A Vedic concordance
Based on Bloomfield, Maurice: A Vedic concordance (Harvard Oriental Series 10). Cambridge, Mass. : 1906
Input by Marco Franceschini
[GRETIL-Version vom 04.11.2016]
ADDITIONAL NOTES
This file contains the concordance of the original publication only.
For an updated version please refer to:
Franceschini, Marco: An updated Vedic concordance; Maurice Bloomfield's A Vedic concordance enhanced with new material taken from seven Vedic texts (Harvard Oriental Series 66, 2 parts). Cambridge, Mass. : 2007
The distinction between anusvāra and anunāsika
has been dropped in accordance with GRETIL's character list
in order to ensure searchability across multiple files.
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: | multibyte sequence: |
long a | ā |
long A | Ā |
long i | ī |
long I | Ī |
long u | ū |
long U | Ū |
vocalic r | ṛ |
vocalic R | Ṛ |
long vocalic r | ṝ |
vocalic l | ḷ |
vocalic L | Ḷ |
long vocalic l | ḹ |
velar n | ṅ |
velar N | Ṅ |
palatal n | ñ |
palatal N | Ñ |
retroflex t | ṭ |
retroflex T | Ṭ |
retroflex d | ḍ |
retroflex D | Ḍ |
retroflex n | ṇ |
retroflex N | Ṇ |
palatal s | ś |
palatal S | Ś |
retroflex s | ṣ |
retroflex S | Ṣ |
anusvara | ṃ |
visarga | ḥ |
long e | ē |
long o | ō |
l underbar | ḻ |
r underbar | ṟ |
n underbar | ṉ |
k underbar | ḵ |
t underbar | ṯ |
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
- aṃśaṃ vivasvantaṃ brūmaḥ # AV.11.6.2c.
- aṃśaṃ na pratijānate # RV.3.45.4b.
- aṃśava stha madhumantaḥ # ApŚ.1.25.5.
- aṃśavaḥ sapta saptatīḥ # AV.19.6.16b.
- aṃśaś ca bhagaś ca # TA.1.13.3c.
- aṃśas te hastam agrabhīt # ApMB.2.3.9 (ApG.4.10.12). Cf. agniṣ ṭe etc.
- aṃśāṃ jānīdhvaṃ vi bhajāmi tān vaḥ # AV.11.1.5c.
- aṃśāya svāhā # VS.10.5; TS.1.8.13.3; MS.2.6.11: 70.9; KS.15.7; ŚB.5.3.5.9.
- aṃśuṃ rihanti matayaḥ panipnatam # RV.9.86.46c.
- aṃśuṃ gabhasti (KS. babhasti) haritebhir āsabhiḥ # KS.35.14d; ApŚ.14.29.3d. See aṃśūn babhasti.
- aṃśuṃ goṣv agastyam # RV.8.5.26b.
- aṃśunā te aṃśuḥ # VS.20.27a; TS.1.2.6.1a. Ps: aṃśunā te aṃśuḥ pṛcyatām ApŚ.10.24.5; aṃśunā te KŚ.19.1.21. (Mahīdh., anuṣṭubh, but pṛcyatām is enclitic).
- aṃśunettham u ād v anyathā # SV.1.305d.
- aṃśuṃ dadhanvān madhuno vi rapśate # RV.10.113.2b.
- aṃśuṃ duhanti stanayantam akṣitam # RV.9.72.6a.
- aṃśuṃ duhanti hastino bharitrāiḥ # RV.3.36.7c.
- aṃśuṃ duhanto adhy āsate gavi # RV.10.94.9b; N.2.5.
- aṃśuṃ duhanty adribhiḥ # RV.1.137.3b.
- aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām # RV.9.95.4b.
- aṃśumatīḥ kāṇḍinīr yā viśākhāḥ # AV.8.7.4c.
- aṃśuṃ babhasti # see aṃśuṃ gabhasti.
- aṃśur-aṃśuṣ ṭe (TS.KS.ApŚ. -aṃśus te) deva somā pyāyatām # VS.5.7a; TS.1.2.11.1a; 6.2.2.4; MS.1.2.7a: 16.17; 3.8.2: 93.16; KS.2.8a; 24.9; AB.1.26.4a; GB.2.2.4a; ŚB.3.4.3.18; AŚ.4.5.6; ŚŚ.5.8.3a; Vāit.13.23a; LŚ.5.6.8a; ApŚ.11.1.11; MŚ.2.2.1.12. P: aṃśur-aṃśuḥ KŚ.8.2.6.
- aṃśur ā pyāyatām ayam # AV.5.29.13b.
- aṃśur ivā pyāyatām ayam # AV.5.29.12d.
- aṃśur na śociḥ # Mahānāmnyaḥ 5.
- aṃśur madāya # Mahānāmnyaḥ 8.
- aṃśur yavena pipiśe yato nṛbhiḥ # RV.9.68.4c.
- aṃśuś ca me raśmiś ca me # VS.18.19; TS.4.7.7.1; MS.2.11.5: 143.2; KS.18.11. Cf. next.
- aṃśuś ca raśmiś ca # MS.3.4.1: 45.16; KS.21.11. Cf. prec.
- aṃśuś cāsya punar āpīno astu # MŚ.2.5.4.24b.
- aṃśūn iva grāvādhiṣavaṇe adriḥ # AV.5.20.10c.
- aṃśūn gṛbhītvānv ā rabhethām # AV.12.3.20c.
- aṃśūn babhasti haritebhir āsabhiḥ # AV.6.49.2d. See aṃśuṃ gabhasti.
- aṃśeva devāv arvate # RV.5.86.5d.
- aṃśeva no bhajatāṃ citram apnaḥ # RV.10.106.9d.
- aṃśoḥ payasā madiro na jāgṛviḥ # RV.9.107.12c; SV.1.514c; 2.117c.
- aṃśoḥ pibanti manasāvivenam # RV.4.25.3d.
- aṃśoḥ pīyūṣam apibo giriṣṭhām # RV.3.48.2b.
- aṃśoḥ pīyūṣaṃ prathamaṃ tad ukthyam # RV.2.13.1d.
- aṃśoḥ pīyūṣaṃ prathamasya bhejire # RV.10.94.8d.
- aṃśo dhanaṃ na jigyuṣaḥ # RV.7.32.12b; AV.20.59.3b.
- aṃśo bhago varuṇo mitro aryamā # AV.6.4.2a.
- aṃśo rājā vibhajati # Kāuś.71.1a.
- aṃśor ūrmim īraya gā iṣaṇyan # RV.9.96.8d.
- aṃśoḥ sutaṃ pāyaya matsarasya # RV.1.125.3c.
- aṃsa ādhāya bibhrati # AV.8.6.13b.
- aṃsatraṃ somyānām # RV.8.17.14b; SV.1.275b.
- aṃsatrakośaṃ siñcatā nṛpāṇam # RV.10.101.7d; N.5.26d.
- aṃsadhrīṃ śuddhām upa dhehi nāri # AV.11.1.23c. P: aṃsadhrīm Kāuś.61.44.
- aṃsābhyāṃ svāhā # TS.7.3.16.2; KSA.3.6.
- aṃseṣu va ṛṣṭayaḥ patsu khādayaḥ # RV.5.54.11a.
- aṃseṣv ā marutaḥ khādayo vaḥ # RV.7.56.13a; MS.4.14.18a: 247.10; TB.2.8.5.5a.
- aṃseṣv ā vaḥ prapatheṣu khādayaḥ # RV.1.166.9c.
- aṃseṣv etāḥ paviṣu kṣurā adhi # RV.1.166.10c.
- aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ # RV.1.64.4c.
- aṃsāu ko asya tad devaḥ # AV.10.2.5c.
- aṃsāu grīvāś ca śroṇyāu (VS. śroṇī) # VS.20.8b; MS.3.11.8b: 152.5; KS.38.4b; TB.2.6.5.5b.
- aṃhasaspataye tvā # VS.7.30; 22.31; ŚB.4.3.1.20; KŚ.9.13.18. Cf. aṃhaspatyāya.
- aṃhaso yatra pīparad yathā naḥ # RV.3.32.14c; TS.1.6.12.3c; MS.4.12.3c: 182.12; KS.8.16c; 38.7c.
- aṃhaspatyāya tvā # TS.1.4.14.1; 6.5.3.4; MS.3.12.13: 164.7; TB.3.10.7.1; ApŚ.8.20.8; 12.27.5. P: aṃhaspatyāya MŚ.2.4.2.3. Cf. aṃhasaspataye.
- aṃhāya mṛtyum ati medhayāyan # JB.2.74c. Part of suvar āyaṃ.
- aṃhārir asi bambhāriḥ # ŚŚ.6.12.20. See aṅghārir.
- aṃhomucaḥ pitaraḥ somyāsaḥ # TB.2.6.16.2b; ApŚ.8.15.17b. See upahūtāḥ pitaraḥ.
- aṃhomucaṃ vṛṣabhaṃ yajñiyānām # AV.19.42.4a; TS.1.6.12.4b.
- aṃhomucaṃ sukṛtaṃ dāivyaṃ janam # RV.10.63.9b; TS.2.1.11.1b; TB.2.7.13.3b.
- aṃhomucam āṅgirasaṃ gayaṃ ca # RVKh.5.51.2a; Suparṇ.19.6a.
- aṃhomucaḥ svāhākṛtāḥ pṛthivīm ā viśata # VS.4.13; ŚB.3.2.2.20; ApŚ.10.13.9.
- aṃhomucā vṛṣabhā supratūrtī # MS.4.14.6a: 223.11; TB.2.8.4.6a.
- aṃhomuce pra bharemā (AV. bhare) manīṣām # AV.19.42.3a; TS.1.6.12.3a; MS.4.12.3a: 182.13; KS.8.16a. P: aṃhomuce TS.2.5.12.5; MŚ.9.2.5.
- aṃhoyuvas tanvas tanvate vi # RV.5.15.3a.
- aṃho rājan varivaḥ pūrave kaḥ # RV.1.63.7d. Cf. hantā vṛtraṃ varivaḥ.
- aṃhoś cid asmā urucakrir adbhutaḥ # RV.2.26.4d. Cf. next two.
- aṃhoś cid urucakrayaḥ # RV.5.67.4d. Cf. prec. and next.
- aṃhoś cid urucakrayo 'nehasaḥ # RV.8.18.5c. Cf. prec. two.
- aṃhoś cid yā varivovittarāsat # RV.1.107.1d; VS.8.4d; 33.68d; TS.1.4.22.1d; 2.1.11.4d; MS.1.3.26d: 39.8; KS.4.10d; ŚB.4.3.5.15d.
- akarat sūryavarcasam # ApMB.1.1.9d. See akṛṇoḥ sūryatvacam, and avakṛṇot sūryatvacam.
- akaraṃ pūruṣu priyam # RVKh.10.128.4d. See karotu pūruṣu, and pūruṣu.
- akar jyotir ṛtāvarī # RV.8.73.16b.
- akar jyotir bādhamānā tamāṃsi # RV.7.77.1d.
- akarṇakāya svāhā # TS.7.5.12.1; KSA.5.3.
- akarta caturaḥ punaḥ # RV.1.20.6c.
- akartām aśvinā lakṣma # AV.6.141.2c. Cf. kṛṇutaṃ lakṣmāśvinā.
- akar dhanvāny atyetavā u # RV.5.83.10b.
- akarma te svapaso abhūma # RV.4.2.19a; AV.18.3.24a.
- akarmā dasyur abhi no amantuḥ # RV.10.22.8a.
- akalpa indraḥ pratimānam ojasā # RV.1.102.6c.
- akalpayathāḥ pradiśaś catasraḥ # AV.12.1.55d. See ajayo lokān.
- akavāriṃ divyaṃ śāsam indram # RV.3.47.5b; 6.19.11b; VS.7.36b; TS.1.4.17.1b; MS.1.3.21b: 37.13; KS.4.8b; ŚB.4.3.3.14b; TB.2.8.3.4b.
- akavārī cetati vājinīvatī # RV.7.96.3b.
- akaḥ su (TS. sa) lokaṃ sukṛtaṃ pṛthivyāḥ (VS.ŚB. -vyām) # VS.11.22b; TS.4.1.2.4b; MS.2.7.2b: 75.19; KS.16.2b; ŚB.6.3.3.14.
- akāmā viśve vo (TB. akāmā vo viśve) devāḥ # AV.6.114.3c; TB.2.4.4.9c.
- akāmā vo dakṣiṇāṃ na nīnima # TS.3.2.8.3c.
- akāmā vo viśve # see akāmā viśve.
- akāmo dhīro amṛtaḥ svayaṃbhūḥ # AV.10.8.44a. Designated as ātman, CūlikāU.12.
- akāri cāru ketunā # RV.1.187.6c; KS.40.8c.
- akāri ta indra gotamebhiḥ # RV.1.63.9a.
- akāri te harivo brahma navyam # RV.4.16.21c; 17.21c; 19.11c; 20.11c; 21.11c; 22.11c; 23.11c; 24.11c.
- akāri brahma samidhāna tubhyam # RV.4.6.11a.
- akāri ratnadhātamaḥ # RV.1.20.1c.
- akāri vām andhaso varīman # RV.6.63.3a.
- akāry-akāry avakīrṇī stenaḥ # TA.10.1.15a; MahānU.5.11a.
- akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam # ṢB.1.4.7.
- akārṣam ahaṃ tad yan mama karmodgātāraṃ pṛchate # ṢB.1.4.7.
- akārṣam ahaṃ tad yan mama hotāraṃ pṛchate # ṢB.1.4.7.
- akupyantaḥ kupāyavaḥ # AV.20.130.8.
- akūpārasya dāvane (SV. dāvanaḥ) # RV.5.39.2d; SV.2.523d; N.4.18.
- akūpāraḥ salilo mātariśvā # RV.10.109.1b; AV.5.17.1b.
- akṛkṣata # Kāuś.20.16.
- akṛkṣāma # Kāuś.20.17.
- akṛṇutam antarikṣaṃ varīyaḥ # RV.6.69.5c.
- akṛṇudhvaṃ svapasyā suhastāḥ # RV.4.35.9b.
- akṛṇoḥ sūryatvacam # RV.8.91.7d; AV.14.1.41d; JB.1.221d. See under akarat sūryavarcasam.
- akṛṇvata bhiyasā rohaṇaṃ divaḥ # RV.1.52.9b.
- akṛṇvata śravasyāni duṣṭarā # RV.10.44.6b; AV.20.94.6b; N.5.25b.
- akṛtāya karmaṇe svāhā # KŚ.2.2.23.
- akṛttaruk tvayā yujā vayam # RV.10.84.4c; AV.4.31.4c.
- akṛtvānyad upayojanāya # AB.5.30.6b.
- akṛṣṭapacye aśane dhānye yaḥ # AV.5.29.7b.
- akṛṣṭā ye ca kṛṣṭajāḥ # TA.1.27.6b.
- akośāḥ kośinīś ca yāḥ # KS.16.13b. See under next.
- akośā yāś ca kośinīḥ # MS.2.7.13b: 94.11; PrāṇāgU.1b (var. lect.). See prec. and apuṣpā.
- aktaṃ rihāṇā viyantu (KS.GG. vyantu) vayaḥ # KS.31.11; TS.1.1.13.1; TB.3.3.9.3; GG.1.8.27; KhG.2.1.26. P: aktaṃ rihāṇāḥ ApŚ.3.6.1. See aptubhī, arthaṃ rihāṇā, and vyantu vayo.
- aktunāhnāṃ vayunāni sādhat # RV.2.19.3d.
- aktuṃ na yahvam uṣasaḥ purohitam # RV.10.92.2c.
- aktoḥ prabhriyeta # MS.4.13.8: 209.9; KS.19.13; TB.3.6.13.1. See VS.28.12.
- akto gobhiḥ kalaśān ā viveśa # RV.9.96.22b.
- aktor yuvānaṃ nṛmaṇā adhā patim # RV.10.92.14d.
- aktor vyuṣṭāu paritakmyāyāḥ # RV.5.30.13d. Cf. next.
- aktor vyuṣṭāu paritakmyāyām # RV.6.24.9d. Cf. prec.
- akrata # AŚ.1.9.3. See maho jyāyo 'krata.
- akran karma karmakṛtaḥ # VS.3.47a; TS.1.8.3.1a; MS.1.10.2a: 142.4; KS.9.4a; ŚB.2.5.2.29; TB.1.6.5.5; ApŚ.8.6.25; MŚ.1.7.4.16. P: akran karma KŚ.5.5.13.
- akrandad agni (MS.KS. -niḥ) stanayann iva dyāuḥ # RV.10.45.4a; VS.12.6a,21a,33a; TS.1.3.14.2a; 4.2.1.2a; 2.2a; MS.2.7.8a: 85.8; 3.2.2: 17.5; KS.16.8a,9a,10a; AB.7.6.4; ŚB.6.7.3.2; 8.1.11; AŚ.3.13.12; ApMB.2.11.24a (ApG.6.15.1). Ps: akrandad agniḥ MS.2.7.9: 86.15; 2.7.10: 87.13; 4.10.2: 147.12; KS.19.11,12; KŚ.16.5.14; 6.20; ApŚ.16.10.13; 12.7; MŚ.6.1.4; akrandat TS.5.2.1.2; 2.3.
- akrandayo nadyo roruvad vanā # RV.1.54.1c.
- akrann imaṃ pitaro lokam asmāi # VS.12.45d; TS.4.2.4.1d; MS.2.7.11d: 89.4; 3.2.3c: 18.3; KS.16.11d; ŚB.7.1.1.4; TB.1.2.1.16d. See asmā etaṃ pitaro.
- akrann uṣāso vayunāni pūrvathā # RV.1.92.2c; SV.2.1106c.
- akravihasta sukṛte paraspā # RV.5.62.6a.
- akrātām # AŚ.1.9.3. See maho jyāyo 'krātām.
- akrān devo na sūryaḥ # RV.9.64.9c. See krandaṃ devo.
- akrān (TA. ākrān) samudraḥ prathame vidharman # RV.9.97.40a; SV.1.529a; 2.603a; PB.15.1.1; TA.10.1.15a; MahānU.6.1a; N.14.6a. Ps: akrān samudraḥ Svidh.1.4.20; akrān Svidh.1.6.3.
- akrīḍan krīḍan harir attave 'dan # RV.10.79.6c.
- akrukṣad iti manyate # RV.10.146.4d; TB.2.5.5.7d.
- akruddhasya yotsyamānasya # TA.1.4.2a.
- akruddhaḥ sumanā bhava # MS.2.9.9d: 128.1.
- akrūreṇeva sarpiṣā # TB.2.4.7.2b.
- akro na babhriḥ samithe mahīnām # RV.3.1.12a; N.6.17.
- akṣaṃs tān # VS.21.60; KS.19.13; TB.2.6.15.2. Cf. aghat taṃ, and aghastāṃ tān.
- akṣakāmā manomuhaḥ # AV.2.2.5b.
- akṣakṛtyās tripañcāśīḥ # AV.19.34.2a, in Roth and Whitney's edition: see jāgṛtsyas tripañcāśīḥ. The true reading perhaps yāḥ kṛtyāḥ tripañcāśīḥ.
- akṣaṇvate svāhā # TS.7.5.12.1; KSA.5.3.
- akṣaṇvantaḥ karṇavantaḥ sakhāyaḥ # RV.10.71.7a; N.1.9a.
- akṣaṇvan parivapa # PG.2.1.21. Cf. next, and śītoṣṇābhir.
- akṣaṇvan vapa keśaśmaśruroma parivapa nakhāni ca kuru # Kāuś.54.1. Cf. prec.
- akṣataṃ cāriṣṭaṃ cāstu # MŚ.11.9.4; Karmap.1.4.6.
- akṣatam ariṣṭam ilāndam # SMB.1.8.5c. Cf. next.
- akṣatam asy ariṣṭam ilānnaṃ gopāyanam # ŚG.3.10.2. Cf. prec., akṣitam asi, akṣitir asi, and akṣito 'si.
- akṣadrugdho rājanyaḥ # AV.5.18.2a.
- akṣan # ŚŚ.6.1.15. Cf. aghan, and aghasan. Also aghat, ghasat, ghasan, ghastu, and ghasantu.
- akṣann amīmadanta hi # RV.1.82.2a; AV.18.4.61a; SV.1.415a; VS.3.51a; TS.1.8.5.2a; MS.1.10.3a: 143.12; KS.9.6a; ŚB.2.6.1.38a; TB.1.6.9.9; LŚ.5.2.10; ApŚ.8.16.9; Svidh.1.4.20. Ps: akṣann amīmadanta ŚŚ.3.17.2; KŚ.5.9.21; MŚ.1.1.2.39; 7.6.55; AG.4.7.26; ŚG.1.15.3; akṣan Kāuś.88.27.
- akṣann amīmadantātha tvābhiprapadyāmahe (and tvopatiṣṭhāmahe) # TB.1.6.6.9 (ūhas of prec.).
- akṣan pitaraḥ # VS.19.36; TS.1.8.5.2; KS.38.2; ŚB.12.8.1.8; TB.2.6.3.2; KŚ.19.3.18.
- akṣam avyayaṃ na kilā riṣātha # RV.7.33.4b; TB.2.4.3.1b.
- akṣayya # ŚG.4.2.5; 4.12; YDh.1.242,251. Cf. Karmap.1.4.7. Rāmacandra's Paddhati to ŚG.4.2.5: adogotrasyāsmatpitur amuṣyāsmiñ chrāddhe yad dattaṃ tad akṣayyam astu. In Mahābh.13.23.36 akṣayyam is the felicitation to a vāiśya.
- akṣayyaḥ padyakṣmiś ca # JB.2.73b (ter). Part of trayaḥ panthānas.
- akṣayyam uttiṣṭha # MŚ.11.9.2.
- akṣayyāt syandate yathā # TA.1.2.1b.
- akṣayyo 'si # TB.3.11.1.1.
- akṣarapaṅktiś chandaḥ # VS.15.4; TS.4.3.12.3; MS.2.8.7: 111.15; KS.17.6; ŚB.8.5.2.4.
- akṣaraṃ paramaṃ prabhum # TA.10.11.1d; MahānU.11.1d.
- akṣaraṃ brahma saṃmitam # TA.10.26.1b; TAA.10.34b; MahānU.15.1b. See akṣare etc.
- akṣarājāya kitavam # VS.30.18; TB.3.4.1.16.
- akṣarād dīptir ucyate # TA.1.8.3b.
- akṣareṇa prati mima etām # RV.10.13.3c. See next.
- akṣareṇa prati mimīte arkam # AV.18.3.40c. See prec.
- akṣareṇa mimate sapta vāṇīḥ # RV.1.164.24d; AV.9.10.2d.
- akṣare brahmasaṃmite # MG.1.2.2b. See akṣaraṃ brahma.
- akṣa vīḍo vīḍita vīḍayasva # RV.3.53.19c.
- akṣasyāham ekaparasya hetor # RV.10.34.2c.
- akṣāḥ phalavatīṃ dyuvam # AV.7.50.9a.
- akṣāṇāṃ vagnum avajighram āpaḥ # MS.4.14.17b: 245.11. Uncertain text: see next two.
- akṣāṇāṃ vagnum upajighnamānaḥ # TB.3.7.12.3b; TA.2.4.1b. See prec. and next.
- akṣāṇāṃ gaṇam upalipsamānāḥ # AV.6.118.1b. See prec. two.
- akṣānaho nahyatanota somyāḥ # RV.10.53.7a; AB.7.9.6.
- akṣān iva śvaghnī ni minoti tāni # AV.4.16.5d. Cf. kṛtam iva śvaghnī, and kṛtaṃ yac chvaghnī.
- akṣān yad babhrūn ālebhe # AV.7.109.7c.
- akṣāsa id aṅkuśino nitodinaḥ # RV.10.34.7a.
- akṣāso asya vi tiranti kāmam # RV.10.34.6c.
- akṣitam akṣityāi juhomi svāhā # ApŚ.6.14.5.
- akṣitam asi mā pitṝṇāṃ (ApMB. māiṣāṃ; HG.BDh. also, pitāmahānāṃ, prapitāmahānāṃ) kṣeṣṭhā amutrāmuṣmiṃl loke # ApMB.2.20.1 (ApG.8.21.8); HG.2.11.4; BDh.2.8.14.12. Cf. for this and the next three, akṣatam asy, akṣitir asi, and akṣito 'si.
- akṣitam asi mā me kṣeṣṭhāḥ # TS.1.6.5.1. Cf. under prec.
- akṣitam asi māiṣāṃ etc. # see akṣitam asi mā pitṝṇāṃ etc.
- akṣitam asy akṣitaṃ me bhūyāḥ # MS.1.4.2: 48.10; 1.4.7: 54.12. Cf. under prec. but two.
- akṣitām upa jīvati # AV.18.4.32d.
- akṣitāya svāhā # Kāuś.122.2.
- akṣitās ta upasadaḥ # AV.6.142.3a. P: akṣitās te Kāuś.19.27.
- akṣitāḥ santu rāśayaḥ # AV.6.142.3b.
- akṣitiṃ bhūyasīm # AV.18.4.27. Apparently a pratīka: the Anukramaṇī designates the passage as yājuṣī gāyatrī, i.e. a mantra consisting of six syllables.
- akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃl loka iha ca (AŚ. kṣeṣṭhā asmiṃś ca loke 'muṣmiṃś ca) # VSK.2.3.8; AŚ.1.13.4; ŚŚ.4.9.4; 11.3; KŚ.3.4.30. P: akṣitir asi mā me kṣeṣṭhāḥ KS.5.5; AŚ.1.11.6. Cf. akṣatam asy, akṣitam asi etc., and akṣito 'si etc.
- akṣitir nāma te asāu # TA.6.7.2c.
- akṣitiś ca kṣitiś ca yā # AV.11.7.25b; 8.4b,26b.
- akṣitiś ca me kūyavāś ca me # TS.4.7.4.2. See kuyavaṃ.
- akṣitotiḥ saned imam # RV.1.5.9a; AV.20.69.7a.
- akṣito nāmāsi # KS.5.5; 8.13.
- akṣito 'si # TB.3.11.1.1.
- akṣito 'sy akṣityāi tvā # KS.5.5; 8.13; LŚ.4.11.21. For this and the next, cf. akṣatam asy, akṣitam asi etc., and akṣitir asi etc.
- akṣito 'sy akṣityāi tvā mā me kṣeṣṭhā amutrāmuṣmiṃl loke (GB.Vāit.MŚ. loka iha ca) # TS.1.6.3.3; 7.3.4; GB.2.1.7; Vāit.3.20; MŚ.1.4.2.12. Cf. prec.
- akṣiduḥkhotthitasyāiva # TA.1.4.1a.
- akṣivepaṃ duḥṣvapnyam # Kāuś.58.1a.
- akṣī iva cakṣuṣā yātam arvāk # RV.2.39.5b.
- akṣībhyāṃ svāhā # TS.7.3.16.1. See cakṣurbhyāṃ svāhā.
- akṣībhyāṃ te nāsikābhyām # RV.10.163.1a; AV.2.33.1a; 20.96.17a; ŚŚ.16.13.4; ŚG.1.21.3; ApMB.1.17.1a (ApG.3.9.10). P: akṣībhyāṃ te Vāit.38.1; Kāuś.27.27; Rvidh.4.19.3; BṛhD.8.66. Cf. cakṣurbhyāṃ śrotrābhyām.
- akṣīyamāṇā svadhayā madanti # RV.1.154.4b.
- akṣuc ca me 'nnaṃ ca me # MS.2.11.4: 142.2. See annaṃ ca me.
- akṣuc cānnaṃ ca # MS.3.4.1: 45.5. See annaṃ cākṣuc.
- akṣudhyā atṛṣyā sta # AV.7.60.4c.
- akṣum opaśaṃ vitatam # AV.9.3.8a.
- akṣetravit kṣetravidaṃ hy aprāṭ # RV.10.32.7a.
- akṣetravid yathā mugdhaḥ # RV.5.40.5c.
- akṣeṣu kṛtyāṃ yāṃ cakruḥ # AV.5.31.6b.
- akṣāir badhyāsam aprati # AV.7.50.1d.
- akṣāir mā dīvyaḥ kṛṣim it kṛṣasva # RV.10.34.13a. Cf. BṛhD.1.52.
- akṣodayac chavasā kṣāma budhnam # RV.4.19.4a; TB.2.4.5.2a.
- akṣo na cakryoḥ śūra bṛhan # RV.6.24.3a.
- akṣo vaś cakrā samayā vi vāvṛte # RV.1.166.9d.
- akṣos tanvo rapaḥ # AV.5.4.10b. So the vulgata for akṣyos etc.
- akṣṇayoḥ kṣipaṇer iva # TA.1.4.2d.
- akṣṇaś cid gātuvittarā # RV.8.25.9a.
- akṣṇoś # see akṣyoś.
- akṣyāmayam udumbarāt # GG.4.7.23d.
- akṣyāv api vyayāmasi # AV.1.27.1d.
- akṣyoś (MŚ. akṣṇoś) cakṣuḥ # TS.5.5.9.2; TAA.10.72; MŚ.5.2.15.20; PG.1.3.25. See cakṣur akṣṇoḥ.
- akṣyos tanvo rapaḥ # AV.5.4.10b. See akṣos etc.
- akṣyāu ca te mukhaṃ ca te # AV.4.3.3a.
- akṣyāu ni vidhya hṛdayaṃ ni vidhya # AV.5.29.4a. P: akṣyāu ni vidhya Kāuś.25.24.
- akṣyāu nāu madhusaṃkāśe # AV.7.36.1a. P: akṣyāu nāu Kāuś.79.2.
- akṣyāu vṛkasya nir jahi # AV.19.50.1c.
- akṣyāu vṛṣaṇyantyāḥ keśāḥ # AV.6.9.1c.
- akhidrāḥ prajā abhivipaśya # KS.39.3. See aghoraḥ etc., and achinnapatrāḥ etc.
- akhkhalīkṛtyā pitaraṃ na putraḥ # RV.7.103.3c.
- akhyad devo rocamānā mahobhiḥ # RV.4.14.1b.
- agachataṃ kṛpamāṇaṃ parāvati # RV.1.119.8a.
- agachata savitur dāśuṣo gṛham # RV.1.110.2d.
- agachad u vipratamaḥ sakhīyan # RV.3.31.7a.
- agacho rocanaṃ divaḥ # RV.8.98.3b; 10.170.4b; AV.20.62.7b; SV.2.377b.
- agadaṃ jānubhyām # TS.5.7.13.1; KSA.13.3.
- agan # TS.2.6.5.6; ŚB.1.8.3.20; 9.2.18; 2.5.2.44; 6.1.47; KŚ.3.6.16; ApŚ.3.7.9; MŚ.1.3.4.24.
- agan devān # ApŚ.13.15.8.
- agan devān yajñaḥ # TS.3.5.6.3.
- agann agniḥ # TS.2.6.5.6.
- agann agnir yathālokam # ApŚ.5.27.1a.
- agann ājiṃ yathā hitam # RV.9.32.5c.
- agann indraṃ mahate sāubhagāya # RV.9.97.5d.
- agann indra śravo bṛhat # RV.3.37.10a; AV.20.20.3a; 57.6a.
- agan prāṇaḥ svargaṃ lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyāḥ # ŚŚ.2.9.7. Cf. āgann apāna.
- aganma jyotir amṛtā abhūma # VS.8.52b; ŚB.4.6.9.12. Cf. next; also amṛtā abhūma; and in general RV.8.48.3; TS.3.2.5.4.
- aganma jyotir avidāma devān # RV.8.48.3b; KŚ.10.9.7b; MŚ.2.5.4.40b; ŚirasU.3b. See adarśma jyotir; cf. prec., and avidāma etc.
- aganma jyotir uttamam (TB.2.4.4.9d in text, and once in commentary, uttaram) # RV.1.50.10d; AV.7.53.7d; 18.3.64e; VS.20.21d; 27.10d; 35.14d; 38.24d; TS.4.1.7.4d; 5.1.8.6; MS.2.12.5d: 149.13; 4.9.27d: 140.6; KS.18.16d; 38.5d; TB.2.4.4.9d; 6.6.4d; ŚB.12.9.2.8; 14.3.1.28; JB.2.68 (67)d; TA.6.3.2d; LŚ.2.12.10e; ChU.3.17.7e.
- aganma tamasas pāram asya (KS. omits asya) # VS.12.73b; KS.16.12b; ŚB.7.2.2.21. See atāriṣma.
- aganma bibhrato namaḥ # RV.9.67.29c; 10.60.1c; AV.7.32.1c.
- aganma mahā (KS. maho) namasā yaviṣṭham # RV.7.12.1a; SV.2.654a; MS.2.13.5a: 154.1; KS.39.13a; AB.5.20.6; KB.26.14; TB.3.11.6.2a; PB.15.2.1; ApŚ.16.35.5a. P: aganma mahā AŚ.4.15.7; 8.11.1; ŚŚ.6.4.5; 10.11.2; 14.56.1.
- aganma yatra pratiranta āyuḥ (MG. prataraṃ na āyuḥ) # RV.1.113.16d; 8.48.11d; AV.14.2.36d; MG.2.7.5d.
- aganma vajrinn āśasaḥ # RV.8.92.13c.
- aganma viśvavedasam # AŚ.2.5.12a. See āganma etc.
- aganma vṛtrahantamam # SV.1.89a. See āganma etc.
- aganma śarma te vayam # RV.6.16.38b; SV.2.1056b; MS.4.11.2b: 163.8; KS.40.14b; TB.2.4.4.6b.
- aganma svaḥ # VS.2.25; MS.1.4.2: 48.17; 1.4.7: 55.2; KS.5.5; 32.5; ŚB.1.9.3.14; ŚŚ.4.12.7; Vāit.24.5; KŚ.3.8.15. Cf. next.
- aganma svaḥ svar (TS.ApŚ. suvaḥ suvar) aganma # AV.16.9.3; TS.1.6.6.1; 7.6.1; ApŚ.4.14.11. P: aganma svaḥ Kāuś.6.16. Cf. prec.
- aganmahi manasā saṃ śivena # AV.6.53.3b; VS.2.24b; 8.14b; TS.1.4.44.1b; MS.1.3.38b: 44.8; 4.14.17b: 247.4; KS.4.12b; PB.1.3.9b; ŚB.1.9.3.6b; 4.4.3.14b; 4.8b; ŚŚ.4.11.6b; TA.2.4.1b.
- agan sa devaḥ paramaṃ sadhastham # AV.14.2.36c.
- agavyūti kṣetram āganma devāḥ # RV.6.47.20a. Cf. BṛhD.5.111.
- agastyaḥ khanamānaḥ khanitrāiḥ # RV.1.179.6a.
- agastyasya tryāyuṣam # ŚG.1.28.9c; SMB.1.6.8c; MG.1.1.24c.
- agastyasya nadbhyaḥ # RV.10.60.6a. Cf. BṛhD.7.97.
- agastyasya brahmaṇā # AV.2.32.3c; 5.23.10c.
- agastye nāsatyā madantā # RV.1.184.5d.
- agastye brahmaṇā vāvṛdhānā # RV.1.117.11c.
- agastyo narāṃ nṛṣu praśastaḥ # RV.1.180.8c.
- agastyo yat tvā viśa ājabhāra # RV.7.33.10d.
- agā3n agnīt # TS.2.6.5.6; KS.25.5; ŚB.1.8.3.20; 9.2.18; 2.5.2.44; 6.1.47; KŚ.3.6.16; ApŚ.3.7.9; MŚ.1.3.4.24 (v.l. agād).
- agūhat tamo vy acakṣayat svaḥ # RV.2.24.3d.
- agṛbhīt # VSK.30.23,46. See agrabhīt.
- agṛbhītāḥ paśavaḥ santu sarve # TB.2.5.3.3d; AŚ.2.10.18d; ApŚ.7.16.7d.
- agṛbhīṣata # VS.21.60. Cf. agrabhīṣata.
- agṛhītebhyaḥ svāhā # TS.7.3.19.1; 20.1; KSA.3.9,10.
- agotāṃ nāṣṭrāṃ pāpmānam # KS.38.13c; ApŚ.16.16.1c.
- agotām anapatyatām # AV.4.17.6b. Vulgate with some mss. anapadyatām.
- agor arir ā ciketa # RV.8.2.14b. See nāgo.
- agorudhāya gaviṣe # RV.8.24.20a; AV.20.65.2a; AG.1.1.4a.
- agohyaṃ yac chravayanta āitana # RV.1.110.3b.
- agohya ka idaṃ no abūbudhat # RV.1.161.13b.
- agohyasya yad asastanā gṛhe # RV.1.161.11c; N.11.16.
- agdhād eko 'hutād ekaḥ samasanād ekaḥ # TS.3.3.8.2b. See adhvād eko.
- agna āgacha rohitava āgacha bharadvājasyāja sahasaḥ sūno vārāvaskandinn uṣaso jāra # LŚ.1.4.4. Cf. indrāgacha.
- agna āgacha rohitābhyāṃ vṛhadbhāno dhūmaketo jātavedo vicarṣaṇa āṅgirasa brāhmaṇāṅgirasa bruvāṇa # LŚ.1.4.2.
- agna ājyasya vyantu vāujhak (ŚBK. vāuṣal) # ŚB.2.2.3.19. Cf. agninājyasya, agnim ājyasya, and agnir ājyasya.
- agna ājyena vardhayan # AV.19.27.5b.
- agna (MS. agnā) ā yāhi vītaye # RV.6.16.10a; SV.1.1a; 2.10a; VS.11.46; TS.2.5.7.3,4; 8.1,2; 4.1.4.3c; 5.1.5.8 (bis); 5.6.1; MS.2.7.4c: 79.8; 3.1.6: 8.1; 4.10.2a: 145.1; KS.16.4c; 19.5; 20.14a; 26.1; AB.7.6.2; KB.1.4; GB.1.1.29a; PB.11.2.3; ŚB.1.4.1.7,8,22; 3.3; 6.4.4.9; TB.3.5.2.1a; AŚ.1.2.7; 3.13.12; ŚŚ.1.4.8; 3.5.2; LŚ. (comm.) 4.5.19; 6.14; KŚ.25.11.33a; ApŚ.17.7.4; 10.7; MŚ.6.1.1; Svidh.2.6.9,10; 3.7.2. P: agna ā yāhi AŚ.4.13.7; KŚ.16.3.11; Karmap.3.1.16.
- agna ā yāhy agnibhiḥ # RV.8.60.1a; AV.20.103.2a; SV.2.902a; KS.39.15a; ŚŚ.14.53.5; Vāit.39.8. P: agna ā yāhi AŚ.4.13.7; Karmap.3.1.16.
- agna āyuḥkārāyuṣmāṃs tvaṃ tejasvān deveṣv edhi # MS.4.7.3: 96.10. P: agna āyuḥkāra MŚ.7.2.2. See agne tejasvin.
- agna (MS. agnā) āyūṃṣi pavase # RV.9.66.19a; SV.2.814a,868a; ArS.5.1a; VS.19.38a; 35.16a; VSK.8.12.1a; 29.5.1a; TS.1.3.14.7a; 4.29.1a; 5.5.2a; 6.6.2a; MS.1.3.31a: 41.1; 1.5.1a: 66.8; 1.6.1: 86.11; 1.7.4: 113.2; 3.11.10: 155.10; 4.10.1: 143.8; 4.10.2: 145.7; 4.12.4: 188.7; KS.4.11a; 7.16; 9.2; 11.13; 34.2; 38.2; KB.1.4; PB.6.10.1; 9.8.12; ŚB.2.2.3.22a; 13.8.4.8; TB.1.4.6.7; 2.6.3.4; TA.2.5.1a; AŚ.2.1.20; 3.29; 8.12; KŚ.25.13.35; ApŚ.4.16.2; 5.17.2; 28.10; 6.16.8; 19.1; 22.1; 12.1.2; 14.22.8; 22.27.5; MŚ.1.5.3.17; --3.8.4; --5.1.2.1; --7.2.2; --9.2.5; AG.1.4.4; MG.2.17.7. P: agna āyūṃṣi KS.19.14; ŚŚ.2.2.5; 5.14; LŚ.1.5.11; KŚ.21.4.26; ApŚ.12.15.10; MŚ.5.2.2.14; ŚG.1.27.8. Cf. BṛhD.6.131.
- agna āvasathya pariṣadya juṣasva svāhā # MŚ.8.5. Cf. under agne pariṣadya.
- agna ā vaha # AŚ.1.3.7. Vikāra of agnim (ā vaha) AŚ.1.3.8. Cf. agnim agna ā vaha.
- agna iḍā nama iḍā nama ṛṣibhyo mantrakṛdbhyo mantrapatibhyo namo vo astu devebhyaḥ # AŚ.8.14.18; AA. (Introd.).
- agna iḍā sam idhyase # RV.3.24.2a. P: agna iḍā AŚ.4.13.7.
- agna itthetarā giraḥ # RV.6.16.16b; SV.1.7b; 2.55b; VS.26.13b; MS.4.12.1b: 177.2; KS.2.14b; AB.3.49.2; ŚB.2.2.3.23b.
- agna inoṣi martāt # RV.4.10.7c.
- agna indra varuṇa mitra devāḥ # RV.5.46.2a; VS.33.48a.
- agna indraś ca dāśuṣe (TB. medinā) # AV.7.110.1a; TB.2.4.5.7a. Ps: agna indraś ca Kāuś.59.20; agna indraḥ Vāit.8.6; Kāuś.15.11. Cf. next.
- agna (MS. agnā) indraś ca dāśuṣo duroṇe # RV.3.25.4a; MS.4.12.6a: 194.13; AB.2.37.12; KB.14.2; AŚ.5.9.26. Ps: agna indraś ca dāśuṣaḥ MŚ.5.2.7.4; agna indraś ca ŚŚ.7.9.8; BṛhD.4.103. Cf. prec.
- agna indraś ca medinā # see agna indraś ca dāśuṣe.
- agna indreṇa vāyunā # RV.1.14.10b; VS.33.10b; AB.3.4.12b.
- agna iṣam ūrjaṃ yajamānāya dhehi # KS.38.12b. Cf. iṣam ūrjam etc.
- agna udadhe yā ta iṣur yuvā nāma tayā no mṛḍa, tasyās te namas, tasyās ta upajīvanto bhūyāsma # TS.5.5.9.1. P: agna udadhe yā ta iṣur yuvā nāma ApŚ.17.20.14. See yā tā iṣur yuvā etc.
- agna un mādayā tvam # AV.6.130.4c.
- agna etaṃ te brahmacāriṇaṃ pari dadāmi # ŚG.2.3.1.
- agna eṣu kṣayeṣv ā # RV.5.23.4c.
- agna ojiṣṭham ā bhara # RV.5.10.1a; SV.1.81a; KB.21.3; 24.5. P: agna ojiṣṭham ŚŚ.11.8.1; 11.7.
- agnaya ādityaṃ gṛhṇāmy ahne rātrim # ApŚ.6.5.6.
- agnaya ā vṛścate 'dadat # AV.12.4.34d.
- agnaya indumate 'nu brūhi # ŚB.2.2.3.23.
- agnaya upāhvayadhvam # Vāit.21.17. Cf. agnir me hotā sa mopahvayatām, and agne gṛhapata upa.
- agnayaḥ # TA.10.62.1; MahānU.21.2.
- agnayaḥ sagarā stha sagareṇa nāmnā rāudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # Vāit.18.8. P: agnayaḥ sagarā stha Vāit.18.13. See next two.
- agnayaḥ sagarāḥ sagarā agnayaḥ sagarāḥ stha sagareṇa nāmnā pāta māgnayaḥ pipṛta māgnayo namo vo astu mā mā hiṃsiṣṭa # AŚ.5.3.15. See prec. and next.
- agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā rāudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # VS.5.34; (omitting gopāyata mā) VSK.5.8.5; (omitting māgnayo gopāyata and writing astu for 'stu) ŚŚ.6.13.1. P: agnayaḥ sagarāḥ KŚ.9.8.24. See prec. two.
- agnayā ekākṣarāya (so read) chandase svāhā # MS.1.11.10: 173.2; MŚ.7.1.2.
- agnaye (v.l. agne) # MŚ.1.2.1.30.
- agnaye aṃsalam # TB.3.4.1.17. See agnaye pīvanam.
- agnaye 'ṃhomuce 'ṣṭākapālaḥ (MS. 'ṃhomuce puroḍāśam aṣṭākapālaṃ nirvapati) # TS.7.5.21.1; 22.1; MS.3.15.11: 181.1; KSA.5.18,19; ApŚ.20.23.2. Cf. MŚ.9.2.5.
- agnaye karmakṛte svāhā # TA.6.2.1.
- agnaye kavyavāhanāya manthaḥ # KS.9.6.
- agnaye kavyavāhanāya svadhā namaḥ # AV.18.4.71; TB.1.3.10.3; AŚ.2.6.12; ApŚ.1.8.4; MŚ.1.1.2.18; --11.9.1; MG.2.9.13; ViDh.21.7. P: agnaye kavyavāhanāya Vāit.9.8; Kāuś.88.2.
- agnaye kavyavāhanāya svadhā svāhā # ApMB.2.19.13 (ApG.8.21.4); ApMB.2.21.9 (ApG.8.22.7).
- agnaye kavyavāhanāya svāhā # VS.2.29; ŚB.2.4.2.13; ŚŚ.4.4.1; ĀuśDh.5.43. P: agnaye KŚ.4.1.7. See svāhāgnaye kavyavāhanāya.
- agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ # HG.2.11.3; 14.6; 15.10; BDh.2.8.14.7.
- agnaye kavyavāhanāyānu brūhi # ŚB.2.6.1.30.
- agnaye kāṇḍarṣaye svāhā # HG.2.18.3.
- agnaye kāmāya svāhā # TB.3.12.2.2--8. Cf. kāmāya svāhā, and agnīṣomābhyāṃ kāmāya.
- agnaye kuṭārūn ālabhate # VS.24.23; MS.3.14.4: 173.5.
- agnaye kṣāmavate svāhā # AB.7.6.4.
- agnaye gāyatrāya trivṛte rāthaṃtarāyāṣṭakapālaḥ (TS.KSA. rāthaṃtarāya vāsantāyāṣṭākapālaḥ; MS. rāthaṃtarāya vāsantikāya puroḍāśam aṣṭākapālaṃ nirvapati) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.7; KSA.5.10. P: agnaye gāyatrāya ApŚ.20.9.2.
- agnaye gṛhapataye pāruṣṇān # VS.24.24; MS.3.14.5: 173.8.
- agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhā # ApŚ.6.13.2. P: agnaye gṛhapataye ApŚ.13.24.8.
- agnaye gṛhapataye rayimate puṣṭipataye svāhā # VSK.3.2.5; Vāit.7.17; KŚ.4.14.23. Cf. agnaye rayimate.
- agnaye gṛhapataye svāhā # VS.10.23; TS.1.8.15.2; 16.2; MS.2.6.13: 72.8; 4.4.7: 58.2; KS.15.8 (bis); ŚB.5.4.3.15; TB.1.7.10.6; AŚ.2.4.8; ŚŚ.2.10.1; ApŚ.18.17.14; 20.4; MŚ.9.1.5. P: agnaye gṛhapataye KŚ.15.6.23.
- agnaye 'gnivate svāhā # AB.7.6.1.
- agnaye ghṛtaṃ bhava # MS.1.1.11: 7.6; 4.1.13: 17.7.
- agnaye ca tvā pṛthivyāi connayāmi # ApŚ.6.8.1.
- agnaye ca prajāpataye ca rātrāu # Kāuś.73.2a.
- agnaye janavide svāhā # Kāuś.78.10; ApMB.1.4.3 (ApG.2.5.2); MG.1.10.8. Cf. agnir janavin.
- agnaye jātavedase # RV.5.5.1c; VS.3.2c.
- agnaye jātāya # MŚ.1.7.1.44. Cf. next, and jātāyānubrūhi.
- agnaye jātāyānubrūhi # MŚ.5.1.3.2. Cf. prec.
- agnaye jyotiṣmate svāhā # ApŚ.9.9.14.
- agnaye tantumate svāhā # AB.7.9.6; ŚG.5.4.2.
- agnaye tapasvate janadvate pāvakavate svāhā # AB.7.8.4; ApŚ.9.9.14.
- agnaye tvā # TS.1.1.8.1; TB.3.2.8.3; MŚ.1.2.3.18. Cf. idam agneḥ.
- agnaye tvā gāyatrachandasaṃ gṛhṇāmi # VS.8.47; VSK.8.22.1; ŚB.11.5.9.7. P: agnaye tvā gāyatrachandasam KŚ.12.5.14.
- agnaye tvā juṣṭaṃ prokṣāmi # VS.1.13; 2.1; KS.1.11; 31.10; ŚB.1.1.3.11; 3.3.1; Kāuś.2.15. P: agnaye tvā KŚ.2.3.37.
- agnaye tvā tejasvate # TS.1.4.29.1 (bis); KS.4.11 (bis). See agnaye tvāyuṣmate.
- agnaye tvā pari dadāmi (ApMB. dadāmy asāu) # Kāuś.56.13; ApMB.2.3.13 (ApG.4.10.12).
- agnaye tvā pavamānāya # ApŚ.17.9.8. Cf. agnaye pa-.
- agnaye tvā pāvakāya # ApŚ.17.9.8. Cf. agnaye pā-.
- agnaye tvā pravṛhāmi gāyatreṇa chandasā # MS.1.3.36: 42.10; 4.7.7: 102.6; KS.30.6,7. P: agnaye tvā pravṛhāmi MŚ.7.1.1.
- agnaye tvā bṛhate nākāya # MS.1.1.3: 2.9. See agnaye bṛhate.
- agnaye tvā mahyaṃ varuṇo dadātu (MS. dadāti), so 'mṛtatvam aśīya (VSK. aśyāt), āyur (MS. mayo) dātra edhi (MS. bhūyāt) mayo mahyaṃ pratigrahītre (ŚŚ. pratigṛhṇate) # VS.7.47; VSK.9.2.7,8; MS.1.9.4: 134.3; ŚB.4.3.4.28; ŚŚ.7.18.1. P: agnaye tvā KŚ.10.2.28; MŚ.5.2.14.9; --11.1.1. See rājā tvā varuṇo, and varuṇas tvā nayatu.
- agnaye tvāyuṣmate # MS.1.3.31: 41.3 (bis). See agnaye tvā tejasvate.
- agnaye tvā rāyaspoṣade (TS. -dāvne) # VS.5.1; 6.32; TS.1.2.10.1; 6.2.1.3; MS.1.2.6: 16.4; 1.3.3: 30.17; 3.7.9: 88.10; 4.5.4: 68.15; KS.2.8; 3.10; 24.8; ŚB.3.4.1.13.
- agnaye tvā varcase # VS.26.9 (bis); 8.38; VSK.8.12.1 (bis); ŚB.4.5.4.9 (bis).
- agnaye tvā vasumate svāhā # MS.4.9.8: 128.10; TA.4.9.1; 5.7.10; ApŚ.15.10.9.
- agnaye tvā vāiśvānarāya # VS.14.7; TS.1.4.13.1 (bis); 4.3.4.3; MS.2.8.1 (bis): 107.9,13; KS.17.1; ŚB.8.2.2.8; ApŚ.12.16.3. See vāiśvānarāya tvā.
- agnaye tvā śucaye # ApŚ.17.9.8. Cf. agnaye śu-.
- agnaye tvā svāhā # TS.1.1.11.1; TB.3.3.6.2.
- agnaye dāṣṭy avase # RV.1.127.4c.
- agnaye devebhyaḥ pitṛbhyaḥ samidhyamānāyānubrūhi # TB.1.6.9.1; ApŚ.8.14.17 (cf. 8.13.7, comm.).
- agnaye devebhyo dhukṣva # ŚŚ.2.8.4.
- agnaye dhūṅkṣṇā (KSA. dhūṅkṣā) # TS.5.5.19.1; KSA.7.9.
- agnaye namaḥ # KSA.11.1,6; MG.2.12.3; GopālU.2.97. See namo 'gnaye.
- agnaye 'nīkavate prathamajān ālabhate # VS.24.16; MS.3.13.14: 171.6; ApŚ.20.14.10. P: agnaye 'nīkavate ApŚ.20.15.5.
- agnaye 'nīkavate prātar aṣṭākapālaḥ # MS.1.10.1: 140.13; KS.9.5.
- agnaye 'nīkavate rohitāñjir anaḍvān # VS.29.59; TS.5.5.24.1; KSA.8.3.
- agnaye 'nubrūhi # ŚB.2.2.3.21,24; 5.2.31; 3.7,12; 3.4.4.11; ApŚ.2.19.6; 7.22.13; 12.20.16; MŚ.1.3.2.8,14. Cf. ApŚ.2.18.3.
- agnaye 'nnapataye svāhā # HG.1.7.18.
- agnaye 'nnādāya svāhā # HG.1.7.18.
- agnaye 'nnādāyānnapataye svāhā # VSK.3.2.5; AB.7.12.5; Vāit.7.19; KŚ.4.14.25.
- agnaye pathikṛte svāhā # AB.7.8.3.
- agnaye pavamānāya # ApŚ.5.21.5. Cf. agnaye tvā pa-.
- agnaye pavamānāyānubrūhi # ŚB.2.2.3.22.
- agnaye pavitravate svāhā # AB.7.9.3.
- agnaye pāvakāya # ApŚ.5.21.5. Cf. agnaye tvā pā-.
- agnaye pīvanam # VS.30.21. See agnaye aṃsalam.
- agnaye puraḥsade (KS. purassade rakṣoghne) svāhā # MS.2.6.3: 65.11; KS.15.2; MŚ.9.1.1. See agninetrebhyo, and ye devāḥ puraḥsado.
- agnaye puroḍāśasya preṣya # MŚ.1.8.5.7. Cf. ApŚ.7.22.13.
- agnaye puroḍāśasyānubrūhi # MŚ.1.8.5.7. Cf. ApŚ.7.22.13.
- agnaye puroḍāśānām anubrūhi # MŚ.2.3.7.10.
- agnaye puroḍāśān prasthitān preṣya # MŚ.2.3.7.10.
- agnaye pṛthivīkṣite svāhā # KŚ.4.14.28.
- agnaye prajanayitave # TB.1.2.1.8d; ApŚ.5.1.14d.
- agnaye praṇīyamānāyānubrūhi # AB.1.28.1; ApŚ.7.6.4; MŚ.1.7.3.38; --5.1.3.13.
- agnaye prahriyamāṇāyānubrūhi # ŚB.3.5.2.2; 6.3.9; 9.2.3.1; KŚ.18.3.17; MŚ.1.7.1.45; --5.1.3.3. Cf. agnibhyaḥ prahriyamāṇebhyo 'nubrūhi, agnibhyāṃ prahriyamāṇābhyām anubrūhi, and prahriyamāṇāya.
- agnaye preṣya # ApŚ.7.22.13; 12.20.16.
- agnaye 'psumate svāhā # AB.7.7.2.
- agnaye balimate svāhā # TB.3.12.2.7.
- agnaye bṛhate nākāya (KS.ApMB. nākāya svāhā) # TS.1.1.3.1; KS.1.3; 31.2; TB.3.2.3.5; ApMB.2.6.9 (ApG.5.11.22). See agnaye tvā bṛhate.
- agnaye brahma ṛbhavas tatakṣuḥ # RV.10.80.7a.
- agnaye bharatā bṛhat # RV.3.10.5b; SV.1.98b; TS.3.2.11.1b.
- agnaye mathyamānāyānubrūhi # TS.6.3.5.3; AB.1.16.1; ŚB.3.4.1.22; ApŚ.7.13.1; MŚ.1.7.1.42; --5.1.3.1. P: agnaye mathyamānāya ŚŚ.3.13.16.
- agnaye madhumad vacaḥ # RV.1.78.5b.
- agnaye marutvate svāhā # AB.7.9.8.
- agnaye yaviṣṭhāya trayo nakulāḥ # TS.5.6.15.1; KSA.9.5.
- agnaye rakṣoghne svāhā # TS.1.8.7.2; TB.1.7.1.5; ApŚ.18.9.12.
- agnaye rayimate paśumate puṣṭipataye svāhā # ŚŚ.2.10.1. Cf. agnaye gṛhapataye rayimate, and next.
- agnaye rayimate svāhā # TA.6.1.2. Cf. prec.
- agnaye varuṇāya svāhā # AB.7.9.5. Cf. svāhāgnaye varuṇāya.
- agnaye vasumate somāya rudravata indrāya marutvate varuṇāyādityavate 'nubrūhi # MŚ.5.1.10.5.
- agnaye vivicaye svāhā # AB.7.6.3.
- agnaye vītamanyave svāhā # KS.37.13,14.
- agnaye vītaye svāhā # AB.7.6.2.
- agnaye vāiśvānarāya dvādaśakapālaḥ # VS.29.60; TS.7.5.14.1; 22.1; KS.21.10; KSA.5.10,19. Cf. vāiśvānaraṃ dvādaśakapālam.
- agnaye vāiśvānarāya dvādaśakapālo mṛgākhare yadi nāgachet # TS.7.5.21.1; KSA.5.18.
- agnaye vāiśvānarāya suvargāya lokāyā svāhā # TA.6.2.1; 4.2.
- agnaye vāiśvānarāya svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.9; KS.16.7; AB.7.9.1; ŚB.6.6.1.20; AŚ.2.4.14; KŚ.25.12.10; ŚG.5.4.2. See svāhāgnaye vāiśvānarāya.
- agnaye vāiśvānarāyānubrūhi # MŚ.6.2.5.
- agnaye vo juṣṭaṃ prokṣāmi # TS.1.1.5.1; TB.3.2.5.4; ApŚ.1.19.1.
- agnaye vo juṣṭān nirvapāmy amuṣmāi vo juṣṭān # MS.1.1.5: 3.4. Ps: agnaye vo juṣṭān nirvapāmi MS.4.1.5: 7.1; agnaye vo juṣṭān MS.4.1.5: 7.4.
- agnaye vo juṣṭān prokṣāmy amuṣmāi vo juṣṭān # MS.1.1.6: 3.10; MŚ.1.2.2.2. P: agnaye vo juṣṭān MS.4.1.6: 7.16.
- agnaye vratapataye svāhā # AB.7.8.2; ApŚ.9.9.14; Kāuś.56.6.
- agnaye vratabhṛte svāhā # AB.7.8.1.
- agnaye śucaye # ApŚ.5.21.5. Cf. agnaye tvā śu-.
- agnaye śucaye svāhā # AB.7.7.3; ApŚ.9.9.14.
- agnaye śulkaṃ harāmi tviṣīmate # Kāuś.4.1b.
- agnaye saṃvargāya svāhā # AB.7.7.1,4.
- agnaye saṃveśapataye svāhā # VS.2.20. P: agnaye KŚ.3.7.18.
- agnaye sam anamat pṛthivyāi sam anamad, yathāgniḥ pṛthivyā sam anamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.1; KSA.5.20. P: agnaye sam anamat pṛthivyāi sam anamat TB.3.8.18.5; ApŚ.20.12.8. See pṛthivyām agnaye sam anaman, and cf. agniś ca pṛthivī.
- agnaye samidham āhārṣam (ŚG.GG. ahārṣam) # AG.1.21.1a; ŚG.2.10.3a; SMB.1.6.32a; GG.2.10.46; PG.2.4.3a; HG.1.7.2a; ApMB.2.6.2a (ApG.5.11.22). P: agnaye samidham KhG.2.4.26. See agne (agre) samidham.
- agnaye samidhyamānāya hotar anubrūhi # ŚB.1.3.5.3; KŚ.3.1.2.
- agnaye samidhyamānāyānubrūhi # TS.6.3.7.1; MS.1.4.11: 59.9; ŚB.1.3.5.2,3; 2.5.2.19; 6.1.21; 3.7.4.7; TB.3.3.7.1; KŚ.3.1.1; ApŚ.2.12.1; MŚ.1.3.1.1; N.1.15. P: agnaye samidhyamānāya ŚŚ.1.4.4.
- agnaye surabhimate svāhā # AB.7.9.7.
- agnaye svāhā # AV.19.4.1; 43.1; VS.10.5; 22.6,27; 39.1; TS.1.8.13.3; 7.1.12.1; 14.1; 16.1; 17.1; 20.1; MS.2.6.11: 70.7; 2.6.12: 71.13; 3.12.2: 160.9; 3.12.7: 162.12; 4.4.6: 57.1; KS.15.7; 23.2 (bis); KSA.1.3,5,7,8,11; ŚB.2.3.1.36; 5.3.5.8; 12.6.1.16; 13.1.3.3; 14.3.2.5; 9.3.8; 4.18; TB.3.1.4.1; 8.6.3; 9.3; 17.1 (bis),2; 12.4.2--6; ṢB.5.7; AdB.7; ŚŚ.2.10.1; 6.3.8; KŚ.15.5.3; 18.5.3; 20.2.3; MŚ.1.5.3.18; --9.1.3; --9.1.4; --9.2.1; --9.2.2; ApŚ.9.9.14; 18.15.8; 20.4.5; 5.9; 11.3,4,7; TAA.10.67.1; MahānU.19.2; BṛhU.6.3.8; 4.18; AG.1.9.7; 10.13; 4.3.26; ŚG.1.17.8; 2.14.4; Kāuś.4.1; 6.11; 72.27; 81.31; 94.14; 95.3; 119.2; 130.2; 131.2; 135.9 (p. 285); GG.1.3.9; 8.4,9; KhG.1.5.13; 2.1.17; PG.1.9.3; 12.3; HG.1.2.16; 7.18; 23.8; ApG.1.2.6; MG.1.5.4; 2.2.18; 3.1; BDh.3.9.4; Svidh.1.8.9,13. Cf. agniṃ svāhā.
- agnaye svāhā somāya pavitravate varuṇāya dhanvantaraye manasā prājāpatyaṃ brahmaṇe 'gnaye sviṣṭakṛte # Svidh.1.3.7.
- agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛte # GDh.26.16; Svidh.1.2.5.
- agnaye sviṣṭakṛte (namaḥ) # MG.2.12.3.
- agnaye sviṣṭakṛte 'nubrūhi # ŚB.2.2.3.24; 5.2.39; 3.10,15; 3.8.3.34; 4.5.2.11; 5.2.2.18; 3.3.15; 4.4.24; ApŚ.2.21.6; 7.25.17; MŚ.1.3.2.24; 8.5.32.
- agnaye sviṣṭakṛte preṣya # ŚB.3.8.3.34; 5.3.3.15; ApŚ.7.25.17; MŚ.1.8.5.33.
- agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ (HG. suhutahute sarvahuta āhutīnāṃ; ApMB. suhutahuta āhutīnāṃ) kāmānāṃ samardhayitre sarvān naḥ kāmān samardhaya (the last four words omitted in ApMB.HG.) svāhā # AG.1.10.23; HG.1.3.7; ApMB.2.18.31 (ApG.7.20.4).
- agnaye sviṣṭakṛte svāhā # TB.3.12.2.2--8; 4.2--6; TAA.10.67.1; MahānU.19.2; ŚG.1.17.8; 2.14.4; Kāuś.5.12; GG.1.8.14; KhG.2.1.24; PG.1.12.3; HG.1.7.18; 2.8.9; MG.2.2.22. Cf. agnaye sviṣṭakṛte, in GDh.26.16; SaṃnyāsaU.1; Svidh.1.2.5; 3.7, and agnibhyaḥ sviṣṭa-.
- agnaye hiraṇyavate svāhā # AB.7.9.4.
- agnayo na jaramāṇā anu dyūn # RV.2.28.2d.
- agnayo na śuśucānā ṛjīṣiṇaḥ # RV.2.34.1c; TB.2.5.5.4c.
- agnayo na svavidyutaḥ # RV.5.87.3d.
- agnayo vāyavaś cāiva # TA.1.8.4a.
- agnayo vāi trayī vidyā devayānaḥ panthā # TA.10.63.1; MahānU.22.1.
- agnayo vyanto ajarāḥ # RV.1.127.5g.
- agnā agniś # see agnāv agniś.
- agnā ā # see agna ā.
- agnā āyūṃṣi # see agna āyūṃṣi.
- agnā indraś # see agna indraś.
- agnā u vasuvane vasudheyasya vetu vāujhak # ŚB.2.2.3.25. Cf. agner vasuvane etc. Both formulas are fragments, the words devaṃ barhiḥ or devo narāśaṃsaḥ preceding them; see under these heads, and cf. ŚB.1.8.2.15.
- agnāgne # ApŚ.5.28.6.
- agnā deveṣu pūrvyaḥ # RV.8.27.3b.
- agnāyīṃ somapītaye # RV.1.22.12c; N.9.34c.
- agnā yo martyo duvaḥ # RV.6.14.1a; MS.4.10.2a: 145.14; KS.20.14a; KB.1.4. Ps: agnā yo martyaḥ AŚ.10.2.18; agnā yo AŚ.4.13.7.
- agnāv (VSK.MS.KS.MŚ. agnā) agniś carati praviṣṭaḥ # AV.4.39.9a; VS.5.4a; VSK.5.1.4a; TS.1.3.7.2a; MS.1.2.7a: 16.10; KS.3.4a; ŚB.3.4.1.25a; AŚ.8.14.4a; ApŚ.7.13.7; MŚ.1.7.1.47; SMB.2.2.12a. Ps: agnāv agniḥ Vāit.8.11; KŚ.5.2.6; Kāuś.3.16; GG.4.1.13; agnāu KhG.3.4.22. See vyāghro 'yam agniś.
- agnāv agne # ApŚ.5.28.6.
- agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam # ŚG.2.12.2.
- agnāv iva samidhāne havir bhare # RV.2.16.1b.
- agnāviṣṇū mahi tad vāṃ mahitvam # AV.7.29.1a; TS.1.8.22.1a; MS.4.11.2a: 165.16; KS.4.16a; ŚŚ.2.4.3a. P: agnāviṣṇū TS.2.5.12.1; KS.11.13; TB.3.11.9.9; ApŚ.19.13.4; Vāit.8.1; Kāuś.32.3; 59.19. Cf. indrāsomā mahi etc.
- agnāviṣṇū mahi dhāma priyaṃ vām # AV.7.29.2a; TS.1.8.22.1a; MS.4.10.1a: 142.5; 4.11.2: 165.15; KS.4.16a; AŚ.2.8.3a; 5.19.3; ŚŚ.2.4.3a; MŚ.5.1.6.26. P: agnāviṣṇū TS.2.5.12.1; KS.11.13.
- agnāviṣṇū mā vām ava kramiṣam # TS.1.1.12.1; TB.3.3.7.6; ApŚ.2.13.7. Cf. next, vi jihāthām, and aṅghriṇā.
- agnāviṣṇū vi jihāthām # MS.1.1.13: 8.6; MŚ.1.3.1.13. Cf. prec., and see vi jihāthām.
- agnāviṣṇū sajoṣasā # TS.4.7.1.1a; 5.7.3.2a; MS.4.10.1a: 142.3; 4.11.2: 165.15; TB.3.11.3.1a; AŚ.2.8.3a; ApŚ.17.17.8; MŚ.5.1.1.33; --5.1.6.26,31.
- agniḥ kaṇvāya sāubhagam # RV.1.36.17b.
- agniḥ kravyādaṃ nudasva # MG.2.1.7d.
- agniḥ kṣatrabhṛd anibhṛṣṭam ojaḥ # TB.2.4.6.12a.
- agniḥ pacan rakṣatu tvā purastāt # AV.12.3.24a. P: agniḥ pacan Kāuś.61.32. Cf. Vāit.28.13.
- agniḥ pareṣu (AŚ. pratneṣu) dhāmasu # AV.6.36.3a; AŚ.8.10.3a; ŚŚ.3.5.8a; 9.23.12; 10.11.9. See agniḥ priyeṣu.
- agniḥ pareṣu sānuṣu # RV.1.128.3g; KS.39.15g.
- agniḥ pavitraṃ sa mā punātu # ApŚ.12.19.6; N.5.6.
- agniḥ paśur āsīt tenāyajanta (KSA. -yajata) sa etaṃ lokam ajayad yasminn agniḥ sa te loko bhaviṣyati (TS.KSA. sa te lokas) taṃ jeṣyasi # VS.23.17; TS.5.7.26.1; KSA.5.4; ŚB.13.2.17.13. P: agniḥ paśur āsīt TB.3.9.4.8; ApŚ.20.17.2; agniḥ paśuḥ KŚ.20.6.8.
- agniḥ pātu gṛṇato agniḥ sūrīn # RV.10.115.5c.
- agniḥ pāvaka īḍyaḥ # RV.3.27.4b; TB.3.5.2.3b; ŚB.1.4.1.38.
- agniḥ pāvako 'gniḥ śuciḥ # AŚ.2.1.25.
- agniḥ pipartv ayasā sajoṣāḥ # AV.5.28.5b.
- agniḥ putrasya jyeṣṭhasya # AV.12.2.35c.
- agniḥ pūrva ā rabhatām # AV.1.7.4a.
- agniḥ pūrvebhir ṛṣibhiḥ # RV.1.1.2a; N.7.16a.
- agniḥ pṛthivyā vaśī # AV.6.86.2b.
- agniḥ pṛthur dharmaṇas patir juṣāṇo agniḥ pṛthur dharmaṇas patir ājyasya (VSK. inserts here haviṣo) vetu svāhā # VS.10.29; VSK.11.8.6; ŚB.5.4.4.22. P: agniḥ pṛthuḥ KŚ.15.7.15; BṛhPDh.9.215.
- agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi dāivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.1.
- agniḥ prajāṃ bahulāṃ me karotu (MS. kṛṇotu) # VS.19.48a; MS.3.11.10a: 156.18; KS.38.2a; TB.2.6.3.5a; ŚB.12.8.1.22; ŚŚ.4.13.1a; ApŚ.6.11.5a.
- agniḥ pratnena manmanā (SV.TB. janmanā) # RV.8.44.12a; SV.2.1061a; MS.4.10.1a: 142.15; 4.10.5: 154.11; KS.2.14a; AB.1.4.3; TB.3.5.6.1a; AŚ.1.5.35; MŚ.5.1.1.37; --5.1.4.3. P: agniḥ pratnena ŚŚ.1.8.2.
- agniḥ pratneṣu # see agniḥ pareṣu.
- agniḥ prathamaḥ prāśnātu # TB.2.4.8.7a; ApŚ.6.30.10a; PG.3.1.4a. See agniḥ prāśnātu.
- agniḥ prathamo vasubhir no avyāt # TS.2.1.11.2a; MS.4.12.2a: 180.1; KS.10.12a; AŚ.2.11.12a; ŚŚ.3.6.2a. Ps: agniḥ prathamo vasubhiḥ ApŚ.19.20.4; agniḥ prathamaḥ MŚ.5.1.10.7.
- agniḥ pravidvān (KS. -vidvāṃ; MS. in Saṃhitā, -vidvaṃ) iha tat kṛṇotu (ApŚ.16.26.6d, karotu; KS.ApŚ.16.26.12d, dadhātu) # MS.2.7.16d: 100.15; KS.39.3d; ApŚ.16.26.6d,12d.
- agniḥ pravidvān iha vo yunaktu # AV.5.26.1b.
- agniḥ prastotā # TS.3.3.2.1. See next.
- agniḥ prastotāhaṃ mānuṣaḥ # LŚ.1.10.25. See prec.
- agniḥ pra stāutu vi mṛdho nudasva # AV.13.1.27d.
- agniḥ prāṇān saṃ dadhāti # AV.3.31.6a.
- agniḥ prātaḥsavane (MS.MŚ. -savanāt) pātv asmān # AV.6.47.1a; TS.3.1.9.1a; MS.1.3.36a: 42.8; 4.7.7: 102.4; KS.30.6a,7; KŚ.9.3.21a; ApŚ.12.29.13. P: agniḥ prātaḥsavane (MS.MŚ. -savanāt) MS.4.14.9: 229.10; Vāit.21.7; KŚ.24.4.1; MŚ.2.4.3.29; --7.1.1.
- agniḥ prāvan mitrota medhyātithim # RV.1.36.17c.
- agniḥ prāśnātu prathamaḥ # KS.13.15a; MŚ.1.6.4.26a; SMB.2.1.15a; GG.3.8.23; ApMB.2.10.7a (ApG.6.13.16). P: agniḥ prāśnātu KhG.3.3.8. See agniḥ prathamaḥ.
- agniḥ priyatanor iva # AV.5.18.6b.
- agniḥ priyeṣu dhāmasu # SV.2.1060a; VS.12.117a; ŚB.7.3.2.8. See agniḥ pareṣu.
- agniṃ yaja # ŚB.2.2.3.24; 5.2.31; 3.7,12; 3.4.4.11; ApŚ.2.19.6; MŚ.1.3.2.10,15. Cf. agniṃ kavyavāhanaṃ yaja, and ApŚ.2.18.3.
- agniṃ yajadhvaṃ haviṣā tanā girā # RV.2.2.1b.
- agniṃ yajñeṣu pūrvyam # RV.8.23.22b; 39.8e; 60.2d; 102.10c; AV.20.103.3d; SV.2.903d.
- agniṃ yanti draviṇaṃ bhikṣamāṇāḥ # RV.7.10.3b; MS.4.14.3b: 218.7; TB.2.8.2.4b.
- agniṃ yanturam apturam # RV.3.27.11a.
- agniṃ yamaṃ mātariśvānam āhuḥ # RV.1.164.46d; AV.9.10.28d; N.7.18d.
- agniṃ yaś cakra āsyam # AV.10.7.33c.
- agniṃ yā garbhaṃ dadhire virūpāḥ # MS.2.13.1c: 151.9. See agniṃ garbhaṃ, and yā agniṃ garbhaṃ.
- agniṃ yujam akṛta vājy arvā # TS.7.5.19.1; KSA.5.15.
- agniṃ yunajmi (VSK. yunagmi) śavasā ghṛtena # VS.18.51a; VSK.20.3.1a; TS.4.7.13.1a; 5.4.10.1; MS.2.12.3a: 146.5; 3.4.4: 49.16; KS.18.15a; 22.1; ŚB.9.4.4.3; MŚ.6.2.6. P: agniṃ yunajmi KS.35.2; KŚ.18.6.16; ApŚ.14.17.1; 17.23.1.
- agniṃ rathaṃ na vedyam # RV.8.84.1c. See agne rathaṃ etc.
- agniṃ rathānāṃ yamam # RV.8.103.10c.
- agniṃ rājantaṃ divyena śociṣā # RV.3.2.4d.
- agniṃ rājānaṃ cāntareṇa mā saṃcāriṣṭa # ApŚ.10.31.7.
- agniṃ rāye purumīḍha śrutaṃ naraḥ # RV.8.71.14c; AV.20.103.1c; SV.1.49c.
- agniṃ vaḥ pūrvyaṃ huve # RV.8.23.7a.
- agniṃ vaḥ pūrvyaṃ girā # RV.8.31.14a; TS.1.8.22.3a; MS.2.13.7a: 156.10; 4.11.2: 164.11; KS.11.12a; MŚ.5.1.6.7. Cf. BṛhD.6.75.
- agniṃ vayo antarikṣe patantaḥ # RV.10.80.5c.
- agniṃ vardhantu no giraḥ # RV.3.10.6a.
