. pra-bhū 1 P, prabala-adhikavarīyas -a. bhū 1 P, atiric-viśiṣ-pass.; See Excel. -Predominant, a. prabala atirikta pradhāna viśiṣṭa adhika prabhaviṣṇu.
     -ly, adv. prādhānyena prabalaṃ viśiṣṭatayā.
     -Predominance, a. prābalyaṃ prādhānyaṃ ādhikyaṃ atirekaḥ.

Pre-eminent, a. sarvapradhāna śreṣṭha sarvotkṛṣṭa agragaṇya parama uttama viśiṣṭa pramukha agraṇī agrīya vareṇya; oft. by vyāghraḥ śārdūlaḥ puṃgavaḥ ṛṣabhaḥ prakāṃḍaḥ &c. in comp.; See Excellent. -ly, adv. paramaṃ pradhānataḥ viśiṣṭaṃ sātiśayaṃ atyaṃtaṃ saviśeṣaṃ
     -Pre-eminence, s. utkarṣaḥ prādhānyaṃ pramukhatā śreṣṭhatā uttamatā agragaṇyatvaṃ vaiśiṣṭyaṃ.

Pre-emption, s. pūrvakrayaḥ pūrvakrayādhikāraḥ.

Pre-engage, v. t. pūrvaṃ pratijñā 9 A, pūrvaṃ saṃkḷp c.
     -ment, s. pūrvasaṃketaḥ-pratijñā.

Pre-exist, v. i. pūrvaṃ bhū 1 P ('Be' q. v.)
     -ence, s. prāgbhāvaḥ-janman n. -jīvanaṃ.
     -ent, a. pūrvabhava-bhūta.

Preface, s. āmukhaṃ prastāvanā mukhabaṃdhaḥ upodghātaḥ vāṅmukhaṃ upanyāsaḥ prāraṃbhaḥ. -v. t. prastu 2 U, prastāvanāṃ likh 6 P or kṛ 8 U.
     -Prefatory, a. prastāvanā-upodghāta-rūpa.

Prefer, v. t. unnam c. (namayati) utkarṣaṃ nī 1 P or prāp c., puraskṛ 8 U, utkṛṣṭapade niyuj 7 A, 10, pratipattiṃ prāp c.
     (2) adhikaṃ ruc 1 A or man 4 A or c. or praśaṃs 1 P; vṛ 5 U or 10, (varayati); gen. ex. by varaṃ-na with punaḥ ca tathāpi; 'I p. death to disgrace' varaṃ mṛtyuḥ na punarapamānaḥ; varaṃ vaṃdhyā bhāryā na cāvidvān tanayaḥ &c.
     (3) sam-ṛ c. (arpayati) nivid c., upahṛ 1 P; See Offer. -able, a. varīyas śreyas garīyas; better ex. by (v.).
     -ence, s. abhiruci f., adhikānurāgaḥ.
     (2) ādarādhikyaṃ adhikamānaḥ; 'in p. to' vihāya atītya apekṣayā in comp.
     -ment, s. unnati f., padotkarṣaḥ pratipatti f., utkarṣaḥ; sthānonnatiḥ pratiṣṭhāpadaṃ gauravāspadaṃ.

Prefigure, v. t. pratibiṃbaṃ dṛś c.
     -ation, s. pūrvalakṣaṇaṃ-darśanaṃ.

Prefix, s. upasargaḥ. -v. t. pūrvaṃ ā-pra-yuj 7 A, 10, pūrvaṃ-agre-vinyas 4 U or ni-ā-dhā 3 U or likh 6 P.

Pregnant, a. garbhiṇī garbhavatī sagarbhā aṃta- rvatnī āpannasattvā sasattvā dhṛta-rūḍha-gṛhītagarbhā garbhadhāriṇī; 'to be p.' garbhaṃ-ādhā 3 U or dhṛ 1 P, 10, bhū 1 P with (a.); 'a p. woman longing for things' śraddhāluḥ dohadavatī.
     (2) arthayukta-garbha.
     (3) saṃpari-pūrṇa āḍhya-garbha in comp.
     -Preg-
     -nancy, s. garbhaḥ daurhṛdaṃ garbhadhāraṇaṃ-grahaṇaṃ garbhiṇībhāvaḥ; 'showed signs of p.' daurhṛdalakṣaṇaṃ dadhau (R. III. 1); 'advanced in p.' kaṭhoragarbhā.

Prehistoric, a. prāk-paurāṇika-kālīna.

Prejudge, v. pūrvaṃ nirṇī 1 P or vicar c. or niści 5 U.
     -ment, s. pūrvanirṇayaḥ-niścayaḥ.

Prejudicate, See Prejudge.

Prejudice, s. durāgrahaḥ ā- grahaḥ cetovi-kāraḥ-vikriyā vakrībhāvaḥ; avicāramati f., avicārapūrvaḥ nirṇayaḥ.
     (2) pakṣapātaḥ saṃgaḥ.
     (3) nāśaḥ kṣati f., hāni f., apāyaḥ apakāraḥ; See Harm. -v. t. vikṛ 8 U, sācīkṛ āvṛj 10, pūrvaṃ pravṛt c.
     (2) apakṛ naś c., kṣaṇ 8 P; See Injure. -ial, a. hāni-kṣayakara (rī f.), ahita ananukūla apakāraka.
     -lally, adv. sāpāyaṃ sāpakāraṃ.

Pre-knowledge, s. pūrvajñānaṃ-bodhaḥ.

Prelate, s. See Bishop.

Prelect, v. t. pra-vac 2 P, pra-paṭh c.
     -ion, s. See Lecture.

Prelibation, s. pūrvāsvādaḥ pūrvabhukti f.

Preliminary, a. pūrva-ādi-prathama in comp.; prāthamika (kī f.).
     (2) pāribhāṣika (kī f.), prastāvanārūpa. -s. (pl.) pūrvakāryāṇi pūrvaviṣayaḥ.
     2 Preface, Introduction, q. v.

Prelude, s. prastāvanā āmukhaṃ pūrvaraṃgaḥ.
     (2) ā-prāraṃbhaḥ upakramaḥ. -v. t. prastu 2 U, prārabh 1 A, upakram 1 A.

Premature, a. akālapariṇata- pakva apūrṇakāla apūrṇakālaja asāmayika-a(ā)kālika-(kī f.), akāla-asamaya in comp.; 'p. death' akālamṛtyuḥ.
     (2) sāhasin akālasaha; See Rash. -ly, adv. apūrṇakālaṃ akāle asamaye; 'p. born' apūrṇakāla; 'p. bald' yuvakhalatiḥ.
     -ness, s. akālikatvaṃ.

Premeditate, v. i. pūrvaṃ saṃkḷp c. or vicar c. or ciṃt 10.
     -ed, a. pūrvasaṃkalipata-ciṃtita mati-buddhi-pūrva sāṃkalpika-sāṃketika- (kī f.), buddhikṛta.
     -ion, s. pūrvasaṃkalpaḥvicāraḥ-ghaṭanā.

Premier, s. pradhānāmātyaḥ mukhyamaṃtrin m., pradhānasacivaḥ. -a. pradhāna mukhya pramukha.
     -ship, s. pradhānamaṃtripadaṃ.

Premise, v. t. upanyas 4 U, upakṣip 6 P, pūrvaṃ kath 10 or brū 2 U or vad 1 P, prastu 2 U or c., prastāvanārūpeṇa kath or khyā 2 P, pra-upa-kram 1 A. -s.,
     -Premiss, s. pakṣaḥ pratijñā; 'major p.' udāharaṇaṃ; 'minor p.' upanayaḥ.
     -Premises, s. gṛhakṣetrādi gṛhaparisaraḥ.

Premium, s. lābhaḥ phalaṃ adhikamūlyaṃ pāritoṣikaṃ.

Premonish, v. t. pūrvaṃ sūc 10 or upadiś 6 P, prabudh c.
     -Premonition, s. pūrvabodhaḥ prabodhanaṃ.
     -Premonitory, a. pūrvabodhaka prabodhaka.

Preoccupy, v. t. pūrvaṃ grah 9 U or bhuj 7 A or ākram 1 U, 4 P.
     -ation, s. pūrvabhogaḥākramaḥ.

Preordain, v. t. pūrvaṃ prakḷp c. or nirdiś 6 P.

Prepare, v. t. pra-upa-pari-kḷp c., sajjīkṛ 8 U, saṃ- vidhā 3 U, nirmā 3 A, 2 P, ghaṭ c. (ghaṭayati) upa-pra-yuj 7 A, 10 (medicines); saṃbhṛ 1, 3 U, upakaraṇadravyaiḥ saṃyuj; oft. by kṛ; (food) prasādh c., sidh c. (sādhayati) saṃskṛ pac 1 P, niṣpad c.; (army 4 P or c., āyudhaiḥ upakḷp c.; (a book &c.) praṇī 1 P, nirmā pra-ni-baṃdh 9 P, vi- rac 10; (leason) śikṣ 1 A, paṭh 1 P, adhi-i 2 A, pāraṃ gam 1 P; tṝ 1 P (p. well). -v. i. upakaraṇāni-dravyāṇi-saṃbhṛ or kḷp c.
     (2) sajjībhū 1 P, udyata-udyukta-sajja-siddha- a. bhū.
     -ation, s. upakalpanaṃ yojanaṃ sādhanaṃ vidhānaṃ sajjīkaraṇaṃ vi- racanaṃ-nā karaṇaṃ.
     (2) saṃbhāraḥ saṃvidhā saṃvidhānaṃ siddhi f., siddhatā sāmagrī; 'marriage-p. s' vivāhasaṃbhārāḥ; 'war-p. s.' yuddhasāmagrī; taduttiṣṭha gacchāvo gamanasaṃvidhānāya vatsasya (Ka. 294) 'come, let us go to make p. s' &c.
     (3) yogaḥ.
     (4) saṃskāraḥ niṣpatti f., siddhi f.
     -ative, -atory, a. upakramopakārin upa-kramānukūla; upakalpaka prathama ādya. -s. upa-kramasādhanaṃ siddhisādhanaṃ; better ex. by (v. t.).
     -ed, a. kṛta nirmita ghaṭita racita upakḷpta kalpita niṣpanna &c.
     (2) siddha sannaddha sajja udyata udyukta.
     -edness, s. siddhatā sajjatā.
     -er, s. upakalpakaḥ sādhakaḥ racakaḥ saṃskartṛ m.

Pre-payment, s. pūrvadānaṃ-śodhanaṃ.

Prepense, a. ciṃtitapūrva matipūrva; See Pre-
     -meditated; 'malice p.' drohaciṃtā.

Preponderate, v. i. atiric-viśiṣ-pass., bhāreṇa-gauraveṇa-atiric or vṛdh 1 A, pra-bhū 1 P, adhika-gurutara -a. bhū.
     -Preponder-
     -ance, s. ādhikyaṃ atirekaḥ prābalyaṃ prādhānyaṃ prabhāvaḥ gauravaṃ.
     (2) adhikabhāraḥ bhārādhikyaṃ.

Preposition, s. upasargaḥ.
     -al, a. aupasargika (kī f.).

Prepossess, v. i. (cittaṃ) āvṛj 10, prahvīkṛ 8 U, ākṛṣ 1 P, sācīkṛ.
     (2) pūrvaṃ adhi-ṣṭhā 1 P or bhuj 7 A.
     -ed, a. (sadyaḥ) ākṛṣṭacitta sasaṃga jātānurāga.
     -ing, a. (sadyaḥ) hṛdayagrāhin cittākarṣin
     -ion, s. pakṣapātaḥ saṃgaḥ grahaḥ prāvaṇyaṃ cittākarṣaṇaṃ.
     (2) pūrvabhogaḥ.

Preposterous, a. viparītakrama viparyasta.
     (2) (atīva) ayukta asaṃgata anupapanna asaṃbaddha anarthaka.
     -ly, adv. ayuktaṃ asaṃgataṃ.
     -ness, s. vaiparītyaṃ kramaviparyāsaḥ ayuktatā asaṃgati f., asaṃbaṃdhaḥ.

Prepuce, s. śiśnāgratvac f.

Pre-requisite, a. pūrvākāṃkṣita. -s. pūrvākāṃkṣā.

Prerogative, s. asādhāraṇādhikāraḥ viśeṣādhikāraḥ viśeṣaśakti f., sattā.

Presage, v. t. pūrvaṃ sūc 10 or ādiś 6 P; See Forebode, Predict. -s. pūrvasūcanaṃnā pūrvalakṣaṇaṃ-cihnaṃ; See Omen.

Prescience, s. pūrvajñānaṃ bhaviṣyadvijñānaṃ bhāvi-anāgata-jñānaṃ samavekṣaṇaṃ.
     -Prescient, a. bhāvijñānin anāgatavedin; gen. ex. by pūrvaṃ jñā 9 U or budh 1 P.

Prescribe, v. t. nirdiś 6 P, vi-dhā 3 U, prakḷp c., pra-cud 10, śās 2 P, ā-jñā c. (jñāpayati) niyam 1 P.
     -ed, a. nirdiṣṭa vihita pra- codita vidhyanurūpa vaidhika (kī f.).
     -er, s. nirdeśakaḥ śāstṛ m.
     -Pres-
     -cript, s. ādeśaḥ vidhiḥ ājñā codanaṃnā. -a. nirdiṣṭa prakalpita.
     -ion, s. kalpaḥ yogaḥ agadanirdeśaḥ upacāra-auṣadha-vidhiḥ.
     (2) vidhiḥ nirdeśaḥ ājñā pra- codanaṃ-nā śāsanaṃ vacanaṃ.
     (3) cira or bahukāla-bhogaḥ or bhukti f., anādiparaṃparā asmārtabhogaḥ
     -ive, a. cirakālabhukta anādiparaṃparāprāpta ciravyava-hārasiddha.

Present, v. t. upahṛ 1 P, upahāraṃ dā 3 U. pra-upa-dā 3 U, c. (arpayati) vitṝ 1 P, vi-śraṇ 10, upaḍhauk c., prati-pad c., (oblation) nirvap 1 P, nivid c., utsṛj 1 P; See Offer. 2 upanyas 4 P, upakṣip 6 P, puro nidhā 3 U.
     (3) (oneself) āvirbhū 1 P, upa-sthā 1 P, prādurbhū dṛś-lakṣ-pass., praviś 6 P, ātmānaṃ dṛś c.
     (4) darśanaṃ kṛ c., praviś c.; dṛś c., puraskṛ 8 U, samakṣaṃ nī 1 P; sakāśaṃ nī; 'p. me to the king' māṃ rājadarśanaṃ kāraya.
     (5) pradṛś c., āviṣkṛ vyaṃj 7 P or c., prakaṭayati (D.), prakaṭīkṛ sūc 10; oft. ex. by
     appear q. v.; 'the court p. ed a gay scene' adhikaraṇamaṃḍapaḥ sutarāṃ ramaṇīyo babhau ramyāloka āsīt; 'what a charming sight do these girls p.' aho madhuramāsāṃ (kanyakānāṃ) darśanaṃ (S. 1), aho manojñadarśanaḥ kanyakājanaḥ; 'p. an appearance of' viḍaṃb 10, anukṛ (with gen.). -a. prastuta prakṛta.
     (2) (Mind) sāvadhāna abhrāṃta avyagra aśūnya samāhita avyākula nirākula asaṃbhrama; pratyutpanna.
     (3) vidyamāna vartamāna ādhunika-sāṃpratika-(kī f.), adhunātana-idānīṃtana-(nī f.).
     (4) sadyaska tātkālika (kī f.); avilaṃbita; 'in the p. state' asyāmavasthāyāṃ; 'at p.', 'for the p. time' adhunā sāṃprataṃ idānīṃ; See Now. 5 upasthita sannihita pratyakṣa saṃabhi-mukha (khī f.), samīpavartin; See Near; 'to be p.' upa-sthā 1 P, sannidhā-pass., samīpaṃ vṛt 1 A; 'you should be p.' tvayopasthātavyaṃ sannihitena bhāvyaṃ; 'to be p. in one's thoughts' hṛdaye-citte-vas 1 P. -s. bhavat n.; samatītaṃ ca bhavacca bhāvi ca (R. VIII. 78) 'the past, p. and future.'
     (2) vartamāna-prastuta-kālaḥ tatkālaḥ tarakṣaṇaḥ āpātaḥ.
     (3) (In grammar) laṭ.
     (4) upāyanaṃ upahāraḥ upadā pra- dānaṃ vitaraṇaṃ pāritoṣikaṃ upagrāhyaṃ prābhṛtaṃ pradeśanaṃ prītidānaṃ; 'p. of money' dakṣiṇā; See Gift. -able. a. upahārya deya darśanīya praveśya.
     (2) pāṃkteya pāṃktya sabhya.
     -ation, s. upaharaṇaṃ arpaṇaṃ pratipādanaṃ dānaṃ; 'p. of an oblation' balidānaṃ nirvapaṇaṃ.
     -ly, adv. adhunā saṃprati sāṃprataṃ.
     (2) sapadi anaṃtaraṃ drāk tatkṣaṇaṃ-ṇe tatkāle sadyaḥ acirāt śīghraṃ āśu jhaṭiti.
     -Presence, s. saṃnnidhiḥ samupasthiti f., upasthānaṃ sāṃnidhyaṃ sannidhānaṃ pratyakṣatā samakṣatā ābhimukhyaṃ; 'in the p. of' samakṣaṃ pratyakṣaṃ saṃmukhaṃ sākṣāt in comp. or with gen.; in the p. of fire' agniṃ sākṣye ādhāya (R. VII. 20); 'into the p. of' sakāśaṃ-śe samīpaṃ-pe aṃtikaṃ, in comp. or with gen.
     (2) ākāraḥ ākṛti f., rūpaṃ śarīrasaṃsthā.
     (3) (Of mind) pratyutpannamati f., pratibhā prati-bhānaṃ pratibhānavattvaṃ samāhitatvaṃ avyagratā asaṃbhramaḥ nirākulatvaṃ; 'p.-chamber' darśanaśālā āsthānaṃ-nī.

Presentiment, s. pūrvajñānaṃ-bodhaḥ-kalpanā; 'my mind has a p. of evil' mama manaḥ kimapyaśubhamāśaṃkate.

Preserve, v. t. rakṣ 1 P, trai 1 A, c. (pālayati) ud-dhṛ 1 P, 10, gup 1 P, 2 P, tṝ c., av 1 P, pari-āp desid. (īpsati), (imāṃ parīpsuḥ durjāteḥ M. 5).
     (2) saṃ- bhṛ 3 U, puṣ c., saṃvṛdh c., c. (pālayati).
     (3) saṃ-dhā 3 U, upaskṛ 8 U. -s. saṃdhitaṃ upaskaraḥ miṣṭa or saṃdhita-phala or dravyaṃ. 2 vi(vī)taṃsaḥ vihagasthānaṃ.
     -ation, s. saṃ- -rakṣā-kṣaṇaṃ trāṇaṃ sthitipālanaṃ gopanaṃ tāraṇaṃ.
     -ative, s. rakṣā rakṣaṇaṃ rakṣaṇa-trāṇa-sādhanaṃ traṃ-trāṇaṃ in comp. -a. rakṣaka pālaka tāraka.

Preside, v. i. (Over) adhi-ṣṭhā 1 P, adhyās 2 A, (with acc.); adhīś 2 A, pra-bhū 1 P (with gen.); avekṣ 1 A, adhyakṣaḥadhipatiḥ-bhū abhiman 4 A; agnyādyabhimāninībhirdevatābhiḥ (S. B. 725) 'p. ing over fire &c.'
     -ency, s. adhyakṣatā adhiṣṭhānaṃ adhikāraḥ.
     (2) ādhipatyaṃ ādhiṣṭhātṛtvaṃ adhyakṣapadaṃ adhīśatvaṃ better by (v.); 'during his p.' tasminnadhitiṣṭhati.
     (3) maṃḍalaṃ bhogaḥ deśavibhāgaḥ.
     -ing, a. adhyakṣa adhiṣṭhātṛ abhimānin adhi pr.; 'the p. deity' adhidevatā adhiṣṭhātrī devatā; 'the soul p. over the body' śarīrābhimānī ātmā.
     -President, s. adhyakṣaḥ adhiṣṭhātṛ m. adhīśaḥ adhi- patiḥ adhyāsīnaḥ adhikārin m. prabhuḥ nāyakaḥ.
     -ship, s. ādhipatyaṃ adhyakṣatā; See Presidency.

Press, v. t. pīḍ 10, niḥ-ā-- niṣkṛṣ 1 P, nirhṛ 1 P, nirduh 2 U; (together) saṃpīḍ saṃhan 2 P, saṃhṛ saṃkuc 1 P, saṃpiṃḍ 10, saṃghaṭṭ c.
     2 Clasp, q. v; 'p. ing him to the bosom' taṃ vakṣasā parirabhya; bhujābhyāṃ āpīḍya 'p. ing in the arms' &c.
     (3) prer c., pracud 10, praṇud 6 P or c., ākṛṣ 1 P, ākṛ c.
     (4) nirbaṃdh 9 P, anu-anunir-baṃdh sāgrahaṃ-nirbaṃdhena-pracch 6 P or yāc 1 A or arth 10 A, punaḥ punaḥ pracch: See Importune. 5 balena pravṛt c. or niyuj 7 A, 10 or vyāpṛ c. 6 bādh 1 A, pīḍ kliś 9 P, udvij c., saṃ-pari-tap c., vyath c. (vyathayati).
     (7) muhurmuhuḥ-punaḥ punaḥ-upa-diś 6 P or kath 10 or anuśās 2 P. -v. i. samāpat 1 P, ā-adhi-kram 1 U, 4 P, abhidru 1 P; (against,) saṃghaṭṭ 1 A, pratihan 2 P, abhyāhana; saṃghaṭṭayannaṃgadamaṃgadena (R. VI. 73); 'making his Angada ornament p. against Indra's.'
     (2) savegaṃ pragam or prasṛ 1 P, sarabhasaṃ upasṛp 1 P or saṃgam 1 A; 'p.-ing close to the rock' śilāyāmātmānaṃ nibiḍaṃ-niraṃtaraṃ-saṃsaṃjayan.
     (3) pra- bādh 1 A; 'my time p. es' kālātipāto mayā naiva kartuṃ śakyate; 'p. through' atītya-atikramya-gam ullaṃgh 1 A, 10, nistṝ 1 P. -s. pīḍanaṃ niṣkarṣaḥ.
     (2) mudraṇa-mudrāyaṃtraṃ.
     (3) pīḍana-peṣaṇa-yaṃtraṃ.
     (4) janasaṃkulaṃ-saṃmardaḥ. lokanivahaḥ.
     (5) nirbaṃdhaḥ pīḍā atibhāraḥ.
     -er, s. pīḍakaḥ bādhakaḥ.
     -ing, a. ati-nirbaṃdhaka bādhaka atyavaśyaka avilaṃbya avyākṣepya vilaṃbākṣama anatipātya; 'p. business of state' āśusaṃpādanīyaṃ-vilaṃbākṣamaṃ-rājakāryaṃ.
     -ingly, adv. nirbaṃdhena sanirbaṃdhaṃ sāgrahaṃ.
     -ure, s. pīḍanaṃ.
     (2) balaṃ śakti f., prabhāvaḥ vegaḥ pravartanaṃ preraṇā praṇodaḥ protsāhaḥ.
     (3) bhāraḥ pīḍā bādhā kleśaḥ; 'p. of business' kāryabhāraḥ; 'having much p. of work' kāryasamākula.

Prestige, s. dīrgharūḍhā pratiṣṭhā cirapratiṣṭhitaṃ gauravaṃ.
     (2) māyā iṃdrajālaṃ.

Presto, adv. See Quickly.

Presume, v. t. (avicārya-aniścitya) tark 10, saṃ-bhū c., anu-mā 3 A, 2 P.
     (2) dhṛṣ 5 P, dharṣeṇa ākram 1 U, 4 P, utsah 1 A, pra-bhū 1 P; pragalbh 1 A, dṛp 4 P, sāhasaṃ kṛ 8 U; kaḥ patidevatāmānyaḥ parimārṣṭumutsaheta (S. 6) 'p. to lay hands on &c.'; taddoṣanirūpaṇa rūpaṃ sāhasaṃ mā kuru 'do not p. to find fault with him'.
     -Presumption, s. tarkaḥ kalpanā bhāvanā anumānaṃ grahaṇaṃ.
     (2) sāhasaṃ dhārṣṭyaṃ prāgalbhyaṃ.
     (3) avalepaḥ darpaḥ abhimānaḥ ahaṃkāraḥ garvaḥ.
     (4) saṃbhāvyatā saṃbhavaḥ.
     -Presumptive, a. ānumānika (kī f.), anumānasiddha saṃbhāvita; 'p.'

proof' anumānanirṇayaḥ.
     -Presump-
     -tuous, a. sāhasika (kī f.), dhṛṣṭa dhṛṣṇu pragalbha.
     (2) avalipta atyabhimānin; 'a p. statement' sāhasokti f., sāhasaṃ.
     -ly, adv. sāhasena dhṛṣṭavat pragalbhaṃ sāvalepaṃ sagarvaṃ.
     -ness, s. dhṛṣṭatā prāgalbhyaṃ; pratibhā pratibhānaṃ.

Presuppose, v. t. pūrvaṃ kḷp c. or bhū c.
     -ition, s. pūrvakalpanā-bhāvanā.

Pretend, v. apa-vyapa-diś 6 P, chalaṃ-kapaṭaṃvyājaṃ-kṛ 8 U dhvajīkṛ; gen. ex, by mithyā kṛtaka kapaṭa vyāja chadma in comp. or by bhū c., dṛś c.; 'p. ing to be asleep' suptamiva ātmānaṃ saṃdarśya vyājasupta suptalakṣaṇa mithyāsupta; 'p. ing to be affected by poison' bhāvitaviṣavegaḥ; 'p. s not to hear' aśrutimabhinayati; 'p. ing to be just' āryadhvajin-liṃgin; 'p. ed weeping' kapaṭa-vyāja-rodanaṃ.
     (2) abhiman 4 A, mithyā man; 'he p. s to know everything' ahaṃ sarvajñosmīti tasyābhimānaḥ (avalepaḥ).
     (3) mithyāhetuṃ dṛś c. or vad 1 P.
     -ed, a. chādmika-kauṭika- (kī f.), vyāja-kapaṭa-chadmakūṭa-mithyā in comp.; 'p. ascetic' chadmatāpasaḥ tāpasadhvajī-liṃgī; See Hypocrite; See (v.) also.
     -edly, adv. sakapaṭaṃ savyājaṃ chalena mithyā.
     -ing, a.
     -er, s. chādmikaḥ kāpaṭikaḥ abhimānī-dhvajī-liṃgīmanyaḥ-abhiyogī in comp.; 'p. in learning' paṃḍitaṃmanyaḥ vidyābhimānī; 'p. in religion' dharmadhvajī āryaliṃgī dhārmikaveśadhārī kapaṭadharmī; 'p. to the throne' rājyābhiyogī.
     -Pretence, s. vyājaḥ apa-vyapa-deśaḥ chadman n., upadhiḥ kapaṭaṃ chalaṃ upadhā kūṭaḥ-ṭaṃ kaitavaṃ miṣaṃ mithyāhetuḥ nimittaṃ.
     (2) abhimānaḥ abhiyogaḥ.
     -Pretension, s. abhimānaḥ abhiyogaḥ svatvapratipādanaṃ; 'lay p. s to' See Claim. 2 mahattvākāṃkṣā yaśolipsā lobhaḥ; 'p. s to the throne' rājyaṃ madīyamiti pratipādanaṃ rājyābhiyogaḥ.

Preterite, a. bhūta parokṣa; 'p. tense' laṅ.

Preterition, s. atikramaḥ-maṇaṃ atyayaḥ.

Pretermit, v. t. See Omit.

Preternatural, a. adbhuta vilakṣaṇa nisargaprakṛti-bāhya.
     -ly, adv. adbhutaṃ vailakṣaṇyena.

Pretext, See Pretence under
     Pretend.

Pretty, a. su in comp., cāru śobhana kamanīya vāma suṃdara; See Beautiful, Lovely. -adv. īṣat stokaṃ alpaṃ; ā kalpa deśya deśīya in comp.; 'p. warm' maṃdoṣṇa koṣṇa kaduṣṇa; 'p. clear' śuddhakalpa-prāya; 'p. ripe' āpakva pakvaprāya.
     (2) (P. nearly) prāyeṇa prāyaśaḥ bahuśaḥ kalpa-bhūyiṣṭha-prāya in comp.; 'p. nearly finished' samāptabhūyiṣṭha &c.
     -ly, adv. cāru suṃdaraṃ cāru-su in comp.
     -ness, s. cārutā sauṃdaryaṃ lāvaṇyaṃ.

Prevail, v. i. abhibhū 1 P, pra-bhū parābhū parāji 1 A, ākram 1 U, 4 P; ati-śī 2 A, atiric pass., prabala-kṣama -a. bhū; See Excel. 2 (In) pracalita-pravṛtta -a. bhū pra-cal-i 1 P, pravṛt 1. A; 'darkness p. ed everywhere' sarvaṃ tamovṛtaṃ āsīt.
     (3) sidh 4 P, niṣpad 4 A; 'p. with, on, or upon' anunī 1 P, pravṛt c., protsah c.; See Persuade; 'p. against' mūrcch 1 P, (mārutasya raṃhaḥ śiloccaye na mūrcchati R. II. 34).
     -ing, -Prevalent, a. pracalita sādhāraṇī-bahulī-bhūta prasiddha pracala pravṛtta sādhāraṇa (ṇī f.); 'universally p.' sarvatra pracalita sarvapravṛtta 'long since p.' cirapravṛtta.
     (2) prabala pradhāna atitikta adhikabala prabhaviṣṇu sapra-bhāva.
     -ingly, adv. prābalyena saprabhāvaṃ.
     -Prevalence, s. pracāraḥ pravṛtti f., pracalanaṃ prasiddhi f., sādhāraṇyaṃ.
     (2) prābalyaṃ prādhānyaṃ ādhikyaṃ atirekaḥ.

Prevaricate, v. i. sāpahnavaṃ mithyottaraṃ dā 3 U, apa-vyapa-diś 6 P, chalaṃ kṛ 8 U, apa-lap 1 P, apa-ni-hnu 2 A, vākchalaṃ kṛ; 'when he p. ed' yadā vākyabhedān bahūnakathayat (Mu. 2).
     -ing, a. apalāpinnihnavakārin vyapadeśin.
     -ion, s. vākchalaṃ apalāpaḥ apa-ni-hnavaḥ vyapa-apa-deśaḥ vakrokti f., chadmavādaḥ uttarābhāsaḥ.

Prevent, v. t. vṛ c., ni-vini-- rudh 7 U, prati-ava-ni- prati-ni-ṣidh 1 P, pratikṛ 8 U, bādh
     (1) A, pratibaṃdh 9 P, pratiṣṭaṃbh 9 P, prati-vyā-han
     (2) P, pratyā-khyā
     (2) P, nivṛt c., aṃtarāyaḥ bhū- paripaṃthībhū 1 P; 'do not p. me from fighting' yudhyamānaṃ māṃ mā ruddhi yudhyamānasya meṃ'tarāyo mā bhūḥ.
     -ion, s. prati- -rodhaḥ ni- vāraṇaṃ pratibaṃdhaḥ pratikāraḥ vyāghātaḥ pratiṣedhaḥ; 'p. is better than cure' prakṣālanāddhi paṃkasya dūrādasparśanaṃ varaṃ.
     -ive, a. hara (rī f.), ghna (ghnī f.), in comp., ni-vāraka pratibaṃdhaka nirodhaka. -s. vāraṇaṃ prati-baṃdhakaṃ.

Previous, a. pūrva prāgbhūta bhūta gata atīta pūrvavṛtta-gata prāk in comp.
     -ly, adv. pūrvaṃ prāk purastāt pūrva in comp.

Previse, v. t. agredṛś 1 P or ni-rūp 10.
     (2) pūrvaṃ sūc 10 or pra-budh c.
     -ion, s. agranirūpaṇaṃ-dṛṣṭi f.

Prey, s. āmiṣaṃ (fig. also); māṃsaṃ bhakṣyaṃ annaṃ khādyaṃ bhojyaṃ; 'fell a p. to enemies' dviṣāmāmiṣatāṃ yayau (R. XII. 11). -v. i. bhakṣyaṃ ā-apa-hṛ 1 P.
     (2) (Upon) bhakṣ 10; saṃtap c., bādh 1 A, kramaśaḥ naś c.

Price, s. mūlyaṃ arghaḥ paṇyaṃ avakrayaḥ vasnaṃ; 'high p.' mahārghaḥ bahumūlyaṃ. -v. t. mūlyaṃ sthā c. (sthāpayati) or saṃkḷp c.
     -ed, a. kṛtamūlya; 'high-p.' mahārgha-rha bahumūlya durmūlya; 'low-p.' alpamūlya.
     -less, a. anargha-rghya amūlya.

Prick, v. t. vyadh 4 P. nir- bhid 7 P, tud 6 P, pīḍ 10; vyath c. (vyathayati) kliś 9 P or c.
     (2) prer c., uttij c., protsah c., praṇud 6 P or c.
     (3) (Ears) unnam c. (namayati) ucchri 1 U, stabdhīkṛ 8 U; 'with ears p. ed' stabdhakarṇa. -s.,
     -ing, s. pratodaḥ totraṃ todanaṃ; sūci f., śalyaṃ kaṃṭakaḥ.
     (2) vedhaḥ-dhanaṃ todanaṃ.
     (3) yātanā tīvravyathā ātaṃkaḥ śūlaḥ-laṃ.
     -ed, a. viddha bhinna śalya-sūci-viddha-bhinna; 'p. at heart' bhinna-viddha-marman.
     -er, s. vedhakaḥ.
     (2) totraṃ; See (s.).

Prickle, s. kaṃṭakaḥ sūci-cī f., śalyaṃ śūkaṃ.
     -y, a. sakaṃṭaka saśūka bahukaṃṭaka-śūka.

Pride, s. (Good) abhimānaḥ.
     (2) ahaṃkāraḥ garvaḥ utsekaḥ avalepaḥ darpaḥ auddhatyaṃ madaḥmādaḥ āṭopaḥ ahaṃmānaḥ mānaḥ cittasamunnati f., avaṣṭaṃbhaḥ cittodrekaḥ smayaḥ; (impudent) prāgalbhyaṃ dhṛṣṭatā pratibhā-bhānaṃ.
     (3) alaṃkāraḥ avataṃsaḥ lalāmaṃ abhimānāspadaṃ bhūmiḥ. -v. t. (Oneself upon) ātmānaṃ ślāgh 1 A or vikatth 1 A, abhiman 4 A, or ex. by (s.); 'p.-ing himself on his learning' paṃḍitamānī paṃḍitaṃmanyaḥ vidyābhimānī jātajñānāvalepaḥ; 'p. ing herself upon her beauty' rūpagarvitā.
     -Proud, a. (In a good sense) abhimānin
     (2) dṛpta garvita avalipta sagarva sadarpa utsikta uddhata utsekin abhimānin sāṭopa sāhaṃkāra; ahaṃmānin ut- matta samunnaddha; pragalbha dhṛṣṭa pratibhāvat garvi-tacitta madoddhata; darpādhmāta smayākula.
     (3) (Building &c.) uttuṃga procchrita viśāla sapratāpa; 'p. of one's birth' kulābhimānin; rūpagarvita yauvanonmatta &c.; 'to be p.' dṛp 4 P garv 1 P, pragalbh 1 A.
     -ly, adv. sadarpaṃ sagarvaṃ sāvalepaṃ sāṭopaṃ sāhaṃkāraṃ uddhataṃ.

Priest, s. (Family) purohitaḥ purodhas m. kulācāryāḥ.
     (2) (Sacrificial) ṛtvij m., yājakaḥ adhvaryuḥ hotṛ m. yājñikaḥ
     (3) (Vedic) śrotriyaḥ maṃtravid m., brāhmaṇaḥ dvijaḥ vipraḥ.
     (4) ācāryaḥ guruḥ upādhyāyaḥ purohitaḥ dharmācāryaḥ dharmādhyakṣaḥ.
     (5) (Of a deity) pūjakaḥ upāsakaḥ arcakaḥ; 'p.-craft.' upādhyāyachalaṃ-kaitavaṃ; 'p.-ridden' purohitādhīna.
     -ess, s. hotrī yājikā.
     -hood, s. paurohityaṃ upādhyāyapadaṃ-vṛtti f.,
     (2) purohitāḥ purohita or yājñika-gaṇaḥ or vargaḥ paurohityaṃ.
     -ly, a. yājakīya paurohityasaṃbaṃdhin (s.) in comp.

Prig, s. dāṃbhikaḥ daṃbhin m., rūpagarvitaḥ.
     -gish, a- dāṃbhika (kī f.), ātmābhimānin.

Prim, a. ativinīta atisūkṣma.

Prime, s. ādiḥ ārambhaḥ pūrva-prathama-bhāgaḥ.
     (2) uttamadaśā prauḍhatā uttamabhāgaḥ-aṃśaḥ; 'in the p. of youth' prathame vayasi; the p. of youth' prathamaṃ vayaḥ nava-akṣata-yauvanaṃ yauvanaśriḥ; 'being in the p. of youth' akṣata-nava-yauvana. -a. prathama ādya.
     (2) mukhya pradhāna pramukha agrya; 'p. minister' mukhyamaṃtrī pradhānāmātyaḥ mahāmaṃtrī.
     (3) utkṛṣṭa śreṣṭha parama uttama viśiṣṭa; See Principal. -ly, adv. prathamaṃ śreṣṭhaṃ.
     -ness, s. uttamatā viśiṣṭatā.
     -Primary, a. prathama ādya ādima pūrva maula (lī f.), mūla-ādi in comp.; 'p. cause' ādikāraṇaṃ-bījaṃ nidānaṃ mūlahetuḥ; 'p. sense' mūlārthaḥ.
     (2) pradhāna mukhya pramukha agrya; See Prime.
     -ily, adv. prathamaṃ-mataḥ ādau pūrvaṃ mukhyaśaḥ prādhānyena.
     -iness, s. prathamatā prādhānyaṃ.
     -Primate, s. pradhānopādhyāyaḥ.
     -Prim-
     -er, s. prathama-āraṃbha-pustakaṃ.
     -Primeval, a. ādya ādima prākkālīna pūrvakālīna prāktana (nī f.), maulika-prāthamika- (kī f.).
     -Primitive, a. prāthamika prathamaṃ ādya; See Primeval. 2 mūla in comp., avyutpanna; See Primary. 3 prāktanamārgasevin.
     -ly, adv. ādau āraṃbhe prathamaṃ-mataḥ.
     (2) prāktanavyavahārānusāreṇa.

Primogenial, a. prathama-ādi-jāta mūla in comp.

Primogenitor, s. prathama-kula-puruṣaḥ.
     -Pri-
     -mogeniture, s. pūrvajatvaṃ jyeṣṭhatvaṃ agrajatvaṃ vayojyeṣṭhatā.

Primordial, a. ādya; bījabhūta maula (lī f.), See Primeval.

Prince, s. kumāraḥ rājaputraḥ-sutaḥ yuvarājaḥ.
     (2) nṛpaḥ rājan m., pārthivaḥ; See King. 3 bhartṛdārakaḥ kumāraḥ (in dramas).
     -dom, s. rājyaṃ rāṣṭraṃ viṣayaḥ.
     (2) yauvarājyaṃ.
     -like,
     -ly, a. rājayogya-sadṛśa (śī f.), rājārha nṛpocita nṛpopama rājakīya pratāpavat aiśvaryavat; pratāpa-vaibhava-śālin.
     (2) rājavaṃśya rājakulaja; 'p. birth' rājavaṃśaprasūtiḥ; 'p. merits' rājocitā guṇāḥ
     -Princess, s. kumārī rājaputrī nṛpātmajā nṛpasutā bhartṛdārikā.

Principal, s. adhyakṣaḥ adhi- patiḥ nāyakaḥ mukhyaḥ; See Leader. 2 mūlaṃ mūladhanaṃ nīvi-vī f., paripaṇaḥ. -a. mukhya parama pradhāna-vara in comp., pramukha agra agrya pravara śreṣṭha viśiṣṭa utkṛṣṭa uttama anuttama varya vareṇya parārdhya agri(grī)ya prāgrahara; nāyaka agraṇī mukhara dhurya dhurīṇa dhūrvaha dhuraṃdhara; oft. ex. by vyāghra puṃgava ṛṣabha kuṃjara siṃha śārdūla nāga prakāṃḍa in comp.; See Excellent, 'p. door' siṃhadvāraṃ; 'p. queen' agra-paṭṭa-mahiṣī; 'p. minister' pradhānāmātyaḥ.
     -ity, s. rāṣṭraṃ pradeśaḥ maṃḍalaṃ rājyaṃ.
     -ly, adv. pradhānataḥ prādhānyena mukhyaśaḥ viśeṣataḥ viśeṣeṇa.

Principle, s. tattvaṃ mūlatattvaṃ bījaṃ sāraḥ.
     (2) kāraṇaṃ hetuḥ ādibījaṃ-hetuḥ mūlaṃ aṃgaṃ avayavaḥ sādhanaṃ mūlāṃgaṃ-dravyaṃ.
     (3) niyamaḥ vidhiḥ sūtraṃ utsargaḥ sthiti f., vyavasthā.
     (4) guṇaḥ bhāvaḥ dharmaḥ svabhāvaḥ.
     (5) kramaḥ rīti f., mārgaḥ maryādā dhārā paddhati f.
     (6) ādhāraḥ āśrayaḥ upaṣṭaṃbhaḥ mūlaṃ; (opp. of practice) āgamaḥ śāstraṃ; 'grounded in p. s' āgamin śāstranipuṇa 'having good p. s' suniyamaniṣṭha suvṛtta; 'of bad p- s.'; khaṃḍitavṛtta bhraṣṭacarita.

Print, v. t. mudrayati (D.). aṃk 10, mudrākṣaraiḥ aṃk. -s. cihnaṃ aṃkaḥ mudrā; 'foot-p.' padaṃ padamudrā-cihnaṃ.
     (2) mudraṇayaṃtraṃ.
     (3) mudraṇaṃ; 'in p.' mudryamāṇa.
     -ed, a. mudrita mudrāṃkita mudrākṣarāṃkita.
     -er, s. mudrakaḥ; mudraṇakṛt m.
     -ing, s. mudraṇaṃ mudrāṃkanaṃ 'p.-house' mudraṇayaṃtrālayaḥ mudraṇaśālā; 'p.-press' mudraṇayaṃtraṃ.

Prior, a. pradhāna garīyas gurutara pūrva agrya ādima ādya pūrva-ādi-prāk in comp.; 'p. existence' prāgbhāvaḥ pūrvaṃ janma; 'p. and subsequent' pūrvāpara parāpara parāvara. -s. maṭhādhyakṣaḥ maṭhādhipatiḥ vihārapālaḥ.
     -ity, s. pūrvatā prathamatā. (Of rank) agrapadaṃ-mānaḥ; śreṣṭhapadaṃ prādhānyaṃ.
     -y, s. maṭhaḥvihāraḥ āśramaḥ.

Prism, s. krakacāyataṃ.
     -Prismatic, a. krakacāyata.

Prison, s. kārā baṃdiśālā-gṛhaṃ baṃdhanālayaḥ kārāgṛhaṃ cāraḥ-rakaḥ guptisthānaṃ; 'escaped from the p.' baṃdhanaṃ bhittvā palāyāṃcakre; 'keep in p.' baṃdhane nirudh 7 U.
     -er, s. baṃdi-dī f., kārāguptaḥ ruddhaḥ kārāgārasthaḥ.
     (2) (Of war) yuddhagṛhītaḥ.

Pristine, a. prāktana (nī f.), pūrāṇa pūrva pūrvakālika (kī f.), prācīna prākkālīna.

Private, a. vijana vivikta nirjana ekāṃta nibhṛta niḥśalāka.
     (2) sva ātmīya asādhāraṇa (ṇī f.), asāmānya vivikta sva-ātma in comp.
     (3) gupta gūḍha rahasya pra- channa aprakaṭa avyakta rahas-mithaḥ-aṃtaḥ-in comp.
     (4) anadhikārin anadhikārika (kī f.); 'p. profit' ātmahitaṃ svalābhaḥ; 'p. road' gūḍha-pracchanna-mārgaḥ; 'p. door' aṃtardvāraṃ gūḍhadvāraṃ pracchannaṃ; 'p. apartments' aṃtaḥpuraṃ avarodhagṛhaṃ aṃtargṛhaṃ; 'now is the time to be p.' rahasyamadhunā (Bh. II 97); 'p. talk' rahaḥsaṃkathā mithojalpaḥ; 'p. parts' guhyaṃ upasthaḥ; 'p. room' aṃtaḥśālā-koṣṭhaḥ uparodhakaṃ. -s. sainikaḥ.
     -ly, 'in p.' adv. rahaḥ rahasi mithaḥ rahasye nibhṛtaṃ vivikte ekāṃte vijane upāṃśu gūḍhaṃ pracchannaṃ guptaṃ aprakāśaṃ aprakaṭaṃ.
     -ness, Privacy, s. rahas n., viviktaṃ vijanaṃ rahobhāvaḥ vivikta-ekāṃta-vāsaḥ; rahasyaṃ guptatā channatā aprākāśyaṃ.
     (2) rahaḥsthānaṃ-sthalaṃ vivikta-nirjana-sthānaṃ nirjanadeśaḥ.

Privation, s. abhāvaḥ virahaḥ rāhityaṃ hāni f., kṣayaḥ lopaḥ nāśaḥ.
     (2) kaṣṭaṃ kṛcchraṃ āpadvipad -f.
     (3) āhāravirahaḥ āhārābhāvaḥ sukhasādhanalopaḥ annavastrahāniḥ.
     -Privative, a. hāni-kṣaya-lopa-kara (rī f.).
     (2) abhāvātmaka abhāvarūpa abhāvavācin. -s. abhāvaśabdaḥ nañpadaṃ.
     -ly, adv. abhāvarūpeṇa.

Privilege s. viśeṣādhikāraḥ asāmānyādhikāraḥ svādhikāraḥ adhikāraḥ svatvaṃ. -v. t. viśeṣādhikāraṃ dā 3 U.
     -ed, a. adhikāraviśiṣṭa sādhikāra viśeṣādhikārayukta.

Privy, a. gūḍha pracchanna vivikta rahaḥ in comp.; See Private. 2 (To) saṃsargin sahāya sahakārin; sahajñānin sahavedin; 'p. council' gūḍhasabhā; 'p. councillor' gūḍhasabhāsad. -s. śaucasthānaṃ-kūpaḥ uccāraprasrāvasthānaṃ.
     -ly, adv. rahasi gūḍhaṃ; See Privately. -Privity, s. sahakāritā sahāyatā saṃsargaḥ sahajñānaṃ.
     (2) guhya or guptasthānaṃ or iṃdriyaṃ adhoṃgaṃ.

Prize, s. pāritoṣikaṃ upāyanaṃ pratiphalaṃ.
     (2) ratnaṃ bahumūlyaṃ vastu mahārghadravyaṃ.
     (3) yuddhajitaṃ dhanaṃ-dravyaṃ.
     (4) jaya or siddhi-phalaṃ or lābhaḥ.
     (5) spardhā-paṇa-jeyaṃ paṇaḥ; 'p.-fighter' mallaḥ; 'p.- fighting' mallayuddhaṃ spardhāyuddhaṃ. -v. t. bahu man 4 A, avekṣayā pā c. (pālayati) saṃman c.
     (2) mūlyaṃ-arghaṃ-nirūp 10 or nirṇī 1 P.
     -ed, a. bahumata abhīpsita iṣṭa.

Pro, Prefix, pra agre; 'p. s and cons;' vidhiniṣedhapakṣau.

Probable, a. saṃbhāvya satyasaṃkāśa; gen. ex. by saṃ-bhū 1 P, upa-pad 4 A, yuj pass. or by (adv.); 'It is p.' etat upapadyate saṃbhavati yujyate syānnāma evaṃ.
     -Probably, adv. prāyeṇa prāyaḥ prāyaśaḥ kila nāma syāt; by pot. pass. part. of bhū; etena mama priyamitreṇa bhāvyaṃ 'he is p. my dear friend.'
     -Probability, s. saṃbhavaḥ saṃbhāvyatā anumānaṃ better by (adv.).

Probate, s. mṛtalekhapramāṇa.

Probation, s. parīkṣā-kṣaṇaṃ.
     -ary, a. parīkṣyamāṇa.
     -er, s. parīkṣyamāṇaḥ; aṃtevāsin m., navaśiṣyaḥ prāthamakalpikaḥ.

Probe, s. śalākā eṣaṇī. -v. t. śalākayā parīkṣ 1 A.
     (2) nipuṇaṃ-sūkṣmaṃ-parīkṣ or āloc 10.
     -ator, s. parīkṣakaḥ.
     -ing, s. kṣataparīkṣaṇaṃ.

Probity, s. See Honesty.

[Page 362]

Problem, s. praśnaḥ vikalpa or vivāda-praśna or viṣayaḥ.
     (2) kṛtyaṃ upapādyaṃ.
     (3) (Question) uddeśakaḥ (in Math.); 'its solution' nyāsaḥ (Lit.).
     -atical, a. saṃdigdha aniścita vaikalpika (kī f.).

Proboscis, s. prothaḥ karaḥ śuṃḍā hastaḥ.

Proceed, v. i. pracal 1 P, pra-yā 2 P, pragamsṛ 1 P, agre gam pra-sthā 1 A.
     (2) pravṛt 1 A, na viram 1 P; 'the play still p. s' krīḍā adyāpi pravartate eva.
     (3) punaḥ vaktuṃ pravṛt.
     (4) pravṛt ārabh 1 A, pra-upa-kram 1 A; (with) prastu 2 U or c., pravṛt c., (prārabdhaṃ) saṃ-pad c., niṣpad c., nirvah c.; 'p. with your tale' tatastataḥ tataḥ paraṃ kathaya; 'p. with the matter at issue' prastūyatāṃ vivādavastu (M. 2); 'you may p. with your dinner preparations in honor of the worthy Brāhmaṇas' pravartyatāṃ bhagavato brāhmaṇānuddiśya pākaḥ (Mu. 1).
     (5) pra-ut-saṃ-bhū 1 P, pravṛt utpad 4 A. pra- jan 4 A, ud-i 2 P, niḥsṛ nirgam; oft. ex. by kāraṇaṃ mūlaṃ nimittaṃ hetuḥ; 'from what cause does thy disorder p.' kinni-mittaṃ te saṃtāpaḥ (S. 3). 6 (Against) abhiyuj 7 A, 10, rājakule nivid c.
     -ing, a. utpanna jāta prabhava udbhava utthita mūla kāraṇa nimitta hetu in comp. See (v.). -s.,
     -Procedure, s. kāryaṃ vyavahāraḥ vyāpāraḥ caritaṃ ceṣṭitaṃ ācāraḥ vṛttaṃ kṛti f., vidhānaṃ anuṣṭhānaṃ.
     (2) rīti f., kramaḥ saṃpradāyaḥ mārgaḥ paryāyaḥ; 'legal p.' vyavahāravidhiḥ vyavahārakramaḥ.
     -Proceeds, s. utpannaṃ udayaḥ lābhaḥ phalaṃ.
     -Process, s. prasaraḥ pragamaḥ pravṛttiḥ yāṇaṃ.
     (2) kramaḥ rītiḥ mārgaḥ paryāyaḥ vidhiḥ gatiḥ paripāṭi-ṭī f., saraṇi-ṇī f., paddhati f.
     (3) vyavahāraḥ kāryaṃ; 'in p. of time' kālakrameṇa dineṣu gacchatsu gacchatā kālena.
     -Procession, s. yātrā jana or loka-yātrā or śreṇī.
     (2) pragamanaṃ prasthānaṃ pracalanaṃ pravṛttiḥ.
     -al, a. yātrārūpaṃ.

Proclaim, v. t. ghuṣ 10, ut-vi-- pra-khyā c. (khyāpayati) prakāś c., prakaṭayati (D.), prakaṭīkṛ kṛt 10, ucchar c.
     2 Outlaw, q. v.
     -er, s. ghoṣakaḥ prakhyāpakaḥ.
     -Proclamation, s. ghoṣaḥ-ṣaṇaṃ-ṇā khyāpanaṃ prakāśanaṃ utkīrtanaṃ; 'written p.' ghoṣaṇapatraṃ rājājñāpatraṃ.

Proclivity, s. prāvaṇyaṃ pravṛtti f., śīlatā in comp.
     -Proclivious, a. pravaṇa śīla in comp.

Procrastinate, v. vilaṃb 1 A, vyākṣip 6 P, kālaṃ kṣip or hṛ 1 P, cira(rā)yati (D.), maṃdāyate (D.).
     -ion, s. vilaṃbaḥ dīrghasūtratā vyākṣepaḥ kālayāpanaṃ-haraṇaṃ-kṣepaḥ.
     -or, s. dīrgha-sūtraḥ-trin m. cirakriyaḥ.

Procreate, v. t. pra-sū 2, 4 A, utpad c., jan c. (janayati).
     -ion, s. prasavaḥ prasūti f., jananaṃ utpatti f., prajotpādanaṃ.
     -ive, a. utpādaka sāvaka janayitṛ.
     -or, s. janakaḥ utpādayitṛ m.

Proctor, s. pratihastaḥ pratinidhiḥ.

Procumbent, a. śayāna patita.

Procure, v. t. ā-nī 1 P, saṃ-pad c., ghaṭ c. (ghaṭayati).
     (2) labh 1 A, āp 5 P, adhigam 1 P, vid 6 U, ā-samā-sad c.; See Get. -er, s. prāpakaḥ saṃpādakaḥ.
     (3) viṭaḥ narmasacivaḥ saṃcārakaḥ kuṃḍāśin m.
     -ess, s. kuṭṭa(ṭṭi)nī śaṃbhalī dūtī-tikā saṃcārikā su- ratatālī.

Prodigal, a. muktahasta ati-amita-bahuvyayin utsargin ativyayaśīla-para ati-tyāgin. -s. muktahastaḥ vyayaparaḥ.
     -ity, s. ativyayaḥ apacayaḥ bahu-amita-vyayaḥ ati-tyāgaḥ atyutsargaḥ arthotsargaḥ muktahastatvaṃ.
     -ly, adv. mahāvyayena muktahastena atyutsargeṇa.

Prodigy, s. adbhutaṃ; adbhuta or apūrva-viṣayaḥ or vastu utpātaḥ mahāścaryaṃ ananyasādhāraṇaṃ vastu.
     (2) (Of persons) adbhutaśakti adbhutabuddhisaṃpanna.
     -ious, a. mahāpramāṇa atimahatbṛhat vikaṭa-rākṣasa-śarīra adbhutākāra; See Giant. 2 adbhuta apūrva vilakṣaṇa vicitra āścarya
     -iously, adv. adbhutaṃ sāścaryaṃ.
     -iousness, s. adbhutatā atimahattvaṃ.

Produce, v. t. nirmā 3 A, 2 P, sṛj 6 P, utpad c., jan c. (janayati) ut-saṃ-bhū c., sādh 5 P or c., kṛ 8 U, vi-dhā 3 U, kḷp c., ghaṭ c., (ghaṭayati) vi- rac 10.
     (2) pra- sū 2, 4 A, utpad c., saṃ-pra-jan c.
     (3) pra- dṛś c., ā-upā-nī 1 P, prasṛ c., puraskṛ puroni-dhā agre sthā c. (sthāpayati) or niviś c., āviṣkṛ prakaṭīkṛ niṣkṛṣ 1 P.
     (4) pra- dā 3 U.
     (5) vṛdh c. -s. phalaṃ utpannaṃ lābhaḥ utpatti f., prasavaḥ.
     -ed, a. utpanna utpādita nirmita ghaṭita sṛṣṭa janita jāta udbhūta; 'to be p.' jan 4 A, utpad 4 A, utthā 1 P, saṃ-ud-bhū 1 P; See Arise; gen. ex. by ja jāta janya prabhava udbhava hetu pravṛtta prayukta in comp.; 'p. from water' aṃbhoja jalodbhava &c.; 'p. from flowers' kusumabhava &c.
     -er, -ing, s., a. utpādaka prasavin prada da dāyin āvaha kārin kara (rī f.), in comp.
     -Product, s. phalaṃ utpannaṃ lābhaḥ.
     (2) pariṇāmaḥ phalaṃ uttaraphalaṃ.
     (3) guṇanaphalaṃ vadhaḥ ghātaḥ phalaṃ guṇākāraḥ.
     -ion, s. utpādanaṃ nirmāṇaṃ sṛṣṭi f., ghaṭanaṃ vidhānaṃ niṣpādanaṃ.
     (2) jananaṃ utpattiḥ prasavaḥ udbhavaḥ saṃbhavaḥ janman n.
     (3) nirmitadravyaṃvastu śilpanirmāṇaṃ.
     -ive, a. śasyaprada-dāyin saphala avaṃdhya.
     (2) utpādaka; dāyin da prada kārin āvaha in comp.; 'p. of gain' lābhaprada lābhāvaha.
     (3) lābha or phala-prada-kara.

Proem, s. See Preface.

Profane, v. t. apavitrīkṛ 8 U, duṣ c. (dūṣayati).
     (2) laṃgh 1 A, 10, atikram 1 U, 4 P, aticar 1 P.
     3 Contemn, q. v. -a. apavitra; apuṇya amedhya aśuddha; not
     Holy q. v.
     (2) adhārmika (kī f.), dharma-īśvara-dveṣin dharma-īśvara-niṃdārūpa.
     (3) asaṃskṛta apratiṣṭhita saṃskārahīna.
     (4) laukika-saṃsārika-prāpaṃcika- (kī f.).
     -ation, s. dūṣaṇaṃ apavitrīkaraṇaṃ atikramaḥ-maṇaṃ.
     -ly, adv. dharmaniṃdāpūrvaṃ adhārmikavat.
     -ness, s. dharma or īśvara-niṃdā- or dveṣaḥ dharma or īśvara-avajñā or atikramaḥ.

Profess, v. t. prati-jñā; 9 A, prakāś c., prati-jñāpūrvaṃ kath 10 or vad 1 P, svī-aṃgī-kṛ 8 U, u(ū)rīkṛ abhyupagam 1 P.
     (2) chadma-chalaṃ-kṛ dṛś c., bhū c.; See Pretend; oft. by nāma; tava kanyā nāma bhaveyaṃ (D. K. II. 5) 'I shall p. myself to be your daughter'.
     (3) udyam 1 A, ceṣṭ 1 A.
     -ed, a. svīkṛta aṃgīkṛta prakāśita prakaṭita vyaktodita pra-kāśa.
     -edly, adv. pratijñāpūrvaṃ prakāśameva sapratijñaṃ.
     -ion, s. pratijñā ukti f., vacanaṃ aṃgī-svī-kāraḥ prakāśavādaḥ-vacanaṃ khyāpanaṃ.
     2 Pretension, q. v.; 'p. s of love' kṛtrimaprītiḥ alīkaḥ rāgāvirbhāvaḥ.
     (3) vṛtti f., ā-upa-jīvikā ājīvaḥ vyavasāyaḥ vyāpāraḥ; 'military p' śastrājīvaḥ kṣatravṛttiḥ.
     -ional, a. dṛttimat vyavasāyin (s.) in comp.
     -or, s. adhyāpakaḥ guruḥ.
     (2) khyāpakaḥ prakāśakaḥ pratijñātṛ m., svīkartṛ m.
     -orship, s. adhyāpakapadaṃ-padavī.

Proffer, v. See Offer.

Proficient, a. pravīṇa kuśala nipuṇa abhijña vicakṣaṇa pāraṃgata abhyaṃtara niṣṇāta vyutpanna labdhapratiṣṭha paṭu.
     -Proficience, -cy, s. prāvīṇyaṃ vaicakṣaṇyaṃ pratiṣṭhā kauśalaṃ pāṭavaṃ; 'has attained p. in all sciences' sarvaśāstreṣu parāṃ pratiṣṭhāṃ gataḥ paraṃ kauśalamavāpa sakalaśāstrapāraṃgataḥ.

Profile, s. pārśvadṛśyaṃ ardhamukhadarśanaṃ.

Profit, s. lābhaḥ hitaṃ upakāraḥ arthaḥ kalyāṇaṃ.
     (2) phalaṃ lābhaḥ āyaḥ udayaḥ vṛddhi f., kalāṃtaraṃ labhyaṃ; 'p. and loss' lābhālābhau; 'capital with p. thereon' mūlakalāṃtare. -v. t. hitamāvah 1 P, upakṛ 8 U, hitāya bhū 1 P. -v. i. (Oneself) phalaṃlābhaṃ-prāp 5 P or vid 6 U.
     (2) vṛdh 1 A, unnatiṃ-utkarṣaṃ-yā 2 P, pra-upa-ci pass.; See Improve. -able, a. lābha-artha-kara (rī f.), lābhaprada lābha-phala-da phala-lābha-āvaha.
     (2) hita hitakara hitāvaha upayukta upakārin sopakāra.
     -ableness, s. sāphalyaṃ phaladatā upayuktatā.
     -ably, adv. salābhaṃ saphalaṃ sahitaṃ amudhā.
     -less, a. niṣphala aphala ahita vyartha nirarthaka.

Profligate, a. khaṃḍitavṛtta duścaritra durācāra pāpa-nirata-abhiniviṣṭa vyasanin durvṛtta bhraṣṭanaṣṭa-caritra bhoga-viṣaya-āsakta. -s. vyasani-n m. laṃpaṭaḥ viṣayin m. bhogāsaktaḥ.
     -ly, adv. savyasanaṃ durvṛttatayā.
     Profligacy, s. vyasanitā bhraṣṭacaritaṃ durācāraḥ bhraṣṭatā bhogāsakti f., durvṛttatā.

Profound, a. pra- gāḍha atiga(gaṃ)bhīra ghana agādha.
     (2) parama gāḍha ghana atyaṃta su-ati- pr.; 'p. respect' paramādaraḥ ādarātiśayaḥ.
     (3) gahana ni- gūḍha gūḍhārtha durbodha durjñeya paramagahana.
     (4) (Of persons) niṣṇāta pāraṃgata parama vyutpanna abhiniviṣṭa gūḍhatattvajña.
     -ly, adv. gaṃbhīraṃ gāḍhaṃ atyaṃtaṃ bhṛśaṃ su-ati pr.
     -ness, -Profundity, s. gāṃbhīryaṃ agādhatā.
     (2) ghanatā gāḍhatā.
     (3) gahanatā gūḍhatā.
     (4) abhiniveśaḥ.

Profuse, a. pracura prabhūta aparimita vipula bahu atyadhika atirikta samṛddha udrikta atiśaya-su-ati in comp.
     (2) muktahasta ativyayin vyayapara; See Prodigal; 'he is a P. writer' vāgupacayapriyaḥ pracuravākyāni lekhe prayojayati.
     -ly, adv. pracuraṃ bhṛśaṃ bhūri bāhulyena atyaṃtaṃ su-ati pr.: ati-vyayena aparimitaṃ.
     -ness, -Profusion, s. ativyayaḥ amitavyayaḥ atyutsargaḥ.
     (2) samṛddhi f., prācuryaṃ udrekaḥ atirekaḥ upacayaḥ bāhulyaṃ.

Prog, s. bhojanaṃ annaṃ bhaikṣyaṃ.

Progenitor, s. pitṛ m. prajāpatiḥ pūrvajaḥ pūrva-kula-puruṣaḥ janmadaḥ janayitṛ m. See Ancestor.

Progeny, s. saṃtānaḥ apatyaṃ saṃtati f., prajā.

Prognostic, s. nimittaṃ ajanyaṃ śakunaḥ-naṃ lakṣaṇaṃ; See Omen. -a. pra-ud-bodhaka agrasūcaka.
     -ate, v. t. pūrvaṃ-agre-sūc 10 or dṛś c.; See Forebode. -ation, s. pūrvasūcanaṃ-nā.
     -ator, s. pūrvalakṣaṇajñaḥ agrasūcakaḥ.

Programme, s. sūcipatraṃ; kāryakramaḥ-paripāṭī.

Progress, s. pra- vṛddhi f., utkarṣaḥ kramaśaḥ vṛddhiḥ utkarṣakramaḥ.
     (2) prāpti f., āgamaḥ; 'p. in learning' vidyāgamaḥ vidyābhiniveśaḥ.
     (3) pra-gamanaṃ prayāṇaṃ yānaṃ yātrā prasthānaṃ prasaraḥ kramaḥ-maṇaṃ ayanaṃ; See March; 'difficult p.' saṃkramaḥ durgasaṃcaraḥ. -v. i. utkṛṣ pass., vṛddhiṃ-unnatiṃ-yā 2 P, pra- vṛdh 1 A, pra-upa-ci pass.; See Improve.
     (2) pragam-cal-sṛ- 1 P, prayā 2 P, prasthā 1 A; See Advance. -ion, s. śreḍhī śreḍhīvyavahāraḥ; 'first term' mukhaṃ vadanaṃ ādiḥ; 'common difference' cayaḥ; 'geometric mean' cayo guṇaḥ; 'sum' śreḍhīphalaṃ; 'number of terms' gacchaḥ.
     -ive, a. ānukramika (kī f.), kramika adhikādhika uttarottara kramaśaḥ vardhamāna.
     -ively, adv. kramaśaḥ anukrameṇa uttarottaraṃ adhikādhikaṃ.

Prohibit, v. t. ni-prati-ṣidh 1 P, pratyādiś 6 P, nivṛ c., pratyā-khyā 2 P, ni-ava-rudh 7 U.
     -ion, s. ni-prati-ṣedhaḥ pratyādeśaḥ ni-rodhaḥ nivāraṇaṃ bādhā.
     -or, s. nivārakaḥ niṣedhakaḥ
     -ive, -ory, a. niṣedhaka nivāraka ni-prati-ṣedhin niṣedhārthaka niṣedhavācin.

Project, s. upāyaḥ pra- yukti f., kalpanā pra-yogaḥ saṃkalpaḥ prabaṃdhaḥ.
     (2) abhiprāyaḥ āśayaḥ uddeśaḥ. -v. i. pralaṃb 1 A, bahirlaṃb upari laṃb bahiḥ sthā 1 P or bhū 1 P or vṛt 1 A. -v. t. pra- kṣip 6 P, prās 4 U, nipat c., pramuc 6 P; See Throw. 2 (manasā) kḷp c., nirūp 10, ciṃt 10, yuj 10, āloc 10, anusaṃ-dhā 3 U.
     -ile, a. prakṣepaṇīya dūravedhin. -s. astraṃ; See Missile. -ing, a. pra- laṃba unnata udagra uttuṃga bahirvartin; oft. by utsedha utsedhin; 'with a p. nose' pralaṃbanāsa ghoṇonnata unnasa; 'having p. teeth' udagradat karāladaṃta; 'having p. breasts' stanābhogavatī unnatastanī; 'shattered by falling over (her) p. breasts' payodharotsedhanipātacūrṇitāḥ (K. v. 24).
     -ion, s. pralaṃbatā udagratā.
     (2) ābhogaḥ utsedhaḥ; niryūhaḥ daṃtakaḥ.
     (3) chedyakaṃ.
     -or, s. ciṃtakaḥ yojakaḥ.

Prolapse, Prolapsus, s. bhraṃśaḥ. -v. i. bhraṃś 1 A, 4 P.

Prolated, a. pluta (vowel), dīrghoccārita.

Prolegomenon, s. prastāvanā upodghātaḥ.

Prolepsis, s. pūrvagrahaṇaṃ pūrvādānaṃ.

Prolific, a. avaṃdhya bahupraja-prasava-apatya pra-savaśīla sutin bahusaṃtāna.
     (2) bahuphalaprada bahuphala; See Productive. -ally, adv. prācuryeṇa vipulaṃ.

Prolix, a. su-ati-vistara prapaṃcita sudīrgha dīrghasūtrin atyāyata.
     -ity, s. ativi-staraḥ prapaṃcaḥ vāgvistaraḥ-prapaṃcaḥ vāgupacayaḥ; dīrghasūtratā ativistāraḥ.
     -ly, adv. vistaraśaḥ; ativistareṇa saprapaṃcaṃ.

Prologue, s. prastāvanā āmukhaṃ prāstāvikī vijñaptiḥ; 'benedictory p.' nāṃdī.

Prolong, v. t. dīrghīkṛ 8 U, pra-vi-tan 8 U, vi-pra-sṛ c., vistṝ c., āyam 1 A or c.
     (2) vyākṣip 6 P or vilaṃb c.; 'a p. ed note' tānaḥ.
     -ation, s. vistāraḥ vitati f., āyatiḥ dīrghīkaraṇaṃ.

Prolusion, s. See Prelude.

Promenade, v. t. vihṛ 1 P, vicar 1 P, vi-hārārthaṃ paribhraṃ 1, 4 P. -s. vihāraḥ pari-bhramaṇaṃ.
     (2) vihārasthānaṃ.

Prominent, a. pradhāna pramukha śreṣṭha mukhya viśiṣṭa parama; See Principal. 2 suspaṣṭa suprakāśa suvyakta sudṛśya.
     (2) unnata udagra. uttuṃga pralaṃba sābhoga ut pr.; See Pro-
     -jecting. -ly, adv. prādhānyena viśeṣataḥ suprakāśaṃ suspaṣṭaṃ unnataṃ.
     -Prominence, s. prādhānyaṃ viśiṣṭatā śreṣṭhatā utkarṣaḥ paramapadaṃ.
     (2) unnati f., utsedhaḥ uttuṃgatā ābhogaḥ.

Promiscuous, a. pra-saṃ-kīrṇa saṃkula avi-vikta nirviśeṣa apariccheda abheda saṃmiśrita 'p. union' saṃkaraḥ sāṃkaryaṃ.
     -ly, adv. nirviśeṣaṃ-ṣeṇa saṃkīrṇaṃ abhedena akrameṇa aparicchedena.
     -ness, s. saṃkīrṇatā saṃkulatā abhedaḥ saṃkaraḥ.

Promise, v. t. saṃ-prati-ā-śru 5 P, prati-jñā 9 A, (with dat. of persons); svī-aṃgīkṛ 8 U, abhyupagam 1 P, abhyupa-i 2 P, saṃvid 2 A, saṃgṝ 6 A, u(ū)rīkṛ urarīkṛ pari- paṇ 1 A; 'the plan p. s to succeed' upāyaḥ saphalo bhavedityanumīyate or ahaṃ āśaṃse; 'a p. ing boy' vardhiṣṇurbaṭuḥ āśānibaṃdhanaṃ. -s. pratijñā samayaḥ saṃ-prati-śravaḥ vacanaṃ saṃvid f., niyamaḥ saṃgaraḥ saṃketaḥ abhisaṃdhā abhyupagamaḥ svīkāraḥ urīkāraḥ aṃgīkāraḥ paripaṇanaṃ.
     (2) āśā āśaṃsā; 'hollow p.' mudhāvacanaṃ śabdapāṃḍityaṃ 'breaking a p.' pratijñā-vacana-bhaṃgaḥ saṃvid-vyatikramaḥ; visaṃvādaḥ; 'keep or fulfil a p.' pratijñāṃ pā c. (pālayati) or śudh c., See Keep, Fulfil: 'p. breaker' pratijñālaṃghin-vyatikrāmin visaṃvādin; 'give a p. orally' vācā pratijñā vāgdānaṃ kṛ.
     -ory, a. pratijñāviśiṣṭa.

Promontory, a. udagrabhūmi f., bhūśirasnāsikā.

Promote, v. t. vi- vṛdh c., upakṛ 8 U, puraskṛ pravṛt c., sādh c., upaci 5 U, prayuj 10; (a person) saṃ- unnam c. (namayati) unnatiṃ nī 1 P or prāp c., padaṃ vṛdh c. padotkarṣaṃ-pratipattiṃ-prāp c., adhikapade niyuj.
     3 Prompt, q. v.
     -er, s. pravartakaḥ upakartṛ m. See Patron.
     -ion, s. upakāraḥ puraskāraḥ pravartanaṃ sāhāyyaṃ vardhanaṃ vṛddhi f., upacayaḥ unnatiḥ utkarṣaḥ padavṛddhiḥ padonnatiḥ pratipatti f., śreṣṭhapadāvāpti f.
     -ive, a. pravartaka sādhaka upakārin.

Prompt, a. satvara avilaṃba; kṣipra avilaṃbita adīrghasūtra; (of persons) udyata udyukta avilaṃbin āśukārin pratyutpannamati sapratibha paṭu udyamin udyogin. -v. t. pra-utsah c., praṇud 6 P or c., pracud 10, pravṛt c., pra-ud-yuj 10 uttij c., pra-ruc c., ākṛ c., uddīp c., utthā c. (utthāpayati) pra-ud-budh c.; 'p. ed by hunger' kṣudbodhita.
     (2) pra-anu-budh c., ruc 10.
     -er, s. protsāhakaḥ pravartayitṛ m., prayojakaḥ &c.
     (2) anu-pra-bodhakaḥ sūcakaḥ; 'who seldom wanted a p.' yaḥ sadā pratyutpannamatiḥ prabodhananirapekṣaḥ.
     -ing, s. preraṇaṃ protsāhanaṃ uttejanaṃ &c.
     (2) sūcanā prabodhanaṃ.
     -ness,
     -itude, s. autsukyaṃ avilaṃbaḥ utsāhaḥ kṣipratā.
     (2) pratibhā pratyutpannamati f., paṭutā.
     (3) udyamaḥ udyogaḥ.
     -ly, adv. satvaraṃ avilaṃbena kṣipraṃ sadyaḥ āśu acirāt sapratibhaṃ.

Promulgate, v. t. prakāś c., vi- ghuṣ 10, kṝt 10, pra-khyā c. (khyāpayati); See Proclaim. -ion, s. prakāśanaṃ ghoṣaṇaṃ kīrtanaṃ.
     -or, s. prakāśakaḥ ghoṣakaḥ.

Prone, a. pravaṇaṃ śīla ālu in comp., udyata unmukha; See Inclined, Apt; 'p. to fall' patayālu pātuka patanaśīla.
     (2) (Bent) nata namra adhovadana adhomukha-avāṅmukha- (khī f.).
     -ness, s. prāvaṇyaṃ pravṛtti f., unmukhatā śīlatā ālutā in comp.
     (2) adhomukhatā namratā.

Prong, s. śūlaḥ-laṃ kaṃṭakaḥ agraṃ śikhā.

Pronoun, s. sarvanāman n.

Pronounce, v. t. uccar c., udīr c., udāvyā-hṛ 1 P, gad 1 P, vad 1 P pra- vac 2 P, pra-khyā 2 P, kṝt 10; 'p. judgement' nirṇayaṃ kath 10; uttaraṃ dā 3 U, &c.
     (2) niścayena vad dṛḍhaṃ prati-jñā 9 A; 'imperfectly p. ed' grasta asaṃpūrṇoccarita luptavarṇa-pada.
     -Pron-
     -unciation, s. uccāraṇaṃ udāharaṇaṃ udīraṇaṃ; 'science of p.' śikṣā; 'easy of p.' sukhoccārya.

Proof, s. See under Prove.

Prop, s. āśrayaḥ śaraṇaṃ ādhāraḥ avaṣṭaṃbhaḥ ā-ava-laṃbaḥ-banaṃ upaghnaḥ. -v. t. dhṛ 1 P, 10, ā-ava-laṃb 1 A, avaṣṭaṃbh 9 P; 'a tree that p. s another creeper' upaghnataru.

Propaganda, s. dharmaprasārakasaṃsthā.

Propagate, v. t. vistṝ c., pravṛdh c., vi-pra-tan 8 U; vi-pra-sṛ c.; (opinions) pracar-l c., pravṛt c. or saṃcar c., pracalīkṛ prasṛ c.
     (2) paraṃparayā utpad c. or pra-sū 2 A, prasavaparaṃparayā jātiṃ vṛdh c. śāvakān prasū or jan c. or utpad c.
     -ion, s. pra- vardhanaṃ prasāraḥ vistāraḥ vitati f., pra- vṛddhi f., pracāraḥ-raṇaṃ.
     (2) paraṃparotpatti f., prasūtipāraṃparyaṃ-kramaḥ; prajā-saṃtānavṛddhi f.
     -or, s. pracārakaḥ pravartakaḥ.

Propel, v. t. prer c., pra- nud 6 P, or c., saṃcal c., pracud 10, saṃ- car c., kṛṣ 1 P; See Prompt.

Propense, a. pravaṇa unmukha āsanna udyata.
     -ity, s. pravaṇatā pravṛtti f., unmukhatā prāvaṇyaṃ pravāhaḥ śīlatā-ālutā in comp.; 'p. to fall' patayālutā; 'good p.' suśīlaṃ sādhuvṛttiḥ; 'evil p.' vyasanaṃ durguṇaḥ duḥśīlaṃ.

Proper, a. svīya nija ātmīya sva-ātma in comp.
     (2) yukta yogya ucita upapanna anurūpa nyāyya saṃgata sadṛśa (śī f.), yathārha yathocita samaṃjasa paryāpta sāṃpratika (kī f.); oft. ex. by pot. pass. part.; 'to be p.' yuj pass., upapad 4 A; 'it is p.' sthāne; sthāne vrīḍitā apsarasaḥ (V. 1.), sthāne bhavān akiṃcanatvaṃ vyanakti (R. v. 16).
     -ly, adv. yuktaṃ ucitaṃ yathārhaṃ samyak sthāne nyāyataḥ sāṃprataṃ yathāyogyaṃ dharmeṇa.
     (2) yathārthataḥ paramārthataḥ; tattvataḥ vastutaḥ; 'p. speaking' vastutaḥ yathārthadṛṣṭyā.
     -ty, s. dharmaḥ guṇaḥ lakṣaṇaṃ svabhāvaḥ viśeṣaḥ rūpaṃ svarūpaṃ dharmaḥ sahaja-prakṛti-guṇaḥ.
     (2) svatvaṃ svāmyaṃ adhikāraṃ prabhutvaṃ.
     (3) saṃpatti f., dravyaṃ arthaḥ dhanaṃ vittaṃ vasu n., vibhavaḥ; dravya-arthajātaṃ rikthaṃ; 'woman's p.' strīdhanaṃ 'landed p.' bhūmidhanaṃ bhūmiḥ sthāvaraṃ dhanaṃ; 'public p.' gaṇa-sāmānya-dravyaṃ; 'p. in cattle' godhanaṃ.
     -Propriety, s. yuktatā aucityaṃ upapatti f., nyāyaḥ sāmaṃjasyaṃ yogyatā yathārthatā pātratā saṃgati f., 'p. of conduct' vinayaḥ maryādā anatikramaḥ sucaritaṃ.

Prophesy, v. t. bhāvi kath 10 or sūc 10 or pradṛś c., anāgataṃ ni-ā-vid c.; See Predict. -Prophecy, s. bhāvikathanaṃ-sūcanaṃ bhaviṣyadvādaḥ ādeśaḥ bhaviṣyārthaḥ siddhādeśaḥ.
     -Prophet, s. siddhaḥ bhaviṣyadvādin m., agranirūpakaḥ bhāvikathakaḥ anāgatavid-darśin; 'saying of a p.' siddhādeśaḥ.
     -ess, s. anāgatadarśanī bhaviṣyadvādinī.
     -ic, -ical, a. (s.) in comp.

Prophylactic, a. rogahārin-hṛt.

Propinquity, s. sannidhiḥ saṃnikarṣaḥ sāmīpyaṃ; See Nearness.

Propitiate, v. t. prasad c., ārādh c., anu-raṃj c., sāṃtv 10, anunī 1 P, pra- śam c. (śamayati) saṃ-pari-tuṣ c.
     -ion, s. prasādanaṃ ārādhanaṃ anuraṃjanaṃ sāṃtvanaṃ anunayaḥ; pra-upa-śamaḥ-manaṃ.
     -or, s. prasādakaḥ ārādhayitṛ m., anuraṃjakaḥ &c.
     -ory, a. śamaka sāṃtvaka śāṃtikara (rī f.), śāṃtiprada; 'p. rite' śāṃtikriyā.
     -propitious, a. su-prasanna sadaya anukūla hitakāma - buddhi abhimukha (khī f.), pravaṇīkṛta anu-grāhin varada.
     (2) śubha maṃgala kalyāṇa (ṇī f.), śarmada śubhaṃkara.
     -ly, adv. prasannaṃ anu-kūlaṃ sadayaṃ sānugrahaṃ.
     -ness, s. prasādaḥ ānukūlyaṃ ābhimukhyaṃ; śubhatā.

Proportion, s. pramāṇaṃ parimāṇaṃ; ānuguṇyaṃ ānurūpyaṃ paraspara-anyonya-saṃbaṃdhaḥ-anvayaḥanuṣaṃgaḥ-sādṛśyaṃ-samatā; anvayaḥ saṃbaṃdhaḥ; saṃdhānaṃ saṃyogaḥ saṃmiti f. (of limbs &c.)
     (2) aṃśaḥ vibhāgaḥ; See Part. 3 anupātaḥ saṃbaṃdhasāmyaṃ; 'in p. to' ex. by anuguṇa anurūpa sadṛśa pramāṇataḥ anusāreṇa yathā in comp.; 'in p. to one's strength' yathāśakti śaktyanusāreṇa śaktitaḥ; 'spend' in p. to your gains:' āyapramāṇena vyayaṃ kuru; 'p. of limbs' aṃgasaṃyogaḥ avayava-saṃgatiḥ. -v. t.,
     -ate, v. t. anurūpī-sadṛśīkṛ 8 U, samīkṛ saṃmā 3 A, 2 P.
     -al, a. samapramāṇa parasparānuguṇa.
     -ate, -able, -ed, a. anurūpa anuguṇa sadṛśa saṃmita sama tulya anusārin; 'with jars p. to their size (strength)' svapramāṇānurūpairghaṭaiḥ (S. 1), 'her body beautiful, being p.' caturaśraśobhi tasyā vapuḥ (K. I. 32).
     -ately,
     -ably, adv. anurūpaṃ-peṇa anuguṇaṃ anusāreṇa sadṛśaṃ yathāpramāṇaṃ yathābhāgaśaḥ.

Propose, v. t. pra-stu 2 U, upanyas 4 U, upakṣip 6 P, prati-jñā 9 A, sūc 10, kartavyaṃ nirdiś 6 P or abhi-dhā 3 U.
     (2) uddiś ākāṃkṣ 6 P; See Intend. -al, s. prastāvaḥ upanyāsaḥ upakṣepaḥ abhidhānaṃ pratijñā vacanaṃ kartavyanirdeśaḥ.
     -ition, s.
     Proposal, q. v.
     (2) pratijñā siddhāṃtaḥ prameyaṃ.

Propound, v. t. prati-pad c., upanyas 4 U, upakṣip 6 P, nirdiś 6 P, prati-jñā 9 A.

Proprietor, s. svāmin m. prabhuḥ īśaḥ patiḥ adhikārin m. See Owner. -ship, s. svāmyaṃ prabhutvaṃ svāmitvaṃ adhikāraḥ.
     -Pro-
     -prietary, a. svāmyadhīna prabhuniṣṭha svāmigata; 'p. right' svāmyaṃ adhikāraḥ svatvaṃ.

Propulsion, s. preraṇā codanā.

Prorogue, v. t. vyākṣip 6 P. (niyatakālaṃ yāvat) visṛj 6 P or tyaj 1 P.
     -Prorogation, s. kāryatyāgaḥ-nivṛtti f., vyākṣepaḥ.

Proscribe, v. t. ghoṣaṇāpūrvaṃ daṃḍaṃ ādiś 6 P or bahiṣkṛ 8 U or nirvas c., 'here is Jivasiddhi being disgraced and p. ed from the city' eṣa jīvasiddhiḥ sani-kāraṃ nagarānnirvāsyate (Mu. 1).
     (2) niṣidh 1 P, nivṛ c.
     -Proscription, s. saghoṣaṇa daṃḍājñā.

Prose, s. gadyaṃ. -a. gadyātmaka gadyarūpa gadya in comp.
     -Prosaic, a. gadyarūpa gadyātmaka gadya in comp.
     (2) nīrasa virasa rasa-sattvahīna.

Prosecute, v. t. (nityaṃ-anavarataṃ) pravṛt c., anumṛ 1 P, anu-ṣṭhā 1 P, anu-sev 1 A, nirvah c., anuśīl 10; 'p. studies,' adhyayanakramamanusṛ; 'p. one's efforts' anavarataṃ udyam 1 A or prayat 1 A; 'p. one's undertaking' prārabdhaṃ udvah 1 P, pratipannaṃ nirvah c.
     (2) abhiyuj 7 A, 10, abhiśaṃs 1 P; sūc 10, nivid c.
     -ion, s. anuśīlanaṃ pravartanaṃ nityānuṣṭhānaṃ nityapravṛtti f., nirvāhaṇaṃ aviratānusaraṇaṃ.
     (2) abhiyogaḥ nivedanaṃ; 'p. of effort' nityodyogaḥ; 'p. of study' nityādhyayanaṃ adhyayanakramaḥ.
     -or, s. nirvāhakaḥ.
     (2) abhiyoktṛ m., vādin m., arthin m., abhiśaṃsakaḥ.

Proselyte, s. paradharmāśrayin svadharmatyāgin pakṣāṃtara-matāṃtara-grāhin; See Convert.
     -ize, v. i. svadharmaṃ grah c.,
     -ism, s. matāṃtaragrahaṇaṃ dharmāṃtarasvīkāraḥ.

Prosody, s. chaṃdas n.; chaṃdaḥśāstraṃ.
     -al, -ical, a. chāṃdasa (sī f.), chaṃdaḥ in comp.
     -ian, s. chaṃdaḥśāstrajñaḥ.

Prospect, s. ālokaḥ darśanaṃ cakṣurviṣayaḥ dṛggocara-pradeśaḥ-viṣayaḥ.
     (2) āyati f., uttarāpekṣā; 'he has good p. s before him' śubhā tasyāyatiḥ.
     (3) āśā pratyāśā āśaṃsā apekṣā.
     -ive, a. uttara uttarakālīna bhāvi-kālaprāpya uttarakālasāpekṣa; See Future.
     -ively, adv. uttarakālāpekṣayā.

Prosper, v. i. saṃ- ṛdh 4, 5 P, pra-vi-vṛdh 1 A, sphāy 1 A, edh 1 A, pra-upa-ci pass-, samṛddhiṃ-vṛddhiṃ yā 2 P. or upa-i 2 P; 'I hope your (commercial) business is p. ing' api pracīyaṃte saṃvyavahārāṇāṃ lābhā vaḥ (Mu. 1).
     (2) sidh 4 P, saṃ-pad 4 A, saphalībhū 1 P, kṛtārthībhū. -v. t. vṛdh c., pra-upa-ci 5 U. edh c.,
     upakf 8 U, anugrah 9 P, saphalīkṛ sādh c., siddhiṃ nī 1 P.
     -ity, s. saṃ- ṛddhi f., saṃpad f., saṃpatti f., abhyudayaḥ śrīḥ lakṣmīḥ vi- bhūti f., saubhāgyaṃ vaibhavaṃ puṇyodayaḥ aiśvaryaṃ; 'time of p.' saṃpat-samṛddhi-udaya-kālaḥ-samayaḥ.
     (2) samṛddhiḥ utkarṣaḥ unnati f., udayaḥ pra-upa-cayaḥ vi-saṃ-vṛddhi f., sāphalyaṃ kṛtārthatā siddhi f.
     (3) kṣemaḥ-maṃ kauśalyaṃ kalyāṇaṃ śubhaṃ śivaṃ hitaṃ bhadraṃ.
     -ous, a. samṛddha śrīmat samṛddhimat lakṣmīvat saśrīka aiśvaryaśālin; (state &c.) vardhiṣṇu pra-upa-cīyamāna edhamāna vardhamāna; 'in p. days' saṃpatsu abhyudayakāle bhūtisamaye samṛddhikāle.
     (2) saphala siddha kṛtārtha siddhārtha; (happy) sustha nirāpada kṣema kuśala kalyāṇa (ṇī f.), śiva bhadra maṃgala śubha saubhāgyavat dhanya.
     -ously, adv. samṛddhyā abhyudayena susaṃpadā saubhāgyena śubhaṃ bhadraṃ.

Prostitute, s. veśyā veśavadhūḥ gaṇikā vārapaṇya-strī-aṃganā-yoṣit bhogyā sāmānyastrī rūpājīvā; (false to her husband) puṃścalī baṃdhakī asatī kulaṭā svairiṇī pāṃsu(śu)lā dharṣiṇī itvarī. -v. t. niṃdyakarmārthaṃ pra-upa-vini-yuj 1 A, 10 or vyāpṛ c.
     -ion, s. veśyājīvaḥ veśyā-gaṇikā-vṛtti f., vārasevā baṃdhakītvaṃ pauṃścalyaṃ &c.

Prostrate, a. praṇata bhūmiṃgata sāṣṭāṃgapraṇatapatita; 'lie or fall p.' See (v.); 'p. on the bed' śayanagata śayane avamūrdhaśaya; 'lying p. at the feet' caraṇa or pāda-patita or praṇata.
     (2) avasanna kṣīṇa. -v. t. (Oneself) daṃḍapraṇāmena-sāṣṭāṃgapātaṃ-nam 1 P or praṇipat 1 P, daṃḍavat pat; nīcaiḥ praṇam or praṇipat.
     (2) ni-ava-pat c.; bhūmiṃ gam c. (gamayati).
     (3) (Strength) avasad c; dhvaṃs c., pra-vi-naś c., hṛ 1 P; kṣi 1, 5 P.
     -ed, a. praṇipatita bhūmiṃgata nipatita &c.
     (2) kṣīṇabala-śakti hṛta or naṣṭa-śakti or ojas.
     -ion s. daṃḍapraṇāmaḥ aṣṭāṃgapraṇāmaḥ-praṇipātaḥ sāṣṭāṃgapraṇāmaḥ-vaṃdanaṃ; praṇipātaḥ praṇāmaḥ.
     (2) (of spirits) ava-sādaḥ glāni f., viṣaṇṇatā udvegaḥ; 'p. of strength' śaktipātaḥ-kṣayaḥ sattvahāni f.

Protect, v. t. rakṣ 1 P, av 1 P, pari- trai 1 A, gup 1 P, 2 P, c (pālayati) pari-prati--; tṝ c.
     (2) saṃvṛdh c., pari- puṣ c.
     -ion, s. gopanaṃ gupti f., pālanaṃ trāṇaṃ rakṣā rakṣaṇaṃ abhyupapatti f., saṃvardhanaṃ paripoṣaṇaṃ.
     (2) śaraṇaṃ ā-saṃśrayaḥ ā-ava-laṃbaḥ ādhāraḥ; 'go for p.' āśri 1 U, ālaṃb 1 A, śaraṇaṃ gam 1 P or prapad 4 A; 'paper granting p.' abhayapatraṃ.
     -or, s. rakṣakaḥ goptṛ m., pālayitā rakṣitā rakṣin pālakaḥ trātā śaraṇaṃ śaraṇyaḥ; āśrayaḥ paḥ-pālaḥ in comp.
     -Protege, s. āśritaḥ pālitaḥ upajīvin m., poṣyaḥ śaraṇaṃ gataḥ.

Protend, v. t. vistṝ c., prasṛ c.; See Extend.

Protest, v. i. vṛḍhaṃ-dṛḍhokti pūrvaṃ-vad 1 P or ākhyā 2 P; 'p. against' dṛḍhaṃ viruddhaṃ vad dṛḍhaṃ-dṛḍhoktipūrvaṃ ni-prati-ṣidh 1 P, dṛḍhaṃ asaṃmatiṃ prakāś c. or jñā c.; 'I strongly p. against this order' ayamādeśo'nyāyya iti saniścayaṃ vadāmi 'p. in writing' asaṃmatilekhaṃ-vipratipattipatraṃ-prakāś c. -s. dṛḍhaniṣedhavākyaṃ asvīkāra-asaṃmati-vādaḥ viruddhavādaḥ asvīkāraprakāśanaṃ; 'written p.' asaṃmatipatraṃ.
     -ant, s. romīyamataviruddhaḥ.
     -ation, s. dṛḍhavacanaṃ-uktiḥvādaḥ viruddhavacanaṃ niṣedhoktiḥ.

Proteus, s. kāmarūpaḥ.

Prototype, s. ādarśaḥ mūlaṃ mūlapratimā.

Protract, v. t. vilaṃb c., vyākṣip 6 P; See Delay. 2 pra- tan 8 U; prasṛ c., dīrghīkṛ 8 U.
     -ed, a. sudīrgha vilaṃbita cirasthita cira in comp. 'p. note' tānaḥ; 'p. sound' plutaḥ.
     -ion, s. vilaṃbaḥ vyākṣepaḥ.

Protrude, v. i. pra-niḥ-sṛ 1 P, nirgam 1 P, udbhid pass., pralaṃb 1 A, bahirvṛt 1 A or sthā 1 P. -v. t. Causal of roots above.
     -ing, a. bahirlaṃba bahiḥstha.
     -Protrusion, niḥsaraṇaṃ udbhedaḥ pralaṃbanaṃ.
     -Protuberance, s. vi- sphoṭaḥ gaṃḍaḥ śothaḥ śophaḥ śvayathuḥ (on the skin).
     (2) pralaṃbanaṃ utsedhaḥ uttuṃgatā ābhogaḥ unnati f.
     -Protuberant, a. unnata uttuṃga ucchrita ucchūna pralaṃba; 'having p. breasts' tuṃga-unnata-stanī ghaṭa-kuṃbha-stanī; oft. ex. by utsedhaḥ; payodharotsedhaviśīrṇasaṃhati (K. v. 8) the continuity being broken by. her p. breasts.'
     -Protuberate, v. i. pralaṃb 1 A, See Project, -ing &c.

Proud, a. See under Pride.

Prove, v. t. upa-prati-pad c., sādh c., vi-bhū c., pra-mā 3 A, 2 P, pramāṇīkṛ 8 U, satyākṛ sthā c. (sthāpayati).
     (2) pra- dṛś c., sūc 10, nirdiś 6 P, prakāś c., vyaṃj 7 P or c.; 'he was p. ed guilty' aparādhī sthāpitaḥ; 'good men p. their usefulness by deeds, not by words' bruvate hi phalena sādhavo va tu kaṃṭhena nijopayogitāṃ (N. II. 48), karmaṇā na tu vāṅmātreṇa darśayaṃti.
     (3) parīkṣ 1 A, nirūp 10, nirṇī 1 P, niści 5 U, prati-i c.; See Test. -v. i. saṃ-ut-pad 4 A, vṛt 1 A, saṃ- bhū 1 P; nirṇī-niści-pratī- -pass.; 'the tilled ground p. ed a treasure indeed' kṛṣṭā bhūmireva koṣasthāne babhūva koṣatvamāpadyata.
     -er, s. sādhakaḥ vibhāvakaḥ.
     -Proof, s. sādhanaṃ pramāṇaṃ upapatti f., upa-prati-pādanaṃ; 'written p.' lekhapramāṇaṃ sādhanapatraṃ; 'burden of p.' sādhanadharmaḥ kriyānirṇayaḥ; 'the burden of p. lies on both parties' dvayorapi vādinoḥ kriyā prāpnoti (V. M. 6).
     (2) lakṣaṇaṃ cihnaṃ.
     (3) parīkṣā-kṣaṇaṃ nirṇayaḥ niścayaḥ; 'to put to the p.' parīkṣ.
     (4) sthūla-prathama-mudraṇaṃ.
     (5) abhedyatā ahāryatā avikāryatā; 'p. against advice' upa-deśāhārya; 'water p.' jalenābhedya.
     -less, a. niṣpramāṇa sādhanahīna.

Provenance, s. utpatti f., saṃbhavaḥ udgamasthānaṃ.

Provender, s. pātheyaṃ; khādyaṃ paśubhojyaṃ śuṣkatṛṇādi n.

Proverb, s. janapravādaḥ lokavādaḥ ābhāṇakaḥ janokti f., nyāyaḥ vacanaṃ uktiḥ.
     -isl, a. laukika (kī f.), lokaprasiddha-pracalita loka-jana in comp., nyāyarūpa.
     -ially, adv. loke janarūḍhyā.

Provide, v. t. (pūrvaṃ) saṃ- yuj 7 U, 10, saṃbhṛ 3 U, pra-upa-kḷp c., sanāthīkṛ 8 U, dravyasāmagrīṃ upapad c. or vi-dhā 3 U or kṛ; See Prepare. 2 (pūrvaṃ) niyam 1 P, prati-jñā 9 A, paripaṇ 1 A, saṃketaṃ-samayaṃ-kṛ; nirdiś 6 P; See Enjoin, Ordain; (for, against) gen. ex. by arthe-arthaṃ in comp.; 'should p. wealth against times of want' āpadarthe dhanaṃ rakṣet; 'who p. s for the future' anāgatavidhātā; 'p. against' nivāraṇāya sajjībhū prati-kāropāyaṃ kḷp c.
     -ed, a. (pūrvaṃ) saṃbhṛta parikalpita; yukta upeta sahita anvita sanātha sanāthīkṛta; 'he is duly p. for' tasya samucitāḥ saṃvidhāḥ kṛtāḥ; upakaraṇasāmagrīyuktaḥ annavastrādiyuktaḥ.
     (2) pūrvaṃ nirdiṣṭa paripaṇita pūrvaṃ saṃketita; 'p. that' yadi cet etena samayena.
     -ence, s. vidhiḥ parameśvaraḥ; See God. 2 suvimarśaḥ dūradarśitvaṃ paryavekṣaṇaṃ pūrvavivekaḥ-vicāraḥ susamīkṣā dūra-dīrgha-dṛṣṭi f.
     -ent, a. dūradarśin vimṛśyakārin vivekin dūra-dīrgha-dṛṣṭi.
     -ential, a. īśvara-vidhātṛ-kṛta-prayukta-ghaṭita.
     -en-
     -tially, adv. vidhivaśāt īśvarecchayā daivāt diṣṭyā.
     -ently, adv. savivekaṃ susamīkṣya suvimṛśya dūradṛṣṭyā.
     -Provision, s. parikalpanaṃ vidhānaṃ upapādanaṃ
     (2) pūrvopāyaḥ pūrvakalpanā saṃvidhā-dhānaṃ.
     (3) samayaḥ saṃketaḥ pratijñā paṇaḥ niyamaḥ abhisaṃdhiḥ.
     (4) (P. s.) sāmagrī saṃbhāraḥ saṃcayaḥ saṃgrahaḥ sāhityaṃ saṃvidhā upaskaraḥ upakaraṇajātaṃ; (for journey) pātheyaṃ bhojyaṃ bhakṣyaṃ bhakṣyādisāmagrī gamanasaṃvidhā; (for army) vīvadhaḥ. -v. t.
     Provide, q. v.
     -al, -ary, a. sāmayika (kī f.), alpakālasthāyin āpāta in comp., āpātataḥ niyukta.
     -ally, adv. āpātataḥ samayānurūpeṇa stokakālaṃ.
     -Pro-
     -visory, a. sapratijña sāmayika.
     -Proviso, s. See (s.) (3).

Province, s. viṣayaḥ rāṣṭraṃ deśaḥ cakraṃ maṃḍalaṃ.
     (2) niyogaḥ kāryaṃ karman n., kartavyaṃ adhikāraḥ.
     (3) prakaraṇaṃ aṃgaṃ viṣayaḥ (fig. also), (sarvatraudarikasyābhyavahāryameva viṣayaḥ V. 3.
     -ial, a. deśīya deśya rāṣṭrīya rāṣṭrikadaiśika-(kī f.), deśa-rāṣṭra in comp. -s. deśasthaḥ grāmasthaḥ.
     -ialism, s. grāmīṇabhāṣā asaṃskṛtabhāṣā.

Provoke, v. t. pra- kup c., krudh c., krodhaṃkopaṃ-utpaṭ c. or uddīp or uttij c.
     (2) utpad c., jan c., (janayati) pravṛt c., uttij c.; See Excite, Cause. 3 dhṛṣ 5 P, āhve 1 A.
     -ing, a. prakopaka uddīpaka uttejaka krodhāvaha saṃtāpakārin saṃtāpaka.
     -ingly, adv. Ex. by (v.).
     -Provocation, s. prakopaḥ krodhoddīpanaṃ kopottejanaṃ; kopakāraṇaṃhetuḥ.
     (2) uddīpanaṃ udbodhanaṃ.
     -Provocative, a. uddīpaka udbodhaka. -s. dīpanaṃ agni-vardhanaṃ kṣudbodhanaṃ prarocanaṃ.

Provost, s. adhyakṣaḥ ādhikārin m., adhīśaḥ.

Prow, s. potāgrabhāgaḥ.

Prowess, s. śauryaṃ vīryaṃ vi-parā-krama; pauruṣaṃ ojas n., raṇotsāhaḥ-śauryaṃ; 'personal bāhuvīryaṃ bhujabalaṃ.

Prowl, v. i. (bhakṣyārthaṃ) pari- bhram 1, 4 P, paryaṭ 1 P.
     -ing, s. paribhramaṇaṃ paryaṭanaṃ.

Proximate, a. samīpa nikaṭa āsanna saṃsakta sannikṛṣṭa.
     -ly, adv. samīpaṃ saṃsaktaṃ.
     -Proximity, s. sannidhiḥ sannikarṣaḥ sānnidhyaṃ naikaṭyaṃ saṃsakti f.; See Nearness.

Proximo, adv. āgāmini (māse)

Proxy, s. pratinidhiḥ-puruṣaḥ pratihastaḥ; 'by p.' pratinidhidvārā.

Prude, a. (Woman) ativinītā vinayābhimāninī sūkṣmācāraniṣṭhā.
     -ry, s. ati-vinītatā vinayābhimānaḥ mithyāvinayaḥ.
     -ish, a. See (a.).

Prudent, a. dūradarśin vimṛśya-samīkṣyakārin vivekin dūra-dīrgha-dṛṣṭi pariṇāmadarśin sadasadvivekin; budh manasvin nītijña vijña pra(prā)jña manīṣin sāvadhāna kṛtadhī; See Wise, also.
     (2) (Of acts) samīcīna śreyas varaṃ ind.
     -ial, a. saviveka viveka-samīkṣā-prayukta.
     -ly, adv. vimṛśya samīkṣya savivekaṃ dūradarśitayā pariṇāmadṛṣṭyā prajñavat.
     -Prudence, s. dūradarśitā dūra-dīrgha-dṛṣṭi f., vivekaḥ prasamīkṣā samīkṣyavimṛśya-kāritvaṃ sadasadvivekaḥ nīti f., manīṣā mati-buddhi -f.

Prune, v. t. agrāṇi lū 9 U or ava-cchid 7 P or nikṛt 6 P.
     -ing, s. avacchedaḥ ni-kṛṃtanaṃ; 'p.- knife' viṭapacchedanī churikā.

Prurigo, Prurient, See Itch, -y.

Pry, v. (Into) sūkṣmaṃ nirīkṣ 1 A or nirūp 10 or dṛś 1 P; nipuṇaṃ anusaṃ-dhā 3 U or anviṣ 4 P or carc 6 P.
     -ing, s. sūkṣmanirūpaṇaṃ-anveṣaṇaṃ sūkṣmacarcā.

Prythee, adv. ayi nanu (nanu māṃ prāpaya patyuraṃtikaṃ K. IV. 32).

Psalm, s. stotraṃ geyaṃ gītaṃ bhakti-dharma-gītaṃ.
     -ist, s. gīta-stotra-kāraḥ.
     -Psalter, s. gītasaṃhitā-saṃgrahaḥ.

Pseudo, prefix, Ex. by mithyā kapaṭa kūṭa. chadma kṛtaka kṛtrima in comp.; See False.
     -nym, s. kṛtakanāman. n.

Pshaw, interj. dhik apehi.

Psychic, a. ādhyātmika.

Psychology, s. adhyātmavidyā ānvīkṣikī.

Puberty, s. yauvanaṃ vayas n., tāruṇyaṃ yauvanadaśā-avasthā prauḍhadaśā; 'a woman attained to p.' strīdharmiṇī udakyā; See under Menstrual. -Pubescent, a. prāptayauvana prauḍha taruṇa.

Public, s. lokāḥ janāḥ prajāḥ prakṛtayaḥ (pl.); lokaḥ janaḥ prajāḥ; 'in p.' prakāśaṃ lokasamakṣaṃ prakaṭaṃ sarvapratyakṣaṃ. -a. prajāloka-saṃbaṃdhin; sādhāraṇa (ṇī f.,) sāmānya sarvajanīna-ya sārvalaukika (kī f.), lokajana-gaṇa in comp.; 'p. odium' janadveṣaḥ 'p. good' lokahitaṃ; 'p. property' gaṇadravyaṃ.
     (2) prasiddha loka-jana-prasiddha sarvatra pracalita bahulībhūta lokaviśruta prakāśībhūta sārvalaukika (kī f.).
     (3) prakāśa agūḍha acchanna avivikta sarvaprakāśa rāja in comp.; 'p. road' rājamārgaḥ; 'p. sale' prakāśavikrayaḥ; 'p. house' śuṃḍā pānaṃ śuṃḍāpānaṃ surālayaḥ surāpaṇaḥ; See under Liquor; 'p.-minded', 'p.-spirited' upakāraśīla janahitabuddhi sarvajanahitaparā-yaṇa lokahita janahitaiṣin.
     -an, s. śauṃḍikaḥ surāpaṇikaḥ
     (2) kara-śulka-grāhin m.
     -ity, s. prakāśatā prākāśyaṃ prakhyāti f., prasiddhi f., viśruti f., jana-loka-prasiddhiḥ spaṣṭatā; 'give p.'
     Publish, q. v.
     -ly, adv. prakāśaṃ-śataḥ prasiddhaṃ prakaṭaṃ sarvaprakāśaṃsaṃmukhaṃ-samakṣaṃ; agūḍhaṃ acchannaṃ suvyaktaṃ spaṣṭaṃ.
     -Publish, v. t. prakāś c., prath 10, khyā c. (jñāpayati) pra-vi-ghuṣ 10, jñā c. (jñāpayati) pracara c., budh c., prakāśīkṛ 8 U, prakaṭīkṛ āviṣkṛ prakaṭayati (D.), prakaṭī-prasiddhī-kṛ; (books &c.) prakāś c.
     -er, s. prakāśakaḥ prakāśayitṛ m., khyāpakaḥ.
     -Publication, s. prakāśanaṃ ghoṣaṇaṃ khyāpanaṃ.
     (2) prakāśitapustakaṃ-graṃthaḥ.

Pucker, v. t. saṃkuc 1 P, ākuṃc c., saṃhṛ 1 P, puṭīkṛ 8 U. -s.,
     -ing, s. saṃkocaḥ puṭaḥ vali-lī f.
     -ed, a. saṃkucita puṭīkṛta.
     2 Wrinkled, q. v.

Puddle, s. paṃkilajalaṃ paṃkagulmaḥ paṃkajalāśayaḥ -v. t. āvilī-kaluṣī-kṛ 8 U; See Spoil.

Pudency, s. See Modesty.

Pudendum, Pudenda, s. yoni f., bhagaṃ upasthaḥ.

Puerile, a. bāliśa bālocita bāleya bālaśiśu-yogya.
     -ity, s. bāliśyaṃ bāladharmaḥ.

Puerperal a. prasava-prasūti in comp.
     -Puer-
     -perous, a. bālaprasavinī.

Puff, v. t. dhmā 1 P, ā-upa-- ut-śvi c., (lit. & fig.); vātena pūr 10, ud-han 2 P, sphāy c. (sphāvayati). -v. i. śvas 2 P, kṛcchreṇa śvas ud-dhmā.
     (2) 2 P.
     (3) phutkṛ 8 U, mārutaṃ niḥsṛ c. 4 śvi-uddhan-dhmā-pass., sphīta-ādhmāta-ucchūna -a. bhū 1 P; 'do not p. up, when praised' stūyamānā notsicyaṃte (Ka. 329). -s. śvāsaḥ mukhamārutaḥ.
     (2) phūtkāraḥ phūtkṛtaṃ.
     (3) vātyā vātavegaḥ; See Gust. 4 atipraśaṃsā.
     -ed, a. ādhmāta ucchūna sphīta uddhata mārutapūrṇa śvāsapūrita; 'p. up with pride' darpādhmāta utsikta madoddhata uddhata.
     -ing, s. utsekaḥ See Pride.

Pug-faced, a. vānaravadana kapimukha.

Pug-nose, s. See under Flat.

Pugilist, s. muṣṭiyodhaḥ mallaḥ.
     -Pugilism, s. muṣṭi-malla-yuddhaṃ muṣṭīmuṣṭi yuddhaṃ.

Pugnacious, a. kalaha-yuddha-priya raṇotsuka yuyutsu raṇa-yuddha-kalaha-kāma.
     -Pugnacity, s. yuyutsā kalahecchā kalaha-yuddha-kāmaḥ.

Puisne, a. avara avarapadastha.

Puissant, a. śūra vikrāṃta vīryavat prabala.
     -Puissance, s. śauryaṃ vi-parā-kramaḥ vīrya; See Bravery.

Puke, v. i. vam 1 P, chard 10. -s. (vāṃtikṛt) auṣadhaṃ.

Pulchritude, s. See Beauty.

Pule, v. i. bālakavat ru 2 P or kūj 1 P.

Pull, s. karṣaṇaṃ ākarṣaḥ; grahaṇaṃ dharaṇaṃ. -v. t. kṛṣ 1 P, ā-sa--.
     (2) grah 9 U, ā-dā 3 A, dhṛ 1 P, 10.
     -down, ni- pat c., adhaḥ pat c., avakṛṣ; (in strength) ava-sad c., apa-ci 5 U, kṣi 5 P, apakṛṣ.
     -off, apa-nī 1 P, apa-ut-kṛṣ avatṝ c., unmuc 6 P, apahṛ 1 P, niṣkṛṣ nirhṛ.
     -out, uddhṛ niṣkṛṣ vi-ut-paṭ 10, utkhan 1 P, nirhṛ; (hair) ut- luṃc 1 P.
     -towards, āsamā-kṛṣ.
     -up, unmūl 10, uddhṛ ucchid 7 P, utpad; See Eradicate. -ing, s. ākarṣaṇaṃ grahaṇaṃ &c.; 'p. by the hair' keśagrahaḥ-haṇaṃ; 'mutual p. of the hair' keśākeśi yuddha.

Pullet, s. kukkuṭaśāvaḥ.

Pulmonary, a. tilaka-phupphusa in comp.

Pulp, s. majjā sāraḥ vasā.
     (2) garbhaḥ bījaṃ.
     -ous, -y, a. majjābahula majjāguṇaka māṃsala majjopama komala.

Pulpit, s. pīṭhaṃ āsanaṃ.

Pulse, s. nāḍi-ḍī f.; (beating) nāḍīsphuraṇaṃ-spaṃdanaṃ; 'feel the p.' nāḍīṃ dṛś 1 P or spṛś 6 P. or parīkṣ 1 A, 'the p. is quick' laghugatiḥ nāḍī; 'the p. is low on account of phlegm' kaphānmaṃdagatirjñeyā (nāḍī).
     (2) vaidalaḥ śamī-śiṃbīdhānyaṃ; śamījaḥ.
     -Pulsate, v. i. spaṃd 1 A, sphur 6 P; See Throb.
     -ion, s. gati f., sphuraṇaṃ āghātaḥ spaṃdanaṃ; 'p. of the heart' hṛdayoddharṣaḥ.

Pulverize, v. t. cūrṇ 10, kṣud 7 P, piṣ 7 P.
     -Pulverulent, a. cūrṇa-kṣoda-maya (yī f.).

Pummel, s. vaṃkā.

Pump, s. uttolanayaṃtraṃ jalotkṣepaṇaṃ. -v. t. (jalādi) uttul 10, utkṣip 6 P.
     (2) (Out) niṣkṛṣ 1 P, ric 7 P, or c., riktīkṛ 8 U.

Pumpkin, s. kūṣmāṃḍaḥ-ḍakaḥ karkāruḥ.

Pun, s. śleṣaḥ -v. t. śleṣaṃ prayuj 7 A, 10.

[Page 370]

Punch, s. prahāraḥ ā-abhi-ghātaḥ.
     (2) vidūṣakaḥ bhaṃḍaḥ
     (3) vedhanikā. -v. t. taḍ 10 or prahṛ 1 P.
     2 Perforate q. v.

Punchy, a. sthūlakāya; See Fat.

Punctilio, s. sūkṣmatā atisaukṣmyaṃ; sūkṣmaviṣayaḥ-niyamaḥ.
     -Punctilious, a. sūkṣmaniyamaniṣṭha-nirata sūkṣmācāraniṣṭha atisūkṣmadṛṣṭi f.
     -ness s. sūkṣmaniyamaniṣṭhā; ati-sūkṣmadṛṣṭi f.

Punctual, a. sāmayika (kī f.), saṃketasamaya-niṣṭha-anuvartin; 'let us be p.' sāmayikā bhavāmaḥ (M. 1).
     -ity, -ness, s. samaya-saṃketa-pālanaṃ-niṣṭhā-anuvartanaṃ sāmayikatā.
     -ly, adv. yathāsamayaṃ-saṃketaṃ-kālaṃ.

Punctuate, v. t. virāmacihnāni likh 6 P; cihnaiḥ aṃk 10.

Puncture, v. t. kīlāgreṇa vyadh 4 P or bhid 7 P. -s. vedhaḥ-dhanaṃ; See Prick.

Pungent, a. tīvra tīkṣṇa prakhara tigma ugra caṃḍa.
     (2) marmabhid aruṃtud marmāvidh kaṭu.
     (3) (To the taste) tīkṣṇa tikta tīdra. kadu uṣṇa.
     -Pungencv, s. prakharatā ugratā caṃḍatā tīkṣṇatā kaṭutā tīvratā &c.

Punish, v. t. daṃḍ 10, śās 2 P, (with two acc.); nigrah 9 P, dam c. (damayati); taḍ 10 (by beating); 'p. ed him by an unjust death' anyāyena taṃ jaghāna anyāyyavadhaṃ tamadaṃḍayat; 'should p. as a thief' cauradaṃḍena daṃḍayet (Y. II. 269).
     2 Plain, q. v.
     -er, s. śāstṛ m., śāsakaḥ daṃḍayitā.
     -ment, s. daṃḍaḥ śāsanaṃ nigrahaḥ; sāhasaṃ; damaḥ.
     -Punitive, Punitory, a. daṃḍha in comp.

Punt, s. tarāluḥ tarāṃdhuḥ.

Puny, s. kṣudra atyalpa atilaghu.

Pupil, s. śisyaḥ chātraḥ aṃtevāsin m., adhyetṛ m., vidyārthin m.
     (2) kanīnikā tārā tārakā.
     -age, s. śiṣyadaśā-avasthā aṃtevāsitvaṃ.

Puppet, s. putrikā pāṃcālikā; See Doll; 'p.-show' putrikākrīḍa.

Puppy, Pup, s. kukkuraśāvaḥ-śiśuḥ.

Purblind, a. hatadṛṣṭi īṣadaṃdha.

Purchase, v. t. krī 9 U.
     (2) vyayena-śrameṇa prāp 5 P or labh 1 A. -s. krayaḥ.
     (2) krītadravyaṃ.
     (3) saṃgrahaṇaṃ grāhaḥ; 'p.-money' krayamūlyaṃ arghaḥ mūlyaṃ.
     -er, s. krayin m., kretṛ m.

Pure, a. vi- śuddha-śuci (in all senses); svaccha viśada nir-vi-a-mala prasanna anāvila akaluṣa.
     (2) puṇya anagha niṣpāpa sādhu apāpa alipta niṣkalaṃka akalmaṣa.
     (3) pavitra pāvana medhya pari- pūta prayata tīrtha in comp.
     (4) kevala śuddha mātra in comp.
     (5) aduṣṭa abhraṣṭa asaṃsṛṣṭa avikṛta.
     (6) (Language) apaśabdahīna-rahita asaṃkīrṇa.
     (7) (Woman) satī sādhvī ajñātavyavāyā suratānabhijñā aspṛṣṭā akṣatayoniḥ puruṣāspṛṣṭā; 'of p. descent' sadvaṃśaja śuddhānvaya; of p.-heart', 'p.-minded' śuddhātman vimalātman śuddhamati śuddhahṛdaya; prayatātman; 'to be p.' śudh 4 P.
     -ly, adv. nirmalaṃ viśuddhaṃ śuci; niṣpāpaṃ &c.; mātraṃ kevalaṃ &c.
     -ness, -Purity, s. vaimalyaṃ vi- śuddhi f., śuddhatā prasādaḥ vaiśadyaṃ śucitā śaucaṃ puṇyatā sādhutā apāpatā pavitratā pūtatā sādhvītvaṃ &c.
     -Purify, v. t. pari- pū 9 U or c., śudh c., vi-pari-- śucīkṛ 8 U, nirmalīkṛ pavitrīkṛ saṃskṛ; pra- mṛj 2 P, nirṇij 3 U, prakṣal 10, dhāv 10.
     -ed, a. pari- pūta śuddha śodhita prakṣālita dhauta nirṇikta &c.; 'p. by penance' prayatātman.
     -ication, s. pari- pūti f., vi-pari-śuddhi f., śaucaṃ saṃskāraḥ pāvanaṃ śodhanaṃ nirmalīkaraṇaṃ prakṣālanaṃ dhāvanaṃ mārjanaṃ.
     -icative, -icatory, a. pāvana pavitra pāvaka tīrtha in comp.; aghapāpa-nāśin aghamarṣaṇa; See Pure, 'p. rites' śāṃtikriyā saṃskāraḥ.
     -ing, a. pāvana pāvaka pāvin &c.

Purge, v. t. śudh c., vi- ric 7 P or c., malaṃ niḥsṛ c. or śudh c.
     (2) pari- pū 9 U, śudh c.,
     (2) pāpaṃ-aghaṃ-śudh; See Purify. -s. vi- recanaṃ-kaṃ; udaraśodhanaṃ.
     -ation, s. vi- recanaṃ vi- rekaḥ śodhanaṃ śuddhi f.
     -ative, a. vi- recaka-na sāraka śodhana. -s. vi- recanaṃ-kaṃ sārakaṃ.
     -atory, s. śodhaka pāvana aghanāśana-marṣaṇa. -s. pāpamocanasthānaṃ.

Purlieu, s. See Border.

Purloin, v. See Rob, Steal.

Purple, a. dhūmra dhūmala nīlalohita dhūmravarṇa. -s. dhūmraḥ dhūmalaḥ dhūmravarṇaḥ nīlalohitaḥ. -v. t. dhūmrīkṛ 8 U.
     -ish, a. ādhūmra īṣaddhūmala.

Purport, s. bhāvaḥ abhiprāyaḥ tātparyaṃ arthaḥ āśayaḥ bhāvārthaḥ tātparyārthaḥ. -v. t. abhipra-i 2 P; uddiś 6 P; See Intend, Mean.

Purpose, s. hetuḥ abhiprāyaḥ āśayaḥ arthaḥ saṃkalpaḥ uddeśaḥ tātparyaṃ cikīrṣitaṃ icchā ākūtaṃ ākāṃkṣā kāryaṃ mati-buddhi -f., dhīḥ; See Intention; 'fixed p.' sthira or dṛḍhasaṃkalpaḥ or niścayaḥ; 'of unfailing p.' dṛḍhasatya-saṃkalpa sthiradhī-mati; 'to no p.' nirarthakaṃ vṛthā mudhā vyarthaṃ nirguṇaṃ; 'who has effected his p.' kṛtī kṛtārthaḥ kṛtakṛtyaḥ 'for the p. of' ex by arthaṃ-arthe hetoḥ nimittaṃ-tte in comp., kṛte (with gen. or by dat.); 'for what p.' kimarthaṃ kimuddiśya kena hetunā. -v. t. abhipra-i 2 P, uddiś 6 P, saṃkḷp c., iṣ 6 P; See īntend. -ly 'on p.' adv. kāmataḥ buddhi-bodha-pūrvaṃ jñānataḥ buddhyāṃ sābhiprāyaṃ.

Purse, s. dhanabhastrikā-koṣaḥ graṃthiḥ.
     (2) dhanaṃ; See Wealth; p. cutting graṃthicchedaḥbhedaḥ; 'p. pride' dhanagarvaḥ-darpaḥ- abhimānaḥ 'p.-proud' dhanonmatta vittagarvita; dhanadṛpta -v. t. koṣe ni-dhā 3 U or niviś c.
     2 Contract, q. v.

Pursue, v. t. anusṛ 1 P, anugam-dhāv-vraj 1 P, anu-yā 2 P, anuvṛt 1 A, anukram 1 U, 4 P.
     (2) anu-ṣṭhā 1 P, ācar 1 P, ācar 1 P, ni- sev 1 A, āśri 1 U, ā-sthā 1 P.
     (3) pravṛt c., nirvah c., satataṃ praṇī 1 P; See Prosecute. 4 āp desid. (īpsati) labh desid. (lipsate); 'p. one's way' mārgaṃ ākram vah 1 P; See Follow. -er, s. anusārin m., anu-dhāvakaḥ anugāmin m.
     -Pursuit, s. anusaraṇaṃ-dhāvanaṃ-gamanaṃ; anveṣaṇaṃ mārgaṇaṃ.
     (2) anuṣṭhānaṃ ācaraṇaṃ niṣevaṇaṃ abhiniveśaḥ anuśīlanaṃ; pravṛtti f., lipsā arjanaprayatnaḥ niṣṭhatā-paratā in comp.
     (3) vyāpāraḥ vyava-sāyaḥ udyogaḥ udyamaḥ āraṃbhaḥ vyavahāraḥ kāryaṃ pra- vṛttiḥ; 'literary p. s.' vidyāgamakāryāṇi jñānasaṃpādanāraṃbhāḥ.
     -Pursuant, a. anuvartin anusārin anurodhin anurūpa.
     -ly, adv. anurūpaṃ anusāreṇa-rataḥ anurodhena yathā in comp.
     -Pur-
     -suance, s. anusaraṇaṃ vartanaṃ-gamanaṃ-rodhaḥ; 'in p. of' anurūpaṃ anusāreṇa &c.
     -Pursuivant, s. anucaraḥ dūtaḥ.

Pursy, a sthūlahrasva ucchūna sphīta.
     (2) duḥśvāsin kṛcchraśvāsa.

Purtenance, See Appertenance.

Purulent, a. pūyapūrṇa-maya (yī f.), pūyasrāvin sapūya.
     -Purulence, s. pūyapūrṇatā sapūyatā.

Purvey, v. t. upakaraṇāni upakḷp c., saṃ-bhṛ 1, 3 U or saṃyuj 7 U, 10; See Provide.
     -ance, s. bhojanaparikalpanaṃ-saṃbhāraḥ-sāmagrī.
     (2) parikalpanaṃ saṃbhāraḥ saṃvidhā-dhānaṃ.
     -or, s. bhojanādhikārin m., āhārādhikṛtaḥ.

Purview, s. viṣayaḥ.

Pus, s. pūyaḥ-yaṃ dūṣyaṃ pūyaraktaṃ.

Push, v. (hastādinā) prasṛ c., saṃcal c., prakṣip 6 P, pracud 10, prer c., praṇud 6 P or c.; See Drive. 2 taḍ 10, pra-hṛ 1 P; āvyadh 4 P, prati-abhi-han 2 P, āhan 2 U; 'p. aside' apasṛ c., bahiṣkṛ 8 U, niḥsṛ c.; 'p. forward' praṇud c., pracal c., prasṛ c.; 'p. afar' utsṛ c. -s.,
     -ing, s. prasāraṇaṃ prakṣepaḥ preraṇaṃ-ṇā pracodanā.
     (2) tāḍanaṃ āghātaḥ prahāraḥ abhyāghātaḥ.
     (3) vegaḥ prayatnaḥ.
     -ing, a. udyamin udyogin sāhasaśīla pragalbha sāhasin.

Pusillanimous, a. kṛpaṇa dīna kṣudramanas kṛpaṇabuddhi-mati laghucetas pāmara bhīruhṛdaya kātara kāpuruṣa klība.
     -Pusillanimity, s. kārpaṇyaṃ dainyaṃ klībatā kātaryaṃ bhīrutā kṛpaṇamatitvaṃ kṣudratā.

Puss, Pussy, s. See Cat.

Pustule, s.
     Pimple, q. v.
     -ous, a. sphoṭapūrṇa.

Put, v. t. sthā c. (sthāpayati) ni-ā-dhā 3 U, āruh c., 3 U, kṛ 8 U, c. (arpayati) niviś c., vi- nyas 4 P.
     (2) ā-samā-yuj 7 U, 10.
     3 Incite, q. v.; 'p. to death' han 2 P or c., mṛ c., vyāpad c.; See Kill, 'p. to flight' vi-dru c., 'p. in mind' smṛ c., pra-anu-budh c.; 'p. in order' yathākramaṃ-yathātathaṃ-rac 10 or sthā c. or vinyas sajjīkṛ; 'p. in writing' patre niviś c., lekhye āruh c.
     -about, parivṛt c.
     -aside, by, apās 4 U, muc 6 P, tyaj 1 P; See Abandon.
     (2) pari- rakṣ 1 P; saṃ-ci 5 U.
     -away, apa-niḥ-sṛ c., niṣkas c., bahiṣkṛ vyākṣip 6 P, vilaṃb c.
     -down, bhūmau nidhā avatṝ c., nikṣip.
     (2) naś c., vilup c., ucchid 7 P; See Destroy, Overthrow. 3 (In writing) patre likh 6 P or niviś c. or āruh c.
     -forth, prasṛ c.
     (2) āviṣkṛ vyaṃj 7 P, vyaktīkṛ prakāś c., pra- dṛś c.
     (3) upakṣip upānī upanyas udāhṛ 1 P.
     (4) ud-bhid c.; 'a creeper having p. forth foliage' sannaddhapallavā latā (R. III. 7).
     -off vyākṣip vilaṃb c., atipat c.
     (2) unmuc avatṝ c., apanī ucchad 10, apa-nah 4 P.
     (3) nirākṛ niḥsṛ c.; See Discard,
     Discharge. 4 (From land) apagam apa-yā apasṛ 1 P; 'the boat p. off' muktā nauḥ (D. K. II. 6).
     -on, vas 2 A, pari-dhā; dhṛ 1 P, 10, saṃ-vye 1 P; prasādh c., ācchad; prā-ā-vṛ 5 U; 'p. on. armour' saṃnah 4 P.
     (2) grah 9 U, svīkṛ dhṛ dṛś c.
     (3) saṃkram c., saṃcar c.
     (4) āsaṃj c.; niviś c.
     -out, vistṝ c., prasṛ c., vitan 8 U
     (2) (Eyes &c.) saṃ- uddhṛ vi-ut-paṭ 10.
     (3) nirvā c. (vāpayati) pra-upa-śam c. (śamayati).
     (4) vilakṣīkṛ vrīḍayā ākulīkṛ See Embarrass. 5 niḥsṛ c., bahiṣkṛ.
     (6) pra-vini-yuj 7 A, 10; 'p. out at interest' vṛddhilābhāya viniyojita.
     -over, adhikṛ c., adhi-ṣṭhā c.
     2 Put off, q. v.
     -to,
     Expose, q. v.; 'p. to the sword' khaḍgena chid 7 P or han 2 P; 'p to sea' nāvaṃ muc; 'p. to a stand' staṃbh 9 P.
     -together, saṃyuj; saṃdhā saṃ-graṃth 9 P.
     -up. utṝ 1 P. vas 1 P; See Lodge. 2 (with) sah 1 A, kṣam 1 A; See Bear. 3 vyaktīkṛ prakāśaṃ sthā c., pradṛś c.; 'an article p. up for sale' krayyaṃ dravyaṃ; 'p. up to' praṇud c., protsah c.

Putative, a. prasiddha abhimata.

Putrify, v. i. pūtībhū 1 P, pūy 1 A, durgaṃdha -a. bhū; vi- gal 1 P, vi-lī 4 A. -v. t. pūtīkṛ 8 U, gal c., vilī c.
     -action, s. pūti f., durgaṃdhatā pūtigaṃdhaḥ galanaṃ vilayaḥ.
     -Putrid, Putrescent, a. pūtigaṃdhi ugragaṃdha durgaṃdha vigalita vilīyamāna.
     -ness,
     Putrescence, s. pūtiḥ durgaṃdhaḥ pūtigaṃdhaḥ.

Puzzle, v. t. vyā- muh c., saṃ-vi-bhram c. (bhramayati) ākulīkṛ 8 U, vyas 4 U; See Confuse, Perplex -s kūṭaṃ prahelikā pravahlikā.
     (2) vyā-mohaḥ bhrāṃti f., saṃbhramaḥ vaiklavyaṃ vyākulatā vyagratā.
     -ed, a. mūḍha bhrāṃta vyastacitta ākulamanas kiṃkartavyatāmūḍha.
     -ing, a. bhrama-moha-kārin saṃbhramaprada.

Pygmy, s. hrasvaḥ kharvaḥ vāmanaḥ. -a. hrasva kharva vāmanamūrti.

Pyramid, s. sūcyagrastaṃbhaḥ
     -al, a. sūcyākāra; sūcyagra śikharin śuṃḍākṛti.

Pyre, s. citā cityā citi f.

Pyretic, a. jvarasaṃbaṃdhin. -s. jvaraghno'gadaḥ jvaropāyaḥ.

Pyrites, s. svarṇamākṣikaṃ.

Pyrrhonist, s. nāstikaḥ mithyādṛṣṭiḥ.

Q

Quack, s. kuvaidyaḥ dāṃbhikaḥ chadmavaidyaḥ mithyācikitsakaḥ.
     (2) haṃsanādaḥ-ravaḥ. -v. t. haṃsavat nad 1 P or ru 2 P.
     -ery, s. duścikitsā; mithyābhimānaḥ.
     2 Boast, q. v.

Quadrangle, s. caturbhujaḥ catuṣkoṇaḥ; (of a house) prakoṣṭhaḥ catvaraṃ saṃjavanaṃ catuḥśālaṃ.
     -Quadrangular, a. catuṣkoṇa caturasra.

Quadrant, s. caturthabhāgaḥ pādaḥ.
     (2) vṛttapādaḥ.

Quadrate, s. See Square.

Quadratic, a caturasrīya.
     (2) (equation) vargasamīkaraṇaṃ.

Quadrature, s. padasaṃsthānaṃ.

Quadrennial, a. cāturvārṣika (kī f.).

Quadrilateral, a. caturbhuja catuḥpārśva.

Quadripartite, a. caturvidha.

Quadrisyllable, s. caturakṣaraṃ.

Quadruped, s. catuṣpadaḥ (dī f.), catuṣpād.

Quadruple, a. caturguṇa. -v. t. caturguṇīkṛ 8 U.

Quaff, v. t. (satṛṣṇaṃ) pā 1 P, ut-culuṃp 1 P.
     -er, s. atipāyin m.

Quagmire, s. See Marsh.

Quail, s. vartakaḥ vartikā lāvaḥ. -v. i. kaṃp 1 A, vep 1 A.
     (2) vi-ava-sad 1 P, kṣi pass.; pralī 4 A.

Quaint, a. aparūpa vilakṣaṇa asaṃgata.
     (2) vi-dagdha catura atisūkṣma.
     -ly, adv. vilakṣaṇaṃ asaṃgataṃ.

Quake, v. i. kaṃp 1 A, udvij 6 A, tras 1, 4 P; (with abl.). -s. kaṃpaḥ-panaṃ ut-pra-kaṃpaḥ vepathuḥ.

Qualify, v. t. yogya-ucita-kṣama -a. kṛ 8 U; ex. by 'q. ed'
     (2) niyam 1 P, paricchid 7 P, pari-mā 3 A, 2 P, nibaṃdh 9 P.
     (3)
     Moderate, q. v.
     -ed, a. yogya kṣama samartha paryāpta karmakṣama alaṃkarmīṇa.
     (2) guṇin guṇopeta guṇasaṃpanna.
     (3) niyata paricchinna samaryāda; See Limited. -ication, s. yogyatā kṣamatā pātratā aucityaṃ guṇavi-śiṣṭatā.
     (2) guṇaḥ pātratvaṃ viśiṣṭaguṇaḥ.
     (3) paricchedaḥ maryādā niyamanaṃ niyatatvaṃ pari-māṇaṃ.
     -Quality, s. guṇaḥ.
     (2) bhāvaḥ dharmaḥ guṇaḥ svabhāvaḥ prakṛti f.; sva- rūpaṃ lakṣaṇaṃ viśeṣabhāvaḥ-dharmaḥ-lakṣaṇaṃ śīlaṃ; śakti f.
     (3) kulīnatā śreṣṭha-viśiṣṭa-padaṃ pratiṣṭhā gauravaṃ utkṛṣṭapadaṃ.
     (4) prakāraḥ jāti f., See Kind; 'good q.' guṇaḥ sadguṇaḥ sadbhāvaḥ 'having good q. es' guṇin guṇavat guṇopeta guṇayukta sadguṇa; 'bad q.' durguṇaḥ avaguṇaḥ; 'inherent q. of a thing' nisargadharmaḥ vastuśaktiḥ; 'men of q.' kulīnajanāḥ abhijāta-kulīna-vargaḥ.

Qualm, s. vamanecchā vivamiṣā.
     (2) manastāpaḥ anuśayaḥ anutāpaḥ.
     -ish, a. vivamiṣu.

Quandary, s. See Difficulty.

Quantity, s. parimāṇaṃ pramāṇaṃ mānaṃ mātrā aṃśaḥ bhāgaḥ.
     (2) mātrā.
     (3) rāśiḥ.
     (4) (Large) saṃcayaḥ oghaḥ pūgaḥ puṃjaḥ rāśiḥ saṃgrahaḥ; 'a great q. of' prabhūta pracura bahu vipula; 'great q.' bāhulyaṃ prācuryaṃ bahubhāgaḥ bhūyiṣṭhāṃśaḥ; ex. by bahu pracura vipula (Much, q. v.); 'in large q. es' bahuśaḥ bāhulyena prācuryeṇa; 'small q.' stokāṃśaḥ alpabhāgaḥ alpaṃ stokaṃ alpamātraṃ; 'in small q. es' alpaśaḥ stokāṃśena; 'long q.' dīrghaḥ; 'short q.' hrasvaḥ; 'known q.' vyaktarāśiḥ; 'unknown q.' avyaktarāśiḥ; 'positive, negative, q.' dhana-ṛṇa-rāśiḥ; 'what q. of' kiyat.

Quantum, s. parimāṇaṃ mātrā kalpitabhāgaḥ.

Quarantine, s. gamanāgamana-saṃsarga-niṣedhaḥ.

[Page 373]

Quarrel, s. kalahaḥ kaliḥ vivādaḥ visaṃvāda vipratipatti f., vākkalahaḥ vāgyuddha vipralāpaḥ; dvaṃdvaṃ vairaṃ. -v. i. vivad 1 A, vipralap 1 P, visaṃvad 1 P, vipratipad 4 A, vairāyate-kalahāyate (D.), kalahaṃ kṛ 8 U, yudh 4 A.
     -er, s. vivādin m., kalahakārī.
     -some, a. kalaha-kali-priya vivādaśīla visaṃvādin kalaha-kali-para kalahakārin yuyutsu vivādārthin.

Quarry, s. ākaraḥ kha(khā)ni-nī f., pāṣāṇasthānaṃ-bhūmi f.
     (2) ābhiṣaṃ mārgitajaṃtuḥ. -v. t. khan 1 P; See Dig.

Quartan, a. cāturthika.

Quarter, s. pādaḥ turyaḥ turīyaḥ ardhārdhaṃ turīya-caturthaṃ-bhāgaḥ; 'a rupee and a q.' sapādarūpakaḥ.
     (2) diś-śā āśā kāṣṭhā kakubh harit; See Direction; 'in intermediate q.' apadiśaṃ; 'guardian of a q.' dikpālaḥ lokapālaḥ; 'guardian elephant of the q.' diggajaḥ
     (3) pra- deśaḥ uddeśaḥ sthānaṃ dik-śā digbhāgaḥ digdeśaḥ digaṃtaḥ; 'from various q. s' nānādigdeśāt nānādigaṃtebhyaḥ nānādigbhyaḥ; 'in every q.' caturdikṣu. 4 (Q. s) vāsaḥ vasati f., niketanaṃ vāsasthānaṃ niveśaḥ kaṭakaḥ-kaṃ; 'head q. s' senāpatiniveśaḥ kaṭakaḥ.
     (5) dayā kṛpā jīva-prāṇa-dānaṃ; 'give q.' dayāṃ kṛ 8 U, abhayaṃ dā 3 U.
     (6) (Of night) yāmaḥ praharaḥ.
     (7) māsatrayaṃ trimāsaṃ vatsarapādaḥ; 'to close q. s' bāhūbāhavi hastāhasti mithaḥpratyāsanna- -a.; 'they two came to close q. s' tau bāhūbāhavi dhyāsṛjetām (Si. XVIII. 12). -v. t. caturdhā vibhaj 1 U or khaṃḍ 10 or chid 7 P.
     (2) vas c., niviś c. -v. i. nivas 1 P, niviś 6 A, adhyās 2 A.
     -ly, a. traimāsika (kī f.), pādika (kī f.). -adv. māsatrayāṃte pratitrimāsaṃ.

Quarto, s. catuḥpatrakaṃ.

Quash, v. t. mṛd 9 P, parāji 1 A, parābhū 1 P.
     (2) khaṃḍ 10, nivṛt c., vilup 6 P or c., ucchid 7 P, niras 4 U.

Quasi, Ex. by ku kalpa deśīya in comp.

Quaternion, s. catuṣṭayaṃ catuṣkaṃ.

Quatrain, s. catuṣpadaślokaḥ.

Quaver, v. i.
     Tremble, q. v.
     (2) bhagnasvareṇagai 1 P. -s. svarabhaṃgaḥ kaṃpasvaraḥ.

Quay, s. ghaṭṭaḥ ghaṭṭī tīrthaṃ uttaraṇasthānaṃ.

Quean, s. See Prostitute.

Queen, s. rājñī mahiṣī devī (title of address), rājapatnī-mahiṣī; 'q.'s metal' kāṃsyaṃ.
     -like, -ly, a. rājñīsadṛśa (śī f.), anurūpa.

Queer, a. vilakṣaṇa asaṃgata aparūpa adbhuta; See Odd.

Quell, v. t. śam c. (śamayati) pra-upa-- nivṛt c., vinaś c., ucchid 7 P.
     (2) dam c. (damayati) vaśīkṛ 8 U, parā-abhi-bhū 1 P, parāji 1 A.

Quench, v. t. (Thirst) śam c. (śamayati) pra-upa-- chid 7 P, nivṛt c., avanī 1 P.
     (2) nirvā c. (vāpayati) pra-upa-śam c.
     -ing, s. śamanaṃ śāṃti f., vi- cchedaḥ.