- agniṃ vasiṣṭho havate purohitaḥ # RV.10.150.5c.
- agniṃ vasumantaṃ somaṃ rudravantam indraṃ marutvantaṃ varuṇam ādityavantaṃ yaja # MŚ.5.1.10.6.
- agniṃ viśa īḍate adhvareṣu # RV.7.10.5b.
- agniṃ viśa īḍate mānuṣīr yāḥ # RV.10.80.6a.
- agniṃ viśvamano girā # RV.8.23.2b.
- agniṃ viśvā abhi pṛkṣaḥ sacante # RV.1.71.7a.
- agniṃ viśvāyuvepasam # RV.8.43.25a.
- agniṃ viśveṣām aratiṃ vasūnām # RV.1.58.7c.
- agniṃ vṛṇānā vṛṇate kavikratum # RV.5.11.4d.
- agniṃ vāiśvānaraṃ yaja # MŚ.6.2.5.
- agniṃ vāiśvānaraṃ vibhum # AV.4.23.4b; TS.4.1.5.2d.
- agniṃ vāiśvānaraṃ gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.4; MS.1.2.18: 28.3; 3.10.7: 139.2; KS.3.8; ŚB.3.8.5.4.
- agniṃ vo duryaṃ vacaḥ # RV.8.74.1c; SV.1.87c; 2.914c.
- agniṃ vo devam agnibhiḥ sajoṣāḥ # RV.7.3.1a; SV.2.569a; KS.35.1a; AB.5.18.6; KB.26.11; PB.14.8.1; ApŚ.14.17.1a. P: agniṃ vo devam AŚ.4.13.7; 8.10.1; ŚŚ.10.10.2; 14.53.1.
- agniṃ vo devayajyayā # RV.8.71.12a.
- agniṃ vo vṛdhantam # RV.8.102.7a; SV.1.21a; 2.296a; PB.12.12.1; AŚ.7.8.1; ŚŚ.12.10.9.
- agniṃ vyuṣṭiṣu kṣapaḥ # RV.1.44.8b.
- agniṃ śaṃ yoś ca dātave # RV.8.71.15b.
- agniṃ śastibhis turvaṇiḥ sajoṣāḥ # RV.1.186.3b.
- agniṃ śukreṇa śociṣā # RV.1.45.4d. Cf. agniḥ śukreṇa.
- agniṃ śumbhāmi manmabhiḥ # RV.8.44.26c.
- agniṃ śreṣṭhaśociṣam # RV.8.19.4b. See agnim u śre-.
- agniṃ sa ṛchatu yo māitasyāi diśo 'bhidāsati # KS.7.2; ApŚ.6.18.3. See next but one, and yo māitasyā.
- agniṃ sacanta vidyuto na śukrāḥ # RV.3.1.14b.
- agniṃ sadiśāṃ devaṃ devatānām ṛchatu yo māitasyāi diśo 'bhidāsati # TB.3.11.5.1. See under prec. but one.
- agniṃ sadhasthe mahati # VS.11.18c; TS.4.1.2.3c; MS.2.7.2c: 75.12; KS.16.2c; ŚB.6.3.3.8.
- agniṃ sadhasthe sadaneṣu sukratum # MS.2.7.16b: 101.5; KS.39.3b.
- agniṃ sadhasthe sadaneṣv acyutam # MS.2.7.16b: 101.3; KS.39.3b.
- agniṃ sadhasthe sadaneṣv adbhutam # MS.2.7.16b: 101.1; KS.39.3b.
- agniṃ samādhehi # MS.1.5.14: 83.20; MŚ.1.6.3.13. See agnīn etc.
- agniṃ samiddhaṃ bhagam ūtaye huve # RV.7.44.1b.
- agniṃ samudravāsasam # RV.8.102.4c,5c,6c; SV.1.18c; TS.3.1.11.8c (ter); MS.4.11.2c (ter): 166.16; 167.2,4; KS.40.14c (ter).
- agniṃ sāmrājyāya # MŚ.6.2.5.
- agniṃ sudītaye chardiḥ # RV.8.71.14d; AV.20.103.1d. See agniḥ su-.
- agniṃ sudītiṃ sudṛśaṃ gṛṇantaḥ # RV.3.17.4a; MS.4.13.5a: 205.13; KS.18.21a; TB.3.6.9.1a; AŚ.9.9.7. P: agniṃ sudītim ŚŚ.5.19.11; MŚ.5.2.8.34.
- agniṃ sumnāya dadhire puro janāḥ # RV.3.2.5a; 10.140.6b; SV.2.1171b; VS.12.111b; TS.4.2.7.3b; MS.2.7.14b: 96.1; KS.16.14b; ŚB.7.3.1.34.
- agniṃ sūktebhir vacobhir īmahe (SV. vṛṇīmahe) # RV.1.36.1c; SV.1.59c.
- agniṃ sūnuṃ sanaśrutam # RV.3.11.4a.
- agniṃ sūnuṃ sahaso jātavedasam # RV.8.71.11a; SV.2.905a.
- agniṃ sūryaṃ candram # TB.3.12.7.5a.
- agniṃ somaṃ sviṣṭakṛt # VS.21.58e; MS.3.11.5e: 148.5; TB.2.6.14.6e.
- agniṃ somam (āvaha) # AŚ.1.3.8. Perhaps to be divided into agnim (āvaha), and somam (āvaha).
- agniṃ stuhi dāivavātaṃ devaśravaḥ # RV.3.23.3c.
- agniṃ stomena bodhaya # RV.5.14.1a; VS.22.15a; TS.4.1.11.4a; MS.4.10.1a: 144.2; 4.10.2: 145.7; KS.19.14a; 20.14; KB.1.4; ŚB.2.2.3.21a; ŚŚ.2.5.13; (14.52.12); ApŚ.5.28.10; MŚ.5.1.2.7; --5.1.3.9. P: agniṃ stomena MS.4.10.3: 151.1; ŚŚ.2.2.18; 6.4.1; 12.10.9.
- agniṃ stoṣāṇy ajaraṃ bṛhantam # RV.10.88.3b.
- agniṃ sruco adhvareṣu prayatsu # VS.27.14c; TS.4.1.8.1c; MS.2.12.6b: 150.3; KS.18.17b. See agniḥ sruco.
- agniṃ svāhā # MS.4.10.3: 149.5 (bis). Cf. agnaye svāhā, agnim agnāu svāhā, and svāhāgnim.
- agniṃ sviṣṭakṛtaṃ yaja # ŚB.2.2.3.24; 5.2.39; 3.10,15; 5.2.2.18; 4.4.24; ApŚ.2.21.6; MŚ.1.3.2.25.
- agniṃ sviṣṭakṛtam (sc. yajāmahe) # TB.3.5.7.5; 6.12.1; AŚ.1.6.3. Cf. agnīvaruṇāu sviṣṭakṛtāu.
- agniṃ sviṣṭakṛtam ā huvema # KS.2.15d; TB.2.4.1.4d; ApŚ.9.8.8d.
- agniṃ sve yonāv (VSK.MS.KS. yonā) abhār (ApŚ. yonāu bhariṣyaty) ukhā # VS.12.61b; VSK.12.4.17b; TS.4.2.5.2b; MS.2.7.11b: 90.12; KS.16.11b; ŚB.7.1.1.43; ApŚ.16.10.8b.
- agniṃ haviṣā vardhantaḥ # RV.10.20.8c.
- agniṃ havyāya voḍhave # RV.5.14.3c; TS.4.3.13.8c; MS.4.10.1c: 143.10; KS.19.14c.
- agniṃ havyebhir īḍate # RV.8.74.6b.
- agniṃ hitaprayasaḥ śaśvatīṣv ā # RV.8.60.17c.
- agniṃ hinvantu no dhiyaḥ # RV.10.156.1a; SV.2.877a. Ps: agniṃ hinvantu naḥ AŚ.4.13.7; agniṃ hinvantu ŚŚ.6.4.1. Cf. BṛhD.8.61.
- agniṃ huvema paramāt sadhasthāt # TA.10.2.1b. See ukthāir havāmahe, and ugraṃ huvema.
- agniṃ hṛdayena # VS.39.8; TS.1.4.36.1; TA.3.21.1.
- agniṃ hṛdayyaṃ śokam # AV.6.18.1c.
- agniṃ hotāraṃ vidathāya jījanan # RV.10.11.3d; AV.18.1.20d.
- agniṃ hotāram ajaraṃ rathaspṛtam # Kāuś.6.11b.
- agniṃ hotāram adha dhīr ajāyata # RV.10.11.4d; AV.18.1.21d.
- agniṃ hotāram antarā vivṛttāḥ # AŚ.1.3.24b. See hotāram agnim antarā.
- agniṃ hotāram iha (MS.MŚ. upa) taṃ huve # TS.1.5.10.3a; 6.8.3; MS.1.4.1a: 47.4; 1.4.5: 52.17; ApŚ.4.4.5; MŚ.1.4.1.13. See agnir hotopa.
- agniṃ hotāram īḍate # RV.6.14.2c.
- agniṃ hotāram īḍate namobhiḥ # RV.5.1.7b.
- agniṃ hotāram īḍate vasudhitim # RV.1.128.8a.
- agniṃ hotāram upa etc. # see agniṃ hotāram iha.
- agniṃ hotāraṃ paribhūtamaṃ (SV. paribhūtaraṃ) matim # RV.10.91.8b; SV.2.334b; KS.39.13b; TB.3.11.6.3b; ApŚ.16.35.5b.
- agniṃ hotāraṃ pra vṛṇe miyedhe # RV.3.19.1a.
- agniṃ hotāraṃ manuṣaḥ svadhvaram # RV.6.15.4b.
- agniṃ hotāraṃ manye dāsvantam # RV.1.127.1a; AV.20.67.3a; SV.1.465a; 2.1163a; VS.15.47a; TS.4.4.4.8a; MS.2.13.8a: 158.2; KS.26.11a; 39.15a; AŚ.8.1.2; ŚŚ.18.23.9, (10). Ps: agniṃ hotāraṃ manye KS.20.14; Vāit.29.8; MŚ.6.2.2; agniṃ hotāram ŚŚ.10.7.7; KŚ.17.12.16; Svidh.2.3.2. Cf. BṛhD.4.4.
- agniṃ hotrāt (mss. hotrān) svāhā # MS.4.10.3: 149.6.
- agniṃ hotrāyā vaha # ŚB.1.4.2.17; 2.6.1.22; TB.3.5.3.2; AŚ.1.3.22; 2.19.8; ŚŚ.1.5.5.
- agniṃ kavyavāhanaṃ yaja # ŚB.2.6.1.31. Cf. agniṃ yaja.
- agniṃ kavyavāhanam āvaha # MŚ.5.1.4.14.
- agniṃ kulāyam abhisaṃviśantīḥ (ApŚ. -vasānāḥ) # MS.4.2.10c: 32.15; ApŚ.7.17.1c. Cf. agniṃ gṛhapatim abhi-.
- agniṃ kṛte svadhvare # RV.5.17.1c.
- agniṃ kravyādam akṛṇvan guhānāḥ # SMB.1.1.4a. Cf. GG.2.1.10.
- agniṃ kṣāitrāya sādhase # RV.8.71.12d.
- agniṃ khananta (TS. khaniṣyanta) upasthe asyāḥ # VS.11.21d; TS.4.1.2.4d; MS.2.7.2d: 75.18; KS.16.2d; ŚB.6.3.3.13.
- agniṃ khātvī na ā bhara # TS.4.1.1.4d. Cf. VS.1.11; MS.2.7.1: 74.17.
- agniṃ gacha svar yajamānāya vinda # VSK.1.10.5d; KŚ.2.8.14d.
- agniṃ garbhaṃ dadhire virūpāḥ # TS.5.6.1.1c. See agniṃ yā garbhaṃ, and yā agniṃ garbhaṃ.
- agniṃ gīrbhir namobhir ā kṛṇudhvam # RV.10.6.5b.
- agniṃ gīrbhir havāmahe # RV.8.11.6c; 10.141.3b; RVKh.10.187.1b; AV.3.20.4b; AŚ.2.18.3b; N.14.32c. See agnim anvā.
- agniṃ gṛhapatiṃ gārhapatyāt # MŚ.7.2.2.
- agniṃ gṛhapatim abhisaṃvasānāḥ # TB.3.7.4.4b,5b; ApŚ.4.1.10b (bis). P: agniṃ gṛhapatim ApŚ.3.9.1. Cf. agniṃ kulāyam.
- agniṃ gṛhapatiṃ pṛthak # VS.28.34b; TB.2.6.17.7b.
- agniṃ gṛhṇāmi surathaṃ yo mayobhūḥ # TB.3.7.4.3a; ApŚ.4.1.8a.
- agniṃ gharmaṃ surucaṃ yāmann iṣṭaye # RV.1.112.1b; AB.1.21.14.
- agniṃ ghṛtena vāvṛdhuḥ # RV.5.14.6a.
- agniṃ ghṛtena haviṣā saparyan # TB.2.6.16.2b.
- agnicoranipāteṣu # RVKh.10.127.9c.
- agniṃ ca viśvasaṃbhuvam (KS. -śaṃbhuvam) # RV.1.23.20c; 10.9.6c; AV.1.6.2c; KS.2.14c; TB.2.5.8.6c; ApŚ.8.8.7c.
- agniṃ ca havyavāhanam # RV.2.41.19c.
- agnijā asi prajāpate retaḥ # TA.4.2.4; 5.2.10; ApŚ.15.2.1.
- agnijihvā asaṃścata # TA.1.5.1d.
- agnijihvā ṛtāvṛdhaḥ # RV.1.44.14b; 7.66.10b.
- agnijihvā dhūmaśikhā # AV.11.9.19c.
- agnijihvā manavaḥ sūracakṣasaḥ # RV.1.89.7c; VS.25.20c; KS.35.1c; ApŚ.14.16.1c.
- agnijihvebhyas (MS. agnihvarebhyas) tvartāyubhya (MS. tvā ṛtāyubhyā) indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ # TS.3.5.8.1; MS.1.3.35: 41.16. P: agnijihvebhyas tvartāyubhyaḥ TS.3.5.9.2. See next.
- agnijihvebhyas tvartāyubhyo vātāpibhyaḥ parjanyātmabhya indrajyeṣṭhebhyo varuṇarājabhyaḥ # KS.29.5. See prec.
- agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm # VSK.3.2.1; Vāit.7.9; KŚ.4.14.13.
- agniṃ jyotir nicāyya # TS.4.1.1.1c; MS.2.7.1c (bis): 73.9; 74.17; 3.1.1: 1.7; KS.15.11c; 16.1c. Cf. agner jyotir.
- agnitapo yathāsatha # RV.5.61.4c.
- agnitaptebhir yuvam aśmahanmabhiḥ # RV.7.104.5b; AV.8.4.5b.
- agnidagdhās tu ye jīvāḥ # MŚ.11.9.2a.
- agnidūto araṃkṛtaḥ # RV.10.14.13d; AV.2.12.7d; 18.2.1d; TA.6.5.1d.
- agnidhaṃ vā dhṛtadakṣaṃ damūnasam # RV.10.41.3b.
- agninartaṣāṭ # KS.39.11. See agninā viśvāṣāṭ.
- agnināgniḥ saṃvadatām # TA.4.34.1f. Cf. agne agninā.
- agnināgniḥ saṃsṛjyate # Kāuś.108.2a.
- agnināgniḥ sam idhyate # RV.1.12.6a; SV.2.194a; TS.1.4.46.3a; 3.5.11.5a; 5.5.6.1; MS.4.10.2a: 145.5; KS.15.12a; 20.14; 34.19a; AB.1.16.28a; 7.6.1; KB.1.4; 8.1; PB.12.2.1; TB.2.7.12.3a; ŚB.12.4.3.5a; AŚ.2.16.7; 3.13.12; ŚŚ.2.2.11; 3.5.1; 13.17; ApŚ.14.16.1; 17.7.4; MŚ.5.1.2.15. P: agnināgniḥ MS.4.10.2: 146.10; 4.10.3: 148.13. Cf. BṛhD.2.145.
- agnināgne # ApŚ.5.28.6.
- agnināgne brahmaṇā, ānaśe vyānaśe sarvam āyur vyānaśe # TB.1.1.7.2; 2.1.24. P: agnināgne brahmaṇā ApŚ.5.12.1. Probably metrical: see the separate pādas.
- agninājyasya vyantu vāujhak # ŚB.2.2.3.19. See under agna ājyasya.
- agninā tapo 'nv abhavat # TS.7.3.14.1; KS.35.15; KSA.3.4; TB.3.8.17.3; ApŚ.20.11.10.
- agninā turvaśaṃ yaduṃ parāvataḥ # RV.1.36.18a.
- agninā dattāḥ # MG.2.14.26.
- agninā devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi # MS.2.18.11: 115.9. Cf. under gāyatreṇa chandasāgninā.
- agninā devena pṛtanā jayāmi # TS.3.5.3.1; ApŚ.4.14.10; 13.18.8. Cf. indrena devena, viśvebhir devebhiḥ, and sarvebhir devebhiḥ.
- agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asāu svāhā # ŚG.1.16.3.
- agninā yajñaś cakṣuṣmān # ApŚ.4.9.11; MŚ.1.4.2.1.
- agninā rayim aśnavat # RV.1.1.3a; TS.3.1.11.1a; 4.3.13.5a; MS.4.10.4a: 152.9; 4.4.16: 242.8; ŚB.11.4.3.19a; AŚ.2.1.27; KŚ.5.12.19a; MŚ.5.1.3.18. P: agninā rayim ŚŚ.3.7.3; 15.8; ŚG.1.20.5.
- agninā vipṛcā vayam # ApŚ.9.3.20a.
- agninā viśvāṣāṭ # TS.4.4.8.1; ApŚ.17.6.2. See agninartaṣāṭ.
- agninā havyā svaditāni vakṣat # VS.29.10d; TS.5.1.11.4d; MS.3.16.2d: 185.1; KSA.6.2d.
- agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhā # VS.9.35; ŚB.5.2.4.5. P: agninetrebhyaḥ KŚ.15.1.20. See agnaye puraḥsade, and ye devāḥ puraḥsado.
- agninendreṇa varuṇena viṣṇunā # RV.8.35.1a. Ps: agninendrena AŚ.9.11.14; agninā Rvidh.2.32.2. Cf. BṛhD.6.77.
- agninendreṇa somena sarasvatyā viṣṇunā devatābhiḥ, yājyānuvākyābhyām upa te huve savāham (KSA. huve 'sā aham) # TS.7.3.11.2; KSA.3.1.
- agniṃ taṃ vo duvasyata # RV.3.13.3c.
- agniṃ taṃ gīrbhir hinuhi sva ā dame # RV.1.143.4c.
- agniṃ taṃ manye yo vasuḥ # RV.5.6.1a; SV.1.425a; 2.1087a; VS.15.41a; MS.2.13.7a: 156.17; KS.39.14a; KB.23.1; ŚB.13.5.1.8; AŚ.7.8.1. Ps: agniṃ taṃ manye AŚ.2.19.35; 4.13.7; 10.10.2; ŚŚ.3.17.5; 6.4.13; 10.6.2; (16.7.13); LŚ.10.9.9; agniṃ tam KŚ.17.12.14.
- (oṃ) agniṃ tarpayāmi # BDh.2.5.9.5. Cf. agnis tṛpyatu.
- agniṃ te vasuvantam ṛchantu, ye māghāyavaḥ prācyā diśo 'bhidāsān # AV.19.18.1.
- agniṃ toke tanaye śaśvad īmahe # RV.8.71.13c.
- agniṃ tvāhur vāiśvānaram # GB.1.2.21a; Vāit.6.7a.
- agniṃ dadhāmi manasā śivena # ŚG.3.4.2a. Cf. agniṃ pra ṇayāmi.
- agniṃ dūtaṃ vṛṇīmahe # RV.1.12.1a; AV.20.101.1a; SV.1.3a; 2.140a; TS.2.5.8.5 (bis); 5.5.6.1; MS.4.10.2a: 145.3; KS.20.14a; AB.4.31.4; KB.1.4; 22.2; GB.1.2.23a; PB.11.7.3a; ṢB.5.1.7; AdB.1.7; ŚB.1.4.1.34; 3.8; TB.3.5.2.3a; AŚ.1.2.7; ŚŚ.1.4.9; 6.4.1; 10.3.2; Vāit.39.8; 40.2; (LŚ.4.7.1; 5.19); ApŚ.17.7.4. P: agniṃ dūtam AŚ.4.13.7; 7.10.3; ŚŚ.14.52.2; AG.11.11.2; BṛhPDh.9.58,316; Karmap.3.1.16. Cf. BṛhD.2.145. Cf. agne dūtaṃ vareṇyam, and adyā dūtaṃ.
- agniṃ dūtaṃ puro dadhe # RV.8.44.3a; VS.22.17a; KS.2.15a; 19.14; Rvidh.2.25.5.
- agniṃ dūtaṃ prati yad abravītana # RV.1.161.3a.
- agniṃ devā ajanayann ajuryam # RV.10.88.13b.
- agniṃ devā vāśīmantam # RV.10.20.6c.
- agniṃ devāso agriyam # RV.6.16.48a.
- agniṃ devāso mānuṣīṣu vikṣu # RV.2.4.3a.
- agniṃ deveddham abhy arcase girā # RV.10.64.3b.
- agniṃ dvitīyaṃ trivṛtaṃ ca (TA. tṛtīyaṃ ca) haṃsam # AV.10.8.17d; TA.2.15.1d.
- agniṃ dveṣo yotavāi no gṛṇīmasi # RV.8.71.15a.
- agniṃ dhībhir namasyata # SV.2.866d. See agniṃ dhībhiḥ saparyata.
- agniṃ dhībhir manīṣiṇaḥ # RV.8.43.19a.
- agniṃ dhībhir havāmahe # KS.21.13b.
- agniṃ dhībhiḥ saparyata # RV.5.25.4d; 8.103.3d. Cf. agniṃ dhībhir namasyata.
- agniṃ dhīṣu prathamam agnim arvati # RV.8.71.12c.
- agniṃ nakṣanta (SV. nakṣantu) no giraḥ # RV.8.103.1d; SV.1.47d; 2.865d.
- agniṃ na nagna upa sīdad ūdhaḥ # RV.10.61.9b.
- agniṃ na mā mathitaṃ saṃ didīpaḥ # RV.8.48.6a. P: agniṃ na mā mathitam ŚŚ.14.53.6.
- agniṃ naras triṣadhasthe sam īdhire (SV.TS. indhate) # RV.5.11.2b; SV.2.259b; TS.4.4.4.3b; KS.39.14b.
- agniṃ naro janayatā suśevam # RV.3.29.5d.
- agniṃ naro dīdhitibhir araṇyoḥ # RV.7.1.1a; SV.1.72a; 2.723a; KS.34.19a; 39.15a; AB.5.5.16; KB.22.7; 25.11; AA.1.1.2.1a; AŚ.8.12.2,26; ŚŚ.17.8.2; ApŚ.14.16.1a; MŚ.1.5.3.2; --6.2.2a; N.5.10a. Ps: agniṃ naro dīdhitibhiḥ VHDh.5.130; agniṃ naraḥ AŚ.8.7.1; 8.4; 10.2.18; ŚŚ.10.5.2; 12.8; 13.20; 11.15.2; 14.54.5; LŚ.4.10.2; Rvidh.2.25.1; 31.6; Svidh.3.7.9; VHDh.5.407.
- agniṃ naro yāmani bādhitāsaḥ # RV.10.80.5b.
- agniṃ naro vi bharante gṛhe-gṛhe # RV.5.11.4b.
- agnipataye 'gnaye me mṛḍa # ApŚ.6.1.8.
- agnipataye 'gnaye me viddhi # ApŚ.6.1.8.
- agnipītasya (soma deva te matividaḥ) # ApŚ.13.14.14. Vikāra of indrapītasya, or narāśaṃsapītasya ApŚ.12.24.7 ff. Cf. TS.3.2.5.2.
- agnibhyaḥ # MS.3.1.10: 13.5. Doubtful mantra; cf. TS.5.1.8.2.
- agnibhyaḥ prahriyamāṇebhyo 'nubrūhi # ŚB.7.3.2.5. Cf. agnaye pra-, and agnibhyāṃ pra-.
- agnibhyaḥ sviṣṭakṛdbhyaḥ svāhā # KŚ.20.8.8. Cf. agnaye sviṣṭakṛte svāhā.
- agnibhyāṃ prahriyamāṇābhyām anubrūhi # KŚ.5.4.7. Cf. agnaye pra-, and agnibhyaḥ pra-.
- agnibhrājaso vidyuto gabhastyoḥ # RV.5.54.11c.
- agnim agna ā vaha # TS.2.5.9.4; KB.3.3; 12.7; TB.3.5.3.2; ŚB.1.4.2.16; ŚŚ.1.5.2. Cf. agnim ā vaha, and agna ā vaha.
- agnim-agniṃ vaḥ samidhā duvasyata # RV.6.15.6a.
- agnim-agniṃ vo adhrigum # RV.8.60.17a; ŚŚ.14.55.1.
- agnim-agniṃ havīmabhiḥ # RV.1.12.2a; AV.20.101.2a; SV.2.141a; TS.4.3.13.8a; MS.4.10.1a: 143.11; ŚŚ.2.2.11; 3.5.1. P: agnim-agnim MS.4.10.5: 155.8.
- agnim-agnim # MŚ.5.1.2.6.
- agnim agnīt tris-triḥ (MŚ. agnīt triḥ) saṃmṛḍḍhi # TB.3.3.7.3; MŚ.2.2.1.32. Cf. for this and the next two agnīt paridhīṃś, and agnīd apas.
- agnim agnīt sakṛt-sakṛt saṃmṛḍḍhi # TB.3.3.8.11. Cf. prec.
- agnim agnīt saṃmṛḍḍhi # ŚB.1.4.4.13; 2.5.2.19,41; 6.1.44; KŚ.3.1.12; 5.1. Cf. prec. but one.
- agnim agne # ApŚ.5.28.6.
- agnim agnāu svāhā # ApŚ.6.1.8; MŚ.1.6.1.4; ApMB.2.15.14. Cf. agnaye svāhā, and agniṃ svāhā.
- agnim achā devayatāṃ manāṃsi # RV.5.1.4a.
- agnim atirugbhyām (MS. atī-) # VS.25.3; MS.3.14.3: 178.10.
- agnim atyaṃ na marjayanta naraḥ # RV.7.3.5b.
- agnim adya hotāram avṛṇītāyaṃ yajamānaḥ pacan paktīḥ pacan puroḍāśaṃ gṛhṇann agnayā ājyaṃ gṛhṇan somāyājyaṃ badhnann indrāgnibhyāṃ chāgam # MS.4.13.9: 211.5. P: agnim adya MŚ.5.2.8.44. Cf. sīsena agnim adya.
- agnim ... puroḍāśaṃ badhnann indrāgnibhyāṃ chāgam # TB.3.6.15.1. P: agnim adya hotāram avṛṇīta ApŚ.7.27.7.
- agnim ... (VSK. paṅktīḥ) ... puroḍāśaṃ (VSK. purolāśān) badhnann indrāya chāgam # VS.28.23; VSK.30.2.23.
- agnim ... (VSK. paṅktīḥ) ... puroḍāśaṃ (VSK. purolāśān) badhnann indrāya vayodhase chāgam # VS.28.46; VSK.30.4.46.
- agnim ... puroḍāśān (VSK. purolāśān) badhnann aśvibhyāṃ chāgaṃ sarasvatyāi meṣam indrāya ṛṣabhaṃ sunvann aśvibhyāṃ sarasvatyā indrāya sutrāmṇe surāsomān # VS.21.59; VSK.23.58. P: agnim adya KŚ.12.6.30; 19.7.11. Cf. sīsena agnim adya.
- agnim ... puroḍāśān badhnan bṛhaspataye chāgam # KS.19.13.
- agnim adya hotāram (commentary continues avṛṇītām imāu yajamānāu pacantāu paktīḥ pacantāu purolāśaṃ badhnantāv agnīṣomābhyāṃ chāgam [dviyajamānake]; and avṛṇateme yajamānāḥ pacantaḥ paktīḥ pacantaḥ purolāśaṃ badhnanto 'gnīṣomābhyāṃ chāgam [bahuyajamānake]. The version of the formula [comm. sūktavākaprāiṣa: cf. AŚ.3.6.16] in the singular does not seem to be mentioned) # ŚŚ.5.20.5. Cf. the prec. six.
- agnim antar bhariṣyantī # VS.11.31c; TS.4.1.3.2c; KS.16.3c; ŚB.6.4.1.11. See agniṃ bhariṣyantī.
- agnim antaś chādayasi # AV.9.3.14a.
- agnim annādam annādyāyādadhe # VS.3.5c. See under annādam agnim.
- agnim anvā rabhāmahe # SV.1.91b; VS.9.26b; TS.1.7.10.3b; MS.1.11.4b: 164.12; KS.14.2b; ŚB.5.2.2.8b; ApŚ.24.12.7a. See agniṃ gīrbhir havāmahe.
- agnim aśvatthād adhi havyavāham # TB.1.2.1.16c; Vāit.5.7c; ApŚ.5.8.5c.
- agnim astoṣy ṛgmiyam # RV.8.39.1a.
- agnim āgnīdhrāt # ApŚ.11.19.8. Cf. agnir agnīd, agnir āgnīdhrāt and following, and agner āgnīdhram.
- agnim ājyasya vetu vāujhak # ŚB.2.2.3.19. See under agna ājyasya.
- agnim āpo bibhraty agnir aśmasu # AV.12.1.19b.
- agnim ā vaha # KB.8.8; ŚB.1.4.2.16; 2.6.1.22; TB.3.5.3.2; ŚŚ.1.5.3; 5.11.4. P: agnim AŚ.1.3.8. Cf. agnim agna ā vaha.
- agnim ichadhvaṃ bhāratāḥ # TA.1.27.2b.
- agnim icha rucā tvam # VS.11.19b; TS.4.1.2.3b; MS.2.7.2b: 75.13; KS.16.2b; 19.3; ŚB.6.3.3.11.
- agnim itthā tirohitam # RV.3.9.5b.
- agnim indraṃ vayodhasam # VS.28.24c; TB.2.6.17.1d.
- agnim indraṃ vṛtrahaṇā huve 'ham (MS. -haṇaṃ huvema) # AV.7.110.2d; MS.4.12.6d: 194.12. See agnī indrā.
- agnim indraṃ bṛhaspatim # PG.3.4.8a.
- agnim indhāno manasā # RV.8.102.22a; SV.1.19a.
- agnim indhīta martyaḥ # SV.1.82b. Cf. agnim īḍīta.
- agnim indhe vivasvabhiḥ # SV.1.19c. See agnim īdhe.
- agnim iva jātam abhi saṃdhamāmi # AV.8.2.4b.
- agnim īḍā yajadhyāi # RV.8.39.1b.
- agnim īḍiṣva yanturam # RV.8.19.2b; SV.2.1038b.
- agnim īḍiṣvāvase (Vāit. īl-) # RV.8.71.14a; AV.20.103.1a; SV.1.49a; Vāit.39.8; 40.2.
- agnim īḍīta martyaḥ # RV.5.21.4b. Cf. agnim indhīta.
- agnim īḍītādhvare haviṣmān # RV.6.16.46b.
- agnim īḍe kavikratum # RV.3.27.12c.
- agnim īḍenyaṃ kavim # RV.5.14.5a.
- agnim īḍe (ŚŚ.ŚG. īle) purohitam # RV.1.1.1a; ArS.3.4a; TS.4.3.13.3a; MS.4.10.5a: 155.1; KS.2.14a; GB.1.1.29a; AŚ.2.1.26; ŚŚ.6.4.1; 14.52.1; AG.3.5.6; ŚG.4.5.7; N.7.15a. P: agnim īḍe AŚ.4.13.7; LŚ.4.10.5; MŚ.5.1.4.7; VHDh.5.429; 7.64; 8.250; Karmap.3.1.16. Cf. Rvidh.1.13.5; 16.1; 2.31.6; BDh.4.6.1.
- agnim īḍe (VSK. īle) pūrvacittiṃ (TS. pūrvacittāu) namobhiḥ # VS.13.43b; VSK.14.4.6b; TS.4.2.10.2b; MS.2.7.17b: 102.4; KS.16.17b; ŚB.7.5.2.19.
- agnim īḍe bhujāṃ yaviṣṭham # RV.10.20.2a.
- agnim īḍe vyuṣṭiṣu # RV.1.44.4d.
- agnim īḍe sa u śravat # RV.8.43.24c; 44.6c; SV.2.893c.
- agnim īdhe vivasvabhiḥ # RV.8.102.22c. See agnim indhe.
- agnim īle # see agnim īḍe.
- agnim ukthāni vāvṛdhuḥ # RV.2.8.5b.
- agnim ukthāir ṛṣayo vi hvayante # RV.10.80.5a.
- agnimukhān somavato ye ca viśve # TS.7.3.11.3d; KSA.3.1d.
- agnim u śreṣṭhaśociṣam # SV.2.764b. See agniṃ śre-, and cf. agniṃ pāvakaśociṣam.
- agnim uṣasam aśvinā dadhikrām # RV.3.20.1a; BṛhD.4.102.
- agnim uṣāṃ na jarate haviṣmān # RV.1.181.9b.
- agnim ṛtvā te parāñco vyathantām # AV.4.40.1c.
- agniṃ pade parame tasthivāṃsam # RV.1.72.4d.
- agniṃ paristṛṇīhi # Vāit.2.7.
- agniṃ pādaṃ brahmaṇā dhārayanti # GB.1.5.24d.
- agniṃ pāvakaśociṣam # RV.8.44.13b; SV.2.1062b. Cf. agniṃ śreṣṭhaśociṣam, and agnim u śreṣṭha-.
- agniṃ purā tanayitnor acittāt # RV.4.3.1c; SV.1.69c; TS.1.3.14.1c; MS.4.11.4c: 172.12; KS.7.16c.
- agniṃ purīṣyam aṅgirasvad achemaḥ # VS.11.16; TS.4.1.2.2; 5.1.2.4; MS.2.7.2: 75.8; 3.1.3: 4.13; KS.16.1; 19.2; ŚB.6.3.3.3; MŚ.6.1.1; ApŚ.16.2.6. P: agniṃ purīṣyam KŚ.16.2.11. Cf. agneḥ purīṣam etc.
- agniṃ purīṣyam aṅgirasvad achehi # ApŚ.16.2.5. Cf. pṛthivyāḥ sadhasthād agniṃ etc.
- agniṃ purīṣyam aṅgirasvad ābhara # MS.2.7.2: 75.8; 3.1.3: 4.11; MŚ.6.1.1. Cf. pṛthivyāḥ sadhasthād agniṃ etc.
- agniṃ purīṣyam aṅgirasvad bharāmaḥ # VS.11.47; TS.4.1.2.2; 5.1.2.5; MS.2.7.4: 79.9; KS.16.1; ŚB.6.4.4.14; ApŚ.16.3.13. P: agniṃ purīṣyam KŚ.16.3.13.
- agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ # VS.11.16; TS.4.1.2.2; 5.1.2.5; MS.2.7.2: 75.9; 3.1.3: 4.15; KS.16.1; ŚB.6.3.3.4; ApŚ.16.2.7; MŚ.6.1.1. P: agniṃ purīṣyam KŚ.16.2.13.
- agniṃ pūrvasya śevasya # RV.10.20.7b.
- agniṃ pṛthivyām amṛtasya jityāi (AŚ. yonāu) # AŚ.2.2.4b; ŚŚ.2.6.7b; ApŚ.6.1.8b; MŚ.1.6.1.4b; ApMB.2.15.14b.
- agniṃ pra ṇayāmi manasā śivena # ŚG.1.7.9a. Cf. agniṃ dadhāmi.
- agniṃ pratyakṣadāivatam # RVKh.10.142.6b.
- agniṃ prayaty adhvare # RV.5.28.6b; 8.71.12b; TB.3.5.2.3b; ŚB.1.4.1.39b.
- agniṃ brūmo vanaspatīn # AV.11.6.1a; Kāuś.9.2,4.
- agniṃ bharantam (MS.KS. bharantā) asmayum # VS.11.13c; TS.4.1.2.1c; MS.2.7.2c: 75.4 (mss. asmayuḥ; Padap. asmayur); KS.16.1c; ŚB.6.3.2.3.
- agniṃ bhariṣyad aparāvapiṣṭham # TS.4.1.3.1b.
- agniṃ bhariṣyantī antaḥ # MS.2.7.3c: 77.2; KS.16.3. See agnim antar.
- agniṃ bhrātaraṃ sadam it sakhāyam # RV.10.7.3b.
- agniṃ manuṣo nahuṣo vi jātaḥ # RV.10.80.6b.
- agniṃ manuṣyā ṛṣayaḥ sam īdhire # RV.10.150.4b.
- agniṃ manthanti vedhasaḥ # RV.6.15.17b.
- agniṃ manthāma pūrvathā # RV.3.29.1d.
- agniṃ mandraṃ purupriyam # RV.8.43.31a.
- agniṃ manye pitaram agnim āpim # RV.10.7.3a; AB.4.7.5; KB.25.10. P: agniṃ manye pitaram ŚŚ.11.13.5; 14.51.7.
- agniṃ martāsa indhate # AV.12.1.20c.
- agniṃ mahām avocāma suvṛktim # RV.10.80.7b.
- agniṃ maho dhanasātāv ahaṃ huve # RV.10.150.4c.
- agniṃ mitraṃ varuṇaṃ sātaye bhagam # RV.10.63.9c; TS.2.1.11.1c; TB.2.7.13.3c.
- agniṃ mitraṃ na kṣitiṣu praśaṃsyam # RV.2.2.3d.
- agniṃ mitraṃ na darśatam # RV.1.38.13c.
- agniṃ mitraṃ na samidhāna ṛñjate # RV.1.143.7b; TB.1.2.1.12b; ApŚ.5.6.3b.
- agniṃ mūrdhānaṃ divo apratiṣkutam # RV.3.2.14c.
- agnir-agniḥ # MŚ.5.1.2.6.
- agnir agnīd āgnīdhrāt # MŚ.2.3.6.17. Cf. under agnim āg-.
- agnir agnīṣomāu tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # ŚŚ.4.9.5. Cf. agnīṣomāu tam etc.
- agnir agre prathamo devatānām # TB.2.4.3.3a.
- agnir aṅga vicetāḥ sa pracetāḥ # RV.10.79.4d. Cf. agnir id dhi.
- agnir ajaro 'bhavat sahobhiḥ # MS.2.7.8c: 84.11. See agnir amṛto.
- agnir ajahitaḥ prāitu prathamo yajñiyānām # MŚ.2.5.5.28a.
- agnir ajvī gāyatreṇa chandasā tam aśyāṃ tam anvārabhe tasmāi mām avatu tasmāi svāhā # AŚ.6.5.2.
- agnir atyaṃ raghuṣyadam # RV.5.25.6c; MS.4.11.1c: 159.12; KS.2.15c.
- agnir atriṃ gharma uruṣyad antaḥ # RV.10.80.3c.
- agnir atriṃ bharadvājaṃ gaviṣṭhiram # RV.10.150.5a.
- agnir adbhyo nir adahaj jarūtham # RV.10.80.3b.
- agnir adhipatiḥ # MS.2.8.14: 117.9. Cf. next, agniṣ ṭe 'dhipatiḥ, agnir bhūtānām adhipatiḥ, and agnir viyatto.
- agnir adhi viyatto asyām # KS.39.3. Cf. under prec.
- agnir adhyakṣaḥ (TA. adhyakṣāḥ) # MS.4.9.11: 131.11; TA.4.11.5.
- agnir antaḥ puruṣeṣu # AV.12.1.19c.
- agnir annasyānnapatiḥ # KS.5.1; 32.1.
- agnir annādo 'gner ahaṃ devayajyayānnādo bhūyāsam # MŚ.1.4.2.3. See ApŚ.4.9.13.
- agnir annādo 'nnapatir annādyam asmin yajñe mayi dadhātu (TB. yajñe yajamānāya dadātu) svāhā # TB.2.5.7.3; ŚB.11.4.3.8; KŚ.5.13.1.
- agnir apsām ṛtīṣaham # RV.6.14.4a.
- agnir amṛto abhavad vayobhiḥ (KS. sahobhiḥ) # RV.10.45.8c; VS.12.1c,25c; TS.1.3.14.5c; 4.1.10.4c; 2.2.4c; KS.16.8c,9c; ŚB.6.7.2.2; ApMB.2.11.31c. See agnir ajaro.
- agnir asi pṛthivyāṃ śritaḥ, antarikṣasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.7.
- agnir asi vāiśvānaro namas te 'stu mā mā hiṃsīḥ # LŚ.9.7.16.
- agnir asi vāiśvānaro 'si # TA.4.19.1; ApŚ.15.17.5.
- agnir asmi janmanā jātavedāḥ # RV.3.26.7a; ArS.3.12a; VS.18.66a; MS.4.12.5a: 192.9; AŚ.4.8.25; N.14.1,2a. P: agnir asmi MŚ.5.2.5.15; Rvidh.2.1.13.
- agnir asyāḥ prathamo jātavedāḥ # MG.1.10.10a. See under agnir etu.
- agnir āgnīdhrāt # KŚ.9.8.14. See next four, agnim āgnīdhrāt, agnir agnīd, and agner āgnīdhram.
- agnir āgnīdhrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AV.20.2.2. See under prec.
- agnir āgnīdhrāt svāhā # VS.2.10,11; ŚB.1.8.1.41 (bis). See under prec. but one.
- agnir āgnīdhrād āyuṣe varcase jīvātvāi puṇyāya # TB.3.7.6.15 (bis); ApŚ.4.11.2 (bis). See under prec. but two.
- agnir āgnīdhre # VS.8.56; TS.4.4.9.1. See under prec. but three.
- agnir āgnīvāiṣṇava āsannaḥ # KS.34.15.
- agnir ācāryas tava (AG. tavāsāu) # ŚB.11.5.4.2; AG.1.20.6; ŚG.2.3.1b; PG.2.2.20; HG.1.5.10c; ApMB.2.3.12 (ApG.4.10.12); MG.1.22.5 (preceded by asāv); VāDh.7.6.
- agnir ājyasya vetu vāujhak # ŚB.2.2.3.19. See under agna ājyasya.
- agnir ājyasya vetu svāhā # VS.6.16; ŚB.3.8.2.21. P: agnir ājyasya KŚ.6.6.17.
- agnir āyuṣmān sa vanaspatibhir āyuṣmān tena tvāyuṣāyuṣmantaṃ karomi (KS. -patibhir āyuṣmāṃs tasyāyam āyuṣāyuṣmān astv asāu) # TS.2.3.10.3; KS.11.7; PG.1.16.6; ApMB.2.14.5 (ApG.6.15.12). P: agnir āyuṣmān TS.2.3.11.5; ApŚ.19.24.11; HG.1.5.14; 2.4.18. Cf. next, and agner āyur asi.
- agnir āyus tasya manuṣyā āyuṣkṛtas tenāyuṣāyuṣmān edhi # MS.2.3.4: 31.13; 2.3.5: 33.8. P: agnir āyuḥ MŚ.5.2.2.11. Cf. under prec.
- agnir āsīt purogavaḥ # RV.10.85.8d; AV.14.1.8d.
- agnir iti bhasma vāyur iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma # ŚirasU.5. P: agnir iti bhasma KālāgU.1 (stated in full by the comm., with variant vyometi). Cf. agner bhasmāsi.
- agnir idaṃ havir ajuṣata # TS.2.6.9.6; MS.4.13.9: 212.4; KB.3.8; TB.3.5.10.2 (bis); ŚB.1.9.1.9. Cf. agnir hotreṇedaṃ etc., and agnihotreṇedaṃ etc., and see agnir havir ajuṣata, and idaṃ havir ajuṣata. See also MŚ.5.1.4.28.
- agnir id dhi pracetāḥ # RV.6.14.2a. Cf. agnir aṅga.
- agnir indras tvaṣṭā bṛhaspatiḥ # TB.3.7.3.6b,7b; ApŚ.9.4.1b. See agnir hotā pṛthivy, and agnihotraṃ pṛthi-.
- agnir indraḥ sajoṣasaḥ # RV.9.5.11d.
- agnir indrāya pavate # SV.2.1175a. P: agnir indrāya LŚ.4.6.20.
- agnir indro navasya naḥ # TB.2.4.8.4a,4d.
- agnir indro bṛhaspatiḥ # TS.4.7.12.1c. Cf. akar agnir.
- agnir indro bṛhaspatir īśānaś ca (ApMB. bṛhaspatiś ca) svāhā # HG.1.15.1d; ApMB.2.22.4d. Cf. akar agnir, and AV.3.15.6.
- agnir indro varuṇo mitro aryamā # RV.10.65.1a; KB.21.2; 24.9. P: agnir indraḥ ŚŚ.11.7.10; 9.11; 12.14.
- agnir iva kakṣaṃ dahati # SaṃhitopaniṣadB.3a. See dahaty agnir.
- agnir iva tejasā # SMB.2.4.14.
- agnir iva devayor dīdivāṃsā # RV.10.106.3c.
- agnir iva manyo tviṣitaḥ sahasva # RV.10.84.2a; AV.4.31.2a; N.1.17. P: agnir iva N.1.4.
- agnir iva viśvataḥ pratyaṅ # TB.2.7.7.6c.
- agnir ivānādhṛṣyaḥ pṛthivīva suṣadā bhūyāsam # AA.5.1.1.15. Cf. anādhṛṣyo jātavedā.
- agnir ivānudahann ihi # AV.2.25.4d.
- agnir ivārabdho vi dunoti sarvam # AV.5.18.4b.
- agnir ivāitu pratikūlam # AV.5.14.13a.
- agnir iṣāṃ sakhye dadātu naḥ # RV.8.71.13a.
- agnir īḍenyo (VSK. īlenyo) girā # RV.1.79.5b; 10.118.3b; SV.2.912b; VS.15.36b; VSK.16.5.18b; TS.4.4.4.5b; MS.2.13.8b: 157.11; KS.39.15b.
- agnir īśāna ojasā # TB.1.5.5.2c,4c; ApŚ.8.8.21c; 19.9c.
- agnir īśe bṛhataḥ kṣatriyasya # RV.4.12.3a; AŚ.4.1.23.
- agnir īśe bṛhato adhvarasya # RV.7.11.4a.
- agnir īśe vasavyasya # RV.4.55.8a; KS.7.16a.
- agnir īśe vasūnām # RV.1.127.7d.
- agnir ukthena vāhasā # VS.26.8c; TS.1.5.11.1c; MS.3.16.4c: 189.13; KS.4.16c; AŚ.8.11.4c; ŚŚ.10.9.17c. See agnir uktheṣv, and cf. agnir naḥ su-.
- agnir ukthe purohitaḥ # RV.8.27.1a; SV.1.48a; MS.4.12.1a: 178.13; KS.10.13a. P: agnir ukthe ŚŚ.10.11.8; MŚ.5.1.9.23. Cf. BṛhD.6.68; GDh.23.28.
- agnir uktheṣv aṃhasu # AV.6.35.2c. See agnir ukthena.
- agnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhu asmā astu vitatha eṣa enasaḥ # ApDh.2.3.6.2. Cf. under tasya me 'gnir.
- agnir ṛtuḥ sūrya ṛtuś candramā ṛtuḥ # TB.3.10.1.4. P: agnir ṛtuḥ TB.3.10.9.8; 10.4; ApŚ.19.12.14.
- agnir ṛṣiḥ pavamānaḥ # RV.9.66.20a; SV.2.869a; VS.26.9a; VSK.29.39a; MS.1.5.1a: 66.10; AB.2.37.6; ApŚ.5.17.2a; TA.2.5.2a. P: agnir ṛṣiḥ MS.1.6.1: 86.11; 4.10.1: 143.8; MŚ.1.5.3.17; MG.2.17.7.
- agnir ṛṣiṃ yaḥ sahasrā sanoti # RV.10.80.4b; TS.2.2.12.6b.
- agnir ekaṃ codayat samatsu # RV.10.80.2c.
- agnir ekākṣarayā vācam udajayat # MS.1.11.10: 171.19; KS.14.4. See agnir ekākṣareṇa.
- agnir ekākṣarayodajayan mām (KS. ekākṣarayā mām udajayad) imāṃ pṛthivīm # MS.1.11.10: 172.9; KS.14.4.
- agnir ekākṣarām udajayat (KS. omits udajayat) # MS.1.11.10: 171.14; KS.14.4; MŚ.7.1.2.
- agnir ekākṣareṇa prāṇam udajayat tam ujjeṣam # VS.9.31; ŚB.5.2.2.17. P: agnir ekākṣareṇa KŚ.14.5.28. See next, and agnir ekākṣarayā.
- agnir ekākṣareṇa vācam ud ajayat # TS.1.7.11.1. P: agnir ekākṣareṇa ApŚ.18.4.19. See under prec.
- agnir etu prathamo devatābhyaḥ # SMB.1.1.10a. P: agnir etu prathamaḥ GG.2.1.24; KhG.1.3.11. See agnir āitu, and agnir asyāḥ.
- agnir enaṃ kravyāt pṛthivyā nudatām ud oṣatu # AV.12.5.72a.
- agnir enā upājatu # RV.10.19.2d.
- agnir evāvamo mṛtyuḥ # TA.1.8.4c.
- agnir āitu prathamo devatānām # AG.1.13.6a (crit. notes); PG.1.5.11a; HG.1.19.7a; ApMB.1.4.7a (ApG.2.5.2). P: agnir āitu Rvidh.2.21.3 (see Introd. p. xxv). See under agnir etu.
- agnir āit pradahan viśvadāvyaḥ # AV.10.8.39b.
- agnir garbha ivā śaye # AV.9.3.21e.
- agnir gāndharvīṃ pathyām ṛtasya # RV.10.80.6c.
- agnir gārhapatyaḥ # AV.12.2.44c.
- agnir gārhapatyānām # MS.2.6.6: 67.11; KS.15.5. See agnir gṛhapatīnām.
- agnir giro 'vasā vetu dhītim # RV.1.77.4b.
- agnir gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhāiḥ pratiṣṭhāṃ gameyam # MŚ.1.4.3.1.
- agnir gṛhapatiḥ somo viśvavaniḥ savitā sumedhāḥ svāhā # TS.2.4.5.2.
- agnir gṛhapatīnām # VS.9.39; TS.1.8.10.1; ŚB.5.3.3.11. See agnir gārhapatyānām.
- agnir gṛhe jaritā medhiraḥ kaviḥ # RV.10.100.6b.
- agnir ghṛtebhir āhutaḥ # RV.8.19.22d.
- agnir jajñe juhvā rejamānaḥ # RV.3.31.3a.
- agnir janavin mahyaṃ jāyām imām adāt # Kāuś.78.10. Cf. agnaye janavide, and agnir janitā.
- agnir janāya dāśuṣe # RV.7.16.12d; SV.2.864d.
- agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā # ŚG.1.9.9. Cf. agnir janavin.
- agnir janmāni deva ā vi vidvān # RV.7.10.2c.
- agnir jambhāis tigitāir atti bharvati # RV.1.143.5c.
- agnir jāgāra tam ayaṃ soma āha # RV.5.44.15c; SV.2.1177c.
- agnir jāgāra tam u sāmāni yanti # RV.5.44.15b; SV.2.1177b.
- agnir jāgāra tam ṛcaḥ kāmayante # RV.5.44.15a; SV.2.1177a.
- agnir jātavedā iha śravad iha somasya matsat # ŚŚ.8.24.1. Cf. agnir vāiśvānara iha.
- agnir jātavedāḥ somasya matsat # ŚŚ.8.24.1. Cf. agnir vāiśvānaraḥ somasya.
- agnir jātā devānām # RV.8.39.6a.
- agnir jāto atharvaṇā # RV.10.21.5a; KB.22.6.
- agnir jāto arocata # RV.5.14.4a; MS.4.10.2a: 146.5; MŚ.5.1.2.12.
- agnir jāyatām # AB.8.28.12.
- agnir juṣata no giraḥ # RV.5.13.3a; 7.15.6b; SV.2.756a.
- agnir jyotiḥ # KS.18.19.
- agnir jyotir jyotir agniḥ (with or without svāhā) # SV.2.1181; VS.3.9; MS.1.6.10: 102.11; 1.8.1: 115.2; 1.8.5: 121.1; 2.7.16: 99.4; KS.40.6; AB.2.31.4; 32.1; 37.17; 5.31.4; KB.2.8; 14.1; JB.1.4; ṢB.1.4.9 (comm.); ŚB.2.3.1.30,32,36; TB.2.1.9.2; TA.4.10.5; 5.8.10; AŚ.2.3.16; 5.9.11; ŚŚ.2.9.1; 7.9.2; LŚ.1.8.14; ApŚ.6.10.8; 15.12.8; 16.23.10; MŚ.1.6.1.37. P: agnir jyotiḥ KŚ.4.14.14; TB.2.1.2.11; Karmap.3.1.16. See agnāu jyotir.
- agnir jyotir jyotiḥ sūryaḥ svāhā # TB.2.1.2.10; ApŚ.6.10.9. P: agnir jyotiḥ TB.2.1.2.11.
- agnir jyotiṣā jyotiṣmān # VS.13.40; TS.4.2.9.6; KS.16.16; 17.4; ŚB.7.5.2.12. See agnis tejasā tejasvān.
- agnir dadāti satpatim # RV.5.25.6a; MS.4.11.1a: 159.11; KS.2.15a. P: agnir dadāti MS.4.14.16: 242.8.
- agnir dadātu teṣām avo naḥ # RV.10.115.5d.
- agnir dadātu bheṣajam # RVKh.10.142.1d. See agniṣ kṛṇotu, and cf. agnir himasya.
- agnir dadāty atho tvām # HG.1.20.2d. See agnir mahyam atho.
- agnir dahatu duścitam # AV.12.5.61b.
- agnir dād (TS. dā) draviṇaṃ vīrapeśāḥ # RV.10.80.4a; TS.2.2.12.6a.
- agnir dārāu dārāv agniḥ # ApŚ.9.2.8; MŚ.3.2.9.
- agnir diva ā tapati # AV.12.1.20a; Kāuś.137.30.
- agnir divi havyam ā tatāna # RV.10.80.4c; TS.2.2.12.6c.
- agnir diśāṃ patiḥ prajāpatiḥ # KS.39.4. P: agniḥ TS.5.5.5.1.
- agnir dīkṣitaḥ pṛthivī dīkṣā sā mā dīkṣā dīkṣayatu (JB. dīkṣeta) tayā dīkṣayā dīkṣe # JB.2.65 (64); ApŚ.10.10.6.
- agnir dīdāya mānuṣīṣu vikṣu # RV.4.6.7d.
- agnir dūto ajiraḥ saṃ carātāi # AV.3.4.3b. Cf. agnir no dūtaḥ.
- agnir dūto abhavad dhavyavāhanaḥ # RV.5.11.4c.
- agnir devata ṛgvedasya # GB.1.5.25a.
- agnir devatā # VS.14.20; TS.1.8.13.1; 3.1.6.2; 4.3.3.1; 7.1; 4.10.1; 5.3.2.4; MS.1.5.4: 71.9; 1.5.11: 80.7; 2.6.10: 69.14; 2.7.20: 104.16; 2.8.3: 108.16; 2.13.14: 163.7; 2.13.20: 165.12; KS.7.2,9; 15.7; 17.3; 20.11; 39.4,7,13; TB.3.11.5.1; ApŚ.6.18.3; 12.1.7; 16.28.1; 17.2.4; MŚ.1.6.2.14; --6.2.3.
- agnir devatvā viśvāny aśyāḥ # RV.1.69.6b.
- agnir devāṃ anaktu naḥ # RV.8.39.1c.
- agnir devānāṃ jaṭharam # TB.2.7.12.3a.
- agnir devānām abhavat purogāḥ # RV.10.110.11b; AV.5.12.11b; VS.29.36b; MS.4.13.5b: 205.5; KS.16.20b; TB.3.6.3.4b; N.8.21b.
- agnir devānām abhavat purohitaḥ # RV.3.2.8d. Cf. agnir devo devānām.
- agnir devānām ava āvṛṇānaḥ # RV.4.1.20c; VS.33.16c; TB.2.7.12.5c.
- agnir deveddhaḥ # AB.2.34.1; AŚ.5.9.12; ŚŚ.7.9.3. Cf. agnir manviddhaḥ, and agne deveddha manviddha etc.
- agnir devebhir ā gamat # RV.3.10.4b.
- agnir devebhir ṛtāvājasraḥ # RV.10.6.2b; MS.4.14.15b: 241.8.
- agnir devebhir manuṣaś ca jantubhiḥ # RV.3.3.6a.
- agnir devebhyaḥ suvidatriyebhyaḥ (TA. suvidatrebhyaḥ) # RV.10.17.3d; AV.18.2.54d; TA.6.1.1d; N.7.9d.
- agnir deveṣu patyate # RV.8.102.9b; SV.2.298b.
- agnir deveṣu pra voca # MS.4.9.11: 132.11.
- agnir deveṣu rājati # RV.5.25.4a; AŚ.9.5.5.
- agnir deveṣu saṃvasuḥ # RV.8.39.7a.
- agnir devo duṣṭarītur adābhyaḥ (MS.KS. adabdhaḥ) # TS.4.4.12.1c; MS.3.16.4c: 187.15; KS.22.14c; AŚ.4.12.2c.
- agnir devo devānām abhavat purohitaḥ # RV.10.150.4a. Cf. agnir devānām abhavat.
- agnir devo dāivyo (omitted in ApŚ.) hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat (ŚB. omits amuvad amuvat) # ŚB.1.5.1.5--11; KŚ.3.2.7; ApŚ.2.16.5; MŚ.1.3.1.26.
- agnir dāivīnāṃ (ŚB.KŚ. ha dāivīnāṃ) viśāṃ puraetāyaṃ (MŚ. -yaṃ sunvan) yajamāno manuṣyāṇām # ŚB.3.7.4.10; KŚ.6.4.3; ApŚ.11.19.8; MŚ.2.3.6.17. P: agnir dāivīnāṃ viśāṃ puraetā MS.3.9.8: 127.3; agnir ha dāivīnām KŚ.9.8.15. Cf. the ūha ApŚ.11.19.9.
- agnir dāivīnāṃ viśāṃ puraeteme sunvanto yajamānā manuṣyāṇām # MŚ.7.2.1. Ūha of prec.
- agnir dyāvāpṛthivī bhūriretasā # RV.3.3.11d; TS.1.5.11.1d.
- agnir dyāvāpṛthivī viśvajanye # RV.3.25.3a.
- agnir dvārā vy ūrṇute # RV.8.39.6d.
- agnir dvārā vy ṛṇvati # RV.1.128.6g; TB.2.5.4.4g (text urṇvati; schol. ṛṇvati).
- agnir dvitīye # VS.39.6.
- agnir dvihotā sa bhartā sa me dadātu prajāṃ paśūn puṣṭiṃ yaśaḥ bhartā ca me bhūyāt # TA.3.7.1.
- agnir dveṣāṃsi nir ito nudātāi # TB.3.7.6.7d; ApŚ.4.6.3d.
- agnir dharmeṇānnādaḥ # TB.2.5.7.2.
- agnir dhiyā sa cetati # RV.3.11.3a.
- agnir dhiyā sam ṛṇvati # RV.3.11.2c; VS.22.16c; TS.4.1.11.4c; MS.4.10.1c: 144.1; KS.19.14c.
- agnir na īḍita īḍitavyāir devāiḥ pārthivāiḥ pātu # KS.35.2; ApŚ.14.17.1.
- agnir naḥ pātu kṛttikāḥ # TB.3.1.1.1a.
- agnir naḥ (VSK. mā) pātu duritād avadyāt # VS.4.15e; VSK.4.5.7e; ŚB.3.2.2.23e. See apa bādhatām.
- agnir naḥ pārthivebhyaḥ # RV.10.158.1c.
- agnir na jambhāis tṛṣv annam āvayat # RV.10.113.8d.
- agnir nayan navavāstvaṃ bṛhadratham # RV.1.36.18c.
- agnir na ye bhrājasā rukmavakṣasaḥ # RV.10.78.2a; N.3.15.
- agnir na yo vana ā sṛjyamānaḥ # RV.9.88.5a.
- agnir na śukraḥ samidhāna āhutaḥ # RV.8.25.19c.
- agnir na śuṣkaṃ vanam indra hetiḥ # RV.6.18.10a; ŚŚ.14.29.8.
- agnir naḥ śatrūn praty etu vidvān # AV.3.1.1a. P: agnir naḥ śatrūn Kāuś.14.17. Cf. agnir no dūtaḥ, and agnir hy eṣāṃ.
- agnir nas tasmād indraś ca # MS.4.14.17c: 245.8. See agnir mā tasmād etc.
- agnir nas tasmād enasaḥ # MS.1.10.3c: 143.2; 4.14.17c: 245.2; KS.9.6c; MŚ.1.8.3.34c. See agnir mā tasmād etc., agniṣ ṭvā tasmād etc., and ayaṃ tasmād.
- agnir nas tebhyo rakṣatu # MS.1.4.3c (bis): 49.6,8; KS.5.6. Cf. agnir mā tebhyo.
- agnir naḥ suṣṭutīr upa # AV.6.35.1c; VS.18.72c; AŚ.8.11.4c; ŚŚ.2.5.3c. Cf. agnir ukthena.
- agnir nādīdec cita iddho ajmann ā # RV.1.112.17b.
- agnir nārīṃ vīrakukṣiṃ puraṃdhim # RV.10.80.1d.
- agnir nṛmedhaṃ prajayāsṛjat sam # RV.10.80.3d.
- agnir netā bhaga iva kṣitīnām # RV.3.20.4a; KB.15.2. P: agnir netā AB.3.18.7; 4.29.10; 31.8; 5.1.15; 4.12; 6.9; 12.7; 16.12; 18.10; 20.10; AA.1.2.1.7; AŚ.5.14.17; ŚŚ.7.19.12.
- agnir no dūtaḥ praty etu vidvān # AV.3.2.1a. P: agnir no dūtaḥ Kāuś.14.17. Cf. agnir naḥ śatrūn, agnir dūto ajiraḥ, and agnir hy eṣāṃ.
- agnir no devaḥ suvite dadhātu # TB.3.1.1.1d.
- agnir no navyasīṃ matim # AŚ.2.15.2b; ŚŚ.10.10.8b.
- agnir no yajñam upa vetu sādhuyā # RV.5.11.4a.
- agnir no vanate (VSK. vanute; SV.TS.KS. vaṃsate) rayim # RV.6.16.28c; SV.1.22c; VS.17.16c; VSK.18.2.1c; TS.4.6.1.5c; MS.2.10.2c: 132.17; KS.18.1c.
- agnir no havyavāhanaḥ # RV.5.25.4c.
- agnir babhūva śavasā sumadrathaḥ # RV.3.3.9b.
- agnir brahmāgnir yajño vanaspatir yajñiyaḥ # VS.4.11; ŚB.3.2.2.7. P: agnir brahmā KŚ.7.4.15.
- agnir brahmā nṛṣadane vidhartā # RV.7.7.5b.
- agnir bhagaḥ savitedaṃ juṣantām # MŚ.3.5.13a. Cf. dhātā rātiḥ savitedaṃ.
- agnir bhavann uttamo rocanānām # RV.3.5.10b.
- agnir bhānunā ruśatā svaṅgaḥ # RV.10.1.1c; VS.12.13c; TS.4.2.1.4c; MS.2.7.8c: 85.15; KS.16.8c; ŚB.6.7.3.10.
- agnir bhuvad rayipatī rayīṇām # RV.1.60.4d; 72.1c; TS.2.2.12.2c.
- agnir bhūtānām adhipatiḥ sa māvatu # TS.3.4.5.1; PG.1.5.10; HG.1.3.10. See agnir adhipatiḥ, and cf. agne pṛthivīpate, and agne pṛthivyā adhipate.
- agnir bhūmyām oṣadhīṣu # AV.12.1.19a; Kāuś.137.30. P: agnir bhūmyām Kāuś.2.41; 120.5.
- agnir bhūyiṣṭha ity anyo abravīt # RV.1.161.9b.
- agnir mandro madhuvacā ṛtāvā # RV.4.6.5b; 7.7.4d.
- agnir mandro vidatheṣu pracetāḥ # RV.4.6.2b.
- agnir manyuṃ pratinudan purastāt # TS.4.7.14.2a; KS.40.10a. See agne manyuṃ.
- agnir manviddhaḥ # AB.2.34.2; ŚŚ.7.9.3. Cf. agnir deveddhaḥ, and under agne deveddha manviddha etc.
- agnir marteṣv āviśan # RV.5.25.4b.
- agnir mahaḥ sāubhagasya # RV.4.55.8b; KS.7.16b.
- agnir mahī rodasī ā viveśa # RV.10.80.2b.
- agnir mahyam atho imām # RV.10.85.41d; AV.14.2.4d; SMB.1.1.7d; PG.1.14.16d; ApMB.1.3.2d; MG.1.10.10d. See agnir dadāty.
- agnir mahyaṃ pred u vocan manīṣām # RV.4.5.3d.
- agnir mā goptā pari pātu viśvataḥ # AV.17.1.30a.
- agnir māgnināvatu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AV.19.45.6.
- agnir mā tatra nayatu # AV.19.43.1c.
- agnir mā tasmād anṛṇaṃ kṛṇotu # TA.2.6.2e (bis). See agniṣ ṭad dhotā.
- agnir mā tasmād indraś ca # TA.2.4.1c. See agnir nas tasmād etc.
- agnir mā tasmād enasaḥ # AV.7.64.2c; VS.20.14c; TS.1.8.5.3c; 3.1.4.3c; MS.3.11.10c: 157.2; KS.38.5c; TB.2.6.6.1c; 3.7.12.1c,3d,3c,4c (bis),5c,5d; TA.2.3.1d; 6.2c; AŚ.2.7.11c; ŚŚ.4.17.12c; KŚ.25.9.12c; ApŚ.3.12.1c; Kāuś.44.17c; SMB.2.2.11c. Cf. agnir nas tasmād, agniṣ ṭvā tasmād, and ayaṃ tasmād.
- agnir mā tebhyo rakṣatu # TS.3.5.4.1c; KS.5.6c. Cf. agnir nas tebhyo.
- agnir mā duriṣṭāt pātu savitāghaśaṃsāt # TS.1.6.3.1; MŚ.1.4.2.8. P: agnir mā duriṣṭāṭ pātu ApŚ.4.10.2.
- agnir mā pātu duritād etc. # see agnir naḥ etc.
- agnir mā pātu vasubhiḥ purastāt # AV.19.17.1a.
- agnir māṃ pātu mānuṣam # MŚ.5.2.15.8.
- agnir mitro varuṇaḥ śarma yaṃsan # RV.1.136.7c.
- agnir mukham # TAA.10.35.
- agnir mukhaṃ prathamo devatānām # KS.4.16a; AB.1.4.8; AŚ.4.2.3a. P: agnir mukham AŚ.4.1.11.
- agnir mūrdhā divaḥ kakut # RV.8.44.16a; SV.1.27a; 2.882a; VS.3.12a; 13.14a; 15.20a; TS.1.5.5.1a; 7.1; 4.4.4.1a; MS.1.5.1a: 65.8; 1.5.5 (bis): 73.7,8; 1.7.4: 113.4; KS.6.9a; 7.4; 9.2; ŚB.2.3.4.11a; 7.4.1.41; 13.4.1.13; TB.3.5.7.1a; 12.3.4; YDh.1.299. P: agnir mūrdhā TS.1.5.11.4; 4.1.11.1; MS.1.5.6: 74.3; 2.13.7: 155.13; 4.10.1: 141.1; 4.10.3: 149.9; KS.7.5; 12.14; 20.14,15; 39.14; 40.14; TB.3.1.3.3; AŚ.1.6.1; 2.10.11 (comm.); ŚŚ.1.8.4; 2.5.16; 14.52.10; KŚ.17.12.5; MŚ.5.1.1.21; --5.1.2.8; --5.1.3.8; --5.1.5.25; ApŚ.5.28.11; 16.22.6; 17.4.10; 10.6; 20.13.4; Svidh.1.7.11; BṛhPDh.9.64,306.
- agnir mṛtyuḥ # ŚŚ.16.12.18. Comm. evamādikāḥ śākhāntaroktā āpriyaḥ.
- agnir me goptā marutaś ca sarve # AV.11.1.33c.
- agnir me dakṣaṃ dadhātu # AV.16.4.7.
- agnir me dāivo hotā tvaṃ mānuṣaḥ # ŚŚ.5.1.6. See agnir me hotā, agnir me hotā sa me hotā, agnir me hotā sa mopahvayatām, agnir hotā sa, and cf. agnir hotāhaṃ mānuṣaḥ.
- agnir medhāṃ dadhātu me # AV.19.43.1d. Cf. medhām indraś cāgniś ca.
- agnir me vāci śritaḥ, vāg hṛdaye, hṛdayaṃ mayi, aham amṛte, amṛtaṃ brahmaṇi # TB.3.10.8.4.
- agnir me hotā # ṢB.2.10; ApŚ.10.1.14. See under agnir me dāivo.
- agnir me hotā sa me devayajanaṃ dadātu # ṢB.2.10.
- agnir me hotā sa me hotā hotāraṃ tvāmuṃ vṛṇe # AG.1.23.8. See under agnir me dāivo.
- agnir me hotā sa mopahvayatām # ṢB.2.5. See under agnir me dāivo, and cf. agnaya upahvayadhvam.
- agnir yachatu śaṃtamā # RV.3.13.4b.
- agnir yajurbhiḥ # MS.1.9.2: 132.1; 1.9.8: 139.7; KS.9.10; TA.3.8.1; ApŚ.10.3.6; MŚ.2.1.1.17.
- agnir yajurbhiḥ pūṣā svagākārāis ta imaṃ yajñam avantu te mām avantu anu va ārabhe 'nu mārabhadhvaṃ svāhā # KS.35.2; ApŚ.14.17.1.
- agnir yajñaṃ trivṛtaṃ saptatantum # AVP. fol. 99a, pāda c (cf. Vāit. critical notes, p. 65); GB.1.1.12; Vāit.10.17c. Cf. agnir vidvān yajñaṃ, and pañcayāmaṃ.
- agnir yajñasya havyavāṭ # RV.3.27.5c; MS.4.10.1c: 141.7; KS.40.14c; TB.3.6.1.3.
- agnir yajñasyādhvarasya cetati # RV.1.128.4b.
- agnir yajñeṣu jenyo na viśpatiḥ # RV.1.128.7b.
- agnir yad rodhati kṣami # RV.8.43.6c; KS.7.16c.
- agnir yad ver martāya devān # RV.1.77.2c.
- agnir yava indro yavaḥ somo yavaḥ # AV.9.2.13.
- agnir yaṣṭedaṃ namaḥ # KS.1.12; 31.11. See agne yaṣṭar.
- agnir yunaktu tapasā # PB.1.3.5a. P: agnir yunaktu LŚ.2.1.1.
- agnir yena virājati # RVKh.10.128.12a; ApŚ.6.23.1a.
- agnir vatsaḥ # KS.39.8; ApŚ.16.32.4.
- agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvān somas tam apanudantu # KŚ.10.7.14. Cf. agner vanaspater etc.
- agnir vanaspatīnām adhipatiḥ sa māvatu # AV.5.24.2. P: agnir vanaspatīnām Vāit.8.13.
- agnir vane na vy asṛṣṭa śokam # RV.10.31.9d; AV.18.1.39d.
- agnir vaneva vāta it # RV.8.40.1e.
- agnir vaneva sāsahiḥ pra vāvṛdhe # RV.8.12.9c.
- agnir vaneṣu rocate # RV.8.43.8c.
- agnir vandāru vedyaś cano dhāt # RV.6.4.2b; MS.4.14.15b: 241.6.
- agnir varūthaṃ mama tasya cākan # RV.1.148.2b.
- agnir varco jyotir varcaḥ svāhā # VS.3.9; ŚB.2.3.1.31 (without svāhā). P: agnir varcaḥ KŚ.4.14.15.
- agnir vavne suvīryam # RV.1.36.17a.
- agnir vājasya paramasya rāyaḥ # RV.4.12.3b.
- agnir vāmaṃ suvitaṃ vasyo acha # RV.1.141.12d.
- agnir vāyur ādityaḥ # ApŚ.7.7.2a.
- agnir vāyuś ca sūryaś ca # TA.1.1.2c; 21.1c; 25.2c; BDh.3.2.8c.
- agnir vāyuḥ sūryo vaṣaṭ svāhā namaḥ # TS.7.3.12.1.
- agnir vikṣu pra śasyate # RV.5.17.4d.
- agnir vidvāṃ ṛtacid dhi satyaḥ # RV.1.145.5d.
- agnir vidvān yajñaṃ naḥ kalpayāti # RV.10.52.4c. Cf. agnir yajñaṃ.
- agnir vidvān sa yajāt sed u hotā (AV.Kāuś. sa id dhotā) # RV.10.2.3c; AV.19.59.3c; TS.1.1.14.3c; MS.4.10.2c: 147.10; KS.2.15c; ŚB.12.4.4.1c; Kāuś.5.12c.
- agnir vidhyatv astayā # AV.5.31.12d.
- agnir vibhrājate ghṛtāiḥ # RV.8.43.22b.
- agnir vibhrāṣṭivasanaḥ # TA.1.12.3a.
- agnir viyatto 'syām # TS.4.4.5.1. Cf. under agnir adhipatiḥ.
- agnir viśāṃ mānuṣīṇām # TB.2.4.8.2b. See viśām agnir.
- agnir viśvaṃ virājati # KS.39.15d.
- agnir viśvasya rājati # KS.39.15c.
- agnir viśvasya haviṣaḥ kṛtasya # RV.7.11.4b.
- agnir viśvāni kāvyāni vidvān # RV.3.1.18d. Cf. mandro viśvāni.
- agnir viśvāny apa duṣkṛtāni # RV.10.164.3c; AV.6.45.2c.
- agnir viṣam aher nir adhāt # AV.10.4.26c.
- agnir vīraṃ śrutyaṃ karmaniṣṭhām # RV.10.80.1b.
- agnir vṛtrāṇi jaṅghanat # RV.6.16.34a; SV.1.4a; 2.746a; VS.33.9a; TS.4.3.13.1a; 5.5.6.1; MS.4.10.1a: 140.9; 4.10.2: 145.7; 4.10.5: 154.1; 4.11.2: 163.10; 4.13.5: 205.7; KS.2.14a; 20.14; AB.1.4.6; 25.9; KB.1.4; TB.3.5.6.1a; AŚ.1.5.29; 4.8.8; ApŚ.17.7.4; MŚ.5.1.1.20; --5.1.4.1. Ps: agnir vṛtrāṇi ŚŚ.1.8.1; 14.52.5,9; agnir vṛtreti (!) Svidh.2.6.14.
- agnir vṛtrāṇi dayate purūṇi # RV.10.80.2d.
- agnir veda martānām apīcyam # RV.8.39.6b.
- agnir vedhastama ṛṣiḥ # RV.6.14.2b.