Querulous, a. duḥkhita paridevanākula vilāpin paridevin vilāpaśīla śokagarbha duḥkhātmaka.
     -ly, adv. savilāpaṃ.
     -ness, s. vilapanaśīlatā.

Query, s. See Question.

Quest, s. anveṣaṇaṃ anusaṃdhānaṃ mārgaṇaṃ nirūpaṇaṃ; 'in q. of prey' bhakṣyārthaṃ.

Question, s. praśnaḥ anuyogaḥ pṛcchā; 'put a question to' pracch 6 P, anuyuj 7 A; 'you have put me a good q.' samyak pṛṣṭosmi bhavatā.
     (2) jijñāsā nirūpaṇaṃ parīkṣākṣaṇaṃ anusaṃdhānaṃ vicāraḥ-raṇā.
     (3) saṃdehaḥ saṃśayaḥ vitarkaḥ vikalpaḥ ā- śaṃkā; 'here a q. arises' atredaṃ praṣṭavyaṃ.
     (4) vi- vādaviṣayaḥpadaṃ-vastu-āspadaṃ; vicāraviṣayaḥ &c.; 'call in q.' vicar c., (ājñā gurūṇāṃ hyavicāraṇīyā R. XIV 46); 'the topic in q.' prastuta-prakṛta-viṣayaḥ; 'the q. arose as to &c.' iti-vivādaḥ-praśnaḥ-samupasthitaḥ. -v. t. pracch anuyuj jñā desid. (jijñāsate); 'ascetics may be q. ed without reserve' aniyaṃtraṇānuyogastapasvijanaḥ (S. 1).
     (2) parīkṣ 1 A, nirūp 10, anusaṃdhā 3 U, vicar c.
     (3) āśaṃk 1 A, na prati-i 2 P, na viśvas 2 P, vitark 10, vikḷp 1 A; See Doubt.-able, a. vicārya viśaṃkya śaṃkanīya saṃdigdha śaṃkārha saṃdehaśaṃkā-padaṃ.
     -ably, adv. sāśaṃkaṃ saṃdigdhaṃ.
     -ary, a. praśnātmaka.
     -er, s. pṛcchakaḥ praṣṭa m., anuyoktṛ m., anuyogin m., jijñāsuḥ.
     -less, adv. niḥsaṃśayaṃ niḥśaṃkaṃ.

Quibble, s. vākchalaṃ vakrokti f., vakrabhaṇitaṃ kaitavavādaḥ apa-vyapa-deśaḥ apalāpaḥ apa-hnavaḥ. -v. i. apalap 1 P, vakraṃ bhaṇ or vad 1 P, apadiś 6 P. vākchalaṃ kṛ 8 U.
     -er, s. apalāpin m., vakroktivādin m.
     -ing, s. See (s.).

Quick, a. śīghra tvarita druta kṣipra satvara avilaṃbita tūrṇa; 'q.-wit' pratyutpannadhīḥmatiḥ &c.; 'q. as thought' manojavena saṃkalpasya tvarayeva.
     (2) tīkṣṇa sūkṣma tīvra śīghragrāhin āśukārin.
     (3) śīghra śīghra-drutagati savega capala; See Sharp. 4 sajīva cala spaṃdamāna; 'q. with child' calitagarbhā āpannasattvā See Pregnant; 'be q.', 'q., q.' tvarasva tvarasva; 'q.-lime' cūrṇajalaṃ taptacūrṇaṃ; 'q. sand' asthira-pulinaṃsaikataṃ; 'q.-sight' tīkṣṇa-sūkṣma-dṛṣṭi f.; 'q.-silver' pāradaḥ; See Mercury, 'q. -witted' śīghra-tīkṣṇa-buddhi-mati pratyutpannamati. -adv.
     Quickly, q. v. -s. marman n., marmasthānaṃdeśaḥ; 'piercing to the q.' marmaspṛś-bhidcchid-āvidh.
     -en, v. t. tvar c. (tvarayati) garti vṛdh c.
     (2) jīv c., socchvāsa -a. kṛ 8 U, jīvaṃ dā 3 U.
     (3) uddīp c., uttij c., śo 4 P, praruc c., vṛdh c.; See Sharpen. -v. i. tvar 1 A, drutataraṃ gam or cal 1 P.
     (2) jīvitvaṃ-caitanyaṃ-prāp 5 P, sajīvībhū.
     (3) spaṃd 1 A, cal 1 P, sphur 6 P.
     -ening, a. jīvada uddīpaka.
     -ly, adv. śīghraṃ satvaraṃ tvaritaṃ tūrṇaṃ laghu āśu kṣipraṃ drutaṃ avilaṃbaṃ avilaṃbitaṃ capalaṃ araṃ śīghra-kṣipra druta in comp.; 'going q.' drutagāmin śīghragati.
     (2) ahnāya sapadi sadyaḥ; jhaṭiti acirāt acireṇaiva.
     -nese, s. śīghratā tīkṣṇatā &c.

Quiescent, a. niścala niśceṣṭa sthira acala virata śāṃta.
     -Quiescence, s. ni-ścalatā ceṣṭābhāvaḥ śāṃti f., &c.

Quiet, a. śāṃta pra-upa-- niścala acala sthira niṣkaṃpa; akṣubdha avyākula stimita nirvāta nivṛttavāyu (sea); virata viśrāṃta.
     (2) saumya mṛdu acaṃḍa anugra; See Mild.
     (3) svastha nirvighna abādha nirupadrava nirupa-plava nirudvega abhaṃga.
     (4) niḥśabda tūṣṇīka; 'keep q.' maunamavalaṃbasva jihvāṃ dhāraya tūṣṇīṃ bhava joṣamāssva. -s. sthiratā niścalatvaṃ śāṃti f., śamaḥ pra-upa-- viśrāmaḥ svāsthyaṃ nirupadravatā nirvātatvaṃ akṣobhaḥ nirupaplavatā &c. -v. t. sāṃtv 10, pra-upa-śam c. (śamayati) nivṛt c., viram c., viśram c., sthirīkṛ 8 U.
     -ism, s. śamaḥ vairāgyaṃ nivṛttimārgaḥ.
     -ist, s. virāgin m.
     -ly, adv. śāṃtaṃ śāṃtyā nirākulaṃ avyākulaṃ akṣubdhaṃ svāsthyena anugraṃ acaṃḍaṃ; tūṣṇīṃ niḥśabdaṃ.
     -ness, -itude, s. śamaḥ; See (s.).

Quill, s. pakṣaḥ parṇaṃ; (for writing) kalamaḥ lekhanī; (of a lute) raṇaḥ śārikā koṇaḥ; (of a porcupine) śalaṃ śalalaṃ-lī.

Quilt, s. tūlā tūlikā tūlikāpracchadaḥ-saṃstaraḥ; pracchadapaṭaḥ. -v. t. tūlādinā niṣiv 4 P.

Quinary, s. paṃcakaṃ. -a. paṃcarūpa paṃcaka.

Quindecagon, s. paṃcadaśabhujaḥ.

Quinquennial, a. paṃcavārṣika (kī f.), paṃcavarṣīya.

Quinsy, s. śleṣmajā rohiṇī; kaṃṭhapākaḥ.

Quintessence, s. sāraḥ tattvaṃ; See Essence.

Quintuple, a. paṃcaguṇa; paṃcavidha.

Quip, See Taunt.

Quire, s. gāyakagaṇaḥ.

Quirk, s.
     Quibble, q. v.
     (2) upālaṃbhaḥ ava-kṣepaḥ dhikkāraḥ.
     (3) chaṃdas n., manolaulyaṃ; See Fancy. -ish, a. capala lolamati.

Quit, v. t. tyaj 1 P, 3 P, apās 4 U, vi-ut-sṛj 6 P; See Abandon; apa-sṛp 1 P, nirgam 1 P, apa-yā 2 P, vyapa-i 2 P, (with abl.).
     (2) (Debt) vi-muc 6 P or c., śudh c., nistṝ c., nirā-apā-kṛ 8 U. -a. vi- mukta śodhita nistīrṇa.
     -tance, s. niṣkṛti f., mokṣaḥ śuddhi f., nistāraḥ mukti f., sādhanaṃ; 'q. of a spite' vairaśuddhiḥ-śodhanaṃ.

Quite, adv. sarvathā sarvaśaḥ sākalyena niḥ-śeṣaṃ.
     (2) su-ati pr.; atyaṃtaṃ atīva bhṛśaṃ; See Exceedingly.

Quiver, s. tūṇaḥ-ṇī tūṇīraḥ niṣaṃgaḥ iṣudhiḥ upāsaṃgaḥ. -v. t. sphur 6 P, kaṃp 1 A, spaṃd 1 A, vep 1 A.
     -ed, a. tūṇin tūṇīrabhṛt.
     -ing, a. kaṃpamāna vepamāna kaṃpita sphurita sakaṃpa caṃcala lola capala. -s. sphuraṇaṃ spaṃdanaṃ kaṃpaḥ-panaṃ.

Quixotic, a. adbhuta vicitra asaṃbhava.

Quiz, s. upahāsakaḥ avakṣepakaḥ. -v. t. upa-ava-has 1 P, avakṣip 6 P.

Quoit, s. cakraṃ valayaḥ-yaṃ. -v. cakraiḥ krīḍ 1 P.

Quondam, a. pūrva; See Former.

Quorum, s. nirdiṣṭasaṃkhyā kāryanirvāhakṣamā saṃkhyā.

Quota, s. aṃśaḥ bhāgaḥ.

Quote, v. t. ud-hṛ 1 P, avatṝ c., upanyas 4 U, ud-gṛ 6 P, udā-hṛ upa-nī 1 P.
     -ation, s. uddhāraḥ avataraṇaṃ uddhāraṇaṃ upanyāsaḥ uddhṛta or avatārita-vākyaṃ or lekhaḥ.

Quoth, v. āha vadati &c.

Quotidian, a. dainaṃdina (nī f.), prātyāhika (kī f.); anyedyuṣka.

Quotient, s. phalaṃ guṇyaḥ; 'by dividing is obtained the q.' bhajanena labdho guṇyaḥ.

[Page 375]

R

Rabbit, śaśaḥ śaśakaḥ.

Rabble, s. prākṛtāḥ pṛthak-prākṛta-janāḥ; nīcāḥ; prākṛtagaṇaḥ.

Rabid, a. unmatta saṃbhrāṃta vikṣiptacitta vātula.
     -ly, adv. sonmādaṃ unmattavat.
     -ness, s. unmādaḥ vātulatā.

Race, s. anvayaḥ kulaṃ vaṃśaḥ saṃtānaḥ saṃtati f., vaṃśāvali-lī f., gotraṃ.
     (2) jāti vargaḥ.
     (3)
     March, q. v.
     (4) caryā dhāvanaṃ.
     (5) mūlaṃ; 'to run a r.' ahamahamikayā-parasparajigīṣayā-dhāv 1 P; 'slow and steady wins the r.' maṃdopyaviratodyogaḥ sadā vijayabhāgbhavet (kūrmavṛttiṃ samāsthāya sarvatra vijayī bhavet); 'r.-course' caryābhūmi f.; 'r.-horse' javāśvaḥ javanaḥ. -v. i. dhāv 1 P; See Run, -ial, a. jātīya vargīya.

Rack, s. tīvravedanā yātanā ativyathā; 'put to the r.' ard 1 P or c., saṃpīḍ 10.
     (2) gavādanī droṇi-ṇī f.
     (3) saṃpīḍanayaṃtraṃ pramāthayātanā-yaṃtraṃ; 'r.-and ruin' ucchedaḥ. -v. t. atyaṃtaṃ pīḍ or vyath c. (vyathayati) yātanāyaṃtreṇa pīḍ or pramath c.

Racket, s. kolāhalaḥ kalakalaḥ tumularavaḥ
     (2) gulikātāḍanī.
     -y, a. tumulakārin.

Racy, a. sarasa rasavat; tīkṣṇa-ugra-rasa.

Radiate, v. i. nirgam 1 P, samaṃtataḥ prasṛ 1 P or ud-i 2 P (rays); sphur 6 P, kiraṇān vikṝ 6 P or prasṛ c., dīp freq. (dedīpyate).
     -ion, s. aṃśuprasaraṇaṃ-sphuraṇaṃ kiraṇapātanaṃvikiraṇaṃ.
     -Radiant, a. ujjvala dīptimat suprabha dedīpyamāna tejasvin; See Bright.
     -ly, adv. suprabhaṃ atitejasā ujjvalaṃ.
     -Radiance, s. prabhā dīpti f., kāṃti f., tejas n., aujjvalyaṃ; See Lustre, Light.

Radical, a. mūlaṃ in comp., maulika (kī f.); maula (lī f.).
     (2) nisargaja svābhāvikanaisargika- (kī f.); See Natural, -ly, adv. samūlaṃ mūlataḥ āmūlaṃ.
     (2) svabhāvataḥ prakṛtyā jātitaḥ.

Radish, s. mūlakaḥ-kaṃ.

Radius, s. trijyā jīvā; vyāsārdhaṃ viṣkaṃbhārdhaṃ.
     (2) (Of a wheel) araḥ.

Raff, s. See Rabble.

Raft, s. uḍupaṃ plavaḥ kolaḥ taraṃḍaḥ.

Rafter, s. tulā dīrghasthūṇā-kāṣṭhaṃ dīrghadāru gṛhasthūṇā.

Rag, s. vastrakhaṃḍaḥ-ḍaṃ paṭakhaṃḍaḥ cīraṃ cīvaraṃ karpaṭaḥ na(la)ktakaḥ.
     (2) jarjara-jīrṇa-vastraṃ paṭaccaraṃ; 'dressed in r. s' cīravāsas pari-hitacīra karpaṭika.
     -ged, a. jīrṇa jarjara.

Rage, s. saṃraṃbhaḥ manyuḥ roṣaḥ krodhaḥ prakopaḥ; uttāpaḥ saṃtāpaḥ krodhāveśaḥ amarṣaḥ.
     (2) utkaṭecchā lālasā tīkṣṇatā uccaṃḍatā tīvratā ugratā tigmatā. -v. i. nitarāṃ kṣubh 4 P, 1 A, krudh-ruṣ-kup 4 P, saṃraṃbhaṃ-manyuvaśaṃ-gam 1 P or prāp 5 P, krodhākula -a. bhū 1 P.
     (2) ugracaṃḍa-tīkṣṇa -a. bhū; 'r. on (oh cloud)' garja garjāṃstiṣṭha.
     -ful, a. krodhānvita kopākula ruṣṭa; kupita jātāmarṣa saṃraṃbhita.
     -ing, saṃraṃbhin ugra tīkṣṇa tīvra uccaṃḍa vegavat.

Raid, s. avaskaṃdaḥ āpātaḥ.

Rail, v. i. ava-ā-adhi-kṣip 6 P, apa-bhāv 1 A, apavad 1 A, ākruś 1 P, śap 1, 4 U, garh 1, 10 A, niṃd 1 P, bharts 10 A; 'r. ing words' ākṣepavādaḥ garhaṇā niṃdāvacaḥ. -v. t. lohastaṃbhaiḥ parivṛ 5 U or pari-veṣṭ 1 A or c., nirudh 7 U. -s. lohaśaṃkuḥśalākā-tulā; 'r.-way,' 'r.-road' lohapathaḥ-mārgaḥ.
     -er, s. avakṣepakaḥ niṃdakaḥ nirbhartsakaḥ apavādakaḥ ākrośakaḥ.
     -ing, s. lohāvaraṇaṃ lohaśalākāvṛti f.
     (2) ava-ākṣepaḥ ākrośaḥ niṃdā nirbhartsanā garhaṇā apavādaḥ upālaṃbhaḥ apabhāṣaṇaṃ tiraskāraḥ.

Raiment, s. vastraṃ vasanaṃ vāsas n., aṃbaraṃ ācchādanaṃ veśaḥ-ṣaḥ paricchadaḥ; See Cloth,
     Garment; 'food and r.' grāsācchādanaṃ annavastraṃ.

Rain, s. vṛṣṭi f., varṣaḥ-rṣaṃ parjanyaḥ; 'gentle r.' śīkarāsāraḥ; 'heavy r.' ativṛṣṭiḥ; 'shower of r.' dhārāsaṃpātaḥ dhārāsāraḥ; (r. s) varṣāḥ f. (pl.), prāvṛṣ f., varṣa-meghaghana-samayaḥ-kālaḥ meghāgamaḥ tapātyayaḥ varṣā kālaḥ; 'r.-bow' iṃdradhanus n., iṃdracāpaṃ- and similar comp.; saradhanuḥ iṃdrāyudhaṃ; 'r.-fall' varṣa-vṛṣṭi-pātaḥ; 'r.-water' vṛṣṭivarṣa-jalaṃ. -v. i. vṛṣ 1 P, (the subject being 'Indra' 'Sky' or 'Cloud'), jalaṃ sru or pat 1 P; 'when it was r. ing gently' maṃdaṃ maṃdaṃ varṣati jaladhare-gagane-vāsave &c.; 'it r. ed in torrents' dhārāsārairvṛṣṭirbabhūva; 'to r. off' 'cease to r.' ni-rvṛṣ. -v. t. vṛṣ jalaṃ sru. c.
     -y, a. vṛṣṭimat varṣin prāvṛṣika (kī f.); 'a r. day' durdinaṃ; 'r. season' varṣāḥ prāvṛṭ; See (s.).

Raise, v. t. ut-sthā c. (utthāpayati), in all senses; uttul 10, unnī 1 P, ucchri 1 U, utkṛṣ 1 P; utkṣip 6 P, udyam 1 A, unnam c. (namayati) ud-hṛ-dhṛ 1 P, udhan 2 P; ātmoddhatairapi rajobhiḥ (S. 1) 'r.-ed by themselves'; ā-adhi-ruh c.; oft. ex. by ut 'in comp.; having r. ed his neck' utkaṃdharaḥ; unmukhaḥ &c.; 'r. ing both his arms' bāhū udyamya.
     (2) unnam c., utkṛṣ ucchri padavṛddhiṃ kṛ 8 U, prati-pattiṃ prāp c., utkṛṣṭapade niyuj 7 A, 10.
     (3) (Doubt, anger, &c.) utpad c., jan c., pravṛt c., utthā c.; See Cause. 4 vṛdh c., See Increase; (building) nirmā 3 A, 2 P, rac 10; (tax) grah 9 U; See Levy; 'to r. one's voice' uccaiḥ-tārasvareṇa-vad 1 P; 'r. a cry' utkruś 1 P, ud-ghuṣ 10; 'r. dust' rajaḥ uddhan ud-dhū 5, 9 U, 6 P; 'r. a siege' avarodhaṃ tyaj 1 P or muc 6 P.
     -ed, a. utthāpita ucchrita unnata unnamita udyata utthita uddhata; utpanna jāta janitaḥ oft. by ut udyata ucchrita in comp.; 'having the arms r.' udbāhuḥ &c.
     -ing, s. utthāpanaṃ unnayanaṃ unnati f., utkṣepaḥ. &c.

Raisin, s. śuṣkadrākṣā.

Rake, s. viṭaḥ laṃpaṭaḥ vyasanin m., khaṃḍitavṛttaḥ; See Libertine. 2 daṃtacchurikākartarikā -v. t. samāhṛ 1 P, saṃgrah 9 P, saṃ-ci 5 U
     (2) punarjīv c.; ujjīv c. -v. i. vyabhicar laṃpaṭavat ācar 1 P, bhogāsaktyā āyuḥ gam c.
     -ish, a. vyasanin laṃpaṭa bhogāsakta viṣayasukhanirata.

Rally, v. t. ekatra-saṃ-bhū 1 P, saṃmil 6 P, vyūhībhū; See Assemble. 2 (Fig.) sustha- a. bhū; prakṛtiṃ ā-pad 4 A, prakṛtau sthā 1 P, samutthā balaṃ labh 1 A. -v. t. ekatra ānī or samāhṛ 1 P, punaḥ vyūh 1 U or krameṇa vinyas 4 U or virac 10.
     2 Jest, q. v.

Ram, s. meṣaḥ urabhraḥ uraṇaḥ aviḥ eḍakaḥ meḍhraḥ urṇāyuḥ vṛṣṇiḥ huḍuḥ lomaśaḥ; 'a flock of r. s' aurabhraṃ.
     (2) (Sign) meṣaḥ meṣarāśiḥ -v. t. balāt-atibalena pra-ni-viś c. or praṇud c., or saṃpīḍ 10 'R.-rod', 'battering-r.' cūrṇapraṇodanī yaṣṭiḥ.

Ramble, v. i. pari-aṭ 1 P, paribhram 1, 4 P; vihṛ 1 P, itastataḥ car 1 P or bhram; 'r. ing from the subject' aprastutālāpaḥ. -s. paribhramaṇaṃ paryaṭanaṃ vihāraḥ viharaṇaṃ.
     -er, s. paryaṭanaśīlaḥ pathikaḥ bhramaṇakārin.

Ramify, v. i. śākhāpratiśākhārūpeṇa vistṝ pass., upaśākhārūpeṇa vibhid pass. -v. t. bahuśākhīkṛ 8 U.
     -ied, a. śākhin sūkṣmaśākhāmaya (yī f.), śākhāpratiśākhārūpeṇa vi-stīrṇa.
     -ication, s. pra-prati-śākhā sūkṣma-upa-śākhā.

Rammer, a. mudgaraḥ ghanaḥ ayoghanaḥ.

Rammish, a. ugra-tīkṣṇa-gaṃdha.

Ramous, a. śākhin śākhābahula.

Ramp, v. i. plu 1 A, valg 1 P. -s. pluti f., plutaṃ valgitaṃ; See Leap. -Rampant, a. aniyaṃtrita niravagraha niryaṃtraṇa ucchṛṃkhala.
     (2) atirikta udrikta utsikta atimaryāda.
     (3) paścātpādayoḥ sthita.
     -Rampancy, s. aniyaṃtraṇā atirekaḥ utsekaḥ atikramaḥ utkramaḥ.

Rampart, s. prākāraḥ vapraḥ-praṃ varaṇaḥ sālaḥ; See Fence.

Rancid, a. ugra or tīkṣṇa-rasa or gaṃdha virasa pūtigaṃdhi.

Rancour, s. abhidrohaḥ vidveṣaḥ atidveṣaḥdrohaḥ atimātsaryaṃ; See Malice. -ous, a. abhidrugdha vidveṣin ati dīrgha-dveṣin-drohin droha-matsara-buddhi.
     (2) jighāṃsu; viṣapūrṇa daṃśaśīla.
     -ously, adv. sadveṣaṃ atidroheṇa.

Random, a. ākasmika-yādṛcchika- (kī f.), aniyata ayaṃtrita saṃdhānahīna daivādāgata atarkitopanata sahasā utpanna; 'at r.' akasmāt yadṛcchayā niḥsaṃdhānaṃ avicārya sahasā asaṃbaddhaṃ aniyataṃ ucchṛṃkhalaṃ; avyava-sthayā akrameṇa; 'talk at r.' akrameṇa jalp or vad 1 P, (jalpatorakrameṇa U. 1); 'oh ! how he lies at r. carelessly diffused on the ground' hā hā kathaṃ dharaṇīpṛṣṭhe nirutsāhaniḥsahaṃ viparyastaḥ (U. 3).

Randy, a. See Disorderly.

Range, s. rājiḥ śreṇiḥ-ṇī mālā paṃktiḥ tatiḥ āvaliḥ-lī āliḥ-lī vīthiḥ-thī (all f.).
     (2) gaṇaḥ vargaḥ varṇaḥ.
     (3) paribhramaṇaṃ paryaṭanaṃ.
     (4) sopānaṃ ārohaṇaṃ.
     (5) viṣayaḥ pathin m., gocaraḥ in comp.; 'beyond the r. of sight' cakṣurviṣayaṃ-nayanagocaraṃ atītya or atīta; 'within the r. of hearing.' śrutipathe-viṣaye-gocare; 'beyond the r.' aviṣaye aviṣaya-viṣayātīta -a.; 'r. of an arrow' śarapātaḥ bāṇaviṣayaḥ. -v. i. paribhram 1, 4 P, vicar 1 P, vihṛ 1 P (for diversion); 'r. about' itastato bhram paryaṭ 1 P.
     (2) sthā 1 P, vṛt 1 A; See Be. -v. t. vinyas 4 U, krameṇa rac 10, vyūh 1 U.
     -er, s. lubdhakaḥ vyādhaḥ.
     (2) vanagrāhin m., vanapālaḥ.

Rank, s. śreṇi-ṇī f., paṃkti f., rāji f.; See Range, Line. 2 (Of an army) vyūhaḥ daṃḍaḥ sainyapaṃktiḥ-vinyāsaḥ.
     (3) vargaḥ varṇaḥ gaṇaḥ.
     (4) padaṃ sthānaṃ āspadaṃ vṛtti f., sthiti f.
     (5) pra-tiṣṭhā mānaḥ gauravaṃ utkarṣaḥ unnatti f., pratipatti f. prādhānyaṃ ucca or parama-padaṃ. or padavī kulotkarṣaḥ ābhijātyaṃ; 'a man of high r.' pratipattimat abhijāta kulīna uccapadabhāk -v. i. samāna-tulya -a. vṛt 1 A or sthā 1 P; paṃktikrameṇa sthā. -v. t. paṃktikrameṇa nyas 4 U or rac 10, vargakrameṇa rac; oft. ex. by vargepakṣe-sthā c. or gaṇ-kṝt- 10, (dṛṣṭipātamapyupakārapakṣe sthāpayaṃti Ka. 108); 'fit to be r. ed first' dhuri pratiṣṭhāpayitavya or kīrtanīya.
     (2) tulya-sama -a. man 4 A. -a. prabhūta pracura vipula atisphīta atirikta udrikta.
     (2) ugragaṃdha pūtigaṃdhi tīkṣṇagaṃdha.
     -ness, s. udrekaḥ atisphīti-vṛddhi- f., atirekaḥ pracuravṛddhiḥ.
     (2) ugratā tīkṣṇatā.

Rankle, v. i. uddīp 4 A; ugratara-tīkṣṇatara- a. bhū 1 P; oft. ex. by śalyaṃ; 'those words r. in my heart' tadvaco mama hṛdaye śalyaṃ jātaṃ śalyamiva hṛdaye pratyuptaṃ; 'I r. in his eyes' akṣigatohaṃ tasya.
     (2) aṃtaḥ pūy 1 A or pūtībhū; 'the wound r. ed' sa prahāraḥ karālatāṃ gataḥ (P. IV. 3).

Ransack, v. t. luṃṭ-ṭh 1 P, 10; See Plunder. 2 nipuṇaṃ-sūkṣmaṃ-anviṣ 4 P or mṛg 10 A.

Ransom, s. niṣkrayaḥ uddhāraḥ nistāraḥ mukti f., mokṣaḥ; nistāra parikraya-mūlyaṃ. -v. t. mūlyaṃ-dhanaṃ-datvā muc c. or uddhṛ 1 P or nistṝ c., niṣkrī 9 U, parikrī 9 A.
     -er, s. ni-stārakaḥ niṣkretṛ m.

Rant, s. nirarthaka-nirargala-pralāpaḥ śabdamātraṃ vākyaṃ. -v. i. uccaiḥ svareṇa pralap 1 P, śabdapāṃḍityaṃ kṛ 8 U.
     -er, s. pralāpin m.

Rap, v. t. tīvraṃ prahṛ 1 P or taḍ 10 or abhihan 2 P.
     (2) apa- hṛ 1 P; grah 9 U, cittaṃ-manaḥ-ākṛṣ 1 P or grah. -s. tīvraprahāraḥ-āghātaḥ.

Rapacious, a. ati- lubdhaka apahārin apaharaṇaśīla grasanabuddhi sarvahāringrāhin sāhasika (kī f.).
     -ly, adv. prasahya prasabhaṃ balāt; apahārabuddhyā atilobhena.
     -ness, -Rapacity, s. sāhasikatā ātatāyitvaṃ apahāraśīlatā apa-haraṇabuddhi f.
     (2) lubdhatā atilobhaḥ.

Rape, s. apa- haraṇaṃ.
     (2) dūṣaṇaṃ balātkāreṇabalāt-rataṃ-saṃbhogah; haṭhasaṃbhogaḥ ādharṣaḥ-rṣaṇaṃ balātkāraḥ strīsaṃgrahaḥ; 'to commit r.' balātkāreṇa ram 1 A or abhigam 1 P or saṃgam 1 A, ādhṛṣ c.

Rapid, a. śīghra druta kṣipra laghu.
     -ity, -ness, s. tvarā vegaḥ taras n.; drutatā.
     -ly, adv. śīghraṃ satvaraṃ drutaṃ; See Quick, -ly &c.
     -Rapids, s. vegavat srotas n.

Rapier, s. churikā kartarikā kṣudrakṛpāṇaḥ.

Rapine, s. See Plunder, Pillage.

Rapt, a. harṣonmatta; paramahṛṣṭa atyānaṃdita; (for 'wrapt') para līna nimagna in comp.
     -Rapture, s. harṣonmādaḥ ānaṃdātirekaḥ harṣāveśaḥ atyaṃtaharṣaḥ praharṣaḥ unmādaḥ.
     -ed, a. harṣonmatta unmatta.
     -ous, a. unmatta paramaharṣada mohana; 'r. joy' paramānaṃdaḥ.
     -ously, adv. sonmādaṃ paramaharṣeṇa; See Ecstasy.

Rare, a. virala durlabha duṣprāpa aprāpya asulabha; 'of r. occurrence' virala viraladṛṣṭa.
     (2) apūrva adṛṣṭapūrva parama atyuttama atulya atyutkṛṣṭa.
     (3) virala sūkṣma aghana.
     -ly, adv. viralaṃ kvacit kṛcchreṇa kathamapi kaṣṭena dur pr.; oft. ex. by (a); 'r. to be found' duṣprāpa durlabha; 'r. to be seen' durlabhadarśana.
     -ness, s. viralatā duṣprāpatā durlabhatvaṃ.
     (2) apūrvatā atyuttamatā.
     (3) sūkṣmatā.
     -Rarity, s. apūrvaṃ vastu camatkāraḥ kautukaṃ durlabhavastu.
     2 Rareuess, q. v.
     -Rarefy, v. i. sūkṣmī-tanū-viralī-bhū 1 P. -v. t. tanūkṛ 8 U, viralīkṛ.

Rascal, s. dhūrtaḥ durjanaḥ jālmaḥ śaṭhaḥ kitavaḥ durātman m., durvṛttaḥ khalaḥ pāpātmā niṃdyacaritaḥ adhama-jaghanya-vṛtti.
     -ity, s. dhūrtatā daurjanyaṃ daurātmyaṃ kaitavaṃ śāṭhyaṃ khalatā pāpavṛtti f., adhama-nīca-vartanaṃ.
     -ly, a. See (s.).

Rase, v. t. pramṛj 2 P or c., vilup c.; ghṛṣ 1 P, ullikh 6 P.
     (2) bhūmisātkṛ 8 U; See Raze, Erase -ure, s. pramārjanaṃ vilopanaṃ.

Rash, s. kṣipra-avimṛśya-asamīkṣya-kārin avivekin apariṇāmadarśin sāhasin sāhasika (kī f.), adūradarśin asāvadhāna.
     (2) (Of acts) asamīkṣya &c. kṛta; avimṛṣṭa sarabhasa sāhasika avi-cāra-asamīkṣā-pūrva; better ex. by 'r.-ly.' -s.
     Eruption, Pimple, q. v.
     -ly, adv. asamīkṣya avimṛśya sahasā avivekena avicārya anālocya anavekṣā-aviveka-pūrvaṃ sarabhasaṃ kṣipraṃ uttāpena sāvegaṃ.
     -ness, s. asamīkṣya-avimṛśya-kāritā sāhasaṃ avivekaḥ avicāraḥ asamīkṣā anavekṣā rabhasaḥ āvegaḥ uttāpaḥ.

Rasher, s. (vallūra) khaṃḍaḥ chedaḥ.

Rasp, s. saṃ- gharṣaṇī. -v. t. gharṣaṇyā ghṛṣ 1 P.

Rat, s. ākhuḥ mūṣa(ṣi)kaḥ bileśayaḥ uṃduruḥ khanikaḥ; 'I smell a r.' kimapyaniṣṭaṃ-aśubhaṃ-āśaṃkate me manaḥ. -v. i. kāryāt anyapakṣaṃ avalaṃb 1 A or āśri 1 U.

Ratan, s. vetasaḥ veṇuḥ vetraḥ-traṃ vānīraḥ vaṃjulaḥ; 'crackling r.' kīcakaḥ.

Rate, s. mūlyaṃ arghaḥ mūlya-argha-pramāṇaṃ vasnaḥ avakrayaḥ.
     (2) mānaṃ pra-pari-.
     (3) vegaḥ gati f., gatimānaṃ-pramāṇaṃ.
     (4) niyata-nirūpita-mūlyaṃ-vetanaṃ.
     (5) karaḥ śulkaṃ baliḥ; 'at. any r.' yena kena prakāreṇa; tāvat; 'market-r.' āpaṇikaḥ; arghabalābalaṃ. -v. t. arghaṃ-mūlyaṃ-nirṇī 1 P or saṃ-sthā c., (sthāpayati) or nirūp 10 or saṃ-khyā c.
     (2) pramāṇaṃ nirūp; oft. ex. by gaṇ 10, man 4 A.; See Consider. 3 niṃd 1 P, upālabh 1 A; See Reproach.

Rather, adv. Ex. by varaṃ with na ca-na punaḥ; for 'than'; See Prefer; 'I would r. die than be disgraced' varaṃ mṛtyurna punarapamānaḥ; 'I had r. not go there' varaṃ tatra na gata eva yadi na gaccheyaṃ tarhi varaṃśreyaḥ-syāt.
     (2) īṣat kiṃcit kimapi kiṃcidiva; 'r. less' īṣadūna kiṃcinnyūna.

Ratify, v. t. sthirīkṛ 8 U, dṛḍhīkṛ satyākṛ draḍhayati-satyāpayati- (D.), saṃstaṃbh 9 P or c. pramāṇīkṛ.
     -ier, s. satyāpakaḥ saṃstaṃbhakaḥ.
     -ication, s. sthirī-dṛḍhī-karaṇaṃ saṃstaṃbhanaṃ satyāpanaṃ satyaṃkāraḥ.

Ratio, s. saṃbaṃdhaḥ pramāṇaṃ.

Ratiocinate, v. i. yuktipūrvaṃ-sahetukaṃ-upapad c. or vicar c. or vitark 10; See Argue.
     -ion, s. vitarkaḥ vicāraḥ yuktivādaḥ.

Ration, s. annaparimāṇaṃ āhārāṃśaḥ nirūpitāhārabhāgaḥ.

Rational, a. vicāravat sacetana sacetas vivekin sajñāna vyutpattimat vyutpanna pratibodhavat cicchakti- jñānaśakti-saṃpanna.
     (2) yukta upapanna sayuktika nyāyya yathocita yathāyogya nyāyānurūpa yuktisiddha upapattimat nyāyānusārin.
     -ism, s. hetu-kāraṇavādaḥ haitukatvaṃ.
     -ist, s. hetu-nyāya-vādin m., haitukaḥ
     -ity, -ness, s. jñānaśakti f., cicchaktiḥ jñānaṃ ava-prati-bodhaḥ cetanatvaṃ tarka-vicāra-śaktiḥ.
     (2) yuktatā nyāyyatā upapatti f.
     -ly, adv. nyāyataḥ yuktipūrvaṃ nyāyānusāreṇa tarka-viveka-dvāreṇa.
     -Ration-
     -ale, s. upapattiḥ.

Rattle, v. i. kvaṇ-dhvan-svan-raṇ 1 P, śiṃj 2 A, vi-ru 2 P, jhaṇajhaṇāyate (D.); (as a wheel) saṃkrīḍ 1 P, (saṃkrīḍati cakraṃ S. K.).
     (2) prajalp 1 P, pralap 1 P. -v. t. Causal of roots above.
     -ing, s. kvaṇanaṃ śiṃjitaṃ dhvaniḥ kvaṇitaṃ vi- rāvaḥ jhaṇajhaṇāyitaṃ; saṃkrīḍitaṃ.
     (2) pralapitaṃ prajalpanaṃ.
     (3) (Instrument) śiṃjinī kvaṇanī.

Rancous, a. paruṣa (svana).

Ravage, v. t. vi-upa-plu 1 A, upa-dru 1 P, pra-saṃ-bādh 1 A, ava-mṛd 9 P, ucchid 7 P, vinaś c., uddhvaṃs c. -s. vi-upa-plavaḥ saṃbādhā upadravaḥ avamardaḥ ucchedaḥ vināśaḥ uddhvaṃsaḥ.
     -er, s. upaplavakārin m., pra-saṃbādhakaḥ avamardakaḥ ucchedakaḥ.

Rave, v. i. (bhramāt-unmattavat) pralap 1 P, prajalp 1 P, buddhibhrameṇa vad 1 P.
     (2) unmad 4 P, naṣṭacetana-buddhibhraṣṭa -a. bhū 1 P.
     -ing, s. vi-bhrama-pralāpaḥ; cittaviplavaḥ-vibhramaḥ caitanyanāśaḥ.
     -ingly, adv. unmattavat bhrāṃtavat bhrāṃtacetasā buddhibhrameṇa.

Ravel, v. t. saṃgraṃth 9 P, saṃśliṣ c., jaṭilīkṛ 8 U; See Entangle. 2 viśliṣ c., ud-graṃth.
     -ing, s. viśliṣṭataṃtuḥ.

Raven, s. droṇakākaḥ kākolaḥ. -v. gṛdh 4 P, atilobhena bhakṣ 10 or gras 1 A.
     -ous, a. ghasmara atikṣudhārta-kṣudhātura atilolupa āmiṣalolupa atibubhukṣu.
     -ously, adv. ati-ghasmaravat atilolupatayā.

Ravine, s. kaṃdaraḥ darībhūḥ darī droṇī.

Ravish, v. t. prasahya-balātkāreṇa-abhigam 1 P or bhuj 7 A or ram 1 A, ā-pra-dhṛṣ c., duṣ c. (dūṣayati) parā-pari-mṛś 6 P; See Rape.
     (2) balād apahṛ 1 P or 1 P.
     (3) (cittaṃ) hṛ ākṛṣ 1 P, muh c., vi-lubh c., atyaṃtaṃparamaṃ-ānaṃd c. or hṛṣ c.; See Attract.
     -er, s. ā- dharṣakaḥ haṭhadūṣakaḥ apahartṛ m.
     -ing, s. dharṣaṇaṃ balasaṃbhogaḥ saṃgrahaḥ; See -Rape, -a. hārin mohin cittākarṣin; hāriṇā gītarāgeṇa (S. 1) 'by the r. melody of song'.
     -ment, s. apaharaṇaṃ dharṣaṇaṃ dūṣaṇaṃ &c.
     (2) harṣonmādaḥ cittamodaḥ manoharaṇaṃ.

Raw, a. āma apakva asiddha asaṃskṛta.
     (2) (Fruit) āma apakva apariṇata akaṭhora aprauḍha.
     (3) (Mind) apariṇata aparipakva apakva; (person) apariṇata-akaṭhora-apakvamati-buddhi; adṛṣṭakarman; not 'mature' q. v.
     (4) niścarman tvagrahita.
     (5) ārdraśītala.
     (6) jalāmiśrita asaṃsṛṣṭa; 'r. flesh' kravyaṃ; āmāmiṣaṃ; 'smell of r. flesh' visraṃ āmagaṃdhaḥ; 'r. fruit' śalāṭu m. f. n.
     -ness, s. apākaḥ āmatā apariṇāmaḥ aparipākaḥ; apakvabuddhitvaṃ matyaparipākaḥ &c.

Ray, s. kiraṇaḥ karaḥ raśmiḥ aṃśuḥ usraḥ pādaḥ mayūkhaḥ marīciḥ dīdhitiḥ gabhastiḥ dhāman n., ghṛṇiḥ bhānuḥ abhīśuḥ-ṣuḥ; 'a pencil of r. s' aṃśujālaṃ.

Raze, v. t. ucchid 7 P, avasad c., nipat c., dhvaṃs c., vinaś c.; unmūl 10, uddhṛ 1 P; See Erase, also; 'r. to the ground' bhūmisātkṛ 8 U.
     -ure, s. ucchedaḥ vināśaḥ vidhvaṃsaḥ.

Razor, s. kṣuraḥ; 'r.-case' kṣurabhāṃḍaṃ; 'r.-strop' kṣuratejanī.

Re, as a prefix of verbs, ex. by punar or prati; 're-consider' punaḥ vicar c.; 're-fill' punaḥ pūr 10, &c.

Reach, v. t. āp 5 P, ā-samā-sad c., upā-ā-gam 1 P or 2 P, prati-pra-pad 4 A; See Arrive. 2 adhigam aś 5 A, vid 6 U, labh 1 A; See Get. 3 (Hand) pra-sṛ c., 3 U, ucchri 1 U.
     (4) (Extend to) vyāp yā gam; prasṛ 1 P, vistṝ-vitan- pass.; oft. ex. by paryaṃta pramāṇa in comp.; (in height) mātra (trī f.), daghna (ghnī f.), dvayasa (sī f.); vṛttāṃtena śravaṇaviṣayaprāpiṇā (R. XIV. 87) 'by the account r. ing (her) ears' idaṃ prāyeṇa kalyāṇābhiniveśinaḥ śrutiviṣayamāpatitameva (Ka. 136) 'must have probably r. ed the ears of' &c. -s. gocaraḥ viṣayaḥ pathin m.
     (2) prasaraḥ paryaṃtaḥ pramāṇaṃ; 'the utmost r.' pāraḥ; 'within the r. of' gamya grāhya labhya viṣaya in comp.; dhīgamya hastaprāpya prāṃśulabhya &c.; 'beyond the r. of' aviṣaya atīta atiga viṣayātīta agocara agrāhya agamya in comp.; ati pr.; bodhātīta nayanāgocara bodhaviṣaya atimānuṣa &c.
     -ing, a. gāmin prāpin ga in comp.; better by (v.).

React, v. i. prati-kṛ 8 U, pratihan 2 P, pratyāhan.
     -ion, s. pratikriyā pratikāraḥ; pratighātaḥ pratyāghātaḥ.

Read, v. paṭh 1 P, vac c.; adhi-i 2 A, adhigam 1 P; 'r. out' nirvac c., śru c.; 'r. to oneself' anuvac c.; 'r. through' aśeṣataḥ paṭh pāraṃ gam or dṛś 1 P, sādyaṃtaṃ paṭh tṝ 1 P; 'he who has r. through the Vedas' śrutipāradṛśvan m. vedapāraṃgataḥ; 'well-r.' adhītin (adhītī caturṣvāmnāyeṣu D. K. II. 5), svadhīta vidyāsaṃpanna; See Learned. -er, s. vācakaḥ paṭhitṛ m., adhyetā adhīyānaḥ adhyayana-paṭhana-kṛt m.
     -ing, s pāṭhaḥ paṭhanaṃ adhyayanaṃ adhigamanaṃ vācanaṃ anuvācanaṃ śrāvaṇaṃ; 'this is a various r.' iti vā pāṭhaḥ pāṭhāṃtarametat pāṭhabhedo'yaṃ; 'r. through' pārāyaṇaṃ aśeṣapaṭhanaṃ; 'suspension of r.' anadhyāyaḥ anadhyayanaṃ.

Ready, a. sajja siddha upakḷpta sajjībhūtakṛta āyojita upasthita; sannaddha; upa-pari-kalpita; 'to get r.' sajjīkṛ 8 U, upa-pari-kḷp c., upa-sthā c., (sabāṇāsanaṃ rathamupasthāpaya S. 2), sannah 4 P or c.; See Prepare; 'to be r.' sajjībhū; (food) siddha saṃskṛta niṣpanna.
     (2) (Of persons) udyata siddha sajja sannaddha udyukta unmukha abhimukha; oft. by desid.; kūlaṃ pipatiṣati 'is r. to drop down'; 'r. to go' gaṃtumudyata gamanodyata gamanonmukha; 'stands r. to burst forth' bhedonmukhaṃ tiṣṭhati (V. 2.).
     (3) pratyutpanna tīkṣṇa kuśāgra sūkṣma samayopayukta kālocita.
     (4) śīghra tvarita druta avilaṃbita kṣipra; kuśala nipuṇa dakṣa paṭu laghu.
     (5) sukara sugama sukha anāyāsin
     (6) utsuka icchu sakāma oft. ex. by manaḥ or kāma with inf.; 'r. at hand' upa-sthita hastagata nikaṭavartin; 'having r. wit,' 'r.-witted' pratyutpannamati-dhī-buddhi vidagdha.
     -ily, adv. kāmaṃ kāmataḥ prakāmaṃ icchāpūrvaṃ sotsāhaṃ sotsukaṃ.
     (2) jhaṭiti śīghraṃ sapadi acirāt āśu avilaṃbitaṃ; See Quickly. 3 sukhena anāyāsena sukhaṃ ayatnena akleśena sukha in comp.
     -iness, s. siddhatā sajjatā siddhi f.
     (2) sakāmatvaṃ icchā autsukyaṃ utsāhaḥ.
     (3) avilaṃbaḥ śīghratā tīkṣṇatā sūkṣmatā pratyutpannatā; dakṣatā &c.

Real, a. satya avitatha vāstavika-tātvika- (kī f.), akṛtrima paramārtha yathārtha tathya akalpita akapaṭa anvartha.
     (2) (Property) sthāvara; 'to take to be r.' paramārthena grah 9 U; See Earnest. -ity, s. satyatā yāthārthyaṃ satyaṃ tathyaṃ tattvaṃ; 'un-r.' mithyātvaṃ asāratā-tvaṃ niḥsāratā; 'a r.' satyaṃ tattvaṃ vastu n., 'in r.' vastutaḥ tattvataḥ paramārthataḥ.
     -ly, adv. vastutaḥ paramārthataḥ tattvataḥ yathārthaṃ satyameva nūnaṃ khalu; 'r. speaking' vastuvṛttena paramārthadṛṣṭyā tattvataḥ vastutaḥ.
     -Realize, v. t. sādh c.; pari- pūr 10, saṃpad c.; See Get. 2 pratyakṣīkṛ 8 U, satyākṛ pratyakṣaṃ anubhū 1 P.
     -ation, s. sādhanaṃ siddhi f., niṣpatti f., saṃpādanaṃ pūraṇaṃ pratyakṣīkaraṇaṃ; 'r. of an object' kṛtārthatā iṣṭasiddhiḥ.

Realm, s. rāṣṭraṃ viṣayaḥ rājyaṃ; See Kingdom.
     (2) pra- deśaḥ lokaḥ bhuvanaṃ; 'r. s below the earth' adholokaḥ pātālalokaḥ adhobhuvanaṃ.

Re-animate, v. t. punar-jīv c.
     (2) See Refresh.

Reap, v. t. (Corn) 9 U, chid 7 P, ava-kṛt 6 P, do 4 P; chittvā saṃgrah 9 P or saṃ-ci 5 U.
     (2) labh 1 A, prāp 5 P, bhuj 7 A bhaj 1 A, anubhū 1 P, ā-svād 1 A; svakarmaphalabhāg bhavatu (Mu. 1) 'let him r. the fruit of his own deeds'; 'as you sow, so you r.' yathā bījaṃ tathāṃkuraḥ.
     -er, s. lavitṛ m., lavakaḥ śasyacchid śasyasaṃgrahin saṃcayin m.
     -ing, s. lavanaṃ chedanaṃ saṃgrahaḥ saṃcayaḥ; 'r.-hook' lavitraṃ dātraṃ śasyakartanī.

Rear, s. pṛṣṭhaṃ pārṣṇiḥ pṛṣṭhabhāgaḥ-deśaḥ; 'in the r.' pṛṣṭhataḥ paścāt; 'we having fallen in the r.' asmāsvavahīneṣu (S. 2).
     (2) (Of an army) pṛṣṭhaṃ pārṣṇiḥ pratyāsā(sa)raḥ sainyapṛṣṭhaṃ pari-prati-grahaḥ patadgrahaḥ; 'one who attacks the r.' pārṣṇigrāhaḥ; 'r.-guard' pārṣṇitraṃ. -v. t. ut-sthā c. (utthāpayati). unnī 1 P, ucchri 1 U, udyam 1 A, unnam c. (unnamayati); See Raise. 2 pari-saṃvṛdh c., pari- puṣ 1, 4, 9 P, or c., vi-nī 1 P, prati-pari-yā c. (pālayati) saṃbhṛ 3 U; See Nourish. -ing, s. utthāpanaṃ ucchrayaḥ unnamanaṃ
     (2) poṣaṇaṃ bharaṇaṃ saṃvardhanaṃ pālanaṃ vinayaḥ.

Reason, s. (The faculty) mati-buddhivyutpatti f., vivekaḥ prajñā vicāraṇāśakti f., jñānaṃ cicchaktiḥ tarka-anumāna-śaktiḥ; See Intellect. 2 upapatti f., yukti f., yuktatā nyāyaḥ nyāyyatā sāmaṃjasyaṃ yāthārthyaṃ hetuḥ
     (3) hetuḥ kāraṇaṃ nimittaṃ prayojanaṃ (gen. with loc.); 'for what r.' kinnimittaṃ kutaḥ kena hetunā kasya hetoḥ kimarthaṃ; 'for this r.' ataḥ anena hetunā asmātkāraṇāt; 'by reason of' ex. by abl. or instr.; hetunā kāraṇāt arthaṃ; 'for somer.' kenāpi kāraṇena. -v. i. vi- tark 10, ūh 1 A, anu-mā 3 A, 2 P, yuktivādena sādh c. or prati-pad c.; vicar c.; See Argue, 'r. ing faculty' vivekaḥ dhīśakti f., vicāraḥ.
     -able, a.
     Rational, q. v.
     (2) yukta nyāyya ucita yogya upapanna yathārtha nyāya-yuktisiddha yathānyāya; See Just also; 'to be r.' ghaṭ 1 A, upapad 4 A, yuj pass.
     (3) pari- mita niyata anatimahat nātiguru maryādānatikrāṃta.
     -ableness, s. nyāyyatā aucityaṃ yukti f., upapattiḥ yāthārthyaṃ yuktatā; parimitatā anatikramaḥ &c.
     -ably, adv. nyāyataḥ yuktipūrvaṃ sopapattikaṃ yuktitaḥ yathānyāyaṃ yathocitaṃ nyāyānusāreṇa.
     (2) pari-mitaṃ niyataṃ.
     -er, s. tārkikaḥ tarkin m., naiyāyikaḥ hetuvādin m., ūhin m., vicārakaḥ nyāyavid m.
     -ing, s. vi- tarkaḥ vicāraḥ ūhaḥ-hanaṃ adhyāhāraḥ ūhāpohaḥ nyāyaḥ anumānaṃ; 'art of r.' tarkaśāstraṃ-vidyā.
     -less, a. nirbuddhi jñānahīna.
     (2) ahetuka niṣkāraṇa animitta.

Rebate, v. t. See Blunt.

Rebel, s. rājadrohin m., rājāpathyakārī rājadruh m., rājapratirodhī. -v. i. (rājñe) druh 4 P, abhidruh (with acc.); vyutthā 1 A, pratiyudh 4 A, rājaśāsanaṃ laṃgh 1 A, 10 or atikram 1 U, 4 P.
     -lion, s. prakṛtikopaḥ rājābhidrohaḥ prajā or prakṛti-kṣobhaḥ or prakopaḥ ājñā or śāsana-atikramaḥ or ullaṃghanaṃ.
     -lious, n. rājadruh rājāpathyakārin rājābhidrohin &c.; See Mutiny, -eer, &c.

Rebound, v. t. utpat 1 P, (pātitopi karāghātairutpatatyeva kaṃdukaḥ); utplu 1 A, pratihan pass. -s. utpatanaṃ pratighātaḥ.

Rebuff, v. t. prati-parā-han 2 P; parābhū 1 P, parāji 1 A
     (2) pratyādiś 6 P, nirākṛ 8 U. -s. pratighātaḥ; parābhavaḥ; parājayaḥ; pratyādeśaḥ; See Repulse.

Rebuke, v. t. niṃd 1 P, upālabh 1 A, ākruś 1 P, garh 1, 10 A, nir- bharts 10 A. -s. niṃdā upālaṃbhaḥ nirbhartsanā ākrośaḥ; vāgdaṃḍaḥ; See Censure.

Rebut, v. t. See Refute, Repel.

Recalcitrant, a. See Refractory under
     Refract.

Recall, v. t. pratyāhve 1 P, ni-pratyā-vṛt c., pratyānī 1 P, pratyādā 3 A.
     (2) (To mind) smṛ 1 P, anuciṃt 10.
     (3) vi-lup 6 P or c., nivṛt c., pratyānī khaṃḍ 10, niras 4 U, pra-tyādiś 6 P. -s. pratyāhvānaṃ nivartanaṃ pratyānayanaṃ pratyādānaṃ.

Recant, v. t. pratyā-khyā 2 P, pratyādiś 6 P, khaṃḍ 10, vilup c.
     -ation, s. pratyākhyānaṃ pratyādeśaḥ khaṃḍanaṃ vilopaḥ viparītavādaḥ.

Recapitulate, v. t. saṃkṣepataḥ kath 10 or varṇ 10, viṣayasāraṃ varṇ bhāṣaṇasāraṃ anuvad 1 P.
     -ion, s. saṃkṣepataḥ varṇanaṃ saṃkṣepeṇa anuvādaḥ; (of past events) siṃhāvalokanaṃ.

Recede, v. i. apasṛ 1 P, apā-parā-ni-vṛt 1 A, apasṛp 1 P, apakram 1 U, 4 P, apa-gam 1 P, apa-yā-i 2 P.
     -ing, s. apasaraṇaṃ apakramaṇaṃ apayānaṃ &c.

Receive, v. t. ā-dā 3 A, prati-iṣ 6 P, grah 9 U, prati-pari-- prati-ā-pad 4 A, svīkṛ 8 U, aṃgīkṛ.
     (2) āp 5 P, adhigam 1 P, labh 1 A; See Get. 3 praviś c.; See Admit 4 (A guest) pratyud-gam-vraj 1 P, pratyud-i-yā 2 P, saṃ-man c., saṃ-bhū c., satkṛ ā 6 A, svāgataṃ vad 1 P or vyāhṛ 1 P.
     (5) ā-dhā 3 U, grah ā-dā dhṛ 1 P, 10.
     -ed, a. ādatta ātta gṛhīta labdha satkṛta saṃbhāvita &c.
     (2) lokaprasiddha abhimata pra-calita abhyupeta; 'r. practice' lokācāraḥ pracalito vyavahāraḥ; 'r. doctrine' āmnāyaḥ saṃpradāyaḥ.
     -er, -Recipient, s. pratigrāhakaḥ pari-prati-grāhin grahītṛ ādātṛ all m. pratīcchakaḥ
     (2) āśayaḥ ādhāraḥ bhājanaṃ ni-ādhānaṃ.
     -Receipt, s. ādānaṃ grahaṇaṃ prāpti f.
     (2) āyaḥ lābhaḥ udayaḥ phalaṃ āgamaḥ ādāyaḥ.
     (3) svīkārapatraṃ abhyupagamalekhaḥ pratigrahapatraṃlekhaḥ; 'or the creditor shall give a r. in his own hand' dhanī vopagataṃ dadyāt (dhanaṃ) svahastaparicihnitaṃ (Y. II. 93).
     (4) (Recipe) yogaḥ kalpaḥ saṃskāralekhaḥ.
     -Receptacle, s. ādhāraḥ ā-ni-dhānaṃ bhājanaṃ āśayaḥ pātraṃ nidhiḥ āśrayaḥ āspadaṃ padaṃ; 'r. of bile' pittāśayaḥ; āmāśayaḥ &c.
     -Reception, s. pari-prati-grahaḥ ādānaṃ grahaṇaṃ svī-aṃgī-kāraḥ praveśaḥ-śanaṃ.
     (2) saṃbhāvanā upacāraḥ pratyudgamaḥ satkāraḥ saṃmānaḥ ādaraḥ.

[Page 381]

Recent, a. nava abhinava nūtana pratyagra acira aprācīna adīrghakālīna.
     -ly, adv. See Lately.

Receptacle, See under Receive.

Reception, See under Receive.

Recess, s. viviktaṃ sthānaṃ nigūḍhasthānaṃ; koṇaḥ nibhṛta-gupta-sthānaṃ.
     (2) nirvṛti-viśrāma-sthānaṃ ārāmaḥ.
     (3) virāmaḥ viśrāṃti f., kṣaṇaḥ kāryatyāgaḥ-nivṛtti f., viśrāmaḥ viśrāmakālaḥ.

Recipe, s. See Receipt, 4 under
     Receive.

Reciprocal, a. anyonya paraspara itaretara vyatikara mithaḥ in comp.; oft. ex by vyati pr.; See Mutual. 2 anyonyānugāmin parasparānuvartin anupūrva.
     -ly, adv. parasparaṃ itaretaraṃ mithaḥ.
     -ness, -Reciproci-
     -ty, s. parasparatā vyatikaraḥ vyatiṣaṃgaḥ vyati(tī)hāraḥ vinimayaḥ pari(rī)vartaḥ.
     -Recipro-
     -cate, v. t. parasparaṃ parivṛt c., vini-me 1 A, vyatihṛ 1 P: 'to r. assistance' pratyupakṛ 8 U; See Exchange. -ion, s. vinimayaḥ vyatihāraḥ parivartaḥ.

Recite, v. t. paṭh 1 P, udīr c., uccar c., anuvad 1 P, udāhṛ 1 P, ud-gṝ 6 P.
     (2) varṇ 10, kath 10, ā-khyā 2 P, vyāhṛ; See Tell.
     -al, -ation, s. paṭhanaṃ udāhāraḥ udgāraḥ uccāraṇaṃ anuvādaḥ.
     (2) kathanaṃ ākhyānaṃ varṇanaṃ.
     -er, s. paṭhakaḥ anuvādakaḥ uccārakaḥ ākhyāyakaḥ.

Reck, v. i. gaṇ 10, avekṣ 1 A; See Care.
     -less, a. pramatta anavahita asāvadhāna nirape(ve)kṣa sāhasin.
     -lessly, adv. asāvadhānaṃ pramādena niḥśaṃkaṃ avicārya.
     -lessness, s. pramādaḥ anavadhānaṃ sāhasaṃ sāhasaśīlatā.

Reckon, v. t. gaṇ 10, pari-saṃ-khyā 2 P, kal 10 (kalayati)
     (2) man 4 A, gaṇ bhū c. -v. i. vi- tark 10, anu-mā 3 A, 2 P, ūh 1 A.
     (2) man budh 1 P, See Consider; 'r. upon' ā-ava-laṃb 1 A, āśri 1 U, viśvas 2 P; 'r. with' deyaṃ pariśudh c.
     -er, s. gaṇakaḥ gaṇayitṛ m.
     -ing, s. gaṇanaṃ-nā pari- saṃkhyānaṃ.
     (2) gaṇanāpatraṃ.
     (3) vyayapatraṃ.
     (4) mānaṃ gaṇanā mātrā.

Reclaim, v. t. satpathe-sanmārge-pravṛt c. or 1 P, or niyuj 7 A, 10, durmārgāt-duṣkarmaṇaḥni-parā-vṛt c. or viram c., durmārgaṃ tyaj c.
     (2) kṛṣiyogya- a, kṛ 8 U.
     (3) punaḥ labh 1 A or grah 9 U.
     -Reclamation, s. pāpanivṛtti f., durmārgaparāvartanaṃ; kupathatyāgaḥ.
     (2) punargrahaṇaṃ; punarlābhaḥ-avāpti f.

Recline, v. t. ava-ā-laṃb 1 A, samā-āśri 1 U.
     (2) śī 2 A, saṃ-upa-viś 6 P, ās 2 A; adhyās adhi-śī (with acc.), niṣad 1 P, viśram 4 P; See Lie. -v. t. ni-dhā 3 U, upa-dhā; See Lean. -ing, a. ālaṃbin āśrita avalaṃbita.
     (2) ā-ava-namra; śayāna; saṃviṣṭa niṣaṇṇa.

Recluse, s. parivrāj m., saṃnyāsin m., vi-vikta-ekāṃta-vāsin-sevin m., vānaprasthaḥ; 'female r.' parivrājikā. -a. vivikta nirjana See Lonely, -ness, s. āraṇyakavrataṃ viviktasevā parivrajanaṃ.

Recognize, v. t. prati- abhi-jñā 9 U, saṃvid 2 A, paricchid 7 P, anu-smṛ 1 P, niści 5 U, nirṇī 1 P; 'not properly r. ed' na tattvataḥ paricchinnaḥ.
     (2) svī-aṃgī-kṛ 8 U, prati-pad 4 A, abhyupagam 1 P, abhyupa-i 2 P, grah 9 U, pramāṇīkṛ.
     -ance, s. aṃgīkārapatraṃ prātibhāvyaṃ darśanaprātibhāvyaṃ (r. bond); 'entered into a r. bond' darśanapratibhuvaṃ dadau.
     -Recognition, s. prati- abhijñājñānaṃ paricchedaḥ.
     (2) aṃgī-svī-kāraḥ pratipatti f., abhyupagamaḥ.

Recoil, v. i. vi-parā-vṛt 1 A, vyapavṛt; parā-pat 1 P. -s. (akasmāt) parā-vi-vartaḥ-rtanaṃ parāpatanaṃ.

Recollect, v. t. smṛ 1 P, anu-saṃ-- anu-dhyai 1 P, anuciṃt 10, anubudh 4 A, 1 P.
     (2) (Oneself) dhairyaṃ avaṣṭaṃbh 9 P or avalaṃb 1 A; See Courage; 'he tries to r.' susmūrṣate.
     -ion, s. smṛti f., smaraṇaṃ anu-ciṃtanaṃ anubodhaḥ; 'I am a sage having r. of my former birth' ahaṃ jātismaraḥ muniḥ (Ka. 355).

Recommend, v. t. ślāgh 1 A, praśas 1 P; See Praise. 2 nikṣip 6 P, saṃ- ṛ c. (arpayati); See Entrust; stutipūrvakaṃ ni-kṣip or upanyas 4 U; or gen. ex. by stu 2 U, praśas; guṇān praśaṃs; 'I r. this boy to your care' ayaṃ bālako bhavatāvekṣaṇīya iti me vinatiḥ; 'I shall, therefore, r. you to Damayanti' tadahaṃ vidadhe tava stavaṃ damayaṃtyāḥ savidhe (N. II. 47); 'I beg to r. him to your kind notice' tasmin kṛpādṛṣṭiṃ pātayatu or taṃ snigdhadṛṣṭyā paśyatu bhavān iti me prārthanā.
     -ation, s. guṇavarṇanaṃ-praśaṃsā-kīrtanaṃ.
     (2) guṇavarṇanapatraṃ praśaṃsālekhaḥ.
     (3) upadeśaḥ anuśāsanaṃ prabodhanaṃ.
     (4) anugraha-prasāda-kāraṇaṃ ādarahetuḥ 'a fair face is a good r.' ākṛtiviśeṣeṣvādaraḥ padaṃ karoti (M. 1.).
     -atory, a. guṇaślāghin praśaṃsākarin.

Recompense, v. t. śudh c., niṣkṛ 8 U, pratikṛ pratiphalaṃ-niṣkṛtiṃ dā 3 U, nistṝ c.; (kṣatiṃ) pūr 10 &c.; See Compensate, 2 mūlyaṃ dā; parituṣ c., saṃ-bhū c.; See Reward. -s. pāritoṣikaṃ mūlyaṃ pratiphalaṃ; niṣkṛti f., nistāraḥ śuddhi f., niryātanaṃ pratikriyā; pūraṇaṃ; kṣatiniṣkṛtiḥ- pūraṇaṃ.

Reconcile, v. t. saṃ-dhā 3 U, saṃ-ghaṭ c. (ghaṭayati) saṃmil c., dveṣaṃ-vairaṃ śam c. (śamayati) sakhyaṃ kṛ 8 U; prasad c., anunī 1 P, sāṃtv 10, saṃ-pari-tuṣ c.; 'you are not yet r. ed' nādyāpi prasādaṃ gṛhṇāsi (M. 4.), na anunīyase prasannā na bhavasi; 'easy to be r. ed' āśusaṃdheya.
     (2) (Statement &c.) visaṃvādaṃ-virodhaṃ-apanī 1 P or apā-nirākṛ aikyatāṃ-ekavākyatāṃ-saṃgatiṃ-kṛ samā-dhā.
     (3) (Quarrels &c.) praśam c., saṃ-dhā nirākṛ.
     -ed, a. kṛtasaṃdhi śāṃtavaira prasādita ekīkṛta; 'to be r.' prasad 1 P, maitryaṃ gam 1 P, pra-sādaṃ grah 9 U, toṣaṃ gam saṃmil 6 P.
     -er, s. saṃdhātṛ m., samādhātā saṃdhikṛt m.
     -ment, -Reconciliation, s. saṃdhānaṃ saṃghaṭanaṃ prasādanaṃ saṃmelanaṃ vairaśamanaṃ sakhyakaraṇaṃ.
     (2) saṃdhiḥ sāman n., vairaśāṃti f., punaḥ sakhyaṃ-maitrī sāṃtvanaṃ anunayaḥ aikyaṃ.
     (3) samādhānaṃ saṃgati f., ekavākyatā virodhaśamanaṃ.

Recondite, a. gahana ni- gūḍha gūḍhārtha durbodha rahasya durjñeya gahanārtha.

Reconnoitre, v. t. nipuṇaṃ-sūkṣmaṃ-parīkṣ 1 A or nirūp 10 or anusaṃ-dhā 3 U, gaveṣ 10.

Record, s. lekhyaṃ lekhaḥ patraṃ patrakaṃ paṭṭaḥ lekhapramāṇaṃ (evidence on r.). -v. t. ābhi- likh 6 P, lekhye-patre-āruh c. or niviś c. or c. (arpayati); See Commit. -er, s. lekhakaḥ lipikāraḥ kāyasthaḥ (court-officer).

Recount, v. t. kath 10, ā-khyā 2 P, varṇ 10, nivid c., pari- kṝt 10; See Tell.

Recoup, v. t. pūr 10, prativi-dhā 3 U pūnar labh 1 A.

Recourse, s. ā-saṃ-upā-śrayaḥ ā-ava-laṃbaḥ
     (2) śaraṇaṃ gati f., (śrīharirme gatiḥ) f; 'have r. to' śri 1 U, ā-upā-samā-saṃ- ā-sthā 1 P, ā-ava-laṃb 1 A; upagam 1 P.

Recover, v. i. ārogyaṃ labh 1 A, rogād vimuc pass.: oft. by nir vi gata in comp.; nirviṣaḥ gautamaḥ (M. 4.) 'has r. ed from (the effects of) poison'; prakṛtiṃ āpad 4 A, sustha-prakṛtistha- a. bhū 1 P, rogamukta-nirāmaya- a. bhū; pūrvasthitiṃ prāp 5 P.
     (2) (From fainting) saṃjñāṃ-cetanāṃ-labh; See below. -v. t. (punaḥ) labh prāp vid 6 U, prati-ā-pad; pratyavāp pratyādā 3 A, pratigrah 9 P, pratyāhṛ 1 P, pratyuddhṛ 1 P; 'r. consciousness' saṃjñāṃ-cetanāṃ-labh or prāp prakṛtiṃ-saṃjñāṃ prati-ā-pad prakṛtistha- a. bhū.
     (2) rogaṃ hṛ or naś c. or sādh c. or śam c., nīruja-svastha- a. kṛ 8 U; See Cure; 'she r. ed him from poison' sā taṃ nirviṣaṃ cakāra.
     -ed, a. pratilabdha pra-tyāhṛta punargṛhīta &c.
     (2) (From sickness) gata-naṣṭa-śāṃta-roga nīroga nirāmaya rogamukta svastha prakṛtistha utthita; oft. by mukta gata in comp.; 'r. from fever' jvaramukta; 'r. from swooning' naṣṭa-gatamoha; 'r. from poison' nirviṣa &c.
     (3) (From fainting) labdha-saṃjña-cetana prakṛtimāpanna prakṛtistha cetanāpanna.
     -y, s. punarlābhaḥ punaḥprāpti f., punarādānaṃ pratipatti f., adhigamanaṃ pratyuddhāraḥ.
     (2) svāsthyalābhaḥ; ārogyaprāptiḥ prakṛtilābhaḥ svāsthyaṃ nirāmayatvaṃ ārogyaṃ rogamukti f.

Recreant, a. dharmabhraṣṭa tyakta-laṃghita-svadharma patita.
     (2) kātara bhīru klība; See Coward.

Recreate, v. t. (Oneself) viśram 4 P, vihṛ 1 P, ram 1 A, krīḍ 1 P.
     (2) ā-samāpratyā-śvas c., ānaṃd c., vinud c., ram c. (ramayati) saṃ-pari-tuṣ c.; See Please,
     Refresh. -ion, s. viśrāmaḥ vinodaḥ-danaṃ vihāraḥ viharaṇaṃ krīḍā kautukaṃ manoraṃjanaṃ.
     -ive, a. sukhakara (rī f.), manoraṃjana (nī f.), vinodaśīla.

Recrement, s. See Dross.

Recriminate, v. pratyabhiyuj 7 A, 10, pra-tyabhiśaṃs 1 P.
     -ion, s. pratyabhiyogaḥ pra-tyāropaḥ; 'crimination and r.' parasparadoṣāropaḥ.
     -ive, -ory, a. pratyabhiyogin.

Recrudescence, s. punaḥ prasarpaṇaṃ or udbhavaḥ.
     -Recrudescent, a. punaḥ prasarpin.

Recruit, v. t. śaktiṃ vṛdh c., prabalīkṛ 8 U, āśvas c., āpyai c., samā-pratisamā-dhā 3 U, sustha- a. kṛ; 'to r. the strength of' vājīkṛ.
     (2) navasainikaiḥ pūr 10. -v. i. 'r. one's strength' balaṃ-sattvaṃ labh 1 A, svatejaḥ-vīryaṃ prāp 5 P, sustha- a. bhū. -s. nūtananava-sainikaḥ.
     -ed, a. labdha-prāpta-bala vardhitasattva āpyāyita pratyāśvasta.
     (2) navasainikayukta-pūrṇa.

Rectangle, s. samakoṇaḥ samacaturasraṃ.
     -Rec-
     -tangular, a. samakoṇa samacaturasra.

Rectify, v. t. samā-pratisamā-dhā 3 U, śudh c.
     -ication, s. samādhānaṃ śodhanaṃ.

Rectilineal, a. saralarekhāviśiṣṭa.

Rectitude, s. sāralyaṃ ārjavaṃ dākṣiṇyaṃ nyāyitā śaucaṃ satyaśīlatā sadvartanaṃ sadācāraḥ; 'path of r.' sanmārgaḥ supathaḥ nītimārgaḥpathaḥ; 'deviation from the path of r.' satpathatyāgaḥ-bhraṃśaḥ utpathagamanaṃ.

Rector, s. nāyakaḥ adhyakṣaḥ
     (2) grāmācāryaḥ.

Recumbent, a. pārśvaśaya ardhakāyena śayāna kukṣiśaya saṃviṣṭa.

[Page 383]

Recuperate, v. t. punar labh 1 A.

Recur, v. i. prati- ā-vṛt 1 A, punar āgam 1 P, or āpat 1 P or saṃ-pad 4 A or saṃ-bhū 1 P or ghaṭ 1 A or upa-sthā 1 P; (to the mind) āviḥ-prāduḥ-bhū ud-i 2 P, sphur 6 P, smṛ pass.
     (2) śaraṇaṃ gam or prapad.
     -rence, -rency, s. pratyāvṛtti f., punarvartanaṃ punarghaṭanaṃ-āpātaḥ-upasthānaṃ-saṃbhavaḥ.
     (2) smaraṇaṃ sphuraṇaṃ prādurbhāvaḥ udayaḥ.
     -rent,
     -ring, a. āvartaka pratyāvartin.

Recusant, a. pratīpa; See Obstinate.

Red, a. rakta lohita śoṇa (blood-r.), raktalohita-varṇa aruṇa (dark r.), kaṣāya śoṇita; 'r.-hot' uttapta jvalat abhi-saṃ-tapta agnivarṇa; 'r.-lead' siṃdūraṃ; See under Lead. -s. (R. colour) raktavarṇaḥ aruṇiman m., lohitaḥ raktaḥ.
     -den, v. t. lohitīkṛ 8 U, raktīkṛ &c. -v. i. raktībhū 1 P, lohitāyate (D.).
     -dish, a. ārakta-lohita īṣadrakta &c.
     -ness, s. raktatvaṃ lauhityaṃ raktimā aruṇimā.

Redact, v. t. See Edit. -ion, s. See Edition (1)

Redeem, v. t. ava-hṛ 1 P, niṣkrī 9 U, pari-krī 9 A, dhanaṃ dattvā mokṣ 10; muc c., mokṣ vi-nir-- pratyā-dā 3 A, upa-nī 1 U; 'a pledge to be r. ed at a fixed time' kṛtakālopaneyaḥ ādhiḥ (V. M. 66).
     (2) pari- trai 1 A, ud-dhṛ 1 P, 10, nistṝ c.
     (3) pūr 10, pratikṛ 8 U; See Atone for; 'he has this r.-ing virtue in him' ayaṃ tasya guṇo'nyāndoṣān pramārṣṭi-lopayati.
     -er, s. parikretṛ m., niṣkrayin m.
     (2) trātṛ m., mokṣakaḥ uddhartṛ m., tārakaḥ.
     -Redemption, s. ni-ṣkrayaḥ parikrayaḥ-yaṇaṃ.
     (2) pari- trāṇaṃ uddhāraḥ mokṣaḥ-kṣaṇaṃ mukti f., tāraṇaṃ.

Redolent, a. sugaṃdhi saparimala surabhiḥ See Fragrant; 'to make r.' vās 10, surabhīkṛ 8 U.

Redouble, v. t. dviguṇīkṛ 8 U, punaḥ punaḥ kṛ; aviratodyamena vṛdh c.
     -ed, a. vivṛddha dviguṇita punaḥ punaḥ kṛta.

Redoubt, s. durgaracanā.
     -able, a. bhīma vikrāṃta mahāparākrama mahāpratāpa uruvikrama.

Redound, v. i. sādh c., āvah 1 P, saṃ-pad c.; kḷp 1 A, saṃ-pad 4 A (with dat.,) bhū with dat.; 'will r. 'to thy glory' tava yaśase bhavet-kalpeta &c.
     (2) ava-so 4 P; pari-ṇam 1 P; oft. ex. by aṃtaḥ pariṇāmaḥ.
     (3)
     Overflow, q. v.

Redress, v. t. pratikṛ 8 U, nirākṛ samā-dhā 3 U; uddhṛ 1 P, muc c. (persons); 'r. one's grievances' duḥkhād-muc c. or uddhṛ. -s. prati (tī) kāraḥ pratikriyā samādhānaṃ uddhāraḥ.

Reduce, v. t. pūrvasthitiṃ nī 1 P, pratyādiś 6 P.
     (2) (Bring to a state) ex. by nī gam c., kṛ 8 U or sātkṛ; 'r. to subjection' ātmavaśaṃ nī vaśīkṛ; 'r. to ashes' bhasmasātkṛ bhasmīkṛ bhasmāvaśeṣaṃ nī or kṛ; 'r. to a wretched state' dīnāvasthāṃ nī; 'r. ed to a skeleton of bones' asthimātrāvaśiṣṭa kaṃkālaśeṣa; 'who has r. ed kings to the state of tributaries' karadīkṛtabhūpālaḥ.
     (3) nyūnīkṛ alpīkṛ hras c., laghayati (D.), laghūkṛ; vi-pra-kṛṣ 1 P, (viprakarṣatyalakṣmīṃ U. 5); apakṛṣ; 'r. in price' arghataḥ pat c.; 'r. the strength' balaṃ śithilīkṛ or apaci 5 U or kṣi 1, 5 P.
     (4) (Person) kṛśīkṛ kṣīṇīkṛ kṣai-kṣi c. (kṣapayati) śaktiṃ apa-ci or avasad c.
     (5) vaśīkṛ ji 1 P, parāji 1 A, svavaśaṃ nī.
     (6) (In Math.) rūpaṃ dā 3 U, rūpeṇa kath 10; 'r. to a system' vyava-sthā c., krameṇa vinyas 4 U or virac 10.
     -ed, a. pūrvava-dbhūta; kṛta bhūta gamita āpanna gata; 'r. to misery' kṛcchragata kṛcchrāpanna kaṣṭāpanna; 'r. to ashes' bhasmīkṛta bhasmībhūta.
     (2) vaśīkṛta nyūnīkṛta; kṣīṇabala &c.; 'you appear to be much r.' atīva kṣāmaḥ-kṛśagātraḥdṛśyase; apacitaṃ gātraṃ (S. 2) 'a body r. in bulk,' 'r. in strength' kṣīṇabala śithilabala kṣīṇa kṛśa.
     -Reduction, s. karaṇaṃ nayanaṃ gamanaṃ &c.
     (2) hrāsaḥ apa-vipra-karṣaḥ apacayaḥ nyūnīkaraṇaṃ nyūnatā śaithilyaṃ.
     (3) parājayaḥ vaśīkaraṇaṃ parābhavaḥ.

Redundant, a. atirikta samadhika udrikta utsikta atyaṃta; vyartha punaruktabhūta ati-śaya in comp.
     -ly, adv. sātiśayaṃ udriktaṃ.
     -Redundancy, s. ādhikyaṃ atirekaḥ utsekaḥ udvartaḥ paunaruktyaṃ vyarthatā; See Excess, -ive.

Reduplicate, v. t. dviguṇīkṛ 8 U.
     (2) (In grammar) abhyas 4 P (syllable); āmreḍayati (D.) (word).
     -ion, s. abhyāsaḥ āmreḍitaṃ āmreḍanaṃ dvirukti f.,

Reed, s. naḍaḥ-laḥ; dhamanaḥ poṭagalaḥ; vetasaḥ vetraṃ veṇuḥ vaṃśaḥ; 'r. for writing', 'r.-pen' kalamaḥ.
     -y, a. naḍvala nala-vetra-maya (yī f.), vetasapūrṇa.

Reef, s. śilāsaṃghātaḥ śiloccayaḥ-śreṇī śailasetuḥ. -v. t. saṃhṛ 1 P; See Contract.

Reek, v. i. bāṣpaṃ ud-gṝ 6 P or udgam c. or udvam 1 P or utkṣip 6 P, bāṣpāyate (D.). -s. bāṣpaḥ dhūmikā.
     -ing, -y, a. bāṣpodgārin bāṣpamaya (yī f.).

[Page 384]

Reel, v. i. pra-skhal 1 P, pārśve pat 1 P, saṃvi-cal 1 P. -s. skhalanaṃ vicalanaṃ.
     (2) āvāpanaṃ.

Refection, s. alpa or laghu-āhāraḥ or bhojanaṃ upāhāraḥ.
     -Refectory, s. upāhāraśālā.

Refer, v. i. uddiś 6 P, adhikṛ 8 U, lakṣīkṛ; See Allude, Advert; āśri 1 U, apekṣ 1 A, saṃbaṃdh-anuṣaṃj- pass.; 'it does not r. to me' na matsaṃbaddhaṃ tat; oft. by viṣaya para in comp.: brahmaviṣayāṇi vākyāṃtarāṇi (S. B. 114). 'r. ing to Brahman'; saṃdihyamānāni vākyāni brahmaparatayā nirṇītāni (S. B. 166) 'have been proved t. r to Brahman.' -v. t. Ex. by dṛś 1 P, nirūp 10, pracch 6 P, c. (arpayati) prati-pad c.; nirdiś 6 P; 'I r. you to the sage about it' tadvi-ṣaye munimeva pṛccha; 'r. the word to the dictionary' kośe taṃ śabdaṃ nirūpaya; 'the matter must be r. -ed to the judge for opinion' ayamarthaḥ abhiprāyārthaṃ prāḍ-vivākāya nivedanīyaḥ-pratipādanīyaḥnirdeṣṭavyaḥ.
     (2) āruh c.; āsaṃj c.; saṃbaṃdh 9 P.
     -ee, s. pramāṇapuruṣaḥ madhyastha nirṇetṛ m.
     -ence, s. arpaṇaṃ nivedanaṃ nirdeśaḥ &c.
     (2) uddeśaḥ saṃbaṃdhaḥ anuṣaṃgaḥ apekṣā āśrayaḥ viṣayaḥ saṃparkaḥ anvayaḥ anusaṃdhānaṃ; 'a r. is here made to a mythological story' atra purāvṛttakathā anusaṃdheyā (Mallinatha on K. 1. 21); oft. ex. by ālokanaṃ ālocanaṃ; 'on a r. to the book again' punaḥ pustakaṃ ālokya &c.; bhavannirdiṣṭasthalaṃ punarālocya &c; 'in or with r to' adhikṛtya uddiśya āśritya apekṣya apekṣayāsaṃbaṃdhena-viṣaye in comp.

Refine, v. t. vi- śudh c., vimalīkṛ 8 U, pra- mṛj 2 P.
     (2) saṃskṛ pariṣkṛ upaskṛ vinī 1 U. -v. i. śudh 4 P, vimalī bhū 1 P
     -ed, a. vi- śuddha śodhita hṛtamala; 'r. gold' pramṛṣṭaṃ-saṃskāraśuddhaṃ-hema
     (2) saṃskṛta saṃskāravat pariṣkṛta prabuddha; vinīta śiṣṭa sabhya.
     (3) ati- sūkṣma.
     -ment, s. śodhanaṃ vi- śuddhi f., śuddhatā pramārjanaṃ.
     (2) saṃskāraḥ pariṣkāraḥ śiṣṭatā saujanyaṃ cittaprabodhaḥ śuddhiḥ; 'r of manners' vinayaḥ ācārasaujanyaṃ sabhyācāratvaṃ; 'a man of r.' śiṣṭācāraḥ vinītaḥ.
     (3) ati- sūkṣmatā
     -er, s. saṃ- śodhakaḥ śodhayitṛ m., malahārin m.

Refit, v. t. See Repair.

Reflect, v. i. ciṃt 10, dhyai 1 P. vicar c., vigaṇ 10, bhū c. tark 10, vimṛś 6 P, ālocparyāloc 10.
     (2) (On) ā-adhi-kṣip 6 P, niṃd 1 P. ava-jñā 9 U; See Censure. -v. t. pratikṣip parā-pratyāvṛt c., pratibiṃbayati (D.); 'a lake r. ing stars' tārāpratibiṃbaṃ saraḥ; 'this action r. s great credit on you' idaṃ te caritaṃ atīva praśasyaṃ.
     -ed, a. pratibiṃbita parāvartita saṃkrāṃta prati-phalita; 'to be r.' murcch 1 P, saṃkram 1 U, 4 P, parāvṛt 1 A, pratiphal 1 P; harmyeṣu mūrcchaṃti na caṃdrapādāḥ (R. XVI. 18); maṇikuṭṭimasaṃkrāṃtapratibiṃbatayā. (Ka. 9.)
     -ing, a. parāvartanakārin parāvartin.
     (2) ciṃtā-dhyāna-śīla vicāraśīla.
     -ion, s. ciṃtā; vicāraḥ vi-marśaḥ bhāvanā dhyānaṃ.
     (2) ā-adhi-kṣepaḥ ākṣāraṇaṃ.
     (3) parāvartanaṃ pratikṣepaḥ saṃkrāṃti f.
     (4) pratibiṃbaḥ-baṃ praticchāyā pratiphalaṃ; chāyā prati-māpratimūrti f. -rūpaṃ
     -or, s. ādarśaḥ darpaṇaḥ-ṇaṃ pratikṣepakaḥ parāvartakaḥ.
     (2) vicārakaḥ.
     -Re-
     -flexible, a. parāvartanīya.
     -Reflexive, a. pūrvasaṃbaṃdhin; 'a r. verb' karmakartṛvācyaṃ.
     -ly, adv. karmakartari.

Refluent, a. parāvartin.
     -Reflux, Reflu-
     -ence, s. parāvartaḥ pratisyaṃdaḥ.

Reform, v. t. doṣaṃ apanī 1 P or khaṃḍ 10 or apākṛ 8 U or nivṛt c.; pāpāt nivṛt c. or viram c.; durmatiṃ naś c., (of persons).
     (2) śudh c., pari-vi-saṃ-- samāpratisamā-dhā 3 U, pratikṛ.
     (3) punaḥ kṛ of kḷp c. or vi-dhā. -v. i. pāpāt ni-parā-vṛt 1 A or viram 1 P, pāpamārgaṃ tyaj 1 P. -s.,
     -ation, s. pāpa-doṣa-nivṛtti f. -tyāgaḥ doṣacchedaḥ- khaṃḍanaṃ-śodhanaṃ-samādhānaṃ; pāpapratikāraḥ saṃśodhanaṃ parivartanaṃ; (religious) dharmaparivartanaṃ krāṃti f.
     -atory, s. śodhanālayaḥ
     -ed, a. nivṛtta or tyakta-pāpa or doṣa virata-hṛtadoṣa saṃśodhita.
     -er, s. nivartakaḥ saṃśodhakaḥ doṣa-pāpa-cchid m.
     (2) dharmapravartakaḥ.

Refract, v. t. parāvṛt c., vakrīkṛ 8 U; 'to be r. -ed' vakrībhū 1 P, parāvṛt 1 A.
     -ion, s. vakrībhavanaṃ-karaṇaṃ parāvartanaṃ vakrībhāvaḥ.
     -Refractory, a. vipratīpa avidheya avi-neya avaśya anivārya śāsanalaṃghin; See Perverse; 'do not show a r. spirit towards thy husband' bhartuḥ pratīpaṃ mā sma gamaḥ (S. 4); 'to be r.' pratīpāyate (D.).
     -iness, s. pratīpatā vakratā duḥśīlaṃ vakrabhāvaḥ avidheyatā.

Refragable, a. chedya khaṃḍanīya bhedya.

Refrain, v. t. ni-saṃ-yam 1 P, nigrah 9 P. nivṛ 5 U or c, saṃhṛ 1 P; See Control. -v. i. nivṛt 1 A, viram 1 P, (with abl.); parihṛ I P, vi- vṛj 10, tyaj 1 P; See Abstain, Cease, Forbear. -s. dhruvakaḥ anupadaṃ.

Refrangible, a. parāvartanīya.

Refresh, v. t. samā-pratyā-ā-śvas c., ānaṃd c., jīv c., ā-pra-hlād c., sukhayati (D.).
     (2) navīkṛ 8 U, (ete vayaṃ punarnavīkṛtāḥ smaḥ S. 5.); śramaṃ apahṛ 1 P or chid 7 P or apanī 1 P, viśram c.; balaṃ-sattvaṃ vṛdh c., āpyai c.
     (3) nirvā c. (vāpayati) śītalayati (D.), śītalīkṛ; See Cool, -ed, a. hṛta or gata-klama or śrama viśrāṃta āpyāyita āśvāsita navīkṛta chinnaśrama.
     -ing, a. āhlādana (nī f.), klama-śrama-vinodin ānaṃda-sukha-prada śramaklama-cchid śramāpaha klāṃtihara.
     -ment, s. āhlādanaṃ śrama or klama-apahāraḥ or vinodanaṃ āśvāsanaṃ śrama-klāṃti-cchedaḥ viśrāṃti f., viśrāmaḥ.
     (2) abhyavahāraḥ laghvāhāraḥ upāhāraḥ; 'morning r.' prātarāśaḥ kalyavartaḥ.

Refrigerate, v. t. tāpaṃ-dāhaṃ-hṛ 1 P or naś c. or chid 7 P, nirvā c. (vāpayati) śītalīkṛ 8 U; See Cool. -ion, s. tāpa-dāhacchedaḥ nirvāpaṇaṃ.
     -Refrigerant, a. nirvāpaka tāpa-dāha-hara. -s. uṣṇanirvāpaṇaṃ tāpaśamanaṃ.

Refuge, s. āśrayaḥ saṃśrayaḥ śaraṇaṃ gati f.; (person) śaraṇyaḥ āśrayabhūtaḥ pālakaḥ rakṣakaḥ trātṛ m.
     (2) upāyaḥ pra- yukti f., gatiḥ sādhanaṃ; 'giving r.' śaraṇyaḥ &c; 'take r. with' śaraṇaṃ yā 2 P or gam 1 P or prapad 4 A, upā-ā-saṃ-śri 1 U, avalaṃb 1 A, śaraṇārthaṃ gam &c; 'seeking r.' śaraṇārthin; 'come for r.' śaraṇaṃ prapannaḥ śaraṇāgata; 'having only one r.' ananyagatika.
     -Refugee, s. śaraṇaṃ prapanna śaraṇāgataḥ śaraṇārthin m. āśritaḥ avalaṃbitaḥ.

Refulgent, a. dedīpyamāna vibhrājamāna bhāsvat ujjvala atitejasvin pradyotamāna; See Bright. -Refulgence, s. atiprabhātejas n., aujjvalyaṃ.

Refund, v. t. pratidā 3 U, prati-ṛ c. (arpayati.)

Refuse, v. t. pratyā-khyā 2 P, ni-prati-ṣidh 1 P, pratyācakṣ 2 A, nirākṛ 8 U, pratyādiś 6 P, nir-apa-as 4 U, vi-prati-han 2 P, na saṃman 4 A or grah 9 U or aṃgīkṛ or pratīṣ 6 P, avadhīr 10; 'pray, do not r. my request' nārhasi me praṇayaṃ vihaṃtuṃ (R. II. 58).
     (2) (Followed by inf.) Ex. by a sentence with vac vad &c. (Say, q. v.). -s. ucchiṣṭaṃ avaśiṣṭaṃ ava-śeṣaḥ śeṣaḥ-ṣaṃ; asāraḥ malaṃ. -a. ucchiṣṭa asāra avaśiṣṭa.

Refute, v. t. nirākṛ 8 U, niras 4 U, pratikṣip 6 P, khaṃḍ 10, bādh 1 A, adharīkṛ pratyā-khyā 2 P, pratyādiś 6 P, apavad 1 U, nirdhū 5, 9 U, 6 P.
     -ation, s. nirāsaḥ nirasanaṃ khaṃḍanaṃ nirākaraṇaṃ pratikṣepaḥ patyākhyānaṃ.

Regain, v. t. punaḥ labh 1 A or prāp 5 P, pratipad 4 P; See Recover.

Regal, a. rājakīya rājārha rājocita.

Regale, v. t. saṃtṛp c., saṃtuṣ c., āhlād c., ānaṃd c.
     (2) āśvas c., āpyai c., saṃvṛdh c.; See Refresh, 'r. oneself' uttamānnena saṃtuṣ 4 P or saṃtṛp 4 P or ātmānaṃ saṃtuṣ c., utsavaṃ kṛ 8 U.

Regalia, s. rājacihnāni-lakṣaṇāni-liṃgāni rājopacāraḥ.

Regard, v. t. ādṛ 6 A, prati-ava-īkṣ 1 A, saṃman c. pūj 10, ni- sev 1 A.
     (2) īkṣ dṛś 1 P, ā-ava-lok 1 A, 10, ā- lakṣ 10; See Look. 3 man 4 A, vi- gaṇ 10.
     (4) ava-dhā 3 U, avekṣ sāvadhāna- a. bhū vigaṇ ādṛ.
     (5) sev pā c. (pālayati) anu-ṣṭhā 1 P; See Observe. 6 uddiś 6 P, apekṣ; saṃbaṃdh 9 P. -s. ādaraḥ saṃmānaḥ pūjā avekṣā.
     (2) avadhānaṃ manoyogaḥ avekṣā.
     (3) dṛṣṭi f., īkṣaṇaṃ; See Look. 4 snehaḥ praṇayaḥ anurāgaḥ prīti f.
     (5) vicāraḥ avekṣā apekṣā anusaṃdhānaṃ gaṇanā uddeśaḥ saṃbaṃdhaḥ anvayaḥ; viṣayaḥ; 'having r. to the result' phalāpekṣayā; 'with r. to' uddiśya adhikṛtya aṃtareṇa apekṣya (with acc.); apekṣayā viṣaye gata- a. in comp.; 'a scandal with r. to Mālavikā.' mālavikāgataṃ kaulīnaṃ (M. 3); bhartṛgatā-viṣayāciṃtā &c.
     -ful, a. ave(pe)kṣaka avahita sāvadhāna sāpekṣa.
     -fully, adv. sāpekṣaṃ sāvadhānaṃ.
     -ing, a. sāpekṣa saṃbaṃdhin gataviṣaya- in comp.; See (s.).
     -less, a. nirapekṣa anapekṣa udāsīna virakta anutsuka in comp. gen.; oft. by anādṛtya anavekṣya agaṇayitvā.
     -lessly, adv. nirapekṣaṃ upekṣayā.
     -lessness, s. anapekṣā upekṣā.

Regatta, s. naukākrīḍā.

Regenerate, v. t. punar jan c. (janayati) or jīv c. or ud-dhṛ 1 P, 10, or utthā c. (utthāpayati). -a.,
     -ed, a. punarjāta punarbhava punarjanman punarujjīvita.
     -ion, s. punarujjīvanaṃ punarutpatti f., punarjanman n.: utthāpanaṃ uddhāraḥ.

Regent, s. pālaḥ in comp.; śāsakaḥ adhipatiḥ śāstṛ m. 'r. s of the eight quarters' aṣṭa dikpālāḥ.
     (2) śūnyapālaḥ; rājapratinidhiḥ.
     -Regency, s. śāsanaṃ.
     (2) rājapratinidhimaṃḍalaṃ.

Regicide, s. rājavadhaḥ-hatyā-hiṃsā-ghātaḥ.
     (2) (Person) rājahan m., rājaghātakaḥ rājaghaḥ.

Regime, s. See Government.

Regimen, s. annapānavidhiḥ pathyāpathyaniyamaḥ. 'one observing r.' pathyāśin.

Regiment, s. sainyadalaṃ-gulmaṃ-gaṇaḥ-vyūhaḥ;

Regimentals, s. sainikaveṣaḥ.

[Page 386]

Region, s. pra- deśaḥ lokaḥ bhuvanaṃ; viṣayaḥ rāṣṭraṃ cakraṃ maṃḍalaṃ; (of the sky) viś f., kāṣṭhā āśā; See Direction; 'r. of the heart' hṛdayadeśaḥ; nāḍīcakraṃ &c.

Register, s. lekhyaṃ lekhaḥ patrikā paṃjikā; gaṇanāpatraṃ -v. t. patrikāyāṃ likh 6 P or niviś c.
     -Registrar, s. lekhakaḥ paṃjikādhikṛtaḥ.
     -Registry, Registration, s. nāmalikhanaṃ patrikāyāṃ niveśanaṃ or āropaṇaṃ.
     (2) likhanasthānaṃ.

Regnant, a. śāsaka adhikārin rājyādhikārin.

Regorge, v. t. udvam 1 P. ud-gṝ 6 P, niḥ sṛ c.,

Regress, s. pratīpagati f, parāvartanaṃ -v. i. parāvṛt 1 A., pratyāvṛt.
     -ion, s. pratīpagamanaṃ pratyāvartanaṃ.

Regret, v. t. anuśuc 1 P. anutap 4 A; See Lament; 'he died r. ed by all' mṛtaḥ sarvairanuśocitaśca; na vāpyanuśocitā (U. 3) 'nor was she (her absence) r. ed.;' oft. ex. by duḥkhita a. or duḥkhaṃ 'I r. I cannot go with you' tyayā saha gaṃtumasamarthosmīti duḥkhitohaṃ.
     2 Repent, q. v. -s. duḥkhaṃ anuśokaḥ anutāpaḥ khedaḥ manastāpaḥ udvegaḥ; See Grief. -ful, a. duḥkhita duḥkhākula anutapta anuśokārta udvigna khinna sotkaṃṭha.

Regular, a. niyata niyamānusārin naiyamikavaidhika- (kī f.), vidhyanurūpa sūtra-vidhi-anusārin; 'not at r. hours' aniyatavelaṃ (S. 2)
     (2) anupūrva anukramāgata yathākrama kramānugata anuloma kramānusārin.
     (3) niyatakālikaḥ (kī f.) niyatavela
     (4) vya- (-vyā) vahārika-ācārika- (kī f.), nitya yathāmārga yathārīti.
     (4) (Of persons) niyamānusārin niyamaniṣṭha-para-śīla vidhiniyama-anuvartin; vyavasthita atyaktakrama avyabhicārin niyatavṛtti.
     -ity, s. niyatatvaṃ vidhyanusāraḥ niyamaḥ sūtrānusāraḥ neyamikatvaṃ.
     (2) paryāyaḥ anukramaḥ paripāṭiṭī f., vyavasthā paraṃparā ānupūrvyaṃ ānulomyaṃ; See Order. 3 vidhi-niyama-niṣṭhā niyamānusāritvaṃ vidhyanuvartanaṃ kramātyāgaḥ vyava-sthiti f., vidhi-niyama-paratā.
     (4) (Of arrangement) viracanaṃ-nā vyūhaḥ-hanaṃ vinyāsaḥ.
     -ly, adv. yathā-anu-kramaṃ anupūrvaśaḥ ānupūrvyeṇa anulomaṃ ānulomyena kramaśaḥ krameṇa paryāyeṇa.
     (2) yathāvidhi vidhivat vidhitaḥ yathāniyamaṃ yathāsūtraṃ vidhipūrvakaṃ vidhi-ni-yama-anusāreṇa.
     (3) nityaṃ anujjhitakramaṃ niyatakrameṇa niyatavelāyāṃ.

Regulate v. t. saṃ- vi-dhā 3 U, parikḷp C., krameṇa vinyas 4 U, virac 10, vyava-sthā C. (sthāpayati).
     (2) vi-niyam 1 P. vi-dhā; anuśās 2 P, ni- yaṃtr 10; See Rule,
     Control; ye dve kālaṃ vidhattaḥ (S. I) 'who r. time.'
     (3) yathāvidhi vyava-sthā c. or vi-dhā pramāṇaṃ nirūp 10.
     -ion, s. vidhānaṃ vyavasthāpanaṃ yaṃtraṇaṃ śāsanaṃ &c.
     (2) vyavasthā vi- niyamaḥ śāsanaṃ vidhiḥ sthiti f., maryādā kramaḥ
     -or, s. śāsakaḥ saṃvidhātṛ m., vi- niyaṃtā śāstā.

Rehearse, v. t. paṭh 1 P, anuvad 1 P.
     (2) kath 10, varṇ 10; See Narrate. 3 prayogāt pūrvaṃ abhinī 1 P or nad 10.
     -al, s. paṭhanaṃ anuvādaḥ; kathanaṃ ākhyānaṃ pūrvaprayogaḥ pūrvābhinayaḥ.

Reign, v. i. pra- śās 2 P, rājyaṃ-mahīṃ &c. śās or av 1 P or bhuj 7 U.
     2 Prevail, q. v. -s. śāsanaṃ rājyapālanaṃ ādhipatyaṃ adhikāraḥ; better by (v.) with loc. abs.; 'during Rama's r.' rāme mahīṃ śāsati; 'after a r. of 12 years' dvādaśābdān bhuktakṣitau tasmin.
     (2) rājyaśāsanakālaḥ rājyakālaḥ.
     -ing, a. rājapadārūḍha śāsat rājyādhikārin.

Reimburse, v. t. pratidā 3 U, niṣkṛ U, apākṛ pūr 10, śudh c.

Rein, s. abhīśuḥ-ṣuḥ -pragrahaḥ raśmiḥ; 'by drawing in the r. s' raśmisaṃyamanāt (S. 1); 'give the r. s to' vaśaṃ yā 2 P; āyattībhū 1 P, adhīna- a. bhū; 'r.
     s of government' rājyasūtrāṇi. -v. t. ni-saṃ-yam 1 P, ni-pra-grah 9 P; See Control; 'r. in the horses' pragṛhyaṃtāṃ vājinaḥ (S. 1).

Reins, s. kaṭi-ṭī f., kaṭi-śroṇī-deśaḥ.
     (2) vṛkkau.

Reinforce, v. t.
     Recruit. q. v.
     -ment, s. sainyaṃ senāsāmagrī.

Reinstate, v. t. prati-ṣṭhā c. (-ṣṭhāpayati) punaḥ sthā c. or niyuj 7 A, 10.
     -ment, s. pratiṣṭhāpanaṃ punarniyogaḥ punaḥsthāpanaṃ.

Reiterate, v. t.
     Repeat, q. v. 2 punaḥ punaḥ kṛ 8 U.
     -ed, a. punaḥ punarukta; paunaḥpunika (kī f.).
     -ion, s. punarvacanaṃ āmreḍanaṃ punarukti f., paunaḥpunyaṃ.

Reject, v. t. avadhīr 10, nirākṛ 8 U, pratyā-khyā 2 P, vi-han 2 P, pratyācakṣ 2 A; pratyādiś 6 P, nir-apa-as 4 U, nirdhū 5, 9 U, prati-apa-kṣip 6 P, tyaj 1 P; See Refuse, -ion, s. avadhīraṇaṃ-ṇā nirākaraṇam pratyādeśaḥ pratyākhyānaṃ nirasanaṃ.

Rejoice, v. i. prī pass, mud 1 A, ānaṃd 1 P, saṃ-pari-tuṣ 4 P, hṛṣ 4 P, ram 1 A, ullas 1 P; See Delight, 'I r. to see you' prītosmi te darśanāt tvaddarśanena muditosmi; 'this is to be r. ed at' etadabhinaṃdanīyaṃ (S. 5). -v. t. Causal of roots above.
     -ing, a. ānaṃdada harṣāvaha harṣakara (rī f.).
     (2) prīyamāṇa mudita hṛṣṭa. -s. ānaṃdaḥ harṣaḥ pramodaḥ utsavaḥ.

Rejoin, v. See Answer.
     -Rejoinder, s. prativacanaṃ uttaraṃ pratyukti f.

Rejuvenate, v. t. balaṃ-sattvaṃ-vṛdh c., ā-pyai c.

Relapse, v. i. punaḥ pat 1 P or āgam 1 P or prāp 5 P; oft ex. by punaḥ with other words; 'r. -ed into a feverish state' jvareṇa punarabhyabhūyata punaḥ jvarāturo babhūva; 'r. ed into vice' punardurmārgaṃ gaṃtuṃ pracakrame satpathāt bhraṣṭaḥ sanmārgaṃ atyajat; 'r. ed into his natural joviality' sahajāmānaṃdavṛttiṃ pratyapadyata. -s. punaḥpatanaṃ āvṛtti f., pratyāgamanaṃ pūrvāvasthāprāpti f.

Relate, v. i. (To) uddiś 6 P, apekṣ 1 A, anuṣaṃj-saṃbaṃdh pass.; by deriv. in īya or viṣaya in comp.; 'r. ing to Sastras' śāstrīya śāstraviṣaya; 'news r. ing to the king's murder' rājaghāta viṣayakaḥ-saṃbaddhaḥvṛttāṃtaḥ; See Refer. -v. t. kath 10, ā-khyā 2 P, varṇ 10, śaṃs 1 P, cakṣ 2 A, ā-ni-vid c.; See Tell,
     -ed, a. kathita khyāta varṇita &c.
     (2) saṃ-anu-baddha anuṣakta anvita saṃsakta saṃpṛkta saṃbaṃdhin saṃparkin in comp.
     (3) saṃbaṃdhin sajāti sajātīya eka-sa-gotra sakulya gotraja ekaśarīrānvaya.
     -er, s. ākhyāyakaḥ kathayitṛ m.
     -ing, a. (To) saṃbaṃdhin viṣaya in comp.; See Refer.
     -ion, s. saṃbaṃdhaḥ anvayaḥ saṃdarbhaḥ saṃsargaḥ saṃparkaḥ anuṣaṃgaḥ bhāvaḥ; 'mutual r.' vyatiṣaṃgaḥ anyonyasaṃbaṃdhaḥ ākāṃkṣā (between a word and its meaning); 'intimate r.' samavāya-nitya-saṃbaṃdhaḥ; 'the r. of the container and the thing contained' ādhārādheyabhāvaḥ.
     (2) baṃdhutā jñātibhāvaḥ śarīrasaṃbaṃdhaḥ śarīrānvayaḥ sajātitvaṃ sagotratā sapiṃḍatā.
     (3) baṃdhuḥ bāṃdhavaḥ jñātiḥ gotrajaḥ sagotrajaḥ sakulyaḥ saṃbaṃdhī sapiṃḍaḥ (to the 7th degrees), samānodakaḥ (8th to 14th degree); sanābhiḥ sodaryaḥ samānodaraḥ (by blood.); 'r. s collectively' bāṃdhavagaṇaḥ-janaḥ -baṃdhujñāti-vargaḥ.
     (4) ā-upā-khyānaṃ varṇanaṃ kathanaṃ nirūpaṇaṃ kīrtanaṃ.
     -ionship, s. baṃdhutā sanābhitā jñātibhāvaḥ saṃbaṃdhaḥ; 'near r.' pratyāsannatā; 'distant r.' vyavahitatā.
     -ive, s. sagotraḥ sakulyaḥ bāṃdhavaḥ baṃdhuḥ jñātiḥ; See Relation. -a. sāpekṣa avivikta anyasāpekṣa akevala; 'r. importance' tāratamyaṃ.
     (2) anyonyānvita.
     (3) saṃbaṃdhin viṣayaka in comp.: anuviddha anuṣakta saṃbaddha sānvaya uddiṣṭa.
     (4) saṃbaṃdhavācin.
     -ively, adv. anyāpekṣayā anyasāpekṣaṃ apekṣya; See Comparative.

Relax, v. t. śithilīkṛ 8 U, śithilayati (D.), śrath-śraṃth 1, 9 P., 10, vi- sraṃs c., vigal c.
     (2) muc 6 P, or c., visṛj 6 P.
     (3) śithilīkṛ pra-śam c. (śamayati) nyūnīkṛ laghūkṛ maṃdīkṛ (maṃdīcakāra maraṇavyavasāyabuddhiṃ K. iv. 45); 'r. ing their efforts' śithilitaprayatnāḥ.
     (4) ud-graṃth 9 P, visaṃ-dhā 3 U; 'r. the bowels' viric 7 P or c.; See Purge; 'r. the mind' manaḥ vinud c., or viśram c. -v. i. śithilībhū 1 P. ślath 1 P, śrath 1 A, sraṃs 1 A, śithilāyatemaṃdāyate (D.).
     (2) pra-upa-śam 4 P, nyūnī-bhū.
     -ation, s. śaithilyaṃ visraṃsaḥ praśrathaḥ mukti f.
     (2) pra-upa-śamaḥ-śāṃti f., nyūnībhāvaḥ
     (3) vinodaḥ viśrāmaḥ udyogavirati f. -nivṛtti f. śaithilyaṃ.
     -ed, a. śithilita śithila pra- ślatha mukta srasta vigalita; 'having r. his hold' mukta or śithilita-grahaḥ or hastaḥ.

Relay, s. viśrāmadāyī javāśvagaṇaḥ or sevakagaṇaḥ.

Release, v. t. mokṣ 10, muc 6 P or c., vi-nir-- uddhṛ 1 P, nistṝ c., visṛj 6 P; See Free, -s. vi-mukti f., mokṣaḥ mocanaṃ uddhāraḥ nistāraḥ
     -er, s. mocakaḥ mokṣakaḥ uddhartṛ m.

Relegate, v. t. vi-vas c.
     (2) c. (arpayati).

Relent, v. i. karuṇāmṛdu-karuṇārdra-mṛducitta -a. bhū 1 P; anukaṃp 1 A, dayārdrībhū karuṇayā dru 1 P; 'his heart r. ed;' tasya mano mārda vamabhajata kaṭhinatāmajahāt; 'being appeased, he r. ed' sacānunīto mṛdutāmagacchat (R. v. 54); kimapi sānukrośaḥ kṛtaḥ (S. 4) 'somewhat r. ed.'
     -less, a. nirdaya niṣkaruṇa niranukrośa krūra kaṭhora kaṭhina-pāṣāṇa-hṛdaya nirghṛṇa; See Cruel,
     -lessly, adv. nirdayaṃ niṣkaruṇaṃ kaṭhoraṃ.

Relevant, a. prāstāvika (kī f.), prastuta prastutānuṣaṃgin prāsaṃgika (kī f.), prastāvasadṛśa (śī f.) -ucita-anurūpa prasaṃgocita.
     -ly, adv. prastāvasadṛśaṃ prāsaṃgikaṃ.
     -Relevance, -cy, s. prastāvaucityaṃ prastāvasaṃgati f., prastutānusāraḥ-anvayaḥ prakaraṇānusāraḥ prāstāvikatvaṃ.

Relic, s. ava-śiṣṭaṃ-śeṣaḥ-ṣaṃ śeṣabhāgaḥ śavaḥ -vaṃ mṛtaśarīraṃ.

Relict, s. See Widow.

Relieve, v. t. (persons) (duḥkhāt &c.) muc 6 P or c., mokṣ 10, uddhṛ 1 P. duḥkhaṃ &c, apanī 1 P or śam c. (śamayati) or parihṛ
     (2) (Pain &c.) pra-śam c., parihṛ dūrīkṛ; laghayati (D.), viśram c., laghūkṛ; See Al-
     -leviate, 'l feel myself to be r. ed' mamātmā viśadaḥ jātaḥ (S. 4), niściṃtohaṃ.
     (3) upakṛ sāhāyyaṃ dā 3 U, anugrah 9 P.
     (4) (Guard &c.) viśram c., niyogāt vi-śrāmaṃ dā.
     -ed, a. uddhṛta mukta śāṃta śamita &c.; 'r. of anxiety' vītaciṃta niściṃta niḥśalya (manaḥ); 'r. of pain' śāṃtaduḥkha.
     -Relief, s. (duḥkhāt) mocanaṃ mokṣaḥ uddhāraḥ śamanaṃ mukti f., apaharaṇaṃ apanayanaṃ parihāraḥ.
     (2) sukhaṃ upa-pra-śamaḥ nirvāpaṇaṃ ciṃtā-praśamaḥ-śāṃti f. svāsthyaṃ nirvṛttiḥ vi-śrāmaḥ niściṃtatā; ekapade eva duḥkhaviśrāmaṃ dadāti (U. 6) 'gives r. to my sorrow'; kartavyāni duḥkhitairduḥkhanirvāpaṇāni (U. 3).
     (3) upakāraḥ sāhāyyaṃ; 'she brought her lovely limbs into r.' pupoṣa lāvaṇyamayān viśeṣān (K. 1. 25).

Religion, s. dharmaḥ.
     2 Piety, q. v.
     -Re-
     -ligious, a. dharmya dharma-deva- in comp.; 'r. rites'; dharmakriyāḥ
     (2) dharmātman puṇyaśīla dharmācārin vratin dharmaniṣṭa dhārmika (kī f.); See Plous, -ly, adv. dhārmikavat īśvarabhaktyā.
     -ness, s. dhārmikatvaṃ dharmaniṣṭhā dharmaparatā.

Relinquish, v. t. tyaj 1 P, ut-vi-sṛj 6 P, 3 P, muc 6 P.
     -ment, s. tyāgaḥ utsargaḥ mocanaṃ; See Abandon, -ment.

Reliquary, s. avaśiṣṭādhāraḥ-bhājanaṃ.

Relish, v. t. svād c., ras 10, surasīkṛ 8 U, svādūkṛ.
     (2) āsvād 1 A.
     (3) abhi- ruc 1 A, abhinaṃd 1 P; See Like, s. rasaḥ ā- svādaḥ-svādanaṃ ruci f.; 'has lost r. for dates' piṃḍakharjūrairudvejita (S. 2).
     (2) abhi- ruciḥ abhilāṣaḥ icchā.
     (3) ava-upa-daṃśaḥ.

Reluctant, a. anicchat vimanas anicchu asaṃtuṣṭa akāma niṣkāma vi-parāṅ-mukha vimata.
     -ly, adv. balāt anicchayā akāmaṃ-mataḥ-mena by (a.), 'he went out r.' anicchannapi nirjagāma.
     -Reluctance, s. anicchā akāmaḥ asaṃtoṣaḥ vaimanasyaṃ vimukhatā aruci f.

Rely, v. i. (On) viśvas 2 P, prati-i 2 P. viśraṃbh 1 A; śraddhā 3 U.
     (2) ā- ava-laṃb 1 A, ā-saṃ-śri 1 U; oft. ex. by āyatta adhīna taṃtra in comp.; 'l r. on you alone' bhavāneva mamāśrayaḥśaraṇaṃ.
     -iance, s. viśvāsaḥ pratyayaḥ viśraṃbhaḥ śraddhā.
     (2) avalaṃbaḥ-banaṃ ā-saṃ-śrayaḥ śaraṇaṃ.
     -ing, a. avalaṃbin āśrita viśvāsin jātapratyaya.

Remain, v. i. ava-sthā 1 A, sthā 1 P, ās 2 A, vṛt 1 A; See Continue. 2 ni- vas 1 P, sthā adhi-ṣṭhā.
     (3) śiṣ pass., ava-pari-ut-- ud-vṛt; 'he r. ed only' in memory (his name only r. ed) smartavyaśeṣaṃ nītaḥ; 'r. ing after what is eaten' bhuktāvaśiṣṭaṃ bhūktaśeṣaṃ (annaṃ); 'those who r. ed alive' hataśeṣāḥ.
     -ing, a. ava- śiṣṭa-śeṣā udvṛtta; 'pass the r. months' śeṣānmāsāngamaya; 'during the r. part of his life' āyuḥśeṣe.
     -Re-
     -mains. s. asthyādiśeṣaḥ asthīni.
     -Remainder, s. ava- śeṣaḥ-ṣaṃ-śiṣṭaṃ udvartaḥ śeṣabhāgaḥ; (in arithmetic) śeṣaṃ aṃtaraṃ; (of men) ex. by anya itara; See Other; 'substracting 4 from 10 the r. is 6' daśasu caturbhirvivarjiteṣu ṣaṭ śeṣaṃ or ṣaḍ avaśiṣyaṃte.

Remand, v. t. punaḥ pra-hi 5 P or āhve 1 P.

Remark, v. t. lakṣ 10, avekṣ 1 A, nirūp 10.
     (2) abhi-dhā 3 U, vac 2 P, vad 1 P; See Observe. -s. ukti f., vacanaṃ abhidhānaṃ vacas n., bhāṣaṇaṃ; (written) likhitaṃ lekhaḥ
     (2) avekṣaṇaṃ nirūpaṇaṃ.
     (3) carcā anuśāsanaṃ.
     -able, a. apūrva adbhuta āścaryabhūta.
     (2) vikhyāta viśruta alokika (kī f.), lokottara prasiddha viśiṣṭa utkṛṣṭa smaraṇārha viśeṣa in comp.
     -ably, adv. sātiśayaṃ viśeṣeṇa viśeṣataḥ udbhutaṃ viśiṣṭaprakāreṇa.

Remarried, a. punarūḍha punarbhū.

Remedy, v. t. pratikṛ 8 U, prativi-dhā 3 U, pratisamā-samā-dhā; parihṛ 1 P; pra-upa-śam c. (śamayati) sādh c., kit desid. (cikitsati-te); upa-car 1 P. -s. auṣadhaṃ; bheṣajaṃ agadaḥ; See Medicine. 2 pratikriyā prati(tī) kāraḥ upaśamaḥ upāyaḥ upacāraḥ pratividhānaṃ upakramaḥ cikitsā pratisamādhānaṃ.
     -iable, a. pratikārya pratividheya cikitsya śakyapratikāra śakyopacāra.
     -ial, a. pratikāraka pratikārin (s.) in comp.; 'a r. measure proves effective' prati-kāravidhānaṃ phalāya kalpate (R. viii. 40.).
     -less, a. apratikārya apratividheya nirupāya apratikāra durupacāra.

Remember, v. t. smṛ 1 P, saṃ-anu- (with gen. when regret is shown), anu-ciṃt 10, anu-budh 1 P, 4 A.
     (2) (Keep in mind) smṛ hṛdaye-citte ni-upa-dhā 3 U, manasi kṛ 8 U, ava-dhṛ 10; 'please, r. these words well' hṛdi enāṃ (bhāratīṃ) upadhātumarhasi (R. viii. 77); 'r. me to your brother' smartavyohaṃ tava bhrātuḥ.
     -Remenbrance, s. smaraṇaṃ smṛti f., anuciṃtanaṃ avadhāraṇaṃ-ṇā.
     (2) smārakaṃ smāraṇaṃ smaraṇavastu abhijñānaṃ; 'r. of love' prītyabhijñānaṃ.
     -er, s. smārakaḥ udbodhakaḥ.

Remind, v. t. smṛ c., anu-saṃ-- ud-pra-anu-budh c.; 'this group of gallants, as if, r. s. me to-day of Pātala' pātālaṃ māmadya saṃsmarayatīva bhujaṃgalokaḥ (Rat. 1), 'Oh I am well r. ed' aye samyaganubodhitosmi (S. 1).
     -er, s. udbodhakaḥ anubodhakaḥ.

Reminiscence, s. smṛti f., smaraṇaṃ; See Memory.

Remiss, a. anavadhāna asāvadhāna pramatta nirapekṣa upekṣaka maṃdādara śithilodyama; 'to be r.' pramad 4 P (with abl.)
     -ly, adv. anavadhānena upekṣayā nirapekṣaṃ pramādena.
     -ness, s. anavadhānaṃ upekṣā nirape(ve)kṣā pramādaḥ śaithilyaṃ.

Remit, v. t. pra-hi 5 P, preṣ c., prati-ṛ c. (arpayati); saṃcar c., saṃkram c.
     (2) śithilīkṛ 8 U, muc 6 P, vi-ut-sṛj 6 P, tyaj 1 P, viram 1 P, nivṛt 1 A, (with abl.).
     (3) kṣam 1 A, nivṛt c., muc avasṛj tyaj.
     (4) pra-upa-śam c., (śamayati) laghūkṛ nyūnīkṛ. -v. i. pra-upa-śam 4 P, śithilībhū 1 P, viram.
     -tance, s. preṣaṇaṃ saṃkrāmaṇam; preṣitadhanasaṃkhyā.
     -tent, a. saṃtata avisargin.
     -ting, a. virata visargin śithilita.
     -Remission, s. śaithilyaṃ pra-upa-śamaḥśāṃti f., virāmaḥ.
     (2) mocanaṃ muktiṃ f., nistāraḥ uddhāraḥ.
     (3) mārjanaṃ kṣamāṃ vicchedaḥ nivṛtti f., utsargaḥ.

Remnant, s. ava- śeṣaḥ-ṣaṃ; See Remainder.

Remonstrate, v. i. (With) nivāraṇārthaṃ upadiś 6 P, nivārayituṃ yat 1 A, pratyādiś pratyā-khyā 2 P; See Dissuade.
     -Remonstrance, s. pratyādeśaḥ prabodhavacanaṃ nivāraṇopadeśaḥ nivartanaṃ.

Remorse, s. anutāpaḥ anuśayaḥ anuśokaḥ paścāttāpaḥ.
     -ful, a. anutapta anuśayārta; See Repentance, &c.
     -less, s. kaṭhina nirdaya; See Cruel.

Remote, a. dūra dūrastha dūravartin asannihita viprakṛṣṭa; See Distant. -ly, adv. dūraṃ viprakṛṣṭaṃ; 'he is r. connected with me' sa mama viprakṛṣṭaḥ baṃdhuḥ.
     -ness, s. viprakarṣaḥ asannikarṣaḥ dūratā.

Remount, s. aśrāṃtaḥ aśvaḥ. v. i. aśvaṃ punar āruh 1 P.

Remove, v. t. sthānāṃtaraṃ nī 1 P or gam c., apa-sṛ c., vi- cal c
     (2) dūrīkṛ 8 U, nirvas c., niṣkas c., apa-niḥ-ut-sṛ c., bāhiṣkṛ; (from office) pra- bhraṃś c., cyu c., See Dismiss, Discharge. (of things) apanī vinud c., apahṛ 1 P, apa-ava-kṛṣ 1 P. apa-apā-nud 6 P or c., apa-vyapa-ūh 1 U. nir-apa-as 4 U, nirākṛ apākṛ ucchid 7 P. vi-naś c., pratikṛ khaṃḍ 10, vi-prati-han 2 P, bhaṃj 7 P, nir-ava-dhū 5, 9 U, 6 P. -v. i. sthānāṃtaraṃ gam 1 P or yā-i- 2 P: apasṛ 1 P, apagam-yā. -s. puruṣaḥ (in geneology) 'separated by one r. from the creator' sraṣṭurekāṃtaraṃ (dvaṃdvaṃ) (S. 7).
     (2) padaṃ padavī kramaḥ.
     (3) apagamaḥ apasaraṇaṃ &c.; See below.
     -al, s. apa-nayanaṃ utsāraṇaṃ dūrīkaraṇaṃ vicālanaṃ sthānāṃtarīkaraṇaṃ.
     (2) apasaraḥ-raṇaṃ apayānaṃ apa-gamaḥ-gamanaṃ sthānāṃtaraṃ sthalabhedaḥ
     (3) nirāsaḥ nirākaraṇaṃ prabhraṃśanaṃ apa-pari-hāraḥ-haraṇaṃ ucchedaḥ vināśaḥ-śanaṃ apanodaḥ apohaḥ prati-ghātaḥ prati (tī) kāraḥ khaṃḍanaṃ bhaṃgaḥ &c.
     -er, s. apanetṛ m., apahartā nāśakaḥ ucchettā; gen. ex. by hāraḥ hārī apahaḥ hā ghnaḥ aṃtakaḥ in comp., also hṛt nud in comp.; 'r. of darkness' tamonut tamohṛt tamaścchid &c.

Remunerate, v. t. mūlyaṃ-vetanaṃ-pratiphala dā 3 U; See Recompense, Reward.
     -ion, s. mūlyaṃ vetanaṃ pratiphalaṃ pāritoṣikaṃ.

Renaissance, s. (vidyāyāḥ) punarujjīvanaṃ.

Rencounter, s. saṃmardaḥ dvaṃdvaṃ saṃghaṭṭaḥ abhighātaḥ; See Battle, Collision.

Rend, v. t. dṝ 9 P or c., bhid 7 P. chid 7 P, vyadh 4 P, viśṝ 9 P: vi-ud-dal c. (dalayati) khaṃḍ 10: See Tear, 'heart-r.ing' hṛdayaspṛś hṛdispṛś hṛdayamarmacchid.
     -er, s. vidārakaḥ bhedakaḥ.
     -ing, s. vidāraṇaṃ bhidā sphuṭanaṃ bhedaḥ bhaṃgaḥ.
     -Rent, a. vidīrṇa sphuṭita bhinna &c. -s. chidraṃ raṃdhraṃ bhedaḥ vidaraḥ sphuṭanaṃ bhidā bhaṃgaḥ.

Render, v. t. prati-dā 3 U, prati-ṛ c. (arpayati) prati-pad c., niryat c.
     (2) dā kṛ 8 U, upakḷp c.
     (3) jan c., utpad c., kṛ; by the causal of roots; 'r. help' sāhāyyaṃ kṛ or dā; 'to r. proud' dṛp c.: 'r. unfriendly' vikṛ c., &c. viraṃj c.
     (4)
     Translate, q. v.

Rendezvous, s. samāgama-saṃketa-sthānaṃ saṃketa gṛhaṃ-sthalaṃ.

Renegade, s. dharmabhraṣṭaḥ patitaḥ pākhaṃḍaḥ svadharma-svapakṣa-tyāgin m.

Renew v. t. navīkṛ 8 U, pratisamā-dhā 3 U, uddhṛ 1 P, pūrvāvasthāṃ nī 1 P or prāp c. or gam c.
     (2) punaḥ kṛ; gen. ex. by punaḥ ārabh 1 A with other words; 'r. s studies' punaḥ adhyayanaṃ prārabhate; 'they r. ed hostilities' punaḥ vairaṃ prārebhire.
     -al s. navīkaraṇaṃ pūrvavatkaraṇaṃ pratisamādhānaṃ uddhāraḥ punaḥ karaṇaṃ punaḥ prāraṃbhaḥ.

Renounce, v. t. na svīkṛ or aṃgīkṛ 8 U, pratyā-khyā 2 P, pratyādiś 6 P, pratyācakṣ 2 A: See Refuse. 2 tyaj 1 P, apās 4 U, vi-ut-sṛj 6 P, 3 P: See Abandon, 'to r. the world' saṃnyas sarvasaṃgaṃ parityaj.
     -Renunciation, s. pra-tyādeśaḥ pratyākhyānaṃ parityāgaḥ utsargaḥ parihāraḥ; 'r. of the world' saṃnyāsaḥ sarvasaṃgaparityāgaḥ.

[Page 390]

Renovate, v. t. navīkṛ 8 U, punaḥ kṛ.
     -ion, s. navīnatā nūtanāvasthā uddhāraḥ See Re-
     -fresh, Renew.

Renown, s. kīrti f., yaśas n., pra vi-khyāti f., viśruti f.
     -ed, a. pra-vi-khyāti f., prathita labdhakīrti prasiddha labdhapratiṣṭha; See Fame, -ous.

Rent, s. karaḥ baliḥ rājasvaṃ. v. t. bhāṭakena dā 3 U: bhaṭ c., bhāṭakena-mūlyadānena-grahra 9 U or sev 1 A or bhukh 7 A.
     -al, s. 'r.-bill' karapatrikā.

Reorganize, v. t. punā vi-rac 10 or paṭ c.

Repair, v. t. navīkṛ 8 U, saṃ-dhā 3 U pratisamāsamā-dhā uddhṛ 1 P, pūrvavatkṛ punaḥ svasthīkṛ susthita a. kṛ.
     (2) (Loss &c.) pūr 10, pramṛj 2 P, niṣkṛ śudh c, pratikṛ saṃ-dhā. -v. i. āśri 1 U, prapad 4 A, gam-vraj 1 P, śaraṇaṃ prapad or gam or 2 P or abhyupa-i 2 P. -s. prati- samādhānaṃ saṃskāraḥ saṃdhānaṃ uddhāraḥ navīkaraṇaṃ pūrvāvasthāprāpaṇaṃ.
     -Reparable, a. pūraṇīya; uddhārya pratisamādheya; 'loss not T.' apūraṇīyā hāniḥ.
     -Reparation, s.
     Repair, q. v.
     (2) kṣati or hāni-pūraṇaṃ or niṣkṛti f., śodhanaṃ pratiphalaṃ.

Repartee, s. kṣipottaraṃ ṣyaṃgokti f., bhaṃgibhāṣaṇaṃ sarasoktiḥ.

Repast, s. bhojanaṃ asnaṃ āhāraḥ aśanaṃ abhyupahāraḥ.

Repatriate, v. t. (nirvāsitaṃ) svadeśaṃ prāpū c.

Repay, v. t. pratidā 3 U, prati-ṛ c. (arpayati) niryat 10, prati-pad c., nivṛt c., pratikṛ 8 U.
     (2) pratiphalaṃ-niṣkṛtiṃ-dā niṣkṛ apākṛ śudh c., apavṛj 10, oft, by prati; 'r. kindness' pratyupakṛ; 'r. an injury' pratyapakṛ vairaṃ sādh c.
     -ment, s. pratidānaṃ pratyarpaṇaṃ niryātanaṃ śodhanaṃ śuddhi f., pratiphalaṃ.

Repeal, v. t. khaṃḍ 10, niras 4 U, vi- lup c., ni-parā-vṛt c., ucchid 7 P. -s. vi- -lopaḥ nivartanaṃ khaṃḍanaṃ nirasanaṃ pracāralopaḥbhaṃgaḥ.
     -er, s. nivartakaḥ vilopakaḥ.

Repeat, v. t. punaḥ vad-gad 1 P, or udīr c. or vyāhṛ 1 P, (Say, q. v.); abhyas 4 U, (a letter) āmreḍayati (D.).
     (2) āvṛt c., punaḥ-muhuḥ-kṛ 8 U or ācar 1 P or anu-ṣṭhā 1 P: 'ten r. ed two times' dvirāvṛttā daśa dvidaśāḥ.
     (3) paṭha 1 P, vyāhṛ anuvad udgṝ 6 P, ā-khyā 2 P, kath 10. udīr.
     -ed, a. punarukta punarbhaṇita punaḥ punaḥ kṛta āvṛtta āvartita; 'with r. exertions' punaḥ punaḥ kṛtaiḥ prayatnaiḥ; 'in r. birth.' parivartini janmani janmani janmani.
     -edly, adv. vāraṃ vāraṃ bhūvo bhūyaḥ punaḥ punaḥ muhurmuhuḥ abhīkṣṇaṃ asakṛt bahuśaḥ anekaśaḥ.
     -Repetition, s. punarukti f., punarvādaḥ punarvacanaṃ-kathanaṃ paunaruktyaṃ; 'made as a r.' punarukta punaruktatāṃ nīta; See Superfluous. 2 paṭhanaṃ samabhivyāhāraḥ anuvādaḥ anulāpaḥ.
     (3) āvṛtti f., āvartanaṃ punaḥ vidhānaṃ-anuṣṭhānaṃ-āvṛttiḥ paunaḥpunyaṃ abhyāsaḥ; āmreḍitaṃ dviruktiḥ (of a word &c.).

Repel, v. t. apās 4 U, prati-vyā-hat 2 P, pratisṛ c, niras pratikṣip 6 P, prativṛ c., apānud 6 P, ni-para-vṛt c., pratyādiś 6 P; See Dispel, Drive. -lent, -ling, a. pratighātin pratikāraka apānodin. -s. prati- (-tī) kāraḥ pratighātaḥ pratighāraṇaṃ.

Repent, v. t. anu-paścāt-tap 4 A, anuśī 2 A, anuśuc 1 P, anutāpaṃ vah-vraj-gam 1 P, paścāt pīḍ-khid pass.
     -ance, s. anu-paścāt-tāpaḥ anuśayaḥ anuśokaḥ paścātkhedaḥ manastāpaḥ vipratīsāraḥ pāpa-duṣkṛta-khedaḥ
     -ant, a. sānuśaya sānutāpa saṃjātānutāpa anuśayavidhura-pīḍita anutapta jātānuśaya jātakheda anutāpārta.

Repercussion, s. pratidhātaḥ pratipatanaṃ.

Repertory, s. See Treasury.

Repine, v. i. vyath 1 A, śuc 1 P, avasad 1 P, khid-pīḍ-ḍu-saṃtap -pass.; See Fret.
     -ing, s. manastāpaḥ manovyathā śokaḥ.

Replace, v. t. (sthāne) putaḥ ā-ni-dhā 3 U or niviś c. or nyas 4 U or sthā c. (sthāpayati); pūr 10, sthāne niviś c., prati-nidhiṃ dā 3 U; 'one servant was r. ed by two' kiṃkarasthāne kiṃkaradvayaṃ niveśitaṃ; See Substitute.

Replenish, v. t. (punaḥ) saṃpūr 10 or upa-kḷp c.

Replete, s. saṃ-pari-pūrṇa saṃ-ā-kīrṇa pari-pūrita ā-ni-cita āḍhya maya (yī f.) in comp.
     -ion, s. pūrṇatā paryāpti f.; pari- pūrti f.

Replica, s. pratikṛti f.

Reply, s. uttaraṃ prati-vacanaṃ-vākyaṃ-vāc f.- ukti f.
     (2) uttarapakṣaḥ prativādaḥ; 'leave no room for r.' niruttarīkṛ 8 U. -v. i. 3 U with (s.), uttaraṃ prati-pad 4 A, prativac 2 P, prativad 1 P. bhāṣ 1 A.
     2 Echo, q. v.
     -Replicant, s. uttaravādin m., prativādī

Report, v. t. ā-ni-vid c., ā-khyā 2 P or c. (khyāpayati) vijñā c. (jñāpayati) budh c., (vṛttāṃtaṃ likh) 6 P, śru c.; 'he is r. ed to be dead' sa mṛta iti śrūyate iti janaśrutiḥ-pravādaḥ. -s. ni-ā-vedanaṃ vijñāpanā vijñapti f.; kathanaṃ; 'written r.' āvedanapatraṃ vijñaptilekhaḥ
     (2) khyāti f., viśruti f., kīrti f.; 'evil or bad r,' kaulīnaṃ akīrtiḥ.
     (3) vārtā vṛttāṃtaḥ pravādaḥ jana-loka-vādaḥ-pravādaḥ-śrutiḥ-vārtā upaśruti janaravaḥ; kiṃvadaṃtī; 'there goes a r.' iti janapravādaḥ &c. śrūyate iti pradādaḥ.
     (4) dhvaniḥ nādaḥ śabdaḥ; See Noise. -er, s. vṛttāṃtanivedin m.

Repose, v. i. viśram 4 P, saṃviś 6 P, śī 2 A.
     (2) viśvas 2 P, prati-i 2 P.
     (3) ā-ava-laṃb 1 A, ā-saṃ-śri 1 U; 'r. ing confidence' viśvāptapratipanna saviśvāsaṃ sthita. -v. t. viśram c., maṃviś c.
     (2) nikṣip 6 P, sthā c. (sthāpayati) ni-ā-dhā 3 U. -s. viśrā (śra) maḥ viśrāṃti f., virāmaḥ upa-pra-śamaḥ pra-śāṃti f., śramacchedaḥ-nivṛtti f., nirvṛto f.

Reposit, v. t. ni-ā-dhā 3 U, nyas 4 P, rakṣ 1 P.
     -ory, s. nidhiḥ āgāraṃ nidhānaṃ pātraṃ bhājanaṃ āśrayaḥ āśayaḥ ādhāraḥ koṣṭhaḥ rakṣaṇasthānaṃ.

Reprehend, v. t. bharts 10 A, paruṣaṃ niṃd 1 P, or upālabh 1 A; See Censure.
     Reprehensible, a. niṃdya upālabhya garhita garhaṇīya dvaṣaṇīya.
     -Reprehension, s. niṃdā garhā bhartsanaṃ-nā dvaṣaṇaṃ upālaṃbhaḥ.

Represent, v. t. varṇ 10, vi-vṛ 5 U, nirūp 10; oft. ex. by sthā c.; 'r. even vices as virtues' doṣanapi guṇapakṣabhadhyāropayaṃti guṇapakṣe sthāpayaṃti (Ka. 108); 'r. in writing' abhi- likh 6 P, lekhye niviś c. or āruh c.
     (2) pra- dṛś c., sūc 10, āviṣkṛ 8 U, nirūp
     (3) ni-ā-vid c., vi-jñā c. (jñāpayati); See Inform. 4 bhūmausthāne-sthā 1 P, or vṛt 1 A; pratinidhiḥ bhū; 'you r. the queen' bhavān rājñīsthāne vartate rājñīpratinithiḥ
     (5) rūpaṃ-veṣaṃ-grahra 9 U or dhṛ 1 P, 10; See Personate; (a play &c.) prayuj 10, 'have not seen it r. ed' na prayogato dṛṣṭaṃ (Rat. 1); nāṭakaṃ pra-yogeṇādhikriyatāṃ (S. 1) 'let it be r. ed on the stage'; 'r. a character' bhūmikāyāṃ vṛt; 'Urvasī r. ing Lakshmi' uṣaśī lakṣmībhūmikāyāṃ vartamānā (V. 3).
     -ation, s. varṇanaṃ nivedanaṃ vijñāpanā pradarśanaṃ nirūpaṇaṃ vijñāpti f.
     (2) prayogaḥ abhinayaḥ
     (3) pratikṛti f., pratirūpaṃ ālekhyaṃ praticchaṃdaḥ pratinā pratimūrti f.; See Picture. -ative, s. pratinidhiḥ pratibhūḥ pratipuruṣaḥ. -a. prati-nidhībhūta ādarśabhūta.

Repress, v. t. prati-ni-rudh 7 U, saṃ-ni-yam 1 P, niyaṃtr 10, ni-grahra 9 P, praśam c.; See Check. -ion, s. nirodhaḥ niyamaḥ nigrahaḥ niyaṃtraṇaṃ.
     -ive, a. nirodhin nigrahakārin.

Reprieve, s. viśrāmaḥ virati f.
     (2) daṃḍavyākṣepaḥvilaṃbaḥ. -v. t. daṃḍaṃ vyākṣip 6 P or vi-laṃb c., vyavahāradarśanaṃ vyakṣip.

Reprimand, v. t. niṃda 1 P, bhartsa 10 A, upālabh 1 A, vācā daṃhra 10, ava-adhi-kṣip 6 P. -s. niṃdā bhartsanā-naṃ upālaṃbhaḥ vāgdaṃḍhaḥ vāktāḍanaṃ; See Censure.

Reprisal, s. pratyapaharaṇaṃ pratipīḍanaṃ.

Reproach, v. t. (paruṣaṃ) niṃd 1 P, garha 1, 10 A, upālabh 1 A, ākuś I P, apa-pari-vad 1 A, nir-bharts 10 A, ā-adhikṣip 6 P, duṣ c. (dūṣayati) kuts 10; sāvajñaṃ niṃd tira-skṛ 8 U, dhikkṛ avaman 4 A. -s. dhikkāraḥ niṃdā garhā tiraskāraḥ ā-bhradhikṣepaḥ pari (rī) vādaḥ upālaṃbhaḥ ākrośaḥ bhartsanaṃ-nā paruṣokti f., vākpāruṣya duruktaṃ ghāgdaṃḍhaḥ niṃdā-bhartmanā-vākyaṃ.
     (2) dūṣaṇaṃ kalaṃkaḥ a-apa-kīrti f., lajjāspadaṃ.
     -ful, a. niṃdāgarbha; niṃdātmaka parivādaka; better by (s.) in comp.; 'r. words' niṃdāvacanāni.
     (2) garhita niṃya garhaṇīya lajjāprada
     -fully, adv. sādhikṣepaṃ sopālabhaṃ.

Reprobate, v. t. dhikkṛ 8 U, nyakkṛ duv c., (dūṣayati) garhra 1, 10 A: See Reproach. -a., s. durvṛtta durācāra pāpa-khaṃḍita-vṛtta duṣṭa pāpātmac duḥśīla durātman; (of acts) duṣṭa niṃdya garhya.
     -ion, s. garhā garhaṇaṃ ati-duṣṭatā.

Reproduce, v. t. punaḥ kṛ 8 U or utpad c. or jan c.; 'he r. ed the whole speech' samagrameva bhāṣaṇaṃ sa yathātathamurdārayāmāma
     -Reproduction, s. pratyutpatti f., punarjanana.

Reprove, Reproof, See Reproson-

Reptile, s. sarīsṛpaḥ sarpaṇaśīlaḥ uraga. urogaḥ-gāmin m. uragamaḥ sarpaḥ -a. sarpin sarpaṇa-śīla.

Republic, s. prajāsattākaṃ-pralātaṃbhraṃ-rājyaṃ lokaprajā-prabhutvaṃ.
     -an, a. prajāprabhutvaviśiṣṭa lokaprabhutvasaṃbaṃdhin (s.) in comp. -s. prajāprabhutvavādin m., prajāpakṣavādī.
     -anism, s. prajāprabhutvacādaḥ prajātaṃtrapakṣaḥ.