- agnir vāi ketādityaḥ suketā tāu prapadye tābhyāṃ namo 'stu tāu mā purastād gopāyetām # PG.3.4.14.
- agnir vāi naḥ padavāyaḥ # AV.5.18.14a.
- agnir vāiśvānara iha śravad iha somasya matsat # ŚŚ.8.22.1. Cf. next but one, and agnir jātavedā iha.
- agnir vāiśvānaraḥ saha paṅtyā śritaḥ # AV.13.3.5b.
- agnir vāiśvānaraḥ somasya matsat # ŚŚ.8.22.1. Cf. prec. but one, and agnir jātavedāḥ somasya.
- agnir vāiśvānaro apahantu pāpam # MG.2.8.6b.
- agnir vāiśvānaro bṛhan (AV. vṛṣā; AB.AŚ. mahān) # AV.4.36.1b; VS.33.92b; AB.5.19.15; AŚ.8.10.3b; ŚŚ.10.11.9b.
- agnir vo hvayati devayajyāyāi # ApŚ.2.4.2.
- agnir ha tyaṃ jarataḥ karṇam āva # RV.10.80.3a.
- agnir ha dāti romā pṛthivyāḥ # RV.1.65.8b.
- agnir ha dāivīnāṃ etc. # see agnir dāivīnāṃ etc.
- agnir ha dāivo hotā mānuṣād dhotuḥ pūrvo niṣadya yajate # KB.26.6.
- agnir ha naḥ prathamajā ṛtasya # RV.10.5.7c.
- agnir ha nāma dhāyi dann apastamaḥ # RV.10.115.2a.
- agnir ha nāmota jātavedāḥ # RV.10.61.14c.
- agnir havir ajuṣata # ŚŚ.1.14.6,8. See under agnir idaṃ.
- agnir haviḥ (so RV.KS.; the rest havyaṃ) śamitā sūdayāti (AV. svadayatu) # RV.3.4.10b; 7.2.10b; AV.5.27.11c; VS.27.21c; TS.4.1.8.3c; MS.2.12.6c: 150.19; KS.18.17b. Cf. agnir havyāni, and agnir havyā suṣūdati.
- agnir haviḥ sūdayāti pra dhībhiḥ # RV.2.3.10b.
- agnir havyaṃ śamitā etc. # see agnir haviḥ etc.
- agnir havyavāḍ iha tān āvahatu # TB.3.7.4.4c; ApŚ.4.1.8c.
- agnir havyāni siṣvadat # RV.1.188.10c. Cf. under agnir haviḥ śamitā.
- agnir havyānumanyatām (MŚ. havyā no ma-) # TB.3.7.5.2b; ApŚ.2.10.4b; MŚ.1.2.6.18b.
- agnir havyāny akramīt # RV.4.15.3b; SV.1.30b; VS.11.25b; TS.4.1.2.5b; MS.1.1.9b: 5.7; KS.16.2b,21b; 38.12b; TB.3.6.4.1b.
- agnir havyā suṣūdati # RV.1.105.14c; 142.11c. Cf. under agnir haviḥ śamitā.
- agnir hi jāni pūrvyaḥ # RV.8.7.36a.
- agnir hi devāṃ amṛto duvasyati # RV.3.3.1c.
- agnir himasya bheṣajam # VS.23.10c,46c; TS.7.4.18.2c; MS.3.12.19c: 166.3; KSA.4.7c; AŚ.10.9.2c; ŚŚ.16.5.4c. Cf. agnir dadātu bheṣajam, and agniṣ kṛṇotu bheṣajam.
- agnir hi vājinaṃ viśe # RV.5.6.3a; SV.2.1088a; KS.39.13a; TB.3.11.6.4a; ApŚ.16.35.5a.
- agnir hi vidmanā nidaḥ # RV.6.14.5a.
- agnir hi vipro juṣatāṃ havir naḥ # RV.10.165.2c; AV.6.27.2c; MG.2.17.1c.
- agnir hetīnāṃ pratidhartā # VS.15.10; TS.4.4.2.1; MS.2.8.9: 113.5; KS.17.8; ŚB.8.6.1.5.
- agnir hotā # MS.1.9.1: 131.7; TA.3.3.1; ŚŚ.10.16.4; MŚ.5.2.14.3.
- agnir hotā # AŚ.4.13.7. Pratīka of one of the following RV. mantras.
- agnir hotā kavikratuḥ # RV.1.1.5a.
- agnir hotā gṛhapatiḥ sa rājā # RV.6.15.13a; MS.4.13.10a: 213.14; AB.4.7.4,8; 5.8.14; KB.23.3; TB.3.5.12.1a; AŚ.1.10.5; 6.5.6; 8.8.6. P: agnir hotā gṛhapatiḥ ŚŚ.1.15.4; 9.20.7; 26.3; 10.6.19.
- agnir hotā gṛhapatiḥ suvīryam # RV.10.122.1d.
- agnir hotā dāsvataḥ # RV.5.9.2a.
- agnir hotādhvaryuṣ ṭe bṛhaspatiḥ # AV.18.4.15a.
- agnir hotā ni ṣasādā yajīyān # RV.5.1.5d; TS.1.3.14.1a; 4.1.3.4d; MS.2.7.3d: 77.18; KS.16.3d. Cf. agnir hotā ny asīdad, and hotā mandro ni.
- agnir hotā no adhvare # RV.4.15.1a; MS.4.13.4a: 203.1; KS.16.21a; 38.12a; AB.2.5.2; KB.28.2; TB.3.6.4.1a; AŚ.4.13.7; ŚŚ.5.16.8. P: agnir hotā naḥ AŚ.3.2.9; MŚ.5.2.8.21.
- agnir hotā ny asīdad yajīyān # RV.5.1.6a; MS.4.11.1a: 162.4; KS.2.15a; 7.16; AB.7.9.7; AŚ.3.13.12. P: agnir hotā MŚ.5.1.5.61. Cf. agnir hotā ni ṣasādā.
- agnir hotā purohitaḥ # RV.3.11.1a; KS.2.15a; KB.26.17; AŚ.2.1.21; ŚŚ.6.4.1; 10.11.9.
- agnir hotā pṛthivy antarikṣam # AŚ.3.10.31b; ApŚ.9.18.12b. See agnir indras tvaṣṭā.
- agnir hotā vetv agnir (AŚ. agner) hotraṃ vetu prāvitraṃ sādhu te yajamāna devatā # AŚ.1.4.10; ŚŚ.1.6.14. Cf. next two, and agne vīhi.
- agnir hotā vetv agnir hotraṃ vetu prāvitraṃ smo vayaṃ sādhu te yajamāna devatā # TB.3.5.4.1. In fragments: agnir hotā, smo vayaṃ, sādhu te yajamāna devatā TS.2.5.9.4--5. Cf. prec. and next.
- agnir hotā vettv agner hotraṃ vettu prāvitraṃ sādhu te yajamāna devatā # ŚB.1.5.2.1. P: agnir hotā KŚ.3.2.15. Cf. prec. two.
- agnir hotāśvinādhvaryū (ŚŚ. aśvināv adhvaryū) # MS.1.9.1: 131.7; TA.3.3.1; ŚŚ.10.16.4.
- agnir hotā sa me hotā # ApŚ.10.3.1; MŚ.2.1.1.4. Cf. under agnir me dāivo.
- agnir hotāhaṃ mānuṣaḥ # AŚ.1.3.23. See agniṣ ṭe hotā, and cf. agnir me dāivo.
- agnir hotā hastagṛhyā nināya # RV.10.109.2d; AV.5.17.2d.
- agnir hotopa taṃ huve # KS.4.14a; 31.15. See agniṃ hotāram iha.
- agnir hotreṇedaṃ (ŚŚ. hotreṇa) havir ajuṣata # MS.4.13.9: 212.8; ŚB.1.9.1.10; ŚŚ.1.14.15. Cf. agnir idaṃ, and agnihotreṇedaṃ.
- agnir hy antar āpaś ca # AV.9.3.22c.
- agnir hy eṣāṃ dūtaḥ praty etu vidvān # AV.3.1.2d. Cf. agnir naḥ śatrūn, and agnir no dūtaḥ.
- agnivarṇāṃ śubhāṃ sāumyām # RVKh.10.127.8a.
- agnivāyucandrasūryāḥ prāyaścittayo yūyaṃ devānāṃ prāyaścittayaḥ stha # SMB.1.4.5. Cf. GG.2.5.3.
- agnivāsāḥ pṛthivy asitajñūḥ # AV.12.1.21a; GB.1.2.9 (text, 1.2.8); Kāuś.137.30.
- agniś ca gharmaś ca # MS.2.11.6: 143.11; 3.4.2: 46.3; KS.21.11. Cf. agniś ca me gharmaś.
- agniś ca jātavedāś ca # TA.1.9.1a; 12.4d.
- agniś ca tat savitā ca # GB.1.2.7c; Vāit.12.8c. See agniṣ ṭat somaḥ.
- agniś ca dahataṃ prati # AV.3.1.3d (Roth and Whitney's edition āgniś); SV.2.1215d. See āgniś ca etc.
- agniś ca deva sūryeṣam ūrjaṃ dadhātana # KS.2.2.
- agniś ca pṛthivī ca saṃnate te me saṃnamatām adaḥ # VS.26.1. Cf. under agnaye sam anamat.
- agniś ca ma (MS. mā) āpaś ca me # VS.18.14; TS.4.7.5.1; 5.4.8.3; MS.2.11.5: 142.7; KS.18.10. Cf. agniś cāpaś ca.
- agniś ca ma (MS. mā) indraś ca me # VS.18.16; TS.4.7.6.1; MS.2.11.5: 142.11; KS.18.10.
- agniś ca mā manyuś ca manyupatayaś ca manyukṛtebhyaḥ pāpebhyo rakṣantām # TA.10.24.1; MahānU.14.3. P: agniś ca mā manyuś ca VāDh.23.23.
- agniś ca me gharmaś ca me # VS.18.22; TS.4.7.9.1; 5.4.8.4; KS.18.11; ŚB.9.3.3.1. Cf. agniś ca gharmaś ca.
- agniś ca yan maruto viśvavedasaḥ # RV.5.60.7a.
- agniś ca viṣṇo tapa uttamaṃ mahaḥ # AB.1.4.8; TB.2.4.3.4a; AŚ.4.2.3a.
- agniś ca soma sakratū adhattam # RV.1.93.5b; TS.2.3.14.2b; MS.1.5.1b (only in Padap.: see p. 65, note 6); 4.10.1b: 144.14; KS.4.16b; AB.2.9.5b; TB.3.5.7.2b; Kāuś.5.1b.
- agniś ca havyavāhanaḥ # AV.7.20.1c; VS.34.9c; TS.3.3.11.3c; MS.3.16.4c: 189.11; AŚ.4.12.2c; ŚŚ.9.27.2c; SMB.2.2.19c.
- agniś cāpaś ca # MS.3.4.1: 45.6; KS.21.11. Cf. agniś ca ma āpaś.
- agniś citreṇa karmaṇā # RV.8.39.5b.
- agniś cid dhi ṣmātase śuśukvān # RV.1.169.3c. Cf. agniḥ śociṣmāṃ.
- agniś cedaṃ kariṣyathaḥ # VS.11.68c; TS.4.1.9.2d; MS.2.7.7d: 82.14; KS.16.7c; ŚB.6.6.2.5.
- agniśriyo maruto viśvakṛṣṭayaḥ # RV.3.26.5a; TB.2.7.12.3a. P: agniśriyaḥ ApŚ.22.27.9.
- agniḥ śarīraṃ veveṣṭu # AV.2.12.8c.
- agniḥ śarīraṃ sacate yadāidhaḥ # AV.12.3.2c.
- agniḥ śardham anavadyaṃ yuvānam # RV.1.71.8c; VS.33.11c; TS.1.3.14.6c; MS.4.4.15c: 240.8.
- agniḥ śāntiḥ # TA.4.42.5.
- agniḥ śukreṇa śociṣā # RV.8.56 (Vāl.8).5c; KS.39.15c. Cf. agniṃ śukreṇa, agnis tigmena, vṛṣā śukreṇa, and uṣaḥ śukreṇa.
- agniḥ śucivratatamaḥ # RV.8.44.21a; TS.1.3.14.8a; 5.5.3a; MS.1.5.1a: 66.18; 4.10.1: 143.13; 4.10.2: 147.12; KS.19.14; 40.14a; AB.7.7.3; ŚB.12.4.4.5a; AŚ.2.1.25; ŚŚ.2.2.10.
- agniḥ śṛṅge davidhvat # RV.8.60.13b.
- agniḥ śociṣmāṃ atasāny uṣṇan # RV.2.4.7c. Cf. agniś cid dhi.
- agniḥ śraddhāṃ ca medhāṃ ca # ŚG.2.10.6a.
- agniṣ kṛṇotu bheṣajam # AV.6.106.3d. See agnir dadātu bheṣajam, and cf. agnir himasya.
- agniṣ ṭa (Padap. tān) agre pramumoktu devaḥ # MS.1.2.15c: 25.6. See agniṣ ṭān agre.
- agniṣ ṭa āyuḥ pratarāṃ kṛṇotu (ApMB. dadhātu) # ApMB.2.4.4a (ApG.4.11.6); HG.1.7.11a. Cf. agniṣ ṭe puṣṭiṃ.
- agniṣ ṭac chocann apa bādhatām itaḥ # RV.7.50.2c.
- agniṣ ṭat punar ābharāt (ŚB. ābhriyāt) # ŚB.1.5.1.20c; ŚŚ.1.6.2c; ApŚ.24.12.6d.
- agniṣ ṭat sarvaṃ śundhatu # KS.35.4c (bis); ApŚ.9.17.4c,5c. See agniṣ ṭad rakṣatu.
- agniṣ ṭat somaḥ pṛthivī # ApŚ.10.13.11c. See agniś ca tat.
- agniṣ ṭat sviṣṭakṛd vidvān # ŚB.14.9.4.24c; BṛhU.6.4.24c; ApŚ.3.12.1c (bis); AG.1.10.23c; HG.1.3.7c; ApG.1.2.7c.
- agniṣ ṭad āhar nirṛter upasthāt # AV.7.53.3c.
- agniṣ ṭad dhotā kratuvid vijānan (KB. janānām) # RV.10.2.5c; KB.26.6c; TB.3.7.11.5c; ApŚ.3.12.1c.
- agniṣ ṭad dhotā suhutaṃ kṛṇotu # AV.6.71.1d,2d; 10.9.26d. See agnir mā tasmād anṛṇaṃ.
- agniṣ ṭad rakṣatu # MŚ.3.5.15c. See agniṣ ṭat sarvaṃ.
- agniṣ ṭad viśvam ā pṛṇāti (AV. pṛṇātu) vidvān # RV.10.2.4c; AV.19.59.2c; TS.1.1.14.4c; MS.4.10.2c: 147.7; KS.35.9c.
- agniṣ ṭad viśvād agadaṃ (TA. anṛṇaṃ) kṛṇotu # RV.10.16.6c; AV.18.3.55c; TA.6.4.2c.
- agniṣ ṭapati pratidahaty ahāvo 'hāvaḥ # ŚB.4.4.5.8; 14.3.1.12. P: agniṣ ṭapati LŚ.2.12.1.
- agniṣ ṭaṃ brahmaṇā saha # RV.10.162.2c; AV.20.96.12c; MG.2.18.2c.
- agni ṣṭave dama ā jātavedāḥ # RV.6.12.4b; 7.12.2b; SV.2.655b.
- agniṣ ṭān (TS.KS.TA. agnis tāṃ) agre pra mumoktu devaḥ # AV.2.34.3c; TS.3.1.4.2c; KS.30.8c; TA.3.11.11c. See agniṣ ṭa agre, and cf. vāyuṣ ṭāṃ.
- agniṣ ṭāṃ (VS. ṭān; AŚ. ṭāl) lokāt pra ṇudāty (AŚ. ṇudātv [!]; SMB. ṇudatv) asmāt # VS.2.30d; ŚB.2.4.2.15d; AŚ.2.6.2d; ŚŚ.4.4.2d; ApŚ.1.8.7d (bis); SMB.2.3.4d. See next two, and cf. agne tān asmāt.
- agniṣ ṭān asmāt pra ṇunottu lokāt # MŚ.1.1.2.8d. See prec. and next.
- agniṣ ṭān asmāt pra dhamāti yajñāt # AV.18.2.28d. See prec. two.
- agniṣ ṭā viśvā bhuvanāni veda # RV.3.55.10c.
- agniṣ ṭe agraṃ # see agnis te 'graṃ.
- agniṣ ṭe gopā adhipā vasiṣṭhaḥ # AV.7.53.2d.
- agniṣ ṭe tanvaṃ mā vināit # MŚ.1.2.3.28. See agnis te tanuvaṃ, and cf. agniṣ ṭe tvacaṃ.
- agniṣ ṭe tejaḥ prayachatv indra indriyaṃ pitryāṃ bandhutām # MS.2.2.5: 18.20. P: agniṣ ṭe tejaḥ MŚ.5.1.9.32.
- agniṣ ṭe tejo mā hārṣīt (MŚ. vināit) # AŚ.2.3.4; MŚ.1.2.5.15. See agnis te tejo.
- agniṣ ṭe tvacaṃ mā hiṃsīt # VS.1.22; ŚB.1.2.2.12. P: agniṣ ṭe KŚ.2.5.21. Cf. under agniṣ ṭe tanvaṃ.
- agniṣ ṭe (TS. agnis te) 'dhipatiḥ # VS.13.24; TS.4.4.6.1; MS.2.7.16: 99.9; KS.17.10; ŚB.7.4.2.28. Cf. agnir adhipatiḥ, and agnir bhūtānām adhipatiḥ.
- agniṣ ṭe ni śamayatu # AV.6.111.2a.
- agniṣ ṭe puṣṭiṃ pratarāṃ dadhātu # ApMB.2.4.4b; HG.1.7.11b. Cf. agniṣ ṭa āyuḥ.
- agniṣ ṭe mūlaṃ mā hiṃsīt # PG.3.15.21a.
- agniṣ ṭe hastam agrabhīt (SMB. agrahīt) # ApMB.2.3.3 (ApG.4.10.12); HG.1.5.9; SMB.1.6.15a. Cf. GG.2.10.20.
- agniṣ ṭe hotā sa te hotā hotāhaṃ te mānuṣaḥ # AG.1.23.16. See agnir hotāhaṃ, and cf. agnir me dāivo.
- agniṣṭoma ukthyo 'tirātro dvirātras trirātraś catūrātraḥ # TB.3.10.1.4. P: agniṣṭoma ukthyaḥ TB.3.10.9.8; 10.4; ApŚ.19.12.14. Cf. ā māgniṣṭomo, and ukthyaś cātirātraś.
- agniṣṭomas tad adhvaraḥ # AV.11.7.7b.
- agniṣṭome parvaśaḥ sādhu kḷptam # GB.1.5.23b.
- agniṣṭomāiḥ saṃmito devatābhiḥ # AV.12.3.33b.
- agniṣṭomo 'tyagniṣṭomaḥ # GB.1.5.23a. Cf. AŚ.6.11.1; KŚ.10.9.28; GDh.8.20.
- agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇāu paṅktyendras triṣṭubhā viśve devā jagatyā # AB.8.6.3.
- agniṣ ṭvā tasmād enasaḥ # AV.14.2.59d--62d. Cf. agnir mā tasmād etc., agnir nas tasmād etc., and ayaṃ tasmād.
- agniṣ ṭvā dūto dhanvāty acha # RV.3.53.4d.
- agniṣ ṭvā devāir vasubhiḥ sajoṣāḥ # VS.29.3c; TS.5.1.11.1c; MS.3.16.2c: 184.3; KSA.6.2c.
- agniṣ ṭvābhi (TS. agnis tvābhi) pātu mahyā svastyā chardiṣā śaṃtamena # VS.13.19; TS.4.2.9.2; MS.2.8.14: 117.19; KS.39.3; ŚB.7.4.2.8.
- agniṣ ṭvā vasubhiḥ purastād rocayatu (TA. adds gāyatreṇa chandasā) # MS.4.9.5: 125.4; TA.4.6.1; 5.5.1.
- agniṣ ṭvā (TS.KS. agnis tvā) śrīṇātu # VS.6.18; TS.1.3.10.1; MS.1.2.17: 27.2; KS.3.7; ŚB.3.8.3.20.
- agniṣ ṭvā hvayati # MS.4.1.14: 19.3; MŚ.1.3.1.12. See agnis tvā etc.
- agniṣvāttā ṛtāvṛdhaḥ # MS.4.10.6a: 157.6; KS.21.14a.
- agniṣvāttā ṛtubhiḥ saṃvidānāḥ # TB.2.6.16.2c; ApŚ.8.15.17c.
- agniṣvāttāḥ pathibhir devayānāiḥ # VS.19.58b.
- agniṣvāttāḥ pitara (MS. pitarā) eha gachata # RV.10.15.11a; AV.18.3.44a; VS.19.59a; TS.2.6.12.2a; MS.4.10.6a: 157.10; KS.21.14a; AŚ.2.19.22a. Ps: agniṣvāttāḥ pitaraḥ TB.2.6.16.1; Vāit.9.8; ApŚ.8.15.17; Kāuś.87.27; agniṣvāttāḥ ŚŚ.3.16.7; Vāit.30.14.
- agniṣvāttān ṛtumato havāmahe # VS.19.61a; MS.4.10.6a: 157.8; KS.21.14a; TB.2.6.16.1a.
- agnis takmānam apa bādhatām itaḥ # AV.5.22.1a. P: agnis takmānam Kāuś.29.18.
- agnis tat punar āhāḥ # TS.3.2.5.4b.
- agnis tad anuvedhati # TA.1.27.4d.
- agnis tāṃ agre etc. # see agniṣ ṭa etc., and agniṣ ṭān etc.
- agnis tigmas tigmatejāḥ # MS.1.5.1a: 67.5.
- agnis tigmena śociṣā # RV.6.16.28a; AV.6.34.2b; SV.1.22a; VS.17.16a; TS.4.6.1.5a; MS.2.10.2a: 132.16; 3.3.7: 39.18; KS.18.1a; ŚB.9.2.2.5; TB.1.5.5.1a,3a,4a,7a; ApŚ.8.4.2a; MŚ.1.7.2.23a; 4.52; 7.16; 8.9. P: agnis tigmena KŚ.18.3.12; MŚ.6.2.5; ApŚ.8.8.21; 19.9; 21.1; Svidh.1.7.3,8,16; 8.11. Cf. under agniḥ śukreṇa, and agne tigmena śociṣā.
- agnis turīyo yātuhā # AV.1.16.1c.
- agnis tuviśravastamaḥ # RV.3.11.6c; SV.2.908c.
- agnis tuviśravastamam # RV.5.25.5a; MS.4.11.1a: 159.13; KS.2.15a; AŚ.2.10.9.
- agnis tṛpyatu # ŚG.4.9.3; 6.6.10. Cf. agniṃ tarpayāmi. Cf. also for the series of formulas in ŚG.4.9.3 the corresponding passage of the Śāmbavya-Gṛhya, Ind. Stud. xv. 153.
- agnis te 'graṃ nayatu (MŚ. agniṣ ṭe agraṃ nayatām) # TS.3.5.6.2; MŚ.2.3.2.13.
- agnis tejasā tejasvān # MS.2.7.17: 101.15. P: agnis tejasā MŚ.6.1.7; --8.19. See agnir jyotiṣā jyotiṣmān.
- agnis te tanuvaṃ māti dhāk (KS. tanvaṃ mā hiṃsīt) # TS.1.1.8.1; KS.1.8; 31.7; TB.3.2.8.6; ApŚ.1.25.9. See under agniṣ ṭe tanvaṃ.
- agnis te tejo mā vi nāit (JB. mā prati dhākṣīt) # TS.1.1.10.3; JB.1.39; TB.3.3.4.3; ApŚ.2.6.5. See agniṣ ṭe tejo.
- agnis te 'dhipatiḥ # see agniṣ ṭe etc.
- agnis te vājin yuṅ # TS.7.5.19.1; ApŚ.20.13.4.
- agnis todasya rodasī yajadhyāi # RV.6.12.1b.
- agnis trīṇi tridhātūni # RV.8.39.9a; TS.3.2.11.3a.
- agnis tvaṣṭāraṃ suhavaṃ vibhāvā # RV.6.49.9d.
- agnis tvābhi pātu etc. # see agniṣ ṭvā etc.
- agnis tvā śrīṇātu # see agniṣ ṭvā etc.
- agnis tvā hvayati devayajyāyāi # TS.1.1.12.1; KS.1.12; 31.11; TB.3.3.7.6. See agniṣ ṭvā etc.
- agniḥ sa draviṇodāḥ # RV.8.39.6c.
- agniḥ sanoti vīryāṇi vidvān # RV.3.25.2a.
- agniḥ saptiṃ vājaṃbharaṃ dadāti # RV.10.80.1a.
- agniḥ sa yasya vājinaḥ # SV.2.854b.
- agniḥ sarvaṃ virājati # KS.39.15e.
- agniḥ sahasrā pari yāti gonām # RV.10.80.5d.
- agniḥ sācīguṇe citaḥ # AB.8.23.4b.
- agniḥ sātā upastutam # RV.1.36.17d.
- agniḥ sutukaḥ sutukebhir aśvāiḥ # RV.10.3.7c; N.4.18.
- agniḥ sudakṣaḥ sutanur ha bhūtvā # MŚ.1.8.4.25c. See agne sadakṣaḥ.
- agniḥ sudakṣaḥ suvitāya navyase # RV.5.11.1b; SV.2.257b; VS.15.27b; TS.4.4.4.2b; MS.2.13.7b: 156.2; KS.39.14b.
- agniḥ sudītaye chardiḥ # VS.1.49d. See agniṃ su-.
- agniḥ subhagāṃ jātavedāḥ # AV.1.41.49c.
- agniḥ suśaṃsaḥ suhavaḥ piteva # RV.6.52.6d.
- agniḥ suśoko viśvāny aśyāḥ # RV.1.70.1b.
- agniḥ suṣamit # AB.2.34.3; ŚŚ.7.9.3.
- agniḥ sūrya āpo medhām # AV.12.1.53c. Cf. RVKh.10.151.1,2.
- agniḥ sūryaś candramā bhūmir āpaḥ # AV.5.28.2a.
- agniḥ somo varuṇas te cyavante # RV.10.124.4c.
- agniḥ somo varuṇo mitra indraḥ # ŚB.11.4.3.6a; TB.2.5.3.3a; AŚ.2.11.3a; ŚŚ.3.7.4a; KŚ.5.12.20a.
- agniḥ sruco adhvareṣu prayakṣu # AV.5.27.5a. See agniṃ sruco.
- agniḥ svam anu vratam # RV.1.128.1c.
- agniḥ svastimān # AŚ.2.10.7.
- agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam # MŚ.1.4.2.7,15. See agner ahaṃ sviṣṭakṛto, and agneḥ sviṣṭakṛto 'haṃ deva-.
- agnihutasyendrapīthasyendor indriyāvataḥ, yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ, tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcasena # Vāit.19.16. Cf. KŚ.25.12.6.
- agnihotāra ṛtasāpo adruhaḥ # RV.10.66.8c.
- agnihotṛbhyo devebhyaḥ svāhā # TB.3.7.10.4d; ApŚ.14.32.5d.
- agnihotraṃ sāyaṃprātar gṛhāṇāṃ niṣkṛtiḥ sviṣṭaṃ suhutaṃ yajñakratūnāṃ prāyaṇaṃ suvargasya lokasya jyotiḥ # TA.10.63.1; MahānU.22.1.
- agnihotraṃ ca mā pāurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhāu kāmaprāu bhūtvā kṣityā sahāviśatām # GB.1.3.22; Vāit.12.1.
- agnihotraṃ ca śraddhā ca # AV.11.7.9a.
- agnihotram # MS.1.8.1: 115.10; TA.10.62.1; MahānU.22.1.
- agnihotram iva somena # KŚ.25.11.21c; ApŚ.10.13.10c.
- agnihotram upāsate # ChU.5.24.4d.
- agnihotraṃ pīyūṣaḥ # KS.39.8; ApŚ.16.32.4.
- agnihotraṃ pṛthivīm (! for -vī ?) antarikṣam # MŚ.3.5.14b. See under agnir indras tvaṣṭā.
- agnihotrahutāṃ yatra lokaḥ # AV.3.28.6b.
- agnihotrī gṛhebhyaḥ # ŚB.11.3.1.5b.
- agnihotreṇedaṃ havir ajuṣatāvīvṛdhata (AŚ. -vīvṛdhanta), maho jyāyo 'kṛta # TB.3.5.10.4; AŚ.1.9.5. Cf. agnir idaṃ etc., and agnir hotreṇedaṃ etc.
- agnihvarebhyas tvā # see agnijihvebhyas tvā.
- agnī indrā vṛtrahaṇā huve vām # TB.2.4.5.7d. See agnim indraṃ vṛtrahaṇā.
- agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsāi hotṛcamasena ca # ŚB.3.9.3.16; KŚ.9.3.6.
- agnīñ jyotiṣmataḥ kuruta (MŚ. kuru; var. lect. kuruta) # ApŚ.10.16.16; MŚ.1.6.3.7; --2.1.3.4. Cf. agnīn samādhehi.
- agnīt paridhīṃś cāgniṃ ca tris-triḥ saṃmṛḍḍhi # Vāit.2.13; ApŚ.2.12.10; MŚ.1.3.1.7. See under agnim agnīt, and samidham ādhāyā-.
- agnīt pātnīvatasya yaja # ŚB.4.4.2.15; ŚŚ.8.5.1; KŚ.10.6.18; ApŚ.13.14.8; MŚ.2.5.2.13.
- agnīd agnīn vihara # TS.6.3.1.2; MS.3.8.10: 110.8; GB.2.2.16; ŚB.4.2.5.11; Vāit.17.12; KŚ.9.7.5; ApŚ.12.17.19,20; 13.3.1; 11.1; MŚ.2.3.6.12; 4.4.18; 5.1.23. P: agnīd agnīn KŚ.10.1.16.
- agnīd apas triḥ saṃmṛḍḍhi # ApŚ.8.8.1. See under agnim agnīt.
- agnīd āśiraṃ vinaya # ŚB.4.3.3.19; KŚ.10.3.11; MŚ.2.5.1.11.
- agnīd upahvayasva # AŚ.2.16.18.
- agnīd ekasphyayānūdehi # ŚB.9.2.3.1; KŚ.18.3.17.
- agnīd āupayajān aṅgārān āhara # KŚ.6.9.7; ApŚ.7.26.8; 13.16.12; 14.2.1; 19.4.5; MŚ.1.8.6.1.
- agnīd gamaya # ApŚ.3.7.2; MŚ.1.3.4.18.
- agnīd devapatnīr vyācakṣva # GB.2.2.9; Vāit.15.3; ApŚ.11.3.13; MŚ.2.2.1.40.
- agnīd yaja # ApŚ.12.24.1; MŚ.2.4.1.28. P: agnīt Vāit.19.5.
- agnīd rajanarāuhiṇāu (some mss. rāja-; Padap. rājan) rāuhiṇāu puroḍāśāv adhiśraya # MS.4.9.2: 123.1. See next.
- agnīd rāuhiṇāu puroḍāśāv adhiśraya # TA.4.4.1; ApŚ.15.6.1. See prec.
- agnīd rāuhiṇāu puroḍāśāv āsādaya # ApŚ.15.9.1.
- agnīnāṃ na jihvā virokiṇaḥ # RV.10.78.3b.
- agnīndrayor ahaṃ devayajyayā vīryavān indriyavān bhūyāsam # MŚ.1.4.2.6. See indrāgniyor ahaṃ, and indrāgnyor ahaṃ.
- agnīndrābhyāṃ tvā # VS.7.32 (bis). See indrāgnibhyāṃ tvā.
- agnīn neṣṭur upastham ā sīda # TS.6.5.8.5; ŚB.4.4.2.17; KŚ.10.6.20; ApŚ.13.14.11; 14.1.7.
- agnīn madanty āpā3ḥ # ŚB.3.4.3.22; Vāit.13.19; KŚ.8.2.11; ApŚ.11.1.8; 3.13; MŚ.2.2.1.11.
- agnīn yaja # ŚB.2.2.3.18,24. P: agnīn.4.11.11.
- agnīn samādhehi # ApŚ.6.24.1,5; 25.8. See agniṃ etc., and cf. agnīñ jyo-.
- agnīparjanyāv avataṃ dhiyaṃ me # RV.6.52.16a.
- agnī rakṣatu viśvataḥ (SV. śaṃtamaḥ) # RV.7.15.3b; SV.2.731b.
- agnī rakṣas tapatu yad videvam # AV.12.3.43a. P: agnī rakṣaḥ Kāuś.62.14.
- agnī rakṣasvinīr hantu # AV.7.114.2c.
- agnī rakṣāṃsi sedhati # RV.1.79.12b; 7.15.10a; AV.8.3.26a; MS.4.11.5a: 174.9; KS.2.14a; 15.12; TB.2.4.1.6a; AŚ.2.12.3; ApŚ.5.8.6a; MŚ.5.1.6.45; --5.1.7.41; --11.2; Kāuś.46.23; 130.3; 131.3. P: agnī rakṣāṃsi Vāit.6.11. Cf. apa rakṣāṃsi sedhasi.
- agnī rathamukham # AV.8.8.23.
- agnī ratho na vedyaḥ # RV.8.19.8b.
- agnī rāye svābhuvam # RV.5.6.3c; SV.2.1088c; KS.39.13c; TB.3.11.6.4c; ApŚ.16.35.5c.
- agnī rodasī vi carat samañjan # RV.10.80.1c.
- agnīvaruṇābhyām anu brūhi # ŚB.4.4.5.17.
- agnīvaruṇāu yaja # ŚB.4.4.5.17.
- agnīvaruṇāu sviṣṭakṛtāu # MŚ.5.1.3.27. Cf. agniṃ sviṣṭakṛtam.
- agnīṣomayor ayāṭ priyā dhāmāni # KS.32.1. See ayāḍ agnīṣomayoḥ.
- agnīṣomayor ahaṃ devayajyayā cakṣuṣmān (and vṛtrahā) bhūyāsam # TS.1.6.2.3,4; 11.5,6; ApŚ.4.9.9. Cf. agner ahaṃ etc., and agnīṣomāu vṛtrahaṇāv.
- agnīṣomayor (ahaṃ devayajyayānnādo bhūyāsam) # ApŚ.4.9.13. Cf. prec.
- agnīṣomayor aham ujjitim anūjjeṣam # TS.1.6.4.1. Cf. next but one, agner agnīṣomayor ujjitim etc., agner aham etc., and agneḥ sviṣṭakṛto 'ham etc.
- agnīṣomayor ujjitim anūjjayatv ayaṃ yajamānaḥ # ŚB.1.8.3.2. Cf. KŚ.3.5.22.
- agnīṣomayor ujjitim anūjjeṣam # VS.2.15; ŚB.1.8.3.1. P: agnīṣomayoḥ KŚ.3.5.18. Cf. under prec. but one.
- agnīṣomayor bhāsadāu # VS.25.6; MS.3.15.6: 179.8.
- agnīṣomayoḥ ṣaṣṭhī # VS.25.5; MS.3.15.4: 179.1. Cf. saṃvatsarasya ṣaṣṭhī.
- agnīṣomā amuñcataṃ etc. # see agnīṣomāv etc.
- agnīṣomā imaṃ etc. # see agnīṣomāv etc.
- agnīṣomā ceti tad vīryaṃ vām # RV.1.93.4a; TB.2.8.7.10a. Cf. tad vāṃ ceti.
- agnīṣomā pathikṛtā syonam # AV.18.2.53a. P: agnīṣomā Kāuś.80.35.
- agnīṣomā pipṛtam arvato naḥ # RV.1.93.12a. P: agnīṣomā pipṛtam ŚŚ.5.19.8.
- agnīṣomā punarvasū # RV.10.19.1c; MŚ.9.4.1c.
- agnīṣomā brahmaṇā vāvṛdhānā # RV.1.93.6c; TS.2.3.14.2c; MS.4.14.18c: 248.5; KS.4.16c.
- agnīṣomābhyāṃ yajñaś cakṣuṣmāṃs tayor ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam # KS.5.1. P: agnīṣomābhyāṃ yajñaś cakṣuṣmān KS.32.1.
- agnīṣomābhyāṃ (vo juṣṭaṃ prokṣāmi) # TS.1.1.5.1; TB.3.2.5.4.
- agnīṣomābhyāṃ (svāhā) # GDh.26.16; Svidh.1.2.5.
- agnīṣomābhyāṃ kāmāya # AV.12.4.26a. Cf. agnaye kāmāya svāhā.
- agnīṣomābhyāṃ cāṣān # VS.24.23; MS.3.14.4: 173.5.
- agnīṣomābhyāṃ chāgasya vapāṃ medaḥ preṣya # ŚB.3.8.2.27.
- agnīṣomābhyāṃ chāgasya vapāyāi medaso 'nubrūhi # ŚB.3.8.2.26.
- agnīṣomābhyāṃ chāgasya haviḥ preṣya # ŚB.3.8.3.29.
- agnīṣomābhyāṃ chāgasya haviṣo 'nubrūhi # ŚB.3.8.3.29.
- agnīṣomābhyāṃ juṣṭaṃ gṛhṇāmi # VS.1.10.
- agnīṣomābhyāṃ juṣṭaṃ ni yunajmi (VSK. yunagmi) # VS.6.9; VSK.6.2.3; ŚB.3.7.4.3.
- agnīṣomābhyāṃ (juṣṭaṃ nirvapāmi) # TS.1.1.4.2; ApŚ.1.18.1; Kāuś.2.2.
- agnīṣomābhyāṃ (tvā) # TS.1.1.8.1; TB.3.2.8.3. Cf. idam agnīṣomayoḥ.
- agnīṣomābhyāṃ tvā juṣṭaṃ prokṣāmi # VS.1.13; 6.9; ŚB.3.7.4.5. P: agnīṣomābhyāṃ tvā KŚ.2.3.37.
- agnīṣomābhyāṃ darśane # Kāuś.73.11a.
- agnīṣomābhyāṃ praṇīyamānābhyām anubrūhi # AB.1.30.1; ApŚ.11.17.2; MŚ.2.2.4.20. P: agnīṣomābhyāṃ praṇīyamānābhyām ŚŚ.5.14.7.
- agnīṣomā ya āhutim # RV.1.93.3a; MS.4.14.18a: 248.6; TB.2.8.7.10a; ŚŚ.5.19.14; Kāuś.5.1a.
- agnīṣomā yaśo asmāsu dhattam # ApŚ.6.23.1d.
- agnīṣomā yo adya vām # RV.1.93.2a; MS.4.14.18a: 248.2; TB.2.8.7.9a; AŚ.1.6.1. P: agnīṣomā yo adya ŚŚ.5.19.6.
- agnīṣomāv (agna āvaha) # AŚ.1.3.9. See agna āvaha, and cf. agnīṣomāv āvaha.
- agnīṣomāv adadhur yā turīyāsīt # AV.8.9.14a. See catuṣṭomo abhavad.
- agnīṣomāv anena vām # RV.1.93.10a.
- agnīṣomāv (MS.KS. -ṣomā) amuñcataṃ gṛbhītān # RV.1.93.5d; TS.2.3.14.2d; MS.1.5.1d (only in Padap.; see p. 65, note 6); 4.10.1d: 144.15; KS.4.16d; AB.2.9.5d; TB.3.5.7.3d; Kāuś.5.1d.
- agnīṣomā varuṇaḥ pūtadakṣāḥ # AV.6.93.3c. Cf. somo grāvā varuṇaḥ.
- agnīṣomāv āvaha # TB.3.5.3.2; ŚŚ.1.5.3. See agnīṣomāv (agna āvaha).
- agnīṣomāv āvaha viṣṇuṃ vā # ŚŚ.1.5.3.
- agnīṣomāv idaṃ havir ajuṣetām # TB.3.5.10.3. See agnīṣomāu havir etc., and cf. agnir idaṃ etc.
- agnīṣomāv (MS.KS.MŚ. -ṣomā) imaṃ su me # RV.1.93.1a; TS.2.3.14.2a; MS.1.5.1a: 67.3; KS.4.16a; TB.2.8.7.10; AŚ.3.8.1; ApŚ.6.16.5; 22.1; MŚ.1.6.2.6. Ps: agnīṣomāv imam MS.4.14.18: 248.1; ŚŚ.1.8.6; 5.18.9; agnīṣomā MS.4.11.2: 163.10; VHDh.5.371. Cf. BṛhD.3.124.
- agnīṣomāv imāni naḥ # RV.1.93.11a.
- agnīṣomā vi vidhyatām # AV.1.8.2d.
- agnīṣomā vṛṣaṇā vājasātaye # RV.10.66.7a.
- agnīṣomā savedasā # RV.1.93.9a; TS.2.3.14.1a; MS.4.10.1a: 144.12; KS.4.16a; TB.3.5.7.2a; AŚ.1.6.1; ŚŚ.1.8.10; MŚ.5.1.5.26; Kāuś.5.1a.
- agnīṣomā haviṣaḥ prasthitasya # RV.1.93.7a; TS.2.3.14.2a; MS.4.14.18a: 248.8; TB.2.8.7.10; AB.2.10.5. P: agnīṣomā haviṣaḥ ŚŚ.5.19.16.
- agnīṣomīyaḥ paśāu # KS.34.14.
- agnīṣomāu # AŚ.1.3.9: see agnīṣomāv (agna āvaha).
- agnīṣomāu tam apanudataṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # VS.2.15; ŚB.1.8.3.1. P: agnīṣomāu tam KŚ.3.5.19. Cf. agnir agnīṣomāu etc.
- agnīṣomāu prathamāu vīryeṇa # TS.3.5.1.2a.
- agnīṣomāu bibhraty āpa (MS. āpā) it tāḥ # AV.3.13.5b; TS.5.6.1.3b; MS.2.13.1b: 153.1; KS.35.3b; 39.2b.
- agnīṣomāu vṛtrahaṇāu tayor ahaṃ (MŚ. vṛtrahaṇāv agnīṣomayor ahaṃ) devayajyayā vṛtrahā bhūyāsam # KS.5.1; MŚ.1.4.2.5. P: agnīṣomāu vṛtrahaṇāu KS.32.1. Cf. agnīṣomayor ahaṃ deva-.
- agnīṣomāu havir ajuṣetām # ŚŚ.1.14.9,11. See under agnīṣomāv idaṃ havir etc.
- agnī sameto nabhasī antareme # AV.11.5.11b.
- agne akarma samidhā bṛhantam # RV.6.15.19b; MS.4.14.15b: 240.1; TB.3.5.12.1b.
- agne akravyān niḥ kravyādaṃ nuda # AV.12.2.42a. P: agne akravyāt Kāuś.69.8; 71.8.
- agne akṣīṇi (HG. agneyakṣīṇi) nir daha svāhā # ApMB.2.14.2c; HG.2.3.7c.
- agne agninā saṃvadasva # TA.4.28.1; ApŚ.15.19.2; HG.1.16.20. Cf. agnināgniḥ saṃvadatām.
- agne agnibhir manuṣa idhānaḥ # RV.6.10.2b.
- agne aṅgira āyunā nāmnehi # VS.5.9 (ter); ŚB.3.5.1.32. P: agne aṅgiraḥ KŚ.5.3.27. Cf. agne aṅgiro yas etc., and agne aṅgiro yo etc.
- agne aṅgiraḥ śataṃ te santv āvṛtaḥ # VS.12.8a; TS.4.2.1.2a; MS.1.7.1a: 109.14; KS.16.8a. P: agne aṅgiraḥ MS.2.7.8: 65.10; KS.19.11; 22.12; ŚB.6.7.3.6; ApŚ.16.12.2; HG.1.26.11; BDh.3.7.12. See agne jātavedaḥ śataṃ te, and cf. śataṃ te santv.
- agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi # MS.1.2.8: 17.13. Fragment: yas tṛtīyasyām MŚ.1.7.3.18. Cf. for this and next four agne aṅgira āyunā etc.
- agne aṅgiro yo dvitīyasyāṃ tṛtīyasyāṃ (KS. yas tṛtīyasyāṃ) pṛthivyām asy āyuṣā (KS. āyunā) nāmnehi # TS.1.2.12.1; KS.2.9. Fragment: yo dvitīyasyām ApŚ.7.4.4. See under prec.
- agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi # MS.1.2.8: 17.11. Fragment: yo dvitīyasyām MŚ.1.7.3.18. See under agne aṅgiro yas.
- agne aṅgiro yo 'syāṃ pṛthivyām asi yo dvitīyasyāṃ yas tṛtīyasyām # KS.25.6. See under agne aṅgiro yas.
- agne aṅgiro yo 'syāṃ pṛthivyām asy āyuṣā (MS.MŚ. adhy asy āyunā; KS. asy āyunā) nāmnehi # TS.1.2.12.1; MS.1.2.8: 17.9; KS.2.9. Ps: agne ... asi MS.3.8.5: 100.1; agne aṅgiraḥ TS.6.2.7.2; MŚ.1.7.3.16 (followed by āyunā nāmnehi 1.7.3.17). See under agne aṅgiro yas.
- agne achā vadeha naḥ # RV.10.141.1a; AV.3.20.2a; VS.9.28a; TS.1.7.10.2a; MS.1.11.4a: 164.6; KS.14.2a; ŚB.5.2.2.10a; MŚ.6.2.5; --7.1.3. Ps: agne achā vada Rvidh.4.10.1; agne achā Vāit.29.19. Cf. BṛhD.8.53.
- agne atrivan namasā gṛṇānaḥ # RV.5.4.9c; MS.4.10.1c: 141.16; TB.2.4.1.5c; TA.10.2.1c; MahānU.6.5c.
- agne adhāyy asmad ā # RV.8.74.7b.
- agne apāṃ sam idhyase duroṇe # RV.3.25.5a.
- agne arcanta ūtaye # RV.5.13.1c.
- agne asme bhavatam uttamebhiḥ # RV.6.60.3d; TB.3.6.8.1d; MS.4.13.7d: 208.2; KS.4.15d.
- agneḥ kulāyam asi # MS.1.2.8: 18.9; KS.2.9; 25.6; MŚ.1.7.3.44.
- agneḥ pakṣatiḥ # VS.25.4; TS.5.7.21.1; MS.3.15.4: 178.12; KSA.13.11.
- agneḥ pātha upehi # KS.1.12. See agneḥ priyaṃ, and agner dhāmopehi.
- agneḥ piba jihvayā somam indra # RV.3.35.9d; ŚŚ.14.29.8.
- agneḥ pibata jihvayā # RV.5.51.2c.
- agneḥ purīṣam asi # VS.5.13; 12.46; VSK.5.4.4; TS.1.2.12.3; 4.2.4.1; 6.2.8.6; MS.1.2.8: 18.8; 2.7.11: 89.6; 3.2.3: 18.10; 3.8.5: 101.11; KS.2.9; 16.11; 25.6; ŚB.3.5.2.14; 7.1.1.11; 8.5.1.12; TB.1.2.1.17; ApŚ.7.7.1; MŚ.1.7.3.35; --6.1.5; --6.2.2. P: agneḥ purīṣam KŚ.5.4.17. Cf. agniṃ purīṣyam, and agne tvaṃ purīṣyaḥ.
- agneḥ purīṣam asi devayānī # TS.4.3.4.2a.
- agneḥ purīṣam asy apso nāma # VS.15.3a; MS.2.8.7a: 111.10; KS.17.1a.
- agneḥ purīṣavāhanaḥ (MS. purīṣya-) # VS.11.44d; TS.4.1.4.2d; MS.2.7.4d: 79.2; KS.16.4d; ŚB.6.4.4.3.
- agneḥ pūrvadiśyasya sthāne svatejasā bhāni # TA.1.18.1.
- agneḥ pūrve bhrātaro artham etam # RV.10.51.6a.
- agneḥ prajātaṃ pari yad dhiraṇyam # AV.19.26.1a; RVKh.10.128.6a. Cf. agne retaś.
- agneḥ priyaṃ pātha upehi # TS.3.3.3.1. See agneḥ pātha, and agner dhāmopehi.
- agneḥ priyaṃ pātho 'pītam # VS.2.17; ŚB.1.8.3.22. P: agneḥ priyam KŚ.3.6.17.
- agneḥ priyaṃ pātho 'pīhi (TS. apīhi) # VS.8.50; VSK.8.22.4; TS.3.3.3.2; ŚB.11.5.9.12.
- agne kakṣya # MS.2.13.12: 162.7; KS.40.3. Cf. TS.5.5.9.1.
- agne kadāṃ ṛtacid yātayāse # RV.5.3.9d.
- agne kadā ta ānuṣak # RV.4.7.2a; ŚŚ.6.4.3. P: agne kadā te AŚ.4.13.7.
- agne kaviḥ kāvyenāsi viśvavit # RV.10.91.3b.
- agne kavir vedhā asi # RV.8.60.3a.
- agne kahya # MS.2.13.12: 162.6; KS.40.3; MŚ.6.1.8. See (agne) gahya.
- agne kāmāya yemire # RV.8.43.18c; VS.12.116c; TS.1.3.14.3c; KS.35.17c; TB.3.7.1.1c; MŚ.1.6.3.1c.
- agne kiṃśila (TS. kiṃśila, with agne understood) # TS.5.5.9.1; MS.2.13.12: 162.6; KS.40.3.
- agne ketur viśām asi # RV.10.156.5a; SV.2.881a.
- agne kebhiś cid evāiḥ # RV.8.103.13b.
- agne ko dāśvadhvaraḥ # RV.1.75.3b; SV.2.885b.
- agne kratvā kratūṃr anu (ŚŚ. abhi) # VS.19.40c; MS.3.11.10c: 156.2; KS.38.2c; TB.1.4.8.1d; ŚŚ.15.15.6c.
- agne garbho apām asi # VS.12.37d; TS.4.2.3.3d; MS.2.7.10d: 88.9; KS.16.10d; ŚB.6.8.2.4d; 12.4.4.4d.
- (agne) gahya # TS.5.5.9.1. See agne kahya.
- agne gṛṇantam aṃhasa uruṣya # RV.1.58.8c.
- agne gṛṇāna ā bhara # RV.5.16.5b.
- agne gṛhapata upa mā hvayasva # KS.1.10; ApŚ.2.5.6; MŚ.1.2.5.11. See under agnaya upāhvayadhvam.
- agne gṛhapate 'gniṃ samindhe yajamāna # MS.1.5.11: 80.14.
- agne gṛhapate juṣasva svāhā # KS.6.8. See next.
- agne gṛhapate pariṣadya juṣasva svāhā # MS.1.8.5: 122.9; ApŚ.6.13.1. See prec., and cf. agne pariṣadya.
- agne gṛhapate 'bhi dyumnam # VS.3.39c; ŚB.2.4.1.9c; AŚ.2.5.12c; ŚŚ.2.15.5c.
- agne gṛhapate mā mā saṃtāpsīḥ # ApŚ.6.10.11.
- agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi # TS.2.4.5.2.
- agne gṛhapate śundhasva # ApŚ.6.3.4. P: agne gṛhapate MŚ.1.6.1.9.
- agne gṛhapate sugṛhapatir ahaṃ tvayā (VS.ŚB. sugṛhapatis tvayāgne 'haṃ; ŚŚ.Kāuś. sugṛhapatir ahaṃ tvayāgne) gṛhapatinā (VSK. gṛhapatyā) bhūyāsam # VS.2.27; VSK.2.6.6; TS.1.5.6.4; 6.6.3; MS.1.4.2: 48.19; 1.4.7: 55.8; 1.5.14 (ter): 83.1,12; 84.6; KS.5.5; 7.3; ŚB.1.9.3.19; ŚŚ.4.12.10; ApŚ.6.26.1; Kāuś.70.9. P: agne gṛhapate TS.1.5.8.5; 7.6.4; KS.7.11; 32.5; Vāit.4.19; KŚ.3.8.21; ApŚ.4.16.2; 6.19.2; MŚ.1.4.3.14; 6.1.52.
- agne gṛhapate 'he budhnya pariṣadya divaḥ pṛthivyāḥ pary antarikṣāl lokaṃ vinda yajamānāya # KS.7.13; ApŚ.5.12.2.
- agne gobhir na ā gahi # TS.2.4.5.1a; ApŚ.17.5.1; 19.25.15.
- agne ghṛtasnus trir ṛtāni dīdyat # RV.10.122.6c; KS.12.14c.
- agne ghṛtasya dhītibhiḥ # RV.8.102.16a; AŚ.8.12.5.
- agne ghṛtenāhuta (KS. -taḥ) # AV.6.5.1b; VS.17.50b; TS.4.6.3.1b; MS.2.10.4b: 135.3; KS.18.3b; ApŚ.6.24.8b.
- agne ghnantam apa dviṣaḥ # RV.8.43.23c.
- agne caranty ajarā idhānāḥ # RV.7.3.3b; SV.2.571b.
- agne carur yajñiyas tvādhy arukṣat # AV.11.1.16a; Kāuś.2.7. P: agne caruḥ Kāuś.61.31.
- agne cārur vibhṛta (MS. vibhṛtā) oṣadhīṣu # RV.10.1.2b; VS.11.43b; TS.4.1.4.2b; 5.1.5.4; MS.2.7.4b: 78.15; 3.1.5: 7.10; KS.16.4b; 19.5; ŚB.6.4.4.2.
- agne cikiddhy asya naḥ # RV.5.22.4a.
- agne cyavasva sam anu prayāhi # MS.2.12.4a: 148.1. See samācinuṣvānu, and saṃ pra cyavadhvam.
- agne janāmi suṣṭutim # RV.8.43.2c; TS.1.3.14.5c; KS.10.12c.
- agne janāya codaya # RV.8.23.28b.
- agne 'janiṣṭhā mahate vīryāya # AV.11.1.3a. P: agne 'janiṣṭhāḥ Kāuś.60.23.
- agne jarasva svapatya āyuni # RV.3.3.7a.
- agne jaritar viśpatiḥ # RV.8.60.19a; SV.1.39a. P: agne jaritaḥ ŚŚ.14.55.1.
- agne jātavedaḥ śataṃ te # Kāuś.72.14a. P: agne jātavedaḥ Kāuś.72.13. Cf. agne aṅgiraḥ śataṃ etc.
- agne jātavedo 'bhi dyumnam abhi saha āyachasva # ŚŚ.8.24.1.
- agne jātān pra ṇudā naḥ (AV. me) sapatnān # AV.7.34.1a; VS.15.1a; TS.4.3.12.1a; 5.3.5.1; MS.2.8.7a: 111.3; 3.2.10: 31.9; KS.17.6a; 21.2; ŚB.8.5.1.8; TA.2.5.2a; ApŚ.17.3.2; MŚ.6.2.2. P: agne jātān Vāit.29.6; KŚ.17.11.3; Kāuś.36.33; 48.37.
- agne jāyasvāditir nāthiteyam # AV.11.1.1a. P: agne jāyasva Kāuś.60.19.
- agne juṣasva no haviḥ # RV.3.28.1a; AŚ.5.4.6; ŚŚ.7.1.6; 14.51.13.
- agne juṣasva prati harya tad vacaḥ # RV.1.144.7a; AB.1.30.12; KB.9.5; AŚ.4.10.3. P: agne juṣasva ŚŚ.5.14.14.
- agne jetā tvaṃ jaya # TB.2.4.7.4a.
- agne taṃ vardhayā tvam # KS.18.3b. See tam agne vardhayā.
- agne tatantha rodasī vi bhāsā # RV.6.4.6b.
- agne tato draviṇodā na ehi # KS.7.13d. See tābhir na ehi.
- agne tat te mahitvanam # TB.2.4.8.6d.
- agne tad asya kalpaya # TB.3.7.11.5c (bis); ṢB.1.6.19c; ApŚ.3.12.1c (bis). See agne tvaṃ nas tasmāt.
- agne tapas tapyāmahe # AV.7.61.2a; Kāuś.57.23.
- agne tam adyāśvaṃ na stomāiḥ # RV.4.10.1ab; SV.1.434ab; 2.1127ab; VS.15.44ab; 17.77ab; TS.4.4.4.7ab; MS.1.10.3ab: 144.2; 2.13.8ab: 157.15; KB.27.2; ŚB.9.2.3.41ab; AŚ.2.7.10; 8.14; 8.12.15. Ps: agne tam adyāśvam ApŚ.5.28.15; 17.10.6; 15.7; agne tam adya TS.5.7.4.1; MS.2.10.6: 139.7; 3.3.9: 42.20; 4.10.2: 145.7; ŚŚ.2.5.18; 10.13.1; KŚ.17.12.15; 18.4.8; MŚ.1.1.2.40; --6.2.2; --6.2.5.
- agne tam ṛṣva pāhy aprayuchan # RV.10.12.6d; AV.18.1.34d.
- agne tayā rayim asmāsu dhehi # AV.19.3.3d.
- agne tava tyad ukthyam # RV.1.105.13a.
- agne tava tye ajara # RV.8.23.11a.
- agne tava naḥ pāntv amūra # RV.4.4.12d; TS.1.2.14.5d; MS.4.11.5d: 174.2; KS.6.11d.
- agne tava praśastibhiḥ # RV.8.19.29b.
- agne tava śravo vayaḥ # RV.10.140.1a; SV.2.1166a; VS.12.106a; TS.4.2.7.2a; 5.2.6.1; MS.2.7.14a: 95.12; 3.2.5: 22.6; KS.16.14a; 20.4; ŚB.7.3.1.29; AA.5.3.2.15; ŚŚ.18.23.6; LŚ.10.9.6; ApŚ.16.20.9; MŚ.6.1.6. P: agne tava KŚ.17.3.15; VHDh.6.54. Cf. BṛhD.8.53.
- agne tāṃ iha mādaya # AV.5.8.1c.
- agne tān asmāt pra ṇudasva lokāt # ApŚ.1.8.7d. Cf. agniṣ ṭāṃ lokāt.
- agne tān vettha yadi te jātavedaḥ # HG.2.11.1c; ApMB.2.19.7c. See tvaṃ vettha yati.
- agne tā viśvā paribhūr asi tmanā # RV.3.3.10d; MS.4.11.1d: 160.14.
- agne tigmena dīdihi # RV.8.43.26c.
- agne tigmena śociṣā # RV.10.87.23c; AV.8.3.23c. Cf. agnis tigmena, and agne śukreṇa.
- agne tiṣṭha devatātā yajīyān # RV.4.6.1b.
- agne tiṣṭha yajatebhiḥ samantam # RV.5.1.11b.
- agne tubhyaṃ cikitvanā # RV.8.60.18b.
- agne tṛtīye savane hi kāniṣaḥ # RV.3.28.5a; AŚ.5.4.6. P: agne tṛtīye savane ŚŚ.8.2.2.
- agne tejasvin tejasvī tvaṃ deveṣu bhūyāḥ # TS.3.3.1.1. P: agne tejasvin ApŚ.13.8.9. See agna āyuḥkārā-.
- agne tena punīhi naḥ # RV.9.67.24b; VHDh.2.39b.
- agne tāilasya prāśāna # AV.1.7.2c.
- agne tokaṃ tanayaṃ vāji no dāḥ # RV.6.13.6b.
- agne tokasya nas tane tanūnām # RV.2.9.2c; TS.3.5.11.3c; MS.4.10.4c: 152.8; KS.15.12c; AB.1.28.38.
- agne trātar ṛtas (SV. ṛtaḥ) kaviḥ # RV.8.60.5b; SV.1.42b.
- agne trātāram amṛtaṃ miyedhya # RV.1.44.5c.
- agne trī te vājinā trī ṣadhasthā # RV.3.20.2a; TS.2.4.11.2; 3.2.11.1a; MS.2.4.4a: 42.10; 4.12.5: 191.11; KS.9.19a; ApŚ.19.27.18; MŚ.5.2.5.12. P: agne trī te KS.12.14.
- agne tvaṃ yaśā asi # RV.8.23.30a.
- agne tvaṃ (for svaṃ ?) yonim āsīda sādhuyā # ŚB.9.2.3.35b. See agne svaṃ.
- agne tvaṃ rakṣasvinaḥ # RV.1.12.5c.
- agne tvaṃ rodasī naḥ sudoghe # RV.3.15.6b.
- agne tvaṃ rodasī naḥ sumeke # RV.3.15.5d.
- agne tvaṃ su jāgṛhi # VS.4.14a; TS.1.2.3.1a; 6.1.4.6; MS.1.2.3b: 12.3; KS.2.4a; 23.5; ŚB.3.2.2.22a; ApŚ.10.18.1; BDh.3.8.15. P: agne tvam KŚ.7.4.39.
- agne tvaṃ sūktavāg asy upaśruti (TB. upaśrito; ŚB.AŚ.ŚŚ. upaśrutī) divas pṛthivyoḥ (TB. divaḥ pṛthivyoḥ) # MS.4.13.9: 211.14; ŚB.1.9.1.4; TB.3.5.10.1; AŚ.1.9.1; ŚŚ.1.14.2,3. Fragment: upaśrito divaḥ pṛthivyoḥ TS.2.6.9.5.
- agne tvacaṃ yātudhānasya bhindhi # RV.10.87.5a; AV.8.3.4a.
- agne tvaṃ tarā mṛdhaḥ # VS.11.72d; TS.4.1.9.3d; MS.2.7.7d: 83.6; KS.16.7d; ŚB.6.6.3.4.
- agne tvaṃ nas tasmāt pāhi # Kāuś.119.2c. See agne tad asya.
- agne tvaṃ no antamaḥ # RV.5.24.1a; SV.1.448a; 2.457a; VS.3.25a; 15.48a; 25.47a; TS.1.5.6.2a; 4.4.4.8a; MS.1.5.3a: 69.9; 1.5.10: 78.10; 2.13.8: 158.6; KS.7.1a,8 (bis); ŚB.2.3.4.31a; AŚ.8.2.3; ApŚ.6.17.7; MŚ.6.2.2; Kāuś.68.31a; Svidh.1.8.13. Ps: agne tvaṃ naḥ AŚ.2.19.36; ŚŚ.2.12.2; 3.17.5; 12.11.2; agne tvam KŚ.17.12.17; Rvidh.2.15.7.
- agne tvam asmad yuyodhy amīvāḥ # RV.1.189.3a; MS.4.14.3a: 218.9; TB.2.8.2.4a; AŚ.3.13.12.
- agne tvaṃ pārayā navyo asmān # RV.1.189.2a; TS.1.1.14.4a; MS.4.10.1a: 142.1; 4.14.3: 218.6; TB.2.8.2.5a; TA.10.2.1a; MahānU.6.4a; AŚ.2.10.4. P: agne tvaṃ pārayā ŚŚ.5.5.2; MŚ.2.3.1.6; --5.1.1.30; GDh.24.9.
- agne tvaṃ purīṣyaḥ # VS.12.59a; KS.16.11a; ŚB.7.1.1.38. See tvam agne purīṣyaḥ, purīṣyas tvam, and cf. agneḥ purīṣam asi.
- agne tvāṃkāmayā (SV. tvāṃ kāmaye) girā # RV.8.11.7c; SV.1.8c; 2.516c; VS.12.115c.
- agne dakṣasya sādhanam # RV.5.20.3b.
- agne dakṣāiḥ punīhi naḥ (MS. punīmahe; TB. punīhi mā) # RV.9.67.26c; MS.3.11.10c: 156.10; TB.1.4.8.3c.
- agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityāi, pāhi duriṣṭyāi, pāhi duradmanyāi, pāhi duścaritāt # TS.1.1.13.3. P: agne 'dabdhāyo 'śītatano TB.3.3.9.9; ApŚ.3.10.1. See next two, and cf. adabdhāyo 'śītatano.
- agne 'dabdhāyo 'śītama pāhi mā didyoḥ, pāhi prasityāi, pāhi duriṣṭyāi, pāhi duradmanyāi # VS.2.20; ŚB.1.9.2.20. P: agne 'dabdhāyo KŚ.3.7.17. See under prec.
- agne 'dabdhāyo 'śīrtatano pāhi vidyot, pāhi prasityāḥ, pāhi duriṣṭyāḥ, pāhi duradmanyāḥ # KS.1.12. P: agne 'dabdhayo 'śīrtatano KS.31.12. See under prec. but one.
- agne dā dāśuṣe rayim # RV.3.24.5a; TS.2.2.12.6a; MS.4.12.2a: 180.5; KS.6.10a; AŚ.3.13.14. P: agne dāḥ MS.4.14.16: 242.8; ŚŚ.3.2.4; MŚ.5.1.10.12,59.
- agne 'dābhya (ApŚ. 'dābhya pariṣadya) juṣasva svāhā # KS.6.8; ApŚ.6.13.4. Cf. agne pariṣadya.
- agne dāśuṣe martāya # RV.8.71.6b.
- agne dāśema # RV.4.10.4c; TS.4.4.4.7c; MS.2.13.8c: 157.19.
- agne divaḥ sūnur asi pracetāḥ # RV.3.25.1a. P: agne divaḥ ŚŚ.14.52.4.
- agne divitmatā vacaḥ # RV.1.26.2c.
- agne divo arṇam achā jigāsi # RV.3.22.3a; VS.12.49a; TS.4.2.4.2a; MS.2.7.11a: 89.11; KS.16.11a; ŚB.7.1.1.24.
- agne dīdayasi dyavi # RV.8.44.29c.
- agne dīdāya me sabhya # TB.3.7.4.6c; ApŚ.4.2.1c. Cf. agne sabhya.
- agne dīdyataṃ bṛhat # RV.3.27.15c; AV.20.102.3c; SV.2.890c; TB.3.5.2.3; ŚB.1.4.1.32; 3.7.
- agne dudhra # TS.5.5.9.1; MS.2.13.12: 162.7; KS.40.3.
- agne duva ichamānāsa āpyam # RV.3.2.6c.
- agne duḥśīrtatano juṣasva svāhā # MS.1.8.6: 123.4; ApŚ.6.14.13. P: agne duḥśīrtatano MŚ.3.2.12.
- agne dūtaṃ vareṇyam # RV.8.102.18b. Cf. agniṃ dūtaṃ vṛṇīmahe.
- agne dūto viśām asi # RV.1.36.5b; 44.9b.
- agne devaṃ ihā # see agne devāṃ ihā.
- agne deva paṇibhir guhyamānaḥ (TS.TB. vīyamāṇaḥ; MS.MŚ. vīyamānaḥ; KS. idhyamānaḥ) # VS.2.17b; TS.1.1.13.2b; MS.4.1.14b: 20.5; KS.1.12b; 31.11; TB.3.3.9.6; ŚB.1.8.3.22b; MŚ.1.3.4.26b.
- agne devayajanaṃ vaha # MS.1.1.8: 4.9; MŚ.1.2.3.3. See ā devayajaṃ vaha.
- agne devasya yajyavo janāsaḥ # RV.3.19.4b.
- agne devāṃ ā vaha naḥ priyavratam # RV.10.150.3c.
- agne devāṃ iha dravat # RV.1.44.7d.
- agne devāṃ (MS. devaṃ; ŚG. devān) ihā vaha # RV.1.12.3a,10b; 15.4a; AV.20.101.3a; SV.2.142a; VS.17.9b; TS.1.3.14.8b; 5.5.3b; 4.6.1.3b; MS.1.5.1b: 66.16; 4.11.4b: 171.15; KS.19.14b; 39.13a; TB.3.11.6.2a; AŚ.3.12.14b; ŚŚ.3.5.9b; ApŚ.16.35.5a; ŚG.2.13.5b. Cf. devāṃ ā sādayād, and agne patnīr.
- agne devānām ava heḍa iyakṣva (KS. ikṣva) # KS.35.1d; ApŚ.14.17.1d. See under ava devānāṃ yaja.
- agne devān etc. # see prec. but one.
- agne deveddha manviddha mandrajihvāmartyasya te hotar mūrdhann ā jigharmi rāyas poṣāya suprajāstvāya suvīryāya # TS.1.6.2.2. Cf. agnir deveddhaḥ, agnir manviddhaḥ, and deveddho manviddhaḥ.
- agne devebhiḥ sacanāḥ sucetunā # RV.1.127.11b.
- agne deveṣu pra vocaḥ # RV.1.27.4c; SV.1.28c; 2.847c; TA.4.11.8c.
- agne deveṣu yuṣme # RV.4.10.8b.
- agne deveṣūcyata urūcī # RV.3.57.5b.
- agne deveṣv āpyam # RV.1.36.12b.
- agne dyumad uta revad didīhi # RV.2.9.6d; TS.4.3.13.2d; 6.1.5d; MS.4.10.5d: 154.5; KS.21.13d.
- agne dyumantam ā bhara # RV.2.7.1b; TS.1.3.14.3b; MS.4.11.4b: 172.3.
- agne dyumnena jāgṛve # RV.3.24.3a. P: agne dyumnena ŚŚ.2.2.17; 9.22.5.
- agne dyumnena saṃyatā # RV.6.16.21b; TS.2.2.12.1b; KS.20.14b; TB.2.4.8.1b.
- agne dharmāṇi puṣyasi # RV.5.26.6b.
- agne dhāmāni tava jātavedaḥ # MS.2.13.11a: 162.3. P: agne dhāmāni MŚ.6.1.8. See agne bhūrīṇi.
- agne dhṛtavratāya te # RV.8.44.25a. P: agne dhṛtavratāya ŚŚ.14.52.5,13.
- agne nakṣatram ajaram # RV.10.156.4a; SV.2.880a; KS.2.14a. P: agne nakṣatram KS.9.19.
- agne naya mayobho suśeva divaḥ pṛthivyāḥ pary antarikṣāl lokaṃ vinda yajamānāya # KS.7.13. See agne 'nnapā.
- agne naya supathā rāye asmān # RV.1.189.1a; VS.5.36a; 7.43a; 40.16a; TS.1.1.14.3a; 4.43.1a; MS.1.2.13a: 22.6; KS.3.1a; 6.10a; AB.1.9.7; ŚB.3.6.3.11a; 4.3.4.12a; 14.8.3.1a; TB.2.8.2.3a; TA.1.8.8a; AŚ.3.7.5; 4.3.2; ApŚ.24.12.10; BṛhU.5.15.1a; ĪśāU.18a; AG.2.1.4; 4.14. P: agne naya TS.4.2.11.3; MS.4.10.2: 147.8; 4.11.4: 171.14; 4.14.3: 218.3; AŚ.4.13.7; ŚŚ.4.2.9; (16.15); 5.5.2; 6.10.1; KŚ.8.7.6; 10.2.7; ApŚ.11.17.4; 12.1.1; 13.6.10; 15.18.8; MŚ.2.2.4.28; --5.1.7.30; --5.2.8.30; Rvidh.1.27.4; BṛhD.4.62. Designated as kṣāpavitra BDh.4.7.5.
- agne nāśaya saṃdṛśaḥ # TA.1.28.1b,1f.
- agne ni pāhi nas tvam # RV.8.44.11a.
- agne ni ṣatsi namasādhi barhiṣi # RV.8.23.26c.
- agne nemir arāṃ iva # RV.5.13.6a. See arāṃ ivāgne.
- agne 'nnapā mayobhuva suśeva divaḥ pṛthivyāḥ pary antarikṣāl lokaṃ vinda yajamānāya # ApŚ.5.13.8. See agne naya mayobho.
- agne patnīr ihā vaha # RV.1.22.9a; VS.26.20a; AB.6.10.4; KB.28.3; GB.2.2.20; AŚ.5.5.18. P: agne patnīḥ ŚŚ.7.4.9. Cf. agne devāṃ ihā vaha.
- agne patnīvatas kṛdhi # RV.1.14.7b.
- agnā3i patnīvan (VSK. vākpatni; MS.KS.MŚ. patnīvā3n; TS. patnīvā3ḥ) sajūr devena (MS.KS. sajūs) tvaṣṭrā somaṃ piba svāhā (omitted in MS.KS.) # VS.8.10; VSK.8.6.3; TS.1.4.27.1; 6.5.8.4 (in fragments, without svāhā); MS.1.3.29: 40.4; 4.4.7: 97.13; KS.4.11; ŚB.4.4.2.15,16. P: agnā3i patnīvan (ApŚ. -vā3ḥ; KS.MŚ. -vā3n) KS.28.8; KŚ.10.6.19; ApŚ.13.14.8; MŚ.2.5.2.12.
- agne pathaḥ kalpaya devayānān # AV.11.1.36b. See next, and āviṣ patho.
- agne patho devayānān kṛṇudhvam # VS.15.53b; TS.4.7.13.4b; 5.7.7.2b; KS.18.18b; ŚB.8.6.3.22. See āviṣ patho, and prec.
- agne pari vyayāmasi # VS.17.4b,5b; TS.4.6.1.1b (bis); MS.2.10.1b (bis): 131.5,7; KS.17.17b (bis); ŚB.9.1.2.25b,26b. See śāle pari.
- agne pariṣadya śundhasva # ApŚ.6.3.4. Cf. agna āvasathya, agne sabhya śundhasva, agne gṛhapate pariṣadya, and agne 'dābhya pariṣadya.
- agne pavasva svapāḥ # RV.9.66.21a; SV.2.870a; VS.8.38a; VSK.29.38a; TS.1.3.14.8a; 5.5.2a; 6.6.2a; MS.1.5.1a: 66.12; KS.7.16a; ŚB.4.5.4.9a; TA.2.5.1a; AŚ.2.1.20; ApŚ.5.17.2. P: agne pavasva MS.1.6.1: 86.11; KS.19.14; TB.2.6.3.4; ŚŚ.2.2.5; KŚ.12.3.2; MŚ.1.5.3.17; MG.2.17.7.
- agne paśur na yavase # RV.5.9.4d; 6.2.9b; TS.3.1.11.6b.
- agne pāvaka dīdyat # MS.4.10.2b: 147.15; AŚ.3.12.27b; ŚŚ.3.19.16b; ApŚ.9.9.3b.
- agne pāvaka rociṣā # RV.5.26.1a; SV.2.871a; VS.17.8a; TS.1.3.14.8a; 5.5.3a; 4.6.1.2a; MS.1.5.1a: 66.14; 2.10.1: 131.14; 4.10.1: 143.13; KS.17.17a; 19.14; ŚB.9.1.2.30; AŚ.2.1.25; KŚ.18.2.11; MŚ.5.1.2. P: agne pāvaka AŚ.4.13.7; ŚŚ.2.2.9.
- agne pāvako arciṣā # MS.4.10.2b: 147.13; AŚ.3.12.27b; ŚŚ.3.19.16b; ApŚ.9.9.3b.
- agne pāhi vipruṣaḥ # MS.1.1.3: 2.9.
- agne pitur yathāvasaḥ # RV.8.75.16b; TS.2.6.11.4b.
- agne pittam apām asi # AV.18.3.5c; VS.17.6c; TS.4.6.1.2c; MS.2.10.1c: 131.10; KS.17.17c; ŚB.9.1.2.27c.
- agne pinvasva dhārayā # SV.2.1183; VS.12.10b,41b; TS.1.5.3.3b; 4.2.1.3b; 3.4b; MS.1.7.1b: 110.1; 1.7.4b: 112.4; KS.8.14b; 9.1; 16.8b; LŚ.3.5.11b; Kāuś.72.14b.
- agne purīṣyādhipā bhava (TS. bhavā) tvaṃ naḥ # VS.12.58c; TS.4.2.5.1c; MS.2.7.11c: 90.8; KS.16.11c; ŚB.12.4.3.4c.
- agne purīṣyābhi dyumnam # VS.3.40c; AŚ.2.5.12c; ŚŚ.2.15.4c.
- agne puro rurojitha # RV.6.16.39c; SV.2.1057c; TS.2.6.11.4c.
- agne pūrvā anūṣaso vibhāvaso # RV.1.44.10a.
- agne pūrvo ni jahi śośucānaḥ # RV.10.87.7c; AV.8.3.7c.
- agne pūṣan bṛhaspate pra ca vada pra ca yaja # ŚB.1.5.1.16. See indra pūṣan.
- agne pṛchāmi nu tvām avidvān # RV.10.79.6b.
- agne pṛtanāṣāṭ pṛtanāḥ sahasva # AV.5.14.8.
- agne pṛthivīpate soma vīrudhāṃ pate tvaṣṭaḥ samidhāṃ pate viṣṇav āśānāṃ pate mitra satyānāṃ pate varuṇa dharmaṇāṃ pate maruto gaṇānāṃ patayo rudra paśūnāṃ pata indrāujasāṃ pate bṛhaspate brahmaṇas pata ārucā roce 'haṃ rucā ruruce rocamānaḥ # TB.3.11.4.1. Cf. next, and agnir bhūtānām.
- agne pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somāuṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # ŚŚ.4.10.1. P: agne pṛthivyā adhipate ŚŚ.4.18.3. Cf. prec., and agnir bhūtānām.
- agne prayaty adhvare # RV.10.21.6b. Cf. indraṃ prayaty.
- agne prāyaścitte (ŚG. prāyaścittir asi) tvaṃ devānāṃ prāyaścittir (HG. tvaṃ prāyaścittir) asi # ŚG.1.18.3; SMB.1.4.1; PG.1.11.2; ApMB.1.10.3 (ApG.3.8.10); HG.1.24.1. P: agne prāyaścitte GG.2.5.2; KhG.1.4.12 (text prāyaścittiḥ); HG.1.24.1 (bis).
- agne prāva jaritāraṃ yaviṣṭha # RV.10.80.7c.
- agne prehi prathamo devayatām (AV. devatānām; MS.KS. devāyatām) # AV.4.14.5a; VS.17.69a; TS.4.6.5.2a; 5.4.7.1; MS.2.10.6a: 138.4; KS.18.4a; 21.9; ŚB.9.2.3.28. P: agne prehi Vāit.8.17; 15.9; Kāuś.63.9; 137.27.
- agne balada saha (MS. sahā) ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāyāsyāi janatāyāi (MS. -syā janatāyāḥ) śrāiṣṭhyāya svāhā (omitted in ApŚ.) # MS.1.4.14: 64.9; ApŚ.5.24.4. P: agne balada MŚ.1.5.6.20.
- agne bādhasva vi mṛdho vi durgahā (TB.ApŚ. mṛdho nudasva) # RV.10.98.12a; MS.4.11.2a: 167.12; KS.2.15a; TB.2.5.8.11a; AŚ.2.13.8; ApŚ.7.6.7a.
- agne bādho marutāṃ na prayukti # RV.6.11.1b.
- agne bṛhato adhvare # RV.3.16.6b.
- agne bṛhad yajamāne vayo dhāḥ # RV.3.29.8d; VS.11.35d; TS.3.5.11.2d; 4.1.3.3d; MS.2.7.3d: 77.12; KS.16.3d; AB.1.28.31; ŚB.6.4.2.6.
- agne bṛhad vi rocase # RV.2.7.4b; TS.1.3.14.5b.
- agne bṛhantam adhvare # RV.5.26.3c; SV.2.873c; VS.2.4c; TS.1.1.11.2c; KS.1.11c; ŚB.1.3.4.6c; 4.1.11c; TB.3.3.6.10.
- agne bṛhann uṣasām etc. # see agre etc.
- agne brahma gṛbhṇīṣva (MS.MŚ. gṛhṇīṣva; KS. gṛhīṣva) # VS.1.18; MS.1.1.9: 5.9; KS.1.8; ŚB.1.2.1.9; MŚ.1.2.3.20. P: agne brahma KŚ.2.4.30. See saṃ brahmaṇā pṛcyasva.
- agne bhadraṃ kariṣyasi # RV.1.1.6b.
- agne bharantu (MS.3.2.2 and 3.3.8, bharanta ?) cittibhiḥ # VS.12.31b; 17.53b; TS.4.2.3.1b; 6.3.2b; 5.2.2.2; 4.6.2; MS.2.7.10b: 87.9; 3.3.2: 17.3; 3.3.8: 40.14; KS.16.10b; 18.3b; 19.12; 21.8; ŚB.6.8.1.7; 9.2.3.7.
- agne bhava suṣamidhā samiddhaḥ # RV.7.17.1a; AŚ.8.2.3. P: agne bhava suṣamidhā ŚŚ.12.11.4.
- agne bhūrīṇi tava jātavedaḥ # RV.3.20.3a; TS.3.1.11.6a. P: agne bhūrīṇi ApŚ.16.35.2. See agne dhāmāni.
- agne 'bhyāvartinn abhi mā ni vartasva (TS. abhi na ā vartasva; KS. abhi no nivartasva; MS. abhi māvartasva; Kāuś. abhi na ā vavṛtsva) # VS.12.7a; TS.4.2.1.2a; MS.1.7.1a: 109.12; KS.16.8a; ŚB.6.7.3.6; Kāuś.72.14a. P: agne 'bhyāvartin MS.2.7.8: 85.10; KS.19.11; 22.12; MŚ.6.1.4; ApŚ.16.10.13; 12.2; KŚ.16.5.15; Kāuś.72.13; HG.1.26.11; BDh.3.7.12. Cf. abhī na ā.
- agne bhrātar druṇa id bhūtim ūdima # RV.1.161.1d.
- agne bhrātar vasavo mṛḍatā naḥ # RV.6.51.5b; MS.4.14.11b: 232.10; TB.2.8.6.5b.
- agne bhrātaḥ sahaskṛta # RV.8.43.16a.
- agne manuṣvad aṅgiraḥ # RV.5.21.1c; KS.2.9c; 7.13c; 39.13c; TB.3.11.6.3c; ApŚ.7.7.1c; 16.35.5c; MŚ.1.7.3.43c.
- agne mandrayā juhvā yajasva # RV.1.76.5d.
- agne manmāni tubhyaṃ kam # RV.8.39.3a.
- agne manyuṃ pratinudan pareṣām # RV.10.128.6a; AV.5.3.2a. See agnir manyuṃ.
- agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūḥ # AŚ.9.6.2.
- agne marudbhiḥ śubhayadbhir ṛkvabhiḥ # RV.5.60.8a; AB.3.38.13; KB.16.9; AŚ.5.20.8. P: agne marudbhiḥ śubhayadbhiḥ ŚŚ.8.6.17. Cf. BṛhD.5.48.
- agne martaḥ subhaga sa praśaṃsyaḥ # RV.8.19.9b.
- agne martāṃ amartyas tvaṃ naḥ # RV.10.87.21d; AV.8.3.20d.
- agne martāya dāśuṣe # RV.1.45.8d.
- agne mahaṃ asi brāhmaṇa bhārata mānuṣa # MŚ.5.1.4.12. See next.
- agne mahāṃ asi brāhmaṇa bhārata (TB. bhārata, asāv asāu) # TS.2.5.9.1; TB.3.5.3.1; ŚB.1.4.2.2; KB.3.2; AŚ.1.2.27; ŚŚ.1.4.14. See prec.
- agne mahi draviṇam ā yajasva # RV.3.1.22d; 10.80.7d.
- agne mākir no duritāya dhāyīḥ # RV.1.147.5d.
- agne mākiṣ ṭe devasya # RV.8.71.8a.
- agne mākiṣ ṭe vyathir ā dadharṣīt # RV.4.4.3d; VS.13.11d; TS.1.2.14.2d; MS.2.7.15d: 97.12; KS.16.15d.
- agne mā tanvaṃ tapaḥ # AV.18.2.36b.
- agne mā te prativeśā riṣāma # VS.11.75d; TS.4.1.10.1d; MS.2.7.7d: 83.12; KS.16.7d; ŚB.6.6.3.8; AŚ.2.5.9c; ApŚ.6.2.2c; 25.7c; MŚ.1.6.3.12c. Cf. mā te agne prativeśā.
- agne mā no devatātā mṛdhas kaḥ # RV.7.43.3d.
- agne mā hiṃsīḥ parame vyoman # AV.18.4.30d; VS.13.42d,44d,49d,50d; TS.4.2.10.1d,2d,3d (bis); MS.2.7.17d (quater): 102.3,7,15,19; KS.16.17d (ter); ŚB.7.5.2.18,20,34,35; TA.6.6.1d.
- agne mitro asi priyaḥ # RV.1.75.4b; SV.2.886b.
- agne mitro na patyase # RV.6.2.1b; SV.1.84b.
- agne mitro na bṛhata ṛtasya # RV.6.13.2c; MS.4.10.1c: 143.4; ApŚ.5.23.9c.
- agne mṛḍa mahāṃ (MŚ. mahaṃ) asi # RV.4.9.1a; SV.1.23a; KS.40.14a; AB.5.19.18; KB.26.13; KŚ.22.6.17; LŚ.8.8.37; MŚ.8.19; Svidh.2.6.14. P: agne mṛḍa AŚ.8.10.3; ŚŚ.6.4.1; Karmap.3.1.16.
- agne mṛḍīkaṃ varuṇe sacā vidaḥ # RV.4.1.3d; KS.26.11d.
- agne medhāvinaṃ kṛṇu (RVKh.VS. kuru) # RVKh.10.151.8d; AV.6.108.4d; VS.32.14d.
- agne yaṃ yajñam adhvaram # RV.1.1.4a; TS.4.1.11.1a; MS.4.10.3a: 149.7; KS.2.14a; AŚ.7.8.1. P: agne yam MŚ.5.1.3.7.
- agne yakṣi divo viśaḥ # RV.6.16.9c.
- agne yakṣi svaṃ damam # RV.1.75.5c; SV.2.887c; VS.33.3c; TB.2.7.12.1c.
- agneyakṣīṇi # see agne akṣīṇi.
- agne yakṣva sahūtibhiḥ # RV.1.45.10b.
- agne yacha tryaruṇāya śarma # RV.5.27.2d.
- agne yajasva tanvaṃ tava svām # RV.6.11.2d.
- agne yajasva rodasī urūcī # RV.6.11.4b; MS.4.14.15b: 241.4. See agne vyacasva.
- agne yajasva haviṣā yajīyān # RV.2.9.4a.
- agne yajiṣṭho adhvare # RV.3.10.7a; SV.1.100a.
- agne yajñaṃ naya ṛtuthā # RV.8.44.8c.
- agne yajñasya cetataḥ # TB.2.4.8.1c. See agre ya-.
- agne yajñeṣu sīdasi # RV.1.14.11b.
- agne yajñeṣu sukrato # RV.6.16.3c; SV.2.826c; KS.6.10c; ŚB.12.4.4.1c.
- agne yañ śukraṃ yac candram # MS.2.7.14a: 95.6. See agne yat te śukraṃ.
- agne yat te arcis # see agne yat te 'rcis.
- agne yat te tapas tena taṃ prati tapa yo 'smān (MS. asmān) dveṣṭi yaṃ ca (AV. yaṃ) vayaṃ dviṣmaḥ # AV.2.19.1; MS.1.5.2: 68.2; KS.6.9; 7.6; ApŚ.6.21.1. P: agne yat te tapaḥ MS.1.5.9: 77.7; Kāuś.47.8.
- agne yat te tejas tena tam atejasaṃ kṛṇu (KS. taṃ prati tityagdhi; MS.ApŚ. taṃ prati titigdhi) yo 'smān (MS. asmān) dveṣṭi yaṃ ca (AV. yaṃ) vayaṃ dviṣmaḥ # AV.2.19.5; MS.1.5.2: 68.6; KS.6.9; ApŚ.6.21.1. Cf. yat te agne tejas.
- agne yat te divi varcaḥ pṛthivyām # RV.3.22.2a; VS.12.48a; TS.4.2.4.2a; MS.2.7.11a: 89.13; KS.16.11a; ŚB.7.1.1.23.
- agne yat te paraṃ hṛn nāma tāv ehi saṃ rabhāvahāi # TS.4.4.7.2; 5.3.11.3. P: agne yat te paraṃ hṛn nāma ApŚ.17.5.14.
- agne yat te 'rcis (MS. arcis) tena taṃ praty arca yo 'smān (MS. asmān) dveṣṭi yaṃ ca (AV. yaṃ) vayaṃ dviṣmaḥ # AV.2.19.3; MS.1.5.2: 68.4; KS.6.9; ApŚ.6.21.1.
- agne yat te śukraṃ yac candram # VS.12.104a; TS.4.2.7.1a; KS.16.14a; ŚB.7.3.1.22. See agne yañ śukraṃ.
- agne yat te śocis tena taṃ prati śoca yo 'smān (MS. asmān) dveṣṭi yaṃ ca (AV. yaṃ) vayaṃ dviṣmaḥ # AV.2.19.4; MS.1.5.2: 68.3; KS.6.9; ApŚ.6.21.1.
- agne yat te haras tena taṃ prati hara yo 'smān (MS. asmān) dveṣṭi yaṃ ca (AV. yaṃ) vayaṃ dviṣmaḥ # AV.2.19.2; MS.1.5.2: 68.5; KS.6.9; ApŚ.6.21.1. Cf. yat te agne haras.
- agne yad adya viśo adhvarasya hotaḥ # RV.6.15.14a; TS.4.3.13.4a; MS.4.10.1a: 141.4; ŚB.1.7.3.16; TB.3.5.7.6a; 6.12.2a; AŚ.1.6.5. Ps: agne yad adya viśo adhvarasya ŚŚ.1.9.2; agne yad adya MS.4.10.4: 153.5; 4.13.7: 209.8; MŚ.5.1.1.22; --5.1.3.20; --5.2.8.39.
- agne yad ūnaṃ yad vātrātiriktam # ApŚ.16.34.4b. See yat ta ūnaṃ yad, and yad ūnaṃ.
- agne yad dīdayad divi # RV.6.16.36c; SV.2.748c.
- agne yan me tanvā (TS. tanuvā) ūnaṃ (ŚŚ. yan ma ūnaṃ tanvas) tan ma ā pṛṇa # VS.3.17; TS.1.5.5.4; 7.5; ŚB.2.3.4.19; 2.11.3; PG.2.48. See yan me agna ūnaṃ.
- agne yaviṣṭha prati taṃ śṛṇīhi # AV.5.29.4d.
- agne yaśasvin yaśasemam arpaya # TS.5.7.4.3a. P: agne yaśasvin ApŚ.17.10.2.
- agne yaṣṭar idaṃ namaḥ # TS.1.1.12.1b; TB.3.3.7.5. See agnir yaṣṭedam.
- agne yahvasya tava bhāgadheyam # RV.3.28.4c.
- agne yān devān ayāḍ yāṃ (MS. yaṃ) apiprer ye te hotre amatsata tāṃ sasanuṣīṃ (KS. samanāiṣīr) hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemam # MS.4.10.3: 151.8; KS.19.13; TB.3.5.9.1; 6.13.1; 14.3; AŚ.1.8.7; ŚŚ.1.13.3. The passage seems metrical: pādas after apiprer, amatsata, devaṃgamāṃ.
- agne yāhi dūtyaṃ mā riṣaṇyaḥ (TB. dūtyaṃ vāriṣeṇyaḥ) # RV.7.9.5a; MS.4.14.11a: 233.2; TB.2.8.6.4a; AŚ.3.7.10.
- agne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ # RV.7.14.3b.
- agne yāhi suśastibhiḥ # see āgne etc.
- agne yukṣvā (SV.PB. yuṅkṣvā) hi ye tava # RV.6.16.43a; SV.1.25a; 2.733a; VS.13.36a; TS.4.2.9.5a; 5.5.3.1 (bis); MS.2.7.17a: 101.8; 3.4.5: 50.6; KS.22.5a,6; PB.4.2.19; ŚB.7.5.1.33; ApŚ.16.26.13; 17.10.11; MŚ.6.1.7. P: agne yukṣvā hi KŚ.17.5.5.
- agne yo no anti śapati yaś ca dūre # ApŚ.6.21.1a.
- agne yo no 'bhito janaḥ # TB.2.4.1.1a; TA.2.5.2a.
- agne yo no 'bhidāsati # TB.2.4.1.2a; 3.7.6.17a; TA.2.5.2a; ApŚ.4.11.5a. See yo no dūre dveṣṭi.
- agne yo no marcayati dvayena # RV.5.3.7d.
- agner akṛṇvann uśijo amṛtyave # MS.1.3.35b: 42.6. See agner apunann, and devā akṛṇvann.
- agne rakṣas tvaṃ daha # RV.10.118.7b.
- agne rakṣā ṇo aṃhasaḥ # RV.7.15.13a; SV.1.24a; MS.4.10.1a: 141.10; KS.2.14a; TB.2.4.1.6a; AŚ.2.10.6; Rvidh.2.25.5. P: agne rakṣā ṇaḥ MŚ.5.1.1.28.
- agner akṣṇaḥ kanīnakam (VSK. kanīnakām; TS.MS.KS. kanīnikām) # VS.4.32b; VSK.4.10.3b; TS.1.2.4.1b; 6.1.7.3; MS.1.2.5b: 13.12; KS.2.6b; ŚB.3.3.4.8b.
- agner agnir ajāyata # AV.11.8.9b.
- agner agnir adhi saṃ babhūvitha # AV.9.5.6c.
- agner agnīṣomayor ujjitim anūjjeṣam # ŚŚ.4.9.5. Cf. agnīṣomayor ujjitim etc., and agner aham ujjitim etc.
- agner-agneḥ # MŚ.5.1.2.6 (bis),9 (bis).
- agner agne puro agnir bhaveha # VS.17.66b; TS.4.6.5.1b; MS.1.6.2b: 86.18; KS.7.13b; 18.4b; ŚB.9.2.3.25; TB.1.1.7.1a; 2.1.22b.
- agner agneyāny (KS. agniyāny) asi (one ms. and Padap. of MS. agner agner yāny asi) # MS.2.8.13: 116.18; KS.22.5. Cf. agner yāny asi, and devānām agneyāny asi.
- agne rathaṃ na vedyam # SV.1.5c; 2.594c. See agniṃ rathaṃ etc.
- agne rathīr adhvarāṇām # RV.1.44.2b; 8.11.2c; SV.2.1131b.
- agner anīkaṃ varuṇasya maṃsi # RV.7.88.2b.
- agner anīkam apa ā viveśa # VS.8.24a; TS.1.4.45.1a; MS.1.3.39a: 45.7; KS.4.13a; 29.3; ŚB.4.4.5.12a; ApŚ.8.8.3. P: agner anīkam KŚ.10.8.22; MŚ.1.7.4.38.
- agner anīkaṃ bṛhataḥ saparyam # RV.10.7.3c.
- agner anuvratā bhūtvā # TS.1.1.10.1c; KS.1.10c; TB.3.3.3.2; MŚ.1.2.5.12c; ApMB.1.2.7c (ApG.2.4.8). See patyur anu-.
- agner antaḥśleṣo 'si # VS.13.25; 14.6,15,16,27; 15.57; TS.4.4.11.1; MS.2.8.12 (bis): 116.3,11; KS.17.10 (bis); ŚB.8.7.1.6; MŚ.6.1.8.
- agner apākacakṣasaḥ # RV.8.75.7b; TS.2.6.11.2b; MS.4.11.6b: 175.6; KS.7.17b.
- agner api dadhāmi tam # AV.4.36.2d.
- agner apunann uśijo amṛtyavaḥ # RV.3.2.9b. See under agner akṛṇvann.
- agner apnasaḥ samid astu bhadrā # RV.10.80.2a.
- agner ayāṭ (priyā dhāmāni) # ŚB.1.7.3.12. Ūha of ayāḍ agneḥ priyā dhāmāni.
- agne rayiṃ yaśasaṃ dhehi navyasīm # RV.6.8.5b.
- agne rayiṃ maghavadbhyaś ca dhehi # RV.6.10.5b.
- agne rayiṃ maghavadbhyo na ā vaha # RV.7.16.9c.
- agner aveṇa (read agne raveṇa) marutāṃ na bhojyā # RV.1.128.5b.
- agner aśyāma manmabhiḥ # RV.3.11.8b.
- agne rasena tejasā # TS.1.4.46.2a.
- agner astṛtayajvanaḥ # RV.8.43.1b.
- agner ahaṃ suhavasya praṇītāu # RV.3.15.1d; VS.11.49d; TS.4.1.5.1d; MS.2.7.5d: 79.15; KS.16.4d; 19.5; ŚB.6.4.4.21.
- agner ahaṃ sviṣṭakṛto devayajyayāyuḥ pratiṣṭhāṃ gameyam # KS.5.1; 32.1. See agniḥ sviṣṭa-.
- agner ahaṃ devayajyayā (MŚ. -yā cakṣuṣā) cakṣuṣmān bhūyāsam # ApŚ.4.9.11; MŚ.1.4.2.1. Cf. agnīṣomayor ahaṃ etc.
- agner ahaṃ devayajyayānnādo bhūyāsam # TS.1.6.2.3; 11.5; ApŚ.4.9.13; MŚ.1.4.2.3.
- agner aham ujjitim anūjjeṣam # TS.1.6.4.1 (bis); 7.4.2; ApŚ.4.12.4. See agner ujjitim, and cf. agnīṣomayor aham etc., agner agnīṣomayor ujjitim etc., and agneḥ sviṣṭakṛto 'ham etc.
- agner āgnīdhram asi # ApŚ.3.3.8. Cf. agnim āgnīdhrāt, and agnir āgnīdhrāt and foll.
- agner ājyasya haviṣaḥ # AŚ.3.6.10 (cf. 11).
- agner ātithyam asi # TS.1.2.10.1; 6.2.1.2; ApŚ.10.30.8. Cf. atither.
- agne rātim upasṛjanti sūrayaḥ # RV.2.1.16b; 2.13b.
- agner āyur asi (KS. asi tasya te manuṣyā āyuṣkṛtas) tenāsmā amuṣmā āyur dehi # MS.2.3.4: 30.18; 2.3.5: 32.12; KS.11.7. P: agner āyur asi KS.11.8; MŚ.5.2.2.4; MG.1.5.4; 17.3. Cf. agnir āyuṣmān, and agnir āyus.
- agne rāyo didīhi naḥ # RV.5.25.3c.
- agne rāyo nṛtamasya prabhūtāu # RV.3.19.3c; TS.1.3.14.6c; MS.4.14.15c: 240.10.
- agner indrasya cāyuṣe 'vapat # AG.1.17.12b; ApMB.2.1.4b,6b; HG.2.6.10b. See indrasya cāyuṣe, and vāyor indrasya cā-.
- agner indrasya somasya # RV.2.8.6a.
- agner iva prasitir nāha vartave # RV.2.25.3c.
- agner iva bhramā vṛthā # RV.9.22.2c.
- agner iva vijanta ābhṛtābhyaḥ # AV.8.7.15b.
- agner ivāsya dahata eti śuṣmiṇaḥ # AV.6.20.1a. P: agner iva Kāuś.30.7.
- agner ivāsya dahataḥ # AV.7.45.2a. P: agner iva Kāuś.36.27.
- agner īśīta martyaḥ # RV.4.15.5b.
- agne ruca (MS.KS.MŚ. rucaḥ) stha prajāpater dhātuḥ somasya (MS. prajāpateḥ somasya dhātuḥ; KS. prajāpateḥ somasya dhātur bhūyāsaṃ prajaniṣīya) # TS.4.4.10.1; MS.2.13.20 (bis): 165.12; 166.10; KS.39.13; MŚ.6.2.3.
- agne rucāṃ pate namas te ruce mayi rucaṃ dhāḥ (KS. dhehi; ApŚ. rucaṃ mayi dhehi) # MS.1.5.2: 68.7; 1.5.9: 77.10; KS.6.9; 7.6; ApŚ.6.22.1.
- agner ujjitim anūjjeṣam # MŚ.1.4.2.16. See under agner aham ujjitim.
- agner ekaṃ priyatamaṃ babhūva # AV.5.28.6b.
- agne rejante asasanto ajarāḥ # RV.1.143.3d.
- agne retaś candraṃ hiraṇyam # TB.1.2.1.4a; ApŚ.5.2.1a. Cf. agneḥ prajātaṃ.
- agner edhate jaritābhiṣṭāu # RV.10.6.1b; MS.4.4.15b: 241.2.
- agner gavyūtir ghṛta ā niṣattā # RV.10.80.6d.
- agner gāyatry abhavat sayugvā # RV.10.130.4a; AB.8.6.7.
- agner ghāso apāṃ garbhaḥ # AV.8.7.8a.
- agner ghorasya manyunā # AV.7.70.5c. See agner devasya.
- agner janitram asi # VS.5.2; TS.1.3.7.1; 6.3.5.2; MS.1.2.7: 16.7; 3.9.5: 121.5; KS.3.4; 26.7; ŚB.3.4.1.20; ApŚ.7.12.12; MŚ.1.7.1.39. P: agner janitram KŚ.5.1.28.
- agner jātam adhi jātavedasaḥ # AV.19.45.3b.
- agner jihvām abhi (MS. jihvābhi [Padap. jihvāṃ, abhi]; AV.KS. jihvayābhi) gṛṇītām (AV. gṛṇata) # AV.5.27.9b; VS.27.18b; TS.4.1.8.2b; MS.2.12.6b: 150.12; KS.18.17b.
- agner jihvāsi vāco visarjanam # MS.1.1.6: 3.13; 1.4.10: 58.5; 4.1.6: 8.4. P: agner jihvāsi MŚ.1.2.2.11. See agnes tanūr asi vāco.
- agner jihvāsi suhūr (VSK.TS.TB. subhūr; KS. supūr) devebhyaḥ (TS.TB. devānām) # VS.1.30; VSK.1.10.3; TS.1.1.10.3; KS.1.10; TB.3.3.4.3; ŚB.1.3.1.19; ŚŚ.4.8.1. P: agner jihvāsi ApŚ.2.6.5.
- agner jyotir nicāyya # VS.11.1c,11c; ŚB.6.3.1.13,41; ŚvetU.2.1b. Cf. agniṃ jyotir.
- agner devasya manyunā (TB. brahmaṇā) # AV.7.70.4c; TB.2.4.2.3c. See agner ghorasya.
- agner devasyorv antarikṣam # AV.12.1.20b.
- agner dhāmāni vibhṛtā purutrā # RV.10.80.4d; TS.2.2.12.6d.
- agner dhāmopehi # MS.1.3.36: 43.3. See agneḥ pātha, and agneḥ priyaṃ.
- agner bhasmāsi # VS.12.46; VSK.5.4.4; TS.1.2.12.3; 4.2.4.1; MS.1.2.8: 18.8; 2.7.11: 89.6; 3.2.3: 18.10; 3.8.5: 101.10; KS.16.11; ŚB.7.1.1.11; TB.1.2.1.17; ApŚ.5.9.6; 7.6.1; 16.14.1; 19.11.7; MŚ.1.7.3.35; --6.1.5; VāsuU.4. P: agner bhasma KŚ.17.1.6. Cf. agnir iti bhasma.
- agner bhāga stha # AV.10.5.7.
- agner bhāgo 'si dīkṣāyā ādhipatyam # VS.14.24; TS.4.3.9.1; MS.2.8.5: 109.9; 3.2.10: 31.4; KS.17.4; 20.12 (bis); 21.1; ŚB.8.4.2.3. Ps: agner bhāgo 'si TS.5.3.4.1; ApŚ.17.2.9; MŚ.6.2.1; agner bhāgaḥ KŚ.17.10.11.
- agner bhāmaṃ marutām oja īmahe # RV.3.26.6b.
- agner bhrājante arcayaḥ # RV.1.44.12d.
- agner bhrājasā sūryasya varcasā # VS.35.3; ŚB.13.8.2.6. Cf. agnes tejasā etc.
- agner manve prathamasya pracetasaḥ (MS. prathamasyāmṛtānām) # AV.4.23.1a; TS.4.7.15.1a; MS.3.16.5a: 190.6; KS.22.15a; TB.3.9.16.4; ApŚ.20.23.4. P: agner manve Vāit.2.11; MŚ.1.5.5.5; MG.1.5.5; 23.18; 2.6.5; VHDh.8.232. Designated as mṛgāra, mṛgārasūktāni, and mṛgārāṇi Kāuś.9.1; 27.34; BDh.4.7.5.
- agner yaḥ kṣatriyo vidvān # AV.6.76.4c.
- agner yāny asi # TS.4.4.6.2; MS.2.8.13: 116.18; KS.22.5; ApŚ.16.24.8; MŚ.6.1.8. Cf. agner agneyāny asi.
- agner vanaspater indrasya vasumato rudravato ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim # KŚ.10.7.14. Cf. agnir vanaspatir etc.
- agner vayaṃ prathamasyāmṛtānām # RV.1.24.2a; AB.7.16.4; ŚŚ.15.22.
- agner varma pari gobhir vyayasva # RV.10.16.7a; AV.18.2.58a; TA.6.1.4a; AG.4.3.20. P: agner varma ŚŚ.4.14.17; Kāuś.81.25.
- agner vasuvane vasudheyasya vetu vāujhak (AŚ. without vāujhak) # ŚB.2.2.3.25; AŚ.2.8.14. See under agnā u.
- agner vas tejasā (ApŚ. tejiṣṭhena tejasā) devatābhir gṛhṇāmi # KS.39.1; ApŚ.16.32.5.
- agner vas tejiṣṭhena tejasā niṣ ṭapāmi # TS.1.1.10.1; TB.3.3.1.1; ApŚ.2.4.10.
- agner vātasya dhrājyā # AV.3.1.5b; 2.3c.
- agner vātān madhukaśā hi jajñe # AV.9.1.1b,3c,10c.
- agner vā pāhi jihvayā yajatra # RV.3.35.10b.
- agner vām apannagṛhasya sadasi sādayāmi # TS.1.1.13.3; TB.3.3.9.8; ApŚ.3.8.4. See agner vo.
- agner vāso 'si # ŚG.1.9.15.
- agner viśvāḥ samidho devayānīḥ # RV.10.51.2d.
- agner vāiśvānarād adhi # AV.8.2.27d; 7.16b.
- agner vo 'pannagṛhasya sadasi sādayāmi # VS.6.24; TS.1.3.12.1; MS.1.3.1: 29.1; KS.3.9; ŚB.3.9.2.13; ApŚ.11.20.13; MŚ.2.2.5.15. P: agner vaḥ KŚ.8.9.11. See agner vām.
- agner vratāni pūrvyā mahāni # RV.7.6.2d.
- agner hotuḥ priyā dhāmāni # AŚ.1.6.5. Cf. ayāḍ agneḥ.
- agner hotreṇa pra ṇude sapatnān # AV.9.2.6c.
- agne vatsaṃ na svasareṣu dhenavaḥ # RV.2.2.2b.
- agne vande tava śriyam # RV.5.28.4b.
- agne vanya (TS. without agne) # TS.5.5.9.1; MS.2.13.12: 162.7; KS.40.3.
- agne vareṇyaṃ kuru # RV.6.16.33c.
- agne varcasvan # see agne varcasvin.
- agne varcasvinaṃ kuru # AV.3.22.3e.
- agne varcasvin (VSK. varcasvan) varcasvāṃs (ŚŚ. varcasvī) tvaṃ deveṣv asi varcasvān (ŚŚ. varcasvy) ahaṃ manuṣyeṣu bhūyāsam # VS.8.38; VSK.8.12.1; 13.1; ŚB.4.5.4.12; ŚŚ.10.2.6. P: agne varcasvin KŚ.12.3.6.
- agne vasu vidhate rājani tve # RV.6.1.13d; TB.3.6.10.5d; MS.4.13.6d: 207.16; KS.18.20d.
- agne vastor utoṣasaḥ # RV.1.79.6b; SV.2.913b; VS.15.37b; TS.4.4.4.5b; MS.2.13.8b: 157.13; KS.39.15b.
- agne vahne śundhasva # ApŚ.6.3.4. P: agne vahne MŚ.1.6.1.9.
- agne vahne svaditaṃ nas tanaye pituṃ paca # ApŚ.4.16.5.
- agne vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃ mārjmi # VS.2.7; ŚB.1.4.4.15; Vāit.2.13. P: agne vājajit KŚ.3.1.13. See next, and ājiṃ tvāgne sariṣyantaṃ.
- ague vājajid vājaṃ tvā sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyāi saṃ mārjmy agnim annādam annādyāya # TB.3.7.6.14; ApŚ.2.13.1. See prec., and cf. the ūha, āpo vājajito.
- agne vājajid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃ mārjmi # VS.2.14; ŚB.1.8.2.6; Vāit.4.1. Cf. KŚ.3.5.4. See next, and ājiṃ tvāgne sasṛvāṃsaṃ.
- agne vājajid vājaṃ tvā sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyāi saṃ mārjmy agnim annādam annādyāya # TB.3.7.6.17; ApŚ.3.4.7. See under prec.
- agne vājaṃ jaya # MŚ.1.3.1.9.
- agne vājam ajāiḥ # MŚ.1.3.4.2.
- agne vājasya gomataḥ # RV.1.79.4a; SV.1.99a; 2.911a; VS.15.35a; TS.4.4.4.5a; MS.2.13.8a: 157.9; 4.12.5: 191.8; KS.39.15a; ApŚ.14.33.6; MŚ.5.2.5.11; --6.2.2. P: agne vājasya KS.12.14; AŚ.4.13.7; KŚ.17.12.13.
- agne vājī na kṛtvyaḥ # RV.6.2.8b.
- agne vāṭ # AB.5.22.10,11; AŚ.8.13.1.
- agne vātasya pathyābhir acha # RV.3.14.3b.
- agne vāyo vidyuc candramaḥ salokatāṃ vo 'śīya # ŚŚ.4.8.4.
- agne vāstūni nir daha tvam # AV.9.2.4d.
- agne vāstūny anunirdaha tvam # AV.9.2.9d.
- agne vikṣu pratīdayat (var. pratīdayan) # TB.2.7.13.2c. See agre vikṣu.
- agne vitatam antar ā (LŚ. antaram) # RV.9.67.23b; VS.19.41b; MS.3.11.10b: 156.3; KS.38.2b; TB.1.4.8.2b; LŚ.5.4.14b; VHDh.2.37b.
- agne vittād dhaviṣo yad yajāma (TB. yajāmaḥ) # RV.5.60.6d; TB.2.7.12.4d.
- agne viddhi (HG. viddhi karma) kriyamāṇaṃ yathedam # AV.5.29.1b; HG.1.2.18b.
- agne vidhema te parame janman # KS.18.4a. P: agne vidhema te KS.21.9. See vidhema te parame.
- agne vi paśya bṛhatābhi rāyā # RV.3.23.2c.
- agne viprāya santya # RV.3.21.3b; MS.4.13.5b: 204.12; KS.16.21b; TB.3.6.7.2b; AB.2.12.12b.
- agne vipro vi paṇer bharti vājam # RV.6.13.3b.
- agne vi yanti vanino na vayāḥ # RV.6.13.1b; ApŚ.5.23.9b.
- agne virapśinaṃ medhyam # AV.5.29.13c.
- agne virājam upasedha śakram # MG.2.11.14b. See under ugro virājann.
- agne vivasvad ā bhara # SV.1.10a.
- agne vivasva duṣasaḥ # RV.1.44.1a; SV.1.40a; 2.1130a; PB.9.3.4; AŚ.4.13.7; 6.6.8; 9.9.9; ApŚ.14.23.15; Svidh.3.3.2; VHDh.8.54. P: agne vivasvat ŚŚ.6.4.7; 14.55.3; 15.3.3. Cf. BṛhD.3.111.
- agne viśvataḥ pratyaṅṅ asi tvam # RV.10.79.5d.
- agne viśvāni duritā tarema # RV.6.15.15d. Cf. ati viśvāni etc.
- agne viśvāni dhanyā dadhānāḥ # RV.3.1.16b.
- agne viśvāni vāryā # RV.3.11.9a.
- agne viśvāny arya ā # RV.10.191.1b; AV.6.63.4b; VS.15.30b; TS.2.6.11.4b; 4.4.4.4b; MS.2.13.7b: 156.8; KS.2.15b.
- agne viśvābhir ūtibhiḥ # MS.4.10.5b: 154.2; ŚŚ.3.15.4b.
- agne viśvebhir agnibhiḥ # RV.3.24.4a; SV.2.853a; ŚŚ.2.3.11; 9.24.9; 14.52.6.
- agne viśvebhir ā gahi # RV.5.26.4a.
- agne viśvebhiḥ sumanā anīkāiḥ # RV.4.10.3d; SV.2.1129d; VS.15.46d; TS.4.4.4.8d; MS.4.10.2d: 145.10; KS.20.14d.
- agne viśvebhiḥ svanīka devāiḥ # RV.6.15.16a; TS.3.5.11.2a; MS.4.10.4a: 152.4; KS.15.12a; AB.1.28.26a; KB.9.2; AŚ.2.17.3. P: agne viśvebhiḥ svanīka ŚŚ.3.14.12.
- agne viśve marutaḥ sumnam arcan # RV.3.14.4b.
- agne vīravatīm iṣam # RV.8.43.15c; KS.2.14c.
- agne vīhi # AB.1.22.4,5; ŚB.2.4.4.23; AŚ.2.16.15; 3.9.4; 4.7.4; 5.13.6; MŚ.5.1.3.11. Cf. agnir hotā vetv.
- agne vīhi puroḍāśam # RV.3.28.3a.
- agne vīhi haviṣā yakṣi devān # RV.7.17.3a.
- agne vṛdhāna āhutim # RV.3.28.6a; AŚ.6.5.25.
- agne vedhastama priyam # RV.1.75.2b.
- agne ver hotraṃ ver adhvaram # PB.21.10.1; KŚ.23.3.1; ApŚ.22.19.1; MŚ.9.4.2.
- agne ver hotraṃ ver dūtyam # VS.2.9; MS.1.10.2: 141.7; KS.9.5; 36.10; ŚB.1.4.5.4; ApŚ.8.12.4. P: agne ver hotram MŚ.1.7.5.33.
- agne vāiśvānara dyumat # KS.16.12d; AŚ.8.9.7b; ŚŚ.10.10.8b.
- agne vāiśvānara viśvāir mā devāiḥ pāhi svāhā # AV.2.16.4. P: agne vāiśvānara Vāit.8.9.
- agne vāiśvānara (MS.3.2.4d, -raḥ) svāhā # TS.4.2.5.2d; MS.2.7.12d: 91.5; 3.2.4d: 20.8; TB.3.7.8.1d.
- agne vocaḥ sumatiṃ rodasyoḥ # RV.6.2.11b; 14.6b.
- agne vyacasva rodasī urūcī # AV.3.3.1b. See agne yajasva.
- agne vratapate tvaṃ vratānāṃ vratapatir asi # TS.1.2.11.1; 3.4.3; ApŚ.11.1.14; 18.4. P: agne vratapate TS.6.3.2.6. Cf. under agne vratapā.
- agne vratapate tvayi # VS.20.24b.
- agne vratapate yā tava tanūr iyaṃ sā mayi # MS.1.2.7: 16.16; MŚ.2.2.1.7. Cf. yāgne mama tanūr eṣā, yā tava tanūr iyaṃ, and yā mama.
- agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi # MS.1.2.13: 22.16; 3.9.1: 114.2; MŚ.2.2.4.41. Cf. yāgne mama tanūs, yā tava tanūr mayy, and yā mama.
- agne vratapate yā mama tanūr eṣā sā tvayi # MS.1.2.7: 16.15; MŚ.2.2.1.7. Cf. yā mama tanūr eṣā.
- agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi # MS.1.2.13: 22.16; 3.9.1: 114.2; MŚ.2.2.4.42.
- agne vratapate vrataṃ cariṣyāmi # VS.1.5; TS.1.5.10.3; 6.7.2; MS.4.9.24: 137.8; ŚB.1.1.1.2; TB.3.7.4.7; TA.4.41.3; ŚŚ.4.8.3; ApŚ.4.3.2; 15.20.3; Kāuś.56.6; SMB.1.6.9; HG.1.7.8. P: agne vratapate KŚ.2.1.11; MŚ.4.7.4; GG.2.10.16; KhG.2.4.7. Cf. VāDh.28.13. See next but one.
- agne vratapate vratam acāriṣam (MS. and MŚ. v.l. acārṣam; KS. acāriṣma) # VS.2.28; TS.1.6.6.3; 7.6.6; MS.4.1.26: 138.5; KS.5.6; 32.6; ŚB.1.1.1.3; ŚŚ.4.12.10; ApŚ.4.16.11; MŚ.1.4.3.17; HG.1.8.7; 9.8. P: agne vratapate TA.4.41.6.
- agne vratapate vratam ālapsye (KS. ālabhe) # MS.1.4.1: 47.3; 1.4.5: 52.15; KS.4.14; 31.15; MŚ.1.4.1.9. See prec. but one.
- agne vratapā asme vratapās tve vratapāḥ punar vratapā vratināṃ vratāni # KS.2.8; 3.1. P: agne vratapāḥ KS.26.2. Cf. agne vratapate tvaṃ, and next.
- agne vratapās tve vratapāḥ # VS.5.6,40; ŚB.3.4.3.9; 6.3.21. P: agne vratapāḥ KŚ.8.2.4. Cf. under prec.
- agne śakema te vayam # RV.3.27.3a; MS.4.11.2a: 163.4; KS.40.14a; TB.2.4.2.5a.
- agne śam asti dhāyase # RV.5.7.9b.
- agne śardhantam ā gaṇam # RV.5.56.1a.
- agne śardha mahate sāubhagāya # RV.5.28.3a; AV.7.73.10a; VS.33.12a; MS.4.11.1a: 159.5; KS.2.15a; TB.2.4.1.1a; 5.2.4a; AŚ.2.11.9; 18.17; ApŚ.3.15.5a. P: agne śardha ŚŚ.3.1.4; MŚ.5.1.5.11.
- agne śukrāsa īrate # RV.8.44.4c; SV.2.891c.
- agne śukreṇa śociṣā # RV.1.12.12a; 8.44.14b; 10.21.8a; SV.2.1063b. Cf. agne tigmena śociṣā.
- agne śundhasva # MŚ.1.6.1.9. Cf. ApŚ.6.3.4.
- agne śumbhasva tanvaḥ # AŚ.2.5.9c; ApŚ.6.25.7c.
- agne śuśugdhy ā rayim # RV.1.97.1b; AV.4.33.1b; TA.6.10.1a; 11.1b.
- agneś ca tvā brahmaṇaś ca tejasā juhomi tejodām # MS.4.7.3: 96.6. P: agneś ca tvā brahmaṇaś ca tejasā juhomi MŚ.7.2.2.
- agneś ca dīrgham āyur astu devāḥ # RV.10.51.8d; N.8.22d.
- agneś candrasya sūryasya # AV.19.27.5c.
- agneś cāsi brahmacārin mama ca # Kāuś.56.12. Cf. brahmacāry asi.
- agneś cikitra uṣasām ivetayaḥ # SV.2.332b; PB.13.2.3. See citrāś cikitra.
- agneś cid arca pitukṛttarebhyaḥ # RV.10.76.5d.
- agneḥ śarīram asi pārayiṣṇuḥ # AV.8.2.28a.
- agneḥ śāmitram asi # ApŚ.3.3.8.
- agneḥ śocir na didyutaḥ # RV.8.6.7c.
- agneṣ ṭe prāṇam amṛtāt # AV.8.2.13a.
- agneṣ ṭvā cakṣuṣāvapaśyāmi (ŚŚ. cakṣuṣāvekṣe) # PB.1.5.3; ŚŚ.2.8.9.
- agneṣ ṭvā (KS.ApŚ. agnes tvā) tejasā sādayāmi # VS.13.13; MS.2.7.15: 98.1; KS.16.15; ŚB.7.4.1.41; ApŚ.16.22.5; MŚ.6.1.17. P: agneṣ ṭvā KŚ.17.4.12. Cf. agnes tvā tejasābhi ṣiñcāmi.
- agneṣ ṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi # MG.1.18.4. Cf. agnes tejasā sūryasya varcasā, and foll.
- agneṣ ṭvā devasya vratenā dadhe # MS.1.6.1: 86.7; 1.6.2: 87.3; 1.6.5: 94.13. P: agneṣ ṭvā MŚ.1.5.3.14.
- agneṣ ṭvā mātrayā jāgatyā vartanyā devas tvā saviton nayatu jīvātvāi jīvanasyāyāi # MS.2.3.4: 31.7. P: agneṣ ṭvā MŚ.5.2.2.6. See agnes tvā mātrayā.
- agneṣ ṭvāsyena prāśnāmi # VS.2.11; GB.2.1.2; ŚB.1.7.4.15; KB.6.14; ŚŚ.4.7.8; LŚ.4.11.13. Ps: agneṣ ṭvāsyena Vāit.3.11; agneṣ ṭvā KŚ.2.2.18. See agnes tvāsyena, and next two.
- agneṣ ṭvāsyena prāśnāmi bṛhaspater mukhena # VSK.2.3.5; AŚ.1.13.1; Kāuś.65.14. See under prec.
- agneṣ ṭvāsyena prāśnāmi brāhmaṇasyodareṇa bṛhaspater mukhena # MŚ.5.2.15.18. See under prec. but one.
- agne saṃveṣiṣo rayim # RV.8.75.11b; SV.2.999b; TS.2.6.11.3b; MS.4.11.6b: 175.16; KS.7.17b.
- agne saṃ sṛjmahe giraḥ # see agne sasṛjmahe.
- agne sa kṣeṣad ṛtapā ṛtejāḥ # RV.6.3.1a; MS.4.4.15a: 240.3. P: agne sa kṣeṣat ŚŚ.14.53.7. Cf. BṛhD.5.105.
- agne sakhyasya bodhi naḥ # RV.8.44.22c.
- agne sakhye mā riṣāmā vayaṃ tava # RV.1.94.1d--14d; AV.20.13.3d; SV.1.66d; 2.414d--416d; MS.2.7.3d: 78.2; SMB.2.4.2d--4d; HG.1.9.4d; ApMB.2.7.1d.
- agne sacanta kṣitiṣu dhruvāsu # RV.1.73.4b.
- agne saṃjūrvasi kṣami # RV.8.60.7b.
- agne sadakṣaḥ satanur hi bhūtvā # TS.3.1.4.4c; KS.30.8c. See agniḥ sudakṣaḥ sutanur.
- agne sadhasthā vida lokam asya # KS.40.13b. See under devāḥ sadhasthā.
- agne saṃdaha rakṣaḥ # MS.2.6.3: 65.11; 4.3.4: 43.19; KS.15.2.
- agne sapatnadambhanam # VS.3.18e; TS.1.1.10.2c; 5.5.4b; 3.5.6.1c; MS.1.5.2e: 67.14; KS.6.9f; ŚB.2.3.4.21; ŚŚ.2.11.3e.
- agne sapatnasāha sapatnān me sahasva # MS.1.5.1: 67.7.
- agne sapatnāṃ apabādhamānaḥ # TB.1.2.1.21c; ApŚ.5.12.3c.
- agne sapatnān adharān pādayāsmat # AV.13.1.31a.
- agne sa bodhi me vacaḥ # RV.8.43.27c.
- agne sabhya pariṣadya juṣasva svāhā # MŚ.8.5.
- agne sabhya śundhasva # ApŚ.6.3.4. Cf. agne pariṣadya śundhasva, and agne dīdāya.
- agne samidbhir īmahe # RV.8.43.12c.
- agne (AV. erroneously, agre) samidham āhārṣam # AV.19.64.1a; Kāuś.57.26. See agnaye samidham.
- agne samrāṭ śundhasva # ApŚ.6.3.4.
- agne samrāḍ ajāikapād āhavanīya divaḥ pṛthivyāḥ pary antarikṣāl lokaṃ vinda yajamānāya # KS.7.13; ApŚ.5.15.6; 6.2.1.
- agne samrāḍ (VSK.ŚŚ. samrāl) abhi dyumnam # VS.3.38c; VSK.3.4.3c; ŚB.2.4.1.8c; AŚ.2.5.12c; ŚŚ.2.15.2c.
- agne samrāḍ iṣe rāye (ApŚ. rayyāi) ramasva sahase dyumnāyorje 'patyāya (ApŚ. erroneously, -orjapatyāya) # AŚ.3.12.23; ApŚ.9.9.1. See iṣe rāye.
- agne sarvās tanvaḥ saṃ rabhasva # AV.19.3.2c.
- agne sasṛjmahe (MS. saṃsṛjmahe) giraḥ # RV.6.16.37c; SV.2.1055c; MS.4.11.2c: 163.7; KS.40.14c.
- agne sahantam ā bhara # RV.5.23.1a; TS.1.3.14.6a.
- agne sahasram ā bhara # KS.8.14c.
- agne sahasrasā asi # RV.1.188.3c.
- agne sahasrasātamaḥ # RV.3.13.6d; MS.4.11.2d: 164.4; KS.2.15d; ŚB.11.4.3.19d; KŚ.5.13.3d.
- agne sahasrākṣa śatamūrdhan (KS. śatamūrdhañ chatatejaḥ) # VS.17.71a; TS.4.6.5.2a; MS.1.5.14a (ter): 82.15; 83.7; 84.2; KS.7.3a,11; 18.4a; ŚB.9.2.3.32; ApŚ.6.25.10a. P: agne sahasrākṣa TS.5.4.7.2; MS.2.10.6: 138.10; 3.3.9: 42.7; KS.21.9; ApŚ.17.15.1; MŚ.6.2.5.
- agne sahasva pṛtanāḥ # RV.3.24.1a; VS.9.37a; ŚB.5.2.4.16. P: agne sahasva KŚ.15.2.5.
- agne sahasvān abhibhūr abhīd asi # AV.11.1.6a. P: agne sahasvān Kāuś.61.11.
- agne sātaghno devān haviṣā ni ṣedha # AV.3.15.5d.
- agne sā te sumatir bhūtv asme # RV.3.1.23d; 5.11d; 6.11d; 7.11d; 15.7d; 22.5d; 23.5d; SV.1.76d; VS.12.51d; TS.4.2.4.3d; MS.2.7.11d: 90.2; KS.16.11d; ŚB.7.1.1.27; ApMB.1.7.2d.
- agne siṣaktu duchunā # RV.8.75.13b; TS.2.6.11.3b; MS.4.11.6b: 176.6.
- agne sukhatame rathe # RV.1.13.4a; SV.2.700a.
- agne sujāta pra ca deva ricyase # RV.2.1.15b.
- agne sutasya pītaye # RV.5.51.1a. P: agne sutasya ŚŚ.14.52.5.
- agne sutyajam ahrayam # RV.8.60.16b.
- agne sudītim uśijam # RV.3.27.10c.
- agne suprīta idhyase # RV.5.21.2b.
- agne suvīra edhate # RV.8.84.9c.
- agne suśravaḥ suśravasaṃ mā kuru # PG.2.4.2. See suśravaḥ.
- agne sūno sahasaḥ puṣyase dhāḥ # RV.6.13.5b.
- agne sūpāyano bhava # RV.1.1.9b; VS.3.24b; TS.1.5.6.2b; MS.1.5.3b: 69.7; KS.7.1b,8; ŚB.2.3.4.30b.
- agne sūryasya saṃdṛśaḥ # AV.8.1.4d.
- agne sedha rakṣasvinaḥ # RV.8.60.20d.
- agnes tanūṃ yajñiyāṃ saṃbharāmi # TB.1.2.1.8b; ApŚ.5.1.4b.
- agnes tanūr asi # VS.5.1; MS.1.2.6: 16.3; 3.7.9: 88.8; KS.2.8; ŚB.3.4.1.9; MŚ.2.1.5.4; --4.1.12. P: agnes tanūḥ KŚ.8.1.4.
- agnes tanūr asi vāco visarjanam # VS.1.15; TS.1.1.5.2; KS.1.5; 31.4; 32.7; ŚB.1.1.4.8; TB.3.2.5.7. P: agnes tanūr asi KS.24.8; KŚ.2.4.6; ApŚ.1.19.7. See agner jihvāsi vāco.
- agnes tīkṣṇatarā uta # AV.3.19.4b.
- agnes tejasā tejasvī bhūyāsam # KS.5.5; 32.5.
- agnes tejasā bṛhaspatis tvā (yunaktu) # LŚ.2.1.2. Fragmentary treatment of agnes tejasendrasyendriyeṇa etc. Cf. next.
- agnes tejasā sūryasya varcasā # MS.2.7.12c: 91.12; TA.6.3.2; KS.16.12. Cf. agneṣ ṭvā tejasā sūryasya etc., agner bhrājasā, and the next four.
- agnes tejasā sūryasya varcasendrasyendriyeṇa mitrāvaruṇayor vīryeṇa marutām ojasā (abhiṣiñcāmi) # TB.1.7.8.4. Cf. agnes tvā tejasābhiṣiñcāmi, and see under prec.
- agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi # AB.8.7.5,7,9. Cf. prec.
- agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāya # PB.1.3.5. P: agnes tejasā LŚ.1.12.2. Cf. prec., and agnes tejasā bṛhaspatis.
- agnes tejasyā stha # TS.1.8.11.1; TB.1.7.5.4. P: agnes tejasyāḥ ApŚ.18.13.17.
- agnes tejobhir ādiṣi # AV.13.1.30d.
- agne stomaṃ juṣasva me # RV.8.44.2a.
- agne (MS.KS. agneḥ) stomaṃ manāmahe # RV.5.13.2a; SV.2.755a; TS.5.5.6.1; MS.4.10.2a: 145.12; KS.20.14a; KB.1.4; ApŚ.17.7.4a.
- agnes tvā tejasābhiṣiñcāmi # TB.1.7.8.3. Cf. agnes tejasā ... abhiṣiñcāmi.
- agnes tvā tejasā sādayāmi # see agneṣ ṭvā etc.
- agnes tvā mātrayā jagatyāi vartanyāgrayaṇasya vīryeṇa (KS. jagatyā vartanyā) devas tvā savitotṣṛjatu jīvātave jīvanasyāyāi (KS. savitonnayatu jīvātave jīvanasyāyā asāu) # TS.2.3.10.3; KS.11.7. P: agnes tvā mātrayā TS.2.3.11.4. See agneṣ ṭvā mātrayā.
- agnes tvā sāmrājyenābhi ṣiñcāmi # TS.1.7.10.3; 5.6.3.3; TB.1.3.8.3; ApŚ.17.19.8. See agneḥ sām-.
- agnes tvāsyena prāśnāmi brāhmaṇasyodareṇa bṛhaspater brahmaṇā # TS.2.6.8.6; ApŚ.3.19.7. See agneṣ ṭvāsyena.
- agne svadhvarā kṛṇu # RV.3.29.12c.
- agne svaṃ (TS.TB. svāṃ) yonim ā sīda sādhyā (VS. sādhuyā) # VS.17.73b; TS.4.6.5.3b; MS.2.10.6b: 138.14; KS.18.4b; TB.3.7.7.10b. See agne tvaṃ yonim.
- agne svāhā kṛṇuhi # AV.5.27.12a; VS.27.22a; TS.4.1.8.3a; MS.2.12.6a: 151.1; KS.18.17a.
- agneḥ sakhyaṃ vṛṇīmahe # RV.8.44.20c; KS.40.14c.
- agneḥ saṃkasukāc ca yat # AV.12.2.40d. Cf. agnāu saṃkasuke.
- agneḥ samid asi # MS.1.5.2: 67.15; 1.5.8: 76.13; KS.6.9; 7.6; AŚ.3.6.26,27; ApŚ.6.16.12.
- agneḥ sāṃtapanasyāham # AV.6.76.2a.
- agneḥ sāmrājyenābhi ṣiñcāmi # VS.18.37; ŚB.9.3.4.17. See agnes tvā sām-.
- agneḥ sūryasya saṃdṛśaḥ # AV.8.1.4d.
- agneḥ stomaṃ etc. # see agne stomaṃ etc.
- agneḥ sviṣṭakṛto ( 'haṃ devayajyayānnādo bhūyāsam) # ApŚ.4.9.13. Cf. agniḥ sviṣṭa-.
- agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam # TS.1.6.2.4; 4.1; 11.7; 7.4.1. See under agniḥ sviṣṭa-.
- agneḥ sviṣṭakṛto 'ham ujjitim anūjjeṣam # TS.1.6.4.2. Cf. agnīṣomayor aham etc., agner agnīṣomayor ujjitim etc., and agner aham etc.
- agne haṃsi ny atriṇam # RV.10.118.1a; TB.2.4.1.7a; AB.1.16.10; AŚ.2.16.4; 8.12.7. P: agne haṃsi AŚ.4.13.7.
- agne harṣasva dātave # RV.8.19.29d.
- agne havir nirvapsyāmi # ApŚ.1.17.3.
- agne havyaṃ rakṣasva (VS.ŚB. rakṣa) # VS.1.11; VSK.1.3.8; TS.1.1.4.2; 8.1; MS.4.1.5: 7.14; KS.1.4; 31.3; ŚB.1.1.2.23; TB.3.2.4.7; 8.6; MŚ.1.2.2.3.
- agne havyā juṣasva naḥ # RV.8.44.5c; SV.2.892c; MS.1.6.1c: 85.2; KS.7.12c.
- agne havyā manuṣo deva vītaye # RV.2.2.6d.
- agne havyāya voḍhave (VSK. volhave) # RV.1.45.6d; 3.29.4d; VS.15.31d; 34.15d; VSK.16.5.13d; 33.1.15d; TS.3.5.11.1d; 4.4.4.3d; MS.1.6.2d: 87.9; 1.6.7d: 97.15; 2.13.7d: 156.13; 4.12.5d: 192.13; KS.15.12d; 39.14d; TB.2.4.1.11c; ApŚ.9.4.17c.
- agne hinoṣi dhanāya # RV.8.71.5b.
- agne hiraṇyasaṃdṛśaḥ # RV.6.16.38c; SV.2.1056c; MS.4.11.2c: 163.9; KS.40.14c; TB.2.4.4.7c.
- agne heḍāṃsi dāivyā yuyodhi naḥ # RV.6.48.10c; SV.2.974c.
- agne hotā dame viśām # RV.6.2.10b.
- agne hotāram avṛṇīmahīha # VS.8.20b; TS.1.4.44.2d; MS.1.3.38b: 44.14; KS.4.12b; ŚB.4.4.4.12b. See hotaś cikitvo.
- agne hotāram īḍate # RV.3.10.2b.
- agne hotāram ṛtvijam # RV.1.44.11b; TB.2.7.12.6b.
- agnā3i patnīvan (patnīvā3ḥ, patnīvā3n, and vākpatni) # see in the alphabetic order of agne patnīvan.
- agnāu (MŚ. agnāu karaṇaṃ) kariṣyāmi (AG. kariṣye, also karavāṇi, and karavāi; ViDh. karavāṇi) # MŚ.11.9.1; AG.4.7.18; GG.4.2.38; BDh.2.8.14.7; ViDh.73.12.
- agnāu jyotir jyotir agnāu # KS.6.1,5,7. See agnir jyotir.
- agnāu tāḥ sarvāḥ sviṣṭāḥ suhutā juhomi # TB.3.7.6.21f; ApŚ.3.10.1f.
- agnāu tuṣān ā vapa jātavedasi # AV.11.1.29a. P: agnāu tuṣān Kāuś.63.6.
- agnāu pṛthivyāṃ pratitiṣṭha vāyāv antarikṣe sūrye divi # HG.1.6.3.
- agnāu mitrāya havir ā juhota # RV.3.59.5d; TB.2.8.7.6d.
- agnāu riprāṇi mṛjmahe # AV.12.2.13b; ApŚ.9.3.22b.
- agnāu lājān āvapantī # SMB.1.2.2b; MG.1.11.12b; HG.1.20.4b. See lājān āvapantikā, pūlyāny ā-, and kulpāny ā-.
- agnāu vā tvā gārhapatye 'bhiceruḥ # AV.10.1.18c. Cf. yāṃ te cakrur gārhapatye.
- agnāu śraddhā # AŚ.2.3.16.
- agnāu saṃrādhanīṃ yaje # HG.1.2.18d. See yaje saṃrādhanīm, and yuje samardhanīm.
- agnāu saṃkasuke ca yat # AV.12.2.19b. Cf. agneḥ saṃkasukāc.
- agnāu saṃkasuke ca yām # AV.5.31.9b.
- agnāu sūrye candramasi mātariśvan # AV.11.5.13a.
- agnyādheyam agnihotram # GB.1.5.23a. Cf. GDh.8.19.
- agnyādheyam atho dīkṣā # AV.11.7.8a.
- agnyuktham anu japa (ŚŚ. śaṃsa) # KB.19.4; ŚŚ.9.25.1.
- agmann ukthāni pāuṃsyā # RV.9.111.3d; SV.2.941d.
- agmann upa draviṇam ichamānāḥ # RV.4.41.9b.
- agmann ṛtasya yonim ā # RV.9.64.17c; 66.12c; SV.2.9c.
- agra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta # TS.1.1.5.1. P: agra ... yajñapatim TB.3.2.5.3; 3.6.1. See next, and agraṃ yajñaṃ.
- agra imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam # VS.1.12. See under prec.
- agra udbhindatām asat # TB.2.4.7.3b.
- agra eti yuvatir ahrayāṇā # RV.7.80.2c.
- agraṃ yajñaṃ nayatāgraṃ yajñapatim # MS.1.1.4: 2.13. See under agra imaṃ yajñaṃ.
- agraṃ yajñasya bṛhato nayantīḥ # RV.6.65.2c.
- agraṃ vṛkṣasya rohataḥ # VS.23.24b; TS.7.4.19.3b; MS.3.13.1b: 168.5; KSA.4.8b; ŚB.13.2.9.7; 5.2.5b; TB.3.9.7.4. Cf. agre vṛkṣasya.
- agraṃ gachatho vivare goarṇasaḥ # RV.1.112.18b.
- agrato 'pasthāntike guroḥ # Kāuś.141.40d.
- agraṃ nayat supady akṣarāṇām # RV.3.31.6c; VS.33.59c; MS.4.6.4c: 83.11; KS.27.9c; TB.2.5.8.10c; ApŚ.12.15.6c.
- agrabhīt # VS.28.23,46; AŚ.3.4.15; ŚŚ.6.1.5. See agṛbhīt.
- agrabhīṣata # KS.19.13. Cf. agṛbhīṣata.
- agrabhīṣuḥ # TB.2.6.15.2; AŚ.3.4.15 (comm.); ŚŚ.6.1.5.
- agrabhīṣṭām # MS.4.13.9: 211.8; TB.3.6.15.1; N.6.16.
- agram-agram id bhajate vasūnām # RV.1.123.4d.
- agram eṣy oṣadhīnām # AV.4.19.3a.
- agraṃ pibā madhūnām # RV.4.46.1a; AŚ.5.5.4. P: agraṃ pibā ŚŚ.7.2.4; 11.8.3. Cf. BṛhD.5.4.
- agrādvānā namasā rātahavyā # RV.6.69.6b.
- agrāya svāhā # TB.3.1.5.8.
- agriyo vāca īrayan # RV.9.62.26b; SV.2.126b.
- agrīvaḥ pratyamuñcat # TA.1.11.5c.
- agrego rājāpyas taviṣyate # RV.9.86.45a; SV.2.966a.
- agreṇīr asi svāveśa unnetṝṇām # VS.6.2; ŚB.3.7.1.9. P: agreṇīr asi KŚ.6.2.19. See svāveśo 'sy.
- agre devānām idam attu no haviḥ # TB.2.5.1.1d.
- agrepābhir ṛtupābhiḥ sajoṣāḥ # RV.4.34.7c.
- agre budhāna uṣasāṃ sumanmā # RV.7.68.9b.
- agre (MS.3.2.1, KS.9.19, and MŚ. agne) bṛhann uṣasām ūrdhvo asthāt # RV.10.1.1a; VS.12.13a; TS.4.2.1.4a; 5.2.1.5; MS.2.7.8a: 85.14; 3.2.1: 15.20; KS.16.8a; 19.11; ŚB.6.7.3.10; ApŚ.16.10.14. P: agre (MS.KS.MŚ. agne) bṛhan MS.4.10.2: 146.7; KS.9.19; AŚ.4.13.7; ŚŚ.6.4.5; KŚ.16.5.17; MŚ.6.1.4; Rvidh.2.31.6; BṛhD.6.147.
- agre yajñasya śocataḥ (KS. cetataḥ) # RV.7.15.5c; KS.40.14c. See agne yajñasya.
- agreyāvā dhiṣaṇe yaṃ dadhāte # MS.4.14.9b: 228.5.
- agre rathānāṃ bhavati prajānan # RV.7.44.4b.
- agre rupa ārupitaṃ jabāru # RV.4.5.7d; N.6.17.
- agre rebho na jarata ṛṣūṇām # RV.1.127.10f.
- agre vācaḥ pavamānaḥ kanikradat # RV.9.106.10c; SV.1.572c; 2.290c; PB.12.11.3c.
- agre vāco agriyo goṣu gachati (SV. gachasi) # RV.9.86.12b; SV.2.383b.
- agre vājasya bhajate mahādhanam (SV. bhajase mahaddhanam) # RV.9.86.12c; SV.2.383c.
- agre vikṣu pradīdayat # RV.8.6.24c. See agne vikṣu.
- agre viṣkandhadūṣaṇam # AV.19.35.1d.
- agre vṛkṣasya krīḍataḥ (VSK.ŚŚ. krīlataḥ) # VS.23.25b; VSK.25.27b; ŚB.13.5.2.5b; AŚ.10.8.10b,11b; ŚŚ.16.4.1b. Cf. agraṃ vṛkṣasya.
- agre samidham # see agne samidham.
- agre sindhūnāṃ pavamāno arṣati (SV. arṣasi) # RV.9.86.12a; SV.2.383a.
- aghaṃ ripram upeyima # GB.1.2.7b.
- aghakṛdbhir aghaṃ kṛtam # AV.14.2.62c.
- aghat # AŚ.3.4.15; ŚŚ.6.1.5. Cf. aghasat, and under akṣan.
- aghat tam # VS.28.23,46. Cf. akṣaṃs tān, and aghastāṃ tam.
- aghadviṣṭā devajātā # AV.2.7.1a. P: aghadviṣṭā Kāuś.26.33. See atharvyuṣṭā.
- aghan (vikāra of aghat) # AŚ.3.4.15. Cf. aghasan, and under akṣan.
- aghamarṣaṇam (sc. sūktam), designation of the hymn # RV.10.190 (ṛtaṃ ca satyaṃ cābhīddhāt); HG.2.18.9; GDh.19.12; 24.10,12; BDh.2.5.8.11; 10.17.37; 3.4.5; 5.2; 10.10; 4.2.7,15; 3.8; 4.2; ViDh.22.10,63; 46.5; 51.25; 55.4,7; 56.3; 64.19; VāDh.22.9; 23.19,23; 26.8; 28.11; MDh.11.260; YDh.3.302; LAtDh.2.8; 3.11; and p. 6, l. 7; VAtDh.2.8; 3.11; and p. 52 (bis), lines 12 and 13; LHDh.4.32; VHDh.4.30; 7.74; 8.7; Rvidh.4.23.5; Karmap.2.1.9; BṛhPDh.2.54,55; LVyāsaDh.2.21,25; ŚaṅkhaDh.8.10,13; 10.2; 11.1; 18.1,2; Mahābh.3.263.29.
- agham astv aghakṛte # AV.10.1.5a.
- aghaṃ me yavayān # ŚB.13.8.3.13.
- aghaṃ me vārayātāi # ŚB.13.8.4.1.
- aghaśaṃsaṃ śośucato dahantu # RV.10.87.20d; AV.8.3.19d.
- aghaśaṃsaduḥśaṃsābhyām # AV.12.2.2a.
- aghaśaṃsasya kasya cit # RV.1.42.4b.
- aghasat # ŚŚ.6.1.5. Cf. aghat.
- aghasan # ŚŚ.6.1.5 (vikāra of aghasat). Cf. akṣan, and aghan.
- aghastāṃ tam # MS.4.13.9: 211.8; TB.3.16.15.1. Cf. akṣaṃs tān, and aghat tam.
- aghasya tvā dhārayā vidhyāmi # TA.4.38.1.
- aghasya yad bhinado rakṣa eṣat # RV.10.89.14b.
- aghā aryo arātayaḥ # RV.6.48.16c; 59.8b.
- aghād aghaviṣā bhava # AV.12.5.59b.
- aghāyatām api nahyā mukhāni # AV.10.9.1a. P: aghāyatām Kāuś.65.1.
- aghāyate jātavedaḥ # RV.8.71.7b.
- aghāyate rīradhatā yajatrāḥ # RV.6.51.6b.
- aghāya bhūma harivaḥ parādāi (MS. parādāiḥ) # RV.7.19.7b; AV.20.37.7b; TS.1.6.12.6b; MS.4.12.3b: 183.2.
- aghāyur martyo ripuḥ # AV.19.49.9b.
- aghāyūnām ud īrate (AŚ. īrati) # AV.1.20.2b; PB.1.3.3b; AŚ.5.3.22b.
- aghāyoḥ paripanthinaḥ # AV.1.27.1e.
- aghāriṇīr vikeśyaḥ # AV.11.9.14c.
- aghāśvasyedaṃ bheṣajam # AV.10.4.10a.
- aghāśvāya śaśvad it svasti # RV.1.116.6b.
- aghāsu hanyante gāvaḥ # RV.10.85.13c. See maghāsu etc., and maghābhir.
- aghoraḥ prajā abhivipaśya # ApŚ.16.25.2. See under akhidrāḥ.
- aghoraghoratarebhyaś ca # MS.2.9.10b: 130.1. See ghora ghoratarebhyaḥ.
- aghoracakṣur apatighny edhi (AV. syonā) # RV.10.85.44a; AV.14.2.17a; SMB.1.2.17a (GG.2.2.16); PG.1.4.16a; ApMB.1.1.4a (ApG.2.4.4); HG.1.20.2a; MG.1.10.6a. P: aghoracakṣuḥ ŚG.1.16.5; Kāuś.77.22. Cf. BṛhD.8.137.
- aghorāpāpakāśinī # VS.16.2b; TS.4.5.1.1b; MS.2.9.2b: 120.18; KS.17.11b; ŚvetU.3.5b; NīlarU.8b.
- aghorāya tvā paridadāmi # Kāuś.56.13; HG.1.6.5.
- aghoreṇa cakṣuṣā mitriyeṇa (ApMB. māitreṇa; KS.ApŚ. cakṣuṣāhaṃ śivena) # AV.7.60.1b; 14.2.12b; KS.38.13c; ApŚ.16.16.4c; ApMB.1.7.10b.
- aghorebhyo 'tha (MS. atha) ghorebhyaḥ # MS.2.9.10a: 130.1; TA.10.45.1a; MahānU.17.3a. P: aghorebhyaḥ MŚ.11.7.1 (ter); --11.7.2.
- aghoro yajñiyo bhūtvā # AŚ.3.14.13c; ApŚ.9.16.11c.
- aghnate viṣṇave vayam # RV.8.25.12a.
- aghniyām upasevatām # TB.3.7.4.13d; ApŚ.1.12.8d.
- aghnyāv aśunam āratām # AV.14.2.16d. See aghnyāu śūnam.
- aghnye padavīr bhava # AV.12.5.58a.
- aghnye pra śiro jahi brahmajyasya # AV.12.5.60a.
- aghnyāu śūnam āratām # RV.3.33.13d. See aghnyāv aśunam.
- aṅkāṅkaṃ (MS. aṅkāv aṅkaṃ; KS. aṅkaṅkaṃ) chandaḥ # VS.15.5; TS.4.3.12.3; MS.2.8.7: 112.4; KS.17.6; ŚB.8.5.2.6.
- aṅkā nyaṅkū etc. # see aṅkāu nyaṅkāv etc.
- aṅkān samaṅkān haviṣā vidhema # AV.1.12.2c.
- aṅkāv aṅkaṃ chandaḥ # see aṅkāṅkaṃ chandaḥ.
- aṅkāḥ sūnāḥ pari bhūṣanty aśvam # RV.1.162.13d; VS.25.36d; TS.4.6.9.1d; MS.3.16.1d: 183.5; KSA.6.4d.
- aṅkupaṃ chandaḥ # VS.15.4; TS.4.3.12.2; MS.2.8.7: 111.14; KS.17.6; ŚB.8.5.2.4.
- aṅkurās te prarohantu # PG.3.15.21c.
- aṅkāu nyaṅkāv (PB.LŚ. aṅkā nyaṅkū; MŚ.MG. aṅkū nyaṅkāv) abhito rathaṃ yāu (MG. ye) # TS.1.7.7.2a; TB.1.3.5.4; 2.7.16.1a; PB.1.7.5a; MŚ.7.1.2a; PG.3.14.6a; MG.1.13.4a; ApMB.2.21.17a (ApG.8.22.14). Ps: aṅkāu nyaṅkāv abhitaḥ TB.2.7.8.1; HG.1.12.2; aṅkā nyaṅkū LŚ.2.8.9; aṅkāu nyaṅkāu ApŚ.18.4.6; 22.26.17; 28.18.
- aṅkṣvāsāu # MŚ.1.1.2.29. See under asāv abhyaṅkṣva.
- aṅgaṃ ca yajñe bhavati # Vāit.4.23c.
- aṅgabhedam aṅgajvaram # AV.9.8.5a. Cf. next but one, and aṅgebhyo aṅgajvaraṃ.
- aṅgabhedam aśīśamaḥ # AV.9.8.22e.
- aṅgabhedo aṅgajvaro # AV.5.30.9a. Cf. under prec. but one.
- aṅgabhedo visalyakaḥ # AV.19.44.2b.
- aṅgam-aṅgaṃ paruṣ-paruḥ # RV.10.97.12b; AV.4.9.4b; 9.3.10d; VS.12.86b. See āviviśuḥ, yā ātasthuḥ, yā āviviśuḥ paruḥ, and cf. aṅgeṣṭhā.
- aṅgavate svāhā # KSA.5.3. See aṅgine.
- aṅgād-aṅgāt te vācam ādade # HG.1.15.6c.
- aṅgād-aṅgāt pra cyāvaya # AV.10.4.25a. P: aṅgād-aṅgāt Kāuś.32.23.
- aṅgād-aṅgāt samābhṛtam # AV.5.25.1b.
- aṅgād-aṅgāt saṃbhavasi (SMB.1.5.16a, saṃśravasi) # ŚB.14.9.4.8a; BṛhU.6.4.8a; KBU.2.11a; AG.1.15.9a; SMB.1.5.16a,17a; GG.2.8.21; PG.1.18.2a; ApMB.2.11.33a (ApG.6.15.1); ApMB.2.14.3a (ApG.6.15.12); HG.2.3.2a; MG.1.18.6a; N.3.4a; Mahābh.1.74.63a. P: aṅgād-aṅgāt KhG.2.3.13.