Repudiate, v. t. pratyādiś 6 P, nitakṛ 8 U, nir-apa-as 4 U, niḥ-sṛ c., pari-tyaj 1 P, pratyā-khyā 2 P, apadhvaṃs c., ava-nir-dhū 5, 9 U, 6 P; See Reject also
     -ion, s. pratyādeśaḥ nirākaraṇaṃ pratyākhyānaṃ parityāgaḥ apāsanaṃ.
     (2) vivāhasaṃpaṃdhatyāgaḥ dāṃpatyaviśleṣaḥ.

Repugnant, a. pratīpa viruddha pratikūla vi-parīta atvaṃtavimukha-virakta.
     -Repugnance, s. virodhaḥ prātikūlyaṃ vaiparītyaṃ virāgaḥ vi-dveṣaḥ anicchā vaimukhyaṃ vitati f., dirati f.

Repulse, v. t. nirākṛ 8 U, niḥ-prati-vṛ c., avadhīr 10; pratyādiś 6 P, pratyā-khyā 2 P, parā-prati-han 2 P, bhaṃj 7 P, vi-dru c., (army).
     -ion, s. nirākaraṇaṃ niḥsāraṇaṃ pratyādeśaḥ avadhariṇaṃ-ṇā pratighātaḥ pratiha nana; driṣaṇaṃ parājayaḥ bhaṃbhaḥ
     -ive. a. a priya dviṣṭa niṃdya bībhatsa bībhatsāvaha; See Hideous. 2 pratighātin pratiptārin.

Repute, v. t. man 4 A, abhi-saṃ-- gaṇ 10; See Consider, 'r. ed as authors' kartṛtvenābhimatāḥ -s.
     -ation, s. kīrti f., khyāti f., pra-vi-- yaśas n., pratiṣṭhā praṭhapratipatti f., gauravaṃ prasiddhi f.; 'of established r.' labdhapratiṣṭha; 'good r.' sukhyātiḥ; 'bad r.' duṣkīrtiḥ apa-a-kīrtiḥ vācyatā kaulīnaṃ durnāma.
     -able, a. saṃ- mānya praśasya mānanīyaṃ ādaraṇīya.
     (2) yaśaḥkīrti-kara (rī f.), kīrti-māna-pradṛ.
     -ed, a. abhimata jana-loka-viśruta sarvajñāta janaprasiddha.

Request. v. t. yāc 1 A, arth 10 A. pra-abhi-- vi-jñā c. (jñāpayati) savinayaṃ ni-ā-vid c. -s. prārthanā abhyarthanā yācanā vijñāpanā vijñapti f., ni-ā-vedanaṃ yāñcā
     (2) ākāṃkṣā icchā abhilāṣaḥ āpekṣā; 'in general r.' sarvābhīpsita bahuśaḥ iṣṭa.

Require, v. t. prārth 10 A, pracch 6 P. yāc 1 A,
     (2) (Need) vi- apekṣ 1 A, ākāṃkṣ 1 P; oft. ex. by upayogaḥ prayojanaṃ kāryaṃ with instr.; or arhra 1 P: or by pot, pass. part.; 'that it is affection and should r. a cause is a contradiction' srehaśca nimittasavyapekṣa iti vipratiṣiddhametat (Mal. 1): 'I do not r. his help' na mama tasya sāhāyyena prayojanaṃ; 'r. s. a careful consideration' nipuṇamavekṣaṇīyaḥ nipuṇāvekṣaṇamarhati.
     -ment, s. Ex. by (v.); 'all the r. s. of man' yadyannarairapekṣyate or iṣyate.
     -Requisite, a. āvaśyaka (kī f.), avaśyaka ākāṃkṣita apekṣita. -s. avaśyakavastu-dravyaṃ apekṣitaṃ.
     -Requisition, prārthanā-naṃ apekṣā ākāṃkṣā.

Requite, v. t. prati-dā 3 U, pratiphalaṃ dā pratyupakṛ 8 U, nistṝ c.; See Recom-
     -pense, Repay; (grudge &c.) pratikṛ niryat 10, śuc c., sādh c.
     -al, s. prati-dānaṃ pratiphalaṃ nistāraḥ niṣkṛti f., pratyupakāraḥ pāritoṣikaṃ niryātanaṃ.
     (2) prati (tī-) -kāraḥ pratikriyā śuddhi f.; sādhanaṃ.

Rescind, v. t. vilup c., khaṃḍ 10, niras 4 U, nivṛt c.
     -Rescission, s. vi- lopaḥ khaṃḍanaṃ nirasanaṃ; See Repeal.

Rescript, s. See Counterpart.

Rescue, v. t. muc 6 P or c., mokṣ 10, vi-nir-- nistṝ c., ud-hṛ 1 P or dhṛ 10; pari-trai 1 A, rakṣ 1 P; See Protect. -s. vi- mukti f., mocanaṃ mokṣaḥ-kṣaṇaṃ uddhāraḥ; pari- trāṇaṃ rakṣaṇaṃ nistāraḥ tāraṇaṃ; 'on, on, to the r.' satvaraṃ paritrāyadhvaṃ.
     -er, s. uddhartṛ m., trātā rakṣakaḥ mokṣakaḥ.

Research, s. anveṣaṇaṃ-ṇā nirūpaṇaṃ amusaṃdhāna jijñāsā mārgaṇaṃ vicāraṇā.

Resemble, v. t. saṃ-vad 1 P (with instr.), anuku 8 U (with gen.), anuhṛ 1 P (with acc.); 'the characters r. each other' saṃvadaṃtyakṣarāṇi (Mu. 5); gen. by tulya sadṛśa samāna upama anurūpa in comp., ('Like', q. v.); bhaya pituranu-rūpo guṇaiḥ (V. 5) 'r. your father in qualities'; dehabaṃdhena svareṇa ca rāmabhadramanu-harati asya mukhaṃ vadhvā mukhacaṃdreṇa saṃvadatyeha (U. 4).
     (2) upa-prati-mā 3 A, 2 P, samīkū.
     -ance, s. sādṛśyaṃ; sārūpyaṃ tulyatvaṃ saṃvādaḥ sāmyaṃ aupamyaṃ apamā anukāraḥ anuhāraḥ tulā; sādharmyaṃ (in qualities); 'to bear r.' sādṛśyaṃ-tulāṃ-adhiruhra or samāruh 1 P; See (v.): (tulāṃ yadārohati daṃtatrātasā K. v. 34).
     (2) pratikṛti f., pratirūpaṃ ālekhyaṃ; See Picture. -ing, a. savādin (na kevalamasmadaṃgasaṃvādinī ākṛtiḥ U. 6); anurūpa tulya sama samāna anukārin anuhārin.

Resent, v. i. abhi-prati-krudh 4 P (with acc.) kudh-kup-rugh 4 P, apakārāpekṣayā kup.
     -ful, a. krodhila krodhaśīla samanyu sāsūya pratyapakārabuddhi.
     -ment, s. kopaḥ krodhaḥ roṣaḥ amarṣaḥ manyuḥ; See Indignant, &c.

Reserve, v. t. saṃ-pratisaṃ-hṛ 1 P, nigrah 9 P.
     (2) (ākālāṃtarāt) saṃ-ci 5 U, ni-dhā 3 U, saṃgrah rakṣ 1 P, avaśiṣ 7 P or c., tyaj 1 P, (temporarily); āpadarthe dhanaṃ rakṣet 'should r. his money for times of want.'
     (3) gup 1 P, saṃ-vṛ 5 U, apahnu 2 A, na spaṣṭīkṛ na viśadīkṛ. -s. saṃvaraṇaṃ saṃvṛti f., ni-apa-hnavaḥ manogupti f.
     (2) ni- yaṃtraṇaṃṇā nigrahaḥ nirādhaḥ; 'without any r.' vivṛtaṃ nirdhyājaṃ aniyaṃtraṇaṃ niryaṃtraṇaṃ
     (3) (Of disposition) vāgyaṃtraṇaṃ kathā-ālāpa-virakti f., parāṅmukhatā alpabhāṣaṇaṃ vāgyatatvaṃ.
     (4) saṃcayaḥ saṃgrahaḥ
     (5) (Of an army) prati-pari-grahaḥ pratyāsā (sa) raḥ pārṣṇitraṃ sainyaṃ.
     -ation, s. gopanaṃ nigrahaḥ saṃhāraḥ guptiḥ apavāraṇaṃ
     (2) ni-apa-hnavaḥ manoguptiḥ saṃtaraṇaṃ saṃvṛtiḥ.
     (3) parivarjanaṃ apavādaḥ vyāvṛtti f.; 'with this r. only' ayameva tasyāpavādaḥ.
     (4) saṃgrahaḥ-haṇaṃ saṃcayaḥ.
     -ed, a. rakṣita gupta avaśeṣita.
     (2) saṃvṛtimat gūḍhabhāva guptāṃtaḥkaraṇa anuttānahṛdaya saṃvaraṇaśīla; vāgyata yaṃtritavākra kathā or ālāpa-virakta or vimukha alpabhāṣin alpālāpin.
     -edly, adv. gūḍhabhāvena saṃvṛtacetasā.
     -Reservoir, s. jalāśyaḥ taḍāgaḥ-gaṃ jalādhāraḥ toyādhāraḥ vāpī.

Resetter, s. loptragrāhin m.

[Page 393]

Reside, v. t. vas 1 P, ni-prati--; adhi-ṣṭhā 1 P, adhivas (with acc.); nilī 4 A; āśri 1 U, vṛt 1 A; See Dwell. 2 sad 1 P; avaśiṣ pass.
     -ence, s. sthiti f., vasati f., vartanaṃ adhiṣṭhānaṃ vāsaḥ; 'r. abroad' pravāsaḥ.
     (2) vasatiḥ vāsasthānaṃ ni- vāsaḥ gṛhaṃ ā-ni-layaḥ āśrayaḥ adhiṣṭhānaṃ sthānaṃ niketanaṃ; See House, 'change of r.' sthalāṃtaragamanaṃ.
     -ent, s. ni- vāsin or by deriv.; 'r. of this or that place' atratyaḥ; tatratyaḥ; āyodhyaikaḥ kauśāṃtrīyaḥ &c. -a. ni vāsin stha vartin in comp.; āśrita kṛtālaya.
     -Residue, s. ava- śeṣaḥ-ṣaṃ-śiṣṭaṃ.
     -al, -ary, a. ava-śiṣṭa śeṣa in comp.

Resign, v. t. pari- tyaj 1 P, ut-vi-sṛj 6 P, 3 P, pratyādiś 6 P, parākṣip 6 P, See Abandon. 2 saṃ- ṛ c. (arpayati) āyattīkṛ ā-ni-viś c., samā-dhā 3 U, nyas 4 U, nikṣip prati-pad c.
     (3) kṣam 1 A, sah 1 A: 'of those who r. themselves to you' tvayyāveśitacittānāṃ tvatsamāhitacetasāṃ; 'r. one's claims' svatvaṃ nivṛt c., adhikāraṃ tyaj; 'r. oneself to his fate' daivādhīnībhū.
     -ation, s. pari- tyāgaḥ utsargaḥ pratyādeśaḥ parākṣepaḥ; 'r. of one's claim' svatvani-vṛttiḥ; 'written r.' tyāgapatraṃ-lekhaḥ.
     (2) samarpaṇaṃ nikṣepaṇaṃ nyasanaṃ niveśanaṃ.
     (3) kṣamā kṣāṃti f., saṃtoṣavṛtti f.; 'r. to God' īśvarādhīnatā; īśvarecchānuvartanaṃ.
     -ed, a. tyakta arpita nyasta &c.
     (2) kṣamāvat titikṣu śāṃta īśvarecchādhīna īśvaranyastacitta.

Resilient, a. utpatiṣṇu.
     (2) sthitisthāpaka.
     (3) ullāsita.

Resin, s. a- rālaḥ sarjarasaḥ yakṣadhūpaḥ; See Pitch.

Resist, v. t. prati-baṃdh 9 P, prati-vi-rudh 7 U, ni- vār. 10, pratyava-sthā 1 A; pratikṛ 8 U, pratyā vyā-han 2 P; trādh 1 A, nigrah 9 P, pratiṣṭaṃbh 9 P, paripaṃthībhū; See Oppose.
     -ance, s. prati-vi-rodhaḥ pratibraṃdhaḥ prati (tī)kāraḥ pratiyogaḥ paryavasthānaṃ pratiṣṭaṃbhaḥ prati-yatnaḥ pratyāghātaḥ.
     -er, s. pratiyogin m., pratitraṃdhakaḥ.
     -less, a. anivārya durnivāra apratikāra anavagraha durnigraha.

Resolve, v. i. niści 5 U, nirṇī 1 P, vyava-so 4 P, adhyava-so saṃkḷp c., matiṃ-buddhiṃkṛ 8 U; See Determine. -v. t. vi-lī c., vi-dru c. (melt); gal c., kṣar c.; sāgare nadyo vilīyaṃte 'rivers are r. ed into the sea'
     (2) vi-yuj 7 A, 10, viśliṣ c., vyākṛ vi-bhid c., pṛthak kṛ; See Separate,
     (3) (Doubts) chid 7 P, apākṛ apanī 1 P, niras 4 U; See Dispel. -s.
     Resolution, q. v.
     -ed, a. viśleṣita vyākṛta &c.
     (2) kṛtaniścaya-saṃkalpa-mati-buddhi vyavasita niścita nirṇīta saṃkalpita.
     -end, s. drāvaṇaṃ śothahṛt.
     -er, s. vibhetṛ m., chettā chid m., in comp.
     -Resolute a. dṛḍha or sthira or niścaya-saṃkalpa sthiradhī mati dhīra dhṛtimat; See Resolved also.
     -ly, adv. dṛḍhaṃ saniścayaṃ sthiracetasā.
     -ness, s.; See below.
     -Resolution, s. niścayaḥ nirṇayaḥ saṃkalpaḥ vyavasāyaḥ sargaḥ adhyavasāyaḥ; sthira or dṛḍha-niścayaḥ or saṃkalpaḥ mati f., saṃpra-ava-dhāraṇā.
     (2) sthiratā sthairyaṃ dhairyaṃ dhṛti f., nirbaṃdhaḥ sthiramatitvaṃ abhiniveśaḥ.
     (3) viśleṣaṇaṃ viyojanaṃ vibhedanaṃ.
     (4) upanyāsaḥ pratijñā upakṣepaḥ.

Resonant, a. mukharita pratidhvānita pratinādita anunādin saṃghuṣṭa.
     -Resonance, s. anu-prati-nādaḥ pratidhvaniḥ-svanaḥ.

Resort, v. i. (To) sev 1 A, ni-pari-- śri 1 U, ā-ptaṃ-ptamā-upā-- upa-abhi-gam 1 P or i-yā 2 P, abhi-upa-sṛ 1 P; juṣ 6 A, (frequently), -s. āśrayaṇaṃ sevanaṃ gamanaṃ &c.
     (2) āśrayaḥ śaraṇaṃ āyatanaṃ anigamanasthānaṃ.
     (3) gati f., upāyaḥ śaraṇaṃ.

Resound, v. i. prati-nad-svan-dhvan 1 P, anu-ras 1 P; See Echo. -v. t. pratidhvan c. &c.; ninādena pūr 10; 'r. ing the directions' diśaḥ pratininādena pūrayan diśaḥ pratidhvānayan.
     -ing, a.
     Resonant, q. v.

Resource, s. upāyaḥ gati f., prayukti f., kalpanā sādhanaṃ; 'having no other r.' ananyagatika.
     (2) (r. s) vibhavaḥ dravyasādhanaṃ āyaḥ vitta-dravya-sāmagrī arthaḥ dhanaṃ; 'of small r. s' alpavibhava.

Respect, v. t. pūj 10, arc 1 P, 10; saṃ-man c., ādṛ 6 A, sev 1 A, bhaj 1 U, saṃ-bhū c., satkṛ 8 U, puraskṛ.
     (2) apekṣ 1 A, addiś 6 P; See Refer, Relate. -s. apekṣā uddeśaḥ saṃbaṃdhaḥ anuṣaṃgaḥ viṣayaḥ; 'with r. to the result' phalāpekṣayā phalamuddiśya.
     (2) saṃ- mānaḥ pūjā abhi- arcanaṃ ādaraḥ saṃbhāvanā praśrayaḥ gauravaṃ puraskāraḥ satkāraḥ arhaṇā arcā bhakti f.
     (3) dṛṣṭi f., avekṣā.
     (4) viṣayaḥ prakaraṇaṃ; vastu n., arthaḥ.
     (5) (r. s) namaskāraḥ praṇāmaḥ praṇati f., abhivaṃdanaṃ praṇipātaḥ sabhājanaṃ; 'in this r.' atra viṣaye; 'in all r. s' sarvathā; 'pay one's r. s' praṇam 1 P, sabhāj 10, praṇipat 1 P.
     -able, a. pūjya mānanīya &c.; viśiṣṭa ārya sapratiṣṭha guru; 'a r. person' ārya-su-janaḥ; 'of a r. family' abhijāta abhijanavat kulīna.
     (2) madhyama sāmānya nātiguru.
     -ably, adv. ārya; udāra in comp.; āryavat śiṣṭavat sagauravaṃ; 'r. dressed' udāranepathyabhṛt āryaveṣadhārin.
     -ful, a. sādara sapraśraya sagaurava savinaya ādra-maryādā-śīla mānapuraḥsara ādara-māna-pūrva.
     -fully, adv. sādaraṃ sapraśrayaṃ savinayaṃ.
     -ing, a. uddiśya adhikṛtya apekṣya; See Regarding, -ive, (Own) a. Ex. by sva-sva ('Own' q. v.); 'they went to their r. houses' svaṃ svaṃ gṛhaṃ te jagmuḥ 'in their r. places' sveṣu sveṣu sthāneṣu.
     (2) sāpekṣa akevala adhivikta anyasaṃbaddha; itaretara-anyonya in comp.
     -ively, adv. yathākramaṃ yathānukramaṃ paurvāparyeṇa pratyekaṃ pratyekaṃ.

Respire, v. i. ut-ni-śvas 2 P, pra-an 2 P.
     -ation. s. śvāsaḥ śvāsocchvāsaḥ prāṇaḥ.
     -atory, a. śvāsa in comp.; 'r. organ' śvāsedriyaṃ.

Respite, s. virāmaḥ viśrāmaḥ virati f., avakāśaḥ vilaṃbaḥ vicchedaḥ pra-upa-śamaḥ. -v. t. viśrāmaṃ-avakāśaṃ-dā 3 U.

Resplendent, a. dedīpyamāna vibhrājamāna atitejas; See Bright, Splendid.

Respond, v. i. prati-vac 2 P, prati-vad 1 P, uttaraṃ dā 3 U; See Reply. -ent, s. prativādin m., pratyarthin uttaravādin m.,
     -Response, s. uttaraṃ prativacanaṃ prativākyaṃ.
     (2) prativādaḥ uttaraṃ.
     -Responsi-
     -ble, a. anuyogādhīna anuyojya āhvānādhīna praṣṭavya; oft. by uttaraṃ dā; 'you are r. for this act' asya tvayaivottaraṃ dātavyaṃ.
     (2) dhūrvaha dhūrvodṛ dhuraṃdhara dhurīṇa.
     -Responsibility, s. bhāraḥ bharaḥ dhur f.; 'the whole r. of the kingdom' rājyasya samasto bhraḥ rājyadhurā.
     (2) anuyogādhīnatā praṣṭavyatā.
     -Responsive, a. uttaradāyin.
     (2) saṃvādin.

Rest, v. t. viśram 4 P, vi-ā-ram 1 P, (kāryāt) nivṛt 1 A; niścalībhū 1 P, sthirībhū niśceṣṭībhū.
     (2) (Lean against) ālaṃb 1 A, upā-samā-ā-śri 1 U; ni-upa-dhā pass.; 'with her face r. ing on her; left hand' vāmahastopahitavadanā (S. 4); oft. by bharaṃ kṛ 8 U (with loc.); 'r. ing on his three hoof (legs)' khuratraye bharaṃ kṛtvā (H. 2); daṃḍe bhāraṃ nidhāya yaṣṭimavalaṃvya &c.
     (3) pra-upa-śam 4 P, sukhinnirvṛta-svastha -a. bhū.
     (4) śī 2 A, svap 2 P, saṃ-ṣiś 6 P, ni-drā 2 P, ni-lī 4 A.
     (5) sthā 1 P, bhū vṛt; 'r. with' aṣalaṃb apekṣ 1 A, adhīna-āyatta -a. bhū; See Depend (on); 'further than this r. s with fate' bhāgyāthattamataḥ paraṃ (S. 4). -v. t. viśram c., śī c., saṃviś c.
     (2) niviś c., nyas 4 U, avalaṃba c., sthā c., ā-ni-dhā 3 U; cāpe vijayāśaṃsāṃ nidadhau 'r. ed his hope of victory on his bow': sakalaripujayāśā yatra baddhā sutaiste (Ve. 5) 'on whom your sons has r. ed their hopes of overthrowing all enemies.' -s. viśrā (śra) maḥ viśrāṃti f., kāryavyāpāra-nivṛttiḥ.
     (2) (Of a body) sthiratā niścalatā niśceṣṭhatā acalatā.
     (3) sukhaṃ saukhyaṃ svāsthyaṃ nirvṛti f., pra-upa-śamaḥśāṃti f.; See Ease. 4 avalaṃbanaṃ ādhāraḥ sthānaṃ.
     (5) nidrā śayanaṃ saṃveśaḥ- śanaṃ.
     (6) ava- -śeṣaḥ-śiṣṭaṃ; anya itara apara (a. pl.) (of persons); ādi prabhṛti in comp.
     (7) yati f., avasānaṃ; 'at r.' niścala niśceṣṭa acala sthira; sustha pra-upa-śāṃta nirvṛta viśrāṃta; nirvyāpāra nirudyoga.
     -ing, a. ālaṃbita āśrita ni-upa-hita sthita; stha vartin in comp.; 'r. place' śayana-viśrāmasthānaṃ.
     -less. a. vyākula paryā-saā-kula pāriplava aśāṃta vihvala asvastha vyagna ani vṛta udvigna.
     (2) capala caṃcala cala; sadāgati sāspaṃda.
     (3) unnidra vinidra nirṇidra 'passes r. nights' unnidrā rajanīṃ gamayati (Mal. 3).
     -lessly, adv. anirvṛtaṃ vyagraṃ; caṃcalatayā.
     -lessness, s. anirvṛtiḥ asvāsthyaṃ udvegaḥ vyagratā cāpalyaṃ cāṃcalyaṃ &c.

Restaurant, s. upāhāragṛha.

Restitution, s. pratidānaṃ pratyarpaṇaṃ pratyānayanaṃ.

Restive, Restiff, a. duṣṭa durmārgaprasthita adamya durdama pratīya durvṛtta durvinīta uddhata.

Restore, v. t. punar-prati-dā 3 U or c. (arpayati). prati-prati-dā c., niryat 10, parāvṛt c., pratyānī 1 P; punarlabh 1 A, prati-pad 4 A, prāp 5 P, (when passively used) pratyarpitasvāṃgaḥ 'with his body r. ed to him'; smaraṃ vapuṣā svena niyojayiṣyati (K. iv. 42) 'will r. to Cupid his body'; 'r. ed the universe to the rule of Indra' punarai tribhuvanamiṃdravaśamagāt or nītaṃ idraśāsanāyattaṃ kṛtaṃ; 'r. ed to its pristine splendour' purāṇaśobhāmadhiropitāpāṃ (vasatau) (R. XVI. 42), 'r. to life' jīv c., socchvāsa -a. kṛ 8 U, asūn prāp c.; 'r. ed to consciousness' labdhasaṃjña prāptacaitanyaṃ.
     -ation, s. pratidānaṃ pratyarpaṇaṃ pratipādanaṃ niryātanaṃ parāvartanaṃ pratyānayanaṃ uddhāraḥ pūrvāvasthāprāpaṇaṃ &c.
     -ative, a. agnivardhana (nī f.), sattva-bala-vardhana. -s. balavardhanaṃ balyaṃ vājīkaraṇaṃ.
     -er, s. prati-dātṛ m., pratyarpayitā.

Restrain, v. t. saṃ-ava-ni-rudh 7 U, nigrah 9 P, ni saṃ-yam 1 P, ni-prati-baṃdh 9 P, ā- vṛ 5 U, saṃhṛ 1 P, ni- yaṃtr 10; See Forbid, Control, also.
     (2) (Legally) āsidh 1 P, rudh.
     -er, s. niyaṃtṛ m., nigrahītā nirodhakaḥ.
     -Restraint, s. nigrahaḥ ni-ava-rodhaḥ saṃ-ni-yamaḥ ni- yaṃtraṇaṃ-ṇā pratibaṃdhaḥ staṃbhaḥ pratirodhaḥ bādhā yamaḥ jayaḥ damaḥ (of the senses).
     (2) āsedhaḥ; 'r. of a speech' vāgyamaḥ vākrasaṃyamaḥ.

Restrict, v. t. nirudh 7 U, niyaṃtr 10, avadhṛ 10, ni-saṃ-yam 1 P, nibaṃdh 9 P, pari-mā 3 A 2 P, nigrahra 9 P, 'my actions being thus r. ed on all sides' etraṃ sarvato niru dva ceṣṭāprasa rasya me (Mu. 3); badh 1 A, vyāvṛt c. (scope) apaṣād ivotsargaṃ vyāvartayitumīśvaraḥ (R. XV. 7) 'can r. the scope of a rule.'
     -ed. a. niyata samaryāda sāvadhika parimita &c.; See Limited. -ion, s. sīmā iyattā niyamaḥ maryādā avadhiḥ paricchedaḥ nidyaṃdhaḥ nirodhaḥ avadhāṃraṇā vyāvṛtti f., yaṃtraṇā; 'without r.' svairaṃ yathecchaṃ ani-yaṃtraṇaṃ.
     -ive, a. vyāvartaka niyāmaka pari-cchedaka avadhāraṇa; tuśabdo'vadhāraṇārthaḥ vyāvṛttyarthakaḥ (S. B.) 'has a r. sense.'

Result, v. i. ava-paryava-mo 4 P, vi- pari-ṇam 1 U; See End. 2 utpad-niṣad 4 A, pra-saṃ-ud-bhū 1 P, jan 4 A, pravṛt 1 A; See Produce; gen. ex- by (s.); 'it will r. in nothing' tannirarthakaṃ bhavet; 'it will r. in destructing' tasya nāśa eva phalaṃ bhavet. s. pariṇāmaḥ phalaṃ.
     (2) arthaḥ guṇaḥ niṣpannaṃ siddhi f.; aṃtaḥ avasānaṃ śevaḥ udarkaḥ; pākaḥ; 'good r.' śubhaphalaṃ.
     (3) siddhāṃtaḥ mathitārthaḥ niścitārthaḥ; 'producing no r.' niṣphala nirmuṇa vvartha.
     -ing, a. ja janya udbhava phala in comp.; See Produced.

Resume, v. t. punaḥ-bhūyaḥ-ādā
     (3) A or grahra 9 U or āp 5 P or labh 1 A, pratyāhṛ 1 P; 'let us r. (the thread of) our discourse' prakṛtaṃ-prastutaviṣayaṃ-anusaṃdadhāma or anusarāma; oft. by punaḥ-bhūyaḥ-ārabh 1 A or kṛ with other words; 'r. ed their fighting' punaryoddhamārebhireḥ ataḥ paraṃ punaḥ kathayiṣyāmi (M. 4) 'I shall r. my story from this point afterwards'; 'he r. ed his discourse' punarvaktuṃ pracakrame. -s. sāraḥ saṃgrahaḥ sārārthaḥ
     -Resumption, s. pratyādānaṃ punargrahaṇaṃ pratyāhāraḥ.

Resurrection, s. punarujjīvanaṃ mṛtotthāpanaṃ.

Resuscitate, v. t. punarjīva c. or utthā c. (utthāpayati) ujjīv c., pratyud-jīva c.,
     -ion, s. punarjīvanaṃ utthāpanaṃ ujjīvanaṃ pratyujjīvanaṃ.

Retail, s. alpaśaḥ vikrayaḥ paṇyakrayaḥ. -v. t. alpaśaḥ vikrī 9 A or paṇ 1 A.
     -er, 'r.-dealer' s. alpaśaḥ paṇyavikrayin m., khaṃmṛghaṇij m.

Retain, v. t. dhṛ 1 P, 10, rakṣ 1 P, dhā 3 U; grah 9 U.
     (2) (Servants) vetanaṃ datvā ni-yuj 7 A, 10, vyā-pṛ c., upa-nī 1 A, (karmakarānupanayate S. K.); (in memory) citte-manasi kṛ 8 U or ni-dhā or niviś c., avadhṛ.
     -er, s. anuyāyin m., anugaḥ anucaraḥ pārśvakaḥ anugāmin m., anujīvin m., sevakaḥ bhṛtyaḥ kiṃkaraḥ āśritaḥ; See Servant, 'body of r. s.' parivāraḥ bhṛtya-anuyāyi-vargaḥ.
     -Retention, s. dhāraṇā-ṇaṃ grahaṇaṃ.
     (2) (Faculty) See below: 'r. of urine' mūtrasaṃgaḥ.
     -Retentive, a. dhāraṇāvat dhāraṇakṣama; 'r. faculty' dhāraṇāśakti f., dhāraṇā medhā dhāraṇāvatī dhīḥ grahaṇasāmarthyaṃ.
     (2) dhara grāhin in comp., dhāraka.

Retaliate, v. t. prati-kṛ 8 U, pratyapakṛ; (vairaṃ) niryat 10, śudh c., sādh c., prati-hiṃs 7 P.
     -tion, s. pratikriyā prati (tī) kāraḥ pratyapakāraḥ pratihiṃsā vairasādhanaṃ-śuddhiḥniryātanaṃ.

Retard, v. t. prati-ni-rup 7 U, staṃbh 9 P, pratibaṃdh 9 P, bādh 1 A, ni-vṛ c.; See Obstruct. 2 vilaṃb c., vyākṣip 6 P, gatiṃ avarudh or staṃbh.
     -ation. s. nirodhaḥ prati-baṃdhaḥ vega-gati-rodhaḥ vilaṃbaḥ vyākṣepaḥ.
     -ed, a. niruddha vilaṃbitagati avaruddhavega.

Reticence, s. maunaṃ saṃvṛtti f., mūkabhāvaḥ vāgyamaḥ.
     -Reticent, a. maunāvalaṃbina saṃvṛtimat yaṃtritavāc vāgyata; See Reserved.

Reticular, a. jālākāra jālarūpa.
     -Re-
     -ticulation, s. jālakarman m.

Retina, s. netrāṃtaḥ paṭalaṃ.

Retinue, s. parijanaḥ parivāraḥ paribarhaḥ paricchadaḥ anuyāyi-bhṛtya-vargaḥ pariccarāḥ anucarāḥ

Retire, v. i. apakram 1 U, 4 P, apagam 1 P, apa-yā-i 2 P, cal 1 P, parāvṛt 1 A; ekapārśve sthā 1 P.
     (2) viśrāmārthaṃ udyogād-viram 1 P or kāryaṃ-adhikāraṃ-tyaj 1 P, viviktavṛtti sev 1 A, sevāṃ tyaj; 'r. from the world' sarvasaṃgaṃ parityaj saṃnyas 4 U, vi-vikte vas; śāṃtimārgotsukobhūt (R. VII, 71) 'wished to r. from the world'.
     -ed, a. vivikta gupta vijana gūḍha pracchanna ekāṃta nibhṛta nirjana; See Lonely, 'a r. spot' rahaḥsthānaṃ viviktaṃ.
     (2) (Disposition) saṃvṛtimat gūḍha anuttāna; See Reserved. 3 tyaktakarman viviktasevin tyaktādhikāra; 'a. r. person' saṃnyāsin m., muktasaṃgaḥ
     -ment, s. apasaraṇaṃ apakramaṇaṃ apagamanaṃ &c.
     (2) nirjana-vivikta-sthānaṃ rahaḥsthānaṃ.
     (3) viviktavṛtti f., adhikāra-kārya-tyāgaḥ; viviktasevanaṃ; saṃnyāsaḥ.
     -ing, a. apakrāmin &c.
     (2) vivikta-priya-sevin adhṛṣṭa; See Reserved.

Retort, v. i. pratyuttaraṃ dā 3 U, pratyavaskaṃd 1 P, pratyākṣip 6 P, pratikṛ 8 U, pratyabhi-yuj 7 A, 10. -s. pratyutaraṃ pratyavaskaṃdanaṃ pratyapavādaḥ pratyabhiyogaḥ pratyāropaḥ.
     (2) trakayaṃtraṃ.

Retrace, v. t. (One's steps) pratyāvṛt nivṛt 1 A; See Return.

Retract, v. t. pratyā-khyā 2 P, pratyādiś 6 P (word, promise, &c.) nivṛt; c., nivṛt 1 A (with abl.); vyatikram 1 U, 4 P, aticar 1 P.
     -ion, s. pratyākhyānaṃ pratyādeśaḥ niṣartanaṃ ukta-tyāgaḥ-vyatikramaḥ.

Retreat, v. i. apa-yā 2 P -gam-mṛ 1 P, apa-kram 1 U, 4 P. pratini-ni-pratyā-vṛt 1 A See Retire. 2 pra-vi-dra 1 P -apadhāvū 1 P, palāy 1 A. -s. apasaraṇaṃ apakramaḥ-maṇaṃ apayānaṃ parāvartanaṃ parāvṛtti f., apagamaḥ pravi-nivṛttiḥ.
     (2) palāyanaṃ pra-vi-drāvaḥ.
     (3) śaraṇaṃ āśrayaṃsthānaṃ nilayaḥ vivikta or nirjanaveśā or sthānaṃ.

Retrench, v. t. nyūnīkṛ 8 U, hras c., alpīkṛ avacchida 7 P, avakṛt 6 P, khaṃḍ 10, apa-ci 5 U.
     -ment, s. avacchedaḥ khaṃḍanaṃ vyavacchedaḥ nyūnavyayaḥ vyayāpacayaḥ.

Retribution, s. prati (tī) kāraḥ pratiphalaṃ; See Revenge. -Retributive. -Retri-
     -butory, a. pratikārin pratikāra in comp.

Retrieve, v. t. punaḥ prāp 5 P or labh 1 A, pratyāhṛ 1 P, uddhṛ 1 P, prati- samā-dhā 3 U; See Recover, 'irretrievably gone' asannivṛttaye gataṃ.

Retrocede, v. t. parāvṛt 1 A; See Return.
     -Retrocession, s. parāvatanaṃ.

Retrograde, a. pratīpa pratiloma vakra parāvṛtta viparīta pratīpagāmin; 'in a r. direction' vi- pratīpaṃ; 'turn in a r. direction' pratīpayati (D.), parāvṛt c. -v. i. parāvṛt 1 A, pratīyaṃ gam 1 P; viparītaṃ yā-i 2 P.
     (3)
     Decline, Decay, q. v.
     -ation, Re-
     -trogression, s. pratīpagamanaṃ viparītagamanaṃgati f.

Retrospect, s. atītaparyālocanaṃ siṃhāvalokanaṃ anudarśanaṃ bhūtāghalokanaṃ.
     -ive, a. anudarśin gatāvalokin.
     (2) bhūtāpekṣa gatakālasāpekṣa.

Return, v. i. ni-pratyā-pratini-vṛt 1 A, prati-yā 2 P, punaryā punar-i 2 P, pratyāgamparāpat 1 P, prati with words for 'Come' 'Go', q. v.; 'it is gone never to r.' asannivṛttyai tadatītameva (S. 6); 'r. to life' cetanāṃ labh 1 A or pratipad 4 A, socchvāsa -a. bhū.
     2 Answer, q. v. -v. t. prati-dā 2 P, 3 U, prati-ṛ c. (arpayati-) -niryat 10, prati-pad c.
     (2) punaḥ ānī; 'r. good for good' pratyupakāraṃ kṛ 8 U; 'r. an injury' pratyapakṛ pratihiṃs 7 P. -s. nivṛtti f., pratyāgamanaṃ pratyāvṛttiḥ parāpatanaṃ punarāgamanaṃ nivartanaṃ pratyāyānaṃ &c.; 'on your r.' pratinivṛtte tvayi.
     (2) pratyarpaṇaṃ pratidānaṃ niryātanaṃ pratikāraḥ. pratyupakāraḥ.
     (3) parivartaḥ parivṛtti f., paryāyaḥ ātrartaḥ.
     (4) phalaṃ lābhaḥ prāpti f., udayaḥ utpannaṃ; 'in r.' prati in comp.; 'injury in r.' pratyapakāraḥ; 'benefit in r.' pratyupakāraḥ; 'in r. for' vinimayena parivartanena.

Re-unite, v. t. punaḥ saṃyuj 7 U, 10 or saṃdhā 3 U.
     -Re-union, s. punaḥ saṃyogaḥ-samāgamaḥ-saṃmargaḥ.

Reveal, v. t. vi-vṛ 5 U, prakāś c., vyaṃj 7 P or c., āciṣkṛ 8 U, vyakīkṛ prakaṭīkṛ; khyā c., jñā c. (jñāpayati); 'the missiles r. ed themselves to us' svataḥprakāśānyāvayorastraṇi (U. 6); 'the sacred hymns were r. ed to the sages' ṛṣayaḥ maṃtrāṇāṃ draṣṭāraḥ maṃtrān svayaṃ dadṛśuḥ; 'r. a secret' rahasyaṃ prakāś c. or bhid 7 P &c.
     -er, s. prakāśakaḥ vyaṃjakaḥ bhedakaḥ.
     -Revelation, s. vivaraṇaṃ prakāśanaṃ vyaktīkaraṇaṃ āviṣkaraṇaṃ.
     (2) śrutiprakāśaḥ; aiśonmeṣaḥ.

Revel, s. nirbharaṃ pānagoṣṭīsukhaṃ saṃpīti f., tumalaḥ pānamahītsavaḥ. -v. i. anu-bhū 1 P or sev 1 A with (s.).
     -ry, s. See (s.) above.

Revenge, s. pratyapakāraḥ prati (tī) kāraḥ prati-hiṃsā pratidrohaḥ vairasādhanaṃ-niryātanaṃ-śuddhi f., pratikriyā.
     (2) (Desire for r.) jidhāṃsā pratyapakārabuddhi f. -v. t. (Persons) vairaniryātanaṃ or vairasādhanaṃ-śuddhiṃ kṛ 8 Y (with gen.); pratihiṃs 7 P, pratidrah 4 P, pratyapakṛ.
     (2) (Insult &c.) niryat 10, sādh c., śudh c., pratikṛ nistṝ c.
     -er, s. pratyapakārakaḥ pratihiṃsakaḥ
     -ful, a. pratikāraparāyaṇa pratyapakāra or pratihiṃsā-śīla or buddhi pratyapa-kārecchu akṣamin amarṣaṇa.
     -fully, adv. pratyapakārabuddhacyā.

Revenue, s. karaḥ baliḥ āyaḥ udayaḥ bhāgadheyaḥ rājasvaṃ.

Reverberate, v. i. pratidhvan-nad 1 P, anu-nad-garj 1 P. -v. t. pratidhvan c. &c.
     (2) pratikṣip 6 P, pratihan 2 P.
     -ion, s. prati-dhvaniḥ-nādaḥ-śabdaḥ.
     (2) pratikṣepaḥ.

Revere, v. t. saṃ- man c., pūj 10, saṃ-bhū c., puraskṛ 8 U, satkṛ bhaj 1 U. upās 2 A, ādṛ 6 A, arc 1 P, 10.
     -ence. s. saṃ- mānaḥ arcanā praśrayaḥ pūjā satkāraḥ āḍharaḥ saparyā puraskāraḥ upāsanā; arhaṇā bhakti f.; 'his r.' tatrabhavān bhagavān 'your r.' atrabhavān 'act of r.' namaskāraḥ namasyā praṇipātaḥ praṇāmaḥ abhivaṃdanaṃ. -v. t. See (v.)
     -ed, a. pūjya arcanīya saṃ- mānya ārya pūjārha namasya upāsya; oft. ex. by sugṛhītanāman (when dead) pūjyapāda; 'r. sir' bhagavan.
     -ent, -ential, a. bhaktimat sādara sapraśraya mānapuraḥsara bhaktipūrva; 'with a r. bow' bhaktipraṇāmaṃ kṛtvā.
     -ently, adv. bhaktayā bhaktipuraḥsaraṃ sādaraṃ sapraśrayaṃ.

Reverie, s. dhyānaṃ ciṃtanaṃ bhāvanā.

Reverse, s. pṛṣṭhaṃ pṛṣṭhabhāgaḥ.
     (2) pariṇāmaḥ vi-kāraḥ parivṛttiṃ f.; 'r. s. of fortune' daivadurvipākaḥ bhārayavipariṇāmaḥ atyāhitaṃ āpad-vipad -f.; See Misfortune. 3 vi-paryayaḥ vyatyayaḥ vyatyāsaḥ viparyāsaḥ vyatikramaḥ vaiparītyaṃ vi-pati-pakṣaḥ; 'if r. be the case' viparyaye tu; 'r. of' ex. by itara in comp.; 'r. of red' raktetara &c. -a. viparīta vyatyasta vi-prati-loma pratīpa viparyasta viruddha vyatikrāṃta viprati-pakṣa; 'r. order' viparyayaḥ vyatikramaḥ prātilomyaṃ; 'in the r. order' vi-prati-lomaṃ viparyāsena vyatyāsena. -v. t. parivṛt c., viparyāsaṃ nī 1 P, parāvṛt c., viparyas 4 U, vyatyas; adhomukhīkṛ 8 U; See Overuturn, Change, (in law) pratyādiś 6 P, parāvṛt c., adharīkṛ khaṃḍra 10, pratikṣip 6 P.
     -al, s. parā-pari-vṛtti f. -vartanaṃ.
     -ed, a. viparyasta pari-vṛtta vi-prati-loma adharottara adhomukha &c.; See (a.); 'my fortune being r.' parivṛttabhāgyatayā bhāgyaviparyāmāt &c.
     -ion, s. parā-pratyā-vṛttiḥ-varttanaṃ viparyāsaḥ.
     -ly, adv. viparyayeṇa vi-prati-lomaṃ vyati-krameṇa vyatyāsena.

Revert, v. i. pratyā-parā-ni-vṛt 1 A, pratyāgam 1 P. -v. t.
     Reverse, q. v.
     -Reversion, s. pratyāvṛtti f., parāvartanaṃ punarāgamanaṃ.
     (2) uttarādhikāraḥ.
     -ary, a. uttarabhogya; 'r. right' śeṣabhogādhikāraḥ; 'r. heir' uttarādhikārin.

Review, v. t. (Book) guṇadoṣaṃ vi-vic 3, 7 U or nirūp 10 or parīkṣ 1 A.
     (2) punaḥ īkṣ or dṛś 1 P or ā-ava-lok 1 A, 10, punaḥ vicar c. or parīkṣ or nirūp 10 or anusaṃ-dhā pratyāloc 10. -s. guṇadoṣavivecanaṃ guṇāguṇavicāraḥ-nirūpaṇaṃ-parīkṣā; parīkṣā-kṣaṇaṃ nirūpaṇaṃ.
     (2) punarīkṣaṇaṃ punardarśanaṃ pratyālocanaṃ punaḥ vicāraḥ- nirūpaṇaṃ-parīkṣā.
     -er, s. guṇadoṣavivecakaḥ.

Revile, v. t. nir- bharts 10 A, garhra 1, 10 A, ā-adhi-kṣip 6 P, apa-vad 1 A, niṃd 1 P, ākuś 1 P.
     -er, s. nirbhartsakaḥ niṃdakaḥ apavādakaḥ.
     -ing, s. nir- bhartsanaṃ-nā garhaṇaṃ-ṇā apavādaḥ ākrośaḥ ā-adhi-kṣepaḥ; upālaṃbhaḥ vākyāruṣyaṃ See Abuse, Re-
     -proach.

Revise, v. t. punaḥ dṛś 1 P or īkṣ 1 A or vicar c.; See Review. 2 (punaḥ) śup c., saṃ-vi-pari-śup c.
     -al, -ion, s. punarda rśanaṃ punaḥ parīkṣā saṃśodhanaṃ.

Revive, v. t. jīv c., pratyut-ut-saṃ-- (fig. also); punaḥ jīv c., pra-vi-budh c., cetanāṃsaṃjñāṃ-labh c. (laṃbhayati) or prāp c., pratyāsamā-śvas c., punaḥ ut-sthā c. (utthāpayati) ud-dhṛ 10.
     (2) punaḥ pravṛt c., navīkṛ 8 U. -v. i. pratyut-ut-saṃ-jīv 1 P, punaḥ jīv; saṃjñāṃ-cetanāṃ-labh 1 A or prāp 7 P or āprati-pad 4 A pra-vi-budh 4 A, saṃ-utthā 1 A, pratyā-samā-śvas 2 P.
     (2) punaḥ pravṛt 1 A.
     -al, s. saṃjīvanaṃ pratyut-ut -jīvanaṃ (fig. also); saṃjñāprāpti f., cetanāgamaḥ cetanālābhaḥ; pra-ava-bodhaḥ.
     (2) punarutthānaṃ samutthānaṃ punaḥ svāsthyaṃ punaḥ svāsthyaprāptiḥ.
     (3) uddhāraḥ punaḥpravṛttiḥ.

Revoke, v. t. nivṛt c., khaṃḍra 10, niras 4 U.
     -Revocation, s. nivartanaṃ khaṃḍanaṃ pratyādeśaḥ; See Repeal.

Revolt, v. i. abhi- druh 4 P, vyutthā 1 A, kopaṃ utpad c., śāsanaṃ uti-i 2 P or ullaṃgh 1 A, 10. -s. rājadrohaḥ; prakṛtikopaḥ; See Rebellion, Mutiny, 'fall into r.' (fig.) visaṃvādin-virodhin -a. bhū 1 P.
     -ing, a. trībhatsa atigarhya atidveṣya; a r. scene, bībhatsālokaḥ.

Revolve, v. i. parivṛt 1 A; vi-ṣpā-ā-vṛt pari-bhram 1, 4 P, ghūrṇ 6 P, 1 A, vi-pari- luṭh 6 P; 'that matter (idea) constantly r. ing in his mind' tasya cārthasya satataṃ manasi viparivartamānatvāt (Ka. 67). -v. t. Causal of roots above.
     (2) (manasā) vicar c., vitark 10, vimṛś 6 P, āloca 10; See Consider,
     -ing, a. parivartin pari- bhramin.
     -Revolution, parivartaḥ-rtanaṃ parivṛtti f., āvartaḥ āvṛttiḥ yūrṇanaṃ.
     (2) (Of time &c.) pari-ā-vartaḥ paryāyaḥ cakraṃ bhramaṇaṃ bhrāṃti f., yugaśataparivartān 'for r. s of ages;' 'r. of time' kālasakraṃ kālāvartaḥ.
     (3) gati f., pravṛttiḥ; 'r. of a planet' (time) bhagaṇaḥ. 4 rājyaparivartaḥ-parivṛttiḥ.
     -ary, a. (s.) in comp.
     -ist, s. rājyaparivṛttivādin.
     -ize, v. t. sarvathāsākalyena-parivṛt. c.
     -Revulsion, s. virāgaḥ virakti f.

Reward, s. pāritoṣika pratiphalaṃ pratidānaṃ; dakṣiṇā mūlyaṃ vetanaṃ; 'the r. due to a spiritual teacher' gurudakṣiṇā; 'deserving a r.' dakṣiṇya dakṣiṇīya. -v. t. pāritoṣikaṃ &c. 3 U, parituṣ c., dānena saṃtuṣ c. or saṃ-bhū c., mūlyaṃ dā.
     (2) saphalīkṛ 8 U, kṛtārthayati (D.); 'his labour was r. ed' tasya prayatnaḥ saphalo babhūva.

Rhapsody, s. asaṃgataprabaṃthaḥ asaṃbaddhakavitā.
     -ic, -ical, a. asaṃgata asaṃbaddha niranvaya ananvita.

Rhetoric, s. alaṃkāraśāstraṃ-vidyā sāhitpaśāstraṃ
     -al, a. ālaṃkārika (kī f.), alaṃkārarūpa alaṃkāra in comp.; 'r. style' alaṃkārayutā-ālaṃkārikī-bhāṣāsaraṇiḥ; 'r. expression' alaṃkāraḥ vākyālaṃkāraḥ.
     -ian, s. alaṃkāraśāstrajñaḥ.
     (2) vāgmin m., pravaktṛ m.; See Orator.

Rheum, s. (Of the eye) dūṣi-ṣī f., dūṣikā.
     (2) śleṣman m., kaphaḥ; kledanaḥ kledakaḥ
     -y, a. (Eye) klinnākṣi n., cullaḥ cillaḥ pillaṃ; 'having r. eyes' klinnākṣa culla cilla pilla.
     (2) śleṣmala-ṇa kaphin.
     -Rheumatic, a. vātīya vāta in comp.
     (2) vātakin; vātula vātagrasta vātopahata vāta-vāyu-grasta.
     -Rheumatism, s. saṃdhivātaḥ-vāyuḥ (of the joint); vātal vāyuḥ vātavyādhiḥ-rogaḥ.

Rhinoceros, s. gaṃḍaḥ gaṃḍakaḥ khaṅgin m.; 'the female r.' khaṅga dhenuḥ.

Rhombus, s. tulyacaturbhujaḥ.

Rhyme, s. yamakaḥ-kaṃ mitrākṣaraṃ.
     (2) padyaṃ kavitā.
     -er, s. kavitā-padya-kāraḥ kukatriḥ.

Rhythm, s. tālaḥ layaḥ.
     -ical, a. layatāla-anugata; tālabaddha.

Rib, s. parśukā pārśvakaṃ pārśvāsthi n.; 'the r. staken together' paṃjaraḥ-raṃ.
     (2) poliṃdaḥ.
     (3) śalākā (of umbrellas).
     (4) rekhā.

Ribald, a. See Obscene &c.

Ribbon, Riband, s. padṛbaṃdhaḥ dukūlapadṛḥ.

Rice, s. (Plant) śāliḥ kalamaḥ nīvāraḥ vrīhiḥ (various kinds).
     (2) taṃḍulaḥ dhānyāsthi n.
     (3) (Boiled) annaṃ odanaḥnaṃ bhaktaṃ; See Food; 'r. with milk and sugar' pāyasam paramānnaṃ; 'scum of r.' māsaraḥ ācāmaḥ nisra (srā) vaḥ bhaktamaṃḍaḥ; 'scorched r.' mismadā dagdhikā; 'fried r.' dhānāḥ (f. pl.); 'ear of r.' kaṇiśaḥ śaṃ dhānyaśīrṣakaḥ.

Rich, m. dhana-vitta-dravya-vat dhanin dhanavitta-śālin sadhana mahā-bahu-dhana arthavat dhanika dhanāḍhaya vibhavasaṃpanna dhanasamṛddha śrīmat lakṣmīvat; samṛddha dhaneśvara lakṣmīśa; saṃpannavat śālin yukta in comp. with
     Wealth, q. v.
     (2) (Costly) mahārha-rgha bahumūlya mahāmūlya atipratāpavat.
     (3) āḍhya bahula pracura pūrṇa bahu samṛddha saṃpanna maya in comp; 'r. perfume' bahalāmodaḥ; 'r. in beauty' rūpāḍhya; guṇāḍhya bahularatna &c.
     (4) sattva-sāra guṇa-vat sphīta bahuphalaprada urvarā (bhūmiḥ) sasyāḍhya.
     (5) ujjvala suprakāśa atiśobhana (colours).
     (6) ghṛta-pluta-pūrṇa.
     -es, s. dhanaṃ arthaḥ vibhavaḥ vittaṃ dravyaṃ; See Wealth. 2 dhanāḍhyatā sadhanatā dhanabāhulyaṃ.
     -ly, adv. bahudhanena prabhūtaṃ bhūri mahāmūlyena atiśobhayā ati-pratāpena saśrīkaṃ; 'r. decorated' atiśobhayā prasādhita saviśeṣamaṃḍita.
     -ness, s. dhanāḍhyatā saśrīkatā sadhanatā sphītatā mahārghatā atiśobhā pratāpaḥ; bāhulyaṃ samṛddhi f., saṃpad f.; 'r. of beauty' rūpasaṃpada lāvaṇyātiśayaḥ; 'r. of expression' vacasāmudāratā (Mal. 1).

Rick, s. (Of corn or hay) rāśiḥ saṃcavaḥ.

Rickets, s. bālagrahaḥ.

Rickety, a. śithilasaṃdhi asthira adṛḍhasaṃdhi; (building) jīrṇa jarjarita.

Rid, v. t. muc 6 P or c., mokṣ 10, vi- śuc c., ud-hṛ 1 P; 'to get r. of' apa-nī 1 P, nirākṛ tyaj 1 P, apa. hā 3 P, niḥ-sṛ c., apās 4 U; oft. by nir pr.; 'r. of thorns' niṣkaṃṭakīkṛ; 'r. of difficulties' nirvighnīkṛ. -a. vi- mukta varjita hīna rahita gata vīta hṛta nir a in comp; kaṃṭakahīna niḥśalya &c.
     -dance, s. mukti f., mokṣaḥ uddhāraḥ śodhanaṃ.

Riddle, s. prahelikā pravahlikā paśnadūtī; gūḍhaṃ kūṭapraśnaḥ.
     (2) śodhanī cālanī. -v. t. śuc c.
     (2) vyadh 4 P: See Perforate.

Ride, v. i. aśvena saṃcar 1 A or gam 1 P or 2 P or cal 1 P, aśvena &c. vahra pass. -v. t. (aśvaṃ &c.) ā-adhi-samā-adhyāruhra 1 P, adhyā-ā-kram 1 U, 4 P, adhiṣṭhā 1 P, adhyās 2 A. -s. aśvena saṃcaraṇaṃ or viharaṇaṃ.
     -er, s. aśvārohaḥ aśvaārohin m., aśvārūḍaḥ.
     (2) ārohin m., ārūḍhaḥ.
     -ing, s. aśvārohaṇaṃ. -a. ārūḍha ārohin āroha āśrayin in comp.

Ridge, s. kaṭakaḥ-kaṃ utsaṃgaḥ.
     (2) pṛṣṭhaṃ.
     (3) setuḥ dharaṇaḥ āli f., piṃḍalaḥ.
     -y, a. sakaṭaka.

Ridicule, v. t. upa-ava-has 1 P, upahāsyatāṃ nī 1 P, upahāsāspadaṃ kṛ 8 U, avahāsāspadīkṛ ā-ava-kṣip 6 P; See Contemn, also; 'I shall be r. -ed' gamiṣyāmyupahāspatāṃ (R. 1. 3); 'to be r. ed' upahāsyatāṃ gam 1 P or 2 P. -s. upa-ara-hāsaḥ-hasanaṃ ā-ava-kṣepaḥ avajñā avahelanā upahāsyatā.
     -ous, a. ava-upa-hāsya hāsāspadībhūta hāsayogya upahāsārha hāsāspadaṃ hāsakara (rī f.), hāsotpādaka.

Rife, a. sarvatra pracalita pravṛtta pracala bahula.

Riff-raff, s. adhamāḥ prākṛta-pṛg-janāḥ.

[Page 399]

Rifle, s. āgneyāstraṃ. -v. t. apa-hṛ 1 P; See Rob.

Rift, See Fissure.

Rig, v. t. sajjīkṛ 8 U, upakaraṇaiḥ upakḷp c.
     (2) See Frolic. -ging, sajjā sāmagnī paricchadaḥ rajjvādisādhanaṃ potasajjā.

Right, a. dakṣiṇa vāmetara savyetara apasavya; 'to the r.' dakṣiṇata: dakṣiṇena; 'r. hand' agrahastaḥ-karaḥ dakṣiṇapāṇiḥ.
     (2) ucita nyāyya yukta upapanna samyac yathānyāya dharmya sādhu samaṃjasa sat-su in comp.; 'r. path' sanmārgaḥ supathaḥ.
     (3) satya yathārtha avitatha tathya; See True; 'Priyamvada is r.' or 'says r. -ly' avitathamāha priyaṃvadā (S. 1); 'you are r.' satyaṃyathārthaṃ-āha-bhavān.
     (4) sarala ṛju avakra; 'r. angle' samakoṇaḥ ṛjukoṇaḥ. -s. dakṣiṇapā-rdhaḥ-dikra; dakṣiṇaḥ apasavyaṃ; 'on the r.' dakṣiṇataḥ dakṣiṇasyāṃ viśi.
     (2) nyāyaḥ dharmaḥ nyāyyatā nyāyitā aucityaṃ yāthārthyaṃ nīti f., yuktatā.
     (3) satyatā tathyatā śuddhatā.
     (4) adhikāraḥ svatvaṃ svāmyaṃ sattā; oft.: ex. by arhra 1 P; 'a woman has no r. to independence' na strī svātaṃtryamarhati. -adv. yuktaṃ nyāyataḥ sthāne sādhu ucitaṃ yathocitaṃ yathānyāyaṃ upapasnaṃ samyak; 'I acted r. in delivering her into the charge of the queen' enāṃ devīhaste nikṣipatā mayā yuktamevānuṣṭhitaṃ (Rat. 1).
     (2) satyaṃ yathārthaṃ saralaṃ ṛju; su-ati pr. -interj. sādhu yuktaṃ bhadraṃ bāḍhaṃ. -v. t. ṛjūkṛ 8 U, susthīkṛ samā-pratisamādhā 3 U. -v. i. sarala-ṛju -a. bhū 1 P.
     -eous, a. nyāyaparāyaṇa-para sādhuvṛtta pavitra nyāyācāra suśīla; (of acts) nyāyya yukta; See Just, -eously, adv. nyāyataḥ dharmeṇa.
     -eousness, s. sadācāraḥ sādhuvṛttaṃ.
     -ful, a. adhikārin svatvaviśiṣṭa.
     2 Just, q. v.
     -fully, adv. sādhikāraṃ.
     -ly, adv. ucitaṃ satyaṃ yathārthataḥ paramārthataḥ yathārthaṃ sthāne yuktaṃ yathādharmaṃ yathānyāyaṃ nyāyataḥ samyakra.
     (2) satyaṃ; See Truly.

Rigid, a. kaṭhora karkaśa ugna dāruṇa paruṣa.
     (2) dṛḍha ghana kaṭhina aśithila amṛdu.
     -ity,
     -ness, s. kaṭhoratā kaṭhinatā dṛḍhatā ghanatā kāṭhinyaṃ.
     -ly, adv. dṛḍhaṃ kaṭhinaṃ aśithilaṃ; See Strict.

Rigmarole, s. anarthakakathā.

Rigour, s. dṛḍhatā kāṭhinyaṃ aśaithilyaṃ.
     (2) ugratā kaṭhoratā karkaśatā niṣṭhuratā
     -ous, a. kaṭhora niṣṭhura ugra paruṣa tīkṣṇadaṃḍa asaumya karkaśa kaṭhina.
     (2) sūkṣma; See Strict.
     -ously, adv. ugraṃ niṣṭhuraṃ paruṣaṃ.

Rile, v. t. kṣubh c., kup c.

Rill, s. kusarit f., kṣudranadī kulyā.

Rim, s. prāṃtaḥ aṃtaḥ dhārā karṇaḥ (of ships).

Rime, s. See Hoar-frost.

Rind, s. tvac f., valkaḥ-lkaṃ valkalaḥ-laṃ śalkaṃ carman n., kaṃcukaḥ.

Ring, v. t. raṇ-kvaṇ 1 P, vi-ru 2 P, śiṃj 2 A. v. t. cal c., vad c., āhan
     (2) U. nad c., kvaṇ c., 'r. the bell' ghaṃṭāṃ vādaya ghaṃṭānādaṃ kuru. -s. aṃgulī (rī) yaṃ-yakaṃ ūrmikā; 'signet r.' aṃgulimudrā mudrā
     (2) valayaḥ-yaṃ maṃḍalaṃ cakraṃ; 'dancing in a r.' maṃḍalanṛtyaṃ.
     (3) maṃḍalaṃ (of persons).
     (4) raṃgaḥ.
     (5) śiṃjitaṃ kvaṇitaṃ kvaṇanaṃ ni- kvā (kva-) -ṇaḥ ravaḥ nādaḥ; 'r. -leader' nāyakaḥ agraṇīḥ mukhyaḥ pravartakaḥ mukharaḥ pradhānarājadrohin m. (of conspirators); 'r.-worm' dadrumaṃḍalaṃ maṃḍalakuṣṭhaṃ; 'having r.-worm' dadru (drū) ṇaḥ dadrūrogin.

Ringlet, s. alakaḥ cūrṇakuṃtalaḥ kuralaḥ.

Rinse, v. t. jalena prakṣal 10, (jalaṃ) upa-spṛś 6 P, ācam 1 P.
     -ing, s. ācamanaṃ upasparśaḥ.

Riot, s. saṃmardaḥ saṃkṣobhaḥ tusulaṃ kolāhalaḥ viplavaḥ.
     (2) yathecchapānotsavaḥ viṣayasukhātirekaḥ tumulotsavaḥ.
     (3) saṃ-ava-mardaḥ (saṃbhūya kṛtaḥ); rājābhidrohaḥ prajākṣobhaḥ prakṛtikopaḥ; 'to run r.' marpādāṃ atikram 1 U. 4 P or ati-i 2 P. -v. i. saṃkṣobhaṃ i 2 P, saṃraṃbhaṃ gam 1 P, tumulaṃ kṛ 8 U.
     (2) sukhopabhoge nimagna -a. bhū 1 P, tumularaveṇa utsavaṃ sev 1 A or kṛ.
     -er, s. tumulasaṃkṣobhakārin m.
     -ous, a. tumula-kṣobha-kārin tumulotsava-kārin.
     -ously, adv. tumulaśabdena sakolāhalaṃ.

Rip, v. t. vi- dṝ 9 P or c., vopada 10, ni-rbhid 7 P, nikṛt 6 P; See ear. -s. vidaraḥ vipāṭanaṃ.

Ripe, a. pakva pari-vri-su-- pakvatāṃ āpanna pariṇata pākonmukha (khī f.), phalonmukha prauḍha; 'r. in years' pari-ṇatavayas pravayas pravṛddha vayovṛddha; 'r. to meet one's doom' vināśonmukha pakva.
     (2) siddha saṃpanna; See Perfect. 3 siddha sajja sannaddha; See Ready. -Ripen, v. i. pākaṃ i 2 P or vraj 1 P, pākābhimukha-pākonmukha a. bhū 1 P, pac pass., upaci pass.; 'coldness r. ed into downright hatred' anādaraḥ (kālakrameṇa) upacīyamānaḥ sākṣāddveṣasya parāṃ kodiṃ iyāya. -v. t. pac 1 P, kṛ with (a.) See Mature. -ness, s. pari-vi-pākaḥ pariṇati f., pariṇāmaḥ pakkāvasthā pakvadaśā.

Riparian, a. nadītaṭasaṃbaṃdhin.

Ripost, bhāṃgebhāṣaṇaṃ sarasokti f.

[Page 400]

Ripple, s. taraṃgaḥ vīci-cī f., ūrmi f., bhagaḥ. -v. i. kṣubh 4 P, 1 A., calormi-sataraṃga- a. bhū 1 P.
     -ing, a. calormi kṣubdha pracaladūrmi sataraṃga taraṃgākula uttaraṃga.

Rise, v. i. utthā 1 P, samutthā 1 A, (in all senses); 'r. ing from the bed' suptotthita muktaśayana; 'do not r. to receive their elders' nābhyuttiṣṭhaṃti gurūn (Ka. 108).
     (2) udgam 1 P, ud-i 2 P, uday 1 A, utpat 1 P, ūrdhvaṃ gam or vraj 1 P, ud-vṛt 1 A; ā-adhi-ruh 1 P, ākram 1 A (pūrvadiśaṃ); unnam 1 P.
     (3) prati-bhā 2 P, nirbhā prādurbhū 1 P, āvirbhū dṛś-lakṣ pass.
     (4) pra- jan 4 A, utpad 4 A, pravṛt ud-saṃ-pra-bhū niḥ-pra-sṛ niḥ-gam.
     (5) (Advance) utthā pra- vṛdh 1 A, upaci- pass., adhikībhū prabalatara -a. bhū; 'r. ing enemy' uttiṣṭhamānaḥ śatruḥ
     (6) pra-tipattiṃ-unnatiṃ-prāp 5 P, unnam utkṛṣ pass.
     (7) (Against) abhidruh 4 P (with acc.), druh (with dat.), vyutthā 1 A.
     (8) (As sea) kṣubh 1 A, 4 P, ūrmimālākula-kṣubdha -a. bhū. -s. saṃ- utthānaṃ (fig. also).
     (2) udayaḥ udgamaḥ-manaṃ utpātaḥ ūrdhvagatiḥ; 'he owes his r. to me' mattaḥ labdhodayaḥ; 'r. and fall' pātotpātau.
     (3) utpatti f., prabhavaḥ udbhavaḥ saṃbhavaḥ udgamaḥ pravṛtti f. pra-upa-kramaḥ āraṃbhaḥ
     (4) vṛddhi f., upacayaḥ ādhikyaṃ.
     (5) unnati f., utkarṣaḥ; pratipatti f. padavṛddhiḥ udayaḥ; 'to give r. to' utpad c., jan c.
     -ing, s. utthānaṃ udayaḥ udgamaḥ &c.; 'r. to receive another' abhyutthānaṃ pratyudgamaḥ.
     (2) prajā or pra-kṛti-kṣobhaḥ or prakopaḥ; See Mutiny. 3
     Tumour, q. v.; 'r. ground' unnatabhūmiḥ uccatthānaṃ utsedhaḥ.

Risible, a. hāsajanana (nī f.), hāsyāspadaṃ hāsakara (rī f.), hāsotpādaka.

Risk, s. saṃśayaḥ saṃdehaḥ śaṃkā bhayaṃ saṃkaṭaṃ 'run the r. of losing all' sarvanāśasaṃśaye ātmānaṃ pat c. -v. t. saṃśaye nikṣip 6 P or pat c.; See Danger.

Rite, s. kriyā vidhiḥ karman n., kāryaṃ ācāraḥ saṃskāraḥ niyamaḥ kalpaḥ; 'scriptural r.' śāstravidhiḥ-karma śāstroktakriyā.
     -Ritual, a. vaidhika-naiyamika- (kī f.), vidhyanurūpa śāstrokta vidhi-kriyā in com -s. kriyāsaṃrakāraḥ-vidhiḥ-paddhatiḥ-śāstraṃ.
     t, s. saṃskāraśāstrajñaḥ.

Rival, v. t. sparth 1 A, prati-pari-- (with instr.), saṃghṛṣ 1 P, ahamahamikayā-parasparajigīṣayā-yat 1 A, vi- ji desid. (jigīṣati); oft. by pratidvaṃdvin pratispardhin; 'with hands r. ing young foliage (in beauty)' kisalayodbhedapratidvaṃdvibhiḥ karatalaiḥ (S. 4); caṃdracchāyāpratispardhī or -pratidvaṃdvī &c, -a., -s. prati- spardhin prati-yogin vi- jigīṣu pratipakṣa sapatna parasparasaṃgharṣin abhibhavecchu; by prati in comp 'r. combatant' pratiyodhaḥ; 'r. army' pratibalaṃ &c.; 'r. woman' sapatnī; 'a r. Kesava' aparaḥ keśavaḥ prati-keśavaḥ; 'a. r. to Sri' pratyādeśa iva śriyāḥ (V. 1).
     -ry, s. pratispardhā pratiyogitā vi- jigīṣā ahamahamikā pratidvaṃdvitā saṃgharṣaḥ sāpatnyaṃ prati-pakṣatā; virodhaḥ vairaṃ.

Rive, v. See Tear.

River, s. nadī sarit siṃdhuḥ ā(a)pagā nimnagā taraṃgiṇī mnotovahā taṭinī -hādinī mrotasvinī dhunī śaivalinī dvīpavatī mravaṃtī nirjhariṇī 'a small r.' kulyā alpa-kūtrim-marit; 'confluence of r. s' saṃbhedaḥ siṃdhusaṃgamaḥ; 'watered by r. s' nadīmātṛka.

Rivet, v. t. kīl 10, kīlena baṃdh 9 P, dṛḍhaṃ baṃdh; abhini-viś c., sasj c.; 'to be r. ed' kīlita-dṛḍhabaddha -a. bhū sasj 1 U (sight); sthāne khalu sajjati dṛṣṭiḥ (M. 1); 'all eyes were r. ed on him' netravrajāḥ tasminnipetuḥ (R. VI. 7), tasmin dṛṣṭiḥ saktābhūt; badhnāti me cakṣuḥ citrakūṭaḥ (R. XIII. 47), dayite pratyuptasya cakṣuṣaḥ (U. 3); ālikhita iva raṃgaḥ (S. 1) 'the audience is r. ed (to the spot) with attention,' -s. kīlaḥ-lakaḥ-kaṃ śalākā.

Rivulet, s. kṣudra-ku-sarit f., alpa-kṣudra-nadī.

Road, s. mārgaḥ pathin m., adhvan m., vartman n., vīthi-thī f., rathyā saraṇi-ṇī f., padaṃvī paddhati-tī f.; 'high r.' rājamārgaḥ-pathaḥ; 'common r.' pracāraḥ; 'difficult r.' durgasaṃcaraḥ saṃkramaḥ durgamārgaḥ; 'dreary, lonely r.' prāṃtaraṃ śūnyamārgaḥ; 'crossing of r. s' catuṣpathaṃ śṛgādakaṃ; See Way.

Roam, v. i. pari- ad 1 P, pari- bhram 1, 4 P, vi-saṃ-car 1 P; 'r. about' itastataḥ tri-hṛ 1 P or car or bhram.
     -ing, s. pari- aṭana pari- bhramaṇaṃ vicaraṇaṃ.

Roar, v. i. garj 1 P, stan 1 P, nard 1 P, ras 1 P, ru 2 P, nad 1 P, anu-huṃkṛ 8 U (of lion); 'a r. ing river' ṣarghararavā sarin.
     (2) vi-ā-ut-vyākruśa 1 P, praṇad dhuṣ 10; 'r. ing with pain' ārtanādaṃ muṃcan. -s.,
     -ing, s. garjita stanita garjanaṃ-nā nardanaṃ virāvaḥ mahā-dīrgha-gaṃbhīra-śabdaḥ-nādaḥ; ghanadhvaniḥ dīgharāvaḥ-dhoṣaḥ; huṃkāraḥ.
     (2) nādaḥ vi-ā-krośaḥ nighaṃṣiḥ śabdaḥ svaraḥ dhvaniḥ.

Roast, v. t. bhrasj 6 P; 'r. on a spit' śūlākṛ 8 U.
     (2) tap 1 P or c., dah 1 P,
     -ed, a. bhaṣṭa bhūṣṭa; 'r. on a spit' śūlya. śūlākṛta bhaṭitra śūlasaṃskṛta.

Rob, v. t. cur 10, muṣ 9 P, luṃd-ṭha 1 P, 10, apahṛ 1 P, (with gen. of person).
     -ber, s. dasyuḥ co (cau) raḥ stenaḥ taskaraḥ luṃṭākaḥ moṣakaḥ; See Thief. -bery, s. apaharaṇaṃ moṣaṇaṃ steyaṃ cauryaṃ stainyaṃ apahāraḥ luṃṭhanaṃ.

Robe, s. vasanaṃ vastraṃ. -v. t. vasanaṃ pari-dhā 3 U, vas 2 A; See Dress.

Robust, a. dṛḍhadeha vyūḍhoraska dṛḍhāṃga (gī f), vajradeha māṃsala savīrya sasattva upa-cita; 'r. body' upacitaṃ gātraṃ siṃhasaṃhananaṃ.
     -ly, adv. savīryaṃ sasattvaṃ.
     -ness, s. dṛḍhāṃgatā vīryaṃ māṃsalatā.

Rock, s. sthūlaśilā śiloccayaḥ bṛhadupalaḥ mahāprastaraḥ śailaḥ; śilā pāṣāṇaḥ grāvan m., upalaḥ aśman m., prastaraḥ (small); See Stone, 'r. salt' saiṃdhavaḥ-vaṃ śītaśivaṃ siṃdhujaṃ māṇimaṃthaṃ. -v. t. dolanena svap c. (rock to sleep); dolayati-āṃdolayati (D.), itastataḥ pra-vi-saṃ-cal c. -v. i. dolāyate (D.), itastataḥ vi-pra-cal 1 P; See Waver. -y, a. śilāmaya (yī f.), śilāpūrṇa aśmara aupala (lī f.), (s.) in comp.

Rocket, s. haṃbatārā agnibāṇaḥ.

Rod, s. daṃḍaḥ śalakā (of metal) yaṣṭi f., vetraṃ (of cane.)

Rodent a. daṃśaka.

Rodomontade, s. garvitavākyaṃ uddhatavacanaṃ.

Roe, s. mīnāṃḍaṃ matsyāṃḍaṃ matsyagarbhaḥ.
     (2) mṛgī hariṇī.

Rogue, s. dhūrtaḥ kitavaḥ jālmaḥ śaṭhaḥ khalaḥ vaṃcakaḥ pratārakaḥ kāpadikaḥ kūdakaḥ kūvakāraḥ durjanaḥ durātman m., kuhakaḥ
     -ery,
     -ishness, s. kaitavaṃ śāṭhayaṃ daurjanyaṃ vaṃcanaṃ &c.
     -ish, a. dhūrta śaṭha kitava; See (s.)
     -ishly, adv. dhūrtatayā śāṭhayāt sakaitavaṃ.

Roisterer, s. tumulakārin m.

Role, s. mūmikā karman n.

Roll, v. i. vi-luṭh 6 P, vi-luṭ 1, 4 P,
     (2) pari-vyā-vi-vṛt 1 A, pari- bhram 1, 4 P, ghūrṇ 6 P, 1 A; (about) pra-vi-cal 1 P, 'ghūrṇ vi-lul' 1 P; 'with eyes r. ing about' ghūrṇallocana lolākṣa viloladṛṣṭi.
     (3) (On, by &c.) vyati-i 2 P, gam 1 P, ati-vyati-kram: 1 U, 4 P, pari- ā-vṛt pari-i; 'as days r. ed on' dineṣu gacchatsu gacchatā kālena; 'a cloud r. s on through the air' meghaḥ khamākramituṃ pravṛttaḥ (Mr. 5); 'which has r. ed out at the feet of the Vindhya' viṃdhyāpāde viśīrṇāṃ (Me. 19). -v. t. vyā-pari-vṛt c., ghūrṇ; c., bhram c., &c.; 'r. down' rayeṇa nī 1 P; 'r. ing down corpses' pretavāhinī (nadī).
     (2) luṭ-ṭh c., vi-pra--
     (3) piṃḍīkṛ 8 U, saṃpuṭīkṛ saṃpiṃḍ 10.
     (4) ā-pari-veṣṭ c., avaguṃṭh 10, ā-prā-vṛ 5 U. -s. luṭhanaṃ parivartanaṃ &c.
     (2) piṃḍaḥ golaḥ-lakaḥ nālī.
     (3) nāmāvali-lī f.
     -er, s. pari- vartanī vartanayaṃtraṃ-cakraṃ.
     (2) vellanaṃnī (for flour).
     (3) paṭaḥ.
     -ing, s. loṭhanaṃ pari-vyā-vartanaṃ ghūrṇanaṃ pari- bhramaṇaṃ &c. -a. ghūrṇat vi- lola pracalita

Rollic, v. i. See Frolic.

Romance, s. ākhyāyikā kalpitakathā. -v. t. ākhyāyikāṃ likh 6 P or prabaṃdh 9 P.
     -Romantic, a. abhuta vicitra āśvaryabhūta.
     (2) śūra vikrāṃta; adbhutapriya aśṛkhalavṛtti.
     (3) asaṃbhava kalpita.

Romp, v. i. pragalbhaṃ krīḍ 1 P, uddhataṃ khel 1 P, (U. 4). -s. uddhatakhelanaṃ pragalbha-avinīta-krīḍā.
     (2) pragalbhā avinītā ni-rlajjā; krīḍāśīlā.

Roof, s. chadis f., padalaṃ; 'the wooden frame of a r.' gopānasī vala (ḍa) bhī; 'the edge of a r.' valīkaṃ nīdhraṃ.
     (2) tālu n. (of the mouth). -v. t. paṭalena ācchad 10.
     -ed, a. sapaṭala. paṭalācchanna.
     -less, a. niṣpaṭala; (fig.) nirāśraya.

Rook, s. kākaḥ vāyasaḥ.
     (2) See Cheat, s.
     2.
     -ery, s. kākāśrayaḥ.

Room, s. veśman n., pra- koṣṭhaḥ śālā kakṣaḥkṣā kuṭī gṛhaṃ; 'upper r.' caṃdraśālā śirogṛhaṃ; 'inner r.' garbhāgāraṃ vāsagṛhaṃ aṃtaḥkoṣṭhaḥ.
     (2) pra- deśaḥ sthānaṃ āspadaṃ bhūmi f., padaṃ; sa vāsavena ito niṣīdeti visṛṣṭabhūmiḥ (K. III. 2) 'Vasava made r. for him' &c.; 'there is r. for doubt here' śaṃkāsthānametat.
     (3) avakāśaḥ avasaraḥ prasaraḥ vidhayaḥ aṃtaraṃ sthalaṃ; 'want of r.' anava-kāśaḥ sthalasaṃkocaḥ; 'giving no r. for envy' adattāvakāśo matsarasya; 'make r.' aṃtaraṃ dīyatāṃ apasara.
     (4) (Stead) sthānaṃ bhūmiḥ; See Instead of. -y, a. viśāla vistīrṇa vipula asaṃbādha sāvakāśa.

Roost, s. vāsayaṣṭi f., yaṣṭinivāsaḥ nilayana or śayana-daṃḍaḥ or sthānaṃ. -v. i. śī 2 A, svap 2 P, nilī 4 A, niṣad 1 P, āśri 1 U.

Root, s. mūlaṃ in all senses; tarumūlaṃ kalahamūlaṃ &c.; aṃdhriḥ pādaḥ (Foot, q. v.); bra (bra) ghnaḥ; śiphā jaṭā (fibrous); 'bulbous r.' kaṃdaḥ-daṃ; 'to the r. s' āmūlaṃ mūlataḥ samūlaṃ; 'the r. of a branch' avarohaḥ.
     (2) adhobhāgaḥ-deśaḥ talaṃ mūlaṃ jāhaṃ in comp. (of animals only).
     (3) mūlaṃ ghrījaṃ yoni f., ādiḥ nidānaṃ kāraṇaṃ ādiṣījaṃ-kāraṇaṃ-hetuḥ prakṛti f.; 'having for its r.' mūla hetu &c. in comp.; viptamūlaḥ kalahaḥ &c.
     (4) (Of a word) mūlaṃ prakṛtiḥ; śabda- yoniḥ; 'r.-meaning' mūlārthaḥ yaugikārthaḥ vyutpattisiddhaḥ.
     (5) (Of numbers) mūlaṃ padaṃ; 'to extract a r.' mūlīkṛ 8 U. -v. t. 'take r.' mūlaṃ baṃdh 9 P. -v. t. dṛḍhaṃ nikhan 1 P or ruh c.: ex. by 'r. ed'.
     (2) (Up) unmūl 10. samṛlaṃ ud-hṛ 1 P, utpad 10, utkhan vyaparuh c., ucchid 7 P.
     -ed, a. dṛḍha-baddha-mūla rūḍa-dhṛta-mūla.

Rope, s. rajju f., guṇaḥ dāmana f. n., śulvaṃ varāṭakaḥ-kaṃ saṃdānaṃ vaṭaḥ-ṭī-ṭaṃ; 'the rope and bucket of a well' udghāṭanaṃ vaṭīyaṃtraṃ; 'r.-dancer' sūtrāyaṇaḥ kalāyaṇaḥ; 'r. -ladder' rajjusopānaṃ; 'r. -maker' rajjukāraḥ.
     -y, a. rajjudharman śyāna sāṃdra.

Rosary, s. akṣamālā akṣasūtraṃ japamālā-sūtraṃ.

Rose, s. japāpuṣpaṃ oḍrapuṣpaṃ; (tree or flower) japā-vā; sevatī śatapatrī; 'r.-apple' jaṃbubū f.; (fruit) jaṃbuphalaṃ jāṃbavaṃ.
     -y, a. pāṭala japāvarṇa.
     (2) javārūpa.
     -Roseate, a. 'r. -coloured' pāṭala japāsavarṇa.
     (2) bāhiḥ ramaṇīya dṛṣṭimanohara.

Rot, v. i. pūtībhū 1 P, vi- gal 1 P, vilī 4 A, durgaṃdha a. bhū. -v. t. gal c., vilī c., pūtīkṛ 8 U.
     -Rotten, a. pūtigaṃdhi durgaṃdha vigalita vilīna; pūtībhūta duṣṭa dṛṣita.
     (2) kṣīṇāsattva asāra niḥsattva.

Rotate, v. t. bhram 1, 4 P, cakragatyā bhram parivṛt 1 A; See Revolve. -ion, s. bhramaṇaṃ bhrāṃti f., ā-pari-vartaḥ-vṛtti f., cakrāvartaḥ cakragatiḥ.
     (2) paryāyaḥ kramaḥ ānupūrvyaṃ; 'in r.' paryāyeṇa paryāyavṛttyā cakravat paryāyānusāreṇa anupūrvaṃ.
     -ory, -Rotary, a. cakāvartin cakragati.

Rote, s. āvṛtti f., amyāsaḥ āvartanaṃ; 'learn by r.' (arthajñānaṃ vinā) kaṃṭastha -a. kṛ 8 U, abhyas 4 U; 'learnt by r.' kaṃṭhastha abhyasta.

Rotund, -ity, See Round, -ness.

Rough, a. natonnata viṣama asama aślakṣṇa.
     (2) ru (rū) kṣa paruṣa karkaśa kaṭhina amasṛṇa asaumya amṛdu duḥsparśa; (in disposition) niṣṭhura ugra kadu kaṭhora; (in manners) asabhya aśiṣṭa asaṃskṛta sthūla vana; 'r. measurement' sthūlamānaṃ.
     (3) apaṭu adakṣa anipuṇa akuśala sthūla.
     (4) (Sea) kṣubdha taraṃgākula uttaraṃga vāyukṣubdha pavanāhata.
     (5) lomaśa lomāvṛta sthūlaloman; 'r.-cast' sthūlaṃ kḷp c. or vi-dhā 3 U; 'r. -draw' sthūlaṃ likh 6 P; 'r. -hew' sthūlaṃ takṣ 1, 5 P or chid 7 P; 'r.-rider' aśvaśikṣakaḥ.
     -en, v. t. rūkṣī-sthūlī-kṛ 8 U.
     -ly, adv. rukṣaṃ paruṣaṃ karkaśaṃ sthūlaṃ niṣṭhūrlaṃ &c.
     -ness, s. vaiṣamyaṃ rukṣatā pāruṣyaṃ karkaśatvaṃ ugratā kaṭhoratā sthūlatā adakṣatā; saṃkṣobhaḥ ūrmipraloṭhanaṃ &c.

Round, a. vartula gola vṛtta vṛttākāra nistala maṃḍalākāra cakrākṛti vṛtta-golarūpa valayākāra.
     (2) pīna pīvara unnata.
     (3) avakra asaṃdigdha parisphuṭa niścita pari-cchinna vyakta; See Decided. 4 (Number) samagra; śūnyāṃtaka. -s. maṃḍalaṃ cakraṃ vartulaṃ golaḥ valayaḥ-yaṃ.
     (2) paribhramaṇaṃ parivartaḥ paryāyaḥ āvṛtti f., āvartaḥ.
     (3) vakramārgaḥgatiḥ f.; (of a ladder) bhaṃgi f., ārohaṇaṃ sopānaṃ. -prep. paritaḥ abhitaḥ (with acc.); samaṃtataḥ samaṃtāt (with gen.). -adv. pari in comp. (with verbs).
     (2) cakravat maṃḍalākāreṇa valayarūpeṇa cakrarūpeṇa; 'turn r.' parivṛt c., paribhram c.; 'turning r.' cakrabhrāṃtiḥ paribhramaṇaṃ maṃḍalāvṛttiḥ; 'to get r.' mataṃ parivṛt c.
     (3) sarvataḥ samaṃtataḥ samaṃtāt viśvataḥ sarvadikṣu; 'the whole year r.' samagravarṣaṃ. -v. t. vartulīkṛ 8 U, golīkṛ.
     (2) parigam 1 P, pari-yā-i 2 P.
     (3) samā-dhā 3 U; saṃskṛ; 'well-r. ed' suvṛtta; (fig.) susamāhita susaṃskṛta; 'r.-about' vakra kuṭila asarala; samaṃtataḥ abhitaḥ; &c.
     -ly, adv. avakraṃ saparicchedaṃ suvyaktaṃ spaṣṭārthaṃ.
     -ness, s. vṛttatā golatvaṃ vartulatā pīnatā avakratā spaṣṭatā &c.

Rouse, v. t. (From sleep) vi-pra-budh c., jāgṛ c., utthā c. (utthāpayati) nidrāṃ bhaṃj 7 P or bhid 7 P.
     (2) utpad c., jan c., ud-pra-budh c., uttij c., udyuj 10, utthā c., udīp c., protsah c.; 'r. to action' kṣubh c., ceṣṭ c., pracud 10, kārye pravṛt c. -v. i.
     Awake, q. v. -s. pānotsavaḥ sagdhi f., sapīti f.

Rout, v. t. bhaṃj 7 P, vi-dru c., pra-vi-dhvaṃs c., pra-palāya c. -s. bhaṃgaḥ vidhvaṃsaḥ vidrāvaḥ sainyabhaṃgaḥ vyūhabhedaḥ balavyasanaṃ.
     (2) janasaṃmardaḥ; See Mob. 3 kolāhalaḥ tumularavaḥ kalakalaḥ.
     -ed, a. vidrāvita bhagna prapalāyita; bhagnavyūha utpiṃjala samutpiṃja kāṃdiśīka.

Route, s. See Road.

Routine, s. kramaḥ paryāyaḥ abhyāsaḥ; 'daily. r.' dinakramaḥ dainikakāryaparipāṭī-paraṃparā; 'r. work' nityakarman n. 'usual r.' nityakramaḥ nityābhyāsaḥ.

Rove, v. i. paryad 1 P, pari- bhram 1, 4 P, pra-vi-car 1 P.
     -er, s. paribhramakaḥ paryaṭanakṛt m., bhramaṇaśīlaḥ.
     (2) dasyuḥ cauraḥ.
     -ing. s. pari- bhramaṇaṃ-aṭanaṃ -vicaraṇaṃ.

Row, v. t. (naudaṃḍena) vah c., prer c., saṃcal c., pracud 10, praṇud c. -v. i. naukāṃ vah c. or prer c. &c. -s. rājiḥ paṃktiḥ śreṇiḥ-ṇī āvaliḥ-lī tatiḥ mālā (all f.); See Line. 2 kalahaḥ saṃmardaḥ tumularavaḥ kolāhahlaḥ
     -er, s. nāvikaḥ potavāhaḥ kṣepaṇidharaḥ daṃḍadharaḥ.

Rowdy, a. durdāṃta.
     (2) kalahapriya.

Rowel, s. kaṃṭakaḥ.

Royal, a. rājakīya rājayogya rājārha nṛpocita; rāja-nṛpa in comp.
     -ist, s. rājapakṣīyaḥ rājapakṣāvalaṃbin m.
     -ly, adv. rājavat nṛpocitaṃ.
     -ty, s. rājatvaṃ rājamahiman m., rājādhikāraḥ nṛpatvaṃ prabhutvaṃ ādhipatyaṃ aiśvaryaṃ.

Rub, v. t. ghṛṣ 1 P, mṛd 9 P or c.
     (2) pra-pari-mṛj 2 P or c., prakṣal 10, nij 3 U, pariṣkṛ ślakṣṇīkṛ 8 U.
     (3) cūrṇ 10, piṣ 7 P, kṣud 7 P.
     (3) abhi- aṃj 7 P, dih 2 U, lip 6 P, mṛd.
     (5) (Feet) saṃvah c., mṛd; 'r. together' saṃpiṣ saṃghṛṣ; 'r. the teeth together' daṃtairdaṃtān ghṛṣ or niṣpiṣ; 'r. out' apa-vyā-mṛj vyāmṛś 6 P or c., vilup c., ucchid 7 P. -v. i. saṃ-ghad 1 A, saṃvaṣ.
     (2) saṃgharṣaṇaṃna apaci-kṣi -pass. or avasad 1 P 3 kṛccheṇa saṃ-ut-tṝ 1 P, ati-i 2 P. -s. gharṣaṇaṃ abhyaṃ janaṃ saṃvāhanaṃ mardanaṃ &c.
     (2) saṃghadṛḥ samāghātaḥ saṃmardaḥ.
     (3) kṛcchaṃ kaṣṭaṃ; See Difficulty. -ber, s. gharṣakaḥ mārjakaḥ mardakaḥ.
     (2) (Substance) gharṣakaḥ.
     -bing, s. gharṣaṇaṃ mardanaṃ &c.

Rubbish, s. avaskaraḥ ucchiṣṭaṃ malaṃ tucchaniḥsāra-dravyaṃ.

Rubicund, a. ārakta pāṭala.

Rubric, s. vyavasthā vidhiḥ.

Ruby, s. māṇikyaṃ padmarāgaḥ śoṇaratnaṃ lohitakaḥ. -a. rakta pāṭala raktavarṇa.

Ruck, s. See Crease.

Rudder, s. kenipātaḥ-takaṃ aritraṃ karṇaḥ.

Ruddy, a. rakta aruṇa; See Red.

Rude, a. avinīta avinaya viyāta dhṛṣṭa amaryāda uddhata sapratibha asabhya aśiṣṭa anārya duḥśīla naṣṭavinaya nirlajja pragalbha.
     (2) asaṃskṛta aśiṣṭa grāmya akṛtavidya aprabuddha anakṣara aśikṣita vidyāhīna-śūnya.
     (3) sthūla adakṣa anipuṇa apadu rūkṣa.
     -ly, adv. avinayena dhṛṣṭaghat pragalbhaṃ sthūlaṃ aśiṣṭatayā &c.
     -ness, s. avinayaḥ vaiyātyaṃ dhāṣṭaryaṃ amaryādā prāgalbhyaṃ pratibhā anāryatā adākṣiṇyaṃ.
     (2) asaṃskāraḥ aśiṣṭatā grāmyatā.
     (2) sthūlatā adākṣyaṃ &c.

Rudiment, s. upakramaḥ prāraṃbhaḥ mūlaṃ prathamamūla-tattvaṃ; 'r. s of knowledge' jñānatattvāni jñānamūlaṃ upakramaṇikā.
     (2) mūlāṃgaṃ śvījaṃ mūlaṃ mūlavastu-dravyaṃ.
     -al, -ary, a. prāthamika-maulika- (kī f.), mūla-prathama-ādi in comp.

Rue, v. t. anuśuc 1 P, anutap 4 A; See Repent, Regret, s. vāhmī.
     -ful, -s. anuśokākula anutāpārta śokārta viṣaṇṇa udvigna.

fuffian, s. ātatāyin m., sāhasikaḥ vadhoṃ-dyataḥ

Ruff, Ruffle, v. t. saṃkuc 1 P, ākuṃc c., puṭīkṛ 8 U, cūṇ 10; 'r. up' pra-saṃ-kṣubh c., prakṛp c., vyākulīkṛ udvij c.; 'not r. ed in disposition' prakṛtigaṃbhīra śāṃtātman. -s. bhaṃgi f., ūrmi f., puṭaḥ cūṇaḥ.
     (2) pra-saṃ-vi-kṣobhaḥ prakopaḥ vyākulatvaṃ udvegaḥ saṃbhramaḥ aśāṃti f.
     -ed, a. saṃ- kṣubdha kṣobhita prakopita ākula vyākula vyagra asthira saṃbhrāṃta aśāṃta udvigna kātara pāriplava.

Rug, s. kaṃbalaḥ rallakaḥ; āstaraḥ-raṇaṃ.

Rugged, a. viṣama natonnata.
     (2) ru (rū) kṣa karkaśa; See Harsh. -ness, s. vaiṣamyaṃ kārkaśyaṃ.

Rugose, a. valita.

Ruin, v. t. naś c., vi-pra-- pra-vi-dhvaṃs c., kṣi 5, 9 P or c., vi- lup 6 P or c., ucchid 7 P, han 2 P or c. (ghātayati); ut-ava-sad c., ni-ava-pat c., ud-hṛ 1 P, (building); 'r. a man' saṃpattiṃ-vibhavaṃnaś c., parikṣīṇa -a. kṛ. -s. vi- nāśaḥ pra-vi-dhvaṃsaḥ kṣayaḥ lopaḥ vighātaḥ ucchedaḥ avasādaḥ nipātana utsannatā jīrṇatā (of a house); 'in r. s' jīrṇa viśīrṇaṃ utsanna jarjara jarjarita.
     (2) aniṣṭaṃ apāyaḥ hāni f., kṣati f., anarthaḥ.
     (3) (Of fortune) parikṣayaḥ vitta-vibhava-nāśaḥ bhāgyakṣayaḥ aiśvaryanāśaḥ-bhaṃgaḥ-lopaḥ parikṣīṇatā; 'r. of an army' balavyasanaṃ bhaṃgaḥ parābhavaḥ parā-jayaḥ; 'to go to r.' parikṣi -pass., kṣayaṃnāśaṃ-yā 2 P or -i 2 P, pra-vi-lī 4 A; dhvaṃs 1 A; 'r. seize thee' ajīvaniḥ te bhūyāt; See under Perdition. -ed, a. naṣṭa dhvasta kṣīṇa; avasanna ucchinna jīrṇa viśīrṇa jarjara &c.
     (2) parikṣīṇa naṣṭavibhava gataśrīka naṣṭa or gata-dhana or aiśvarya pracalitavibhava kṣīṇadhana.
     -ous, a. utsanna kṣīṇa jīrṇa &c.
     (2) vi- nāśin nāśāvaha nāśa-kṣaya-kara (rī f.), ghātuka aniṣṭotpādaka.
     -ously, adv. sanāśaṃ sakṣayaṃ sāpāyaṃ.

Rule, v. pra- śās 2 P, ni-vini-yam 1 P, paripā c. (pālayati) vinī 1 P, gup 1 P, īś 2 A (with gen.); adhyās 2 A, adhi-ṣṭhā 1 P; taṃtr 10; 'r. ing subjects like one's own children' prajāḥ prajāḥ svā iva taṃtravitvā (S. 5).
     (2) ādiś 6 P, vi-dhā 3 U, niyamaṃ-vidhiṃ-kṛ 8 U, vyava-sthā c. (sthāpayati); gen. ex. by (s.).
     (3) nigrah 9 P, saṃ-ni-pas; See Control. 4 rekhābhiḥ aṃk 10. -s. śāsanaṃ adhikāraḥ prabhutvaṃ ādhipatyaṃ svāmyaṃ riśatvaṃ aiśvaryaṃ rājapālanaṃ.
     (2) vidhiḥ niyamaḥ sūtraṃ vyavasthā; (moral &c.) maryādā kramaḥ nirdeśaḥ āni-deśaḥ pracodanaṃ-nā śāsanaṃ mārgaḥ kalpaḥ; tattvaṃ (of science); nyayaḥ
     (3) pramāṇaṃ mānaṃ; 'general r.' utsargaḥ sāmānyavidhiḥ; 'r. of action' kriyāvidhiḥ-mārgaḥ 'r. of judicature' vyavahāravidhiḥ-mārgaḥ; 'according to the r.' yathāvidhi vidhitaḥ; yathānyāyaṃ; 'r. of three' trairāśikaṃ.
     -er, s. śāsitṛ m., pālayitṛ m., śāstṛ m., śāsakaḥ pālakaḥ adhiṣṭhātṛ m., adhipatiḥ adhīśaḥ niyaṃtṛ m., svāmin m., prabhuḥ īśvaraḥ; 'under one r.' ekasvāmika.
     (2) rekhālekhanī.
     -ing, a. śāsat niyaṃtṛ pālaka &c.
     (2) prabala gariṣṭha pradhāna baliṣṭha; 'r. deity' adhidevatā adhiṣṭhātrī devatā.

Rum, s. sīdhu m. n., āsavaḥ maireyaṃ. -a. asaṃgata aparūpa.

Rumble, v. i. ras 1 P, nad 1 P, garj 1 P, gaṃbhīraṃ svan 1 P or ghuṣ 1 P.
     -ing, s. garjanaṃ nardanaṃ dīrgha-gaṃbhīra-nādaḥ-dhvaniḥ-ghoṣaḥ nirghoṣaḥ; (of clouds) stanitaṃ ghanadhvaniḥ meghanādaḥ &c.

Ruminate, v. i. romaṃthāyate (D.); romaṃthaṃ amyas 4 U, (S. 2).
     (2) punaḥ punaḥ dhyai 1 P or vicar c., ni-dhyai desid. (nididhyāsati).
     -ion, s. romaṃthaḥ; abhīkṣṇaciṃtā nididhyāsanaṃ.
     -Ruminant, a. romaṃthakara (rī f.).

Rummage, v. t. astāvyastīkṛtya sūkṣmaṃ anviṣ 4 P or nirūp 10.

Rumour, s. janapravādaḥ kiṃvadaṃtī pravādaḥ janaśruti f., lokavādaḥ-vārtā; See Report. -v. t. Ex. by (s.); 'it is r. ed' iti kiṃvadaṃtī śrūyate iti janapravādaḥ.

Rump, s. See Hip.

Rumple, See Fold.

Run, v. i. dhāv 1 P, dru 1 P, pra-vi-- śīghraṃdrutaṃ gam-cal-car 1 P or yā-i 2 P, raṃh 1 P; (as a fluid) kṣar 1 P, pra- syaṃd 1 A, gal 1 P, dra pra- stu; (as rivers) vah 1 P, avatṝ 1 P, gam (sāgaraṃ); 'how much has the night yet to r.' kiyadavaśiṣṭaṃ rajanyāḥ (S. 4).
     (3) pra-vi-lī
     (4) A, dravībhū dru.
     (4) pravṛt 1 A, pragam prasṛ; See Proceed.
     (5) ati-i 2 P, atikram 1 U, 4 P, 2 P, gam; See Pass. 6 (Away) pra- palāy 1 A, apasṛ 1 P, apakram; apayā-gam-dhāvsṛp 1 P, pra-vi-dru. 7 (As a sore) pūyaṃ snu c. or muc 6 P. 8 vitan-vistṝ pass.; prasṛ; See Extend; 'r. to waste' pari- kṣi pass.; 'r. riot' maryādāṃ ati-i or ati-kram. v. t. dhāv c.; alū c.; vah c.
     -about, itastato dhādh vi-pari-dhāv.
     -after, anudhāva-dru-gam-sṛ &c.
     -against,
     at, towards, abhi-prati-upa-dhātr-dru saṃmukhaṃ gam.
     -down, (v. t.) guṇān apalap 1 P, avamṛd 9 P; See Decry, Depreciate. 2
     Chase, q. v.
     -in, ā-pra-viś 6 P.
     -into, upa-gam ā-pad 4 A, gras pass.; 'ran into debt' ṛṇagrasto babhūva.
     -off, apasṛ apakram apayā; 'till the brook has r. off' yāvannirjharasroto nāpakrāmati na tirobhavati na kṣīyate.
     -on, (of water) pra- vah.
     (2) pravṛt prasṛ.
     3 Prate, q. v.
     -out, kṣi-apaci -pass., avaso-samāp  pass.
     -over, parivah upari sru; See Overflow. -up, vṛdh 1 A; See Increase. -s. dhāvanaṃ dravaṇaṃ vidravaḥ palāyanaṃ.
     (2) gati f.; kramaḥ mārgaḥ pravṛtti f.
     (3) pravāhaḥ srāvaḥ pra-ni-syaṃdaḥ.
     (4) pracāraḥ prasiddhi f.; pracalanaṃ.
     (5) paryaṃtaḥ parimāṇaṃ.
     (6) jalayātrā samudraparyaṭanaṃ; 'in the long r.' aṃte dīrghakālādūrdhvaṃ; 'the ordinary r. of people' sāmānyāḥ pṛthagjanāḥ prākṛtāḥ sādhāraṇajanaḥ.
     -ner, s. dhāvakaḥ.
     (2) jāṃdhikaḥ jaṃghākārikaḥ pra- javin m., tarasvin m., tvaritaḥ vegin m., javanaḥ javaḥ.
     -ning, s. See (s.). -a. dhāvat sravat &c.
     (2) sapūya pūyasrāvin (sore).
     (3) yathākramaṃ anupūrvaśaḥ.
     -Runaway, -Runagate. s. prapalāyitaḥ apadhāvitaḥ.
     (2) yuddhatyāgin m., raṇavimukhaḥ.

Rundle, s. sopānaṃ ārohaṇaṃ.

Rung, s. bhaṃgi f., sopāṃna ārohaṇaṃ parvan n.

Rupture, s. bhedaḥ sphoṭanaṃ bhaṃgaḥ.
     (2) bhedaḥ kalahaḥ snehabhaṃgaḥ-bhedaḥ suhṛdbhedaḥ.
     (3) aṃtravṛddhi f. sraṃsaḥ. v. t. bhaṃj 7 P, bhid 7 P, sphuṭ c.

Rural, a. grāmya jānapada (dī f.), grāmīya grāmīṇa grāma-jaṃnapada in comp.; 'r. pleasures' grāmavāsasaukhyaṃ.

Ruse, s. See Pretext.

Rush, v. i. vegena-tarasā-dhāv 1 P or gam-patcal 1 P, savegaṃ prayā 2 P or prasṛ 1 P; 'r. upon' ākram 1 U, 4 P, ā-ava-skaṃd 1 P, savegaṃ abhidra or āpat abhisṛ; yuddhābhisāriṇaḥ camūpatayaḥ (U. 5) 'r. ing upon (me) for fighting'; 'r. forth' nirgam bahirgam niḥsū; 'r. headlong' ativegena-sāhasapūrvaṃ-praviś 6 P. -s. mahāvegaḥ javaḥ āvegaḥ saṃraṃbhaḥ.
     (2) ativegena dhāvanaṃ-āpātaḥ savegāvaskaṃdaḥ sarabhasākramaḥ.
     (3) tṛṇaṃ. 'I do not care a r.' aṇumātramapi notsukaḥ.
     -r. -light, s. tṛṇaprakāśaḥ tṛṇālokaḥ

Russet, a. kapiśa śyāva.

[Page 405]

Rust, s. kidṛṃ maṃḍūraṃ siṃhā (ghā) ṇaṃ-naṃ malaṃ ayomalaṃ; kalaṃkaḥ. -v. kalaṃkena-malena-āvṛ 5 U.
     -y, a. malita malīmasa; malāvṛta tamala kalaṃkāvṛta.

Rustic, a. grāmya grāmīya-ṇa grāmika (kī f.), jānapada (dī f.), asabhya aśi ṣṭa abvinīta prākṛta. -s. grāmyaḥ grāmīṇaḥ vṛṣalaḥ jānapadaḥ.
     -ally, adv. grāmikavat grāmyajanavat.
     -ity, s. grāmyatā aśiṣṭatā asabhyatā.

Rusticate, v. t. nirvas c., pra-vi-vas c. -v. i. pra-vi-vas 1 P.

Rustle, v. i. marmararavaṃ kṛ 8 U.
     -ing, s. marmaraśabdaḥ marmaraḥ vastra-parṇa-svanitaṃ.

Rut, s. gartaḥ-rtā cakrāṃkaḥ cakramārgaḥ.
     (2) madaḥ madajalaṃ; 'in r.' madajalasyaṃdin.
     -tish, a. matta madotkaṭa.

Ruth, s. See Pity. -less, a. nirdaya nirghṛṇa kra niṣkṛpa; See Cruel.

Ryot, s. kṛṣakaḥ karṣakaḥ kṛṣīvalaḥ.

S

Sabbath (day), s. viśrāmavāsaraḥ-divasaḥ.

Sable, a. śyāma kṛṣṇa kṛṣṇavarṇa. -s. śyāmakaḥ.
     (2) kṛṣṇaveṣaḥ.

Sabot, s. kāṣṭhapādukā.

Sabre, s. khaḍgaḥ nistriṃśaḥ caṃdrahāsaḥ kṛpāṇaḥ.

Sabulous, a. See Sandy.

Sac, s. See Sack.

Saccharine, a. śārkara (rī f.), miṣṭa madhura.

Sacerdotal, a. purohita in comp.; yājakīya paurohita (tī f.).

Sachel, s. kṣudrakoṣaḥ pustakādhāraḥ bhastrā.

Sachet, s. puṭaḥ koṣaḥ.

Sack, s. syūtaḥ prasevaḥ syotaḥ syūnaḥ śāṇapuṭaḥ-koṣaḥ goṇī.
     (2) luṃṭhanaṃ apahāraḥ dhanādeḥ apaharaṇaṃ; 's. cloth' śāṇapaṭaḥ-vastraṃ varāśiḥ sthūlaśāṭakaḥ śāṇaṃ. -v. t. luṃṭh 1 P, 10, upaplu 1 A, sarvasvaṃ apahṛ 1 P.

Sacrament, s. saṃskāraḥ.
     -al. a. saṃskrārarūpa.

Sacred, a. puṇya pavitra pari- pūta medhya śuci.
     (2) alaukika-asāṃsārika-vaidika(kī f.), (opposed to profane).
     (3) pūjya pūjārha; bhāvitātman.
     (4) puṇyārthaka supratiṣṭhitaḥ
     (5) anatikramaṇīya alaṃghya abhedya; durdharṣa avadhya (person); 'an ambassador, being considered s., never tells an untruth' sadaivāvadhyabhāvena dūto vadati nānvathā (H. 3); 's. spot' kṣetraṃ puṇya -sthānaṃ tīrthaṃ; 's. grove' puṇyavanaṃ tapovanaḥ 's. knowledge' nigama-veda-jñānaṃ śrutibodhaḥ; 's. writing' vedaḥ nigamaḥ śuti f.

Sacrifice, s. yajñaḥ; kratuḥ adhvaraḥ yāgaḥ ijyā makhaḥ savaḥ homaḥ havanaṃ iṣṭi f., medhaḥ in comp.: 'horse-s.' aśvamedhaḥ; 'human s.' naramedhaḥ-yajñaḥ &c.; 'imperial s.' rājasūyaḥ; 'fit for a s.' yajñiya medhya.
     (2) ālaṃbhaḥ utsargaḥ baliḥ upahāraḥ.
     (3) vyayaḥ utsargaḥ pari- tyāgaḥ viniyogaḥ samarpaṇaṃ; 'even at the s. of one's life' jīvitavyayenāpi prāṇaparityāgenāpi; oft. by instr. alone (ātmānaṃ satataṃ rakṣet dārairapi dhanairapi). -v. t. yaj 1 U; hu 3 U, upahṛ 1 P, utsargārthaṃ han 2 P or baliṃ dā 3 U, samā-ā labh 1 A (animal); 'he s. a beast to Rudra' paśunā rudraṃ yajate; 'he s. ed a horse' aśvamedhaṃ tatāna aśvamedhena īje.
     (2) pari-tyaj 1 P, ut-sṛj 6 P, 3 P, saṃ-ṛ c. (arpayati) viniyuj 7 A, 10: 's. ing their own interests' mvārthaṃ parityajya; 'without s. ing their interest' svārthāvirodhena (Bh. I. 74).
     -er, s. yajamānaḥ yaṣṭṛ m., yājakaḥ yajvan m., yājñikaḥ hotṛ m.,
     -Sacrificial, a. yajñiya vaitāna (nī f.), medhya; yajña in comp.; 's. work' yajñakarma; 's. fire' homāgniḥ samūhyaḥ pari-cāyyaḥ upacāyyāḥ; 's. priest' ṛtvij m.; See Priest; 's. session' satraṃ.

Sacrilege, s. devatādūṣaṇaṃ devasvāpaharaṇaṃ devasvacauryaṃ puṇyavastudūṣaṇaṃ; dharmalaṃghanaṃ-lopaḥ'
     -Sacrilegious, a. devasvāpahārin; puṇyadravya-dūṣin.

Sad, a. viṣaṇṇa mlāna śokākula sotkaṃṭha avasanna udvigna utkaṃṭhāsaṃspṛṣṭa udāsani khisna durmanas vimanas.
     (2) śottajīya śokāvaha duḥkhada kleśakara (rī f.), klaśaprada.
     (3) gaṃbhīra; See Grave; 'to be s.' khid - pass., ava-vi-sad 1 P, śuc 1 P, durmanāyate (D.).
     -den, v. t. viṣaṇṇīkṛ 8 U, ava-vi-sad c., khid c.; See Grieve. -ly, adv. saśokaṃ saviṣādaṃ sakhedaṃ sodvegaṃ mlāna mukhena.
     -ness, s. viṣādaḥ udvegaḥ avasādaḥ utkaṃṭhā audāsīnyaṃ mlāni f, khedaḥ.

Saddle, s. paryāṇaṃ palyayanaṃ paryayaṇaṃ. -v. t. paryāṇaṃ āruh c. or niviś c., sajjīkṛ 8 U: 'mounting the s. ed Indrayudha' dattaparyāṇamiṃdrāyudhamāruhya (Ka. 126); (fig.) bhāraṃ ni-dhā 3 U or nyas 4 U; 's.-horse' vāhāśvaḥ.
     -er, s. paryāṇakāraḥ.

Safe, a. surakṣita nirābādha; sustha kṣema akṣata nirvraṇa ajātāpāya.
     (2) nirbhaya akutobhaya abhaya niḥśaṃka bhayātīta āpad-bhayamukta.
     (3) alaṃghya durāsad durdharṣa; 's. against enemies' durāsadaḥ paraiḥ (R. VIII. 4.).
     (4) kṣemya bhayarahita kṣema nirbhaya; 'as. place' nirbhayasthānaṃ abhayahetukaṃ sthalaṃ; 'sound and s.' kuśalin nirāmaya sustha akṣata. -s. lohapeṭikā lohamaṃjūṣā; 's. conduct' abhayadānaṃ-patraṃ; 's. -guard' rakṣā gupti f., rakṣaṇaṃ;
     Pass, q. v.
     -ly, adv. kṣemeṇa nirāvādhaṃ akṣataṃ sakṣemaṃ nirbhayaṃ; 'when she is s. brought to bed' yadā anaghaprasapā bhavati (S. 4).
     -ty, s. kṣemaḥ-maṃ svāsthyaṃ kṣematā akṣataṃ kuśalaṃ anāmayaṃ.
     (2) rakṣā-kṣaṇaṃ nirbhayatvaṃ abhayaṃ nirbhayaṃ bhaya-āpad-mukti f.; 'to promise s.' abhayavacanaṃ dā 3 U.

Safflower, s. kusuṃbhaṃ vahniśikhaṃ mahārajanaṃ karmalottaraṃ.

Saffron, s. kuṃkumaṃ agniśikhaṃ varaṃ ghāhli(hlī) kaṃ pītanaṃ raktaṃ saṃkocaṃ piśunaṃ dhīraṃ lohitacaṃdanaṃ kāśmīrajanma. -a. kuṃkumagharṇarāga aruṇa; 'dyed with s.' kuṃkumākta.

Sag, v. i. ava-nam 1 P.

Sagacious, a. catura vidagdha dūradṛṣṭi medhāvin sūkṣmaṃdhī tīkṣṇa or kuśāgra-mati or buddhi.
     -ly, adv. caturaṃ sūkṣmadhiyā vidagdhatayā.
     -Sagacity, s. vaidagdhyaṃ cāturyaṃ tīkṣṇamatitvaṃ sūkṣmadhīḥ-mati f.

Sage, s. pra (prā) jñaḥ vipaścit m., tattvavid m., budhaḥ paṃḍitaḥ jñānin m.
     (2) ṛṣiḥ muniḥ.
     (3) siddhaḥ sādhuḥ yatiḥ siddhajanaḥ-puruṣaḥ ātmajñaḥ mumukṣuḥ bahmajñaḥ. -a. prājña paṃḍita jñānin; See Wise. -ly, adv. paṃḍitavat.
     -ness, s. prājñatā pāṃḍityaṃ.

Sagittarius, s. dhanuḥ dhanūrāśiḥ.

Sail, s. vātavastraṃ-vastranaṃ nauvasanaṃ-vastraṃ; 'set s.' nāvaṃ-potaṃ-muc 6 P or cal c. -v. i. (Of a boat &c.) vāyunā nud-cud-vah-prer -pass.
     (2) (Of persons) potamāruhvya or adhyāsya pra-sthā 1 A; nāvā or potena gam or cal 1 P, nāvā tṝ 1 P or pla 1 A, jalavartmanā gam-yā &c.
     (3) cal saṃ-vi-ptṛp 1 P; 's. ing in the air' vihāyasā-nabhovartmanā-gacchan nabhasi saṃsarpan.
     -ing, s. samudrayānaṃ.
     -or, s. nāvikaḥ potavāhaḥ nauvāhaḥ samudragaḥ.

Saint, s. muniḥ sādhuḥ siddhaḥ siddhajanaḥ ṛṣiḥ puṇyajanaḥ; See Sage. -ly, a. vimala pavitra puṇyātman paripūta atipuṇya middhatulya.

Sake, s. kāraṇaṃ nimittaṃ hetuḥ prayojanaṃ; 'for the s. of' arthe or arthaṃ in comp., hetoḥ nimittaṃ karaṇāt with gen. or in comp., kṛte (with gen.); See For.

Sal, s. sālaḥ śyālaḥ sarjaḥ kārśyaḥ aśvakarṇakaḥ sasyasaṃbaraḥ.

Salacious, a. See Lustful.

Salary, s. vetanaṃ vṛtti f., bhṛti f., mūlyaṃ; See Hire, 'monthly s.' māsikaṃ; 'annual s.' vārṣikaṃ.
     -ied, a. vṛtti-vetana-bhuj kṛtavetana.

Sale, s. See under Sell.

Salient, a. pralaṃba procchrita.
     (2) plavaga plutagāmin.
     (3) (fig.) mukhya pradhāna viśiṣṭa puraḥsphurat.

Saline, a. lavaṇa kṣāra lavaṇaguṇaviśiṣṭa; 's. taste' lavaṇarasaḥ; 's. soil' ūṣaḥ kṣāramṛttikā; 'having s. soil' ūṣara ūṣavat. -a, s. lavaṇakṣetraṃ.

Saliva, s. lālā sṛṇi (ṇī) kā syaṃdinī; 'his mouth emits c.' vaktraṃ lālāyate.
     -Salivary, -Salival, a. lālāsrāvin.
     -Salivate, v. t. lālāṃ sru c. or niḥsṛ c.

Sallow, a. āpīta pāṃḍura vivarṇa; See Pale.

Sally, v. i. nirgam 1 P, niṣpat 1 P, niṣkam 1 U, 4 P, javena bahirgam abhyava-skaṃd 1 P, amyā-sad c. -s. nirgamaḥ niṣkramaḥ-maṇaṃ niḥsaraṇaṃ āpātaḥ abhyāsādanaṃ abhyava-skaṃdanaṃ avapātaḥ.
     (2) sphuraṇaṃ utplavanaṃ utpatanaṃ.
     (3) vilāsaḥ vilasitaṃ vibhramaḥ; 's. es of wit' buddhivilāsāḥ; vidagdhālāpāḥ narmālāpavibhramāḥ; 's. of levity' buddhicāpalyaṃcāṃcalyaṃ; 's. -port' nirgamadvāraṃ.

Saloon, s. (suprasādhita-) śālā koṣṭhaḥ.

Salt, s. lavaṇaṃ; (fig.) piṃḍaḥ; saphalīkṛtabhartṛpiṃḍaḥ (M. 5) 'who showed that he had not eaten his master's s. in vain'; 'rock-s.' saiṃdhavaḥ-vaṃ śītaśivaṃ; See under Rock; 'sea-s.' akṣī (kṣi) vaṃ vaśi (si)raṃ; 'black s.' pākayaḥ biḍaṃ; kṣāraṃ; 'sambhar s.' raumakaṃ vasakaṃ; 'sochal s.' sauvarcalaḥ akṣaṃ rucakaṃ; 's. -pan' lavaṇakṣetraṃ; 's. -petre' yavajaḥ yavakṣāraḥ pākyaḥ; yavāgrajaḥ. -a. lavaṇa or kṣāra-yukta or maya (yī f.); lavaṇaguṇaviśiṣṭa kṣāradharmaka lavaṇakṣāra in comp. -v. t. lavaṇīkṛ 8 U, lava-ṇena sic 6 P or aṃj 7 P.
     -ed, a. lava-ṇākta lavaṇasaṃsṛṣṭa lavaṇita.
     -ish, a. īṣallavaṇa.
     -ness, s. lavaṇatvaṃ kṣāratā.

Saltant, a. utpatat nṛtyat.

Salubrious, a. hita-svāsthya-kara (rī f.), ārogyāvaha pathya anāmayakara kṣemya puṣṭida hita.
     2 Salutary, q. v.

Salutary, a. hita hita-kalyāṇa-kara (rī) f.), -āvaha upakārin śreyaskara śubhaṃkara.
     (2) pathya; See Salubrious.

Salute, v. t. abhi- vaṃd 1 A, abhivad 10 A, praṇipat 1 P, praṇam 1 P, namaskṛ 8 U, nama syati (D.), sabhāj 10; abhinaṃd 1 P, upa sthā 1 A: 's. in return' pratinaṃd pratyabhinaṃd.
     2 Klss, q. v. -s.,
     -ation, s. praṇāmaḥ praṇati f., praṇipātaḥ abhi- baṃdanaṃ abhivādaḥ-danaṃ namaskāraḥ namaskriyā sabhājanaṃ; 'a. s. to thee' namastubhyaṃ.
     -er, s. abhivādakaḥ abhivadakaḥ.

Salvage, s. saṃ- uddhṛtaṃ; uddhāraḥ nistaraṇaṃ.

Salvation, s. tāraṇaṃ uddhāraḥ mukti f., mokṣaḥ nistāraḥ pāpamuktiḥ ūrdhva-parama-gati f.
     (2) (Generally) pari- trāṇaṃ rakṣaṇaṃ rakṣā; 'devotional way of s.' bhaktimārgaḥ.

Salve, s. aṃjanaṃ pra-anu-lepaḥ upadehaḥ. -v. t. aṃj 7 P.
     (2) uddhṛ 1 P.
     (3) śam c.
     (4) nistṝ c.

Salver, s. rajatabhājanaṃ rūpyapātraṃ.

Salvo, s. See Excuse.

Same, a. tad (pron. a.) with or without eṣa; abhinna nirviśeṣa ananya sama samāna tulya; See Like; 'it is the s. Vāsantī' saiva vāsaṃtī; te eva pādapāḥ; tadeva vanaṃ &c.: (U. 3); gen. by eka sa sama samāna in comp.; 'of the s. family' sagotra; 'sitting in the s. car' ekasyaṃdanamāṃsthitau 'of the s. age' samavayaska; ekarūpa samānajāti sodara &c.; 'at the s. time' ekadaiva yugapat eka-sama-kāle samaṃ yaugapadyena; 'in the s. way' tadvat tathaiva tathā evaṃ; 'he is the s. as a father to me' māṃ prati sa pitṛsthāne-bhūmau vartate pitṛnirviśeṣaḥ.
     -ness, s. aikyaṃ sāmyaṃ ekarūpatvaṃ sādṛśyaṃ saṃvādaḥ abhedaḥ samabhāvaḥ; 's. of class' savarṇatā sāvarṇyaṃ ekavarṇatā.

Sample, s. ādarśaḥ pratimā pratirūpaṃ.
     -Sampler, s. sūcikarmādarśaḥ.

Sanable, a. sādhva.

Sanative, Sanatory, a. svāsthyakārin rogaghna (ghnī f.), rogāpaha.

Sanctify, v. t. pavitrīkṛ 8 U, puṇyīkṛ pāpamalaṃ hṛ 1 P or kṣal 10, pari- pū 9 U, śup c., śucīkṛ pāpaṃ-kalmaṣaṃ-nirdhū 5, 9 U, 6 P.
     (2) anumaṃtr 10 A, puṇyakarmaṇi viniyuj 7 A, 10 or nikṣip 6 P.
     -ication, s. pāpaharaṇaṃnāśanaṃ pavitrīkaraṇaṃ.
     2 -Sanctitude,
     Sanctity, q. v.
     -ing, a. śodhaka pāvana.
     -Sanctity, s. nirmalatā pavitratā puṇyatā vi- śuddhi f., pāpa or kalmaṣa-nāśanaṃ or haraṇaṃ aṃtaḥ śuddhiḥ śaucaṃ.
     (2) alaṃghanīyatā.

Sanctimony, s. daṃbhaḥ dharmābhimānaḥ puṇyaveśadhāraṇaṃḥ bakavṛtti f.
     -ious, a. daṃbhin dāṃbhika (kī f.), pavitraṃmanya bakavṛtti dharmābhimānin kapaṭadharmin.
     -iousness, s. daṃbhaḥ; See (s.).

Sanction, v. t. anu-jñā 9 U, anuman 4 A, anumud 1 A; anuśās 2 P, ādiś 6 P; pramāṇīkṛ 8 U, dṛḍhīkṛ satyāpayati-draḍhayati (D.), satyākṛ. -s. anujñā anumati f., anuśāsanaṃ anumodanaṃ prāmāṇyaṃ pramāṇaṃ dṛḍhīkaraṇaṃ satyāpanaṃ.

Sanctuary, s. śaraṇaṃ āśraya-śaraṇa-sthānaṃ.
     (2) puṇyālayaḥ devatāgāraṃ puṇya-pavitra-sthānaṃ.
     (3) garbhaḥ garbhāgāraṃ garbhagṛhaṃ.

Sand, s. vālukā sikatāḥ (pl.); 's. -bank' pulinaṃ saikataṃ; 's. -glass' vālukāyaṃtraṃ. -v. t. sikatābhiḥ āvṛ 5 U or ākṝ 6 P.
     -y, a. vālukāmaya (yī f.), vālukākīrṇa sikatila saikata (tī f.), bahusikata; 's. desert' maruḥ dhanvan m.
     (2) vālukānibha; (fig.) asthira bhaṃgura kṣaṇasthāyin adṛḍha.

Sandal, s. caṃdanaḥ (tree), caṃdanaṃ (wood) gaṃdhasāraḥ malayajaḥ bhadraśrīḥ; 'white s. wood' tailaparṇikaṃ 'red s.' raktacaṃdanaṃ tilaparṇī patrāṃgaṃ raṃjanaṃ kucaṃdanaṃ.
     (2) kośīṣī pādukā.

Sanders, s. (Yellow) pītadrumaḥ kālī(le) yakaḥ haridruḥ dārvī pacaṃpacā dāruharidrā parjanī.
     (2) (Red) See 'red sandal' under
     Sandal.

Sane, a. sustha nirāmaya svastha prakṛtistha kalya.
     (2) (In mind) anunmatta prakṛtistha avātula anupahatacitta avipluta avikṣiptacitta.
     -ity, -ness, s. svāsthyaṃ anunmādaḥ.

Sang froid, s. praśāṃti f., nirvikāratā prasādaḥ asaṃbhramaḥ.

Sanguiferous, a. asṛgvāhin.

Sanguinary, a. (Of person) rakta-rudhirapriya jighāṃsu mārātmaka kūracitta niṣṭhuracetas.
     (2) rudhirapātadūṣita raktasrāvayuta bahurakta.

Sanguine, a. gāḍha utkaṭa; See Intense; caṃḍa tīkṣṇa caṃḍa-tīkṣṇa-svabhāva.
     (2) (Of persons) āśāvat supratyāśin atyāśānvita. dṛḍhapratyaya jātaviśvāsa; 'I feel quite s. that' iti me gāḍhāśaṃsā; 's. hope' mupratyāśā gāḍāśaṃsā utkaṭecchā.
     -ness, s. utyāśā atyāśaṃsā &c.

Sanies, s. pūyaṃ; See Pus. -Sanious, a. pūyasrāvin.

Sanitary, a. svāsthyahita svāsthya in comp., ārogyakara (rī f.), ārogyāvaha.

Sap, s. māraḥ rasaḥ dravaḥ sattvaṃ niryāsaḥ. -v. t. utkhan 1 P, samūlaṃ ucchid 7 P or naś c.
     -per, s. khanakaḥ sauruṃgikaḥ.
     -less, a asāra niḥsāra virasa nīrasa niḥsattva
     -py, a. rasāḍhatya sarasa ārdra sasattva rasa vaḍ.
     -Sapid, a. surasa miṣṭa svādu.

Sapling, s. bālavṛkṣakaḥ vṛkṣakaḥ.

Sapient, a. prājña prajña jñānapūrṇa; See Wise.

Saponaceous, a. cikkaṇa medura.

Sapor s. S.
     Flavour.

Sapphire, s. mahānīlaḥ; iṃdranīlaḥ. nīlaḥ nīlopalaḥ.

Sarcasm, s. ava-ā-kṣepaḥ niṃdāgarbhaṃ vacaḥ paribhāṣaṇaṃ saniṃda upālaṃbhaḥ; kaduḥ upahāsaḥ.
     -Sarcastic, -al, a. sākṣepa; niṃdāmarbha aruṃtuda ugra kadu tīkṣṇa sāvahāsa paribhāṣin sopālaṃbha.
     -ally, adv. sākṣepaṃ sopālaṃbhaṃ.

[Page 408]

Sarcoma, s. See Tumour.

Sarcophagous, a. māṃsāśin māṃsabhuj.

Sardonic, a. vikṛta karāla.

Sardonyx, s. gomedaḥ-dakaḥ.

Sartor, s. sū (sau) cikaḥ.
     -ial, a. sū(sau) cikasaṃbaṃdhin.

Sash, s. (alaṃkārārthaṃ) parikaraḥ mekhalā kaṭisūtraṃ.
     (2) vātāyanakāṣṭhaṃ.

Satan, s. piśācāgraṇīḥ piśācanāthaḥ.
     -ic, a. paiśāca (cī f.).

Satchel, s. See Sachel.

Sate, See Satiate.

Satellite, s. upagrahaḥ.
     (2) (sadā-) pārśvacaraḥ. anuyāyin m., anuṣaṃgī; nityapārśvavartī.

Satiate, v. t. saṃ-pari-tṛp 5 P or c., atyaṃtaṃ tuṣ c., atitṛptiṃ-sauhityaṃ-utpad c., paripūr 10.
     -ed, a. atitṛpta paripūrṇakāma paryāptakāma saṃtarpita saṃ-pari-pūrṇa; suhita; 'to be s.' saṃ-pari-tṛp 4 P or tuṣ 4 P.
     -Satiety, s. tṛpti f., tarpaṇaṃ sauhityaṃ atituṣṭi f., sauhityaṃ-tṛptiḥ; pūrṇakāmatā vitṛṣṇatā paripūrti f.

Satin, s. cīnāṃśukaṃ (s. -cloth).

Satire, s. ākṣepagarbhaṃ padyaṃ-gītaṃ avagītaṃ saṃkṣepakavitā.
     2 Sarcasm, q. v.
     -ical, a. upahāsātmaka sopahāsa sādhikṣepaḥ See Sarcastic. -ist, s. ākṣepavādin m.,
     -ize, v. t. sākṣepaṃ varṇ 10, avagai 1 P, kāvyadvārā ā-adhi-kṣip 6 P.

Satisfy, v. t. (Persons) saṃ-pari-tṛp c., -tuṣ c., kāmaṃ-icchāṃ-pūr 10 or nivṛt c., tṛptiṃ-tuṣṭiṃ-utpad c., sukhayati (D.), prī 9 P, ārāv c.; sāṃtv 10, prasad c.; (hunger, desire. &c.) śam c. (śamayati) pra-upa-- chid 7 P, pari-pūr nirākṛ 8 U, nivṛt c.; 'child, s. your curiosity' pūrayatu kutūhalaṃ vatsaḥ (U. 4).
     (2) saṃdehaṃ apanī 1 P, saśayaṃ chid or hṛ 1 P or niras 4 U, niruttarīkṛ.
     -action, s. saṃ-pari-toṣaḥ-tuṣṭi f., paryāpti f., icchāpūrti f., sauhityaṃ kāma-icchā-tṛptiḥ-nivṛttiḥ-śāṃti f.
     (2) śāṃtiḥ śamanaṃ nirākaraṇaṃ pari- pūraṇaṃ chedaḥ nivṛttiḥ pūrtiḥ tarpaṇaṃ.
     (3) saṃśayacchedaḥ saṃdehanivṛttiḥ-parihāraḥ.
     (4) pratiphalaṃ nistāraḥ śuddhi f.
     -ied, a. tṛpta tuṣṭa toṣita tarpita pūrṇa-nivṛtta-kāma paryāptakāma prīta kṛtin kṛtārtha caritārtha.
     (2) chinna pūrṇa śāṃta nivṛtta.
     (3) chinnasaṃśaya hṛtanirasta-saṃdeha; 'to be s.' tuṣ-tṛp 4 P, prī pass.
     -ing, a. saṃtarpaka saṃtoṣaka tuṣṭi-tṛptikara (rī f.), saṃśayacchid.
     -Satisfactory, a. yukta samartha (samarthamuttaraṃ) paryāpta saṃśayacchid saṃdehacchedin.
     (2) tuṣṭiprada saṃtoṣa-tṛptituṣṭi-kara.
     (3) (Atoning) Ex. by pramṛj 2 P, nistṝ c.; See Atone. -ily, adv. ptamyakrtayā vaiśadyena saṃśayaccheditayā samyakr.

Satrap, s. maṃḍaleśaḥ bhogapatiḥ.

Saturate, v. t. atyaṃtaṃ pūr 10, ā-pari-pūr; ni-sic 6 P, atiklid c.
     -ed, a. ati-sikta paripūrṇa; See Impregnate. -ion, s. atisekaḥ-kledaḥ paripūraṇaṃ.

Saturday, s. śani-maṃda-vāsaraḥ.

Saturn, s. śaniḥ śanaiśvaraḥ ravisutaḥ sauraḥriḥ.
     -Saturnine, a. maṃda jaḍa-maṃda-śītaprakṛti jaḍasvabhāva.
     -Saturnalia, s. śani-mahotsavaḥ.

Satyr, s. vanadevatā vana-araṇya-caraḥ.

Sauce, s. sūpaḥ temanaṃ niṣṭhānaṃ; upadaṃśaḥ vyaṃjanaṃ upaskaraḥ; 's. -pan' ukhā piṭharaḥ; See Frying-pan. -Saucer, s. śarāvaḥ pātraṃ ādhāraḥ.

Saucy, a. dhṛṣṭa nirvrīḍa nirlajja pragalbha avinīta; sapratibha.
     -ily, adv. avinayena dhṛṣṭavat.
     -iness, s. avinayaḥ dhāṣṭartyaṃ pratibhābhānaṃ.

Saunter, v. i. maṃdaṃ parikram 1 U, 4 P or bhram 1, 4 P, śanaiḥ śanaiḥ vicar 1 P.
     -ing, s. maṃdaṃ parikramaṇaṃ.

Savage, a. vanya jāṃgala (lī f.), araṇyaja vana-araṇya in comp.
     (2) asabhya aśiṣṭa avinīta asaṃskṛta ācārahīna anācāra.
     (3) krara hiṃsra niṣṭhara nirdaya dāruṇa karakarman śvāpada (dī f.); 'all of man is s.' puruṣā nāma niṣṭhurāḥ (Mr. 5.). -s. aśiṣṭha-asabhyajanaḥ.
     (2) kūrakarman m., rākṣasaḥ daityaḥ narapaśuḥ.
     (3) mlecchaḥ kirātaḥ śabaraḥ yavanaḥ bhillaḥ &c.
     -ly, adv. aśiṣṭavat niṣṭhuraṃ
     -ness, s. aśiṣṭatā krauryaṃ dāruṇatā &c.

Savant, s. budhajanaḥ paṃḍitaḥ vidvajjanaḥ; See Learned.

Save, v. t. rakṣ 1 P, in all senses, pari- trai 1 A, ud-samud-hṛ 1 P, dhṛ 1 P, tṝ c., ut-saṃ-niḥ-- muc c., mokṣ 10, pāpāt muc &c.
     (2) saṃ-ci 5 U, saṃrakṣ ni-dhā 3 U, saṃgrahra 9 P, avaśiṣ c.
     (3) nivṛt c., nivṛ c., niruh 7 U, parihṛ; 'those that were s. ed out of the slain' hataśoṣāḥ hatāvaśiṣṭāḥ. -prep. vihāya nuktvā varjayitvā; See Except. -ing, a. avyayaśīla alpavyayin mitavyaya amuktahasta.
     (2) uddhāraka muktidāyin; mokṣaprada.
     (3) vimocaka vimocanahetuḥ -s. rakṣaṇaṃ saṃcayaḥ saṃgrahaḥ nidhānaṃ.
     (2) saṃcita-rakṣita-dhanaṃ saṃcayaḥ.
     -Saviour, s. tārakaḥ trāyakaḥ pari- trātṛ m. rakṣitā uddhartā uddhārakaḥ.

Savour, s. svādaḥ rasaḥ ruci f.
     (2) gaṃdhaḥ vāsaḥ. -v. i. sarasī-sagaṃdhī-bhū 1 P.
     (2) (Appear like) Ex. by kalpa prāya in comp., īṣadūna with abl.; by ā-ava-bhās 1 A; 'it S. s of falsehood' tat asatyakalpaṃ anṛtābhāsaṃ asatyasaṃkāśaṃ asatyavaṭābhāsase.
     -y, a. sarasa surasa svādu; miṣṭa rasavat rucikara.
     (2) surabhi sugaṃdhi.

Saw, s. karapatraṃ krakacaḥ-caṃ patradāraṇaḥ. -v. t. krakacena pad 10 or dṝ 9 P or c. or chid 7 P or avakṛt 6 P; 's. -dust' kāṣṭhavidalaṃ; 'a. -pit' kāṣṭhavipāṭanamārgaḥ.
     -Sawyer, s. krākacikaḥ dārudāraṇaḥ.

Say, v. t. vad-gad-bhaṇ 1 P, vac 2 P, va 2 U, bhāṣ 1 A, udā-vyā-hṛ 1 P; uccar c., udīr c., ālap 1 P (words &c.); maṃtra 10 A; (tell) kath 10, ācakṣa 2 A, ā-śaṃsū 1 P, abhi-dhā 3 U, ā-khyā; See Tell; 'I say' nanu bhaṇāmi nanu bravīmi nanu simply; (nanu pade parivṛtya bhaṇa Mr. 5); 'they s.' ex. by kiṃvadaṃtī janapravādaḥ iti śrūyate; See Report; 'that is to s.' ex. by nāma.
     -ing, s. vacanaṃ vākyaṃ vacas n., uktaṃ &c.; bhāṣitaṃ bhāṣaṇaṃ ukti f., bhaṇitaṃ.
     (2) ābhāṇakaḥ pravādaḥ; 'popular s.' janapavādaḥ; 'so runs the popular s.' tathā ca laukikānāmābhāṇakaḥ; See Proverb.

Scab, s. kacchu-cchū f., pāman f., pāmā; See Itch; (white eruption) sidhmaṃ kilāsāṃ.
     (2) adhamajanaḥ narāpasadaḥ hīnaḥ apakṛṣṭaḥ.
     -by, a. kacchura vāmana sidhmala.
     -ies, See (s. 1).

Scabbard, s. kośaḥ-ṣaḥ pidhānaṃ ādhāraḥ.

Scabrous, a. viṣamatala asamapṛṣṭha

Scaffold, s. maṃcaḥ iṃdrakoṣaḥ.
     (2) prekṣāmaṃcaḥ.
     (3) vadhyaśilā-sthānaṃ-kāṣṭhaṃ ghātasthānaṃ.
     -ing, s. maṃcaḥ.

Scald, v. t. taptajalādinā dah 1 P. -s. dāhaḥ.

Scale, s. tulā dhaṭaḥ tulāyaṃtraṃ; 's. -pan' śikyaṃ pārśvaḥ 'goldsmith's s.' eṣaṇīṇikā nārācī.
     (2) (Of fishes &c.) valkaḥlkaṃ valkalaḥ-laṃ śalkaṃ śalkalaṃ; kavacaḥ-caṃ.
     (3) phalakaḥ-kaṃ patraṃ.
     (4) ni (niḥ) śreṇī adhirohi(ha) ṇī sopānapaddhati f. -paraṃparā.
     (5) śreṇī paraṃparā āvali-lī f., mālā pakti f.
     (6) pramāṇaṃ parimāṇaṃ; 'on a large scale' sthūlaparimāṇena.
     (7) (In music) grāmaḥ. -v. t. ā-adhi-ruh 1 P, ā-adhi-kram 1 U, 4 P, laṃgh 1 A, 10. avaskaṃd 1 P.
     (2) valkaṃ niṣkṛdh 1 P or nirhṛ 1 P.
     -y, a. saśalka valkāvṛta; savalka śalkin valkin.

Scalene, a. viṣamatribhuja.

Scall, s. See Scab, itch.

Scalp, s. mastakatvac f., śirogratvac śirosthicarman n. -v. t. mastakatvacaṃ avacchid 7 P or nirhṛ 1 P.

Scalpel, s. laghucchurikā.

Scamp, s. See Rascal.

Scamper, v. i. vi-dru 1 P, javena-vegāt-dru or dhāv 1 P or palāy 1 A, sa vegaṃ gam 1 P.

Scan, v. t. nipuṇaṃ-sūkṣmaṃ-nirūp 10 or nirīkṣ 1 A or avalok 1 A; 10.
     (2) (Verses) mātrāḥ-gaṇān-gaṇ 10 or vibhaj 1 U
     -Scan-
     -sion, s. gaṇa or mātrā-gaṇanaṃ or vibhāgaḥ.

Scandal, s. nirvādaḥ pari (rī) vādaḥ apa-vādaḥ asūyā avarṇaḥ durvarṇaḥ kaulīnaṃ ākṣepaḥ upakrośaḥ jugupsā kutsā niṃdā vācyaṃ vācyatā garhaṇaṃ-ṇā paiśunyaṃ piśunavākyaṃ.
     (2) kalaṃkaḥ dūṣaṇaṃ apamāna-apakīrti-hetuḥ.
     -ize, v. t. (s.) with prakāś c., apa-pari-vad 1 A, pari-apa-bhāṣ 1 A; See Libel. 2 Of-
     -fend, q. v.
     -ous, a. pari-apa-vādaka ākṣepagarbha parivādātmaka asūyaka (s.) in comp.
     (2) garhita niṃdya kalaṃkakara-akīrtikara -(rī f.), dūṣaṇīya kutsita.
     (3) bībhatsa ghṛṇāvaha.
     -ously, adv. garhyaṃ kutsitaṃ.