- aṅgād-aṅgād anīnaśan # AV.8.7.3c.
- aṅgād-aṅgād avavepate # Kāuś.58.1b.
- aṅgād-aṅgād vayam asyāḥ # AV.14.2.69a. P: aṅgād-aṅgāt Kāuś.76.14.
- aṅgād-aṅgāl lomno-lomnaḥ # RV.10.163.6a; AV.20.96.22a; ApMB.1.17.6a (ApG.3.9.10). See aṅge-aṅge lomni-lomni.
- aṅgāni ca ma āpyāyantāṃ vāk prāṇaś cakṣuḥ śrotraṃ yaśo balam # PG.2.4.8 (crit. notes; see Speijer, Jātakarma, p. 23).
- aṅgāni ca me 'sthāni (VS. and var. of MS. 'sthīni) ca me # VS.18.3; TS.4.7.1.2; MS.2.11.2: 140.15; KS.18.7.
- aṅgāni cittaṃ etc. # see aṅgāni mitraṃ.
- aṅgāni ta ukthyaḥ pātu # MS.4.8.7: 115.11; ApŚ.14.21.4. See ukthas te.
- aṅgāni te kalpantām # KS.40.6.
- aṅgāni tvā hāsyanti # ApŚ.10.2.11.
- aṅgāni mama dahyante # AV.20.136.8d.
- aṅgāni mitraṃ (TB. cittaṃ) me sahaḥ # VS.20.6d; MS.3.11.8d: 152.2; KS.38.4d; TB.2.6.5.4d.
- aṅgāni me camasādhvaryavas te mopahvayantām # ṢB.2.6. Cf. raśmayo me etc.
- aṅgāni me tarpayata # TS.3.1.8.1.
- aṅgāni yasya yātavaḥ # AV.10.7.18c.
- aṅgāni sneva viddhi tat # TA.1.11.6d.
- aṅgāny ajagrabhaṃ sarvā # AV.4.5.4c.
- aṅgāny anu viṣṭhitāḥ # AV.6.90.2b.
- aṅgāny ahrutā yasya (TS. and vikāra of ŚB. yasyāi) # VS.8.29c; TS.3.3.10.1c; KS.13.9c,10; ŚB.4.5.2.10.
- aṅgāny ātman bhiṣajā tad aśvinā # VS.19.93a; KS.38.3a; TB.2.6.4.6a. See aṅgāir ātmānaṃ.
- aṅgāny upāvadhīr aṅgāni tvā hāsyanti # ApŚ.10.2.11.
- aṅgā parūṃṣi tava vardhayanti # Vāit.24.1b. See dhruvam aṅgam, and priyāṇy aṅgāni tava.
- aṅgā parvāṇi majjānam # AV.11.8.12c.
- (oṃ) aṅgārakaṃ tarpayāmi # BDh.2.5.9.9.
- aṅgāreṣu ca ye hutāḥ # TA.1.27.6b.
- aṅgine svāhā # TS.7.5.12.2. See aṅgavate.
- aṅgirasaḥ pitaraḥ somyāsaḥ # AV.2.12.5c.
- aṅgirasaḥ sadanaṃ śreya ehi # Kāuś.137.25b.
- aṅgirasaḥ sukṛto yena yanti # AV.18.4.3b.
- aṅgirasāṃ sāmabhi stūyamānaḥ # RV.1.107.2b.
- aṅgirasāṃ caturthī # TS.5.7.17.1; KSA.9.7.
- aṅgirasāṃ tvā devānāṃ (ApŚ. devānāṃ vratapate; Kāuś. devānām ādityānāṃ) vratenā dadhe (ApŚ. dadhāmi) # MS.1.6.1: 86.7; 1.6.2: 87.3; 1.6.5: 94.10; KS.7.13 (ter); 8.4; ApŚ.5.11.7; MŚ.1.5.3.14; Kāuś.70.6. Cf. ādityānāṃ tvā, and bhṛgūṇāṃ tvāṅgirasāṃ.
- aṅgirasām ayanaṃ pūrvo agniḥ # AV.18.4.8a.
- aṅgiraso juhve vāje asmin # RV.10.149.5b; N.10.33b.
- aṅgiraso dhiṣṇyāir agnibhiḥ # TA.3.8.1. Cf. mitrāvaruṇāu dhiṣṇyāiḥ.
- aṅgiraso naḥ pitaro navagvāḥ # RV.10.14.6a; AV.18.1.58a; VS.19.50a; TS.2.6.12.6a; Kāuś.81.36; N.11.19a. P: aṅgirasaḥ ŚŚ.3.16.5; 8.6.12.
- aṅgiraso manīṣiṇaḥ # AV.11.6.13c.
- aṅgiraso māsya yajñasya prathamānuvākāir (ApŚ. prātaranu-) avantu # KS.4.14; 31.15; ApŚ.4.9.2.
- aṅgiraso me asya (KS. 'sya) yajñasya prātaranuvākāir ahāuṣuḥ # MS.1.4.1: 48.5; KS.5.4; 32.4.
- aṅgiraso vedaḥ so 'yam # ŚB.13.4.3.8.
- aṅgirastamā pathyā ajīgaḥ # RV.7.75.1d.
- aṅgirastamā sukṛte vasūni # RV.7.79.3d.
- aṅgirasvad dhavāmahe # RV.1.78.3b; 8.43.13c.
- aṅgirasvantā uta viṣṇuvantā # RV.8.35.14a.
- aṅgirasvan mahivrata # RV.1.45.3c; N.3.17c.
- aṅgirā asi jaṅgiḍa # AV.19.34.1a. So emended for jaṅgiḍo 'si jaṅgiḍaḥ, q.v.
- aṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ # RV.10.14.4b; AV.18.1.60b; TS.2.6.12.6b; MS.4.4.16b: 243.2.
- aṅgirobhir ā gahi yajñiyebhiḥ # RV.10.14.5a; TS.2.6.12.6a; MS.4.14.16a: 242.14. P: aṅgirobhiḥ ŚŚ.8.6.13. See aṅgirobhir yajñiyāir.
- aṅgirobhir devebhir devatayā pāṅktena tvā chandasā yunajmi # TS.7.1.18.2; KSA.1.9.
- aṅgirobhir yajñiyāir ā gahīha # AV.18.1.59a. See aṅgirobhir ā gahi.
- aṅgirobhyaḥ svāhā # TS.7.5.11.2; KSA.5.2. Cf. atharvabhyaḥ.
- aṅgulayaḥ śakvarayo diśaś ca me yajñena kalpantām # VS.18.22. See śakvarīr aṅgulayo.
- aṅguṣṭhaṃ ca samāśritaḥ # TA.10.38.1b; MahānU.16.3b; BDh.2.7.12.11b. Cf. KṣurU.6.
- aṅguṣṭhamātraḥ puruṣaḥ # TA.10.38.1a; MahānU.16.3a; BDh.2.7.12.11a. See Jacob's Concordance to the Upaniṣads, s.v. aṅguṣṭhamātra. Designated as madhūni, GDh.19.12; VāDh.22.9; BDh.3.10.10.
- aṅge-aṅga ārpita utsitaś ca # AV.6.112.3b.
- aṅge-aṅge lomni-lomni # AV.2.33.7a. See aṅgād-aṅgāl etc.
- aṅge-aṅge śociṣā śiśriyāṇam # AV.1.12.2a.
- aṅge gātrā vibhejire # AV.10.7.27b.
- aṅgenāṅgaṃ saṃsamakaṃ kṛṇotu # AV.6.72.1d.
- aṅgebhyas ta udarāya # AV.11.2.6a.
- aṅgebhyaḥ svāhā # TS.7.3.16.2; KSA.3.6.
- aṅgebhyo aṅgajvaraṃ tava # AV.5.30.8d. Cf. under aṅgabhedam aṅgajvaram.
- aṅgebhyo nāśayāmasi # AV.3.7.3d.
- aṅgebhyo magadhebhyaḥ # AV.5.22.14b.
- aṅgebhyo me varcodāḥ pavasva # MŚ.2.3.7.1. Cf. next.
- aṅgebhyo (me varcodāu varcase pavethām) # TS.3.2.3.2. P: aṅgebhyo me ApŚ.12.18.20. Cf. prec.
- aṅgebhyo hṛdayāya ca # AV.6.90.1b.
- aṅgeṣṭhā yaś ca parvasu # AV.6.14.1d. Cf. aṅgam-aṅgaṃ.
- aṅge sarve samāhitāḥ # AV.10.7.13b.
- aṅgāir ātmānaṃ bhiṣajā tad aśvinā # MS.3.11.9a: 154.13. See aṅgāny ātman.
- aṅgāiṣāṃ mlāpayāmasi # AV.6.66.3b.
- aṅgo nv aryamann asyāḥ # AV.6.60.2c.
- aṅgoṣiṇam avāvaśanta vāṇīḥ # SV.1.528b; 2.758b. See āṅgūṣāṇām.
- aṅgoṣiṇaṃ pavamānaṃ sakhāyaḥ # SV.2.467c. See āṅgūṣyaṃ etc.
- aṅghārir asi bambhāriḥ # VS.5.32; TS.1.3.3.1; MS.1.2.12: 21.12; KS.2.13; PB.1.4.7. P: aṅghāriḥ LŚ.2.2.18. See aṃhārir.
- aṅghriṇā viṣṇo (KS. viṣṇū) mā tvāva (KS. vām ava) kramiṣam # VS.2.8; KS.1.12; 31.11; ŚB.1.4.5.2. P: aṅghriṇā viṣṇo KŚ.3.1.16. Cf. agnāviṣṇū mā.
- aṅdhi khaṃ vartayā paṇim (SV. pavim) # RV.10.156.3c; SV.2.879c.
- acakraṃ manasākṛṇoḥ # RV.10.135.3b.
- acakrayā yat svadhayā suparṇaḥ # RV.4.26.4c.
- acakrayā svadhayā vartamānam # RV.10.27.19b.
- acakrebhis taṃ maruto ni yāta # RV.5.42.10b.
- acarmakāya svāhā # TS.7.5.12.2; KSA.5.3.
- acikitvāñ (AV. acikitvāṃś) cikituṣaś cid atra # RV.1.164.6a; AV.9.9.7a.
- acikradañ chiśumantaḥ sakhāyaḥ # RV.8.100.5d.
- acikradat kalaśe devayūnām # RV.9.96.24d.
- acikradat svapā iha bhuvat # AV.3.3.1a. P: acikradat Vāit.9.2; Kāuś.16.30. See adidyutat etc.
- acikradad vṛṣaṇaṃ patny achā # RV.4.24.8c.
- acikradad vṛṣabhaḥ sasminn ūdhan # RV.7.36.3d.
- acikradad vṛṣā hariḥ # RV.9.2.6a; SV.1.497a; 2.392a; VS.38.22a; TA.4.11.6a; 5.9.8. P: acikradat KŚ.26.7.12.
- acittaṃ yāvaya dveṣaḥ # RV.6.46.12d.
- acittapājā agnīt # MS.1.9.1: 131.11; KS.9.8; ŚŚ.10.18.4. See acyutapājā.
- acittamanā upavaktā # MS.1.9.1: 131.11; KS.9.8; ŚŚ.10.18.4. See acyutamanā.
- acittaṃ brahma jujuṣur yuvānaḥ # RV.1.152.5c.
- acittibhiś cakṛmā kac cid āgaḥ # RV.4.12.4b; MS.3.16.5b: 192.7; KS.2.15b. See avidvāṃsaś.
- acittī yac cakṛmā dāivye jane # RV.4.54.3a; TS.4.1.11.1a; MS.4.10.3a: 149.16. P: acittī MŚ.5.2.4.43.
- acittī yat (AV. acittyā cet) tava dharmā yuyopima # RV.7.89.5c; AV.6.51.3c; TS.3.4.11.6c; MS.4.12.6c: 197.12; KS.23.12c.
- acityā citim ā pṛṇa # TB.3.10.4.2.
- acitraṃ cid dhi jinvatha vṛdhantaḥ # RV.6.49.11c.
- acitre antaḥ paṇayaḥ sasantu # RV.4.51.3c.
- acintyāyāprameyāya # MU.5.1c.
- aciṣyāma (Padap. ami syāma, for abhi syāma) vṛjane viśva ūtī # MS.4.12.4b: 187.7. See abhi ṣyāma vṛjane.
- acīkametām (and vikāra, acīkamanta) # ŚŚ.6.1.5.
- acetayad acito devo aryaḥ # RV.7.86.7c.
- acetayad dhiyā imā jaritre # RV.3.34.5c; AV.20.11.5c.
- acetasaṃ cic citayanti dakṣāiḥ # RV.7.60.6b.
- acetaso vi jagṛbhre paruṣṇīm # RV.7.18.8b.
- acetānasya mā patho vi dukṣaḥ # RV.7.4.7d; N.3.2d.
- acetā yaś ca cetanaḥ # TA.1.11.6d.
- aceti ketur uṣasaḥ purastāt # RV.7.67.2c.
- aceti citrā vi duro na āvaḥ # RV.1.113.4b.
- aceti dasrā vy u nākam ṛṇvathaḥ # RV.1.139.4a.
- aceti divo duhitā maghonī # RV.7.78.4a.
- aceti prāsahas patis tuviṣmān # RV.10.74.6c; AB.3.22.2c.
- acety agniś cikituḥ (SV.KS. cikitiḥ) # RV.8.56 (Vāl.8).5a; SV.1.447a; KS.39.15a. Cf. BṛhD.6.85.
- aceṣṭaṃ tvā brahma veda # HG.1.23.1.
- acodaso no dhanvantv indavaḥ # RV.9.79.1a; SV.1.555a. P: acodasaḥ Svidh.2.3.9.
- acyutakṣitaye svāhā # TAA.10.67.1; MahānU.19.2.
- acyutakṣid asi # VS.5.13; TS.1.2.12.3; MS.1.2.8: 18.8; 3.8.5: 101.10; KS.2.9; ŚB.3.5.2.14; ApŚ.7.5.6; MŚ.1.7.3.34.
- acyutacyut samado gamiṣṭhaḥ # AV.5.20.12a.
- acyutaṃ tvā devatāś cyāvayantu # AV.12.3.35b.
- acyutaṃ tvā brahma veda # HG.1.23.1.
- acyutapājā agnīt # TA.3.5.1. See acittapājā.
- acyutamanā upavaktā # TA.3.5.1. See acittamanā.
- acyutā cic cyāvayanti rajāṃsi # RV.6.31.2b.
- acyutā cid vīḍitā svojaḥ # RV.6.22.6c; AV.20.36.6c.
- acyutā cid vo ajmann ā # RV.8.20.5a.
- acyutā dyāur acyutam antarikṣam # Kāuś.98.2a. P: acyutā Kāuś.35.12.
- acyutā dhruvā dhruvapatnī # MG.1.14.10a.
- acyutā bhūmir diśo acyutā imāḥ # Kāuś.98.2b.
- acyutāṃ bahulāṃ śriyam # TA.3.11.7a,7b.
- acyutāya dhruvāya bhāumāya svāhā # MG.2.11.7; 16.1. See next.
- acyutāya bhāumāya svāhā # AG.2.1.4; 8.15; PG.3.4.3. See prec.
- acyutā stha mā mā cyoḍhvam # HG.1.18.3.
- acyuto 'yaṃ rodhāvarodhāt # Kāuś.98.2c.
- acha ṛṣe mārutaṃ gaṇam # RV.5.52.14a.
- acha tvā yantu havinaḥ sajātāḥ # AV.3.4.3a.
- achaṃbaṭkāram asyāṃ vidhema # TB.1.2.1.3d; ApŚ.5.1.7d.
- acha yāhy ā vaha dāivyaṃ janam # RV.1.31.17c. Cf. achā no yāhy etc.
- achalābhiḥ (KSA. acharābhiḥ) kapiñjalān # TS.5.7.13.1; KSA.13.3. See atsarābhiḥ, and ṛkṣalābhiḥ.
- achā kaviṃ nṛmaṇo gā abhiṣṭāu # RV.4.16.9a.
- achā kośaṃ madhuścutam # RV.9.66.11a; 107.12d; SV.1.514d; 2.8a,117d.
- achā gachaty astṛtaḥ # RV.1.41.6c.
- achā gamema raghavo na vājam # RV.4.5.13b.
- achā giraḥ sumatiṃ gantam asmayū # RV.1.151.7d.
- achā giro matayo devayantīḥ # RV.7.10.3a; MS.4.14.3a: 218.7; TB.2.8.2.4a.
- achāgur iṣitā itaḥ # RV.3.42.3b; AV.20.24.3b.
- achā ca tvāinā namasā vadāmasi # RV.8.21.6a.
- achā ca naḥ sumnaṃ neṣi # RV.8.16.12c; AV.20.46.3c.
- achā deva vivāsasi # RV.6.16.12b; SV.2.12b; TB.3.5.2.2b.
- achā devāṃ (MS. devaṃ) ūciṣe dhiṣṇyā (TS. dhiṣṇiyā) ye # RV.3.22.3b; VS.12.49b; TS.4.2.4.2b; MS.2.7.11b: 89.11; KS.16.11b; ŚB.7.1.1.24.
- achā dyām aruṣo dhūma eti # RV.7.3.3c; SV.2.571c.
- achā na indraṃ yaśasaṃ yaśobhiḥ # AV.6.39.2a.
- achā nakṣi dyumattamaṃ rayiṃ dāḥ # RV.5.24.2b; SV.2.458b; VS.3.25b; 15.48b; 25.47b; TS.1.5.6.3b; 4.4.4.8b; MS.1.5.3b: 69.11; KS.7.1b; ŚB.2.3.4.31b.
- achā naptre sahasvate # RV.8.102.7; SV.1.21c; 2.296c.
- achā namobhir vṛṣabhaṃ vandadhyāi # RV.3.4.3c.
- achā naḥ śīraśociṣam # RV.8.71.10a; SV.2.904a; AŚ.4.13.7; 8.12.6; ŚŚ.10.12.16; 14.55.2.
- achā na hūta ud aram # RV.4.15.7c.
- achā nṛcakṣā asarat pavitre # RV.9.92.2a.
- achā no aṅgirastamam # RV.8.23.10a.
- achā no mitramaho deva devān # RV.6.2.11a; 14.6a. P: achā naḥ Rvidh.2.21.4.
- achā no yāhy ā vaha # RV.6.16.44a; SV.2.734a. Cf. acha yahy.
- achā no vācam uśatīṃ jigāsi # Kāuś.4.2d.
- achānta me chadayāthā ca nūnam # RV.1.165.12d; MS.4.11.3d: 170.1; KS.9.18d.
- achāntsuḥ pañca kṛṣṭayaḥ # RV.10.119.6b.
- achāpa itośatīr uśantaḥ # RV.10.30.2b.
- achā patiṃ somataṣṭā jigāti # RV.3.39.1b.
- achā putraṃ dhenavo vāvaśānāḥ # RV.3.57.3c.
- achā barhī raśanābhir nayanti # RV.9.87.1d; SV.1.523d; 2.27d.
- achā ma (SV.Svidh. va) indraṃ matayaḥ svarvidaḥ (SV. svaryuvaḥ) # RV.10.43.1a; AV.20.17.1a; SV.1.375a; GB.2.4.16; Vāit.25.9. P: achā ma indram AŚ.6.1.2; 8.3.34; ŚŚ.12.12.6; achā vaḥ Svidh.2.5.3.
- achā mahī bṛhatī śaṃtamā gīḥ # RV.5.43.8a. Cf. BṛhD.5.41.
- achā mitraṃ varuṇam indraṃ voceḥ # RV.7.93.7b.
- achāyaṃ yanti śavasā ghṛtācīḥ # KS.18.17c. See achāyam eti.
- achāyaṃ vo marutaḥ śloka etu # RV.7.36.9a; AŚ.6.12.11; ApŚ.13.8.1a; MŚ.2.5.4.12a. P: achāyaṃ vaḥ ŚŚ.3.20.4; 4.11.6; 8.9.5.
- achā yajñāso namasā purūvasum # RV.8.71.10c; SV.2.904c.
- achāyam eti śavasā ghṛtena (AV. ghṛtā cit) # AV.5.27.4a; VS.27.14a; TS.4.1.8.1a; MS.2.12.6c: 150.2. See achāyaṃ yanti.
- achā yo gantā nādhamānam ūtī # RV.4.29.4a.
- achā ratnaṃ devabhaktaṃ yad asya # RV.4.1.10b.
- achā ravaṃ prathamā jānatī gāt # RV.3.31.6d; VS.33.59d; MS.4.6.4d: 83.11; KS.27.9d; TB.2.5.8.10d; ApŚ.12.15.6d.
- achā rājānā nama ety āvṛtam # RV.2.36.6c.
- achā va indraṃ etc. # see achā ma indraṃ etc.
- achā vada tavasaṃ gīrbhir ābhiḥ # RV.5.83.1a; TB.2.4.5.5a; AŚ.2.13.9; ApŚ.8.1.4a. Cf. BṛhD.5.88; Rvidh.2.17.4.
- achā vadā tanā girā # RV.1.38.13a.
- achā vadāmi jīvalām # AV.6.59.3b.
- achāvabhṛtham ojasā # RV.8.93.23c; SV.1.151c.
- achā vasūni kṛṇvan (TB. kṛṇvann asmin; comm. kṛṇvann asme) naryā purūṇi # TB.2.5.8.8b; AŚ.3.10.6b.
- achāvāka yaja # ApŚ.12.26.5; MŚ.2.4.1.53.
- achāvāka vadasva (MŚ. vada) # AŚ.5.7.2; ŚŚ.7.6.1; MŚ.2.4.1.49. See next.
- achāvāka vadasva yat te vādyam # AB.6.14.8; KB.28.5; ŚB.4.3.1.1; KŚ.9.12.10; ApŚ.12.26.2. See prec.
- achāvākaḥ saha grāvastutāikam # GB.1.5.24b.
- achāvākaḥ (!) sīda # ŚŚ.7.6.1.
- achāvāko 'bhavad yaśaḥ # TB.3.12.9.4b.
- achāvāko vā ayam upahavam ichate taṃ hotar upahvayasva # ApŚ.12.26.3. See upahavam.
- achā vājaṃ sahasriṇam # RV.9.57.1c; SV.2.1111c.
- achā vājaṃ nāitaśaḥ # RV.9.108.2d; SV.2.43d.
- achā vājebhir āgamat # RV.8.103.9d; SV.2.229d.
- achā vidadvasuṃ giraḥ # RV.1.6.6b; AV.20.70.2b.
- achā vipro nāsatyā vivakti # RV.7.72.3d.
- achā vivakmi puruhūtam indram # RV.4.20.5d.
- achā vivakmi rodasī sumeke # RV.3.57.4a.
- achā viṣṇuṃ niṣiktapām avobhiḥ # RV.7.36.9b; ApŚ.13.18.1b; MŚ.2.5.4.12b.
- achā vīraṃ naryaṃ paṅktirādhasam (SV. paṅti-) # RV.1.40.3c; SV.1.56c; VS.33.89c; 37.7c; MS.4.9.1c: 120.10; ŚB.14.1.2.15; TA.4.2.2c; 5.2.6. P: achā vīram AA.1.2.1.4.
- achā vo agnim avase # RV.5.25.1a; KB.28.5; AŚ.5.7.2; 8.12.6; ŚŚ.7.6.1; 10.12.16.
- achā voceya vasutātim agneḥ # RV.1.122.5d.
- achā voceya śuśucānam agnim # RV.4.1.19a.
- achā voce sadhanyaḥ pāvakān # RV.6.51.3d.
- achā voco viduṣṭaraḥ # RV.8.75.2b; TS.2.6.11.1b; MS.4.11.6b: 174.13; KS.7.17b.
- achā vo devīm uṣasaṃ vibhātīm # RV.3.61.5a.
- achā samudraṃ rathyeva yāthaḥ # RV.3.33.2b.
- achā samudram asṛjo rathāṃ iva # RV.1.130.5b.
- achā samudram āśavaḥ # RV.9.64.16b.
- achā samudram indavaḥ # RV.9.66.12a; SV.2.9a.
- achā sindhuṃ mātṛtamām ayāsam # RV.3.33.3a. Cf. BṛhD.4.107.
- achā sujihva vacyate # RV.1.142.4d.
- achā sudyumnāṃ rātinīṃ ghṛtācīm # RV.3.19.2b.
- achā sumnāya vavṛtīya devān # RV.1.186.10d.
- achā sūnur na pitarā vivakmi # RV.7.67.1d.
- achā sūrīn sarvatātā jigāta # RV.7.57.7b.
- achā svadhvaraṃ janam # RV.8.5.33c.
- achā hi tvā sahasaḥ sūno aṅgiraḥ # RV.8.60.2a; AV.20.103.3a; SV.2.903a.
- achā hi somaḥ kalaśāṃ asiṣyadat # RV.9.81.2a.
- achidyamānā jaradaṣṭir astu te # AV.8.2.1b.
- achidraḥ prajayā bhūyāsam # ApŚ.4.14.4c; ApMB.2.9.14c; HG.1.13.4c. Cf. under ariṣṭā asmākaṃ.
- achidraṃ yajñam anveṣi vidvān # TB.3.7.4.12c; ApŚ.1.6.4c.
- achidraṃ yajñaṃ bhūrikarmā karotu (KS.MŚ. bhūriretāḥ kṛṇotu) # KS.31.14d; TB.3.7.6.13d; ApŚ.2.11.10d; MŚ.1.2.4.4d.
- achidraṃ śarma bhuvanasya gopāḥ # RV.5.62.9b; MS.4.14.10b: 231.14; TB.2.8.6.7b.
- achidraṃ śarma yachata # RV.8.27.9b; AB.8.27.5d,6d. Cf. achidrāḥ śarma etc.
- achidraṃ tvā- # see achidrāṃ tvāchidreṇāśvibhyāṃ.
- achidrapatraḥ prajā upāvarohośann uśatīḥ syonaḥ syonāḥ # ApŚ.10.30.15.
- achidram # ParDh.6.51.
- achidram adyedam apas tanvatām # MS.4.13.2: 201.2; KS.15.13; TB.3.6.2.2.
- achidraṃ pāntu śaraṇaṃ niṣadya # RV.2.3.8d.
- achidrasya dadhanvataḥ # RV.6.48.18b.
- achidrā uśijaḥ padānu takṣuḥ # TS.5.6.8.6. See achidrokthā, cf. achidrośijaḥ, and ŚŚ.7.9.1.
- achidrā gātrā vayunā kṛṇota # RV.1.162.18c; VS.25.41c; TS.4.6.9.3c; KSA.6.5c.
- achidrāṃ tvāchidreṇa sarasvatyāi juṣṭaṃ (KS. juṣṭāṃ) gṛhṇāmi # MS.2.3.8: 36.6; KS.12.9; ApŚ.19.2.9.
- achidrāṃ tvāchidreṇāśvibhyāṃ juṣṭaṃ (KS. juṣṭāṃ) gṛhṇāmi # MS.2.3.8: 36.5; KS.12.9; ApŚ.19.2.9 (so mss.; edition, achidraṃ). P: achidrāṃ tvāchidreṇa MŚ.5.2.4.21.
- achidrāṃ tvāchidreṇendrāya sutrāmṇe juṣṭaṃ (KS. juṣṭāṃ) gṛhṇāmi # MS.2.3.8: 36.7; KS.12.9. Cf. ApŚ.19.2.9.
- achidrāṃ pārayiṣṇum (SMB. pārayiṣṇvīm) # TS.1.5.11.5c; SMB.2.5.14c. Cf. asravantīm anāgasam.
- achidrā śarma jaritaḥ purūṇi # RV.3.15.5a.
- achidrā śarma dadhire purūṇi # RV.2.25.5b.
- achidrāḥ śarma yachata # SMB.2.8.3d,4d. Cf. achidraṃ śarma etc.
- achidrā sūno sahaso no adya # RV.1.58.8a.
- achidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvotpunāmi # Kāuś.2.34. See under devas tvā savitā punātu vasoḥ, and cf. next.
- achidreṇa pavitreṇa # VS.4.4; TS.1.1.5.1; 10.3; 2.1.2; MS.1.1.6b: 3.8; 1.1.9b: 5.1; 1.2.1b: 10.8; 2.6.8b: 68.13; 3.6.3: 62.17; 4.4.2: 51.14; KS.1.5; ŚB.1.1.3.6; 3.1.3.22; TB.3.2.5.2; ApŚ.10.7.11; MŚ.1.2.5.18; --2.1.1.40; GG.1.7.25; KhG.1.2.14. P: achidreṇa KŚ.7.3.1. Cf. prec.
- achidre bahule ubhe # VS.11.30b; TS.4.1.3.2b; MS.2.7.3b: 76.18; KS.16.3b; 19.4; ŚB.6.4.1.10.
- achidre śroṇī # MS.4.13.4: 203.13; KS.16.21; AB.2.6.16; TB.3.6.6.3; AŚ.3.3.1; ŚŚ.5.17.5.
- achidrokthā kavayaḥ śaṃsan # AB.2.38.8; AŚ.5.9.1. See under achidrā uśijaḥ.
- achidrotiḥ śiśur ādatta saṃ rabhaḥ # RV.1.145.3d.
- achidrodhnī pīpayad yathā naḥ # RV.10.133.7c.
- achidrośijaḥ kavayaḥ padāni takṣiṣat # KS.40.6. See under achidrā uśijaḥ.
- achinnaṃ tantum anu saṃ tarema (TA. carema) # AV.6.122.1d; TA.2.6.1d.
- achinnaṃ tantuṃ payasā sarasvatī # VS.20.43c; MS.3.11.1c: 140.11; KS.38.6c; TB.2.6.8.4c.
- achinnaṃ tantuṃ pṛthivyā anu geṣam # TS.1.2.3.3; 6.1.4.8; ApŚ.10.19.10; MŚ.2.1.3.17. Cf. achinno divyas.
- achinnapatrāḥ (MS. -traḥ) prajā anuvīkṣasva # VS.13.30; MS.2.7.16: 100.5; ŚB.7.5.1.8. See under akhidrāḥ.
- achinnapatrāḥ sacantām # RV.1.22.11c.
- achinnapayāḥ śatadhāra utsaḥ # TB.3.7.6.11b; ApŚ.4.7.2b.
- achinnarāyaṃ suvīraḥ # KS.3.2c. See achinno rāyaḥ.
- achinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma # MS.1.3.12: 34.7. P: achinnasya te deva soma MŚ.2.4.1.9. See next two.
- achinnasya te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma # VS.7.14; KS.4.4; ŚB.4.2.1.22. P: achinnasya N.9.10.14. See prec. and next.
- achinnasya te rayipate suvīryasya rāyaspoṣasya daditāraḥ syāma # TS.3.2.3.1. See prec. two.
- achinnā vayam āyuṣo varcasaḥ # AV.19.58.1d.
- achinno divyas (KS.ApŚ. dāivyas) tantur mā mānuṣaś (KS.ApŚ. manuṣyaś) chedi # MS.1.4.2: 49.2; 1.4.7: 55.12; KS.7.2,9; ApŚ.4.16.4. Cf. achinnaṃ tantuṃ pṛthivyā.
- achinno rāyaḥ suvīraḥ # TS.1.3.5.1; 9.2; 6.3.9.3; ApŚ.7.19.2. See achinnarāyaṃ.
- achendrābrahmaṇaspatī havir naḥ # RV.2.24.12c.
- aja ātmā mahā dhruvaḥ # ŚB.14.7.2.23b; BṛhU.4.4.23b.
- aja ekapāt tanayitnur arṇavaḥ # RV.10.66.11b.
- aja ekapāt pṛthivī samudraḥ # RV.6.50.14b; VS.34.53b; MS.1.6.2b: 88.12; ApŚ.5.19.4b; N.12.33b. P: aja ekapāt ApŚ.13.16.3.
- aja ekapāt suhavebhir ṛkvabhiḥ # RV.10.64.4c.
- aja ekapād udagāt purastāt # TB.3.1.2.8a. See under ādityo deva.
- aja ekapād devatā # TS.4.4.10.3; MS.2.13.20: 166.8; KS.39.13.
- ajaḥ pakvaḥ svarge loke dadhāti # AV.9.5.18a.
- ajaḥ puro nīyate nābhir asya # RV.1.163.12c; VS.29.23c; TS.4.6.7.5c; KSA.6.3c.
- ajaṃ yantam anu tāḥ sam ṛṇvatām # AV.18.2.9c.
- ajakāvaṃ durdṛśīkaṃ tiro dadhe # RV.7.50.1c.
- ajagann ūtaye kave # RV.1.130.9e.
- ajagan rātri sumanā iha syāḥ # AV.19.49.3b. So vulgata: Shankar Pandit, ājagan ... syām, q.v.
- ajagara ivāvikāḥ # AV.20.129.17.
- ajagaras tvā sodako visarpatu # KS.40.5b; ApŚ.16.34.4b.
- ajagareṇa sarpān # TS.7.3.14.1; KSA.3.4.
- ajagareṇāpsavyāḥ # KS.35.15.
- ajagaro nāma sarpaḥ # RVKh.7.55.2a.
- ajaṃ ca pacata pañca cāudanān # AV.9.5.37a.
- ajaṃ jīvatā brahmaṇe deyam āhuḥ # AV.9.5.7b.
- ajanayat sūryaṃ vidad gāḥ # RV.2.19.3c.
- ajanayat sūrye jyotir induḥ # RV.9.97.41d; SV.1.542d; 2.605d; N.14.17d.
- ajanayathās tanvaḥ svāyāḥ # RV.10.54.3d.
- ajanayan manave kṣām apaś ca # RV.2.20.7c.
- ajanayo maruto vakṣaṇābhyaḥ # RV.1.134.4f.
- ajanayo yena puṣṭasya puṣṭam # RV.10.55.4b.
- ajanti vahniṃ sadanāny acha # RV.9.91.1d. See mṛjanti vahniṃ.
- ajany agnir hotā (ApŚ. ajann agniḥ) pūrvaḥ pūrvebhyaḥ pavamānaḥ pāvakaś śucir (ApŚ. śuciḥ pāvaka) īḍyaḥ # KS.7.13; ApŚ.5.11.2.
- ajababhru pitā tava # AV.5.5.8b.
- ajam anajmi payasā ghṛtena # AV.4.14.6a. P: ajam anajmi Kāuś.64.17.
- ajayānāiḥ pathibhis tatra gachatam # AV.18.2.53d.
- ajayo gā ajayaḥ śūra somam # RV.1.32.12c.
- ajayo lokān pradiśaś catasraḥ # KS.7.12e; ApŚ.5.9.11d; MŚ.1.5.2.15b. See akalpayathāḥ.
- ajara uṣasām anīke # ŚŚ.8.22.1.
- ajaram indram abhy anūṣy arkāiḥ # RV.6.38.3b.
- ajaras tasthāv itaūtir ṛṣvaḥ # RV.1.146.2b.
- ajarā nāma stha # ŚG.2.6.1.
- ajarāmṛtā carati svadhābhiḥ # RV.1.113.13d.
- ajarāsas te sakhye syāma # RV.7.54.2c; PG.3.4.7c; ApMB.2.15.20c; HG.1.28.1c; MG.2.11.19c.
- ajarebhir nānadadbhir yaviṣṭhaḥ # RV.6.6.2b; TS.1.3.14.4b.
- ajarebhi skambhanebhiḥ sam ānṛce # RV.1.160.4d.
- ajavaso javinībhir vivṛścan # RV.2.15.6c.
- ajaśṛṅgy aja rakṣaḥ # AV.4.37.2c.
- ajaśṛṅgy arāṭakī # AV.4.37.6a.
- ajas tad dadṛśe kva # AV.10.8.41d.
- ajas tamāṃsy apa hanti dūram # AV.9.5.7c,11c.
- ajas trināke tridive tripṛṣṭhe # AV.9.5.10a.
- ajasya nābhāv (MS.KS. nābhā) adhy ekam arpitam # RV.10.82.6c; VS.17.30c; TS.4.6.2.3c; MS.2.10.3c: 134.15; KS.18.1c.
- ajasya petvasya ca # AV.4.4.8b.
- ajasya rūpe kim api svid ekam # RV.1.164.6d; AV.9.9.7d.
- ajasraṃ gharmam īmahe # AV.6.36.1c; SV.2.1058c; VS.26.6c; TS.1.5.11.1c; MS.4.11.1c: 160.12; KS.4.16c; AŚ.8.10.3c. See ajasraṃ bhānum.
- ajasraṃ jyotiḥ # AV.16.2.5. See ajasraṃ dāivyaṃ.
- ajasraṃ jyotir nabhasā sarpad eti # TA.3.11.8c.
- ajasraṃ jyotir yad avindad atriḥ # AV.13.2.36d.
- ajasraṃ jyotir havir asmi sarvam # ArS.3.12d. See ajasro gharmo.
- ajasraṃ tvāṃ (ApŚ. tvā) sabhāpālāḥ # TB.3.7.4.5a; ApŚ.4.2.1a.
- ajasraṃ dāivyaṃ jyotiḥ # ŚŚ.8.22.1; ApŚ.6.20.2. See ajasraṃ jyotiḥ.
- ajasram indum (KS. indram ?) aruṣaṃ bhuraṇyum # VS.13.43a; TS.4.2.10.2a; MS.2.7.17a: 102.4; KS.16.17a; ŚB.7.5.2.19. P: ajasram indum ApŚ.16.27.10; MŚ.6.1.7.
- ajasraṃ bhānum īmahe # ŚŚ.3.3.5c. See ajasraṃ gharmam.
- ajasrayā sūrmyā yaviṣṭha # RV.7.1.3b; SV.2.725b; VS.17.76b; TS.4.6.5.4b; MS.2.10.6b: 139.5; KS.18.4b; 35.1b; 39.15b.
- ajasrāṃ tvā sādayāmi # TS.1.4.34.1; MS.2.13.19: 165.8; KS.40.4; TA.3.19.1.
- ajasreṇa davidyutat # RV.6.16.45b; SV.2.735b.
- ajasreṇa bhānunā dīdyatam (TS. dīdyānam) # VS.11.28b; TS.4.1.3.1b; MS.2.7.2b: 76.14; KS.16.3b; ŚB.6.4.1.2.
- ajasreṇa śociṣā śośucac chuce # RV.6.48.3c.
- ajasreṇa śociṣā śośucānaḥ # RV.7.5.4d.
- ajasro gharmo havir asmi nāma # RV.3.26.7d; VS.18.66d; MS.4.12.5d: 192.10; N.14.2d. See ajasraṃ jyotir havir.
- ajasro dīdihi no duroṇe # TB.2.5.8.9d; ApŚ.6.28.12d; MŚ.1.6.3.5d. See ariṣṭo etc.
- ajasro vakṣi devatātim acha # RV.7.1.18b; TS.4.3.13.6b; MS.4.10.1b: 143.6; KS.35.2b.
- ajahād u dvā mithunā saraṇyūḥ # RV.10.17.2d; AV.18.2.33d; N.12.10d.
- ajahuḥ karma pāpakam (ŚŚ. -huḥ pāpakaṃ karma) # ŚB.13.5.4.3c; ŚŚ.16.9.7c.
- ajā anyasya vahnayaḥ # RV.6.57.3a.
- ajāṃ vāśitām iva # ApMB.2.13.7c.
- ajāṃ sūrir na dhātave # RV.8.70.15c.
- ajāgar āsv adhi deva ekaḥ # RV.10.104.9b.
- ajā chandaḥ # VS.14.19; TS.4.3.7.1; MS.2.8.3: 108.16; KS.17.3. Cf. ajā śāntiḥ.
- ajātaputrapakṣāyāḥ # RVKh.10.142.2c.
- ajātaśatrum ajarā svarvati # RV.5.34.1a. P: ajātaśatrum ŚŚ.9.14.3.
- ajātaśatrur astṛtaḥ # RV.8.93.15c.
- ajātaśatrus suhavo na edhi # KS.22.14d. See next.
- ajātaśatruḥ syonā no astu # TS.4.4.12.4d; MS.3.16.4d: 189.5; AŚ.4.12.2d. See prec.
- ajātā āsann ṛtavaḥ # AV.11.8.5a.
- ajā dhuraṃ vavṛtyuḥ # RV.10.26.8b.
- ajāmi jāmyoḥ sacā # RV.5.19.4b.
- ajāmibhir vā puruhūta evāiḥ # RV.1.100.11b.
- ajāmim anyaḥ śnathayantam ātirat # RV.7.82.6c.
- ajām ekāṃ lohitaśuklakṛṣṇām # TA.10.10.1a; MahānU.9.2a; ŚvetU.4.5a.
- ajāyathā vṛṣabha carṣaṇīnām # RV.10.180.3b; AV.7.84.2b; TS.1.6.12.4b; KS.8.16b.
- ajāyanta maruto bhrājadṛṣṭayaḥ # RV.1.31.1d; VS.34.12d.
- ajāyanta svabhānavaḥ # RV.1.37.2c.
- ajāyamāno bahudhā vijāyate # VS.31.19b; TA.3.13.1b. See adṛśyamāno etc.
- ajā yūtheva paśurakṣir astam # RV.6.49.12b.
- ajāyāikapade svāhā # TB.3.1.5.10.
- ajāre piśaṅgilā # VS.23.56a; ŚB.13.5.2.18.
- ajā roha sukṛtāṃ yatra lokaḥ # AV.9.5.9a.
- ajā vṛta indra śūrapatnīḥ # RV.1.174.3a.
- ajā śāntiḥ # TA.4.42.5. Cf. ajā chandaḥ.
- ajāśvaḥ paśupā vājapastyaḥ (TB. vājavastyaḥ) # RV.6.58.2a; MS.4.14.16a: 244.2; TB.2.8.5.4a.
- ajāsaś ca śigravo yakṣavaś ca # RV.7.18.19c.
- ajāsi rayiṣṭhā # TS.3.4.2.2; 3.5; KS.13.11,12; ApŚ.19.17.11.
- ajā hy agner ajaniṣṭa garbhāt # TS.4.2.10.4a. P: ajā hy agneḥ ApŚ.16.27.18. See ajo hy agner.
- ajitāḥ (TA. ajītāḥ; ApMB. ajītā) syāma śaradaḥ śatam # TA.4.42.5; ApMB.2.5.20; HG.1.7.10.
- ajiraṃ bāhū abharat siṣāsan # RV.10.102.4d.
- ajirādhirājāu # AV.7.70.3a.
- ajirāprabhava upadiśyasya sthāne svatejasā bhāni # TA.1.18.1.
- ajirāsas tadapa īyamānāḥ # RV.5.47.2a.
- ajirāsāṃ gamiṣṇavaḥ # TB.3.10.1.4.
- ajirāso harayo ye ta āśavaḥ # RV.8.49 (Vāl.1).8a.
- ajiro dūto adravat # RV.8.101.3b.
- ajījana oṣadhīr bhojanāya kam # RV.5.83.10c.
- ajījanañ chaktibhī rodasiprām # RV.10.88.10b; N.7.28b.
- ajījanat savitā sumnam ukthyam # RV.4.53.2d; KB.21.2.
- ajījanat suvitāya śravāṃsi # RV.7.79.3b.
- ajījanann amṛtaṃ martyāsaḥ # RV.3.29.13a; KS.38.13a; TB.1.2.1.19a; ApŚ.5.11.6a; 16.15.5.
- ajījanan sūryaṃ yajñam agnim # RV.7.78.3c.
- ajījano amṛta martyeṣv ā (SV. martyāya kam) # RV.9.110.4a; SV.2.858a.
- ajījano hi pavamāna sūryam # RV.9.110.3a; SV.2.715a; VS.22.18a; AB.8.11.3a.
- ajījano hi varuṇa svadhāvan # AV.5.11.11c.
- ajījapata bṛhaspatiṃ vājam # VS.9.12; ŚB.5.1.5.11.
- ajījapata (TS.TB. ajījipata) vanaspatayaḥ # TS.1.7.8.4; MS.1.11.3: 163.10; 1.11.7: 169.6; KS.14.1,7; TB.1.3.6.9; MŚ.7.1.3.
- ajījapatendraṃ vājam # VS.9.12; ŚB.5.1.5.12. Cf. indraṃ vājaṃ vi mucyadhvam, and indrāya vācaṃ etc.
- ajījipata vanaspatayaḥ # see ajījapata vanaspatayaḥ.
- ajītaye 'hataye pavasva # RV.9.96.4a.
- ajītām uṣitā puraḥ # AV.1.27.4d.
- ajītāḥ (and ajītā) syāma # see ajitāḥ syāma.
- ajīto 'hato akṣataḥ # AV.12.1.11e.
- ajīrṇā tvaṃ jarayasi (MS.KS. jaraya) sarvam anyat # TS.4.3.11.5d; MS.2.13.10d: 159.15; KS.39.10d; PG.3.3.5d.
- ajuryasya madintamaṃ yam īmahe # RV.8.13.23c.
- ajuryāso hariṣāco haridravaḥ # RV.10.94.12c.
- ajuryo jarayann arim # RV.2.8.2b.
- ajuṣanta maruto yajñam etam # MS.2.13.22c: 167.19; KS.40.12c; ApŚ.17.13.2c.
- ajuṣṭāny āre asmad dadhātu # RV.10.164.3d; AV.6.45.2d.
- ajūgupatam # see gṛhān ajūgupataṃ.
- ajūryataḥ pra bravāmā kṛtāni # RV.5.42.6b.
- ajūryato vajriṇo vīryāṇi # RV.3.46.1c; MS.4.14.14c: 238.8.
- ajena kṛṇvantaḥ śītam # AV.18.2.22c.
- ajeva yamā varam ā sacethe # RV.2.39.2b.
- aje vā yāṃ kurīriṇi # AV.5.31.2b.
- ajāid agnir asanad vājam # MS.4.13.4: 203.5; KS.16.21; TB.3.6.5.1; AB.2.5.7; AŚ.3.2.20. P: ajāid agniḥ ŚŚ.5.16.9; MŚ.5.2.8.28.
- ajāiṣaṃ sarvāḥ pṛtanāḥ # AV.8.5.8c.
- ajāiṣaṃ sarvān ājīn vaḥ # AV.2.14.6c.
- ajāiṣaṃ tvā saṃlikhitam # AV.7.50.5a.
- ajāiṣam uta saṃrudham # AV.7.50.5b.
- ajāiṣmādyāsanāma ca (AV. -sanāmādya) # RV.8.47.18a; 10.164.5a; AV.16.6.1a. P: ajāiṣma Kāuś.49.19.
- ajāiḥ svarvatīr apaḥ # RV.8.40.11e. Cf. jeṣat etc., and jeṣaḥ etc.
- ajo agnir ajam u jyotir āhuḥ # AV.9.5.7a.
- ajo dhūmro na godhūmāiḥ kuvalāir (TB. kvalāir) bheṣajam # VS.21.29c; MS.3.11.2c: 141.2; TB.2.6.11.1c.
- ajo na kṣāṃ dādhāra pṛthivīm # RV.1.67.5a.
- ajo na dyām adhārayat # RV.8.41.10e.
- ajo nākam ā kramatāṃ tṛtīyam # AV.9.5.1d,3e.
- ajo bhāgas (TA. 'bhāgas) tapasā (AV. tapasas) taṃ tapasva # RV.10.16.4a; AV.18.2.8a; TA.6.1.4a. P: ajo bhāgaḥ Kāuś.81.29.
- ajo vayāṃ (SV. vayām ajo) yathā yamaḥ # RV.10.134.6d; SV.2.441d.
- ajo vā idam agre vyakramata # AV.9.5.20a.
- ajoṣā (SV. sajoṣā) vṛṣabhaṃ patim # RV.1.9.4c; AV.20.71.10c; SV.1.205c.
- ajo 'sy aja svargo 'si # AV.9.5.16a.
- ajo 'sy ajāsmad aghā dveṣāṃsi # TA.6.10.2.
- ajo 'sy ekapāt # VS.5.33; TS.1.3.3.1; MS.1.2.12: 21.16; KS.2.13; PB.1.4.12; ŚŚ.6.12.25; ApŚ.11.15.1. P: ajaḥ LŚ.2.2.23.
- ajohavīd aśvinā tāugryo vām # RV.1.117.15a.
- ajohavīd aśvinā vartikā vām # RV.1.117.16a; N.5.21a.
- ajohavīn nādhamāneva yoṣā # RV.5.78.4b.
- ajohavīn nāsatyā karā vām # RV.1.116.13a.
- ajo hy agner ajaniṣṭa śokāt # AV.4.14.1a; 9.5.13a; VS.13.51a; MS.2.7.17a: 103.2; KS.16.17a; ŚB.7.5.2.36. P: ajo hi Vāit.29.3; Kāuś.64.23. See ajā hy.
- ajo hy eko juṣamāṇo 'nuśete # TA.10.10.1c; MahānU.9.2c; ŚvetU.4.5c.
- ajñātaṃ yad anājñātam # ṢB.1.6.19a. See anājñātaṃ yad, ājñātam, and yad ajñātam.
- ajñātaketā vṛjinā abhūvan # RV.5.3.11d.
- ajñātayakṣmād uta rājayakṣmāt # RV.10.161.1b; AV.3.11.1b; 20.96.6b.
- ajñātas te 'yaṃ janaḥ # AV.10.1.8d.
- ajñātā jānīmaś ca yāḥ # AV.8.7.18c.
- ajñāte kim ihechasi # AV.10.1.20d.
- ajñāyi tiras tamasaś cid aktūn # RV.6.65.1d.
- ajmanābhihataḥ śayām # AV.11.10.22d.
- ajyamānāyānubrūhi # ApŚ.7.10.1.
- ajyeṣṭhāso akaniṣṭhāsa ete # RV.5.60.5a.
- ajrā indrasya girayaś cid ṛṣvāḥ # RV.6.24.8c.
- ajre cid asmāi kṛṇuthā nyañcanam # RV.8.27.18a.
- añjate vy añjate sam añjate # RV.9.86.43a; AV.18.3.18a; SV.1.564a; 2.964a. P: añjate vy añjate Vāit.10.4; Kāuś.88.16.
- añjanti tvām adhvare devayantaḥ # RV.3.8.1a; MS.4.13.1a: 199.2; KS.15.12a; TB.3.6.1.1a; AB.2.2.1a; KB.10.2; AŚ.3.1.8; N.8.18a. P: añjanti tvām ŚŚ.5.15.2; MŚ.5.2.8.8. Cf. BṛhD.3.28; 4.100.
- añjanti mitraṃ (ApMB. vṛkṣaṃ) sudhitaṃ na gobhiḥ # RV.5.3.2c; ApMB.1.5.12c.
- añjanti yaṃ dakṣiṇato havirbhiḥ # RV.1.95.6d.
- añjanti yaṃ prathayanto na viprāḥ # RV.5.43.7a; MS.4.9.3a: 123.13; TA.4.5.2a; AB.1.19.6; KB.8.4; ŚB.14.1.3.13; AŚ.4.6.3. Ps: añjanti yaṃ prathayantaḥ ApŚ.15.7.5; añjanti yam ŚŚ.5.9.8; añjanti KŚ.26.2.19; MŚ.4.2.19. Cf. BṛhD.5.41.
- añjanti vṛkṣaṃ etc. # see añjanti mitraṃ etc.
- añjanti suprayasaṃ pañca janāḥ # RV.6.11.4d; MS.4.14.15d: 241.5.
- añjantu devā madhunā ghṛtena # AV.18.3.10b.
- añjanty enaṃ madhvo rasena # RV.9.109.20a.
- añjaye svāhā # TS.7.3.17.1; KSA.3.7.
- añjasā śāsatā rajaḥ # RV.1.139.4g.
- añjasā satyam upa geṣam # VS.5.5; TS.1.2.10.2; GB.2.2.3; ŚB.3.4.2.14; AŚ.4.5.3; ŚŚ.5.8.2; Vāit.13.18; LŚ.5.6.6; ŚG.1.6.5. See next.
- añjasā satyam upāgām # MS.1.2.7: 16.15; KS.2.8. See prec.
- añjasī kuliśī vīrapatnī # RV.1.104.4c.
- añjaḥ samudram ava jagmur āpaḥ # RV.1.32.2d; AV.2.5.6d; MS.4.14.13d: 237.10; TB.2.5.4.2d.
- añjānaḥ sapta hotṛbhir haviṣmate # RV.3.10.4c.
- añjāno ajarāir abhi # RV.2.8.4c.
- añjim udañjim anv aja # TS.7.4.19.1b; KSA.4.8b. See sam añjiṃ cārayā, and arvāñcam añjim.
- añjisakthāya (KSA. añjiṣikthāya) svāhā # TS.7.3.17.1; KSA.3.7.
- añjmo yūpam # AB.2.2.1; ApŚ.7.10.1.
- añjy aṅkte samānagā iva vrāḥ # RV.1.124.8d.
- añjy aṅkte hiraṇyayam # RV.8.29.1b.
- añjy añjānā abhicākaśīmi # RV.4.58.9b; VS.17.97b; KS.40.7b; ApŚ.17.18.1b.
- añjyetāya svāhā # TS.7.3.17.1; KSA.3.7; TB.3.8.17.4; ApŚ.20.6.4; 11.13.
- aṭṇārasya paraḥ putraḥ # ŚB.13.5.4.4a. See āhṇārasya.
- aṇavaś ca me priyaṃgavaś ca me # MS.2.11.4: 142.3; KS.18.9. See priyaṃgavaś.
- aṇīyordhvā vyavasthitā # TA.10.11.2d; MahānU.11.11d; MahāU.3d; VāsuU.3d.
- aṇuḥ panthā vitaraḥ purāṇaḥ # ŚB.14.7.2.11a; BṛhU.4.4.11a.
- aṇujaṅghaṃ śabalodaram # SMB.2.5.6b.
- aṇubhiś ca mahadbhiś ca # TA.1.2.3a; 12.2a.
- aṇuśaś ca mahaśaś ca # TA.1.2.2c.
- aṇu sthūlam upātasat # LŚ.9.10.5b. See kṛdhu sthūlam.
- aṇūni kurutāt # TB.3.2.6.4; ApŚ.1.21.7; MŚ.1.2.2.33.
- aṇor aṇīyān mahato mahīyān # TA.10.10.1a; MahānU.8.3a; KU.2.20a; ŚvetU.3.20a.
- aṇāu muṣkā upāvadhīt # AV.20.136.2b; ŚŚ.12.24.2.3b.
- aṇvībhis tanā pūtāsaḥ # RV.1.3.4c; AV.20.84.1c; SV.2.496; VS.20.87c.
- ata ā ta ṛtaspṛśo ni ṣeduḥ # RV.4.50.3b; AV.20.88.3b.
- ata ā yātam aśvinā # RV.8.10.1d,6d.
- ata ā yātaṃ madhupeyam aśvinā # RV.10.41.3d.
- ata ā yāhy adhvaraṃ no achā # RV.1.101.8c.
- ata inoṣi karvarā purūṇi # RV.10.120.7d; AV.20.107.10d. See ata invata.
- ata inoṣi vidhate cikitvaḥ # RV.6.5.3c.
- ata invata karvarāṇi bhūri # AV.5.2.6d. See ata inoṣi karvarā.
- ata uttare brahmalokā mahāntaḥ # GB.1.5.25c.
- ata u tvā pitubhṛto janitrīḥ # RV.10.1.4a.
- ata ū ṣu madhu madhunābhi yodhi # TS.3.5.10.1d. See adaḥ su.
- ataḥ patnīr daśasyata # RV.5.50.3b.
- ataḥ paraṃ nānyad aṇīyasaṃ hi # TA.10.1.1a; MahānU.1.5a.
- ataḥ parijmann ā gahi # RV.1.6.9a; AV.20.70.5a.
- ataḥ pari vṛṣaṇāv ā hi yātam # RV.1.108.7c--12c; N.12.31c.
- ataḥ pāhi stavamāna stuvantam # RV.1.147.5c.
- atakṣad brahma hariyojanāya # RV.1.62.13b.
- atakṣan dhenum abhavad viśvarūpī # ŚŚ.8.20.1.
- atakṣann āyavo navyase sam # RV.2.31.7b.
- atakṣāmo bhṛgavo na ratham # RV.10.39.14b.
- atandrāso yuvatayo vibhṛtam (TB. vibhartram) # RV.1.95.2b; TB.2.8.7.4b.
- atandrāso 'vṛkā aśramiṣṭhāḥ # RV.4.4.12b; TS.1.2.14.5b; MS.4.11.5b: 174.1; 6.11b.
- atandro dūto abhavo havirvāṭ # RV.1.72.7d.
- atandro dūto yajathāya devān # RV.7.10.5d.
- atandro devaḥ sadam eva prārthaḥ # TA.3.14.2d.
- atandro brahmaṇā dhīraḥ # AV.11.4.24c.
- atandro yāsyan harito yad āsthāt # AV.13.2.28a.
- atandro havyā (SV. havyaṃ) vahasi haviṣkṛte # RV.8.60.15c; SV.1.46c.
- atann aheva sūryaḥ # RV.6.61.9c.
- ataptatanūr na tad āmo aśnute # RV.9.83.1c; SV.1.565c; 2.235c; TA.1.11.1c; PB.1.2.8c; ApŚ.12.12.13c.
- atapyamāne avasāvantī # RV.1.185.4a.
- atamerur yajño 'tamerur yajamānasya prajā bhūyāt # VS.1.23; ŚB.1.2.2.17. P: atameruḥ KŚ.2.5.25.
- atarpayo visṛta ubja ūrmīn # RV.4.19.5c.
- ataś cakṣāthe aditiṃ ditiṃ ca # RV.5.62.8d. See tataś cakṣāthām, and tatra cakrāthe.
- ataś ca viśvā oṣadhayo rasāś (MuṇḍU. rasaś) ca # TA.10.10.1c; MahānU.8.5c; MuṇḍU.2.1.9c.
- ataś cid asya mahimā vi reci # RV.4.16.5c; AV.20.77.5c.
- ataś cid ā janiṣīṣṭa pravṛddhaḥ # RV.4.18.1c.
- ataś cid ā na upa vasyasā hṛdā # RV.8.20.18c.
- ataś cid indra ṇa (SV. na) upa # RV.8.92.10a; SV.1.215a. P: ataś cid indra ṇaḥ ŚŚ.11.8.3.
- ataś cid indraḥ sadaso varīyān # RV.3.36.6c; TB.2.4.3.11c.
- ataś cid indrād abhayanta devāḥ # RV.5.30.5c.
- atas tvaṃ dṛśyāṃ agna etān # RV.4.2.12c.
- atas tvaṃ deva vanaspate śatavalśo (MS.MŚ. tvaṃ barhiḥ śatavalśaṃ) viroha # VS.5.43; MS.1.1.2a: 2.1; 4.1.2: 3.12; ŚB.3.6.4.16. P: atas tvam KŚ.6.1.20. See devabarhiḥ śatavalśaṃ, and vanaspate śatavalśo. Metrical, turned into prose in the White Yajus-texts.
- atas tvā gīrbhir dyugad indra keśibhiḥ # RV.8.97.4c; SV.1.264c.
- atas tvā rayim abhi (SV. rayir abhy ayat) # RV.9.48.3a; SV.2.188a.
- atas tvā viṣṇuḥ pātu # MS.1.3.13: 35.10; 1.3.27: 39.16. See viṣṇus tvām indriyeṇa pātu.
- ataḥ saṃgṛbhyābhibhūta ā bhara # RV.1.53.3c; AV.20.21.3c.
- ataḥ saṃgṛbhyā viśāṃ damūnāḥ # RV.10.46.6c.
- ataḥ samudram udvataḥ # RV.8.6.29a.
- ataḥ samudrā girayaś ca sarve # TA.10.10.1a; MahānU.8.5a; MuṇḍU.2.1.9a.
- ataḥ sahasranirṇijā # RV.8.8.11a,14c.
- atāpo gharmo manuṣo duroṇe # RV.7.70.2b.
- atāriṣur bharatā gavyavaḥ sam # RV.3.33.12a.
- atāriṣma (MS. atāriṣṭa) tamasas pāram asya # RV.1.92.6a; 183.6a; 184.6a; 7.73.1a; MS.2.7.12b: 92.17; KS.17.18a; TA.6.6.2b; ApŚ.16.19.8. P: atāriṣma AŚ.4.15.7. See aganma tamasas.
- ati kālikarāudrasya # RVKh.7.55.6a.
- atikiriṭam (comm. atikirīṭam) atidanturam # TB.3.4.1.19.
- atikulvaṃ (VSK. atikūlvaṃ) cātilomaśaṃ ca # VS.30.22; VSK.34.22. See atiślakṣṇam.
- atikṛśam atyaṃsalam # TB.3.4.1.19. See atisthūlaṃ.
- ati kramiṣṭaṃ jurataṃ paṇer asum # RV.1.182.3c.
- atikrāmanto duritā padāni (N. duritāni viśvā) # AV.12.2.28c; N.6.12d (see Roth's Erläuterungen zum Nirukta, p. 80). Cf. ati viśvāni, aty enaṃ, antar dadhānā, apa bādhatāṃ, and taranto viśvā.
- atikrāmanto 'varān parebhiḥ # AV.12.2.29b.
- atikrāmanty abravīt # AV.20.136.6b; ŚŚ.12.24.2.7b.
- ati krāmāmi duritaṃ yad enaḥ # TB.3.7.12.5a. P: atikrāmāmi TA.2.3.1.
- ati krāmema dūḍhyaḥ # RV.1.105.6d.
- atikruṣṭāya māgadham # VS.30.5; TB.3.4.1.1.
- ati kṣaranti yāmabhiḥ # RV.5.66.5d.
- ati kṣipreva vidhyati # RV.4.8.8c.
- ati khyas tūyam ā gahi # RV.8.65.9b.
- ati gāhemahi dviṣaḥ # RV.2.7.3c; KS.35.12c; ApMB.1.5.5c; HG.1.20.5c; 29.2c; 2.1.3c. Cf. ati dveṣāṃsi.
- atichandasaṃ chanda indriyam (TB. comm. notes the variant, ihendriyam) # VS.28.34e; TB.2.6.17.7e.
- atichandasā chandasendriyam # VS.28.45d; TB.2.6.20.5d.
- atichandā indriyaṃ (TB. atichandāś chanda indriyaṃ) bṛhat # VS.21.22c; MS.3.11.11c: 158.19; KS.38.10c; TB.2.6.18.4c.
- atichandāś chandasaḥ (MŚ. chandaso 'gnihutaḥ prajāpatihutasya) # ApŚ.14.4.16; MŚ.2.5.3.29.
- atitasthāu pavīravān # RV.10.60.3b.
- atitāmrāṇi vāsāṃsi # TA.1.5.1a.
- ati tṛṣṭāṃ vavakṣitha # RV.3.9.3a.
- ati trī soma rocanā # RV.9.17.5a.
- ati tvā badhaṃ nayāmi # KŚ.15.7.6.
- atithigvāya śaṃsyaṃ kariṣyan # RV.6.26.3d; 7.19.8d; AV.20.37.8d.
- atithigvāya śambaram # RV.1.130.7d.
- atithiṃ mānuṣāṇām # RV.1.127.8d; 8.23.25a.
- atithir duroṇasad ātithye # KS.34.14.
- atithīṃś ca labhemahi # ViDh.73.30b.
- atither ātithyam asi # VS.5.1; TS.1.2.10.1; 6.2.1.2; MS.1.2.6: 16.3; 3.7.9: 88.10; KS.2.8; 24.8; ŚB.3.4.1.11. Cf. agner ātithyam.
- ati didyūn (TS.KS.TB.ApŚ. divas) pāhi # VS.10.17; TS.1.8.14.2; KS.15.7; ŚB.5.4.4.2; TB.1.7.8.5; ApŚ.18.16.10. See ati dyūn.
- atidīrghaṃ cātihrasvaṃ ca # VS.30.22; VSK.34.22. See atihrasvam.
- ati durgāṇi viśvahā # AV.19.50.2d.
- ati dyūn pāhi # MS.2.6.11: 70.11; 4.4.5: 55.6. See ati didyūn.
- ati drava sārameyāu śvānāu (AV.Kāuś. drava śvānāu sārameyāu) # RV.10.14.10a; AV.18.2.11a; TA.6.3.1a; AG.4.3.21. Ps: ati drava śvānāu Kāuś.81.22; ati drava ŚŚ.4.14.15; Kāuś.80.35. Cf. BṛhD.6.159.
- ati dveṣāṃsi tarema # RV.3.27.3c; MS.4.11.2c: 163.5; KS.40.14c; TB.2.4.2.5c. Cf. ati gāhemahi.
- ati dveṣāṃsy aryamā sugebhiḥ # RV.2.27.7b.
- ati dhanvāny aty apas tatarda # AV.7.41.1a. P: ati dhanvāni Kāuś.43.3. Designated as saṃprokṣaṇyāu (sc. ṛcāu) Kāuś.40.9; 80.42; 83.17.
- ati dhanveva tāṃ ihi # RV.3.45.1d; AV.7.117.1d; SV.1.246d; 2.1068d; VS.20.53d. See dadhanveva, and nidhanveva.
- ati dhanveva duritā # RV.10.93.6d.
- ati dhāvatātisarāḥ # AV.5.8.4a.
- ati naḥ saścato naya # RV.1.42.7a.
- ati nāveva pāraya # RV.1.97.7b; AV.4.33.7b; TA.6.11.2b.
- ati niho ati sṛdhaḥ (VS.TS.KS. sridhaḥ) # AV.2.6.5a; VS.27.6a; TS.4.1.7.2a; MS.2.12.5a: 149.4; KS.18.16a.
- atinutto nāvyā etu srotyāḥ # AV.8.7.15d.
- ati no viṣpitā puru # RV.8.83.3a.
- ati parṣā svastaye # RV.1.97.8b; AV.4.33.8b; TA.6.11.2b.
- ati pāpmānam atimuktyā gamema # TB.3.1.3.1d.
- ati pāpmānam arātiṃ tarema # TB.3.12.3.4d; TA.10.1.11d; BDh.4.2.16d.
- atiprayachan duritiṃ tareyam # TB.1.2.1.5d; ApŚ.5.2.1d.
- atipraśardhayad giraḥ # RV.8.13.6b.
- atibalāhiṃsas te jīvās tvayi nas satas tvayi sadbhyo varṣābhyo naḥ pari dehi # ApMB.2.17.12 (ApG.7.18.12).
- atimātram avardhanta # AV.5.19.1a; JB.1.152a. The hymn is designated as brahmagavī Kāuś.48.13.
- atimirmiram atimemiṣam # TB.3.4.1.19.
- atimuktyāi svāhā # TB.3.1.6.2.
- ati mṛtyuṃ tarāmy aham # TB.1.2.1.15d; TAA.10.50d; ApŚ.5.8.4d. See mṛtyuṃ tarāmy.
- ati yo mandro yajathāya devaḥ # RV.2.28.1c.
- atirātraṃ varṣan pūrtir āvṛt (MS. vavarṣvān pūrta rāvaṭ; KS. vavṛṣvān pūta rāvat) svāhā # TS.2.4.7.1; MS.2.4.7: 44.2; KS.11.9.
- atirātro māviśatv āpiśarvaraḥ # TS.7.3.13.1b; KSA.3.3b.
- atirikto karmaṇo yac ca hīnam # TB.3.7.11.1c (bis); ApŚ.2.21.1c; 3.11.2c.
- atilohitānāṃ rudrāṇāṃ (also atilohitīnāṃ rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1,2.
- ati vā yo maruto manyate naḥ # RV.6.52.2a. See atīva yo.
- ati vāyo sasato yāhi śaśvataḥ # RV.1.135.7a.
- ati vāram apāviṣuḥ # RV.9.60.2c.
- ati vārān pavamānaḥ # RV.9.60.3a.
- atividdhā vithureṇā cid astrā (MS. astāḥ) # RV.8.96.2a; MS.3.8.3a: 95.7; KS.9.19a. P: atividdhā MS.4.12.5: 192.14.
- ati viśvaṃ vavakṣitha # RV.1.81.5e; SV.1.312d. See anu svadhāṃ vavakṣitha.
- ati viśvasya duritasya pāram # AV.3.11.3d. See indro neṣad, and indro viśvasya etc.
- ati viśvāḥ pariṣṭhāḥ # RV.10.97.10a; VS.12.84a; TS.4.2.6.3a; MS.2.7.13a: 94.3; 4.14.6: 224.4; KS.16.13a; TB.2.8.4.8. P: ati viśvāḥ ŚŚ.9.28.7.
- ati viśvā duritā pāriṣad dharī # RV.10.96.8d; AV.20.31.3d.
- ati viśvāni duritā tarema # PB.5.8.6; 14.5.18. Cf. agne viśvāni etc., and for this and the next four under atikrāmanto duritāni.
- ati viśvāni duritāni parṣan # RV.4.39.1d.
- ati viśvāni duritā pipartana # RV.8.18.17c.
- ati viśvāni duritā rājānaḥ # RV.10.126.6c.
- ati viśvāni duritā svastaye # RV.10.63.13d.
- ativyādhī vyādho agrabhīṣṭa # Kāuś.71.6c.
- ati vrataṃ cakṛmā ko vi veda # RV.10.12.5b; AV.18.1.33b.
- atiśiṣṭāya svāhā # TS.7.3.20.1; KSA.3.10.
- atiśuklam atikṛṣṇam # TB.3.4.1.19; atiśuklaṃ cātikṛṣṇaṃ ca VS.30.22; VSK.34.22.
- ati śūra tarāmasi # RV.7.32.27d; AV.20.79.2d; SV.2.807d; PB.4.7.6d.
- ati śritī tiraścatā # RV.9.14.6a.
- atiślakṣṇam atilomaśam # TB.3.4.1.19. See atikulvaṃ.
- atiṣkado bhiyasā tan na āvat # RV.10.108.2c.
- ati ṣkandanti śarvarīḥ # RV.5.52.3b.
- atiṣṭhad garbho vṛjanīṣv antaḥ # RV.1.164.9b; AV.9.9.9b.
- atiṣṭhad vājinīvasū # RV.8.8.10b.
- atiṣṭhantam apasyaṃ na sargam # RV.10.89.2c.
- atiṣṭhantīnām aniveśanānām # RV.1.32.10a; N.2.16a.
- atiṣṭhāya varcasādhy anyān # AV.19.33.5c.
- atiṣṭhāvān babhūva hi # AV.3.22.6b.
- atiṣṭhipo diva ātāsu barhaṇā # RV.1.56.5b.
- atiṣṭho agne saha rocanena # RV.10.88.5b.
- atisargaṃ dadato mānavāya # MS.2.13.22a: 167.18; KS.40.12a; ApŚ.17.13.2a.
- atisṛṣṭā agnayo divyāḥ # AV.16.1.1.
- atisṛṣṭo apāṃ vṛṣabhaḥ # AV.16.1.1; Kāuś.9.9.
- atisṛṣṭo gavāṃ bhāgaḥ # MS.1.1.2: 1.8; ApŚ.1.3.9; MŚ.1.1.1.31.
- atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # Kāuś.90.6.
- ati setuṃ durāvyam (SV. durāyyam) # RV.9.41.2b; SV.2.243b.
- atisthūlaṃ cātikṛśaṃ ca # VS.30.22; VSK.34.22. See atikṛśam.
- ati srasema vṛjanaṃ nāṃhaḥ # RV.6.11.6d.
- atihrasvam atidīrgham # TB.3.4.1.19. See atidīrghaṃ.
- ati hvarāṃsi dhāvati # RV.9.3.2b; SV.2.611b.
- ati hvarāṃsi babhravaḥ # RV.9.63.4b.
- ati hvarāṃsi raṃhyā # RV.9.106.13b; SV.1.576b.
- atītapad yajñe yajñam # KS.5.1a; 32.1.
- atītṛpanta pitaraḥ # VS.19.36; TS.1.8.5.2; KS.38.2; ŚB.12.8.1.8; TB.2.6.3.3.
- atītyādaḥ svar ābhara # TB.3.11.4.2.
- atīdaṃ viśvaṃ bhuvanaṃ vavakṣitha # RV.1.102.8c.
- atīd u śakra ohata # RV.8.69.14a; AV.20.92.11a.
- atīyāma nidas tiraḥ svastibhiḥ # RV.5.53.14a.
- atīva yo maruto manyate naḥ # AV.2.12.6a. P: atīva yaḥ Kāuś.47.52. See ati vā yo.
- atīhi manyuṣāviṇam # RV.8.32.21a; SV.1.223a.
- atūtujiṃ cit tūtujir aśiśnat # RV.7.28.3d.
- atūrṇadattā prathamedam āgan # Kāuś.62.21c.
- atūrtaṃ śrāvayatpatim # RV.5.25.5c; MS.4.11.1c: 159.14; KS.2.15c.
- atūrtadakṣā vṛṣaṇā vṛṣaṇvasū # RV.8.26.1c.
- atūrtaṃ tugryāvṛdham # RV.8.99.7d; AV.20.105.3d; SV.1.283d.
- atūrtapanthā asuro mayobhuḥ # RV.5.42.1d.
- atūrtapanthāḥ pururatho aryamā # RV.10.64.5c; N.11.23c.
- atūrte baddhaṃ savitā samudram # RV.10.149.1d; N.10.32d.
- atūrto rājā śrava ichamānaḥ # RV.1.126.1d; N.9.10d.
- atūrto hotā # TS.2.5.9.2; AB.2.34.8; ŚB.1.4.2.12; TB.3.5.3.1; AŚ.1.3.6; ŚŚ.1.4.20.
- atṛpṇuvantaṃ viyatam abudhyam # RV.4.19.3a.
- atṛptaṃ kurvann # see aduḥkhaṃ etc.
- atṛpyan brāhmaṇā dhanāiḥ # ŚB.13.5.4.18d. See brāhmaṇāś cepsitāir.
- atṛṣyaṃs tṛṣy (!) adhyāyat # TA.1.11.6a. Weber in the index to the TS. atṛṣyaṃs tṛṣyat.
- atṛṣyantīr apaso yanty achā # RV.1.71.3c.
- atṛṣyā akṣudhyā sta # AV.7.60.6c. See anaśyā, and cf. under apa kṣudhaṃ.
- ato annenāiva jīvanti # MU.6.11c. See atho etc.
- ato jātā avantu naḥ # RV.1.23.12b.
- ato jātāso dhārayanta urvī # RV.10.12.3b; AV.18.1.32b.
- ato jyāyāṃś ca pūruṣaḥ (TA. puruṣaḥ) # RV.10.90.3b; VS.31.3b; TA.3.12.1b. See tato etc.
- ato devā avantu naḥ # RV.1.22.16a; SV.2.1024a; AŚ.1.5.38; 11.13; 6.7.2; 9.11.17; ŚŚ.13.7.5; AG.2.3.11; VāsuU.2. P: ato devāḥ VHDh.7.300; 8.233. Cf. BṛhD.3.93.
- ato devīḥ prati paśyāmy āpaḥ # AB.8.27.7.
- ato devī prathamānā pṛthag yat # MŚ.1.5.2.12a. See under ado devī, and cf. MS.4.9.1: 121.4.
- ato dyāvāpṛthivī aprathetām # RV.10.149.2d.
- ato dharmāṇi dhārayan # RV.1.22.18c; SV.2.1020c; VS.34.43c. See ito etc., and tato etc.
- ato 'dhi te kṛṇavad bhāgadheyam # AV.6.111.1c.