Scant, Scanty, a. aparyāpta apracura svalpa avipula nyūna abahula abhūyiṣṭha.
     (2) saṃbādha avistīrṇa saṃkaṭa; See Narrow. 3
     Miserly, q. v.
     -ly, adv. aparyāptaṃ svalpaṃ apracuraṃ alpamātraṃ stokaṃ.
     -ness, s. aprācuryaṃ aparyāpti f., svalpatā.

Scantling, s. kāṣṭhakhaṃḍaṃ.

Scape-Goat, s. baliḥ.

Scar, s. kiṇaḥ aṃkaḥ cihnaṃ -kṣatacihnaṃ; kṣatāṃkaḥ vraṇaḥ-ṇaṃ kṣataṃ; (fig.) kalaṃkaḥ. -v. t. kṣatena-kiṇena aṃk 10.
     -red, a. kṣatāṃkita kiṇāṃka.

Scaramouch, s. bhaṃḍaḥ vaihāsikaḥ.

Scarce, a. abahula apracura aprabhūta aparyāpta avipula nyūna abhūyiṣṭa svalpa.
     (2) virala durlabha duṣprāpa asulabha; See Rare.
     -ly, adv. kaṣṭena kathamapi kṛcchreṇa duḥkhena sakṛcchraṃ āyāsena dur pr.; oft. by (a.); 'one s. gets a good son' durlabho guṇavān putraḥ; by na stokaṃ 's. touches (walks on) the ground' stokamurvyāṃ prayāti (S. 1); 's. a day passed' naikamapi dinaṃ vyatītaṃ; 's. -when' ex. by eva with loc. abs.; mātra affixed to adj., or yāvanna-tāvat; upasthiteyaṃ kalyāṇī nāmni kīrtite eva (R. I. 87); praviṣṭamātra evāśramaṃ tatrabhavati nirupaplavāni naḥ karmāṇi saṃvṛttāni (S. 3); ekasya duḥkhasya na yāvadaṃtaṃ gacchāmi tāvad dvitīyaṃ samupasthitaṃ (P. II. 6); oft. by ca-ca; āpūrṇaśca kalābhiriṃduramalo yātaśca rāhormukhaṃ &c. (Mal. 9).
     -ity, -ness, s. durlabhatā duṣprāpatā viralatā aprācuryaṃ apa-ryāpti f., svalpatā nyūnatā abāhulyaṃ &c.
     (2) durbhikṣaṃ abhāvaḥ duṣkālaḥ prayāmaḥ nīvākaḥ.

Scare, v. t. tras c., saṃ-vi-- bhī c., udvij c.; 's. away' bhayadarśanena vi-dru c.; 's.-crow' bibhīṣikā saṃtrāsanaṃ bhayahetuḥ.

Scarf, s. celakaḥ sicayaḥ; uttarīyaṃ celaṃ; 's. -skin' bāhyatvac f. carman n.

[Page 410]

Scarify, v. t. tvacaṃ-carma-ullikh 6 P or chid 7 P.
     -ication, s. tvagullikhanaṃ carmacchedaḥ.

Scarlet, a. śoṇa aruṇa siṃduravarṇa; 's. fever' udardhaḥ.

Scarp, s. laṃbaḥ. -v. t. laṃbarūpeṇa nikṛt 6 P.

Scate, See Skate.

Scath, Scathe, v. t. kṣaṇ 8 P, ard 1 P or c.; See Harm, Injure. -less, a. akṣata aparikṣata kṣatahīna asaṃjātavyatha nirvraṇa.

Scatter, v. t. kṝ 6 P, vi-ā-avā-pra-- prasṛ c., vikṣip 6 P; (away) viśliṣ c., nirdhū 5, 9 U, vibhid c.; niras 4 U, apanud 6 P; vi-dru c. (army); See Dispel,
     Disperse. v. i. vika pass., diśi diśi nirgam 1 P or pra-yā 2 P, bahudhā vikṣip pass.
     -ed, a. pra-vi-ā-kīrṇa vikṣipta vyasta prasṛta prasārita vimirdhūta asaṃhṛta viśliṣṭa vibhinna.
     -ing, s. vikiraṇaṃ vikṣepaṇaṃ &c.

Scavenge, v. t. saṃ-mṛj 2 P, 10.
     -er, s. saṃmārjakaḥ khalapūḥ bahukaraḥ mala-avaskaravāhaḥ.

Scene, s. sthalaṃ sthānaṃ bhūmi f.; 'the s. lies in Hastinapura' sthalaṃ hastināpuraṃ.
     (2) apaṭī; ya (ja) vanikā nepathyaṃ raṃgasajjā.
     (3) praveśaḥ.
     (4) raṃgaḥ -bhūmiḥ -śālā.
     (5) dṛśyaṃ dṛggocaraṃ sthānaṃ ālokaḥ dṛkpātaviṣayaḥ; oft. by sthānaṃ ālokaḥ or other words: 'this is indeed a lamentable s.' nanvanuśayasthānametat (Mal. 8); ramaṇīyālokaṃ tatsthānaṃ &c.; aho adhikaraṇamaṃḍapasya parā -śrīḥ (Mr. 9) 'how splendid the s. of (presented by) the Court of Justice'; See Present also
     -Scenery, s. Ex. by bhūmiḥ sthānaṃ; See above.
     (2) gṛhavṛkṣādiracanā kṛtrimaracanā.

Scent, s. gadhaḥ adhivāsaḥ; 'sweet s.' āmodaḥ parimalaḥ (arising from trituration), saurabhaṃ; See Fragrance; 'diffusing s.' nirhārī samākarṣī; 'having a sweet s.' sugaṃdhi iṣṭagaṃdha surabhi ghrāṇatarpaṇa.
     (2) (Organ) ghrāṇaṃ ghrāṇeṃdriyaṃ ghrāṇaśakti f., 'having a quick s.' tīkṣṇaghrāṇa. -v. t. ghrā 1 P, upa-ā--
     (2) vās 10, surabhīkṛ 8 U, bhū c., dhūp 1 P, 10.
     -ed, a. su- vāsita surabhi sugaṃdhi surabhīkṛta sāmoda bhāvita sagaṃdha.
     -less, a. nirgaṃdha gaṃdhahīna.

Sceptic, s. saṃdehabhṛt m., haitukaḥ apratyayin m., aviśvāsī.
     -al, a. haituka apratyayin saṃśayātman.
     -ism, s. saṃdehaḥ hatukatā avi-śvāsaḥ.

Sceptre, s. daṃḍaḥ rājadaṃḍaḥ-vetraṃ-yaṣṭi f.
     (2) rājādhikāraḥ prabhutvaṃ ādhipatyaṃ; 'hold the s.' mahīṃ śās 2 P, See Reign. -ed, a. daṃḍadhara daṃḍabhṛt; 's. king' abhiṣikto rājā.

Schedule, s. patraṃ lekhyaṃ.
     (2) parisaṃkhyā pariśiṣṭaṃ.

Scheme, s. upāyaḥ kalpanā prayogaḥ saṃkalpaḥ prabaṃdhaḥ pra- yukti f.
     (2) paddhati f., vyavasthā; 'secrets.' gūḍhamaṃtraṇā kapaṭaprabaṃdhaḥ kuṭilanayaḥ. -v. (manasā) pari- kḷp c., upāyaṃ ciṃt or yuj 10.
     -ing, a. kuṭilanayaniṣṇāta yuktimat vidagdha; anusaṃdhāyin (in a good sense).

Schism, s. bhedaḥ śākhā dharma-mata-bhedaḥ.
     -atic, a. matabhedamūlaka.

Scholar, s. chāptraḥ aṃtevāsin m.; See Pupil; 's. of a s.' praṃśiṣyaḥ.
     (2) vṛttibhuj m., vṛttibhākra.
     (3) paṃḍitaḥ kṛtavidyaḥ vidvān; See Learned, Wise. -ly, a. paṃḍitocita pāṃḍityadyotin.
     -ship, s. pāṃḍityaṃ vaiduṣyaṃ vidyā.
     (2) vṛtti f., vetanaṃ.

Schollast, s. ṭīkākāraḥ ṭīkākṛt m., vṛttibhāṣya-kāraḥ.
     -Scholium, s. ṭīkā bhāṣyaṃ vṛtti f.

School, s. vidyālayaḥ vidyāgāraṃ-gṛhaṃ-maṃdiraṃ pāṭhaśālā adhyayanasthānaṃ.
     (2) śiṣya-chātrasamūhaḥ.
     (3) śākhā saṃpradāyaḥ; 's. of philosophy' darśanaṃ; 's. boy' bālaśiṣyaḥ yuvacchātraḥ; 's. -fellow' sahādhyāyin m., satīrthaḥ-rthyaḥ ekaguruḥ; 's. -man' tārkikaḥ naiyāyikaḥ; 's. -master' ācāryaḥ guruḥ upa-deśakaḥ upādhyāyaḥ pāṭhaśālādhikṛtaḥ-adhyakṣaḥ. -v. t. śikṣ c., vi-nī 1 P, adhi-i c. (adhyāpayati); See Instruct. -ing, s. śikṣaṇaṃ adhyāpanaṃ upadeśaḥ.
     (3) gurudakṣiṇā śikṣāmūlyaṃ.

Schooner, s. dvikūpakā nauḥ.

Sciatica, s. kaṭiśirāvedanā.

Science, s. vi- jñānaṃ; See Knowledge. 2 vidyā śāsnaṃ.
     -Scientific, -al, a. śāstrānurodhin vijñāna-śāstra in comp.
     (2) kṛtavidya vidvas āgamin vijñānavid.

Scimitar, s. khaṅgaḥ asiḥ; nistriṃśaḥ karavālaḥ; See Sword.

Scintilla, s. aṇuḥ kaṇaḥ sphuliṃgaḥ. v. t.
     -te, sphuliṃgān muc 6 P or utkṣip 6 P; 'a blazing fire will s. in all directions' agnerjvalataḥ sarvā diśo visphuliṃgā vipratiṣṭheran (S. B. 109).
     (2) sphur 6 P, bhrāj 1 A, prakāś 1 A; See Shine. -tion, s. sphuraṇaṃ; agnikaṇaḥ sphuliṃganirgamaḥ; 'in the state of s.' sphuliṃgāvastha a.

Sciolist, s. pallavāgrāhipaṃḍitaḥ kiṃcijjñaḥ (śāstra-) cuṃbakaḥ.
     -Sciolism, s. pallavāgrāhijñānaṃ kiṃcijjñatā.

[Page 411]

Scion, s. navapallavaḥ; kisalayaḥ aṃkuraḥ prarohaḥ.
     (2) vaṃśyaḥ vaṃśajaḥ; 'the s. of the family of some one' kasyāpi kulāṃkuraḥ (S. 7.)

Scirrhus, s. māṃsagraṃthiḥ.

Scissors, s. katarī khaṃḍadhārā kartarikā kṛpāṇī chedanī.

Scoff (at), v. ava-upa-has 1 P, ava-ā-adhi-kṣip 6 P, ava-jñā 9 U, tiraskṛ 8 U, dhikka avaman 4 A, paribhū; See Contemn,
     Mock. -ing, s. ava-upa-hāsaḥ ava-adhikṣepaḥ avajñā avamānaḥ dhikkāraḥ.
     -ingly, adv. sopahāsaṃ sākṣepa.

Scold, v. t. nir- bharts 10 A, paruṣaṃ niṃd 1 P, ākruś 1 P, ā-adhi-kṣip 6 P, garh 1, 10 A, apa-pari-bhāṣ 1 A, upālabh 1 A; See Reproach. -s. karkaśā durmukhī kaikeyī vakraśīlā.
     -er, s. niṃdakaḥ bhartsakaḥ.
     -ing, s. bhartsanaṃ-nā niṃdā upālaṃbhaḥ ukrośaḥ. paribhāṣaṇaṃ &c.

Sconce, s. daṃḍaḥ.
     (2) āśrayasthānaṃ śālā āśrayaḥ.
     3 Fort, q. v.
     (4) dīpādhāraḥ. -v. t. daṃḍ 10; See Fine.

Scoop, s. darvī kaṃbi-bī f.; See Ladle. 2 koṭaraḥ-raṃ puṭaṃ.
     (3) khanitraṃ. -v. t. darṣyā ava-pat c. or avatṝ c.
     (2) utkhan 1 P, khani-treṇa puṭīkṛ 8 U.

Scope, s. āśayaḥ abhiprāyaḥ hetuḥ arthaḥ tātparyaṃ udeśaḥ.
     (2) viṣayaḥ prasaraḥ parimāṇaṃ paryaṃtaḥ avadhiḥ sīmā; 'mind of limited s.' alpaviṣayā matiḥ (R. I. 2).
     (3) avasaraḥ avakāśaḥ; labdhāvakāśā me prārthanā (S. 1) 'has found a. s. (for itself)'.

Scorch, v. t. abhi-saṃ-tap 1 P or c., nir-pari-dah 1 P, pluṣ 1 P, bhrasj 6 P, (in a pan); 's. ed with heat' ātapākrāṃta 's. ed :with the fire of missiles' astrapāvakapluṣṭa.
     -ing, a. dāhaka tāpaka atyuṣṇa atitigma uccaṃḍa prakhara naidāgha (ghī f.).

Score, s. viṃśati f.
     (2) ava- cchedaḥ bhaṃgaḥ daṃtaḥ.
     (3) rekhā cihnaṃ.
     (4) gaṇanā gaṇanāpatraṃ-lekhaḥ.
     (5) vinyāsaḥ (in music).
     (6) hetuḥ kāraṇaṃ nimittaṃ; viṣayaḥ arthaḥ; 'on that s.' tasminviṣaye tadarthaṃ; 'on the s. of friendship' sakhyahetoḥ &c. -v. t. avacchid 7 P, daṃturīkṛ 8 U, bhaṃgaṃ kṛ.
     (2) aṃk 10; rekhābhiḥ aṃk.
     (3) abhi- likh 6 P, gaṇ 10; (ṛṇaṃ or deyaṃ) gaṇ or patre likh 6 P.

Scoria, s. See Dross.

Scorn, v. t. nir-ava-dhū 5, 9 U, tiraskṛ 8 U, avajñā 9 U, avaman 4 upekṣ 1 A, paribhū 1 P, nyakkṛ dhikkṛ paruṣaṃ nid 1 P. -s. (atyaṃta) avajñā avamānaḥ tiraskāraḥ dhikkāraḥ paribhavaḥ upekṣā; See Contemn,
     Contempt. 2 avalepaḥ darpaḥ; See Pride.
     -er, s. avamaṃtṛ m., tiraskartā niṃdakaḥ.
     -ful, a. sāvamāna sāvajña; tiraskārin avamhānin niṃdātmaka; avajñāgarbha; sāvalepa dṛptaṃ.
     -fully, adv. sāvajñaṃ sāvamānaṃ sāvalepaṃ.

Scorpio, s. vṛśvikaḥ.

Scorpion, s. vṛśrikaḥ. a (ā) liḥ dra(dro) ṇaḥ; 'the sting of a s.' lūmaṃ.

Scot, s. karaḥ deyabhāgaḥ; 's. -free' akṣata avikala nirvaṇa.

Scotch, v. t. chedaiḥ aṃk 10, īṣat chid 7 P.
     (2) aṣa-rup 7 U.

Scoundrel, s. svaṃḍitavṛttaḥ jālbhaḥ durātman m., adhamaḥ narāpasadaḥ nikṛṣṭaḥ svalaḥ dāsyāḥ putraḥ; (in voc.) kāṇelīmātaḥ; See Rascal.

Scour, v. t. saṃ-pari-mṛj 2 P or c.; nirṇij 3 U, gharṣaṇena śugh c., nirghṛṣ 1 P.
     2 Purge, q. v. -v. i. (Off, along) drutaṃ-javena-śīghraṃapakram 1 U, 4 P or dhāv 1 P or palāy 1 A, drutaṃ tṝ 1 P or atikram.
     -er, s. nirṇejakaḥ vastradhāvakaḥ.
     -ing, s. mārjanaṃ nirṇejanaṃ.

Scourge, s. kaśā-ṣā pratiṣkaśaḥ-ṣaḥ pratodaḥ tāḍanarajju f.; (fig.) dhūmaketuḥ upaplavaḥ utpātaḥ kṛtāṃtaḥ kālaḥ pīḍakaḥ. -v. t. kaśayā han 2 P or taḍū 10 or prahṛ 1 P; 'fit to be s. ed' kaśya.
     (2) atyaṃtaṃ pīḍ 10 or ard 1 P or c.; upa-plu 1 A.
     -ing, s. kaśāghātaḥ kaśātāḍanaṃ-prahāraḥ.

Scout, s. cāraḥ caraḥ praṇidhiḥ apasarpaḥ gūḍhacaraḥ; See Spy. -v. i. saṃcar 1 P, gūḍhaṃpracchannaṃ paraceṣṭāṃ nirūp 10. -v. t. ava-upa-has 1 P, sahāsaṃ niras 4 U or nirākṛ 8 U or pratyādiś 6 P.

Scowl, s. bhrūbhaṃgaḥ bhru(bhrū)kuṭi-ṭī f. -v. i. bhrukuṭiṃ baṃdh 9 P, kṛ 8 U with (s.), bhruvausaṃkuc 1 P, bhrūbhaṃgena dṛś 1 P; See Frown.
     -ing, a. sabhrūbhaṃga; 'with a s. look' sabhrūbhaṃgaṃ bhrūvorbhedāt.

Scraggy, a. rūkṣa karkaśa; See Rough,
     Hard. 2 kṛśa kṣāma kṣīṇa; See Lean.

Scramble, v. i. hastābhyāṃ dhūtvā-maṃdaṃmaṃdaṃ āruh 1 P.
     (2) saṃmardaṃ-kalahaṃ-kṛ 8 U (with dat.); jhaṭiti saṃgrah 9 P, grahītuṃ udyam 1 A; 's. ed for water' jalādānārthaṃ parasparaṃ saṃmardamakurvan. -s.,
     -ing, s. maṃdaṃ maṃdaṃ ārohaṇaṃ.
     (2) sarabhasagrahaṇaṃ saṃmardaḥ.

Scrap, s. khaṃḍaḥ śakalaḥ-laṃ lavaḥ aṃśaḥ; 's. s of what is eaten' phelā bhuktasamujjhitaṃ; ucchiṣṭaṃ piṃḍaḥ; 's. -book' khaṃḍādhāraḥ dravyasvaṃḍādhāraḥ.

Scrape, s. kṛcchaṃ saṃkaṭaṃ āpad f., durgaṃ kaṣṭaṃ duḥkhaṃ durgati f., durdaśā; 'got into a s.' kṛcchagata āpadrata duḥsthita.
     (2) gharṣaṇaṃ. -v. t. ghṛṣ 1 P; likh 6 P, ut-vi-- takṣ 1, 5 P, tvakṣ 1 P, khur 6 P.
     (3) gharṣaṇena pramṛj 2 P or nirṇij 3 U or apa-nī 1 P or śudh c.; (with feet) apaskṝ 6 P.
     (4) (Together) (kaṣṭena or mahāprayatnena) samāhṛ 1 P, saṃci 5 U, saṃgrah 9 P, ekīkṛ.
     -er, s. ullekhanī nirgharṣaṇī nirgharṣaṇakaḥ.
     (2) kāṣṭhakuddālaḥ.
     -ing, s. gharṣaṇaṃ ullekhanaṃ takṣaṇaṃ kṣuraṇaṃ.
     (2) vidalaṃ taṣṭaṃ; ava (pa) skaraḥ avakaraḥ malaṃ.

Scratch, v. t. vi-ut-prot-likh 6 P, vi-ava-dṝ 9 P or c.; chid 7 P, nirbhid 7 P, khur 6 P; 's. with the nail' nakhena kṣaṇ 8 P or aṃk 10 or likh.
     (2) kaṃḍūyati-te (D.); nakhaiḥ ghṛṣ 1 P.
     (3) (As birds) viṣkṝ 6 P, apaskṝ. 4 īṣat kṣaṇ or ullikh.
     5 Scrawl, q. v.
     (6) (Out,) pramṛj 2 P, vilup 6 P or c., nirghṛṣ ucchid 7 P, vinaś c.; See Erase. -s. (tvacaḥ) ullekhanaṃ dāraṇaṃ chedaḥ bhedaḥ; kṣataṃ gharṣaṇaṃ; vraṇaḥ; 's. with the nail' nakhakṣataṃ nakhāṃkaḥvraṇaḥ-padaṃ.
     (2) īṣatkṣataṃ tvagvraṇaḥ; 'hard s.' oraṃphaḥ.
     -er, s. ullekhakaḥ vidārakaḥ kaṃḍūyanakaḥ; viṣkiraḥ.
     -ing, s. ullekhanaṃ vidāraṇaṃ chedaḥ &c.; kaṃḍūyanaṃ kaṃḍūyā kaṃḍūti f.

Scrawl, v. t. aspaṣṭaṃ-sthūlaṃ-likh 6 P, sthūlākṣaraiḥ-atikṣipraṃ-likh. -s.,
     -ing, s. aspaṣṭasthūla-lekhaḥ.

Scrawny, See Lean.

Scream, v. i. ā-ut-vi-kuś 1 P, uccaiḥ nad 1 P or vi- ru 2 P, vāś 4 A (of birds): ravaṃ muc 6 P, uccaiḥ ākraṃd 1 P, cītkāraśabdaṃ kṛ 8 U; 's. with pain' ārtavat ru; ārtanādaṃ muc. -s.
     -ing, s. ākaṃdanaṃ utkrośaḥ cītkāraḥ uccanādaḥ-ravaḥ kolāhalaḥ vikuṣṭaṃ; 's. of pain' ārtaravaḥ-nādaḥ.

Screech, See Scream; 's. owl' naktarāvī ulūkaḥ kālapecakaḥ.

Screen, s. āvaraṇaṃ vyavadhā-dhānaṃ tiraskariṇī ja (ya) vanikā; aṃtardhā-rdhānaṃ prati-sīrā. -v. t. pra- chad 10, niguh 1 U, gup 1 P, (crime &c.); ni-ā-saṃ-vṛ 5 U or c., vyava-dhā 3 U, pidhā aṃtardhā.
     (2) rakṣ 1 P; āśrayaṃ dā 3 U, āśrayadānena pracchada &c.

Screw, s. karṣṇī vyāvartanakīlaḥ.
     (2) kṛpaṇaḥ baddhamuṣṭiḥ. -v. t. karṣaṇyā-kīlakena-baṃgh 9 P.
     (2) vyā-pari-vṛt c.
     (3) (Out) niṣpīḍ 10, nirhṛ 1 P, niṣkṛṣ 1 P, nirduh 2 U.
     (4) pīḍ ard 1 P or c., bādh 1 A, upaplu 1 A.

Scribble, See Scrawl.

Scribe, s. lekhakaḥ lipikāraḥ akṣaracaṇaḥ kāyasthaḥ.

Scrip, s. puṭaḥ puṭī kṣudrakopaḥ
     (2) lekhaḥ patraṃ lekhyaṃ

Scripture, s. vedaḥ śruti f., āmnāyaḥ; nigamaḥ.
     (2) śāstraṃ; 'religious s.' dharmaśāstraṃ; 'authority of the s. s' śāstrapramāṇaṃ.
     -al, a. śāstrasiddha-ukta śrutivihitaṃ śāstra in comp.; 's. prohibition' śāstrapratiṣedhaḥ.

Scrivener, s. kusīdaḥ; See Usurer. 2 lekhakaḥ lipikāraḥ lekhavṛttiḥ.

Scrofula, s. gaṃḍa-kaṃṭa-mālā.
     -Scrofulous, a. gaṃḍamālin.

Scroll, s. padṛḥ lekhyaṃ dīrghapatraṃ-paṭaḥ.

Scrotum, s. muṣkaḥ aṃḍaḥ phalaṃ kośaḥ-ṣaḥ aṃḍa-muṣka-phala-kośaḥ-ṣaḥ vṛṣaṇaḥ.

Scrub, v. t. atyaṃtaṃ mṛj 2 P or c. or prakṣal 10 or nirṇij 3 U or vṛṣ 1 P. -s. vrātīnaḥ adhama-nīca-jaghanya-vṛttiḥ.
     -Scrubby, a. tuccha nikṛṣṭa hīna; See Mean.

Scruple, s. saṃdehaḥ ā-śaṃkā saṃśayaḥ vikalpaḥ. -v. i. vikḷp 1 A or c., saṃdih 2 U, śaṃk 1 A, vi-ā-pari--; ex. by 'Doubt' q. v.
     -Scrupulous, a. sarala ṛju.
     (2) sūkṣma nipuṇa atisūkṣma atisūkṣmadṛṣṭi.
     (3) sāśaṃka śaṃkāśīla ā- śaṃkita.

Scrutiny, s. nipuṇaparīkṣaṇaṃ sūkṣmanirūpaṇaṃparīkṣā-darśanaṃ anusaṃdhānaṃ nirūpaṇaṃ.
     -eer, s. sūkṣmanirūpakaḥ.
     -ize, v. t. sūkṣmaṃ-nipuṇaṃ-dṛś 1 P or parīkṣ 1 A or nirūp 10, nipuṇaṃ anusaṃ-dhā 3 U or anuyuj 7 A or anviṣ 4 P.
     -izer, s. sūkṣmanirūpakaḥ nipuṇapari-kṣakaḥ sūkṣmadarśin m.

Scud, v. i. ativegena-sahasāgam 1 P or cal 1 P.

Scuffle, s. tumulaṃ niyuddhaṃ kalahaḥ bāhūbāhavi-yuddhaṃ dvaṃdvaṃ -v. i. bāhūbāhavi yudh 4 A.

Sculk, v. i. nibhate-gūḍhasthāne-vṛt 1 A or sthā 1 P, gup pass.; 's. off' vyapasṛp 1 P, palāy 1 A, apakram 1 U, 4 P.
     -er, s. guptavartin m.

Scull, s. kapālaḥ-laṃ śirosthi n., karoṭi-ṭī f., karparaḥ.
     (2) kṣudrakṣepaṇi f.; 's. -cap' śiraskaṃ mastakāvaraṇaṃ.

Scullery, s. pātrakṣālanakuṭī.

Scullion, s. pātrakṣālakaḥ-mārjakaḥ.

Sculptor, s. tvaṣṭṛ m., takṣakaḥ taṣṭṛ m., takṣan m.
     -Sculpture, v. t. takṣ 1, 5 P, tvakṣ 1 P, ullikh 6 P, pratimāṃ kṛ 8 U or nirmā 3 A. -s. takṣaṇaṃ tvakṣaṇaṃ pratimā-mūrti-karaṇaṃ.
     (2) pratimā mūrti f.

Scum, s. maṃḍaḥ-ḍaṃ; phenaḥ-ṇaḥ; 's. of boiled rice' nisrāvaḥ ācāmaḥ; See under Rice. 2 malaṃ ucchiṣṭaṃ avaskaraḥ avakaraḥ kalkaṃ asāradravyaṃ kidṛṃ; (fig.) malaṃ; malaṃ pṛthivyā vāhīkaṃ (Mah. VIII 45. 23) 'are the s. of the (whole) world.'

Scurf, s. śuṣkacarman n., kilāsaṃ sidhmaṃ See Itch. (dry).

[Page 413]

Scurrile, Scurrilous, a. paruṣa tīkṣṇa; durukta aślīla adakṣiṇa duvācya.
     (2) kaṭubhāṣin durmakha mukhara vāgduṣṭa.
     Scurrility, s. pāruṣyaṃ maukharyaṃ duruktaṃ &c.

Scurvy, s. śītādaḥ lavaṇaraktaṃ. -a. kutsita garhya tuccha nīca; See Mean.

Scutcheon, s. kulīnacihnapatraṃ kaulīna- koṣaḥ.

Scuttle, s. karaṃḍaḥ maṃjūṣā.
     (2) chidraṃ. -v. i. tvar

Scythe, s. lavitraṃ dātraṃ khaḍgīkaṃ śasyakartarikā.

Sea, s. sāgaraḥ samudraḥ udadhiḥ arṇavaḥ jaladhiḥ vāridhiḥ apāṃpatiḥ; See Ocean; 'a rough s.' kṣubdhārṇavaḥ; 's. of worldly existence' bhavasāgaraḥ saṃsārārṇavaḥ; 's. of troubles' kleśasāgaraḥ duḥkhārṇavaḥ &c.; 'go to s.' nāvikaḥ-sāṃyātrikaḥ-bhū 1 P, nāvikavṛttiṃ sev 1 A; 'beyond the s. s' dvīpāṃtaraṃ-re; 's. -beat' taraṃgāta; 's.-faring' samudraga-yāyin sāṃyātrika; 's. -fight' nauyuddhaṃ; 's. -girt' See Girt; 's. -green' śyāmaharita sāgaravarṇa; 's. -gull' karaṃdaḥ; 's.--man' nāvikaḥ samudragaḥ potavāhaḥ; 's.-port' potāśrayasthānaṃ potaśaraṇaṃ naukāśrayaḥ; n.; 's.-shore' samudrataṭaṃ-tīraṃ velā rodhas n.; 's.-sick' samudracchardiṣmat; 's. -side' samudravelā &c.

Seal, s. mudrā (fig. also); 'opening the s. of sleep' kṣipannidrāmudrāṃ (Mal. 2); 'open it, preserving the s. and show me' mudrāṃ paripālayan udghāṭya darśaya (Mu. 5); 's. of the lips' oṣṭhamudrā.
     (2) makaraḥ nakraḥ -v. t. mudrayati (D.).
     (2) nirṇī 1 P, sthirīkṛ 8 U, dṛḍhīkṛ dṛḍhayati (D.); 'the defeat in that battle s. ed his fate' parājayena tasya bhāvigatiḥ ekāṃtataḥ nirṇītā.
     (2) mudrayā aṃk 10: or cihnayati (D.).
     (3) (mudrayā) pi-dhā 3 U, baṃdh 9 P; mukhaṃ badhnāti 's. as the lips'.
     -ed, a. mudrita kṛtamudra mudrāṃkita mudrābaddha; 's. ing wax' lā (rā) kṣā; See Lac.

Seam, s. saṃdhiḥ; sīvanaṃ; 's. of planks' kāṣṭhasaṃdhiḥ.
     (2) śuṣkavraṇaḥ.
     -y, a. saṃdhiyukta; 'turn the s. side within' svadoṣān pracchādaya-nigūha.
     -Seamstress, s. sūcikā sūcikarmopajīvinī.

Sear, v. t. nirdah 1 P, dahanena dṛḍhīkṛ or śuṣkīkṛ 8 U. -a. saṃśuṣka viśīrṇa mlāna.

Search, v. (For) anviṣ 4 P, nirūp 10, anusaṃdhā 3 U, mṛg 10 A, mārg 1 P, 10, vici 5 U, nir-ava-īkṣ 1 A; (fig.) ni-puṇaṃ parīkṣ or nirūp; s. into' nirūp parīkṣa; 's. out' anviṣya &c. upalabh 1 A or prāpa 5 P.
     -ing, s. anveṣaṇaṃ-ṇā mārgaṇaṃ nirūpaṇaṃ anusaṃdhānaṃ nirīkṣaṇaṃ anvīkṣaṇaṃ; vicayaḥ jijñāsā.
     -er, s. anveṣakaḥ anveṣṭṛ m., nirūpakaḥ nirīkṣakaḥ; 's. of the human heart' puruṣāṃtaravid.
     -ing, a. nipuṇa sūkṣma avahita; 'casting at me a s. look' sunipuṇaṃ māṃ vilokya.

Season, s. ṛtuḥ kālaḥ samayaḥ; (in general) kālaḥ velā samayaḥ avasaraḥ avakāśaḥ prastāvaḥ; 'auspicious s.' lagnaṃ muhūrtaḥ śubhavelā -lagnaṃ; 'in due s.' kāle; 'pertaining to the s.' ārtava (vī f.); 'out of s.' akāle anavakāśe; 'in s. and out of s.' kālo'kālo vā aucityānaucityamavi-cārya; 'wrong s.' akālaḥ anavakāśaḥ. -v. t. adhi- vās 10, upaskṛ 8 U or svādūkṛ.
     (2) pac 1 P, paripākaṃ utpaṃd c., pakvīkṛ; See Mature. 3 (Accustom) ex. by paricaya sahiṣṇu &c.; 's. ed to heat' ravikiraṇasahiṣṇu (S. 2); 's. s the body to exertions' śramajayāt tanuṃ praguṇāṃ karoti (R. IX. 49); 's. ed to exertions' jitaśrama śramasahiṣṇu.
     -able, a. samayocita kālānurūpa prastāvasadṛśa (śī f.), prāptakāla kālocita and sim. comp.
     (2) kālakṛta kāla in. comp.; 's. efforts' kālakṛtodyogāḥ.
     (3) ārtava (vī f.), kālodbhava ṛtuja ṛtavya.
     -ableness, s. kālaucityaṃ prastāvasādṛśyaṃ &c.
     -ably, adv. yathākālaṃ-samayaṃ-avasaraṃ kāle samaye prastāvasadṛśaṃ prāptakālaṃ kālānurūpaṃ.
     -ing, s. upaskaraḥ vyaṃjanaṃ.

Seat, s. āsanaṃ pīṭhaḥ-ṭhaṃ; 'take a s. here' atra āsanaparigrahaṃ karotu bhavān; paryaṃkaḥ (s. on a sofa), viṣṭaraḥ (cane-s.); āstaraḥraṇaṃ; 'raised s.' vitardi-rdī f., vedikā.
     (2) ṣṭhānaṃ āyatanaṃ āspadaṃ dhāman n., adhiṣṭhānaṃ niketanaṃ ni-ā-layaḥ āgāraṃ padaṃ āśayaḥ; 'capital s.' rājadhānī-nagaraṃ; 's. of justice' nyāyāsanaṃ dharmāsanaṃ vyavahārāsanaṃ; 's. of blood' raktāśayaḥ; krodhasthānaṃ; vi-dyāgāraṃ &c. -v. t. (Oneself) āsane upaviś 6 P, niṣad 1 P, āsanaparigrahaṃ kṛ 8 U; (another) (āsane) c., upaviś c., āsanaṃ grah c., adhyās c., adhi-ṣṭhā c., (-ṣṭhāpayati).
     (2) prati-ṣṭhā c., adhikṛ adhi-ā-ruh c., niviś c.; 'he was s. ed on throne' rājapadamadhiropitaḥ siṃhāsaneprati-ṣṭhāpitaḥ.
     -ed, a. āsīna upaviṣṭa niṣaṇṇa adhyāsīna; āsanastha āsanasthita-upaviṣṭa-ārūḍha-gata-āśrita pīṭhastha; 's. at ease' sukhāmīna sukhopaviṣṭa; 'be s.' gṛhyatāṃ āsanaṃ kriyatāmāsanaparigrahaḥ.
     (2) pratiṣṭhita niṣiṣṭa sthita gata-stha-niṣṭha in comp.; 's. in the heart' hṛdayaniṣṭha hṛtstha; kaṃṭhagata asthiniṣṭha &c.

Secede, v. i. apasṛ 1 P. apagam 1 P, apa-yā-i 2 P, apakram 1 U, 4 P: vyapasṛ &c.: (to) āśri 1 U. ava-ā-laṃb 1 A; (from) (dharmaṃ &c.) tyaj 1 P, utsṛj 6 P; matāṃtaraṃ grah 9 U or āśri &c.
     -er, s. bhinnamatāśritaḥ; matāṃtaragrāhin m.
     -Secession, s. apasaraṇaṃ. apagamaḥmanaṃ apakramaḥ-maṇaṃ &c.
     (2) matāṃtarasvīkāraḥ-grahaṇaṃ svadharmatyāgaḥ.

Seclude, v. t. ni-ava-rudh 7 U, gup 1 P.
     (2) vivikte vas c., pṛthak kṛ 8 U; vi-vic 3, 7 U or c.
     (3) (Oneself) viviktaṃ āśri 1 U or sev 1 A, vivikte-ekāṃte-vas 1 P, janasaṃsargaṃ tyaj 1 P or parihṛ 1 P or vṛj 10.
     -ed, a. vivikta nirjana vijana nibhṛta; See Lonely. 2 (Of persons) tyakta-muktasaṃga viviktasevin-vāsin-vṛtti.
     -Seclu-
     -sion, s. rahas n., viviktatā ekāṃtatā viviktadaśā- sthiti f.; rahaḥ-sthānaṃ viviktaṃ ekāṃtavāsaḥ.

Second, a. dvitīya; 's. to none', 'without a s.' advitīya anuttara atyuttama; 's. in rank' dvitīyapadabhāk.
     2 Secondary, q. v.; 's. -hand' bhuktapūrva anyabhukta-vyava-hārita anyopayukta; anyakalpita anyasṛṣṭa; 's. -hand information' anyasmādadhigatā vārtā; 's. -hand witness' śrutasākṣin m. 's.-rate' madhyama sāmānya; 's. -sight' divyacakṣus n. -dṛṣṭi f. -s. vipalaṃ; vikalā; kṣaṇaḥ nimi(me) ṣaḥ.
     (2) sahāyaḥ sahakārin m., upakārī. -v. t. anumud 1 A, anugrah 9 P, upakṛ 8 U, abhinaṃd 1 P.
     -er, s. anumodin m., samarthayitṛ m., pakṣodgrāhī.
     -ly, adv. dvitīyataḥ dvitīyasthāne.
     -Secondary, a. apradhāna gauṇa (ṇī f.), amukhya anuṣaṃgin upasarjana upasṛṣṭa aprathama; oft. by upa pr.; 'a s. planet' upagrahaḥ; 'a s. rank' aprādhānyaṃ.
     (2) madhyama sāmānya sāmānyaguṇaka.
     -ly, adv. aprādhānyena gauṇataḥ apradhānataḥ anuṣaṃgataḥ.

Secret, a. ni- gūḍha gupta pra- channa nibhṛta saṃvṛta avyakta aprakāśa avidita; 's. door' pracchannaṃ aṃtardvāraṃ.
     (2) guhya gopya rahasya saṃvaraṇīya.
     (3) guhyābhedin rahasyābhedin.
     (4) gahana gūḍha avyakta gūḍhārtha gahanārtha.
     (5) rahas in comp., vivikta nirjana nibhṛta; 'keep s.' guh 1 U, chad 10; See Conceal., -s. rahasyaṃ; guhyaṃ gopyaṃ marman n.; 'have you kept the s. entrusted to you' rakṣyate bhavatā rahasyanikṣepaḥ (V. 2); 'the s. of one's power' śakteḥ rahasyaṃ; 'the s. of good men (of their conduct)' sādhūnāṃ rahasyaṃ (U. 2); 'in s.' rahasi rahaḥ mithaḥ; 's. counsel' maṃtraḥ gūḍhamaṃtraḥ; 'knowing s. s' rahasyajña aṃtarvedin; marmavid; 'the matter is no longer a s.' bahulībhūtaḥprakāśatāṃ gataḥ-so'rthaḥ; 'diving into the s. s of others' paramarmabhedin marmānveṣin pararahasyavid.
     -ly, adv. pra- channaṃ gūḍhaṃ ni-bhṛtaṃ guptaṃ avyaktaṃ upāṃśu gūḍha-gupta in comp.; 'walking s.' gūḍhācāra guptasaṃcārin.
     -ness, -Secrecy, s. guptatā gūḍhatā pracchannatā gupti f., gupta-nibhṛta-bhāvaḥ
     (2) saṃvṛtti f., guptiḥ guhya-rahasya-rakṣaṇaṃ gopanaṃ rahasyābhedaḥ-pālanaṃ maunaṃ aprakāśanaṃ.
     (3) viviktatā; rahaḥ rahovāsaḥ viviktavāsaḥ -bhāvaḥ.

Secretary, s. kāryadhikṛtaḥ sacivaḥ.

Secrete, v. t. su c., pra-niḥ-pari-- nirgam c., niḥsṛ c., udvam 1 P. ud-gṝ 6 P, utsṛj 6 P: (bile, &c.) ut- ric 7 P or c.; utpad c., jan c.; 'the mouth frequently s. s saliva' muhurvaktraṃ lālāyate lālāṃ srāvayati.
     (2) gup 1 P. guh 1 U, saṃvṛ 5 U, apa-ni-hnu 2 A; See Conceal. -ion, s. srāvaḥvaṇaṃ udrecanaṃ utsargaḥ utpādanaṃ.
     (2) malaṃ; 's. of the throat' kaphaḥ śleṣman m. 's. of the bowels' purīṣaṃ viṣṭhā; See Dung.

Sect, s. śākhā pathin m., māgaḥ pakṣaḥ mataṃ saṃpradāyaḥ gaṇaḥ.
     -ary, -ariar, a. śākhāgata sāṃpradāyika (kī f.); svapakṣānusārin śākhāvalaṃbin śākhāśrita.

Section. s. vi- bhāgaḥ chedaḥ paricchedaḥ; khaṃḍaḥ. -ḍaṃ parvan n., prakaraṇaṃ ullāsaḥ ucchvāsaḥ skaṃghaḥ kāṃḍaḥ-ḍaṃ pādaḥ (of different compositions); 'sub.s.' adhikaraṇaṃ.

Sector, s. vṛttakhaṃḍaṃ.

Secular, laukika-aihalaukika-sāṃsārika-aihika-prāpaṃcika-vyāvahārika- (kī f.).
     -ity,
     -ness, s. aihikatvaṃ; saṃsārāsakti f., prapaṃcānurāgaḥ.

Secure, a. surakṣita akutobhaya abhaya ni rbhaya vītabhaya anāśya nirāvādha nirvighna; (of persons): niḥ-śaṃka aśaṃka niśviṃta nirātaṃka nirapekṣa svastha. -v. t. rakṣ 1 P, bhayaṃ nivṛ c., or nivṛt c. or niras 4 U, nirbhayīkṛ 8 U; ex. by (a.) with kṛ.
     (2) sthirīkṛ dṛḍhīkṛ nirṇī 1 P.
     (3) dṛḍhaṃ baṃdh 9 P; 's. ed with a bolt' argalābaddhaṃ (dvāraṃ).
     (4) ākram 1 U, 4 P, grah 9 U.
     -ity, s. rakṣākṣaṇaṃ gupti f., sthairyaṃ pari- trāṇaṃ gopanaṃ kṣemaḥmaṃ nirbhayatvaṃ ahāryatā śaṃkābhāvaḥ abhayaṃ.
     (2) abhayavāc f., abhayadānaṃ-dakṣiṇā.
     (3) rakṣakaḥ śaraṇaṃ āśrayaḥ.
     (4) pratibhūḥ vaṃdhakaḥ lagnakaḥ (persons); prātibhāvyaṃ ādhiḥ nyāsaḥ nikṣepaḥ; See Pledge. -ly, adv. niḥ-śaṃkaṃ nirbhayaṃ kṣemeṇa nirābādhaṃ.

Sedan, s. śibikā.

Sedate, a. dhīra śāṃta stimita gaṃbhīra nirudvega anākula akṣubdha acaṃcala.
     -ly, adv. dhīravat śāṃtaṃ anākulaṃ nirudvegaṃ.
     -ness, s. dhīratā śāṃtatā gāṃbhīryaṃ anudvegaḥ akṣobhaḥ sthairyaṃ gauravavṛtti f.
     -Sedative, a. śāṃtikara (rī f.). śīṃtala śāṃtida -s. laṃganaṃ apa- karṣaṇaṃ.

Sedentary, a. nirudyoga acapala avyatrasāyin anudyogaśīla avyāyāmin calanagati-hīna.

Sedge, s. tṛṇaṃ.

Sediment, s. malaṃ khalaṃ kalkaṃ kidṛṃ ucchiṣṭaṃ śeṣaḥ-ṣaṃ.

Sedition, s. rājadrohaḥ prajāprakopaḥ saṃkṣobhaḥ prakṛtikṣobhaḥ bhedaḥ kalahaḥ 'fomenting s.' upajāpaḥ bhedajananaṃ.
     -Seditious, a. rājadrohin; (causing s.) prajāsaṃkṣobhajanana (nī f.), prajā-prakṛti-kṣobhakara (rī f.). bhedakara upajāpaka.
     -ly, adv. rājadrohapūrvaṃ sopajāpaṃ.

Seduce, v. t. duṣ c. (dūṣayati) vi- muh c. vilomya apahṛ 1 P, satpathāt prabhraṃś c. or cyu c.; pra-vi-lubh c., ā-vi-kṛṣ 1 P. ākṣip 6 P: (a.woman) duṣ c., satītvāt bhraṃś c., cāritryaṃ naś c.; pāpamārge pravṛt c.; abhigam 1 P.
     -er, s. dūṣakaḥ pralobhayitṛ m., pra-vi-lobhakaḥ āka rṣakaḥ vi-mohakaḥ.
     -Seduction, s. pra-vi-lobhanaṃ ākarṣaṇopāyaḥ vimohanaṃ ākarṣaṇaṃ.
     (2) pratāraṇaṃ-ṇā vacanaṃnā vipralambhaḥ.
     (3) dūṣaṇaṃ śīlapātanaṃ satītvanāśaḥ cāritryabhraṃśaḥ saṃgrahaṇaṃ.
     -Seductive, a. pra-vi-lobhaka ākarṣaka vi- mohin.

Sedulous, a. udyamin udyogāsakta udyamatatpara kāryavyāpṛta abhiniviṣṭa.
     -ly, adv. āsaktipūrvaṃ sābhiniveśaṃ sodyamaṃ.
     -ness, s. kāryāsakti f., udyogaśīlatā udyamaparatā; See Industry-ous, &c.

See, s. dharmādhyakṣādhikāraḥ. v. t. dṛś 1 P, īkṣ 1 A, vi-saṃ-ava-pra-nir-;- lakṣ 10, ava-vi-ā-lok 1 A, 10, nirūp 10, nirvarṇ 10 (carefully), āloc 10; 's. with one's own eyes' pratyakṣīkṛ 8 U, (kadācidasyāḥ pratyakṣīkṛtā vikriyā S. 7).
     (2) jñā 9 U, budh 1 P, avagam 1 P, ava-i 2 P, upa-labh 1 A.
     3 Beware, q. v.; 's. ing that' yataḥ yasmāt yat.
     -er, s. dṛṣṭa m., darśin m.,
     (2) siddhaḥ bhaviṣyadvādin m.
     -Sight, s. darśanaṃ vilokanaṃ vīkṣaṇaṃ ālokaḥ &c.
     (2) (View) dṛṣṭipathaḥ-viṣayaḥ-gocaraḥ.
     (3) (Eye) dṛṣṭi f., dṛś f., cakṣus n., netraṃ nayanaṃ dṛkśakti f.
     (4) ālokaḥ kautukaṃ camatkāraḥ; 'being within s.' dṛśya dṛggocara dṛṣṭiviṣaya; 'out of one's s.' parokṣaṃ-kṣe agocaraṃ-reṇa; 'gone out of s.' aṃtarita aṃtarhita tirohita; 'in s. of' samakṣaṃ pratyakṣaṃ sākṣāt with gen. or in comp.; 'at the very first s.' prathamavarśanādeva āprathamadarśanāt; 'charming the s.' dṛṣṭimohaḥbaṃdhaḥ.
     -ly, a. sudṛśya prekṣaṇīya lalita; See Pleasant.

Seed, s. bījaṃ in all senses; 'growing from s.' bījapraroha-ruha bījya.
     (2) bhūlaṃ ādiḥ prabhavaḥ udbhavaḥ; See Origin. 3 prajā apatyaṃ vaṃśaḥ saṃtānaḥ saṃtati f.
     (4) śukraṃ retam n.; See Semen; 's. -corn' bījadhānyaṃ; 's. -time' bīja-vāpa-kālaḥ; 's. -vessel' bījakośaḥ-gupti f. -v. t. bījaṃ āruh c, bījayati (D.). -v. i bījaṃ pradā 3 U or utpad c.
     -less, a. nirbīja.
     -ling, s. bījaprarohaḥ bījāṃkuraḥ.
     -y, a. bījin bījapūrṇa bahubīja.
     -Seedsman, s. bījin m.
     (2) bījavikrayin m.

Seek, v. anviṣ 4 P, mṛg 10 A, nirūp 10, vici 5 U: See Search. 2 kam 1 A, ā-abhi-kāṃkṣ 1 P, iṣ 6 P; prārth 10 A, abhyarth yāc 1 A; 's. ing to get heaven' svargakāmaḥ.
     (3) pra- yat 1 A, ghaṭ 1 A, ceṣṭa 1 A, uta-jṛṃbh 1 A; See Attempt. -er, s. anveṣṭṛ m., nirūpakaḥ prārthakaḥ.
     -ing, s. anveṣaṇaṃ prārgaṇaṃ nirūpaṇaṃ.

Seem, v. i. bhā 2 P, ā-prati-- dṛśa-lakṣ- pass., ābhās 1 A; See Appear; 'it s. s to me' manye śaṃke iti me matiḥ.
     -ing, a. bāhya trahiḥ in comp., kṛtaka kṛtrima. -s. ābhāsaḥ bāhyarūpaṃ ākāraḥ.
     -ingly, adv. bahiḥ bāhyataḥ ābhāsena; 's. true' satyābhāsa satyasaṃkāśa.
     -ly, a. vinīta; yukta ucita saṃgata upapanna; See Proper.

See-Saw, s. unnatānataṃ nimnosnataṃ.

Seethe. v. t. kvath 1 P, pac 1 P. -v. i. pac pass. -r, s. sthālī ukhā piṭharaḥ ṛjīṣaṃ.

Segment, s. khaṃḍaḥ-ḍaṃ vi- cchedaḥ; (of a circle) dṛttakhaṃḍaṃ.

Segregate, v. t. viyuj 7 A, 10, viśliṣ c. -v. i. viśliṣ 4 P, vibhid pass; See Separate. -ion, s. viyogaḥ viśleṣaḥ-

Seismal, Seismic, a. bhūkaṃpasaṃbaṃdhin.

Seize, v. t. saṃ-grah 9 P, dhṛ 1 P, 10, parāmṛś 6 P, kal 10 (kalayati); gras 1 A; 's. ing by the hair' keśeṣu-keśaiḥ-gṛhītvā.
     (2) apa- hṛ 1 P, balena śah or dhṛ.
     (3) āpat 1 P, abhidru 1 P; See Attack. 4 ākam 1 U, 4 P, abhibhū 1 P, upasṛj 6 P, gras upahan 2 P, āviś 6 P; 's. ed with deep sleep' gāḍhanidrākrāṃta; 's. ing an opportunity' gṛhītāvasara prāptakāla prāptāvasara avasaraṃ prāpya-gṛhītvā.
     -er, s. hartṛ m., hārin-grāhin in comp.
     -ure, s. grahaṇaṃ dhāraṇaṃ haraṇaṃ saṃ- grāhaḥ grasanaṃ ākalanaṃ.
     (2) ākramaḥ āveśaḥ abhibhavaḥ grāsaḥ.

[Page 416]

Seldom, adv. kvacit kadācit viralaṃ dur pr.; 's. to be found' durlabha.

Select, v. t. vṛ 5 U or 10 (varayati) vṝ 9 U, ud-hṛ 1 P, ud-grah 9 P, viśiṣ 7 P or c.
     (2) saṃgrah samuddhṛ saṃkal 10 (kalayati) -a. viśiṣṭa uttama utkṛṣṭa; See Choice.
     -ed, a. vṛta vṛtta vyāvṛtta uddhṛta.
     -ion, s. varaṇaṃ uddharaṇaṃ varaḥ vṛti f.
     (2) saṃgrahaḥ sāraḥ; 's. of poetical pieces' kāvyasaṃgrahaḥ.

Selenite, s. caṃdrakāṃtaḥ.

Self, a. ātman sva in comp., svīya nija; See Own; 's. -interest' ātmahitaṃ; 's.-destroyer' ātmaghātakaḥ; (with pronoun) svayaṃ svataḥ. -s. ātman (sing. and m.); devī prāptaprasavamātmānaṃ gaṃgādevyāṃ vimuṃcati (U. 7). In comp. ex. by ātma sva or svayaṃ svataḥ; 's. -accomplished' ātmopārjita svataḥ arjita; 's. -command' ātmasaṃyamaḥ damaḥ iṃdriyajayaḥ; 's. -conceit' ahaṃkāraḥ mamatvaṃ svābhimānaḥ; 's. -denying' ātmasaṃyamin; 's. -evident' svataḥsiddha svayaṃprakāśa pratyakṣa; 's. -existent' svayaṃbhū ātmabhū; 's. -interested' svārthapara svārthabuddhi; 's. -love' mamatā ahaṃmānaḥ svānurāgaḥ; 's. -possessed' avyagra sthirātman svasthacitta dhṛtimat; 's. -possession' dhṛti f., svāsthyaṃ ātma-sva-niṣṭhā; See Presence, (of mind); 's. -sufficient' svābhimānin; 's. -will' svecchā svairitā svācchaṃdyaṃ; 's. -willed' svaira svairin svacchaṃda kāma-svecchā-cārin kāmavṛtti svairagati.
     -ish, a. svārthapara-niṣṭha-parāyaṇa; udaraṃbhari svārthadṛṣṭi-buddhi svahitapara-niṣṭha svahitaiṣin svalābhāniṣṭha-taptara &c.
     -ishly, adv. svārthadṛṣṭyā ātmahitabuddhatyā svalābhecchayā.
     -ishness, s. svārtha-svalābha-svahitaparatā-niṣṭhā-buddhi f. dṛṣṭi f., svalābhecchā mamatā.

Sell, v. t. vi-krī 9 A (rarely P also). -v. i. mūlyena vikrī pass.; 'this picture will s. for a large price' mahatā mūlyenedamālekhyaṃ vikreṣyate.
     -er, s. vikretṛ m., vikrayin m., vikrayikaḥ paṇāyitā.
     -ing,
     -Sale, s. vikrayaḥ; paṇanaṃ; 'exposed for s.' krayya krayārthaṃ prasārita; 'an article for s.' paṇyaṃ paṇyadravyaṃ; 'underhand s.' avakrayaḥ.
     -Saleable, a. vikreya.

Selvage, s. See Border.

Semblance, s. ābhāsaḥ ābhā aupamyaṃ sādṛśyaṃ; ākāraḥ rūpaṃ; 'it has a s. of truth' satyamivāvabhāsate satyasaṃkāśaṃ; 'to wear the s. of displeasure. (anger)' kṛtakakopaṃ darśayituṃ.

Semen, s. śukraṃ retas n., bījaṃ vīryaṃ tejas n., iṃdriyaṃ.
     -Seminal, a. (s.) in comp.; 's. discharge' retaḥstāvaḥ-kṣaraṇaṃ niṣekaḥ.

Semi, a. ardhaṃ or sāmi in comp.; 's. -circle,' vṛttārdhaṃ ardhavartulaṃ; 's. -form' ardhākṛti &c. &c.

Seminary, s. bījāropaṇasthalaṃ.
     (2) śikṣaṇālayaḥ vidyāmaṃdiraṃ.

Semi-vowel, s. aṃtasthaḥ.

Sempiternal, a. See Eternal.

Sempstress, s. sūcikā.

Senate, s. vṛddha-śiṣṭa-sabhā; maṃtri-saciva-sabhā.
     -or, s. sabhāsad m., vṛddhasadasyaḥ.

Send, v. t. pra-hi 5 P, saṃ- preṣ c., saṃ- prer c., visṛj 6 P or c., (with acc. of place and dat. of person); 's. away' pra-sthā c. (sthāpayati) visṛj; 's. for' āhve 1 P ānī c.; āgam c., āhṛ c.; 's. for a doctor' bhiṣajamāhvātuṃ kamapi preṣaya; 's. forth' ni-pra-sṛ c., udīr c. utkṣip 6 P, udvam 1 P, ud-gṝ 6 P; (as a missile) pra- muc 6 P, prakṣip prās 4 P.
     -er, s. preṣakaḥ prerakaḥ.

Senile, a. vṛddha jarājanya.
     -ity, s. vṛddhatvaṃ jarā vārdhakyaṃ.

Senior, a. jyeṣṭha variṣṭha jyāyas varīyas varṣīyas; (in age) kālajyeṣṭha vayojyeṣṭha; 's. in office' adhikārajyeṣṭha. -s. jyeṣṭhaḥ agrajaḥ &c.
     (2) guruḥ gurujanaḥ āyaṃ-vṛddhajanaḥ.
     -ity, s. jyeṣṭhatā jyaiṣṭayaṃ variṣṭhatā; vayojyeṣṭhatā &c.; 'according to s.' anujyeṣṭhaṃ.

Sennight, s. saptarātraṃ saptāhaḥ.

Sense, s. iṃdriyaṃ hṛṣīkaṃ viṣayin n., 's. s collectively' iṃdriyavargaḥ-gaṇaḥ paṃceṃdriyaṃ; 's. s of perception or knowledge' jñāneṃdriyāṇi; 's. s of action' karmeṃdriyāṇi karaṇāni karmasādhanāni; 'evident to the s.' pratyakṣa iṃdriya-grāhya-gocara; 'pleasures of s.' viṣaya-īṃdriya-sukhaṃ 'object of s.' viṣayaḥ iṃdriyārthaḥ iṃdriyaviṣayaḥ.
     (2) upalabdhi f., vedanaṃ-nā bodhaḥ jñānaṃ anubodhaḥ grahaṇaṃ saṃvedanaṃ iṃdriyabodhaḥ-grahaṇaṃ.
     (3) buddhi f., mati f., dhīḥ cicchaktiḥ prajñā; See Intellect. 4 cetanā saṃjñā caitanyaṃ; jñānaṃ bodhaḥ anubhavaḥ saṃvedanaṃ; 's. of obligation' kṛtajñatā kṛtaveditvaṃ; 's. of pleasure' sukhabodhaḥ-anubhavaḥ; 'come to s. s', 'recover one's s. s' saṃjñāṃ-cetanāṃlabh 1 A or ā-prati-pad 4 A, prakṛtiṃ āpad prakṛtistha -a. bhū 1 P; 'loss of s. s' mati-bhraṃśaḥ buddhi-mati-nāśaḥ viplavaḥ; common s. vivekaḥ; 'good s.' subuddhiḥ sadbhāvaḥ; saujanyaṃ; 'out of s. s' vigatacetana luptasaṃjña naṣṭa-hata-jñāna buddhibhraṣṭa naṣṭeṃdriya-buddhi; 'who has lost all s. of honour and dishonour on account of old age' jarāvaluptamānāvamānacittaḥ.
     (5) mataṃ abhiprāyaḥ uddeśaḥ āśayaḥ ākāṃkṣā.
     (6) arthaḥ bhāvaḥ (purport); 'understanding the literal s.' śābdabodhaḥ; 'literal s.' śabdārthaḥ; akṣarārthaḥ; 'in its true s.' anvartha-yathārtha -a., yathārthataḥ paramārthataḥ arthataḥ; 'else this repetition has no s.' anyathā eṣā vīpsā na caritārthā bhavati (Ka. 320), nirarthakā bhavet &c.; See Significant.
     -ible, a. iṃdriyagocara-grāhya-gamya-jñeya pratyakṣa.
     (2) viṣaya-iṃdriyārtha-grāhin grahaṇasamartha.
     (3) abhijña-jña vedin in comp.; 's. of your service' tvatsevābhijña; upakārajñavedin 's. of obligations'
     (4) saṃjñāvat cetanopapanna sacetana cetana cetanāvat vedanajñāna-kṣama; labdha or prāpta-saṃjña or caitanya āpannacetana.
     (5) mati-buddhi-mat sajñāna jñānavat vivekin jñāna-buddhi-śālin manasvin dhīsaṃpanna; See Rational also.
     (6) vicakṣaṇa sudhī sumedhas prājña.
     (7) upapanna yukta ucita saṃgata samaṃjasa sayuktika yuktipūrva.
     -ibili
     ty, s. grahaṇasāmarthyaṃ-śakti f.
     (2) sūkṣma or śīghra-caitanyaṃ or bodhaḥ; vedanaṃ-nā bodhaḥ jñānaṃ anubhavaḥ cetanā; caitanyaṃ; saṃjñā.
     -ibly, adv. pratyakṣaṃ-kṣataḥ &c.
     (2) subuddhyā subuddhipūrvaṃ bodha-jñāna-pūrvaṃ cetanavat abhrameṇa.
     -less, a. acetana viṣayagrahaṇākṣama.
     (2) a-vi-gatacetana niḥsaṃjña luptasaṃjña naṣṭacaitanya suptabuddhi saṃjñā-caitanya-hīna.
     (3) durbuddhi mati-buddhi-hīna mūḍha mūrkha anātmajña nirbodha; See Foolish.
     (4) ayukta asamaṃjasa anupapanna anucita.
     (5) nirarthaka asaṃgata asaṃbaddha.
     -lessly, adv. mūrkhavat mūḍhavat &c.
     -Sensitive, a. sacetana cetanāvat viṣayagrahaṇakṣama-samartha.
     (2) sūkṣma or śīghra or vedin or grāhin śīghracetana; caleṃdriya anāyāsena saṃkṣobhya mṛduprakṛti komalahṛdaya.
     (3) lajjālu lajjāvat; See Modest; 's. plant' lajjāluḥ namaskārin m.
     -ly, adv. śīghrajñānena sūkṣmacaitanyena.
     -ness, s. sūkṣmacaitanyaṃ śīghrabodhaḥ &c.
     -Sensual, a. iṃdriya viṣaya in comp.; 's. pleasures' viṣayasukhāni iṃdriyopabhogaḥ viṣayāsakti f.
     (2) (Of persons) iṃdriyasukhanirata viṣayāsakta viṣayaparāyaṇa- para-nirata-adhīna-vaśa iṃdriyavaśa &c.; viṣayin viṣayopasevin viṣayasukhāsakta bhoga-kāma-āsakta.
     -ist, s. viṣayin m., viṣayāsaktaḥ bhogāsaktaḥ; See above.
     -ity, -ness, s. viṣayāsaktiḥ iṃdriyasukhopabhogaḥ viṣayavaśatā-parāyaṇatā &c., bhogāsaktiḥ kāmāsaktiḥ iṃdriya-viṣaya-sukhaniratiḥ.
     -Sen-
     -tient a. sacetas sacetana cetanāvat caitanya-prāṇa-viśiṣṭa; See Sensible; 'a s. being' prāṇin m., dehin m, śarīrin m. jīvaḥ prāṇabhṛt m., cetanaḥ.
     -Sensation, s. pratyakṣaṃ.
     (2) saṃ-vedanaṃ-nā bodhaḥ jñānaṃ upalabdhiḥ cetanā pratyakṣajñānaṃ anubhavaḥ.
     (3) vikāraḥ vi-kriyā; 'produced a great s. among the people' janamanasi bhṛśaṃ samakṣobhayat-ākulīcakāra.

Sensorium, s. mastiṣkaṃ mastikaṃ gordaṃ godaṃ.

Sensory, a. saṃvedaka-yitṛ.

Sentence, s. nirṇayaḥ daṃḍājñā daṃḍādeśaḥ ādharṣaṇaṃ; 's. of death' prāṇadaṃḍājñā.
     (2) vicāraḥ niśvayaḥ nirṇayaḥ saṃkalpaḥ.
     (3) vākyaṃ vacanaṃ ukti f., vacas n., padasamūhaḥ.
     (4) sūtraṃ. -v. t. daṃḍaṃ ādiś 6 P or nirṇī 1 P or kath 10 or nivid c.; 's. ed him to death' tasya vadhadaṃḍamādiśat vadhyatāmasau iti ājñāpayat.
     -Sententious, a. lāghavayukta lāghavaguṇopeta sūtramaya (yī f.), sūtraprāya.

Sentiment, s. mataṃ abhiprāyaḥ buddhi f., mati f.
     (2) saṃkalpaḥ kalpanā.
     (3) arthaḥ; See Sense, Idea. 4 bhāvaḥ rasaḥ rāgaḥ; 's. of love' śṛgārarasaḥ; karuṇārasaḥ; &c.
     -al, a. rasika rasamaya (yī f.), sarasa rasātmaka marāka rasabhū yiṣṭha.
     (2) kālpanika (kī f.), bhāvita.

Sentinel, Sentry, s. rakṣin m., rakṣāpuruṣaḥ rakṣakaḥ.

Separate, v. t. viyuj 7 A, 10, vi- rah 1 P, 10 (rahayati) vinākṛ 8 U, (with instr.); 'Rati s. ed from Madana' madanena vi-nākṛtā ratiḥ.
     (2) pṛthak kṛ viśliṣ c., vi- bhid 7 P or c. vibhaj 1 U, vicchid 7 P, vighad c., vigam c. (gamayati); vyāsaṃj c., vyatiric 7 P or c.; (distinguish between) vivic 3, 7 U, viśiṣ 7 P or c.; 's. -ing milk from water' dugdhajalabhedavidhiḥ. -v. i. pṛthagbhū 1 P, viśliṣ 4 P, vighaṭ 1 A, apayā 2 P, vyapa-i 2 P, viyuj-vicchid-bhid -pass.; 'the brothers have s. ed' vibhaktā bhrātaraḥ. -a.
     -ed, a. vi- bhinna vibhakta viyukta vicchinna; na jāne kiyatādhvanā vicchinnamito balamanuyāyi me (Ka. 120) 'by what distance s.' &c.; pṛthak ind., asaṃlagna asaṃsṛṣṭa vyatirikta vyasta.
     -ion, s. viyogaḥ virahaḥ viprayogaḥ viśleṣaḥ vibhedaḥ vyatirekaḥ vicchedaḥ (with instr. for 'from'); bhinnatā pārthakyaṃ pṛthagbhāvaḥ.
     (2) pṛthakkaraṇaṃ vibhāgaḥ vi- bhedaḥ-danaṃ vyāsaṃgaḥ vigamaḥ vighaṭanaṃ; vivekaḥ; 'afflicted by s.' virahātura virahaparyutsuka vidhura.
     -ly, adv. pṛthakra vi- bhinnaṃ; 'taken s.' ekaika -a., vyasta -a.; sarvāvinayānāmekaikamapyeṣāmāyatanaṃ (Ka. 103), tadasti kiṃ vyastamapi trilocane (K. v. 72) 'even one, taken s.' &c.
     -ness, s. pṛthagbhāvaḥ pārthakyaṃ.
     -Separable, a. vibhājya viyojya vicchedya; 'not s.' nityasthāyin nitya prakṛtistha.

Sepsis, s. vilayanaṃ pūtībhavanaṃ.

Septangular, a. saptakoṇa saptāsa.

September, s. bhādrapadāśvinaṃ.

Septenary, s. saptakaṃ. -a. saptan.

Septennial, a. saptavārṣika (kī f.).

Septic, -al, a. vilayanakārin.

Septilateral. a. saptabhuja saptapārśva.

Septagenarian. a. saptativarṣīya.

Septum, s. mahābījyaṃ viṭapaḥ.

Sepulchre. s. samādhiḥ pretavāsaḥ śmaśānaṃ śavasthānaṃ-maṃdiraṃ-gartaḥ.
     -Sepulchral, a. (s.) in comp.
     -Sepulture, s. nikhananaṃ bhūmau nigūhana.
     (2) pretakarman n. kriyā; See Funeral.

Sequel, s. uttaraṃ uttarabhāgaḥ śeṣaḥ śeṣabhāgaḥ pariśiṣṭaṃ.
     (2) pariṇāmaḥ aṃtaḥ.

Sequence, s. anu- kramaḥ anvayaḥ ānupūrvyaṃ paraṃparā.

Sequester, Sequestrate, v. viyuj 7 A, 10, pṛthakra kṛ 8 U.
     2 Seclude, q. v.
     -ed, a. vivikta; See Secluded.

Seraglio, s. aṃtaḥpuraṃ avarodhaḥ śuddhāṃtaḥ aṃtargṛhaṃ; See Ha-em.

Seraph, s. See Angel.

Sere, a. śuṣka mlāna viśīrṇa.

Serene, a. pra- śāṃta prasanna akṣubdha stimita sthira nirudvega; nirākula anudvigna; (sky) nirabhra vitimira prasanna; (water) viśada svaccha śuddha nir-vi-a-mala prasanna.
     -ly, adv. prasannaṃ saprasādaṃ śāṃta-prasanna-cetasā.
     -ity, -ness, s. praśāṃti f., prasādaḥ anudvegaḥ asaṃbhramaḥ akṣobhaḥ prasannatā nirabhratā nirmalatā.

Serf, s. dāsaḥ kṛṣakadāsaḥ.
     -dom, s. dāsyaṃ dāsavṛtti f.

Seriatim, adv. yathākamaṃ anupūrvaśaḥ anu-kramaśaḥ ānupūrvyeṇa.

Series, s. mālā paraṃparā rājiḥ śreṇiḥ-ṇī āvaliḥ-lī paṃktiḥ (all f.); dāman f. n., paryāyaḥ pariyāṭi-ṭī f. ānupūrvī-rvyaṃ.
     -Seri-
     -al, a. kramika yathākrama kramānusārin.

Serious, a. ga (gaṃ) bhīra dhīra; gaṃbhīravṛtti. śīla-svabhāva; dhīradarśana-svabhāva; 'a s. look' dhīravilokitaṃ.
     (2) guru alabu anupekṣya anatipātya gurvartha.
     (3) aparihāsin avinodaśīla; 'this is in truth, a s. matter' na khalu ayaṃ parihāmasya viṣayaḥ (Mal. 9); See Earnest.
     -ly, adv. gaṃbhīraṃ dhīraṃ sadhairyaṃ gauraveṇa.
     (2) aparihāsena satyaṃ; 'I tell you s.' na parihasāmi nāyaṃ vinodaḥ na parihāsaḥ.
     -ness, s. gāṃbhīryaṃ dhīratā dhairyaṃ gauragaṃ gurutā; aparihāsaḥ avinodaḥ &c.

Sermon, s. dharmopadeśaḥ dharmavyākhyānaṃ.

Serous, a. medasvin medura.

Serpent, s. sarpaḥ bhujagaḥ bhujaṃgaḥ-gamaḥ ahiḥ pannagaḥ nāgaḥ uragaḥ; See Snake. -ine, a. (s.) in comp.; vi- sarpin vakra kuṭila; 's. course' bhujaṃgagatiḥ vakrā-kuṭilā-gatiḥ

Serpigo, s. dadramaṃḍalaṃ maṃḍalakuṣṭaṃ.

Serrate, -ed, a. karapatranibha krakacatulya anukrakaca krakacadhāra daṃtura saccheda.

Serried, a. saṃhata saṃśliṣṭa.

Serum, s. medas n., vasā vapā.

Serve, v. t. sev 1 A, śru desid. (śuśrūṣate) upās 1 A, upa-sthā 1 A, upacar 1 P, pari-anu-car; 'he who s. s not another's will' parecchānurūpaṃ na vartate paracchadānuvartī na bhavati anyabhāvaṃ na anupraviśati.
     (2) anu-vṛt 1 A, anurudh 4 A, anuvi-dhā 3 U; See Obey. 3 upakṛ 8 U, anugrah 9 P, upacar sāhāyyaṃ kṛ; śreyaḥ-saṃ-pad c.
     (4) (arthaṃ) sādh c., pravṛt c., saṃ-pad c., nirvṛt c.
     (5) paryāpta- ucita -a. bhū 1 P, alaṃ with dat. or inf., kḷp 1 A (with dat.); 'this will s. to rouse his anger' tasya kopamuddīpayitukopoddīpanāya-alaṃ or paryāptamidaṃ.
     (6) upa-pari-kḷp c., upa-sthā c. (sthāpayati).
     (7) sthānebhūmau-vṛt or bhū or prayuj pass.
     (8) pra-upa-yuj 7 U, 10, vini-yuj nikṣip 6 P.
     (9) vṛt; ācar vyava-hṛ 1 P, (with loc. of person); See Act, Behave; 's. the purpose of', 's. as' upayogaṃvraj 1 P, sthāne-bhūmau-bhū; bhūrjatvacaḥ vrajaṃti vidyādharasuṃdarīṇāmanaṃgalekhakiya yopayogaṃ (K. I. 7) 's. as love-letters' &c.; 's. up meals' pariviṣ c., annaṃ upa-sthāṃ c.; 'the Gods s. ed up food' marutaḥ pariveṣṭāraḥ āsan; 's. out' pratikṛ vairaṃ &c. niryat 10. -v. i. sevāṃ-kāryaṃ-kṛ; niyogamanuṣṭhā 1 P; kāryaṃ saṃpada c.; 'this will s. as water to wash his feet with' idaṃ pādodakaṃ bhaviṣyati (S. 1).
     -ant, s. bhṛtyaḥ sevakaḥ kiṃkaraḥ anu-upa-jīvin m., dāsaḥ ceṭaḥ preṣyaḥ anu-pari-caraḥ parijanaḥ paricārakaḥ niyojyaḥ bhujiṣyaḥ śuśrūṣakaḥ upāsakaḥ sevājīvin m., vaitanikaḥ bhṛtibhuj m., bharaṇyabhuj m., bhṛtakaḥ; karmaka (kā) raḥ (labourer); 'female s.', 's. -maid' ceṭī dāsī bhujiṣyā preṣyā karmakarī sairaṃ (riṃ) dhrī.
     -Service, s. sevā śuśrūṣā upacāraḥ upa-pari-caryā upāsanaṃ-nā; ā-saṃ-śryaḥ; 's. of kings' nṛpasaṃśrayaḥ rājāśrayaḥ.
     (2) (State) dāsyaṃ dāsavṛtti f., praṣya-bhṛtya-bhāvaḥ sevā; 'he lives in my s.' sa māmanujīvati madāśritaḥ.
     (3) anuvatanaṃ anuvṛttiḥ ārādhanaṃ; See Obedience. 4 vṛttiḥ niyogaḥ kāryaṃ vyavasāyaḥ; vyāpāraḥ karman n., vyavahāraḥ.
     (5) upakāraḥ sāhāyyaṃ upakṛtaṃ-ti f, anugrahaḥ hitaṃ arthaḥ
     (6) upayogaḥ vyavahāraḥ.
     (7) saparyā upāsanā pūjā upacāraḥ pūjopacāraḥ.
     (8) bhojanapātragaṇaḥ; 'I am entirely at your s.' sarvathā tvadadhīnohaṃ bhavatā yathecchaṃ niyujyatāmayaṃ dāsaḥ; 'in whose s. are you' kasya sevayā jīvasi kena niyuktastvaṃ; 'to keep in s.' sevāyāṃ niyuj 7 U, 10, (karmaṇi) vyāpṛ c.
     -able, a. upayukta; upayogin upakārin sahāyabhūta pra-upa-yojya.
     (2) kāryakṣama karmakuśala alaṃkarmīṇa.
     -ably, adv. sopayogaṃ salābhaṃ sopakāraṃ.
     -Servile, a. dāseya (yī f.), dāsocita dāsa-dāsya in comp.; 's. state'  dāsabhāvaḥ dāsyaṃ preṣyabhāvaḥ dāsyavṛttiḥ.
     (2) aticādupara atyanurodhin śvavṛtti ati-lālanapara.
     -ity, s. dāsyaṃ dāsyabhāvaḥ.
     (2) caraṇāvapātaḥ śvavṛttiḥ atilālanaṃ atyanu-rodhaḥ chaṃdonuvartanaṃ.
     -ly, adv. dāsavat atyanurodhena atilālanapūrvaṃ.
     -Servitor, s. sevakaḥ bhṛtyaḥ &c.; See Servant. -Ser-
     -vitude, s. dāsyaṃ bhṛtyabhāvaḥ kiṃkaratvaṃ sevā preṣyabhāvaḥ śvavṛttiḥ sevādharmaḥ sevakadaśā.

Sesame, Sesamum, s. tilaḥ sārālaḥ subaṃdhaḥ; 'sowed with s.' tilya.

Session, s. upaveśanaṃ 'sacrificial s.' satraṃ; 's. s judge' daṃḍādhikaraṇikaḥ.
     (2) (Time) satrakālaḥ kāryanirvāhakālaḥ.

Set, s. astamayaḥ astamanaṃ astaḥ.
     (2) jātaṃ jāti f., gaṇaḥ saṃghaḥ śreṇī paṃkti f., samūhaḥ saṃyogaḥ; 's. s of ornaments fitting all parts of the body' sarvāṃgikā ābharaṇasaṃyogāḥ (Mal. 6).
     (3) (Of persons) vargaḥ gaṇaḥ saṃghaḥ. -v. t. ā-ni-dhā 3 U, vi- nyas 4 P, sthā c.; (sthāpayati) niviś c., avaruh c.; oft. by kṛ 8 U, 3 U, c. (arpayati); (in the ground) ruh c., nikhan 1 P.
     (2) pra-pari-kḷp c., vyava-sthā c.
     (3) praṇi-dhā pratibaṃdh 9 P, (yadimaṇistrapuṇi pratibadhyate P. 1. 1), ut- khac 10 (khacayati) anu-vyadh 4 P; 's. with jewels' ratnānuviddha.
     (4) ni- śo 4 P, ut- tij c., tīkṣṇīkṛ.
     (5) yuj 7 U, 10, saṃ-ā-- samādhā saṃ- vi-dhā. (limb &c.); 's. one's foot in' padaṃ kṛ (lit. and fig.), kariṣyasi padaṃ punarāśramesmin (S. 4), kṛtaṃ me vapuṣi navayauvanena padaṃ (Ka. 137); 's. a trap' pāśaṃ yuj; 's. in motion' cal c., saṃcar c., īr 10.; 's. the heart on' manaḥ-dhiyaṃ-cittaṃ &c. (
     'Mind, q. v.) baṃdh or ā-dhā or saṃni-viś c. or yuj āsakta -v. bhū 1 P (with loc.); 's. your heart on religious duties' ādhīyatāṃ dharme dhīḥ (Ka. 63); 's. not your heart on transient objects' vināśadharmasu viṣayeṣu mano mā saṃniveśaya vināśiviṣayāsakto mā bhūḥ; 's. the teeth on edge' daṃtaharṣaṃ jan c.; 's. right', 's. in order' samīkṛ vyava-sthā c.; vinyas virac 10; 's. to rights' prati- samā-dhā susthīkṛ; prati-yuj (pratiyojayitavyavallakī R. VIII. 41); 's. free' muc 6 P or c.; See Free; 's. at naught' tṛṇāya-tṛṇavat-man 4 A, tṛṇīkṛ; ex. also by kā mātrā-gaṇanā; 's. to music' svara-tāla-baddha a. kṛ. -v. i. astaṃ gam-vraj 1 P or yā-i 2 P, astācalaṃastaśikharaṃ-avalaṃb 1 A or prāp 5 P, sāgare masj 6 P.
     (2) saṃhan-baṃdh -pass.
     -about, ārabh 1 A, pra-vṛt 1 A.
     -against, virudh 7 U, pratyava-sthā c., pratiyudh c.; See Oppose. -apart, pṛthak rakṣ 1 P or sthā c., pṛthak kṛ.
     -aside, avakṣip 6 P, muc tyaj 1 P, oft. by ās 2 A, sthā 1 P; 's. aside that point' āstāṃ-tiṣṭhatu-tāvaddūre sa viṣayaḥ; See Reject, Omit. -before, upa-sthā c., upānī 1 P, upāhṛ 1 P; 's. food before a person' pariviṣ c.
     -down, nyas bhūmau nyas or ni-dhā.
     (2) ā-adhi-kṣip bharts 10 A, apakṛṣ 1 P, avaman c., ava-jñā 9 U.
     (3) gaṇ 10, man 4 A.
     (4) (In writing) likh 6 P, nirdiś 6 P.
     -forth, upani-vini-as varṇ 10, upakṣip nirdiś abhi-dhā.
     -forward, prayā pragam prasṛ (v. t.) puraskṛ unnam c., vṛdh c.
     -in, samupā-gam upa-sthā pravṛt avatṝ 1 P; 'summer which has just s. in' acirapravṛttaṃ grīṣmasamayaṃ (S. 1), vasaṃtāvatārasamaye &c.; (v. t.) aṃtar grah 9 U.
     -off, Set out, q. v.; (v. t.) śubh c., prakāś c; śobhāṃ puṣ 4, 9 P lakṣmīṃ tan 8 U, (malinamapi himāṃśorlakṣma lakṣmīṃ tanoti S. 1.); oft. by śubh 1 A, guṇā vinayena śobhaṃte 'are s. off by modesty'; 's. off against' tul 10 (tulayati) pratigaṇ.
     -on, pravṛt c., prayuj (athāvamānena pituḥ prayuktā K. I. 21), prer protsah c.; See Prompt; 's. on foot' prati-ṣṭhā c., pravṛt; c., ārabh; 's. on fire' dah c., jvalanāya ṛ c. or visṛj 6 P; 's. on guard' avahita a. kṛ.
     -out, pra-sthā 1 A, pra-yā pragam pracala nirgam.
     -over, niyuj adhikṛ adhi-ṣṭhā c.
     -to, manaḥ baṃdh or yuj or niviś c., āsakta -a. bhū; 'they s. to their work' kāryavyāpṛtā babhūvuḥ &c.,
     -up, baṃdh utthā c.; saṃ-ava-prati-sthā c.; See Raise, 'the people s. up a howl' baddhakolāhalā janāḥ; utthito ninādaḥ 'a scream was s. up'; (v. i.) vṛttiṃ-vyava-hāraṃ-ārabh or pravṛt c.; 's. up for' abhiman 4 A: See Pretend, Profess. -upon. ākram ā-ava-skaṃd 1 P, sahasā grah. -a. niyata parikalpita ekarūpa; vinyasta suvi-racita.
     (2) sthāpita nyasta nihita niveśita &c.
     (3) khacita churita anuviddha praṇihita pratibaddha pratyupta karaṃba karaṃbita.
     -ter, s. yojayitṛ m., pratiṣṭhāpakaḥ &c.
     (2) mṛgayākukkuraḥ viśvakadruḥ.
     -ting, s. yojanā sanniveśaḥ sthāpanaṃ-nā arpaṇaṃ ropaṇaṃ &c.
     (2) astamanaṃ astaṃ.
     -Set-down, s. apakarṣaṇaṃ abhibhavaḥ mānakhaṃḍanaṃ.
     -Set-off, s. parivartaḥ tulyamūlyaṃ vastu.

Setateous, a. śūkayukta bahuśūka.

Settle, v. t. sthā c. (sthāpayati) prati-ava-- ni-ā-ruh c.
     (2) saṃ-vyava-sthā c., vyavaso 4 P, nir-ava-dhṛ 10, saṃkḷp c., sādh c.; 's. ing what to say' vyavasthāpitavāk vācaṃ vyava-sthāpya; asyāḥ; pituḥ samīpanayanamavasthitameva (S. 5) 'is but s. ed &c.'
     (3) (Lands &c.) 3 U, yuj 10 (with instr. of grant); tvāṃ śāsanaśatena yojayivyāmi (P. I. 4).
     (4) adhivas c.
     (5) sthirīkṛ 8 U, svastha-nirvṛta -a. kṛ.
     (6) pra- śam c. (śamayati) saṃ-dhā 3 U, samā-dhā.
     (7) saṃ- vi-dhā vi- rac vinyas 4 U; 's. in marriage' niviś c., (tanayaṃ niveśya S. 4); 's. a debt' ṛṇaṃ śudh c. or apākṛ.
     (8) adhaḥ pat c. or gam c., ava-sad c. -v. i. ava-vyava-sthā 1 A, sthirībhū 1 P, nivāsaṃ sthirīkṛ.
     (2) praśam 4 P, viśram 4 P.
     (3) tale pat 1 P, sad 1 P, ava-ni-- adhaḥ gam 1 P; prasad (for becoming clear).
     (4) adhaḥ pat c.
     (5) ghanībhū saṃhan pass., saṃhatībhū; 's. ed amongst themselves' mithaḥ praśamaṃ yātāḥ parasparasaṃdhānamakurvan; 's. in life' vivah pass., niviś 6 A (saṃsārapathaṃ) vivāhaṃ kṛ prati-ṣṭhit -a. bhū.
     -ed, a. sthāpita ropita prati-ṣṭhit &c.
     (2) niyata niścita nirṇīta vyava-sthita siddha niṣpanna.
     -ing, -ment, s. sthāpanaṃ saṃ-prati-ava--.
     (2) nirṇayaḥ niścayaḥ nirdhāraṇaṃ-ṇā avadhāraṇaṃ
     (3) saṃ-dhānaṃ pra- śamaḥmanaṃ saṃdhiḥ samādhānaṃ.
     (4) adhivāsanaṃ.
     (5) adhivāsitadeśaḥ; 's. in life' vivāhaḥ saṃsārapratiṣṭhā; 'marriage-s.' śulkaḥ-lkaṃ.
     -er, s. adhivāsin m.

Seven, a. saptan.
     -fold, a. saptaguṇaṃ. -adv. saptadhā saptaguṇaṃ.
     -th, a. saptama (mī f.).
     -Seventeen, a. saptadaśan.
     -th, a. saptadaśa (śī f.,).
     -Seventy, a. saptati f.

Sever, v. t. ava-vi-cchid 7 P or c., ava-kṛt 6 P or c., viyuj 7 A, 10, viśliṣ c., vibhid c.
     -al, a, bhinna pṛthak in comp., pṛthagātmaka.
     (2) aneka bahu; See Many. 3 sva ātma in comp.
     (4) sva-sva; See Respective. -ance, s. vicchedaḥ viśleṣaḥ vibhedaḥ pṛthakkaraṇaṃ.
     -ally, adv. pṛthak pṛthak pṛthak pratyekaṃ avayavaśaḥ vyaktiśaḥ.
     -alty, s. bhinnatā pārthakyaṃ pṛthagbhāghaḥ.

Severe, a, khara paruṣa tīkṣṇa niṣṭhura kaṭhora caṃḍa tīvra ugra asaumya ugraśāsana tīkṣṇadaṃḍa.
     (2) (Of things only) duḥsaha durviṣaha; tumula ghora (of fight); atyaṃta atimātra; su-ati pr.
     -ity, s. pāruṣyaṃ kaṭhoratā naiṣṭhuryaṃ kāṭhinyaṃ ugradaṃḍatā; tīvratā duḥsahatā &c.
     (2) tīkṣṇadaṃḍaḥ.
     -ly, adv. paruṣaṃ kaṭhāraṃ niṣṭhuraṃ ugraṃ tīvraṃ tīkṣṇaṃ caṃḍaṃ balavat.

Sew, v. t. siv 4 P, vi-ni-- (together;); ve 1 P, pra-vi--.
     -ed, Sewn, a. syūta-na uta grota.
     -ing, s. sīvanaṃ sevanaṃ syūti f.

Sewer, s. praṇālī-laḥ pari (rī) vāhaḥ jalocchāsaḥ malanirgamaḥ saṃkaraḥ malapathaḥ.

Sex, s. Ex. by strī or puṃs-puruṣaḥ ('Man' q. v.), dvaṃdvaṃ mithunaṃ.
     (2) jāt f., liṃgaṃ; 'the male s.' puṃja tiḥ; strījātiḥ &c.
     -ual, a. sīrīpuṃsa strīpuruṣa in comp.; 's. intercourse' su- rataṃ maithunaṃ: saṃgamaḥ. vyavāyaḥ saṃgaḥ saṃbhogaḥ.

Sexagenarian, s. ṣaṣṭivarṣīya.

Sexangular, a. ṣaḍaṣa ṣadkoṇa.

Sexennial, a. ṣaḍvārṣika (kī f.).

Sextant, s. vṛttaṣaḍbhāgaḥ.

Shabby, a. kutsita kṛpaṇa tuccha niṃdya apa-kṛṣṭa adhama jaghanya; See Mean. 2 malina; sūtradaridra jarjarita pāśa in comp.
     -ily, adv. kutsitaṃ kṛpaṇaṃ malinaṃ.
     -iness, s. kārpaṇyaṃ mālinyaṃ &c.

Shackle, s. nigaḍaḥ śṛṃkhalā-laḥ baṃdhanaṃ pāśaḥ. -v. t. nigaḍaiḥ baṃdh 9 P or saṃyam 1 A; See Fetter.

Shade, s. chāyā in all senses; 'the dense s. of sugarcanes' ikṣucchāyaṃ; 'full of s.' pracchāyaṃ; anātapaḥ aprakāśaḥ nirātapasthānaṃ.
     (2) aṃdhakāraḥ timiraṃ tamas n.
     (3) vyavadhā-dhānaṃ tiraskariṇī vitānaṃ.
     (4) kramaḥ bhāgaḥ.
     5 Ghost, q. v.; 's. of difference' sūkṣmabhedaḥ svalpāṃtaraṃ; 's. of meaning' arthasya sūkṣmabhedaḥ; 'like a picture with all its s. s painted by a pencil' unmīlitaṃ tūlikayeva citraṃ (K. I. 32); 'cast into s.' tiraskṛ 8 U, pratyādiś 6 P; See Back-ground. -v. t. chad 10, pra-ā-- vitan 8 U.
     (2) ātapaṃ nivār 10, anātapa -a. kṛ. -y, a. pracchāya sacchāya chāyābahula-āvṛtayukta-sanātha; nirātapa ātaparahita chāyā in comp.; 'a s. tree' chāyāvṛkṣaḥ.
     -Shadow, s. chāyā praticchāyā pratibiṃbaṃ pratimā pratirūpaṃ pratimūrti f.
     (2) āśrayaḥ śaraṇaṃ.
     (3) tamas n., aṃdhakāraḥ; 'deep s. s' gāḍhatamaḥ paṭalāni.
     (4) gaṃdhaḥ leśaḥ ābhāsaḥ. -v. t. pra-ā-cchad 10.
     (2) ābhāsaṃ dṛś c., pratibiṃbayati (D.).
     -y, a. chāyārūpa asāra chāyātmaka avāstavika (kī f.), mithyā-mṛṣā in comp.
     (2) maṃdacchāya maṃdakāṃti-prabha maṃda-nyūna-tejas; See Dim, Faint.

Shaft, s. kāṃḍaḥ (of arrows)
     (2) bāṇaḥ śaraḥ iṣuḥ; See Arrow; śalyaḥ-lyaṃ.
     (3) daṃḍaḥ; (of a carriage) dhur f., kūbaraḥ; (of a plough); īṣāśā; (of a mine) kūpaḥ gartaḥ avaṭaḥ.

Shag, s. dṛḍha-sthūla-loman: n.
     -gy, a. lo(ro) maśa lomāvṛta sthūlaloman.
     (2) rūkṣa malina.

Shake, v. i. pra- kaṃp-vep- 1 A, vi-pra-cal 1 P, vell 1 P, saṃ-pra-kṣubh 4 P, 1 A; (tig.) abhibhū-bādh -pass. -v. t. kaṃp c., dhū 5, 9 U, 6 P, vi-ā-- cal c., saṃ-vi-pra-; kṣubh c.; dhvānena sarvataḥ pracalitamiva tadaraṇyabhavat (Ka. 29) 'was, as if, s. en by the sound'.
     (2) abhibhū 1 P, ākulīkṛ 8 U; 'this position would be s. en' iti pratipāditamākulībhavet (S. B. 335); 's. one's confidence' sāśaṃka-śaṃkānvita -a. kṛ; 's. about' preṃkh c., āṃdolayati (D.); 's. off' nirdhū niras 4 U, nirākṛ apās tyaj 1 P, apānud 6 P, pratisṛ c.; See Dispel; 's. hands with each other' anyonyaṃ hastau spṛśataḥ. -s.,
     -ing, s. kaṃpaḥ dhūnanaṃ vi- dhu(dhū)ti f., vicalanaṃ vepanaṃ saṃ- kṣobhaḥ.
     -ing, a. cala sakaṃpa calana lola tarala caṃcala pāriplava.
     (2) kṣobhakārin.
     -y, a. asthira cala lola; See Fickle.

Shallow, a. gādha uttāna; aga(gaṃ)bhīra gādhajala alpajala; 's. knowledge' pallavāgrāhi pāṃḍityaṃ; 's. person' alpamatiḥ-buddhiḥ gādhajñānaḥ. -s. saikataṃ pulinaṃ gādhasthalaṃ.

Sham, s. vyapadeśaḥ chadman n., vyājaḥ chalaṃ; See Pretext. -a. chādmika-kāpaṭika-(kī f.) kapaṭa-vyāja-kūṭa-mithyā in comp.; kṛtaka aśraddheya anṛta. -v. i. apa-vyapa-diś 6 P; See Pretend.

Shambles, s. śū(sū)nā saunasthānaṃ.

Shambling, a. vakra virūpa.
     (2) caṃcala capala viṣama.

Shame, s. lajjā thīḥ trapā vrīḍā.
     (2) apa-mānaḥ duṣkīrti f., kalaṃkaḥ lajjāspadaṃ akīrtihetuḥ; 'to feel s.' lajj 6 A; 's., for s. !' dhik (with acc.) -v. t. 'put to s.' -hī c. (thepayati); trap c., vrīḍ c., lajj c.
     (2) apaman c., kalaṃkayati (D.); See Disgrace. 3 avaman 4 A. laghūkṛ 8 U. ava-jñā 9 U.
     -ed, 's.-faced' a. lajjita trapita vrīḍita lajjāvrīḍā-śīla.
     -ful, a. lajjākara (rī f.). thepaṇa (ṇī f.), lajjā-trapā-janana (nī f.), apakīrtikara garhya.
     -less, a. nirlajja nirvrīḍa nirhīka apatrapa lajjāhīna tyaktanirasta-lajja viyāta dhṛṣṭa sapratibha.
     -lessly, adv. nirlajjaṃ lajjāṃ vihāya-vijitya.

Shampoo, v. t. saṃvah. c. mṛd 9 P or c.
     -er, s. saṃvāhakaḥ.
     -ing, s. saṃvāhanaṃ aṃgamardanaṃ.

Shank, s. jaṃghāsthi n.
     (2) jaṃghā dīghabhāgaḥaṃśaḥ; 'having long s. s' dīrghajaṃgha ūrdhvaśu ūrdhvajānu.

Shanty, See Hut.

Shape, s. ākāraḥ rūpaṃ ākṛti f., sarti f., saṃskāraḥ saṃsthānaṃ. -v. t. ākāraṃ vi dhā 3 U or 3 U, rūp 10, kḷp c., ghaṭ c (ghaṭayati) rac 10.
     -ed, a. sākāra sarūpa rūpin (s.) in comp.; 'moon-s.' caṃdrākṛti &c.
     -less, a. nirākāra amūrta nirākṛti arūpa.
     (2) apa-vi-ku-rūpa.
     -ly, a. surūpa surekha śuddhākāra.

Shard, s. mṛtpātrakhaṃḍaḥ.

Share, v. t. saṃ-vibhaj 1 U. pariktṛp c., aṃś 10, vaṃṭ 10: aṃśāṃśi dā 3 U; 'sorrow s. ed by dear friends' snigdhajanasaṃvibhaktaṃ duḥkhaṃ- (S. 3); 'with' whom else shall I s. my grief' kena vānyena saha sādhāraṇīkaromi duḥkhaṃ (Ka. 233).
     (2) bhāgaṃaṃśaṃ-hṛ 1 P or labh 1 A or grah 9 U, anyena saha bhuj 7 A; 'the demons shall s. the labour of churning' dānavā api maṃthanaśramabhājaḥ bhaveyuḥ (yuṣmābhiḥ sārdhaṃ) maṃthanaśramamanubhaveyuḥ &c.; 's. ing equally pleasure and pain' samadu khasukha. -s. aṃśaḥ bhāgaḥ vaṃṭaḥ uddhāraḥ (of an estate); 'he is to have a s.' aṃśabhāgmavet; 'he has a s. in the plot' kapaṭaprabaṃdhe sahakārī asau.
     (2) (Of a plough) phāla kuśī.
     -er, s. aṃśaharaḥ aṃśin m., sagin-bhāk in comp.
     -Share-holder, s. aṃśabhāgī aṃśagrāhī bhāgahārī-grāhī.

Shark, s. grāhaḥ nakraḥ avaha raḥ makaraḥ; (fig.) bakavṛttiḥ dhūrtaḥ; See Rogue.

Sharp, a. tīkṣṇa in all senses tīkṣṇā buddhiḥ tīkṣṇā varṣadhārā tīkṣṇo daṃḍaḥ &c.; ni- śāta ni- śita pra- khara tigma tīvra tīkṣṇa-śita-dhāra sūcyagra tīkṣṇāgraḥ 's. descending arrows' niśitanipātāḥ śarāḥ (S. 1).
     (2) (Intellect) atipradīpta sūkṣma tīkṣṇa sūkṣma-śīghra-grāhin. (of persons) tīkṣṇamati kuśāgrabuddhi-mati sūkṣma-śīghra-tīvra-mati pradīptaprajña vidagdha nipuṇa padu catura kuśala; (in action) śīghra āśu-kṣipra-kārin tīkṣṇakarman.
     (3) sarasa vidagdha rasika.
     (4) amla śukta.
     (5) kadu ugra (smell &c.)
     (6) kadu ugra tīvra tīkṣṇa paruṣa aruṃtuda mamaspṛś-bhid; 's. pain' tīvravedanā; 's. language' paruṣavacanaṃ vāgasiḥ; 's. sound' karkaśadhvaniḥ; 's. -edged' takṣṇiḥ niśitadhāra dhārāsanātha; 's. -pointed' tīkṣṇāgra sūcyagra; 's. -set' tīvrakṣudhāgrasta atiprabralakṣudhāvasanna; 's. -shooter' lakṣyavedhin; 's. -sighted' tīkṣṇa-sūkṣma-dṛṣṭi &c. -s. udāttaḥ; udātta-ucca-svaraḥ.
     -en, v. t. ni- śo 4 P, uttij c., śāṇayati (D.), tīkṣṇīkṛ 8 U, kṣṇu 2 P; (appetite) ut-budh c., pra- ruc c., dīp c.
     -er, s. vaṃcakaḥ dhūrtaḥ; See Rogue. -ly, adv. tīkṣṇaṃ tīvraṃ prakharaṃ ugraṃ paruṣaṃ &c.
     -ness, s. tīkṣṇatā kuśāgramatitvaṃ matiprakarṣaḥ pāṭavaṃ pāruṣyaṃ kārkaśyaṃ &c.

Shatter, v. t. vi- śṝ 9 P, vi- dṝ 9 P or c., khaṃḍaśaḥ-lavaśaḥ-bhaṃj 7 P, lavaśaḥ cūrṇ 10 or niṣpiṣ 7 P; 'why am I not s. ed into a thousand pieces' dīrye kiṃ na sahasradhāhaṃ (U. 6); yathā yathāyaṃ vaināsikasamaya upapattimattvāya parīkṣyate tathā tathā vidīryata eva (S. B. 580) 'the more is this V. theory put to logited test, the more is it s. ed to pieces (does it give way.) -v. i. vidṝ &c. pass.

Shave, v. t. muṃḍ 1 P, 10, kṣureṇa kṛt 6 P or chid 7 P or 9 U, āvap c., kṣur-khur 6 P.
     (2) takṣū 1, 5 P; See Pare. -er, s. kṣaurikaḥ nāpitaḥ kṣurin m., muṃḍakaḥ.
     -ing, s. kṣauraṃ muṃḍanaṃ.
     (2) taṣṭaṃ vidalaṃ śakalaṃ khaṃḍaḥ.

She, pron. sā; in comp. ex. by f. terminations, 's. -goat' ajā 's.-sparrow' caṭakā &c.

Sheaf, s. (śasya-) muṣṭi m. f., staṃbaḥ gucchaḥ stabakaḥ.

Shear, v. t. 9 U, kṛt 6 P, chid 7 P, āvap c., muṃḍ 1 P, 10, vi- śṝ 9 P.
     (2) apahṛ 1 P, nirhṛ; 'shorn of' vīta hṛta nir hīna in comp.; See Destitute; 'was shorn of his arms' chinnabāhuḥ kṛtaḥ or tasya bāhū dhyaśīryetām.
     -er, s. lomacchid m. -cchedin chid in comp.
     -ing, s. lavanaṃ kartanaṃ vapanaṃ chedaḥ-danaṃ.
     -Shears, s. khaṃḍadhārā kartarikā kartarī kṛpāṇī.

Sheath, s. kośaḥ-ṣaḥ pidhānaṃ ādhāraḥ; ā- veṣṭanaṃ puṭaḥ-ṭaṃ ācchādanaṃ.
     (2) dalaṃ.
     -Sheathe, v. t. kośe ni-dhā 3 U or niviś c.
     (2) āpari-veṣṭ 1 A or c., pi-dhā āvṛ 5 U, ācchad 10.

Shed, v. t. ni- pat c., vi- muc 6 P, or c., visṛj 6 P, gal c.; 's. tears' bāṣpaṃ vihṛ 1 P, aśrūṇi vi- muc or pat c.
     (2) (Blood) bru c., pat c., muc mokṣ 10; 's. influence' phal 1 P; 'the moon s. s her white glory' iṃdurdhavalaraśimajālaṃ vikirati.
     (3) (Light) kṣip 6 P, visṛj prakṛ 6 P, prasṛ c. -s. śālā; 's. for cattle' gośālā goṣṭhaṃ.
     -der, s. srāvakaḥ mocaka pātakaḥ.

Sheen, a. ujjvala dīptimat; See Bright. -s. prabhā tejas n.

Sheep, s. meṣaḥ aviḥ urabhraḥ ūrṇāyuḥ; See Ram; 'a female s.' meṣī eḍakā; 'goats and s.' ajāvikaṃ; 'flock of s.' aurabhraṃ.
     -ish, a. apratibha lajjāśīla janabhīta; nistejas niṣprabha hata-naṣṭa-gata-vīrya meṣasvabhāva-śīla.

Sheer, a. śuddha kevala mātra in comp.; See Bare, Mere. -v. i. vi- apasṛ-sṛp 1 P.

Sheet, s. utaracchadaḥ pracchadaḥ pracchadapaṭaḥvastraṃ śaṭayācchādanaṃ.
     (2) (Of paper) patraṃ phalakaṃ khaṃḍaḥ ekabhāgaḥ.
     (3) patraṃ phalakaḥ-kaṃ (s. of metal); 'winding-s.' preta-śava-vastraṃ; 's. of water' jalasaṃghātaḥ toyarāśiḥ.

Shelf, s. kāṣṭhaphalakaḥ.

Shell. s. kośaḥ-ṣaḥ kaṃcukaḥ kavacaḥ-caṃ tvac f. (of fruit &c.); puṭaḥ-ṭaṃ; 'bivalve s.' kaṃbuḥ-bu; 'conch-s.' śaṃkhaḥ; kaṃbuḥ; 'oyster-s.' śukti f.; 'dealer in s. s.' śaṃkhakrāraḥ śāṃkhikaḥ; kāṃbavikaḥ 's. of a pea' śiṃbā bījakośaḥ; tuṣaḥ (of rice.)
     (2) ā-pari-veṣṭanaṃ puṭaḥ kośaḥ (envelope).
     (3) bahirbhāgaḥ; 's. -cutter' kāṃbavikaḥ; 's. -fish' kaṃbusthaḥ śaṃkhasthaḥ. -v. t. koṣaṃ-tvacaṃ &c. apanī 1 P or nirhṛ 1 P, nistvacīkṛ 8 U.
     -y, a. śaṃkhin kaṃbumaya (yī f.), -pūrṇa.

Shelter, s. saṃ-ā-śrayaḥ śaraṇaṃ nivāsasthānaṃ.
     (2) rakṣaṇaṃ trāṇaṃ; 'able to give s.' śaraṇya; 'take s. with' ā-samā-śri 1 U, śaraṇaṃ yā 2 P or gam 1 P, śaraṇārthaṃ yā. -v. t. 'give s.' rakṣ 1 P, trai 1 A; See Protect; pra- chad 10, vyava-dhā 3 U; āśrayaṃ dā 3 U, śaraṇaṃ bhū; 's. ed from the wind' nirvāta.
     -less, a. nirāśraya nirālaṃya aśaraṇa.

Shelve, v. i. avasṛp 1 P, pravaṇībhū 1 P. -v. t. niṣkas c., nirākṛ 8 U.
     -ing, a. avasarpin pravaṇa.

Shepherd, s. avipālaḥ meṣapālaḥ.
     -ess, s. meṣapālī meṣarakṣiṇī.

Sherd, s. khaṃḍaḥ-ḍaṃ śakalaḥ-laṃ.

Shew, v. t. See Show.

Shield, s. carman n., phalakaḥ-kaṃ phalaṃ; 'armed with a s.' carmin phalakapāṇi phalabhṛt; 'having sword and s.' khaḍgacarmadhara.
     (2) āśrayaḥ śaraṇaṃ rakṣaṇaṃ gupti f. -v. t. rakṣ 1 P, trai 1 A, ā- chad 10; See Protect.

Shift, s. upāyaḥ pra- yukti f., gati f., sādhanaṃ prayogaḥ.
     (2) chalopāyaḥ kapaṭaṃ chadman n., chalaṃ apa-vyapa-deśaḥ.
     (3) aṃtarīyaṃ adhoṃśukaṃ adhovasanaṃ. -v. i. pari-vyā-vṛt 1 A.
     (2) vi- cal 1 P, sthānāṃtaraṃ gam 1 P or cal.
     (3) vastrāṃtaraṃ pari-dhā 3 U; 's. for one self' vṛttiṃ-jīvikāṃ-upapad c. or prakḷp c. -v. t. pari-vyā-vṛt c., anyathā kṛ 8 U, vikṛ.
     (2) vical c., sthānāṃtaraṃ gam c. or cal c.
     -y, a. chala-kapaṭa-priya.

Shilly-Shally, s. anavasthā aniśvayaḥ dvaidhībhāvaḥ.

Shimmer, v. i. See Gleam.

Shin, s. agrajaṃghā pādaḥ; See Leg.

Shine, v. i. prakāś 1 A, pra- bhā 2 P, vi- dyut 1 A, śubhū 1 A, dīp 4 A, rāj 1 U, bhās 1 A, sphur 6 P, bhrāj-bhrāś-bhlāś 1 A, cakās 2 P, pra- ruc 1 A, jval 1 P, vilas 1 P; 'stars. s. by their own light' svataḥprakāśāḥ tārakāḥ. -s. prakāśaḥ dyuti f., prabhā; See Light. -ing, a. bhāsvat dyuti-dīpti-mat bhāsura rucira tejasvin kāṃtiyukta bhrājamāna dyotamāna &c.
     -y, a. bhāsvat; See above.

Shingle, s. śarkarā śilākhaṃḍaḥ.
     (2) phalakaḥ-kaṃ.

Ship, s. potaḥ; yānaṃ pravahaṇaṃ (the sense being clear); bṛhannaukā-taraṇi-ṇī f.; 's.-master' naukādhipatiḥ potādhyakṣaḥ. -v. t. (Off) potena pra-sthā c. or pra-hi 5 P, potaṃ āruh c., naukāyāṃ praviś c.
     (2) svasthāne niviś c.
     -Shipwreck, s. yāna-pota-bhaṃgaḥ nauvyasanaṃ-bhaṃgaḥ-bhedaḥ; (fig.) vidhvaṃsaḥ ucchaṃdaḥ praṇāśaḥ; 'suffered a s.' yānabhaṃgena sāgare nimagnaḥ. -v. t. nāvaṃ-potaṃ-bhaṃj 7 P or naś c.; 'her hopes were s. ed' sarvā āśā unmūlitāḥ mūlacchinnā iva.

Shirk, v. savyājaṃ-chalena-parihṛ 1 P or tyaj 1 P or 3 P; apa-vyapa-diś 6 P, chalaṃchadma-kṛ 8 U; vyapa-sṛp 1 P, vyapakram 1 U, 4 P, palāy 1 A.
     -er, s. kāryatyāgin m.

Shirt, s. yutakaṃ colaḥ adhovasanaṃ-vastraṃ.

Shiver, v. i. kaṃp-vep- 1 A, sītkāraṃ muc 6 P; 's. -ing with cold,' śītakaṃpitatanu śītārtatvāt kaṃpamāna 'with s. ing force' sataralavegaṃ.
     (2) bahukhaṃḍaśaḥ bhid-vidṝ -pass., śakalībhū 1 P. -v. t. śakalīkṛ 8 U, bahukhaṃḍaśaḥ bhid 7 P or vidṝ 9 P or c., sahasradhā bhaṃj 7 P. -s. pra- kaṃpaḥ vepathuḥ sītkāraḥ deha-gātrakaṃpaḥ.
     (2) śakalaḥ-laṃ khaṃḍakaḥ sūkṣmalavaḥ dalaṃ chedaḥ bhinnaṃ; 'went to a hundred s. s' śatakhaṃḍībhūtaḥ śatadhā bhinnaḥ.

Shoal, s. gādhasthalaṃ saikataṃ pulinaṃ.
     (2) saṃghaḥ (masyādīnāṃ) saṃghātaḥ; 's. of fish' potādhānaṃ.

Shock, s. ā-abhi-ghātaḥ nirghātaḥ saṃ-vi-kṣobhaḥ saṃghaṭṭaḥ ākasmikakṣobhaḥ; 'Oh hard s. of fate' ahaha dāruṇo daivanirghātaḥ (U. 2).
     (2) bhayāveśaḥ sādhvasākramaḥ.
     (3) rāśiḥ utkaraḥ cayaḥ. -v. t. upa-abhi-han 2 P, vajreṇa ghyadh 4 P or taḍ 10, akasmāt udvij c. or tras c.; 'I am s. ed to hear this from you' etattvanmukhācchratvā vajratāḍita ivāsmi-pracakitosmi
     (2) saṃ-vi-kṣubh c., saṃghadṛ c.
     -ed, a. ākasmikasādhvasopahata.
     -ing, a. udvegakara (rī f.), sādhvasakārin bībhatsa.

Shoe, s. upānah f., pādukā pādūḥ pādatraṃ; (for horses &c.) khuratraṃ-trāṇaṃ. -v. t. pādukayā taḍ 10 or pra-hṛ 1 P.
     (2) khuratreṇa sanāthīkṛ 8 U, khuratraṃ baṃdh 9 P: 's.-black, -cleaner' pādukāmārjaḥ; 's. -maker' carmakāraḥ pādūkṛt; 's. -string' pādukābaṃdhanī.

Shoot, s. pallavaḥ-vaṃ kisa(śa)layaḥ-yaṃ pra-vālaḥ; prarohaḥ aṃkuraḥ navapallavaḥ; udbhid m., udbhijjaṃ. -v. i. āgneyāstra-śaraṃ &c. muc 6 P or as 4 P.
     (2) (Forth) nirgam 1 P, aṃkurayati (D.), udbhid pass., praruh 1 P, sphuṭ 6 P, sahasā prādurbhū 1 P; 'the bud though long shot forth' ciranirgatāpi kalikā (S. 6); better ex. by (s.); 'the seed has not yet shot forth' aṃkurodayo nāsti prarohābhimukhamapi na dṛśyate bījaṃ (after K. v. 60).
     (3) niḥ-sṛ 1 P, pravṛt 1 A.
     (4) marmāṇi bhid 7 P or vyadh 4 P. -v. t. pra- muc-kṣip 6 P, prās visṛj 6 P, pat c., īr c.
     (2) āgneyāstreṇa-gulikākṣepeṇa-śareṇa &c. han 2 P or prahṛ 1 P or kṣaṇ 8 P or kṣi 5 P, hatvā nipat c.; 'shot (at) them only' tau śaravyamakarot sa netarān (R. XI. 27); 'shot in the eye' (gulikā-) viddhanayanaḥ.
     (3) ut-vi-sṛj niras niḥ-sṛ c.
     -er, s. bhettṛ m., vedhin m.
     -ing, a. udbhid-jja prarohin. -s. śaraprakṣepaḥ śarāsanaṃ bāṇamokṣaṇaṃ.
     (2) gulikāprakṣepaḥ.
     (3) tīkṣṇa-tīvra-vedanā; 'one skilled in s.' kṛtahastaḥ kṛtapuṃkhaḥ suprayogaviśikhaḥ.
     -Shot, s. kṣepaḥ prahāraḥ tāḍanaṃ &c.
     (2) astraṃ muktaṃ āgneyāstraṃ gulikā.
     (3) śarapātaḥ śarāyaṇaṃ.
     (4) viṣayaḥ gocaraḥ.
     (5) lakṣyabhedapravīṇaḥ lakṣyavedhin m.

Shop, s. śālā paṇya or vikraya-śālā or gṛhaṃ; āpaṇaḥ vipaṇi f.; 'work-s.' udyogaśālā; 's.-keeper' āpaṇikaḥ paṇyājīvaḥ vipaṇin m., krayavikrayikaḥ.

Shore, s. kūlaṃ tīraṃ taṭaṃ velā rodhas n.; 'brought on the s.' utkṛlita.

Short, a. (Of time) alpa stoka svalpa; 'of s. duration' alpakālīna-kālika (kī f.), acirasthāyin.
     (2) (In size &c.) thasva kharva vāmana; atuṃga nīca kṣudra laghu; thasvaparimāṇa alpa-kṣudra-pramāṇa; kṣavratanu alpamūrti pṛśi.
     (3) avistīrṇa laghu saṃkṣipta.
     (4) apūrṇa aparyāpta ūna nyūna.
     (5) anāyata adīrgha.
     (6) hīna vikala rahita.
     (7) (Vowel) thasva laghu; 'in a s. time' acireṇa acirāt; 'for a s. time' kaṃcitkālaṃ alpakālaṃ-mātraṃ; 'in s.' kiṃ bahunā samāsena saṃkṣepataḥ saṃkṣepeṇa samāsataḥ; 's. of' vinā aṃtareṇa muktvā ṛte; 'I shall be satisfied with nothing s. of Rama's banishment' nānyena tuṣyeyamṛte rāmavivāsanāt; 'cut s.' ākṣip 6 P; saṃhṛ 1 P, saṃkṣip; 'come or fall s.' nyūnībhū 1 P, kṣi-apa-ci -pass.; See Fail; 'a s. cut' avakraḥsaralaḥ-mārgaḥ; 'stop s.' akasmāt sthā 1 P, mārgamadhye sthā; 's. -coming' doṣaḥ pramādaḥ skhalitaṃ chidraṃ vaikalyaṃ nyūnatā atipātaḥ aparādhaḥ; 's. -hand' saṃkṣiptalipi f., 's.-lived' kṣaṇadhvaṃsin-sthāyin-jīvin-bhaṃgura acirasthāyin alpāyus; 's. -sighted' adūradarśin adīrghadarśin hrasvadṛṣṭi; 's.-winded' śvāsakṛcchrābhibhūta duḥśvāsin.
     -en, v. t. saṃkṣip 6 P, hras c., nyūnī-alpīkṛ 8 U, saṃkuc 1 P, saṃhṛ.
     (2) tharvīvāmanī-kṛ. -v. i. -hasvībhū 1 P, -has 1P.
     (2) tanutāṃ gam 1 P, kṣi pass., nyūnībhū alpībhū.
     -ly, adv. acirāt ācireṇa śīghraṃ sapadi jhaṭiti; See Quickly. 2 saṃkṣepataḥ saṃkṣepeṇa samāsataḥ avistareṇa avistaraśaḥ.
     -ness, s. -hasvaḍā kṣudratā laghutā alpatā kharvatā; avistaraḥ saṃkṣepaḥ nyūnatā aparyāpti f., &c.

Should, Ex. by pot. pass. part. 'I s. think so' ahaṃ tāvadevaṃ manye iti mama matiḥ.

Shoulder, s. skaṃdhaḥ aṃsaḥ bhujaśiras n. -v. t. skaṃdhe kṛ 8 U or sthā c. (sthāpayati) skaṃdhena vah 1 P.
     (2) skaṃdhena taḍ 10 or prahṛ 1 P.

Shout, s. ravaḥ kalakalaḥ utkrośaḥ ninādaḥ mahāśabdaḥ -svanaḥ-nādaḥ praṇādaḥ ghoṣaḥ-ṣaṇā kolāhalaḥ saṃhūti f.; (of victory) jayaghoṣaḥ-dhvaniḥ-śabdaḥ harṣanādaḥ siṃhanādaḥ. -v. i. ā-vi-ut-kuś 1 P, ucaiḥ-svan-nad 1 P or kuś muc 6 P or kṛ with (s.), ud-ghuṣ 10, muktakaṃṭhaṃ ru 2 P.

Shove, v. t. pra-sṛ c., saṃcal c.; See Push; 's. off' apasṛ c. -s. prasāraṇaṃ apasāraṇaṃ.

Shovel, s, khanitraṃ abhri f., kāṣṭhakuddālaḥ.

Show, v. t. dṛś c. (with acc. or dat. of person), pra-saṃ--
     (2) nirdiś 6 P, sūc 10, prakāś c., vyaṃj 7 P or c., vyaktīkṛ 8 U; āviṣkṛ prakaṭīkṛ; ā-upa-diś 6 P or c. (way).
     (3) kath 10, ā- khyā 2 P, budh c., jñā c. (jñāpayati) ā-ti-vid c.; 's. me the way' ādeśaya ma mārga; 's. a favour' upavṛ anugrah 9 P; 's. off' daṃbhārthaṃ dṛś c.; 's. to be true' prati-pad c. -v. i.
     Appear, q. v. -s. darśanaṃ ālokaḥ prekṣāsthānaṃ kautukaṃ.
     (2) dṛśyaṃ sthānaṃ.
     (3) ābhāsaḥ; by ava-ā-bhā 2 P or bhās 1 A.
     (4) vyapa-deśaḥ vyājaḥ; See Pretext. 5 āḍaṃbaraḥ daṃbhaḥ.
     -er, s. pra- darśakaḥ.
     -y, a. dṛṣṭihārin subhagāloka; atidarśanīya ekāṃtaśobhana.

Shower, s. vṛṣṭi f., varṣaḥ āsāraḥ; dhārāsaṃpātaḥ dhārāsāraḥ; 's. of arrows' śaravṛṣṭiḥ iṣuvarṣaḥ; 's. of tears' aśrudhārā bāṣpāsāraḥ-dhārā; 's. -bath' dhārāgṛhaṃ dhārāyaṃtragṛhaṃ -v. t. vṛṣ 1 P, (fig. also).
     -y, a. vṛṣṭimat bahudhāra varṣuka.

Shred, s. khaṃḍaḥ-ḍaṃ śakalaḥ-laṃ; vastra-paṭa-khaṃḍaḥ. -v. t. khaṃḍaśaḥ vyavacchid 7 P.

Shrew, s. vakra-vāma-śīlā karkaśā ugra-kaduśīlā kaikeyī.
     (2) chuchuṃdarī gaṃdhamukhī (s.-mouse).
     -ish, a. vakra-vāma-kaṭu-śīla karkaśa karkaśasvabhāva.

Shrewd, a. catura vidagdha vicakṣaṇa nipuṇa sūkṣmadhī-mati.
     (2) vaidagdhyaprayukta vidagdha in comp.
     -ly, adv. cātaryeṇa vidagdhavat.
     -ness, s. vaidagdhyaṃ cāturyaṃ &c.

Shriek, v. i. paruṣaṃ ākraṃd 1 P, vi-ut-ākuś 1 P, uccaiḥ ru 2 P, āraṭ 1 P, karkaśaṃ kruś. -s. ā- kraṃditaṃ kraṃdanaṃ rāvaḥ ravaḥ utkośaḥ karkaśanādaḥ-ravaḥ; See Scream.

Shrike, s. kaliṃgaḥ piṃgaḥ dhūmyā (mrā) ṭaḥ.

Shrill, a. karkaśa paruṣa tīvra padu karṇakadu karṇavedhin.
     -ness, s. kārkaśyaṃ kadutā.

Shrimp, s. iṃcākaḥ jalavṛścikaḥ.

Shrine, s. puṇyasthānaṃ devāyatanaṃ tīrthaṃ.

Shrink, v. i. saṃkuc-ākuṃc-saṃhṛ-saṃkṣip- pass., saṃkottaṃ i-yā 2 P, nimīl 1 P (lotus).
     (2) (Withdraw) sakaṃpaṃ-sabhayaṃparāvṛt 1 A, vitras 1, 4 P, udvij 6 A, bhayena-sahasā apasṛ 1 P or apakram 1 U, 4 P; (into) gātrasaṃkocena praviś 6 P. -v. t. saṃkuc 1 P, ākuṃc c., saṃhṛ 1 P.
     -ing, s. saṃkocaḥ ākuṃcanaṃ.

Shrivel, v. i. saṃkuc-ākuṃc-viśṝ -pass. -v. t. saṃkuc 1 P, viśṝ 9 P or c.; better by 's. -ed.'
     -led, a. saṃkucita ākuṃcita viśīrṇa; (into wrinkles) valipūrṇa valimat valina-bha.

Shroud, s. ācchādanaṃ āvaraṇaṃ pidhānaṃ.
     (2) śava-preta-vastraṃ-vasanaṃ-ācchādanaṃ. -v. t. ā- chad 10,; pi-dhā 3 U, guh 1 U, gup 1 P; See Cover, Conceal.

Shrub, s. gulmaḥ-lmaṃ viṭapin m., staṃbaḥ kṣupaḥ bālavṛkṣaḥ.
     -by, a. gulmāvṛta.
     -Shru-
     -bery, s. gulmavāṭikā.

Shrug, v. (asaṃtoṣadarśanārthaṃ skaṃdhau) dhū
     5, 9 U, saṃkuc 1 P, saṃcal c. -s. skaṃdhadhūnanaṃsaṃkocaḥ.

Shudder, v. i. vep-kaṃp 1 A, pra-vi-- vi-pra-sphur 6 P. -s.,
     -ing, s. pra- kaṃpaḥ vepayuḥ aṃgakaṃpaḥ-sphuraṇaṃ-vepanaṃ.
     -ing, a. saṃjātavepathu sakaṃpa.

[Page 425]

Shuffle, v. i. ni-apa-hnu 2 A; apa-cyapa-diś 6 P, chadna-chalaṃ-kṛ 8 U; See Prevaricate.
     (2) vaṃc 10: See Cheat. -v.t. itastataḥ saṃcal c. or vikṣip 6 P.
     (2) saṃmiśr 10, bahudhā vikṛ 6 P, saṃkarīkṛ 8 U, saṃkulīkṛ. -s.,
     -ing, s. vaṃcanā chalaṃ chadman n., apa-vyapa-deśaḥ apa-ni-hnavaḥ nihnavokti f.
     (2) saṃcālanaṃ vikṣepaḥ saṃmiśraṇaṃ.
     -er, s. chadyakapaṭa-vṛttiḥ chalin m.

Shun, v. t. pari-hṛ 1 P, vṛj 10, pari-vi-- pari- tyaj 1 P, 3 P; na upagam or upasṛ 1 P, saṃgamaṃ parihṛ (a person).

Shut, v. t. api-pi-dhā 3 U. saṃ-ā-vṛ 5 U, ni-ava-rudh 7 U, baṃdh 9 P, (book, hand &c.); (eye) ni- mīl 1 P or c., mukulayati (D.).
     (2) saṃhṛ 1 P, saṃkuc 1 P, saṃvṛ saṃhan 2 P, saṃpīḍ 10.
     (3) rudh staṃbh 9 P or c., pratibaṃdh. -v. i. ni- mīl pass., mukulāṃyate (D.).
     -in, nirudh; baṃdh; &c.
     -out, nivār 10, ni-ṣidh 1, P, bahiṣkṛ 8 U, nirākṛ vyāvṛt c.
     -up, saṃ-ni-rudh pi-dhā.
     (2) mukhaṃ staṃbh; 's. up in a box' saṃpuṭīkṛ maṃjūṣāyāṃ niviś c.
     -ter, s. kapā(vā)ṭaḥ-ṭī-ṭaṃ; aṃvarodhakaṃ ācchādanaṃ.

Shuttle, s. mallikaḥ sūtraveṣṭaḥ-ṣṭanaṃ ta(tra)saraḥ.

Shy, a. salajja śālīna vinīta savrīḍa.
     (2) kātara bhīrusvabhāva; loka-jana-bhīta bhīru ālāpavirakta. -v. i. bhī 3 U; 'the horse s. ed at a rock' pāṣāṇaṃ dṛṣṭvā'śvaḥ sahasā bhītaḥ-cakitaḥ.
     -ness, s. śālīnatā kātaryaṃ bhīrutā bhīti f.

Sibilant, s. ūṣman m., ūṣmavarṇaḥ.

Sibyl, s. siddhā siddhastrī.

Sick, a. ātura pīḍhita vyādhita rujārta rogārta rugṇa rogin vikṛta asvastha sāmaya amyāṃta āmayāvin apadu abhyamita.
     (2) (Mentally) saṃtama pīḍita vyathita upa-tapta.
     (3) vivamiṣu vamanonmukha vamaneccha.
     (4) ni-rviṇṇa virakta vitṛṣṇa vītaspṛha dveṣin; 's. of eating flesh' māṃsāśanena nirviṇṇa; 's. of the world' saṃsāravirakta udīrṇavairāgya; 'a man on a s. -bed' śayyāgato rogī; 'to be s.' vam 1 P, chard 10.
     -en, v. t. nirvedaṃ-vitṛṣṇāṃ-viraktatāṃ-utpad c.
     (2) vam c.: rogārtīkṛ 8 U. -v. i. vyādhinā abhibhū pass., bhū with (a.).
     (2) badh desid. (bībhatsate); See Abhor. -ening, a. bībhatsa bībhatsāvaha.
     -ly, a. rugṇa asustha aśakta; gadopasṛṣṭa; See (a.).
     (2) nitya-sadā-rogin rogaśīla; 's. by' nature janma-prakṛtirogin.
     -ness, s. vyādhiḥ rogaḥ gadaḥ ruj f., asvāsthyaṃ āmayaḥ vikāraḥ upatāpaḥ.
     (2) vivamiṣā vamanecchā pracchardikā chardi-rdī f., vamaḥ-mi f.

Sickle, s. dātraṃ lavitraṃ śasyakartanī.

Side, s. pāśvaḥ-rśva; pakṣa in all senses; kukṣiḥ pārśva-pakṣa-bhāgaḥ; 'left s.' vāmāṃgaṃ vāmapārśvaḥ; 'opposite s.' vi-prati-pakṣaḥ; 'first s.' (of arguments) pūrvapakṣaḥ; uttarapakṣaḥ &c.; 'at one's s.' pārśvataḥ pārśve; 'staying at the s.' pārśvagata-sthita.
     (2) prāṃtaḥ sīmā upāṃtaṃ aṃtaḥ.
     (3) (Of a mountain) utsaṃgaḥ kaṭakaḥ-kaṃ nitaṃbaḥ.
     (4) bhāgaḥ; 'outer s.' bāhyabhāgaḥ; pūrvabhāgaḥ &c.
     (5) (Direction) diś-śā; gen. ex. by tra taḥ affixed; 'on both s. s' ubhayataḥ ubhayatra; 'on the other s.' parataḥ pāre; 'on the left s.' vāmataḥ; 'on all s. s' sarvatra sarvataḥ viśvataḥ samaṃtāt samaṃtataḥ caturdikṣu; 's. by s.' pārśvāpārśvi. 6 (Party, faction) pakṣaḥ; 'one of the opposite s.' vi-prati-pakṣaḥ; 'of the same s.' sapakṣaḥ svapakṣīyaḥ svapakṣāvalaṃbin m.; 'relations on the fathers s.' pitṛpakṣāḥ bāṃdhavāḥ.
     (7) (In geometry) bhujaḥ pārśvaḥ dos m. n., bāhuḥ; (of a river) pāraḥ-avāraḥ; 's. -long' vakra tiraścīta upāṃga-sāci-tiryak in comp.; (adv.) pārśvataḥ tiryak sāci tiraḥ; 's.-long look' nayanopāṃtavilokitaṃ sācivīkṣaṇaṃ apāgadṛṣṭi f., tiryagdṛṣṭiḥ kaṭākṣaḥ; 's.-look': apāṃgadarśanaṃ kaṭākṣaḥ; &c.; 's.-ways' 's. -wise' tiraścīnaṃ tiryak tiraḥ. -a. pārśva pakṣa in comp.; pārśvastha pārśvikapākṣika- (kī f.); 's. breeze' pakṣavātaḥ pakṣadvāraṃ &c., -v. i. 'to be on the s. of' pakṣe bhū pakṣaṃ grah 9 U or āśri 1 U or ā-ava-laṃb 1 A; 'one who s. s' pakṣyaḥ.
     -er,
     Sidesman, s. pakṣapātin m., pakṣīyaḥ pakṣodgrāhin m. See Partizan.

Sidereal, a. tārā nakṣatra in comp.

Sidle, v. i. tiryak gam 1 P or 2 P.
     -ing, a. tiryaggati f.

Siege, s. upa- ava- rodhaḥ pariveṣṭanaṃ; 'lay s. to' upa-ava-rudh 7 U.

Siesta, s. dibānidrā.

Sieve, s. cālanī titauḥ.

Sift, v. t. pṛthak kṛ 8 U. vi- śudh c., tita-unā śu dh c., nirgal c.
     (2) sūkṣmaṃ-nipuṇaṃ-nirūp 10 or parīkṣ 1 A or āloc 10 or anusaṃdhā 3 U.
     -ing, s. śodhanaṃ nirgālanaṃ.

Sigh, s. ni (niḥ) śvāsaḥ ucchvāsaḥ ucchvasitaṃ dīrghaśvāsaḥ-niśvāsaḥ &c. -v. i. dīrghaṃ ni-ut-śvas 2 P. niśvāsaṃ muc or sṛj 6 P; 's. ing: deep and hot' dīrghaṃ uṣṇaṃ ca niśvasya.
     (2) śuc 1 P, rud 2 P: See Lament. -ing, a. niśvāsin ucchvāsim dīrghaniśvāsin saniśvāsa.

Sight, s. See under See.

[Page 426]

Sign, s. cihnaṃ lakṣaṇaṃ liṃga abhijñānaṃ lāṃchanaṃ vyaṃjanaṃ-kaṃ; 'a bad s.;' ava-dur-lakṣaṇaṃ.
     (2) saṃjñā saṃketaḥ iṃgitaṃ.
     3 Portent, q. v.
     (4) rāśiḥ.
     (5) cihnaṃ (in Math. &c.); 's. manual' svahastaḥ svākṣaraṃ svahastākṣaraṃ; 'under one's own s. manual' svahastaparicihnita (Y. 11. 93).
     (6) dhvajaḥ; 's.-post' dhvajastaṃbhaḥ. -v.; 'make a sign' saṃjñāṃ dā 3 U; 'understand the s.' saṃjñāṃ grah 9 U; 'makes a s. to Vidushaka' vidūṣakaṃ saṃjñāṃ laṃbhayati; 's. ed to him by her eyes to come' netrasaṃjñayā taṃ āhvayat; guruṃ netrasahasreṇa nodayāmāsa vāsavaḥ (K. 11. 29) 's. ed to speak &c.'.
     (2) nāma likh 6 P or niviś c. (with loc.); svākṣareṇa aṃk 10 or cihnayati; (D.).
     -atory, s. svanāma-lekhakaḥniveśakaḥ.
     -ature, s. nāmalekhanaṃ-niveśanaṃ.
     (2) nāmākṣaraṃ hastākṣaraṃ.
     -Signal, s. saṃjñā saṃketaḥ. -a. apūrva ananyasādhāraṇa(ṇī f.), viśiṣṭa smaraṇārha atyutkṛṣṭa viśeṣa in comp.
     -ize, v. t. prasiddhī-viśrutī-kṛ 8 U; (oneself) kīrtiṃ-pratiṣṭhāṃ-yaśaḥ-prāp 5 P or labh 1 A.
     -ly, adv. ati nitarāṃ atyaṃtaṃ apūrvatayā.
     -Signet, s. mudrā; 's. -ring' mudrāsanāthamaṃgulīyaṃ aṃgulimudrā.
     -Signify, v. t. budh c., gam c., dyut c., abhi-dhā 3 U; See Indicate, Mean; oft. ex. by arthaḥ; 'what does it s.' asya korthaḥ kimanena gamyate &c.; 'it s. es much' gurvarthametat.
     (2) by gauravaṃ mahattvaṃ bhāraḥ.
     (3) by śakti f., balaṃ.
     -icance, s. gauravaṃ mahattvaṃ.
     -icant, -icative, a. sārtha caritārtha arthayukta samartha arthānvita arthavat pūrṇārtha.
     (2) hetugarbha sākūta abhipāyagarbha; 'casting at me a s. look' sākūtaṃ māṃ nirvarṇya.
     (3) vācaka abhidhāyaka darśaka sūcaka.
     (4) guru mahat.
     -icantly, adv. arthavat sākūtaṃ sārthaṃ pūrṇārthataḥ.
     -ication, s. arthaḥ.
     (2) śaktiḥ.

Signior, s. āryaḥ.

Silent, a. tūṇīka anālāpin mūka maunin niḥśabda nīrava.
     (2) ruddha-baddha-mukha ni-ruttara anuttara; 'habitually s.' tuṣṇīṃśīla alpabhāṣin vāgyata vācaṃyama; 'when the lute was s.' vīṇāyāṃ mūkībhūtāyāṃ; 'become or remain s.' (after speaking) upaśam 4 P, viram 1 P; evamuktvā upaśaśāma upaśāṃtavacasi tasmin &c.
     -ly, adv. tūṣṇīṃ joṣaṃ niḥśabdaṃ nibhṛtaṃ maunībhūya.
     -Silence, s. maunaṃ mūkabhāvaḥ niḥ-śabdatā; anālāpaḥ tūṣṇīṃbhāvaḥ abhāṣaṇaṃ; 'keeping s.' vākstaṃbhaḥ-rodhaḥ-yamanaṃ mukhabaṃdhanaṃ; 'one who holds s.' vācaṃyamaḥ maunavratin m.; 'keep s.' tūṣṇīṃ-joṣaṃ-ās 2 A or sthā 1 P; maunaṃ āsthā-bhaj 1 A, vācaṃ yam 1 P or nirudh 7 U, mukhaṃ baṃdh 9 P.
     (2) pra- śāṃti f., stimitatā; 'in the s. of night' praśāṃtāyāṃ rātrau. -interj. tūṣṇīṃ bhava maunaṃ kuru. -v. t. maunaṃ labh c. (laṃbhayati) or avalaṃb c., viram c., pra-upa-śam c.
     (2) niruttarīkṛ 8 U, adharīkṛ mukhaṃ baṃgh.
     -ed, a. niruttara anuttara niruttarīkṛta ruddhabada-mukha.

Silk, s. kauśeyaṃ kauśaṃ kīṭasūtraṃ; paṭṭaḥ kṣaumaṃ dukūlaṃ kauśāṃbaraṃ kauśikaṃ (s. -cloth); China s. cīnāṃśukaṃ; 'bleached s.' patrorṇaṃ dhautakauśeyaṃ; 's. -cotton tree' śālmaliḥ-laḥ śālmalivṛkṣaḥ picchilā; 's.-worm' kośa(ṣa)kāraḥ paṭṭakīṭaḥ taṃtukīṭaḥ-kṛmiḥ kośasthaḥ.
     -en, a. kauśeya (yī f.), kṣauma (mī f.), kauśika (kī f.), kauśa (śī f.); 's. -cloth' dukūlaṃ kauśāṃbaraṃ kṣaumaṃ &c.
     (2) mṛdu komala.

Sill, s. dehalī śilā gṛhāvagrahaṇī.

Silly, a. mūrkha bāliśa mūḍha alpadhī-mati durmati nirbuddhi; See Foolish; 'what a s. boy' aho mūḍho bālakaḥ.

Silt, v. t. (up) avarudh 7 U, avaṣṭaṃbh 9 P.

Silvan, a. vana in comp., vanya vanastha araṇyaja; 's. goddess' vanadevatā; 's. scenery' vanaśobhā-śrīḥ.

Silver, s. rūpyaṃ rajataṃ śvetaṃ durvarṇaṃ kharjūraṃ kaladhautaṃ; s. leaf rūpyapatraṃ 's. -smith' rūpyakāraḥ svarṇakāraḥ.
     Silver
     wedding, s. paṃcaviśā vivāhatithiḥ. -a. rājata (tī f.) (s.) in comp., rajatanirmita-kṛta raupya (pyī f.). -v. t. ācchad 10, rajatayati (D.), śvetavarṇīkṛ 8 U.
     -y, a. rajatopama rūpyavarṇa śveta-śuklavarṇa atidhavala.

Similar, a. sama samāna tulya anuguṇa anurūpa sadharman; See Like. -ity, s. sāmyaṃ sādṛśyaṃ tulyatvaṃ.
     -ly, adv. tadvat tathaiva evaṃ.

Simile, s. upanā nidarśanaṃ.
     -Similitude, s. aupamyaṃ sādṛśyaṃ.
     (2) ākāraḥ rūpaṃ mūrti f.

Simmer, v. i. śanaiḥ pac-kvath pass.

Simper, v. i. vikṛtaṃ smi 1 A, kusmitaṃ kṛ 8 U, anarthakaṃ has 1 P.

Simple, a. niravayava asaṃkīrṇa asamasta śuddha kevala amiśra.
     (2) sarala ṛju amāya śuddhātman avaka nirvyāja niṣkapaṭa māyāhīna.
     (3) (Dress) vinīta (vinītaveṣeṇa praveṣṭavyāni tapāvanāni S. 1).
     (4) spaṣṭa vyakta sugama subodha bhinnārtha agūḍhārtha; See Plain. 5 mugdha bāliśa mūḍha durmati. -s. oṣadhi-dhī f.
     -Simpleton, s. mūḍhaḥ mūḍhadhīḥ suviśvāsyaḥ kṣudraḥ kṣudramatiḥ.
     -Simpli-
     -city, s. śuddhatā amiśratā saralatā ārjavaṃ sāralyaṃ nirvyājatā anupadhitvaṃ amāyā avyājaḥ niṣkāpaṭatyaṃ.
     (2) vinītatvaṃ śuddhatā.
     (3) spaṣṭatā subodhatā sugamatvaṃ.
     (4) bāliśyaṃ mūḍhatā.
     -Simplify, v. t. ṛjūkṛ 8 U, viśadīkṛ sugamīkṛ vyaktīkṛ; See Explain. -Simply, adv. eva kevalaṃ mātraṃ in comp.

Simulate, v. t. See Pretend.

Simultaneous, a. eka-sama-kālika (kī f.), yaugapadika.
     -ly, adv, samaṃ yugapat eka-sama-kālaṃ-le yaugapadyena ekadaiva samameva.
     -ness, s. yaugapadyaṃ eka-sama-kālatā yugapadbhāvaḥ.

Sin, s. pāpaṃ pātakaṃ enas n., kalmaṣaṃ duritaṃ aghaṃ duṣkṛtaṃ vṛjinaṃ aṃhas n., kilbiṣaṃ paṃkaḥkaṃ pāpman m., kaluṣaṃ; doṣaḥ aparādhaḥ pāpa-apa-karma n., kukarman duṣkṛti f. -tyaṃ; 'heinous s. 'mahā-ghora-pātakaṃ; 'destroying s.' pāpanāśana-nāśin aghamarṣaṇa pāpāpaha. -v. i. pāpaṃ &c. ācar 1 P or kṛ aparādh 4, 5 P, duṣ 4 P.
     -ner, s. See Sinful below; 'an atrocious s.' mahā-ghora-pātakinpāpin pāparāśiḥ-nidhiḥ.
     -ful, a. pāpin pātakin pāpakara (rī f.), pāpman pāpakṛt pāpātman kukarman duṣkarman enasvin pāpa-duṣṭa-karman aparādhin kilbiṣin pāpanirata-buddhi-mati pāpātmaka.
     (2) (Of acts) pāpa in comp., duṣṭa; kaluṣa; 's. act' pāpaṃ duṣkarma; See(s.).
     -fully, adv. pāpavat sapāpaṃ duṣṭavat.
     -fulness, s. sapāpatā pāpamati-nirati f., duṣṭatā &c.
     -less, a. anagha niṣpāpa apāpa akalmaṣa pāparahita nirdoṣa niraparādha and sim. comp.

Since, prep. prabhṛti ārabhya (with abl.), ā with abl. or in comp.; sometimes also ex. by gen. abs.; asya katipaye saṃcatsarāstapastapyamānasya (U. 4) 'it is several years s. he began to practise penance'; 's. then' tadāprabhṛti; '4 years s.' itaḥ pūrvaṃ caturvarṣaṃ; 'long s.' ciraṃ; 'ever s.' yataḥ prabhṛti.
     (2) pūrvaṃ prāk gatapūrva-kāle. -conj. yataḥ yasmāt yat hi (not at beginning); by abl. of abstract noun; See Because.

Sincere, a. akṛtrima nirvyāja niṣkapaṭa nirvyalīka dakṣiṇa ṛju sarala viśuddha amāya; yathārtha satya tāttvika-vāstavika- (kī f.); (of persons only) śuddhamati-bhāva śuddhātman vimalātman śuci satyaśīla-vrata-vādin; See Frank,
     Honest. -ly, adv. nirvyājaṃ nirvyalīkaṃ amāyayā śuddhahṛdayena-bhāvena vimalātmanā.
     -ity, -ness, s. sāralyaṃ dākṣiṇyaṃ ārjavaṃ niṣkāpaṭatyaṃ amāyā vimalātmatā śaucaṃ yathārthatā &c.

Sine, s. jyā jyāpiṃḍaḥ.

Sinecure, a. akarmādhikṛta karmaśūnyādhikārin.

Sinew, s. snāyu f., snasā; (s. s) balaṃ śakti f., sāmarthyaṃ.
     -y, a. snāyumaya (yī f.).
     (2) pra-sa-bala.

Sing, v. i. gai 1 P; (of birds) kūj 1 P, ru 2 P. -v. t. gai; gānena varṇ or kṝt 10, utkṝt abhigai; 'they sang his praises' taṃ stutibhirupatasthire.
     -er, -Songster, s. gāyakaḥ gātṛ m.
     -ing, -Song, s. gītaṃ gīti f., geyaṃ gānaṃ.
     (2) kṛjanaṃ rutaṃ rāvaḥ ravaḥ.

Singe, v. t. riṣad dah 1 P, agninā spṛś 6 P.

Single, a. ekū ekākin advitīya kevala asahāya; advaidha (dhī f.).
     (2) bhinna vyakta avi-bhakta.
     3 Simple, q. v.
     (4) anūḍha avivāhita akṛtodvāha niḥsaṃga; 's. combat' dvaṃdvayuddhaṃ niyuddhaṃ bāhuyuddhaṃ; 's. -handed' eka ekākin bāhusahāya bhujamātrasahāya; 's. -hearted' ananyavṛtti ekacitta; 's. stick' yaṣṭi f., daṃḍaḥ. -v. t. (Out) (bahūnāṃ madhyāt) vṛ 5 U, uddhṛ 1 P, ud-grah 9 P; nirūp 10, nirdiś 6 P.
     -ness, s. kaivalyaṃ advitīyatā &c.
     (2) śuddhi f., ananyatā ananyabhāvaḥ.
     -Singly, adv. Ex. by (a.).
     (2) ekaikaṃ ekaikaśaḥ pratyekaṃ ekaśaḥ pṛthak pṛthak pṛthak; See Separately.

Singular, a. apūrva apratima. advitīya apratirūpa anupama.
     (2) ananyasādhāraṇa (ṇī f.), lokottara ananyasāmānya; aparūpa vilakṣaṇa adbhuta lokabāhya alaukika (kī f.); 's. number' ekavacanaṃ.
     -ity, s. apūrvatā apratimatā asāmānyatā vailakṣaṇyaṃ vaicitryaṃ asaṃgati f., lokottaratā.
     -ly, adv. apūrvaṃ viśeṣataḥ adbhutaṃ lokottaraprakāreṇa.

Sinister, a. amaṃgala aśubha akalyāṇa (ṇī f.), abhadra.
     (2) duṣṭa vakra vāma kuṭila anṛju.
     (3) vāma savya; 'of s. motives' durāśaya pāpamati; umāṃ sa paśyannṛjunaiva cakṣuṣā (K. v. 32) 'looking at Uma with no s. eye'.
     -Sinistrally, adv. vāmataḥ vāmadiśi.
     -Sinistrous, a. vāmastha vāmapārśvavartin.

Sink, v. i. ni-masj 6 P; 'sank in deep mire' mahāpaṃke nimagnaḥ; sad 1 P. ava-ni-- adhaḥ gam 1 P or pat 1 P or 2 P, ava-pat.
     (2) hrāsaṃ-kṣayaṃ yā-i 2 P, kṣi pass., dhvaṃs 1 A; See Decay, Decline. 3 (Down) ava-vi-sad pari- mlai-glai 1 P, sraṃs 1 A; See Droop; 'my heart s. s down' sīdati me hṛdayaṃ; 'limbs, s. ing down through excessive thirst' prabalapipāsāvasannāni aṃgakāni (Ka. 36); 'his heart sank within him' tasya dhairyamahī- yata; sa lupta-skhalita-dhairyaḥ. -v. t. ni-masj c. (majjayati); adhaḥ gam c. or pat c.
     (2) (A well &c.) khan 1 P.
     (3) avasad c., pari- mlai c. (spirits &c.)
     (4) nyūnīkṛ 8 U, alpīkṛ laghayati (D.), hras c., apaci 5 U; kṣi 5 P. -s. jalanirgamaḥ guptanālī.

Sinuous, a. kuṭila vakra arāla jihma.
     -Sinuosity, s. vakriman m., kauṭilyaṃ.

Sinus, s. nāḍī-ḍī-li-lī f.

Sip, v. t. ācam 1 P; upaspṛś 6 P, riṣatalpaśaḥ-pā 1 P. -s. ācaṃmanaṃ upasparśaḥ riṣatpānaṃ.

Siphon, s. utkṣepaṇī vakranālī.

Sir, (Voc.) ārya; bhavan bhoḥ; 'holy s.' bhagavan; 'gentle or good s.' bhadra bhadramukha.

Sirdar, s. māṃḍalikaḥ sāmaṃtaḥ.
     (2) senānī m.

Sire, s. (In addressing) deva śrīmaddeva mahārāja rājan.
     (2) bhagavan (of holy men).
     (3) tātaḥ janakaḥ pitṛ m.

Siren, s. vi- mohinī (gānena) lobhayitrī māyinī.

Sirrah, interj. re are arere.

Sirrup, s. svādu or madhura-rasaḥ or peyaṃ.

Sister, s. svasṛ f., bhāginī sodaryā jā(yā)miḥ-mī.
     (2) dharmabhaginī; 'elder s.' agrajā; 'younger s.' avarajā; 's.' s son' bhāgineyaḥ svasreyaḥ; 's.' s daughter' svasrīyā bhāgineyī; 's.' s husband' āvuttaḥ; 's. -in-law' yātṛ nanāṃdṛ śyālī bhrātṛjāyā prajāvatī (expressing different relations).
     -hood, s. bhaginītvaṃ bhaginīsaṃbaṃdhaḥ.
     (2) bhaginīsamājaḥ strīgaṇaḥ.
     -ly, a. bhaginyanurūpa svasrayi svasṛyogya.

Sit, v. i. ās 2 A, ni- sad 1 P, upaviś 6 P; 'please s. here' atrāsyatāṃ idamāsanamalaṃkarotu bhavān.
     (2) kāryaṃ nirvah c.
     (3) (Fit) Ex. by śubh 1 A; 'this crown s. s well on you' nitarāṃ tavedaṃ mukuṭaṃ śomate śobhase etena mukuṭena; 's. by' upās anvās; 's. up' sthā 1 P, samyak (anatakāyaṃ) sthā; 'half s. ing up in the bed' pūrvārdhavisṛṣṭatalpaḥ (R. xvi. 6); jāgṛ 2 P.

Site, s. sanniveśaḥ saṃ- sthiti f., sthānaṃ padaṃ sthalaṃ āspadaṃ bhūmi f.; (of a house) vāst m. n., veśmabhūḥ gṛhapoṭaḥ; 'purificatory ceremony of a s.' vāstuśamanaṃ.

Situate, -ed, a. ava- sthita niviṣṭa; diśya stha vartin in comp.; 's. to the east' pūrvadiśya pūrvastha; (of persons) stha sthita avastha in comp., avasthāpanna; 'so s.' etadavastha; 'badly s.' duḥstha duḥsthita kṛcchragata kaṣṭadaśāpanna.
     -ion, s. sanniveśaḥ avasthānaṃ ava- sthitiḥ.
     (2) padaṃ niyogaḥ adhikāraḥ padavi-vī f.
     (3) avasthā daśā sthitiḥ bhāvaḥ vṛtti f., āspadaṃ.

Sitz-Bath, s. kaṭisnānaṃ.

Six, a. ṣaṣ; 's. -fold' ṣaḍguṇa; 's. -faced' ṣaṇmukhaḥ ṣaḍānanaḥ; 'having s. mothers' ṣāṇmāturaḥ; 'collection of s.' ṣaṭūkaṃ; 'in s. ways' ṣaḍdhā ṣoḍhā; 'of s. months standing' ṣāṇmāsika (kī f.), ṣaṇmāsya.
     -th, a. ṣaṣṭha (ṣṭhī f.).
     -Sixteen, a. ṣoḍaśan.
     -th, a. ṣoḍaśa (śī f.). -
     Sixty, a. ṣaṣṭi f.
     -ieth, a. ṣaṣṭitama (mī f.).

Size, s. pra-pari-māṇaṃ mānaṃ; 'of great s.' mahāpramāṇa pṛthu; 'of a big s.' bṛhatpramāṇa.
     (2) ākāraḥ ākṛti f., rūpaṃ ākāramānaṃ; 'of the s. of' ex. by (s.) or mātra in comp.; 'of the s. of a mustard seed' sarṣapamātraṃ (chidraṃ); bilvamātraṃ aṃḍaparimāṇaṃ &c.
     (3) lepaḥ.

Skain, Skein, s. paṃ (piṃ) ji-jī f. -jikā.

Skate, s. himavisarpaṇapādukā.

Skeleton, s. kaṃkālaḥ; 'mules reduced to s. s' kaṃkālaśeṣāḥ kharāḥ (U. 3); asthipaṃjaraḥ.
     (2) ākāraḥ saṃsthānaṃ.
     (3) vastumātraṃ.

Sketch, v. t. varṇ 10, ālikh 6 P, sthūlavarṇanaṃ-pāṃḍulekhyaṃ-kṛ 8 U. -s. varṇanaṃ; ālekhyaṃ; 'rough s.' sthūlalekhyaṃ pāṃḍulekhaḥ; 's. of a painting' pāṃḍucitraṃ citrāraṃbhaḥ rekhā. mātraṃ.
     (2) vastumātraṃ.

Skew, a. tiryak anṛju viṣama. -v. i. tiryak nirīkṣ 1 A.

Skewer, s. śalākā kīlaḥ-lakaḥ śaṃkuḥ.

Skiff, s. tarīḥ nau f., laghunaukā.

Skill, s. kauśalaṃ naipuṇyaṃ paṭutā pāṭavaṃ prāvīṇyaṃ cāturyaṃ vaidagdhyaṃ yukti f., vijñatā &c.
     -ful, -ed, a. kuśala nipuṇa pravīṇa paṭu vicakṣaṇa dakṣa vidagdha catura viśārada peśala yuktimat kṛtin vijña abhijña-jñaviṭ in comp.
     -ly, adv. sapāṭavaṃ sanaipuṇyaṃ dakṣatayā caturaṃ kuśalatayā vijñavat savaidagdhyaṃ &c.
     -ness, See (s.) above.

Skim, s. maṃḍaḥ-ḍaṃ phenaḥ-ṇaḥ. -v. t. phenaṃ gal c. or apanī 1 P or nirhṛ 1 P. -v. i. javenavegāt parisṛp 1 P or pari-dru 1 P, laghugatyā visṛp.
     -med, a. hṛta-maṃḍa-phena; 's. milk' volaṃ mathitatakraṃ.
     -mer, s. jharjharī-raṃ khajaḥ-kaḥ.

Skimp, v. i. kārpaṇyaṃ samācar 1 P.
     (2) niravadhānaṃ kṛ 8 U.

Skin, s. carman n. (of animals), tvac f.; (hide) ajinaṃ dṛtiḥ kṛtti f.; (of snakes) nirmokaḥ kaṃcuṃkaḥ; 'reduced to mere s. and bones' tvagasthimātraśeṣa.
     2 Rind, q. v.; 's. -deep' carmagata; See Super-
     -ficial; 's. -flint' atikṛpaṇaḥ kadaryaḥ; See Miser. -v. t. carma-tvacaṃ-apanī 1 P or nirhṛ 1 P or ullikh 6 P, nistvacīkṛ 8 U.
     -ny, a. carmabhūta tvaṅmātra carmamātrāvaśaṣe kṣīṇa kṛśa; See Lean.

Skip, v. i. plu 1 A, valg 1 P. nṛt 4 P. -s.,
     -ping, s. plutaṃ-ti f., plavanaṃ platagati f.
     -ping, a. plutagati-gāmin.

Skipper, s. naukādhipaḥ.

Skirmish, s. ḍiṃvāhavaḥ ṭṭiṃbaḥ ḍiṃbayuddhaṃ. -v. i. kṛ 8 U with (s.).

Skirt, s. prāṃtaḥ paryaṃtaḥ aṃtaḥ prāṃta-paryaṃta-bhāgaḥ parisaraḥ sīmā dhārā; 's. s of a mountain' paryaṃtabhūḥ.
     (2) aṃcalaḥ daśā-vasti m. f. (pl.); vastrāṃcalaḥ vasanāṃtaḥ. -v. Ex. by (s.), prāṃtayati (D.); See Border.

Skittish, a. caṃcala capala tarala.
     (2) krīḍā or khelāṃ-śīla or para.

Skulk, v. i. nibhṛtaṃ-alakṣitaṃ-sthā 1 P or vṛt 1 A, pracchannaṃ ās 2 A.

Skull, s. kapālaḥ-laṃ karparaḥ śirosthi n.; 's. for alms' bhikṣākapālaṃ; See Scull.

Sky, s. nabhas n., viyat n., vyoman n., gaganaṃ-ṇaṃ ākāśaḥ-śaṃ aṃbaraṃ aṃtari(rī)kṣaṃ khaṃ nākaḥ div f., dyo f., vihāyas m. n., vihāyasaḥ abhraṃ puṣkaraṃ anaṃtaṃ suravartman n., viṣṇupadaṃ tārāpathaḥ; 'roaming through the s.' nabhaścaraḥ khecaraḥ &c. 's. -coloured' vyoma-nīla-varṇa; 's. -lark' bha(bhā)radvājaḥ; vyāghrāṭaḥ; 's. -light' ākāśaprakāśaḥ; 's. -touching' abhraṃlih-likh nabholih vyomaspṛś gaganacuṃbin.

Slab, s. śilā śilātalaṃ-paṭṭaḥ-phalakaḥ.

Slabber, v. i. lālāyate (D.), lālāṃ sru c.

Slack, a. śithila pra- ślatha srasta galita.
     (2) maṃda atīvra atīkṣṇa pramatta anavahita; See Remiss. -en, v. t. śithilayati (D.), ślath 10, śithilī-ślathī-kṛ 8 U, maṃdīkṛ; rathasya maṃdīkṛto vegaḥ (S. 1.) 'I have s.ed the speed' &c.; pra-śam c. (śamayati) 'will not s. (the bonds of) her love' na anurāgaṃ śithilayati (V. 2); 's. your pace a little' gativegaṃ kiṃcit śithilaya; 'who have s. ed their efforts' śithilitaprayatnāḥ ślathodyamāḥ. -v. i. śithilīślathī-bhū śithilāyate (D.), maṃdībhū; See Relax. -ened, a. śithilita śāṃtavegaraya.
     -ly, adv. śithilaṃ pramādataḥ anavadhānena.
     -ness, s. śaithilyaṃ &c.

Slake, v. t. pra- śam c. (śamayati) chid 7 P, (thirst).
     (2) jalena saṃmiśr 10 or saṃsṛj 6 P. -v. i. pra- śam 4 P.

Slam, v. t. (Door) tīvrāghātena piṃ-dhā 3 U or baṃdh 9 P.

Slander, s. apa-pari-vādaḥ paiśunyaṃ piśunavacanaṃ abhi- asūyā nirvādaḥ; See Scandal. -v. t. pari-apa-vad 1 A, asūyati (with dat); apabhāṣ 1 A, kalaṃkayati (D.), abhiśaṃs 1 P; See Defame,
     Libel. 2 sūc 10, upajap 1 P, karṇe jap.
     -er, s. pari-apa-vādakaḥ abhi- asūyakaḥ piśunaḥ sūcakaḥ karṇejapaḥ upajāpakaḥ.
     -ous, a. piśuna sābhyasūya saparivāda sāpavāda parivāda-apavāda-garbha parivādātmakaṃ.
     -ously, adv. sāpavādaṃ piśunaṃ saparivādaṃ.

Slang, s. pralāpaḥ apabhāṣā aślīlaṃ -bhāṣaṇaṃ khalokti f.

Slant, -ing, a. tiryaca vakra kuṭila tiraścīna; avasarpin pravaṇa; 'striking s. -ly with the tusks' tiryagdaṃtaprahārin; 's. blow' tiryakūprahāraḥ. -v. t. āvṛj 10, vakrīkṛ 8 U, pravaṇīkṛ -v. i. vakrībhū avasṛp 1 P, pravaṇībhū ānam 1 P.
     -ingly, adv. tiryakū tiraḥ sāci tiraścīnaṃ.

Slap, s. capeṭikā capeṭaḥ tala or capeṭa-prahāraḥ or āghātaḥ āsphoṭanaṃ. -v. t. capeṭena prahṛ 1 P or taḍ 10 or āhan 2 U, āsphuṭ c.

Slash, v. t. dīrghaṃ chid 7 P or kṛt 6 P, vyavacchid vini-kṛt kṣatavikṣatīkṛ 8 U. -s. dīrgha-mahā-chedaḥ mahākṣataṃ-ti f.
     -ing, a. dīrghacchedakārin; (fig.) aruṃtud marmacchidbhid tīkṣṇa; See Sharp.

Slattern, s. veśapramattā apariṣkṛtaveśā.

Slaughter, v. t. viśas 1 P, han 2 P or c. (ghātayati) vyā-pad c., pra-mī 9 U, ālabh 1 A (beast); See Kill. -s. viśasanaṃ vaiśasaṃ ghātanaṃ pramāthaḥ kaṃdanaṃ saṃhāraḥ pramāpaṇaṃ; See Killing; 's. -house' sū(śū)nā vadhyasthānaṃ vadhabhūni f., ghātasthānaṃ.
     -er, s. ghātakaḥ viśasitṛ m., sau(śau)nikaḥ.

Slave, s. dāsaḥ preṣyaḥ ceṭaḥ kiṃkaraḥ bhṛtyaḥ dāseyaḥ-raḥ bhujiṣyaḥ; See Servant; 'born a s.' garbhadāsaḥ; 'domestic s.' gṛhadāsaḥ; 'a female s.' dāsī ceṭī nujiṣyā; 's. -trade' dāsavikrayaḥ; 's.-dealer' dāsavikrayin m.; (fig.) dāsaḥ or ex by vaśa adhīna in comp.; 'a s. to carnal passions' iṃdriyasukhavaśagaḥ viṣayasukhādhīnaḥ; 's. to love' kāmaparavaśaḥ.
     -ry, s. dāsyaṃ dāsatvaṃ dāsabhāvaḥ dāsyavṛtti f.
     -ish, a. dāsavat adv., dāsa in comp., dāsocita; See Servile.

Slaver, s. See Saliva.

Slay, v. t. viśas 1 P, han 2 P, vyā-pad c., mṛ c.
     -er, s. ghātakaḥ haṃtṛ m., han
     in comp.; See Kill,-er.

Sledge, s. acakrayānaṃ.

Sledge-hammer, s. mudraraḥ mahāghanaḥ.

Sleek, a. mṛdu ślakṣṇa snigdha sukhasparśa.

[Page 430]

Sleep, v. i. svap 2 P, śī 2 A, saṃviś 6 P, ni-drā 2 P, nidrāyate (D.); 'I also do not s. over this matter' mayāpyasmin vastuni na śayānena sthīyate (Mu. 1.). -s. nidrā svapnaḥ svāpaḥ supti f., śayanaṃ saṃveśaḥ; 'go to s.' nidrāṃ yā 2 P; See(v.); 'fall into s.' nidrayā abhibhū pass. or ākram pass.; 'he fell into a deep s.' gāḍhanidrābhibhūtaḥ-vidheyaḥ-babhūva; 'death-s.' ghora-kāla-nidrā; 'roused from s.' vinidra bhagnanidra prabodhita.
     -er, s. nidrāluḥ śayāluḥ better by (v.). -
     ing, s. śayanaṃ nidrā &c.; 's. -house' śayanamaṃdiraṃ-gṛhaṃ. -a. nidrāṇa śayita śayāna supta; 's. draught' nidrākaramauṣadhaṃ.
     -less, a. naṣṭanidra unnidra a-vi-nidra nirṇidra; 'passes s. nights' unnidrāḥ-utsannanidrāḥ-kṣapā gamayati.
     -less-
     -ness, s. nidrānāśaḥ nirṇidratā nidrābhāvaḥ.
     -y, a. nidrālu śayālu taṃdrālu nidrāśīla.
     (2) nidrākrāṃta nidrāpara-vaśa-vidheya-abhibhūta-ākula-grasta.
     (3) nidrāprada-janana (nī f.), svāpakara (rī f.).
     (4) suṣupsu śiśayiṣu śayanecchu; 'to feel s.' svap-śī-desid.; 'I feel s.' nidrayā'pahriye-parābhūye suṣupsāmi.

Sleet, s. śīkaraḥ tuṣāra or śīkara-varṣaḥ or

Sleeve, s. pippalaḥ; 'to laugh in' [āsāraḥ. one's s. aṃtar has 1 P.

Sleigh, s. See Sledge.

Sleight, s. (Of hand) hastalāghavaṃ-kauśalaṃ māyā iṃdrajālaṃ.

Slender, a. pra- tanu kṛśa kṣīṇa kṣāma; 'having a s. waist', 's. -waisted' kṣīṇa or tanu-madhya or madhyama kṛśodara mṛga or siṃhakaṭi or madhya; 's. -waisted woman' sumadhyamā kṛśodarī tanumadhvā vedivilagnamadhyā.
     (2) alpa kṣudra laghu tanu; 'possessed of s. means' kṣīṇavibhava.
     -ness, s. tanutā kṛśatā kārśyaṃ tānavaṃ alpatā.

Sleuth, s. padavī paddhati f.

Slice, s. khaṃḍaḥ-ḍaṃ śakalaḥ-laṃ chedaḥ bhāgaḥ lavaḥ. -v. t. khaṃḍ 10, chid 7 P, khaṃḍaśaḥ chid.

Slide, v. i. ava-vi-sṛp 1 P; 's. up and down' ārohāvarohaṃ kṛ 8 U.
     (2) cyu 1 A, skhal 1 P, bhraṃś 1 A, 4 P.
     -ing, s. vi-sarpaḥ avasarpaṇaṃ skhalanaṃ.

Slight, a. su- alpa stoka kṣudra tanu laghu riṣat in comp.; 'a s. blow' laghuprahāraḥ īṣadāghātaḥ; 'in a s. degree' riṣat kiṃcit manāk stokaṃ kiyat; 'not in the s. est degree' na manāgapi-kiṃcidapi-stokamapi. -v. t. upekṣ 1 A, avadhīr 10, ava-jñā 9 U, tṛṇīkṛ 8 U, tṛṇāya man 4 A, avaman 4 A, avagaṇ 10; See Contemn. -s. upekṣā avadhīraṇaṃ-ṇā avajñā avamānaḥ anādaraḥ avagaṇanaṃ-nā.
     -er, s. upekṣakaḥ maṃdādaraḥ.
     -ing, a. sāvajña anādarapūrvaka sāvamāna.
     -ingly, adv. sopekṣaṃ anādareṇa.
     -ly, adv. riṣat manāk kiṃcit stokaṃ alpamātraṃ by ā pr.; 's. blue' ānīla īṣannīla.

Slim, a. See Slender.

Slime, s. paṃkaḥ śyānakardamaḥ sāṃdra-śyāna-paṃkaḥ.
     -y, a. śyāna paṃkila cikkaṇa sāṃdra.

Sling, s. sṛgaḥ bhiṃdi(da)pālaḥ gophaṇā.
     (2) dolā kācaḥ śikyaṃ bhārayaṣṭi f. -v. t. sṛgeṇa kṣip 6 P or prās 4 P.
     (2) ud-baṃdh 9 P, kācayati-āṃdolayati (D.).

Slink, v. i. alakṣitaṃ-nibhṛtaṃ-apayā 2 P or apagam 1 P or apasṛp 1 P or apakram 1 U, 4 P, chalena apa-yā &c.

Slip, v. i. pra- skhal 1 P, (fig. also); vacanāni skhalayan pade pade (K. IV. 12) 'making their words slip.' &c.; cal 1 P.
     (2) sahasā-alakṣitaṃ-ajñātaḥ-nirgam 1 P or apasṛp 1 P.
     (3) (Off) cyu 1 A, pra- bhraṃś 1 A, 4 P, sraṃs 1 A, nir- gal 1 P, pat 1 P; 's. away' vyapa-yā 2 P, apasṛp-gam; See Slink; 's. in' alakṣitaṃ ā-pra-viś 6 P; 'let s. an opportunity' avasaraṃ-samayaṃ na grah 9 U or avakṣip; 6 P. -v. t. alakṣitaṃ ni-dhā 3 U or pra-ni-viś c.
     (2) vi- muc 6 P, kṣip bhraṃś c.; avagaṇ 10, upekṣ 1 A, cyu c, tyaj 1 P, See Neglect. 3 śithilīkṛ 8 U, sraṃs c., śithilayati (D.); See Loose. -s. skhalanaṃ skhalitaṃ (fig. also); 's. as to names' gotraskhalitaṃ; pra- bhraṃśaḥ cyuti f., patanaṃ.
     (2) doṣaḥ pramādaḥ aparādhaḥ bhramaḥ skhalitaṃ.
     (3) viṭapaḥ śākhā pallavaḥ kāṃḍaḥ.
     (4) khaṃḍaḥ-ḍaṃ.
     -pery, a. picchila medura cikkaṇa snigdha ślakṣṇa; 's. ground' nipatyā picchilabhūmiḥ.
     (2) asthira cala lola tarala anavasthita capala caṃcala; See Fickle.

Slipper, s. (laghu) pādukā pādatraṃ upānah f.

Slit, s. dīrghacchedaḥ-vedhaḥ-chidraṃ.

Slobber, v. i. lālāṃ sru c.

Slop, s. (S. s) adhoṃśukaṃ adhovasanaṃ.
     (2) amedhyaṃ-apavitraṃ-jalaṃ malinaṃ-samalaṃ-jalaṃ.
     (3) kardamaḥ paṃkaḥ. -v. t. itastataḥ pramādāt pat c. or kṣip 6 P.
     -py, a. paṃkila anūpa sakardama.

Slope, v. i. avasṛp 1 P, pravaṇībhū 1 P, kramaśaḥ nimnībhū. -v. t. āvṛj 10, pravaṇīkṛ 8 U. -s. pravaṇyaṃ; pravaṇabhūmiḥ avasarpiṇī bhūmiḥ; kramaśaḥ nimnatā.
     (2) (Of a mountain) nitaṃbaḥ utsaṃgaḥ kaṭakaḥ-kaṃ; 'mountain s.' girinitaṃbaḥ; avasarpiṇī bhūḥ.
     -ing, a. pravaṇa avasārpin kramaśaḥ nimna pātuka.

Slot, s. chidraṃ.
     (2) kīlakaḥ.

[Page 431]

Sloth, s. tadrā ālasyaṃ taṃdri-drī f., taṃdrikā kāryavimukhatā.
     -ful, a. alasa taṃdrila taṃdrālu; See Lazy.

Slouch, v. i. alasaṃ cal or gam 1 P.
     -ing, a. pralaṃba nimna.

Slough, s. nirmokaḥ kaṃcukaḥ ahi-bhujaṃgatvaca f.
     (2) mahāpaṃkaḥ paṃkilasthānaṃ paṃkāḍhatyasthalaṃ

Sloven, s. avinīta-apariṣkṛta-veśaḥ.
     -ly, a. malina avyavasthita; avinīta apariṣkṛta avinīta-apariṣkṛta-veśa.
     -liness, s. a. vyavasthā apariṣkāraḥ mālinyaṃ.

Slow, a. maṃda (in all senses); maṃdāgniḥ maṃdagatiḥ maṃdamatiḥ maṃdaviṣaṃ &c.; maṃdagati-gāmin adruta; akṣipra aśīghra; maṃthara; 'a mind s. to discriminate' maṃtharavivekaṃ cetaḥ; 's. in recognizing' pratyabhijñānamaṃthara (S. 4.).
     (2) vilaṃbita; kālātīta atītasamaya; See Late. 3 maṃdamati-dhī-buddhi jaḍa or sthūla-buddhi or mati &c.; See Dull.
     (4) dīrghasūtra-trin cirakriya; 's. time' vilaṃbitavṛtti f.; 's. fever' jīrṇajvaraḥ.
     -ly, adv. maṃdaṃ maṃdaṃ maṃtharaṃ; śanaiḥ śanaiḥ śanaiḥ aśīghraṃ adrutaṃ vilaṃbena.
     -ness, s. māṃdyaṃ maṃdatā vilaṃbaḥ dīrghasūtratā &c.

Sludge, s. paṃkaḥ.

Siug, s. prakṣepaṇī gulikā.
     (2) maṃdaḥ alasaḥ jaḍaḥ tuṃdaparimṛjaḥ śītakaḥ ālasyaśīlaḥ taṃdrāluḥ sthūla-jaḍa-matiḥ.
     -gard, s. See s.
     (2) above. -
     gish, a. maṃda alasa taṃdrālu naṃdagati ālasyaśīla; See Dull. -ly, adv. maṃdaṃ alasavat.
     -ness, s. mādyaṃ ālasyaṃ taṃdrā jāḍatyaṃ.

Sluice, s. (jala-) pravāhaḥ prapātaḥ.
     (2) dvāraṃ pari(rī)vāhaḥ jalanirgamaḥ.

Slumber, v. i. pra- svap 2 P; anirbharaṃ svap; (fig.) anupayukta-avyāpṛta -a. sthā or bhū 1 P. -s. laghu-alpa-agāḍha-nidrā.

Slur, s. kalaṃkaḥ dūṣaṇaṃ akīrticihnaṃ. -v. t. 'cast a s. on' kalaṃkayati-malinayati- (D.), malinīkṛ 8 U, duṣ c. (dūṣayati).
     (2) pra- chad 10, guh 1 U.

Slush, s. kardamaḥ sajalapaṃkaḥ.

Slut, s. baṃdhakī avinītāṃ puṃścalī; See Prostitute, -tish, a. avinīta apari-ṣkṛtaveśa.

Sly, a. dhūrta kitava kāpaṭika-chādmika-(kī f.), samāya savyāja vaṃcana-kapaṭa-paṭu.
     (2) caturaṃ vidagdha; 's. laugh' aṃtarhāsaḥ.
     -ly, adv. caturaṃ dhūrtatayā vaidagdhyena savyājaṃ samāyaṃ.
     (2) nibhṛtaṃ alakṣitaṃ.
     -ness, s. vyājaḥ chalaṃ chadman n., kāpaṭatyaṃ māyā dhūrtatā vaidagdhyaṃ cāturyaṃ.

Smack, v. t. Ex. by gaṃdha svāda in comp.; ā-ava-bhās 1 A; See Savour. -v. t. ā- sphuṭ c.; āsphal c.
     (2) saśabdaṃ cuṃba 1 P. -s. ā- svādaḥ rasaḥ gaṃdhaḥ.
     (2) āsphāṃṭanaṃ āsphālanaṃ; paruṣasvanaḥ.
     (3) saśabdacuṃbanaṃ.

Small, a. alpa stoka (of quantity).
     (2) laghu tanu aṇu kṣudra; alpa-kṣudra-tanu alpaśarīra aguru abṛhat amahat; oft. ex. by ka affixed; See Little; 's. tree' vṛkṣakaḥ; 's. boy' bālakaḥ &c.
     (3) (Voice) nīca aguru; 's. -pox' masūrī-rikā visphoṭakaḥ; śītalā vasaṃtarogaḥ (modern names).

Smart, a. tīkṣṇamati kuśāgrabuddhi pradīptaprajña catura; vidagdha.
     (2) tīvra tīkṣṇa śīghra druta laghu; āśu-śīghra-kārin.
     (3) (Speech &c.) sarasa mārmika (kī f.), rasika rasagarbha.
     (4) śobhana suveśa praphulla su pr.
     (5) (pain &c.) tīvra tīkṣṇa ugra durviṣaha; vegavat. -s. tīvravedanā tīkṣṇavyathā-vedanā; śūlaḥ-laṃ. -v. i. vyath 1 A, tap pass., tīkṣṇavyathāṃ anubhū 1 P; 'I am s. ing under the defeat' parābhavo mama hṛdi pratyuptaṃ śalyamiva; nyakkāro hṛdi vajrakīla iva me tīvraṃ parispaṃdate (Vi. 5.).
     -ly, adv. tīkṣṇaṃ tītraṃ śīghraṃ drataṃ; lāghavena śobhanaṃ su pr.
     -ness, s. tīvratā tīkṣṇatā; śīghramatitvaṃ mārmikatā sarasatā; śobhā &c.

Smash, v. t. cūrṇ 10, vi- mṛd 9 P, niṣpiṣ 7 P, bhaṃj 7 P, pramaṃth 9 P, nirdal c. (dalayati); See Break. -s. pramāthaḥ ni-rdalanaṃ vimardaḥ cūrṇanaṃ niṣpeṣaḥ-ṣaṇaṃ.

Smatter, v. i. alpaṃ jñā 9 U, pallavāgrāhi pāṃḍityaṃ kṛ 8 U, kiṃcit avagam 1 P.
     -er, s. cubaṃkaḥ pallabāgrāhipaṃḍitaḥ; alpajñaḥ.
     -ing, s. alpajñānaṃ pallavāgrāhi pāṃḍityaṃ; oft. ex. by kiṃcit alpamātraṃ; 's. of knowledge' atyalpaṃ jñānaṃ.

Smear, v. t. lip 6 P, vi-pra-ā-ava-- abhi- aṃj 7 P or c., dih 2 U.
     -ing, s. lepaḥpanaṃ aṃjanaṃ.

Smell, s. ghrāṇaṃ; 'sense of s.' ghrāṇeṃdriyaṃ ghrāṇaśakti f., gaṃdhagrahaṇaśaktiḥ.
     (2) ā- ghrāṇaṃ gaṃdhagrahaṇaṃ.
     (3) gaṃdhaḥ vāsaḥ āmodaḥ; See Odour, Fragrance. -v. t. ghrā 1 P, ā-upā-- -v. i. Ex. by gaṃdha in comp. or sagaṃdha-tulyagaṃdha -a.; 's. ing of honey' madhugaṃdhi; 's. ing like fat' vasāgaṃdhi; 'the flower s. s sweet' madhurosya kusumasya gaṃdhaḥ; 'it s. s of smoke' dhūmrasagaṃdhametat.
     -ing, a. gaṃdhagrāhin.
     (2) gaṃdhayuta sagaṃdha bāsayukta.

Smelt, v. t. vi-lī c., vi-dru c.
     -er, s. lohadrāvakaḥ; lohakāraḥ.

Smile, v. i. smi 1 A, maṃdaṃ vihas 1 P, iṣad has maṃdasmitaṃ-maṃdahāsyaṃ-kṛ 8 U; 's. on' anugrah 9 P; pra-sad 1 P, prasanna-kṛpārdradṛṣṭi- a. bhū (with loc.); 'fortune s. s on you' bhāgyaśālī bhavān. -s. smitaṃ maṃdahāsaḥ-hāsyaṃ-smitaṃ vihasitaṃ vihasanaṃ; 'speaking with a s.' smitapūrvābhibhāṣin; 'with a s.' sasmitaṃ.
     -ing, a. smera sasmita smayamāna prasanna praphulu; 's. sweetly' śucismita cāruhāsin; 'a s. countenance' smera-hāsya-mukhaṃ prasanna-praphulla-vadanaṃ.
     -ingly, adv. sasmitaṃ vihasya.

Smirch, v. t. malinīkṛ 8 U.

Smirk, s. vikṛtahāsaḥ vilakṣasmitaṃ. -v. i. kṛ 8 U with (s.)

Smite, v. t. han 2 P, pra-hṛ 1 P, taḍ 10, ni-apa-kṛ 8 U, tud 6 P; vyadh 4 P; 's. en with anxiety' saṃspṛṣṭamutkaṃṭhayā (S. 4); 's. en by love' madanabāṇahata kāmopahata kāmārta madanasaṃtapta anaṃgapīḍita.
     (2) han mṛ c., sūd 10; See Kill. -er, s. haṃtṛ m. sūdanaḥ ghātakaḥ.

Smith, s. śilpin m., kāraḥ in comp.; 'iron s.' lohakāraḥ ayaskāraḥ; svarṇakāraḥ &c.
     -ery, -y. s. śilpa-karma-śālā; lohakāraśālā.

Smock, s. (sthūla) śāṭakaḥ adhovasanaṃ.

Smoke, s. dhūmaḥ-mikā dhūpaḥ-pikā; 'a quantity of s.' dhūmyā; 'cloud of s.' dhūmapaṭalaṃ-oghaḥ. -v. t. (dhūmanālīṃ) pā 1 P, sev 1 A.
     (2) dhūmena śudh c. or śuṣ c., dhūp 1 P. 10, dhūmrayati-dhūmayati. (D.). -v. i. dhūmāyate (D.), dhūmaṃ utkṣip 6 P or ud-gṝ 6 P or niḥ-sṛ c. or utsṛj 6 P; 's. ing food' dhūmaṃ visṛjat (proṣṇaṃ) annaṃ.
     (2) dhūmanālīṃ pā.
     -er, s. dhūmapāḥ dhūmapāyimsevin m.
     -ing, s. dhūmapānaṃ.
     (2) dhūmotkṣepaḥpaṇaṃ.
     -less, a. nirdhūma dhūmahīna-rahita.
     -y, a. sadhūma dhūmāvaruddha dhūmabahula.
     (2) dhūmra dhūmābha dhūmala dhūmākāra.
     (3) dhūmagaṃdha-svāda.

Smooth, a. sama; ślakṣṇa mṛdu (fig. also); snigdha masṛṇa arūkṣa; aparuṣa akaṭu akarkaśa (sound); 'by s. words' ślakṣṇayā girā sāṃtvavādena mṛdubhirvacobhiḥ; 'by s. remedies' sāmopāyaiḥ.
     (2) dhārāvāhin viptārin satatapravāhin; ni-rupaplava nirvighna niraṃtarāya nirbādha (business &c.); śāṃta akṣubdha prasanna anuttaraṃga nirvāta (water). -v. t. samīkṛ 8 U, ślakṣṇīkṛ.
     (2) avighna -a. &c. kṛ nirvi-ghnīkṛ.
     -ly, adv. sukhena nirvighnaṃ niraṃtarāyaṃ anāyāsena. -
     ness, s. ślakṣṇatā snigdhatā mṛdutā akṣobhaḥ prasādaḥ &c.

Smother, v. t. śvāsaṃ ava-ni-rudh 7 U, śvāsāvarodhaṃ kṛ 8 U.
     (2) prati- staṃbh 9 P, nigrah 9 P, niyaṃtra 10, niyam 1 P.
     -ed, a. ruddhaśvāsa-prāṇa.

Smoulder, v. i. aṃtar jval 1 P or sphur 6 P or dah pass., better by 's. ing'; 'just as a s. -ing tree bursts into flame' aṃtaḥprasuptadahano jvalanniva vanaspatiḥ (U. 4). -
     ing, a. aṃtardāhin-jvālin gūḍhadāhavat prasuptadahana.

Smudge, v. t. malinayati (D); kṛṣṇī-aspaṣṭī-kṛ 8 U, dih 2 U: -s. malaṃ kaluṣaṃ kalaṃkaḥ.

Smug, a. śobhana suveśa.

Smuggle, v. i. pratiṣiddhāni bhāṃḍāni āhṛ 1 P or ānī 1 P.

Smut, s. masī malaṃ.
     (2) aślīlavāc f., duruktaṃ durvacanaṃ. -v. t.,
     Smutch, v. t. malinīkṛ 8 U, malīnasīkṛ malinayati (D.).
     -ty, a. malina malīmasa.
     (2) aślīla durukta avācya.

Snack, s. See Share, Repast.

Snaffle, s. laghuvalgā.

Snail, s. śaṃbūkaḥ koṣa-kavaca-sthaḥ.
     (2) maṃtharaḥ.

Snake, s. sarpaḥ bhujagaḥ bhujaṃgaḥ-gamaḥ pannagaḥ ahiḥ nāgaḥ uragaḥ uraṃgamaḥ viṣadharaḥ bhogin m., vyālaḥ āśīviṣaḥ phaṇin m., darvīkaraḥ jihnagaḥ pavanāśanaḥ kuṃbhīnasaḥ daṃdaśūkaḥ cakrin m., dvijihvaḥ dvirasanaḥ sarīsṛpaḥ kuṃḍalin m., gūḍhapād m., cakṣuḥśravas m., kākodaraḥ dīrghapṛṣṭhaḥ bileśayaḥ; 'hooded s.' phaṇamṛt m. bhogadharaḥ bhogin m.; 's. without poison' rāji(jī)laḥ ḍuṃḍubhaḥ; 's. with a spotted skin' māludhānaḥ mātulāhiḥ; citrasarpaḥ; 'that has cast off his slough' nimuktaḥ muktakaṃcukaḥ; 'his venom' kṣveḍaḥ garalaṃ viṣaṃ; 'his hood' sphaṭā phaṭā phaṇā sphoṭā darvī; 'charmer of s. s' a(ā)hituṃḍikaḥ vyālagrāhin m.
     -y, a. (s.) in comp.; āheya(yī) f.).

Snap, v. t. (akasmāt) truṭ c., bhaṃj 7 P, khaṃḍ 10, chid 7 P.
     (2) ā-sphal c., sahasā grah 9 U or ud-hṛ 1 P.
     (3) akasmāt daṃś 1 P; 's. the fingers' aṃgulī sphuṭ c., choṭikāṃ dā 3 U or kṛ 8 U. -v. i. (sahasā) trud 4, 6 P, dal 1 P sphuṭ 6 P. bhaṃj-bhid- pass.
     (2) kvaṇ 1 P.
     (3) bhaṣ 1 P.
     (4) daṃś 1 P, daṃtaiḥ grah 9 U. -s.,
     -ping, s. troṭanaṃ āsphālanaṃ āsphoṭanaṃ ākasmikabhaṃgaḥ.
     (2) choṭikā muku(cu)ṭī aṃgulibhaṃgaḥ.
     (3) ākasmikadaṃśaḥ.
     -pish, a. daṃśanaśīla didaṃkṣu.
     (2) karkaśa paruṣa duḥśīla kukkurasvabhāva.

Snare, s. pāśaḥ vāguṃrā jālaṃ; 'take in a s'. jāle baṃdh 9 P; (fig.) unmāgerṇa-apathenapravṛt c. or gam c. (gamayati) -v. t. pāśe pat c., pātayitvā baṃdh 9 P, pāśīkṛ 8 U; jāle baṃdh.

Snarl, v. i. bhaṣ 1 P, rai 1 P; garj 1 P.
     (2) paruṣaṃ-karkaśaṃ-vad 1 P.
     -er, s. bhaṣakaḥ karkaśaḥ śvaśīlaḥ-svabhāvaḥ.

Snatch, v. t. (away) ācchid 7 P, (kṛpāṇapātaviṣayāt āchiṃdataḥ preyasīṃ Mal. 5); ākṣipya grah 9 U, jhaṭiti grah or kṛṣ 1 P or hṛ 1 P or dhṛ 1 P, 10 or ā-kal 10 (kalayati).
     -at, grahītuṃ pravṛta 1 A, savegaṃ grah desid. (jighṛkṣati).
     -off, apahṛ muṣ 9 P, cur 10. -
     out, ut-kṛṣ nirhṛ uddha unmūl 10, vi-ut-paṭa 10.
     -up, utkṣip 6 P, (utkṣipyaināṃ jyotirekaṃ jagāma S. 5.) -s.,
     -ing, s. ākammikagrahaṇaṃ-dharaṇaṃ; ācchedaḥ sahasā ākalanaṃ.
     (2) alpāṃtara alpāvakāśaḥ.
     (3) kṣaṇa-ākasmika-pravṛtti f.; 'by s. es' khaṃḍaśaḥ; 's. es of moonlight' kadācitkaḥ caṃdraprakāśaḥ.
     -ing, a. lolupa gṛdhnu; See Greedy.

Sneak, v. i. See Slink. -ing, a. kutsitavṛtti adhama kāpuruṣavṛtti; See Mean.

Sneer, v. i. (at) ava-upa-has 1 P (with acc.), sahāsaṃ avajñāṃ sūc 10; ava-jñā 9 U, avaman 4 A; See Deride. -s. ava-upa-hāsaḥ; avajñāhāsaḥ.
     -ingly, adv. sopahāsaṃ sāvajñaṃ.

Sneeze, v. i. kṣu 2 P, kṛ 8 U with (s.) -s.,
     -ing, s. kṣutaṃ kṣavaḥ kṣavathuḥ kṣut f., haṃjiḥ chikkā.

Snicker, Snigger, v. i. aṃtar has 1 P.

Sniff, v. t. nāsādvāreṇa niśvas 2 P.

Snip, v. t. agrabhāgaṃ-agraṃ-lū 9 U; See Nip.

Snipe, s. dīrghacaṃcuḥ.
     2 Fool, q. v.

Snivel, s. nāsāmalaṃ siṃhā (ghā)ṇaṃ-naṃ. -v. i. malaṃ sru c.; 'he s. s' tasya nasaḥ malaṃ sravati.

Snob, s. samyaṃmanyaḥ bhadramānin m.

Snooze, See Nap.

Snore, v. t. ghargharāyate (D.), gharghararavaṃ kṛ 8 U.
     -ings. s. ghargharaḥ gharghararavaḥ krathanaṃ.

Snort, s. phū(phu)tkāraḥ. -v. i. phūtkṛ 8 U, phutkāraṃ muc 6 P.

Snot, See Snivel.

Snout, s. prothaḥ nāsā potraṃ.

Snow, s. himaṃ tuṣāraḥ tuhinaṃ prāleyaṃ ava-śyāyaḥ nīhāraḥ mihikā; 'flow of s.' tuṣārasruti f., himaniṣyaṃdaḥ; 's. -drift,' 'mass of s.' himānī himasaṃhati f., himarāśiḥ; 's. -capped' himāvṛtaśikhara; 's.-storm' himavarṣaḥ-saṃpātaḥ. -v. i. himaṃ vṛṣ 1 P, himakaṇān muc 6 P.
     -y, a. himavat haima (mī f.); tuṣāra-hima-maya (yī f.), himāvṛta (s.) in comp.; 's. mountain' himādriḥ tuhinācalaḥ &c.
     (2) himābha himavarṇa.

Snub, v. t. parābhū 1 P, adhikṣip 6 P; pratyādiś 6 P, adharīkṛ 8 U, apakṛṣ 1 P, vācaṃ rudh 7 U; 's. nose' cipiṭanāsā vaptanāsikā; 's. -nosed' avaṭīṭa avanāṭa ava-bhraṭa natanāsika cipiṭa.

Snuff, s. nasyaṃ nāsācūrṇaṃ kṣutkarī; 's. -box' nasyadhānī nasyādhāraḥ.
     (2) dagdhavarti f.- tūlā chatraṃ. -v. t. niśvas 2 P, aṃtar grah 9 U.
     (2) dagdhavartiṃ avacchid 7 P, chatraṃ apanī 1 P; 's. out' nirvā See Extinguish. -ers, s. vartikartanī-chedanī.
     -y, a. nasyadūṣitamalina.

Snuffle, See Snort.

Snug, a. su- saṃhata su- pracchanna sugupta āvṛta sugūḍha susaṃśliṣṭa surakṣita.
     (2) sukhāvaha hitakara (rī f.), sustha susthita sukha svastha.
     (3) nikaṭaśāyin.
     -ly, adv. sukhena yathāsukhaṃ; susaṃhataṃ susaṃśliṣṭaṃ suguptaṃ.
     -Snuggle, v. i. nikaṭepārśvataḥ-śī 2 A.

So, adv. tathā evaṃ tadvat evaṃvidhaṃ; iti itthaṃ.
     (2) īdṛk etāvat iyat tathā etādṛśaṃ.
     (3) tat tena tasmāt tataḥ 'as-s.' yathā-tathā; 's.-that' tathā-yathā; 's. and so' amuka (kī f.); mayā hyamukrasūnunā likhitaṃ hyamukena (Y. II. 88) 'written by me s. and s., the son of s. and s.'; 's.-called' nāma nāman in comp.; 's. far' etāvat etadavadhi; etāvatparyaṃtaṃ; 's. far as' tāvat oft. ex. by iti; See As; 's. forth' ityādi evamādi; 's. long' etāvatkālaṃ yāvat iyato divasān iyaṃtaṃ kālaṃ; 's. long as' yāvat-tāvat; 's. many' iyat etāvat 'as many' 's. many' yāvat-tāvat; 's. much' (adv.) tādṛk; īdṛk tathā; (a.) etāvat iyat; 's. that' yena yathā; 's. then' evaṃ tarhi etāvatā evaṃ ca; 's. much as' api api tāvat; 'could not s. much as wet the tip of his bill' caṃcvagramapi tāvat jalaklinnaṃ kartuṃ nāśakat.

Soak, v. t. (ciraṃ) masj c. (majjayati) jalaṃna sic 6 P; klid c., ā-plu c., abhyukṣ 1 P.
     -ed, a. jala-sikta-klinna abhyukṣita.

Soap, s. mārjanalepaḥ; perhaps ariṣṭaḥ. phenilaḥ (s. berry plant).
     -y, a. cikkaṇa snigdha.

Soar, v. t. utpat-udgam 1 P, uḍḍī 1 A, ūrdhvaṃ visṛp 1 P or ḍī; 'the aspirations of the great s. high' utsarpiṇī mahatāṃ prārthanā (S. 7); 'high-s. ing hope' dūrādhirohiṇī āśā (S. 5)
     -er, s. uḍḍayanakṛt m.
     -ing, s. ūrdhvagamanaṃ uḍḍayanaṃ ūrdhvārohaṇaṃ dūrādhirohaṇaṃ.

Sob, v. i. sagadgadaṃ rud 2 P or krad 1 P, phu(phū)tkṛ 8 U. -
     bing, s. phu(phū)tkāraḥ gadgadaḥ sagadgadākraṃdanaṃ.
     -bingly, adv. sagadgaṃdaṃ gadgadagirā.

Sober, a. śāṃta dhīra gaṃbhīra sthira sthiramati-buddhi vicāraśīla.
     (2) amatta akṣīva nimada-
     (3) (In drinking) pānāprasakta pānasaṃya- min anatipāṃyin.
     (4) mita parimita niyata samaryāda. -v. t. nirmadīkṛ 8 U, sthirīkṛ madaṃ apanī 1 P, sthairyaṃ ā-pad c.
     -ed, a. vigatamada nirmada naṣṭamada.
     -ly, adv. dhīravat gaṃbhīraṃ śāṃtacetasā vicārapūrvaṃ; savi-vekaṃ.
     -ness, Sobriety, s. dhīratā gāṃbhīryaṃ sthairyaṃ vicāraśīlatā suvicāraḥ; śāṃti f., anudvegaḥ arabhasaḥ.
     (2) amattatā madābhāvaḥ.
     (3) saṃyamaḥ nigrahaḥ pānāprasakti f., miptapānaṃ.

Sobriquet, s. upādhiḥ upanāman n.

Sociable, a. saṃgamapriya saṃsargapriya-śīla janasaṃgaśīla saṃvāsapriya-śīla.
     (2) sujana madhurālāpa suśīla saṃlāpapriya snehabuddhi.
     -ness,
     Sociability, s. saṃsargaśīlatā janasaṃgamaprīti f.; sojanyaṃ suśīlaṃ saṃlāpapriyatā-śīlatā.

Society, s. saṃgamaḥ saṃgaḥ saṃsargaḥ samāgamaḥ sahavāsaḥ saṃgati f., saṃvāsaḥ sāhacaryaṃ.
     (2) śreṇī. saṃghaḥ.
     (3) samājaḥ loka or jana-samūhaḥ or saṃghaḥ paṃkti f., sabhā-saṃsad-pariṣad -f.; admissible into s.' pāṃktya pāṃkteya sabhya.
     -Soclal, a. sāmājika sāṃsargika (kī f.); oft. ex by (s.) in comp.; 's. interest' samāja hitaṃ; 's. intercourse' anyonyasaṃghahanaṃ parasparasaṃsargaḥ-vyavahāraḥ.
     2 Sociable, q. v.
     (3) saṃsarga or saṃgama-rūpa or ātmaka.

Sociology, s. samājaśāstraṃ.

Sock, s. pādatraṃ (aurṇaṃ) ṣādatrāṇaṃ.

Socket, s. ādhāraḥ pātraṃ bhājanaṃ.

Sod, s. śādvalaṃ tṛṇāvṛtabhūbhāgaḥ.

Sodality, s. maṃḍalaṃ saṃghaḥ.
     (2) dharmapathaḥ.

Sodden, a. ati-sikta-klinna; śūna.

Sodomy, s. puṃmaithunaṃ puruṣamehaḥ pāyu-gudamaithunaṃ.
     -Sodomite, s. puruṣamehin m., gudamaithunakṛt.

Sofa, s. paryaṃkaḥ macaḥ śayyā; śayanaṃ āsanaṃ.

Soft, a. mṛdu (in all senses); prakṛtyā mṛduḥ mṛdugīḥ mṛdu puṣpaṃ mṛdurupāyaḥ. &c.; 'even red-hot iron becomes s.' abhitaptamayopi mārdavaṃ bhajate (R. VIII 43); 'neither very severe nor very s.' na kharo na ca bhūyasā mṛdu. (R. VIII. 9); komala mṛdula pelava sukumāra aprakhara aparuṣa akaṭhora anugra akaṭhina akarkaśa somya (disposition)
     (2) snigdha ślakṣṇa masṛṇa mṛdu-sukha-sparśa; aśithila adṛḍha aghana; (voice) madhura mṛdu maṃjula; (in mind) supratārya alpabuddhi bāliśa. -interj. tūṣṇīṃ bhava tūṣṇīṃ śāṃtaṃ nīcaiḥ
     -en, v. t. mṛdūkṛ 8 U, kṛ with (a.) (with pity) dayārdrīkṛ vi- dru c., karuṇayā dru c.
     (2) śam c. (śamayati) pra- upa-- sāṃtv 10. laghūkṛ laghayati (D.). See Alleviate. -v. i. mārdavaṃ bhaṇ 1 A, bhū 1 P with (a.); mṛdūbhū dayārdrībhū; pra-śam 4 P; See Melt. -ening, a. śāṃtida śāṃtikara (rī f.), śamaka-na.
     -ly, adv. mṛdu komalaṃ samārdavaṃ &c.
     (2) laghugatyā capalaṃ.
     (3) niḥ-śabdaṃ nibhṛtaṃ madaṃ śanaiḥ śanaiḥ śanaiḥ.
     -ness, s. mradiman m, mārdavaṃ saukumāryaṃ komalatā śaithilyaṃ masṛṇatā mādhuryaṃ &c.

So-ho, interj. haṃho bho bhoḥ.

Soil, s. bhūḥ bhūmi f., pra- deśaḥ sthalaṃ-lī; (earth) mṛd f., mṛttikā 'native s.' janmabhūmiḥ; 'fertile s.' urvarā sarvasasyāḍatyā; 'dry s.' maruḥ dhanvan m.; 'barren and salt s.' r(i)riṇaṃ; 'waste s' khilaṃ aprahatabhūmiḥ; 'stony s.' śarkarilabhūmiḥ.
     (2) malaḥ-laṃ kalkaṃ kaluṣaṃkiṭṭaṃ kalaṃkaḥ -v. t. malinīkṛ 8 U, kaluṣayati-malinayati-kalaṃkayati- (D.), duṣ c. (dūṣayati).
     -ed, a. malinita; kaluṣita &c.; kalkin malina samala lipta.

Sojourn, v. i. ava-sthā 1 A, svalpakāla nivas 1 P, pravas deśāṃtaraṃ adhi-ā-vas pravāsaṃ-yātrāṃ-kṛ 8 U. -s.,
     -ing, s. ava-sthānaṃ avasthiti f., yātrā pravāsaḥ alpakālanivāsaḥ; 'the s. of life' saṃsāravṛttiḥ saṃsārayātrā.
     -er, s. āgaṃtukaḥ avasthāyin m., pravāsī yātrikaḥ paradeśasevī.

Solace, v. t. sāṃ(śāṃ)tv 10, ā-samāśvas c.; parituṣ c.; (oneself) vinud c., vi-hṛ 1 P. -s. sātvanaṃ-nā āśvāsanaṃ vinodaḥ-danaṃ kleśa or śoka-śāṃti f. or apa-haraṇaṃ; See Comfort, Console.

Solar, a. saura (rī f.), sāvana (nī f.); sūrya arka (
     Sun, q. v.) in comp.; 's. heat' sūryātapaḥ; sūryavaṃśaḥ sūryagrahaṇaṃ arkabiṃbaṃ &c.

Solder, v. t. saṃ-dhā 3 U. -s. saṃviḥ dhātulepaḥ.

Soldier, s. sainikaḥ yodhaḥ bhaṭaḥ āyudhikaḥ yoddhṛ m. śastra or astra-dharaḥ-bhṛt m. -jīvin m. -ājīvaḥ śastra-yuddha-upajīvī.
     -like, -ly, a. sainikavat sainika iva sainikayogya.
     (2) śūra vikrāṃta; See Brave. -y, s. senā balaṃ sainyaṃ yodha-sainika-samūhaḥ bhaṭagaṇaḥ.

Sole, a. eka with eva; ekākin kevala. -s. talaṃ pādatalaṃ; (of shoe) pādukātalaṃ.
     -ly, adv. eka a. with eva or simply eva; kevalaṃ.

Solecism, s. saṃskāracyuti f., apaprayoga aśuddhaprayāgaḥ mlecchitaṃ.

Solemn, a. puṇya pavitra; vidhipūrva saṃskāramahita dharmasaṃskārayukta.
     (2) guru gaṃbhīra dhīra udātta; (occasion) alaghu; gurvartha; oft. ex. by utmava in comp.; 's. occasions' utsavaṭivasāḥ; 's. proeession' yātrātsavaḥ.
     (3) dṛḍha dṛḍhapratijñāpūrva sāniścaya sthiraniścayā. tmaka; a s. promise dṛḍhapratijñā.
     -ity,
     -ness, s. kriyā saṃskāraḥ dharma-puṇya-kiyā vidhiḥ utsaṣaḥ.
     (2) gāṃbhīryaṃ; gurutvaṃ pauravaṃ.
     (3) āḍaṃbaraḥ.
     -ize, v. t. yathāvidhi anu-ṣṭhā 1 P or saṃ-pad c., yathāśāstraṃ nirvah c.
     (2) gauravaṃ utpad c. or āhṛ 1 P.
     -ly, adv. yathāvidhi vidhivata yathāśāstraṃ vidhipūrvaṃ.
     (2) sāḍaṃvaraṃ; dhīraṃ gauraveṇa sagauravaṃ gaṃbhīraṃ &c.

Solicit, v. t. pāc 1 A, pra-abhi-arth 10 A, savinayaṃ yāc or pracch 6 P.
     -ation, s. yācñā prārthanaṃ-nā yācanā savinayaprātharnā.
     -or, s. yācakaḥ arthin m., prārthayitṛ m., prārthakaḥ.
     -ous, a. utsuka saciṃta sotkaṃṭha; vyagra utka in comp.; udvigna citākrāṃta.
     -ously, adv. utsukaṃ sotkaṃṭhaṃ.
     -ude, s. vyagratā ciṃtā utkaṃṭhā autsukyaṃ udvegaḥ.

Solid, a. sasāra sāravat vāstavika (kī f).
     (2) aśūnya sagarbha pūrṇagarbha.
     (3) ghana su- dṛḍha dṛḍhasaṃdhi; su- saṃhata sthūla kaṭhina saṃghātavat; adrava; agnisaṃyogād dravabhāvāpattyā kāṭhinyavināśo bhavati (S. B. 545) 'lose their s. state' &c.
     (4) (Knowledge) agādha paripakva sudṛḍha mupariṇata. -s. ghanaḥ; 's. conients' ghanaphalaṃ.
     (2) saṃghātaḥ ghana-adrava-dravyaṃ.
     -ify, v. t. ghanīkṛ 8 U, kaṭhinīkṛ.
     -ity, -ness, s. ghanatā kāṭhinyaṃdṛḍhatā &c.

Soliloquy, s. svagata or ātmagata-bhāṣaṇaṃ or vacaḥ.
     -Soliloquize, v. i. svagataṃ &c. vac 2 P, (Say q. v.)

Solitary, a. vivikta nirjana vijana nibhṛta ekāṃta; (of persons) vivikta or ekāṃta vāsin or sevin viviktapriya ekacara niḥsaṃga; eka ekākin asahāya.
     2 Single, q. v. -s. viviktavāsin m., parivrāj m.
     -ily, adv. vivikta nibhṛtaṃ rahaḥ upāṃśu.
     -iness,
     -Solitude, s. viviktaṃ nirjanaṃvijanaṃ-sthānaṃ rahaḥsthānaṃ vijanaṃ araṇyaṃ.
     (2) vijanatā nirjanatā viviktatā.
     (3) vivi-ktādhivāsaḥ viviktavṛtti f. -sevā saṃsargābhāvaḥ.

Solstice, s. ayanāṃtaḥ ayanaṃ ayanakālaḥsaṃdhiḥ krāṃtiḥ f., -kālaḥ; 'summer s.' karkasaṃkrāṃtiḥ uttarāyaṇaṃ; 'winter s.' makarasaṃkrāṃtiḥ dakṣiṇāyanaṃ.
     -Solstitial, a. (s.) in comp.; 's. point' ayanāṃtaḥ.

Solve, v. t. vyākṛ 8 U, vivṛ 5 U; śudh c., vi-pari- -vyā-khyā 2 P, viśadīkṛ sādhsidh c. (sādhayati) upa-prati-pad c.; 's. s the difficulties' viṣamapadāni śodhayati-vimarśayati.
     (2) (Question) uttaraṃ dā 3 U or vad 1 P; 's. doubt' saṃśayaṃ chid 7 P or nirākṛ or niras 4 U or apanī 1 P.
     (3) vi- dru c., vi- lī c.
     -ency, s. samṛddhatā ṛṇaśodhanakṣamatā
     -ent, a. samṛddha sadhana ṛṇaśodhanakṣama.
     (2) drāvaṇa (ṇī f.), drāvaka. -s. drāvaṇaṃ.
     -Soluble, a. vi- drā vya vi-lāpya dravārha.
     -Solution, s. sādhanaṃ vivaraṇaṃ &c.; vyākhyā vyākhyānaṃ siddhi f., upapatti f.
     (2) drāvaṇaṃ vilayanaṃ.
     (3) saṃ- yogaḥ

Sombre, a. śyāma malina dhūsara maṃda-malinaprabha.

Some, a. kim (kaḥ-kā-kiṃ) with cit cana api or amuka in comp.; 'the son of s. one' asukasūnuḥ.
     (2) (Quantity) kiṃcit kiyat īṣat alpa svalpa stoka; 'to s. extent' kiṃcit riṣat kiyatāpyaṃśena stokāṃśena; 's. -others' eke or kecit-anye-apare.
     (3) (Number) kati-cit katipaya (yī-pā f.); 'going s. steps' katicit padāni gatvā; 's. how' kathamapi kenāpi prakāreṇa katha kathamapi kathaṃcit yathākathaṃcit; 's. how or other' yena kena prakāreṇa; 's. one, 's. -body' kaścit kopi yaḥkaścanaḥ amukaḥ &c.; 's.-thing' yatkiṃcit kimapi kiṃcana kiṃcit; 's. -thing is better than nothing' badhirānmaṃdakarṇaḥ śreyān; 's. -time' pūrṣaṃ ekadā purā prāk gatakāle pūrvakāle; 's. -times' kvacit kadācit kadāpi karhicit; kadā kadā kāle kāla 's. -what' kiṃcit; kiṃcana alpaṃ stokaṃ; (adv.) kiṃcit riṣat stokaṃ ā pr., deśya-deśīya-kalpa in comp.; or by doubling adj.; 's. -what red' ātāmra tāmrakalpa riṣadrakta; 's. -what afraid' bhītabhīta iva; 's. -where' kāṇi kutracit kutrāpi yatra kutracit yagra kutrāṃpi.

Somer-sault, -set, s. ūrdhvapādalaṃghanaṃ.

Somnambulate, v. t. nidrāyāṃ or svapne car 1 P.
     -Somnamoulism, s. nidrācāraḥbhramaṇaṃ svapnacāraḥ.
     -Somnambulist, s. nidrācāraḥ svapnacārin m.

Somniferous, a. svāpa-nidrā-janana (nī f.), nidrākṛt svāpakara (rī f.),

Somniloquist, s. nidrālāpin m., nidrābhāṣī.

Somnolent, a. nidrālu nidrālasa; See Sleepy.

Son, s. putraḥ sutaḥ tanayaḥ sūnuḥ ātmajaḥ ātmasaṃbhavaḥ naṃdanaḥ aṃgajaḥ tanu(nū)nuḥ dārakaḥ kumāraḥ; oft. ex. by deriv.; 's. of Dasaratha' dāśarathiḥ; gāṃgeyaḥ ṇāṃḍavaḥ &c.; 's. -in-law' jāmātṛ m.
     -less, a. aputra niputrika niḥsaṃtāna.

Song, -ster, s. See under Sing.

Sonnet, s. gītikā gāthā laghugītaṃ-kāvyaṃ.

Sonorous, a. madhura maṃjula.
     (2) vyakta spaṣṭaṃ parisphuṭa vyaktavarṇa.
     (3) virāvin ucca mu sara śabdana ghoṣaṇa śabd-dhvani-kara (rī f.),
     -ly, adv. madhuraṃ spaṣṭaṃ; uccaiḥ; mahāśabdena.
     -ness, s. māpuryaṃ spaṣṭatā uccattā. sukharatā.

[Page 436]

Soon, adv. acireṇa acirāt avilaṃbaṃ āśu sadyaḥ jhaṭiti sapadi; drāk drutaṃ; See Quickly; 'as s. as' (so s.), 'no s.-er than ex. by yāvat-tāvat ca-ca mātra in comp.; See Scarcely. -er, adv. varaṃ; śīghraṃ; 's. or later' adya śvo vā; 'this is s. said than done' vaktaṃ sukaramidaṃ na tu kartuṃ.

Soot, s. kajjalaṃ kiṭṭaṃ masī-ṣī.
     -y, a. kajjalamaya (yī f.), dhūpaśyāma.

Sooth, s. satyaṃ tathyaṃ; 'in s.' satyaṃ nāma yatsatyaṃ nūnaṃ khalu satyameva; 's. -sayer' daivajñaḥ gaṇakaḥ mauhūrtikaḥ- 's. -saying' śubhāśubhakathanaṃ; daivaparīkṣā-ciṃtanaṃ.

Soothe, v. t. śam c. (śamayati) pra-upa-- laghūkṛ 8 U, laghayati (D.), nirvā c. (vāpayati); (persons) lal 10, anunī 1 P, sāṃtv 10, pra-sad c., pari-tuṣ c., ārādh c., parāmṛś 6 P (by stroking), āśvas c.
     -ing, a. śamana (nī f.), śāṃtikara (rī f.), śāṃtiprada nirvāpayitṛ tāpahara-hārin.
     (2) sāṃtvaka āśvāsanaśīla; 'by s. words' sāṃtvanīgarā sāmavacobhiḥ. -s. pra-upa-śamanaṃ nirvāpaṇaṃ sāṃtvanaṃ anunayaḥ lālanaṃ.

Sop, s. piṃḍaḥ annaṃ piṣṭakakhaṃḍaḥ.

Sophism, Sophistry, s. hetvābhāsaḥ yuktyābhāsaḥ pakṣābhāsaḥ ābhāsaḥ satyābhāsaḥ vākcchalaṃ.
     -Sophist, -er, s. hetvābhāsavādin m., tārkikaḥ.
     -ic, -ical, a. ābhāsarūpa hetvābhāsarūpa satyābhāsa.
     -Sophisti-
     -cate, v. t.
     Adulterate, q. v.

Soporific, Soporiferous, a. nidrājananasvāpana- (nī f.), nidrā-svāpa-kara (rī f.), nidrāvaha.

Sorcery, s. aidrajālaṃ māyā kusṛti f., yogaḥ abhicāraḥ (black art).
     -er, s. aiṃdrajālikaḥ māyākaraḥ abhicāravid.
     -ess. s. yoginī māyinī abhicāriṇī.

Sordid, a. nīca kṛpaṇa kutsita adhama dīna jaghanya niṃdya; See Mean. 2 malina malīmasa.

Sore, s. kṣataṃ vraṇaḥ-ṇaṃ aruṣ n., īrmaṃ. -a. saruja jātavyatha duḥkhita kṣata savraṇa; savedana savyatha sparśāsaha.
     (2) pīḍākara (rī f.), kaṣṭa-kleśa-prada duḥkhada.
     (3) ugra tīvra dāruṇa guru; 's. throat' kaṃṭhapākaḥ kaṃṭharuj f.
     -ly, adv. bhṛśaṃ atīva nitāṃtaṃ ugraṃ dāruṇaṃ sutarāṃ balavat.

Sorrel, s. cukraḥ sahasravedhin m., amlavetasaḥ śatavedhī. -a. piṃgala piśaṃga.

Sorrow, s. śokaḥ śuc f., duḥkhaṃ khedaḥ kleśaḥ ādhiḥ saṃtāpaḥ ārti f., vyathā; See Grief. -v. i. śuc 1 P, khid pass., vyath 1 A; See Grieve. -ful, a. saśoka śokārta-ākula-anvita-upahata-āviṣṭa duḥkhita saṃtapta duḥkhin duḥkhārta udvigna viṣaṇṇa dīna durmanas khinna avasanna mlāna vimanas.
     (2) śocya śocanīya śokāspadībhūta duḥkhāvaha.
     -fully, adv. saśokaṃ sakhedaṃ sodvegaṃ saduḥkhaṃ.
     -Sorry, a. duḥkhita duḥkhin khinna kaṣṭāpanna &c.; See Sorrowful. 2 dīna anu- śocya kṛpaṇa anukaṃpya; 's. for one's past conduct' sānuśaya anutapta; 'I am s. to hear this' idaṃ śrutvā duḥkhitosmi; 'I am s. to inform you' &c. iti bhavate nivedanaṃ me duḥkhamāvahati nivedayannahaṃ kaṣṭāpannosmi; 's. horse' kadaśvaḥ; 's. fare' kadannaṃ.

Sort, s. prakāraḥ; viśeṣaḥ bhedaḥ in comp.; jāti f., vidhā in comp.; See Manner; 'a s. of tree' vṛkṣaviśeṣaḥ-bhedaḥ; 'out of s. s' asustha-asvastha-śarīra. -v. t. yathākramaṃ-yathāvargaṃ rac 10 or vinyas 4 U, vargakrameṇa nyas. -v. i. yuj-upapad -pass., ex. by anurūpa yukta; See Becoming,
     Proper.

Sortie, s. avaskaṃdaḥ avapātaḥ; See Sally-

Sot, -Sottish, a. pānamūḍha pānāsakta madonmatta sadāpānarata.
     2 Foolish, q. v.

Soul, s. ātman m.; 'individual s.' pra-tyagāmā vijñānātmā; 'rational s.' cidātmā 'supreme s.' paramātmā brahnan n.; 'animating s.' jīvātmā prāṇaḥ cetanaḥ jīvaḥ; 'embodied s.' dehin m., śārīrātmā śarīrin m., prāṇātmā kṣetrajñaḥ.
     (2) ātmā cetas n., cittaṃ manas n., hṛdayaṃ; See Mind; 'possessed of a large s.' mahātman udāracetas; 'oneness of s.' cittaikyaṃ aikyabhāvaḥ; 'the whole s.' sarvātmā sarvabhāvaḥ.
     (3) jīvanaṃ sāraḥ; tattvaṃ sāra or tattva-bhāgaḥ or aṃśaḥ sārabhūtaḥ.
     (4) (Self) ātmā svaḥ.
     (5) vīryaṃ balaṃ utsāhaḥ tejas.
     6 Person, q. v. 'the departed s.' pretaḥ pretanaraḥ; 'heart and s.' pra-ni-kāmaṃ sarvātmanā sarvabhāvena; See Heart; 'he throws his heart and s. into the work' susamāhitena cetasā-sarvātmanā kārye pravartate-vyāpriyate.

Sound, s. śabdaḥ ni- nādaḥ dhvaniḥ ni- sva(svā)naḥ nithādaḥ svaraḥ ninadaḥ nir- ghoṣaḥ rāvaḥ ravaḥ vi-saṃrāvaḥ ni- svā(dhva)naḥ svanitaṃ; 'musical s.' nikvā(kva)ṇaḥ kvaṇitaṃ; 'confused s.' kolāhalaḥ kalakalaḥ tumularavaḥ; 'rattling s.' raṇaḥ raṇitaṃ.
     (2) saṃdhisāgaraḥ. -a. sustha arugṇa kalya nirāmaya anāmaya nīroga nīruja prakṛtistha vyādhirahita; (in body) akṣataśarīra avi-kaloṃdriya (in mind) anupahatacitta aviplata avātula avikṣipta.
     (2) akṣata ajātakṣata anir-vraṇa kṣata-vraṇa-hīna.
     (3) sasāra sāravat sāragarbha.
     (4) avikala anyana akhaṃḍa abhinna.
     (5) tīkṣṇa tīvra; nirbhara pra- gāḍha su-ati pr.; 's. sleep' gāḍhanidrā; 's. beating' tīkṣṇadaṃḍaḥ atitāḍanaṃ.
     (6) nirdoṣa nicchidra viśuddha doṣahīna.
     (7) gāḍha ga(gaṃ)bhīra agādha supariṇata paripakva.
     (8) (Argument &c.) akhaṃḍatya sapraptāṇa dṛḍha-su-pramāṇa nyāyya dharmya yuktisiddha.
     (9) (In views) viśuddhācāra; satyamārgānuyāyin. -v. i. ni- nad 1 P, dhvan 1 P, svan 1 P, kvaṇ 1 P, thād 1 A, vi- ru 2 P, stan-ras -1 P, śabdaṃ kṛ 8 U, śabdāyate (D.). -v. t. dhvan c., svan c., nad c.; vad c., ā-dhmā 1 P, mukhamārutena pūr 10, (trumpet, conch &c.); (drum) taḍ 10, āhan 2 U; 'the drum being s. ed' āhatāyāṃ bheryāṃ; (bow) āsphal c.
     (2) parīkṣ 1 A, sūkṣmaṃ-nipuṇaṃ-nirūp 10 or anusaṃdhā 3 U, jñā desid. (jijñāsate.)
     (3) udghuṣ 10, pra-khyā c. (khyāpayati) prakāś c., prakaṭīkṛ; 's. the depth' talaṃ avagāh 1 A, 's. the depth of water' jalavedhaṃ pari-mā 3 A, 2 P.
     -ing, a. śabdana mukhara śabdāyamāna ninādin ninadat ghoṣaṇa garjat ni-rhādin śabdakara (rī f.); 's.-lead' laṃbaḥ laṃbasīsakaṃ. -s. dhvānanaṃ śabdanaṃ vādanaṃ.
     (2) vedhaparimāṇa talāvagāhanaṃ.
     -ly, adv. tīvaṃ tīkṣṇaṃ atyaṃtaṃ pra- gāḍhaṃ; nirbharaṃ dṛḍaṃ sukhena su-ati pr.
     -ness, s. svāsthyaṃ kalyatā ārogyaṃ akṣatatvaṃ nirvraṇatvaṃ avaikalyaṃ anyūnatā akhaṃḍayatā nirdoṣatā &c.; 's. of mind' cittasvāsthyaṃ aviplavaḥ.

Soup, s. jū (yū) ṣaḥ-ṣaṃ.

Sour, a. amla śukta amlarasa; 's. to the teeth' daṃtaśaṭha.
     (2) karkaśa paruṣa dāruṇa rūkṣa arutuda; sadāvakra vakra-vāma-śīla karkaśasvabhāva duṣprakṛti. -v. t. amlīkṛ 8 U.
     (2) karkaśīkṛ vakrīkṛ. -v. i. amlībhū 1 P, karkaśībhū.
     -ness, s. amlatā kārkaśyaṃ &c.

Source, s. prabhavaḥ yoni f., mūlaṃ kāraṇaṃ hetuḥ prasūti f., udbhavaḥ saṃbhavaḥ ādiḥ udgamasthānaṃ; See Origin; 'to have s. in' pra-bhū 1 P, pra- jan 4 A, utpad 4 A (with abl.); lobhātkrodhaḥ prabhavati lobhātkāmaḥ prajāyate (II. 1); 'the s. of the Ganges is in the Himalaya' himavato gaṃgā prabhavati (S. K.).

Souse, v. t. sahasā plu c. or masj c. (majjayati) or jalena sic 6 P. -v. i.
     Pounce, q. v.

South, s. dakṣiṇā dakṣiṇadik-diśā-āśā avācī; 'to the s.' dakṣiṇataḥ (with gen.). -a.,
     -ern, -erly, a. dakṣiṇa avāc avācīna avācya dākṣiṇātya; 'in a s. direction' dakṣiṇena (with acc. or gen.); 's. country' dakṣiṇāpathaḥ; 's. -east' dakṣiṇapūrvā āgniyī; (a., -ernerly,) dakṣiṇapūrva āgneya; 's. -west' dakṣiṇapaścimā nairṛtī; (a., -ern, -erly) dakṣiṇapaścima nairṛta.
     -ward, -wards, adv. dakṣiṇābhimukhaṃ dakṣiṇataḥ dakṣiṇasvāṃ diśi.

Souvenir, s. See Memorial.

Sovereign, s. svarṇamudrā.
     (2) adhirājaḥ adhīśvaraḥ adhipatiḥ mahārājaḥ adhīśaḥ sārvabhaumaḥ nṛpatiḥ samrāj m., oft. by rājā pālaḥ nāthaḥ &c.; See King. -a. parama śreṣṭha mukhya pramukha; See Principal. 2 utkṛṣṭa guṇāvaha (medicine &c.); 's. medicine' paramauṣadhaṃ mahauṣadhaṃ.
     -ty, s. prabhutvaṃ rājyaṃ ādhipatyaṃ sāmrājyaṃ riśatvaṃ svāmyaṃ riśvaratvaṃ iṃdratā in comp.; 's. of beasts' mṛgeṃdratā.
     (2) (Authority) mukhyaśreṣṭha-adhikāraḥ pradhānādhikāraḥ.

Sow, s. sū(śū)karī varāhī kolī. -v. t. vap 1 P, ā-ni-- (bījāni) vikṝ 6 P, āruh c.; 's. dissensions' bhedaṃ jan c., bhedabījāni vap; 's. dragon's teeth' kalahabījaṃ vap; 'as you s., so you reap' yo yadvapati bījaṃ hi sopi tallabhate phalaṃ; See also
     Reap. -er, s. vaptṛ m., vāyin m. vāpakaḥ.
     -ing, s. vapanaṃ vāpaḥ upti f., bījāropaṇaṃ.

Space, s. ākāśaḥ-śaṃ śūnyaṃ digaṃtaraṃ riktaṃ aṃtarikṣaṃ nabhomaṃḍalaṃ; 'infinite s.' anaṃtaṃ mahākāśaṃ; 'finite s.' ghaṭākāśaṃ.
     (2) (Intervening s.) aṃtarālaṃ madhyaṃ abhyaṃtaraṃ aṃtaraṃ abhyaṃtarāvakāśaḥ vyavadhānaṃ.
     (3) avakāśaḥ avasaraḥ prasaraḥ viṣayaḥ sthānaṃ sthalaṃ bhūmi f.
     (4) pra- deśaḥ diś-śā digbhāgaḥ; 'pervading all s.' sarvadigvyāpin abhivyāyin.
     (5) aṃtaraṃ adhvan m., deśaḥ; 's. of time' aṃtaraṃ avadhiḥ kālāvadhiḥ kālāṃtaraṃ; oft. ex. by abhyaṃtaraṃ; 'in the s. of six months' ṣaṇmāsābhyaṃtare.
     -Spacious, a. vistīrṇa viśāla vipula vistṛta pṛthu; See Large.
     -ness, s. vistāraḥ vistṛti f., vaipulyaṃ.

Spade, s. khanitraṃ avadāraṇaṃ staṃbaghnaḥ.

Span, s. kiṣku-vitasti -m. f.; 'life's s.' jīvitāvadhiḥ; gen. ex. by words for 'Transitory q. v.;' 'the s. of life is short' āyuḥ kallolalolaṃ (Bh. II. 82), katipayanimeṣāyuṣi jane (sati) (Bh. II. 40); jīvitaṃ taralaṃ &c. -v. t. pra-pari-mā 3 A. 2P.

Spangle, s. rajatapatra; dhātutārā -v. t.
     Adorn, q. v.

Spank, v. t. capeṭena prahṛ 1 P or taḍ 10. -v. i. savegaṃ cal 1 P or visṛp 1 P.

Spar, s. sphaṭikamṛttikā.
     (2) dīrghayaṣṭi f. -kāṣṭhaṃ dārukhaṃḍaḥ -v. i. parihāsenu muṣṭīmuṣṭi yudh 4 A.

[Page 438]

Spare, v. t. rakṣ 1 P, sa-ca 5 U, (money); ma vyay 10 (vyayayati) or vikṣip 6 P, parimitaṃ pra-vini-yuj 7 A, 10; 'does not s. time' kālaṃ vikṣipati-harati; 'will you s. three hours for me' api bhavānmadarthaṃ praharamekaṃ viniyojayiṣyati.
     (2) muc 6 P, (vadhāt chedāt &c.), tyaj 1 P, 3 P, vi-ut-sṛj 6 P.
     (3) upekṣ 1 A, na apekṣ sukhena tyaj; oft ex. by 'not' with other words; 'but s. this tree' imaṃ vṛkṣaṃ tāvanmā chiṃddhi; 's. him' mucyatāmasau na haṃtavyaḥ; he ean now be s. ed from my service' tasya sevayā name prayojanamadhunā tasya sevāṃ nāpekṣe; See Dispense. 4 ava- śiṣ c., ud-vṛt c. -a. udvṛtta avyāpṛta adhika atirikta. ava- śiṣṭa.
     (2) alpa stoka pari- mita abahula.
     (3) kṣāma kṛśa. pari- kṣīṇa nirmāṃsa śuṣka; See Lean.
     -ing, a. mitavyaya alpa-parimita-vyāyin; parimita alpa; 's. of words' alpabhāṣin; parimitālāpa.
     -ingly, adv. mitaṃ alpaṃ mitavyayena alpaśaḥ stokaśaḥ; 'eating s.' mitāhāra mitabhuj.
     -ness, s. kṛśatā kṣīṇatā.

Spark, s. vi- sphuliṃgaḥ agni or jvalana-kaṇaḥ or kaṇikā; kaṇaḥ kaṇikā lavaḥ leśaḥ aṇuḥ.
     2 Fop, q. v.
     -Sparkle, v. i. sphur 6 P, pra-vi-- tejaḥkaṇān-sphuliṃgān-utkṣip 6 P or vikṝ 6 P; See Shine also; 's. -ing fitfully' kṣaṇanaṣṭadṛṣṭāḥ (Mr. 5.). -
     ing, a. sphurat sphuritaprabha dīptimat &c.; 's. wit' puraḥsphuratī matiḥ mativilāsaḥ.

Sparring, s. muṣṭiyuddhaṃ muṣṭīmuṣṭiyuddhaṃ.
     (2) vicāraḥ.

Sparrow, s. caṭakaḥ kalaviṃkaḥ; 'female s.' caṭakā.

Sparse, a. virala abahula anibiḍa.

Spasm, s. (aṃga) saṃkocaḥ ākṣepaḥ ākarṣaḥ udveṣṭanaṃ vyāsaḥ; 's. in the leg' piṃḍikodveṣṭanaṃ; śūlaṃ (with pain).
     -Spasmodic, a. sodveṣṭana ākarṣin ākṣepaka by (s.); 's. contraction' ākarṣaḥ saṃkocaḥ.

Spatter, v. t. avasic 6 P or avakṝ 6 P, (pakādinā.)

Spattle, Spatula, s. pra-vi-lepanī.

Spavin, s. saṃdhiśothaḥ.

Spawl, s. niṣṭhatyūtaṃ; See Saliva.

Spawn, s. aṃḍaṃ mīnāṃḍaṃ bhekāṃḍaṃ &c. -v. aṃḍāni mokṣ 10 or prasū 2, 4 A.

Speak, v. t. vad 1 P, vac 2 P, bhaṇ-gad 1 P, bhāṣ 1 A, bra 2 U. ālap 1 P; See Say; vācaṃ-giraṃ-udīr c. or ud-gṝ 6 P; 's. of' abhi-dhā 3 U, kathū 10, nirdiś 6 P, varṇ 10; 's. ill of' apabhāṣ pari-apa-vad 1 A, niṃd 1 P; 's. out' spaṣṭaṃsphuṭaṃ-vad prakāśaṃ brū; 's. well of' praśaṃs 1 P; See Praise; 's. with,' 's. together' saṃvad saṃbhāṣ saṃmaṃtr 10 A.
     -er, s. pra- vaktṛ m., vāgmin m., vādin m.
     -ing, s. bhāṣaṇaṃ bhāṣitaṃ vacas n., ukti f., vyāhāraḥ; See Speech below.
     -Speech, s. vāc f., vākśakti f., vāṇī gir f.
     (2) vāk vacaḥ gīḥ vāṇī uktiḥ vyāhāraḥ bhāṣaṇaṃ vacanaṃ ālāpaḥ vākyaṃ bhāratī sarasvatī vyāhṛti f.
     (3) bhāṣā uktiḥ; 'eloquence of s.' śabda-pada-lālityaṃ; 'covert s' bhaṃgibhāṣaṇaṃ vyājoktiḥ; 'opening of s.' vāṅmukhaṃ; 'goddess of s.' vāgdevī bhāratī sarasvatī; 'part of s.' śabdajātiḥ-bhedaḥ.
     -ify, v. i.
     Harangue, q. v.
     -less, a. mūka vāghīna staṃbhitavāk. See Mute.

Spear, s. śūlaḥ-laṃ kuṃtaḥ prāsaḥ tomaraḥ śakti f., śalyaṃ; 'head of a s.' phalaṃ śūlāgraṃ; 's. -man' śūlin m., śūladharaḥ-bhṛt śūlapāṇiḥ prāsikaḥ kauṃtikaḥ śāktīkaḥ śaktidharaḥ-grahaḥ. -v. t. śūlena vyadh 4 P

Specie, s. mudrā nāṇakaṃ.

Species, s. jāti f., prakāraḥ bhedaḥ viśeṣaḥ; 'of the same s.' sa-eka-jātīya; 'a s. of animal' prāṇiviśeṣaḥ-bhedaḥ; 'genus and s.' -sāmānyaviśeṣau.
     -Special, a. viśeṣa in comp., asāmānya asādhāraṇa (ṇī f.), avyāpaka viśeṣika (kī f.), viśiṣṭa avacchedaka; 's. duty' viśeṣadharmaḥ; viśeṣaniyamaḥ samayaviśeṣaḥ &c.
     (2) lokottara lokabāhya.
     (3) taddhetuka tannimittaka taduddiṣṭa.
     (4) jātivācin jāti in comp.; 's. characteristic' jātidharmaḥ-lakṣaṇaṃ.
     -ly, adv. viśeṣataḥ viśeṣeṇa; saviśeṣaṃ kāryataḥ prayojanāpekṣayā.
     -ity, -ty, s. viśeṣaḥ viśeṣadharmaḥ viśiṣṭatā.
     -Specific-, -al, a. viśeṣa jāti in comp.; viśiṣṭa asāmānya jātivyakti-gata; 's. gravity' viśiṣṭagurutvaṃ; 's. character' jāti-viśeṣa-dharmaḥ-lakṣaṇaṃ. -s. 's. medicine' amoghaguṇamauṣadhaṃ viśiṣṭauṣadhaṃ.
     -ically, adv. jātitaḥ viśeṣataḥ saviśeṣaṃ.
     -Specify, v. t. (saviśeṣaṃ) nirdiś 6 P, kath 10, abhi-dhā 3 U, udāhṛ 1 P, viśiṣ 7 P or c., ekaikaśaḥ parisaṃ-khyā 2 P or kath; viśeṣaṃ kath or brū 2 U, avacchid 7 P.
     -ied, a. nirdiṣṭa avacchinna nirdiṣṭa-uktalakṣaṇa &c.; 'will be s. further on' agre vakṣyate.
     -ication, s. viśeṣanirdeśaḥ-kathanaṃvarṇanaṃ vyavacchedaḥ parisaṃkhyā viśeṣaḥ.

Specimen, s. ādarśaḥ pratimā pratirūpaṃ.

Specious, a. satyasaṃkāśa-ābhāsa-sannibha āpātaramaṇīya bahiḥ ramaṇīya sudṛśya bahireva manorama.
     -ly, adv. satyābhāsapūrvaṃ.
     -ness, s. satyābhāsaḥ.

[Page 439]

Speck, Speckle, s. biṃduḥ cihnaṃ aṃkaḥ kalaṃkaḥ; tilakaḥ-kaṃ.
     (2) śakalaḥ-laṃ kaṇaḥ lavaḥ; aṇuḥ sūkṣmabiṃduḥ; 's. s of clouds' meghaśakalāni. -v. t. citr 10, citrī-karburī-kṛ 8 U; biṃdubhiḥ citra.
     -ed, a. citra citrita karburita citravicitra biṃducitrita-cihnita śabalīkṛta citrāṃga (gī f.); 'having a s. belly' citrodara pṛṣadudara.

Spectacle, s. dṛśyaṃ kautukaṃ ālokaḥ camatkāraḥ sthānaṃ. dṛṣṭiviṣayaḥ.
     (3) (S. s) upanetraṃtre dṛṣṭiptahāyau.

Spectator, s. prekṣakaḥ prekṣakajanaḥ-lokaḥ draṣṭṛ m.; (in an audience &c.) pāriṣadyaḥ sāmājikaḥ pārṣadaḥ.

Spectre, s. bhūtaḥ piśācaḥ chāyā vetālaḥ pretaḥ; 'to raise a s.' vetālaṃ utthā c., chāyāṃ udbhū c.

Specular, a. ādarśaguṇaka.

Speculate, v. i. vicar c., vitark 10, vi-mṛś 6 P; See Consider. 2 bahulābhāpekṣayā krī 9 U; avicāreṇa daivādhīnaṃ karma kṛ 8 U.
     -ion, s. vicāraḥ vitarkaḥ vimarśaḥ parikalpanā.
     (2) kalpanā pra- yukti f., upāyaḥ.
     -ive, a. vicāravat vicāra-dhyāna-śīla.
     (2) kālpanika-mānasika- (kī f.), avyavahārya apravartanīya avyavahārānurūpa vyavahārāyogya.
     -or, s. kalpakaḥ vicārakaḥ.
     2 Philoso-
     -pher, q. v.

Speculum, s. See Mirror.

Speed, s. vegaḥ pra- javaḥ raṃhas n., rayaḥ javanaṃ tvarā rabhasaḥ taras n., śīghratā tūrṇi f. -v. i. tvar 1 A, śīghraṃ-savegaṃ gam or cal 1 P.
     (2) sidh 4 P, saphalībhū 1 P; See Prosper, Succeed. 3 Fare, q. v. -v. t. tvar c. (tvarayati).
     (2) puraskṛ upakṛ sidh c. (sādhayati); śubhaṃ-kalyāṇaṃ-kṛ 8 U.
     (3)
     Ruin, Kill, q. v.; 'God s. !' śivāste paṃthānaḥ saṃtu (P. I. 1), śivaste paṃthāḥ bhūyāt (S. 4); vijayī bhava.
     -Speedy, a. śīghra tvarita satvara avilaṃbita druta sajava vegavat javana mahāvega śīghragati; See Prompt also; better by 's. -ly'.
     -ily, adv. āśu śīghraṃ satvaraṃ jhaṭiti tvaritaṃ tūrṇaṃ avilaṃbaṃ sapadi.
     (2) sarabhasaṃ savegaṃ.
     -iness, s. javanatā vegavattvaṃ śīghratā &c.

Spell, s. maṃtraḥ abhicāramaṃtraḥ (magic); mohanaṃ ākarṣaṇaṃ; 's. -bound' abhimaṃtrita maṃtraruddhavīrya. -v. t. abhimaṃtr 10 A, abhicar c., maṃtraiḥ vaśīkṛ 8 U, vi- muh c.
     (2) akṣarāṇi nirdiś 6 P, yathākṣaraṃ saṃ-khyā 2 P or paṭh 1 P or likh 6 P.
     -ing, s. varṇa or akṣara-vi nyāsaḥ or racanā; 'having a double s.' dvirūpa; 'variation in s.' pāṭhāṃtaraṃ pāṭhabhedaḥ.

Spend, v. t. ut-vi-sṛj 6 P, pari- tyaj 1 P. vyay 10 (vyayayati) vini-yuj 7 A, 10; 'good men, like clouds, take (things) for s. ing (them), ādānaṃ hi visargāya satāṃ vārimucāmiva (R. IV. 86); 's. -ing on proper objects' pātraṃ vyayaḥ.
     (2) ava- sad c., kṣi 5 P or c., naś c., apa-ci 5 U, kṣīṇīkṛ 8 U, vikṣip 6 P; See Exhaust; 'spent with toil' śramakhinna śramāvasanna.
     (3) (Time) kṣai c. (kṣapayati) gam c., 1 P, c., ativah c.; See.
     Pass; 's. in vain' kṣip hṛ 1 P.
     -ing, s. vyayaḥ vi-ut-sargaḥ tyāgaḥ viniyogaḥ; yāpanaṃ haraṇaṃ; vikṣepaḥ
     -Spendthrift. s. ativyāyin m., tyāgaśīlaḥ muktahastaḥ arthanāśin m.

Sperm, -atic, See Semen, &c.

Spew, v. t. vam 1 P, chard 10, ni- ṣṭhiv 1. 4 P.

Sphere, s. golaḥ-laṃ vartulaṃ maṃḍalaṃ; See Orb; 'celestial s.' vyoma-nabho-maṃḍalaṃ.
     (2) niyogaḥ viṣayaḥ adhikāraḥ dharmaḥ prakaraṇaṃ.
     (3) saṃ- sthiti f., avasthā daśā (in life).
     -Spherical, a. golākāra vartula gola.
     -Spheroid, s. upagolaḥ; aṃḍākṛtiḥ.
     -al, a. golaprāya-kalpa upagola.
     -Spherule, s. golakaḥ laghu-kṣudra-golaḥ.

Sphygmograph, s. nāḍīsphuraṇa (spaṃdana)lekhanayaṃtraṃ.

Spice, s. gaṃdhadravyaṃ; 'the three s. s.' trijātakaṃ. -v. t. vās 10, adhi-su--.
     -ed, -y, a. vāsita sagaṃdha sugaṃdha miṣṭa surasa.

Spider, s. taṃtuvāpaḥ taṃtunābhaḥ taṃtravāpaḥ ūrṇanābhaḥ lūtā markaṭakaḥ jālikaḥ kośa(ṣa)kāraḥ aṣṭāpadaḥ.

Spike, s. śasyamaṃjarī; kaṇiśaṃ-ṣaṃ dhānyaśīrṣaṃrṣakaṃ.
     (2) mahākīlaḥ śaṃkuḥ śūlaḥ-laṃ kaṃṭakaḥ -v. t. kīl 10.
     -ed, a. śaṃkuyukta; kīlita. śaṃkubaddha.
     -y, a. tīkṣṇāgra sūcyagra kīlanicita.

Spikenard, s. jaṭāmāṃsī tapasvinī jaṭilā lomaśā ma(mi)si-sī-ṣi-pī f., naladā.

Spill, s. śalākā. -v. t. (akasmāt) adhaḥ kṣip 6 P; ava- pat c., niḥ-sru c.; 's. blood' rudhiraṃ sru c., raktasrāvaṃ kṛ 8 U. -v. i. sru 1 P, pat c. pass.

Spin, v. t. (taṃtṛn) kṛ 8 U. jan c., tan 8 U, sṛj 6 P. ve 1 P. kṛt 6 P; 'the spider s. s out its web (threads) from itself' taṃtunābhaḥ svata eva taṃtūn sṛjati (S. B. 477).
     (2) niṣkṛṣ 1 P. nirgam c.
     (3) parivṛt c. pari- bhram c., ghūrṇ c. -v. t.. bhram 1, 4 P, parivṛt 1 A.
     -ner, s. taṃtuvāyaḥpaḥ kartakaḥ.
     ning, s. taṃtuvāyaḥ vāpaḥ tāṃtavaṃ taṃtukaraṇaṃ.

Spindle, s. tarku f., tarkuṭī-ṭaṃ; 's. -shanked' kṣāmajaṃgha pṛśni dīrghajaṃgha.

[Page 440]

Spine, s. pṛṣṭhavaṃśaḥ kaśeru m. n., kaśerukā pṛṣṭhāsthi n.

Spinous, -Spiny, a. sakaṃṭaka.

Spinster, s. sūtrakartikā.
     (2) anūḍhā avivāhitā.

Spiracle, s. chidraṃ sūkṣmaraṃdhraṃ vāyumārgaḥ.

Spire, s. vyā-ā-vartanaṃ āvartaḥ vyāvartanarekhā.
     (2) śikharaṃ śṛṃgaṃ śikhā.
     -al, a. vi- āvartin cakrākāra.
     -ally, adv. cakrākāreṇa.

Spirit, s. prāṇāḥ aptavaḥ (pl.).
     (2) ātman m., dehin m., kṣetrajñaḥ; See Soul; the supreme s.' paramātmā brahna.
     (3) cittaṃ manas-cetas -n., vṛtti f., bhāvaḥ; 'low -s. -ed' laghucetas kṣudramanas 'proudness of s.' cittasamunnati f., cittodrekaḥ; See Pride; 'in good s. s', 'in high s. s' sollāsa prahṛṣṭa pramuditacitta; harṣavṛtti; 'high s. s.' utsāhaḥ ullāsaḥ praphullatā praharṣaḥ; 'low s. s', viṣādaḥ udvegaḥ; 'in low s. s' udvigna viṣaṣṇa udāsīna; See Dejected. 4 sattvaṃ tejas n., vīryaṃ prabhāvaḥ ūrjaḥ utsāhaḥ.
     (5) bhāvaḥ. bhāvārthaḥ uddeśaḥ; 'he obeyed my order in s. only' bhāvārthameca gṛhītvā mamājñāmanuṣṭhitavān.
     (6) sāraḥ tattvaṃ sattvaṃ sārāṃśaḥ jīvitaṃ; jīvanaṃ; 'Ojas is the s. (soul) of prose' ojaḥ. gadyasya jīvitaṃ (Kav.).
     (7) prakṛti f., śīlaṃ svabhāvaḥ vṛttiḥ; 'gentle s.' svabhāvasaujanyaṃ śāṃtaśīlatā; 'of a noble s.' udāraprakṛti.
     (8) bhūtaḥ vetālaḥ; 'evil s.' rakṣas n., rākṣasaḥ piśācaḥ apa-devatā
     (9) pretaḥ paretaḥ chāyā.
     (10) (Of style) ojas n., ūrjaḥ; rasaḥ.
     (11) (S. s) surā madyaṃ; See Liquor. -v. t. (up) āśvas c., ujjīv c., uttij c.
     -ed, a. sattvavat sotsāha tejasvin vīryavat sattva; 'as. speech' ūrjitāśrayaṃ vacanaṃ.
     (2) ojasvin sarasa.
     -edly, adv. sotsāhaṃ sasattvaṃ.
     -less, a. niḥsattva tejovihīna; nistejas nirvīrya nīrasa.
     -uous, a. mādin mādaka; 's. liquor' surā madirā &c.
     -Spiritual, a. adhyātma in comp., (adhyātmajñānaṃ) ādhyātmika (kī f.); niravayava nirākāra cidrapa amūrta parama.
     (2) pāratrika-pāralaukikapāramārthika-(kī f.), mānasika-sātvika- (kī f.),
     (3) dhārmika(kī f.), dharma in comp.; asāṃsārika-alaukika-(kī f.); 's. preceptor' upādhyāyaḥ; 's. father' dharmatātaḥpitṛ m.
     -ism, s. brahmavādaḥ jñāna-nivṛttimārgaḥ.
     -ist, s. brahmavādin m.
     -ity, amūrtatā asāṃsārikatā paramārthaniṣṭhā.
     -ly, adv paramārthadṛṣṭatyā paramārthataḥ; 's. minded' paramārthadṛṣṭi-buddhi paramārthāsakta brahnaniṣṭha saṃsāravyādṛtta.

Spit, v. t. ni- ṣṭhiv 1, 4 P, udvam 1 P, niḥ-sṛ c., ud-gṝ 6 P.
     (2) śūlā kṛ 8 U, śūlaṃ āruh c. -v. i. ṣṭhiv śleṣmāṇaṃ-lālāṃ niḥ-sṛ. -s.,
     -ting, s. niṣṭhatyūti f., ni- ṣṭhīvaḥvanaṃ udvamanaṃ udgiraṇaṃ; 's. ing-pit, spittoon' pratigrāhaḥ patadgrahaḥ.
     (2) śūlaḥ-laṃ; 'roasted on a s.' śūlya śūlākṛta bhaṭitra.
     -Spittle, s. ni- ṣṭatyūtaṃ ṣṭhīvanaṃ mukhasrāvaḥ lālā; See Saliva.

Spite, s. vi- dveṣaḥ īrṣyā asūyā drohaḥ mātsaryaṃ; 'in s. of' anādṛtya (with acc.), gen. ex. by gen. or loc. abs.; paśyatopi guroḥ tiṣṭhatsu lokapāleṣu vuvūrṣati nalaṃ patiṃ; 'snatches away, in s. of our looking on' miṣatāṃ naḥ ācchinatti (K. II. 46). -v. t. vi- dviṣ 2 U; druh 4 P, īrṣy 1 P (with dat.).
     -ful, a. sāsūya vidveṣin matsarin serṣya drohabuddhi duṣṭabhāva; See,
     Malicious, -fully, adv. sāsūyaṃ dveṣāta dveṣa-droha-buddhatyā serṣyaṃ mātsaryāt.

Splash, v. āsphal c., (āsphālitaṃ yatmamadākarāgraiḥ R. XVI. 13), krīḍāyāṃ taḍa 10; ita sta taḥ vikṣip 6 P. -s.,
     -ing, s. āsphālanaṃ vikṣepaḥ āsphālanaśabdaḥ-nādaḥ; 'the log fell down with a s.' kāṣṭhakhaṃḍaḥ patito jalamāsphālayat.

Spleen, s. plīhan m.; plīhā gulmaḥ; 'enlargement of the s.' plīhābhivṛddhi f., plīhodaraṃ.
     (2) saṃraṃbhaḥ manyuḥ; 's. -wort' plīhaghnaḥ plīhaśatruḥ.
     -Splenetic, a. plīharogin.
     (2) vakra-karkaśa-śīla piśuna karkaśa.

Splendid, a. bhāsura; ujjvala bhāsvat ati-tajasa (sī f.), atiśobhana suprabha atiprabha atidīptimat; mahātejas; 'a s. dress' ujjvalaveśaḥ udāranepathyaṃ.
     (2) śreṣṭha praśasya parama viśiṣṭatama abhinaṃdya (success).
     (3) mahāpratāpa pratāpavat; See Majestic. -ly, adv. ujjvalaṃ suprabhaṃ atiśobhayā atipratāpena; 's. dressed' ujjvalaveśadhārin
     -Splendour, s. śobhā tejas n., śrīḥ prabhā aujjvalyaṃ bhāsuratvaṃ ati-śobhā-kāṃti-dīpti f., mahāteja. pratāpaḥ vibhūti f., vaibhavaṃ.

Splice, v. t. saṃyuj 7 U, 10.

Splint, -er, s. (kāṣṭha-) khaṃḍaḥ śakalaṃ vi-dalaṃ bhinnaṃ. -v. t. vi-dṝ 9 P or c.; See Tear. -v. i. vi-dal 1 P, sphuṭ 6 P, vibhid pass.

Split, v. i. sphuṭ 6 P, vi- dal 1 P, bhaṃj-vibhid-vidṝ -pass., truṭ 4, 6 P, śakalībhū 1 P, -v. t. sphuṭ c., vi- dṝ 9 P or c., vi- paṭ 10, vi- bhid 7 P or c., bhaj 7 P, khaṃḍ 10, vi- chid 7 P, trud c., vidal c. (dalayati) śakalīkṛ 8 U. -s. vi- bhedaḥ bhaṃgaḥ vidaraḥ sphu(spho)ṭanaṃ; bhidā chidraṃ raṃdhraṃ.
     -ting, s. vidāraṇaṃ vipāṭanaṃ vidalanaṃ &c.

Spoil, v. t. malinīkṛ 8 U, kaluṣī-āvilīkṛ malinayati-kaluṣayati-āvilayati (D.), duṣ c. (dūṣayati), (fig. also), vikṛ; viprakṛ; bhraṃś c. (satpathāt).
     (2) atyaṃtaṃ lal 10, atyaṃtaṃ chaṃdāṃ anuvṛt 1 A or anurudh 4 A.
     (3) luṃṭ 1 P, 10, apa-hṛ 1 P.
     (4) naś c., ud-vi-dhvaṃs c., ucchid 7 P, duṣ c. -v. i. duṣ 4 P, naś 4 P. -s. yuddhalabdhaṃ dhanaṃ luṃṭitaṃ lotraṃ loptraṃ apahāraḥ 's. of cattle' gograhaḥ.
     -ed, -Spoilt, a. dūṣita malinīkṛta. nāśita ucchinna.
     (2) atilālita durlalita; lālanāt dūṣita.
     -er, s. apahārakaḥ luṃṭākaḥ dūṣakaḥ ucchedakaḥ.

Spoke, s. araḥ-raṃ sakthi n.; 's. s are fixed on to the nave' nābhau arāḥ pratiṣṭhitā; 'a wheel having long s. s' dīrghasakthi cakraṃ.

Spokesman, s. mukhaṃ (tvaṃ mama mukhaṃ bhava V. 1), vaktu m.

Spoliate, v. t. luṃṭh 1 P, 10, apahṛ 1 P.
     -ion, s. apa-hāraḥ-haraṇaṃ luṃṭhanaṃ.

Sponge, s.
     Sponger, q. v.
     -y, a. viralaśithila-avayava.
     -Sponger, s. parānnapuṣṭaḥ parapiṃḍādaḥ pātresamitaḥ.

Sponsor, s. dharmapratibhūḥ-pratinidhiḥ.

Spontaneous, a. yādṛcchika-aicchika- (kī f.), svecchānurūpa svataḥpravartita yadṛcchāmūlaka or pūrvaka kāmahetuka ayatnakṛta-bhūta yadṛcchā-svecchā-kāma -in comp.
     -ly, -adv. svecchātaḥ svecchayā yadṛcchayā svecchānusāreṇa svayaṃ svataḥ svecchāpūrvaṃ kāmataḥ aṃtaḥpravṛttyā ayatnena sahajāvabodhena.
     -ness, -Sponta-
     -neity, s. yadṛcchā svecchā kāmaḥ ruci f.

Spoon, s. camasaḥ-saṃ kaṃbi-bā f., darvi-rvī f., khajākā; See Ladle; 'wooden s.' dāruhastakaḥ tardū m.
     -ful, s. Ex. by (s.); 'two s. s' darvīdvayaṃ camasadvayamātraṃ.

Spoor, s. śvāpadapadavī vanapaśupaddhati f.

Sporadic, a. See Single.

Sport, v. i. vi-hṛ 1 P, kriḍ 1 P, vilas 1 P, ram 1 A, khel 1 P.
     (2) mṛgayāṃ kṛ 8 U, ācchodanaṃ kṛ.
     (3) parihas 1 P. -s. vihāraḥ krīḍā khelā keli m. f., līlā vilāsaḥ; 'boys s.' kūrdanaṃ krīḍā līlā.
     (2) mṛgayā ācchodanaṃ; ākheṭaḥ; 'to make the better s.' mṛgayārasaṃ vardhayituṃ mṛgayāṃ adhikaphaladāṃ kartuṃ.
     (3) ava-upa-hāsaḥ; viḍaṃbanā; See Mockery. 4 parihāsaḥ līlā keliḥ narman n.; 'in s.' parihāsena līlaṃyā; 'uttered in s.' narmālāpaḥ parihāsajalpitaṃ.
     -ive, a. (Of persons) krīḍāśīlapara vilāsapara khelanapara vihārin vihārakeli-priya; See Playful. 2 upahāsagarbha narmaprāya saparihāsa.
     (3) savilāsa salīla sahela sakhela ullasita.
     -ively, adv. sakhelaṃ līlayā salīlaṃ savilāsaṃ.
     -Sports-
     -man, s. mṛgayā-sevin m. -vihārī-śīlaḥ mṛgayuḥ vyādhaḥ lubdhakaḥ śakunilubdhakaḥ.

Spot, s. sthānaṃ sthalaṃ padaṃ pra- deśaḥ āspadaṃ bhūmi f., kṣetraṃ; 'on the spot' tatraiva.
     (2) biṃduḥ aṃkaḥ lāṃchanaṃ cihnaṃ lakṣaṇaṃ padaṃ; 's. on the body' tilakaḥ-kaṃ; 's. on the moon' lakṣman n., aṃkaḥ.
     (3) kalaṃkaḥ dūṣaṇaṃ. -v. t. biṃdubhiḥ citr 10 or cihnayati (D.), karburīkṛ 8 U, śabalīkṛ kalmāṣayati (D.); oft. by citra -a.; 's. -ted deer' citro mṛgaḥ biṃdulāṃchito mṛgaḥ citrāṃgaḥ karburitagātraḥ &c.
     (2) kalakayati (D.), duṣa c. (dūṣayati).
     3 Soil, Spoil, q. v.
     -less, a. niṣkalaṃka akalaṃka viśuddha niṣkalmaṣa nirmala akaluṣa amalina; aniṃdya niravadya anagha.

Spouse, s. parigrahītṛ m., pariṇetṛ m., vraḥ bhartṛ m., patiḥ.
     (2) bhāryā vadhūḥ; See Wife.
     -al, s. vivāhaḥ pariṇayaḥ pāṇidānaṃ-grahaṇaṃ; See Marriage.

Spout, s. nālī praṇālaḥ-lī. -v. t. utkṣip 6 P, udas 4 U, balatrat niras or niḥsṛ c. or ukṣip (fig.), ud-gṝ 6 P, udgam 1 P, niḥ-sṛ c., visṛj 6; P. -v. i. savegaṃ udvam 1 P or nirgam niḥsṛ 1 P, utsic-utkṣip -pass.

Sprain, v. t. atiyatnena (saṃdhīn &c.) vi-tan 8 U. ākṣip 6 P, abhihan 2 P. -s. saṃdhyabhighātaḥ snāyuvitānaḥ ativitānaḥ.

Sprat, s. nala-tala-mīnaḥ.

Sprawl, v. i. sāṃgavikṣepaṃ svap 2 P.

Spray, s. śī(sī)karaḥ tuṣāraḥ; 'bearing s. s' śīkarin śīkarāsāravāhin.
     (2) viṭapaḥ śākhā praśākhikā.

Spread, v. i. pra-vi-sṛp 1 P, pra-vi-sṛ 1 P, vitan-vistṛ-vistṝ -pass., vyāp 5 P, vi-jṛṃbh 1 A, pracar 1 P; (disease) saṃkram 1 U, 4 P, saṃcar vi-sṛp; praruh 1 P, vṛdh 1 A. -v. t. stṛ 5 U, stṝ 9 U or c., vi-saṃ-ā--; ava-vi-kṝ 6 P, (net &c.); vi-pra-sṛp c., vi-pra-sṛ c., tan 8 U, pra-vi-saṃā-- pravṛgh c.
     (2) (Opinions &c.) pra-sṛ c., saṃ-pra-car c., pravṛt c., prakāś c., bahulīkṛ 8 U. -s. prasāraḥ prasaraḥ abhi- vṛddhi f., pravartanaṃ vistāraḥ.
     -ing, a. pra-vi-sārin prasarpin pratānin prarohin; 'a s. creeper is vīrudh' latāpratāninī vīrut. -s. prasaraḥ visarpaṇaṃ vitati f., pratānaḥ pravardhanaṃ.

Sprig, s. viṭapaḥ śākhā pallavaḥ-vaṃ dalaṃ upa-śākhā.

Sprightly, a. utsāhavat praphulla sotsāha sollāsa pramudita ullasita ullāsavṛtti.
     -iness, s. ullāsaḥ praharṣaḥ praphullatā.

[Page 442]

Spring, s. vasaṃtaḥ -kālaḥ -samayaḥ surabhiḥ madhuḥ puṣpa-samayaḥ-kālaḥ madhumāsaḥ; 's. of life' prathamaṃ vayaḥ akṣataṃ yauvanaṃ ayātayāmaṃ vayaḥ.
     (2) utsaḥ nirjharaḥ. srotas n., vāripravāhaḥ prasravaṇaṃ; 's. -Water' nairjharaṃ jalaṃ nirjharavāri.
     (3) prabhavaḥ udbhavaḥ mūlaṃ utpattisthānaṃ yoni f.; See Origin. 4 utplavaḥ plavaḥ plutaṃ-ti f., utplutiḥ valgitaṃ.
     (5) sthitisthāpakatvaviśiṣṭaḥ padārthaḥ. -v. i. udbhid pass.; praruh 1 P, sphuṭ 6 P, aṃkurayati (D.), See Shoot.
     (2) utpad 4 A, pra- jan 4 A, pra- saṃ-ud-bhū 1 P, pravṛt 1 A, ud-i 2 P, niḥsṛ 1 P; also by bhava saṃbhava udbhava jāta ja in comp.; 'sprung from a noble family' kulaja kulodbhava kulasaṃbhava &c.; 'sprung from a royal family' rājavaṃśya rājavaṃśaja.
     (3) parāvṛt parāpat 1 P, utpat.
     (4) plu 1 A, valg 1 P; 's. up' utpat utplu; 's. over' laṃgh 1 A, 10, utplutya ati-i; 's. upon' savegaṃ āpat 1 P or ākram 1 U, 4 P, sarabhasaṃ āskaṃd 1 P,
     5 Split, Start, q. v. -v. t. uthā c. (utthāpayati) pra-budh c.
     (2) ud-bhū c., utpad c., jan. c.
     (3)
     Burst, Split, q. v.

Springe, s. pāśaḥ; See Snare.

Sprinkle, v. t. sic 6 P, ā-ni-ava-- saṃpra-abhi-ukṣ 1 P; avakṝ 6 P.
     -er, s. sektṛ m., mecakaḥ prokṣakaḥ.
     -ing, s. prokṣaṇaṃ ā-ava-mekaḥ; 's. of' ex. by virala. a., (viraṃlatuṣāṃrakaṇāḥ).

Sprite, s. See Ghost.

Sprout, s. maṃjarī.
     (2) pallavaḥ-vaṃ kisa(śa)layaḥ-yaṃ; aṃkuraḥ prarohaḥ udbhid-abhinavodbhid -m., udbhijjaḥ. -v. t. udbhid pass., praruh 1 P, sphuṭ 6 P, ut- phull 1 P, vi-kas 1 P.
     -ed, a. udbhinna aṃkurita pallavita sphuṭita.
     -ing, a. udbhid-jja-da prarohin aṃkurita. -s. udbhedaḥ; prarohaḥ.

Spruce, a. vinīta vinītaveśa; See Neat.

Spume, -y, See Froth, -y.

Spur, s. kaṃṭakaḥ.
     (2) nakhaḥ-khaṃ (of a cock).
     (3) protsāhanaṃ uttejanaṃ pracodanaṃ utsāhahetuḥkāraṇaṃ; See Incitement, Incentive;, 'on the s. of the moment' pūrvaṃ avi-cārya or anālocya avicārapūva. -v. t. kaṃṭakena utsah c., pratud 6 P.
     (2) (On) protsah c., pracud 10; See Prompt.

Spurious, a. kṛtrima kalpita kapaṭa-kūṭamithyā in comp.; See Counterfeit,
     False.

Spurn, v. t. (Away) lattāprahāreṇa pratyākhyā 2 P or niḥsṛ c. or pratyādiś 6 P.
     (2) pratyā-khyā avadhīr 10, tiraskṛ 8 U, nir-ava-dhū 5, 9 U, nirākṛ dhikkṛ sāvajñaṃ pratyādiś; See Scorn, Contemn.

Spurt, s. haṭhodyamaḥ mahāprayatnaḥ.
     (2) savegaḥ jalotkṣepaḥ. -v. t. savegaṃ utkṣip 6 P or udas 4 U. -v. i. savegaṃ niḥsṛ 1 P or niḥsru 1 P.

Sputter, v. aṃbūkṛ 8 U, saniṣṭhīvaṃ vad 1 P or uccar c. -s.,
     -ing, s. aṃbūkṛtaṃ niṣṭhīvanaṃ.

Sputum, s. See Spittle under
     Spit.

Spy, s. cāraḥ caraḥ apa(va)sarpaḥ paśaḥ praṇidhiḥ gūḍha or gupta-caraḥ or gatiḥ gūḍha-gupta-puruṣaḥ; piśunaḥ sūcakaḥ karṇejapaḥ rahasyākhyāyin m. (slanderous.); 'see as a s.' apasṛp 1 P, (sa mayā paurajānapadānapasarpituṃ prayuktaḥ U. 1): 'the king sees by s. es' cāracakṣurmahīpālaḥ. -v. t. dṛś 1 P, rikṣ 1 A; See See.
     (2) nirūp 10, nirīkṣ avekṣ anusaṃ-dhā 3 U.

Squab, a. thasvasthūla.

Squabble, See Quarrel.

Squad, s. natrasainyadalaṃ.

Squadron, s. (sainya-) gaṇaḥ gulmaḥ-lmaṃ dalaṃ vyūhaḥ.
     (2) potāvalī nauptamūhaḥ.

Squalid, a. malina kutsita amedhya apa-ni-kṛṣṭa adhama jaghanya; See Dirty.

Squall, s. cītkāraḥ caṃḍaravaḥ kalakalaḥ utkrośaḥ uccanādaḥ-ravaḥ.
     (2) (Of wind) caṃḍavātaḥ prabhaṃjanaḥ prakaṃpanaḥ. -v. i. ut-vyākruś 1 P, uccaiḥ ru 2 P or ghuṣ 10; See Scream.

Squander, v. t. apa-vyay 10 (vyayayati) vikṣip 6 P, mudhā kṣai c. (kṣapayati) or hṛ 1 P, amitaṃ vyay ativyayaṃ kṛ.
     -er, s. apa-vyayakārin m., amitavyayakārī vikṣepin m.
     -ing, s. apavyayaḥ vikṣepaḥ; ati-amita-vyayaḥ.

Square, s. (In Arith.) vargaḥ kṛti f., dvighātaḥ; 's. root' vargamūlaṃ padaṃ; 'the root of the sum of their s. s' tavkṛtyoryogapadaṃ; 'take the s. root' padīkṛ (Li.).
     (2) (In geometry) vargaḥ samacaturasraḥ samacaturbhujaḥ.
     (3) catvaraṃ aṃganaṃṇaṃ; See Courtyard; 's. formed by 4 houses' saṃjavanaṃ catuḥśālaṃ. -v. t. vargīkṛ 8 U, vargayati (D.), dviḥ han 2 P or guṇayati (D.).
     (2) samīkṛ śudh c.; samā-dhā 3 U, prati-saṃ-ā-yuj 7 U, 10. -v. i. saṃvad 1 P, yuja-upapad- pass.; See Suit. -a. samacaturbhuja samacaturasra.
     (2)
     Just, q. v.

Squash, v. t. saṃmṛd 9 P, saṃpīḍ 10, saṃpiṣa 7 P, cūrṇ 10 -s. saṃmardaḥ saṃpīḍanaṃ cūrṇanaṃ.

Squat, v. i. utkaṭukāsanaṃkṛ 8 U, avasakthikāsanaṃ kṛ; avanatasakthi ās 2 A or upatriś 6 P.
     2 Cower, q. v.

Squeak, Squeal, v. i. karkaśaṃ ru 2 P or nad 1 P, vāś 4 A. -s. karkaśaravaḥ nādaḥ vāśitaṃ cītkāraḥ.

[Page 443]

Squeamish, a. vivapiṣu vamanonmukha (khī f).
     2 Fastidious, q. v.
     -ness, s. vivamiṣā.

Squeeze, v. t. ni-ptaṃ-pīḍ 10, saṃmṛd 9 P, niṣpiṣ 7 P: (out) nirgal c., niṣkṛṣ 1 P, nirduh 2 U; See Crush, Press.
     -ing, s. saṃpīḍanaṃ saṃmardaḥ-rdanaṃ nirgālanaṃ niṣpeṣaḥ niṣkarṣaḥ.

Squelch, v. t. nirdal 1 P, vidhvaṃs 1 A. -s. āghātaḥ prahāraḥ.

Squib, s. See Satire.

Squint, v. i. tiryakra dṛś 1 P or prekṣ 1 A, vakraṃ vīkṣ. -s. tiryak-vakra-dṛṣṭi f.; 's.-eyed' vakradṛṣṭi valira kekara kedara; tiryagdṛṣṭi.

Squire, s. mahājanaḥ āryaḥ śrī pr.
     (2) sānnahanikaḥ.

Squirm v. i. See Writhe.

Squirrel, s. kāṣṭhamārjāraḥ-biḍālaḥ vṛkṣaśāyikā camarapucchaḥ.

Squirt, s. dhārāyaṃtraṃ. -v. t. udas 4 U, utkṣip 6 P, balena niḥsṛ c. or nira.

Stab, v. t. (churikayā &c.) vyav 4 P, bhid 7 P, kṣaṇ 8 P, chur 1 P; 's. in the secret' parokṣe mamamedaṃ kṛ 8 U. -s. kṣataṃ vedhaḥ tvagbhedaḥ.

Stable, a. sthira niścala acala dṛḍha syāvara; See Firm. -s. maṃdurā vāji-aśvaśālā; (for elephants) vārī gajabaṃdhanī; (for cattle) gośālā goṣṭha; 's. -keeper' aśvapālaḥ maṃdrarāpālaḥ.
     -Stability, s. sthairyaṃ dṛḍhatā saṃ- sthiti f. sthāyitvaṃ pratiṣṭhā; See Permanence.

Stack, s. rāśiḥ saṃ- cayaḥ saṃghaḥ utkaraḥ citi f. -v. t. rāśīkṛ 8 U, mamāhṛ 1 P, ā-saṃ-ci 5 U.

Staff, s. daṃḍaḥ yaṣṭi f., vetraṃ (cane), laguḍaḥ (wooden).
     (2) ālaṃbaḥ-banaṃ ādhāraḥ āśrayaḥ.
     (3) vargaḥ gaṇaḥ adhikārigaṇaḥ &c.; 's. of teachers' śikṣakavargaḥ-samudāyaḥ.

Stag, s. hariṇaḥ mṛgaḥ kuraṃgaḥ -gamaḥ eṇaḥ.

Stage, s. raṃgaḥ -bhūmi f., śālā; nāṭatyaśālā; nepathyaṃ; 'behind the s.' nepathye.
     (2) maṃcaḥcakaḥ.
     (3) (On a journey) vasati f., (timro vasatīruṣitvā R. VII. 33), prayāṇakaṃ; viśrāmasthānaṃ avasthānaṃ.
     (4) padaṃ sthānaṃ āspadaṃ vṛtti f., daśā avasthā.
     (5) (State of existence) āśramaḥ (vānaprasthāśramaḥ); 'last s.' caramāvasthā; 'first s.' upakramaḥ prathamāraṃbhaḥ; 's. -coach' adhvagayānaṃ pathikayānaṃ; 's. -manager' sūtradhāraḥ; 's. -player' raṃgopajīvin m., naṭaḥ nartakaḥ.

Stager, s. jñānavṛddhaḥ vṛddhaḥ.

Stagger, v. i. praṃskhal 1 P. vical 1 P, bhram 1, 4 P, ghūrṇ 1 A, 6 P, dolāyate (D.); mabhayaṃ-sacakitaṃ-parāvṛt 1 A.
     (2) viśaṃk 1 A, vikḷp 1 A. -v. t. vical c., bhram c., śaṃkāṃvikalpaṃ-utpad c.

Stagnant, a. sthira niścala niṣpravāha ni-śceṣṭa gati or pravāha-hīna or rahita.
     -Stag-
     -nate, v. i. sthirībhū 1 P, ex. by (a.) with bhū; 'when the stream of knowledge s. s' yadā jñānasotaso gati-rodhaḥ bhavati jñānasotogatiḥ kuṃṭhitā bhavati.
     -ion, -Stagnancy, s. apravāhaḥ niścalatā gati-pravāha-abhāvaḥ niścalatā sthairyaṃ.

Staid, a. dhīra ga(gaṃ)bhīra sthira; See Serious.

Stain, v. t. (lit. and fig.) dum c. (dūṣayati) kalaṃkayati-malinayati-āvilayati-kaluṣayati (D.), malinī-kaliṣī-kṛ 8 U, lip 6 P, lāṃch 1 P, samalī-malīmasī-kṛ; 'what is the use of life s. ed by infamy (ignominy)' upakrośamalīmasaiḥ prāṇaiḥ kiṃ (R. II. 53); 's. ed by blood' raktamalina; 'with s. ed hands' liptahasta.
     (2) raṃj c. -s. kalaṃkaḥ aṃkaḥ dūṣaṇaṃ lāṃchanaṃ cihna kaluṣaṃ malaṃ mālinyaṃ.
     (2) niṃdā upa-krośaḥ vācyatā vacanīyaṃ garhā.
     -less, a. niṣkalaṃka nirmala. adūṣaṇa akaluṣa kalaṃkalāṃchana-hīna nirdoṣa niravadya.

Stair, s. sopānaṃ ārohaṇaṃ parvan n., bhaṃgiḥgī f.; 'flight of s. s' 's. -case,' 's. s' sopānapathaḥ-mārgaḥ-paddhati f., -paraṃparā-padavīpaṃkti f., niśreṇī adhirohiṇī.

Stake, s. glahaḥ paṇaḥ
     (2) kīlaḥ śaṃkuḥ śūlaḥlaṃ; sthāṇuḥ sthūṇā śalākā.
     (3) saṃśayaḥ saṃdehaḥ; 'his life was at s.' saṃśayasthaṃ jīvitaṃ tasya saṃśayitajīvita āsīt jīvitaṃ saṃśayadolādhirūḍhaṃ. -v. t. paṇ 1 A, (with gen. of thing staked); śatasya paṇate 's. s a hundred'.
     (2) śūlena-kīlena vyadh 4 P or baṃdh 9 P, kīl 10.

Stale, a. yātayāma pari- uṣita rātryaṃtarita; niḥsāra nīrasa asattvaḥ duṣṭa(jalaṃ).
     (2) jīrṇa purāṇa ucchiṣṭa. -v. i. mih 1 P, mūtr 10.

Stalk, s. kāṃḍaḥ-ḍaṃ nālaḥ laṃ-lī; baṃdhanaṃ vṛṃtaṃ prasava-śasya-baṃdhanaṃ.
     (2) sāṭopagati f., dhīroddhatā gatiḥ. -v. i. sāṭopaṃ parikram 1 U, 4 P, uddhataṃ-sagarvaṃ-cal or gam 1 P, dhīroddhataṃ gam; 's. ing-horse'
     Pretext, q. v.

Stall, s. paṇyavīthikā paṇyagehaṃ āpaṇaḥ vipaṇi f.; See Shop. 2 śālā sthānaṃ; (for horses) maṃdurā aśvasthānaṃ; (for cattle) goṣṭhaṃ go-śālā-sthānaṃ.

Stallion, s. bījā vaḥ savṛṣaṇaḥ aśvaḥ.

Stalwart, a. dṛḍhāṃga prabala
     (2) dhīra dhṛtimat-

Stamen, s. kesaraḥ puṃkesaraḥ.

Stamina, s. (fig.) sāraḥ sattvaṃ tejas n. balasāghanaṃ-hetuḥ.

[Page 444]

Stammer, v. i. skhal 1 P, asamaṃjasaṃ jalp 1 P, skhaladvākyena-aspaṣṭavarṇaiḥ -asphuṭasvareṇagadgadavācā-vad 1 P, aspaṣṭaṃ-asphuṭaṃ-vac 2 P.
     -er, s. avyakta-aspaṣṭa-vādin m., skhalatsadada-vādī skhalitasvaraḥ.
     -ing, s. skhalanaṃ aspaṣṭa-avyakta-bhāṣaṇaṃ.

Stamp, s. mudrā mudrikā mudrāyaṃtraṃ.
     (2) mudrā cihnaṃ aṃkaḥ nyāsaḥ padaṃ.
     (3) pādaprahāraḥ -āvātaḥ-viṣṭaṃbhaḥ.
     (4) sva- rūpaṃ ākāraḥ ākṛti f., prakṛti f., saṃskāraḥ; 'of the common s.' sāmānyaprakṛti prākṛta; 'of high s.' mahāprabhāva mahānubhāva; 'of the same s.' samānarūpa tulya-svabhāva-prakṛti. -v. pādenapādatalena-prahṛ 1 P or ā-abhi-han 2 U, pādaprahāraṃ kṛ 8 U.
     (2) aṃk 10, mudrayati-cihnayati- (D.), lāṃch 1 P; 's. -ed with infamy' duṣkīrticihnita upakrośamalīmasa apayaśoṃkita.
     (3) kḷp c, rac 10, saṃvi-dhā 3 U,
     (4) pādatalena mṛd 9 P or cūrṇ 10 or piṣ 7 P.
     -ed, a. aṃkita lāṃchita samudra kṛtamudra mudrāṃkita.

Stampede, s. sasaṃbhramaṃ palāyanaṃ.

Stanch, a. dṛḍha sthira dhīra acala; 'a s. adherent' baddhānurāgaḥ sahāyaḥ dṛḍhapakṣyaḥ; See Firm. -v. t. pravāhaṃ-prasrāvaṃ staṃbh 9 P or rudh 7 U, śuṣ c. -v. śuṣ 4 P, stabdhapravāha a. bhū 1 P.

Stanchion, s. kṣudrastaṃbhaḥ-sthāṇuḥ.

Stand, v. i. sthā 1 P, padbhyāṃ sthā.
     (2) vṛt 1 A, vid 4 A, ava-sthā 1 A; See Remain.
     (3) bhū 1 P, as 2 P, vṛt.
     (4) nivṛt viram 1 P, staṃbhū pass., sthira-ruddhagati-kuṃṭhita- a. bhū; 'this will remain a s. -ing stigma (on me)' vacanīyamidaṃ vyavasthitaṃ (K. IV. 21); 'this argument will not s. long' iyaṃ yuktirna ciraṃ sthāsyati acirāt khaṃḍayiṣyate. -v. t. sah 1 A, mṛṣ 4 P. 10; See Bear; 'to s. the test' nikaṣaparīkṣāṃ tṝ 1 P, nikaṣa parīkṣ pass.
     (2) upa-ni-rudh 7 U; prati-vi-rudh.
     -against, pratyava-sthā bādh 1 A; virudh See Oppose. -by, -near, sāhāyyaṃ kṛ saṃrakṣ 1 P, pari- trai 1 A, upakṛ; anugrah.
     (2) sthā uva-sthā; anurudh 4 A, anuvṛt; 's. by your lord's orders' śāsane tiṣṭha bhartuḥ (V. 5); See Obey. -for, sthāne-bhūmau sthā or vṛt.
     (2) edaṃ āp desid. (ripsati).
     -off, apa-sṛ 1 P, dūrataḥ sthā.
     -on, ā-ava-laṃb 1 A, ā-sthā (A), āśri 1 U.
     -out, pralaṃba unnam 1 P; See Project. 2 Persist, q. v.
     -over, vyākṣip pass.
     (2) adhi-ṣṭhā adhyās 2 A; 'his name s. s over all' sa sarveṣāṃ mūrdhni tiṣṭhati.
     -to, saṃvad 1 P; 'does not s. to reason' sayuktikaṃ-sopapattikaṃ na bhāti.
     -up, utthā. -s. ādhāraḥ bhājanaṃ. pātraṃ upaṣṭaṃbhaḥ āśrayaḥ; 'ink-s.' masīpātraṃdhānī; 's. of a lamp' dīpādhāraḥ-vṛkṣaḥ.
     (2) maṃcaḥ.
     (3) ava- sthānaṃ padaṃ sthiti f., ava- staṃbhaḥ gatirodhaḥ-staṃbhaḥ kuṃṭhanaṃ; 'come to a s.' stabdha-śāṃta- a. bhū; 'bring to a s.' staṃbh 9 P or c., gatiṃrudh or vṛ c.; at a s. -still' kuṃṭhita prati-hata-ruddha-gati; 'make a s. against' prati-baṃdh 9 P. pratyava-sthā (A), prati-virudh.
     -ing, s. ava- sthitiḥ avasthānaṃ sthāyitvaṃ; of long s.' cirasthāyin dīrghakālīna purāṇa; See Old. 2 sthānaṃ padaṃ āspadaṃ padavī pratiṣṭhā; 'high s.' uccapadaṃ mahatī pratiṣṭhā. who has obtained a s. labdhapratiṣṭhaḥ -a. sanātana cira-nitya-sthāyin; See Lasting.
     (2) sthita utthita daṃḍavat sthita.
     (3) stha sthāyin vartin ava- sthita in comp.; 'with the hair s. on their end' pulakita romāṃcita kaṃṭakita.

Standard, s. dhvajaḥ patākā ketuḥ ketanaṃ vaijayaṃtī; 's. -bearer' dhvajin patākin.
     (2) mānaṃ pra-pari-- sūtraṃ vidhiḥ niyamaḥ; 'a s. person' pramāṇapuruṣaḥ pramāṇaṃ; 's. authors' pramāṇabhūtāḥ (viśiṣṭāḥ) graṃthakṛtaḥ.

Stanza, s. ślokaḥ.

Staple, a. pradhāna mukhya viśiṣṭa. -s.
     Market, q. v.
     (2) lohapuṭaḥ.

Star, s. tārā tārakā nakṣatraṃ jyotis n., uḍuḥ bhaṃ ṛkṣaṃ; 'the s. s collcctively' uḍugaṇaḥ bhagaṇaḥ; 'shootting s.' nakṣatrapatanaṃ ulkā; 's. under which one is born' janmanakṣatraṃ; 's. -light' tārāprakāśa tārakita; (s.) tārāprakāśaḥ. -v. t. tārāsanātha- a. kṛ 8 U, tārakayati (D.); 'the breast s. ed with drops of tears' aśrubiṃdutārakitapayodharā; 'the;s. red heaven' tārāsanāthaṃ-tārakitaṃ-nabhaḥ.
     -ly, a. tārāsaṃkula-maya (yī f.) -ākīrṇa-samātha tārakita.
     (2) tārānibha tārā in comp.; 's. firmament' nabhomaṃḍalaṃ nakṣatramaṃḍalaṃ.

Starboard, s. naudakṣiṇapārśvaḥ.

Starch, s. maṃḍaḥ-ḍaṃ. -v. t. maṃḍayati (D.), maṃḍena lip 6 P.

Stare, v. i. sūkṣmaṃ-baddhalakṣyaṃ-sthiradṛṣṭatyā-anibheṣalocanābhyāṃ-prekṣ 1 A or dṛś 1 P or ālok 1 A, 10, ananyadṛṣṭatyā nirīkṣū snigdhaṃ nirvarṇ 10. -s. sthiradṛṣṭi f., baddha-ani meṣa-dṛṣṭiḥ ananyadṛṣṭiḥ.
     -ing, a. baddha-sthira ananya-animeṣa-dṛṣṭi baddhalakṣya vivṛta-utphullanayana-locana &c., unmīlitākṣa.

Stark, a. samagra pūrṇa kevala atyaṃta aśeṣa.
     (2) rūkṣa viṣama. -adv. kevalaṃ atyaṃtaṃ.

Start, v. i. pra-sthā 1 A, pra-yā 2 P, pra- cal 1 P; yātrābhimukhaṃ pravṛt 1 A 's. on a journey' (Mal. 6).
     (2) sphur 6 P, sahasā kaṃp 1 A or spaṃd 1 A; 's. back' sasādhvasaṃ parāvṛt or apasṛ; 1 P, sacakitaṃ vyapamṛ cakita -a. bhū; saṃtrasta-bhayacakita -a. bhū; 's. aside' svasthānāt vical or bhraṃś 1 A, 4 P or cyu 1 A; abhinnagatayaḥ śabdaṃ sahaṃte (S. 1) 'not s. ing aside &c.;' 's. up' sahaṃsā utthā; (in sleep) sahasā avabudh 4 A; (an idea) sahasā udbhū or utpad 4 A. -v. t. pravṛt c., prastu c., saṃcal c., pracar c.
     (2) udvij c., saṃtras c., cakita -a. kṛ 8 U, utthā c. (utthāpayati) bhī c.; akasmāt tras c. or kaṃp c.
     3 Propose, q. v. -s. prasthānaṃ prasthānāraṃbhaḥ.
     (2) kaṃpaḥ-panaṃ sphuraṇaṃ sādhvasotkaṃpaḥ sahasākarṣaḥ ākāsmikaprakaṃpaḥ; cakitaṃ; 'gave a sudden s.' (sahasā) sasādhvasaṃ cakito babhūva; 'with a s.' cakitaṃ sacakitaṃ.
     (2) pravartanaṃ āraṃbhaḥ pracāraḥ; 'to get or have the s. of' pūrvaṃ (with abl.) pra-sthā or prārabh 1 A; 'by s. s' sātatyaṃ vinā plutairiva ākasmikayatnaiḥ.