- ato na ā nṝn atithīn # RV.5.50.3a.
- ato no 'nyat pitaro mā yoṣṭa (HG. yūḍhvam) # ApŚ.1.10.1; MŚ.1.1.2.28; HG.2.12.8. See mā no 'to 'nyat, and mā vo 'to 'nyat.
- ato no yajñam avase niyutvān # RV.6.40.5c.
- ato no yajñam āśubhir mahemate # RV.8.49 (Vāl.1).7c.
- ato no rudrā uta vā no asya # RV.5.60.6c. See tato no rudrā.
- ato bhūr ata ā utthitaṃ rajaḥ # RV.10.149.2c.
- ato matīr (SV. matiṃ) janayata svadhābhiḥ # RV.9.95.1d; SV.1.530d.
- ato rathena suvṛtā na ā gatam # RV.1.47.7c.
- ato vayam antamebhir yujānāḥ # RV.1.165.5a; MS.4.11.3a: 168.14; KS.9.18a.
- ato vā devā bhūyāṃsa stha # ŚŚ.8.21.1.
- ato vā bhūyo aśvinā # RV.8.5.27b.
- ato viśvavyacā abhūḥ # AŚ.3.6.24b.
- ato viśvā abhi saṃ yāti saṃyataḥ # RV.9.86.15d.
- ato viśvāny adbhutā # RV.1.25.11a.
- atkaṃ yo asya sanitota nṛṇām # RV.10.99.9d.
- atkaṃ na niktaṃ pari somo avyata # RV.9.69.4d; SV.2.722d.
- atkaṃ na puro jarimā vi dardaḥ # RV.4.16.13d.
- attāraḥ santv akṣitāḥ # AV.6.142.3d.
- attā (AV. atto) havīṃṣi prayatāni barhiṣi # RV.10.15.11c; AV.18.3.44c; VS.19.59c; TS.2.6.12.2c; MS.4.10.6c: 157.11; KS.21.14c.
- attir asy annam adyāsam # JUB.3.20.10.
- attu tṛṇāni # SMB.2.8.14; GG.4.10.19. See oṃ tṛṇāni, tṛṇāni gāur, and tṛṇāny attu; and cf. addhi tṛṇam.
- atto etc. # see attā etc.
- atyaḥ kavir nabhanyo nārvā # RV.1.149.3b; SV.2.1124b.
- atyaṃ haviḥ sacate sac ca dhātu # RV.5.44.3a.
- aty akramīd arjunaṃ vāram avyayam # RV.9.69.4c; SV.2.722c.
- aty acittim aty arātim (MS.KS. ati nirṛtim) adya # VS.27.6b; TS.4.1.7.3b; MS.2.12.5b: 149.4; KS.18.16b. See next.
- aty acittīr ati dviṣaḥ # AV.2.6.5b. See prec.
- aty atiṣṭhad daśāṅgulam # RV.10.90.1d; AV.19.6.1d; ArS.4.3d; VS.31.1d; TA.3.12.1d.
- atyaṃ na mihe vi nayanti vājinam # RV.1.64.6c; TS.3.1.11.7c; AB.3.18.13; AA.1.2.1.9c.
- atyaṃ na vājaṃ saniṣyann upa bruve # RV.3.2.3d.
- atyaṃ na vājaṃ havanasyadaṃ ratham # RV.1.52.1c; SV.1.377c; AB.5.16.17.
- aty anyān (VS.ŚB. anyāṃ) agāṃ nānyān (VS.ŚB. nānyāṃ) upāgām # VS.5.42; TS.1.3.5.1; 6.3.3.1; MS.1.2.14: 23.1; KS.3.2; 26.3; ŚB.3.6.4.5; MŚ.1.8.1.4. Ps: aty anyān agām ApŚ.7.2.1; aty anyān KŚ.6.1.6.
- aty anyān rāyā barhiṣmato madema # MS.4.13.8: 209.10; KS.19.13; TB.3.6.13.1. See VS.28.12.
- atyam iva śavase sātaye # RV.1.130.6f.
- atyaṃ mṛjanti kalaśe daśa kṣipaḥ # RV.9.85.7a.
- atyā iva subhvaś cārava sthana # RV.5.59.3c.
- atyāṃ iva prāsṛjaḥ sartavājāu # RV.3.32.6b.
- atyāptir ucchiṣṭe bhūtiś ca # AV.11.7.22c.
- atyāyan bahulaṃ tamaḥ # AB.7.13.6b; ŚŚ.15.17b.
- atyāyātaṃ nivataḥ # ŚŚ.15.8.20. Comm. adds udvataś śa, and designates it as sāuparṇī. It does not occur in the Suparṇādhyāya (ed. Grube, 1875; cf. Ind. Stud. xiv. 1 ff.).
- atyāyātam aśvinā # RV.5.75.2a; SV.2.1094a.
- atyāyāhi śaśvato vayaṃ te # RV.3.35.5c.
- atyāyupātram asi # PB.1.2.4; 6.5.3. P: atyāyupātram PB.6.5.7.
- atyā vṛdhasnū rohitā ghṛtasnū # RV.4.2.3a.
- atyāśanād atīpānāt # TA.10.1.13a; MahānU.5.2a.
- atyāsaḥ kṛtvyā iva # RV.9.46.1b.
- atyāsarat prathamā dhokṣyamāṇā # Kāuś.62.21a. P: atyāsarat prathamā Kāuś.62.20.
- atyāso na ye marutaḥ svañcaḥ # RV.7.56.16a; TS.4.3.13.7a; MS.4.10.5a: 155.6; KS.21.13a; AŚ.2.18.16.
- atyāso na sasṛjanāsa ājāu # RV.9.97.20b.
- atyā hiyānā na hetṛbhiḥ # RV.9.13.6a; SV.2.541a.
- aty ū pavitram akramīt # RV.9.45.4a.
- atyūrdhvākṣo 'tiraścāt # TA.1.6.1a.
- atyūrmir matsaro madaḥ # RV.9.17.3a.
- aty enaṃ neṣad duritāni viśvā # AV.6.110.2c. Cf. under atikrāmanto duritāni.
- atyo na krado harir ā sṛjānaḥ # RV.9.97.18c.
- atyo na krīḍann asarad vṛṣā hariḥ # RV.9.86.44d; SV.2.965d; TB.3.10.8.1d.
- atyo na krīḍan pari vāram arṣati # RV.9.86.26d.
- atyo na gobhir ajyate # RV.9.32.3c; SV.2.120c.
- atyo na pṛṣṭhaṃ pruṣitasya rocate # RV.1.58.2c.
- atyo na mṛṣṭo abhi vājam arṣasi # RV.9.82.2b; SV.2.668b.
- atyo na yaṃsad yakṣabhṛd vicetāḥ # RV.1.190.4b.
- atyo na yūthe vṛṣayuḥ kanikradat # RV.9.77.5d.
- atyo na yoṣām ud ayaṃsta bhurvaṇiḥ # RV.1.56.1b.
- atyo na rathyo dodhavīti vārān # RV.2.4.4d.
- atyo na vājaṃ harivāṃ acikradat # RV.10.96.10b; AV.20.31.5b.
- atyo na vājasātaye canohitaḥ # RV.3.2.7d; VS.33.75d.
- atyo na vājī taratīd arātīḥ # RV.9.96.15b.
- atyo na vājī raghur ajyamānaḥ # RV.5.30.14c.
- atyo na vājī sudhuro jihānaḥ # RV.3.38.1b.
- atyo na voḍhā raghuvartanir vṛṣā # RV.9.81.2b.
- atyo na sṛtvā sanaye dhanānām # RV.9.96.20b.
- atyo na hastayato adriḥ sotari # RV.10.76.2b.
- atyo na hiyāno abhi vājam arṣa # RV.9.86.3a.
- atyo na hrutaḥ patataḥ parihrut # RV.6.4.5d.
- atyo na hvāryaḥ śiśuḥ # RV.6.2.8d.
- atyo nājman sargaprataktaḥ # RV.1.65.6a.
- atyo 'si # VS.22.19; TS.7.1.12.1; MS.3.12.4: 161.8; KSA.1.3; PB.1.7.1; ŚB.13.1.6.1; TB.3.8.9.1; ApMB.2.21.22 (ApG.8.22.16).
- atra (ŚB. atrā) jahīmo 'śivā ye asan # VS.35.10c; ŚB.13.8.4.3c. See atrā jahāma.
- atra tava rādhyatām # Kāuś.33.10. P: atra tava Kāuś.79.18.
- atra dhenūḥ kāmadughāḥ karotu # TA.6.9.1d.
- atra patnyo mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam # Kāuś.88.19. Cf. next but one.
- atra pitaro mādayadhvam # MS.1.10.3: 142.10; 1.10.19: 159.3; KS.9.6; 36.13; MŚ.1.7.6.48; --11.9.2 (bis). See next two.
- atra pitaro mādayadhvaṃ yathābhāgam (ŚŚ. yathābhāgaṃ pitara; Kāuś. yathābhāgaṃ yathālokam) āvṛṣāyadhvam # VS.2.31; VSK.2.2.6; ŚB.2.4.2.20; 6.1.36; AŚ.2.7.1; 5.17.5; ŚŚ.4.4.11; 9.2; 8.2.13; LŚ.2.10.4; MŚ.2.5.1.35; Kāuś.88.18; SMB.2.3.6; GG.4.3.11; KhG.3.5.18; ViDh.73.22. Ps: atra pitaro mādayadhvaṃ yathābhāgam LŚ.3.2.13; atra pitaraḥ Vāit.22.23; KŚ.3.4.16; 4.1.13; 5.9.20. See prec. and next, and cf. atra patnyo.
- atra pitaro yathābhāgaṃ mandadhvam # TS.1.8.5.1; 3.2.5.5; TB.1.6.9.7; ApŚ.1.9.9; 8.16.8. See prec. two.
- atra piba snāyasva # MŚ.8.20.
- atra prāvīr (TA. prāvīr madhumādhvībhyāṃ madhumādhūcībhyām) anu vāṃ devavītaye # VS.37.18; ŚB.14.1.4.12; TA.4.7.1. P: atra prāvīr madhumādhvībhyāṃ madhumādhūcībhyām TA.5.6.5.
- atra brahma samaśnute # ŚB.14.7.2.9d; BṛhU.4.4.9d; KU.6.14d.
- atra yajamānaḥ parastād āyuṣaḥ svāhā # ChU.2.24.6,10,15.
- atrayas tam anv avindan # RV.5.40.9c; KB.24.4c.
- atra ramethāṃ varṣman pṛthivyāḥ (MŚ. -vyā adhi) # VS.5.17; TS.1.2.13.2; 6.2.9.3; ŚB.3.5.3.20; MŚ.2.2.2.21. P: atra ramethām KŚ.8.4.5; ApŚ.11.7.3.
- atra vibhajātha vītha # AA.5.1.1.25. According to the commentary these are three variant words occurring in the version of RV.10.11.8, as current in another school (śākhāntare). See yad agna eṣā.
- atra śravāṃsi dadhire # RV.5.61.11c. See tatra etc.
- atrasnū apravede (MS. adds asaṃbādhe) # MS.4.13.9: 212.1; ŚB.1.9.5.1; TB.3.5.10.1; AŚ.1.9.1; ŚŚ.1.14.4.
- atrā kartam ava padāty aprabhuḥ # RV.9.73.9d.
- atrā cin no madho pito # RV.1.187.7c; KS.40.8c.
- atrā jahāma (AV. jahīta) ye asann aśevāḥ (AV.12.2.27c, aśivāḥ; 12.2.26c, -san durevāḥ) # RV.10.53.8c; AV.12.2.26c,27c; TA.6.3.2. See atra (atrā) jahīmo etc.
- atrāṇy asmāi paḍbhiḥ saṃ bharanti # RV.10.79.2c.
- atrā te bhadrā raśanā apaśyam (KS. bhadrā vṛṣaṇā agṛbhṇām) # RV.1.163.5c; VS.29.16c; TS.4.6.7.2c; KS.40.6c.
- atrā te rūpam uttamam apaśyam (VSK. apaśyan) # RV.1.163.7a; VS.29.18a; VSK.31.3.30; TS.4.6.7.3a; KSA.6.3a.
- atrā dadhur yajamānāya lokam # AV.18.4.7c.
- atrā dadhe amṛtaṃ jātavedāḥ # RV.3.23.1d.
- atrā dadhete amṛtāni nāma # AV.5.1.3c.
- atrā dāsasya namuceḥ śiro yat # RV.5.30.7c.
- atrādediṣṭa pāuṃsyam # RV.8.45.26c. See tatrādadiṣṭa.
- atrā na hārdi kravaṇasya rejati # RV.5.44.9c.
- atrā no viśpatiḥ pitā # RV.10.135.1c; TA.6.5.3c; N.12.29c.
- atrāpaśyaṃ viśpatiṃ saptaputram # RV.1.164.1d; AV.9.9.1d; N.4.26d.
- atrā pitā duhitur garbham ādhāt # RV.1.164.33d; AV.9.10.12d; N.4.21d.
- atrā puraṃdhir ajahād arātīḥ # RV.4.26.7; N.11.2c. Cf. īrmā etc.
- atrā (KSA. tatrā) pūṣṇaḥ prathamo bhāga eti # RV.1.162.4c; VS.25.27c; TS.4.6.8.2c; MS.3.16.1c: 182.3; KSA.6.4c; ŚŚ.16.3.30.
- atrābhi saṃ rabhāmahe # RV.10.134.7e.
- atrā mahī rodhacakre vāvṛdhete # AV.5.1.5d.
- atrā yamaḥ sādanā te (TA. sādanāt te) minotu # RV.10.18.13d; TA.6.7.1d. See tatra etc.
- atrā yukto 'vasātāram ichāt # RV.10.27.9c.
- atrā yujaṃ kṛṇute yo haviṣmān # RV.10.42.4c; AV.20.89.4c.
- atrā vi nemir eṣām # RV.8.34.3a; SV.2.1158a.
- atrā vo nṛtyatām iva # RV.10.72.6c.
- atrā śivaṃ tanvo dhāsim asyāḥ # RV.5.41.17d.
- atrā sakhāyaḥ sakhyāni jānate # RV.10.71.2c; N.4.10c.
- atrā saṃ jighnate yujā # RV.9.14.4c.
- atrāsata ṛṣayaḥ sapta sākam # N.12.38c. See tad āsata etc., and tasyāsata etc.
- atrā samudra ā gūḍham # RV.10.72.7c.
- atrāha gor amanvata # RV.1.84.15a; AV.20.41.3a; SV.1.147a; 2.265a; MS.2.13.6a: 154.11; KS.39.12a; TB.1.5.8.1a; AŚ.9.8.3; BDh.3.8.8; N.2.6; 4.25a. Designated as candrasāman ViDh.56.14.
- atrāha tat kaṇva eṣāṃ kaṇvatamaḥ # RV.1.48.4c.
- atrāha tad urugāyasya viṣṇoḥ (RV.N. vṛṣṇaḥ) # RV.1.154.6c; VS.6.3c; TS.1.3.6.2c; MS.1.2.14c: 23.17; KS.3.3c; ŚB.3.7.1.15c; N.2.7c.
- atrāha tad vahethe madhva āhutim # RV.1.135.8a.
- atrāha te maghavan viśrutaṃ sahaḥ # RV.1.52.11c.
- atrāha te harivas tā u devīḥ # RV.4.22.7a.
- atrāha tvaṃ vi jahur vedyābhiḥ # RV.10.71.8c; N.13.13c.
- atrāha dānum ātiraḥ # RV.4.30.7c.
- atriḥ (sc. tṛpyatu) # AG.3.4.2; ŚG.4.10.3.
- atriṃ yaviṣṭham ā rajaḥ # RV.10.143.2d.
- atriṃ śiñjāram aśvinā # RV.8.5.25c.
- atriṇā tvā krime hanmi # TA.4.36.1a; ApŚ.15.19.5. See atrivad, and hatas te atriṇā.
- atriṇo ye kimīdinaḥ # AV.1.7.3b.
- atriṇo vi ṣahāmahe # AV.4.10.2d.
- atriṃ na mahas tamaso 'mumuktam # RV.6.50.10c.
- atribhya eṣate matiḥ # RV.5.67.5d.
- atrim anu svarājyam # RV.2.8.5a.
- atrir narāvavartati # RV.5.73.7d.
- atrir yad vām avarohann ṛbīsam # RV.5.78.4a.
- atrir vām ā vivāsati # RV.5.74.1d.
- atrivad vaḥ krimayo hanmi # AV.2.32.3a; 5.23.10a. See under atriṇā.
- atriḥ sāsahyād dasyūn # RV.5.7.10d.
- atriḥ sūryasya divi cakṣur ādhāt # RV.5.40.8c.
- atrīṇāṃ śṛṇutaṃ havam # RV.8.38.8b.
- atrīṇāṃ stomam adrivo mahas kṛdhi # RV.8.36.6a.
- atred u me maṃsase satyam uktam # RV.10.27.10a.
- atrer iva śṛṇutaṃ pūrvyastutim # RV.8.35.19a.
- atrer yathānasūyā syāt # RVKh.10.85.5a.
- atrāinān indra vṛtrahan # AV.5.8.9a.
- atrāiva tvam iha vayaṃ suvīrāḥ (TA. suśevāḥ) # RV.10.18.9c; AV.18.2.59c; TA.6.1.3c (ter).
- atrāiva tvā krime brahmavadyam avadya # SMB.2.7.1d.
- atrāiva dīdihi dyavi # AV.12.2.18c.
- atrāiva vo 'pi nahyāmi # RV.10.166.3a.
- atrāivāidhi pitṛṣu jāgṛhi tvam # AV.12.2.10d.
- atrāivāinān abhi tiṣṭha # AV.5.8.9c.
- atvakkāya svāhā # TS.7.5.12.2; KSA.5.3.
- atsarābhiḥ (so Padap.; mss. of Saṃhitā, matsarābhiḥ) kapiñjalān # MS.3.15.6: 179.9. See under achalābhiḥ.
- atha karmāṇi kṛṇmahe # AV.19.68.1d.
- atha kiṃ pāpayāmuyā # AV.7.56.6c.
- atha gachema sukṛtasya lokam # AV.6.121.1d; 7.83.4d; 11.1.8c.
- atha goṣv acīcarat # AV.12.4.28b.
- atha jivrir vidatham ā vadāsi # AV.8.1.6d; 14.1.21d. See athā jīvrī, and adhā jivrī.
- atha jīvāso vidatham ā vadema # AV.12.2.30d.
- atha tatra pramādyati # ŚB.11.3.1.7b.
- atha tāvatkālaṃ bhuktvā # Kāuś.141.37c.
- atha tvam agadaś cara # AV.4.17.8d.
- atha tvam asi sāsahiḥ # RV.10.145.5b; ApMB.1.15.5b. See atho etc.
- atha devānāṃ vaśanīr bhavāti # AV.18.2.5d. See athā etc.
- atha dyumanto vi vasantu viprāḥ # AV.4.1.5d.
- atha pakvena saha saṃ bhavema # AV.6.119.2d; 12.3.55c--60c.
- atha pramāṇaṃ vakṣyāmaḥ # Kāuś.141.24a.
- atha bhava yajamānāya śaṃ yoḥ # TS.3.2.11.2d. See athā etc.
- atha martyo 'mṛto bhavati # ŚB.14.7.2.9c; BṛhU.4.4.9c; KU.6.14c,15c.
- atha māsi punar āyāta no gṛhān # HG.2.13.2c. See adhā etc.
- atha yajñiyaṃ madhumad astu no 'nnam # AV.6.116.1d.
- atha yat purā cakṛma kartāsmaś ca yathopasthitam eva nas tat # LŚ.3.3.10.
- atha yā bhadrā tāni naḥ # AV.1.18.1c.
- atharya pituṃ me 'jugupas taṃ me pāhy eva # ŚŚ.2.15.4.
- atharya pituṃ me pāhi # VS.3.37; ŚŚ.2.14.3. See atharva pituṃ.
- atharvaṇām aṅgirasāṃ ca sā gatiḥ # GB.1.5.25d.
- atharvaṇām aṅgirasāṃ pratīcī # TB.3.12.9.1c.
- atharvaṇe 'śvaṃ prathamaṃ nināya # Vāit.6.1b.
- atharvaṇe sudughāṃ nityavatsām # AV.7.104.1b. Cf. ayaṃ dhenuṃ.
- atharvaṇe svāhā # ŚB.12.6.1.18. Cf. atharvabhyaḥ.
- atharva pituṃ me gopāya # TB.1.1.10.2,4; 2.1.25a; AŚ.2.5.2; ApŚ.5.18.2a. See atharya pituṃ.
- atharvabhir aṅgirobhiś ca guptaḥ # GB.1.5.24a,25c (bis).
- atharvabhiḥ śāntaḥ sukṛtām etu lokam # Kāuś.125.2d. Cf. atharvāṇo 'ṅgirasaś.
- atharvabhyaḥ (sc. svāhā) # BDh.3.9.4. Cf. atharvaṇe svāhā, and aṅgirobhyaḥ svāhā.
- atharvabhyo 'vatokām # VS.30.15; TB.3.4.1.11.
- atharvavaj jyotiṣā dāivyena # RV.10.87.12c; AV.8.3.21c.
- atharvāṅgirasaṃ tarpayāmi # BDh.2.5.9.14.
- atharvāṅgirasaś ca ye # TB.3.12.8.2b.
- atharvāṅgirasas tvayi juhomi svāhā # HG.2.3.9.
- atharvāṅgiraso mukham # AV.10.7.20d.
- atharvā cādhi tiṣṭhataḥ # AV.19.54.5b.
- atharvāṇaṃ pitaraṃ devabandhum # AV.5.11.11d; 7.2.1a. P: atharvāṇam Kāuś.59.18.
- atharvāṇaḥ sāmavedo yajūṃṣi # Vāit.6.1d.
- atharvāṇo abadhnata # AV.10.6.20a.
- atharvāṇo aśiśrayuḥ # RV.9.11.2b; SV.2.2b.
- atharvāṇo 'ṅgirasaś ca śāntāḥ # GB.1.5.24b. Cf. atharvabhiḥ.
- atharvāṇo bhṛgavaḥ somyāsaḥ # RV.10.14.6b; AV.18.1.58b; VS.19.50b; TS.2.6.12.6b; N.11.19b.
- atharvā tvā prathamo nir amanthad agne # VS.11.32; TS.4.1.3.2; 5.1.4.3; MS.2.7.3: 77.3; 3.1.5: 6.13; KS.16.3; 19.4; ŚB.6.4.2.1; Vāit.5.14.
- atharvā nir amanthata # RV.6.16.13b; SV.1.9b; VS.11.32b; 15.22b; TS.3.5.11.3b; 4.1.3.2b; 4.4.1b; MS.2.7.3b: 77.4; KS.16.3b; Vāit.5.14b; ŚB.6.4.2.2.
- atharvā pūrṇaṃ camasam # AV.18.3.54a.
- atharvāya jyeṣṭhaputrāya prāha # MuṇḍU.1.1.1d.
- atharvā yatra dīkṣitaḥ # AV.10.10.12c,17c.
- atharvā hṛdayaṃ ca yat # AV.10.2.26b.
- atharvopāvahriyamāṇaḥ (TS. -vopottaḥ) # VS.8.56; TS.4.4.9.1.
- atharvyuṣṭā devajūtāḥ # ApŚ.6.20.2a. See aghadviṣṭā.
- atharṣabhasya ye vājāḥ # AV.4.4.8c.
- atha vaha havyaṃ devebhyo jātavedaḥ # KS.30.8d.
- atha viśve arapā edhate gṛhaḥ # TS.3.2.8.4d. See adhā viśvāhārapa.
- atha sa jāyate punaḥ # AV.11.4.14d.
- atha havyā jātavedo juṣasva # TS.3.1.4.4d. Cf. devebhyo havyā vaha.
- athā karad yajamānāya śaṃ yoḥ # RV.10.182.1d--3d. Cf. athā dhattaṃ.
- athā ko veda yata ābabhūva # RV.10.129.6d; MS.4.12.1d: 178.17; TB.2.8.9.6d.
- athā gavāṃ gopatir no bhavāti # RV.10.108.3d.
- athā ca bhūd uktham indrāya śastam # RV.3.53.3d.
- athā janā vi hvayante siṣāsavaḥ # RV.1.102.6d.
- athā jīvaḥ pitum addhi pramuktaḥ # TS.4.2.5.3d; MS.2.7.12d: 91.3. See athāitaṃ pitum, adomadam, and adhā viṣitaḥ.
- athā jīvrī vidatham ā vadāsi # ApMB.1.9.4d. See under atha jivrir.
- athātarpayac caturaś caturdhā # AV.8.9.24c.
- athā te aṅgirastama # RV.1.75.2a.
- athā te antamānām # RV.1.4.3a; AV.20.57.3a; 68.3a; SV.2.439a.
- athā te yajñas tanve vayo dhāt # RV.6.40.4d. Cf. atho tanūr.
- athā te sakhye andhaso vi vo made # SV.1.422c. See adhā etc.
- athā te sumnam īmahe # SV.2.520c. See adhā etc.
- athā te syāma varuṇa priyāsaḥ # TS.3.4.11.6d; MS.4.14.3d: 219.1. See adhā etc.
- athā tvam asi saṃkṛtiḥ # MS.2.7.13b: 93.13. See athā yūyaṃ stha, atho tvam asi niṣkṛtiḥ, and atho yūyaṃ stha.
- athā dadhāti draviṇaṃ jaritre # RV.4.20.9d; KS.21.13d.
- athā dadhāte bṛhad ukthyaṃ vayaḥ # RV.1.136.2f.
- athāditya vrate vayaṃ tava # ArS.1.4c; SMB.1.7.10c. See athā (and adhā) vayam āditya.
- athā duvo vanavase # RV.6.16.18c; SV.2.57c; KS.20.14c.
- athā devā dadhire havyavāham # RV.7.11.4d; 10.52.3d; N.6.35d.
- athā devānāṃ vaśanīr bhavāti # RV.10.16.2d; TA.6.1.4d. See atha etc.
- athā devānām apy etu pāthaḥ # RV.2.3.9d; TS.3.1.11.2d. See adhā etc.
- athā devānām ubhayasya janmanaḥ # RV.9.81.2c.
- athā deveṣv adhvaraṃ vipanyayā # RV.3.28.5c.
- athā deveṣv amṛtatvam ānaśa # RV.4.36.4c.
- athā devāiḥ sadhamādaṃ madema # KS.40.12d; TB.2.4.2.6d; ApŚ.9.8.6d. See yatra devāiḥ etc., and cf. yathā devāiḥ etc.
- athādya dasrā vasu bibhratā rathe # RV.1.47.3c.
- athā dhattaṃ yajamānāya śaṃ yoḥ # RV.1.93.7d; TS.2.3.14.3d; MS.4.14.6d: 223.10; 4.14.8d: 248.8; TB.2.8.4.6d. Cf. athā karad.
- athā dharmāṇi sanatā na dūduṣat # RV.3.3.1d.
- athā na indra id viśaḥ # VS.7.25c; ŚB.4.2.4.23c. See atho ta indraḥ, and yathā na indraḥ.
- athā na indra somapāḥ # RV.1.10.3c; SV.2.696c; VS.8.34c; ŚB.4.5.3.10c.
- athā na indra havaneṣu codaya # RV.1.102.10d.
- athā na ubhayeṣām # RV.1.26.9a.
- athā naraḥ prayatadakṣiṇāsaḥ # RV.10.107.3c.
- athā naḥ śaṃ yor arapo dadhāta (MS. dadhātana) # RV.10.15.4d; VS.19.55d; MS.4.10.6d: 156.13; KS.21.14d; N.4.21. See athāsmabhyaṃ śaṃ etc., adhā naḥ etc., and tad asme śaṃ etc.
- athā naḥ sutarā bhava # RV.10.127.6c.
- athā no dhā adhvaraṃ devavītāu # RV.3.17.5d.
- atha no vardhayā giraḥ (all except RV. and JB.1.61e, rayim) # RV.3.29.10d; VS.3.14d; 12.52d; 15.56d; TS.1.5.5.2d; 4.2.4.4d; 7.13.5d; JB.1.61d; 1.61e; ŚB.2.3.4.13d; 7.1.1.28; TB.1.2.1.16d; 2.5.8.8d; JābU.4d. See adhā no vardhayā, and tato no vardhayā.
- athā no vasyasas kṛdhi # RV.9.4.1c--10c; SV.2.397c--406c.
- athā no 'vitā bhava # RV.1.81.8e; AV.20.56.5e.
- athā no viśvacarṣaṇe # SV.1.366c. See adhā etc.
- athā no viśvā sāubhagāny ā vaha # RV.1.92.15c; SV.2.1083c.
- athānyaṃ vindate 'param # AV.9.5.27b.
- athānyebhyo 'dadad vaśām # AV.12.4.23b.
- athā patyā tanvaṃ saṃ sṛjasva # ApMB.1.1.10d. See enā patyā, and śam u patyā.
- athā (AV. adhā) pitṝn suvidatrāṃ upehi (AV.TS.TA. apīhi) # RV.10.14.10c; AV.18.2.11c; TS.1.8.5.2c; TA.6.3.1c.
- athā poṣasya poṣeṇa # MS.1.7.1c: 109.15; MŚ.9.4.1. See adhā puṣṭasye-, adhā poṣasya, and tāsāṃ poṣasya.
- athābravīd vṛtram indro haniṣyan # RV.4.18.11c; TS.3.2.11.3c; MS.4.12.5c: 192.7.
- athābhajad vītihotraṃ svastāu # RV.2.38.1d.
- athābhayaṃ kṛṇutaṃ dhānyāya # AV.6.50.1d.
- athābhayaṃ kṛṇuhi viśvato naḥ # RV.3.47.2d; VS.7.37d; TS.1.4.42.1d; MS.1.3.23d: 38.6; 4.14.12d: 235.14; TB.2.8.4.2d; TA.10.1.11d; MahānU.20.2d.
- athā bhara śyenabhṛta prayāṃsi # RV.9.87.6c.
- athābhavaḥ pūrvyaḥ kārudhāyāḥ # RV.3.32.10d.
- athābhavat kevalaḥ somo asya # RV.7.98.5d; AV.20.87.5d; GB.2.3.23.
- athābhavad aṅgirāḥ sadyo arcan # RV.3.31.7d.
- athābhavad aratī rodasyoḥ # RV.1.59.2b.
- athābhavad damitābhikratūnām # RV.3.34.10d; AV.20.11.10d; MS.4.14.5d: 222.10; 4.14.13d: 236.11; TB.2.8.3.7d.
- athā bhava yajamānāya śaṃ yoḥ # RV.3.17.3d; TS.1.7.13.4d; MS.4.11.1d: 161.13; KS.2.15d; AŚ.3.10.8d. See atha etc.
- athābhavo maghavan bāhvojāḥ # RV.10.111.6d.
- athābhāgaṃ cikīrṣati # ApMB.2.6.12b.
- athābhāhi pradiśaś catasraḥ # MS.1.2.10b: 20.12; ApŚ.11.12.3b.
- athā mano vasudeyasya kṛṣva # RV.1.54.9d. See adhā mano.
- athā mandasva (VS. madasva) jujuṣāṇo andhasaḥ # RV.2.36.3c; VS.26.24c.
- athā mucyasva varuṇasya pāśāt # TB.2.7.17.2d.
- athāmṛtena jaritāram aṅdhi (ApŚ. aṅgdhi) # TB.2.5.8.12d; ApŚ.7.6.7d.
- athā yajāte vara ā pṛthivyāḥ # RV.3.53.11d.
- athā yajñāya gṛṇate vayo dhāḥ # RV.6.40.1d.
- athā yajñāya gṛṇate sugaṃ kṛdhi # RV.1.94.9c.
- athā yanti tvām upa # TA.6.5.3b.
- athā yuvām id ahvayat puraṃdhiḥ # RV.1.117.19c.
- athā yūyaṃ stha saṃkṛtīḥ # TS.4.2.6.2b. See under athā tvam asi.
- athā rayiṃ sarvavīraṃ dadhātana # RV.10.15.11d; VS.19.59d; TS.2.6.12.2d; MS.4.10.6d: 157.11; KS.21.14d. See rayiṃ ca naḥ.
- athā rājānaṃ trasadasyum asyāḥ # RV.4.42.9c.
- athāriṣṭābhir ā gahi # RV.6.54.7c. Cf. atho ariṣṭatātaye, and atho ariṣṭatātibhiḥ.
- athāva jighra # TS.5.7.26.1; KSA.5.4 (ter). Cf. pibāitā apaḥ.
- athā vayam ava it te vṛṇīmahe # RV.1.114.9d.
- athā vayam āditya vrate tava # RV.1.24.15c; VS.12.12c; TS.1.5.11.3c; 4.2.1.4c; MS.1.2.18c: 28.9; 4.14.17c: 246.6; KS.3.8c; 16.8c; ŚB.6.7.3.8; N.2.13. P: atha vayam āditya vrate HG.1.9.10. See under athāditya.
- athā vaha devān deva viśvān # RV.3.6.6c.
- athā vaha sahasyeha devān # RV.10.1.7d.
- athā vaha somapatiṃ haribhyām # RV.1.76.3c.
- athā vahāsi sumanasyamānaḥ # RV.10.51.7c; MS.4.14.15c: 242.5.
- athā śatakratvo yūyam # TS.4.2.6.1c; MS.2.7.13c: 93.4. See adhā etc.
- athā śāste dāśuṣe vāryāṇi # RV.1.163.13d; VS.29.24d; TS.4.6.7.5d; KSA.6.3d.
- athā śiraḥ prati vām aśvyaṃ vadat # RV.1.119.9d.
- athā (VS.ŚB. adhā) sapatnān indrāgnī me # VS.17.64c; TS.1.1.13.1c; 6.4.2c; 4.6.3.4c; MS.1.1.13c: 8.16; 3.3.8: 41.13; KS.1.12c; 18.3c; 21.8; ŚB.9.2.3.22c; MŚ.1.3.4.8. P: athā sapatnān ApŚ.3.5.7.
- athā (VS.ŚB. adhā) sapatnān indro me # VS.17.63c; TS.1.1.13.1c; 6.4.2c; 4.6.3.4c; MS.1.1.13c: 8.14; KS.1.12c; 18.3c; ŚB.9.2.3.21c; MŚ.1.3.4.7. P: athā sapatnān ApŚ.3.5.4,7.
- athā sapatnī yā mama # RV.10.145.3c; ApMB.1.15.3c. See adhaḥ sapatnī etc., and cf. adhā sapatnān māmakān.
- athā sīda dhruvā tvam # MS.2.8.1b: 106.3; KS.16.19b; 21.3. See atho etc., and atho sīda śivā.
- athā sīda śivas tvam # MS.2.7.8b: 86.3; KS.16.8b. See atho etc.
- athā sīdasva mahate sāubhagāya # MŚ.1.7.3.42d.
- athā sunudhvaṃ savanaṃ madāya # RV.4.35.4c.
- athā somaṃ sutaṃ piba # RV.1.16.7c.
- athā somaṃ pibataṃ vājinīvasū # RV.2.37.5d; KŚ.12.3.14d; ApŚ.21.7.17d; MŚ.7.2.2d.
- athā somasya pibataṃ sutasya # RV.1.108.1d,6d--12d; N.12.31d. Cf. tebhiḥ somasya etc.
- athā somasya prayatī yuvabhyām # RV.1.109.2c; TS.1.1.14.1c; N.6.9c. See adhā etc.
- athāstaṃ vi paretana # RV.10.85.33d; AV.14.2.29d; SMB.1.2.14d; PG.1.8.9d; ApMB.1.9.5d; HG.1.19.4d; MG.1.12.1d. Cf. dāurbhāgyāir vi.
- athāsmabhyaṃ varuṇo vāyur agniḥ # AV.3.8.1c.
- athāsmabhyaṃ śaṃ yor arapo dadhāta # TS.2.6.12.2d. See under athā naḥ śaṃ.
- athāsmabhyaṃ savitaḥ sarvatātā (AV.KS. savitar vāryāṇi) # AV.7.14.3c; KS.37.9c; TB.2.7.15.1c; AŚ.4.10.1c; ŚŚ.5.14.8c.
- athāsmabhyaṃ sahavīrāṃ (AV.VSK.MS.KS. -vīraṃ) rayiṃ dāḥ # AV.2.6.5d; 3.12.5d; VS.27.6d; VSK.29.6d; TS.4.1.7.3d; MS.2.12.5d: 149.5; KS.18.16d; HG.1.27.7c. See asmabhyaṃ citraṃ, and cf. next.
- athāsmabhyaṃ sahavīrāṃ rayiṃ ni yachatam # TS.3.5.1.2e. Cf. under prec.
- athāsmabhyaṃ puṣṭiṃ rāddhim # LŚ.3.11.3c.
- athāsya madhyam ejatu # VS.23.27c; LŚ.9.10.4c. See athāsyāi etc., and adhāsyā.
- athā syāta surabhayo gṛheṣu # MS.1.3.39b: 46.10. See adha syāma.
- athāsyā madhyam etc. # see athāsyāi etc.
- athāsyetaram ātmānam # AV.11.8.31c.
- athāsyendro grāvabhyām # AV.6.138.2c.
- athāsyāi (TS.TB.MS. asyā) madhyam edhatām (Vāit. edhatu; AŚ.LŚ. ejatu; ŚŚ. ejati) # VS.23.26c; TS.7.4.19.2c; MS.3.13.1c: 168.2; ŚB.13.2.9.4; TB.3.9.7.1; AŚ.10.8.12c,13c; ŚŚ.16.4.2c; Vāit.36.31c; LŚ.9.10.3c. See under athāsya etc.
- athāhaṃ stūyamānasya # BDh.2.2.4.26c.
- athāham anukāminī (MŚ. anugāminī) # TS.3.5.6.1c; ApŚ.11.16.10; MŚ.2.2.4.19.
- athāhaṃ puruṣānayaḥ # SMB.2.4.8d.
- athā hi te mada ā soma manye # RV.8.48.6c.
- athā hi vāṃ divo narā # RV.10.143.3c.
- athāhur nārakaṃ lokam # AV.12.4.36c.
- athāhur mā dadā iti # AV.12.4.52b.
- athetarābhiḥ śivatamābhiḥ śivaṃ kṛdhi # AV.18.2.9d.
- athetare duḥkham evopayanti (ŚvetU. evāpiyanti) # ŚB.14.7.2.15d; BṛhU.4.4.15d; ŚvetU.3.10d.
- athedaṃ viśvaṃ pavamāne te vaśe # RV.9.86.28c.
- athedaṃ viśvaṃ bhuvanaṃ bhayāte # RV.10.27.22c.
- athedaṃ tvaṃ ghṛtaṃ piba # AŚ.8.14.4d.
- athedam agne no haviḥ # AV.1.7.3c.
- athedam adharācyam # AV.4.7.2c.
- athedaṃ bhasmāntaṃ śarīram # VS.40.15b; ĪśāU.17b. See bhasmāntaṃ.
- athendram id yajāmahe # RV.8.40.2b.
- athendro dyumny ābhavat # RV.8.89.2b; VS.33.95b.
- athemam asyā vara ā pṛthivyāḥ # AV.7.8.1c. See athem avasya.
- athemam ihāva gamaya # AV.3.3.6d.
- athemam enaṃ etc. # see athem enaṃ etc.
- athem avasya vara ā pṛthivyāḥ # TS.1.2.3.3c; AŚ.4.4.2c; ŚŚ.5.6.2c; MŚ.2.1.3.15c. See athemam asyā.
- athem asmabhyaṃ randhaya # RV.6.53.5c--7c.
- athemā viśvāḥ pṛtanā jayāsi (RV.10.52.5d, jayāti) # RV.8.96.7d; 10.52.5d; SV.1.324d; AB.3.20.1d; TB.2.8.3.6d.
- atheme anya upare vicakṣaṇam (AV. vicakṣaṇe) # RV.1.164.12c; AV.9.9.12c; PraśU.1.11c.
- athem enaṃ (AV. athemam enaṃ) pari dattāt pitṛbhyaḥ # RV.10.16.2b; AV.18.2.5b; TA.6.1.4b.
- athem enaṃ (AV. athemam enaṃ) pra hiṇutāt pitṛbhyaḥ # RV.10.16.1d; AV.18.2.4d; TA.6.1.4d.
- atheme 'manthann amṛtam asurāḥ # TB.2.4.6.8c.
- athehi yata eyatha # AV.10.1.28b.
- athāikaṃ cakraṃ yad guhā # RV.10.85.16c; AV.14.1.16c.
- athāikarājo abhavaj janānām # MS.4.14.13d: 236.7; TB.2.8.3.8d.
- athāitad api yanty antataḥ # MU.6.11d. See athāinad.
- athāitad vacaḥ paṇayo vamann it # RV.10.108.8d.
- athāitaṃ pitum addhi prasūtaḥ # VS.12.65d; ŚB.7.2.1.15. See under athā jīvaḥ.
- athāita vājā amṛtasya panthām # RV.4.35.3c.
- athāitasya haviṣo vīhi svāhā # AV.19.52.5d; Kāuś.92.31d.
- athāitādṛg bharāmi te # RV.8.102.19c.
- athāitān aṣṭāu virūpān (TB. athāitān rūpebhya) ālabhate etc. # VS.30.22 (atidīrghaṃ cātihrasvaṃ ca, in the sequel); VSK.34.22 (atiśuklaṃ cātikṛṣṇaṃ ca, in the sequel); TB.3.4.1.19 (atihrasvam atidīrgham, in the sequel).
- athāite dhiṣṇyāso agnayo yathāsthānaṃ kalpantām ihāiva svāhā # HG.1.17.4. See atho yatheme, ime ye dhiṣṇyāso, and punar agnayo dhiṣṇyā.
- athāinaṃ jarimā ṇayet # HG.1.4.8c (ter). See yathāinaṃ jarase.
- athāinad api yanty antataḥ # TA.8.2.1d; TU.2.2.1d. See athāitad etc.
- athāinaṃ dhehi sukṛtām u loke # AV.18.3.71d.
- athāinaṃ me punar dadat # RV.4.24.10d.
- athāināṃ devā abruvan # AV.12.4.22c.
- athāināṃ nipriyāyate # AV.12.4.25d.
- athāinām akratuṃ kṛtvā # AV.3.25.6c.
- athāinoḥ kṣatraṃ na kutaś canādhṛṣe # RV.1.136.1f.
- athāiva sumanā asi # RV.3.9.3b.
- athāiṣām indra vedāṃsi # AV.6.66.3c.
- athāiṣām indro vajreṇa # AV.1.7.7c.
- athāiṣāṃ bahu bibhyatām # AV.8.8.20c.
- athāiṣāṃ bhinnakaḥ kumbhaḥ # SMB.2.7.3c. See atho bhinadmi, bhinadmi te kuṣumbham, and cf. iyattakaḥ.
- atho akṣaparājayam # AV.4.17.7b.
- atho adyedaṃ vy āvo maghonī # RV.1.113.13b.
- atho adhipatiṃ viśām # TB.2.4.7.1b.
- atho adhivikartanam (ApMB. -cartanam) # RV.10.85.35b; AV.14.1.28b; ApMB.1.17.10b.
- atho annasya kīlālaḥ (LŚ. annasya yo rasaḥ) # AV.7.60.5c; VS.3.43c; LŚ.3.3.1c; ApŚ.6.27.3c; ŚG.3.3.1c; 7.2c; HG.1.29.1c.
- atho annenāiva jīvanti # TA.8.2.1c; TU.2.2.1c. See ato etc.
- atho amīvacātanaḥ # AV.8.2.28c. Cf. rakṣohāmīvacātanaḥ.
- atho ayuktaṃ yunajad vavanvān # RV.10.27.9d.
- atho arātidūṣiḥ (AV.19.34.4b, -dūṣaṇaḥ) # AV.2.4.6b; 19.34.4b.
- atho ariṣṭatātaye # RV.10.60.8e,9e,10d; AV.6.19.2c; PB.1.5.18e. Cf. next, athāriṣṭābhir ā gahi, and asmā ari-.
- atho ariṣṭatātibhiḥ # RV.10.137.4b; AV.4.13.5b. Cf. prec.
- atho arvāvataḥ sutaḥ # RV.9.39.5b; SV.2.252b.
- atho avaghnatī hanti # RV.1.191.2c.
- atho avyāṃ rāmāyām # AV.12.2.19c.
- atho asi jīvabhojanam # AV.4.9.3d.
- atho astu tanūbalam # AV.9.4.20b.
- atho asmabhyaṃ bheṣajam # TS.1.8.6.1c; MS.1.10.4c: 144.11; KS.9.7c.
- atho asyā stanān uta # AV.12.4.18b.
- atho aharito bhuvat # AV.1.22.2d. Cf. harimāṇaṃ ca.
- atho āpo me dīkṣāṃ net pramuṣṇān # MS.3.6.9: 72.9.
- atho ābandhanīyayoḥ # MS.2.7.12b: 92.15; ApŚ.16.18.6b.
- atho āśātikā hatāḥ # TA.4.36.1c. Cf. hatāḥ krimayaḥ, and āśātikāḥ.
- atho iṭa iva hāyanaḥ # AV.6.14.3c. Cf. naḍam iva chindhi.
- atho idaṃ savanaṃ kevalaṃ te # RV.10.96.13b; AV.20.32.3b; AB.4.4.10; KB.17.4; AŚ.6.3.16b.
- atho indra iva devebhyaḥ # TB.2.4.7.1d.
- atho indrāya pātave # RV.1.28.6c; ApŚ.16.26.3c.
- atho iyam iti # AV.20.130.18.
- atho iyam iyam iti # AV.20.130.17.
- atho ukṣatu varcasā # AV.12.1.7d,9d; MS.4.14.11d: 233.13.
- atho eti gavīnike # AV.9.8.7b.
- atho enaṃ vanaspate # AV.2.9.1c.
- atho enam ajījabham # AV.7.56.5d.
- atho kurīriṇaṃ kṛdhi # AV.6.138.2b.
- atho kurūrum atṛham # AV.2.31.2b.
- atho kṛṇomi bheṣajam # AV.8.7.5e,22c.
- atho kṛṣṇā atho śvetāḥ # TA.4.36.1b.
- atho kṣiptasya bheṣajīm # AV.6.109.3d.
- atho cittāni muhyata # AV.3.2.4b.
- atho cittāni mohaya # AV.5.21.4e,5e,6f.
- atho citrapakṣa śiraḥ # PG.3.6.3c.
- atho jīva śaradaḥ śatam # VSK.3.9.6. Cf. adhā jīvema, and under asāu jīva.
- atho ta indraḥ kevalīḥ # RV.10.173.6c. See under athā na indra id.
- atho tatasya yac chiraḥ # RV.8.91.6c.
- atho tanūr eva tanvo astu bheṣajam # AA.1.3.4.15. Cf. athā te yajñas.
- atho te arasaṃ viṣam # AV.4.6.6b.
- atho te arciṣe namaḥ # MS.2.10.1b: 132.1; KS.17.17. See namas te astv arciṣe.
- atho tvaṃ dīrghāyur bhūtvā # VS.12.100c.
- atho tvam asi niṣkṛtiḥ # KS.16.13b. See under athā tvam asi.
- atho tvam asi sāsahiḥ # AV.3.18.5b. See atha etc.
- atho daśaśalād uta # AV.8.7.28b.
- athod asthāt svayam atkaṃ vasānaḥ # RV.4.18.5c.
- atho divyaḥ sa suparṇo garutmān # RV.1.164.46b; AV.9.10.28b; N.7.18b.
- atho deveṣito muniḥ # RV.10.136.5b.
- atho dhātā bṛhaspatiḥ # AV.11.8.5b.
- atho (MG. asāu) nakṣatrāṇām eṣām # RV.10.85.2c; AV.14.1.2c; ApMB.1.9.2c; MG.1.14.8c.
- atho naḥ suhavo bhava # AV.19.4.3d.
- atho ni śuṣya māṃ kāmena # AV.6.139.2c. Cf. evā ni etc.
- atho no dhehi tapa indriyaṃ ca # AV.6.133.4d.
- athopa prāid yudhaye dasyum indraḥ # RV.5.30.9d.
- atho payasvatīnām # AV.3.24.1c. See under apāṃ payaso.
- atho parimitām uta # AV.9.3.1b.
- atho pārṣṭeyaṃ krimim # AV.2.31.4b.
- atho pitā mahatāṃ gargarāṇām # AV.9.4.4b; TS.3.3.9.2b; KS.13.9b. See utāyaṃ pitā.
- atho pinaṣṭi piṃṣatī # RV.1.191.2d.
- atho balāsanāśanīḥ # AV.8.7.10c.
- atho bastābhivāśinaḥ # AV.11.9.22d. Cf. arāyān bastavāśinaḥ.
- atho bahvīr vi jāyante # AV.11.4.3d.
- atho bhagasya no dhehi # AV.19.4.3c.
- atho bhagasya yac chrāntam # AV.6.74.2c.
- atho bhagaḥ savitā pūtadakṣasaḥ # RV.10.92.4d.
- atho bhinadmi taṃ kumbham # AVP.2.32.6c. See under athāiṣāṃ bhinnakaḥ.
- atho bhrātur atho pituḥ # AV.1.14.2d. Cf. pari mātur etc.
- atho manuṣyakilbiṣāt # ApŚ.7.21.6e.
- atho maśakajambhanī # AV.7.56.2d.
- atho mātātho pitā # TA.4.36.1c. See hato hatamātā, and hatā mātā.
- atho māṣam atho tilam # AV.6.140.2b.
- atho me duhitā virāṭ # RV.10.159.3b; ApMB.1.16.3b.
- atho ya iṣudhis tava # VS.16.12c; TS.4.5.1.4c; MS.2.9.2c: 122.6; KS.17.11c; NīlarU.16c.
- atho yajñasya yat payaḥ # AV.6.69.3b; ArS.3.1b.
- atho yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihāiva # MG.1.3.1. See under athāite dhiṣṇyāso.
- atho yad adyāiṣāṃ hṛdi # AV.3.2.4c.
- atho yadā samabhavaḥ # AV.19.34.8a.
- atho yad brāhmaṇaṃ mahat # AV.10.8.38d.
- atho yad bheṣajaṃ tava # AV.11.4.9c.
- atho yamasya paḍbīśāt (VS. -vīśāt) # RV.10.97.16c; AV.6.96.2c; 7.112.2c; 8.7.28c; VS.12.90c. See nir mā yamasya.
- atho yasyā ayo mukham # RV.6.75.15b.
- atho yā agnijā āpaḥ # TB.3.7.12.6c.
- atho yā upapakṣyāḥ # AV.7.76.2b.
- atho yāḥ kāś ca vīrudhaḥ # AV.11.4.17d.
- atho yāni gavyāni puṣṭā # AV.19.49.3d.
- atho yāni cayāmahe # AV.19.48.1a.
- atho yūyaṃ stha niṣkṛtīḥ # RV.10.97.9b; VS.12.83b. See under athā tvam asi.
- atho ye asya satvānaḥ # VS.16.8c; TS.4.5.1.3c; MS.2.9.2c: 121.15; KS.17.11c; NīlarU.11c.
- atho ye kṣullakā iva # AV.2.32.5c; 5.23.12c. Cf. atho sthūrā, and hataḥ krimīṇāṃ.
- atho ye ca parādaduḥ # AV.20.128.5b; ŚŚ.12.20.2.5b.
- atho ye viśyānāṃ vadhāḥ # AV.6.13.1c.
- atho yo arvataḥ śiraḥ # AV.19.50.5c.
- atho yo asmān dipsati # AV.5.14.2c.
- atho yonir hiraṇyayī # TS.3.3.10.1b. See yasyāi yonir, and yonir yas.
- atho yo no arātiyāt # AV.4.36.1d.
- atho yo manyuṣ ṭe pate # AV.7.74.3c.
- atho yo viśvadāvyaḥ # AV.3.21.9c.
- atho rājann uttamaṃ mānavānām # TB.2.4.7.8d. See uta rājñām.
- atho rājasu rocaya # KS.40.13b.
- athorāma (read adhorāma) udumbaraḥ # HG.2.7.2a. See adhorāma.
- atho vanaspatīnām # AV.4.4.5b.
- atho vayaṃ bhagavantaḥ syāma # RV.1.164.40b; KŚ.25.1.19b; ApŚ.9.5.4b; N.11.44b. See adhā etc.
- atho varuṇyād uta # RV.10.97.16b; AV.6.96.2b; 7.112.2b; VS.12.90b. See nir mā varuṇād.
- atho vaśānāṃ bhavathā saha śriyā # RV.3.60.4b.
- atho vaśāyās tat priyam # AV.12.4.40c.
- atho vikaṅkatīmukhāḥ # AV.11.10.3b. Cf. atho satīnakaṅkataḥ.
- atho vidma nirṛter bhāgadheyam # AV.11.1.29d.
- atho veda candramasaṃ yatojāḥ # VS.23.60d.
- atho vy uchād uttarāṃ anu dyūn # RV.1.113.13c.
- atho śakra parāvataḥ # RV.3.37.11b; AV.20.20.4b; 57.7b.
- atho śatasya yakṣmāṇām # VS.12.97c.
- atho śuṣkāsyā cara # AV.6.139.2d,4d.
- atho śuṣyatv āsyam # AV.6.139.2b.
- atho 'śvā asthūri no bhavan # AV.20.130.19.
- atho saṃjñapanaṃ hṛdaḥ # AV.6.74.2b.
- atho satīnakaṅkataḥ # RV.1.191.1b. Cf. atho vikaṅkatīmukhāḥ.
- atho saṃtodināv uta # AV.7.95.3b.
- atho saṃ dyāmi madhyamān # AV.6.103.2b.
- atho sapatnakarśanaḥ # AV.8.5.12c.
- atho sarvaṃ śvāpadam # AV.11.9.10a.
- atho sahasracakṣo tvam # AV.4.20.5c.
- atho sahasrabharṇasam # RV.9.60.2b.
- atho sahasvāṃ jaṅgiḍaḥ # AV.2.4.6c; 19.34.4c.
- atho siṃho atho vṛṣā # AV.8.5.12b.
- atho sīda dhruvā tvam # VS.12.54b; KS.16.19b; 21.3; ŚB.8.7.2.6. See athā etc., and atho sīda śivā tvam.
- atho sīda śivas tvam # VS.12.17b; TS.4.1.9.3b; 2.1.5b; KS.16.8b; ŚB.6.7.3.15. See athā etc.
- atho sīda śivā tvam # TS.4.2.4.4b; TB.3.11.6.1b. See under atho sīda dhruvā.
- atho sūtavaśā vaśā # AV.12.4.46b.
- atho sthūrā atho kṣudrāḥ # TA.4.36.1a. Cf. atho ye kṣullakā, and hataḥ krimīṇāṃ.
- athosraghnī yathāyatham # Kāuś.128.4b.
- atho ha keśavardhanīḥ # AV.6.21.3d.
- atho ha kṣatram adhi dhattha ugrā # RV.1.157.6c.
- atho ha gopataye vaśā # AV.12.4.39c.
- atho hantāsi rakṣasaḥ # AV.4.19.3d.
- atho hanti parāyatī # RV.1.191.2b.
- atho hanti pṛtanyataḥ # TB.2.4.7.3d.
- atho ha brahmabhyo vaśā # AV.12.4.30c.
- atho haritabheṣajam # AV.4.9.3e.
- atho ha stho rathyā rāthyebhiḥ # RV.1.157.6b.
- atho hāridraveṣu me (AV. te) # RV.1.50.12c; AV.1.22.4c; TB.3.7.6.23c; ApŚ.4.15.1c.
- atho hāsathur bhiṣajā mayobhuvā # RV.10.39.5b.
- atho horvarīr yūyam # Kāuś.107.2c.
- ada ekena gachati # AV.11.8.33c,33d.
- adaḥ pibatu somyaṃ madhu # LŚ.2.9.1a,3a. See vibhrāḍ bṛhat pibatu.
- adakṣiṇāso acyutā dudukṣan # RV.10.61.10d.
- adat pibat ūrjayamānam āśitam # RV.10.37.11c.
- adatrayā dayate vāryāṇi # RV.5.49.3a.
- adadā arbhāṃ mahate vacasyave # RV.1.51.13a.
- adadāta varuṇa mitra yūyam # RV.10.64.12b.
- adaduṣe viṣaṃ duhe # AV.12.4.39d.
- adadhād indre pavamāna ojaḥ # RV.9.97.41c; SV.1.542c; 2.605c; N.14.17c.
- adantakāya svāhā # TS.7.5.12.1; KSA.5.3; TB.3.8.18.4; ApŚ.20.12.5.
- adanti tvā pipīlikāḥ # AV.7.56.7a.
- adabdha indo pavase madintama # RV.9.85.3a.
- adabdhaṃ vipra manmabhiḥ # RV.10.87.24d.
- adabdhakṣatram idam astv ojaḥ # KS.22.14d.
- adabdhacakṣuḥ pari viśvaṃ babhūva # AV.13.2.44b.
- adabdhaṃ cakṣur ariṣṭaṃ manaḥ sūryo jyotiṣāṃ śreṣṭhaḥ # MŚ.2.1.2.36. See next, and abaddhaṃ mano.
- adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭhaḥ # ŚG.6.4.1. P: adabdhaṃ manaḥ ŚG.6.4.9. See under prec.
- adabdhavratapramatir vasiṣṭhaḥ # RV.2.9.1c; VS.11.36c; TS.3.5.11.2c; 4.1.3.3c; MS.2.7.3c: 77.14; KS.16.3c; AB.1.28.34; ŚB.6.4.2.7.
- adabdhaḥ śaśvato dabhaḥ # RV.5.19.4d.
- adabdhasya vratasya ye # RV.7.66.6b; SV.2.703b.
- adabdhasya svadhāvataḥ # RV.8.44.20a; KS.40.14a.
- adabdhasya svayaśaso virapśinaḥ # RV.10.75.9d.
- adabdhaḥ su puraetā bhavā naḥ # RV.1.76.2b; ApŚ.24.12.10b. Cf. adābhyaḥ puraetā.
- adabdhaḥ surabhintaraḥ # RV.9.107.2b; SV.2.664b.
- adabdhā abhi cakṣate # RV.8.101.6d.
- adabdhāni varuṇasya vratāni # RV.1.24.10c; 3.54.18b; TA.1.11.2c.
- adabdhāyo 'śītatano # TB.1.2.1.25c. Cf. agne 'dabdhāyo 'śītatano.
- adabdhāsaḥ svayaśasaḥ # RV.8.67.13b.
- adabdhā sindhur apasām apastamā # RV.10.75.7c.
- adabdhāsur bhrājamāno 'heva # AV.5.1.1c.
- adabdhāso adābhyam # VS.3.18f; TS.1.1.10.2d; 3.5.6.1d; ŚB.2.3.4.21; ŚŚ.2.11.3f.
- adabdhāso aparītāsa udbhidaḥ # RV.1.89.1b; VS.25.14b; KS.26.11b.
- adabdhāso dipsanto bhūryakṣāḥ # RV.2.27.3b.
- adabdhāḥ santi pāyavaḥ sugevṛdhaḥ # RV.8.18.2c.
- adabdhena tvā cakṣuṣā pratīkṣe # ApŚ.6.10.11.
- adabdhena tvā cakṣuṣāvapaśyāmi # VS.1.30; ŚB.1.3.1.19. P: adabdhena KŚ.2.7.4. See the next two, and adabdhena vaś.
- adabdhena tvā cakṣuṣāvapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāya (KS. omits last word) # KS.1.10; ŚŚ.4.8.1. See under prec.
- adabdhena tvā cakṣuṣāvekṣe (TS. -kṣe suprajāstvāya; MS. -kṣe rāyaspoṣāya suprajāstvāya) # TS.1.1.10.3; MS.1.1.11: 7.1; KS.1.10; ApŚ.3.19.7; 6.6.6; MŚ.1.2.5.12; MG.2.2.9. See under prec. but one.
- adabdhena brahmaṇā vāvṛdhānaḥ # AV.17.1.12c.
- adabdhena vaś cakṣuṣāvapaśyāmi rāyaspoṣāya varcase (KS. omits varcase) suprajāstvāya # KS.1.6; 31.5; ApŚ.1.20.11. See adabdhena tvā etc.
- adabdhena vaś cakṣuṣāvekṣe # ApŚ.1.21.7. Cf. adabdhena tvā etc., and mitrasya vaś etc.
- adabdhebhiḥ pari pāhy aktubhiḥ # AV.17.1.9b.
- adabdhebhiḥ pāyubhiḥ pāhy asmān # RV.1.95.9d.
- adabdhebhir adṛpitebhir iṣṭe # RV.1.143.8c.
- adabdhebhis tava gopābhir iṣṭe # RV.6.8.7a.
- adabdhebhiḥ savitaḥ pāyubhiṣ ṭvam # RV.6.71.3a; VS.33.69a,84a; TS.1.4.24.1a; MS.1.3.27a: 39.13; KS.4.10a; TB.2.4.4.7a. P: adabdhebhiḥ savitaḥ MŚ.2.5.1.38.
- adabdhāir aprayutvabhiḥ # RV.6.48.10b; SV.2.974b.
- adabdho gopā amṛtasya rakṣitā # RV.6.7.7d.
- adabdho gopā uta naḥ paraspāḥ # RV.2.9.6c; TS.4.3.13.2c; 6.1.5c; MS.4.10.5c: 154.5; KS.21.13c.
- adabdho gopāḥ pari pāhi nas tvam (KS. pari pātu viśvataḥ) # RV.10.128.6b; TS.4.7.14.3b; KS.40.10b. See tvaṃ no gopāḥ pari.
- adabdho divi pṛthivyām utāsi # AV.17.1.12a.
- adabdho ni cikīṣate # RV.8.78.6b.
- adabdho bhūyāsam # TS.1.6.2.4; 11.6; KS.5.1; 32.1. See next.
- adabdho 'haṃ bhrātṛvyaṃ dabheyam # MŚ.1.4.2.4. See prec.
- adabdho hotā ni ṣadad iḍas pade # RV.1.128.1f.
- adayo vīraḥ (AV. adaya ugraḥ) śatamanyur indraḥ # RV.10.103.7b; AV.19.13.7b; SV.2.1205b; VS.17.39b; KS.18.5b. See adāyo, and ādāyo.
- adardar utsam asṛjo vi khāni # RV.5.32.1a; SV.1.315a; N.10.9a. P: adardaḥ Svidh.1.4.18.
- adarśi gātur urave varīyasī # RV.1.136.2a.
- adarśi gātuvittamaḥ # RV.8.103.1a; SV.1.47a; 2.865a; PB.17.1.11; AŚ.4.13.7; MŚ.1.5.3.5. Ps: adarśi gātu (comm. gātuvittama ity etat sāma) LŚ.4.10.4; adarśi ŚŚ.6.4.7.
- adarśi vi srutir divaḥ # RV.1.46.11c.
- adarśus tvā śāsahastam # AB.7.17.3a. See adrākṣus.
- adarśma jyotir avidāma devān # TS.3.2.5.4b. See aganma etc.
- adastam asi viṣṇave tvā (KS. omits tvā) # MS.4.1.3: 5.12; KS.3.1; 31.2; TB.3.2.3.12; 7.4.17a; ApŚ.1.14.3a; MŚ.1.1.3.35.
- adaḥ su madhu madhunābhi yodhīḥ # RV.10.120.3d; AV.5.2.3d; 20.107.6d; SV.2.835d; AA.1.3.4.13; 5.1.6.2; MŚ.7.2.7d. See ata ū ṣu.
- adād idaṃ yamo (VS.KS.ŚB. adād yamo) 'vasānaṃ pṛthivyāḥ # VS.12.45c; TS.4.2.4.1c; MS.2.7.11c: 89.4; 3.2.3: 18.3; KS.16.11c; ŚB.7.1.1.3; TB.1.2.1.16c. Cf. yamo dadāty.
- adād rāyo vibodhanam # RV.8.3.22c.
- adān me pāurukutsyaḥ pañcāśatam # RV.8.19.36a. Cf. BṛhD.6.51.
- adānyān somapān manyamānaḥ # AV.2.35.3a. See ananyān etc., and ayajñiyān yajñiyān.
- adābhyaḥ puraetā # RV.3.11.5a; SV.2.906a; TB.2.4.8.1a. Cf. adabdhaḥ su.
- adābhyaṃ gṛhapatim # RV.10.118.6c.
- adābhyaś ca me adhipatiś ca me # KS.18.11. See adhipatiś ca me.
- adābhyasya manmabhiḥ # RV.8.7.15c.
- adābhyāni mahiṣasya santi # RV.10.54.4b.
- adābhyāso januṣī ubhe anu # RV.9.70.3b; SV.2.775b.
- adābhyena śociṣā # RV.10.118.7a; Rvidh.2.25.5.
- adābhyo bhuvanāni pracākaśat # RV.4.53.4a.
- adāyo vīraḥ śatamanyur indraḥ # TS.4.6.4.2b. See under adayo.
- adārasṛd bhavata (AV. bhavatu) deva soma # AV.1.20.1a; TB.3.7.5.12a; ApŚ.2.20.6a. P: adārasṛt Kāuś.2.39; 14.7.
- adāśūṣṭarasya vedaḥ # RV.8.81.7c.
- adāsyann agna uta saṃgṛṇāmi # AV.6.119.1b. See aditsan vā, dāsyann adāsyan, dhipsyaṃ, and yad vādāsyan.
- adita (MS. aditā) ehi # VS.3.27; 38.2; TS.1.6.3.1; MS.4.2.5: 27.1; 4.9.7: 127.5; ŚB.2.3.4.34; 14.2.1.7; TA.4.8.1; 5.7.1; ŚŚ.2.12.3; LŚ.3.6.3; ApŚ.6.3.8; 15.9.3.
- aditaye svāhā # ŚG.2.14.4. See adityāi svāhā.
- aditā ehi # see adita ehi.
- aditiḥ kāmadughā paprathānā # AV.12.1.61b.
- aditiḥ keśān vapatu # AG.1.17.7a; MG.1.21.3a; ApMB.2.1.1b. Cf. aditiḥ śmaśru, and adite keśān.
- aditiḥ pātv aṃhasaḥ # TS.1.5.11.5c.
- aditiḥ pātv aṃhasaḥ sadāvṛdhā # RV.8.18.6c.
- aditiḥ pāntu marutaḥ # AV.6.3.1b; 4.2b.
- aditiḥ pāśaṃ (MS.KS.MŚ. pāśān) pra mumoktv etam (MS.KS. etān) # TS.3.1.4.4a; MS.1.2.15a: 26.2; KS.30.8a; ApŚ.7.17.5. P: aditiḥ pāśān MS.4.14.4: 220.13; MŚ.1.8.3.36.
- aditiḥ putrakāmyā # AV.6.81.3b.
- aditiḥ prāyaṇīyo 'paśusthā nyuptaḥ # KS.34.14. Cf. aditir āsāditaḥ.
- aditiṃ śīrṣṇā # VS.25.2; TS.5.7.13.1; MS.3.15.2: 178.6; KSA.13.3.
- aditiṃ sa diśāṃ devīṃ devatānām ṛchatu (KS.ApŚ. sa ṛchatu) yo māitasyāi diśo 'bhidāsati # KS.7.2; TB.3.11.5.3; ApŚ.6.18.3.
- aditiṃ nāma vacasā karāmahe # AV.7.6.4b; VS.9.5b; 18.30b; TS.1.7.7.1b; MS.1.11.1b: 161.8; KS.13.14b; ŚB.5.1.4.4.
- aditiṃ mitraṃ varuṇaṃ sujātān # RV.6.51.3b.
- aditir achinnapatrā priyā (also achinnapatraḥ priyo) devānāṃ priyeṇa dhāmnā priye sadasi sīda # KS.1.11 (quater).
- aditir adhipatir (VS.TS.KS.ŚB. adhipatny) āsīt # VS.14.29; TS.4.3.10.1; MS.2.8.6: 110.9; KS.17.5; ŚB.8.4.3.7.
- aditir apaś ca barhiś ca # MS.1.9.2: 132.1. Cf. aditir vedyā, and maruto 'paś.
- aditiraśanāchinnapatrā # MŚ.1.2.3.24.
- aditir asi # VS.4.21; TS.1.2.5.1; MS.1.2.4: 13.8; 3.2.6: 24.17; KS.2.5; 16.16; ŚB.3.3.1.2.
- aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī # VS.13.18; TS.4.2.9.1; MS.2.8.14: 117.16; KS.39.3; ŚB.7.4.2.7.
- aditir asy achidrapattrā # ApŚ.2.6.1.
- aditir asy ubhayataḥśīrṣṇī # VS.4.19; TS.1.2.4.2; 6.1.7.5; MS.1.2.4: 13.4; 3.7.5: 81.19; KS.2.5; 24.3; ŚB.3.2.4.16.
- aditir āsāditaḥ # TS.4.4.9.1. Cf. aditiḥ prāyaṇīyo.
- aditir iva tvā suputropaniṣadeyam indrāṇīvāvidhavā # KS.1.10; MŚ.1.2.5.11. See next.
- aditir iva suputrā # TB.3.5.13.3; 7.5.10b; ApŚ.2.5.9b. See prec.
- aditir ūtyā gamat # RV.8.18.7b; SV.1.102b; TB.3.7.10.5b; ApŚ.14.29.1b.
- aditir jātam aditir janitvam # RV.1.89.10d; AV.7.6.1d; VS.25.23d; MS.4.14.4d: 221.2; AB.3.31.12; TA.1.13.2d; JUB.1.41.4d; N.4.23d.
- aditir devatā # MS.2.13.20: 165.16; TS.4.4.10.1; KS.7.2; 39.13; TB.3.11.5.3; ApŚ.6.18.3.
- aditir devā gandharvā manuṣyāḥ pitaro 'surās teṣāṃ sarvabhūtānāṃ mātā medinī (MahānU. medinī pṛthivī) mahatī mahī sāvitrī gāyatrī jagaty urvī pṛthvī bahulā viśvā bhūtā katamā kāyā sā satyety amṛteti vasiṣṭhaḥ # TA.10.21.1; MahānU.13.7.
- aditir dyāvāpṛthivī ṛtaṃ mahat # RV.10.66.4a.
- aditir dyāur aditir antarikṣam # RV.1.89.10a; AV.7.6.1a; VS.25.23a; MS.4.14.4a: 221.1; AB.3.31.9; TA.1.13.2a; AŚ.3.8.1; 5.18.12; JUB.1.41.4a; N.1.15; 4.23a. P: aditir dyāuḥ Vāit.6.11; Kāuś.59.18. Cf. BṛhD.3.123.
- aditir na uruṣyatu # RV.8.47.9a; TS.1.5.11.5a; TB.3.1.3.3.
- aditir naktam advayāḥ # RV.8.18.6b.
- aditir no divā paśum # RV.8.18.6a.
- aditir madhyaṃ dadatām # TS.3.5.6.2. See vāyuṣ ṭe madhyaṃ.
- aditir mātā sa pitā sa putraḥ # RV.1.89.10b; AV.7.6.1b; VS.25.23b; MS.4.14.4b: 221.1; AB.3.31.10; AA.3.1.6.22; TA.1.13.2b; JUB.1.41.4b; N.4.23b.
- aditir mātāsy āntarikṣān mā chetsīḥ # AŚ.1.3.22.
- aditir mādityāiḥ pratīcyā diśaḥ pātu # AV.18.3.27a.
- aditir vedyā # TA.3.8.1. Cf. under aditir apaś.
- aditir hy ajaniṣṭa # RV.10.72.5a; AŚ.3.8.1.
- aditiś ca pṛthivī ca # MS.2.11.6: 143.11. See pṛthivī ca me 'ditiś.
- aditiś ca mā indraś ca me # MS.2.11.5: 142.13.
- aditiḥ śarma yachatu # RV.6.75.12d,17d; 8.47.9b; SV.2.1216d; VS.17.48d; 29.49d; TS.1.5.11.5b; 4.6.6.4d; MS.3.16.3d: 187.1; KSA.6.1d. Cf. viśvāhā śarma yachatu.
- aditiḥ śmaśru vapatu # AV.6.68.2a; MG.1.21.14. P: aditiḥ śmaśru Kāuś.53.18. Cf. aditiḥ keśān, and adite keśān. See also the ūha AG.1.18.3.
- aditiḥ śrapayān iti # VS.11.59d; TS.4.1.5.4d; MS.2.7.6d: 81.6; 3.1.7: 9.1; KS.16.5d; ŚB.6.5.2.21.
- aditiṣ ṭe (TS.KS.TA.ApŚ. aditis te) bilaṃ gṛbhṇātu (KS.ApŚ. gṛhṇātu; TA. gṛhṇātu pāṅktena chandasā; TS. gṛhṇātu pāṅktena chandasāṅgirasvat) # VS.11.59; TS.4.1.5.4; MS.2.7.6: 81.4; 3.1.7: 8.20; KS.16.5; 19.6; ŚB.6.5.2.20; TA.4.2.6; ApŚ.15.3.4; 16.5.3. Ps: aditiṣ ṭe bilam MŚ.6.1.2; aditiṣ ṭe KŚ.16.4.3.
- aditiṣ ṭvā (TS.KS. aditis tvā) devī viśvadevyāvatī (MS. -devyavatī) pṛthivyāḥ sadhasthe aṅgirasvat (TS. 'ṅgirasvat) khanatv avaṭa # VS.11.61; TS.4.1.6.1; MS.2.7.6: 81.9; 3.1.8: 9.18; 4.9.1: 121.11; KS.16.6; ŚB.6.5.4.3. Ps: aditis tvā devī viśvadevyāvatī KS.19.7; aditis tvā devī ApŚ.16.5.8; MŚ.6.1.2; aditiṣ ṭvā (TS. aditis tvā) TS.5.1.7.1; KŚ.16.4.9.
- aditiṣ ṣoḍaśam # KS.14.4 (ter).
- aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat # MS.1.11.10 (bis): 172.8; 173.1. Cf. adityāi ṣoḍaśākṣarāya etc., and next two.
- aditiḥ ṣoḍaśākṣarām # MS.1.11.10: 171.18. Cf. under prec.
- aditiḥ ṣoḍaśākṣareṇa (VSK. ṣol-) ṣoḍaśaṃ (VSK. ṣol-) stomam udajayat # VS.9.34; VSK.10.6.4; TS.1.7.11.2.
- aditis te kakṣāṃ badhnātu vedasyānuvaktavāi medhāyāi śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāya # HG.1.4.6.
- aditis te bilaṃ etc. # see aditiṣ ṭe bilaṃ.
- aditis tvā etc. # see aditiṣ ṭvā.
- aditis sadohavirdhānābhyām # KS.9.10. See marutaḥ sado-.
- aditiḥ sarvam # N.1.15. Perhaps no quotation at all.
- aditiḥ sindhuḥ pṛthivī uta dyāuḥ # RV.1.94.16d; 95.11d; 96.9d; 98.3d; 100.19d; 101.11d; 102.11d; 103.8d; 105.19d; 106.7d; 107.3d; 108.13d; 109.8d; 110.9d; 111.5d; 112.25d; 113.20d; 114.11d; 115.6d; 9.97.58d; ArS.1.5d; VS.33.42d; 34.30d; MS.4.12.4d (bis): 187.6,8; 4.14.4d: 220.12; KS.12.14d (bis); AB.1.21.19; TB.2.8.7.2d; TA.4.42.3d.
- aditeḥ putro bhuvanāni viśvā # AV.13.2.9d.
- adite keśān (keśaśmaśru) vapa # PG.2.1.6,7. Cf. aditiḥ keśān, and aditiḥ śmaśru.
- adite 'nu manyasva # TS.2.3.1.2; MS.2.2.1: 15.6; ApŚ.19.20.6; MŚ.5.1.8.11; GG.1.3.1 (cf. 11); KhG.1.2.17; HG.1.2.8; ApG.1.2.3 (with ūha, anv amāṃsthāḥ, 1.2.8). P: adite 'nu Karmap.1.9.6.
- adite mitra varuṇota mṛḍa # RV.2.27.14a.
- aditer garbhaṃ bhuvanasya gopām # MS.4.13.2b: 200.3; KS.15.13b; TB.3.6.2.1b.
- aditer dakṣo ajāyata # RV.10.72.4c.
- aditer bhāgo 'si # see adityā etc.
- aditer hastāṃ srucam etāṃ dvitīyām # AV.11.1.24a. P: aditer hastām Kāuś.62.1.
- adityā ahaṃ devayajyayā pratiṣṭhāṃ gameyam # KS.5.1; 32.1.
- adityā ahaṃ devayajyayā pra prajayā ca paśubhiś ca janiṣīya # ApŚ.4.10.1. Cf. devānāṃ patnīnām.
- adityā uṣṇīṣam asi # MS.4.9.7: 127.8; TA.4.8.2; 5.7.2; ApŚ.15.9.5; MŚ.4.3.5. Cf. adityāi (adityā) rasnāsi and indrāṇyā uṣṇī-.
- adityāḥ (VS. adityāi) pañcamī # VS.25.4; MS.3.15.4: 178.12.
- adityāḥ (VS.TS.KSA. adityāi) pājasyam # VS.25.8; TS.5.7.16.1; MS.3.15.7: 179.11; KSA.13.6.
- adityāḥ putraṃ nāthakāma upa yāmi bhītaḥ # AV.13.2.37b.
- adityā dvādaśī # KSA.13.12. See adityāi etc.
- adityā (VS. adityāi) bhasat # VS.25.8; MS.3.15.7: 179.11.
- adityā (VS.TS.ŚB. adityāi; VSK. aditer) bhāgo 'si # VS.14.25; VSK.15.8.4; TS.4.3.9.1; 5.3.4.3; MS.2.8.5: 109.13; KS.17.4; 21.1; ŚB.8.4.2.9; MŚ.6.2.1.
- adityā yat tanvaḥ saṃbabhūva # AV.3.22.1b.
- adityā rasnāsi # see adityāi etc.
- adityā va upasthe sādayāmi # MS.1.1.5: 3.7; 4.1.5: 7.13; MŚ.1.2.1.42. See under adityās tvopasthe etc.
- adityās tvag asi # VS.1.14,19; 4.30; TS.1.1.5.1; 6.1; MS.1.1.6: 3.11 (bis); 1.1.7 (bis): 4.2,3; 4.1.6: 8.1; 4.1.7: 9.4; KS.1.5,6; 2.6,7; 3.1; 24.6; 26.2; 31.4,5; ŚB.1.1.4.5; 2.1.14; 3.3.4.1; TB.3.2.5.5; 6.1; ApŚ.1.19.4; MŚ.1.2.2.5,7; --2.1.4.20; 2.4.34. P: adityās tvak KŚ.2.4.3; 7.9.6.
- adityās tvā pṛṣṭhe sādayāmi # VS.14.5; MS.1.1.2: 2.4; 2.8.1: 107.5; 4.1.2: 4.3; KS.17.1; 20.10; ŚB.8.2.1.10.
- adityās tvā mūrdhann ājigharmi devayajane pṛthivyāḥ # VS.4.22; ŚB.3.3.1.4. P: adityās tvā KŚ.7.6.18. See pṛthivyās tvā etc.
- adityās tvopasthe sādayāmi # TS.1.1.4.2; MS.4.1.13: 18.5; TB.3.2.4.7; ApŚ.1.5.2; 18.5; MŚ.1.1.1.50. See adityā va, and pṛthivyās tvā nābhāu sādayāmy.
- adityāḥ (VS.ŚB.KŚ. adityāi) sada (MS. sadā) āsīda # VS.4.30; TS.1.2.8.1; 10.1; 3.4.2; 6.1.11.2; 3.2.4; MS.1.2.6: 15.6; 1.2.13: 22.12; 3.7.8: 86.5; 3.9.1: 113.11. ŚB.3.3.4.1; ApŚ.10.27.10; MŚ.2.1.4.21; 2.4.35. P: adityāi sadaḥ KŚ.7.9.7. See next.
- adityāḥ sadane sīda # KS.2.6,7; 3.1; 24.6; 26.2. See prec.
- adityāḥ sado 'si # TS.1.2.8.1; 10.1; 3.4.2; 6.1.11.2; 3.2.4; ApŚ.10.27.10.
- adityāḥ skambho 'si # MS.1.1.7: 4.4; 4.1.7: 9.7; MŚ.1.2.2.27. Cf. diva skambhanir.
- adityāi trayo rohitāitāḥ # TS.5.6.18.1; KSA.9.8.
- adityāi tvā # KS.30.5 (bis).
- adityāi tvā caturūdhnyāi # KS.30.4 (quater); MŚ.7.2.6 (bis). The reading of MŚ. is corrupt.
- adityāi dvādaśī # TS.5.7.22.1. See adityā etc.
- adityāi pañcamī # see adityāḥ etc.
- adityāi pājasyam # see adityāḥ etc.
- adityāi bhasat # see adityā etc.
- adityāi bhāgo 'si # see adityā etc.
- adityāi mahyāi svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.1; KSA.3.5; ŚB.13.1.8.4; TB.3.8.11.2.
- adityāi (MS.KS.MŚ. adityā) rasnāsi # VS.1.30; 11.59; 38.1,3; TS.1.1.2.2; 4.1.5.4; MS.1.1.2: 2.2; 1.1.3: 2.7; 2.7.6: 81.3; 3.1.7: 8.19; 4.1.2: 3.14; 4.9.7: 127.5; KS.1.2; 16.5; 19.6; 31.1; ŚB.1.3.1.15; 6.5.2.13; 14.2.1.6,8; TB.3.2.2.7; TA.4.8.1; 5.7.1; ApŚ.1.4.10,12; 12.7; 15.9.3; 16.5.1; MŚ.1.1.1.41; 3.17; --4.3.9; --6.1.2. P: adityāi rasnā KŚ.2.7.1; 16.3.30; 26.5.3. Cf. adityā uṣṇīṣam.
- adityāi viṣṇupatnyāi carum (KS. caruḥ) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.14; KSA.5.10.
- adityāi vyundanam asi # VS.2.2; ŚB.1.3.3.4. P: adityāi vyundanam KŚ.2.7.20.
- adityāi ṣoḍaśākṣarāya chandase svāhā # MS.1.11.10: 173.10. Cf. under aditiḥ ṣoḍaśākṣarayā etc.
- adityāi sada etc. # see adityāḥ etc.
- adityāi sumṛḍīkāyāi (VSK. sumṛlīkāyāi) svāhā # VS.22.20; VSK.24.26--28; TS.7.3.15.1; MS.3.12.5: 162.2; KSA.3.5; ŚB.13.1.8.4; TB.3.8.11.2.
- adityāi svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.1; KSA.3.5; ŚB.13.1.8.4; TB.3.1.4.5; 6.6; 8.11.2. See aditaye svāhā.
- adityāi haṃsasāciḥ # TS.5.5.20.1; KSA.7.10.
- aditsantaṃ cid āghṛṇe # RV.6.53.3a.
- aditsantaṃ dāpayati (TS.MS. dāpayatu) prajānan # VS.9.24c; TS.1.7.10.1c; MS.1.11.4c: 165.6; KS.14.2c; ŚB.5.2.2.6c. See utāditsantaṃ.
- aditsan vā saṃjagara janebhyaḥ # TA.2.4.1b. See under adāsyann.
- adidyutat sv apāko vibhāvā # RV.6.11.4a; MS.4.14.15a: 241.4. See acikradat svapā etc.
- adīkṣiṣṭāyaṃ brāhmaṇaḥ (ApŚ. brāhmaṇo 'sāv amuṣya putro 'muṣya pāutro 'muṣya naptāmuṣyāḥ putro 'muṣyāḥ pāutro 'muṣyā naptā) # TS.6.1.4.3; ApŚ.10.11.5. Cf. MŚ.2.1.2.23, and see dīkṣito.
- adīdhayur dāśarājñe vṛtāsaḥ # RV.7.33.5b.
- adīnāḥ syāma śaradaḥ śatam # VS.36.24g; MG.1.22.11g.
- adīvyann ṛṇaṃ yad ahaṃ cakāra # TB.3.7.12.3a. See yad adīvyann, and yad dāivyam.
- aduḥkhaṃ (SaṃhitopaniṣadB. atṛptaṃ) kurvann amṛtaṃ saṃprayachan # ViDh.30.47b; VāDh.2.10b; SaṃhitopaniṣadB.3b; N.2.4b. Cf. Mahābh.1.76.63.
- aduḥkho duḥkhacakṣur iva # TA.1.3.4a.
- aduḥ prajāṃ bahulāṃ paśūn naḥ # AV.11.1.17c.
- adugdhā iva dhenavaḥ # RV.7.32.22b; AV.20.121.1b; SV.1.233b; 2.30b; VS.27.35b; TS.2.4.14.2b; MS.2.13.9b: 158.14; KS.39.12b; ApŚ.17.8.4b; 19.22.16b; MŚ.5.2.3.8b,12b; ŚirasU.4b.
- adurmaṅgalīḥ (AV. -lī) patilokam ā viśa (AV. viśemam) # RV.10.85.43c; AV.14.2.40c; SMB.1.2.18c; ApMB.1.11.5c.
- aduṣ ṭe devāḥ putram # AV.5.25.9c.
- aduhann it pīyūṣam # AV.20.131.21.
- adṛṃhathāḥ śarkarābhis triviṣṭapi (MŚ. tribhṛṣṭibhiḥ) # KS.7.12d; ApŚ.5.9.11c; MŚ.1.5.2.15a.
- adṛṃhad dyāvāpṛthivī balena # AV.13.1.6d; TB.2.5.2.3d.
- adṛptakratum aratiṃ yuvatyoḥ # RV.6.49.2b.
- adṛptakratur avātaḥ # RV.8.79.7b.
- adṛpyatā manasā revad āśāthe # RV.1.151.8d.
- adṛśan tvāvarohantam # NīlarU.10a. See asāu yo avasarpati, and cf. apaśyaṃ tvā-.
- adṛśyamāno bahudhā vi jāyate # AV.10.8.13b. See ajāyamāno.
- adṛśrann asya etc. # see adṛśram etc.
- adṛśrann udahāryaḥ # VS.16.7d; TS.4.5.1.3d. See uta tvod-, and utāinam ud-.
- adṛśram (AV.13.2.18a, ArS.MS.KS.MŚ. adṛśrann) asya ketavaḥ # RV.1.50.3a; AV.13.2.18a; 20.47.15a; ArS.5.8a; VS.8.40a; MS.1.3.33a: 41.7; KS.4.11a; ŚB.4.5.4.11a; ApŚ.16.12.1a; MŚ.7.2.2. P: adṛśram KŚ.12.3.2.
- adṛṣṭāḥ kiṃ caneha vaḥ # RV.1.191.7c.
- adṛṣṭān sarvāñ jambhayan # RV.1.191.8c. Cf. dṛṣṭam adṛṣṭam, viśvadṛṣṭo, and asyādṛṣṭān.
- adṛṣṭān hanty āyatī # RV.1.191.2a.
- adṛṣṭā viśvadṛṣṭāḥ # RV.1.191.5c,6c.
- adṛṣṭo dṛṣṭam ābhara # SMB.2.4.12c.
- adediṣṭa vṛtrahā gopatir gāḥ # RV.3.31.21a.
- adeva indra yudhaye ciketati # RV.10.38.3b.
- adeva īśe puruhūta yotoḥ # RV.6.18.11d.
- adevaḥ pūrtam ādade # RV.8.46.21b.
- adevaṃ kaṃ cid atriṇam # RV.9.105.6b; SV.2.963b.
- adevatrād arādhasaḥ # RV.5.61.6c.
- adevayuṃ vidathe devayubhiḥ # RV.7.93.5c.
- adevayūn tanvā śūśujānān # RV.10.27.2b.
- adevayūn samaraṇe jaghanvān # RV.10.27.3b.
- adevasya śūśuvānasya māyāḥ # RV.10.111.6b.
- adevaḥ saṃś cikīrṣati # AV.5.8.3b.
- adevā devavattaram # ApMB.2.22.10b. See māyādevā.
- adevād devaḥ pracatā guhā yan # RV.10.124.2a.
- adevāni hvarāṃsi ca # RV.6.48.10d; SV.2.974d.
- adevīr agne arātīḥ # RV.8.11.3c.
- adevṛghny apatighnīhāidhi # AV.14.2.18a.
- adevena manasā yo riṣaṇyati # RV.2.23.12a; KS.4.16a.
- adevo abhimanyate # AV.6.6.1b.
- adevo yad abhy āuhiṣṭa devān # RV.6.17.8c.
- ado giribhyo adhi yat pradhāvasi # TB.2.5.6.4a. Cf. under ado yad avadhāvati.
- ado devī (KS. devi) prathamānā pṛthag yat # KS.7.12a; ApŚ.5.9.11a. See ato devī, and ado yad devi.
- ado ma āgachatu # ApŚ.4.12.6; 13.16.10. See next but one.
- adomadam annam addhi prasūtaḥ # AV.6.63.1d. See under athā jīvaḥ.
- ado māgachatu # MS.1.4.1: 48.7; KS.5.3; MŚ.1.4.2.22; ApŚ.4.13.8. See prec. but one.
- ado māgamyāt # MS.1.4.1: 48.7; MŚ.1.4.2.22.
- ado mā mā hāsiṣṭa # ApŚ.6.20.2. Cf. mā mā hāsiṣṭa.
- ado yat te hṛdi śritam # AV.6.18.3a.
- ado yad avadhāvati # AV.2.3.1a. P: ado yat Kāuś.25.6. Cf. ado giribhyo, amī ye ke, and asāu yo 'vasarpati.
- ado yad avarocate # AV.3.7.3a.
- ado yad dāru plavate # RV.10.155.3a.
- ado yad devi prathamānā purastāt # AV.12.1.55a. See under ado devī.
- ado yad brahma vilavam # TA.1.27.6a.
- addhātir yasya paśyati # AV.6.76.2c.
- addhā deva mahāṃ asi # RV.8.101.11d; AV.20.58.3d; VS.33.39d. See tvam āditya mahāṃ, and mahnā deva.
- addhi # ŚB.1.7.2.17.
- addhi tṛṇam aghnye viśvadānīm # RV.1.164.40c; AV.7.73.1c; 9.10.20c; KŚ.25.1.19c; ApŚ.9.5.4c; 15.12.3; N.11.44c. Cf. under attu tṛṇāni.
- addhi tvaṃ deva prayatā havīṃṣi # RV.10.15.12d; AV.18.3.42d; 4.65d; VS.19.66d; TS.2.6.12.5d.
- addhīd indra prasthitemā havīṃṣi # RV.10.116.8a; N.6.16a.
- addhīndra piba ca prasthitasya # RV.10.116.7d; N.7.6.
- adbhiḥ pari prajātāḥ (MŚ. -tāḥ stha) # ApŚ.1.24.5; MŚ.1.2.3.14.
- adbhiḥ pṛthivīm # KSA.3.4.
- adbhir ariktena pātreṇa # TB.3.7.4.17c; ApŚ.1.14.3c.
- adbhir ājyam ājyenāpaḥ # ApŚ.4.5.6a.
- adbhir ātmānam abhi saṃ spṛśantām # AV.12.3.30b.
- adbhir gobhir mṛjyate adribhiḥ sutaḥ # RV.9.68.9c.
- adbhir marudbhir bhṛgubhiḥ sacābhuvā # RV.8.35.3b.
- adbhir mṛjāno gobhiḥ śrīṇānaḥ # RV.9.109.17b; SV.2.511b.
- adbhir yāti varuṇaḥ samudrāiḥ # RV.1.161.14c.
- adbhir viśvasya bhartrībhiḥ # ApMB.2.19.2c. See adbhiḥ sarvasya.
- adbhiḥ satyam # KS.35.15.
- adbhiḥ sarvasya bhartṛbhiḥ # ŚG.3.13.5c. See adbhir viśvasya.
- adbhiḥ soma papṛcānasya te rasaḥ # RV.9.74.9a.
- adbhya oṣadhībhyaḥ # MŚ.7.2.4.
- adbhya oṣadhībhyaḥ pavate # VS.7.21; ŚB.4.2.2.15. See adbhyaḥ pavate, and oṣadhībhyaḥ pavate.
- adbhya oṣadhībhyo vanaspatibhyo 'dhi saṃbhṛtam (VS.ŚB. saṃbhṛtaṃ payaḥ) # VS.17.1b; TS.4.6.1.1c; MS.2.10.1b: 131.1; KS.17.17b; ŚB.9.1.2.5.
- adbhyaḥ (sc. namaḥ) # MG.2.12.4. Cf. GG.1.4.9. See namo 'dbhyaḥ.
- adbhyaḥ kṣīraṃ vyapibat # VS.19.73a; MS.3.11.6a: 148.12; KS.38.1a; TB.2.6.2.1a. Cf. adbhyaḥ somaṃ etc.
- adbhyaḥ pariprajātā stha # TS.1.1.8.1; TB.3.2.8.2.
- adbhyaḥ pavate (TA. pīpihi) # TA.4.10.1; ApŚ.12.15.8. See adbhya oṣadhībhyaḥ pavate.
- adbhyaś ca tvāuṣadhībhyaś ca (sc. unnayāmi) # ApŚ.6.8.2.
- adbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ # AV.10.5.33.
- adbhyas tirodhājāyata # TA.1.31.1a.
- adbhyas te lohitaṃ spṛṇomi svāhā # ŚB.11.8.4.6; KŚ.25.6.11.
- adbhyas tvā # TS.7.1.11.1; MS.1.3.35: 42.2; KSA.1.2; TB.3.8.7.3.
- adbhyas tvā pari dadāmi (ApMB. dadāmy asāu) # ApMB.2.3.21 (ApG.4.11.3); HG.1.6.5. Cf. adbhyas tvāuṣadhībhyaḥ pari.
- adbhyas tvā rājā varuṇo hvayatu # AV.3.3.3a.
- adbhyas tvāuṣadhībhyaḥ (VSK. -bhyaḥ prokṣāmi) # VS.6.9; VSK.6.2.3; TS.1.3.11.1; 3.5.8.1; KS.3.5; 26.8; 30.5 (bis); ŚB.3.7.4.4; ApŚ.7.26.12; MŚ.7.2.4. P: adbhyas tvā KŚ.6.3.31; 20.6.7. See next but one.
- adbhyas tvāuṣadhībhyaḥ pari dadāmi # ŚB.11.5.4.4; PG.2.2.21. Cf. adbhyas (and oṣadhībhyas) tvā pari.
- adbhyas tvāuṣadhībhyaḥ prokṣāmi # VSK.6.2.3; TS.1.3.8.1; 6.3.6.3; ApŚ.7.13.10. P: adbhyas tvāuṣadhībhyaḥ MŚ.1.8.3.7; --7.2.4. See prec. but one and next but one.
- adbhyas tvāuṣadhībhyo (ApŚ. -bhyo juṣṭaṃ) gṛhṇāmi # TS.3.3.6.3; ApŚ.21.21.4.
- adbhyas tvāuṣadhībhyo juṣṭaṃ prokṣāmi # MS.1.2.15: 24.12; 3.9.6: 124.11. See prec. but one.
- adbhyaḥ sam anamat # TS.7.5.23.1; KSA.5.20. Cf. āpaś ca varuṇaś.
- adbhyaḥ saṃbhūtaḥ pṛthivyāi rasāc ca # TA.3.13.1a; ApŚ.16.29.2a. P: adbhyaḥ saṃbhūtaḥ TA.10.1.3; MahānU.1.12. See adbhyaḥ saṃbhṛtaḥ.
- adbhyaḥ saṃbhūtam amṛtaṃ prajāsu # TB.1.2.1.4b; ApŚ.5.2.1b. Cf. amṛtaṃ jajñe, and amṛtaṃ dadhre.
- adbhyaḥ saṃbhṛtaḥ pṛthivyāi (MS. pṛthivyā) rasāc ca (KS. rasaḥ) # VS.31.17a; MS.2.7.15a: 96.15; KS.39.2a. P: adbhyaḥ saṃbhṛtaḥ KŚ.21.1.17; PG.1.14.3; BṛhPDh.9.188. See adbhyaḥ saṃbhūtaḥ.
- adbhyaḥ somaṃ vyapibat # MS.3.11.6a: 148.15. See somam adbhyo vyapibat, and cf. adbhyaḥ kṣīraṃ.
- adbhyaḥ svāhā # AV.19.43.7; VS.22.25,29; 39.2; TS.1.8.13.3; 7.4.14.1; MS.3.12.10: 163.11; KS.15.3; KSA.4.3; ŚB.14.3.2.13; TB.3.1.5.4; 8.17.5; 12.2.6; TAA.10.67.1; ApŚ.18.16.12; 20.11.17; MahānU.19.2; Kāuś.103.2; MDh.3.88 (adbhyaḥ, sc. svāhā).
- adbhyo matsyān # VS.24.21; MS.3.14.2: 173.1.
- adbhyo yātam iṣam ūrjaṃ vahantā # RV.5.76.4d.
- adbhyo lokā dadhire teja indriyam # TB.3.7.14.1d (bis),2d; ApŚ.13.21.3d (ter).
- adbhyo vā idaṃ sam abhūt # TA.1.23.8d.
- admasadyāya hinvire # RV.8.43.19c.
- admasan na sasato bodhayantī # RV.1.124.4c; N.4.16c.
- adya (sc. sutyā) # LŚ.1.3.2.
- adya jīvāni mā śvaḥ # AV.5.18.2d.
- adyate 'tti ca bhūtāni # TA.8.2.1c; TU.2.2.1c; MU.6.12c.
- adya devi sarasvati # AV.4.4.6b.
- adya no etc. # see adyā no etc.
- adyamānāni sarvadā # ŚB.14.4.3.1b; BṛhU.1.5.1b.
- adyamānāḥ svakarmabhiḥ # TA.1.8.6b.
- adyā kṛṇuhi vītaye (SV. -hy ūtaye) # RV.1.13.2c; SV.2.698c.
- adyāgne adya savitaḥ # AV.4.4.6a.
- adyā ca no mṛḍayatāparaṃ ca # RV.2.29.2d.
- adyā ca sarvatātaye # RV.6.56.6c.
- adyā cin nū cit tad apo nadīnām # RV.6.30.3a; N.4.17.
- adyā tad ucha gṛṇate maghoni # RV.1.113.17c.
- adyā tam asya mahimānam āyavaḥ # RV.8.3.8c; AV.20.99.2c; SV.2.924c; VS.33.97c.
- adyā tam indra vajreṇa # TB.2.4.2.4c.
- adyā tvā vanvan (KS. vardhan) surekṇāḥ # RV.6.16.26b; KS.26.11b; TB.2.4.6.2b.
- adyā daṃsiṣṭham ūtaye # RV.8.22.1b.
- adyā divo manāvasū # RV.5.74.1b.
- adyā dūtaṃ vṛṇīmahe # RV.1.44.3a. Cf. agniṃ dūtaṃ.
- adyā devavyacastamaḥ # RV.5.22.2d; 26.8b.
- adyā devā uditā sūryasya # RV.1.115.6a; VS.33.42a; MS.4.14.4a: 220.11; TB.2.8.7.2a.
- adyā devāṃ uṣarbudhaḥ # RV.1.44.1d; SV.1.40d; 2.1130d.
- adyā devāñ (VS. devān) juṣṭatamo hi gamyāḥ # RV.1.163.13c; VS.29.24c; TS.4.6.7.5c; KSA.6.3c.
- adyā devānām ava ā vṛṇīmahe # RV.10.35.1d.
- adyā devāsaḥ pipṛtā svastaye # RV.10.63.8d.
- adyādyā śvaḥ-śvaḥ # RV.8.61.17a; SV.2.808a; PB.4.7.7.
- adyā nakiṣ ṭad ā minat # RV.4.30.23c.
- adyā nūnaṃ ca yaṣṭave # RV.1.13.6c.
- adyā (SV.GG.Svidh. adya) no deva savitaḥ # RV.5.82.4a; SV.1.141a; AB.4.30.3; 5.2.6; 8.6; 17.6; 21.9; KB.19.9; 20.2; 25.9; TB.2.4.6.3a; AA.1.5.3.1; TA.10.10.2a; 49.1a; MahānU.9.6a; 17.7a; AŚ.5.18.5; ŚŚ.8.3.8; 18.22.2; ApŚ.6.23.1a; AG.3.6.5; ŚG.1.4.2; GG.3.3.32; Svidh.1.8.7. Cf. BṛhD.5.89.
- adyā mamāra sa hyaḥ sam āna (MS. in Saṃhitā, sahyaḥ samānaḥ) # RV.10.55.5d; AV.9.10.9d; SV.1.325d; 2.1132d; MS.4.9.12d: 133.11; TA.4.20.1d; N.14.18d.
- adyā murīya yadi yātudhāno asmi # RV.7.104.15a; AV.8.4.15a; N.7.3.
- adyāsya brahmaṇaspate # AV.4.4.6c.
- adyā hūtāso vasavo 'dhṛṣṭāḥ # RV.6.50.4b.
- adyuṃ kṛṇota śaṃsaṃ ninitsoḥ # RV.7.34.12b.
- adyūtye 'vase ni hvaye vām # RV.1.112.24c; VS.34.29c.
- adyed u prāṇīd amamann imāhā # RV.10.32.8a.
- adyopavasathaḥ # Kāuś.1.31.
- adyāud uṣāḥ śośucatā rathena # RV.1.123.7d.
- adrayas tvā bapsati gor adhi tvaci # RV.9.79.4c.
- adrākṣus tvā śāsahastam # ŚŚ.15.24a. See adarśus.
- adriṃ rujann aṅgiraso raveṇa # RV.1.71.2b.
- adriṃ rujema dhaninaṃ śucantaḥ # RV.4.2.15d.
- adriṃ logena vy abhedam ārāt # RV.10.28.9b.
- adriṇā te mandina indra tūyān # RV.10.28.3a.
- adribhiḥ pavate sutaḥ # RV.9.63.13b.
- adribhiḥ sutaḥ pavate gabhastyoḥ # RV.9.71.3a.
- adribhiḥ sutaḥ pavase pavitra ā # RV.9.86.23a.
- adribhiḥ suto matibhiś canohitaḥ # RV.9.75.4a.
- adriṃ bhindanty ojasā # RV.5.52.9d; N.5.5.
- adrir asi vānaspatyaḥ (KS. ślokakṛt) # VS.1.14; TS.1.1.5.2; KS.1.5; 31.4; ŚB.1.1.4.7; TB.3.2.5.8; ApŚ.1.19.8. P: adrir asi KŚ.2.4.4. Cf. pṛthugrāvāsi, bṛhadgrāvāsi, grāvāsi, and adhiṣavaṇam.
- adruhā devāu vardhete # RV.5.68.4c; SV.2.816c.
- adreḥ sūnum āyum āhuḥ # RV.10.20.7c.
- adrogham ā vahośato yaviṣṭhya # RV.8.60.4a.
- adroghavācaṃ suśevam # AV.6.1.2c; AŚ.8.1.18c.
- adroghavācaṃ matibhiḥ śaviṣṭham (RV.6.5.1b, -bhir yaviṣṭham) # RV.6.5.1b; 22.2d; AV.20.36.2d.
- adrogha satyaṃ tava tan mahitvam # RV.3.32.9a.
- adroghāvitā vācam acha # AV.11.1.2b. See asredhanta itana.
- adrogheṇa vacasā satyam agne # RV.3.14.6d; KS.6.10d.
- adrogho na dravitā cetati tman # RV.6.12.3c; MS.4.14.15c: 240.6.
- adrāu cid asmā antar duroṇe # RV.1.70.4a.
- adveṣe (MS. adveṣye) dyāvāpṛthivī huvema (MS. huve) # RV.9.68.10c; 10.45.12c; VS.12.29c; MS.2.7.9c: 87.8.
- adveṣo adya barhiṣa starīmaṇi # RV.10.35.9a.
- adveṣo no maruto gātum etana # RV.5.87.8a.
- adveṣo viṣṇur vāta ṛbhukṣā # RV.1.186.10c.
- adveṣo hastayor dadhe # RV.1.24.4c.
- adveṣye # see adveṣe.
- adhaḥ paśyasva mopari # RV.8.33.19a. Cf. BṛhD.6.76.
- adha kratuṃ vidataṃ gātum arcate # RV.1.151.2c.
- adha kratvā maghavan tubhyaṃ devāḥ # RV.5.29.5a.
- adha kṣapā pariṣkṛtaḥ # RV.9.99.2a; SV.2.981a; PB.18.8.16.
- adha kṣaranti sindhavo na sṛṣṭāḥ # RV.1.72.10c.
- adha gmantā nahuṣo havaṃ sūreḥ # RV.1.122.11a.
- adha gmantośanā pṛchate vām # RV.10.22.6a.
- adha cyavāna ut tavīty artham # RV.10.59.1c.
- adha jihvā pāpatīti pra vṛṣṇaḥ # RV.6.6.5a.
- adha jmo adha vā divaḥ # RV.8.1.18a; SV.1.52a.
- adha te viśvam anu hāsad iṣṭaye # RV.1.57.2a; AV.20.15.2a.
- adhattānyaṃ jaṭhare prem aricyata (SV. aricyata pra cetaya) # RV.2.22.2c; SV.2.838c.
- adha tyaṃ turvaśaṃ yadum # RV.9.61.2c; SV.2.561c.
- adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇam # RV.10.11.4a; AV.18.1.21a.
- adha tvam indra viddhy asmān # RV.10.61.22a.
- adha tvaṣṭā te maha ugra vajram # RV.6.17.10a.
- adha tvā viśve pura indra devāḥ # RV.6.17.8a.
- adha tviṣīmāṃ (SV. -mān) abhy ojasā kriviṃ yudhābhavat # RV.2.22.2a; SV.2.838a.
- adha tve adha sūrye # RV.4.31.6c; KS.8.16c.
- adha dyukṣaṃ sacevahi # RV.8.69.16c; AV.20.92.13c.
- adha dyutānaḥ pitroḥ sacāsā # RV.4.5.10a.
- adha dyāuś cit te apa sā nu vajrāt # RV.6.17.9a.
- adha drapso aṃśumatyā upasthe # RV.8.96.15a; AV.20.137.9a.
- adha dvitā samānyā # RV.8.83.8b.
- adha dhārayā madhvā pṛcānaḥ # RV.9.97.11a; SV.2.370a.
- adha pra jajñe taraṇir mamattu # RV.1.121.6a.
- adha pra su na upa yantu (SV. pra nūnam upa yanti) dhītayaḥ # RV.1.139.1f; SV.1.461f.
- adha prāśāna ṛtuthā havīṃṣi # RV.1.170.5d.
- adha priyaṃ śūṣam indrāya manma # RV.10.54.6c.
- adha priyam iṣirāya # RV.8.46.29a.
- adha prīṇānā vi mumuktam asme # RV.7.91.5d.
- adha plāyogir ati dāsad anyān # RV.8.1.33a.
- adha bahu cit tama ūrmyāyāḥ # RV.6.10.4c.
- adha bhramas ta urviyā vi bhāti # RV.6.6.4c.
- adhamaṃ gamayā etc. # see adharaṃ etc.
- adhamaṃ pāśam uttamam # AV.2.8.1d; 3.7.4d.
- adha yac cārathe gaṇe # RV.8.46.31a.
- adha yad agniḥ śvaśureṣu dīdayat # RV.10.95.12d.
- adha yad ime pavamāna rodasī # RV.9.110.9a; SV.2.846a.
- adha yad eṣāṃ sudine na śaruḥ # RV.1.186.9c.
- adha yad eṣāṃ niyutaḥ paramāḥ # RV.1.167.2c.
- adha yad eṣāṃ pṛthubudhnāsa etāḥ # RV.1.169.6c.
- adha yad rājāna gaviṣṭāu # RV.10.61.23a.
- adha yāmani prasitasya tad veḥ # RV.4.27.4d.
- adharaṃ (AV. adhamaṃ) gamayā tamaḥ # RV.10.152.4d; AV.1.21.2c; SV.2.1218d; VS.8.44d; 18.70d; ŚB.4.6.4.4d; ApŚ.20.20.7d.
- adharācīḥ parā suva # VS.16.5e; MS.2.9.2c: 121.6; KS.17.11e. Cf. adharāñcaṃ etc.
- adharācīnam akṛṇod apām apaḥ # RV.2.17.5b.
- adharāco ahann ahim # RV.10.133.2b; AV.20.95.3b; SV.2.1152b.
- adharāñcaṃ suvāmasi # AV.6.127.3f.
- adharāñcaṃ parā suva (AV.5.22.3d erroneously, suvā) # AV.5.22.3d; 19.39.10d. Cf. adharācīḥ etc.
- adharāñcaṃ pra hiṇomi # AV.5.22.4a.
- adharā sādharābhyaḥ # RV.10.145.3d; AV.3.18.4d; ApMB.1.15.3d.
- adhare padyantām apratimanyūyamānāḥ # AV.13.1.31d.
- adhare santu śatravaḥ # MS.4.12.3b: 185.11; TB.2.4.2.9b; ApŚ.16.2.10b.
- adharo 'dhara uttarebhyaḥ # AV.6.134.2a.
- adharo mat padyasvāsāu # TA.4.38.1; HG.1.15.6f; ApMB.2.21.33f; PG.3.13.6f (without asāu).
- adharo mad asāu vadāt svāhā # ApMB.2.21.32d. See next.
- adharo vadāsāu vadā svāhā # HG.1.15.5d. See prec., and cf. adho vadādharo.
- adharmāya (sc. namaḥ) # MG.2.12.7. Cf. Kāuś.74.5.
- adharmāya badhiram # VS.30.10; TB.3.4.1.6.
- adharmāya svāhā # TAA.10.67.1; MahānU.19.2.
- adha (TB. adhā) vāyuṃ niyutaḥ saścata svāḥ # RV.7.90.3c; VS.27.24c; MS.4.14.2c: 217.3; TB.2.8.1.1c.
- adha vrateva mānuṣam # RV.5.66.2c.
- adha śyeno javasā nir adīyam # RV.4.27.1d; AA.2.5.1.14d; AU.2.4.5d.
- adha śrutaṃ kavaṣaṃ vṛddham apsu # RV.7.18.12a.
- adha śvasīvān vṛṣabho damūnāḥ # RV.1.140.10b.
- adha śvitneṣu viṃśatiṃ śatā # RV.8.46.31c.
- adha śvetaṃ kalaśaṃ gobhir aktam # RV.9.74.8a.
- adhastād bhūmyā vada # HG.1.15.6b. Cf. adhaspadān.
- adhas te aśmano manyum # AV.6.42.2c.
- adhaspadaṃ kṛṇutāṃ (AV.7.34.1c, kṛṇuṣva; TS. kṛṇute) ye pṛtanyavaḥ # AV.7.34.1c; 62.1d; VS.15.51d; TS.4.7.13.3d; MS.2.12.4d: 147.12; KS.18.18d; ŚB.8.6.3.20.
- adhaspadaṃ tam īṃ kṛdhi # RV.10.133.4c; 134.2c; SV.2.442c; TS.1.6.12.4c; MS.4.12.3c: 183.13.
- adhaspadaṃ dviṣatas pādayāmi # AV.11.1.12d,21d.
- adhaspadā ic cāidyasya kṛṣṭayaḥ # RV.8.5.38c.
- adhaspadān ma ud vadata # RV.10.166.5d. Cf. adhastād.
- adhaspadena te padam # AV.10.4.24c.
- adha sma (MS. smā) te vrajanaṃ kṛṣṇam asti (MS. kṛṣṇam astu; KS. -nam astu kṛṣṇam) # RV.7.3.2d; SV.2.570d; VS.15.62d; TS.4.4.3.3d; MS.2.8.14d: 118.10; KS.17.10d; ŚB.8.7.3.12d.
- adha sma yasyārcayaḥ # RV.5.9.5a.
- adha smā te carṣaṇayo yad ejān # RV.6.25.7a; KS.17.18a.
- adha smā te pari caranty ajara # RV.1.127.9f.
- adha smā te vanaspate # MS.2.7.16a: 100.11.
- adha smā te vrajanaṃ etc. # see adha sma etc.
- adha smā na ud avatā sajoṣasaḥ # RV.2.31.2a.
- adha smā nas tanvo bodhi gopāḥ # RV.4.16.17d.
- adha smā nas trivarūthaḥ śivo bhava # RV.6.15.9d; SV.2.919d.
- adha smā no aramatiṃ sajoṣasaḥ # RV.5.54.6c.
- adha smā no dadir bhava # RV.1.15.10c.
- adha smā no maghavañ carkṛtād it # RV.1.104.5c.
- adha smā no maghavann indra girvaṇaḥ # RV.6.46.10c; AV.20.83.2c.
- adha smā no maruto rudriyāsaḥ # RV.7.56.22c; KS.8.17c.
- adha smā no 'vataṃ pārye divi # RV.7.83.5d.
- adha smā no vṛdhe bhava # RV.6.46.11a.
- adha smā yacha tanve tane ca chardiḥ # RV.6.46.12c.
- adha smāsya panayanti bhāsaḥ # RV.6.12.5a.
- adha smāsya harṣato hṛṣīvataḥ # RV.1.127.6f.
- adha smāiṣu rodasī svaśociḥ # RV.6.66.6c.
- adha syāma surabhayo (ApŚ. syām asur ubhayor) gṛheṣu # AV.18.3.17d; KS.4.13b; ApŚ.13.22.1b. See athā syāta.
- adha syā yoṣaṇā mahī # RV.8.46.33a.
- adha svadhā adhayad yābhir īyate # RV.1.144.2d.
- adha svanād uta bibhyuḥ patatriṇaḥ # RV.1.94.11a.
- adha svanān marutām # RV.1.38.10a.
- adha svapnasya nir vide # RV.1.120.12a. P: adha svapnasya ŚG.1.4.2; Rvidh.1.25.1.
- adha svam oko abhi vaḥ syāma # RV.7.56.24d.
- adhaḥ sapatnā me padoḥ # RV.10.166.2c.
- adhaḥ sapatnī yā mama # AV.3.18.4c. See athā sapatnī, and cf. adhā sapatnān māmakān.
- adhaḥ svid āsīd upari svid āsīt # RV.10.129.5b; VS.33.74b; TB.2.8.9.5b. Cf. BṛhD.1.51.
- adhā kāmā ime mama vi vo made # RV.10.25.2c.
- adhā kṛṇuṣva saṃvidaṃ subhadrām # RV.10.10.14d; AV.18.1.16d; N.11.34d.
- adhākṛṇoḥ pṛthivīṃ saṃdṛśe dive # RV.2.13.5a.
- adhākṛṇoḥ prathamaṃ vīryaṃ mahat # RV.2.17.3a.
- adhā gāva upamātiṃ kanāyāḥ # RV.10.61.21a.
- adhā cana śrad dadhati tviṣīmate # RV.1.55.5c.
- adhā ca naḥ śarma yacha dvibarhāḥ # RV.1.114.10d; TS.4.5.10.3d.
- adhā cid indra me (SV. naḥ) sacā # RV.8.92.29c; AV.20.60.2c; SV.2.175c.
- adhā cid okaḥ punar it sa eti # RV.7.4.8c; N.3.3c.
- adhā cid dhi ṣmāśvināv anindyā # RV.1.180.7c.
- adhā cid va uta bruve # RV.8.83.9c.
- adhā cin nu yad didhiṣāmahe vām # RV.10.132.3a.
- adhā jivrī vidatham ā vadāthaḥ # RV.10.85.27d. See under atha jivrir.
- adhā jīvema śaradāṃ śatāni # AV.18.4.70c. Cf. under atho jīva.
- adhātām aśvinā madhu # VS.20.57c; MS.3.11.3c: 143.14; KS.38.8c; TB.2.6.12.2c.
- adhātām ūrjam ūrjāhutī ūrjayamāne vasu vāryāṇi (TB. ūrjāhutī vasu vīryāṇi) # VS.28.16g; TB.2.6.10.3g. See tām ūrjam ūrjāhutī.
- adhā te agne kim iha vadanti # RV.4.5.14c.
- adhā te apratiṣkutam # RV.8.93.12a.
- adhā te vaśmi suṣṭutim # RV.8.1.16d.
- adhā te viṣṇo viduṣā cid ardhyaḥ (TB. ṛdhyaḥ) # RV.1.156.1c; TB.2.4.3.9c.
- adhā te sakhye andhaso vi vo made # RV.10.25.1c. See athā etc.
- adhā te sumnam īmahe # RV.3.42.6c; 8.75.16c; 98.11c; AV.20.24.6c; 108.2c; TS.2.6.11.4c. See athā etc.
- adhā te syāma varuṇa priyāsaḥ # RV.5.85.8d; KS.23.12d. See athā etc.
- adhāt pītiṃ saṃ madā agmatā vaḥ # RV.4.34.1d.
- adhā tvaṃ hi nas karaḥ # RV.8.84.6a; SV.2.901a.
- adhā devānām apy etu pāthaḥ # MS.4.14.8d: 227.2. See athā etc.
- adhā naro ny ohate # RV.5.52.11a.
- adhā naḥ śaṃ yor arapo dadhāta # AV.18.1.51d. See under athā naḥ śaṃ.
- adhā niyuta ohate # RV.5.52.11b.
- adhā niyutva abhayasya naḥ piba # RV.8.101.10c.
- adhā niyutvaḥ sagaṇo marudbhiḥ # RV.1.101.9c.
- adhā nividdha uttaro babhūvān # RV.4.18.9c.
- adhā no agna ā vaha # TB.3.10.8.1c.
- adhā no rayim ā kṛdhi # AV.6.65.1e. See punar no etc.
- adhā no vardhayā rayim # AV.3.20.1d. See under athā no vardhayā.
- adhā no viśvacarṣaṇe # RV.5.38.1c. See athā etc.
- adhā no viśvasāubhaga # RV.1.42.6a.
- adhā nyaṅṅ adharāṅ vā parehi # AV.5.22.2d.
- adhā nv asya jenyasya puṣṭāu # RV.10.61.24a.
- adhā nv asya saṃdṛśaṃ jaganvān # RV.7.88.2a.
- adhā pakvān mithunā saṃ bhavāthaḥ # AV.12.3.2d,9d.
- adhā pārāvatā iti # RV.5.52.11c.
- adhā pitaram iṣmiṇam # RV.5.52.16d.
- adhā pitṝṃr upa drava # AV.18.2.23d.
- adhā pitṝn suvidatrāṃ etc. # see athā etc.
- adhā piteva no bhava # RV.10.33.3d.
- adhā piteva sūnave vi vo made # RV.10.25.3c.
- adhā puṣṭasyeśānaḥ # Kāuś.72.14c. See under next.
- adhā poṣasya poṣeṇa # VS.12.8c; KS.16.8c. See under athā etc.
- adhā ma indra śṛṇavo havemā # RV.7.29.3d.
- adhā mano vasudeyāya kṛṇuṣva # AV.3.4.4c. See athā mano.
- adhā manye bṛhad asuryam asya # RV.6.30.2a.
- adhā manye śrat te asmā adhāyi # RV.1.104.7a.
- adhā marudbhir gaṇas tuviṣmān # RV.7.56.7b.
- adhāma sakthyor ava gudaṃ dhehi # Vāit.36.30b. See ut sakthyā.
- adhā mahī na āyasi # RV.7.15.14a.
- adhā mahīm adhi śiśrāya vācam # AV.10.2.7b.
- adhā mātur uṣasaḥ sapta viprāḥ # RV.4.2.15a.
- adhā māsi punar ā yāta no gṛhān # AV.18.4.63c. See atha etc.
- adhā mitro na sudhitaḥ pāvakaḥ # RV.4.6.7c.
- adhā mitho vikeśyaḥ # AV.1.28.4c.
- adhā mṛtāḥ pitṛṣu saṃ bhavantu # AV.18.4.48d.
- adhā me śyeno madhv ā jabhāra # RV.4.18.13d.
- adhā yajñāya turvaṇe vy ānaśuḥ # RV.8.12.19c.
- adhā yathā naḥ pitaraḥ parāsaḥ # RV.4.2.16a; AV.18.3.21a; VS.19.69a; TS.2.6.12.4a; AB.7.6.4.
- adhāyi dhītir asasṛgram aṃśāḥ # RV.10.31.3a.
- adhāyi śasman sam ayanta ā diśaḥ # RV.1.119.2b.
- adhā yo viśvā bhuvanābhi majmanā # RV.2.17.4a. Cf. AV.13.1.14,37.
- adhāyy agnir mānuṣīṣu vikṣu # RV.3.5.3a.
- adhārayaḥ parvate dānumad vasu # RV.1.51.4b.
- adhārayataṃ pṛthivīm uta dyām # RV.5.62.3a.
- adhārayat tanvaṃ titviṣāṇaḥ # RV.8.96.15b; AV.20.137.9b.
- adhārayat pṛthivīṃ viśvadhāyasam # RV.2.17.5c.
- adhārayad ararindāni sukratuḥ # RV.1.139.10f.
- adhārayad dharitor bhūri bhojanam # RV.3.44.3c.
- adhārayad rodasī rejamāne # MS.2.13.23b: 168.16; KS.40.1b. Cf. abhy āikṣetāṃ.
- adhārayad rodasī sudaṃsāḥ # RV.1.62.7d.
- adhārayanta kavayaḥ puredam # RV.1.103.1b.
- adhārayanta vahnayaḥ # RV.1.20.8a.
- adhārayo divy ā sūryaṃ dṛśe # RV.1.52.8d; KB.25.3.
- adhārayo rodasī devaputre # RV.6.17.7c.
- adhā vayam āditya vrate tava # AV.7.83.3c; 18.4.69c. See under athāditya.
- adhā vayaṃ bhagavantaḥ syāma # AV.7.73.11b; 9.10.20b. See atho etc.
- adhāvardhanta prathamāsa ūmāḥ # RV.10.6.7d.
- adhā vāyuṃ etc. # see adha vāyuṃ etc.
- adhā viśvaṃ śatrūyantaṃ jaghāna # RV.7.20.3d.
- adhā viśvāsu havyaḥ # RV.5.17.4c.
- adhā viśvāhārapa edhate gṛhe # VS.8.5d. See atha viśve.
- adhā viṣasya yat tejaḥ # AV.10.4.25c.
- adhā viṣitaḥ pitumad dhi pramuktaḥ # KS.16.12d. See under athā jīvaḥ.
- adhā vṛtrāṇi jaṅghanāva bhūri # RV.8.100.2d; 10.83.7b; AV.4.32.7b.
- adhā vṛtrāṇi jighnase puraṃdara # RV.1.102.7d.
- adhā vṛtrāya pra vadhaṃ jabhāra # RV.2.30.3b.
- adhā śatakratvo yūyam # RV.10.97.2c; VS.12.76c; KS.16.13c; ŚB.7.2.4.27. See athā etc.
- adhā śayīta nirṛter upasthe # RV.10.95.14c; ŚB.11.5.1.8c.
- adhā sapatnān indrāgnī me # see athā etc.
- adhā sapatnān indro me # see athā etc.
- adhā sapatnān māmakān # AV.13.1.30c. Cf. athā (and adhaḥ) sapatnī yā mama.
- adhā sarasvatyāi nāri # AV.14.2.20c.
- adhā sa vīrāir daśabhir vi yūyāḥ # RV.7.104.15c; AV.8.4.15c; N.7.3.
- adhāsu mandro aratir vibhāvā # RV.10.61.20a.
- adhā sūribhyaḥ sudinā vy uchān # RV.7.18.21d.
- adhā somasya prayatī yuvābhyām # KS.4.15c. See athā etc.
- adhāsyā madhyam edhatām # KSA.4.8c. See under athāsya madhyam.
- adhā ha tvad vṛṣamaṇo bhiyānāḥ # RV.4.22.6c.
- adhāhaṃ tvā maghavañ johavīmi # RV.7.29.4c.
- adhā ha yad vayam agne tvāyā # RV.4.2.14a.
- adhā ha yanto aśvinā # RV.7.74.5a.
- adhā hi kāvyā yuvam # RV.5.66.4a.
- adhā hi takmann araso hi bhūyāḥ # AV.5.22.2c.
- adhā hi tvā jagṛbhrire # RV.4.7.2c.
- adhā hi tvā janitā jījanad vaso # RV.1.129.11f.
- adhā hi tvā pṛthivyāṃ śūrasātāu # RV.6.19.12c.
- adhā hinvāna indriyam # RV.9.48.5a; SV.2.189a.
- adhā hi vikṣv īḍyaḥ # RV.6.2.7a.
- adhā hīndra girvaṇaḥ # RV.8.98.7a; AV.20.100.1a; VS.1.406a; 2.60a; GB.2.4.17; PB.17.1.5; AŚ.6.1.2; Vāit.39.7; 40.4. P: adhā hīndra ŚŚ.9.4.2.
- adhā hotā ny asīdo yajīyān # RV.6.1.2a; MS.4.13.6a: 206.7; KS.18.20a; TB.3.6.10.1a.
- adhā hy agna eṣām # RV.5.16.4a.
- adhā hy agne krator bhadrasya # RV.4.10.2ab; SV.2.1128ab; VS.15.45ab; TS.4.4.4.7ab; MS.2.13.8ab: 157.17; KS.20.14ab; AŚ.2.8.14ab. P: adhā hy agne MS.2.13.8: 158.7; 4.10.2: 145.11; MŚ.6.2.2.
- adhā hy agne mahnā niṣadyā # RV.10.6.7a.
- adhi kūlād iva spaśaḥ # RV.8.47.11b.
- adhi kṣamā etc. # see adhi kṣami vi-.
- adhi kṣami prataraṃ dīdhyānaḥ # RV.10.10.1d; AV.18.1.1d. See asmin kṣaye.
- adhi kṣami viṣurūpaṃ (ArS. kṣamā viśva-) yad asti (ArS. asya) # RV.7.27.3b; AV.19.5.1b; ArS.1.2b; MS.4.14.14b: 238.3; TB.2.8.5.8b.
- adhikṣiyanti pūravaḥ # RV.7.96.2b.
- adhikṣiyanti bhuvanāni viśvā # RV.1.154.2d; AV.7.26.3b; VS.5.20d; MS.1.2.9d: 19.13; KS.2.10d; ŚB.3.5.3.23d; TB.2.4.3.4d; ApŚ.11.9.1d; NṛpU.2.4d.
- adhi cana tvā nemasi # RV.8.91.3b; JB.1.220b.
- adhi carmaṇi rohite # AV.14.2.23b.
- adhi jīvapurā agan # AV.2.9.3b.
- adhi jīvapurā ihi # AV.5.30.6d.
- adhi jyām iva dhanvani # AV.4.4.7b; 6.101.3b.
- adhi tiṣṭhan navaṃ ratham # RV.8.69.15b; AV.20.92.12b.
- adhi tiṣṭhāti govidam # RV.1.82.4b; SV.1.424b.
- adhi tripṛṣṭha uṣaso vi rājati (SV. rājasi) # RV.9.75.3d; SV.2.52d.
- adhi tvā sthāsyati # VS.6.2; MS.1.2.14: 23.12; ŚB.3.7.1.9. See vanaspatir adhi, and vanaspatis tvādhi-.
- adhi tviṣīr adhita sūryasya # RV.9.71.9b.
- adhi dātre vocaḥ # VS.6.33; TS.1.4.1.2; ŚB.3.9.4.12. See adhi dhātre.
- adhi dāne vy avanīr adhārayaḥ # RV.2.13.7b.
- adhidāivam athādhyātmam # ŚG.1.2.5a.
- adhi dyām asthād vṛṣabho vicakṣaṇaḥ # RV.9.85.9a.
- adhi dyumnaṃ ni dadhur bhūry asmin # RV.1.73.4c.
- adhidyāur antarikṣaṃ brahmaṇā viṣṭā # TS.4.4.5.2. P: adhidyāuḥ ApŚ.17.1.15. Cf. next.
- adhidyāur nāmāsy amṛtena viṣṭā # MS.2.8.14: 117.12. P: adhidyāur nāmāsi MŚ.6.2.2. Cf. prec.
- adhi dvayor adadhā ukthyaṃ vacaḥ # RV.1.83.3a; AV.20.25.3a; AB.1.19.8; 29.8; KB.8.4; 9.3; AŚ.4.6.3; 9.4. P: adhi dvayoḥ ŚŚ.5.9.12; 13.6.
- adhi dhātre vocaḥ # MS.1.3.3: 31.4; KS.3.10. See adhi dātre.
- adhi na indrāiṣām (VS. indreṣām) # RV.8.83.7a; VS.33.47a.
- adhi no gāta marutaḥ sadā hi vaḥ # RV.8.20.22c.
- adhi no brūtaṃ pṛtanāsūgrāu # AV.4.28.7a.
- adhi no brūhi śaktibhiḥ # AV.2.27.7c.
- adhi no brūhi sumanasyamānaḥ # VS.15.2c; TS.4.3.12.1c; MS.2.8.7: 111.6; KS.17.6c; TA.2.5.2c.
- adhi no brūhi sumanā aheḍan (VSK. ahelan) # VS.15.1c; VSK.16.1.1c; MS.2.8.7c: 111.6; KS.17.6c. See asme dīdihi.
- adhi pañca pradhīṃr iva # RV.4.30.15c.
- adhipataye svāhā # VS.9.20; 18.28; 22.30,32; MS.3.12.11: 163.15; KS.14.1; 35.10; ŚB.5.2.1.2; TB.3.10.7.1; ApŚ.14.25.11.
- adhipatayo nāma stha teṣāṃ va upari gṛhā varṣaṃ va iṣavo 'vasvān (ApMB. adds vātanāmam etc.) # TS.5.5.10.4; ApMB.2.17.24.
- adhipatiḥ prahriyamāṇaḥ # KS.34.14. Cf. adhipatir āgataḥ.
- adhipatinā prāṇāya prāṇaṃ jinva # MS.2.8.8: 112.12. Cf. next, and adhipatir asi prāṇāya etc.
- adhipatinorjorjaṃ jinva # VS.15.9. Cf. under prec.
- adhipatiṃ mām āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru # TB.3.7.9.6; ApŚ.14.3.5. Cf. adhipatir asy adhipatiṃ mā etc.
- adhipatir asi prāṇāya tvā prāṇaṃ jinva # TS.3.5.2.4; 4.4.1.2; KS.17.7; 37.17; PB.1.10.5; Vāit.26.1. P: adhipatir asi TS.5.3.6.2; GB.2.2.14. Cf. under adhipatinā prāṇāya etc.
- adhipatir asy, adhipatiṃ mā kurv, adhipatir ahaṃ prajānāṃ bhūyāsam # TS.7.4.16.1; KSA.4.5; TB.3.9.16.2. Cf. adhipatiṃ māṃ etc.
- adhipatir asy ūrjasvān # KS.39.1.
- adhipatir āgataḥ # TS.4.4.9.1. Cf. adhipatiḥ prahriyamāṇaḥ.
- adhipatiś ca me 'dābhyaś ca me # VS.18.19; TS.4.7.7.1; MS.2.11.5: 143.2. See next, and adābhyaś ca.
- adhipatiś cādābhyaś ca # MS.3.4.1: 45.17. See prec.
- adhipatiś chandaḥ # VS.14.9; TS.4.3.5.1; MS.2.8.2: 107.17; KS.17.2; ŚB.8.2.3.12.
- adhipati sthāujasvān # ApŚ.16.33.1.
- adhipatnī nāmāsi bṛhatī (MS. nāmāsy ūrdhvā) dik tasyās te bṛhaspatir adhipatiḥ śvitro (MS. citro) rakṣitā # TS.5.5.10.2; MS.2.13.21: 167.11; ApMB.2.17.18.
- adhipatny asi bṛhatī (MS. asy ūrdhvā) dik # VS.14.13; 15.14; TS.4.3.6.2; 4.2.2; MS.2.8.3: 108.9; 2.8.9: 114.6; KS.17.3,8; 20.11; ŚB.8.3.1.14; 6.1.9.
- adhi putropamaśravaḥ # RV.10.33.7a.
- adhi peśāṃsi vapate nṛtūr iva # RV.1.92.4a.
- adhi pracetune pade # RV.1.21.6b.
- adhi bṛbuḥ paṇīnām # RV.6.45.31a. P: adhi bṛbuḥ ŚŚ.16.11.12. Cf. BṛhD.5.108.
- adhi bradhnasyādrayo vi cakṣate # RV.8.4.13c.
- adhi bravat tanve ko janāya # RV.1.84.17d; N.14.26d.
- adhi bruvantu te 'vantv (TS.TB.ApŚ. avantv) asmān # RV.10.15.5d; AV.18.3.45d; VS.19.57d,58d; TS.2.6.12.3d; MS.4.10.6d: 156.15; KS.21.14d (bis); TB.2.6.16.2d; ApŚ.8.15.17d.
- adhi brūhi mā rabhathāḥ sṛjemam # AV.8.2.7a.
- adhi bhruvoḥ kirate reṇum ṛñjan # RV.4.38.7d.
- adhiyajñam iti trayam # ŚG.1.2.5b.
- adhi yad apāṃ snubhiś carāva # RV.7.88.3c.
- adhi yad asmin vājinīva śubhaḥ # RV.9.94.1a; SV.1.539a; TS.7.1.20.1a; KSA.1.11a.
- adhi yad varpa itaūti dhatthaḥ # RV.7.68.6c.
- adhi yas tasthāu keśavantā # RV.10.105.5a.
- adhi yā bṛhato divaḥ # RV.8.25.7a.
- adhi yāinaṃ jagrāha parvasu # AV.2.9.1b.
- adhi yonāv amartyaḥ # RV.9.28.3b; SV.2.632b.
- adhirathaṃ yad ajayat sahasram # RV.10.102.2b.
- adhirājo rājasu rājayātāi (TS. rājayāti; MS. rājayate) # AV.6.98.1b; TS.2.4.14.2b; MS.4.12.3b: 185.16.
- adhirukmā vi nīyate # RV.8.46.33c.
- adhi vatse ni hanyatām # AV.6.70.1f--3f.
- adhivastrā vadhūr iva # RV.8.26.13b.
- adhi vāṃ sthāma vandhure # RV.1.139.4d.
- adhivākāya havante # RV.8.16.5b.
- adhivāsaṃ # see adhīvāsaṃ.
- adhi viśvāny aruhad gabhīrā # AV.19.49.2a.
- adhi vṛkṣād iva srajam # AV.1.14.1b.
- adhi vocā nu sunvate # RV.1.132.1e.
- adhi śiśrāya pūruṣe # AV.10.2.13d.
- adhi śīrṣaṇi bheṣajam # AV.3.7.1b; ApŚ.13.7.16b.
- adhi ścandraṃ bṛhat pṛthu # RV.8.65.11b.
- adhi śravaḥ pāñcajanyāsu kṛṣṭiṣu # RV.3.53.16b.
- adhi śravāṃsi dhehi nas tanūṣu # RV.3.19.5d.
- adhi śravo devabhaktaṃ dadhānāḥ # RV.1.73.10d; MS.4.14.15d: 241.14.
- adhi śravo māhinaṃ yaj jaritre # RV.4.17.20d; AB.3.38.11d.
- adhiśritam adhyadhiśritam adhiśritaṃ hi3m # AŚ.2.2.16. Cf. vāiśvānarasyādhiśritam.
- adhi śriyaṃ śukrapiśaṃ dadhāne # RV.10.110.6d; AV.5.12.6d; VS.29.31d; MS.4.13.3d: 202.6; KS.16.20d; TB.3.6.3.3d; N.8.11d.
- adhi śriyaṃ ni dadhuś cārum asmin # RV.1.72.10a.
- adhi śriyā virājataḥ # RV.1.188.6b.
- adhi śriye duhitā sūryasya # RV.6.63.5a.
- adhi śriyo dadhire pṛśnimātaraḥ # RV.1.85.2d.
- adhi śrute śravāyyasya tīrthe # RV.9.97.53b; SV.2.455b.
- adhiṣavaṇam asi vānaspatyam # TS.1.1.5.2; KS.1.5; 31.4; TB.3.2.5.7. P: adhiṣavaṇam asi ApŚ.1.19.6. Cf. under adrir asi.
- adhiṣavaṇe ca me grāvāṇaś ca me # MS.2.11.5: 143.8. See grāvāṇaś, and uparavāś.
- adhiṣavaṇyā kṛtā # RV.1.28.2b.
- adhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # Kāuś.90.15.
- adhi ṣṇunā dhanva sāno avye # RV.9.97.16d.
- adhi ṣṇunā bṛhatā vartamānam # RV.4.28.2c.
- adhi ṣṇubhir avīnām # RV.9.107.8b; SV.1.515b; 2.347b.
- adhi saṃvatsaraṃ vidyāt # TA.1.2.2c.
- adhi sānāu ni jighnate # RV.1.80.6a.
- adhi suvāno nahuṣyebhir induḥ # RV.9.91.2b.
- adhi skanda vīrayasva # AV.5.25.8a. See abhi kranda vīlayasva.
- adhi stotrasya pavamāna no gahi # RV.9.72.9d.
- adhi stotrasya sakhyasya gātana (RV.10.78.8c, gāta) # RV.5.55.9c; 10.78.8c.
- adhītam iṣṭaṃ brahmaṇo vīryeṇa # Kāuś.139.26c.
- adhītīr adhy agād ayam # AV.2.9.3a.
- adhītya vedaṃ na vijānāti yo 'rtham # N.1.18b.
- adhīd agham aghaśaṃse dadhāta # RV.5.3.7b.
- adhīn nv atra saptatiṃ ca sapta ca # RV.10.93.15a.
- adhīyata (ŚŚ. -te) devarātaḥ # AB.7.18.9a; ŚŚ.15.27a.
- adhīro maryādhīrebhyaḥ # AV.5.31.10c.
- adhīlodhakarṇās trayo viṣṇava urukramāya # TS.5.6.16.1; KSA.9.6.
- adhīva yad girīṇām # RV.8.7.14a.
- adhīvāsaṃ (MS. adhi-) yā hiraṇyāny asmāi # RV.1.162.16b; VS.25.39b; TS.4.6.9.2b; MS.3.16.1b: 183.6; KSA.6.5b.
- adhīvāsaṃ rodasī vāvasāne # RV.10.5.4c.
- adhīvāsaṃ pari mātū rihann aha # RV.1.140.9a.
- adhīhi (MDh.ĀuśDh. adhīṣva) bhoḥ # AG.1.21.4; ŚG.2.5.10; 4.8.12; 6.3.6; GG.2.10.38; KhG.2.4.20; HG.1.6.10; GDh.1.46; ApDh.1.3.10.15; MDh.2.73; ĀuśDh.3.39; RV.Prātiśākhya 15.2.
- adhukṣata priyaṃ madhu # RV.9.2.3a; SV.2.389a.
- adhukṣat pipyuṣīm iṣam # RV.8.72.16a; AB.1.22.2; AŚ.4.7.4; 5.12.15. P: adhukṣat ŚŚ.5.10.9.
- adhukṣann adribhir naraḥ # RV.8.38.3b; 65.8b; SV.2.425b.
- adhukṣan sīm avibhir adribhir naraḥ # RV.2.36.1b.
- adhūnot kāṣṭhā ava śambaraṃ bhet # RV.1.59.6d; N.7.23d.
- adhūrṣata svayam ete vacobhiḥ # RV.5.12.5c.
- adhṛṣṭaṃ cid dadhṛṣvaṇim # RV.8.61.3d.
- adhṛṣṭaṃ dhṛṣṇvojasam (SV. dhṛṣṇum ojasā) # RV.8.70.3d; AV.20.92.18d; SV.1.243d; 2.505d.
- adhṛṣṭāso nādrayaḥ # RV.5.87.2e.
- adhṛṣṭo va etavā astu panthāḥ # RV.10.108.6c.
- adhed etā na ramante nitiktāḥ # RV.10.111.9d.
- adhenave vayase # AV.6.59.1c.
- adhenuṃ dasrā staryaṃ viṣaktām # RV.1.117.20a.
- adhenvā carati māyayāiṣaḥ # RV.10.71.5c; N.1.20c.
- adhāinaṃ vṛkā rabhasāso adyuḥ # RV.10.95.14d; ŚB.11.5.1.8d.
- adhoakṣāḥ sindhavaḥ srotyābhiḥ # RV.3.33.9d.
- adho anyam acīkṛṣam # RV.10.119.11b.
- adhokṣaṇo daśa mahyaṃ ruśantaḥ # RV.8.1.33c.
- adhog indra staryo daṃsupatnīḥ # RV.4.19.7d.
- adhodigadhipataye anantāya namaḥ # MŚ.11.7.1.
- adhoniṣṭyā vitastyāṃ tu # TA.10.11.2a; MahānU.11.8a.
- adhopratir iva kūṭena # HG.1.15.6c.
- adhorāma ulumbalaḥ # ApMB.2.16.2c. See athorāma.
- adhorāmaḥ sāvitraḥ # VS.29.58; TS.5.5.22.1; KSA.8.1.
- adhorāmāu sāvitrāu # VS.29.59; TS.5.5.24.1; KSA.8.3.
- adho vadādharo vada # HG.1.15.6a. Cf. adharo vadāsāu.
- adhovarcasaḥ paṇayo bhavantu # AV.5.11.6d.
- adhyakṣaṃ dharmaṇām imam # RV.8.43.24b.
- adhyakṣāyānukṣattāram # TB.3.4.1.9. See ādhy-, and cf. āupadraṣṭryāyānukṣattāram.
- adhyakṣo naḥ purohitaḥ # AV.10.1.6b.
- adhyakṣo vājī mama kāma ugraḥ # AV.9.2.7a.
- adhy anya āyan suvar anye parāyan # JB.3.68 (2.433)d. Part of dvādaśasya.
- adhyardhaś ca parasvataḥ # AV.20.131.22.
- adhy avocad adhivaktā # VS.16.5a; TS.4.5.1.2a; MS.2.9.2a: 121.5; KS.17.11a. P: adhy avocat MŚ.11.7.1.
- adhy aṣṭhāṃ pṛthivīm aham # AV.12.1.11f.
- adhy askandad vaśe tvā # AV.10.10.16d.
- adhy asthāt sānu pavamāno avyayam # RV.9.86.8c.
- adhyāpitā ye guruṃ nādriyante # VāDh.2.11a; N.2.4a. Cf. SaṃhitopaniṣadB.3 (comm.).
- adhy ū nv eṣu pavayo vavṛtyuḥ # RV.10.27.6d.
- adhrigave preṣya # AŚ.3.2.10.
- adhrigu # designation of the formula, dāivyāḥ śamitāraḥ etc., q.v.
- adhriguś ca vipāpaś (TB. cāpāpaś) ca # MS.4.13.4a: 204.5; TB.3.6.6.4a; MŚ.5.2.8.25. Cf. apāpa, and ubhāv apāpaś.
- adhrigo śamīdhvaṃ, suśami śamīdhvaṃ, śamīdhvam adhrigo # MS.4.13.4: 204.3; KS.16.21; AB.2.7.11; TB.3.6.6.4; AŚ.3.3.1 (cf. 4); ŚŚ.5.17.10; Kāuś.69.6; N.5.11. Ps: adhrigo śamīdhvam AŚ.10.8.7; adhrigo MŚ.5.2.8.24.
- adhvagato harayas tvā vahanti # AV.13.2.36b,43c.
- adhvana skabhnīta (VS. skabhnuvantaḥ) # VS.9.13; TS.1.7.8.1. See adhvānaṃ skabhnuvanto.
- adhvanām adhvapate namas te astu mā mā hiṃsīḥ # ApŚ.11.14.9.
- adhvanām adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt # VS.5.33. P: adhvanām adhvapate KŚ.9.8.22. See next three, and cf. adhvano etc.
- adhvanām adhvapate śreṣṭhaḥ svastyasyādhvanaḥ (ApMB. śreṣṭhasyādhvanaḥ; MG. śrāiṣṭhyasya svastasyādhvanaḥ) pāram aśīya # AŚ.5.3.14; ApMB.2.3.32 (ApG.4.11.4); MG.1.22.11. See under prec.
- adhvanām adhvapate svasti mā saṃ pāraya # ApMB.2.21.18 (ApG.8.22.15). See under prec. but one.
- adhvanām adhvapate svasti me 'dyāsmin devayāne pathi bhūyāt # PB.1.4.1. P: adhvanām LŚ.2.3.1. See prec. three.
- adhvane brahmacāriṇam # TB.3.4.1.16.
- adhvane svāhā # ApŚ.18.10.25.
- adhvano adhipatir asi svasti no 'dyāsmin devayāne pathi stāt (read syāt) # ŚŚ.6.13.2. Cf. under adhvanām adhvapate pra.
- adhvarakṛtaṃ (TA. -kṛd) devebhyaḥ # VS.1.24; ŚB.1.2.4.4; TA.4.2.1; 5.2.6. See grāvāsy adhvara-.
- adhvarasya vicarṣaṇiḥ # RV.3.11.1b; KS.2.15b.
- adhvarāṇāṃ cetanaṃ jātavedasam # RV.3.3.8c.
- adhvarāṇāṃ janayathaḥ (KS.MŚ. -yataṃ) purogām # KS.7.12d; TB.1.2.1.13d; ApŚ.5.8.6d; MŚ.1.5.2.3d.
- adhvarāṇām abhiśriyam # RV.8.44.7c.
- adhvarāṇāṃ purūtamam # RV.8.102.7b; SV.1.21b; 2.296b.
- adhvareṣu namasyata # RV.3.62.5b; TB.2.4.6.4b.
- adhvareṣu pra ṇīyate # RV.3.27.8b; SV.2.828b.
- adhvare stīrṇam aśvibhyām # VS.21.57b; MS.3.11.5b: 148.2; TB.2.6.14.5b.
- adhvaro yajño 'yam (KS.MŚ.ApŚ.14.27.7a, -ro 'yaṃ yajño) astu devāḥ # TS.3.1.9.3a; KS.35.7a; ApŚ.12.20.20; 14.27.7a; MŚ.2.3.8.4a. The text of KS.MŚ. has adhvaryo for adhvaro.
- adhvarya upa nu rama # ŚŚ.17.11.3.
- adhvarya upa (ṢB.ŚB. upa mā) hvayasva # ṢB.2.5,7; ŚB.4.4.2.16; AŚ.2.16.18; 5.6.2,14.
- adhvaryantā yad unninītho apām # RV.1.181.1b.
- adhvaryavaḥ kartanā śruṣṭim asmāi # RV.2.14.9a.
- adhvaryavaḥ payasodhar yathā goḥ # RV.2.14.10a.
- adhvaryavaś cakṛvāṃso madhūni # RV.5.43.3a. P: adhvaryavaś cakṛvāṃsaḥ ŚŚ.3.18.5. Cf. BṛhD.5.41.
- adhvaryavaḥ sa pūrṇāṃ vaṣṭy āsicam # RV.2.37.1b.
- adhvaryavaḥ sādayatā sakhāyaḥ # RV.10.30.14b.
- adhvaryavaḥ sunutendrāya somam # RV.10.30.15c. Cf. adhvaryavo bha-.
- adhvaryavaḥ sphyakṛtaḥ sphyena # ApŚ.4.5.5c.
- adhvaryav ā tu hi ṣiñca # RV.8.32.24a.
- adhvaryave 'śvaṃ dadāmi # MŚ.1.5.4.21.
- adhvaryav āiṣīr apā3ḥ # KB.12.1; ŚŚ.6.7.8. See adhvaryo 'ver, and aver apo.
- adhvaryavo gharmiṇaḥ siṣvidānāḥ # RV.7.103.8c.
- adhvaryavo devayantaḥ śacībhiḥ # RV.7.92.2d.
- adhvaryavo dhiṣaṇāpaś ca devīḥ # RV.10.30.6d; KS.13.16.
- adhvaryavo na dhītibhir bharanti # RV.1.153.1d.
- adhvaryavo 'pa itā samudram # RV.10.30.3a.
- adhvaryavo bharatendrāya somam # RV.2.14.1a; AŚ.6.4.10; ŚŚ.18.19.5. P: adhvaryavo bharatendrāya ŚŚ.9.7.5; 12.4.8. Cf. adhvaryavaḥ sunu-.
- adhvaryavo ya uraṇaṃ jaghāna # RV.2.14.4a.
- adhvaryavo yan naraḥ kāmayādhve # RV.2.14.8a.
- adhvaryavo yaḥ śataṃ śambarasya # RV.2.14.6a.
- adhvaryavo yaḥ śatam ā sahasram # RV.2.14.7a.
- adhvaryavo yaḥ sv aśnaṃ jaghāna # RV.2.14.5a.
- adhvaryavo yo apo vavrivāṃsam # RV.2.14.2a.
- adhvaryavo yo divyasya vasvaḥ # RV.2.14.11a.
- adhvaryavo yo dṛbhīkaṃ jaghāna # RV.2.14.3a; MS.4.14.5a: 222.7.
- adhvaryavo rathirāsaḥ suhastāḥ # RV.9.97.37d; SV.2.707d.
- adhvaryavo 'ruṇaṃ dugdham aṃśum # RV.7.98.1a; AV.20.87.1a; Vāit.33.19a. P: adhvaryavo 'ruṇam Vāit.33.20.
- adhvaryavo vṛṣabha pātavā u # RV.3.46.5d.
- adhvaryavo haviṣā marjayadhvam # RV.7.2.4d.
- adhvaryavo haviṣmanto hi bhūta # RV.10.30.2a.
- adhvaryuḥ pratiprasthātā neṣṭā # GB.1.5.24a.
- adhvaryuṃ vā madhupāṇiṃ suhastyam # RV.10.41.3a.
- adhvaryubhiḥ pañcabhiḥ sapta viprāḥ # RV.3.7.7a.
- adhvaryubhiḥ prayataṃ madhvo agram # RV.4.27.5c.
- adhvaryubhiḥ prasthitaṃ somyaṃ madhu # RV.2.37.2c; AV.20.67.7c.
- adhvaryubhir guhā hitam # RV.9.10.9b; SV.2.477b.
- adhvaryubhir bharamāṇā ayaṃsata # RV.1.135.3f,6b.
- adhvaryubhir madhumantaḥ sutāsaḥ # RV.7.90.1b; VS.33.70b.
- adhvaryubhir manasā saṃvidānāḥ # RV.10.30.13c.
- adhvaryuṃ mā hiṃsīḥ # ApŚ.9.2.9; MŚ.3.1.26.