Startle, v. See Start; 's. ing news' udvegakarī vārtā; in a very s. ed manner' cakitacakitaṃ.

Starve, v. i. kṣudhayā pīḍ or ard pass., āhārābhāvāt mṛ 6 A or ava- sad 1 P or naś 4 P, kṣudhayā avasad; (oneself) āhāraṃ-aśanaṃ-tyaj 1 P, prāyopaveśanaṃ kṛ 8 U; 'likely to s.' āsannamṛtyuriva anaśanena mumūrṣuriva; (fig.) ava- sad. -v. t. anaśanena mṛ c. or naś c.; 'be sure, I shall s. myself (to death)' mayā prāyopaveśanaṃ kṛtaṃ viddhiṃ (P. IV. 1).
     -ation, s. anaśanaṃ anāhāraḥ āhārābhāvaḥ kṣudhamvasādaḥ kṣutkṣāmatā.
     -ed, -ing, a. kṣudhāpīḍita-ardita-ārta kṣudhāvasanna nirāhāra niranna.

State, s. avasthā daśā bhāvaḥ sthiti f., vṛtti f., gati f.; tvaṃ-tā affixed.
     (2) -rājyaṃ rāṣṭraṃ rājan in comp.; 's. affairs' rājakāryāṇi; 's. -servant' rājasevakaḥ.
     (3) aiśvaryaṃ āḍaṃbaraḥ āṭopaḥ pratāpaḥ vaibhavaṃ vi-bhūti f.; śrīḥ gauravaṃ. -v. t. kath 10, ācakṣ 2 A, vac 2 P, vad 1 P, ni-ā-vid c., nirdiś 6 P, vi-jñā c. (jñāpayati) varṇ 10, upanyas 4 U; See Tell, Say. -ed, a. kathita ukta nirdiṣṭa varṇita &c.; 'as above s.' yathānirdiṣṭa.
     (2) niyata vyavāsthita.
     -ly, a. sapratāpa saśrīka savaibhava ujjvala; See Majestic; Grand. 2 sāṭopa uddhata sakhela; 's. in gait' sāṭopagāmin khelagati-gāmin haṃsagāmin. -adv. sāṭopaṃ uddhataṃ sakhelaṃ salīlaṃ sapatāpaṃ.
     -ment, s. kathanaṃ ā-ni-vedanaṃ ukti f., vacanaṃ upa-nyāsaḥ nirdeśaḥ viśāpanā; 'clearness of s.' upanyāsaśuddhiḥ.
     -Statesman, s. nītijñaḥ-vid m. -viśāradaḥ rājakāryakuśalaḥdhuraṃdharaḥ rājanītinipuṇaḥ.
     -ship, s. nītijñatā nīti f.

Station, s. sthānaṃ ava- sthiti f., āspadaṃ sthalaṃ padaṃ avasthānaṃ.
     (2) daśā padaṃ avasthā vṛtti f, padavi-vī f.; 'high s.' unnatapadaṃ paramasthānaṃ unnatāvasthā; 's. of life' jāti f.
     (3) adhikāraḥ niyogaḥ padaṃ padarviḥ-vī.
     (4) niveśaḥ. -v. t. sthā c. (sthāpayati) ava-saṃ-prati-- niviś c.; 's. in any post' pade-adhikāre-niyuj 7 A, 10.
     -ary, a. sthira acala niścala acara sthāvara; ajaṃgama.
     (2) avardhiṣṇu avardhamāna.

Stationer, s. lekhanamādhanavikrayin m.
     -y, s. lekha-lipi-sādhanaṃ-sajjā-sāmagrī.

Statue, s. pratimā pratikṛti f., mūrti f.; See Image. -Statuary, s. kāraḥ in comp. with (s.), takṣakaḥ.
     (2) mūrtividhānaṃ-karaṇaṃ.

Stature, s. pramāṇaṃ parimāṇaṃ uccatā mūrti f., ākṛti f., ākāraḥ; 'of low s.' alpapramāṇa; 'of dwarfish s.' vāmanākṛti kharva thasva; 'short in s.' thasva-alpa-mūrti

Status, s. sthiti f., padavī.

Statute, s. vidhiḥ niyamaḥ vyavasthā; See Law, Rule. -Statutory, a. vidhiprokta vyavasthākalpita niyata.

Stave, s. kāṣṭhakhaṃḍaḥ-ḍaṃ phalakaḥ-kaṃ. -v. t. sphuṭ c., chidrayati (D.).

Stay, v. i. vas 1 P, sthā 1 P, vṛt 1 A, adhyās 2 A; See Dwell. 2 viram 1 P; alaṃ with instr. or gerund. -v. t. staṃbh 9 P, pratibaṃdh 9 P, upa-ni-rudh 7 U, vilaṃb c., ni-prati-vṛ c.; ni-prati-ṣidh 1 P; 's. one's progress' mārgaṃ nirudh (Mr. 5.).
     (2) ā-ava-laṃb 1 A, āśri 1 U, ādhṛ 10, ava-upa-staṃbh; See Prop. -s.,
     -ing, s. ni- vāsaḥ avasthānaṃ ava- sthiti f.
     (2) ālaṃbaḥ ādhāraḥ āśrayaḥ upaghnaḥ upa-ava-ṣṭaṃbhaḥ.
     (3) pratiṣṭaṃbhaḥ nirodhaḥ gatirodhaḥ pratibaṃdhaḥ.
     -Stays, s. aṃgikā colaḥ-laṃ kūrpāsakaḥ.

Stead, s. sthānaṃ bhūmi f.; See Instead (of).

Steadfast, a. sthira dṛḍha satata acala; ni-ścala dhīra sthirabuddhi-vṛtti acaṃcalavṛtti; 's. in friendship' dṛḍhasauhṛda.
     -ly, adv. dṛḍhaṃ sthiraṃ.
     -ness, s. sthairyaṃ dhairyaṃ dhṛti f.

Steady, a. sthira dṛḍha acala niścala dhīra askhalita dhṛtimat; satata aviśrāṃta avirat; aviratodyoga sadodyamin; 'of s. action' sthirakarmā; 's. in resolution' sthira-dṛḍhaniścaya-saṃkalpa.
     (2) anudvigna akṣubdha anākula praśāṃta. -v. t. sthirīkṛ 8 U, dṛḍhayati (D.), dṛḍhīkṛ vyava-sthā c. (sthāpayati).
     -ily, adv. sthiraṃ dṛḍhaṃ dhīraṃ anavarataṃ avirataṃ nityaṃ sadā aviśrāṃtaṃ.
     -iness, s. sthairyaṃ dhairyaṃ acāpalyaṃ nityatā sātatyaṃ avicchedaḥ avirati f.; 's. of conduct' avyabhicāraḥ ācāramaryādā.

Steal, v. t. cur 10, muṣ 9 P, apahṛ 1 P, sten 10. -v. i. cur steyaṃ vi-dhā 3 U.
     (2) (Away) alakṣitaṃ-nibhṛtaṃ-gam 1 P or apa-kram 1 U, 4 P or apasṛ 1 P; niḥśabdaṃ cal 1 P; the night, the quarters of which (gradually) stole away' aviditagatayāmā rātriḥ (U. 1); 's. over, -upon' alakṣitaṃ samākram or abhibhū or gras 1 A; 'sleep gently stole upon my eyes' śanairnidrā nimīlitalocanaṃ māmakārṣīt.
     -er, s. apahatṛṃ m., apahārakaḥ stenaḥ steyakṛt co(cau)raḥ moṣakaḥ taskaraḥ hārī in comp.; 's. of hearts' hṛdayacauraḥ.
     -ing, s. steyaṃ caurakarman n., stainyaṃ cauryaṃ moṣaḥ apa-hāraḥ.
     -th, s. apahāraḥ &c.
     (2) chalaṃ gūḍhaṃ karma corikā nihnavaḥ nibhṛta-pracchanna-karma; 'marriage by s.' corikāvivāhaḥ.
     -thily, 'by s.' adv. chalena nibhṛtaṃ pracchannaṃ alakṣitaṃ aprakāśaṃ sugūḍhaṃ rahasi.
     -thy, a. nibhṛta pracchanna gupta gūḍha rahasya alakṣita aprakāśa avyakta.

Steam, s. bāṣpaḥ; 's. -boat' 'steamer' agninaukā bāṣpīyanauḥ. -v. i. bāṣpāyate (D.), bāṣpaṃ ut-sṛj or utkṣip 6 P or ud-gṝ 6 P. -v. t. bāṣpeṇa vyāp c., rivad c.

Steed, s. aśvaḥ turagaḥ vājin m.; See Horse.

Steel, s. citrāyasa sāralohaṃ piṃḍāyasaṃ tīkṣṇāyasaṃ śastrakaṃ.
     (2) śastraṃ śastrakaṃ; 's. -yard' tulādaṃḍaḥ māpanadaṃḍaḥ. -a. tīkṣṇāyasa (sī f.). -v. t. kaṭhinīkṛ 8 U, dṛḍhīnirdayī-kṛ.

Steep, a. durāroha utsarpin pātuka pravaṇa ataṭa. -s. prapātaḥ bhṛguḥ ataṭaḥ -v. t. ni- masj c. (majjayati) ranā c. (sna-snā-payati) jalena āplu c. or sic 6 P.
     (2) saṃ-dhā 3 U, vās 10, bhū c.; 's. ing indigo' nīlīsaṃdhānaṃ-pācanaṃ; 's. ed in perfumes' vāsita bhāvita.

Steeple, s. śikharaṃ śṛṃgaṃ (of a palace &c.)

Steer, s. vatsataraḥ. damyaḥ. -v. t. cal c., vah c., mārgaṃ upadiś 6 P (with gen.); 1 P, mārgaṃ niści 5 U or nirṇī; 's. one's course' svamārgaṃ-kartavyaṃ-nirṇī; 'he who s. s the vessel of state' (nirbādhaṃ) rājyadhūrvahaḥ bhuvanarājyabhāranaukarṇadhāraḥ (Ka. 56).
     -er, -Steersman, s. karṇadhāraḥ-grāhaḥ karṇin m., nāvikaḥ.

Stellar, a. tārā in comp.; See Starry,
     -Stellate,-ed, a. tārīpama.

Stem, s. ṣaṃ baṃ ghṛta prasacabaṃdhanaṃ
     (2) pra- kāḍaḥṭaṃ; svaṃbhaḥ nālaṃ-laḥ. -v. t. pratiṣaṃdh 9 P, prati-vi-rudh 7 U, prati-ṣṭaṃbh 9 P, pratyava-sthā 1 A, pratikṛlayati-pratīpayati (D.); See Oppose.

Stench, s. pūti f., pūtigaṃdhaḥ; durgaṃdhaḥ.

Stentorian, a. ātitāra atyucca; urusvana.

Step, s. padaṃ pada or pāda-nyāsaḥ or vikṣepaḥ kramaḥ pada-caraṇa-pātaḥ vikramaḥ (as in trivikramaḥ); 'Vishnu took 3 s. s' viṣṇustrīṇi padāni vicakrame.
     (2) padaṃ kramaḥ (distance also); paryāyaḥ paripāṭī; 'at every s.', 's.; by s.' prati-anu-padaṃ pade pade padātpadaṃ kramaśaḥ padaśaḥ; 'by s. s' kramaśaḥ śanaiḥ śanaiḥ krameṇa; 'the first s.' prathamāraṃbhaḥ upakramaḥ prathamacaraṇaṇaḥ
     (3) (Of a ladder) bhaṃgi f., sopānaṃ ārohaṇaṃ; 'flight of s. s' adhirohiṇī; See Ladder, Staircase. 4 upāyaḥ pratipatti f., kriyā; vayasya kātra prati-pattiḥ (Mal. 3); 'not knowing what s. s to take' pratipattimṛḍhaḥ viṣādaluptaprati-patti (R. III. 40); 's. -brother' vaimātraḥ-treyaḥ vimātṛjaḥ anyodaryaḥ; 's.-child' anyodaryaṃ apatyaṃ 's. -daughter sapatnīsutā; 's. -father' mātuḥ patiḥ; 's. mother' vimātṛ f., sapatnīmātā; 's. -sister' vaimātrī-traiyī vimātṛjā anyādaryā; 's. -son' sapatnīsutaḥ. -v. pādaṃ vinyas 4 U or nikṣip 6 P, pādanyāsaṃ-padavikṣepaṃ-kṛ 8 U. 's. ing over his body' taccharīre ṇadanyāsaṃ kṛtvā.
     (2) kramaśaḥ cal 1 P or gam 1 P; (over) ākram 1 U, 4P; vyāp 5 P 'as much space as l-can s. 'over in three steps' yāvatīṃ bhūmiṃ tripadenāhaṃ vyāpnuyāṃ-ākrameyaṃ-tāvatīṃ; 's. in between' aṃtarā āgam or pat 1 P; 's. towards' pratipad 4 A. -ping, s. pādanyāsaḥ &c.; 's-stone' soyānaśilā prastaraḥ.

Stereotyped, a. sthira aparivartanīya dṛḍhasaṃkalpita.

Sterile, a. vaṃdhya aphala niṣphala.
     -ity, ṣaṃdhyatā niṣphalatvaṃ.

Sterling, a. yathārtha paramārtha vāstavika (kī f.); akṛtrima sārabhūta.

Stern, s. pṛṣṭhabhāgaḥ. -a. niṣṭhura rūkṣa dāruṇa paruṣa kaṭhina kaṭhora ugra; nirdaya krūra; 'in a decisive and s. tone' paricchedaniṣṭhura; 'of s. stuff' abhedyasāra.
     -ly, adv. ni-ṣṭhuraṃ kaṭhora dāruṇaṃ ugraṃ.
     -ness, s. naiṣṭhuryaṃ kaṭhoratā pāruṣyaṃ.

Sternum, s. urosthi n.

Sternutation, s. See Sneeze. -Ster-
     -nutatory, s. nasyaṃ.

Stertorous, a. ghayarāyamāṇa.

Stethoscope, s. hṛtparīkṣaṇayaṃtraṃ hṛdayasphuraṇaśrāviṇīnalikā.

Stew, v. t. madaṃ paca 1 P.-s. tyiṃtā manastāpaḥ.

[Page 447]

Steward, s. paricārakaḥ.
     (2) arthādhikārin m., kāryādhīśaḥ.
     -ship, s. kāryādhīśatvaṃ.

Stibium, s. sauvīraṃ kāpotaṃ srotoṃjanaṃ yāmunaṃ.

Stick, s. daḍaḥ yaṣṭi f.; vetraṃ vetrayāṣṭiḥ (cane); kāṣṭhaṃ kāṣṭhavaṃḍaḥ laguḍaḥ. -v. i. saṃ-lag 1 P, saṃśliṣ 4 P, saṃj pass., ā-saṃ-anu-- āsasj 1 P, anubaṃdh 9 P, saṃsaktī-saṃlagnī-bhū 1 P.
     (2) masj 6 P, nirudh-staṃbh pass.; 'the wheels stuck fast into the mire' paṃke gāḍhaṃ niruddhāni cakrāṇi.
     (3) vikḷp 1 A, viśaṃk 1 A; See D ubt; 's. out' pralaṃb 1 A; See Project. -v. t. niviś c., anubaṃdh ā-saṃ-saṃj c., saṃlagnīkṛ 8 U.
     (2) prasṛ c.
     -y, a. snigdha cikkaṇa śyāna sāṃdra saṃlagnaśīla.

Stickle, v. i. pakṣaṃ grah 9 U.
     2 Contend, q. v.

Stiff, a. kaṭhina saṃhata; dṛḍha vana anamya aśithila stabdha.
     (2) paruṣa rukṣa karkaśa.
     (3) asugama durbodha durjñeya gahana; 's. -hearted, -necked' pratiniviṣṭa stabdha dṛḍhaniścaya.
     -en, v. t. kaṭhinīkṛ 8 U, dhanīkṛ staṃbh 9 P or c. -v. i. kaṭhinībhū 1 P; 'remain with your body s. ed' staṃbhitagātrāstiṣṭha.
     -ly, adv. dṛḍhaṃ kaṭhinyaṃ.
     -ness, s. kāṭhinyaṃ dṛḍhatā &c.

Stifle, v. t. śvāsaṃ ni- rudh 7 U, śvāsarodhaṃ kṛ.
     (2) staṃbh 9 P or c., nigrah 9 P, niyam 1 P, niyatr 10; See Choke, Suppress; 'with s. ed words' staṃbhitavāk.

Stigma, s. kalaṃkaḥ aṃkaḥ lāṃchanaṃ dūṣaṇaṃ.
     -tize, v. t. niṃd 1 P, parivad 1 A, duṣ c. (dūṣayati); kalaṃkayati (D.), apakīrtyā aṃk 10; See Stain.

Stile, s. sopānamārgaḥ-paddhati f.

Stiletto, s. See Dagger

Still, s. adhoyaṃtraṃ bakayatra bhaṃdhānapātraṃ. -a. niḥ-śabda nīrava mūka; See Silent. 2 niṣkaṃpa niścala acala sthira niśceṣṭa.
     (3) pra-upa-śāṃta stimita; nirvāta akṣubdha; See Quiet; 'heart, be s.' hṛdaya mā uttāmya (S 1); 'in the s. midnight' stimite'rdharātre; 'to be s.' pra-upa-śam 4 P; 's. born' mṛtajāta; 'a s. -born child' mūḍhagarbhaḥ mṛtajātaḥ. -adv. tathāpi.
     (2) adyāpi; adya yāvat.
     (3) sadā sarvadā.
     (4) śāṃtaṃ tūṣṇīṃ niḥ śabdaṃ. -v. t. śam c. (śamayati) pra-upa-- niḥśabdīkṛ 8 U.
     2 Stop, q. v.
     -ness, s. niḥśabdatā niścalatā śāṃtatā akṣobhaḥ.

Stitt, s. pādayaṣṭi f

Stimulate, v uttij c., protsah c., pracud 10. pravṛt c., praruc c., śakti-tejaḥ-) vṛdh c.
     -ing, -Stimulant, a. dīpaka-na uttejaka prarocaka tejovardhin pravartaka protsāhaka. -s. dīpanaṃ-kaṃ pra- rocanaṃ jīvanīyaṃ uttejakaṃ pravartakaṃ &c.
     -ion, s. pra-ud-dīpanaṃ protsāhaḥ-hanaṃ.
     -Stimulus, s. dīpanaṃ protsāhaḥ-hanaṃ pracodanaṃ uttejanaṃ &c.; 'give s. to' vṛdh c. &c.

Sting, v. t. daṃś 1 P.
     (2) atyaṃtaṃ pīḍ 10 or vyath c. (vyathayati) marmāṇi bhid-chid 7 P or spṛś 6 P. -s. daṃśaḥ; daṃśacaṃcu f., kaṃṭakaḥ śaṃkuḥ (of a scorpion) alaṃ.
     (2) marman n., rasaḥ.
     -ing, a. kadu daṃśaka marmaspṛś aruṃtuda.

Stingy, a. kṛpaṇa baddhamuṣṭi dānavirakta amuktahasta kṣudra kadarya.
     -ily, adv. kṛpaṇaṃ baddhamuṣṭatyāṃ.
     -iness, s. kārpaṇyaṃ.

Stink, s. pūti f., -gaṃdhaḥ durgaṃdhaḥ. -v. i. Ex. by 's. ing' with bhū.
     -ing, a. pūtigaṃdhi durgaṃdha kutsitagaṃdha pūti.

Stint, v. t. niyam 1 P, nibaṃdh 9 P, nigrah 9 P, saṃhṛ 1 P, pari-mā 3 A, 2 P, paricchid 7 P. -s. parimāṇaṃ paribhiti f., niyamaḥ-manaṃ iyattā maryādā; See Limit.

Stipend, s. vetanaṃ vṛtti f., vartanaṃ bhṛti f.
     -Stipendiary, s. vṛtti-vetana-bhuj m., vṛttigrāhin m., vaitanikaḥ.

Stipulate, v. i. samayaṃ-saṃvidaṃ-kṛ 8 U, ni-yam 1 P; pratipad 4 A, pari- paṇ 1 A, prati-jñā 9 A, abhyupagam 1 P, -i 2 P.
     -ed, a. niyata naiyamika- sāmayika-(kī f.), prati-jñāta saṃketita nirūpita nirdiṣṭa.
     -ion, s. samayaḥ; saṃvid f., asisaṃdhiḥ niyamaḥ paṇaḥ saṃketaḥ pratijñā.

Stir, v. t. cal c., saṃ-vi--; See Move; 'when the fuel is s. ed, the fire blazes up' jvalati caliteṃdhanogniḥ (S. 6).
     (2) ā-vi-luḍ c, kṣubh c, (of water); maṃth 9 P or c., ā-dhū 5, 9 U; (up) saṃ- kṣubh c., uttij c., prakup c.; uṭṭīp c., pravṛt c., praṇud c.; See Excite, Prompt. -v. i. kṣubh 4 P, 1 A, cal 1 P, udvigna-saṃkṣubdha -a. bhū 1 P. -s. saṃkṣobhaḥ saṃbhramaḥ calanaṃ dhūnanaṃ viplavaḥ tumulaṃ.
     -ring, a. prakṣobhin pra-kopaka uddīpaka.

Stirrup, s. pādagrahaṇī-dhāraṇī.

Stitch, v. t. siv 4 P; See Sew; saṃśliṣ c. -s. guṇaḥ sūcimārgaḥ-aṃkaḥ.
     (2) śūlaḥ-laṃ; 'a s. in time saves nine' svalpīpi kālakṛto yatmaḥ mahāṃtaṃ uttarakaraṇīyaṃ yatnaṃ tyāvarta yati.
     -ing, s. sī(se)vanaṃ syūti f.

Stock, s. mūlaṃ mūladhana paripaṇaḥ; nīṣi-vī f.; 'common s.' gaṇadravyaṃ.
     (2) tsaruḥ daṃḍaḥ ṣāraṃgaḥ muṣṭi m. f.
     (3) saṃcaya. rāśiḥ saṃbhāraḥ sāmagrī; 's. in cattle' godhana paśusaṃpatti f.
     (4) mūlaṃ prasūti f., vaśaḥ kulaṃ anvagaḥ.
     (5) pra- kāṃḍaḥ-ḍaṃ skaṃdhaḥ.
     (6) sthāṃbhaḥ sthāṇuḥ.
     (7) (S. s) nigaḍaḥ haḍiḥ; 's. -dove' kapotaḥ; See Dove; 's. -still' sthira sthāṇuriva acala- -v. t. saṃ-bhṛ 1, 3 U, saṃci 5 U, samāhṛ 1 P, rāśīkṛ 8 U, upakḷp c., pari- pūr 10. -a. mūla in comp., pradhāna viśiṣṭa; 's. instance' mūrdhābhiṣiktamudāharaṇaṃ.
     -Stock
     ade, s. staṃbhapaṃkti f., śaṃkuvaraṇaṃḥ.

Stocking, s. caraṇacchadaḥ pādāvaraṇaṃ pādatraṃtrāṇaṃ.

Stodgy, a. mada jaḍa.
     (2) nīrasa.
     (3) duṣpac.

Stoic, -al, a. niḥspṛha jiteṃdriya niḥsaṃga mamabuddhi-citta sukhaduḥkhānadhīna samasukhaduḥkha iṃdriyānāyatta.
     -ally, adv audāsīnyena niḥsaṃgaṃ vītaspṛhaṃ.
     -ism, s. niḥspahatā audāsīnyaṃ ātmasaṃyamaḥ iṃdriyajayaḥ sukhaduḥkhasamatā.

Stoke, v. t. cal c.

Stolid, a. See Stupid.

Stomach, s. jaṭharaḥ-raṃ pakvāśayaḥ koṣṭhaḥ annāśayaḥ āmāśayaḥ; udaraṃ picaṃ(ciṃ)ḍaḥ.
     (2) ruci f., ex. by
     Like, q. v.
     (3) auddhatyaṃ darpaḥ; See Haughtiness. -v. t. vi- sah 1 A, mṛṣ 4 P, 10.
     -ic, a. agni-dīpana-vardhana(nī f.), uttejaka agnida dīpaka rucaka pācaka.
     (2) jāṭhara(rī f.). -s. dīpanaṃ rucakaṃ agnivardhanaṃ.

Stone, s. śilā pāṣāṇaḥ aśman m., prastaraḥ upalaḥ grāvan m., dṛṣad f., śarkarā.
     (2) (Of fruits) asthi n., aṣṭhi f., aṣṭhīlā.
     (3) (In the bladder) aśmarī mūtrakṛcchraṃ.
     (4)
     Testicle, q. v. 's. -blind' ghanāṃdha; 's.-cutter' āpailikaḥ āśmikaḥ pāṣāṇadārakaḥ; 's. -hearted' pāṣāṇahṛdaya aśmahṛdaya nirdaya kaṭhora; 's. -horse' bījāśvaḥ; 's. -pit' 's. -quarry' prastarakhani f. -ākaraḥ. -a.
     Stony, q. v. -v. t. loṣṭaghātaṃupalaiḥ-han 2 P or vyā-pad c. -
     y, a. upalasaṃkula-bahula-ākīrṇa.
     (2) aupala (lī f.), śilā-prastara-maya (yī f.), śārkara (rī f.), āśmika (kī f.), śarkarila śa(śā)rkarika (kī f.), (s.) in comp.; 's. seat' śilāsanaṃ.
     (3) prastaranibha-tulya-samāna.

Stool, s. pīṭhaḥ-ṭhaṃ āsanaṃ pāda-caraṇa-pīṭhaṃ.
     (2) uccāraḥ rekaḥ maloccāraḥ purīṣotsargaḥ; 'to pass s. s' uccar 1 P, purīṣaṃ utsṛj 6 P.

Stoop, v. i. gātraṃ nam c. or āvṛj 10, nam 1 P, ava-ā-praṃ-- prahvībhū 1 P, namrībhū pravaṇībhū.
     2 Condescend, q. v. -v. t. āvṛj nam c., namrīkṛ 8 U, prahvīkṛ. -s.,
     -ing, s. nati f., namanaṃ ā-ava-pra-.
     -ing, a. nata pravaṇa praṇatipravaṇa; ava- namra prahva natāṃga avanatakāya praṇataśiras; 'a s. posture' natiḥ vaitasī vṛttiḥ.

Stop, v. t. vi- staṃbh 9 P or c., ava-sthā c. (sthāpayati) rudh 7 U, ni-prati-ava-saṃ- prati-baṃdh 9 P; pi-dhā 3 U (ears &c.); 's. s the chariot' rathaṃ sthāpayati.
     (2) nivṛ c., bāv 1 A, prati-vi-han 2 P, prati-ni-ṣidh 1 P, vicchad 7 P.
     (3) nivṛt c, viram c., viśram c., pra-upa-śam c. -v. i. pra-upa-śam 4 P, viram 1 P, nivṛt 1 A; sthā 1 P, ava-sthā (A), niścala-sthira-stabdha-ruddha-gati -a. bhū 1 P; See Cease, End. 2 viśram 4 P (rest); 'the evil does not s. here' naitāvatā pīḍā niṣkrāmati (S. 2). -s.,
     -ping, s. staṃbhaḥ staṃbhanaṃ pratiṣṭaṃbhaḥ pratibaṃdhaḥ ava-ti-prati-rodhaḥ pidhānaṃ; viṣṭaṃbhaḥ yānanivṛtti f., virāmaḥ; 'put a s. to' See(v.), often by viram with abl.
     (2) ava- sthiti f., virāmaḥ praśāṃti f., viśrāṃti f., vi- ni-vṛttiḥ vicchedaḥ bhaṃgaḥ virati f.,
     (3) (In music) yati f., avasānaṃ virāmaḥ.
     (4) vi-rāmaḥ -cihnaṃ -biṃduḥ avasānacihnaṃ.
     -page, s. pratibaṃdhaḥ pratiṣṭaṃbhaḥ; See(s.); 's. of any organic function' ava- rodhaḥ ā- nāhaḥ baṃdhaḥ.
     -per, -Stopple, s. rodhaḥ avaṣṭaṃbhaḥ.

Storax, s. śilājaṃ śilākusumaṃ-puṣyaṃ.

Store, v. t. saṃbhṛ 1, 3 U, samāhṛ 1 P, saṃci 5 U. saṃgrah 9 P, saṃpūr 10, pṝ c. -s.,
     -age; s. saṃbhāraḥ saṃcayaḥ rāśiḥ saṃgrahaḥ samāhāraḥ sāmagrī nidhiḥ nidhānaṃ kośaḥ. ṣaḥ saṃvātaḥ.
     2 Store-house, q. v.; 's.-house' koṣaḥ bhāṃḍāraṃ; koṣṭhaḥ; 's. -keeper' kopādhyakṣa pālaḥ; 's. -house of corn' kuśūlaḥ dhānyakoṣṭhaḥ.

Stork, s. sārasaḥ bakaḥ balākaḥ krauṃcā.

Storm, s. vrātyā caṃḍavātaḥ prabhaṃjanaḥ mahā-ati-vāttaḥ vātyāvegaḥ prakaṃpanaḥ durdinaṃ jhaṃjhāvātaḥ (with showers). -
     (2) saṃraṃbhaḥ saṃkṣobhaḥ.
     (3) laṃghanaṃ avaskaṃdaḥ-danaṃ. -v. t. ā-ava-skaṃd 1 P, laṃv 1 A, 10, sahasā āpat 1 P or grah 9 U or rudh 7 U. -v. i.
     Rage, q. v.
     -y, pracaṃḍavāta vātyākula vātāhata pavanakṣubdha ativātaviśiṣṭa; ex. by (s.); 'it is s. weather to-day' adva prabhaṃjanaḥ sarvato vāti durdinamadya; 's. sea' kṣubdhārṇavaḥ.
     (2) saṃrabdha saṃkṣubdha saṃkṣobhita.

Story, s. kathā vṛttāṃtaḥ ākhyānaṃ upākhyānaṃ upa-pari-kathā ākhyāyikā; 'historical s.' itihāsaḥ caritraṃ-taṃ; 'remaining only in s.' kathīkṛta kathāvaśeṣīkṛta kathāśeṣa.
     (2) vastu n., kathānakaṃ (of dramas &c.).
     (3) bhūmi f.; saptabhūmikaḥ prāsādaḥ 'a palace having 7 s. es'; 'ground s.' talaṃ; s. -teller' kathakaḥ.
     -ied, a. sabhūmi-mika.
     (2) itihāsaprāsiddha.

[Page 449]

Stout, a. mahā-sthūla-kāya bṛhaccharīra māṃsala sthūlaśarīra prabala mahābala balavat.
     (2) dhīra vikrāṃta śūra pragalbha (heart).
     -ness, s. śarīrasthūlatā māṃsalatā.

Stove, s. culli-llī f., adhiśrayaṇī agnikuṃḍaṃ aśmaṃtaṃ uddhānaṃ aṃtikā.

Stow, v. t. (kośe) niviś c., ni-dhā 3 U, sthā c. (sthāpayati); See Store, also.

Straddle, v. i. pragatajaṃdha -a. sthāṃ 1 P.

Straggle, v. i. vyabhicar 1 P, vibhram 1, 4 P, mārgāt pra-vi-cal 1 P or cyu 1 A or bhraṃś 1 A, 4 P.
     -er, s. bhraṣṭa-bhrāṃta-pathaḥ vyabhicārin m., naṣṭapathaḥ.

Straight, a. sarala ṛju ajihma akuṭila abhugna avakra samarekha anarāla praguṇa aṃjasaḥ; 'the s. -stemmed lotus' anarārālanālanalinī. -adv. 's. -way' sapadi anaṃtarameva; sadyaḥ tatkālaṃ avilaṃbitaṃ.
     (2) saralaṃ avakraṃ ṛju.
     -en, v. t. ṛjūkṛ 8 U, saralīkṛ.
     -ly, adv. saralaṃ avakraṃ ṛjutayā &c.
     -ness, s. sāralyaṃ ārjavaṃ akauṭilyaṃ.
     -Straightforward, a. ṛju marala śuci ṛju-sarala-prakṛti; See Hon-
     -est. -ly, adv. saralaṃ avakraṃ ṛjutayā; spaṣṭaṃ vyaktaṃ.
     -ness, s. ārjavaṃ sāralyaṃ dākṣiṇyaṃ.

Strain, v. t. āyas c., atyaṃtaṃ ākṛṣ 1 P; 's. every nerve' sarvātmanā prayat 1 A.
     (2) atyaṃtaṃ tan 8 U, atitānena abhihan 2 P; See Sprain. 3 (Juice) niṣpīḍ 10, nirgal c., niṣkṛṣ.
     (4) (Filter) śuṣ c., 9 U, vimalīkṛ 8 U, sru c.; 'should s. through a cloth' srāvayet paṭāt.
     (5) (To the bosom) See Clasp; 'this is not the time to s. courtesies' atyupacārapūrvakaṃ-yathācāraṃ-vyavahartuṃ nāyaṃsamayaḥ. -v. i. atyaṃtaṃ prayat or udyam 1, A or āyas 1, 4 P or vyava-so 4 P.
     (2) nirgal 1 P, sru 1 P. -s. āyāsaḥ atiyatnaḥ-śramaḥ.
     (2) pravahaṇaṃ atyaṃtākarṣaḥ; See Sprain. 3 tānaḥ saṃtatasvaraḥ.
     (4) ā- karṣaṇaṃ vitati f.
     (5) rīti f., prakāraḥ.
     (6) viṣayaḥ.
     -ed, a. vitata ā- kṛṣṭa &c.
     (2) (Meaning) kliṣṭa neyārtha.
     -er, s. gālanī cālanī śodhanī.

Strait, a. saṃkaṭa saṃbādha anāyata saṃkucita; See Narrow. -s. kṛcchraṃ kaṣṭaṃ saṃkaṭaṃ durdaśā kaṣṭāvasthā saṃkaṭāvasthā; 'in s. s' kṛcchragata kaṣṭāpanna.
     (2) sāmudradhunī saṃkaṭamārgaḥ.
     -en, v. t. pīḍ 10, saṃ- bādh 1 A, saṃkuc 1 P; 's. ed circumstances' (artha-) kṛcchraṃ kaṣṭaṃ durgati f.

Strand, s. tīraṃ taṭaṃ kūlaṃ. -v. t. utkūlayati (D.). -v. i. tīraṃ prāp 5 P.

Strange, a. apūrva vi- citra adbhuta āścarya bhūta; 'what is s. in this' kimatra citraṃ.
     (2) videśīya parakīya; See Foreign. 3 apa-vi-rūya vilakṣaṇa. asaṃgata asaṃbaddha alaukika (kī f.), asaṃbhava.
     (4) aparicita. asaṃstuta ajñātapūrva. -interj. citra ahobata citraṃ āścaryaṃ.
     -er, s. āgaṃtukaḥ abhyāgataḥ.
     (2) vaideśikaḥ videśīyaḥ vaideśyaḥ.
     (3) paraḥ parapuruṣaḥ pārakyaḥ aparicitaḥ anyajanaḥ.
     (4) (a.) aparicita anabhyasta anabhijña ajñāta; 'we are s. s to the use of chariots' vayaṃ anabhyastarathacaryāḥ (U. 5).
     -ly, adv. adbhuta citraṃ.
     -ness, s. apūrvatā vaicitryaṃ vailakṣaṇyaṃ &c.

Strangle, Strangulate, v. t. kaṃṭhaṃ nipīḍatya-śvāsaṃ nirudhya-mṛ c or vyāpad o., galahastayati (D.); śvāmaṃ ava-ni-rudh 7 U.
     -ing, -ion, s. galapīḍanaṃ gala-hastaḥ śvāsāvarodhaḥ.

Strangury, s. aśmarī mūtrakṛcchraṃ.

Strap, s. carmapaṭṭaḥ-baṃdhaḥ varatrā vadhrī nadhrī. -v. t. carmapaṭṭana prahṛ 1 P or taḍa 10.

Stratagem, s. upāyaḥ kalpanā yukti f., apa-vyapa-deśaḥ chala kapaṭopāyaḥ chadnana n.

Strategy, s. yuddhakauśalaṃ samaraṇaṭavaṃ. vyūharacanāvidyā-naipuṇyaṃ.

Stratum, s. mtaraḥ phalakaḥ-kaṃ ā-saṃ-staraḥ.

Straw, s. palaḥ palālaḥ-laṃ nālaḥ-laṃ tṛṇaṃ (fig. also), śuṣkadhānyaṃ; 'to make s. of', 'not to care a s. for tṛṇāya-tṛṇaman 4 A; 'a man of s. tṛṇamūrti f.; kalpitapuruṣaḥ.

Stray, v. i. (yūthāt &c.) bhraṃś 1 A, 4 P, vyabhicar 1 P, (mārgāt) pra- vical 1 P, pra- bhraṃś.
     (2) pramad 4 P, skhal 1 P; See Err, Mistake. -ed, a. pra- bhraṣṭa cyuta vicalita bhrāṃta mārgabhraṣṭa naṣṭapatha yūthabhraṣṭa.
     (2) (Thoughts) niranvaya.

Streak, s. re(le)khā rāji f.; 's. of lightning' vidyallekhā. -v. t. rekhābhiḥ aṃk 10, citrīkṛ 8 U; 's. ed with gold' kanakarekhābhiḥ sanāthīkṛta hemarekhāṃkita.
     -ed, -y, a. rekhāṃkita-cihnita citra citrita śabala.

Stream, s. srotas n., sarit f., nadī.
     (2) srotaḥ pravāhaḥ rayaḥ oghaḥ pravṛtti f., velā vegaḥ prasrāvaḥ dhārā-raḥ; 's. of rain' parjanyadhārā. -v. i. vṛṣ 1 P, satataṃ pravah 1 P or prasru 1 P.
     2 Radiate, Extend, q. v.
     -er, s. patākā ketuvasanaṃ.
     -ing, a. saṃtata or niraṃtarapravāhin or srāvin.
     -let. s. kṣudra-ku-sarita; alpasrotaḥ.

Street, s. pathin m., mārgaḥ; vīthi-thī f., rathyā pratolī viśikhāṃ; 'royal s. rājamārgaḥ-pathaḥ mahāpathaḥ saṃsaraṇaṃ.

Strength, s. See under Strong.

[Page 450]

Strenuous, a. sotsāha sodyama sodyoga mahodyama; avirata aviśrāṃta abhiniviṣṭa saṃtata.
     -ly, adv. sotsāhaṃ prayatnaiḥ avidaraṃ.
     -ness, s. utsāhaḥ udyogaḥ udyamaḥ udyamasātatyaṃ; See Energy, Industry.

Stress, s. bhāraḥ bharaḥ; gurutvaṃ. māhātmyaṃ gauravaṃ prabhādhaḥ ṣalaṃ; 'I lay s. on this point' imamartha guruprayojanaṃ-guruṃ-manye.

Stretch, v. t. vistṛ-stṝ c., pra-vi-tan 8 U, āyam 1 P, dīrghīkṛ 8 U; (hand) prasṛ c., laṃb c. -v. i. pra-vi-tan pass., vistṝ pass., pra-sṛ 1 P. pra- laṃb 1 A; See Extend also.
     2 Exaggerate, q. v. -s. vitati f., vistāraḥ vistṛtiḥ āyāmaḥ prasāraḥ-raṇaṃ.
     (2) prayatnaḥ prayāsaḥ udyamaḥ.
     (3) viṣaya prasaraḥ.
     (4) vāgupacayaḥ atyukti f.
     -er, s. śibikā.

Strew, v. t. ava-pra-vikṝ 6 P, stṝ 9 U, saṃ- ā-pari-- ācchad 10.

Striate, a. rekhāṃkita.

Strict, a. aśithila dṛḍha niyata.
     (2) anati-kamaṇīya anullaṃdhya; See Peremptory.
     (3) paruṣa niṣṭhura kaṭhina kaṭhora tīkṣṇa tīva.
     (4) sūkṣma nipuṇa; 'on the s. -est search' atinipuṇamanviṣyāpi.
     -ly, adv. aśithilaṃ paruṣaṃ saniścayaṃ paricchedaniṣṭhuraṃ dṛḍhaṃ; 's. true' sarvathā satya.
     -ness, s. aśaithilyaṃ sūkṣmatā kāṭhinyaṃ &c.

Stricture, s. niṃdā bhartsanā ākṣepaḥ; See Censure. 2 prasrāvarodhaḥ mūtragnaṃthiḥ.

Stride, s. vikramaḥ pādanyāsaḥ dīrghavikramaḥ. -v. vi-pari-kram 1 U, 4 P, laṃṣ 1 A, 10, ā-adhyā-ruh 1 P, ā-adhyā-kram.

Strife, s. kaliḥ vivādaḥ kalahaḥ vipratipatti f., virodhaḥ dvaṃdvaṃ.

Strike, v. t. han 2 P, pra-abhi upa-- āhan 2 U, tud 6 P, prahṛ 1 P (with loc.), taḍ 10; āsphal c. (water); 's. on the face' mukhaṃ capeṭāṃ dā 3 U, hastatalena prahṛ.
     (2) viplu c, pīḍ 10, ard 1 P or c.; 'famine-s.en' durbhikṣa-pīḍita-vipluta.
     (3) (With wonder &c.) upahan cakita -a. kṛ; oft. by cakita-savismaya; 'was struck with the beauty of his horns' śṛṃgaśobhāṃ dṛṣṭvā vismayamāpede.
     (4) vad c., nad c., dhvan c., (lute &c).
     (5) jan c., utpad c.; 's. s fear in the mind' citte bhayaṃ janayati; 's. -ing deep root' sthirabaddha-prarūḍha-mūla; 's. sail' vātavastraṃ avapat c. or avatṝ c., niścalī-stabdhī-bhū; 's. blind' aṃdhīkṛ; 's. accounts' gaṇanāṃ samīkṛ; 'it struck me as wonderful' tadadbhutamiva māṃ pratibabhau; 'he was struck with wonder' tasya hṛdayaṃ paspraya vismayaḥ (Ka. 80) āścaryacakito babhūba; 'being used in its most general sense, it easily s. s the mind' taddhi prasiddhatareṇa prayogeṇa śīghraṃ buddhimārohati prasiddhibalena prathamataraṃ pratīyate (S. B. 135, 137). -v. i. (Against) saṃghaṭṭ 1 A or c., āsphal 1 P; See Dash. 2 saṃbhūya karma parityaj 1 P; kāryanivṛttisaṃketaṃ kṛ. -
     down, ni-ava-pat c., śad c. (śātayati) āhatya bhūmau pat c.
     -for, pra-sthā 1 A, pra-yā 2 P, nirgam 1 P; See Start-
     -off, vi- naś c., vi- lup c.; apa-vyā-bhṛj 2 P or c., ucchid 7 P. -
     out, (Fire) gharṣaṇena-saṃghaṭṭanena jan c.
     (2) lup 6 P or c., naś c., ucchid vyāmṛj; See,
     Efface. 3 kḷp c., ciṃt 10, yuj 7 U, 10, nirūp 10. 4 mudrayati (D.).
     -through, nirbhid 7 P, praviś 6 P, praviśya nirgam.
     -up, ārabh 1 A, prastu 2 U; See Begin. -s. yugapat or saṃbhūya kāryanivṛttisaṃketaḥ.
     -ing, a. vi- citra āścaryajanana (nī f.,), adbhuta vismayāvaha āścaryabhūta hṛdayagrāhin cittahārin.
     -ingly, adv. manoharaṃ vicitratayā adbhutaṃ atīva hṛdayagrāhitayā.
     -Stroke, s. ā-abhi-dhātaḥ āhati f., prahāraḥ tāḍanaṃ pātaḥ; 's. of a thunder-bolt' vajrapātaḥ aśanipātaḥ.
     (2) rekhā lekhā.
     (3) ākramaḥ ava-tāraḥ āveśaḥ laṃghanaṃ; 'sun-s.' ātapalaṃghanaṃ sūryābhighātaḥ.
     (4) prayatnaḥ ākasmikayatnaḥ; 's. of policy' nītyutkarṣaḥ nayanipuṇatā. -v. t. (pāṇinā-hastena) parāmṛś 6 P, spṛś 6 P; (parāmṛśan harṣajaḍena pāṇinā R. III. 68); śanaiḥ mṛj 2 P or samālap 1 A, hastena lal 10.

String, s. rajju f., guṇaḥ taṃtraṃ-trī (of lutes &c.), taṃtuḥ sūtraṃ dāman f. n., śulbaṃ; See Rope; (of a bow) jyā guṇaḥ maurvī śiṃjinī.
     (2) paraṃparā mālā paṃkti f., śreṇi-ṇī f., āvali-lī f.; 's. of pearls' muktāvalī muktāhāraḥ-saraḥ.
     (3) (Human) śirā. -v. t. saṃ-graṃth 9 P, guṃ(gu)ph 6 P, vi- rac 10, saṃ- dṛbh 6 P, 10, sūtr 10.
     (2) taṃtrībhiḥguṇaiḥ-baṃdh 9 P; (a bow) adhijyaṃ kṛ; dhanuṣi jyāṃ āruh c. or ātan 8 U; 'a bow strung' adhijyaṃ-ātatajyaṃ-āropitajyaṃdhanuḥ; 'a string strung tight on a bow' dhanuṣi ātatā maurvī (R. I. 19).
     -ed, a. taṃtrin taṃtrī-guṇa-viśiṣṭa taṃtuyukta.
     -y, a. sūtrin sūtra-taṃtu-maya (yī f.).

Stringent, a. tīkṣṇa kaṭhora dṛḍha aśithila.

Strip, v. t. apa- hṛ 1 P, apa-nī 1 P, nir-hṛ; gen. by apa nir vi in comp.; 's. of clothes' vivastrayati (D.), nirvastrīkṛ 8 U, ucchad 10; 's. of bark' vivalkayati (D.); niṣpatrayati nirdalīkṛ &c. -s. khaṃḍaḥ. ḍaṃ padṛḥ.
     -ped, a. apa- hṛta apanīta.
     (2) vivastra vivastrīkṛta nagnīkṛta; hṛtavastra-veśa; 's. of one's all' hṛtaptarvasva.

Stripe, s. re (le) khā.
     (2) dīrghakhaṃḍaḥ.
     (3) kaśāghāta.-prahāraḥ. -v. t. rekhābhiḥ citrayati (D.) or aṃk 10.
     (2) kaśayā taḍ 10 or prahṛ 1 P.

Stripling s. śiśuḥ arbhakaḥ ḍiṃbhaḥ bālaḥ kiśoraḥ.

Strive, v. i. pra- yat 1 A, ghaṭ 1 A, udyam 1 A, ceṣṭ 1 A, vyava-so 4 P, pravṛt 1 A.
     (2) spardh 1 A.
     (3) (Against) vivad 1 A, virudh 7 U, kalahaṃ kṛ 8 U; See Contend.

Stroke, s. See under Strike.

Stroll, v. i. (ālasyena) vicar 1 P, pari-kram 1 U, 4 P, vihṛ 1 P, paribhram 1, 4 P. -s. parikramaḥ-maṇaṃ vihāraḥ pari- bhramaṇaṃ yatheṣṭacāraḥ.
     -er, s. pathikaḥ yatheṣṭavihārin m.

Strong, a. balin balavat sabala vīryavat śaktimat samatha ūrjasvala ojasvin prabala ūrjita; 's. minded' manasvin dhīraprakṛti.
     (2) kṣama dakṣa kuśala.
     (3) dṛḍha sthira (resolution); ugra (smell).
     (4) tīvra tīkṣṇa caṃḍa prakhara ati pr.
     (5) gāḍha utkaṭa prabala; See Intense. 6 vīyaṃvat pratāpavata guṇāvaha guṇakārin (medicine); 'to grow s.' prabalīm murcch 1 P; '10000 s.' ayutasaṃkhyāka; 's. -bodied' 's. -built' upacitagātra māṃsala dṛḍhāṃga dṛḍhāvayava; 's. -hold' durgaṃ koṭaḥ.
     -ly. adv. balavat dṛḍhaṃ gāḍhaṃ paramaṃ ugraṃ utkaṭaṃ &c.
     -Strength, s. balaṃ vīryaṃ śakti f., sāmarthyaṃ tejas n., prabhāvaḥ ojas n, ūrjaḥ sattvaṃ; vi-parā-kramaḥ; kṣamatā balavattā prābalyaṃ vibhavaḥ; 'the s. of mind' dhīśaktiḥ buddhi-prabhāvaḥ mati-vibhavaḥ; 'what is the s. of the enemy' kiyatsaṃkhyakāḥ śatravaḥ: 'on the s. of' avalaṃbya.
     -en, v. t. prabalīkṛ 8 U, balaṃ dā 3 U or vṛdh c.
     (2) dṛḍhīkṛ draḍhayati (D.); See Confirm. Establish; niveśaḥ śailānāṃ tadidamini buddhiṃ draḍhayati (U. 2) 's. s the belief that it is the same'; 'Sringāra s. ed by Karoni' karuṇānuprāṇitaḥ śṛṃgārarasaḥ -v. i. pravalībhū 1 P, pra-upa-ci-pass.; vi-pra-vṛdh 1 A; praruh 1 P.
     -ing, a. bala. vardhana (nī f.), balavada.

Structure, s. nirmāṇaṃ saṃsthānaṃ vidhānaṃ racanaṃ-nā.
     (2) ākāraḥ rūpaṃ.
     (3) maṃdiraṃ bhavanaṃ.

Struggle, v. i. prayat 1 A prayāsa-yatnaṃ-kṛ 8 U, ceṣṭ 1 A; śādūlaḥ paśumiva hanmi ceṣṭamānaṃ (S. 6) 'an animal s. -ing, while being killed' &c.
     (2) yudh 4 A, sayat; See Fight. -ing, s. prayāptaḥ prayatnaḥ vi-ceṣṭāceṣṭitaṃ atiyatnaḥ; muktaprayatnaṃ māṃ salilabiṃdūnapāyayat (Ka. 38) 'me who had ceased s.' &c.
     (2) yuddhaṃ kalahaḥ vivādaḥ dvaṃdvaṃ.

Struma, s. visphoṭaḥ-ṭakaḥ.

Strumpet, s. See Prostitute.

Strut, v. i. sāṭopaṃ-uddhataṃ-dhīroddhataṃ-parikram 1 U, 4 P, sagarvaṃ cal 1 P. -s. sāṭāṃpa-uddhata-ptagarva-gati f.
     -ting, a. sagarvagati sāṭopagāmin.

Stubble, s. nālaḥ-lī lūnaśasyanālaḥ

Stubborn, a. durdāṃta durdama pratiniviṣṭa avaśya avineya pratīpa; See Obstinate.

Stucco, s. sudhā cūrṇalepaḥ. -v. t. sudhayā lip 6 P.
     -ed. a. sudhālipta.

Stud, s. gaṃḍaḥ; (of horses) aśvāḥ āśvaṃ aśvīyaṃ vāḍavaṃ; (place) aśvaśālā maṃdurā. -v. t. ut-khac 10 (khacayati) pratibaṃdh 9 P, prativap 1 P, anuṣyadh 4 P; 'sky s. ed with stars' tārakitaṃ nabhaḥ; 's. ed with gems' ratnakhacita ratnānuvidha-pratyupta &c.

Study, v. t. ādhi-i 2 A, adhigam 1 P, (acquire by s.); śikṣ 1 A; paṭh 1 P, āvṛt c., abhyas 4 U.
     (2) dhyai 1 P, ciṃt 10, kḷp 10; prayat 1 A, vimṛś 6 P. -s. adhyayanaṃ abhyāsaḥ abhyasanaṃ śikṣaṇaṃ paṭhanaṃ pāṭhaḥ adhigamaḥ-pnanaṃ; 's. of the Vedas' vedādhyayanaṃ upākaraṇaṃ; 'close s.' aviratābhyāsaḥ atu pari-śīlanaṃ; 'desultory s.' caṃkramaṇaṃ.
     (2) adhyayanaśālā-āgāraṃ graṃthakuṭī.
     (3) pāṭhaḥ adhyayanaviṣayaḥ.
     (4) ciṃtanaṃ kalpanā vicāraḥ.
     -ent, s. adhyetṛ m., chātraḥ śiṣyaḥ adhīyānaḥ vidyārthin m; 'a religious s.' brahmacārī vratī liṃgī.
     -ied, a. pūrvapaṭhita suniścita pūrvanirṇīta ciṃtita-nirṇīta-pūrva kāmataḥ kṛta.
     -ious, a. adhyayanaparāyaṇatatpara śīla-āsakta vidyāprasita-abhiniviṣṭa.
     (2) utsuka vyuvasāprapara adhyavasāyin; 'of s. habits' vyavasāyaśīla.
     -iously, adv. vidyāvyāptaṃgena; saṃkalpa-nirṇaya-pūrvaṃ kāmataḥ.
     -iousness, s. adhyayana-vidyā-āsakti f.- abhiniveśaḥ vidyāvyāsaṃgaḥ.

Stuff, s. vastu n., dravyaṃ prakṛti f., padārthaḥ.
     (2) paṭaḥ vastraṃ vasanaṃ; See Cloth. 3 gṛhopaskaraḥ. gṛhasāmagnī-dravyāṇi-bhādṛti.
     (4) tuccha-kutsita-dravyaṃ.
     (5) anarthakapralāpaḥ. -v. t. atyataṃ pūr 10, atiśayena tṛp c.
     2 Crowd,
     Cram. q. v.; 's. ed with cotton' kārpāsapūrita. -v. i. ātṛpti pṝ pass.
     -ing, s. pūraṇaṃ &c.

Stuffy, a. nirvāta.

Stultify, v. t. maḍīkṛ 8 U, mūkhavat ācar c.: (oneself) mūrkhavat ācar 1 P.

Stumble, v. i. pra- skhal 1 P, vipamībhū (mārgaṃ padāni khalu te viṣamībhavati S. 4) pra-vi-cal 1 P, cyu 1 A. -v. t. pra- skhal c. (skhalayati). -s.
     -ing, s. skhalanaṃ skhalitaṃ; 's. ing-block' gatikuṃṭhanasthānaṃ; 'this is a s. ing-block to all' atra sarve skhalaṃti; atra sarveṣāṃ gatiḥ kuṃṭhitā bhavati.

Stump, s. kaṃdaḥ-daṃ sthāṇuḥ.
     -y, a. hasvasthūla.

Stun, v. t. badhirīkṛ 8 U, (ākrośena diśo vadhirīkṛtāḥ); (persons) ādhātena-prahāreṇajaḍīkṛ 8 U, mūrcchāṃ prāp c. or jan c.; 's. the ears' karṇavivaraṃ-karṇapuṭaṃ jarjarīkṛ or jarjarayati (D.) or sphuṭ c. or upahan 2 P, jarjaritakarṇavivaraḥ (Ka. 27), jarjarīkṛtakarṇapuṭaḥ 'the ears being s. ed' &c.; 'he was s.-ed by the noise' ninādakṣavaṇenāmūcchat.
     -ned, a. āghāta-prahāra-mūḍha-jaḍa-mohita jarjaritakarṇa badhirīkṛta.
     -ning, a. karṇopaghātin śravaṇaśaktihārin.

Stunt, v. t. (vṛddhiṃ) staṃbh 9 P or c., rudh 7 U, vāmanī-kharvī-kṛ 8 U. -s. vṛddhirodhaḥ-staṃbhaḥ.
     -ed, a. pṛśni alpatanu vāmanākṛti ruddhavṛddhi.

Stupefy, v. t. jaḍīkṛ 8 U, jaḍayati (D.), muh c., saṃ-vyā-- niṣpaṃdīkṛ saṃ- staṃbh c.
     -action, Stupor, s. jāḍayaṃ jāḍiman m., jaḍatā-tvaṃ mohaḥ saṃ-vyā-- iṃdriyasvāpaḥ-mohaḥ- staṃbhaḥ.
     -ing, a. vyā- mohin mohakārin staṃbhaka.
     -Stupid. a. jaḍa mūḍha mūrkha maṃda mūḍha-sthūla-jaḍa-maṃda-dhī-mati-buddhi nirbuddhi durbuddhi avijña ajña; 'a s. mistake' atigarhaṇīyaḥ pramādaḥ.
     -ity,
     -ness, s. jāḍayaṃ maurkhyaṃ mūḍhatā jaḍiman m., ajñānaṃ. &c.
     -ly, adv. jāḍyena mūrkhatayā mūḍhavat.

Stupendous, a. ativiśāla adbhuta āścarya-vismaya-kara (rī f.), vismayotpādaka.

Sturdy a. kaṭhina kaṭhora; dṛḍhāṃga prabala; See Stout.

Stutter, v. i. See Stammer.

Sty, s. śūkaraśālā.

Style, s. rīti f., prakāraḥ paddhati f., vṛtti f., saraṇi f.
     (2) bhāṣāsaraṇiḥ lekhanapaddhatiḥ; (of speaking) vāgvṛttiḥ-vyāpāraḥ-saraṇiḥ.
     (3) saṃjñā ākhyā khyāti f.
     (4) lekhanī kalamaḥ.
     (5) śalākā kīlaḥ; śaṃkuḥ (of a dial). -v. t. abhi-dhā 3 U, vac 2 P, saṃjñāṃ dā 3 U, kṝt 10; See Name, Call; 's. ed Kakutstha' kakutstha ityāhitalakṣaṇa (R. vI. 71), kakutsthasaṃjña &c.
     -ish, a. śiṣṭa- janamata sabhyācārānurūpa.

Styptic, a. raktastaṃbhana raktasrāvarodhin. -s. raktastaṃbhanaṃ-avarodhaḥ.

Styx, s. vaitaraṇī pretanadī.

Suasion, s. See Persuasion under
     Persuade.

Suave, a. suśīla sabhya madhura manojña.
     -ity, mādhuryaṃ manojñatā svādutā.

Subacid, a. īṣaṭamla.

Subdivide, v. t. pra- vibhaj 1 U, aṃśāṃśān kṛ 8 U.
     -Subdivision, s. prabhāgaḥ pravibhāmaḥ; upaśākhā prati-pra-śākhā. upāṃgaṃ avayavaḥ.

Subdue, v. t. vaśaṃ nī 1 P. vaśīkṛ 8 U, vi-parā ji 1 A, abhi-parā-bhū 1 P, dam c. (damayati) svāyattīkṛ svavaśe sthā c. (sthāpayati)
     (2) (Passions) ji. saṃ-ni-yam 1 P, nigrah 9 P, dam c., vaśaṃ nīḥ See Control. -er, s. jetṛ m., damanakārin.
     (2) vaśin m.
     -ing, s. vi jayaḥ damaḥ-manaṃ abhibhavaḥ ni-saṃ-yamaḥ nigrahaḥ &c.

Subjacent, a. adhovartin.

Subject, s. prajā prakṛti f. (usually in pl.).
     (2) viṣayaḥ (viṣāyin m., as opp. to object); prakaraṇa prastāvaḥ prasaṃgaḥ arthaḥ pada sthānaṃ āspadaṃ bhūmi f., ādhiṣṭhānaṃ ādhāraḥ āśrayaḥ āśayaḥ bhājanaṃ.
     (3) nāyakaḥ kathāpuruṣaḥ-nāyakaḥ.
     (4) kartā (in grammar).
     (5) sādhyaṃ; 's. in hand' prakṛtaṃ prastutaṃ prastutārthaḥ; 'this chapter is on the s. of Sānkhya doctrines' sāṃkhyavādaviṣako'yamadhyāyaḥ. -a. vaśavartin vaśaga upajīvin āśrita; nighna vaśa adhīna āyatta taṃtra in comp.
     (2) (Liable) adhīna āyatta &c., arha pātraṃ āspadaṃ in comp.; See Liable; 'one that is born is s. to death' jātena khalu martavyaṃ jātasya hi dhruvo mṛtyuḥ; 'not s. to anger' anāyatto roṣasya (Ka. 45); so avaśo viṣayāṇāṃ adattāvakāśo matsarasya (ibid.); 's. to disease' rogādhīna nitya-sadā-rogin rogapātraṃ &c. -v. t. vaśīkṛ 8 U, abhibhū 1 P; See Subdue. 2 padaṃ nī 1 P, adhīnī-āyattī-āspadī-kṛ; 'you have s. -ed yourself to trouble' kleśasyātmā padamupanītaḥ (S. 1); 'you have s. ed yourself (soul) to great penance' āyojitastapāsi mahatyātmā (Ka. 173); ayatnenaivopahāsāspadatāmīśvaro nayati janaṃ (Ka. 151) 'easily s. s to ridicule' &c.; upahāsāspadaṃ kṛ &c.
     -ion, s. vaśaḥ-śaṃ vaśatā nighnatā taṃtratā āśritatvaṃ adhīnatā &c. in comp.; 's. to another' paravaśatā parādhīnatā paravattā &c.
     -ive, a. viṣayin ādhikaraṇaniṣṭha.

Subjoin, v. t. anubaṃdh 9 P, āyuj 7 U. 10; adhaḥ likh 6 P or nirdiś 6 P.

Subjugate, v. t. vaśīkṛ 8 U, abhibhū 1 P, parā-vi-ji 1 A, bhaṃj 7 P, karadīkṛ; See Subdue. -ion, s. damaḥ-manaṃ jayaḥ parā-abhi-bhavaḥ bhaṃgaḥ niyamaḥ nigrahaḥ; See Control also.

[Page 453]

Sublimate, s. rasakarpūraḥ-puṣpaṃ. -v. t. bāṣpīkṛ 8 U.

Sublime, a. unnata atyucchrita utkṛṣṭa viśiṣṭa guru; See Lofty; udātta prauḍha (sentiment &c.). -v. t.
     Exalt, q. v.
     -ity, -ness, s. tuṃgatā. unnati f., anubhāvaḥ. prauḍhi f., atyutkarṣaḥ gauravaṃ; s. of meaning arthagauravaṃ udāttārthaḥ.

Subliminal, a. bodhātīta avyakta.

Sublunary, a. aihika-sāṃsārika-(kī f.); See Worldly.

Submarine, a. samudrastha-gata; 's. fire' auvaḥ vadṛvānalaḥ vāḍavaḥ.

Submerge, v. t. ni- masj c. (majjayati) āplu c. -v. i. ni- masj 6 P, avagāh 6 A; See Plunge. -Submersion, s. nima. -jjanaṃ. āplāvaḥ plāvanaṃ.

Submit, v. i. praṇam 1 P, vaśaḥ gam 1 P, śaraṇaṃ gam or 2 P or prapad 4 A; (to order &c.) anurudh 4 A, anuvṛt 1 A, anupā c. (pālayati); See Obey; sah 1 A. kṣam 1 A, mṛṣa 4 P, 10; oft. ex. by pramāṇaṃ; āryāmiśrāḥ pramāṇaṃ (M. 1) 'I s. to your honor's opinion (decision)'.
     (2) savinayaṃ vad 1 P or prārth 10 A. -v. t. savinayaṃ ṛ c. (arpayati) or nikṣip 6 P or nirdiś 6 P: See Refer. -Submission, s. praṇati f., vaśatā-tvaṃ.
     (2) anuvṛtti f., anuvartanaṃ anu-rodhaḥ.
     (3) kṣamā kṣāṃti f., sahiṣṇutā.
     -Sub-
     -missive, a. vaśya praṇatipraṇava vaśaga vaśavartin. vidheya. anuvidhāyin ājñākara (rī f.).
     (2) savinaya namra dīna.
     -ly, adv. savinayaṃ namratayā prārthanāpūrvaṃ praṇatipūrvaṃ.

Subordinate, a. adhīna āyatta.
     (2) apradhāna gauṇa (ṇī f.), amukhya; 'any thing s. to another' apradhānaṃ upasarjanaṃ. -v. t. (to) anyāpekṣayā gauṇa-apradhāna-a. man 4 A.
     -ion, s. adhīnatā vaśatā vaśyatā paravaśatā pārataṃtrayaṃ parādhīnatā.
     (2) aprādhānyena amukhyataḥ.

Suborn, v. t. (dhanadānādinā) kūṭasākṣyaṃ dā c. (dāpayati).

Subpoena, s. āhvānapatraṃ. -v. t. āhve 1 P.

Subscribe, v. t. (adhaḥ) nāma likh 6 P or niviś c., hastākṣareṇa aṃk 10 or cihnayati (D.): See Sign. 2 Agree, q. v.
     (3) (dravyaṃ) dātuṃ pratijñā 9 A, aṃśaṃ dā desid. (ditsati-te).
     -er, s. aṃśadāyin m.
     -Subscription. s. nāmalikhanaṃ-niveśanaṃ.
     (2) aṃśa-uddhāra-dānaṃ; svāṃśaḥ uddhāraḥ
     (3) (Of a paper) mūlyaṃ.

Subsequent, a. uttaragāmin uttara paścāt in comp. para paścātkālīna; asu pI.; 's. rites' anukarmāṇi; anugamanaṃ &c.; 's. mention vakṣyamāṇatā.
     -ly, adv. taru ūrdhvaṃ; anaṃtaraṃ tata uttaraṃ; paścāt; (to) paraṃ; ūrdhvaṃ anaṃtaraṃ parataḥ (with abl.); anu pr.; 's. to the marriage' anuvivāhaṃ vitāhātparaṃ &c.
     -Subsequence, s. anu-gamanaṃ-yānaṃ.

Subserve. v. i. puraskṛ 8 U, vṛdh c., upakṛ; See Promote. -Subservient, a. āyatta adhīna vaśa nighna taṃtra in comp.
     (2) upayukta upakārin sahayogin.
     -Sub-
     -servience,-cy, taṃtratā adhīnatvaṃ.
     (2) uvayogaḥ upakāraḥ.

Subside, v. i. śam 4 P, pra-upa-- nivṛt 1 A, viram 1 P, vi-gam 1 P; prasad 1 P.
     (2) adhastale āsad adhaḥ gam or pat 1 P.

Subsidy, s. (dhanarūpa) sāhāyyaṃ karaḥ.
     -Subsidiary, a. sahakārin sāhāyyakārin anukūla mitrabhāvāpanna.
     2 Subordi-
     -nate, q. v.; something s. aptadhānaṃ upasarjanaṃ gauṇārthaḥ.

Subsist, v. i. bhū 1 P, vṛt 1 A, vid 4 A, as 2 P, sthā 1 P.
     (2) jīv 1 P, ā-upa-- prāṇayātrāṃ kṛ jīvitaṃ-prāṇān dh 1 P, 10; See Live. -ence, s. sattā astitva bhāvaḥ vṛtti f.
     (2) ājīvaḥ vṛttiḥ ā-upa -jīvikā prāṇa-śarīra-yātrā; See Living.
     -ent, a. jīvin sattvavat.

Subsoil, s. adhaḥstaraḥ.

Substance, s. sāraḥ sattvaṃ tattva bhāvaḥ bhāvārthaḥ sārāṃśaḥ tātparyaṃ tātparyārthaḥ; 'sum and s.' piṃḍitaḥ-nirgalitaḥ-arthaḥ niṣkarbaḥ; bhāvaḥ; 'they are the same in s.' vastutaḥ samāḥ arthataḥ tulyāḥ
     (2) (In Philosophy) dravyaṃ padārthaḥ
     (3) vastu n., dravyaṃ arthaḥ mūrtadravyaṃ.
     (4) saṃpatti f., dravyaṃ dhanaṃ arthaḥ vittaṃ vibhavaḥ vaibhavaṃ; See Wealth. -Substan-
     -tial, a. sāravat sasāra sagarbha ghana.
     (2) tāttvika-sāttvika-vāstavika-(kī f.), yathārtha satya vāratava (vī f.,)
     (3) dhanin sadhana samṛddha dhanavat; See Wealthy. -lv, adv. vastutaḥ arthataḥ tattvataḥ sārataḥ.
     -Substantiate, v. t. sādh c., upa-prati-pad c., prabhāṇayati (D.), pramāṇīkṛ 8 U, satyāpayati (D.), satyākṛ vi-bhū c., See Prove. -ion, s. upapādanaṃ sādhanaṃ siddhi f.
     -Substantive, s. viśeṣyaṃ 'dependent on the gender of the s.' viśeṣyanighna vācyaliṃga. -a. sattvavācin

Substitute, s. pratinidhiḥ pratihamtaḥ-stakaḥ pratipuruṣaḥ; oft by sthānīya -a. or rathane vṛt 1 A.
     (2) (In grammar) ādeśaḥ v. t. sthāne-pade saṃ- niviś c. or pa-ni-uva-yuj 7 A, 10 or upakḷp c.; tatpade dhātoḥ sthāna ivādeśaṃ pagrīvaṃ saṃnyaveśayat (R-XII. 58) 's. ed Sugriva in his place' &c. 'Adesa is one word s. -ed for another' ādeśo nāma śabdāṃtarasya sthāne vidhīyamānaṃ śabdāṃtaramabhidhīyate (M. N. on ibid.).
     (2) parivṛt c., upasṛj 6 P.
     -ion, s. sthānaṃ ni-veśanaṃ-upakalpanaṃ-vidhānaṃ.

Substratum, s. staraḥ phalakaḥ-kaṃ.
     (2) ādhāraḥ āśrayaḥ sthānaṃ.

Subtend, v. t. abhimukhaṃ-saṃmukhaṃ-vṛt 1 A or sthā 1 P (with gen.).

Subterfuge, s. chalaṃ chadman n., apa-vyapa-deśaḥ.

Subterranean, a. āṃtarbhauma (mī f.), bhūmi in comp.; bhūmyaṃtargata gūḍha; 's. place' bhūmigṛhaṃ aṃtabhūmiḥ; 's. passage' suruṃgā gūḍhamārgaḥ.

Subtile, Subtle, a. atisūkṣma; aṇu ātilayu niravayava.
     (2) catura vidagdha sūkṣmadarśin sūkṣma or kuśāgra-mati or buddhi mārmika (kī f.), marmavid.
     3 Roguish, Sly, q. v.
     -ly, adv. sūkṣmaṃ sūkṣmamatyā.
     -ness, -ty, s. sṛkṣmatā aṇiman m., atilāghavaṃ.
     (2) vaidagdhyaṃ cāturyaṃ.

Subtract, v. t. viyuj 10, viyu 2 P, vyava-kal 10 (kalayati); vivṛj 10, (with instr.); śudh c.; etānayutāviyutān (Li 13) 'these s. ed from 10,000;' ayutācchodhite jātaṃ &c. (ibid.).
     (2) ud-hṛ 1 P.
     -ion, s. viyojanaṃ viyogaḥ vyavakalitaṃ vyavakalanaṃ śodhanaṃ vi- varjanaṃ.
     (2) uddhāraḥ.
     -Subtrahend, s. ṛṇaṃ śodhakaḥ.

zuburb, s. (nagara-) parisaraḥ upakaṃṭhaṃ paryaṃtabhūmi f., upaśalyaṃ upāṃtaṃ śākhānagaraṃ upanagaraṃ.
     -en, a. nagaropāṃtastha-vartin upakaṭha.

Subvert, v. t. ud- dhvaṃs c., unmūl 10, vinaś c., ucchid 7 P or c., avasad c, khaṃḍ 10, ni-ava-pat c.
     -Subversion, s. dhvaṃsaḥ ucchaṃdaḥ vi- nāśaḥ &c.
     -Subver-
     -sive, a. vināśin dhvaṃsa-nāśa-kara (rī f.), ucchedin; better ex. by (v.); 'it is s. of happiness' sukhaṃ ucchinatti sukhāṃtakara

Subway, s. āṃtarbhaumamārgaḥ.

Succeed, v. i. (Of things) niṣpad 1 A, saṃ-pad saphalībhū 1 P; phal 1 P; sidh c. (sādhayati) jayaṃ āp 5 P, vijayin -a. bhū (of persons); sidh 4 P (of both); 'be s. ed in all his attempts' sarve tasya prayatnā niṣpannāḥ-saphalā babhūvuḥ &c. -v. t. Ex. by
     Go q. v. with (anaṃtaraṃ with abl.) paścāt (with gen.); anu pr.; 's. ing his father as sovereign of the North Kosala' pituranaṃtaramuttarakośalānsamadhigamya (R. IX. 1); 's. to the throne' rājapadaṃ-sihāsanaṃ-āruh 1 P, rājapadaṃ āp 5 P, rājapadabhāg bhū; 's. -ed his brother' bhrātuḥ paścāt rājyamavāpaḥ 's. ed the General' senāpateḥ paścāt tatpadamavāpa (lit.) senāpatimanvagacchat; See Follow; 'joy s. -ed by fear' bhayottaraḥ harṣaḥ.
     -ing, a. para uttara āgāmin anuyāyin-gāmin; 's. generations' putrapautrādayaḥ uttarakālīnā janāḥ.
     -Success, s. siddhi f., sāphalyaṃ artha-sādhya-siddhiḥ kṛtārthatā jayaḥ saṃpad f., śrīḥ udayaḥ.
     -ful, a. kṛtin kṛtārtha siddhārtha vijayin caritārtha kṛtakṛtya prāpta-pūṇa-labdha-kāma saṃpannamanoratha.
     (2) (Of things) siddha saphala niṣpanna phalavat.
     -fully, adv. saphalaṃ avṛthā amoṣaṃ siddhyā.
     -ion, s. anu- kramaḥ paraṃparā ānupūrvyaṃ paryāyaḥ anvayaḥ śreṇī; See Order; 'in s.' anukramaṃ-krameṇa yathākramaṃ anu-pūrvaśaḥ niraṃtarāsvaṃtaravātavṛṣṭiṣu (K. v. 25) 'coming in s.'
     (2) śreṇī āvali lī f., mālā; See Series. 3 uttarādhikāraḥ-ritā dayādhikāraḥ.
     -ive, a. kramabaddha ānukramika (kī f.), yathākrama anu-pūrva paraṃparā or krama-āgata or āyāta kramānusārin
     (2) niraṃtara satata avirata.
     -ively, adv. kramaśaḥ krameṇa anukramaśaḥ anupūrvaśaḥ ānupūrvyeṇa yathākramaṃ.
     -or, s. pratyanaṃtaraḥ uttarādhikārin m., anaṃtarāgāmī.

Succinct, a. saṃkṣipta laghu avistīrṇa.
     -ly, adv. saṃkṣiptaṃ samāsataḥ

Succour, s. sāhāyyaṃ śaraṇaṃ. -v. t. 3 U with (s.), upakṛ 8 U.

Succulent, a. sarasa ādraṃ rasamaya (yī f.), sadrava sajala.

Succumb, v. i. vaśaṃ gam 1 P or i-yā 2 P, vaśībhū 1 P, ava- sad 1 P; See 'Give way' ur der
     Give.

Such, a. īdṛś-śa (śī f.). tādṛś-śa etādṛś-śa tathāvidha evāṃvidha; 's. as myself, -yourself' mādṛś-śa madvidha bhavādṛś-śa tvādṛśa &c.; 's. and s.' amuka; 'as s.' evaṃ sati; paramārthataḥ prema 'affection as s.'

Suck, v. t. ā- cūṣ 1 P, 1 P.
     (2) (As children) dhe 1 P, stanaṃ-stanyaṃ-pā; 'a child that s. s the breast' stanaṃdhayaḥ śiśuḥ
     (3) (up) ut- śuṣ c., ā-ni-pā ācam 1 P, (rasaṃ) ādā 3 A.
     -ing, s. stanapānaṃ cūṣaṇaṃ.
     (2) stanyaṃ dugdhaṃ; cūṣyaṃ; 'who gives s.' stanyadāyinī.
     -Suckle, v. t. stanaṃ-stanyaṃ pā c. or 3 U, stanaṃ dhe c. (dhāpayati) stanyadānena puṣ c.
     -ing, s. stanyadānaṃ.
     (2) stanaṃdhayaḥ (yī f.), stanyapāyin.
     -Suction, s. ā cūṣaṇaṃ.

Sudden, a. ākasmika (kī f.), akāṃḍa alakṣita atārkita-āciṃtita-pūrva akalpita akasmādbhūta.
     (2) cala caṃcala lola; See Fickle. -ly, 'on a s.' adv. akasmāt sahasā ekapade. akāṃḍaṃ-ḍe. kākatālīṣanyāyena atārkitaṃ asamarthitaṃ; 'befalling s.' atarkitopanata.

Sudorific, a. svedajanana (nī f.), svedakara (rī f.).

Sue, v. pra-abhi-arth 10 A, savinayaṃ yāc 1 A.
     (2) abhiyuj 7 A, 10, niṣid c. (rājakule); 'if he s. me in a court of law' yadyasau rājakulemāṃ kathayati (Mr. 4).

Suet, s. vasā medas n.

Suffer, v. t. anubhū 1 P, upagam 1 P, upa- -bhuj 7 A, prāp 5 P, jñā 9 U (
     Experience, q. v.).
     (2) anu-jñā anuman 4 A, anumud 1 A, na pratibaṃdh 9 P or pratiṣidh 1 P.
     (3) vi- sah 1 A, kṣam 1 A, mṛṣ 4 P, 10. -v. i. (from) kliś-tap-pīḍ-pass., vyath 1 A; 'is s. ing from an injury' (kṛta-) nikṛtyā pīḍayate; ex. by bhāj in comp., (duḥkhabhākra); duḥkhaṃ-pīḍāṃ-anubhū; parārthe yaḥ pīḍāmanubhavati 'who s. s for others'; 'if any important duty should not s. thereby' yadi nāvasīdati guru prayojanaṃ (Ka. 181) 'a wicked person commits a fault and a good man s. s for it' khalaḥ karoti durvṛttiṃ nūnaṃ phalati sādhuṣu.
     -ance, s. anujñā anumati f., kṣamā.
     -er, s. duḥkhitaḥ duḥkhabhākra duḥkhī.
     -ing, s. pīḍā kleśaḥ duḥkhaṃ vyathā pari- saṃ- tāpaḥ vedanā kṛcchraṃ.
     (2) duḥkhānubhavaḥ-vedanaṃ &c. -a. kliṣṭa duḥkhabhāk-bhāgin.

Suffice, v. i. kḷp 1 A (with dat.). paryāpta -a. bhū 1 P; See below; 's. it to say' iti kathanaṃ paryāptaṃ bhavet.
     -Sufficient, a. paryāpta upayukta ucita samartha gen. bv alaṃ (with dat.). 'this (cow) will be s. to satisfy my hunger' tasyālameṣā kṣudhitasya tṛptyai (R. II. 39), kṣudhāśāṃtaye kalpeta paryāptā bhavet.
     (2) yatheṣṭa pracura vipula; 'you cannot do him s. honour' tadviṣaye aparyāptirbahumānasya.
     -ly, adv. paryāptaṃ yatheṣṭaṃ pracuraṃ.
     -Sufficiency, s. paryāpti f., aucityaṃ yatheṣṭatā.
     (2) svaśaktyabhimānaḥ.

Suffix, See Affix.

Suffocate, v. t. śvāsaṃ-kaṃṭhaṃ-rudh 7 U or staṃbh 9 P; See Choke. -ed, a. ruddhaśvāsa-prāṇakaṃṭha.
     -ion, s. śvāsa-prāṇa-rodhaḥ kaṃṭhastaṃbhanaṃ.

Suffrage, s. See Vote.

Suffuse, v. t. ā-pari-plu c., ṣyāp 5 P, vyaś 5 A, ā-saṃ-kṝ 6 P; 'eyes s. ed with tears' bāṣpaparipluta-aśruplāvita-yāṣpasamākula-nayane; 's. ed with blushes' hrīparigata; savrīḍa vrīḍāvilakṣa.
     -ion, s. āplāvaḥ-vanaṃ vyāpanaṃ.

Sugar, s. śarkarā sitā khaṃḍavikāraḥ; 'coarse s.' guḍaḥ; 'raw s.' matsyaṃḍī phāṇitaṃ. -v. t. miṣṭī-madhurī-kṛ 8 U, śarkarānvita -a. kṛ.
     -ed, -y, a. madhumaya (yī f.), madhusyaṃdin śarkarāvaguṃṭhita; saśarkara miṣṭa śarkarāyukta; 's. -candy' sitākhaṃḍaḥ khaṃḍamodakaḥ; 's. -cane' ikṣuḥ rasālaḥ.

Suggest, v. t. sūc 10, upanyas 4 U, upa-kṣip 6 P, uddiś 6 P, prastu c., samupa-sthā c. (sthāpayati); vyaṃj c.
     (2) upadiś prabud c., maṃtr 10 A; 's. ed sense' dhvanitaḥvyaṃgyaḥ-arthaḥ; 'such is the s. ed sense' iti dhvaniḥ; 'this plan s. ed itself to my mind' ayamupāyo me manasi prādurvabhūva enamupāyamahamāciṃtayam.
     -ion, s. sūcanā upanyāsaḥ upakṣepaḥ prastāvaḥ.
     (2) maṃtraṇaṃ upadeśaḥ buddhi f.
     -ive, a. vyaṃjaka sūcaka pra- bodhaka.

Suicide, s. ātmahatyā-ghātaḥ-vadhaḥ prāṇajīvita-tyāgaḥ hiṃsā.
     (2) ātmaghātakaḥ-ghātīhan m.; 'commit s.' prāṇān utsṛj 6 P, ātmahatyāṃ kṛ.
     -al, a. ātmaghātin ātmanāśin svanāśāvaha.

Suit, v. yuj pass. (with loc. of person), śubh 1 A (with gen. of person), upapad 4 A, (with gen. or loc); nanu rāmabhadra ityeva māṃ pratyupacāraḥ śobhate tātaparijanasya (U. 1); dyumaryādatvaṃ brahmaṇo nopapadyate ne guṇāḥ parasmin brahmaṇi upapadyaṃte (S. B. 147, 170), oft. ex. by words for 'proper' q. v. -s. prārthanā praṇayaḥ vijñapti f., vijñāpanā.
     (2) kāryaṃ abhiyogaḥ vyavahāraḥ akṣaḥ; 'file a s.' abhiyuj 7 A; See Sue.
     (3) (Of clothes &c.) yugalaṃ yugmaṃ yutakaṃ yugaṃ saṃyogaḥ samūhaḥ; See Set. 4 parijanaḥ parivāraḥ See Retinue. -eble, a. anurūpa yukta ucita yogya upapanna anuguṇa sadṛśa (śī f.); See Becoming Proper -ably, adv. yathocita anurūpaṃ yathāyogyaṃ yathārhaṃ yuktaṃ.
     (2) anuguṇaṃ anusāreṇa anurodhena.
     -or, s. prārthayitṛ m., prārthakaḥ; āvedakaḥ.
     (2) arthin m.
     (3) vivāhārthin m., pāṇigrahaṇārvin m.

Suite, s. paricchadaḥ parivāraḥ parijanagaṇaḥ.
     (2) (Of rooms) samaṣṭi f., saṃyogaḥ.

Sulk, v. i. ud-ās 2 A, ud-vij 7 P.
     -y, a. rūkṣa pratīpa viṣaṇṇa udāmīna udvigra aṃtaḥkupita.
     -ily, adv. udāsīnavat sodvegaṃ.
     -iness, s. audāsīnyaṃ aṃtaḥkopaḥ. udvegaḥ.

Sullen,
     -ly, -ness, See Sulky, -ly,
     -ness.

Sully, v. t. duṣ c. (dūṣayati) āvilayati-kalaṃkayati -(D.), malinīkṛ 8 U, See Stain.

Sulphate, s. (Of copper) tutthaṃ; 'red s. of iron' kāśī(sī)śaṃ; 'green s. of iron' dhātuśekharaḥ

[Page 456]

Sulphur, s. gaṃdhikaḥ gaṃdhakaḥ gaṃdhāśman m., saugaṃdhikaḥ.
     -ated, -eous, a. gaṃdhakasaṃpṛktayukta gaṃdhakaguṇaviśiṣṭa gaṃdhakagarbha.

Sulphuret, s. (Of iron) tāpyaṃ; (of mercury) kajjalī.

Sultry, a. prakhara tigma pravṛddhattāpa atyuṣṇa nivāta; 's. season' nidāghaḥ grīṣmaḥ.

Sum, s. yogaḥ saṃkalanaṃ saṃyojanaṃ (in Math.).
     (2) sākalyaṃ samāhāraḥ samavāyaḥ.
     (3) sāraḥ tātparyaṃ mārāṃśaḥ.
     (4) rāśiḥ.
     (5) saṃgrahaḥ saṃkṣepaḥ.
     (6) (Of money) rāśiḥ dhanabhāgaḥ-aṃśaḥ. oft. not ex.; 'spending a large s. of money' bhūridravyavyayaḥ; 'small s. of money' alpadhanaṃ; bahudhanaṃ &c.
     (7) parā koṭiḥ sāraḥ; 's. and substance'; See Substance. -v. t. saṃyuj 10, saṃ-kal 10 (kalayati).
     (2) (up) saṃkṣepeṇa kath 10, samāsato vad 1 P, (uktaṃ) upasaṃ-hṛ 1 P.
     -Summary, a. sakṣipta sāmāsika (kī f.).
     (2) kṣipra avilaṃcita. -s. saṃkṣepaḥ sāraḥ saṃgrahaḥ.
     -ily, adv. saṃkṣepataḥ saṃkṣepeṇa samāsataḥ.

Summer, s. grīṣmaḥ nidāghaḥ gharmaḥ tapaḥ uṣṇaḥ u(ū)ṣmāgamaḥ u(ū)ṣmakaḥ grīṣmasamayaḥ-kālaḥ &c.; 's. -house' keli or vilāsa-gṛhaṃ or maṃdiraṃ; 's. -house with fountaine &c.' jalamaṃdiraṃ dhārāyaṃtragṛhaṃ.

Summit, s. śikharaḥ-raṃ śṛṃgaṃ sānu m., n., cūḍā śikhā agraṃ kūṭaḥ-ṭaṃ; 'reclining on the s. of the western mountain' astāvalaṃcaḍāvalaṃbin.
     (2) (fig.) parā kāṣṭhākāṭaḥ.

Summon, v. t. āhve 1 P, ākṛ c., ānī c., āvah c.; 'to s. up courage'; See Courage. -Summons, s. āhvānaṃ; 'written s.' āhvānapatraṃ; 'he who disobeys a s.' āhūto'nāgacchan (V. M. 4).

Summum-bonum, s. niḥśrayasaṃ paramārthaḥ upavargaḥ.

Sumpter,
     -horse, s. sthū(sthau)rin m., vṛṣṭayaḥ.

Sumptuary, a. vyayaviṣayaka vyayaniyamasaṃbaṃdhin

Sumptuous, a. prahārha-paṃ vahuvyayasāvya mahā-baha-mūlya.
     (2) viśiṣṭa; 's. feast' bhojanaviśeṣaḥ.
     -ly, adv. ativyayapūrvaṃ mahāvyayena.
     -ness, s. mahā-ati-vyayaḥ.

sun, s. raviḥ sūryaḥ ādityaḥ nānuḥ savitṛ akaḥ bhāskaraḥ dinakaraḥ divākaraḥ mārtaṃḍaḥ marīcin vivasvat mitraḥ khagaḥ paṣan bhāsvata and comp. of 'Hot' with 'Ray', Ray' with mahasra patiḥ with 'Day': uṣṇaraśmiḥ sahasrākṣiraṇa sahara) dhāmā vinapātiḥ &c.
     (2) bhātapaḥ 'morning s. ālātapaḥ galākaṃ; 'exposed to the sun' ātape dattaṃ ātapāyojijñataṃ (dhānyaṃ); 's. -beam' sūryakiraṇaḥ aṃśuḥ; See Ray; 's. -day' ravivāraḥ-vāsaraḥ bhānuvāsaraḥ; 's. -dial' sūryaghaṭī; 's. -rise' sūryodayaḥ udayaḥ; 's. -set' astamanaṃ astaḥ dināṃtaḥ; 'at s. -set' astaṃ gate ravau; 'at s. -rise'; samudite ravau 'from, s. -stroke' ātapa-laṃghanāt (S. 3); 's. -shine' sūryātapaḥ prakāśaḥ sūryālokaḥ.
     -ny, a. saura (rī f.) (s.) in comp.
     (2) sūryatapta ātapavyāpta ātapākrāṃta; ātapavat sātapa.

Sunder, See Separate.

Sundry, a. bahuvidha nānādhidha vividha aneka-nānā in comp.

Sup, v. i. rātrau bhuj 7 A.
     -Supper, s. rātribhojanaṃ.

Super, A prefix rendered by ati adhika atiśaya in comp.; 's. -abound' atibahulībhū; 's. -abundant' atibahula upacita.

Super-annuated, a. vayodhika vārdhakyena kāryākṣama.

Superb, a. atiśobhana; See Magnificent.

Supercilious, a. avalipta atyuddhata atidṛpta.

Supererogatory, a. vidhyatirikta niyamātirikta.
     -Supererogation, a. niyamātirekaḥ atyācāraḥ.

Superficies, s. talaṃ pṛṣṭha.
     -Superficial, a. bāhya bahiḥstha bahiḥ-pṛṣṭha in comp.; 's. contents' pṛṣṭhaphalaṃ; 's. view' bāhyālokaḥ.
     (2) gādha pallavagrāhin alpa asūkṣma anipuṇa agāḍha; 's. scholar' alpajñaḥ cuṃbakaḥ.
     -ly, adv. bāhyataḥ bahiḥ.

Superfine, atisūkṣma sarvotkṛṣṭa.

Superfluous, a. adhika atirikta vyartha apekṣātirikta; oft. ex. by. punarukta; 'render s.' punaruktatāṃ nī 1 P, (idamutpādya saraḥsalilaṃ amṛtarasamutpādayatā punaruktatāmiva nītā svasṛṣṭiḥ) (Ka. 124); 'when there is clear moonlight, torches are s.' abhivyaktāyāṃ caṃdrikāyāṃ kiṃ dīpikāpaunaruktyena (V. 3); āśāsyamanyatpunaruktabhūtaṃ (R. v. 34).
     -ness, -Superfluity, s. ādhikyaṃ punaruktatā atirekaḥ vaiyarthyaṃ.

Superhuman, a. a-ati-mānuṣa (ṣī f.), atimartya apauruṣa (ṣī f.), mānuṣāptiga.

Superincumbent, a. uparisthita adhiśayāna uparivartin.

Superinduce, v. t. amayāruh c., adhini-viś c.

Superintend, v. i. paryaṃdekṣ 1 A. adhi-ṣṭhā 1 P, adhyāt 2 A.
     -ence, s. adhiṣṭhānaṃ avaṃkṣā adhikāraḥ adhyakṣatā avekṣaṇaṃ kāryadarśanaṃ.
     -ent, s. paryavekṣakaḥ adhīśaḥ adhyakṣaḥ adhikārin m.

[Page 457]

Superior, a. (To) jyāyas garīyas śreyas varīyas; adhika śreṣṭha variṣṭha gariṣṭha viśiṣṭa pramukha; oft. by atiric-viśiṣ- pass.; See Excel; 'truth is s. to thousands of horse-sacrifices' aśvamedhasahasrebhyaḥ satyamevātiricyate-viśiṣyate (H. 4); 'of s. merits' guṇādhika vi-śiṣṭaguṇa. -s. guruḥ jyeṣṭhaḥ śreṣṭhaḥ variṣṭhaḥ adhyakṣaḥ.
     -ity, s. ādhikyaṃ jyeṣṭhatā śreṣṭhatā viśiṣṭatā utkarṣaḥ prābalyaṃ prāgbhāvaḥ.

Superlative, a. sarvotkṛṣṭa; parama atyuttama atiśaya in comp.
     -ly, adv. atyaṃtaṃ paramaṃ.

Supernatural, a. alaukika (kī f.), a-ati-mānuṣa- (ṣī f.), prakṛtibāhya mānuṣātiga.
     -ly, adv. alaukikatayā.

Supernumerary, a. atiriktaḥ adhika saṃkhyātirikta.

Superpose, v. t. upari ni-dhā 3 U.

Superscribe, v. t. bāhyanāma likh 6 P or 3 U.
     -Superscription, s. bāhyanāma; (fig.) bahirdeśaḥ bāhyabhāgaḥ.

Supersede, v. t. ullaṃgh 1 A, 10, atikram 1 U, 4 P, niras 4 U, nirākṛ 8 U; 's. ed him in the office' tamatikramya tatpadamavāpa.
     (2) vi- lup c., khaṃḍ 10, nivṛt c.
     -ed, a. nirasta vilopita; 'a s. wife' adhivisnā adhyūḍhā.

Superstition, s. mūḍhaviśvāsaḥ ativiśvāsaḥbhakti f., mithyādharmaḥ; avidhiniṣṭhā-śraddhā.
     -Superstitious, a. mūḍha viśvāsaniṣṭhaḥ; asatya-mithyā-dharmin atyācāraniṣṭha.
     (2) mūḍhaviśvāsamūlaka.

Superstructure, s. bhavanaṃ maṃdiraṃ; See Building.

Supervene, v. i. akasmāta upa-sthā 1 P, or upanam 1 P.

Supervise, v. t. paryavekṣ 1 A.
     -er, s. paryavekṣakaḥ; See Superintend.

Supine, a. uttānaśaya aghapṛṣṭhaśāyin uttāna ūrdhvamukha (khī f.)
     (2) alasa nirīha udāsīna.
     -ness, s. ālasya taṃdrā.

Supplant v. t. niṣkas c., sthānaṃ vyāp 5 P or adhi-ṣṭhā 1 P, aṃpa-niḥ-sṛ c., nirākṛ 9 U, niras 4 U.

Supple, a. komala sunamya adṛḍha mṛdu capala laghu namanaśīla.

Supplement, s. pariśiṣṭa garipūraṇaṃ uttarakhaṃḍaḥ śeṣaparaṇaṃ. -v. i. pūr 10, nyūnatāṃ nirākṛ 8 U.
     -al, -ary, a. pariśiṣṭa in comp.

Suppliant, Supplicant, s. arthin m., praṇathin prārthakaḥ śaraṇāgataḥ; 'service to s. s' praṇayikriyā. -a. praṇata namra kṛtāṃjali baddhājali śaraṇārthin.
     -ly, adv. sānupayaṃ praṇatipūrvaṃ kṛtāṃjāli.

Supplicate, v. t. anu-nī 1 P, arth 10 A, sāṃjali yāc 1 A.
     -ion, s. prārthanā-naṃ anu-nayaḥ savinayaprārthanā.
     -ory, a. sānunya savinaya praṇatipūrva.

Supply, v. t. upāhṛ 1 P, pari-upa-kḷp c., saṃyuj 10; 'he was s. ed with food' annamupakalpitaṃ tasya; saṃ-bhṛ 3 U, upa-sthā c. (sthāpayati) pari- pūr 10.
     (2) (An ellipsis.) adhyāhṛ abhyūh 1 U, pūra. -s. saṃbhāraḥ saṃcayaḥ sāmagrī upakalpanaṃ.
     (2) (S. s) vīvadhaḥ; See Provision.

Support, v. t. upa-saṃ-ava-ut-staṃbh 9 P or c., ā-ava-laṃb 1 A, saṃ- dhṛ 1 P, 10, ālaṃbaṃ-avalaṃbaṃ-dā 3 U; 'how shall
     (1) s. my life' kathaṃ jīvitaṃ dhārayiṣyāmi (S. 4); 's. by the hand' hastaṃ dā (sevāvicakṣaṇaharīśvaradattahastaḥ R. XIII. 69); See Lean. 2 bhṛ 1, 3 U, grāsācchādanaṃ dā 3 U, puṣ 1, 9 P or c., (annādinā) pā c. (pālayati) saṃvṛdh c.; 's. oneself' udarapūraṇaṃ kṛ.
     (3) vi- sah 1 A; See Bear. 4 upakṛ 8 U, anugrah 9 P, sāhāyyaṃ kṛ.
     (5) samarth 10, draḍhayati (D.): See Prove; na hyayaṃ matraḥ svātaṃtryeṇa kaṃcidapi vādaṃ samarthayitumutsahataṃ (S. B. 356) 'cannot, by itself, s. any theory'.
     (6) abhinaṃd 1 P, anumud 1 A, anukūlayati (D.). -s. ā-ava-laṃbaḥlaṃbanaṃ dhāraṇaṃ; 's. of life' asudhāraṇaṃ prāṇayātrā.
     (2) avaṣṭaṃbhaḥ āśrayaḥ ādhāraḥ ā-ava-laṃbaḥ upastaṃbhaḥ upaghnaḥ; 'a tree of s.' saṃśraya-āśraya-dramaḥ upaghnataruḥ.
     (3) bharaṇaṃ poṣaṇaṃ pālanaṃ saṃvardhanaṃ.
     (4) (Means) ājīvaḥ; upajīvikā; See Living. 5 sāhāyyaṃ anugrahaḥ ānukūlyaṃ; abhinaṃdanaṃ.
     -ed, a. sādhāra sāvaṣṭaṃbha. uttaṃbhita dattahasta (with the hand).
     (2) sapramāṇa.
     -er, s. ādhāraḥ avaṣṭaṃbhaḥ ālaṃbin m., udvahaḥ.
     (2) poṣakaḥ vardhayitṛ m., pālakaḥ.

Suppose, v. t. vi-saṃ-bhū c., kḷp c., upanyas 4 U.
     (2) man 4 A, ūh 1 A, anu-mā 3 A, avagam 1 P, vi- tark 10; See Infer; 's. ing that' ex. by atha yadi (atha maraṇamavaśyameva jaṃtoḥ Ve. 3).
     -ition, s. saṃ- bhāvanā kalpanā upanyāsaḥ; tarkaḥ ūhaḥ anumānaṃ; 'on this s. only' evaṃ kalpita eva anena eva upanyāsena.
     -Supposi-
     -titious, a. kūṭa in comp., kṛtrima kalpita; 's. child' putrapratinidhiḥ kūṭaputraḥ.

Suppress, v. t. saṃ-ni-yam 1 P, nigyah 9 P, ava-saṃ-ni-rudh 7 U, ni-vṛ c., niyaṃha 10; ghṛ 10, staṃbh 9 P or c., pra- śam c. (śamayati) nivṛt c.; 's. ing the emotions of sorrow niyamya śokāvege; aṃtar in comp.; 'who s. es his tears' aṃtarvāṣpaḥ; aṃtaḥkopa. &c. 's. ing disturbance' saṃkṣobhaśamanaṃ-nivā raṇaṃ; (the passions) ji 1 P, dam c. (damayati) ni-saṃ-yam nigrah; See Control.
     (2) guhra 1 U, chad 10, gup 1 P, saṃvṛ 5 U, apalap 1 P; See Conceal. -ion, s. saṃ-ni-yamaḥ-manaṃ nigrahaḥ ava-ni- rodhaḥ niyaṃtraṇaṃ staṃbhanaṃ nivāraṇaṃ pra- śamanaṃ avaṣṭaṃbhaḥ; (of the passions) damaḥ-manaṃ jayaḥ nigrahaḥ &c.
     (2) gaha. gopanaṃ chādanaṃ.

Suppurate, v. i. pākaṃ vraj 1 P, pac pass., sapūya -a. bhū.
     -ion, s. pari- pākaḥ sapūyatvaṃ.

Supreme, s. parama atiśreṣṭha niratiśayaḥ 's. soul' paramātmā paravrahma jagadātmā.
     (2) mukhya prabhaviṣṇu pradhāna viśiṣṭa; See Principal; 's. power' sāmrājyaṃ pārameṣṭhyaṃ pradhānādhikāraḥ aikapatyaṃ; 's. monarch' adhīśvaraḥ samrādra paramarājaḥ; 'be s. to' ati-ric-viśiṣ-pass., (with abl.); See Excel. -ly, adv. paramaṃ atyaṃtaṃ paraṃ ati-su pr.
     -Supremacy, s. ādhipatyaṃ prabhutvaṃ prabhaviṣṇutā svāmyaṃ; prādhānyaṃ mukhyatā śreṣṭhatā viśiṣṭatā.

Surcharge, v. t. atyaṃtaṃ pūra 10.
     -ed, a. atibhārākrāṃta pūrṇagarbha.

Surd, s. karaṇī.

Sure, a. niścita asaṃdigdha dhruva niḥsaṃśaya sthira niyata; See Certain; (of persons) dṛḍhaniścaya jātapratyaya saṃśayahīna; 'I am s.' dṛḍhaṃ manye mama dṛḍhapratyāśā vidyate nūnaṃ khalu or eva with verbs; 'he is s. of success' siddhiṃ dhruvāṃ manyate; 'she is s. of heaven' tasyāḥ svargavāso'vasthita eva; taṃ hataṃ viddhiṃ 'be s. that he will be killed'.
     (3) nirbhaya; akutobhaya; See Secure, Safe.
     -ly, adv. niyataṃ nūnaṃ khalu dhruvaṃ avaśyaṃ niścitaṃ niḥsandehaṃ niḥsaṃśayaṃ; See Cer-
     -tainly. -ty, s. pratibhūḥ baṃdhakaḥ lagnakaḥ; 's. for recognizance darśanapratibhūḥ.
     (2) pratyayaḥ nirṇayaḥ niścayaḥ.
     -tyship, s. prātibhāvyaṃ.

Surf, s. laharī taraṃgaḥ kallīlaḥ.

Surface, s. talaṃ pṛṣṭhaṃ mukhaṃ dṛśyāṃgaṃ tala-pṛṣṭhabhāgaḥ paṭhiṃ; 's. of the earth' kṣititalaṃ dharāpīṭhaṃ &c.

Surfeit, v. t. atipūr 10, atibhojanaṃ kṛ c., atyaṃtaṃ tṛp c., sohityaṃ-nirvedaṃ-jan c.; See Glut. -s. atimojanaṃ atipūraṇaṃ atitṛpti f. -sauhityaṃ.

Surge, v. i. ullal 1 P, udgam 1 P, utkṣip pass.; 's. ing waters' kallolākulaṃ-taraṃgakṣubhitaṃ-jalaṃ. -s. kallolaḥ mahormi f.

Surgeon, s. śalyataṃtravid śasravaidyaḥ.
     -Surgery, s. śalyaṃ śalyataṃtraṃ-śāstraṃ śastravidyā.
     -Surgical, a. (s.) in comp.

Surly, a. karkaśa rūkṣa paruṣa pratīpa vakra duḥśīla.

Surmise, v. ā- śaṃk 1 A, tark 10, saṃ-bhū c. -s. vi- tarkaḥ ā- śaṃkā.

Surmount, v. t. tṝ 1 P, saṃ-ut-- atikram 1 U, 4 P, laṃgh 1 A, 10, pāraṃ gam 1 P.

Surname, s. upanāman n., kulanāma. -v. t. Ex. by (s.); 's. ed Vyasa' vyāsakulotpannaḥ vyāsopanāmā.

Surpass, v. t. ati-śī 2 A, atikram 1 U, 4 P, atiric-viśiṣ-pass., ji 1 P; See Excel. -ing, a. ati in comp.; 's. the strength of man' atimānuṣa; See Beyond.

Surplice, s. dhautāvāraḥ uparicchadaḥ.

Surplus, s. ud-vṛttaṃ udvartaḥ atiriktabhāgaḥ.

Surprise, v. t. vi-smi c. (smāyayati smāpayate) sāścarya -a. kṛ vismayena upahan 2 P, vismayākula-āścayacakita -a. kṛ.
     (2) atarkitaṃsahasā-āpat 1 P or āsad c. or ava-skaṃd 1 P; sannipatyāmiyuktaḥ (U. 3). 'was s. ed and attacked.' -s.,
     -al, s. vismayaḥ āścaryaṃ camatkāraḥ camatkṛti f., adbhutaṃ.
     (2) atarkitaḥ āpātaḥ-avaskaṃdaḥ sahasākranaḥ-avaskaṃdanaṃ.
     -ed, a. vismita vismāpita vismayākula sāścarya āścaryacakita vismayopahata-anvita-āpanna; 'to be s.' vismi 1 A.
     (2) sahasākrāṃta.
     -ing, a. āścaya-vispaya-kara (rī f.), adbhutaṃ bi- citra āścarya-vismayāvaha.

Surrender, v. t. upā-hṛ 1 P, upā-nī 1 P, saṃ- ṛ c. (arpayati) nikṣip 6 P, pra-dā 3 U, prati-pad c.
     (2) pari- tyaj 1 P, utsuj 6 P, 3 P, saṃnyas 4 U.
     (3) (Oneself) śaraṇaṃ gam 1 P or 2 P or pra-pad 4 A, vaśaṃ gam-yā. -s. samarpaṇaṃ pradānaṃ pari- tyāgaḥ utsagaḥ.
     (2) praṇati f., vaśībha naṃ.

Surreptitious, a. moṣeṇa-cauryeṇa-chalena-kṛtaprakāśita-niveśita &c.
     -ly, adv. chalena sakapaṭaṃ.

Surround, v. t. pari-vṛ 5 U or c., parikṣip 6 P, pari-i 2 P, parigam 1 P, pari- veṣṭ 1 A or c., pari-sṛ 1 P; oft. by mekhalā rasanā valaya in comp.; 'the earth s. ed by ocean' samudrarasanā-udadhivalayāratnākaramekhalā-urvī.
     -ing, a. samaṃtataḥ vartin ābhoga-paryaṃta-vartin; parisarastha; See Near. -s. pariveṣṭanaṃ saṃvalanaṃ.

Surtout, uttarīyaṃ prāvāraḥ.

Surveillance, s. avekṣā-kṣaṇaṃ nirūpaṇaṃ.

Survey, v. t. pra- pari- mā 3 A or c. (māpayati).
     (2) (With the eye) saṃdṛś 1 P, pari-ava-īkṣ 1 A, vilok 1 A, 10, nirīkṣa nirūp 10. -s. ava-ā-lokaḥ-kanaṃ nirīkṣā nirīkṣaṇaṃ.
     (2) māpanaṃ.
     -or, s. kṣetra-bhū-māpakaḥ.

Survive, v. t. ati-jīv 1 P, jīv with paścāt (with gen.) or uttaraṃ (with abl.); 'a. danger' āpadaṃ utṝ 1 P. -v. i. dhṛ pass., ava-sthā 1 A.
     -al, s. ati-jīvanaṃ avasthānaṃ.
     -ing, a.,
     -or, s. śeṣa avaśiṣṭa atijīvin dhriyamāṇa avasthita.

Susceptible, a. pogya ucita grāhin grahaṇa-vedana-kṣama-śakta gamanīya grāhaka; See Admit (of); 'I am made s. of an emotion' vikārasya gamanīyāsmi saṃvṛttā (S. 1); 'youth is s.' vikāri yauvanaṃ (Mal 1); 's. of anger' sulabhakopa krodhaśīla śīghrakopin.
     -Susceptibility. s. grāhakatvaṃ grahaṇa-vedana-śīlatā-kṣamatā.

Suspect, v. t. śaṃkra 1 A, vi-ā-pari-- saṃśī 2 A, na prāta-i 2 P or viśvas 2 P; 'excessive affection s. s evil' atisnehaḥ pāpaśaṃkī (S. 4).
     (2) man 4 A, vi- tark 10,
     -Suspicion, s. ā- śaṃkā saṃdehaḥ saṃśayaḥ vikalpaḥ vi- tarkaḥ.
     -Suspicious, a. ā- śaṃkin jātaśaṃka śaṃkā or saṃśaya-śīla or buddhi sāśaṃka saṃdigdhacitta-mati aviśvāsin.
     (2) āśaṃkya śaṃkāvaha śaṃkāsthāna-āspadaṃ-pātraṃ.

Suspend, v. t. ud-baṃdh 9 P, pra-ava-laṃb c., vi-ava-saṃj c.; viṭapaviṣaktavalkaleṣu (S. 1) 'the bark-garments s. ed from the branches'; āṃdolayati (D.).
     (2) vyākṣip 6 P, vilaṃb c.
     (3) (From office) niyatakālaṃ yāvat ādhikārāt niṣkas c. or pracyu c. or bhraṃś c.
     -ed, a. udbaddha pra-ava -laṃbita viṣakta āṃdāṃlita &c.; 's. ed in a loop' kācita śikyita; 's. ed from the neck' kaṃṭhalabin-lagna.
     -Suspense, s. aniścayaḥ madehaḥ saṃśayaḥ vikalpaḥ dolāvṛtti f., dvaidhībhāvaḥ; dhṛtadvaidhībhāvakātaraṃ me manaḥ (S. 1) 'my mind is held in s. and hence anxious'; 'being in s.' dolāyamāna saṃśayadolārūḍha saṃdehadolāstha.
     -Suspension, s. udvadhanaṃ avalaṃbanaṃ.
     (2) vilaṃbanaṃ vyākṣepaḥ.
     (3) vicchaṃdaḥ nivṛtti f., niroghaḥ.

Sustain, v. t. bhū 3 U, saṃ-vṛdh c., c. (pālayati) &c.
     (2) sa-dhṛ 10, (śokakṣobhaṃ hṛdayaṃ pralāpareva dhāryate U. 3); saṃ-staṃbh 9 P or c.; See Support; 's. life' prāṇadhāraṇaṃ-prāṇayātrāṃ-kṛ 8 U, jīvitaṃ dhṛ prāṇasāraṃ bhū; See Live, Maintain. 3 pravṛt c.
     (4) prati-upa-pad c. See Prove. 5 sah 1 A, anu-bhū 1 P.
     -Sustenance, s. jīvanaṃ upajīvikā vṛtti f., annaṃ āhāraḥ; See Maintenance, Living.

Sutler, s. sainyānugāmin -a. vaṇij

Suture, s. saṃdhiḥ sīvanaṃ.

Suzerain, s. adhīśaḥ adhīśvaraḥ.

Swaddle, v. t. kṣaumeṇa parivṛ c. or pari-viṣṭa c.; 's. -ing clothes' bālapariveṣṭanaṃ.

Swagger, v. i. pra- galbh 1 A, vikatth 1 A; See Boast.

Swain, s. grāmikaḥ asabhyaḥ grāmīṇaḥ.
     (2)
     Agriculturist, q. v.

Swallow, v. t. gras 1 A, ni- gṛ 6 P. -s. grāsaḥ gilanaṃ.
     (2) nigaraṇamotas n., annamārnaḥ; 's. -wort' arkaḥ vasu(sū)kaḥ āsphoṭaḥ gaṇarūpaḥ vikī(ki)raṇaḥ maṃdāraḥ arkaparṇaḥ.

Swamp, s. kacchabhūḥ anupo deśaḥ anūpabhūḥ. -v. t. ā-plu c.; See Plunge. -y. -a. kaccha anūpa.

Swan, s. marālaḥ rājahaṃsaḥ śvetagarut m.

Sward, s. śādvalaṃ satṛṇabhūmi f.

Swarm, s. sadhaḥ samūhaḥ gaṇaḥ vṛdaṃ kulaṃ; See Multitude. -v. i. gaṇaśaḥ saṃnipat 1 P or saṃmil 6 P, saṃghaśaḥ gam 1 P or 2 P.
     -ing, a. (with) vyāpta saṃkula bhāsaṃ-kīrṇa juṣṭa upaptevita.

Swarthy, a. śyāma kṛṣṇa kṛṣṇavarṇa.

Swathe, s. padṛḥ dīghaṃkhaṃḍaḥ. -v. t. (paddena) veṣṭra 1 A or c., parivṛ c., paricchad 10.

Sway, s. śāsanaṃ ādhipatyaṃ īśatvaṃ pramutvaṃ vaśaḥ-śaṃ adhīnatā. -v. t. śās 2 P.
     (2) pravṛt c., pra- nī 1 P, prer c., prayuj 10, pracud 10; See Influence, Subject; 'not s. ed by avarice' avaśo lobhasva anākṛṣṭaḥ lobhena lobhāprerita &c. -v. i. preṃkh 1 P, itastataḥ cal 1 P or kaṃpa 1 A; nam 1 P, ā-pra-laṃb 1 A.

Swear, v. i. śap 1, 4 U, śapathaṃ śap. -v. t. śap c., śapathaṃ grah c.
     -er, s. śapathakṛt m.
     -ing, s. śapathaṃ śāpaḥ.

Sweat, v. i. pra- svid 4 P; See Perspire,
     (2) pariśram 4 P; tam 4 P (tire.) -v. t. svid c. -s. svedaḥ gharmaḥ. svedajalaṃ.
     (2) pari-śramaḥ āyāsaḥ; by the s of thy brow' ātmanaḥ pariśrameṇa.
     -ing, -y, a. sasveda gharmalipta svedavat.

Sweep, v. t. mṛj 2 P or c., saṃ-pari-pra-- 's. away' ava-apa-mṛj apavah c., (rayeṇa) apanī; 's. across', 's. over' javena ātikram 1 U, 4 P or ati-i 2 P, -s. prasaraḥ gocaraḥ viṣayaḥ; See Range,
     -er, s. saṃmārjakaḥ khalapūḥ bahukaraḥ
     -ing, s. saṃ- mārjanaṃ-nā malāpaharaṇaṃ.
     -ings, s. avakaraḥ ava(pa)skaraḥ malaṃ saṃkaraḥ ucchiṣṭaṃ.

Sweet, a. madhura; miṣṭa śurasa svādu madhumapa (yī f.), (of taste only).
     (2) cāru maṃjula lalita komala manojña; See Pleasant. 's. smile' cāru-madhura-smita; 's. song' cārugītaṃ &c. -s. madhu n., miṣṭaṃ āsvādaḥ.
     (2) sukhaṃ saukhyaṃ; 's. s. of royalty' rājyasukhāni; 's. -heart' vallabha praṇayin dayita kāṃta ramaṇa (ṇī f.), priyatama; 's. -meat' miṣṭāsraṃ mādakaḥ vāyanaṃ; 's. -smelling' sugaṃdhi surabhi; 's. -speaking, -toned, -voiced' maṃjulasvana cārubhāṣin priyaṃvada madhuravāk.
     -en, v. t. madhurīkṛ 8 U, miṣṭīkṛ svādūkṛ. -v. i. madhurībhū.
     -ly, adv. madhuraṃ cāru madhura in comp.; 'smiling s.' cāruhāsin.
     -ness, s. mādhuryaṃ svādutā &c.

Swell, v. i. śvi 1 P or pass., pra-ut-- sphāy 1 A, vṛdh 1 A, utsṛp 1 P; pra-upa-ci pass., bahulī-bhū 1 P; 'a heart s. ing with joy' harṣotphullaṃhṛdaya; See Increase. -v. t. śvi c., sphāy c. (sphāvayati) vṛdh c. (with air), ud-pra-ā-dhmā 1 P; See Puff. -s.
     -ing, s. sphīti f., vṛddhi f., upa cayaḥ.
     (2) śvayathuḥ; śothaḥ; śophaḥ gaṃḍaḥ.
     (3) (Of the sea) ūrmipraloṭhanaṃ saṃkṣobhaḥ.
     -ing, a. śūyamāna utsarpin; 'a s. sea pracaladūrmimālākula.
     -Swollen, a. śūna sphīta pravṛddha &c.

Swelter, v. i. gharmeṇa abhibhū or bādh pass.

Swerve, v. i. pra-vi-cal 1 P, bhraṃś 4 P, 1 A, yarāṅmukhībhū 1 P, cyu 1 A, vyati-i 2 P, vyatikram 1 U, 4 P, (with abl.); aticara 1 P, ati-vṛt 1 A (with acc.); See Deviate; 's. ing from the right path' sanmārgabhraṣṭa &c.

Swift, a. javana vegavat tvarita satvara śīvradrūta-laghu-gāmin pra-javin śīghraga prajavana tarasvin mahāvega; 's. of foot' dhāvane mahājava; 'as s. as the wind' vāyugati vāyuvega.
     -ly, adv. śīghaṃ javena savegaṃ satvaraṃ.
     -ness, s. śīghratā vegaḥ taras n.

Swig, Swill, v. atipānaṃ kṛ 8 U.

Swim, v. t. tṝ 1 P; plu 1 A; 'swam across the sea with their arms' payaḥ atāriṣubhujaiḥ (Si. xii. 77); 's. ing against the waves' bāhubhyāṃ laharīśchiṃdan; 'the Earth s. s in blood' rudhirāhāvitā mahī. -v. t. tṝ (with acc.), pāraṃ gam 1 P.
     -mer, s. taraṇa-plavana-kṛt m.
     -ming, s. taraṇaṃ plavanaṃ; 's. against the current' pratīpataraṇaṃ.

Swindle, -er, See Cheat.

Swine, s. śa(sū)karāḥ varāhāḥ.
     -ish, a. saukara (rī f.), sūkaraśīla-vṛtti.

Swing, s. dolā-lī prekhā preṃkholanaṃ hiṃdolaḥ; kācaṃ śikyaṃ (with a loop).
     (2) dolanaṃ prekhaṇaṃ.
     (3) rayaḥ vegaḥ gati f. -v. t. prekh 1 P, dolāyate (D.), itastataḥ saṃ-vi-cat 1 P. -v. t. prekh c. āṃdolayati-prakhāṃlayati (D.), i stataḥ saṃ-vi-cal c.
     -ing, a. preṃkhat dolāyamāna; kānvita śikṣyata.

Swinge, v. t. kavit taḍ 10, pratud 6 P, parupa prahva 1 P.

Swirl, v. i. dhūrg 6 P, 1 A, bhram 1, 4 P.

Swish v. t. vetreṇa taḍū 10 or hana 2 P or pra-hṛ 1 P.

Switch, s. piṃjā; pallavaḥ.

Swoon, v. i. muh 4 P, pra-vi-vyā-- murccha 1 P. -s. mūrcchā mohaḥ; 'he fell in a s.' mohaparāyaṇo babhūva mūrcchāpanna.
     -ing, a. mūḍha mugdha mūrcchāpanna mohavaśa.

Swoop, s. avapātaḥ sahasākamaṇaṃ-āpatanaṃ. -v. i. sahasā avapatya grah 9 U or ākram 1 U. 4 P.

Sword, s. asiḥ khaṅgaḥ nistriṃśaḥ. kṛpāṇaḥ karavā(pā)laḥ caṃdrahāsaḥ riṣṭiḥ maṃḍalāgraḥ kaukṣeyakaḥ; 's. -belt' tsarubaṃdhanaṃ; s.-stick' kūṭāstraṃ; 's. -man' khaḍgin gvaḍgadharaḥ āsikaḥ.

Syce, s. aśvabaṃdhaḥ-pālaḥ.

Sycophant, s. cāṭukāraḥ-paduḥ atilālanaparaḥ atyanurodhin m.
     -Sycophancy, s. cāṭūkti f., cāṭukāritvaṃ; See Flatter, -y.

Syllable, s. akṣaraṃ; 'of one s.' ekāc ekākṣara; 'of many s. s' anekāc bahvakṣara.

Syllabus, s. sāraḥ saṃkṣepaḥ sārāṃśaḥ.

Syllogism, s. nyāyaḥ.
     -Syllogistic, a. nyāyasaṃgata nyāyya nyāya in comp.

Sylph, s. tanvaṃgī tanugātrī.
     (2) vidyādharī divyāṃganā.

Sylvan, vanya āraṇyaka.

Symbol, s. cihnaṃ lakṣaṇaṃ liṃgaṃ saṃjñā prati-rūpaṃ.
     -ic, a. lākṣaṇika-sāṃketika (kī f.), saṃketarūpa.

Symmetry, s. sauṣṭhavaṃ caturasratā yathāpramāṇatā aṃgasaṃyogaḥ avayavasaṃgati f.
     -ical a. sama caturastra mama-yathā-sa-pramāṇa saṃgatāvayava.

Sympathy, s. sahānubhavaḥ saṃvedanaṃ anukaṃpā mamaduḥkhatā samaduḥkhitā; samasukhitā oft. by samaduḥkha-sukha; 'the birds even screamed as if out of s.' vihagāḥ samaduḥkhā iva cukuśuḥ (R. VIII. 39).
     (2) svabhāvaprakṛti-sāmyaṃ ānuguṇyaṃ sādharmyaṃ ānurūpyaṃ.
     -etic, a. samaduḥkha-duḥkhin sadaya snigdha sahaduḥkhin -sukhin.
     -ize, v. i. maha-sama-duḥkhin -a. bhū &c.; See (s.); 'I s. with you in your distress' tvadduḥkhaduḥkhitohaṃ; tvatsamaduḥkhabhāgahaṃ; 'many s. with as in our success' bahavaḥ asmadamyudayena sukhabhājo bhavaṃti-modaṃte-prīyaṃte &c.

Symphony, s. ekatānatā svaraikyaṃ sāmyaṃ; See Harmony. -ious, a. sama or saṃgatasvara or tāna.

Symposium, s. saha-pāma-bho janaṃ.

[Page 461]

Symptom, s. liṃgaṃ lakṣaṇaṃ: See Indica-
     -tion. -atic, a. sūcaka yādhaka.

Synagogue, s. samājaḥ sabhāgṛhaṃ.

Synchronous, a. eka-sama-kālīna.
     -Synchronism. s. yogapadya samakālīnatā.
     -Syancnronize. v. i. yugapat-ekakāle-vṛt 1 A or bhū 1 P or jan 4 A.

Syncope, s. macho

Syndicate, s. sabhā saṃsad f., sadas f. n.

Synod, s. samājaḥ sabhā pariṣad f.
     -ic a. caṃdra in comp., (cadramāsaḥ).

Synonym, s. paryāyaḥ tulyārthaśabdaḥ paryāyaśabdaḥ.
     -ous, a. samānāthe tulya-eka-artha sahārtha.

Synopsis, s. sārasaṃgrahaḥ-patrakaṃ.
     -Synopti-
     -cal, s. sārabhūta.

Syntax, s. kārakaprakriyā vākyaracanāvi-cāraḥ.

Synthesis, s. saṃyogaḥ saṃkalanaṃ.
     -Syn-
     -thetical, a. sāṃyogika (kī f.); saṃyoga in comp.; saṃyogātmaka.

Syphilis, s. upadaṃśaḥ.

Syringe, s. śṛṃgaṃ-gakaṃ basti m. f.

Syrup, s. madhuraṃ madhu n., lehyaṃ.

System, s. paddhati f., rīti f., saraṇi-ṇī f., kramaḥ paryāyaḥ; See Manner. 2 kalpanā prayogaḥ.
     (3) śākhā.
     (4) (Of the body) kāyavyūhaḥ.
     (5) (Of philosophy) darśanaṃ; 'the solar s.' sauraṃ jagat.
     -atic, a. anujjhitakrama yathāpaddhati yathākrama kramānugata.
     -atically, adv. yathākramaṃ yathāpaddhati.
     -atize, v. t. vyava-sthā c. (sthāpayati) yathākramaṃ rac 10 or vinyas 4 U; See Method, -ize, &c.

Systole, s. hṛtsaṃkocaḥ.

T.

Tabard, s. tanutrāvāraḥ.

Tabasheer, s. See Manna.

Tabby, a. citra śabala karburita.

Tabernacle, s. paṭaveśman n., paṭamaṃḍapaḥ dṛṣyaṃ; (fig.) acirasthāyī āvāsaḥ.

Tabes, s. kṣayaḥ kṣayathuḥ.

Tablature, s. See Picture.

Table, s. phalakaḥ-kaṃ ādhāraḥ maṃcaḥ; 't. for writing' lekhanādhāraḥ lipisajjādhāraḥ.
     (2) patraṃ.
     (3) (Of metal &c.), patraṃ phalakaṃ; 'sitting at the same t.' sahabhojin pāṃkteyaḥ; 't. of contents' sūcī-nighaṃṭa-patraṃ sūcicī f., anukamaṇikā; 't. of numbers' aṃkapatraṃ-jālaṃ; 'be at t.' bhuj 7 A; 'to keep good t.' bhojanaviśeṣān upakḷp c.; 't. -land' adhityakā ūrdhvabhūmi f., mālaṃ kṣetraṃ sānu m. n., prasthaḥ; 't. -talk' viśraṃbhālāpaḥ-kathā.
     -Tablet, s. paddikā paddaḥ phalakaḥ patraṃ; 'on the t. of your heart' hatpaddikāyāṃ.
     -Tabular, a. patrākāra.

Taboo, See Interdict.

Tabor, s. murajaḥ mṛdaṃgaḥ.

Tacit, a. tūṣṇīṃ datta mānasa (sī f.); 't. consent' mānasājñā; 't. obedience' nirvikalpa-nirvivāda-ājñāpālanaṃ.
     -ly, adv. tūṣṇīṃ joṣa mūkabhāvena manasā; nirvikalpaṃ.

Taciturn, a. saṃvṛtimat monin anālāpaśīla tūṣṇīka tūṣṇīṃśīla bhāṣaṇavirakta mitavāk-katha.
     -ity, s. saṃvṛti f., maunaṃ mūkabhāvaḥ anālāpaḥ mitavākra kathāvirākti f., vāgyamaḥ.

Tack, v. i. ā-baṃdh 9 P, pi-ā-nah 4 P.
     (2) (a vessel) nomārgaṃ pari-vyā-vṛt c. -s. kīlakaḥ guṇaḥ.
     -ing, s. naumārgaparivṛtti f.

Tackle, s. (nau-) sajjā rajjvādisāmagrī. -v. t. sajjīkṛ 8 U, saṃnah c.
     -ing, s. See (s.) above.

Tact, s. kauśalaṃ naipuṇyaṃ vaidagdhyaṃ yukti f., cāturyaṃ; See Skill. -Tactics, s. yuktikauśalaṃ; (of war) balavinyāsakauśalaṃ vyūharacanāvidyā.
     -Tactician, s. yuktikuśalaḥ vyūhapaṃḍitaḥ.

Tactile, s. See Tangible.

Tadpole, s. bhekaśiśuḥ-śāvakaḥ.

Tag, s. agraṃ.

Tail, s. lāṃgū(gu)laṃ pucchaḥ-cchaṃ lūmaṃ; bālahastaḥ bāladhiḥ (bushy end).
     -ed, a. pucchin lāṃgūlayukta.

Tailor, s. saucikaḥ tunnavāyaḥ sūcikaḥ; 't. s work' sūcyā sevanaṃ sūcikarman n.

Taint, v. t. duṣ c. (dūṣayati) lip 6 P, kalaṃkayati (D.). -s. dūṣaṇaṃ kalaṃkaḥ doṣaḥ; See Stain.

Take, v. t. grah 9 U, prati-pari-- (in all senses) agṛhīte rākṣase (Mu. 1); upa-deśaṃ gṛhāṇa &c.; ā-dā 3 A, prati-iṣ 6 P; svī-aṃgī-kṛ 8 U.
     (2) dhū 1 P, 10, ā-ava-laṃb 1 A.
     (3) (A word in a sense) pari- graha; tatrāthaśabda ānaṃtaryārthaḥ parigṛhyate (S. B. 23) 'is taken in the sense of' &c.
     (4) 1 P, vah 1 P, hṛ 1 P,
     (5) upalabh 1 A, avagam 1 P,
     (6) anubhū 1 P; See Suffer,
     Affect. 7 labh prāp 5 P, adhigam ā-sad c.; See Get. 8 Captivate, q. v.; 't. food' āhāraṃ sev 1 A; 't the field' raṇabhūmiṃ avatṝ 1 P, raṇāṃgaṇe yudh 4 A; 't. rest' viśram 4 P; 't. root' mūlaṃ baṃdh 9 P; 't. heart' samāśvas 2 P, dhairyaṃ avalaṃb-avaṣṭaṃbh 9 P; See Courage; 't. fire' dah pass., agniṃ upa-i 2 P; 't. in hand' pratipad 4 A, u(ū)rīkṛ 't. place'; See Happen; 't. part in' hastaṃ dā 3 U, saṃgin-sahakārin-sahāya -a. bhū; 'took part in the massacre' viśasane sahāyo mabhūva; 't. aim' saṃ-dhā 3 U; 't. one's way' sip-sādh c. (sādhayati) mādhayāmo vayaṃ (S. 1); 't. effect' phal 1 P, saphalībhū 1 P; 't. possession of' ākram 1 U, 4 P, āviś 6 P; 't. to task' nirbharts 10 A, paruṣaṃ niṃd 1 P. -v. i. sidh 4 P, saṃpad 4 A, guṇaṃ āvah.
     (2) āśri 1 U, vraj 1 P.
     -away, apa-vi-nī 1 P, apa- hṛ 1 P, apa-ūh 1 U, vinud c.; See Remove. -back, saṃ-pratisaṃ-hṛ pratyā-dā pratyānī.
     -down, avaruh c., ni-ava-pat c., adho nī.
     (2) likh 6 P;
     -for, man 4 A; See Consider; 'mischievousness is t. en for assiduity' cāpalpamudyogitāṃ bhajate.
     -in, grah sev; (in the stomach) gras 1 A; ni ga 6 P.
     (2) vipra-labh 1 A; See Cheat. -off, apanī avatṝ c., unmuc 6 P, avakṛṣ.
     -out, bahirnī apanī.
     -to, sev āśri avalaṃb.
     -up, pratipad aṃgī-svī-kṛ.
     (2) ārabh 1 A, pravṛt c.
     3 Occupy,
     longross, q. v.
     -upon, (oneself) aṃgīkṛ prati-pad u(ū)rīkṛ; (nirvāhaḥ pratipasravastuṣu Mu. 2).
     -er, s. grahītṛ m., grāhin-hārin-hṛt in comp.
     -ing, a. mohin manohārin cittākarṣin manojña; See Charming. 2 grāhin &c. -s. ādānaṃ grahaṇaṃ svīkāraḥ.

Tale, s. kathā upa- ākhyānaṃ ākhyāyikā.
     (2) pari- gaṇanā saṃkhyānaṃ; 't. -bearer' sūcakaḥ karṇejapaḥ; 't. -bearing' paiśunyaṃ upajāpaḥ.

Talent, s. mati f., buddhi f., dhīśakti f., prajñā buddhi or mati-prabhāvaḥ or vibhavaḥ buddhikauśalaṃ.
     (2) guṇaḥ.
     -ed, a. dhīmat prajña sudhī guṇin guṇavat.

Talisman, s. kavacaḥ-caṃ māyā rakṣākaraṃḍakaḥ.

Talk, v. i. ā-saṃ-lap 1 P, saṃ- bhāṣ 1 A, saṃvad 1 P, saṃmaṃtr 10 A; See Converse. -s. ālāpaḥ saṃvādaḥ saṃ- kathā saṃ- bhāṣaṇaṃ kathāprasaṃgaḥ.
     (2) kiṃvadaṃtī pravādaḥ; See Report; 'idle t.' pra- jalpitaṃ pralāpaḥ; 'popular t.' janapravādaḥ; 'fine t.' śābdapāṃḍityaṃ; 'mere t.' vāṅmātraṃ.
     -ative, a. bahubhāṣin jalpanaśīla jalpa(lpā)ka vāvadūka.
     -ativeness, s. vāvadūkatā jalpakatā bahubhāṣitvaṃ.
     -er, s. kathakaḥ vakta m., ālāpin m.

Tall, a. ucca tuṃga unnata ucchita prāṃśu; 't. in stature' ucca or dīrgha-deha or mūrti; 't. person' prāṃśuḥ.
     -ness, s. uccatā uttuga- tā unnati f, ucchrāyaḥ; 't. of stature' dehadīrghatā-uccatā.

Tallow, s. (meṣādīnāṃ) vasā vapā; 't.-chandler' vasāvikrayin m.

Tally, v. i. saṃ-vad 1 P, tulya-anurūpa-anu-guṇa -a. bhū 1 P; 't. -ing of hands' akṣarasaṃvādaḥ. -s.
     Match, q. v.

Talon, s. nakhaḥ-khaṃ nakharaḥ-raṃ.

Tamarind, s. ciṃcā tiṃtiḍī-ḍikā amlikā āmli(mlī)kā.

Tamarix, s. piculaḥ bhānukaḥ.

Tambour, -ine, s. See Drum (
     (1)).

Tame, v. t. vi-nī 1 P, dam c. (damayati) nigrah 9 P, vaśīkṛ 8 U; (fury) śam c. (śamayati). -a. vinīta dāṃta vaśaga adhīna.
     (2) grāmya gṛhapuṣṭa gṛhya-gṛha-grāma -in comp; 't. dove' gṛhakapotaḥ; 't. hog' grāmyaśūkaraḥ vidcaraḥ.
     (3) nistejas naṣṭavīrya; nīrasa niḥ-sattva; See Spiritless. -ed, a. dāta śāṃtakraurya vinīta.
     -er, s. vinetṛ m., damayitā.
     -ing, s. damanaṃ.
     -ly, adv. naṣṭavīryavat kāpuruṣavat klīvavat
     -ness, s. vaśatā gṛhyatā &c.

Tamper, (with) v. i.
     Meddle, q. v.
     (2) (Witness &c.) kapaṭena-chalena-vaśīkṛ 8 U; duṣ c. (dūṣayati) anyathā kṛ vikṛ.

Tan, v. t. śyāmīkṛ 8 U, saṃ-dhā 3 U, śudh c.; pariṣkṛ c.
     -ner, s. carmakāraḥ carmaśodhanakṛt m.

Tangent, s. sparśaḥ sparśarekhā.

Tangible, a. spaśanīya spṛśyaṃ.
     (2) sparśavedya prakaṭa suspaṣṭa vibhāvyamāna.

Tangle, v.
     Entangle, q. v.
     -ed, a. jaṭila saṃmiśra sakula saṃkīrṇa.

Tank, s. taḍāgaḥ-gaṃ jalāśayaḥ kāsāraḥ vāpī dīrghikā (large t.); See Pond.

Tankard, s. caṣakaḥ.

Tantalize, v. t. āśāṃ-tṛṣṇāṃ-vṛdh c., āśāṃ vardhayitvā vipralabh 1 A, jātāśāḥ khaṃḍ 10 or bhaṃj 7 P.
     (2) (general)
     Cheat, q. v.

Tantamount, a. sama tulya samārthaka tulyārthaka.

Tantrum, s. niṣkāraṇa vairabhāvaḥ or duḥśīlaṃ.

Tap, v. t. laghu ā-abhi-han 2 U or pra-hṛ 1 P.
     (2) chidrayati (D.), chidraṃ kṛ 8 U. -s. mṛdulaghu-capeṭaḥ ladhvāvātaḥ-prahāraḥ.

Tape, s. ladhapaddṛḥ-vadhanī.

Taper, s. dīpikā kṣudradīpaḥ.

Tapering, a. vṛttānupūrva (K. I. 35); gopucchākāra śuṃḍākṛti.

Tapestry, s. vivayānikā.

Tapeworm, s. kṛniḥ aṃvakīṭaḥ.

Tapis, s. See tapestry.

Tar, s. a- rālaḥ sarjjarasaḥ; See Pitch.

[Page 463]

Tardy, a. cirakriya dīrghasūtrin maṃda See Slow.

Target, s. kṣudracarman n.
     (2) śaravyaṃ lakṣyaṃ-kṣaṃ.
     -eer, s. carmadhara;.

Tariff, s. (paṇya-) śulkapatrikā.

Tarnish, v. t. duṣ c. (dūṣayati). kalaṃkapati (D.) See Stain. -v. i. malinībhū 1 P, duṣ 4 P.

Tarpaulin, s. sarjarasaliptaṃ śāṇaṃ.

Tarry, v. i. vilaṃb cira(rā)yati (D.); ava-sthā 1 A.

Tart, a. amla śukta. -s. amlīya.

Tartar, s. daṃtaśarkarā malaṃ piṣpikā.

Task, s. kāryaṃ niyuktaṃ karma kartavyaṃ kāryabhā(bha)raḥ vrataṃ; 'one who does a t imposed' vrātīnaḥ; 'to take to t.' adhikṣip 6 P, nirbharts 10 A; See Reproach. -v. t. kāryabhāraṃ nyas 4 U, gurukārye niyuj 7 A, 10.

Tassel, s. kauśeyasūtragucchaḥ.

Taste, v. t. ā- svād 1 A or c., ras 10, prāś 9 P, lih 2 U. -v. i. Oft. by (s.). -s. ā- svādaḥ rasaḥ.
     (2) ā- svādanaṃ rasanaṃ.
     (3) (Sense of t.) rasanaṃ rasaneṃdriyaṃ ruci f.
     (4) abhi- ruciḥ pravṛtti f., śīlaṃ vyasanaṃ; 't. s. differ', 'different men have different t. s' bhinnarucirhi lokaḥ; 'he was not to her t.' sa na tasyā rucaye babhūva (R. VI. 44); 'of like t. s' samānaśīla.
     (5) rasajñatā rasikatā; 'devoid of t.' arasika arasajña.
     -er, s. āsvādakaḥ.
     -y,
     -ful, a. rucikara (rī f.), svādu miṣṭa sarasa surasa rucya.
     (2) hṛdya manohara hṛdayagrāhin.
     -fully, adv. sakauśalaṃ; rasajñatayā yathāruci.
     -less, a. nīrasa virasa rasahīna.

Tatter, s. cīraṃ cīracīvaraṃ naktakaḥ karpaṭaḥ; See Rag. -ed, a. jīrṇa jarjarita.

Tattle, -er, See Babble, -er.

Tattoo, v. t. raṃj c. -s. paṭahapraṇādaḥ.

Taunt, v. t. ā-adhi-kṣip 6 P, niṃd 1 P, upālabh 1 A; See Censure. 2 solluṃṭhanaṃsātprāsena-vad 1 P; 'enough of t.; ing' alamalamupolabhya. -s. ā-adhi-kṣepaḥ upālaṃbhaḥ solluṃṭhanokti f.
     -ing, a. sāṃkṣepa sopālaṃbha ākṣepagarbha; See Sarcastic.

Taurus, s. vṛṣabhaḥ -rāśiḥ.

Taut, a. dṛḍhaṃ ātata.

Tautology, s. punarukti f. punaruktatvaṃ paunaruktyaṃ.
     -ous, a. punarukta punaruktabhūta.

Tavern, s. gaṃjā śuṃḍāpānaṃ śuṃḍā; pathikāśramaḥ; 't. keeper' śauḍikaḥ.

Tawdry, a. bahirujjvala bāhyaśobhana mithyāśobhāyukta.

Tawny, a. piṃga piṃgala piśaṃga (gī f.), kapila kaḍāra kadru.

Tax, s. karaḥ baliḥ; śulkaḥ-lkaṃ rājasvaṃ.
     (2) bhāraḥ. -v. t. karaṃ nyas 4 P (with loc.) or c. (dāpayati) or grah 9 U (with abl.).
     (2) āyas c., atyaṃtaṃ pīḍ 10.
     (3) niṃd 1 P, doṣaṃ grah 9 U; See Censure. -able, a. karārha śulka-kara-adhīna.
     -ation, s. karagrahaṇaṃ-ādhānaṃ śulkasaṃkhyāpanaṃ.

Teach, v. t. adhi-i c. (adhyāpayati) śikṣ c., paṭh c., upadiś 6 P, śās 2 P.
     -er, s. adhyāpakaḥ śikṣakaḥ guruḥ upadeṣṭṛ m., śāstṛ m.; 'religious t.' upādhyāyaḥ ācāryaḥ.
     -ing, s. adhyāpanaṃ śikṣā-kṣaṇaṃ upadeśaḥ.

Teak, s. arṇaḥ; 't. -wood' arṇaṃ arṇakāṣṭhaṃ.

Team, s. yugmaṃ or by pl.

Tear, s. aśru-sru n., bāṣpaḥ asraṃ netrāṃbu n. -jalaṃ-udakaṃ nayanavāri and sim. comp.; 'with t. s in eyes' sabāṣpaṃ sāsraṃ vāṣpākulanayana -a.; 'starting of t. s' bāṣpodramaḥ udbāṣpatvaṃ; 'flood of t. s' dhārāśru aśrudhārā; 'having the eyes filled with t. s' bāṣpākula aśrunayana sāsra aśramukha aśrupariplutekṣaṇa paryaśru.
     -ful, a. sabāṣpa sāśru aśru-saṃkula-pūrṇa-paripluta.
     -fully, adv. sāsraṃ sabāṣpaṃ sāśru.

Tear, s. chidraṃ vidaraḥ bhidā; See Rent. -v. t. vi- dṝ 9 P or c., vi- śṝ 9 P, vidal c., bhid-nirbhid 7 P; 'she tore her hair for grief' vilalāpa vikīrṇa mūrdhajā (K. IV. 4); 't. to pieces' śakalīkṛ cūrṇ 10.
     -down, ava-kṛṣ 1 P, nikṛṣ.
     -off, ācchid 7 P, apa-nī 1 P, vyapahṛ 1 P, nirhṛ 1 P; 't. off the hair' keśān ulluṃc 1 P; See Pull also; 'I am unable-to t. myself off from the cane-bower' nirgaṃtuṃ sahasā na vetasagṛhācchaktosmi (S. 3).
     -up, unmūl 10, ut-vi-pad 10, ud-dhṛ 1 P, ucchid utsvan vyaparuh c. -v. i. vidṝ-vibhid -pass.
     (2) savegaṃ cal 1 P.
     -ing, s. vi- dāraṇaṃ vibhedanaṃ pāṭanaṃ &c.

Tease, v. t. du 5 P, kṣubh c., ard 1 P or c., bādh 1 A, pīḍ 10; See Injure.

Teat, s. vṛtaṃ.
     (2) cūcukaṃ stanāgraṃ.

Technical, a. pāribhāṣika-sāṃketika-(kī f.).
     -ity, s. pāribhāṣikaśabdaḥ paribhāṣā.
     (2) pāribhāṣikatvaṃ.
     -ly, adv. paribhāṣānusāreṇa.

Technology, s. paribhāṣā.
     (2) śilpa-kalāvijñānaṃ; 'school for t.' śilpaśālā.

Tedious, a. atidīrgha dīrghasūtra dīrghatara; 'passes the night grown t. by sorrow' gamayati rajanīṃ viṣādadīrghatarāṃ (S. 4).
     (2) śramāvaha klāṃti-kheda-kara (rī f.).
     (3) maṃda maṃthara dīrghasūtrin cirakriya.
     -ly, adv. ati-su-dīrghaṃ.
     -ness, s. atidairdhyaṃ śramāvahatā; dīrghatā ex. by (a.).

Teem, v. i.
     Abound, q. v.
     (2) bāhulyena utpad c. or pra-sū 2, 4 A.
     -ing, a. paripūrṇa pūrṇagarbha āḍhya samākula ākīrṇa pracura; See Abundant.

Teetotal, a. madyanivṛttiviṣayaka. -(
     l)
     er, s. madyāt nivṛttaḥ nivṛttamadyaḥ.

Tegument, s. āveṣṭanaṃ āvaraṇaṃ kavacaḥcaṃ puṭaḥ.

Telegram, s. vidyutpreritavārtā vidyutsaṃdeśaḥvārtā.
     -Telegraph, s. vidyuṃdyaṃtraṃ vidyudvārtāvahaḥ.

Teleology, s. mīmāṃsā hetuvidyā.

Telephone, s. dūrabhāṣaṇayaṃtraṃ.

Telescope, s. dūradarśanayaṃtraṃ.

Tell, v. t. kath 10, ācakṣ 2 A, śaṃs 1 P, āmi-yid c., ā- khyā 2 P or c. (khyāpayati) (with dat.); gharṇ 10, katṝ 10, śru c., ni- gad 4 P, vyā-udā-hṛ 1 P, abhi-dhā 3 U, nirūp 10: See Say also.
     (2) gaṇ 10, sa-parisaṃkhyā; 't. beads' jap 1 P. -v. i. sidh 4 P, saphalībhū 1 P, guṇaṃ-kāryaṃ-kṛ yaśaḥsiddhiṃ-dā 3 U.
     (2) (upon) guṇaṃ-kāryaṃ-jan c. or utpad c.; avasad c; apa-ci 5 U, kṣi 5 P or c.
     (2) durbalīkṛ; See Impair; 't. -tale' sūcakaḥ piśunaḥ karṇejapaḥ.
     -er, s. kathakaḥ ākhyāyakaḥ.
     -ing, s. kathanaṃ śaṃsanaṃ &c.

Temerity, s. sāhasaṃ kṣiprakāritā asamīkṣya-avimṛśya-kāritā; See Rashness.

Temper, v. t. saṃmiśr 10, saṃyuj 10, saṃsṛj 6 P.
     (2) mṛdrakṛ 8 U, snigdhīkṛ pra- śam c. (śamayati) laghūkṛ laghayati (D.), niyam 1 P; See Moderate. -s. śīlaṃ prakṛti f., sva- bhāvaḥ; 'good t.' suśīlaṃ sadbhāvaḥ saujanyaṃ; See under Good. 2 samatā akṣobhaḥ asaṃbhramaḥ saṃyamaḥ roṣābhāvaḥ cittasvāsthyaṃ -samatā; 'to lose t.' kṣubh 4 P, kuṣ-kup 4 P.
     3 Anger, q. v.
     -Temper-
     -ament, s. prakṛtiḥ svabhāvaḥ deha or śarīraprakṛtiḥ or svabhāvaḥ; 'of a choleric t.' pittaprakṛti.
     -Temperate, a. pari- mita samaryāda niyata.
     (2) pra- śāṃta akṣubdha dhīra akopana acaṃḍa.
     (3) saṃyata sayamin saṃyatavṛtti saṃyamaśīla; 't. in eating' mitāhāra alpāhāra mitāśin saṃyatāhāra; 't. in drinking' &c.; See Moderate. 4 samaśītoṣṇa maṃdoṣṇa.
     -ly, adv. dhīraṃ śāṃtyā akṣobheṇa nirudvegaṃ śāṃtacetasā.
     -Tem-
     -perance, s. saṃyamaḥ nigrahaḥ parimitatā niyamaḥ niyatatvaṃ mitāhāraḥ mitāśanaṃ mitaṇanaṃ pānāprasakti f., &c.

Temperature, s. uṣṇa-gharma-parimāṇaṃ.

Tempest, -ous, See Storm, -y.

Temple, s. devālayaḥ devatāyatana-niketanaṃ siddhāyatanaṃ devagṛhaṃ-bhavanaṃ-maṃdiraṃ; and sim. comp.; maṭhaḥ vihāraḥ (Jaina t.); 'endowment of a t.' devasvaṃ.
     (2) kuṃbhaḥ kapolaḥ śaṃkhaḥ.

Temporal, a. aihika-sāṃsārika-aihalaukikaprāpaṃcika-laukika- (kī f.).

Temporary, a. acirasthāyin acira-alpakālika (kī f.), aśāśvata (tī f.), asanātana (nī f.), acira anitya kṣaṇika.
     -ily, adv. svalpakālaṃ aciraṃ aśāśvataṃ.

Temporize, v. i. yathākālaṃ-yathāsamayaṃ-vyavahṛ 1 P, chaṃdonuvṛt 1 A.
     -ing, a. samayāmuvartin kālānurodhin.

Tempt, v. t. pra-vi-lubh c., vi-ā-kṛṣ 1 P, vi- muh c.; See Allure. 2 erīkṣ 1 A.
     -ation, s. pra-vi-lobhanaṃ ākarṣaṇaṃ vikārahetuḥ vikārahetau sati vikriyaṃte yeṣāṃ na cetāṃsi ta eva dhīrāḥ (K. I. 59) 'there being t. s &c.'; 'liable to t. s' pralobhanāspadaṃ.
     -er, s. pra-vi-lobhakaḥ mohakaḥ.
     -ing, s. ākarṣin vi- mohin pralobhin.

Ten, a. deśan; 'in t. ways' daśadhā; 't. times' daśakṛtvaḥ.
     -th, a. daśama (mī f.).

Tenable, a. rakṣaṇīya pratipādanīya.

Tenacious, a. grāhin saṃlagnaśīla.
     (2) dhāraṇāvat; See Retentive. 3 sāgraha pratini-viṣṭa āgrahin; dṛḍhasaṃkalpa svamatāgrahin; See Obstinate. 4 śyāna sāṃdra cikkaṇa.
     -ness, -Tenacity, s. grāhakatvaṃ dhāraṇāśakti f.
     (2) grāhaḥ; (eko grāhastu mīnānāṃ) ā- grahaḥ abhiniveśaḥ dṛḍhatā śyānatā.

Tenant, s. bhūmyadhivāsin m.; (in general) gṛhanivāsin. -v. t. parabhūmiṃ adhivas 1 P or adhi-ṣṭhā 1 P.

Tend, v. i. pravaṇī-bhū 1 P, pravṛt 1 A, pravah 1 P, uddiś 6 P, abhisaṃ-dhā 3 U; oft. by ālu śīla in comp.; 't. ing to fall' patayālu patanaśīla pipatiṣu; 't. ing to the same object' taduddiṣṭa; 't. s to the centre' keṃdrābhimukhībhavati.
     (2) (to) āvahra 1 P; kḷp 1 A, saṃpad 4 A (with dat.), (niṣpannaprāyamapi prabhuprayojanaṃ na me dhṛtimāvahati Rat. 1); kalpase rakṣaṇāya &c.; oft. by dat. with or without bhū; See Lead. -v. t. car c., c. (pālayati) rakṣ 1 P (of cattle only).
     -ency, s. pravṛtti f., prava-ṇatā prāvaṇyaṃ svabhāvaḥ śīlatā-ālutā in comp.

Tender, a. sukumāra komala mṛdu pelava; See Delicate, Soft. 2 sulabhavedana-duḥkha duḥkhajña mṛdu.
     (3) vāla kaumāra (rī f.).
     (4) sadaya karuṇārdra karuṇa snigdha dayālu; 't.-hearted' karuṇatmaka komala-mṛdu-citta klinnahṛdaya dayardracitta -v. t. upātī 1 P, upahṛ 1 P.
     (2) upakṣip 6 P, upanyas 4 U. -s. upanyāsaḥ prastāvaḥ.
     -ly, adv. sakaruṇaṃ sadayaṃ sānukaṃpaṃ sādaraṃ karuṇādradṛṣṭayā
     -ness, s. mārdavaṃ komalatā snigdhatā kāruṇyaṃ dayālutā vātsalyaṃ &c.

Tendon, s. śi(mi)rā; snāyu f., snamā.
     -Tendinous, a. śirāla;snāyumaya (yī f.)

Tendril, s. taṃtuḥ; (of creepers) pratānaṃ kisalayaḥ-yaṃ; See Shoot.

Tenement, s. bhavanaṃ āyatanaṃ; 'earthly t.' dehaḥ.
     (2) sthāvaraṃ.

Tenet, s. mataṃ abhiprāyaḥ.

Tenour, s. bhāvaḥ bhāvārthaḥ abhiprāyaḥ tātparyaṃ.
     (2) kramaḥ anvayaḥ.

Tense, s. kālaḥ. -a. ātata.
     -ion, s. ā- -tati f.

Tent, s. vastra-paṭa-vaṃśman n., dūṣyaṃ-śyaṃ paṭamaṃḍapaḥgṛhaṃ; 'royal t.' upakāryā upakārikā; 'pitch a t.' dūṇyaṃ rac 10 or upa-kḷp c.

Tentative, a. parīkṣārthaṃ kṛta tatkālopayukta.

Tenuous, a. See Thin. -Tenuity, s. See Thinness.

Tepid, a. koṣṇa kavoṣṇa īṣaduṣṇa maṃdoṣṇa.

Tercentenary, a. triśatavarṣāvartin -s. viśatasāṃvatsariko vidhiḥ.

Tergiversation, s. vākchalaṃ apalāpaḥ; See Prevarication.

Term, s. paryaṃtaḥ aṃtaḥ.
     (2) maryādā avadhiḥ sīmā; 'the utmost t.' paramāvadhiḥ; 't. of life' āyurmaryādā āyuḥsīmā; 'the t. of life is small' svalpaṃ āyuḥ.
     (3) kārya nirvāhasamayaḥ-kālaḥ
     (4) padaṃ śabdaḥ saṃjñā.
     (5) vyavahāraḥ vṛtti f., bhāvaḥ; 'on friendly t. s' mitrabhāvena sadbhāvena prītyā sukhena; 'ill t. s' aprīti f., virodhaḥ asaṃtoṣaḥ.
     (6) (Math.) padaṃ.
     (7) avayavaḥ (of a syllogism).
     (8) (T. s) samayaḥ saṃketaḥ saṃvid f., pratijñā. -v. t. ā-khyā 2 P, abhi-dhā 3 U, āhve 1 P; See Call, Name. -less, a. niravadhi anaṃta.
     -inable, a. aṃtya sīmā in comp.
     -inal, a. aṃtya aṃtima.
     -inus, s. aṃtaḥ sīman f.
     -Terminate, v. t. ava-so 4 P, samāp c. -v. i. samāp pass.
     -ion, s. aṃtaḥ avasānaṃ pariṇāmaḥ niṣṭhā samāpti f., nivṛtti f.
     (2) pratyayaḥ.

Termagant, s. atikalahapriyā karkaśā caṃḍī; See Shrew, Scold.

Terminology, s. paribhāṣā.

Terpsichorean, a. nṛtyasaṃbaṃdhin.

Terrace, s. aliṃdaḥ -bhūmi f., praghā(gha)ṇaḥ.
     (2)
     Roof, q. v.
     (3) vitardi f., vedikā.

Terraqueous, a. jalasthalātmaka.

Terrene, Terrestrial, a. pārthiva (vī f.), bhaumika (kī f.), bhauma (mī f.), bhū in come.
     (2) laukika aihikaḥ (kī f.); See Worldly. 3 bhūcara sthalaja bhūlokastha; 't. globe' bhūgolaḥ.

Territory, s. pra- deśaḥ rāṣṭaṃ rājyaṃ bhūmi f.
     -ial, a. rāṣṭrīya; by (s.) in comp.

Terror, s. saṃ- trāsaḥ bhayaṃ sādhvasaṃ śaṃkā.
     (2) bhayahetuḥ-sthānaṃ śaṃkāsthānaṃ; 'a t. to the wicked' śaṭhān vyathayitā (Mr. 9).
     -Terrible, -Terrific, a. ghora dāruṇa bhīṣaṇa bhīma ugra karāla vikaṭa.
     -Terribly, adv. dāruṇaṃ balavat ṣoraṃ ugraṃ.
     -Terrify, v. t. saṃ- tras c., bhī c., See Fright.
     -ful, &c.

Terse, a. lāghavānvita saṃkṣipta laghupada.
     -ness, s. lāṣavaṃ saṃkṣepaḥ.

Tertian, s. tṛtīyakaḥ-jvaraḥ tryaihikaviṣamaḥ (t. ague).

Tertiary, a. tṛtīthaka tṛtīyin.

Test, v. t. parīkṣ 1 A, (māyāṃ mayodbhāvya parīkṣitosi R. II. 62), vimṛś 6 P, (śāstraṃ prayoge ca māṃ vimṛśatu M. 1). -s. parikṣā vimarśaḥ pratīti f.
     (2) pramāṇaṃ; (something whereby to t.) nikaṣaḥ nikaṣagrāvan m.; 'this should be put to t.' etatpratītirutpādyā; See Touch.

Testaceous, a. kaṃbuviśiṣṭa śaṃkhavāsin.

Testament, s. mṛtyulekhaḥ-patraṃ icchāpatraṃ.
     (2) saṃhitā.
     -ary, a. mṛtyupatradatta.

Testalor, s. mṛtyulekhakartṛ m.

Testicles, s. aṃḍaḥ -koṣaḥ-śaḥ muṣkaḥ vṛṣaṇaḥ phalaṃ (in dual).

Testify, v. t. sākṣyaṃ dā 3 U, pramāṇayati (D.), pramāṇīkṛ 8 U.
     (2) prakāś c., vivṛ 5 U, vyaṃj 7 P or c., prakaṭīkṛ; āviṣkṛ (by words) brū 2 U, vac 2 P &c.

Testimony, s. sākṣyaṃ pramāṇaṃ prāmāṇya
     -Testimonial, s. pramāṇapatraṃ-lekhaḥ.

Testy, a. See Fretful.

Tetanus, s. dhanurvātaḥ.

Tete-a-tete, s. rahaḥ-saṃlāpaḥ-pratyāsatti f.

Tether, s. baṃdhanarajju f. -sūtraṃ. -v. t. (rajjvā) badh 9 P.

Tetrad, s. catuṣṭayaṃ catuṣkaṃ.

Tetragon, s. caturmujaḥ caturavaṃ.
     -al, a. caturasra catuṣkoṇa.

Text, s. mūlaṃ mūlapaṃkti f., mūlagraṃthaḥ.
     (2) ukti f., sūtraṃ vacanaṃ vākyaṃ
     -ual, a. maulika (kī f.), maula (lī f.).

Textile, a. tāṃtava (vī f.), taṃtunivita

Texture, s. vinyāsaḥ vi- racanā-naṃ. ūti f., vāpaḥ-yaḥ.
     (2) taṃtu-sūtra-guṇaḥ.
     (3) tāṃtavaṃ.

Tew v. t. See Ply.

Than, conj. Ex. by abl. of word following it; matireva balādgarīyasī &c.; with 'better ex. by' na ca na tu na punaḥ; See Prefer, Better; oft. ex. by apekṣya (with acc.), apekṣayā in comp.

Thank, v. t. upakṛta-anugrahīta -a. asmi iti vad 1 P, ('Say,' q. v.); kṛtajñatāṃ dṛś c. or āviṣkṛ 8 U. kṛtopakāraṃ stu 2 U or praśaṃs 1 P; 't-ed his deliverer' bhavatānugṛhītaḥ-upakṛtaḥ-asmi iti rakṣitāramubāda; '(I) t. you', 'thanks' anugrahītosmi mahānayaṃ prasādaḥ. 't. God' diṣṭyā. -s. (Thanks) kṛtajñatādarśanaṃ-prakāśanaṃ upakārastuti f., dhanyavādaḥ; better ex. by (v.) 'accept my t. s' by (v.).
     -ful, a. kṛtajña kṛtavedin upakārajña kṛtajñatādarśin.
     -fully, adv. kṛtajñatāpūrvaṃ. kṛtajñatayā.
     -less, a. akṛtajña kṛtaghna.
     -Thanks
     giving, s. See (s.).

That, s. tad (saḥ-sā-tat)
     (2) yat (yaḥ-yāyat), oft. by comp.; 'he t. has strength' sabala balin &c. -conj. iti (after assertions) yathā yat (at beginning) with or without iti; sometimes not ex.
     (2) (Purpose) iti with pot, mood or arthe-rthaṃ in comp.; 'Oh t.' See Would.

Thatch, s. chadis f., paṭalaṃ tṛṇapaṭalaṃ-chadiḥ. -v. t. tṛṇāditā ā- chad 10.
     -er, s. tṛṇapaṭalakāraḥ.

Thaw, v. i. dru 1 P, vi-lī 4 A. -v. t. dru c., dravīkṛ vi-lī c.; See Melt. -s. hima or tuṣāra-muti f. or srāvaḥ.

The, (Article) Ex. by tat (saḥ-sā-tat) or adas (asau-adaḥ); gen. not ex.
     (2) (With comp. adj.) by yathā yathā-tathā tathā; yathā yathā yauvanamaticakāma tathā tathā anapatyatājanmā avardhatāsya saṃtāpaḥ (Ka. 59), 't. older he grew, t. greater his torment' &c.; 't. sooner, t. better' yathā yathā laghu kāryaṃ saṃpādyate tathā tathā adhikaṃ śreyobhavet; 't. more so' viśeṣataḥ viśeṣeṇa.

Theatre, s. raṃgaḥ -bhūmi f., -śālā nṛtya-nāṭyaśālā nāṭakagṛhaṃ.
     -Theatrical, a. nāṭaka nāṭya in comp.; 't. performance' nāṭakaprayogaḥ.

Theft, s. See under Thieve.

Theism, s. īśvaravādaḥ āstikyavādaḥ āstikyaṃ.
     -Theist, s. īśvaravādin m., āstikaḥ.

Theme, s. viṣayaḥ prakaraṇaṃ vastu n., prabaṃdhaḥ.

Then, adv. tadā tadānīṃ tasminkāle.
     (2) tataḥ anaṃtaraṃ atha.
     (3) tarddi; tat; 'now and t.' kadāpi kadācit; 'so t' evaṃ tarhi; 'what t.' tataḥ kiṃ.
     -Thence, adv. tataḥ taramāt tasmāt rathānāt; 't. -forth', 't.-forward' tataḥ prabhṛti-ārabhya tadāprabhati.

Theocracy, s. īśvaraprabhutvaṃ īśvarakartṛkatvaṃ.

Theogony, s. devotpatti f. vaṃśaḥ.

Theology, s. īśvara-brahma-jñānaṃ paramārthavidyā adhyātma-jñānaṃ-yidyā.
     -ian, s. paramārthavid m., īśvarajñānaviśāradaḥ brahma-vid-jñānin vedāṃtī adhyātmavādī.
     -ical, a. ex. by (s.) in comp., ādhyātmika-pāramārthika- (kī f.).

Theorem, s. prameyopapādyaṃ.

Theory, s. mataṃ siddhāṃtaḥ; vādaḥ; 't. of evolution' pariṇāmavādaḥ; nāntikamataṃ &c.
     (2) kalpanā tarkaḥ manaḥsṛṣṭi f.
     (3) āgamaḥ śāstraṃ upapatti f. (as opp. to; practice prayogaḥ) dvāvevāpyāganino prayoganipuṇau ca (M. 3) 'well-versed in t. and practice'; oft. maṃtrataṃtraṃ 't. and practice.'
     -Theoretical, a. vyavahārāyogya kālpanika-avyāvahārika- (kī f.),
     -ally, adv. kalpanāpūrvaṃ.
     -Theorize, v. t. mataṃ upakḷp c.

Theosophy, s. īśvaravādaḥ-jñānaṃ.
     -ist, s. adhyātmaviṭ.

Therapeutic, a. śāṃtikara (rī f.), rogadhna (dhnī f.); 't. s' bheṣajaśāstraṃ.

There, adv. tatra tasminsthāne tatsthale.
     (2) (Expletive) by asti. -interj. paśya paśya; 'here and t.' itastataḥ; 't.-about' (t. s) tatraiva kutrāpi; tatsthānasamīpe; (with number) upa-āsanna in comp.; See Nearly, About; '20 or t. -abouts' upa-āsanna-viṃśāḥ (narāḥ) &c., 't.-after' tataḥ tadanu tataḥ paraṃ tadanaṃtaraṃ; 't. -at' tena tatra; tadupari; tataḥ; 't. -by' tena; tenopāyena taddvāreṇa; 't. -fore' ataḥ tasmāt tasmāt kāraṇāt-hetoḥ tataḥ; tat iti hetoḥ anena kāraṇena-hetunā; 't. -in' tasminviṣaye; 't.-of' tatratya tatastya tatrastha (a.); tasya asya tadīya; 't. -upon' tataḥ &c.

Thermal, a. uṣṇatāsaṃbaṃdhin.

Thermometer, s. uṣṇamāpanayaṃtraṃ.

Thesis, s. pratijñā pūrvapakṣaḥ.
     (2) prabaṃdhaḥ.

Thews, s. See Muscle, (1).
     (2) śarīrabalaṃ.

Thick, a. ghna nibiḍa avirala sāṃdra gāḍha; nīraṃdhra śyāna.
     (2) sthūla mahat vipula; See Large. 3 maṃda jaḍa sthūla; See Dull; 't.-headed' maṃdadhī; 't. -skinned' kaṭhina sahiṣṇu; maṃda sthūla.
     (4) paṃkila kaluṣita āvila.
     (5) (Of a solid body) ghana. -s. tumulaṃ śiras n., murdhan m., saṃkulaṃ; 'in the t. of the fight' raṇaśirasi raṇasaṃmarde-mūrdhni. -adv. avirataṃ niraṃtaraṃ aviralaṃ nibiḍaṃ by (a.) in comp.; 't. sown' dhanopta; māṃdrācchādita &c; 't-set' su- saṃhata upacita.
     -en, v. t. ghanīkṛ 8 U, nibiḍīkṛ &c. -v. i. ghanībhū 1 P, nibiḍībhū; 'the horizon t. -ed' diṅamaṃḍalaṃ (abhrapaṭalaiḥ) ghanībhūtaṃ abhrapaṭalākīrṇaṃ.
     -et, s. gahanaṃ gulmaḥ-lmaṃ nibiḍāraṇyaṃ vṛkṣa-taru-gahanaṃ.
     -ly, adv. niraṃtaraṃ aviralaṃ nibiḍaṃ gāḍhaṃ.
     -ness, s. ghanatā sāṃdratā saṃhati f., &c.
     (2) vedhaḥ ghanatā piṃḍatvaṃ.
     (3) (Of voice) svarabhaṃgaḥ.

Thieve, v. t. cur 10, muṣ 9 P, sten 10.
     -ish, a. apaharaṇa or caurya-śīla or vṛtti cauryāsakta.
     -ishness, s. cauryāsakti f.
     -Thief, s. stenaḥ coraḥ cauraḥ taskaraḥ dasyuḥ moṣakaḥ kuṃbhīlakaḥ pā(pa)ṭaccaraḥ pratirodhiḥ parāskaṃdiḥ malimlucaḥ aikāgārikaḥ.
     -Theft, s. steyaṃ moṣaḥ cauryaṃ co(cau)rikā stainyaṃ.

Thigh, s. ūruḥ (m.), sakthi n.; 'having beautiful t. s' vāmoruḥ-rū.

Thimble, s. aṃgulitrāṇaṃ aṃgulimukhatraṃ.

Thin, a. pra- tanu sūkṣma virala asthūla ślakṣṇa.
     (2) kṛśa kṣīṇa śāṃta; 'grown t.' tanvaṃgakarśitāṃga- (gī f.); 'having a t. waist' tanumadhyama kṣīṇamadhyama; See Slender. -v. t. viralayati (D.), ūnī-viralī-kṛ 8 U, saṃkhyāṃ apa-ci 5 U or kṣi 5 P or c.
     (2) tanūkṛ takṣ 1, 5 P, ullikh 6 P.
     -ly, adv. viralaṃ asaṃhataṃ.
     -ness, s. tanutā sūkṣmatā vairalyaṃ kārśyaṃ; kṣīṇatā.

Thing, s. vastu n., dravyaṃ padārthaḥ arthaḥ.
     (2) vivayaḥ arthaḥ.

Think, v. ciṃt 10, dhyai 1 P, vimṛś 6 P, ā-paryā-loc 10, vi- tark 10, vi-car c., manasā kḷp c., saṃ- bhū c.
     (2) man 4 A, gaṇ 10; See Consider; 't. much of' bahu man; 'It, so' iti me matiḥ; 'does not t. of going to his capital' nagaragamanāya matiṃ na karoti (S. 2); 't. of' smṛ 1 P, manasi kṛ 'I never thought of winter' hemaṃtaḥ samupasthāsyati iti ciṃtā naiva manasi kṛtā iti naivālocitaṃ.
     -er, s. sūriḥ muniḥ; (lit.) ciṃtakaḥ; See Philosopher.
     -Thought, s. (act) ciṃtā dhyānaṃ; ālocanaṃ; (result also) vicāraḥ vimarśaḥ vi-cāraṇaṃ-ṇā bhāvanā manovyāpāraḥ cittaceṣṭā.
     (2) mataṃ abhiprāyaḥ manorathaḥ.
     (3) mati f., buddhi f., kalpanā vicāraḥ saṃkalpaḥ manogataṃ cittaṃ manas n., tarkaḥ citta-mano-vṛtti f., bhāvanā; 'one's inmost t. s' aṃtargataṃ manaḥ; 'evil t.' kumatiḥ; 'benevolent t.' parahitabuddhiḥ; 'swift as t.' manojava; 'beyond t.' aciṃtya; 'in t., word or (actual) deed' manovākkāyakarmabhiḥ.
     -ful, a. ciṃtāśīla vicāra-viveka-śīla vimṛśya-samīkṣya-kārin asāhasika (kī f.) sāvadhāna apramatta.
     (2) ciṃtā-kula-para-nimagna dhyānapara.
     -fully, adv. viciṃtya vimṛśya vicārya samīkṣya savivekaṃ paryālocya.
     -fulness, s. savi-cāratā vivekitā samīkṣyakāritā.
     -less, a. pramatta anavahita asāvadhāna; See Negligent. 2 niściṃta vītaciṃta.
     (3) asamīkṣya-avimṛśya-kārin kṣiprakārin vivekavicāra-hīna sarabhasa mūḍha.
     -lessly, adv. mohāt rabhasā avimṛśya avivekena avi-cāreṇa.
     -lessness, s. avivekaḥ avicāraḥ rabhasaḥ mohaḥ.

Thirst, v. t. tṛṣ 4 P, (fig. also); desid. (pipāsati) udanyati (D.). -s. tṛṣṇā (fig. also); dravyatṛṣṇā jīvitatūṣṇā &c.; pipāsā tṛṣā tṛṣ f., udanyā pānecchā.
     -y, a. tṛṣita pipāsita tṛṣārta-ākula-ātura satṛṣṇa pipāsu udakārthin tṛṣṇāviṣṭa-ākrāṃta.

Thirteen, a. trayodaśan.
     -th a. trayodaśa (śī f.).

Thirty, a. triṃśat f.
     -ieth, a. triṃśa (śī f.), triṃśannama (mī f.).

This, pron. a. etad (eṣaḥ-eṣā-etat) idaṃ (ayaṃ-iyaṃ-idaṃ); 't. way', 't. way' itaḥ itaḥ.

Thistle, s. gokṣuraḥ-rakaḥ gokaṃṭakaḥ vanaśṛṃgāṭaḥ svāḍukaṃṭakaḥ palaṃkaṣā ikṣugaṃdhā śvaḍaṃḍrā (plant).

Thither, adv. tatra.
     -ward, adv. taṃ ḍeśaṃ prati.

Thong, s. varatrā na(va)dhrī carmarjju f.

Thorax, s. uraḥ-vakṣaḥ n., sthalaṃ.

Thorn, s. kaṃṭakaḥ-kaṃ śalyaṃ; śitāgraḥ taru-drumanakhaḥ; (fig.) kaṃṭakaḥ śalyaṃ; 'he is a t. in your side' aṃtaḥ pratyuptaṃ śalyaṃ-kaṃṭakaṃ-iva sa tvāṃ pīḍayati; 'there is no rose without a t.' sukhaṃ nāma duḥkhamiśritamastyeva duḥkhāsaṃbhinnaṃ sukhaṃ naiva prāpyate.
     (2) kaṃṭalakatā-vṛkṣaḥ; 't. -apple' dhattūraḥ dhurataraḥ unmattaḥ kitavaḥ dhūrtaḥ kanakāhvayaḥ mātulaḥ madanaḥ; (fruit) mātulaputrakaḥ.
     -less, a. niṣkaṃṭaka.
     -y, a. kaṃṭakāvṛta kaṃṭakākīrṇa kaṃṭakita sakaṃṭaka.

Thorough, a. saṃpūrṇa samyac sādyaṃta paryāma; See Complete; 't. -bred' abhijāta atikulīna; (horse) ājāneyaḥ kulīnaḥ; 't. -fare' rājamārgaḥ ghaṃṭāpathaḥ saṃsaraṇaṃ; sarvasāmānyapathaḥ sarvagamyamārgaḥ.
     -ly, adv. samyak saṃpūrṇaṃ sādyaṃtaṃ; by pāra in comp., 'who has t. learnt the lores' vidyānā pāradṛśvanaḥ (R. I. 23); 't. mastered all lores' tatāra sarvā vidyāḥ (R. III. 30).
     -ness, s. pūrṇatā paripūrti f., niḥśeṣatā.

Thou, pron. tvaṃ; 'to t. and thee' tvaṃkṛ 8 U; 'do not t. your elders' guhavṛ tvaṃkāraṃ na prayojayet.
     -Thine, a. tvaḍīya tāvaka (kī f.), tāvakīna tvatka. bhavadīya tvat in comp.

[Page 468]

Though, adv. avi yadyapi; 'as t.' iva.

Thousand, a., s. sahasraṃ dagaśataṃ; 't. s of times' sahasraśaḥ-vāraṃ; 'in a t. ways or parts' sahasradhā; 'ten t.' ayutaṃ; 'hundred t.' lakṣaṃ; 'by t. s.' sahasraśaḥ.
     -th, a. sahasratapta (mī f.).

Thrall, s. dāsaḥ.
     -dom, s. dāsyaṃ dāsavṛtti f., dāsatvaṃ; See Slave, -ery, 2 vaśatā pārataṃtryaṃ adhīnatā.

Thrash, v. t. parupaṃ-balavat-taḍ 10 or pra-hṛ 1 P.
     (2) nistuṣīkṛ 8 U, 9 U; See Thresh.

Thread, s. sūtraṃ taṃtuḥ (fig. also), (āśātaṃtuḥ) guṇaḥ taṃtraṃ; 't. of a story' kathāprabaṃdhaḥanubaṃdhaḥ-saṃdarbhaḥ-anvayaḥ anu- saṃdhānaṃ prabaṃdhārthaḥ; 't. -bare' sūtradaridra; ayaṃ paṭaḥ sūtradaridratāṃ gataḥ (Mr. 2), sūtraśeṣa; jarjara. -v. t. sūtr 10; gu(guṃ)ph 6 P, graṃth 9 P; 't. one's way' maṃdaṃ naṃdaṃ prasṛp 1 P.
     -y, a. sūtra-tatu-maya (yī f.).

Threat, s. tarjanaṃ tarjitaṃ bhartsanaṃ apakāragir f.
     -en, v. t. saṃ- tarj 1 P, 10 A, nir- bharts 10 A, bhī c. -v. i. pratyā-sad 1 P, lagna -a. saṃpad 4 A, unnam 1 P; 'war t. s' pratyāsīdati raṇaprasaṃgaḥ; See Impend.
     -ening, a. bhartsatakṛt; aniṣṭāvedin; pratyāsannamaya vibhīṣaka.
     -eningly, adv. tarjayat -a.

Three a. tri (tisṛ f.); 'aggregate of t. trayaṃ tritayaṃ trikaṃ trayī; 't. months' trimāsaṃ māsatrayaṃ; 'two or t.' dvitra tricatura &c.; 't.-cornered' trikoṇa; 't.-eyed' trilocanaḥ trinayanaḥ; &c.; 't.-fold' triguṇa; 't.-fourths' tripādaḥ pādatrayaṃ; '2 and t.-fourths' pādonatrayaṃ.
     -Third, a. tṛtīya. -s. tṛtīyabhāgaḥ-aṃśaḥ.
     -ly, adv. tṛtīyasthāne.
     -Thrice, adv. triḥ trivāraṃ.

Thresh, v. t. mṛd 9 P, pari- pū 9 U, nistuṣīkṛ 8 U, kaṃḍ 10,
     (2) taḍ 10, pra-hṛ 1 P.
     -ed, a. nistuṣita nistuṣa pūta bahulīkṛta.
     -ing, s. pāvanaṃ bahulīkaraṇaṃ kaḍaṃnaṃ nistuṣīkaraṇaṃ; 't. floor' khaladhānyaṃ; 't. instrument' musalaḥ-laṃ. ayograṃ kaṃḍanī.

Threshold, s. dehalī dvārapiṃḍī grahāvagrahaṇī; (fig.) prāraṃbhaḥ.

Thrift, s. mitavyayaḥ-vyayitā.
     (2) saṃ-vi-vṛddhi f.
     -y, a. mitavyayin alpavyaya; See Frugal.

Thrill, s. pra- kaṃpaḥ sphuraṇaṃ harṣaḥ; (of joy, horror, &c.) romāṃcaḥ pulakaḥ; uddharṣaḥ; 't. of joy' harṣaromāṃcaḥ pulakodgamaḥ romaharṣaḥ 'a t. came over her body' tasyā gātraṃ romāṃcitaṃ-pulakitaṃ-kaṃṭakitaṃ-babhūva; 'with a t. of horror' sādhvasaromāṃcitagātraḥ. -v. sphur 6 P, hṛṣ 4 P, pra- kaṃp 1 A; gen. ex. by pulakrita romāṃcita kaṭakita (a.); 'he t.-ed with joy' ānaṃdapulakitatanurbabhūva.
     -irg, a. lo(ro)maharṣaṇa (ṇī f.), pulakita romāṃcita &c.

Thrive, v. i. pra- vṛdh 1 A, pra-upa-ci pass., samṛdh 4, 5 P, unnatiṃ-utkarṣaṃ-prāp 5 P; See Prosper, Flourish. -ing, a. vardhiṣṇu pra-upa-cīyamāna samṛddha.

Throat, s. kaṃṭhaḥ galaḥ kṛkaḥ nigaraṇaḥ; 'relating to t.' kaṃṭhya; 'up to the t.' ākaṃṭhaṃ ākaṃṭhāt.

Throb, v. t. pra- spaṃd 1 A, sphur 6 P, vep 1 A; kaṃp 1 A.
     -bing, s. spaṃdaḥ spaṃdanaṃ; sphuraṇaṃ sphuritaṃ kaṃpaḥ.

Throe, s. yātanā vedanā vyathā; (of delivery) prasavavedanā prasavakālavyathā.

Throne, s. siṃhāsanaṃ nṛpāsanaṃ &c.; bhadrāsanaṃ; 'ascended the ancestral t.' bheje paitṛkabhāsanaṃ (R. XVII. 28); 'getting the t.' rājapadāvāpti f.; 'having lost his t.' chatrabhraṣṭaḥ. -v. t. abhiṣic 6 P, rājye abhiṣic siṃhāsanaṃ āruh c.; 't. ed king' abhiṣikto rājā.

Throng, s. janasaṃmardaḥ-saṃkulaṃ lokanivahaḥ. -v. t. ā-samā-kṝ 6 P, saṃbādh 1 A. -v. i. janākīrṇa-janasaṃbādha -a. bhū; See Crowd.
     -ed, a. ā-samā-kīrṇa janasaṃkula-saṃbādhita.

Throttle, v. t. galaṃ niṣpīḍ 10, galaniṣpīḍanena vyā-pad c., galahastayati (D.).

Through, prep. Ex. by instr. or abl.
     (2) madhyena aṃtareṇa; 't. the branches' diṭa pāṃtareṇa.
     (3) pāraṃ tīrāṃtaraṃ yāvat.
     (4) mukhena; dvāreṇa dvārā in comp; sakhīmukhenoce 'spoke t. her friend'. -adv. samagraṃ sādyaṃtaṃ śeṣaṃ yāvat āsamāpteḥ; oft. by pāraṃ gam or dṛś 1 P; 'he has learnt the Vedas t.' śrutipāraṃ gataḥ śrutipāradṛśvā 'to get t.' tārayati-pārayati (D.), samāp c.
     -Throughout, prep. Ex. by sarva samasta; See All; ā or yāvat in comp.; 't. one's life' yāvajjīvaṃ-vena ājīvi-tāṃtāt 't. the town' akhile nagare nagare sarvatra. -adv. sarvatra aśeṣataḥ; sarvatra vaitālīyaṃ chaṃdaḥ 'the metre is Vaitālīya t.'

Throw, v. t. pra- kṣip 6 P, pra- as 4 P, pat c., pra- muc 6 P, visṛj 6 P, īr c, preṣ c., (with loc. of place); 't. a glance' dṛṣṭiṃ-cakṣuḥ-kṣip or 3 U or pat c.; 't. into disorder' piṃjalī-ākulī-kṛ 8 U, vyūhaṃ bhaṃj 7 P; 't. dice' akṣān āvap 1 P or pat c.
     -about, ut-vi-kṣip itastataḥ cal c.; bāhūtkṣepaṃ 't. ing about the arms.'
     -away, niḥ-vi-kṣip apās apa-hā 3 P, apavyadh 4 P, tyaj 1 P; (time) kṣip hṛ 1 P, c. (yāpayati).
     (2) niras pratyākhyā 2 P; See Reject; 'it was t.-ing words away' nirarthakaṃ-moghaṃ-eva tad bhāṣaṇaṃ vāgāyāsamātrakaṃ bhāṣaṇaṃ; 'kindness was not. thrown away upon him' sonugrahaṃ kṛtajñatayāsmarat; 'to be thrown away upon' viphalībhū 1 P, viphalatāṃ gam 1 P, layaṃ-kṣayaṃ-nāśaṃ-gam-yā &c.; gatā nāśaṃ tārā upakṛtamasādhāviva jane (Mr. 5); asatpuruṣasevevaṃ dṛṣṭirviphalatāṃ gatā (Mr. 1).
     -down, pat c., adhaḥ kṣip or pat; pra-bhraṃś c., pra-cyu c.
     -off niḥ-pra-kṣip ava-nir-dhū 5, 9 U, nirākṛ apavyadh apa-sṛ c.; 't. one off his guard' asāvadhāna -a. kṛ; 't. off the veil or mask' svarūpaṃ prakaṭīkṛ or vi-vṛ 5 U or prakāś c.
     -out, Reject, q. v.
     (2) niḥ- sṛ c., apās.
     (3) (Hints) sūc 10, upa-kṣip upanyasaṃ vyaṃj c.
     -up, udas utkṣip &c.; (from the stomach) udvam 1 P, ud-gṝ 6 P; 'I have thrown a wall around' upakṣipto mayā bhittibaṃdhaḥ (M. 5). -s. pra- kṣepaḥ-paṇaṃ prāsanaṃ preraṇaṃ; &c.
     -er, s. kṣeptṛ m., prāsakaḥ.

Thrum, s. daśāḥ-vastayaḥ (pl.).

Thrush, s. sārikā śarāri f

Thrust, v. t. apavyadh 4 P, pra-sṛ c., pra-kṣip 6 P; 't. away', 't. out' niras 4 U, niḥ-sṛ c., bahiṣkṛ 8 U; (the hand &c.) pra-s c.; 't. into' pra-ni-viś c.; 't. on' pracud c., c. pracal c. -s. āghātaḥ prahāraḥ tāḍanaṃ; (with fist) muṣṭiprahāraḥ-āghātaḥ.

Thumb, s. aṃguṣṭhaḥ; 'under one's t.' āyatta vaśya. -v. t. aṃguṣṭhena parāmṛś 6 P or spṛś 6 P or aṃk 10.

Thump, v. t. āhan 2 U, taḍ 10, pra-hṛ 1 P. -s. ā-abhi-ghātaḥ prahāraḥ.

Thunder, s. meghagarjanaṃ ghanadhvaniḥ jīmūtastanitaṃ meghagarjitaṃ; and sim. comp.; vi- sphūrjathuḥ-thūḥ sphūrjitaṃ stanitaṃ rasitaṃ; garjitaṃ garjanaṃ-nā; 't. bolt' vajraḥ-jraṃ kuliśaṃ bhiduraṃ paviḥ aśani m. f., śatakoṭiḥ svaruḥ śaṃbaḥ -hrādinī daṃbholiḥ; 't. clap' vajranirghoṣaḥnirghātasvanaḥ niṣpaṃṣaḥ; See (s.); 't.-storm' aśanivarṣaḥ-pātaḥ; 't.-struck' aśanitāḍita vajrāhata See Astounded. -v. garj 1 P, stan 1 P, vi-sphurj 1 P; 'shouldst t. reproof' yattvaṃ (sākṣepamiva) nadasi siṃhanādaiḥ (Mr. 5).
     -er, s. vajrin m.; kuliśabhṛt vajrapāṇiḥ.

Thursday, s. guruvāsaraḥ.

Thus, adv. evaṃ itthaṃ iti anena prakāreṇa anayā rītyā.

Thwack, See Smack.

Thwart, v. t. khaṃḍ 10, vi-prati-han 2 P, moghīkṛ 8 U, ni-prati-vi-rudh 7 U; pratikūlayati-pratīpayati (D.); ka īpsitārthasthiraniścayaṃ manaḥ pratīpayet (K. v. 5); See Frustrate,
     Baffle.

Tiara, s. mukuṭaṃ kirīṭaḥ mauliḥ.

Tick, s. yūkā.
     2 Credit, q. v.

Ticket, nirdarśanī abhijñānapatraṃ.

Tickle, v. kutakūtayati (D.), kaṃḍūyati (D.); (fig.)
     Please, Gratify, q. v.
     -er, s. kaṃḍūyanakaḥ.

Tide, s. velā (of the sea).
     (2) srotas n., oghaḥ vegaḥ rayaḥ; See Stream. -v. t. (over) tṝ 1 P, saṃ-ut--.

Tidy, a.
     Neat, q. v.

Tidings, s. vārtā pravṛtti f.; See News.

Tie, v. t. ni- baṃdh 9 P, pinah 4 P; (together) yoktrayati (D.), saṃbaṃdh saṃśliṣ c., saṃsaṃj c., saṃ-yuj 7 U, 10, saṃdhā 3 U; (flowers &c.) guṃph 6 P, saṃ-graṃth 9 P. -s. nibaṃdhanaṃ (dvitīyaṃ manaso nibaṃdhanaṃ); saṃśleṣaṇaṃ baṃdhaḥ-dhanaṃ-nī graṃthiḥ; 't. of a yoke' yoktraṃ ābaṃdhaḥ; 'this (child) is the mutual t. of parents' etadanyonyasaṃśleṣaṇaṃ pitroḥ (U. 3).
     (2) dāman f. n., guṇaḥ taṃtuḥ.
     2 Fetter, q. v.
     (4) saṃgaḥ baṃdhaḥ; 'worldly t. s' saṃsārabaṃdhaḥ; 'free from t. s' niḥ-saṃga muktasaṃga.
     -er, s. paṃkti-śreṇi- f.; See Line.

Tiffin, s. upāhāraḥ.

Tiger, s. vyāghraḥ śārdūlaḥ dvīpin m.

Tight, a. aśithila dṛḍha gāḍha saṃsakta susaṃhata.
     (2) atisinaddha gāḍha-dṛḍha-baddha saṃnibaddha; 'I am chained down by this t. bark-garment' atipinaddhena valkalena niyaṃtritāsmi (S. 1); 'the coat sits t. on your body' aṃgānaṃtaravartī-aṃgasaṃsaktaḥ-kaṃcukaḥ.
     (3) ātata.
     (4) saṃbādha.
     -en, v. t. dṛḍhīkṛ 8 U, niyam 1 P, draḍhayati (D.).
     -ly, adv. dṛḍhaṃ pra-gāḍhaṃ aśithilaṃ; 'tied t.' dṛḍhabaddha &c.
     -ness, s. dṛḍhatā ghanatā susaṃsakti f., saṃhati f., ānaṃtaryaṃ.

Till, adv. prep. yāvat (with acc. of noun) or yāvat na (followed by tāvat); 't. now' adyāvadhi adya yāvat; gen. by ā in comp. or with abl.; 't. death' āmaraṇaṃ āmṛtyoḥ; 't. the learned are satisfied' āparitoṣādviduṣāṃ (S. 1). -v. t. kṛṣ 1 P, 6 U.
     -age, -Tilth s. kṛṣikarman a., kṛṣi f.
     -er, s. kṛṣakaḥ karṣakaḥ kṛṣīvalaḥ; kṣetrājīvaḥ.

Tilt, s. vitānaṃ ullocaḥ.
     (2) prāsakīḍā-yuddhaṃ. -v. t. āvṛj 10.
     (2) prāsayuddhe pravṛt 1 A. -v. t. ā-ava-nam 1 P, bhuj 6 P.

Timber, s. kāṣṭhaṃ dāru n.

Timberel, s. See Drum.

[Page 470]

Time, s. kālaḥ samayaḥ velā.
     (2) (Occasion) avasaraḥ prasaṃgaḥ prastāvaḥ.
     (3) vāraḥ vāsaraḥ.
     (5) avadhiḥ maryādā.
     (5) tālaḥ layaḥ.
     (6) (Personified) kālaḥ.
     (7) (With numerals) guṇaṃ kṛtvaḥ vāraṃ in comp.; '10 t. s' daśakṛtvaḥ; sahasraguṇaṃ trivāraṃ &c.; 'from t. to t.' kāle kāle; 'losing or wasting t.' kālaharaṇaṃ kālakṣepaḥ-hāniḥ; 'by this t.' anena samayena iyatā kālena; 'after a long t.' cirāt bahoḥ kālāt; 'for a long t.' cira mahāṃtaṃ kālaṃ; 'of the same t.' samakālīna samakālika (kī f.); 'at the right t.' kāle yathāvasaraṃ prāptakālaṃ; 'in time' yathāsamayaṃavasaraṃ kāle; 'in a short t.' acireṇarāt; 'at the t. when' yadā-tadā; 'at the same t.' samaṃ ekāvasaraṃ tatkālaṃ tatkṣaṇaṃ; 'at all t. s.' sadā sarvadā; 'at other t.' anyadā; 'at t. s.' kāle kāle aṃtarā aṃtarā; 'at this, that, t.' adhunā tadā; 'at any t.' yadā kadā; 'come at any t.' yadā icchasi tadā-yatheṣṭakāle-āgaccha; 'of our, those, t. s.' idānīṃtana-tadānīṃtana- (nī f.); 'high t.' ucitaḥ samayaḥ; 'it is high t. to bathe and take our meals' samayaḥ snānabhojanaṃ sevituṃ (V. 2); 'good for the t. being' āpātaramaṇīya āpātato ramya; 'hard t. s.' āpatkālaḥ; vipatsamayaḥ āpad f.; 'dark t. s.' kalikālaḥ; 'from t. to t.' anuvelaṃ vāraṃvāraṃ; 'many t. s' bahuśaḥ bahuvāraṃ kāle kāle; 't.-server', 't.-serving' kālānuvartin samayānurodhin; 'I shall not do so next t.' naivaṃ vārāṃtaraṃ vidhāsyāmi; 'what is the t. now' kā velā adhunā vartate; 'begging is out of t.' anavasaragrastorthibhāvaḥ (Mal. 9); 'sign of the t.' kāladharmaḥ; 'without loss of t.' akālakṣepeṇa avilaṃbitaṃ; 'one keeping or beating t. with the hands' pāṇighaḥ pāṇivādaḥ; karakisalayatālairmugdhayā nartyamānaḥ (U. 3) 'by keeping t. with her hands' &c.; 'quick, mean, slow, t.' drutaṃ madhyaṃ vilaṃbitaṃ; 'out oft.' vitāla vaitālika (kī f.). -v. t. kālaṃ nirṇī 1 P or parikḷp c., kālānurūpa a. kṛ 8 U.
     -ly, a. Ex. by (s.) in comp.; 'showering t.' kāla-samayavarṣiṇaḥ; sāmayika (kī f.); kālakṛtodyogāt 'by t. attempts.' -adv. kāle yathāsamayaṃ-kālaṃ.

Timid,
     Timorous, a. bhīru kātara sasādhvasa trasta sabhaya dīna bhīruhṛdaya cakita.
     -ity, -ness, s. saṃ- trāsaḥ kātaryaṃ sādhvasaṃ &c., bhīrutā-tvaṃ cittaṃvaklavyaṃ.
     -ly, adv. sasādhvasaṃ cakitaṃ sabhayaṃ.

Tin, s. trapu n., vaṃgaṃ raṃgaṃ piccaṭaṃ; 't.-man' vaṃga-trapu-kāraḥ; 'calx of t.' trapubhasman n.

Tincture, s. ābhā chāyā ābhāsaḥ; īṣanmiśraṇaṃ-saṃsargaḥ.
     (2) auṣadhādhivāsito madyārkaḥ; niryāsaḥ (extract). -v. (lit.) īṣat miśr 10 or adhivās 10; (fig.) ex. by (s.); 't. ed with truth' satyābhāsa.

Tinder, s. iṃdhanaṃ edhas n., śīghradāhyaṃ.

Tine, s. śūlaḥ.
     (2) mṛgaviṣāṇaśākhā.

Tinge, s. raṃgaḥ rāgaḥ; ābhā chāyā ābhāsaḥ; 'speech with a t. of falsehood' asatyābhāsaṃ vacanaṃ. -v. t. raṃj c.
     -ed, a. sarāga.

Tingle, v. i. raṇatkāraṃ kṛ 8 U, raṇaraṇāyate (D.), saśūlaṃ sphur 6 P; 'making the ears t.' śravaṇavidāraṇaṃ (vacaḥ). -s. saśūlasphuraṇaṃ raṇaraṇāyitaṃ.

Tinker, s. kāṃsyakāraḥ.

Tinkle, v. i. kvaṇ 1 P, śiṃj 2 A, jhaṇajhaṇāyate (D.); vi-ru 2 P.
     -ing, s. kvaṇitaṃ śiṃjitaṃ jhaṇajhaṇadhvaniḥ.

Tinsel, s. mithyāśobhanaṃ vastu bāhyaśobhanaṃ dravyaṃ. -a. vāhyaśobha kṛtrimaśobhi mithyāśobhana.

Tint, s. rāgaḥ raṃgaḥ chāyā. -v. t. raṃj c.

Tiny, a. kṣudra atilaghu pratanu; 't. spark' tanuprakāśaḥ.

Tip, s. agraṃ śikharaṃ agrabhāgaḥ prāṃtaḥ mukhaṃ aṇi m. f.; 't. of the foot' prapadaṃ pādāgraṃ; 'learning danced on the t. of his tongue' amuṣya vidyā rasanāgranartakī (N. I.), samastā eva vidyā jihvāgrebhavan (Ka. 346); 't.-toe' pādāgraṃ prapadaṃ agrapādaḥ; 'from head to t.-toe' āpādamastakaṃ nakhaśikhāṃtaṃ. -v. t. Ex. by agra mukha in comp.; 't. ed with silver' rajatāgra rajatāśliṣṭakoṭi; 't. ed with iron' ayogra lohāgra ayomukha.
     2 Top, q. v.
     (3) pāritoṣikaṃ dā 3 U.
     -s, s. pārittoṣikaṃ.

Tippet, s. graiveyaṃ-yakaṃ grīvācchādanaṃ.

Tipple, v. t. atipānaṃ kṛ 8 U, nityaśaḥ madyaṃ pā 1 P.
     -er, s. atipānāsaktaḥ madyapaḥ.

Tipsy, a. kṣīva pramatta madavihvala madavaśa.

Tirade, s. ākṣepaḥ niṃdāvacam n., -lekhaḥ upālaṃ-bhalekhaḥ.

Tire, s. uṣṇīṣaḥ-ṣaṃ śirāveṣṭanaṃ; 't. ing room' nepathyaṃ -śālā.
     (2) lohavalayaḥ-yaṃ. -v. t. khid c., klam c., śram c.; 'to be t.-ed' klam 1, 4 P, pari- śram 4 P, āyas 1, 4 P, khid pass., nirvid pass., (rājño vayasyabhāvena nirviṇṇosmi S. 2); See Fatigue. -ing, -some, a. kaṣṭa-kheda-kara (rī f.), āyāsaka kaṣṭāvaha.

Tissue, s. jālaṃ kramaḥ racanā; 't. of falsehood' anṛtavājvālaṃ.

[Page 471]

Titan, s. dānavaḥ daityaḥ; See Demon.

Tithe, s. daśāṃśaḥ daśamabhāgaḥ.

Titillate, v. i. See Tickle.

Title, s. nāman n, saṃjñā lakṣaṇaṃ ākhyā; See Name; 't. of honor' upādhiḥ upapadaṃ mānapadaṃ kīrticihnaṃ; 'distinguished by the t. of Srīkantha' grīkaṃṭhapadalāṃchanaḥ (U. 1).
     (2) adhikāraḥ āgamaḥ svatvaṃ.
     (3) upādhiḥ upapadaṃ.
     (4) sthānaṃ padaṃ viṣayaḥ; 't.-page' mukhapṛṣṭhaṃ-patraṃ; 't.-deed' āgamaḥ -patraṃ.
     -Titular, a. nāmamātra; See Nominal.

Titter, s. ruddhahāsyaṃ.

Tittle, s. lavaḥ leśaḥ aṇumātraṃ.

Tittle -
     Tattle, s. vijalpitaṃ.

To, prep. (With verbs of motion) ex. by acc.; vācyatāṃ yāti umākhyāṃ jagāma &c.
     (2) (As indirect object) by dat. of person.
     (3) (Up to) ā in comp. or with abl., yāvat with acc.; aṃta-paryaṃta in comp.; 'from one to ten' ekādidaśāṃtāḥ (saṃkhyāḥ).
     (4) (Possession) by gen.
     (5) (Purpose) by dat. or inf., or arthe-rthaṃ in comp.
     (6) (Consequence) by circum.; by dat.; 'he was stoned to death' loṣṭaghātaṃ hataḥ 'he, to my great delight, soon recovered' socirātsustho'bhavadyenāhaṃ pramudito'bhavam; 'tortured to death' tathā pīḍito yathā vigatāsurabhūt; 'went to his ruin' svanāśāyaiva jagāma; 'was frightened to death' bhītyā mṛtakalpo babhūva; 'she accompanies the movements of her feet to the musical time' pādanyāso layamanugataḥ (M. 2); 'to the number of 10' daśasaṃkhya -a.; 'face to face' samakṣaṃ saṃmukhaṃ; 'ten to one' prāyaḥ bhūyasā; bhūyiṣṭhaṃ; 'take to wife' patnīsthāne man 4 A; 'to a man' niḥśeṣaṃ aśeṣeṇa; 'to and fro' adv. itastaptaḥ.

Toad, s. maṃḍūkaḥ.
     -y, s. mithyāśaṃsakaḥ.

Tobacco, s. tamākhuḥ.

Tocsin, s. bhayadhvaniḥ; bhayasūcikā ghaṃṭā.

Toddy, s. tālī.

Toil, v. i. yat 1 A, śram 4 P, āyas 4 P. -s. śramaḥ āyāsaḥ.

Toilet, s. prasādhanaṃ maṃḍanaṃ.

Token, s. cihnaṃ lakṣaṇaṃ.

Tolerate, v. t. See Endure.

Toll, v. t. (ghaṃṭāṃ &c.) vaṭ c., kvaṇ c.; See Sound. -v. i. śanaiḥ kvaṇ 1 P. -s. śulkaḥlkaṃ; karaḥ; 't.-collector' śaulkikaḥ śulkagrāhin. m.

Tomb, s. samādhiḥ -sthānaṃ; 't.-stone' caityaṃ.

Tome, s. (graṃthasya) khaṃḍaḥ bhāgaḥ.

To-morrow, adv. śvaḥ paredyuḥ paredyavi; 'day after t.' paraśvaḥ; 'of t.' śvastana (nī f.).

Tomtom, s. paṭahaḥ bherī.

Ton, s. śiṣṭācāraḥ.
     (2) ṭanaḥ (parimāṇaviśeṣaḥ).

Tone, s. svaraḥ svanaḥ nādaḥ dhvaniḥ ravaḥ śabdaḥ; See Sound. 2 bhāvaḥ ceṣṭā ceṣṭitaṃ.
     (3) (In music) svaraḥ; 'long t.' tānaḥ; 'keep a protracted t.' tānaṃ pradā 3 U, (udgāsyatāmicchati kinnarāṇāṃ tānapradāyitvamivopagaṃtuṃ K. 1. 8).
     (4) (Of body) balaṃ ārogyaṃ svāsthyaṃ susthatā agniḥ. -v. t. (down) mṛdūkṛ 8 U, snigdhīkṛ; pāruṣyaṃ apanī 1 P.
     -Tonic, s. balyaṃ vājīkaraṇaṃ balavardhanaṃ agnidaṃ rocakaṃ dīpanaṃ; kṣīṇabalīyavājīkaraṇacikitsā 'administering t. s to persons reduced in strength.' -a. vājīkara (rī f.), balavardhana.

Tongs, s. kaṃkamukhaṃ saṃdaṃśaḥ.

Tongue, s. jihvā rasa(śa)nā rasajñā; 'hold the t.' See Hold; 't. of a bell' lolā.
     (2) vāṇī bhāṣā; See Language; 't.-tied' baddha-niyaṃtrita-jihva.

To -
     night, adv. adya rātrau naktaṃ.

Tonsil, s. jihvāmūlasthaḥ māṃsagraṃthiḥ.

Tonsure, s. kṣauraṃ muṃḍanaṃ keśavapanaṃ cūḍāsaṃskāraḥ śiromaṃḍanaṃ; 't. ceremony' caulaṃ.

Too, adv. api tathā caiva.
     (2) ati or su pr.; atyaṃtaṃ atīva bhṛśaṃ; See Exceedingly; sudīrgha dīrghatara 't. long' &c.

Tool, s. upakaraṇaṃ sādhanaṃ yaṃtraṃ 'a mere t.' yaṃtramātraṃ; 'you are a t. in the minister's hands' tvaṃ sarvathā sacivājñānuvartī tena yaṃtravat cālyase.

Tooth, s. daṃtaḥ daśanaḥ radgaḥ radanaḥ daṃśaḥ. daṃṣṭrā dvijaḥ jaṃbhaḥ; 'two middle fore-teeth' rājadaṃtau; 'double teeth' māḍhi- f.
     (2) (Of a saw) daṃtaḥ; 't.-picker' daṃtasya niṣkoṣaṇaṃ daṃtollekhanī; śodhanī nirgharṣaṇakaṃ; 't.-powder' daṃtaśodhana cūrṇaṃ daṃta pavanaṃ; 't.-brush' daṃtaṣavanaṃ -kūrcakaṃ; 'having good teeth' sudat; 'in the teeth of' anādṛtya (with acc.) or by abs. constr.; See 'In spite of' under
     Spite, 'in the teeth of the Vedas' vedeṣu jāgarūkeṣu satsu āpa.
     -ed, a. daṃta dat in comp.
     -less, a. daṃtahīna galitadaṃta nirdaṃtanīrada bhagna-uddhṛta-daṃṣṭra.
     -some, a. svādu
     -Teething, s. daṃtodbhedaḥ daṃtodgamaḥ.

Top, s. agnaṃ śikhara śṛṃgaṃ sānu m. n., śikhā cūḍā śiras n., śīrṣakaṃ mūrdhan m., nastakaṃ.
     (2) bhramaraṃ.
     (3) pidhānaṃ ācchādanaṃ puṭaṃ.
     (4) mukhya śreṣṭha-sthānaṃ; 'he stands at the t. of the class' sarveṣāṃ bālakānāṃ mūrdhni tiṣṭhatiḥ 't.--heavy' urdhvaguru; 't.-knot' cūḍā śikhā śikhaṃḍaḥ śekhara. -a. mukhya uparistha agra in comp.; 't.-most branch,' agraśākhā. -v. t. Ex. by (s.); 't. ed with snow' tuhināvṛtaśikhara.
     2 Excel, q. v.; See (s.) also.

Topaz, s. pītāśman m., puṣparāgaḥ.

Tope, s. stūpaḥ. -v. i. madyātipānaṃ kṛ 8 U.
     -r, s. madyāsaktaḥ.

Topic, s. viṣayaḥ arthaḥ prastāvaḥ; prakaraṇaṃ vastu n.

Topography, s. sthānavarṇanaṃ.

Topple, v. i. (śikharāt) sahasā pat 1 P or avapat.

Topsyturvy, adv. viparyasta a., adharottara a.

Torch, s. ulkā ulmukaṃ dīpikā agnikāṣṭhaṃ.

Torment, v. t. (atyaṃtaṃ) ard 1 P or c., pīḍ 10, saṃtap c., saṃ- bādh 1 A, kliś 9 P, āyas c., vipra-kṛ 8 U, pramaṃth 9 P; See Afflict. -s. (atyaṃta-) ātaṃkraḥ saṃtāpaḥ vyathā pīḍā duḥkhaṃ vedanā yātanā; kāraṇā dāruṇa-tītra-tigma-yātanā-vedanā.
     -ing, a. pramāthin aruṃtuda āyāsakārin.
     -or, s. atipīḍakaḥ pramāthin m., āyāsakaḥ saṃtāpakaḥ.

Tornado, s. ghūrṇavāyuḥ.

Torpid, a. jaḍa; supta vicetana.
     (2) maṃda jaḍa; See Dull, Slow. -ity, Torpor, s. jāḍyaṃ supti f., caitanyanāśaḥ svāpaḥ māṃdyaṃ taṃdrā jaḍiman m.

Torrent, s. srotas n., rayaḥ vegaḥ oghaḥ.
     (2) jalapravāhaḥ-prapātaḥ nirjharaḥ pramravaṇaṃ; nadī.
     (3) dhārā āsāraḥ; 't. s of rain' dhārāsaṃpātaḥ dhārāsāraḥ vṛṣṭidhārā; dhārāsārairmahatī vṛṣṭirbabhūva 'it rained in t. s'.

Torrid, a. uṣṇa; See Hot.

Tortoise, s. kūrmaḥ kamaṭhaḥ kacchapaḥ; 'female of at.' kūrmī kamaṭhī ḍuliḥ.

Tortuous, a. vakra kuṭila jihma tiryac.
     -ly, adv. vakraṃ tiryak-kuṭila in comp.

Torture, v. t. yat c., atyaṃtaṃ pīḍ 10, pra-maṃth 9 P; See Torment.

Toss, v. t. ut-vi-kṣip 6 P, vyudas 4 U. ud-dhū 5, 9 U, saṃkṣubh c.; See Throw, -v. i. vikṣip-uddhū- pass., itastataḥ vical 1 P or luṭ 6 P or lul 1 P or plu 1 A, ghūrṇ 6 P, 1 A. -s. ut-kṣepaḥ-paṇaṃ; sa-vyākṣobhaḥ.

Total, a. sakala sarva samagra saṃpūrṇa &c.; See Whole; 't. rout' atyaṃtanāśaḥ supa-lāyitaṃ; 't. disorder' atyaṃtamākulaṃ.
     -ity, s. sākalyaṃ samaṣṭi f., aikyaṃ kārtsnyaṃ; 'what is the t.' evaṃ sarve (piṃḍīkṛtya) kati saṃpadyate.
     -ly, adv. saṃpūrṇaṃ sākalyena sarvathātaḥ aśeṣeṇa niḥśeṣaṃ.

Totter, v. pra- skhal 1 P, kaṃp 1 A, vi-cal 1 P; See Shake. -ing, a. skhalita skhalita-vihvala-gati.

Touch, v. t. saṃ- spṛś 6 P, (fig. also); parāmṛś 6 P, hastena ālabh 1 A; śatasaṃkhyā tu māmiyaṃ spṛśati (Ve. 2) 't. es me home'; 'was t. ed to the heart' hṛdaye (digdhaśarairiva) āhataḥ (R. v. 25); 'heart t. ed with anxiety' hṛdayaṃ saṃspṛṣṭamutkaṃṭhayā (S. 4).
     (2) (On, upon) uddiśya-adhikṛtya-vad 1 P ('Say', q. v.). -v. i. saṃsargaṃ-saṃparkaṃ-i 2 P or gam 1 P. -s. saṃ- sparśaḥ-rśanaṃ parāmarśaḥ ālaṃbhanaṃ saṃsargaḥ saṃparkaḥ.
     (2) sparśabodhaḥ-jānaṃ.
     (3) sparśaḥ sparśeṃdriyaṃ; 't.-stone' ni- kaṣaḥ nikaṣagrāvan m. -pāṣāṇaḥ upalaḥ. śāṇaḥ; 'adversity is the t.-stone of (the sincerity of) friendship' teṣāṃ (mitrāṇāṃ) tattvanikaṣagrāvā vipat (H. 1.).
     -ing, prep. uddiśya adhikṛtya; See About. a. hṛdayaṃgama hṛdispṛś; See Pathetic. -y, -a. kopana caṃḍakopa śīghra-sulabha-kopa.

Tough, a. kaṭhina dṛḍha durbhedya.

Tour, s. pari-bhramaṇaṃ; paryaṭanaṃ; 'he is on t.' svamaṃḍale carati-bhramati; 'make a t.' pari-bhram 1, 4 P.
     -ist, s. paryaṭakaḥ.

Tournament, s. sādikīḍā-yuddhaṃ.

Tow, v. t. kṛdh 1 P, ākṛṣya saṃcal c. -s. sthūlaśāṇaṃ śaṇasūtraṃ.

Toward,
     Towards, prep. prati (with acc.), abhi in comp.; by abhimukha -a. (khī f.) or abhimukhaṃ -adv. in comp., (gṛhābhimukhaṃ pratasthe) uddiśya (with acc.).
     (2) (With words of direction) by loc. also, upari (with gen.); 't. the north' uttarasyāṃ diśi uttarābhimukhaṃ; 't. me' mamopari māṃ prati māmuddiśya mayi.
     (3) prāyaḥ; 't. evening' abhisāyaṃ sāyāhnakalpaṃ. -a. See Forward; 'un-t' atarkita asamarthitopanata.

Towel, s. gātramārjanī mārjanavastraṃ.

Tower, s. adṛḥ utsedhaḥ; kṣaumaḥ-maṃ (room on the t.). -v. i. mūrdhni vṛt 1 A or sthā 1 P.
     -ing, a. pronnata procchrita uttuṃga.

Town, s. puraṃ pur f., purī nagaraṃ-rī pattanaṃ (small t.), puṭabhedanaṃ sthānīyaṃ nigamaḥ.
     -Townsman, s. nāgarikaḥ pauraḥ -janaḥ (porī pauravadhū f.).

Toxic, a. viṣasaṃbaṃdhin.
     -ology, viṣavidyā.

Toy, s. krīḍanakaṃ kīḍādravyaṃ-vastu. -v. i. krīḍ 1 P; See Play.

Trace, s. cihnaṃ aṃkaḥ abhijñānaṃ; See Mark. 2 (Of foot-steps) padavī padapaddhati f.; See Footstep. 3 (Of carts) pragrahaḥ carmabaṃdhaḥ. -v. t. ālikh 6 P, bāhya rekhāṃ likh.
     (2) anu-sṛ 1 P, anu-dhāv 1 P; mṛg 10 A, anupadaṃ yā or gam.
     (3) (Out) ā-sad c., grah 9 U, grāhakairgṛhyate cauro loptreṇātha padena vā (Y. II. 266) 'or is t. ed out' &c.; oft. by prabhavaḥ ('Source' q. v.) 'his sudden affluence has been t. ed out' tasyākasmikavibhūteḥ prabhava upa-labdhaḥ.
     (4) (Word) vyutpad c.; 'when the word Brahman is t. ed (to its root); brahmaśabdasya vyutpādyamānasya. (S. B. 33).

Trachea, s. śvāsa-prāṇa-mārgaḥ.

Track, v. t. anu-sṛ 1 P, anu-dhāvū 1 P, mārg 10; See Follow. -s. mārgaḥ padacihnaṃ paṃkti f.; See Way. 2 cihnaṃ aṃkaḥ.
     -less, a. niḥsaṃcāra nirjana pādāspṛṣṭa.

Tract, s. pra- deśaḥ bhūbhāgaḥ.
     (2) prabaṃdhaḥ grathaḥ laghulekhaḥ-grathaḥ.

Tractable, a. vidheya vinīta; vaśya; See Docile.

Traction, s. karṣaṇaṃ vahanaṃ.

Trade, s. bāṇijyaṃ vaṇikkarman n., vyāpāraḥ krayavikrayaḥ.
     (2) vyavasāyaḥ vyavahāraḥ vṛtti f., vyāpāraḥ. -v. i. vāṇijyaṃ kṛ 8 U, vyava-hṛ 1 P, paṇ 1 A, kayavikrayaṃ kṛ; oft. by (s.); 'went out to t.' vāṇijyena gataḥ; 't. ing by sea' samudravyavahārī (S. 6).
     -er, s. vaṇij m., vāṇijyakārin; See Merchant. -Tradesman, s. paṇyavikrayin m.

Tradition, s. saṃpradāyaḥ āmnāyaḥ.
     (2) aitihyaṃ lokakathā pāraṃparīyakathā pāraṃparyaṃ; 'there runs a t. to this effect' iti aitihyaṃ.
     -al, -ary, a. paraṃparāgata-prāpta paraṃparīṇa kramāgata-āyāta sāṃpradāyika-paurāṇika- (kī f.); 't. knowledge' saṃpradāyaḥ (kumārasya punaḥ kutaḥ saṃpradāya iti pṛcchāmi U. 6).
     -ally, adv. saṃpradāyataḥ pāraṃparyeṇa.

Traduce, v. t. ākṣar c., abhiśaṃs 1 P, apa-pari-vaṭ 1 A; See Calumniate. -er, s. ākṣārakaḥ apavādakaḥ.

Traffic, See Trade.

Tragedy, s. śokaparyavasāyi nāṭakaṃ.
     Tragic,
     -Tragical, a. śokaparyavasāyin duraṃta.
     (2) karuṇarasapradhāna.

Trail, s. gaṃdhaḥ.
     (2) padavī pādacihna padaṃ. -v. t. vi-ā-kṛṣ 1 P; See Drag. -v. i. kṛṣ pass.

Train, s. paraṃparā śreṇī mālā; See Series.
     (2) parivāraḥ paribarhaḥ parijanaḥ.
     (3) (Of dress) pucchaṃ vasanāṃtaḥ.
     (4) paripāṭī anu- kramaḥ; prabaṃdhaḥ; 't. of reasoning' ūhakamaḥ tarkaprabaṃdhaḥ; 't. of a peacock' barhaḥ pucchaṃ -v. t. vi-nī 1 P, (animal also), adhi-i c. (adhyāpayati); anu- śās 2 P, śikṣ c.; dam c. (damayati).
     (2) paricayaṃ-abhyāsaṃ-kṛ c.; 'a t. -ed soldier' kṛtaśastraparicayaḥ padātī.
     -ing, s. śikṣā vinayaḥ-yanaṃ; śikṣaṇaṃ abhyāsaḥ; 'military t.' raṇa-astra-śikṣā yuddhābhyāsaḥ.

Trait, s. lakṣaṇaṃ cihnaṃ.

Traitor,
     -ous, s., a. viśvāsa-viśraṃbha-ghātin mithyāpratijña śatru-dviṭ-sevin; 't. to the king' rājāpathyakārin rājadrohin; 't. to the country' svadeśaśatruḥ-ghātakaḥ; 'act the t.' druh 4 P.

Trammel, See Fetter.

Tramp, v. i. caraṇaṃ-pādaṃ-nyas 4 P or kṣip 6 P. -s. pādaśabdaḥ caraṇavikṣepaḥ.

Trample, v. t. mṛd 9 P, saṃ-ava-- abhihan 2 P; (under foot) pādatalena āhan 2 U or ā-samā-kram 1 U, 4 P or kṣud 7 P; 't. to dust' cūrṇ 10; niṣpigh 7 P.
     -ed, a. saṃava-mardita pādatalāhata pādākrāṃta; pādakṣuṇaṃ.
     -ing, s. mardanaṃ pādāghātaḥ pādākramaṇaṃ pramathanaṃ.

Trance, s. samādhiḥ layaḥ tanmayāvasthā dehātītavṛtti f., 'being in a t.' līnavṛtti samādhistha.

Tranquil, a. pra- śāṃta stimita niścala svastha akṣubdha śāṃtātman; See Calm. -lity, s. śamaḥ śāṃti f., pra- upa-- akṣobhaḥ nirvṛti f., nirupaplavatvaṃ dhairyaṃ anudvegaḥ svāsthyaṃ sthairyaṃ.
     -lize, v. t. sāṃ(śāṃ)tv 10, śam c. (śamayati) pra-upa-- ā-samā-śvas c.; See Calm, Compose; 't. yourself' samāśvasihi.

Transact, v. t. saṃ-niḥ-pad c., sādh 5 P or c., vi-dhā 3 U, kṛ 8 U, anu-ṣṭhā 1 P; nirvah c., pravṛt c., ā-samā-car 1 P; (a business) paṇ 1 A, vyava-hṛ 1 P.
     -ion, s. karaṇaṃ anuṣṭhānaṃ vidhānaṃ nirvāhaḥ ācaraṇaṃ &c.
     (2) kāryaṃ kṛtyaṃ karman n., vyāpāraḥ vyavahāraḥ paṇāyā.

Transcend, v. t. ati-i 2 P, ati-śī 2 A; atikram 1 U, 4 P; See Excel; 't. s. definition' aparicchedya paricchedātīta; 't. s description' sakalavacanānāmaviṣayaḥ (Mal. 1), varṇanaviṣayātikrāṃtaḥ; See Pass. -ent, -ental, a. sarvātirikta sarvātiśāyin atyuttama.
     -ently, adv. saviśeṣaṃ paramaṃ atyuttamaṃ.

Transcribe, v. t. likh 6 P.
     -er, s. lipikāraḥ; lekhakaḥ.
     -Transcript, s. pratilekhaḥ prati- lipi f.

Transfer, v. t. sthānāṃtaraṃ nī 1 P or gam c.
     (2) saṃ-kram c (with loc. for 'to') saṃcar c., saṃ- ṛ c. (arpayati) nikṣip 6 P, adhyāruh c.; tanayasnehaṃ taruṣu saṃkramayya (Ka. 345), (putrasaṃkrāṃtalakṣmīkaiḥ U. 1).
     -ence, s. sthānāṃtaraprāpaṇaṃ-nayanaṃ sthāna-sthala-parivṛtti f.
     (2) saṃkāṃti f., saṃkamaṇaṃ saṃcāraḥ parahastasamarpaṇaṃ.

Transfigure, v. t. See Transform.

Transfix, v. t. vyadh 4 P, nirbhid 7 P.
     (2) jaḍīkṛ 8 U, kīl 10, nikhan 1 P, kīliteva cāsminneva sthāne tanuḥ (Ka. 278) 'as if t -ed to this very spot'; 't.-ed through the belly' nirbhinnodara.

Transform, v. t. pariṇam c. (pariṇamayati) rūpāṃttaraṃ vi-dhā 3 U, ākāraṃ-rūpaṃ-parivṛt c.; 'to be t. -ed' pariṇam 1 U, rūpātareṇa pari-ṇatā &c. (V. 4.)
     (2) viḍaṃb 10, vikṛ 8 U.
     -ation, s. rūpāṃtarapariṇāmaḥ parivartaḥ rūpāṃtaraṃ vikṛti f., biḍaṃbanaṃ.

Transfuse, v. t. anyapātre saṃkram c. or miviś c.,
     -ion, s. saṃkrāmaṇaṃ.

Transgress, v. t. vi- atikram 1 U, 4 P, ati-i 2 P, ud- laṃgh 1 A, 10. bhaṃj 7 P; vyabhi-ati-car 1 P, ativṛt 1 A, lup 6 P or c. -v. i. apa- rādh 4 P (with loc. of person); See Offend. -ion, s. atikramaḥ ullaṃvanaṃ vyatikramaḥ atyācāraḥ atyayaḥ bhaṃgaḥ lopaḥ atipātaḥ.
     (2) aparādhaḥ doṣaḥ pāpaṃ.
     -or, s. atikrāmin atyācārī apa-rādhī.

Tranship, v. t. vāhana-yāna-aṃtaraṃ nī 1 P.

Transient, a. caṃcala lola kṣaṇabhaṃgura acirasthāyin asthāyin capala vinaśvara anitya kṣaṇika asāra aśāśvata (tī f.), kṣaṇavidhvaṃsin.
     -ness, s. anityatā asthāvitvaṃ.

Transit, s. krāṃti f., saṃkramaḥ.
     -ion, s. saṃkrāṃti f., parivartaḥ vikāraḥ; (state) sthityaṃtaraṃ avasthāṃtaraṃ.
     -ive, a. sakarmaka.
     -ory, a. kṣaṇabhaṃgura asāra; See Transient.

Translate, v. t. bhāṣāṃtareṇa vi-pariṇam c. or parivṛt c.; 'boys should t. Sanskrit sentences into English' bālakāḥ saṃskṛtavākyāni āṃglabhāṣayā vipariṇamayeyuḥ.
     (2)
     Transform, q. v.
     (3) (To the skies) (saśarīraṃ) lokāṃtaraṃ nī 1 P or prāp c. or gam c., 't.- ed to the skies' saśarīramuktaḥ.
     -ion, s. vipariṇāmaḥ vipariṇamanaṃ bhāṣāṃtaraṃ. anuvādaḥ.
     (2) lokāṃtaranayanaṃ svargāropaṇaṃ saśarīramukti f.
     -or, s. bhāṣāṃtarakṛt m.

Translucent, a. See Clear.

Transmigrate, v. i. punarjanma prāp 5 P, dehāṃtaraṃ gam 1 P.
     -ion, s. punarjanman n., punarjananaṃ dehāṃtaraprāpti -f. -gamanaṃ yonyaṃtaraṃ.

Transmit, v. t. See Send, Remit.
     -Transmission, s. prāpaṇaṃ vāhanaṃ preṣaṇaṃ saṃcāraṇaṃ.

Transmute, v. t. See Change, Trans-
     -form.

Transparent, a. śuddha svaccha prasanna viśada nira-vi-a-mala. skaṭikaprabha.
     (2) prakāśa-kiraṇabhedya pāradarśin.
     -Transparency, s. svacchatā prasādaḥ nairmalyaṃ &c.

Transpire, v. i. prakāśatāṃ gam 1 P, pracalīprakāśī-bhū 1 P, (kathaṃ prakāśatāṃ gatoyamarthaḥ paureṣu Mu. 1), prasiddhībhū niḥ-pra-sṛ 1 P.

Transplant, v. t. sthānāṃtare ruh c.

Transport, v. t. nī-vah 1 P; tṝ c.
     (2) dvīpāṃtare nirvas c. or vivas c., svadeśāt dūrīkṛ 8 U.
     (2) atyaṃtaṃ pramud c.; 'Delight' excessively, q. v.; 't.- ed with joy' harṣanirbhara ānaṃdasya parāṃ koṭiṃ gata. -s. nayanaṃ vāhanaṃ.
     (2) pravahaṇaṃ.
     (3) harṣonmādaḥ harṣanirbharaḥ; harṣāveśaḥ.

Transpose, v. t. viparyas 4 U, sthānaṃ pari-vṛt c., vini-me 1 A; See Exchange.
     -ition, s. (sthāna-) vyatyayaḥ vyatyāsaḥ vinimavaḥ viparyāsaḥ parivṛtti f.

Transverse, a. vyatyasta tiryak; 'with legs t.' vyatyastapāda -a.
     -ly, adv. vyatyāsena tiryak vyatyastaṃ.

Trap, s. unmāthaḥ kūṭayaṃtraṃ kūṭaṃ; 't.-door' kūṭadvāraṃ channamārgaḥ. -v. t. kūṭe nikṣip 6 P.
     (2) bhūṣ or bhaṃḍ 10.

Trapezium, s. atulyalaṃvakaḥ.

Trapezoid, s. samalaṃbakaḥ.

Trappings, s. sajjā bhūṣā parikarman a., paricchadaḥ; 't. of an elephant' pariṣṭomaḥ ādānaṃ; See Housings.

Trash, a. asāra nirarthaka niḥsāra. -s. asāra-nirarthaka-dravyaṃ.

Travail, See Lobour.

Travel, v. i. pari-bhram 1, 4 P, pari- aṭ 1 P. vicar 1 P; See Journey. -s.,
     -ling, s. paryaṭanaṃ pari- bhramaṇaṃ vicaraṇaṃ yātrā vāsaḥ adhvagamanaṃ.
     -ler, s. pāṃthaḥ pathikaḥ adhvagaḥ adhvanīnaḥ adhvanyaḥ yātrikaḥ pādavikaḥ sāraṇikaḥ.

Traverse, v. t. ākram 1 U, 4 P, tṝ 1 P, saṃ-ati-ut-- pāraṃ gam 1 P.

Tray, s. bhājanaṃ ādhāraḥ pātraṃ.

Treachery, s. viśvāsabhaṃgaḥ-ghātaḥ viśraṃbhabhaṃgaḥ asatyasaṃdhatā pratijñā-samaya-bhaṃgaḥ; See Perfidy, -ous, a. viśvāsadhātin avi-śvāsya asatyasaṃdha.
     (2) mithyāvabhāsa asāra māyābahula.
     -ously, adv. viśvāsaghātena śāṭhayena.
     -ousness, s. See (s.).

Treacle, s. guḍaḥ; See Molasses.

Tread, v. kṣud 7 P, ā-samā-kram 1 U, 4 P. pādābhyāṃ pīḍ 10 or ākram or mṛd 9 P; 'from the trodden path' kṣuṇṇādvartmanaḥ (kṣudrajanakṣuṇṇa eṣa mārgaḥ Ka. 146); 'trod one of them to death' teṣāmekatamaḥ. pādākrāṃto'mriyata ekaṃ pādatalena avāmṛndāta; 't. in the footsteps of' padaṃ anuvi-dhā 3 U, padavīṃ pratipad 4 A, (padavīṃ taruvalkavāsasāṃ prapedire R. VIII. 11).
     (2) kram padaṃcaraṇaṃ-vinyas 4 P or c. (arpayati). -s. caraṇapātaḥ pādanyāsaḥ-vikṣepaḥ vikramaḥ.

Treason, s. rājadrohaḥ rājābhidrohaḥ-apakāraḥ rājāpathyakāritvaṃ.
     -able,-ous, a. rājadrohin rājāpathyakārin.

Treasure, s. kośaḥ-ṣaḥ nidhiḥ nidhānaṃ dravyasaṃcayaḥ-rāśiḥ-saṃgrahaḥ.
     (2) vittaṃ dhanaṃ bhāṃḍaṃ draviṇaṃ; See Wealth. -v. t. saṃ-ci 5 U, rāśīkṛ 8 U, ni-upa-dhā 3 U; See Store; 't. in the heart' hṛdi upa-ni-dhā avadhṛ 10, citte kṛ.
     -er, s. kośādhyakṣaḥ-adhīśaḥ koṣagṛhe niyuktaḥ. arthādhikārin m., dhanādhyakṣaḥ kanakādhyakṣaḥ bhaurikaḥ (gold t.); rūpyādhyakṣaḥ naiṣkikaḥ (silver t.).
     -y, s. koṣāgāraṃ kośaḥ-ṣaḥ bhāṃḍāgāraṃ kośagṛhaṃ.

Treat, v. t. Ex. by 'Act' (towards) q. v.; putre mitravadācaret 'should t. a son like a friend'; 't. your rivals as dear friends' kuru priyasakhīvṛttiṃ sapatnījane (S. 4), 't. with honour' pūj 10, puraskṛ 8 U, satkṛ sev 1 A; See Honour; 't. hospitably' ātithyaṃ kṛ atithisatkāraṃ kṛ.
     (2) (A subject) nirūp 10, vicar c., varṇ 10, pra-stu 2 U; 't. at length' prapaṃcayati (D.).
     (3) upa-upā-car 1 P, kit desid (cikitsati-te).
     (4) saṃtṛp c.; 'gave a good t.' bhojanaviśeṣaiḥ saṃtarpayācakāra; 't. with' saṃ-dhā 3 U. -s. bhojanaviśeṣaḥ uttamānnatarpaṇaṃ.
     -ment, s. ācaraṇaṃ vyavahāraḥ vṛtti f., ācāraḥ nayaḥ; 'illst.' apakāraḥ apakriyā.
     (2) ciki tsā upacāraḥ upakramaḥ
     (3) varṇanaṃ-nā nirūpaṇaṃ vivecanaṃ vicāraṇā.
     -y, s. saṃdhiḥ saṃdhānaṃ.
     (2) saṃdhipatraṃ niyama-samaya-patraṃ.

Treatise, s. ni-pra-baṃdhaḥ lekhaḥ.

Treble, a. triguṇa trividha. -s. (In music) tāraḥ; uccasvanaḥ. -v. t. triguṇīkṛ 8 U.
     -Trebly, adv. triguṇaṃ tridhā tredhā.

Tree, s. vṛkṣa taruḥ dramaḥ pādapaḥ vanaspatiḥ śākhin m., anokahaḥ viṭapin m., kuṭaḥ sālaḥ palāśin m., draḥ agamaḥ agaḥ; and ruhah with 'Earth' q. v., kṣiti-mahī-pṛthivīruhaḥ-h m. &c.

Trefoil, a. triparṇa tridala.

Trellis, s. jālaṃ gabākṣajālaṃ.

Tremble, v. i. vi-tras 1, 4 P, (with fear) pra-vep 1 A, kaṃp 1 A, sphur 6 P, pra-vi-- spaṃd 1 A; pra-vi-hval 1 P.
     -ing,-
     Tremulous, a. kaṃpamāna vepathumat sakapa tarala vilola capala caṃcala; uttrasta kātara (with fear); bhagna gadgada (voice); 'in a t. voice' svarabhaṃgena sagadgadaṃ.
     -Tremor, s. pra-kaṃpaḥ sādhvasaṃ vepathuḥ vepanaṃ sphuraṇaṃ uttrāsaḥ kātaratā &c.

Tremendous, a. mahāpramāṇa atibṛhat; ghora dāruṇa atiguru.

Trench, s. khātaṃ parikhā nālī praṇālī; ālavālaṃ (of a tree). -v. t. khan 1 P; 't. upon' ākram 1 U, 4 P; See Encroach. -er, s. khanakaḥ.
     (2) kāṣṭapātraṃbhājanaṃ.

Trend, vṛtti f., bhāvaḥ.

Trepidation, s. udvegaḥ saṃkṣobhaḥ sādhvasotkaṃpaḥ bhayakaṃpaḥ.

Trespass, v. ati-ut-kram 1 U, 4 P, ati-car 1 P, anadhikāraṃ praviś 6 P; See Transgress, Intrude, Offend. -s. atikramaḥ maryādātikamaḥ amaryādā aparādhaḥ doṣaḥ.

Tress, s. kavarī keśakalāpaḥ; alakaḥ cūrṇakuṃtalaḥ.

Triad, s. trikaṃ trayaṃ tritayaṃ.

Triangle, s. tribhujaḥ trikoṇaḥ tryasraṃ.
     -Triangular, a. trikoṇa tryasra tribhujākāra trikoṇākṛti.

Tribe, s. jāti f.; vargaḥ varṇaḥ (caste).

Tribulation, s. duḥkhaṃ kleśaḥ kaṣṭaṃ; See Distress.

Tribunal, s. dharma-nyāya-āsanaṃ vyavahārāsanaṃ; 'sat on the t.' vyavahārāsanamādade.
     (2) dharma-nyāya-sabhā.

Tribute, s. karaḥ śulkaḥ-lkaṃ; (fig.) upahāraḥ; See Present. -ary, a., s. karada; sāmaṃta; 'rendered t.' karadīkṛta.
     (2) (Of a river) śākhā.

Trice, s. See Twinkling. 2 rajjvā baṃdh 9 P or kṛṣ 6 P.

Tricentenary, s. triśatābdaṃ.
     (2) triśatābdatithi m. f.

Trick, s. chalaṃ chadman n., kapaṭaṃ kūṭāṃpāyaḥkalpanā-prabaṃdhaḥ apa-vyapa-deśaḥ vyājaḥ kaitavaṃ.
     (2) māyā hastalāghavaṃ; (juggler's t.).
     (3) kuceṣṭā ceṣṭitaṃ; līlā khelanaṃ durlakṣaṇaṃ. -v. t. vaṃc 10, pra-tṝ c.; See Cheat.
     -ery, s. See Deceit. -ster, s. vaṃcakaḥ kitavaḥ pratārakaḥ.

Trickle, v. i. maṃdaṃ maṃdaṃ sru 1 P, pari-sru kaṇaśaḥśanaiḥ śanaiḥ-kṣar 1 P or syaṃd 1 A.

Trident, s. triśūlaṃ; triśikhaṃ triśīrṣakaṃ pinākaḥ -kaṃ (of Siva).

Triduan, a. tryāhika (kī f.).

Triennial, a. traivārṣika (kī f.).

[Page 476]

Trifle, v. i. vālakavat ācar 1 P or vṛt 1 A; khel 1 P; 't. with' parihas 1 P; See Jest; 't. away' ava-kṣip 6 P; See Spend. -s. aṇuḥ leśa lavaḥ.
     (2) alpa-svalpaviṣayaḥ ladhvarthaḥ.
     -ing, a. laghu nirarthaka tuccha kṣudra lavvartha su- alpa tṛṇaprāya akiṃcitkara (rī f.).

Trifoliate, a. tridala triparṇa.

Trigonometry, s. trikoṇamiti f.

Trilateral, a. tribhuja tripārśva.

Triliteral, a. tryakṣara.

Trill, s. svarakaṃpaḥ. -v. i. kaṃp 1 A (Said of voice).

Trillion, s. daśaparārdhaṃ.

Trim, v. t. kḷp c., vi- rac 10. pariṣkṛ 8 U. -a. kḷpta su- racita vinīta pariṣkṛta. -s.,
     ming, s. parikalpaḥ bhūṣā-ṣaṇaṃ sajjā; 'the body is not in good t.' śarīramaptāṣṭavaṃ (Mal. 1).
     (2) avasthā daśā.

Trinity, s. trimūrti m.

Trinket, s. kaṃkaṇaḥ-ṇaṃ; alaṃkāraḥ; See Ornament.

Trinomial, s. tripada.

Trio, s. trayī trayaṃ tritayaṃ trikaṃ.

Trip, v. i. pra- skhal 1 P; vi-bhram 1, 4 P, vi-cal 1 P.
     (2) lavu cal-r 1 P. -v. t. pra-skhal c. -s. skhalitaṃ skhalanaṃ bhramaṇaṃ paryatanaṃ.

Tripartite, a. vibhāga trikhaṃḍa.

Tripe, s. jaṭharaṃ udaraṃ aṃtrāṇi (pl.).

Triped, s. tripadī.

Triple, a. triguṇa trividha tridhā-tredhā ind. -v. t. triguṇīkṛ 8 U.
     -Triplicate, a. triguṇa trirāvṛta. -s. tṛtīyaḥ pratilekhaḥ.
     -Triplicity, s. traividhyaṃ traiguṇyaṃ.

Tripod, s. tripadaṃ āsanaṃ.

Trisect, v. t. samaṃ tridhā vibhaj 7 P.

Trisyllable, s. tryakṣaraṃ trikaṃ.

Trite, a. kṣuṇṇa jīrṇa ucchiṣṭa suprasiddha sadāvyavahārita.

Triturate, v. t. saṃghṛṣ 1 P, niṣpiṣ 7 P. See Grind.

Triumph, v. i. vi-parā-ji 1 A, parābhū 1 P.
     (2) vijayotsavaṃ kṛ 8 U. -s. vi- jayaḥ.
     (2) vijayotsavaḥ jayayātrā.
     (3) jayaharṣaḥ-ullāsaḥ; ānaṃdahetuḥ.
     -al, a. jaya in comp.; jayatoraṇaṃ 't. arch'; 't. column' jayastaṃbhaḥ.
     -ant, a. jaitra (trī f), jayaśālin jatṛ jiṣṇu vi- jayin prāptajaya kṣatāri.
     -antly, adv. sajayaṃ sajayaghoṣaṃ.

Triumvirate, s. trinaraprabhutvaṃ.

Trivial, a. See Trifling.

Troll, v. i. pari-bhram 1, 4 P. -s. See Goblin.

Trolly (
     ey) hastavāhyaṃ yānaṃ.

Troop, s. (T. s) sainikāḥ padātayaḥ sainyaṃ; See Force. 2 gulmaḥ-lmaṃ dalaṃ.
     (3) yūthaṃ gaṇaḥ kadaṃbaḥ vṛṃdaṃ kulaṃ; See Herd. -er, s. sādin m., aśvārohaḥ.

Trope, s. rupakaṃ.

Trophy, s. jayastaṃbhaḥ-cihnaṃ.

Tropic, s. ayanavṛtta krāṃtivalayaṃ-maṃḍalaṃ.
     -al, a. Ex. by (s.) in comp.

Trot, s. dho(dhau)rita-takaṃ. -v. i. dhoritena yā 2 P or gam 1 P.

Troth, s. viśvāsaḥ pratyayaḥ; 'by my t.' satyameva yadi tava mayi viśvāsaḥ.

Trouble, s. kaṣṭaṃ duḥkhaṃ pīḍā kleśaḥ pra-āyāsaḥ khedaḥ kṛcchraṃ; ā vi-pad f., durdaśā bādhā uparodhaḥ.
     (2) yatnaḥ udyamaḥ; See Pains. 3 kaṃṭakaḥ āyāsakaḥ śalyaṃ. -v. t. bādh 1 A, pīḍ 10, kliś 9 P, uparudh 7 U, āyas c.; saṃ-pari-tap c.; See Afflict; 't.-ed at heart' khinnāṃtaḥkaraṇa udvignacitta and sim. comp.; 'Oh! do not t. yourself' alamātmānamāyāsya kṛtaṃ kṛtaṃ āyāsena.
     -ed, a. bādhita pīḍita &c., vyagra udvigna kātara vihvala ārta viklava.
     -some, a. kaṣṭa-pīḍā-kara (rī f.), pīḍāprada kleśāvaha duḥkhāvaha duṣṭa āyāsahetuka; 'a t. fellow' kaṃṭakaḥ.
     -Troublous, a. kṣubdha sopaplava.

Trough, s. droṇi-ṇī f.

Trounce, v. t. See Whip.

Troupe, s. saṃvaḥ.

Trow, v. t. śrad-dhā 8 U. prati-i 2 P

Trowel, s. karṇī f.

Trowsers, s. jaṃvātrāṇaṃ-vahyaṃ.

Truant, a. kāryaparāṅmukha (khī f.); alasa; 'to be t.' alasavat ācar 1 P.

Truce, s. yuddhaviśrāmaḥ yuddhanivṛtti f., ava-hāraḥ; 't. to' ex. by viram 1 P, alaṃ (with instr.); 't. to your jest' alaṃ pari-hāsena 't. to your impadence' viramātiprasaṃgāt (U 5).

Truck, s. trakaṭaḥ-ṭaṃ; See Cart.

Truckle, v. i. See Fiatter.

Truculent, a. krūra niṣṭhura nirdaya.

Trudge, v. i. śanaiḥ-maṃdaṃ-daj or cal 1 P. padbhyāṃ calū.

True, a. satya tathya avitatha ṛta yathārtha vāstavika (kī f.), mat pr.; akṛtrima akṛtaka (not feigned).
     (2) yukta upapanna; 'what you say is t.' yuktaṃ āha bhavān; 't. to one's engagements' satyasaṃdhapratijña-vrat.
     -ly, adv. atyaṃ vastutaḥ yathārthataḥ paramārthataḥ tattvataḥ; 'affection t. so called' paramārthataḥ prema; 'Parantapa t. so called' paraṃtapo nāma yathārthanāmā (R. VI. 21); dhruvasiddherapi yathārthanāmnaḥ siddhiṃ na manyate (M. 4) 'true to his name', 't. so called.'
     -Truism, s. satyaṃ svataḥsiddhavacanaṃ.
     -Truth, s. tathyaṃ satyaṃ avitathaṃ ṛtaṃ tattvaṃ bhūtārthaḥ paramārthaḥ; tattvārthaḥ.
     (2) satyatā yathārthatā yāthārthyaṃ; 'in t.' satyameva khalu nūnaṃ; 'to tell you the t.' yatsatyaṃ vastutaḥ.
     -ful, a. satyaḥ See (a.).
     (2) (Of persons) satyavādin. yathārthavaktṛ-vādin tathyasāṣin.

Trump, v. t. kḷp c., sakūṭaṃ nirmā 3 A; See Fabricate. -Trumpery, a. asāra kṛtrima kūṭa in comp. -s. asāra-tucchadravyaṃ.

Trumpet, s. tūryaṃ tūrī.
     (2) (Flower) pāṭalāliḥ moghā kācasthālī phaleruhā kṛṣṇavṛṃtā kuberākṣī. -v. t. ud-ghuṣ 10, prakāś c., uccaiḥ pra-khyā c. (khyāpayati).
     -er, s. tūryavādakaḥ.
     (2) udghoṣakaḥ.

Truncate, v. t. 9 U, avacchid 7 P.

Truncheon, s. vaṣṭi f., daṃḍaḥ gadā.

Trundle, See Roll.

Trunk, s. (Of the body) kabaṃdhaḥ apanūrdhakalevaraṃ.
     (2) (Of trees) skaṃdhaḥ pra- kāṃḍaḥ-ḍaṃ; 't. with the branches lopped off' sthāṇuḥ.
     (3) (Of elephants) śuṃḍaḥ śuṃḍā -daṃḍaḥ hastaḥ karaḥ.
     (4) bhāṃḍaṃ.
     (5) agra-mukhya-bhāgaḥ.

Truss, s. paṭṭaḥ baṃdhanaṃ
     (2) (tṛṇa-) kūrcaḥ bhāraḥ. -v. t. kīl 10, saṃbaṃdh 9 P, saṃsaṃj c.

Trust, v. t. viśvas 2 P, prati-i 2 P; See Believe. 2 nikṣip 6 P, saṃ ṛ c. (arpayati) nyas 4 U; See Entrust. -v. i. Ex. by
     Sure, q. v.; 'learn to t. in God' īśvarāsakta-īśvarādhīna-citto bhava īśvaraṃ śaraṇaṃ prapadyasva; 't. to' ā-ava-laṃb 1 A, āśri 1 U. -s. viśvāsaḥ viśraṃbhaḥ pratyayaḥ.
     (2) nikṣepaḥ nyāsaḥ.
     (3) kālikā uddhāraḥ.
     -ee, s. nikṣepadhārin m.
     -ing, a. viśvāsin viśvasta; 't. to the strength of his own arms' svabhujabalamavalaṃbya.
     -worthy, -y, a. viśvasanīya viśvāsya viśvāsārha viśvāsayogya viśraṃbhāspadaṃ-pātraṃbhūmiḥ āpta.

Try, v. t. parīkṣ 1 A, anu-bhū 1 P; 'to t. their strength upon a traveller' pathikamātmaśaktinikaṣaṃ kartuṃ.
     (2) (Cases) dṛś 1 P, vi-car c., anusaṃ-dhā 3 U, vi-vic 3, 7 U; See Judge; 't. ing cases' vyava-hāradarśanaṃ; dadarśa saṃśayacchedyānvyavahārān (R. XVI. 39) 'tried contested cases'. -v. i. pra-yat 1 A, udyam 1 A, vyava-so 4 P, pravṛt 1 A; See Attempt; oft. ex. by desid. forms.
     -ing, a. kaṣṭa-pīḍākara (rī f.), (heat &c.).
     -Trial, s. parīkṣā-kṣaṇaṃ; 'to make a t. of' parīkṣa; anubhavaḥ; 'under t.' anubhūyamāna.
     (2) vyava-hāradarśanaṃ vicāraḥ.
     (3) kṛcchraṃ vi-ā-pad f.; See Calamity, Misfortune. 4 pra- yatnaḥ udyamaḥ udyogaḥ.

Tryst, s. saṃketasthānaṃ.
     (2) samāgamasaṃketaḥ.

Tub, s. droṇi-ṇī f.

Tube, s. nālaḥ-lī-laṃ na(nā)likā nāḍiḍī f., suṣiraṃ praṇālaḥ-lī.
     -Tubular, a. nālākṛti nāḍīrūpa.

Tuber, s. kaṃdaḥ-daṃ.
     -ous, a. graṃthila graṃthimat kaṃdin.

Tubercle, s. sūkṣmavraṇaḥ graṃthiḥ.

Tuck, See Fold.

Tuesday, s. maṃgalavāsaraḥ.

Tuft, s. cūḍā śikhā śikharaḥ-raṃ śekharaḥ; 'having a t.' śikhin.
     (2) pallavaḥ; stabakaḥ gucchaḥ avataṃsaḥ.
     -ed, a. śikhin śekharita.

Tug, v. t. ā-kṛṣ 1 P, prayatnena kṛṣ; See Pull.

Tuition, s. śikṣaṇaṃ adhyāpanaṃ upadeśaḥ.

Tumble, v. i. avapat 1 P, skhal 1 P. -s. avapātaḥ skhalanaṃ.

Tumbler, s. kācapāvaṃ.
     (2) kalāyanaḥ sūtrāyaṇaḥ.

Tumid, a. sphīta ādhmāta.

Tumour, Tumefaction, s. vi- sphoṭaḥ- ṭakaḥ śophaḥ śvayathuḥ vraṇaḥ-ṇaṃ māṃsārbudaṃ graṃthiḥ; 'fatty t.' medorbuda.

Tumult, s. tumulaṃ saṃkulaṃ atyaṃtamākulaṃ; 't. in the army' piṃjalaḥ.
     (2) kolāhalaḥ kalakalaravaḥ.
     -uous, a. tumula saṃkula kṣubdha avyavasthita.

Tune, s. rāgaḥ; tālaḥ.
     (2) tālaikyaṃ svaraikyaṃ; 'out of t.' visvara -a.; 'in t.' śliṣṭasvara yuktasvara -a. -v. t. svaraikyaṃ kṛ 8 U.
     -ful, a. susvara madhura saṃgatasvara. See Harmonious.

Tunic, s. colaḥ-lī kūrpāsakaḥ-kaṃ.

Tunnel, s. kulyā suruṃ (raṃ) mā gūḍha-āṃtarbhauma-mārgaḥ -v. t. utkhan 1 P, suṣirīkṛ 8 U.

Turban, s. uṣṇīṣaḥ-ṣaṃ śiroveṣṭanaṃ.

Turbid, a. kaluṣa āvila paṃkila sapaṃka paṃkadūṣita malina.

Turbulent, a. pīḍākara (rī f.). dvardota kalaha-tumula-kārin; avaśavartin anavasthita.

Turf, s. śādvalaṃ satṛṇabhūmi f.

Turgid, s. sphīta ucchūna.

Turmeric, s. haridrā kāṃcanī pītā niśā varavarṇinī.

Turmoil, s. saṃkṣobhaḥ upaplavaḥ tumulaṃ: 't. of war' saṃgrāmatumulaṃ.

Turn, v. i. pari-bhram 1, 4 P, ghūrṇ 1 A, 6 P, vyā-pari-vṛt 1 A.
     (2) parivṛt; oft. by bhū 1 P; jan 4 A.
     (3) amlībhū amlatāṃ gam 1 P; food t. s into blood' annaṃ rudhirabhāvena pariṇamati; See Change; 't. into white' śvetībhavati; 't. to nothing' nirarthakavyartha -a. bhū.
     (4) bhū with saṃmukha-amimukha(khī f.) in comp. or with gen.; 't. ing to the hero' nāyakābhimukhī bhūtvā. -v. t. pari- bhram c., (fig, also) ghūrṇ c.; pari-vi-vyā-vṛt c.
     (2) parivṛdh c., ā-vel c., (āvalitavadanaṃ rājakamāsīt Ka. 10); parivṛttārdhamukhī (V. 1) 'with her face half-t.-ed'.
     (3) viparyas c.
     (4) sācīkṛ 8 U; See Bend. 5 amlīkṛ; 't. to account; See under Account; 't. to use' upayuj 10; 't. into ashes' bhasmasāt-bhasmī-kṛ or bhū; 't. the back' pṛṣṭhaṃ dṛś c., parāṅmukhībhū 't. s a single fault to two' ekāparādhaṃ dviguṇīkaroti.
     -about, vi-pari-vṛt; pari-kam 1 U, 4 P.
     -against, pratīpayati (D.); (v. i.) pratikūlībhū pratvarthin a. bhū viruddha  a. bhū.
     -away, apanī 1 P, dūrīkṛ; apās niḥsṛ c., nirākṛ; See Dismiss, Dis-
     -charge. 2 (aside) ni vyāvṛt c., saṃ-hṛ 1 P; sācīkṛ tiryag-val; (abhimukhe mayi saṃhṛtamīkṣitaṃ S. 2); 'shall t. away his mind' (in another direction)' anyataḥ enaṃ kṣipāmi-saṃcārayāmi; (v. i.). vyāvṛt 1 A, (vyāvartamānā hriyā) parāṅgamukhī vimukhī-bhū; mukhaṃ parivṛt.
     -back, pari-parā vṛt; (v. t.) pari-parā vṛt c.
     -into, kṛ (tapovanamupanaṃ kṛtaṃ S. 2).
     (2) pariṇam c. with bhāvena; ākhuṃ biḍālabhāvena paryaṇamayat 't.-ed the rat into a cat'; See Change. off, dūrīkṛ nivṛt c., apās &c.; (v. i.) apa-sṛ 1 P, nirgam 1 P.
     -out, (v. t.) niḥ-sṛ c., niṣkas c., bahiṣkṛ; See Discharge; (v. i.) saṃpat 1 P; See Happen. 2 jan 4 A, bhū 1 P; 't. ed out pale' vivarṇībhūtaḥ sahasā vivarṇabhāvaṃ prapede; 'the words of the great never t. out untrue' na hīśvaravyāhṛtayaḥ kadācitpuṣṇaṃti loke viparītamarthaṃ (K. III. 63).
     -over, utkṣip 6 P.
     (2) parivṛt c., cal c.; 't. ing over the pages' pṛṣṭhāni cālayitvā-samālokya.
     -round, pari-parā-vṛt.
     -to, dṛś 1 P, īkṣ 1 A; by prati with acc.
     -towards, abhimukhī-saṃmukhī-bhū (with gen).
     -up, sahasā āvirbhū or prādurbhū.
     2 Happen, q v -s āvartaḥ-rtanaṃ āvṛtti f.
     (2) parivṛttiḥ parivartaḥ vikaraḥ.
     (3) paryāyaḥ parivṛttiḥ; 'by t. s' paryāyeṇa paryāya in comp.; 'service by t. s' paryāyasevā.
     (4) vāraḥ (śaśakasya vāraḥ samāyātaḥ P. I. 8).
     (5) pra- vṛttiḥ bhāvaḥ daśā; 't. of mind' cittavṛttiḥ manaḥsvabhāvaḥ
     (6) ākāraḥ svarūpaṃ; 'matters took a different t.' vastusthiteravasthāṃtaraṃ adṛśyata makalo'rthaḥ parivṛttaḥ.
     (7) gati f., kamaḥ; 'mysterious is the t. of fate' karmaṇo gahanā gatiḥ; 't. of fortune' daivagatiḥ.
     (8) parikramaḥ; (walk) īṣadvihāraḥ.
     (9) avasaraḥ samayaḥ kālaḥ.
     (10) vaṃkaḥ (of rivers); 'a. good t.' upakāraḥ 'ill t' apakāraḥ; 'one good t. deserves another' upakāraḥ pratyupakāreṇa niryātayitavyaḥ.
     -er, s. cakrin m., kuṃdin m.
     -Turncoat, s. svapakṣatyāgin m., samayānanurodhin.

Turnip, s. śikhāmūla.

Turpentine, s. devadārutailaṃ saraladravaḥ.

Turpitude. s. duṣṭatā doṣaḥ.

Turquoise, s. vaidūryaṃ haritāśman m.

Turret, s. śirogṛhaṃ; prāsādaśṛṃgaṃ-śikharaṃ.

Turtle, s. kūrmaḥ; See Tortoise.

Tusk, s. daṃtaḥ daṃṣṭrā radaḥ radanaḥ.

Tussel, s. bāhuyuddhaṃ. -v. i. prati-ā-yudh 4 A.

Tutelage, s. bālāvasthā bālyaṃ.

Tutelary, a. rakṣakra rakṣā in comp.; 't. deity' iṣṭa-kula-drevatā.

Tutenag, s. tutthaṃ tutthāṃjanaṃ.

Tutor, s. guruḥ adhyāpakaḥ ācāryaḥ śikṣakaḥ
     -ship, s. ācāryatvaṃ.

Twaddle; See Prate.

Twain, s. (In t.) dvidhā dvedhā.

Twang, v. t. (A bow) ā-sphal c., ṭaṃkṛ 8 U, jyāṃ ghuṣ 10; (a lute) kvaṇ c., nad c. -v. i. kvaṇ 1 P, ṭaṃkāraṃ kṛ 8 U -s. ṭaṃkāraḥ jyā-śabdaḥ-ghoṣaḥ dhanurāsphālanaṃ.
     (2) kvaṇitaṃ jhaṇatkāraḥ.

Tweak, See Pinch.

Tweezer, s. saṃdaṃśaḥ kaṃkamukhaṃ.

Twelve, a. dvādaśan.
     -Twelfth, a. dvādaśa (śī f.). -s. dvādaśāṃśaḥ.

Twenty, a. viṃśati f.
     -Twentieth, a. biṃśa (śī f.), viṃśatitama (mī f.).

Twig, s. viṭapaḥ śākhā praśākhā.

Twilight, s. saṃdhyā saṃdhiprakāśaḥ saṃdhyākālaḥsamayaḥ niśādiḥ.

Twin, a. s. yama yamaja yamala; 'we are t. brothers' bhrātarāvāvāṃ yamajau (U. 6); oft. by yamalaṃ yugaṃ dvaṃdvaṃ mithunaṃ yugalaṃ; 't. stars' mithunaṃ; 'one of t.' yamaḥ yamalaḥ.

Twine, s. sūtraṃ taṃtuḥ. -v. t. ud-graṃth 9 P, utkhac 10, (kusumotkhacitānvalībhṛtaścalayan alakān. R. VIII. 53).
     (2) (Itself) ā-pari-veṣṭ c., ā-pari-vṛt c.

Twinge, s. vyathā pīḍā vedanā śalaḥ-laṃ. tīvravedanā. -v. t. Ex. by kṛ with (s.).

Twinkle, v. t. (Of the eye) ni- miṣ 6 P, unmiṣ nimīl 1 P, unmiṣ nimeṣonmeṣaṃ kṛ
     (2) sphur 6 P, taralaṃ-sakaṃpaṃ-prabhā 2 P or prakāś 1 A or dyut 1 A. -s.,
     -ing, s. nimi(me)ṣaḥ nimeṣonmeṣau; 'within the t. of the eye' nimeṣamātrāt nimeṣeṇa.
     (2) sphuraṇaṃ sphuritaṃ taralajyoti n., prabhā; 'the eyes knowing no t.' (papau)nimeṣālasapakṣmapaṃktiḥ (R. II. 19), animeṣalocano dadarśa (Ka. 11).

Twirl, v. t. tvaritaṃ bhram c. or pari-vṛt c. -v. i. pari-vṛt 1 A, bhram 1, 4 P. -s. tvaritaparivṛtti f.

Twist, v. t. pari-vyā-vṛt c., ākuṃc c., mudra-ḍ 10. -v. t. vyāvṛt 1 A, ākuṃc pass. -s. vyāvartanaṃ ā- kuṃcanaṃ moṭanaṃ.

Twit, v. t. See Censure, Taunt.

Twitch, v. t. (sahasā) ākṛṣ 1 P. ākṣip 6 P. -v. i. sphur 6 P, sapaṃd 1 A. pra- kaṃp 1 A. -s. sahasākarṣaḥ-ākṣepaḥ sphuraṇaṃ spaṃdanaṃ

Twitter, v. i. pra-jalpa 1 P, pra-lap 1 P. -s. pralāpaḥ prajalpaḥ; See Chatter.

Two, a. dvi (dvīṃ dve f. n), dvi pr.; dvayaṃ affixed; 't. years' dvivarṣaṃ vaṣadūyaṃ; 't. or three' dvitrāḥ; 't.-fold' dviguṇa; 't.-banded' dvihasta; dvijihna &c.; 'in t. ways' dvidhā.
     -Twice, adv. dviḥ dvivāraṃ; 't. married' punarūḍhā punarbhūḥ (widow remarried); '20 is t. 10' dvirāvṛttā daśa viṃśatiḥ saṃpadyaṃte.

Tympanum, s. karṇodaraṃ karṇaduṃdubhiḥ.

Type, s. ādarśaḥ; pratirūpaṃ; See Model. 2 cihna lakṣaṇaṃ vyaṃjanaṃ.
     (3) mudrākṣaraṃ.
     (4) prakāraḥ rītiṃ f.
     -ical, a. Ex. by (s.) in comp.; ādarśabhūta; pratirūpaka.
     -Typefy, v. t. ādarśīkṛ 8 U. pratirūpeṇa dṛś c.
     -Typography, s. mudrāṃkanaṃ.

Tyranny, s. prajāpīḍanaṃ lokopaplavaḥ janamardanaṃ niṣṭhuraśāsanaṃ.
     -ic, -ical, a. prajopaplavin prajopadravin.
     -ize, v. t. (bhṛśaṃ) pīḍ 10, upa-plu 1 A, vipra-kṛ 8 U, upadru 1 P.
     -Tyrant, s. prajāpīḍakaḥ lokopaplāvakaḥ upadravin m., niṣṭhuraśāsanaḥ.

Tyre, s. nemi f.

Tyro, s. navacchātraḥ-śiṣyaḥ anabhyastaḥ.

U.

Ubiquitous, a. sarvagata sarvavyāpin.

Udder, s. ūdhas n., āpīnaṃ stanaṃ (mostly human); 'having pot-like u. s' vaṭodhnī; 'having large u. s' pīnodhnī.

Ugly, a. ku-vi-apa-rūpa vikṛta kadākāra; durdarśana vikṛtakāra.
     (2) kutsita niṃdvya.
     -iness, s. verupya aparūpatā kadākāraḥ.

Ulcer, s. pūyavraṇaḥ-ṇaṃ vidradhiḥ nāḍīvraṇaḥ-ṇaṃ pūyakṣataṃ.
     -ate, v. t. vraṇaṃ utvaṭ c. -v. i. sakṣatībhū 1 P, traṇaṃ baṃdh 9 P.
     -ated, -ous, a. pūyatraṇin savraṇa sakṣata upahata in comp. with (s.).

Ulterior, a. uttara apara; See Distant.

Ultimate, a. carama aṃtinaḥ See Last.
     -ly, adv. aṃte śeṣe aṃtataḥ.
     -Ultimatum, s. caranābhisaṃdhiḥ aṃtyapratijñā.

Ultra, a. ex. by ati in comp.

Ultra-marine, a. dvīpāṃtarabhava.

Umbilical, a. nābhya nābhi in comp.; 'a cord' nābhi f., -nālaḥ.

Umbra, s. pūrṇacchāyā.

Umbrage, s. chāyā.
     (2) aprīti f., kopaḥ aptaṃtoṣaḥ aparādhaḥ; 'take n.' pra- kup 4 P.
     Angry, q. v.; 'give n.' dirāgaṃ nī 1 P; See Insult.

Umbrella, s. chatraṃ ātapatraṃ varmavāraṇaṃ jalatraṃ.

Umpire, s. madhyasthaḥ nirṇetṛ m.

Un, A prefix, ex. by a (an before vowels), sometimes by nir vi dus pr., hāṃna rahita in comp.; 'unaided' asahāya sāhāyyahīna; 'undaunted' nirbhīka abhaya; 'unmixed' amiśra; 'unwelcome' apriya anabhimata &c.; 'unattainable' duṣprāpa (In cases where the word formed with 'un' is not given, the student should take the simple word or form it, and use the above prefixes. With nouns the sense of 'un' may be expressed by apa-nī 1 P, or hṛ 1 P; e. g. 'unbar' argalaṃ apanī niragalīkṛ &c.).

Unaccustomed, a. aparicita anabhyasta anuanubhūta.

Unaffected, a. akṛtrima sahaja avyāja; See Artless.

Unanimous, a. ekamata-citta.
     -ly, adv. ekacittībhūya aikamatyena.
     -Unanimity, s. aikamatyaṃ citta-mata-aikyaṃ ekacittatā; asmin viṣaye sarveṣāmaikamatyaṃ 'there is a u. on this point.'

Unarmed, a. viśastra nirāyudha asajja.

Unassailable, a. duṣpradharṣa adhṛṣya durāsada.

Unassuming. a. avikatthana adṛpta vinīta; See Humble.

Unavailing, a. nirarthaka nirguṇa niṣphala.

Unawares, adv. atakiṃtaṃ alakṣitaṃ nibhṛtaṃ akasmāt; See Suddenly also.

Unbar, Unbolt, v. t. nirargalayati (D.).

Unbeliever, s. nāstikaḥ -buddhiḥ pākhaṃḍaḥ mithyādṛṣṭiḥ.

Unbend, v. t. śithilīkṛ 8 U; See Relax.
     -ing, a.
     Cruel, q. v.

Unbind, v. t. ud-graṃth 9 P, śithilīkṛ 8 U.

Unblemished, a. niṣkalaṃka niravadya akṣata.

[Page 480]

Unbosom, v. t. vivṛ 5 U; See Disclose; 'u. oneself' hṛdayaṃ-manogataṃ-vivṛ.

Unbounded, a. anaṃta amita.

Unbridled, a. ucchṛṃkhala uddāma nirmayārda anargala.

Unburden, v. t. bhāramapanī 1 P; See Alle-
     -viate also.

Unceremonious, a. anādara maṃdādara.
     -ly, adv. naṃdādareṇa.

Uncertain, a. saṃdigdha saṃśayagrasta; See Doubtful. -ty, aniścayaḥ anirṇayaḥ.

Unchain, v. t. nigaḍān apanī 1 P, muc c.; See Free, Liberate.

Uncharitable, a. doṣadṛṣṭi asūyaka chidrānvaṣin.

Unchaste, a. avinīta pāṃsula &c.; See Prostitute.

Unclaimed, a. akhānikra anadhikṛta.

Uncle, s. pitṛvyaḥ.
     (2) mātulaḥ (maternal u.)

Unclose, v. t.
     Open, q. v.

Unclothe, v. t.
     Strip, q. v.
     -ed, a. vivastra nagna; See Naked.

Uncloven, a. avidīrṇa asphuṭita. 'u. hoofed.' ekaśapha ekakhura.

Uncommon, a. asāmānya apūrva a laukika (kī f.).
     -ly, adv. apūrvaṃ; See Exceedingly.

Uncompromising, a. pratiniviṣṭa sthira niśvala; āgrahin.

Unconcern, -ed, a.
     Indifferent, &c. q. v.

Unconscionable, a. vivekaśūnya.

Unconscious, a. niḥsaṃjña apagatacetana mūrchita.
     (2) anabhijña.

Uncontrolled, a. apratibaṃdha nirargala niryaṃtraṇa.

Uncouple, v. t.
     Separate, q. v.

Uncouth, a.
     ugly, Strange, q. v.

Uncover, v. t. ucchad 10, apā-vi-vṛ 5 U; See Strip; 'they u. ed their heads' śiroveṣṭanamapaninyuḥ.

Unction, s. abhi- aṃjanaṃ ā-vi-lepaḥ-panaṃ.
     -Unctuous, a. snigdha masṛṇa cikkaṇa sāṃdra.

Undeceive, v. t. bhramaṃ niras 4 U or apākṛ 8 U or chid 7 P.

Undecided, a. aniścita; (of persons)
     Irresolute, q. v.

Undeniable, a. nirvivāda niḥsaṃdeha.

Under, Underneath, prep. adhaḥ adhastāt (with gen.); See Below; tale in comp. or with gen.
     (2) adhīna āyatta vaśaga; See Subject. 3 (
     Age &c. ūna in comp.; 'u. 16,' ūnaṣoḍaśavarṣa; 'u. age' aprāptavayaska aprāptavyavahāra 'should bury one who is u. two years' ūnadvivarṣaṃ nikhanet (Y. III. 1.).
     (4) kāle samaye or ex. by 'Reign', q. v. 'u. the Moghuls' moṃgaleṣu mahīṃ śāsatsu; gen. ex. by loc. or instr.; 'u. this condition' anena samayena; 'u. misfortunes' āpadi āpatkāte; 'u. your favour.' bhavato'nugraheṇa -a. adhara adhaḥ in comp.;
     Under-
     -current, s. adhaḥ or aṃtaḥpravāhaḥ. 'u.-garment' adhoṃśukaṃ adhovāsas n.; See Garment, oft, by upa pr.

Undergo, v. t. anubhū 1 P, sah 1 A, upagam 1 P; See Suffe.; 'u. examination' parīkṣ pass.; 'u. change' parivṛt 1 A. vikṛ pass.

Underground, a. āṃtarbhauma bhūmyadhastāt.

Underhand, a. gūḍa pracchanna parokṣakṛta chalena kṛta; niṃdya garhaṇīya.

Underlay, v. t. adhaḥ ni-dhā 3 U or sthā c.

Underlie, v. t. 4 A, nigṛh pass (with loc.).

Underline, v. t. adhorekhayā aṃk 10.

Underling, s. anujīvin m.

Undermine, v. t. suraṃgāṃ kṛ 8 U, utkhan 1 P; adhastāt vinaś c.
     (2) vinaś c., avaptad c., ucchid 7 P, kaṣ 1 P; 'a river u. -ing its banks kṛlakaṣā siṃdhuḥ.

Underrate, Undervalue, v. t. nyūnamūlyaṃ kḷp c., arghataḥ pat c.
     (2) laghu man 4 A, ava-man laghūkṛ apakṛṣ 1 P.

Understand, v. t. budh 1 P, jñā 9 U, ava-gam 1 P, grah 9 U, upalabh 1 A, vi-bhū c., ava-i 2 P, avadhṛ 10; See Know. 2 (Words &c.) adhyāhṛ 1 P, ūh 1 A, (idaṃ padamatrādhyāhartavyaṃ).
     -ing, s. matiḥ buddhiḥ dhīḥ medhā grahaṇa-jñāna-śaktiḥ prajñā; See Intellect. 2 bhāvaḥ vṛtti f.; 'good a.' sadbhāvaḥ mitrabhāvaḥ; 'come to an u.' See Settle.

Undertake, v. t. ārabh 1 A, upakram 1 A; See Begin. 2 vyavaso 4 P, īh 1 A; See Attempt, Intend. 3 svī-aṃgī-kṛ 8 U, u (ū) rīkṛ abhyupagam 1 P, abhyup-i 2 P, prati-pad 4 A.
     -er, s. āraṃbhakaḥ anuṣṭhātṛ m.
     (2) pretakarmanirhārakaḥ.
     -ing, s. kāryaṃ vyava-sāyaḥ karman n., āraṃbhaḥ vyāpāraḥ pravṛtti f.

Underwood, s. gulmaḥ-lmaṃ; staṃbaḥ.

Underworld, s. adho-bhuvanaṃ-lokaḥ.

Undeserving, a. anahaṃ aguṇavat apāmra nirguṇa.

Undesigned, a. anabhipreta aṣuddhipūrva.
     -ly, adv. ajñānataḥ abodhapūrvaṃ akāmata.

Undesigning, a.
     sincere, q. v.

Undiminished, a. akṣata anyūna anapāya alupta akṣīṇa.

Undisguised, a.
     Frank, q. v.

[Page 481]

Undivided, a. ābhinna; (attention) ekāgra ananya ananyāsakta susamāhita; See Flxed.

Undo, v. t. unmuc 6 P, ud-ghaṭū c., ud-grath 9 P.
     (2) vyā-parā-vṛt c.; 'able to do, not to do, or u. things' kartumakartumanyathā kartuṃ kṣamaḥ.
     (3) han 2 P, naś c.; 'Oh! I am undone' hā hatosmi (maṃdabhāgyaḥ) daivena muṣitosmi.

Undress, v. t. vāsaḥ vastraṃ-apanī 1 P or avatṝ c. or unmuc 6 P or apanah 4 P. -s. laghuvāsas n.
     -ed, a. (food) asaskṛta apakva āma.:
     (2) vivastra vivasana unmuktavasana.

Undulate, v. i. taraṃgāyate (D.), utsṛp 1 P, better by 'u. -ing.'
     -ing, -ory, a. ūrmimat taraṃgita unnatāvanata bhaṃgura utsarpin.
     -ion, s. bhaṃguratā ūrmimattā &c.

Unearth, v. t. utkhan 1 P.

Uneasy, a. ātura ciṃtākula.

Unequalled, a.
     Matchless, q. v.

Unerring, a. amogha abhrāṃta avaṃdhyapāta; 'took an u. aim on his bow' dhanuṣi amoghaṃ samadhatta bāṇaṃ; See Fix.

Uneven, a. viṣama unnatānata.

Unexpected, a. asamarthita atarkita ākasmika (kī f.), akāṃḍa anapekṣita aciṃtitapūrva.
     -ly, adv. akasmāt akāṃḍe atarkitaṃ.

Unfaithful, a.
     Faithless, q. v.

Unfasten, v. t.
     Loose, q. v.

Unfathomable, a. agādha atalasparśa.

Unfavourable, a. pratikūla vi-parāṅ-mukha (khī f.), virakta ananukūla; viṣama apriya aprasanna.

Unfeeling, a. nirdaya kara; See Cruel.

Unfeigned, a. akṛtrima nirvyāja.

Unfit, a. ayogya akṣama &c. -v. t.
     Disable, q. v.

Unfold, v. t. vistṛ-stṝ c
     (2) vivṛ 5 U; See Disclose.

Unforeseen, a.
     Unexpected, q. v.

Unfortunate, a. adhanya durdaiva maṃda-hata-bhāgya daivopahata āpadgrasta.
     (2) amaṃgala abhadra aśubha.
     -ly, adv. maṃdabhāgyatayā durdaivāt.

Unfounded, a. amūlaka nirmūla mithyā in comp.

Unfruitful a.
     Fruitless, q. v.

Unfurl, See Unfold.

Ungainly, a.
     Clumsy, q. v.

Ungodly, a, pāpa dharmabhraṣṭa.

Ungovernable, a. avaśya avidheya ani-vārya durnivāra durnigraha uddāma niryaṃtraṇa ucchṛṃkhala.

Ungrateful, -ness, See Ingrate, &c.

Unguent, s. abhyaṃjanaṃ anu-vi-lepaḥ-panaṃ samā laṃbhaḥ-bhanaṃ.

Unhappy, a. adhanya maṃdabhāgya duḥkhabhāj anirvṛta; See Miserable.

Unharmed, a. akṣata nirvraṇa.

Unharness, v. t. muc c.

Unhealthy, a. apathya rogāvaha.

Unhinge, v. t. visaṃvīkṛ 8 U, apaṃsaṃdhīkṛ

Unhurt, See Unharmed.

Unicorn, s. ekaśṛṃgaḥ.

Uniform, a. sarūpa eka-samāna-vidha ekasamāna-rūpa ekaprakāra ekākāra; sama samāna aviśeṣa. -s. nirviśeṣaḥ veṣaḥ.
     -ity, s. sārūpyaṃ aikavidhyaṃ sāmyaṃ ekarūpatā.
     -ly, adv. niyanaṃ aśrāṃtaṃ avirataṃ ekarūpeṇa sadā.

Unimpeachable, a. nirdoṣa.

Unimpeded, Uninterrupted, a. nirvighna niraṃtara anaṃtarāya avicchinna avirata.

Unique, a. apūrva advitīya apratirūpa.

Unison, s. ekatānaḥ svaraṃkyaṃ.

Unit, s. ekaḥ ekāṃkaḥ.
     -Unity, s. ekatātvaṃ advaitaṃ; 'doctrine of u.' advaitadādaḥ. abhedaḥ.
     (2) aikyaṃ ekacittatā.
     -Unitarian, s. advaitavādin m.

Unite, v. t. yuj 7 U, 10, saṃ-samā-- saṃgam c., saṃhan 2 P, samānī 1 P, saṃ-ghaṭ c., saṃpṛc 7 P, 2 A, saṃ-dhā 3 U; 'seems u. ed' bhavati kṛtasaṃdhānamiva (S. 1.) -v. i. ghaṭ 1 A, (taptena taptamayasā ghaṭanāya yogyaṃ V. 2), saṃyuj pass; ekatra bhū saṃ- mil 6 P; See Assemble. -ed, a. saṃhataḥ militvā; saṃyukta
     -edly, adv. saṃbhūya militvā pakībhūya saṃhata- a.
     -Union, s. saṃgaḥ saṃgamaḥ rsamāgamaḥ saṃgataṃti f., saṃhati f., samavāyaḥ saṃ- yogaḥ saṃdhiḥ; 'u. is strength' samavāyā hi dustaraḥ; (cf. bahūtāmapyasārāṇāṃ saṃhatiḥ kāryasādhikā 'weak faggots make a strong bundle').

Universe, s. viścaṃ sarvaṃ jagat tribhuvanaṃ; See World. -al, a. viśva sārvalaukika-sārvatrika (kī f.); sarvagata. sarva; 'u. spirit' viśvātmā jagadātmā bahna.
     -ality, s. sarvagatatvaṃ abhivyāpitvaṃ.
     -ally, adv. sarvataḥ sarvatra viśvataḥ viṣvak.

University, s. vidyālaya-maṃḍalaṃ-gaṇaḥ śālā

Univocal, a. ekārtha aikatānika (kī f.).

Unkempt, a. aprasādhita.

Unkind; a. asnigdha vipriya nirdaya krara.
     -ness, s. nirdayatā &c.
     (2) apakāraḥ ahitaṃ

Unlace, v. t. See Free.

Unlawful a.
     Illegal, q. v.

Unlearn, v. t. smṛteḥ apās 4 U, vi-smṛ 1 P.
     -ed, a. ajñāna akṛtavidya.

Unless, conj. na-no-cet yadi na.

Unlicensed, a. viśṛṃkhala nirargala.

Unload, v. t. bhāraṃ apa-nī 1 P or aba tṝ c. or avaruh c.; See Disburden.

[Page 482]

Unlock, v. t. ud-dhaṭ c., unmudrayati (D.).

Unloose, See Loose, -en.

Unman, v. t. pauruṣaṃ naś c. or hṛ 1 P.
     -ly, a. klība pauruṣahīna puruṣānarha.

Unmask, v. t. chadmaveśaṃ apahṛ 1 P, (fig.) nijarūpaṃ prakaṭīkṛ 8 U; 'he was u. ed' tasya vāstavikaṃ svarūpamāviṣkṛtaṃ.

Unmeaning, a. anarthaka asaṃgata apārtha.

Unmoor, v. t. unmuc 6 P or c.

Unmoved, a. sthira avicalita nirvikāra.

Unnatural, a. nisarga or sṛṣṭikama-viruddha or bāhya.

Unnecessary, a. niṣprayojana vṛthā in comp.

Unnerve, v. t.
     Enfeeble, q. v.

Unpack, v. t. ud-ghaṭ c., kośāt niṣkṛṣ 1 P.

Unparalleled, a. nirupama atula.

Unprecedented, a. apūrva.

Unpretending, a. vinayaśīla.

Unprincipled, durvṛtta vicārahīna sadasadvivekahīna.

Unravel, v. t. ud-graṃth 9 P, vyākṛ 1 U, vyā-khyā 2 P.

Unreal, a. asāra sāyātmaka atathya.

Unrelenting, a. See Cruel.

Unremitting, a. dṛḍha aśithila.

Unreserved, a. aśeṣa niḥśeṣa saṃ- pūrṇa.

Unrest, s. ciṃtā vaiklavyaṃ kṣobhaḥ anirvṛtti f.

Unrestrained, a. niravagraha ucchṛṃkhala uddāma niryaṃtraṇa anargala niraṃkuśa.

Unrivalled, a. apratima advitīya atula apratirūpa; anupama.

Unroll, v. t. See Open.

Unruly, a.
     Ungovernable, q. v.

Unsaddle, v. t. paryāṇaṃ apanī 1 P.

Unscrupulous, a. niḥśaṃka śaṃkāhīna.

Unseal, v. t. mudrāṃ apanī 1 P, ud-ghaṭ c., unmudrayati (D.).

Unsettle, v. t. ākulīkṛ 8 U, kṣubh c., ākulayati (D.); See Agitate. -ed, a. asthira ākula kṣubdha.

Unshackle, v. t. See Free.

Unsheathe, v. t. kośāt ud-hṛ 1 P or niṣkṛṣ 1 P.
     -ed, a. vikośa ullasita.

Unsightly, a. apriya-virūpa-darśan kurūpa; See Ugly.

Unsophisticated, a. nirvyāja nirvyalīka tarala ṛju.

Unsound, a. asāra ayuktisiddha.

Unspeakable, a. avarṇanīya.
     (2) avādhya.

Unspotted, a. niṣkalaṃka vimala.

Unstable, a. asthira caṃcala.

Unsteady, a. See Fickle.

Unstring, v. t. (A bow) jyāṃ apanī 1 P or śithilayati (D.); 'a bow unstrung' śithilajyābaṃdhaṃ dhanuḥ (S. 2).

Unsuitable, a. an-upapanna-ucita.

Unswerving, a. sthira dṛḍha acala.

Untenable, a. arakṣaṇīya apratipādanīya.

Untie, v. t. ut-suc c., mokṣa 10, ud-braṃy 9 P, śithilayati. (D.).

Until, prep. See Till.

Untimely, a. akāla in comp.; oft. apa pr.

Unto, prep. See To.

Untoward, a. pratikūla pratīpa abhadra phaṣṭada.

Untwist,
     Untwine, Unveil Unwrap, See v. t.
     Open.

Unusual, a. apūrva asāmānya alaukika (kī f.).

Unvarnished, a. yathārtha yathātatha analaṃkṛta.

Unwholesome, a. apathya ahitāvaha.

Unwieldy, a. sthūla atimahat anutthānayogya.

Unwittingly, adv. ajñātvā ajñānāt.

Unworthy, a. anarha ayogya nirguṇa; oft. by a; 'u. object' apātraṃ; akāryaṃ &c.

Unyoke, v. t. muc c., mokṣ 10.
     (2) viyuj 10.

Up, prep., adv. ut prefixed; ūrdhvaṃ upari uccaiḥ; 'up to' See Till; āpradānāt 'up to being given away' āphalodayakarmaṇāṃ &c.; 'be up and doing' kāryavyago bhava; 'ups and downs' pātotpātāḥ; See Down. -per, a. uparitana (nī f.), upari-stha ūrdhva uttara; 'to get the u. hand' abhi-bhū 1 P, atiric pass; See Excel.

Upbraid, v. t. nirbharts 10 A; See Reproach.

Uphold, v. t. samarth 10, draḍhayati (D.) uttaṃbh 9 P, saṃ-dhṛ 10, ā-ava-laṃb 1 A; See Support.

Upholsterer, s. gṛhopaskaravikrayin m.

Upkeep, s. rakṣā rakṣaṇaṃ.

Upland, s. uparibhūmi f., adhityakā.

Uplift, v. t. udyam 1 A, utthā c., (utthāpayati) ucchri 1 U; See Raise.

Upon, prep. See On.

Upraise, See Uplift.

Upright, a. unnata ucchita daṃḍavat ind., ṛju.
     (2) sarala satyātman ṛju; See Honest. -ly, adv. daṃḍavat; ṛju sāralyena.

Uproar, s. kolāhalaḥ kalakalaḥ tumulaṃ.

Uproot, v. t. unmūl 10, mūlāt chid 7 P, utpad 10, uddhṛ 1 P; See Eradicate.

Upset, v. t. parivṛt c., paryas 4 U, -s. paryāsaḥ parivartanaṃ; See Overturn.

Upshot, s. pariṇāmaḥ paryavasānaṃ.

Upside, s. adharāṃśaḥ; 'u.-down' adharottara- a., adhomukha -a., 'turn u. -down' adhomukhīk.

[Page 483]

Upstart, s. navodayaḥ navotthānaḥ narvīddhaḥ āgaṃtukaḥ.

Upward,
     Upwards, adv. ūrdhvaṃ upari.
     (2) adhika in comp.; adhikatriṃśā narāḥ 'u. of 30'; paraṃ paraḥ in comp. (paraḥsahasrāḥ śaradaḥ U. 1).

Urban, a. paura (rī f.). nāgarika (kī f.).
     (2) sujana suśīla dakṣiṇa.
     -ity, s. dākṣiṇyaṃ nāgarikavṛtti f., saujanyaṃ.

Urchin, s. (duṣṭa-) baṭuḥ māṇavakraḥ.

Urethra, s. mūtramārgaḥ-dvāraṃ.

Urge, v. t. protsah c., pracuṭ 10, uttij c., praṇud 6 P or c., pravṛt c.; See Prompt.
     (2) nirbaṃdhena pracch 6 P, anunirbaṃdh 9 P; See Importune. -ency, s. gauravaṃ gurutā bhāraḥ.
     (2) nirbaṃdhaḥ āgrahaḥ.
     -ent, a. guru āvaśyaka (kī f.), aparihārya avilaṃbya.
     -ently, adv. nirbaṃdhena.
     (2) āśu apari-hāryatayā.

Urine, s. mūtraṃ prasrāvaḥ mehaḥ. -v. i. mūtr 10.
     -al, s. mūtrapātraṃ-bhājanaṃ.
     -ary, s. mūtrasthānaṃ. -a. mūtra in comp.

Urn, s. (jala-) kuṃbhaḥ kalasaḥ-śaḥ bhajanaṃ.

Ursa-major, s. saptarṣayaḥ.

Usage, s. prayogaḥ.
     (2) vyavahāraḥ ācāraḥ ācaraṇaṃ vṛtti f.; 'conventional n.' rūḍhi f.

Use, v. t. pra-upa-yuj 7 A, 10, vyava-hṛ c., vyāpṛ c., upa- bhuj 7 U, sev 1 A; dhṛ 10 (clothes &c.).
     (2) pra-yuj; 'is used in the sense of Light' tejasi prayujyate; 'for it is found to be so used' iti prayogadarśanāt; 'to be used (conventionally or by popular acceptance)' ex. by rūḍha prasiddha; jyotiḥśabdo jvalana eva rūḍhaḥ (S. B. 104); dākṣiṇyarūḍhena nāmnā (R. I. 31).
     (3) ācar 1 P, vyava-hṛ 1 P, vṛt 1 A (with loc.); See Act. 4 abhyastaparicita -a. kṛ 8 U.
     (5) (with inf.) By present tense simply; pātuṃ na prathamaṃ vyava-syati nādatte &c. (S. 4) or by pūrvaṃ purā; 'I used to sing' purā gāyakavṛttirāsaṃ; 'it used to be so' evaṃ pūrvaṃ ācāra āsīt; 'to be used to' abhijña pari-cita abhyasta anubhūta upabhukta; anabhyastarathacaryāḥ (U. 5) 'not used to sit in chariots'; 'Used to pain' duḥkhābhijña anubhūtaduḥkha; 'not used to ornaments' anupabhuktabhūṣaṇaḥ (S. 4). -s. upayogaḥ prayojanaṃ arthaḥ phalaṃ kāryaṃ; kiṃ with instr.; kiṃ tena jātena korthastena jātena &c.; See Want. 2 prayogaḥ vyavahāraḥ vyāpāraḥ upabhogaḥ sevanaṃ; 'to apply to one's own c.' svayaṃ upayuj; 'in general u.' rūḍha prasiddha sarvaprayukta.
     -ful, a. upayukta hita sopakāra upayogin upakārin hitakara (rī f.).
     -fully, adv. avṛthā saphalaṃ sopayogaṃ amudhā.
     -fulness, s. upayogaḥ-gitā hitakāritvaṃ.
     -less, a. niṣprayojana nirarthaka viphala niṣphala nirguṇa nirupayoga vyartha anupayogin vṛthāmudhā in comp.
     -lessly, adv. vṛthā vyarthaṃ mudhā niṣphalaṃ.
     -lessness, s. anupayogaḥ vaiyarthyaṃ.

Usher, prati(tī)hāraḥ.

Usual, a. sādharaṇa (ṇī f.), sāmānya vya (vyā)vahārika-prāyika-laukika-sāṃpradāyika- (kī f.) prasiddha; oft. by 'u. -ly.'
     -ly, adv. prāyaḥ prāyeṇa prāyaśaḥ sādhāraṇyena sāmānyata bahuśaḥ.

Usufruct, s. phala-phalabhoga-adhikāraḥ.

Usurp, v. t. balād grah 9 U or ātmasātkṛ 8 U, anadhikareṇa ākram 1 U, 4 P.
     -ation, s. balād ākramaṇaṃ-grahaṇaṃ balāpahāraḥ.
     -er, s. balād bhrāhin; 'u. to the throne' rājyāpahārin m.

Usury, s. kumīdaṃ kausīdyaṃ arthaprayogaḥ vṛddhijīvikā.
     -er, s. kusīdakaḥ vṛddhayāhīṣaḥ vārdhuṣikaḥ vārdhuṣiḥ.
     -ous, a. kausīd (dī f.), savṛddhika.

Utensil, s. bhāṃḍaṃ pātraṃ upakaraṇaṃ bhajanaṃ.

Uterus, s. garbhakośaḥ garbhāśayaḥ yoni f.
     -Uterine, a. sahodara sodara samānodara sanabhi.

Utility, s. upayogaḥ See Use.

Utmost, a. parama para; 'to the u. of one's power' yāvacchakyaṃ yāvacchaktitaḥ; 'do or try one's u.' yāvacchakyaṃ prayat 1 A; 'u. limit' parā kāṣṭhā parā koṭiḥ; 'this is the u. that I can do' eṣa me paramo vibhavaḥ (Ka. 159).

Utopian, a. kālpanika (kī f.), manaḥsṛṣṭa; 'u. scheme' kalpanā-manaḥ-sṛṣṭiḥ.

Utter, a. saṃpūrṇa; See Complete. 2 kevala mātra in comp.; (maurkhyamātramidaṃ). -v. t. udīr c., vyā-hṛ 1 P, udāhṛ ud-gṝ 6 P, uccar c.; See Say also.
     -ance, s. uccāraḥ-raṇaṃ udgāraḥ vyāhāraḥ udīraṇaṃ; 'easy of u.' sukhoccārya sukhodya.
     -ly, adv. sarvathā aśeṣeṇa sākalyena saṃpūrṇaṃ.

Uvula, s. ali-prati-jihvā.

Uxorious, a. strīvaśya bhāryāsakta strīvidheya dāranirata kāmavaśa.
     -ness, s. bhāryāsakti f. bhāryādhīnatā.

[Page 484]

V.

Vacant, a. śūnya (fig also), rikta; 'with v; looks' śūnyekṣaṇa a.; 'v.-minded' śūnyahṛdaya.
     (2) asvāmika; 'a v. throne' arājaka.
     -Vacancy, s. śūnyaṃ riktaṃ.
     (2) śūnyaṃ; asvāmikaṃ adhikārapadaṃ.
     -Vacate. v. t. utsṛj 6 P. ric 7 P, pari- tyaj 1 P
     -ion, s. anadhyayanaṃ adhyayanaviśrāmaḥ-nivṛtti f., viśrāmakālaḥ

Vaccine, a. gavya.

Vaccinate, v. t. gopījaṃ niviś c.

Vacillate, See V. aver, -ion, s. asthiratā aniśvayaḥ cāṃcalyaṃ.

Vacuity, Vacuum, s. śūnyaṃ khaṃ riktaṃ ākāśaṃ.

Vagabond, a., s. svecchācārin paribhramin; yathecchavihārin
     (2) ajñātanivāsa gūḍhacārin

Vagary, s. vi bhramaḥ chaṃdaḥ-das n., mamolaulyaṃ vuddhicāpalyaṃ.

Vagrant, See Vagabond.

Vague, a. aniścita saṃdigdha aniyata ani-rṇita. aparicchinna
     -ness, s. aniśvayaḥ aparicchedaḥ anirṇayaḥ saṃdehaḥ saṃśayaḥ.

Vain. a. vyartha niṣphala viphala nirarthaka mogha mudhā-vṛthā in comp.; 'v. thoughts' vṛthāmanorathāḥ.
     (2) asāra niḥsāra śūnya.
     (3) (Vainglorious) vṛthābhimānin ahaṃkārin vṛthāvalepa garvita; See Proud. -ly, in v.' adv. vṛthā mudhā nirarthakaṃ vyarthaṃ niṣphalaṃ.
     -Vanity, s. vṛthābhimānaḥ mithyāgarvaḥ ahaṃkāraḥ; See Pride. 2 asāratvaṃ niḥsāratā avalepaḥ vaiyarthyaṃ moghatā.
     (3) asāradravyaṃ.

Valediction, s. āmaṃtraṇaṃ āpṛcchā āpra-cchanaṃ; svastivādaḥ.
     -Valedictory, a. svāstivācanika (kī f.).

Valet, s. ceṭaḥ dāsaḥ pārśvacaraḥ.

Valetudinarian, a., s. rogin duryala vyādhipīḍita sadārogin.

Valiant, a. vikrāṃta parākamavat uruvikrama śūra vīra; See Brave. -ly, adv. savikamaṃ saparākamaṃ śūra-vīra-vat sāhasapūrvakaṃ.

Valid, a. sacala prabala sapramāṇa; sayuktika. (kī f.), akhaṃḍya nyāyya dharmya.
     -ity, s. prābalyaṃ siddhi f.

Valise, s. carma-maṃjuṣā-peṭakaḥ.

Valley, Vale, s. darī upatyakā. adridroṇī.

Vallum, s. prākāraḥ vapraḥ.

Valor, s. vi-parā-kamaḥ śauryaṃ vīryaṃ.
     -ous, a. śūra śīra vikāṃta; See Brave.

Value, v. t. mūlyaṃ-ardhaṃ-nirūp
     (10) or sthā c. (sthāpayati) or saṃ-khyā c
     (2) man
     4 A, vi-gaṇ 10, ā-kal 10; 'v. highly', bahu mansaṃman c. -s. mūlyaṃ aryaḥ; See Price. 2 māhātmya gariman m., sasāratā.
     (3) mahārghaḥ bahu-mahā-mūlyaṃ.
     (4) arghapramāṇaṃ; 'fixing the v.' arghasaṃkhyāpanaṃ.
     -able, a. mahārha-rgha mahā-bahu-mūlya mūlyavat guṇavat. -s. bahumūlyadravyaṃ.
     -ation, s. mūlyanirūpaṇaṃ-saṃkhyāpanaṃ-nirṇayaḥ.

Valve, s. kapā (vā) ṭaḥ-ṭī-ṭaṃ; pidhānaṃ.

Vampire, s. bhūtaḥ pretaḥ piśācaḥ.

Van, s. (senā-) mukhaṃ agnabhāgaḥ agnaṃ mūrdhana m., nātīraṃ śiram n.; 'in the v.' agne purastāt agnataḥ.
     (2) yānaṃ; See Cart; 'v.-guard' agnānīkaṃ senāmukhaṃ nāsīracarāḥ (pl.).

Vane, s. vāyugatidarśi yaṃtraṃ.

Vanish, v. i. tirobhū 1 P, tirodhā-aṃtardhā- pass.; See Dlsappear. 2 vi-naś 4 P, pra-vi-lī 4 A.

Vanquish, v. t. parāji 1 A, parābhū 1 P vaśaṃ nī 1 P: See Humble, Subdue.
     -er. s. jetṛ m.

Vantage,-ground, s. agnabhūmi f.
     (2) utkarṣaḥ śreṣṭhapadaṃ.

Vapid, a. virasa nīrasa rasahīna.

Vapour, s. cāṣpaḥ dhūmaḥ; 'v. of the sky' khayāṣpaḥ abhraṃ; 'v.-bath' uṣṇasvedaḥ. -v. i. vi- katth 1 A; See Boast. -ous, -y. a. bāṣpamaya (yī f.), bāṣparūpa.
     (2) asāra niḥsāra.

Variegate, v. t. cic 10, civīkṛ 8 U, karburīkṛ śabalīkṛ; kalmāṣayati (D.).
     -ed, a. citra karbura karburita ki (ka-) -rmīra kirmīrita śabala kalmāṣa kalmāṣita eta śāra; 'v. colour' karburaḥ kirmīraḥ śabalaḥ.

Variola, s. masūrī-rikā.

Varlet, s. bhṛtyaḥ kiṃkaraḥ
     (2) narāpasadaḥ jālmaḥ.

Varnish, s. kukkubhaḥ. -v. t. kukkubhena liṃp 6 P, snigdhīku; (fig.) bāhyaśobhāṃ dā 3 U.

Vary, v. t. parivṛt c., viparyas 4 U or c., anyathākṛ 8 U, nānāvidha-vividha -a. kṛ; viparyāsaṃ nī 1 P; See Change. -v. i. bhid pass, parivṛt 1 A; virudh pass.; oft. ex. by bhinna bhinnarūpa; prayojanāpekṣitayā prabhūṇāṃ prāyaścalaṃ gauravamāśriteṣu (K. III. 1) v. -es with the object in view' &c.
     -iable, a. asthira caṃcala parivṛttiśīla anitya anavasthitaṃ.
     -iance, s. bhedaḥ virodhaḥ vipratipatti f.: vivādaḥ kalahaḥ vairaṃ dvaṃdvaṃ; 'to be at v.' viprati-pad 4 A; (atra smṛtayaḥ vipratipadyaṃte); 'at v.' vimata vipratipanna parasparaviruddha.
     -iation, s. parivṛtti f., vikāraḥ bhedaḥ
     -iety, s. vicitratā; bhedaḥ viśoṣaḥ in comp.; śamī vṛkṣaviśeṣaḥ-bhedaḥ.
     (2) śabalatā citratā (of colours); 'v. of'
     Various, q. v.
     -Varied, Various, a. vividha nānāvidha-rūpa-prakāra-jātīya anekanānā in comp.; bahuvidha; 'v. talks' uccāvacāḥ pralāpāḥ; 'in v. ways' anekadhā bahuvidhaṃ nānā.
     -ly, adv. bahudhā vividhaṃ nānā nānāprakāraṃ anekavidhaṃ.

Vascular, a. nāḍīviśiṣṭa saṃbaṃdhin.

Vase, s. kuṃbhaḥ kalasaḥ-śaḥ pātraṃ bhājanaṃ; 'a golden v. bhṛṃgāraḥ kanakālukā.

Vassal, s. prajā vaśarvītan m., āyattaḥ parataṃtraḥ; See Dependent.

Vast, a. viśāla vittīrṇa vipula aparimita. sumahat atibṛhat.

Vat, s. kuṃḍaṃ (vuhat) bhāṃḍaṃ.

Vaticinate, v. t. See Prophesy.

Vault, s. gupti f., vivaraṃ bhūmigṛhaṃ.
     (2) khoḍaka. śīrṣaṃ; 'v. of heaven' nabhomaṃḍalaṃ.
     (3) valgitaṃ. -v. i. valg 1 P, plu 1 A.

Vaunt,-er, See Boast; 'v. ing of his might' atidarpitabalaḥ (Mr. 5), svabalāvaliptaḥ.

Veal, s. govatsamāṃsaṃ.

Veer, v. parivṛt 1 A, bhinnādiśaṃ yā 2 P or gam 1 P.

Vegetate, v. i. udbhid pass. sphuṭ 6 P, pra-ruh 1 P.
     -ion, s. udbhid udbhedaḥ tṛṇādi n., tṛṇajāti f.
     -Vegetable, a. udbhid-da udbhijja audbhida (dī f.). -s. (Eatable) śākaḥ-kaṃ; haritakaṃ śigruḥ. -s. udbhida-jjaṃ oṣadhi f., tṛṇādi.

Vehement, a. pracaṃḍa tīvra tīkṣṇa valavat ugna sarabhasa savega; paruṣa rūkṣa (of tone, speech &c.).
     -ly, adv. balavat caṃḍaṃ tīvraṃ.
     -Vehemence, s. caṃḍatā tīkṣṇatā rabhasaḥ vegaḥ taras n., saṃraṃbhaḥ.

Vehicle, s. yānaṃ pravahaṇaṃ vāhanaṃ rathaḥ vāhaḥ patraṃ.
     (2) dvāraṃ.

Veil, v. t. chad 10, ā-pra-saṃ-- avaguṃṭh 10, saṃ-vṛ 5 U, vyava-dhā 3 U; See Cover. -s avaguṃṭhanaṃ āvarakaṃ āvarakaḥ tiraskāriṇī.
     (2) āvaraṇaṃ vyavadhānaṃ ācchādanaṃ saṃvaraṇa; 'throw the v. off' svarūpaṃ prakraṭīkṛ 8 U, or āviṣkṛ vi-vṛ 5 U, viṣadīkṛ.

Vein, s. śi (si) rā dhamanī nāḍi-ḍī f.; (of stones) re (le) khā.
     (2) vṛtti f., bhāvaḥ manovṛttiḥ; 'angry v.' kopavṛttiḥ.
     -y, a. śirāla.

Vellum, s. carma-paṭaḥ-patraṃ.

Velocity, s. javaḥ vegaḥ. raṃhas n., rabhasa: taras n.

Venal, a. dhanabhedya utkocadānavaśya.
     (2) paṇya in comp; 'a v. woman' pa ṇya

Vend, v. t. vi-krī 9 A, paṇ 1 A. -er. viktayin m.
     -ible, a. paṇya vikeya.

Venerate, Venerable, See Revere, -ed.

Venery, s. maithunaṃ rati f., saṃbhogaḥ.
     (2) mṛgayā.
     -Venereal, a. (s.) in comp.; 'v. disease' upadaṃśaḥ.
     (2) vājīkara (rī f.).

Venesection, s. śirācchedaḥ.

Vengeance, s. pratihiṃsā pratyapakāraḥ verani-yātana-śuddhi f.; See Revenge.

Venial, a. marṣaṇīya kṣaṃtaṣya laghu upekṣya alpa oft. by upa pr.

Venison, s. mṛga-hariṇa-māṃsaṃ.

Venom, s. viṣaṃ garalaṃ garaṃ kṣveḍaḥ.
     -ous, a. saviṣa viṣākta daṃdaśūka viṣa in comp.

Vent, v. t. ut-vi-sṛj 6 P, utkṣip 6 P. niḥ-sṛ c., udṛm 1 P, ud-gṝ 6 P: See Emit. -s. chidraṃ raṃdhraṃ ddhāraṃ; 'give v. to' udīr c., prakaṭayati (D.), āviṣkṛ 8 U.

Ventilate, v. t. vīj 10; See Fan. 2 pracar c., pra-sṛ c.
     -ed, a. pravāta vāyuvyāpta; 'a bed in a v. place' pravātaśayanaṃ (M. 4).
     -or, s. vījanaṃ vyajanaṃ.

Ventral, a. udara in comp.

Ventricle, s. kośaḥ-ṣaḥ dvāraṃ.

Ventriloquist, s. gāruḍavādin m.
     -Ventri-
     -loquism, s. gāruḍavādaḥ.

Venture, s. sāhasaṃ sāhasakiyā.
     (2) saṃkaṭa saṃśayaḥ; See Danger. -v. i. saṃśaye nikṣip 6 P.
     (2) utsah 1 A, sāhasaṃ kṛ 8 U, dhṛṣ 5 P; 'we cannot v. to state this' iti kathanarūpaṃ sāhasaṃ kartuṃ na śaknamaḥ iti kathayituṃ notsahāmahe; 'nothing v., nothing gain' sāhase śrīḥ prativasati.
     -ous,-
     -some, a. sāhasika (kī f.,) sāhasabuddhi.

Venus, s. śukaḥ bhārgayaḥ kaviḥ uśanas m., kāvyaḥ daityaguruḥ.

Veracious, a. satyavāṃc satyagir satyavādin satyaśīla.
     -Veracity, s. satyavāditvaṃ satyaśīlatā.

Veranda, s. See Porch.

Verb, s kiyā -padaṃ.
     -al, a. śābdika (kī f.), śābda (bdī f.), śabdarūpa.
     (2) (Oral) vācika-vācanika -(kī f.); (vācikamidānīṃ śrotumicchāmi Mu. 5).
     -ally, adv. vācā.
     (2) śabdataḥ yathāśabdaṃ
     -atim, adv. yathāvyāhṛtaṃ padānupadaṃ śabdaśaḥ yathāśabdaṃ.
     -ose, a. vāgbahula ativistīrṇa; See Prolix. -osity, -iage, s. vāgvistaraḥ vākprapaṃcaḥ vāgupacayaḥ.

Verdant, a. harita śādvala.

Verdure, s. haritatvaṃ hārityaṃ; śādaḥ śādvalatā; 'clothed in fresh v. of sprouts' navaharitasasyāṃkuravatī.

Verdict, s. nirṇayaḥ; vicāraḥ; daṃḍanirṇayaḥ

Verdigris, s. tāmrakiṭṭaṃ-malaṃ kalaṃkaḥ.

[Page 486]

Verge, s. prāṃtaḥ paryaṃtaḥ dhārā; 'on the v. of' unmukha (khī f.,) āsasna in comp.; 'on the v. of roin' vināśommukha āsatalaya.
     (2) daṃḍaḥ yaṣṭi f. -v. i. ava-laṃb 1 A; by (s.); 'is v. ing on ruin' āsannanāśo vartate; 'when it was v. ing towards sunset' pariṇataprāye ahani 'v. ing on 18' aṣṭāvaśavarṣadeśīya; See Border. -er, s. daṃḍin m., daṃḍa-vetra-dharaḥ.

Verify, v. t. pramāṇīkṛ 8 U, pramāṇayati (D.), samarth 10, satyākṛ satyāpayati (D.), nirṇī 1 P.
     -ication, s. satyāpanaṃ satyākāraḥ.

Verily, adv. satyaṃ nūnaṃ niyataṃ nāma khalu.

Verisimilitude, s saṃbhavaḥ.
     (2) sādṛśyaṃ.

Veritable, Verity, See True, Truth.

Vermes, s. (pl.) kṛmayaḥ kīṭakāḥ.
     Vermi-
     -cide, -Vermifuge, a. kṛmi-hara-ghna (ghnī f.);
     -Vermicular, a. kṛmisadṛśa (śī f.),
     -Vermiform, a. kīṭakākṛti.

Vermillion, s. siṃdūraṃ. -a. śoṇa rakta. -v. t., 'cover with v.' saiṃdūrīkṛ siṃdūreṇa raṃja c.

Vermin, s. kṛmayaḥ (pl.), kṛmigaṇaḥ.

Vernacular, a. janma in comp.; 'v. dialects' bhāṣā prākṛtabhāṣā. -s. janmabhāṣā mātṛbhāṣā.

Vernal, a. vāsaṃta (tī f.,) vāsaṃtika (kī f.), vasaṃta in comp.

Versatile, a. capala lola lola-mati-buddhi caṃcalaḥ See Fickie. -ity, s. (buddhi-) cāpalyaṃ laulyaṃ.

Verse, s. kavitā padmaṃ kāṣyaṃ; 'syllabic v.' vṛttaṃ; 'blank v.' muktapāsaḥ
     (2) ślokaḥ.
     (3) (Portion of v.) caraṇaḥ pādaḥ padaṃ.
     -Versify, v. t. padyāni rac 10 or nibaṃdh 9 P, kavayati (D.).
     -ier, s. kaviḥ kavi-deśyaḥ.
     -ication, s. śloka-padya-racanā chadobaṃdhaḥ.

Versed, a. abhijña kuśala nipuṇa pravīṇa supratiṣṭhita abhyaṃtara viśārada; See Skilful.

Version, s.
     Transiation, q. v.
     (2) pāṭhāṃtaraṃ pāṭhabhedaḥ.

Vertebra, s. pṛṣṭhavaṃśosthi n.
     -te, -ted, a. pṛṣṭhavaṃśayuta-viśiṣṭa.

Vertex, s. śīrṣaṃ agnaṃ śikharaṃ; See Top also.

Vertical, a. ūrdhva-upari-tana (nī f.), laṃyarūpa.
     -ly, adv. adhomukhaṃ ūrdhvādharaṃ.

Vertigo, s. bhramaraṃ See Diddiness.

Verve, s. utsāhaḥ āveśaḥ.

Very, adv. ati-su pr., sātiśayaṃ atīva bhūri ni-su-tarāṃ atyaṃtaṃ; See Exceedingly: 'v. deceitful' bhūrimāya. -a. ex. by demonstrative pron. with eva; 'the v. hills' ta eva girayaḥ; 'this v. day' athaiva.
     (2) satya tathya.
     (3) mātraṃ in Comp., kevala.

Vesicle, s. tvak-carma-sphoṭaḥ.

Vesper, s. saṃdhyā saṃdhyopāsanaṃ.

Vessel, s. pātraṃ bhājanaṃ bhāṃḍaṃ ādhāraḥ.
     (2) potaḥ samudrayānaṃ jalayāṃnaṃ vahitraṃ nauḥ.
     (3) nāḍī; See Vein.

Vest, s. ghastraṃ veśaḥ-ṣaḥ vasanaṃ. -v. t. vev c., pari-dhā c.; See Dress.-ed, a. (in) vyavasthita; 'are warlike qualities v. (in any one)' kiṃ ṣyavasthitaviṣayāḥ kṣātradharmā iti (U. 5).
     (2) adhīna āyatta.
     -Vestment, Vesture, s. vāsas n., bastraṃ;
     Dress.

Vestal, a. śuddha pavitra; See Chaste.

Vestibule, s. dehali-lī f.; See Porch.

Vestige, s. citraṃ aṃkaḥ lakṣaṇaṃ padāṃkaḥ padapaṃkti f., padavī.

Veteran, a., s. jātānubhava jñānavṛddha amyāsavṛddha.

Veterinary, s. paśacikitsakaḥ paśuvaidyaḥ; (art) paśucikitsā.

Veto, v. t. prati-ni-ṣiv 1 P, pratyā-khyā 2 P; See Contradict. -s. prati-ni-ṣedhaḥ pratyādeśaḥ.

Vex, v. t. bādh 1 A, pīḍ 10, kliś 9 P, saṃtap c., udvij c., ard 1 P or c.
     (2) prakup c., kodhaṃ udīp c.
     -ation, s. kleśaḥ duḥkhaṃ pīḍā kaṣṭaṃ bādhā āyāsaḥ saṃtāpaḥ.
     (2) prakopanaṃ kodhodīpanaṃ.
     -atious, a. kaṣṭada kleśakara-pīḍākara. (-rī f.), udvegakara saṃtāpaka.
     -ed, a. duḥsyita saṃtāpita ardita &c.
     -edly, adv. sakodhaṃ sodvegaṃ.

Viand, (V. s.) s. annaṃ bhakṣyaṃ siddhānnaṃ.

Viaticum, s. pātheyaṃ pathi bhojyaṃ.

Vibrate, v. i. dolāyate (D.), kaṃp 1 A, sphur 6 P, bhram 1, 4 P. -v. t. bhram c., itastataḥ cal c., vi-dhū 5, 9 U.
     -ion, s. āṃdolanaṃ dolāyitaṃ sphuraṇaṃ kaṃpaḥ bhramaṇaṃ.

Vicar, s. pratinidhiḥ
     -lous, a. pratinidhirūpa.

Vice, s. adharmaḥ pāpaṃ pāpācaraṇaṃ asadācāraḥ vyabhicāraḥ.
     (2) doṣaḥ durguṇaḥ vyasanaṃ.
     (3) (Instead of) Ex. by sthāne or pratinidhiḥ oft by upa pr.; 'viceroy' 'vicegerent,' rājapratinidhiḥ; rājasthāne sthitaḥ; 'v. -president' upādhyakṣaḥ.
     -Vicious, a. duṣṭa durācāra apathapravṛtta; vyasanin durātman pāpavṛtta; durvṛtta duścarita khaṃḍitavṛtti.
     -ly, adv. duṣṭatayā durvṛttatayā duṣṭabhāvena.

Vicinage, Vicinity, s. saṃnidhiḥ saṃnidhānaṃ saṃnikarṣaḥ.

Vicissitude, s. ā-pari-vṛtti f., viparyayaḥ parivartaḥ anukamaḥ; 'Oh! how rarely seen (by mortal prescience) the strange v. s of human life' aho alakṣitopani-pātāḥ purupāṇāṃ samaviṣamadaśāvibhāgapariṇataga bhavaṃti (Mn. 6)

[Page 487]

Victim, s. baliḥ upahāraḥ vadhyaḥ yajñapaśuḥ; (fig.) See Prey.-ize, v. t. upahārīkṛ 8 U; See Sacrifice.

Victor, Victorious, s., a. vi- jayin jaitra (trī f.), jitvara (rī f.), jiṣṇu prāptajaya.
     (2) jayaprada jayāvaha.
     -iously, adv. savijayaṃ jayapūrvaṃ.
     -y. s. vi-jayaḥ; 'gain v' vijayaṃ-labh 1 A, or prāp 5 P, vi-ji 1 A; 'v. to your Majesty' jayatu jayatu devaḥ.

Victual, v. t. khādyasāmagnīṃ upakḷp c -s. (V. s) khādya-bhakṣya-sāmagnī bhakṣyasaṃbhāraḥ.
     -ler, s. bhakṣyavikayin m.
     -ling, s. asravikrayaḥ bhakṣyavyavahāraḥ.

Vie, (with) v. i. spardh 1 A, ji desid. (jigīṣati); See Rival; ahamahamikayā praṇāmalālasāḥ (Ka. 81) 'v. -ing with each other for saluting'.

View, v. t. saṃ-īkṣyū 1 A, nirvarṇ 10, ā-ava-lok 1 A, 10, nirīkṣ; See See. -s. ālokanaṃ samīkṣaṇaṃ darśanaṃ dṛṣṭi f.; 'point of v.' dṛṣṭiḥ pakṣaḥ; 'from a worldly (practical) point of v.' loka-vyava-hāra-dṛṣṭyā; śāstradṛṣṭyā &c.: ityetallokadṛṣṭyā nidarśitaṃ śāstradṛṣṭyā na parāṇudyataṃ (S. B. 508); 'from this point of v.' asmin pakṣe.
     (2) mataṃ buddhi f., mati f., dṛṣṭiḥ.
     (3) hetuḥ āśayaḥ abhiprāyaḥ udeśaḥ; 'with what v.' kimudiśya kena hetunā kimabhipretya; 'with this v.' asmāddhetoḥ etadharthaṃ; 'of narrow v. s' kṛpaṇabuddhi-dṛṣṭi; 'of liberal v. s.' udāradhīḥ.
     (4) dṛkpātaḥviṣayaḥ nayanagocaraḥ pradeśaḥ; 'having in v.' dṛggocaravartin.
     -less, a. adṛśya.

Vigil, s. jāgaraṇaṃ pra-jāgaraḥ rātrijāgaraḥ.
     -ance, s. avadhānaṃ avahitatā dakṣatā jāgarūkatā.
     -ant, a. jāgarūka avahita dakṣa sāvadhāna apramatta.
     -antiy, adv. apramādena sāvadhānaṃ.

Vigour, s. vīryaṃ balaṃ śakti f., ojas n., saravaṃ tejas n., prabhāvaḥ pauruṣaṃ; See Strength. -ous, a. prabala ojasvin mahāsattva ūrjasvala vīryavat; See Strong; sotsāha saprayatna.
     -ously, adv. caṃḍaṃ balavat tarasā ojasvitayā; savīryaṃ mahāprayatnena sodyamaṃ sotsāhaṃ.

Vile, a. adhama nīca jadhanya ni-apa-kṛṣṭa.
     -ness, s. nīcatā &c.: See Mean, &c.
     -Vilify, v. t. pari-vad 1 A, kuts 10, ākṣar c.; See Traduce, Libel. -er,
     -lcation: See Calumny.

Villa, s. grāmyaṃ gṛhaṃ vinodasthānaṃ.

Village, s. grāmaḥ; nivasathaḥ;! 'head of a v.' grāmaṇīḥ grāmeśaḥ grāmādhyakṣaḥ. -a. grāmya grāmīya grāmīṇa grāma in comp.
     -er, grāmin m., grāmikaḥ grāmavāsin m., grāmīṇaḥ grāmasthaḥ grāmyajanaḥ.

Villain, s. durvṛttaḥ apasadaḥ affixed. (narāpasadaḥ) cāṃḍālaḥ khalaḥ adhamaḥ durātman m.; See Rascal also.
     -ous, a. durvṛtta duṣṭatama adhama &c.

Villein, s. dāsaḥ prajā.

Vim, s. śakti f., sattvaṃ balaṃ.

Vindicate, v. t. rakṣ 1 P, pramāṇīkṛ 8 U, samarth 10, prati-pad c., sthā c. (sthāpayati); (from blame) śudh c., nirdoṣīkṛ.
     (2) nirvah 1 P or c.; nirvyūḍhastepatyasnehaḥ (U. 3) 'thy parental affection has been v. ed'.
     -ion, s. rakṣaṇaṃ pratipādanaṃ; sthāpanaṃ; nirvāha; doṣamukti f., pariśodhanaṃ.
     -or, s. rakṣakaḥ samarthayitṛ m.

Vindictive, a. pratikāraparāyaṇa-śīla vairasādhanapara vairaniryātanotsuka; krodhana kodhila; akṣamina asahiṣṇu.

Vine, s. drākṣā-latā.
     -ous, a. surāmaya (yī f.).
     -Vinegar, s. śuktaṃ; śauktikaṃ.
     -Vineyard, s. drākṣākṣetraṃ-vāṭikā.
     -Vin-
     -tage, s. drākṣāḥ drākṣāphalaṃ; 'v.-time' drākṣāvacayakālaḥ.
     -Vintner, s. śauṃḍikaḥ surājīvin m.

Violate, v. t. dhṛv c. (a woman).
     (2) ati-kram 1 U, 4 P, ullaṃdh 1 A, 70, aticai 1 P, vyāhan 2 U, lup c., bhaṃj 7 P; 'for fear of v. -ing your word' pratijñābhaṃgabhīruṇā (tvayā).
     (3) bhaṃj parāji 1 A.
     -ion, s. atikamaḥ bhaṃgaḥ ullaṃdhanaṃ lopaḥ -panaṃ.
     (2) ā- dharṣaṇaṃ-ṇā.
     -or, s. dharpakaḥ.
     (2) ullaṃdhakaḥ.

Violent, a. pracaṃḍa pravala tavri guru gahāvega ugna.
     (2) sāhasin sāhasika (kī f.), tīkṣṇakarman; 'a v. death' apamṛtyuḥ.
     -ly, adv. prasahya pasabhaṃ tarasā vegena balātkāreṇa balabat uccaṃḍaṃ tīvraṃ gāḍhaṃ ati-su pr.; 'v. in love' gāḍhānurāga.
     -Violence, s. balaṃ taras n., javaḥ vegaḥ.
     (2) balātkāraḥ; sāhasaṃ pramāthaḥ prasabhaṃ.

Violet, s. pāṭalaṃ.
     (2) (Colour) nīlalohitaḥ.

Violin, s. sā (śā) raṃgī pinākī.

Viper, s. daṃdaśūkaḥ ahiḥ; See Snake.

Virago, s. strīyodhī puruṣavṛttiḥ ṛṣabhī.

Virgin, s. kumārī kanyā taruṇī akṣatā akṣata-aviddha-yoniḥ puruṣāspṛṣṭā. -a. kaumāra (rī f.), (s.) in comp.
     (2) vi- śuddha akṣata.
     -ity, s. kaumāraṃ kumārītvaṃ; puruṣāsparśaḥ.
     (2) viśuddhatā.

Virgo, s. kanyā -rāśiḥ.

Viridity, s. See Verdure.

Virile, a. pauruṣa (ṣī f.), pauruṣeya (yī f.). puruṣa in comp.
     -ity, s. puṃstvaṃ puruṣatvaṃ poruṣaṃ.

Virtue, s. dharmaḥ puṇyaṃ: sukṛtaṃ madācāraḥ sādhutā dharmācaraṇaṃ nīti f.
     (2) guṇaḥ tavmuṇaḥ.
     (3) śakti f., balaṃ prabhāvaḥ sāmarthyaṃ; 'by v., of' vaṃśāt balena prabhāveṇa.
     -Virtual, a. vāstavika (kī f.), better by 'v.-ly'.
     -ly, adv. vastutaḥ yathārthataḥ arthataḥ.
     -Virtuous, a. dhāmika (kī f.), puṇya-dharma-trīla dharmapara-parāyaṇa sādhu puṇyātman sukṛtin puṇyabhāj nyāyācāra sādhuvṛtta madācāra sañcarit; oft by mat; satī sajjanaḥ &c.
     (2) (Of acts) dharmya puṇya sādhu.
     -ly, adv. dharmataḥ dharmaṇa sadācārataḥ.

Virulent, a.: ugna kadu tīkṣṇa caṃḍa; See Malignant Sharp.

Virus, s. viṣaṃ.

Visage, s. āsyaṃ ānanaṃ vadanākṛti f., vadanacchāyā; 'with sad v.' viṣaṇṇavadana.

Viscera, s. aṃtrāṇi (pl.).

Viscid, Viscous, a. sāṃdra śyāna śīna; cikkaṇa snigdha; 'v fluid' dānajalaṃ dānaṃ (of an elephant).

Visible, a. dṛśya dṛggocara pratyakṣa dṛṣṭiviṣaya nayanapathavartin netraviṣayagata vyakta suprakāśa cakṣurgrāhya and sim comp.
     -Visibly, adv. pratyakṣa pratyakṣataḥ sākṣāt.

Vision, s. dṛṣṭi f., cakṣuriṃdriyaṃ.
     (2) chāyā ābhāsaḥ māyā manaḥsṛṣṭi f., kalpanā.
     (3) svamaḥ svamadarśanaṃ.
     -ary, a. avāstava (vī f.), mānasika-kālpanika- (kī f.), manaḥsṛṣṭa-kalpita.

Visit, s. darśanaṃ abhyāgamaḥ.
     (2) sākṣātkāraḥ; 'pay a v. to' draṣṭuṃ abhyāgam 1 P. -v. t. dṛś abhi-i 2 P, abhyupagam draṣṭuṃ gam or 2 P.
     (2) sākṣātkṛ 8 U.
     (3) (With punishment) daṃḍa 10; 'v. a lover' abhi-sṛ 1 P (kāmukaṃ).
     -ant, -or, s. abhyāgataḥ gṛhāgataḥ.
     -ation, s. abhyāgamanaṃ.
     (2) durvi-pākaḥ.

Vista, s vīthi-thī f., tarupaṃkti-śreṇī f.,

Visual, a. cākṣuṣa (ṣī f.), dṛṣṭigata cakṣusūnetra in comp., 'v. organ' cakṣuriṃdriyaṃ.

Vital, a. ātraśyaka (kī f.).
     (2) prāṇabhūta jīva-prāṇa in comp.; 'v. air' prāṇavāyuḥ 'v. principle' jīvātmā; 'v. part' marman n.; 'v. -s' marmāṇi; 'touching (rending, piercing.) the v. s.' aruṃtuda marmaspṛś marmāṇi kṛṃtat.
     -ity, s. jīvanaṃ catanatvaṃ sajīvatvaṃ chetanā; prāṇaḥ jīvaḥ jīdha-prāṇa-śakti f.

Vitiate, v. t.
     Corrupt, q. v.
     -ion, s. dūṣaṇaṃ bhraṃśanaṃ.

Vitrious, a. kācaja kācābha kācamaya (yī f.).
     -Vitrify, v. t. kācasātkṛ 8 U.

Vitriol, s. (Blue) tutthāṃjanaṃ śikhigrīvaṃ vitunnakaṃ mayūrakaṃ karparī; (green) kāsīmaṃ.

Vituperate, -ion, See Consure.

Vivacious, a. praphulla sotsāha satejas.
     -ness, -Vivacity, s. utsāhaḥ; tejasvitā praphullatā ullāsaḥ.

Viva-voce, See Orally.

Vivid, a. suspaṣṭa viśada parisphuṭa.

Vivify, v. t. jīv c., sajīvīkṛ 8 U.

Viviparous, a. jarāyuja jīvaja.
     (2) sacetanapraja.

Vixen, s. kalahapriyā karkaśā caṃḍī.

Vocable, s. śabdaḥ vākyaṃ vacanaṃ

Vocabulary, s. abhidhānaṃ kośaḥ śabdārṇavaḥ śabdasaṃgnahaḥ-kośaḥ.

Vocal, a. vācika (kī f.), vāṅmaya (yī f.), vāgjāta.
     (2) vāṇīyukta vāgviśiṣṭa.
     (3) susvara madhuraḥ 'v. music' kaṃṭhagītaṃ.

Vocation, s. vṛtti f., vyavamāyaḥ niyogaḥ. vyāpāraḥ.

Vocative, s. saṃdhodhanaṃ saṃbuddhi f.

Vociferate, v. i. uccaiḥ okaṃd 1 P, utkuśa 1 P, ud-ghuṣ 10.
     -ion, s. ākrośaḥ udghoṣaḥ.
     -Vociferous, a. mahāśabda sakolāhala udradhoṣaṇa.
     -ly, adv. mahāśabdena udghoṣeṇa.

Vogue, s. vyavahāraḥ pravṛtti f., pracāraḥ rīti f., kṣuṇṇā paddhatiḥ; 'it is not in v. here' atra nedṛśo vyavahāraḥ; 'being long in v.' ciragravṛtta.

Voice, s. svaraḥ svanaḥ nādaḥ śabdaḥ vāṇī vacanaṃ vāc f., kaṃṭadhvaniḥ-ravaḥ.
     (2) mataṃ abhipāyaḥ; 'with one v.' ṇkacittībhūya ṇekamatyena; 'cracked v.' bhagnasvaraḥ; 'active v.' kartṛvācyaṃ; 'passive v.' karmavācyaṃ; 'neuter v.' bhāvavācyaṃ.

Void, a. śūnya rikta.
     (2) asiddha apramāṇa akiṃcitkara (rī f.), nirarthaka.
     3 Destitute.
     Devoid, of q. v. -s. śūnyaṃ śūnyasthānaṃ. -v. t. śic 7 P or c., śūnyīkṛ. 8 U.
     (2) niṣphalīkṛ.
     (3) (Excrement) uccar c., vi-ut-sṛj ud-gṝ 6 P.
     -able, a. vivarjanīya parityaktavya.

Volatile, a. vāyupariṇāmaśīla.
     (2) caṃcala lola; See Fickle, -ity, s. cāpalyaṃ cāṃcalyaṃ.

Volcano, s. jvālāmukhaḥ āgneyagiriḥ.

Volition, s. saṃkalpaḥ icchā; See Will.

Volley, s. varṣaḥ (śilāvarṣaḥ. śaravarṣaḥ &c.), vṛṣṭi f., -pātaḥ.

Voluble, a. caṃcala capala.
     (2) (Of tongue) vācāla capalajihva.
     -Volubility, s. vākacāpalyaṃ.

Volume, s. khaṃḍaḥ-ḍaṃ bhāgaḥ pustakaṃ (when the sense is clear).
     (2) aṃtargataṃ ghanaphalaṃ.
     (3) āvali-lī f., paṭalaṃ rāśiḥ saṃhati f
     -Volur nous, a. vistīrṇa bahupustaka.

[Page 489]

Voluntary, a. ṇecchika-yādṛcchika f.), icchā-mati-pūrva; better ex. by 'v.-ily.'
     -ily, adv. yadṛcchayā icchāpūrvakaṃ svecchātaḥ pra-ni-kāmaṃ ātmasaṃtoṣeṇa.
     -Volunteer, v. t. ayācitaṃ upānī 1 P or c. (arpayati) or
     (3) U or kṛ 8 U. -s. yādṛcchikaḥ yuyutsuḥ svecchāsainikaḥ.

Voluptuary, Voluptuous, s., a. viṣayāsakta bhoganirata iṃdriyasukhāmakta viṣayin; See Sensual.

Vomit, v. ud-vam 1 P, ud-gṝ 6 P, charda 10, utikṣap 6 P. -s. vāṃtaṃ.
     (2) vamanaṃ (emetic).
     -ing, s. vamanaṃ vamaḥ-mi f., vamathuḥ pracchardikā.
     -ive, a. vamana (nī f.), vāṃtikara (rī f.), vāṃtikṛt.

Voracious, a. ghasmara gṛdhnu atilolupa audarika (kī f.); See Gluttonous.

Vortex, s. bhrami f., āvartaḥ.

Votary, s. bhaktaḥ upāsakaḥ pūjakaḥ; āśritaḥ.

vote, s. saṃmati f., saṃmataṃ. -v. t. saṃmotiṃanumovanaṃ-dā 3 U. mataṃ prakāś c.; saṃmatipūrvaṃ vṛ 5 U or niyuj 7 A, 10 or .

Votive, a. saṃkalpa-saṃbaṃdhin-datta.

Vouch, v. t. sākṣīkṛ 8 U, pramāṇīkṛ prama ṇaṃ dā 3 U.
     (2) dṛḍhīkṛ draḍhayati (D.).
     -er, s. pramāṇapatraṃ-lekhaḥ sādhanapatraṃ-lekhaḥ āgamaḥ.

Vouchsafe, v. t. vi-tṝ 1 P, kṛpayā dā 3 U; (with inf.) pra-sad 1 P; See Condescend,
     Please; bhagavān mārīcaste darśanaṃ vitarati (S. 7:) 'v. s thee an audience'
     (2) anu-jñā 9 U.

Vow, s. vrataṃ saṃkalpaḥ pratijñā śapathaḥ niyamaḥ; 'under a v.' vratabaddha dhṛtavrata saṃkalpabaddha. -v. prati-jñā 9 A. pratijñāṃ kṛ 8 U or āruh 1 P, saśapathaṃ-sapratijñāṃ vad 1 P or abhi-dhā 3 U, (
     Say, q. v.); 'he has v. ed to destroy us' asmadvināśe kṛtasaṃkalposau.

Vowel, s. svaraḥ ac m., ajavarṇaḥ.

Voyage, s. jalayātrā yānaṃ samudrayānaṃ saṃyātrā. -v. Ex. by kṛ with (s.) potena ṇam 1 P, jalavartmanā gam.
     -er, s. sāṃyātrikaḥ jalayācikaḥ.

Vulgar, a. gnāmya asabhya aślīla aśiṣṭa; prākṛta laukika (kī f.).
     -ism, s. grāmyā rītiḥ.
     (2) gnāmyaśabdagrayogaḥ.
     -ity, s. asamyatā aślīlatā.
     -ly, adv. sādhāraṇataḥ laukikarītyā.
     (2) asabhyarītyā grāmyatayā.
     -ize, v. t. grāmyīkṛ.

Vulnerable, a. bhedya dhuṣya; vedhya; 'v. point, raṃdhraṃ chidraṃ marman n.; āvṛṇodātmano raṃdhraṃ. raṃdhreṣu praharan ripun (R. XVIII. 61) 'guarded against his own v. points' &c.

Vulpine, a. dhūrta; śṛgālavat.

Vulture, s. gṛdhraḥ dākṣāṭayaḥ.

W.

Wad, s. cūrṇarodhanī.

Waddle, v. i. haṃsavat gam 1 P or car 1 P.

Wade, v. i. tṝ 1 P, kaṣṭena gam 1 P, kūcchreṇa pāraṃ gam.

Waft, v. t. vah 1 P or c., utka 6 P; kaṇavāhī mālinītaraṃgāṇāṃ (S. 3); puṣpareṇūtkirairvātaiḥ (R. I. 38); (boat &c.) vah; praṇud c., pracud 10, prer c.; See Drive. -v. i. plu 1 A, ghāyunā dhah-nī -pass.

Wag, v. t. saṃ- cal c., vi- dhū 5, 9 U, vi-kṣip 6 P; 'w. ging the tail' lāṃgūlacālanaṃ-vikṣepaḥ-vidhūti f. -v. i. cal 1 P, dhū pass. -s. parihāsavādin m.
     -gish, a. See Witty, -Wag-tail, s. khaṃjanaḥ.

Wage, v. t. (War) vignaha 9 P, yuddhaṃ ārabh 1 A.

Wager, s. glahaḥ paṇaḥ. -v. glah-paṇ 1 A, (with gen. of thing staked).

Wages, s. vetanaṃ bhṛti f., mūlyaṃ nirveśaḥ paṇaḥ; See Hire.

Wagon, s. pravahaṇaṃ yānaṃ śakaṭaḥ-ṭaṃ cāturaṃ.
     -er, s. śākaṭikaḥ śakaṭavāhaḥ cāturikaḥ.

Waif, s. ajñātasvāmikaṃ dravyaṃ.

Wail,-ing, See Lament,-ation.

Wain, s. govahanaṃ śakaṭaḥ-ṭaṃ.

Wainscot, s. bhittipaṭalaṃ.

Waist, s. madhyaḥ-dhyaṃ madhyamaḥ-maṃ kaṭi-ṭī f., kaṭi-deśaḥ; :'w.-coat' kaṭivastraṃ.

Wait, v. i. sthā 1 P; (for) prati-īkṣ 1 A, anu-prati-pā c. (pālayati) (of time and persons); 'w. for some time' kālaḥ kaścitpratīkṣyatāṃ (K. II.:54); māṃ prati-pālaya &c.; sah 1 A, sthā. (of time only) (dvitrāṇyahānyaharṣi soḍhumarhan R. v. 25); sphuliṃgāvasthayā vahniredhāpekṣa iva sthitaḥ (S. 7) 'here is fire in the state of a spark (only) whing for fuel (to blaze up)'; (on or upon) upa-sthā 1 A, upa-anu-ās 2 A, upa-sev 1 A, upa-cara 1 P; 'w. at table' pariviṣ c.
     -er, s. sebakaḥ pariveṣakaḥ pariveṣṭṛ m., (at table).

Waive, v. t. pari-tyaj 1 P; See Abandon.

Wake, v. t. pra-budh c., jāgṛ c. -v. i. pra-vi-budh 4 A, jāgṛ 2 P. -s. jāgaraṇaṃ jāgaraḥ prabodhaḥ-dhanaṃ.
     (2) padavī; 'follow in the w. of' padavīṃ pratipad 4 A; See Tread-
     -ful, a. (lit.) rātrijāgara nidrāghimukha vinidra unnidra; jāgarūka dakṣa avahita sāvadhāna.
     -fulness, s. jāgaraḥ-raṇaṃ asvāpaḥ asvamaḥ anidrā prabodhaḥ jāgraṭhavasthā.
     (2) dakṣatā adhadhānaṃ &c.

[Page 490]

Walk, v. i. (padbhyāṃ) car-cal-gam 1 P. pari- kam 1 U, 4 P, pādābhyāṃ yā 2 P &c.; 'w. about', 'w. to and fro' parikam itastataḥ bhram 1, 4 P; (for pleasure) vi-hṛ 1 P, 'w. away,-off' apasu 1 P, apa-yā-kam-gam &c. -s.
     -ing, s. pādacāraḥgamanaṃ; 'w. about' parikamaḥ-maṇaṃ; 'taking a w.' vihāraḥ viharaṇaṃ (vāyusevanārthaṃ) parikamaṇaṃ.
     (2) gamanāgamanasthānaṃ adhvagamārgaḥ.
     -er, s. pādacārin pā (pa) dagaḥ.

Wall, s. bhitti f., kuḍyaṃ; 'enclosing w.' prākāraḥ gharapāḥ sālaḥ prācīraṃ; 'take the w. of' agrasthānaṃ ā-sai c.;' go to the w.' ava-sad 1 P, avasanna-ucchinna -a. bhū 1 P; 'drive to the w.' ava-sai c., ucchid 7 P. -v. t. prākāreṇa ā-vṛ 5 U.

Wallet, s. bhasrā; kṣudrakoṣaḥ.

Wallow, v. i. luṭh 6 P, lud 4 P; kīḍ 1 P.

Walnut, s. akṣoṭaḥ akṣoṭaṃ (fruit).

Wan, a. See Pale.

Wand, s. daṃḍhaḥ yaṣṭi f.

Wander, v. i. pari- bhram 1, 4 P, ad 1 P, vi-car 1 P, pari-kam 1 U, 4 P; 'w. from' bhraṃś 1 A, 4 P, cyu 1 A. -s.,
     -ing, s. pari-bhramaṇaṃ-adanaṃ.
     -er, s. pari-bhramakaḥ bhramim m.

Wane, v. i. pari-śri 1 P or pass., nhas 1 P; See Decay Decline, -s. kṣayaḥ hāsaḥ.
     -ed, a. pari-kṣīṇa kṣīṇakala prāptakṣaya niṣkala kalāśeṣa (caṃdraḥ).
     -ing, a. kṣayis kṣaya in comp.; 'w. period' kṣayakālaḥ kṛṣṇapakṣaḥ bahulaḥ tamisrapakṣaḥ.

Want, v. apekṣ 1 A, ā-kāṃkṣ 1 P, iṣ 6 P; gen. ex. by, kāryaṃ prayojanaṃ arthaḥ kiṃ. (with gen. of that which wants and instr of thing wanted); 'I do not w. this house' mamānena gṛheṇa na kāryaṃ na prayojanaṃ &c.; 'why do you w. to see her kiṃ tayā dṛṣṭayā (S. 2).
     2 Wish, q. v.
     (3) pāre- hā pass.; hīna rahita nir in comp.; āryasya suvihitaprayogatayā ma kimapi parihāsyate (S. 1)' nothing will be w. ing' &c.; 'w. ing in courage' śauryahīna nirvīrya &c.; 'he w. s. wisdom sa nirbuddhiḥ jñānarahitaḥ. -s. apekṣā prayojanaṃ kāryaṃ ākāṃkṣā.
     (2) abhāvaḥ virahaḥ aprāpti f., rāhityaṃ hīnatā.
     (3) nyūnatā ūnatvaṃ apacayaḥ.
     (4) dāridhraṃ dhanābhāvaḥ durgati f., kṛcchraṃ; 'come to or reduced to w.' dāridryopahata bhāgyakṣayapīḍitāṃ daśāṃ prapanna (Mr. 1).
     -ing, a. ūna nyūna vikala; See Deficient.

Wanton, a. vilāsavat vilāsin; 'w. sport' vilasitaṃ See Playful. 2 aniyaṃtrita nirmaryāda svecchāpravṛtta lola (svabhābalola); svairin svecchācārin; kāma in comp.; 'a w. woman' puṃśvalī svairiṇī baṃdhakī.
     (3) jñānataḥ-kāmataḥ-kṛta bodhapūrvaṃ kṛta.
     (4) prayura bipula. -v. i. vilam 1 P, kīḍ 1 P, vi-bhram 1, 4 P
     -ly, adv. savilāsaṃ; niryaṃtraṇaṃ svairaṃ svecchayā yathākāṃmaṃ; kāmataḥ.
     -ness, s. vilāsaḥ kāmacāraḥ; na kāmacāro mayi śaṃkanīyaḥ 'do not suspect me of w.'

War, Warfare, s. vigrahaḥ saṃprahāraḥ vairāraṃbhaḥ vairaṃ saṃgrāmaḥ yuddhaṃ raṇaṃ (a particular battle); 'w.-cry' siṃhanādaḥ kṣveḍā; 'w.-horse' vārakīraḥ. -v. i. vigrah 9 P, yudh 4 A, kṛ with (s.).
     -like, a. raṇapriya yuyutsu yuddhadurdama; raṇotsuka raṇavīra-śūra; 'w. qualities' kṣatradharmāḥ; 'w. tribe' kṣatriyajātiḥ.
     (2) sāṃgrāmika-sāmarika -(kī f.),

Warble, v. kūj 1 P, vi-ru 2 P.

Ward, s. rakṣā.
     (2) rakṣitaḥ puruṣaḥ āśritaḥ rakṣakādhīnaḥ rakṣyaḥ.
     (3) vibhāgaḥ. -v. t. vār 10 or vṛ c., ni-prati-- nirudh 7 U, nirat 4 U, ni-prati-ṣidh 1 P, prati-han 2 P, vyapa-ūh 1 U.
     -en, s. rakṣakaḥ rakṣāpuruṣaḥ.
     -er, s. rakṣakaḥ dauvārikaḥ dvāḥsthaḥ.

Wardrobe, s. vāsāṃsi (pl.); vastrasamūhaḥ.
     (2) vastrādhānaṃ-ādhāraḥ.

Ware, Wares, s. paṇyaṃ paṇyadravyaṃ; 'w.-house' paṇyāgāraṃ paṇyādhātaṃ paṇyaśālā.

Warm, a. tapta uṣṇa caṃḍa gharma in comp.; (fig.) tīkṣṇa caṃḍa sotsāha.
     (2) gharmārta ātapākrāṃta; 'grown w.'
     Angry, q. v. -v. t. tap c., īṣat tap; 'w. oneself' (in the sun) sūryātapaṃ sev 1 A, (sevayetpṛṣṭhato hyarkaṃ H. 2); 'w. oneself at the fire' agnyātapaṃ sev.
     -ly, adv. sotsāhaṃ sasnehaṃ uṣṇaṃ &c.
     -ness, -th, s. tāpaḥ uttāpaḥ uṣman m.; 'w. of wealth' vittoṣmā.
     (2) caṃḍatā tīkṣṇatā.
     (3) utsāhaḥ; 'w. of affection' snehātiśayaḥ.

Warn, v. t. (pūrvaṃ) pra-anu-budh c., upa-viś 6 P, anu-śās 2 P.
     (2) sūc 10, nirdiś vi-jñā c. (jñāpayati); '1 w. ed him of the impending danger' pratyāsasrāpadaṃ taṃ prābodhayaṃ; oft. by
     Beware, q. v.; avahito bhava yadāpatpratyāsannā.
     -ing, s. prayodhanaṃ upadeśaḥ.

Warp, v. t. ā-vṛt c., saṃkuc 1 P: (fig.) kaluṣīkṛ duṣ c. (dūṣayati). -v. i. āvṛt 1 A, saṃkuc pass.

Warrant, s. pramāṇaṃ adhikāraḥ; (written) anujñā-adhikāra-patraṃ. -v. t. pamāṇaṃ dā 3 U, pramāṇīkṛ 8 U, adhikṛ. c.; See Sanction.
     -ed. a. sapramāṇa sādhāra.
     -y, s. pramāṇapatraṃ.

Warren, s. śaśakanilayaḥ.

[Page 491]

Warrior, s. bhaṭaḥ yodhaḥ yoddha m., vīraḥ rathin m., vikāṃtaḥ; See Hero, Soldier; 'w. s on the enemy's side' pratibhaṭāḥ.

Wart, s. kiṇaḥ carmakīlaḥ-laṃ adhimāṃsaṃ.

Wary, a. sāvadhāna apramatta dakṣa; See Careful.

Wash, v. t. pra-kṣal 10, pra-mṛj 2 P or c., nij 3 U, ava-nir-- dhāv 1 U, 10; 'w. the mouth (after meals)' upaspṛś 6 P. -s.,
     -ing, s. dhāvanaṃ pra- kṣālanaṃ mārjanaṃ avasekaḥ nirṇekaḥ.
     (2) ālepaḥ vi-pra-lepaḥ-panaṃ.
     -ed, a. prakṣālita nirṇikta dhauta dhāvita mārjita &c.
     -y, a. jaladharmaka.
     -Wash-
     -erman, s. rajakaḥ dhāvakaḥ nirṇejakaḥ (rajakī rajakavadhū f.).

Wasp, s. varaṭā gaṃdholī.
     -ish, a. karkaśasvabhāva varadāśīla.

Waste, v. t. kṣi 1, 5 P or c., aṃva-mad c., naś c., kṣai c. (kṣapayati) nhāsaṃ-kṣayaṃ-nī 1 P, apa-ci 5 U, ṣyay 10 (ṣyayayati).
     (2) (Away) mudhā-vyarthaṃ-hṛ 1 P or gam c., vi-kṣip 6 P. -v. i. pari-kṣi-parihā-apaci- pass., kṣayaṃ-nāśaṃ-layaṃ yā 2 P or gam 1 P, vinaś 4 P, avasad 1 P, nhas 1 P; kṣai 1 P; (in strength) aṃgaiḥ parihā pass.: See Lean. -s. kṣayaḥ nāśaḥ apacayaḥ ṣyayaḥ hrāsaḥ avasādaḥ.
     (2) apavyayaḥ vi- kṣepaḥ haraṇaṃ; 'w. of time' kālakṣepaḥ-nāśaḥ-haraṇaṃyāpanaṃḥ 'w. of breath' vāgvyayaḥ-kṣepaḥ.
     (3) (Land) khilaṃ-bhūmi f., marubhūḥ. -a. ucchiṣṭa niḥsāra nirguṇa.
     (2) nirjana śūnya khila agnahana jaṃgala; 'lay w.' upa-plu 1 A, upa-dru 1 P, bāvū 1 A, pīḍ 10.
     -ed, a. pari- kṣīṇa kṣāma apacita &c.
     -ful, a. apa-vyayin vṛthāvyayin vyayaśīla.
     -ing, a. kṣīyamāṇa kṣayin.
     -Wastepipe, s. ucchiṣṭajalanālī pari (rī) vāhaḥ.

Watch, v. rakṣ 1 P, prati- pā c. (pālayati); See Protect. 2 nirūp 10, nirīkṣ 1 A, avekṣ.
     (3) upās 2 A, upa-sthā 1 A; 'w. over' adhi-ṣṭhā 1 P. -v. i. jāgṛ 2 P, (fig. also), rakṣārthaṃ jāgṛ.
     (2) ava-dhā 3 U. aṣahita-sāvadhāna -a. bhū; 'w. for' apekṣ pratīkṣ. -s. rakṣā nirūpaṇaṃ.
     (2) rakṣin m., rakṣāpuruṣaḥ rakṣitṛ m.
     (3) jāgaraṇaṃ jāgarūkatvaṃ dakṣatā.
     (4) praharaḥ yāmaḥ; 'w.-house' udghāṭaḥ; 'w.-man' rakṣin m.; rakṣakaḥ; praharin m.; vaibodhikaḥ vaitālikaḥ; 'w.-word' pratyayavāc f.
     -ful, a. jāgarūka dakṣa sāvadhāna apramatta.
     (2) prajāgara in comp., unnidra.

Water, s. jalaṃ aṃbu-aṃbhas -n., udakaṃ vāri; payas n., toyaṃ salilaṃ nīraṃ pānīyaṃ vār f., ap f. (pl.) pāthas n.; 'land and w.' sthalajale 'place where w. is distributed' prapā pānīyaśālikā; 'by w.' jalena jalavartmanā; 'of first w.' anarghya; 'it can hold w.' pramāṇakoṭiṃ pravaṣṭumarhati.
     (2) mūtraṃ prasrāvaḥ; 'make w.' mūtrotsargaṃ kṛ; 'w.-carrier' jalavāhaḥ udavāhaḥ dṛtihāraḥ; 'w.-closet' śaucakūpaḥ; 'w.-course' jalamārgaḥ pari- (rī) vāhaḥ; :'w.-fall' jalaprapātaḥ nirjharaḥ; 'w.-ing place' prapā; 'w.-man' nāvikaḥ udavāhaḥ; 'w.-melon' goḍuṃbaṃ seṭu n., taraṃbujaṃ kāliṃgaṃ; 'w.-mill' jalacālyacakraṃ jalayaṃtraṃ 'w.-pot' ghaṭaḥ kuṃbhaḥ kalasaḥ-śaḥ; See Jar: 'w.-proof' jalābhedya; 'w.. snake' jalasarpaḥ; rājilaḥ; 'w.-spout' jalavajraḥ; 'w.-wheel' ghaṭīyaṃtraṃ udaṃcanayaṃtraṃ. :-v. t. (jalena) sic 6 P, pla c., ukṣ 1 P.
     (2) jalaṃ pā c. or 3 U. -v. i. jalaṃ muc 6 P or snu c. or pat c.; 'my eyes are w. ing' jalalavasyaṃdinī netre.
     (2) lālāyate (D.).
     -ed, a. jalabhūyiṣṭha anūpa; jalasikta; 'w. by rivers' nadīmātṛka; 'w. by rain' devamātṛka.
     -y, a. jalamaya (yī f.), jalātmaka jalarūpa; 'w. shafts' varṣaśarāḥ dhārāśarasaṃpātāḥ.
     (2) jalāḍhya bahūdaka jalabhūyiṣṭha anūpa jalaprāya.

Wattle, s. kāṣṭhāvaraṇaṃ.
     (2) praśākhā.

Wave, s. taraṃgaḥ ūrmi f., vīci-cī f., kallolaḥ bhaṃgaḥ bhaṃgi-gī f.-v. t. dhū 5, 9 U or c. (dhūnayati) vi-ā-- cal c., saṃ- īr c.
     (2) utsṛja 6 P, parityaj 1 P. -v. i. itastataḥ pra-vi-cal 1 P, dhū pass.
     -y, a. taraṃgita ūrmimat kallolamaya (yī f.), bhaṃgimat bhaṃgura unnatānata.

Waver, v. i. dolāyate (D.), dvaidhībhū 1 P, saṃ-śī 2 A, vikḷp 1 A; 'his mind w. ed being at a loss which course to follow' ityekapakṣāśrayaviklavatvādāsītsa dolācalacittavṛttiḥ (R. xiv. 34); oft. by anava-sthita akutaniśvaya also.
     -ing, a. ani-ścita dolāyamāna saṃdigdha anavasthita.

Wax, s. lākṣā (for sealing).
     (2) si (śi-) -kthaṃ sikthakaṃ madhūcchiṣṭaṃ madhujaṃ.
     (3) karṇamalaṃ; tokmaṃ. -v. i. vṛdh 1 A: 'w. ing and waning,' vṛddhikṣayau 'the moon w.-ed' kalāvṛddho babhūva; 'w. ing hot' krodheddho bhūtvā.
     (2) sikthakenaṃ lip 6 P or aṃj 7 P.
     -en, -y, a. sikthamaya (yī f.), śivathākta.

Way, s. mārgaḥ pathin m., adhvan m., vartman n., padavi-vī f., ayanaṃ saraṇi-ṇī f., paddhati-tī f., padyā; 'step in a wrong w.' apathe padamarpayaṃti (R. ix. 74).
     (2) aṃtaraṃ mātraṃ paryaṃtaḥ; 'a little w.' īṣaddūraṃ stokāṃtaraṃ.
     (3) upāyaḥ yukti f.
     (4) prakāraḥ vidhiḥ rīti f., kramaḥ mārgaḥ; 'a good way' atipaṃthāḥ supaṃthāḥ satpathaḥ supathaḥ; 'a bad or wrong w.' apaṃthāḥ; apathaḥ vyadhvaḥ duradhvaḥ vimārgaḥ vipathaḥ kadadhvan m., kā (ku) pathaḥ;' a place where four w. s meet' śṛṃgāṭakaḥ catuṣpathaṃ; 'a dreary w.' prāṃtaraṃ dūraśūnyodhvā 'difficult w.' kāṃtāraḥ-raṃ durgamaṃ vartma durgasaṃcaraḥ saṃkramaḥ.
     (5) (With numerals) Ex. by dhāṃ; 'in two w. s' dvidhā; śatadhā &c.; 'a long w. off' sudūraṃ 'on the w.' aṃtarā aṃtare 'stand or come in the (one's) w.' paripaṃthībhū aṃtarāyaḥ &c. ('Obstacle', q. v.) bhū; (lit.) nayanapathaṃ-viṣayaṃ-yā 2 P; 'in this, that-w.' itthaṃ-evaṃ tathā; 'by w. of example' nidarśanadvārā-rūpeṇa; 'lead the w.' mārgaṃ ādiś 6 P or dṛś c.: 'this w.' 'this w.' ita itaḥ; 'by w. of' dvāreṇa rūpeṇa; 'make w.' apasara apehi aṃtaraṃ dīyatāṃ; 'in every way' sarvathā; 'in another w.' anyathā 'w.-farer' pathikaḥ; See Traveller; 'w.-lay' pathi nibhṛtaṃ pratīkṣ 1 A (luṃṭhanārthaṃ vadhārthaṃ) pathi avaskaṃd 1 P; 'w.-ward' pratīpa svairin durlalita; See Obstinate; 'w.-worn' adhvaśrāṃta adhvasaṃjātakheda.

Weak, a. durbala aśakta abala kṣīṇabala bala-śakti-hīna niḥsattva nistejas nirvīrya alpa-yala-śakti.
     (2) (In mind) maṃda alpadhī vikalacitta; 'w. point or side' chidraṃ raṃdhraṃ doṣaḥ marmasthānaṃ.
     -en, v. t. durbalīkṛ 8 U, śaktiṃ-balaṃ hṛ 1 P, śaktiṃ ava-sad c. or apaci 5 U; 'to be w. ed' apaci pass.; See Waste, Lean.-ed, a. hṛtabala kṣīṇaśakti -hasva (form).
     -ness, s. daurbalyaṃ bala or śakti-kṣayaḥ or nāśaḥ asāmarthyaṃ balasattva-hāni f.
     (2) doṣaḥ (yauvanadoṣāḥ); chidraṃ.

Weal, s. hitaṃ kalyāṇaṃ kṣemaṃ kṣeyas n., bhadraṃ kuśalaṃ; 'w. and woe' śubhāśubhaṃ.

Wealth, s. dhanaṃ dravyaṃ vasuḥ n. arthaḥ vittaṃ draviṇaṃ saṃpad f., hiraṇyaṃ vibhavaḥ vabhavaṃ saṃpati f., ṇeśvaryaṃ rai f., ri (ṛ) kthaṃ dyumnaṃ svāpateyaṃ; 'w. in cattle' godhanaṃ.
     -y, a. dhanin dhanika dhana-vitta-vat &c., sadhana vittasaṃpanna saśrīka vasumat arthayukta vibhavaśālin and sim. comp.

Wean, v. t. stanyaṃ tyaj c. or c. (hāpayati) or visṛj c.
     (2) viraktī-vimukhī-kṛ 8 U; See Separate. -ing, s. stanyatyāgaḥ.
     (2) virakti f., vairāgyaṃ saṃgatyāgaḥ.

Weapon, s. śastraṃ astraṃ āyudhaṃ praharaṇaṃ heti f.

Wear, v. t. pari-dhā 3 U, dhṛ 1 P, IC, bhṛ 3 U, vas 2 A.
     (2) (Away) kṣi 5 P, naś c., vilup c., pramṛj 2 P or c.; gharṣaṇena naś c.
     (3) jīrṇīkū 8 U.
     (4) ava; sad c. khidu c., klam c.; glai c.; See Fatigue. -v. i. (Away) kṣi pass., avasad 1 P, apācaṃ pass.
     (2) (By use) jṝ 4 P, jarjarībhū 1 P; 'when the night had almost worn away' kṣīṇabhūyiṣṭhāyāṃ kṣapāyāṃ; 'w. off' apagam 1 P, naś 4 P, kṣi pass.: 'w. out' jīrṇī-jarjarī-kṛ apaci; (v. i.) ja jyā 9 P, jarjarībhū. -s. pari-śrayaḥ apacayaḥ upayogaḥ.
     (2) gharṣaṇaṃ.
     (3) setuḥ āli f.
     -er, s. dhārin bhṛt in comp.
     -ing, a. dhārin bhṛt dhara in comp.
     (2) paridhānayogya.

Weary, v. t. āyat c., klam c., khid c. -v. i. āyas 1, 4 P, klam 1, 4 P.
     -ied, a. khisra klāṃta pariśrāṃta mlāna jātakhada; 'w. of' nirviṇṇa nivardemāpanna; See Disgusted: 'w. of life' jīvitādudvijamānaḥ (Mal 3).
     -iness, s. klamaḥ śramaḥ khedaḥ āyāsaḥ; See Fatigue,-ed &c.
     -isome, a. śrama-kheda-janana (nī f.), āyāsakara (rī f.), śramāvaha kaṣṭaprada.

Weasel, s. nakulaḥ vabhruḥ aṃgūṣaḥ.

Weather, s. kālaḥ dinaṃ; 'bad w.' durdinaṃ; 'good w.' sudinaṃ; 'if the w. be fine' yadi durdinaṃ na syāt; 'w.-beaten' vātāhata prabhaṃjanopahata; 'weather-glass,' s. vāyumāpakayaṃtraṃ. '-w.-wise' vātādilakṣaṇavid kālavid. -v. t., tṝ 1 P, pratyava-sthā 1 A; pāraṃ gam 1 P.

Weave, v. t. ve 1 P; vap 1 P, guṃ (gu) ph 6 P, ghi- rac 10.
     -er, s. taṃtuvāyaḥ-paḥ kuviṃdaḥ paṭakāraḥ.
     -ing, s. vāyaḥ-paḥ taṃtutaṃva-vāyaḥ ūti-vyūti -f., paṭanirmāṇaṃ paṭakarman n.

Web, s. jālaṃ taṃtra-taṃtu-saṃtati f.; (of the eye) paṭalaṃ; 'w.-footed' jālapāda.

Wed, v. t. vi-ud-vah 1 P, pari-ṇī 1 P.
     -ded, a. ūḍha pariṇīta.
     (2) āsakta avalaṃbin rakṣin (to an opinion); 'w.-lock' vivāhaḥ; 'a wife married in w.-lock' dharmapatnī sahadharmacāriṇī; See Marriage.

Wedge, s. kīlaḥ śaṃkuḥ. -v. t. saṃpīḍ 10, saṃbādh 1 A, saṃmṛd 9 P.

Wednesday, s. budhavāsaraḥ.

Weed, s. kakṣaḥ; :tṛṇādikaṃ staṃbaḥ; (fig.) gati-rodhanaṃ prasarastaṃbhanaṃ.
     (2) (W. s) vāsabhū n.; See Garment; 'widow's w. s' kliṣṭanivasanaṃ cīraṃ. -v. t. (Out) (kakṣaṃ) udhṛ 1 P, nirdāṃ 4 P, utpad 10.
     -er, s. nirdātṛ m., kakṣīddhārin m.
     -y, a. kakṣapūrṇabahula.

Week, s. saptāhaḥ saptadinaṃ; 'w.-day' vāraḥ-
     -ly, a. sāptāhika (kī f.), saptadainika (kī f.). -adv. pratisaptāhaṃ.

Ween, v. i. man 4 A; See Think: 'over w.-ing' atyaṃtābhimānin.

[Page 493]

Weep, v. i. rud 2 P, vi-lap 1 P, aśrūṇi pat c. or vimuc 6 P, ā-kaṃd 1 P; See Cry, Lament. -ing, s. ruditaṃ rodanaṃ vilāpaḥ ākaṃdanaṃ kraṃditaṃ aśrupātaḥ. -a. sāsru aśrulocana.

Weigh, v. t. tul-tūl 10. tulāyāṃ dhṛ 10.
     (2) (In mind) vi-mṛś 6 P. āloc 10, vi-car c., vi-gaṇ 10; See Think. 3 (Anchor) uttul; 'w. down' abhi-bhū 1 P, ākulīkṛ; 'w. duly' paricchid 7 P, sūkṣmaṃ nirūp 10. -v. t. Ex. by 'Weight' q. v.; 'what does it w.' kiṃbhāramidaṃ' kiṃ. bhāraparimāṇaṃ; 'w. upon' pīḍ 10, bādh
     (1) A; See Afflict; 'w. with' man pass.; 'dress w. s much 'with them' veṣastairbahu manyate.
     -ing, s. tolanaṃ vigaṇanānaṃ.
     -Weight, s. mānaṃ bhāraḥ tolaḥ pari-māṇaṃ bhāraparimāṇaṃ gurutvaṃ
     (2) gurutvaṃ gauravaṃ prabhāvaḥ bhāraḥ.
     (3) bhāraḥ dhur f.; 'of little w.' ladhvartha laghuprabhāva aguru.
     -y, a. guru mahat saprabhāva sapramāṇa.

Weir, s. baṃdhaḥ yogaḥ.

Weird, s. vidhiḥ abhicāra-mantraḥ. -a. ati-mānuṣa.

Welcome, a. svāgata.
     (2) śubha iṣṭa hita; priya abhimata sukhada. -v. t. svāgataṃ vyāhṛ 1 P, sabhāj 10, abhinaṃda 1 P, satkṛ 8 U, pūj 10; (āśramamṛgairabhinaṃditāgamaneṣu sabhīreṣu Ka. 49). -interj. svāgataṃ (with dat) -s. svāgataṃ sabhājanaṃ abhinaṃdanaṃ.

Weld, v. t. See Unite.

Welfare, s. hitaṃ kalyāṇaṃ kṣemaṃ kuśalaṃ śreyas n., bhadraṃ maṃgalaṃ sukhaṃ bhūti f., śivaṃ susthiti f

Welkin, s. nabhas n.; See Sky.

Well, s. vāpī kṛpaḥ prahiḥ aṃdhuḥ dīrghikā (large w.), udapānaṃ; 'covering of a w.' vi (vī) nāhaḥ; 'reservoir near a w.' āhāvaḥ nipānaṃ upakūpajalāśayaḥ.
     (2) gupti f. -a. kuśalin svastha susthaśarīra nirāmaya nīroga kalya; See Healthy. 2 kuśala kṣema sukhin; oft. by kuśalaṃ; api kuśalamasyāḥ prajāpālasya mātuḥ (U. 4) 'is she w.'; 'got w. again' punaḥ prakṛtistho'bhavat prakṛtimāpannaḥ; 'know that we are doing w. in every respect' sarvatra no vārtamavehi (R. v. 13). -adv. su pr., (sukṛta sudarśana &c.); suṣṭhu sādha samyaka; 'w. said' sādhūkta sūkta; 'w. off' susthita a., vittavat sustha; 'you might as w. have kept all (fruits)' sarveṣāṃ rakṣaṇopi na tava kaściddoṣo'bhaviṣyat. -interj. bāḍhaṃ tathā; 'saying very w.' yujyate bāḍhaṃ tatheti uktvā; 'very w.' bhavatu; 'w. then' tena hi.
     (2) (As expletive) bhavatu astu gen. by tāvat; 'w. we go away now' sādhayāmastāvadadhunā; 'w.-behaved' sādhuśīla suvṛtta; 'w.-being' hitaṃ kuśalaṃ; See Welfare; 'w.-born' kulīna satkulajāta; 'Well-bred' a. suvinīta; 'w.-done' sādha sādhu; 'w.-informed' bahujña bahuśrata; 'w.-meaning' sadāśaya hitabuddhi; 'w. nigh;' See Nearly; 'w.-read' adhītin sarvaśāstrapāraṃgata vahudṛśvan; 'Well-timed' a. ucitāvasara. 'Well-to-do' a. samṛddha aiśvaryaśālin; 'w.-wisher' hitakāmaḥ hitaiṣin m., priyeṣim m.

Welter, v. i. luṭh 6 P, luṭ 4 P; See Roll.

Wen, s. māṃsābu

Wench, s. baṃdhakī puṃśvalī duvṛttā.
     (2) kanyā taruṇī. -v. i.
     Fornicate, q. v.

Wend, v. t. (one's way) gam 1 P, cala 1 P; See Go; 'here he w. s. his way' ita ṇvābhivartate.

West, s. pratīcī paścimā vāruṇī. -a.,
     -erly, -ern, a. pāśvātya pratīcya carama apara.
     (2) paścimābhimukha (khī f.).
     -wards, adv. pratīcīmābhi pratīcyabhimukhaṃ paścima. diśi.

Wet, a. ārdra klinna sikta ukṣita unna jalārdra. -v. t. klid c., ārdrīkṛ 8 U, ārdrayati (D.); See Melt. -s. ārdratā temaḥ kledaḥ.
     (2) durdinaṃ; 'w.-nurse' stanyadāyinī dhātrī upamātṛ f.

Wether, s. chinnavṛṣaṇo meṣaḥ.

Whack, v. t. See Strike.

Whale, s. timiḥ timiṃgilaḥ.

Wharf, s. ghadṛḥ tarasthānaṃ.
     -age, s. tarapaṇyaṃmūlyaṃ ghaṭṭadeyaṃ śulkaṃ.

What, pron. kiṃ (kaḥ-kā-kiṃ) kiṃ in comp.; 'w. then' tataḥ kiṃ kiṃ tarhi; 'w. is he doing now' sa (rājā) kimāraṃbhaḥ saṃprati (U. 2); 'w. is his name' kiṃnāmāsau; 'w. else' atha kiṃ; 'w. is that to me' kiṃ mama tena; 'w. though' yadyapi.
     (2) yad yadva. -interj. kathaṃ āḥ kiṃ nanu.
     -ever, -soever, a. yadyad.
     (2) yatkim yatkiṃcit; 'to w. person' yasmai kasmaicitpuruṣāya; yo vā ko vā bhavāmyahaṃ &c.

Wheat, s. godhūmaḥ sumanaḥ.
     -en, a. godhūmamaya (s.) in comp.

Wheedle, v. t. cādūktibhiḥ pra-tṝ c. or vaṃc 10 or lal 10; See Flatter.

Wheel, s. cakaṃ rathāṃgaṃ maṃḍalaṃ. -v. i. pari-bhrama 1, 4 P, parā-pari-ā-vṛt 1 A, maṃḍalākāreṇa bhram. -v. t. ṣyāvṛt c., bham c.
     -ed, a. cakrin cakrayukta.
     -Wheel-wright, s. rathakāraḥ cakrakāraḥ.

[Page 494]

Wheeze, v. i. kṛccheṇa śvat 2 P.

Whelp, s. śāvaḥvarkaḥ śiśuḥ kiśoraḥ.

When, adv yadā; by loc. abs.; 'w. the speech was over' vacasyavasite tasmin.
     (2) kadā; 'w.-ever. -soever' yadā yadā yadā kadācit.
     -Whence, adv. yataḥ yasmāt
     (2) kutaḥ kasmāt.

Where, adv. kva kutra.
     (2) yatra; 'w.-ever' yatra yatra; yatra kutrāpi yatra kutracit; 'w.-as' yataḥ viparyaya tu; 'w.-by' yena; 'w.-fore' yadarthaṃ yataḥ yena kimarthaṃ kasya hetoḥ; 'w.-in', 'w.- to' yatra; 'w.-upon' yadanaṃtaraṃ tadanu.

Whet, v. t. tij c., ni-śo 4 P, kṣṇu 2 P. -s.,
     -stone, s. śāṇaḥ-ṇī śāṇāśman m.

Whether, pron. kataraḥ-rā rat. -conj. kiṃ followed by vā uta āho or āhosvit (for 'or'), 'w. he do that or not' sa tatkarotu na karotu vā.

Whey, s. mastu n., dadhimaṃḍaṃ.

Which, pron. (Relative) yat m. f. n. (yaḥ-yā-yat).
     (2) (Interrogative) kiṃ m. f. n. (kaḥ-kā-kiṃ); 'w. of two' yatara katara; 'w. of many' yatama katama; 'w.-ever' ex. by repeating (1).

Whiff, s. phūtkāraḥ phūtkṛtaṃ.

While, s. kṣaṇaḥ muhūrtaḥ kālaḥ samayaḥ; 'for a w.' kaṃcitkālaṃ kṣaṇaṃ; 'after a long w.' cireṇa; 'not worth w.' niṣphala nirarthaka na upayukta; 'worth w.' upayukta. -conj.
     Whilst, yadā yāvat (followed by tāvat); gen. by pies. part.; grāmaṃ gacchaṃstṛṇaṃ spṛśati 'w. going' &c. -v. t. (away) kṣip 6 P, gam c., hṛ 1 P, vinud.

Whim, s. kāmacāraḥ kāmavṛtti f., chaṃdaḥ chaṃdas n., cāpalyaṃ manolaulyaṃ laharī cittataraṃgaḥ; 'at one's w.' svacchaṃdena svecchayā; 'acting according to another's w.' chaṃdonuvṛtti f.
     -Whimsical, a. kāmacārin sverin svaira svacchaṃdānuvartin svacchaṃda; capala lola anavasthita.

Whimper, v. i. bālakavat rud 2 P or kaṃd 1 P.

Whine, v. i. See Murmur.

Whinny, v. i. See Neigh.

Whip, s. kaśā-ṣā pratodaḥ pratiṣkaṣaḥ-śaḥ. -v. t. kaśayā pra-hṛ 1 P or taḍū 10 or cudva 10 or daṃḍ 10 or āhan 2 U.
     -ping, s. kaśā. dhātaḥ tāḍanaṃ-prahāraḥ; 'deserving w.' kaśya kaśārha.

Whirl, v. i. ghūrṇ 6 P, 1 A, pari- bhram 1, 4 P. -v. t. ghūrṇ c., bhram c. (bhramayati). -s.,
     -ing, s. bhramaṇaṃ ghūrṇanaṃ bhrami f.; āvṛtti f.; 'w.-pool' ābartaḥ bhramiḥ bhramaḥ jalāvartaḥ jalagulmaḥ 'w.-wind' cakavātaḥ vātāvartaḥ; vātyā vātabhramaḥ.

Whisk, v. t. atiśīghraṃ cal c. or vikṣip 6 P. -s. laghukṣepaḥ.
     (2) cāmaraṃ (for flies).

Whiskers, s. gaṃḍaloman n., guṃphaḥ.

Whisper, v. nīcaiḥ-upāṃśu-vad 1 P; karṇe jap 1 P or kath 10 or khyā
     (2) P; karṇe upa-jap; 'w. aside' janāṃtikaṃ vad. -s.,
     -ing, s. karṇevādaḥ upāṃśuvāvaḥ karṇejapaḥ; japaḥpanaṃ; 'in a w.' upāṃśu janāṃtikaṃ nīcasvareṇa.
     -er, s. karṇe (rṇa) japaḥ-kayakaḥ.

Whistle, s. śīśśabdaḥ.
     (2) vaṃśaḥ-śī. -v. t. śīśśabdaṃ kṛ 8 U.

Whit, s. leśaḥ lacaḥ gaṃdhaḥ aṇuḥ; 'not a w.' na manāgapi na stokamapi nālpamapi.

White, a. śukla śveta dhavala śubhra sita gaura (rī f.), śuci avadāta viśada; dhauta pāṃḍura avimala. -s. śvetavarṇaḥ śuklavarṇaḥ śuklaḥ; śvetaḥ sitaḥ &c.; 'dressed in w.' śvetavāṃso dadhāna.
     -en, v. t. dhabalīkṛ 8 U, dhavalayati (D.) &c. -v. i. dhavalībhū 1 P, dhavalāyate (D.).
     -ish, a. āpāṃḍu.
     -ness, s. śuklatā dhāvalyaṃ śubhratā dhavaliman śukliman m.
     -White-wash, v. t. sudhayā lip 6 P or dhavalīkṛ; 'a house w. ed' sudhābhavamaṃ. -s. sudhā sudhālepaḥ.
     -Whites, s. śvetapradaraḥ.

Whither, adv. kutra kva.
     (2) yatra.

Whitlow, s. nakhaṃpacaḥ cipyaṃ nakhavraṇa.

Whittle, v. t. chid 7 U, takṣ 1 P.

Who,-ever, &c. See Which &c. m. f.

Whole, a. sakala samagra kṛtsna akhila samasta sarva akhaṃḍa nikhila viśva aśeṣa niḥśeṣa pūrṇa anūna.
     (2) (Number) ābhinna. -s. sākalyaṃ kārtsnyaṃ sāmagryaṃ samāsaḥ; 'on the w.' evaṃ ca etāvatā samāsataḥ samāsena; 'the w. of' ex. by (a.)
     -ly, adv. samagraṃ sākalyena aśeṣeṇa niravaśeṣaṃ. sarvathā sarvataḥ-śaḥ. sarvabhāvena ekāṃtataḥ.
     -Wholesale, a. Ex. by, stūpa in comp., samasta (vikrayaḥ); 'w. dealer' stūpavikrayin; 'w. buying' samastarāśikrayaḥ.

Wholesome, a. pathya ārogyāvahaḥ hitāvaha; See Salutary.

Whoop, s. siṃhanādaḥ kṣveḍā.

Whore, s. See Prostitute; 'w.'s son' veśyāputraḥ; 'w.-monger' bhujaṃgaḥ viṭaḥ
     -dom, s. veśyāvṛtti f. prasakti f.

Why, adv. kiṃ kutaḥ kasmāt kimarthaṃ kinni-mittaṃ kena hetunā; 'w. do you do so' ṇvaṃ karaṇe kastava hetuḥ.
     (2) nanu; 'w. you yourself are before me' nanu bhavāneva mamāgne vartate (S. 2).

Wick, s. daśā varti f., vātakā telinī.

Wicked, a. (Of persons) duṣṭa durjāta durātman pāpa śaṭha durācāra khala pāpakarman. durvṛtta nṛśaṃsa pāpātman pāpacarita bhamārmika (kī f.), duśvaritra.
     (2) (Of things) duṣṭa pāpa in comp., dur pr.; 'w. policy' durṇītiḥ; See Sinful. -ly, adv. duṣṭatayā durvṛttatayā khalavat.
     -ness, s. vuṣṭatā daurjanyaṃ daurātmyaṃ pāpaṃ duṣkṛtaṃ-ti f., pāpakarman n., durācāraḥ anācāraḥ.

Wicker, a. vaiṇava (dhī f.), vaidala (lī f.); 'w.-work' vaidalaṃ.

Wide, a. vistīrṇa viśāla uru vipula pṛthu; See Broad; 'w. of the mark' lakṣyabhraṣṭacyuta aprāstāvika (kī f.). -adv.,
     -ly, adv. vipulaṃ. sarvatra su-ati-bahu pr., 'w. known' suvikhyāta 'w. awake' supra-buddha; 'with eyes w. open' utphullanayana.
     -en, v. t. pṛthūkṛ 8 U, viśālīkṛ prath 10.
     -Width, s. vistāraḥ vyāsaḥ pariṇāhaḥ viśālatā.

Widow, s. vidhavā a-gata-bhartṛkā viśvastā anāthā raṃḍā; 'child-w.' bālavidhavā.
     -ed, a. anāthā naṣṭabhartṛkā.
     -er, s. mṛtapatnīkaḥ gatabhāryaḥ.
     -hood, s. vaidhaṣyaṃ vaidhaṣyadaśā.

Wield, v. t. (hastena) bhṛ 3 U, dhṛ 1 P, 10, pra-upa-yuj 7 A, 10
     (2) (A state &c.), pra- śās 2 P, nirvah c.; rājyadhurāṃ vah 1 P.
     -y, a. suprayojya; (body) utthānayogya (S. 2).

Wife, s. bhāryā patnī jāyā ghadhūḥ kalatraṃ dāra m. (pl.), strī parigrahaḥ gṛhiṇī gehinī sahadharmiṇī dayitā vallabhā priyā kāṃtā ramaṇī kṣetraṃ gṛhāḥ (pl.); 'a rival w.' sapatnī; 'taking a w.' dāraparigrahaḥkriyā; 'a w. whose husband has gone abroad' proṣitabhartṛkā.

Wig, s. upakeśaḥ kutrimakeśaḥ. -v. t. nir-bharts 10 A, upālabh 1 A,

Wight, s. māṇavakaḥ jaṃtuḥ prāṇin m.

Wild, a. vanya vanajāta āraṇyaka vana-araṇya in comp.; 'a w. mountain' kāṃtāramadhyavartī-vanāṃtargataḥ-parvataḥ; vanapaśuḥ vanagajaḥ vanapuṣpaṃ &c.
     (2) hiṃsra krūra kravyād.
     (3) unmatta ativyākula; 'w. with anger' krodhonmatta; 'w. with joy' harṣonmatta harṣanirbhara.
     (4) pracaṃḍa tīvra; durdāṃta aniyaṃtraṇa uddāmavṛtti ucchṛṃkhala; 'w. storm' pracaṃḍaprakaṃpanaḥ.
     (5) ayuktika anupapanna nirarthaka; See Absurd.
     -erness, s. vanaṃ araṇyaṃ; See Forest, 2 maruḥ-bhūmi f., dhanvan m.
     -ly, adv. unmattavat pracaṃḍaṃ sonmādaṃ ucchṛṃkhalaṃ.
     -ness, s. vanyatā raudratā unmādaḥ &c.

Wile, s. chalaṃ kapaṭaṃ vaṃcanaṃ māyā chadman n.
     -Wily, a. bhūrimāya māyāvit samāya chadmapara kāpaṭika-chādmika- (kī f.), sakapada.

Will, v. saṃkḷp c., nirdiś 6 P, niści 5 U, nirṇī 1 P.
     2 Wish, q. v.
     (3) (As auxiliary) by Future or Pot. mood. -s. sakalpaḥ saṃkalpa-icchā-śakti f.
     (2) kāmaḥ -icchā abhilāṣaḥ ākāṃkṣā iṣṭaṃ; 'God's w. be done' īśvarecchā balīyasī prabhavati bhagavān vidhiḥ; 'against one's w.' balāt haṭhāt akāmataḥ; 'would have her w.' ātmābhiprāye nirbaṃdhaparāsīt; 'at w.' specchayā yathākāmaṃ svairaṃ kāma in comp.; 'subject to the w. of another' parataṃtravaśa
     (3) icchāpatraṃ.
     -ful, a. kāmataḥ kṛta.
     (2) svairin kāma-svecchā-cārin svairavṛttagāmin See Wanton. -fully, adv. kāmataḥ icchāpurvakaṃ svairaṃ buddhyā jānat- a. api.
     -fulness, s. kāmacāraḥ svecchācāraḥ yadṛcchā svairitā svācchaṃyaṃ.
     -ing, a. icchu sakāma udyata; oft. by desid.
     (2) iṣṭa anumata yathepsita.
     -ingly, adv. prakāmaṃ svecchayā kāmataḥ svecchāpūrvaṃ.
     -Would. (that) Ex. by api nāma; api nāmāhamapyātmanonurūpaṃ varaṃ labheyeti (S. 1); 'w. I had loved him more' varaṃ tasminnahamadhikataraṃ srigdho'bhūvaṃ; yadi .. abhaviṇyaṃ tarhi-aho śobhanamāpatiṣyat.

Wilt, v. i. mlai 1 P, glai 1 P.

Win, v. t. vi-ji 1 A, vijayin a. bhū; 'won the battle' yuddhe jayamāpa samaravijayī babhūva; 'who is said to w.' yo vijayīti gaṇyate-manyate.
     (2) labh 1 A, prāp 5 P; See Get. 3 ākṛṣ 1 P, pra-vi-lubh c., See Attract; 'w. over' spapakṣaṃ grah c., anu-yāyin a. kṛ.
     -ner, s. jayin m., jetṛ m.
     -ning, s. jayaḥ.
     (2) lābhaḥ arjitaṃ. -a.
     -some, hṛdayahārin cittākarṣin.

Wince, v. i. vi-kaṃp 1 A, sphur 6 P, 'he did not w.' sa bhayacakito mābhavat; See Start.

Wind, s. vātaḥ vāyuḥ pavanaḥ pavamānaḥ anilaḥsamīraṇaḥ mārutaḥ marut m., mātariśvan śvasanaḥ sparśanaḥ gaṃdhava (vā) haḥ āśugaḥ.
     (2) (In stomach) vātaḥ; vāyuḥ.
     (3) śvāsaḥ; 'w.-fall' vāyupātaḥ; (fig.) alabhyalābhaḥ; 'w.-lass' uttolanī; 'w.-mill' vāyucālyaṃ cakraṃ vāyupeṣaṇī. -v. i. vakaṃ-kuṭilaṃ-gam or sṛp 1 P, jihyaṃ yā 2 P; 'the river runs w. ing for a koss' kośaṃ kuṭilā nadī (S. K.)
     2 Turn, q. v. -v. t. pari-ā-vṛt c.
     (2) pūr 10 (mārutena) dhmā 1 P.
     (2) (Up) saṃpuṭīkṛ 8 U, piṃḍīkṛ upa- saṃ-hṛ 1 P; ava-so 4 P; (hair) saṃ-hṛ saṃ-yam c., (saṃyamaya keśapāśaṃ Ka. 84).
     -ing, a. vaka kuṭila jihya. -s. vakaṃ vaṃkaḥ puṭabhedaḥ.
     -ward, adv. vātābhimukhaṃ.
     -y, a. vātamaya (yī f.). vātula.
     -Window, s. vātāyanaṃ jālaṃ. gavākṣaḥ.

Windpipe, s. śvāsanalikā.

Wine, s. madyaṃ drākṣārasaḥ-āsavaḥ; madhu mādhvīkaṃ; mavirā surāḥ 'w.-bibber' madyapaḥ susapaḥ; 'w.-seller' madyavikayin śauṃḍikaḥ.

Wing, s. pakṣaḥ patraṃ patatraṃ garut m., chadaḥ pakṣman n., 'root of a w.' pakṣati f., pakṣa mūlaṃ; 'to be on the w.' ḍī 1 A; 'under the w. of' āśrita -a.
     (2) (Of army &c.) pakṣaḥ dalaṃ pārśvadalaṃ. -v. t.,
     'w the way' adhvakamaṇaṃ kṛ 8 U.
     -ed, a. pakṣin patatrin.

Wink, v. i. ni-miṣ 6 P, ni-mīl 1 P, pakṣma saṃkuc 1 P.
     (2) saṃketaṃ-saṃjñāṃ-kṛ 8 U (netreṇa); 'w-at' upekṣ 1 A, na gaṇ 10. -s. nimi- (-me) ṣaḥ nimīlanaṃ pakṣmasaṃkocaḥ
     (2) netra saṃjñā akṣisaṃketaḥ.

Winnow, v. t. vi- śudh c., 9 U.
     (2) prasphuṭ c.; (fig.) parīkṣ 1 A; See Discriminate.-er, s. pāvakaḥ.
     -ing, s. pavanaṃ prasphoṭanaṃ; 'w.-ing basket' śūrpaḥrpaṃ prasphoṭanaṃ.

Winter, s. hemaṃtaḥ śiśiraḥ tuṣārakālaḥ himāgamaḥ hima-śīta-kālaḥ.
     -Wintry, a. (s.) in comp.; haimaṃta (tī f.), haima (mī f.).
     (2) śīta śiśira.

Wipe, v. t. pra-pari-mṛj 2 P or c., pra-kṣal 10, nirdhṛṣ 1 P, sa-mṛd 9 P; See Wash; 'w. away.' 'w-out' prasṛj (svabhāvaloletyayaśaḥ pramṛṣṭaṃ (R. VI. 41), apa-adhamṛj. -s. mārjanaṃ prakṣālanaṃ.
     (2) prahāraḥ.
     -er, s. mārjanī prakṣālanī.

Wire, s. taṃtraṃ taṃtrī tāraḥ-rā dhātusūtraṃ lohatārā-sūtraṃ-taṃtuḥ. -v. t. tārāyaṃtreṇa preṣa c.
     -y, a. taṃtramaya (yī f.).

Wise, a. pra (prā) jña vijña vidagdha jñānavat paṃḍita prajñāvat dhīmat vivekin sudhī dhīra mati-buddhi-mat manīṣin vidvas See Learned also.
     (2) (Of acts) su in comp.; jñānaprayukta vaidagdhyamūlakaḥ; 'w. saying' subhāṣitaṃ; 'w. step' sādhumārgaḥ. -s. prakāraḥ; See Manner; 'in this w.' evaṃ itthaṃ.
     -ly, adv. prajñayā jñānena savivekaṃ samyakra susamīkṣya suṣṭhu prājñavat.
     -Wisdom, s. prajñā jñānaṃ vaidagdhyaṃ buddhi f., dhīḥ vivekaḥ vaiduṣyaṃ pāṃḍityaṃ dhīratā manīṣā.
     -Wiseacre, s. paṃḍitaṃmanyaḥ.

Wish, v. t. iṣ 6 P, spṛh 10 (with dat.), saṃ-īh 1 A, vāṃch 1 P, ā-kāṃkṣ 1 P, abhilaṣ 1, 4 P, kam 1 A, vaś 2 P; oft. by desid. forms; jigamiṣati 'w.-es to go;' jighṛkṣati &c.; 'w. ill to' asūyati (D.) (with dat.); amaṃgalaṃ āśaṃs 1 A; 'I w. no evil to any' na me kasminnapi drohabuddhiḥ-dveṣabhāvaḥ; 'I w. I could see him again' api nāma taṃ punarapi paśyeyaṃ; 'he had nothing left o. w. for' na kimapi tasya spṛhaṇīyamāsīt. -s. icchā manorathaḥ spṛhā īhā kāmaḥ iṣṭaṃ vāṃchitaṃ abhilāpaḥ; vāṃchā kāṃkṣā.

Wisp, s. śuṣkatṛṇakūrcakaḥ.

Wistful, a. See Eager,

Wit, s. buddhi-mati -f., medhā dhīḥ; See Intellect.
     (2) buddhitakṣṇitā buddhivilāsaḥ-cāturyaṃ; 'was at his w. s end' kiṃvaktavyatāmūḍhaḥ-kuṃṭhitamatiḥ-āsīt niruttarīkṛtaḥ.
     (3) (Person) vākracaturaḥ narmajñaḥ parihāsakathaḥ narmabhāṣin m.
     (4) rasaḥ narman n., vaidagdhyaṃ sārasyaṃ narmarasika-ukti f., narmālāpaḥ-bhāṣaṇaṃ; 'to w.' tadyathā.
     -ty, a. narmavedin narmabhāṣin: sarasa vidagdha rasayukta; parihāsajanana (nī f.); 'w. speech' parihāsālāpaḥ narmavākyaṃ narmālāpaḥ.

Witch, s. ḍākinī māyāvinī kuhakinī māyinī.
     -ery, 'w.-craft', s. māyā abhicāraḥ.

With, prep. Gen. ex. by instr.
     (2) (Manner) by instr.; prītyā 'w. affection'; by comp. with sa; saharṣaṃ sabhayaṃ &c.; pūrvaṃ pūrvakaṃ in comp.; 'w. respect' mānaṃpuraḥsaraṃ ādarapūrvakaṃ.
     (3) (Accompaniment) by Bah. comp.; 'Madana w. Rati.' rati-sahāyo madanaḥ; sakṛṣṇo rāmaḥ; gen. by samaṃ sākaṃ sārdhaṃ saha sahitaṃ with instr.; 'send the book w. Rāma' rāmahaste pustakaṃ preṣaya.
     (4) (With verbs) saṃ; 'to live w.' saṃ-vas.
     (5) (On the side of) pakṣe.
     (6) (In the option of) matena mate (tava matenākiciṃtkaramidaṃ) 'w. all' anādṛtya; See 'in spite or' under
     Spite.
     -al. adv. samaṃ tathā ca api ca tathaiva.

Withdraw, v. t. prati-saṃ-hṛ 1 P, apākṛṣ 1 P. apa-nī 1 P, pratyava-hṛ; 'w.-s the world into himself' ātmanyevākhilaṃ viśvaṃ saharati. -v. i. apa-kam 1 U, 4 P, apa-mṛ 1 P, apa-gam 1 P, parāvṛt 1 A; See Retire.
     -al, s. saṃhāraḥ saṃharaṇaṃ aṃpanayanaṃ apakamaḥ-maṇaṃ.

Wither, -v. i. mlai 1 P, glai 1 P, vi-śṝ pass; sad 1 P, kṣi pass. -v. t. naś c., śṝ c.; See Fade. -ed, a. mlāna glāna viśīrṇa śuṣka jīrṇa.

Withers, s. skaṃdhaveśaḥ skaṃdhaḥ.

Withhold, v. i. ni-grah 9 P, ava-ni-rudh 7 U, niyam 1 P,-, prati saṃhṛ 1 P, apasaṃ-hṛ dhi-dhṛ 10; na dā 3 U.

Within, adv. aṃtar in comp.; aṃtarvartin.
     (2) cittodbhata āṃtara (a.) -prep. aṃtare abhyaṃtare madhye aṃtar in comp.; 'w. the house' gṛhābhyaṃtare aṃtargṛhaṃ &c.; 'w. six months' ṣaṇmāsāmyaṃtare ṣaṇmāsamadhye; arvāk (with abl.)
     (2) (In the reach of) gocara viṣaya grāhya in comp.; 'w. hearing' karṇagocarībhūta; 'w. the reach of eyes' nayanagācare nayanaviṣaye &c.; 'w. the reach of the hand' hastaprāvya-grāhya.

[Page 497]

Without, prep. vinā (with acc., instr., abl.), aṃtareṇa (with acc.), ṛte (with abl.) varjayitvā muktvā vihāya (with acc.); by a-nir -pr., hīna rahita varjita vyatirekeṇa vyatiriktaṃ in comp.; 'w. delay' avilaṃbaṃ; 'w. doubt' niḥsaṃśayaṃ asaṃśayaṃ; 'w. money' dhanahīna-rahita nirdhana.
     (2) (Before participles) By a (an); 'w. burning' adahan avagdhvā; 'w. being marked' alakṣita.
     (3) bahiḥ (with abl.), bahirbhāge. -adv. bahiḥ bāhyataḥ; 'lying w.' bahiḥsthita.

Withstand, v. t. nirā-prati-kṛ 8 U, pratikūlayati (D.), vi-rudh
     7 U, paripaṃthībhū 1 P, (vyaddhaparikarasya te na trailokyamapi kṣamaṃ pari-paṃthībhavituṃ Ve. 3); pratyava-sthā I A; See Oppose.

Witness, s. sākṣin m.; 'w.-es for prosecution' pūrvavādinaḥ sākṣiṇaḥ; 'ear-w.' śrutasākṣī; 'eye-w.' dṛṣṭasākṣī.
     (2) sākṣāt draṣṭa m.
     (3) sākṣyaṃ pramāṇaṃ. -v. t. pratyakṣīkṛ 8 U, pratyakṣaṃ dṛś 1 P; See See.
     (2) sākṣyeṇa pramāṇīkṛ. -v. i. sākṣyaṃ dā 3 U, sākṣībhū 1 P.

Wizard, s. māyākāraḥ; See Magician.

Wizen, a. mlāna glāna.

Woe, s. duḥsraṃ śokaḥ; See Sorrow, Grief. -interj. hā dhik (with acc.); aho vata hrā kaṣṭaṃ.
     -ful, a.
     Sorrowful, q. v.; 'is in a w. plight' kaṣṭamabhyāpannaḥ (U. 3).

Wold, s. vanaṃ araṇyaṃ.
     (2) giriḥ.

Wolf, s. vukaḥ kokaḥ īhāmūgaḥ.

Woman, s. strī nārī aṃmanā abalā yoṣit vanitā lalanā yoṣā sīmaṃtinī badhūḥ vāmā mahilā; 'nobly-born w.' kulāṃgamā kulajā 'young w.' yuvatiḥtī yūnī taruṇī pramadā bālā 'beautiful w.' suṃdarī pramadā subhagā nitaṃbinī vāmalocanā; 'an excellent w.' varārohā mattakāśinī usamā varavarṇinī; 'passionate w.' kopanā bhāminī; 'old w.' sthavirā vṛddhā jaratī 'virtuous w.' satī sādhvī pativratā sucaritrā kulastrī kulapālikā.
     -nood, s. yauvamaṃ.
     -ish, a. strībat ind., straiṇa (ṇī f.).
     -kind, s. strījanaḥ abalājanaḥ straiṇaṃ.
     -ly, a. (s.) in comp.; 'with w. timidity' strīsvabhāvasulabhakātaratayā.

Womb, s. garbhaḥ garbhāśayaḥ garbhasthānaṃ.

Wonder, s. vismayaḥ camatkāraḥ āśvaryaṃ kautukaṃ.
     (2) adbhutaṃ cimnaṃ adbhutavastu; 'it is no w. that' naitaccitraṃ yad &c., kimatra ścitraṃ; 'w.-struck' vismathākula-upahata-āpanna. -v. i. vi-smi 1 A, by (s.) in comp.; 'w.-ed at hearing the news' vārtāśravaṇena saṃjātavismayaḥ-savismayaḥ-babhūva.
     -ful-
     -Wondrous, a. adbhuta āśvaryabhūta vismaya. kara (rī f.), āścarya vi- citra vismāpaka
     -fully, adv. adbhutaṃ sāśvaryaṃ.
     -ingly, adv. savismayaṃ sāśvaryaṃ.

Wont, s. abhyāsaḥ rīti f., saṃpradāyaḥ ācāraḥ nityaṣyavahāraḥ.
     -ed, a. paricita nitya; amyasta; 'w. nature' svabhāvaḥ prakṛti f, See Nature; 'to bring to one's w. nature' prakṛtau sthā c., prakṛtistha -a. kṛ.

Woo, s. (vivāhārthaṃ) yāc 1 A, arth 10 A. ārāc c.
     -er, s. vivāhakāmaḥ vivāhārthin m.

Wood, s kāṣṭhaṃ dāru n.
     (2) vanaṃ araṇyaṃ; See Forest; 'w.-apple' kapitthaḥ 'w.-cock' kāṣṭha-vaṃna-kukkaṭaḥ 'w.-cutter' kāṣṭhācchid m., kāṣṭhikaḥ 'w.-land' vṛkṣa-vṛkṣāvṛta-bhūmi f., 'w.-man' āṭavikaḥ vanajīvin m., 'w.-cutter' q. v.; 'w.-nymph' vanadevatā; 'w.-pecker' kāṣṭhakūṭaḥ dārvāghāṭaḥ; 'w. pigeon' hārītaḥ; 'w.-sorrel' cukrikā daṃtaśaṭhā.
     -ed, a. vṛkṣāvṛta savṛkṣa.
     -en, a. kāṣṭha-dāru-maya (yī f.), kāṣṭha-dāru in comp.
     -y, vṛkṣākīrṇa drumabhūyiṣṭha drumāvṛta.
     (2)
     Silvan, q. v.

Woof s. pratitaṃtraḥ vāṇi-ṇī f.

Wool, s. lo (ro) man n., ūrṇā (of sheep).
     -len, a. lomaja aurṇa (ṇī f.), ūrṇāmaya (yī f.); meṣalomaja; 'w. cloth' aurṇavastraṃ-padaḥ.
     -ly, a. lomaśa romadhat.

Word, s. śabdaḥ nāman n., padaṃ vācakaḥ; 'w. for w.' yathāśabdaṃ.
     (2) vacanaṃ saṃgaraḥ pratijñā; See Promise,; 'true to, or keeping, one's w.' satya-pālita-saṃgaraḥ; 'you have given your w.' vihitapratijñaḥ-dattavacanaḥasi; 'to break one's w.' visaṃ-vad 1 P, pratijñāṃ lup c.
     (3) vākyaṃ vacat n., vāc f., ukti f., vacanaṃ; 'whose w. can be trusted' āptaḥ āptavākra; yathārthavaktā; 'war of w. s' vāgyuddhaṃ vākkalahaḥ; 'a man of few w. s' nitavāk alpabhāṣī.
     (4) saṃdeśaḥ vārtā; 'in a w.' kiṃ bahunā; 'in a few w. s' samāsataḥ samāsena; 'upon my w.' (I tell you &c.) yadi madvacaḥ śraddheyaṃ manyase yadi te madvacame viśvāsaḥ. -v. t. śabdān rac 10 or yul 10 or graṃth 9 P; gen. cx. by (s.); 'a briefly w. ed message' ladhusaṃdeśapadā sarasvatī; 'well-w. ed' samyaggrathita sādhuvinyastaśabda; 'pathetically w.-ed' karuṇārthagrathita (saṃdeśa &c.).
     -Wordy, a. bahuśabda vistīrṇavāc bahuvāṅmaya (yī f.), upacitavākra.
     -iness, s. śabda-bākyavistaraḥ bāgupacayaḥ bahuśabdatvaṃ.

Work, s. karman n., kṛti f., kāryaṃ vyāpāraḥ vyavasāyaḥ niyogaḥ; kiyā.
     2 Labour, q. v., udyamaḥ udyogaḥ.
     (3) graṃthaḥ kiyā kṛtiḥ; 'at w.' karmavyagra a., kāryavyāpṛta a.; 'had hard w. to go' gacchannatīvāyāsitaḥ. 'w.-house' karmaśālā; 'w.-shop' karma-śilpa-udyoga-śālā. -v. i. pariśramaṃ-karma-kṛ 8 U, vyā-pṛ 6 A (with loc.), kāryāsakta kāryavyāpṛta -a. bhū 1 P, pari- śram 4 P, udyam 1 P,
     (2) phal 1 P, guṇaṃ āvah 1 P or 3 U, oft. by guṇaḥ; ativīryavatīva bheṣaje bahuralpīyasi dṛśyate guṇaḥ (Ki. II. 4) 'w. s. well or efficaciously'. -v. t. saṃ-cal c., sṛ c.
     (2) kṛ 8 U, vi-dhā 3 U, nirmā 3 A, 2 P, rac 10, ghaṭ c., (ghaṭayati) kḷp c.
     (3) utpad c., jan c., āvah.
     (4) āyas c., pari-śram c., kliś c.
     5 Manage, q. v.; 'w. out' pari-upa-kḷp c., sādh 5 P or c.; 'w. up,'
     Excite, q. v.; upa-pra-yuj 7 A, 10.
     -ing, s. ceṣṭā vyāpāraḥ pravṛtti f., kriyā; See(s.).
     -Wrought, a. kṛta vihita &c.
     (2) saṃskṛta pariṣkṛta kṛta; 'w. gold' kṛtahema; 'w. iron' kuśī.
     -Workman, s. karmakaraḥ-(rī f.), karmakāraḥ karmakārin kāraḥ śilpakāraḥ.
     -like, a. dakṣa karmaṭha.
     -ship, s. karmakauśalaṃ hastakriyā.
     (2) karma nirmāṇaṃ ghaṭanā ākṛtiḥ.

World, s. viśvaṃ jagat n., bhuvanaṃ lokaḥ carācaraṃ triviṣṭapaṃ akhilaṃ jagat brahyāṃḍaṃ; 'three w. s.' tribhuvanaṃ trilokī trailokyaṃ.
     2 Earth, q. v.; 'end of the w.' kalpāṃtaḥ.
     (3) lokaḥ janaḥ (pl. also).
     (4) saṃsāraḥ bhavaḥ saṃsṛti f., prapaṃcaḥ jīvayātrā.
     (5) lokācāraḥ-mārgaḥ janarīti f., rūḍhi f., laukikaṃ lokaḥ; 'in this w.' iha; 'in the next w.' abhutra paratra pretya 'the next world' para-preta-lokaḥ lokāṃtaraṃ; 'of this w.' ṇehika; 'of the next w.' pāratrika-āmuṣmika-pāralaukika- (kī f.); 'you are my all the w.' tvaṃ mama jīvitasarvasvībhūtaḥ; 'renounce the w.' saṃnyas 4 P, vairāgyaṃ bhaj 1 U; 'aversion to w.;' vairāgyaṃ; 'knowing the ways of the w.' laukikajña (S. 4); 'snares of the w.' mohapāśaḥ māyājālaṃ-cakaṃ.
     -Worldly, a. laukika; 'w. sages' laukikāḥ sādhavaḥ; (s.) in comp; 'w. tie' saṃsārataṃtuḥ-ni-baṃdhanaṃ bhavapāśaḥ.
     (2) ṇehika sāṃsārika ṇehalaukika prāpaṃcika.
     (3) (W.-minded), ṇehikadṛṣṭi-buddhi saṃsāraniṣṭa viṣayāsaktacita prapaṃcāsakta; 'w- wise' saṃsārajñānin; 'w. wisdom' saṃsārajñānaṃ vyavahārajñānaṃ.
     -iness, s. saṃsāraniṣṭhā prapaṃca-viṣaya-āsakti f.
     -Worldling, s. See Sensualist.

Worm, s. kṛ (kri) miḥ (in the stomach also), kīṭaḥ-ṭaka.; 'w.-disease' kṛmirogaḥ; 'destroying w. s' kṛmihara kṛmighna.
     -y, a. kṛmila kṛmimaya (yī f.), kṛmikulacita.
     (2) kṛmibhakṣita-niṣkuṣita.

Worry, v. t. pra- bādh 1 A, ard 1 P or c., āyas c., kliś c., pīḍ 10, pra-hṛ 1 P.

Worse, a. nikṛṣṭatara adhikaduṣṭa pāpīyas duṣṭa-khala-tara.
     (2) adhikarugṇa or by vṛdh 1 A; 'she is getting w. day by day' anu-divasaṃ tasyā viparyayo dṛśyate or tasyā vi-kāro dhardhate ṇva; 'you are none the w. for it' na tarhi prāgavasthāyāḥ parihīyasaṃ (Mal. 4). -adv. ku duṣṭatayā; ex. by (a.)

Worship, v. t. pūj 10, upāt 2 A, upa-sthā 1 A, abhi- arca 1 P, 10, ā-rādh c., bhaj 1 U, sev 1 A, namasyati (D.). -s. pūjā upāsanā-naṃ arcā arcanaṃ-nā ārādhanaṃ namasyā saparyā apaciti f., arhaṇā.
     (2) (As a title) devaḥ maharājaḥ.
     -per, s. pūjakaḥ arcakaḥ upāsakaḥ bhaktaḥ -janaḥ ārādhakaḥ sevakaḥ; 'w. of Siva' śaivaḥ; 'w. of Vishnu'. vaiṣṇavaḥ.

Worst, a. duṣṭatama pāpiṣṭha nikṛṣṭatama kaṣṭatama. -s. kaṣṭatamāvasthā kaṣṭatamo bhāgaḥ. -v. t.
     Humble, Subdue, q. v.

Worsted, s. aurṇasūtraṃ-taṃtuḥ.

Worth, s. ardhaḥ-rghaṃ mūlyaṃ; See Value. 2 guṇaḥ utkarṣaḥ sāravattā. -a. ardha mūlya arha in comp.; ex. by pot. pass. part. or arh 1 P; 'w. considering' vicārārha vicāramarhati vicārya; 'w. much' bahumūlya; 'w. little' alpārgha; 'w. while' sāṃprata ucita śramārha.
     -less, a. nirguṇa guṇahīna nirarthaka asāra akiṃcitkara (rī f.), sāraguṇa-hīna alpamūlya tṛṇaprāya adhama kutsita; See Mean; oft by a in comp.; adravyaṃ apātraṃ 'a w. object'.
     -Worthy, a. yogya ucita arha sadṛśa anurūpa or by pot. pass. part. or arh; 'a pupil w. of the name' paramārthataḥ yaḥ śiṣyaḥ yaḥ śiṣyanāmārhaḥ; 'having a husband w. of her' anurūpabhartṛgāminī (S.); 'a w. object' pātraṃ satpātraṃ guṇāspadaṃ.
     (2) ārya mānya pūjya bhagavat.
     (3) guṇin guṇavat guṇopeta. -s. mānyajanaḥ āryaḥ janaḥ sajjanaḥ.
     -ily, adv. yogyatayā ucitaṃ yathārthaṃ upapannaṃ.
     -iness, s. yogyatā arhatā guṇaḥ pātratā.

Would, See under Will.

Wound, s. vraṇaḥ kṣataṃ kṣati f.; aruṣ n., īrmaṃ āghātaḥ prahāraḥ; 'a w. in the flesh' tvagvraṇaḥ; 'fresh w.' ārdrakṣataṃ sadyovraṇaḥ. -v. t. vyath 4 P, kṣaṇ 8 P, tudū 6 P, ā-abhi-han 2 U, kṣi 5 P, vraṇ 10, bhid-chid 7 P, vi-dṛ 9 P; See Offend, Hurt. -ed, a. kṣata ghraṇita bhinna viddha bhinnadeha; 'greatly w.' kṣatavikṣata; 'mortally w.' bhinnamarman.

Wraith, s. piśācaḥ vetālaḥ bhūtaḥ.

Wrangle, v. i. See Quarrel.

Wrap, v. t. ā-vṛ 5 U, ā-pari-veṣṭ 1 A or c., ava-guṃṭh 10, ācchad 10.
     -ped, a. veṣṭita &c.; kośīkṛta kośastha.
     -per, s. prāvāraḥ prāvaraṇaṃ avaguṃṭhanaṃ ā- veṣṭanaṃ puṭaḥṭaṃ kośaḥ-ṣaḥ ācchādanaṃ pidhānaṃ.

Wrath,-ful, See Indignation, Indig-
     -nant &c.

Wreak, v. t. (revenge) sidh c. sām c. (sādhayati) śudh c., niryat 10; 'w. ing revenge' vairasādhanaṃ-niryātanaṃ; 'w. anger upon one' kopasāṃtvanaṃ kṛ kodhaṃ śam c.

Wreath, s. mālā sraj f., mālyaṃ hāraḥ utpīḍaḥ dāman f. n., āvali-lī f.; See Garland; 'w. of smoke' dhūmasya utpīḍaḥ.
     -Wreathe, v. t. graṃth 9 P, sūtr 10, gu(guṃ) phū 6 P, saṃ-dṛbh 6 P, 10.
     -ed, a. sraganvita mālyavat sūtrita.

Wreck, v. t. (nāvaṃ &c.) bhaṃj 7 P, naś c., ucchid 7 P, bhid 7 P. -v. i. bhaṃj pass. -s. potabhaṃgaḥ yānabhaṃgaḥ nauṣyasanaṃ.
     (2) bhagnapotaḥ bhinnanauḥ.
     (3) ucchedaḥ bhaṃgaḥ nāśaḥ.

Wrench, Wrest, v. t. saṃpīḍya grah 9 U, balāt ākṛṣ 1 P or ācchid 7 P, apa-hṛ 1 P, ācchidya grah. -s. balādākarṣaṇaṃ.

Wrestle, v. i. mallayuddhaṃ-bāhuyuddhaṃ-kṛ 8 U, bāhū-bāhavi yudh
     4 A. -er, s. mallaḥ bāhuyodhaḥ-yin m.
     -ing, s. bāhu-malla-yuddhaṃ mallakrīḍāyuddhaṃ.

Wretch, s. durātman m., durjātaḥ pāpaḥ; pāpiṣṭhaḥ jālmaḥ hatāśaḥ narādhamaḥ caṃḍālaḥ khalaḥ.
     (2) maṃda-hata-bhāgyaḥ varākaḥ adhanyaḥ dīnaḥ tapasvin.
     -ed, a. dīna varāka (kī f.), adhanya; gen. ex. by hataka affixed, dagdha pr.; dagdhodaraṃ madanahatakaḥ &c.; hatāśa; dur pr.; 'w. state' durdaśā.
     (2) nikṛṣṭatama jaghanya.
     (3) duḥkhabhāj atiduḥkhita.
     -edly, adv. dīnavat dīna in comp.; 'w. dressed' dīnaveṣa; See Miserable.

Wriggle, -v. t. itastataḥ cal c.

Wring, v. t. (balavat) ākuṃc c., saṃ-pīḍ 10; 'w.-ing his hands in grief' duḥkhāt hastaṃ hastena niṣpiṃṣan; 'w. off' balāt niṣkṛṣ 1 P or nirhṛ 1 P: 'w. out' niṣpīḍya grah 9 U, niṣkṛṣ balavat niḥsṛ c. or nirgam c.

Wrinkle, s. vali-lī f., bhaṃgaḥ re (le) khā carmalekhā-bhaṃgaḥ carmasaṃkocaḥ. -v. t. carmatvacaṃ-saṃkuc 1 P or saṃ-hṛ 1 P. -a. valibhanaṃ valīmat.
     -ed, -y. a. rekhāṃkita bhaṃgavat.
     rist, s. maṇivaṃdhaḥ-dhanaṃ prakoṣṭhaḥ.

Write, v. t. likh 6 P.; (in all senses), patre āruh c. or ni-viś c.
     (2) praṇī 1 P, rac 10, graṃth 9 P, nirmā 3 A, 2 P, ni-pra-baṃdh 9 P.
     -er, s. lekhakaḥ lipikāraḥ likh in comp.
     (2) praṇetṛ m., graṃthakṛt-kāraḥ racakaḥ nirmātu m.
     -ing, s. lekhaṃḥ lekhyaṃ likhitaṃ patraṃ lekhyapatraṃ; 'committed to w.' patrārūḍha lekhyārpita patre niveśita.
     (2) (Art of w.) lipi-bi f., li (le) khanaṃ.
     (3) racanā nirmāṇaṃ praṇayanaṃ.
     (4) akṣarasaṃsthānaṃ-racanāvinyāsaḥ.

Writhe, v. i. (duḥkhāt) saṃkuc 1 P (limbs &c.) or ākṛṣ 1 P; See Smart.

Wrong, a. anyāyya adharmya nyāyaviruddha ayathānyāya; oft by ut-ku pr.; 'w. road' vimārgaḥ utpathaḥ kumārgaḥ.
     (2) ayukta anu-cita anupapanna anarha.
     (3) bhrāṃta mithyā ayathārtha sadoṣa vitatha asatya anṛta; 'you are w.' mithyā-anṛtaṃ-bhrāṃtimūlakaṃ te vacaḥ; 'this is not w.' naiṣa doṣaḥ. -s. anyāyaḥ adharmaḥ.
     (2) apakāraḥ nikṛti f., aparādhaḥ.
     (3) bhrāṃti f., bhramaḥ ayāthārthyaṃ asatyatā.
     (4) doṣaḥ; 'in the w.' sadoṣa bhrāṃta bhrāṃtiyukta; 'yourself are in the w. here' atra tavaiva doṣaḥ. -v. t. ni-apa-kṛ vi-pra-kṛ apa-rādh 4 P,: (with gen. or loc.).
     (2) mithyādoṣaṃ nikṣip 6 P or nyas 4 P; 'w.-doer' aparādhin apakārakaḥ.
     -ful, a. anyāyya duṣṭa.
     -fully, adv. anyāyataḥ anyāyena.
     (2) duṣṭatayā.
     -ly, adv. mithyā ayuktaṃ anyathā avitathaṃ.
     (2) anyāyataḥ ayathānyāyaṃ anyāyena adharmeṇa; bhrāṃtyā &c.

Wroth, a. See Angry.

Wry, a. vaka.
     -ness, s. vakatā.
     (2) vikṛtaṃ vikṛti f.

X.

Xanthippe, s. kaikeyī karkaśā vakraśīlā.

Y.

Yacht, s. kelipotaḥ krīṃḍānī f.

Yak, s. camaraḥ (rī f.)

Yam, s. ālu (ru) kaṃ.

Yard, s. aṃganaṃ. prāṃgaṇaṃ: catvaraṃ ajiraṃ.
     (2) gajaḥ
     (3) kṛpakāṣṭhaṃ.

Yarn, s. sūtraṃ (aurṇa-) sūtraṃ-taṃtuḥ.

[Page 500]

Yawl, s. nau f., tarī.

Yawn, v. i. vi- jṛṃbh 1 A, ja (jaṃ) bh 1 A.
     -ing, s. jṛṃbhaḥ-bhā vi- jṛṃbhaṇaṃ vi- jṛṃbhikājṛṃbhita.
     -er, s. vi-jṛṃbhakaḥ.

Yea, adv. bāḍhaṃ om; See Yes. 2 aparaṃca api ca.

Year, s. varṣaḥ-rṣaṃ saṃ- vatsaraḥ abdaḥ hāyanaḥ samā f. (pl), śarad f., saṃvat ind.;'12 y. -s old' dvādaśavārṣika (kī f.); '2 yes old' dvihāyanī (bālā), 'approached their 16th y.' ṣoḍaśavarṣātmakā babhūvuḥ ṣoḍaśavarṣavayovasthāmaspṛśan; 'this or current y.' vartamānavarṣaṃ ṇeṣamas ind.; 'last y.' gatavarṣaṃ parut ind.; 'the y. before last' parāri ind.; 'next y.' uttara-āgābhi-vatsaraḥ; paravarṣaṃ; 'half-y.' ṣaṇmāsaṃ varṣārdhaṃ; 'throughout the y.' āvarṣāṃtāt; 'y. after y.' prativarṣaṃ vatsare vatsare.
     -ly, a. vārṣika-sāṃvatsarika-ābdika- (kī f.), prati-; 'half-y.' ardhavārṣikaṣāṇmāsika (kī f.). -adv. varṣegharṣe prativarṣaṃ pratisaṃvatsaraṃ &c.

Yearn, v. i. spṛh 10; snih 4 P; See Long; utkaṃṭh 1 A, (utkaṃṭhate ca yuṣmatsannikarṣasya U. 6), utsukāyate-vatsalāyate (D.); nūnamanapatyatā māṃ vatsalayati (S. 7.) 'causes me to y. towards the child'.
     -ing, s. spṛhā utkaṃṭhā autsukyaṃ vātsalyaṃ.

Yeast, s. surāmaṃḍaḥ kārottaraḥ; kiṇvaṃ nagnahūḥ m.

Yelk, s. See Yolk.

Yell, v. i. ā-ut-kruś 1 P, uccaiḥ ā-kraṃd 1 P; See Scream. -s. utkrośaḥ cītkāraḥ śabdaḥ mahā-dīrgha-śabdaḥ

Yellow, a. pīta pītala haridrābha gaura (rī f.), pītavarṇa.
     -ish, a. āpīta haridrābha; 'y.-white' pāṃḍura āpāṃḍu.
     -ness, s. pītavarṇaḥ pītatā.

Yelp, See Bark.

Yeoman, s. kṣetrapālaḥ gṛhapatiḥ; 'y.-ly service' upayuktā-bahumānanīyā-sevā.

Yes, adv. bāḍhaṃ āṃ atha kiṃ tathā ṇvaṃ; ṇvameva; sometimes by repeating verbs; 'saying y.' tatheti uktvā.

Yester, a. hyastana (nī f.), hyastya.
     -Yester-
     -day, adv. hyaḥ pūrvedyuḥ; 'of y.' hyastana (nī f.).
     -Yesternight, s. gatarātriḥ. -adv. atītāyāṃ rātrau.

Yet, conj. tathāpi (correl. of yadyapi), not ex. when y. comes after api (puṣpavatyapi pavitrā). -adv. adyāpi adhunāpi idānīmapi.
     (2) (With adjectives) by adhikaṃ paraṃ in comp.; 'y. more glorious' atodhikataraṃ tejasvin.

Yield, v. t. pra- dā 1 P, 3 U; 'y. ing fruits and flowers' phalapuṣpadā (bhūḥ); pra-sū
     2, 4 A, utpad c., jan c. (janayati).
     (2) tyam 1 P, ut-vi-suj 6 P, 3 P.
     (3) pra-dā vi-tṝ 1 P, (with loc.). -v. i. vaśaṃ gam 1 P or yā-i 2 P, vaśībhū 1 P.
     (2) śaraṇaṃ prapad 4 A or gam &c.
     (3) (to another's opinion) anu-man 4 A, nirbaṃdhaṃsvāgrahaṃ-tyaj anu-rudh 4 A; 'y. to a superior foe' vaitasīṃ vṛttiṃ āśri 1 U (R. IV. 35); 'y. ed to his prowess' vikramaśālinastasya vaśaṃ yayau; 'does not y. to Sachi in majestic splendour' ojasvitayā na parihīyate śacyāḥ (V. 3). -s. utpannaṃ phalaṃ lābhaḥ
     -ing, a. phalada-pradadāyin.
     (2) anurodhin anuvartin anukūla.

Yoke, s. yugaḥ-gaṃ dhur f., (dhurā in comp.); 'fit for the y.' yugya dhurya prāsaṃgya; (fig.). 'being under a foreign y.' paravaśatā pārataṃtryaṃ.
     (2) yugaṃ yugalaṃ yugmaṃ.
     (3) yoktṛ baṃdhanaṃ ābaṃdhaḥ. -v. t. yuj 10, yoktrayati (D.), saṃgam c.; 'y. ed to an unfit husband' ananu-rūpapatisaṃgatā; 'y.-fellow' sahacaraḥ (rī f.).

Yokel, s. grāmyaḥ grāmīṇaḥ jānapadaḥ.

Yolk, s. aṃḍamadhyaṃ peśīgarbhaḥ.

Yon, Yonder, a. adas idam (pran. a.) puro dṛśyaṃmāna nātidūrastha. -adv. nātidūraṃre stokāṃtare agrataḥ.

Yore, (of) purā pūrcaṃ; See Formerly.

You, yūyaṃ.
     -Your, a. tvadīya yuṣmadīya tāvaka-yauṣmāka- (kī f.), yauṣmākīṇa.

Young, a. yuvan (yūnī-yuvati-tī f.), taruṇa (ṇī f.), bāla (of trees &c. also); alpavayas kaumāra (rī f.), abhinavavayaska; (of men) oft. ex. by dārakaḥ kumāraḥ in comp.; 'y. sage' munikumāraḥ-rakaḥ ṛṣidārakaḥ; 'y. warrior' vīrapotaḥ bālavīraḥ oft. by (s.) in comp., See below. -s., 'y. one' śāvaḥ-vakaḥ arbhakaḥ apatyaṃ potaḥtakaḥ śiśuḥ ḍiṃbhaḥ pṛthukaḥ; 'y. of an elephant,' 'y. elephant' gajaśiśuḥ kalabhaḥ.
     -er, a. yavīyas kanīyas anu-janman; 'y. brother or sister' anujaḥjā avarajaḥ-jā anaṃtarajaḥ-jā.
     -Youngs-
     -ter, s. baduḥ arbhakaḥ kumārakaḥ bālaḥ.
     -Youth, s. yauvanaṃ tāruṇyaṃ pūrvaṃ-navaṃ-prathamaṃvayaḥ kaumāraṃ-rakaṃ; 'being in the prime or heyday of hery.' prathame vayasi vartamānā navayauvanā; (state of y.) yauvanadaśā-padavī tāruṇyāvasthā yauvanakālaḥ &c.
     (2) (Young man) yuvan m., taruṇaḥ bālaḥ kumāraḥ-rakaḥ bālajanaḥ kiśoraḥ.
     -ful, a. taruṇavayaska; by potaḥ bālaḥ in comp. See (a.).
     -fulness, s. tāruṇyaṃ.

[Page 501]

Z.

Zany, s. bhaṃḍaḥ vaihāsikaḥ vidūṣakaḥ.

Zeal, s. utsāhaḥ autsukyaṃ sotsāhatā vyagratā āsthā atyutkaṃṭhā udyogaḥ uttāpaḥ uccaṃḍatā atyanurāgaḥ.
     -ous, a. sotsāha ati- utsuka utsāhavat vyagra caṃḍa tīkṣṇa atyāsakta udyukta tīkṣṇakarman
     -ously, adv. autsukyena sotsāhaṃ vyagratayā.
     -Zealot, s. ativyagraḥ sotsāhaḥ.

Zebra, s. vanagardabhaḥ-rāsabhaḥ.

Zenana, s. aṃtaḥ puraṃ avarodhaḥ.

Zenith, s. khamadhyaṃ śirobiṃduḥ khasvastikaṃ; (fig.) 'z. of prosperity' ṇeśvaryasya parā kāṣṭhā-parā koṭiḥ; 'z. distance' nataṃ.

Zephyr, s. maṃdavāyuḥ-vātaḥ mṛdu-sukhasparśa-pavanaḥ

Zero, s. śūnyaṃ khaṃ biṃduḥ.

Zest, s. ā-svādaḥ abhiruci f.

Zigzag, a. vakra kuṭila jihma kuṭilagati.

Zinc, s. dastā.

Zodiac, s. jyotiṣcakaṃ bhūcakraṃ maṃḍalaṃ rāśicakraṃ; 'a sign of the z.' rāśiḥ lagnaṃ.

Zone, s. mekhalā raśa (sa) nā kāṃcī; See Girdle. 2 maṃḍalaṃ (bhū-) valayaḥ-yaṃ kaṭiyaṃdhaḥ.

Zoography, s. prāṇivarṇanaṃ.

Zoology, s. prāṇividyā-śāstraṃ jīvādiśāstraṃ.

Zoon, s. prāṇin m., sattvaṃ.

Zootomy, s. prāṇidhyavacchedaḥ.


[Page 502]

ABBREVIATIONS.

A.
Of Grammatical Terms &c.

A     Atmanepada.

a.     Adjective.

abl.     Ablative.

acc     Accusative.

adv.     Adverb.

Arith.     Arithmetic.

Bah.     Bahuvrihi.

c.     Causal.

circum.     Circumlocution.

comp.     Compound.

conj.     Conjunction.

D.     Denominative.

dat.     Dative.

deriv.     Derivative.

desid.     Desiderative.

ex.     Expressed.

f.     Feminine.

fig.     Figurative.

freq.     Erequentative.

gen.     Genitive, Generally (when followed by ex.)

gen. abs.     Genitive absolute.

ind.     Indeclinable.

inf.     Infinitive.

instr.     Instrumental.

interj.     Interjection.

lit.     Literal, literally

loc.     Locative.

loc. abs.     Locative' absolute.

m.     Masculine.

Math.     Mathematics.

n.     Neuter.

nom.     Nominative.

P.     Parasmaipada.

Part.     Participle.

pass.     Passive.

pot.     Potential.

pot. pass.     Potential paspart. sive participle.

pl.     Plural.

pr.     Prefixed

prep.     Preposition.

pron.     Pronoun.

pron. a.     Pronominal adjective.

q. v.     Quod vide, which see.

s.     Substantive.

sim. comp.     Similar compound.

Tat.     Tatpurusha.

U.     Ubhayapada (Parasmaipada and Atmanepada).

v.     Verb (transitive and intransitive).

v. i.     Verb intrausitive.

voc.     Vocative.

v. t.     Verb transitive.


B.
Of the Names of Works.

N. B --where a Roman figure is followed by an Arabic figure, the former refers to the canto or chapter, and the latter, to the number of the verse; Arabic figures in the case of dramas &c. refer to the act or page.

Bh.     Bhartrihari, II denothing Nitishataka and III Vairagyashataka. (Bombay Edition.)

D. K.     Dashakumaracharita, I denothing the Purvapithika, and II the Uttarapithika, and the Arabic figure, the number of the story.

H.     Hitopadesha, the Arabic figures denoting the four parts in their order.

K     Kumarasambhava.

Ka.     Kadambari (Bombay Edition)

Kav.     Kavyadarsha.

Ki.     Kiratarjuniyam.

Li.     Lilavati.

M.     Malavikagnimitra (Bombay Edition.)

Mal.     Malatimadhava (Bombay edition)

Man.     Mahabharata.

Me.     Meghaduta (Calcutta Edition.)

Mn.     Mallinath.

Mr.     Mrichchhakatika.

Mu.     Mudrarakshasa.

N.     Naishadha.

P.     Panchatantra, the Roman figure denoting the number of the Tantra and the Arabic, the number of the story (Bombay Edition.)

R.     Raghuvamsha.

Rat.     Ratnavali.

S.     Shakuntala.

S. B.     Shankar Bhashya.

Si.     Sisupalavadha.

S. K.     Siddhanta Kaumudi.

S. R.     Subhashitaratnabhandagaram.

U.     Uttararamacharita

V.     Vikramorvashiyam

V. M.     Vyavabara Mayukha (Mr. Mandlik's edition.)

Ve.     Venisamhara.

Vi.     Viracharita.

Y.     Yajnavalkya.