- adhvaryur brahmaṇo jātaḥ # AV.19.42.1c.
- adhvaryur vanate punaḥ # RV.8.72.1b.
- adhvaryū yajatam # ApŚ.12.27.6; 21.7.15; MŚ.2.4.2.11.
- adhvaryo # KS.31.13 (bis); ŚB.13.4.3.2,6--14; AŚ.8.13.4; 10.6.12; ŚŚ.10.14.1; 15.1; 16.1; 17.1; 18.1; ApŚ.20.6.11.
- adhvaryo adribhiḥ sutam # RV.9.51.1a; SV.1.499a; 2.575a; VS.20.31a; PB.14.9.1; Vāit.30.9a. P: adhvaryo adribhiḥ KŚ.19.2.12.
- adhvaryo arātsma # AŚ.8.13.15.
- adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīt # ṢB.1.4.7.
- adhvaryo kim atra # ŚB.3.5.4.17; KŚ.8.5.20; ApŚ.11.12.4. See kim atra, and yajamāna kim atra.
- adhvaryo kṣipraṃ pra cara # AV.20.135.4b; ŚŚ.12.23.4b.
- adhvaryo tvaṃ me 'dhvaryur asi # MŚ.2.1.1.4.
- adhvaryo devayajanaṃ me dehi # ApŚ.10.3.1.
- adhvaryo drāvayā tvam # RV.8.4.11a; SV.1.308a. P: adhvaryo drāvayā ŚŚ.12.9.11.
- adhvaryo pra bharā sutam # RV.6.42.4b; SV.2.793b.
- adhvaryo brahma vada (or, vadā mā) # MŚ.7.2.3; --9.1.4.
- adhvaryo mā nas tvam abhibhāṣathāḥ # VS.23.23d.
- adhvaryo mā sma me 'nivedya hotre prātaranuvākam upākaroḥ # ṢB.1.4.1.
- adhvaryo yeṣāṃ vā anādhṛṣṭāṃ (also anādhṛṣyāṃ, anāptāṃ, anāpyāṃ, anilayāṃ, annapatnīṃ, annādīṃ, apabhayāṃ, apūrvāṃ, abhrātṛvyāṃ, vāi kalyāṇīṃ, vāi bhadrāṃ) prajāpates tanvaṃ vidvān hotā bhavaty anādhṛṣṭo vāi sa hotā bhavati (also anādhṛṣyo, anāpto, anāpyo, and further variations) anādhṛṣṭās te yajamānā bhavanti (also anādhṛṣyās, anāptās, anāpyās, and further variations) # ŚŚ.10.19.2. Cf. annādā cānnapatnī etc.
- adhvaryor vā pari vā yaḥ (TS. pari yas te; Vāit. pari yaḥ) pavitrāt # RV.10.17.12c; VS.7.26c; TS.3.1.10.1c; KS.35.8c; ŚB.4.2.5.2; Vāit.16.17c; MŚ.2.4.3.29c.
- adhvaryor vā prayataṃ śakra hastāt # RV.3.35.10c.
- adhvaryo vīra pra mahe sutānām # RV.6.44.13a; KB.24.7; ŚŚ.14.3.8.
- adhvaryo 'ver apā3ḥ # TS.6.4.3.4; ŚB.3.9.3.31; ApŚ.12.6.4. See under adhvaryav āiṣīr.
- adhvaryo śaṃśaṃsāvom # GB.2.3.10; 4.18; Vāit.20.18; ... śośoṃsāvo KB.14.3; ŚŚ.8.3.5; ... śośoṃsāvom AB.3.12.4; AŚ.5.18.4.
- adhvaryo śaṃsāvom # GB.2.3.10; 4.4; Vāit.20.18; ... śoṃsāva KŚ.19.6.26; ... śoṃsāvo KB.14.3; ŚŚ.7.19.6; 17.17.14; ... śoṃsāvom AB.3.12.3; AŚ.5.14.3; ApŚ.12.27.12; MŚ.2.4.2.24.
- adhvaryo haye-haye 'dhvaryo # ŚB.13.5.2.4.
- adhvasmabhiḥ pathibhir bhrājadṛṣṭayaḥ # RV.2.34.5b.
- adhvasmabhir viśvahā dīdivāṃsam # RV.2.35.14b.
- adhvasmabhiḥ sūro aṇvaṃ vi yāti # RV.9.91.3d.
- adhvasmāno diviṣṭiṣu # RV.1.139.4c.
- adhvād eko 'ddhād eko hutād eko 'hutād ekaḥ kṛtād ekaḥ kṛtākṛtād ekaḥ sanād ekaḥ sanāsanād ekaḥ # MŚ.2.5.5.20. See agdhād eko.
- adhvānaṃ skabhnuvanto yojanā mimānāḥ # MS.1.11.2: 162.8. See adhvana skabhnīta.
- adhvānaṃ bāhubhyām # VS.25.3; MS.3.15.3: 178.9.
- adhvānayad duritā dambhayac ca # RV.6.18.10d.
- adhvā rajāṃsīndriyam # VS.20.56c. See madhvā etc.
- adhvāsya vitato mahān # AV.13.2.14c.
- anakti yad vāṃ vidatheṣu hotā # RV.1.153.2c.
- anaktu pūṣā payasā ghṛtena # AV.5.28.3b.
- anakṣikāya (KSA. -kṣakāya) svāhā # TS.7.5.12.1; KSA.5.3.
- anagnaḥ sarvavṛkṣeṣu # HG.1.11.8a.
- anagnāv iva śuṣkāidhaḥ # N.1.18c.
- anagnāḥ sarve paśavo ye anye # AV.12.3.51b.
- anagnitrā abhy amanta kṛṣṭīḥ # RV.1.189.3b; MS.4.14.3b: 218.9; TB.2.8.2.4b.
- anaṅgāya (KSA. anaṅgakāya) svāhā # TS.7.5.12.2; KSA.5.3.
- anac chaye turagātu jīvam # RV.1.164.30a; AV.9.10.8a.
- anaḍudbhyas tvaṃ prathamam # AV.6.59.1a; Kāuś.9.2; 41.14. P: anaḍudbhyaḥ Kāuś.50.13.
- anaḍuhy akramata # AV.4.11.7e.
- anaḍvāṃś (TS. anaḍvāñ) ca me dhenuś ca me (VS. me yajñena kalpantām) # VS.18.27; TS.4.7.10.2; KS.18.12. See dhenuś cā-.
- anaḍvāṃs tapyate vahan (MŚ. talpate vahān) # ApŚ.21.20.3d; MŚ.7.2.7d.
- anaḍvāṃ jagatām iva # AV.8.5.11b; 19.39.4b.
- anaḍvān indraḥ sa paśubhyo vi caṣṭe # AV.4.11.2a.
- anaḍvān gāur vayo dadhuḥ # VS.21.18d; MS.3.11.11d: 158.11; KS.38.10d; TB.2.6.18.3d.
- anaḍvān dādhāra pṛthivīm uta dyām # AV.4.11.1a. P: anaḍvān Kāuś.66.12. Cf. indro dādhāra, mitro dādhāra, sa dādhāra, and skambho dādhāra. Designated as anaḍvān, CūlikāU.11.
- anaḍvān dādhāra pradiśaḥ ṣaḍ urvīḥ # AV.4.11.1c. Cf. skambho etc.
- anaḍvān dādhārorv antarikṣam # AV.4.11.1b. Cf. skambho etc.
- anaḍvān duhe sukṛtasya loke # AV.4.11.4a.
- anaḍvān dhenum adhayat # Kāuś.113.2a.
- anaḍvān prāṇa ucyate # AV.11.4.13b.
- anaḍvān brahmacaryeṇa # AV.11.5.18c.
- anaḍvān vayaḥ # VS.14.10; TS.4.3.5.1; MS.2.8.2: 108.3; KS.17.1; ŚB.8.2.4.9.
- anaḍvān viśvaṃ bhuvanam ā viveśa # AV.4.11.1d.
- anaḍvāhaḥ paṅktyāi # VS.24.13; MS.3.13.18: 172.4.
- anaḍvāhaṃ gāṃ vayo dadhat # VS.28.30f; TB.2.6.17.5f.
- anaḍvāham anv ārabhāmahe (VSK.TA. ārabhāmahe svastaye) # VS.35.13a; VSK.35.47a; TA.6.10.1a. P: anaḍvāham KŚ.21.4.24. Cf. anaḍvāhaṃ plavam.
- anaḍvāham upabarhaṇam # AV.9.5.29b.
- anaḍvāhaṃ plavam anv ārabhadhvam # AV.12.2.48a; MG.2.1.14a. P: anaḍvāham Kāuś.72.8. Cf. anaḍvāham anv.
- anaḍvāhāv iva vrajam # AV.3.11.5b; 7.53.5b.
- anatyudyaṃ janā viduḥ # AV.10.7.28b.
- anadanta imān yavān # AV.6.50.2d.
- anadyamāno yad anannam (JUB. adantam) atti # ChU.4.3.7d; JUB.3.2.4d.
- anantaṃ lokaṃ param āruroha # TB.2.5.5.2e.
- anantaṃ vitataṃ purutrā # AV.10.8.12a.
- anantaṃ śuṣmam udiyarti bhānunā # RV.10.75.3b.
- anantam antavac cā samante # AV.10.8.12b.
- anantam anyad ruśad asya pājaḥ # RV.1.115.5c; AV.20.123.2c; VS.33.38c; MS.4.14.4c: 220.10; TB.2.8.7.2c.
- anantam artham anivartsyamānāḥ # TB.2.5.6.4d.
- anantam avyayaṃ kavim # TA.10.11.2a; MahānU.11.7a.
- anantaritāḥ pitaraḥ somyāḥ (omitted in LŚ.) somapīthāt # TB.3.7.14.4; LŚ.3.2.13; ApŚ.14.32.4.
- anantaśuṣmā vṛṣakhādayo naraḥ # RV.1.64.10d.
- anantām antād adhinirmitāṃ mahīm # TB.2.8.8.4a.
- anantāya mūkam # VS.30.19; TB.3.4.1.13.
- anantāsa uravo viśvataḥ sīm # RV.5.47.2c.
- anante antaḥ parivīta āgāt # RV.4.1.7c.
- anante antar aśmani # RV.1.130.3c.
- ananto 'si # TB.3.11.1.1.
- anandā nāma te lokāḥ # KU.1.3a. See asuryā nāma.
- anandhāś cakṣuṣā vayam # TB.2.5.1.3b.
- anandho 'śloṇo 'piśācadhīraḥ # HG.1.25.1d. See aśloṇo.
- ananyān somapān manyamānaḥ # TS.3.2.8.2a. See under adānyān.
- anapacyutaṃ sadaso na bhūma # RV.4.17.4d.
- anapajayyāya svāhā # TB.3.1.5.5.
- anapatyam alpapaśum # AV.12.4.25a.
- anapavṛjyāṃ adhvano mimāne # RV.1.146.3c.
- anaptam apsu duṣṭaram # RV.9.16.3a.
- anabhiśastā divyā yathā viṭ # RV.9.88.7b; SV.8.2.823b.
- anabhihitāya svāhā # TS.7.4.22.1; KSA.5.1.
- anabhyārūḍhaṃ carati rocamānam # AV.11.5.23b; GB.1.2.7b.
- anabhrayaḥ khanamānāḥ # AV.19.2.3a.
- anamitraṃ ca me 'bhayaṃ ca me # VS.18.6; TS.4.7.3.2; MS.2.11.3: 141.12; KS.18.9.
- anamitraṃ na uttarāt # AV.6.40.3b. See anamitram udak.
- anamitraṃ no adharāt (VSK. me 'dharāk; KS. no adharāk) # AV.6.40.3a; VSK.3.2.6a; KS.37.10a.
- anamitram udak kṛdhi # VSK.3.2.6b; KS.37.10b. See anamitraṃ na uttarāt.
- anamitraṃ puras kṛdhi # AV.6.40.3d; VSK.3.2.6d; KS.37.10c.
- anamitraṃ me etc. # see anamitraṃ no etc.
- anamitrāṃ śacīpatiḥ # AV.12.1.10d.
- anamitrāir ahobhiḥ sacīmahi viśve devā anamitrā na uṣasaḥ santu nimrucaḥ # KS.37.10.
- anamīmāsā īḍayā # see anamīvāsa iḍayā.
- anamīvasya śuṣmiṇaḥ # RV.3.16.3d; VS.11.83b; TS.4.2.3.1b; 5.2.2.1; KS.16.10b; 19.12; MS.2.10.1b: 132.5; PB.1.8.7b; ŚB.6.6.4.7; TB.3.11.4.1b; AG.1.16.5b; ŚG.1.27.7b; Kāuś.106.7d; ApMB.2.15.15b; PrāṇāgU.1b.
- anamīvā āpa (ApMB.HG. anamīvās ta āpa) oṣadhayo bhavantu (AŚ. santu sarvāḥ; ApMB. santv asāu) # TB.2.5.3.3b; AŚ.2.10.18b; ApŚ.7.16.7; HG.2.5.3; ApMB.2.14.11--14.
- anamīvā iṣa ā dhehi asme # RV.10.17.8d; AV.18.1.42d; 4.46d.
- anamīvā iṣas karat # RV.3.62.14c.
- anamīvā iṣo mahīḥ # RV.3.22.4d; VS.12.50d; TS.4.2.4.3d; MS.2.7.11d: 89.16; KS.16.11d; ŚB.7.1.1.25.
- anamīvā upetana # AV.3.14.3d. See svāveśā nā.
- anamīvā uṣasa ā carantu naḥ # RV.10.35.6a.
- anamīvāḥ pradiśaḥ santu mahyam # ApŚ.6.29.1c. See asapatnāḥ pradiśo.
- anamīvān ut taremābhi vājān # AV.12.2.26d. See śivān vayam ut.
- anamīvā vivakṣavaḥ # AV.2.30.3b.
- anamīvāsa iḍayā (MS. anamīmāsā īḍayā; Padap. anamīvāsaḥ, iḍayā) madantaḥ # RV.3.59.3a; MS.4.10.2a: 146.15; TB.2.8.7.5a; AŚ.4.11.6. P: anamīvāsaḥ MS.4.12.6: 197.8.
- anamīvās ta āpa # see anamīvā āpa.
- anamīvo modiṣīṣṭhāḥ suvarcāḥ # AV.2.29.6b.
- anamīvo rudra jāsu no bhava # RV.7.46.2d.
- anamīvo vāstoṣpate # Kāuś.43.13a. See amīvahā.
- anayā jahi senayā # AV.11.10.21c.
- anayā tvā pṛthivyā pātreṇa samudraṃ rasayā prajāpataye juṣṭaṃ gṛhṇāmi # ApŚ.21.10.2.
- anayā samidhā vayam # LŚ.2.12.12c.
- anayāham oṣadhyā # AV.4.18.5a; 10.1.4a.
- anayāhutyā tac chamayāmi sarvam # ApŚ.3.11.2c.
- anayāinaṃ mekhalayā sināmi # AV.6.133.3d.
- anarvāk prehi # see anarvā etc.
- anarvā kṣeti dadhate suvīryam # RV.1.94.2b.
- anarvāṇaṃ ratheśubham # RV.1.37.1b; TS.4.3.13.6b; MS.4.10.5b: 155.4; KS.21.13b.
- anarvāṇaṃ vṛṣabhaṃ mandrajihvam # RV.1.190.1a; N.6.23. Ps: anarvāṇaṃ vṛṣabham ŚŚ.12.12.8; anarvāṇam Rvidh.1.27.5. Cf. BṛhD.4.63.
- anarvāṇaṃ ślokam ā rohase divi # RV.1.51.12d.
- anarvāṇaṃ taṃ pari pāto aṃhasaḥ # RV.1.136.5b.
- anarvāṇaṃ pūṣaṇaṃ saṃ yathā śatā # RV.6.48.15b.
- anarvāṇo abhi ye cakṣate naḥ # RV.1.190.6c.
- anarvāṇo hy eṣām # RV.8.18.2a.
- anarvā prehi (MS. anarvā [or anarvāk] prehi yajamānāya) # VS.6.12; TS.1.3.8.2; 6.3.8.4; MS.1.2.16: 26.5; 3.10.1: 128.5; KS.3.6; 9.4; ŚB.3.8.2.3; ApŚ.7.18.3; MŚ.1.8.4.2.
- anarvā yac chatadurasya vedaḥ # RV.10.99.3c.
- anarviśe paśviṣe turāya # RV.1.121.7d.
- anarśarātiṃ vasudām upa stuhi # RV.8.99.4a; AV.20.58.2a; N.6.23. See alarṣirātiṃ.
- anarhate mānine nāiva mā dāḥ # SaṃhitopaniṣadB.3c. Cf. N.2.4.
- analasya (analasas ?) te priyo 'sāny asāu # HG.1.5.13.
- anavaglāyatā sadā # AV.4.4.7d; 6.101.3d.
- anavadyā patijuṣṭeva nārī # RV.1.73.3d.
- anavadyābhir ūtibhiḥ # RV.4.32.5b. Cf. anādhṛṣṭābhir etc.
- anavadyābhiḥ sam u jagma ābhiḥ # AV.2.2.3a.
- anavadyāsaḥ śucayaḥ pāvakāḥ # RV.7.57.5b. Cf. hiraṇyavarṇāḥ etc.
- anavadyās triṃśataṃ yojanāni # RV.1.123.8c.
- anavadyāir abhidyubhiḥ # RV.1.6.8a; AV.20.40.2a; 70.4a.
- anavapṛgṇā vitatā vasānam # RV.1.152.4c.
- anavarṇe ime bhūmī # TA.1.8.2a.
- anavaso anabhīśū rajastūḥ # RV.6.66.7c.
- anavas te ratham aśvāya takṣan (SV. takṣuḥ) # RV.5.31.4a; SV.1.440a; TS.1.6.12.6a; MS.4.12.2: 182.7; KS.8.16a. Ps: anavas te ratham TB.2.8.4.3; anavas te MS.4.14.13: 237.6.
- anavahāyāsmān devayānena pathā (TS. patheta) sukṛtāṃ loke sīdata # TS.1.4.43.2; MS.1.3.37: 44.2; 4.8.2: 109.6. See next.
- anavahāyāsmān devi dakṣiṇe devayānena pathā yatī sukṛtāṃ loke sīda # KS.4.9. See prec.
- anaśanaṃ brahmacaryaṃ ca bhūmāu # Kāuś.73.10a.
- anaśany avasphūrjan didyud varṣan tveṣar āvṛt svāhā # TS.2.4.7.1. See avasphūrjan didyud, and naśany etc.
- anaśnann anyo abhi cākaśīti # RV.1.164.20d; AV.9.9.20d; MuṇḍU.3.1.1d; N.14.30d.
- anaśyā atṛṣyāḥ # HG.1.29.1c. See atṛṣyā.
- anaśravo 'namīvāḥ suratnāḥ (TA. suśevāḥ) # RV.10.18.7c; AV.12.2.31c; 18.3.57c; TA.6.10.2c.
- anaśvaṃ yābhī ratham āvataṃ jiṣe # RV.1.112.12b.
- anaśvaṃ vājinīvatoḥ # RV.1.120.10b.
- anaśvadāṃ yan ny ayātanā girim # RV.5.54.5d.
- anaśvaś cid yam ajaty arathīḥ # RV.6.66.7b.
- anaśvāso ye pavayo 'rathāḥ # RV.5.31.5c; TS.1.6.12.6c; MS.4.12.2c: 182.10; KS.8.16c.
- anaśvo jāto anabhīśur arvā # RV.1.152.5a. See next.
- anaśvo jāto anabhīśur ukthyaḥ # RV.4.36.1a; AB.5.2.10; KB.21.2; 22.5; AA.1.5.3.5. P: anaśvo jātaḥ AŚ.7.7.2; ŚŚ.10.4.14. See prec.
- anaṣṭapaśur bhuvanasya gopāḥ # RV.10.17.3b; AV.18.2.54b; TA.6.1.1b; N.7.9b.
- anaṣṭā āyantu no gṛhān # SMB.1.8.1d.
- anaṣṭāḥ payasā saha # SMB.1.8.2b.
- anastyā cāyudhiṃgamaḥ # ŚŚ.12.21.2.5b. See svastyā cā-.
- anastha ūrur avarambamāṇaḥ # RV.8.1.34b.
- anasthāḥ pūtāḥ pavanena śuddhāḥ # AV.4.34.2a.
- anasthikāya (KSA. -sthakāya) svāhā # TS.7.5.12.2; KSA.5.3.
- anasvantaḥ śrava āiṣanta pajrāḥ # RV.1.126.5d.
- anasvantā satpatir māmahe me # RV.5.27.1a. Cf. BṛhD.5.29.
- anāgamiṣyato varān avitteḥ saṃkalpān amucyā druhaḥ pāśān # AV.16.6.10.
- anāgasaṃ tam aditiḥ kṛṇotu # RV.4.39.3c; KS.7.16c. Cf. anāgāstvaṃ no.
- anāgasaṃ brahmaṇā (TB.HG.ApMB. brahmaṇe) tvā kṛṇomi (TB.HG.ApMB. karomi) # AV.2.10.1c,8d; TB.2.5.6.1c; HG.2.3.10c; ApMB.2.12.6c.
- anāgasas te etc. # see anāgaso aditaye syāma.
- anāgasas tvā vayam # TB.3.7.9.1a; ApŚ.12.10.2a. Cf. anāgaso aditaye syāma.
- anāgaso aditaye (ApŚ. aditaye vayam) # RV.5.82.6a; ApŚ.6.23.1a. P: anāgasaḥ ŚŚ.9.27.2.
- anāgaso (AV.7.34.1d, anāgasas te vayam) aditaye syāma # RV.1.24.15d; AV.7.34.1d; 83.3d; 18.4.69d; ArS.1.4d; VS.12.12d; TS.1.5.11.4d; 4.2.1.4d; MS.1.2.18d: 28.9; 4.14.17d: 246.6; KS.3.8d; 16.8d; 19.11; 21.13; ŚB.6.7.3.8; SMB.1.7.10d. Cf. anāgasas tvā.
- anāgaso adham (read sadam) it saṃkṣayema # TB.3.7.13.1d. See anāgaso yathā.
- anāgaso aryamṇe agnaye ca # RV.7.62.2d.
- anāgaso yajamānasya vīrāḥ (MŚ. vīrān) # AV.9.5.2d; ApŚ.7.17.2d; MŚ.3.5.13d.
- anāgaso yathā sadam it saṃkṣiyema # Vāit.24.1d. See anāgaso adham it.
- anāgaso vocati sūryāya # RV.1.123.3d.
- anāgā devāḥ śakuno gṛheṣu (AV. gṛhaṃ naḥ) # RV.10.165.2b; AV.6.27.2b; MG.2.17.1b.
- anāgān no vocatu sarvatātā # RV.3.54.19b. Cf. anāgāstvam adite.
- anāgā mitre varuṇe svastaye # RV.10.36.12b; VS.33.17b.
- anāgā mitro aryamā # RV.7.66.4b; SV.2.701b; VS.33.20b.
- anāgās tanuvo vāvṛdhānaḥ # TB.3.7.13.2c.
- anāgāstva ā bhaja jīvaśaṃse # RV.1.104.6b.
- anāgāstvaṃ sūryam uṣāsam īmahe # RV.10.35.2c.
- anāgāstvaṃ no aditiḥ kṛṇotu # RV.1.162.22c; VS.25.45c; TS.4.6.9.4c; KSA.6.5c. Cf. anāgasaṃ tam.
- anāgāstvam adite sarvatātā # RV.1.94.15b; N.11.24b. Cf. anāgān.
- anāgāstve adititve turāsaḥ # RV.7.51.1c; TS.2.1.11.6c; MS.4.14.14c: 238.13.
- anāgāstvena harikeśa sūrya # RV.10.37.9c.
- anāgāstve sumaho vīhi devān # RV.6.50.2b.
- anāgohatyā vāi bhīmā kṛtye # AV.10.1.29a.
- anājānan manasā yācamānaḥ # AV.6.119.3c; TA.2.6.1c.
- anājñātaṃ yad ājñātam # TB.3.7.11.5a; ApŚ.3.12.1a. P: anājñātam ApŚ.9.12.12. See under ajñātaṃ yad.
- anājñātaṃ devakṛtaṃ yad enaḥ # TB.3.7.12.2c. See anādhṛṣṭaṃ devakṛtaṃ.
- anājñātājñātakṛtasya (sc. enaso 'vayajanam asi) # Vāit.23.12. See anyakṛtasya, and cf. enasa-enaso.
- anātatāya dhṛṣṇave # VS.16.14b; TS.4.5.1.4b; MS.2.9.2b: 121.16; KS.17.11b; NīlarU.12b.
- anāturā ajarā sthāmaviṣṇavaḥ # RV.10.94.11c.
- anāturān sumanasas talpa bibhrat # AV.12.2.49c.
- anātureṇa manasā # AŚ.2.5.9b; ApŚ.6.2.2b; 25.7b; MŚ.1.6.3.12b.
- anātmane (KSA. -tmakāya) svāhā # TS.7.5.12.2; KSA.5.3.
- anādinidhanāya ca # MU.5.1d.
- anādhṛṣṭaṃ rakṣasvinā # RV.8.22.18b.
- anādhṛṣṭaṃ vipanyayā # ŚŚ.18.3.2a. Cf. AV.6.33.2.
- anādhṛṣṭaṃ sahasyaṃ (TS.KS. sahasriyaṃ) sahasvat # TS.4.4.12.2d; MS.3.16.4b: 188.8; KS.22.14d; AŚ.4.12.2b.
- anādhṛṣṭaṃ chandaḥ # VS.14.9; TS.4.3.5.1; ŚB.8.2.4.4. See anādhṛṣyaṃ etc.
- anādhṛṣṭaṃ devakṛtaṃ yad enaḥ # MS.4.14.17c: 244.14; TA.2.3.1c. See anājñātaṃ devakṛtaṃ.
- anādhṛṣṭaṃ devayajanam (VS.ŚB. add asi) # VS.1.31; VSK.1.10.4; MS.1.1.11b: 7.3; 1.4.4b: 52.5; 1.4.9b: 57.14; KS.1.10b; 5.6; 32.6; ŚB.1.3.2.17; ApŚ.2.7.9.
- anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam (MS.KS.TS.GB. ojo 'bhiśastipā anabhiśastenyam; AŚ.ŚŚ.ŚG. ojo 'nabhiśasty abhiśastipāḥ; Vāit. ojo 'bhiśastipā anabhiśastiḥ) # VS.5.5; TS.1.2.10.2; 6.2.2.3; MS.1.2.7: 16.13; KS.2.8; GB.2.2.3; ŚB.3.4.2.14; AŚ.4.5.3; ŚŚ.5.8.2; Vāit.13.18; ŚG.1.6.5. Ps: anādhṛṣṭam asi ApŚ.11.1.2; MŚ.2.2.1.4; anādhṛṣṭam KŚ.8.1.25. Cf. havir asi vāiśvānaram.
- anādhṛṣṭā apasyo vasānāḥ # VS.10.7b; MS.2.6.8b: 68.16; KS.15.6b; ŚB.5.3.5.19. See anibhṛṣṭā.
- anādhṛṣṭāni dhṛṣito vy āsyat # RV.10.138.4a.
- anādhṛṣṭāny ojasā # ŚŚ.8.16.1. Cf. anādhṛṣṭāsa.
- anādhṛṣṭā (MS. anādhṛṣṭāsi; TA.ApŚ. anādhṛṣyā) purastād agner ādhipatya (MS. ādhipatyā) āyur me dāḥ # VS.37.12; MS.4.9.3: 124.1; ŚB.14.1.3.19; TA.4.5.3. P: anādhṛṣyā purastāt ApŚ.15.7.6; anādhṛṣṭā KŚ.26.3.5; MŚ.4.2.20. Cf. anādhṛṣṭāsi.
- anādhṛṣṭābhir ā gahi # RV.4.32.5c.
- anādhṛṣṭābhir ūtibhiḥ # RV.4.32.5b; 8.102.15b; SV.2.922b. Cf. anavadyābhir.
- anādhṛṣṭāya namaḥ samrāje # TS.1.5.10.1b.
- anādhṛṣṭāsa ojasā # RV.1.19.4b. Cf. anādhṛṣṭāny.
- anādhṛṣṭāsi # VS.7.12,17; MS.1.3.12: 34.10; KS.4.4; 27.8; ŚB.4.2.1.15; LŚ.3.5.15; KŚ.9.10.7; ApŚ.12.22.7; MŚ.2.4.1.12; --9.1.2. Cf. anādhṛṣṭā purastād.
- anādhṛṣṭās tanvaḥ sūryasya # Vāit.14.1d.
- anādhṛṣṭāḥ sīdata sahāujaso (TS.MS.KS. sīdatorjasvatīr) mahi kṣatraṃ (TS.MS.KS. varcaḥ) kṣatriyāya dadhatīḥ (KS. dadatīḥ) # VS.10.4; TS.1.8.12.1; MS.2.6.8: 68.8; 4.4.2: 51.9; KS.15.6; ŚB.5.3.4.28. P: anādhṛṣṭāḥ sīdata TB.1.7.6.1; KŚ.15.4.47; ApŚ.18.13.21; MŚ.9.1.2.
- anādhṛṣṭās sthāpām oṣadhīnāṃ rasaḥ # KS.15.6. Cf. viśvabhṛta stha.
- anādhṛṣṭo nṛpītaye # RV.7.15.14b.
- anādhṛṣyaṃ vṛṣabhaṃ tumram indram # RV.4.18.10b; ŚŚ.14.21.2d.
- anādhṛṣyaṃ chandaḥ # MS.2.8.2: 108.5; KS.17.2. See anādhṛṣṭaṃ etc.
- anādhṛṣyaś ca bhūyāsam # TA.3.7.4.
- anādhṛṣyaś cāpratidhṛṣyaś cābhigarāu (TA. ca yajñasyābhigarāu) # MS.1.9.1: 131.11; KS.9.9; TA.3.5.1; ŚŚ.10.18.4.
- anādhṛṣyā tava pātrāṇi dharmaṇā # RV.10.44.5d; AV.20.94.5d.
- anādhṛṣyā purastāt # see anādhṛṣṭā etc.
- anādhṛṣyāya tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.9; ŚB.14.2.2.4; TA.4.9.1.
- anādhṛṣyā yathāsatha # RV.10.103.13d; SV.2.1212d; VS.17.46d; TS.4.6.4.4d.
- anādhṛṣyo jātavedā aniṣṭṛtaḥ (AV. amartyaḥ) # AV.7.84.1a; VS.27.7a; TS.4.1.7.3a; MS.2.12.5a: 149.6; KS.18.16a. Cf. agnir ivānādhṛṣyaḥ.
- anādhṛṣyo maghavā śūrā (TB. śūra) indraḥ # MS.4.14.13b: 236.4; TB.2.8.3.7b.
- anādhṛṣyāu supratīkāv asahyāu # SV.2.1219b. Cf. citrā imā vṛ-.
- anānataṃ damayantaṃ pṛtanyūn # RV.7.6.4d; 10.74.5b.
- anānatasya śavasaḥ # RV.8.68.4b; SV.1.364b; N.12.21b.
- anānatā avithurā ṛjīṣiṇaḥ # RV.1.87.1b.
- anānukṛtyam apunaś cakāra # RV.10.68.10c; AV.20.16.10c.
- anānukṛtyā raṇyā cakartha # RV.10.112.5b.
- anānujām anujāṃ mām akarta # TS.4.3.11.3a; KS.39.10a; PG.3.3.5a.
- anānudaḥ pariṣūtā ṛjiśvanā # RV.1.53.8d; AV.20.21.8d.
- anānudaṃ vṛṣabha radhracodanam # RV.10.38.5b; JB.1.228b.
- anānudo vṛṣabho jagmir āhavam # RV.2.23.11a.
- anānudo vṛṣabho dodhato vadhaḥ # RV.2.21.4a.
- anānubhūtīr avadhūnvānaḥ # RV.6.47.17c.
- anāpir ajñā asajātyāmatiḥ # RV.10.39.6c.
- anāpir indra januṣā sanād asi # RV.8.21.13b; AV.20.114.1a; SV.1.399b; 2.739b.
- anāptā ye (KS.ApŚ. yā) vaḥ prathamā # AV.4.7.7a; 5.6.2a; KS.38.14a; ApŚ.16.18.7a.
- anāpyaṃ varuṇo mitro aryamā # RV.7.66.11c.
- anābhayin rarimā te # RV.8.2.1c; SV.1.124c; 2.84c.
- anābhogāḥ paraṃ mṛtyum # TA.1.8.5a.
- anābho mṛḍa dhūrte (some mss. of MS. and MŚ. dhūrta) # MS.1.8.5: 121.10; MŚ.1.6.1.41. See anārbhava.
- anāmanāt saṃ śīryante # AV.12.4.5c.
- anāmayatvaṃ ca durhārdaḥ # AV.19.45.2c.
- anāmayāḥ sarvam āyur gamema # Kāuś.70.1d.
- anāmayitnubhyāṃ tvā (AV. hastābhyām) # RV.10.137.7c; AV.4.13.7c.
- anāmayāidhi mā riṣāma indo # Kāuś.74.20d. See apāma edhi, and amā ma edhi.
- anāmayopajihvikā # AV.20.129.20.
- anāmi kṣatram ajaraṃ suvīryam (MS.KS. suvīram) # RV.6.8.6b; TS.1.5.11.2b; MS.4.11.1b: 161.5; KS.4.16b.
- anāmṛṇaḥ kuvid ād asya rāyaḥ # RV.1.33.1c.
- anāmy oja ā cake # RV.3.62.5c; TB.2.4.6.4c.
- anāyato anibaddhaḥ kathāyam # RV.4.13.5a; 4.14.5a.
- anāyudhāsa āsatā sacantām # RV.4.5.14d.
- anāyudhāso asurā adevāḥ # RV.8.96.9c.
- anārambhaṇe tad avīrayethām # RV.1.116.5a.
- anārambhaṇe tamasi pra vidhyatam (RV.1.182.6b, praviddham) # RV.1.182.6b; 7.104.3b; AV.8.4.3b.
- anārtāṃ devatāṃ prapadye # TA.4.42.2.
- anārtāsy anārto 'haṃ bhūyāsam # AG.3.8.16.
- anārbhava mṛḍa # KS.6.7; ApŚ.6.11.3. See anābho.
- anāryakarmann avakīrṇi duścaritaṃ nirākṛtam # MŚ.7.2.10.
- anāviddhayā tanvā (TS. tanuvā) jaya tvam # RV.6.75.1c; VS.29.38c; TS.4.6.6.1c; MS.3.16.3c: 185.11; KSA.6.1c.
- anāvṛtāinān pradhamantu devāḥ # TB.2.5.8.4c.
- anāvyādhāṃ devapurāṃ prapadya # AV.14.1.64c.
- anāśastā iva smasi # RV.1.29.1b; AV.20.74.1b.
- anāśīrdām aham asmi prahantā # RV.10.27.1c.
- anāśunā cid arvatā # RV.6.45.2b.
- anāśur aśvoyāmi (ŚŚ. aśvāyāmi) # AV.20.128.10c; ŚŚ.12.21.2.5c.
- anāśoś cid avitārāpamasya cit # RV.10.39.3b.
- anāṣṭraṃ naḥ pitaras tat kṛṇota # Vāit.10.17c.
- anāsikāya svāhā # TS.7.5.12.1; KSA.5.3.
- anāso dasyūṃr amṛṇo vadhena # RV.5.29.10c.
- anāsthāne agrabhaṇe samudre # RV.1.116.5b.
- anāsmākas tad devapīyuḥ piyāruḥ # AV.19.57.5c.
- anāsrāvam arogaṇam # AV.2.3.2d.
- anāhanasyaṃ vasanaṃ cariṣṇu (PG. jariṣṇuḥ; HG.ApMB. jariṣṇu) # ŚG.2.1.30c; PG.2.2.10c (crit. notes; Speijer, Jātakarma, p. 22); HG.1.4.6c; ApMB.2.2.11c.
- aniktena ca vāsasā # Kāuś.141.40a.
- anitir asi # GB.2.2.13. Blunder for anvitir asi, q.v.
- anindyo vṛjane soma jāgṛhi # RV.9.82.4d.
- anibhṛṣṭataviṣir hanty ojasā # RV.2.25.4c.
- anibhṛṣṭam asi vāco bandhus tapojāḥ # VS.10.6; TS.1.8.12.1; MS.2.6.8a: 68.11; KS.15.6; ŚB.5.3.5.16; TB.1.7.6.2. Ps: anibhṛṣṭam asi (with tapojāḥ in the sequel) MS.4.4.2: 51.10; anibhṛṣṭam asi ApŚ.18.13.21; MŚ.9.1.3.
- anibhṛṣṭas tanvaṃ vāvṛdhasva # RV.10.116.6d.
- anibhṛṣṭā apasyuvo vasānaḥ # TS.1.8.12.1b. See anādhṛṣṭā apasyo.
- animiṣadbhiḥ pari pāhi no jāḥ # RV.1.143.8d.
- animiṣaṃ nṛmṇaṃ pānti # RV.5.19.2b.
- animiṣā varmiṇa āsate # PG.2.17.14a.
- animeṣaṃ rakṣamāṇas tava vrate # RV.1.31.12d; VS.34.13d.
- animeṣaṃ vidathābhisvaranti # RV.1.164.21b; AV.9.9.22b; N.3.12b.
- anirākaraṇam asi # PG.3.16.1.
- anirākariṣṇur yaśasvī tejasvī brahmavarcasy annādo bhūyāsaṃ svāhā # PG.2.4.3.
- anirām apa sedhati (AG. bādhatām) # AV.20.135.13d; ŚŚ.12.16.1.3d; AG.2.9.4d.
- anireṇa vacasā phalgvena # RV.4.5.14a.
- anirbhiṇṇaḥ sann atho lokān vicaṣṭe # TA.3.11.4b.
- aniśitaṃ nimiṣi jarbhurāṇaḥ # RV.2.38.8b.
- aniśitāsi sapatnakṣit # VS.1.29. P: aniśitā KŚ.2.6.48. See next, and cf. aniśito 'si.
- aniśitāḥ (KS. aniśitās stha; ApŚ. aniśitā stha) sapatnakṣayaṇīḥ # MS.4.1.12: 16.8; KS.1.10; 31.9; ApŚ.2.4.2.
- aniśito 'si sapatnakṣit # VS.1.29; ŚB.1.3.1.6. P: aniśitaḥ KŚ.2.6.46. Cf. under aniśitāsi.
- aniḥśastā ṛbhavo yajñe asmin # RV.4.34.11b.
- aniṣaṅgāya caturakṣa idhyase # RV.1.31.13b.
- aniṣavyās tanvaḥ santu pāpīḥ # RV.10.108.6b.
- aniṣṭayajñā na taranti lokān # GB.1.5.25d.
- aniṣṭebhyaḥ svāhā # TB.3.7.11.3; ApŚ.3.11.2. Or perhaps, vaṣaḍ aniṣṭebhyaḥ svāhā, q.v.
- anihūtaṃ parihūtaṃ pariṣṭutam # HG.1.16.17a.
- anīkaṃ nāu samañjanam # AV.7.36.1b.
- anīkam akhyaṃ bhuje asya varpasaḥ # RV.5.48.4b.
- anīkam asya na minaj janāsaḥ # RV.5.2.1c.
- anikavantam ūtaye # RVKh.10.187.1a; AŚ.2.18.3a.
- anīkeṣv adhi śriyaḥ # RV.8.20.12d.
- anīkāir dveṣo ardaya (ŚŚ. 'rdaya) # MS.4.10.5a: 154.2; 4.11.4: 172.9; ŚŚ.3.15.4a.
- anīnaśat kilāsam # AV.1.24.2d.
- anīśāno hṛdas pari # MS.1.7.1b: 108.7.
- anīśvarā abhitaḥ santu ye 'nye # AV.12.3.42b.
- anu kāṇḍam atho phalam # TA.6.9.1d.
- anukāmaṃ tarpayethām # RV.1.17.3a.
- anukāmā śatakrato # RV.8.92.13b.
- anukāśena bāhyam # MS.3.15.2: 178.5. See anūkāśena, and antareṇānukāśam.
- anukūlam ivodakam # AV.5.14.13b.
- anu kṛṣṇe vasudhitī (RV.3.31.17a, vasudhitī jihāte) # RV.3.31.17a; 4.48.3a.
- anu krāmema dhītibhiḥ # RV.5.53.11c.
- anu krośanti kṣitayo bhareṣu # RV.4.38.5b; N.4.24b.
- anukśātre namaḥ # KS.26.12. See anukhyātre.
- anu kṣatraṃ tu yad balam # MG.1.13.7c.
- anu kṣatram anu saho yajatra # RV.6.25.8c; TS.1.6.12.1c; 7.13.1c; MS.4.12.2c: 182.6; KS.8.16c; TB.2.8.5.7c.
- anu kṣatraṃ maṃhanā manyata dyāuḥ # RV.4.17.1b; MS.4.11.4b: 171.3; KS.6.10b.
- anu kṣatrāya mamire sahāṃsi # RV.7.21.7b.
- anukṣaranti kākudam # RV.8.69.12c; AV.20.92.9c; MS.4.7.8c: 104.12; N.5.27c.
- anukhyātre namaḥ # GB.2.2.19; Vāit.18.15; ApŚ.20.1.17. See anukśātre, and cf. agnir upadraṣṭā etc.
- anu gā iva tasthima # RV.9.112.3d; N.6.6d.
- anu gātrā vi dhāvatu # RV.8.17.5b; AV.20.4.2b.
- anu gāvo 'nu bhagaḥ kanīnām # RV.1.163.8b; VS.29.19b; TS.4.6.7.3b; KSA.6.3b.
- anugrāsaś (PB. anugrābhaś) ca vṛtrahan # RV.8.1.14b; AV.20.116.2b; PB.9.10.1b.
- anu ghen mandī maghonaḥ # RV.8.2.33c.
- anucite tvā # ApŚ.17.13.3.
- anu cāinam abhutsata # AV.12.4.1b.
- anu chya śyāmena tvacam etāṃ viśastaḥ # AV.9.5.4a. P: anu chya śyāmena Kāuś.64.10.
- anu janān yatate pañca dhīraḥ # RV.9.92.3d.
- anu jāyantāṃ bahavaḥ sujātam # AV.2.13.5d; HG.1.7.17d; ApMB.2.6.15d.
- anujighraṃ pramṛśantam # AV.8.6.6a.
- anujñānānumantraṇāiḥ # GB.2.2.5b.
- anu tad urvī rodasī jihātām # RV.7.34.24a.
- anu tan no jāspatir maṃsīṣṭa # RV.7.38.6a.
- anutanvanti kīkasāḥ # AV.9.8.14b.
- anu te dāyi maha indriyāya # RV.6.25.8a; TS.1.6.12.1a; 7.13.1a; MS.4.12.2a: 182.5; KS.8.16a; TB.2.8.5.7a; AŚ.2.18.19; 9.5.16. P: anu te dāyi TS.2.5.12.5.
- anu te dyāur bṛhatī vīryaṃ mama # RV.1.57.5c; AV.20.15.5c.
- anu te śuṣmaṃ turayantam īyatuḥ # RV.8.99.6a; AV.20.105.2a; SV.2.988a; VS.33.67a.
- anuttaṃ vajrin vīryam # RV.1.80.7b; SV.1.412b.
- anuttamanyum ajaram # RV.8.6.35c.
- anuttamanyur yo aheva revān # RV.8.96.19b.
- anuttam asmāi kṣatraṃ viśvāyu # RV.7.34.11b.
- anuttam ā te maghavan nakir nu (MS. ṇu) # RV.1.165.9a; VS.33.79a; MS.4.11.3a: 169.7; KS.9.18a. P: anuttam ā te ŚŚ.11.2.5.
- anuttaś carṣaṇīdhṛtiḥ # SV.1.248d; 2.761d. See next but one.
- anutta svād āsthānāt # ŚB.11.5.5.8c.
- anuttā carṣaṇīdhṛtā # RV.8.90.5d. See prec. but one.
- anu tritasya yudhyataḥ # RV.8.7.24a.
- anu triśokaḥ śatam āvahan nṝn # RV.10.29.2c; AV.20.76.2c.
- anu tvāgniḥ prāviśat # AV.10.10.7a.
- anu tvā divyā vṛṣṭiḥ sacatām # VS.13.30; MS.2.7.16: 100.4; KS.39.3; ŚB.7.5.1.8; ApŚ.16.25.2.
- anu tvā devavītaye # VS.5.9; ŚB.3.5.1.32.
- anu tvā devāḥ śavasā madanti # RV.10.73.8c.
- anu tvā patnīr hṛṣitaṃ vayaś ca # RV.1.103.7c.
- anu tvā mahī pājasī acakre # RV.1.121.11a.
- anu tvā mātā pitaro madantu # VS.6.20d; TS.1.3.10.1d; 6.3.11.3d; MS.1.2.17d: 27.10; KS.3.7d; ŚB.3.8.3.37d.
- anu tvā mātā manyatām anu pitā # VS.4.20a; 6.9a; TS.1.2.4.2a; 6.1.7.7; MS.1.2.4: 13.5; 1.2.15: 24.12; 3.7.6: 82.8; 3.9.6: 124.12; KS.2.5a; 3.5a; 16.21a; 24.3; 26.8; ŚB.3.2.4.20a; 7.4.5; SMB.2.2.9a. Ps: anu tvā mātā manyatām MŚ.1.8.3.8; --2.1.3.36; GG.3.10.20; anu tvā KhG.3.4.3. Cf. anv enaṃ mātā.
- anu tvā mitrāvaruṇāv ihāvatam # KS.37.9a; TB.2.7.8.2a. P: anu tvā mitrāvaruṇāu TB.2.7.16.2.
- anu tvā ratho anu maryo arvan # RV.1.163.8a; VS.29.19a; TS.4.6.7.3a; KSA.6.3a.
- anu tvā rabhe # AV.6.48.1--3; TS.3.2.1.1 (ter); 7.5.19.1 (bis),2; KSA.5.15 (ter); GB.1.5.12--14; PB.1.3.8; 5.12,15; ŚB.12.3.4.3--5; ŚŚ.2.12.9; 6.8.10; ApŚ.12.17.15; 20.13.4; MŚ.2.4.4.17; 5.1.12. Cf. anu tvendrā-, anu mā rabhasva, anu va, tam anvā, tām anvā, tāv anvā, and te vām ā rabhe.
- anu tvā rājann arvato na hinvan # RV.5.36.2c.
- anu tvā rodasī ubhe # RV.8.6.38a; 8.76.11a; AV.20.42.2a; SV.2.339a.
- anu tvāvatu savitā savena # KS.37.9d; TB.2.7.16.2d.
- anu tvā vayam emasi # AV.10.4.6b.
- anu tvā viśve devā avantu (KS. viśve avantu devāḥ) # KS.37.9c; TB.2.7.8.2c. Cf. anu māṃ mitrā-.
- anu tvā sapte pradiśaḥ sacantām # VS.29.2c; TS.5.1.11.1c; MS.3.16.2c: 184.1; KSA.6.2c.
- anu tvā hariṇo vṛṣā (ApŚ. mṛgaḥ) # AV.3.7.2a; ApŚ.13.7.16a.
- anu tvāhighne adha deva devāḥ # RV.6.18.14a; MS.4.12.3a: 183.4; KS.8.16a; AŚ.9.5.16.
- anu tvendrārabhāmahe # AV.5.8.9e. Cf. under anu tvā rabhe.
- anu tvendro madatv anu bṛhaspatiḥ # KS.37.9a; TB.2.7.8.1a. P: anu tvendro madatu TB.2.7.16.2. See anu mām indro.
- anu daha sahamūrān kravyādaḥ (SV. kayādaḥ) # RV.10.87.19c; SV.1.80c. See sahamūrān anu.
- anudeyī yathābhavat # RV.10.135.5d.
- anu devān rathiro yāsi sādhan # RV.3.1.17d.
- anu devā mamire vīryaṃ te # RV.1.163.8d; VS.29.19d; TS.4.6.7.3d; KSA.6.3d.
- anu (TA. anu vāṃ) dyāvāpṛthivī amaṃsātām (TA.4.9.3, once, and 5.8.2, maṃsātām) # VS.38.13; ŚB.14.2.2.26; TA.4.9.3 (bis); 5.8.2,3; ŚŚ.8.15.13; LŚ.5.7.5. See anu māṃ etc.
- anu dyāvāpṛthivī ā tatantha (AV. viveśa; TS.4.1.2.3d, and TB. tatāna) # RV.8.48.13b; AV.7.82.4d; 18.1.27d; VS.11.17d; 19.54b; TS.2.6.12.2b; 4.1.2.3d; MS.1.8.9d: 128.12; 4.10.6b: 156.10; KS.16.2d; 21.14b; ŚB.6.3.3.6; TB.1.2.1.23d.
- anu dyāvāpṛthivī oṣadhībhiḥ # KS.37.9b.
- anu dyāvāpṛthivī tat ta (MS. tā) ojaḥ # RV.6.18.15a; MS.4.12.3a: 183.6; KS.8.16a.
- anu dyāvāpṛthivī devaputre # TB.3.7.7.1; ApŚ.10.3.2.
- anu dyāvāpṛthivī pūrvahūtāu # AA.5.1.1.11d. Cf. śaṃ no dyāvāpṛthivī etc.
- anu dyāvāpṛthivī rodasī ubhe # RV.2.1.15d.
- anu dyāvāpṛthivī viśvaśaṃbhū # TB.2.7.8.2b.
- anu dyāvāpṛthivī supraṇītiḥ (ŚŚ. supraṇīte) # AŚ.4.7.4d; ŚŚ.5.10.10d.
- anu dyukṣo varuṇa indrasakhā # RV.7.34.24b.
- anu drapsāsa indavaḥ # RV.9.6.4a.
- anudraṣṭre namaḥ # KS.26.12; ApŚ.20.1.17.
- anu druhyuṃ ni vṛṇag vajrabāhuḥ # RV.7.18.12b.
- anudre cid yo dhṛṣatā varaṃ sate # RV.10.115.6c.
- anu dvā jahitā nayaḥ # RV.4.30.19a.
- anu dvipadānu catuṣpadā vayam # VS.26.19c. See anu prajayānv.
- anu dhāmāny akramīt # RV.9.114.1b.
- anu nikṣanti pṛṣṭīḥ # AV.9.8.15b.
- anu nu sthāty avṛkābhir ūtibhiḥ # RV.2.31.3c.
- anu no 'dyānumatiḥ # VS.34.9a; TS.3.3.11.3a; 4.4.12.5; 7.15.5; TB.3.1.3.3; 12.1.1; 3.4; TA.4.11.2; 5.9.1; AŚ.4.12.2a; ApŚ.15.13.5. Cf. BṛhD.4.88. See anv adya, and anv iyaṃ.
- anunonuvataś carān # RV.8.92.33b.
- anu no neṣathā sugam # RV.8.47.11d.
- anu no mārṣṭu (VS.TS.ŚB.TA. anu mārṣṭu) tanvo (TS. tanuvo) yad viriṣṭam (VS.TS.ŚB.TA.ŚŚ. viliṣṭam) # AV.6.53.3d; VS.2.24d; 8.14d; TS.1.4.44.2d; MS.1.3.38d: 44.9; 4.14.17d: 247.5; KS.4.12d; ŚB.1.9.3.6d; 4.4.3.14d; 4.8d; TA.2.4.1d; ŚŚ.4.11.6d.
- anu nāu śūra maṃsate (TS. maṃsatāi) # RV.8.62.11d; TS.7.4.15.1d; KSA.4.4d.
- anupad asi # VS.15.8. Cf. anuroho.
- anupadasyam annādyam āpnavāni # ŚŚ.4.8.6.
- anupade tvā # VS.15.8. Cf. anurohāya.
- anu paścāt kavayo yanti rebhāḥ # RV.1.163.12d; VS.29.23d; TS.4.6.7.5d; KSA.6.3d.
- anupūrvaṃ yatamānā yati ṣṭha (AV. yati stha; TA. yatiṣṭa) # RV.10.18.6b; AV.12.2.24b; TA.6.10.1b.
- anupūrvaṃ vṛṣaṇā codayantā # RV.1.117.3d.
- anupūrvaṃ kalpayatām ihāiva # Kāuś.124.2d,3d.
- anupūrvavatsāṃ dhenum # AV.9.5.29a.
- anu pūrvāḥ kṛpate vāvaśānā # RV.1.113.10c.
- anu pūrvāṇi cakhyathur yugāni # RV.7.70.4d.
- anu pūrvāṇy okyā # RV.8.25.17a.
- anupāuhvad (ApMB. anu po 'hvad) anupahvayet (ApMB. anuhvayaḥ) # HG.1.14.4a; ApMB.2.22.9a (ApG.8.23.7).
- anu prajayānv indriyeṇa # TB.3.7.10.2c; ApŚ.9.14.1c. See anu dvipadānu.
- anu pratnasyāukasaḥ # RV.1.30.9a; 8.69.18a; AV.20.26.3a; 20.92.15a; SV.2.94a.
- anu pratnāsa āyavaḥ # RV.9.23.2a; SV.1.502a.
- anu pra yanti vṛṣṭayaḥ # RV.5.53.10c.
- anu prayāṇam uṣaso vi rājati # RV.5.81.2d; AV.7.73.6d; VS.12.3d; TS.4.1.10.4d; MS.2.7.8d: 84.15; 3.2.1: 15.3; KS.16.8d; ŚB.6.7.2.4; N.12.13d.
- anu pra yeje jana ojo asya # RV.6.36.2a.
- anupravacanīyam # see bhavān anupravacanīyam.
- anu pravata āśata # RV.9.22.6b.
- anuprahara # ŚB.1.8.3.19; 9.2.17; 2.5.2.43; 6.1.46; KŚ.3.6.14; 7.15; ApŚ.3.7.4; MŚ.1.3.4.20.
- anu prāviśathā vaśe # AV.10.10.22b.
- anu preyatur āñjana # AV.19.44.10b.
- anubadhnāti śāmbaraḥ # TA.1.10.3b.
- anubandhyo 'smy ahaṃ vibhuḥ # TA.1.11.4c.
- anu brahma suvīryam # MG.1.13.7b.
- anubruvāṇo adhy eti na svapan # RV.5.44.13d.
- anubrūhi # AB.2.2.1; ŚB.1.5.2.8; 4.6.7.19; 9.4.3.15 (bis); 5.1.40 (bis); KŚ.3.3.13; ApŚ.7.10.1.
- anu bhrātā (SMB. bhrātānu) sagarbhyaḥ # VS.4.20b; 6.9b; TS.1.2.4.2b; MS.1.2.4: 13.6; 1.2.15: 24.12; 4.13.4b: 203.9; KS.2.5b; 3.5b; 16.21b; AB.2.6.12b; ŚB.3.2.4.20b; 7.4.5; TB.3.6.6.1b; AŚ.3.3.1b; SMB.2.2.9b.
- anu ma idaṃ vrataṃ vratapatir manyatām anu dīkṣāṃ dīkṣāpatir añjasā # MS.1.2.7: 16.14. See anu me dīkṣāṃ, and upa mā dīkṣāyāṃ.
- anumataye svāhā # ŚB.14.9.4.18; BṛhU.6.4.18; AG.4.3.26; ŚG.2.14.4; Kāuś.45.16. P: anumataye PG.2.10.9; BDh.3.9.4. Cf. SaṃnyāsaU.1. See anumatyāi etc., and asūyantyāi.
- anumatāṃ pathibhiḥ pārayantīm # AŚ.4.13.2d.
- anumatiṃ prati bhūṣanty āyavaḥ # TS.3.3.11.4b.
- anumatiḥ sarvam idaṃ babhūva # AV.7.20.6a. Referred to as ānumatī (sc. ṛk) Kāuś.23.4; 42.11; 45.10; 82.38.
- anumate anumataṃ sudānu # AV.7.20.4b; KS.13.16b.
- anumate anu hi maṃsase naḥ # AV.7.20.6d.
- anumate 'nu manyasva # GG.1.3.2 (cf. 11); KhG.1.2.18; HG.1.2.9; ApG.1.2.3.
- anumate 'nu manyasva na idam # KS.35.12a. See next.
- anumate 'nv idaṃ manyasva # AV.6.131.2a. See prec.
- anumate mṛḍayā naḥ svasti # RV.10.59.6d.
- anumatyā aṣṭākapālaḥ # VS.29.60.
- anumatyāi caruḥ (MS. carum) # TS.7.5.14.1; 5.22.1; MS.3.15.10: 180.13; KSA.5.10,19.
- anumatyāi caruṃ vāiśvānaraṃ dvādaśakapālam # MS.3.15.11: 181.5.
- anumatyāi svāhā # TB.3.12.2.2--8; 4.2--6. See under anumataye etc.
- anu manyatāṃ trivṛd ābadhe me # AV.5.28.11d.
- anu manyatām anumanyamānaḥ (TS. -mānā) # AV.7.20.3a; TS.3.3.11.4a.
- anu manyantāṃ savanāya somam # TS.3.1.8.2d; MŚ.2.3.3.7d.
- anumanyantām ahṛṇīyamāṇāḥ # AV.1.35.4d; 8.2.21d.
- anu manyasva suyajā yajāma (MŚ. suyajā yaje hi) # TS.3.1.4.1c; 3.9.1c; MŚ.1.8.3.1c.
- anu mā tanuhy asmin yajñe 'syāṃ sādhukṛtyāyām asminn anne 'smiṃl loke # VSK.2.6.9; KŚ.3.8.25. See anu mā saṃtanuhi.
- anu mātaraṃ pṛthivīṃ vi vāvṛte # RV.8.103.2c; SV.1.51c; 2.867c.
- anumādyaḥ pavamāno manīṣibhiḥ # RV.9.107.11c; SV.2.1040c.
- anumānaś catuṣṭayam # TA.1.2.1b.
- anumānāvaha devān devāyate yajamānāya # MS.1.2.15: 25.1; 3.9.6: 124.14.
- anu māṃ dyāvāpṛthivī anu me maṃsātām # MS.4.9.9: 129.4. See anu dyāvāpṛthivī amaṃsātām.
- anu mām indro anu māṃ bṛhaspatiḥ # AA.5.1.1.11a. See anu tvendro.
- anu mām āitu yad yaśaḥ # MG.1.13.7d.
- anu māṃ mitrāvaruṇāv ihāvatām # AA.5.1.1.11c. Cf. anu tvā viśve.
- anu māyantu devatāḥ # MG.1.13.7a. P: anu māyantu MG.1.13.9.
- anu mā rabhasva (KS.ApŚ. rabhadhvam) # KS.35.2,6,9; ŚŚ.2.12.10; ApŚ.14.17.1; 28.5. Cf. under anu tvā rabhe.
- anu mārṣṭu etc. # see anu no mārṣṭu.
- anu mā śrīr juṣatām anu yaśaḥ # ŚG.6.5.2.
- anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa # ŚŚ.2.12.10. See anu mā tanuhy.
- anu mā sarvo yajño 'yam etu # TB.3.7.10.2a; ApŚ.14.31.8a.
- anu mṛkṣīṣṭa tanvaṃ duruktāiḥ # RV.1.147.4d.
- anu me dīkṣāṃ dīkṣāpatir manyatām (KS. dīkṣāpatayo manyadhvam) anu (ŚB.3.6.3.21, -patir amaṃstānu) tapas tapaspatiḥ (KS. -patayaḥ) # VS.5.6; TS.1.2.10.2; KS.2.2; GB.2.2.3; ŚB.3.4.3.9; 6.3.21; Vāit.13.18. Ps: anu me dīkṣāṃ dīkṣāpatir manyatām TS.6.2.2.4; anu me dīkṣām ApŚ.11.1.3. See under anu ma idaṃ.
- anu yaṃ viśve madanty (AV.5.2.1d, anu yad enaṃ madanti viśve) ūmāḥ # RV.10.120.1d; AV.5.2.1d; 20.107.4d; SV.2.833d; VS.33.80d; AA.5.1.6.5d; ApŚ.21.22.3d; MŚ.7.2.6d; N.14.24d.
- anu yat pūrvā aruhat sanājuvaḥ # RV.1.141.5c.
- anu yad īṃ maruto mandasānam # RV.5.29.2a.
- anu yad enaṃ etc. # see anu yaṃ viśve etc.
- anu yad gāva sphurān ṛjipyam # RV.6.67.11c.
- anu yad vāṃ śravasyā sudānū # RV.1.184.4c.
- anuyā rātryā rātrīṃ jinva # VS.15.6. See anuvāya, anuvāsi, and anvāsi.
- anu yoniṃ devakṛtaṃ carantīḥ # RV.3.33.4b.
- anurādhebhyaḥ svāhā # TB.3.1.5.1.
- anu rādhyāsma dvipadā catuṣpadā # AV.19.15.2b.
- anurūpāya svāhā # TS.7.3.18.1; KSA.3.8.
- anurodhanam ud bhare # AV.6.102.3d.
- anurohaṃ jinva # Vāit.26.11. See anūroheṇā-.
- anurohāya tvā # PB.1.10.10; Vāit.26.11. See anūroheṇā-, and cf. anupade tvā.
- anuroho 'si # TS.4.4.1.3; GB.2.2.14; PB.1.10.10; Vāit.26.11. See anūroho, and cf. anupad asi.
- anulipsadhvam # KŚ.25.12.23.
- anulimpasva # PG.2.14.17.
- anulbaṇaṃ vayata (KS. vayasi) joguvām apaḥ # RV.10.53.6c; TS.3.4.2.2c; 3.6; KS.13.11c,12; AB.3.38.6; ApŚ.19.17.13.
- anulbaṇena cakṣasā # RV.8.25.9b.
- anu va ārabhe # KS.35.2,6,9; 38.12; ApŚ.14.17.1; 16.1.3; 28.5. Cf. under anu tvā rabhe.
- anuvañcate svāhā # TS.7.4.22.1; KSA.5.1.
- anuvatsarīṇāṃ svastim āśāste # TB.1.4.10.3; ApŚ.8.21.1. See next.
- anuvatsarīyodvatsarīye svastim āśāse # MŚ.1.7.8.6. See prec.
- anuvatsare sīda # KS.39.6.
- anuvatsaro 'si # KS.40.6.
- anuvarṣate svāhā # TS.7.5.11.2; KSA.5.2.
- anu vaś cety agriyaṃ madāya # RV.4.37.4d.
- anu vāṃ jihvā ghṛtam ā caraṇyat # KS.4.16d. See upa vāṃ etc., nu vāṃ, prati te jihvā, and prati vāṃ jihvā.
- anu vāṃ dyāvāpṛthivī amaṃsātām (maṃsātām) # see anu dyāvā- etc.
- anu vām ekaḥ pavir ā vavarta (TB. vavartti) # RV.5.62.2d; MS.4.14.10d: 231.13; TB.2.8.6.6d.
- anuvāya rātryāi rātrīṃ jinva # MS.2.8.8: 112.8. See under anuyā.
- anuvāsi rātriyāi tvā rātriṃ jinva # TS.4.4.1.1; KS.17.7; 37.17; GB.2.2.13; Vāit.22.4. Ps: anuvāsi TS.3.5.2.3; anuvā TS.5.3.6.1. See under anuyā.
- anuvittyāi svāhā # TB.3.12.2.8.
- anuvidvān vitāvati # AV.12.2.38d,52d.
- anu vipram atakṣata # RV.1.86.3b.
- anu viprā amādiṣuḥ # RV.9.8.4c; SV.2.531c.
- anu viprāso amadann avasyavaḥ # RV.9.86.24b.
- anu viśve adaduḥ somapeyam # RV.5.29.5b.
- anu viśve maruto ye sahāsaḥ # RV.7.34.24c.
- anu vīrāir anu puṣyāsma (TB.ApŚ. rādhyāma) gobhiḥ # VS.26.19a; TB.3.7.10.2a; ApŚ.9.14.1a.
- anuvṛtaṃ jinva # Vāit.26.8. See anūvṛtā-.
- anuvṛte (KS. anū-) tvā # KS.17.7; 37.17; PB.1.10.9; Vāit.26.8. See anūvṛtā-.
- anuvṛd (KS. anū-) asi # KS.17.7; 37.17; GB.2.2.14; PB.1.10.9; Vāit.26.8.
- anuveda para enāvareṇa # RV.1.164.18b. See avaḥ pareṇa para etc.
- anuvrataḥ pituḥ putraḥ # AV.3.30.2a.
- anu vrataṃ rakṣamāṇāv ajuryam # RV.5.69.1d.
- anu vrataṃ varuṇo yanti mitraḥ # RV.4.13.2c.
- anu vrataṃ vratapā dīdhyānāḥ # RV.3.4.7d; 7.8d.
- anu vrataṃ savitur dāivyasya # RV.2.38.6d.
- anu vrataṃ savitur moky āgāt # RV.2.38.3d.
- anu vrataṃ carasi viśvavāre # RV.3.61.1d.
- anu vratāni vartate haviṣmān # RV.1.183.3b.
- anu vratāny aditer ṛdhantaḥ # RV.7.87.7c.
- anuvratām apa jāyām arodham # RV.10.34.2d.
- anu vratāya nimiteva tasthuḥ # RV.3.30.4d.
- anuvratāya randhayann apavratān # RV.1.51.9a.
- anuvratā rohiṇī rohitasya # AV.13.1.22a. Cf. TB.3.1.1.2.
- anu vrātāsas tava sakhyam īyuḥ # RV.1.163.8c; VS.29.19c; TS.4.6.7.3c; KSA.6.3c.
- anuśaṃsiṣo diśaḥ # AA.4.1b; Mahānāmnyaḥ 7b.
- anu śuśrāva kaś cana # AV.11.4.25d.
- anu śūra carāmasi # RV.8.61.5d; AV.20.118.1d; SV.1.253d; 2.929d.
- anu śyenī sacate vartanīr aha # RV.1.140.9d.
- anu śriyā tanvam ukṣamāṇaḥ # RV.6.66.4d.
- anu śrutām amatiṃ vardhad urvīm # RV.5.62.5a.
- anu śvāntasya kasya cit pareyuḥ # RV.10.61.21b.
- anuṣṭuk etc. # see anuṣṭup.
- anuṣṭup chanda indriyam # VS.21.14c; MS.3.11.11c: 158.3; KS.38.10c; TB.2.6.18.2c. Cf. anuṣṭubhaṃ etc.
- anuṣṭup chandaḥ # VS.14.10,18; 15.5; TS.3.1.6.2; 4.3.1.1; 5.1; 7.1; 12.2; MS.2.7.20: 105.13; 2.8.2: 108.1; 2.8.3: 108.13; 2.8.7: 112.2; 2.13.14: 163.11; KS.17.2,3,6; 39.4,7; ŚB.8.2.4.15; 3.3.6; 5.2.5; ApŚ.16.28.1.
- anuṣṭupchandaso 'gnihuta indraharivatpītasya # MŚ.2.5.3.11. Cf. ApŚ.14.3.6.
- anuṣṭupchandaso 'gnihuta indrābhiśarvarapītasya # MŚ.2.5.3.15. Cf. indrāya tvāpiśarvarāya.
- anuṣṭup te 'bhigaraḥ # VS.8.47; VSK.8.22.1; ŚB.11.5.9.7. P: anuṣṭup te KŚ.12.5.17.
- anuṣṭup tvā chandasām avatu (KS. chandasāvatu) # TS.1.8.13.1; MS.2.6.10: 69.17; KS.15.7. See next.
- anuṣṭup tvāvatu # VS.10.13; ŚB.5.4.1.6. See prec.
- anuṣṭup (TS. anuṣṭuk) paṅktyā saha # VS.23.33b; TS.5.2.11.1b; MS.3.12.21b: 167.3; KSA.10.5b.
- anuṣṭup (TB. anuṣṭuk) paṅktyāi (MŚ. paṅktaye) # TB.3.7.6.2; ApŚ.3.18.4; MŚ.5.2.15.2. See next, and anuṣṭub bṛhatyāi.
- anuṣṭup prajāpataye # VSK.2.3.2; KŚ.2.1.19. See under prec.
- anuṣṭup śāradī # VS.13.57; TS.4.3.2.2; MS.2.7.19: 104.10; KS.16.19; ŚB.8.1.2.5.
- anuṣṭub bṛhatyāi # Vāit.1.18. See under anuṣṭup paṅktyāi.
- anuṣṭub (KS.GB.Vāit. anuṣṭum) mitrasya (GB.Vāit. mitrasya patnī) # MS.1.9.2: 132.5; KS.9.10; GB.2.2.9; Vāit.15.3.
- anuṣṭubha āiḍam (VSK. āilam) # VS.13.57; VSK.14.7.8; MS.2.7.19: 104.10; KS.16.19; ŚB.8.1.2.5. See anuṣṭubhaḥ svāram.
- anuṣṭubhaṃ chanda indriyam # VS.28.26e; TB.2.6.17.2e. Cf. anuṣṭup chanda.
- anuṣṭubhaṃ chandaḥ prapadye (AŚ. anuṣṭubhaṃ prapadye) # MS.4.9.2: 122.13; AŚ.1.4.9.
- anuṣṭubham anu carcūryamāṇam # RV.10.124.9c; AA.2.3.5.5.
- anuṣṭubham asthnā praviśāmi # KS.38.14; ApŚ.16.19.1.
- anuṣṭubhaṃ prapadye # see anuṣṭubhaṃ chandaḥ.
- anuṣṭubhaḥ svāram # TS.4.3.2.2. See anuṣṭubha āiḍam.
- anuṣṭubhā chandasendriyam # VS.28.37d; TB.2.6.20.2c.
- anuṣṭubhā saṃbhṛtaṃ vīryaṃ (KS. duṣṭaraṃ) sahaḥ # TS.4.4.12.3b; MS.3.16.4b: 188.12; KS.22.14b; AŚ.4.12.2b.
- anuṣṭubhā soma ukthāir mahasvān # RV.10.130.4c.
- anuṣṭubhe namaḥ # KSA.11.4.
- anuṣṭum # see anuṣṭub.
- anu ṣṭuvanti pūrvathā # RV.8.3.8d; 15.6b; AV.20.61.3b; 99.2d; SV.2.232b,924d; VS.33.97d.
- anuṣṭhitaṃ nu naryo apāuhat # RV.10.61.5b.
- anuṣṭhuyā kṛṇuhy ahrayāṇa # RV.4.4.14d; TS.1.2.14.6d; MS.4.11.5d: 174.6; KS.6.11d; 16.1; N.5.15.
- anuṣṭhu viduṣe vaśā # AV.12.4.45b.
- anu ṣyāma rodasī devaputre # RV.1.185.4b.
- anuṣvadham ā vaha mādayasva # RV.2.3.11c; 3.6.9d; AV.20.13.4d; VS.17.88c; TA.10.10.2c; MahānU.9.11c.
- anuṣvadhaṃ pavate soma indra te # RV.9.72.5b.
- anuṣvāpam adevayuḥ # RV.8.97.3b.
- anu sakhā sayūthyaḥ # VS.4.20c; 6.9c; TS.1.2.4.2c; KS.2.5c; 3.5c; 16.21c; MS.1.2.4: 13.6; 1.2.15: 24.12; 4.13.4c: 203.9; AB.2.6.12c; ŚB.3.2.4.20c; 7.4.5; TB.3.6.6.1c; AŚ.3.3.1c; SMB.2.2.9c.
- anu sapta rājāno ya utābhiṣiktāḥ # TB.2.7.8.2d. See sapta rājāno ya.
- anu suvānāsa indavaḥ # RV.8.6.38c.
- anu sūtuṃ savitave # AV.6.17.1d--4d.
- anu sūrya uṣaso anu raśmīn # AV.7.82.4c; 18.1.27c. See anu sūryasya.
- anu sūryam udayatām # AV.1.22.1a. P: anu sūryam Kāuś.26.14. Cf. udyann adya mitra-.
- anu sūryasya purutrā ca raśmīn # VS.11.17c; TS.4.1.2.2c; MS.1.8.9c: 128.12; KS.16.2c; 19.3; ŚB.6.3.3.6; TB.1.2.1.23c. See anu sūrya.
- anu somo anv agnir (AA. anu vāg devy) āvīt # KS.37.9b; TB.2.7.8.2b; AA.5.1.1.11b.
- anu somo vaśe tvā # AV.10.10.7b.
- anu stomaṃ mudīmahi (PB. mademahi) # RV.8.1.14d; AV.20.116.2d; PB.9.10.1d.
- anuspaṣṭo bhavaty eṣo asya # RV.10.160.4a; AV.20.96.4a.
- anu spṛśa dhṛṣatā śośucānaḥ # RV.4.4.2b; VS.13.10b; TS.1.2.14.1b; MS.2.7.15b: 97.9; KS.16.15b.
- anusphuraṃ śaram arcanty ṛbhum # AV.1.2.3b.
- anu svajāṃ mahiṣaś cakṣata vrām # RV.1.121.2c.
- anu svadhāṃ vavakṣitha # RV.8.88.5d. See ati viśvaṃ.
- anu svadhāṃ gabhastyoḥ # RV.1.88.6d.
- anu svadhā cikitāṃ (KS. -kite) somo agniḥ # AV.6.53.1c; KS.37.9c; TB.2.7.8.2c; 16.2c.
- anu svadhām akṣarann āpo asya # RV.1.33.11a; MS.4.14.12a: 235.7; TB.2.8.3.4a.
- anu svadhām āyudhāir yachamānāḥ # RV.7.56.13d; MS.4.14.18d: 247.11; TB.2.8.5.6d.
- anu svadhāmitā dasmam īyate # RV.5.34.1b.
- anu svadhām ṛbhavo jagmur etām # RV.4.33.6b.
- anu svadhā yam upyate # RV.1.176.2c.
- anu svadhāvarī sahaḥ # RV.7.31.7b.
- anu svadhāvne kṣitayo namanta # RV.5.32.10d.
- anu svadhā svadhā # AŚ.2.19.18.
- anu svaṃ dhāma jaritur vavakṣa # RV.3.7.6d.
- anu svaṃ bhānuṃ śrathayante arṇavāiḥ # RV.5.59.1d.
- anuhavaṃ parihavam # AV.19.8.4a; ApMB.1.13.5a (ApG.3.9.2); Nakṣ.26.4a.
- anuhāya tapasā manyunā ca # AV.5.18.9c.
- anu hi tvā sutaṃ soma madāmasi # RV.9.110.2a; SV.1.432a; 2.716a; AB.8.11.2a. P: anu hi tvā sutaṃ soma Svidh.1.6.9.
- anuhūtaḥ punar ehi # AV.5.30.7a.
- anuhūtaṃ parihūtam # ApMB.1.13.6a (ApG.3.9.2).
- anūkād arṣaṇīr uṣṇihābhyaḥ # AV.9.8.21c. Cf. grīvābhyas ta.
- anūkāśena bāhvyam # VS.25.2. See under anukāśena.
- anūcīnā jīvitā mānuṣebhyaḥ # RV.4.54.2d; VS.33.54d.
- anūjjayatv ayaṃ yajamānaḥ # KŚ.3.5.22. An ūha: see agnīṣomayor (and indrāgnyor) ujjitim anūjjayatv.
- anūdhā yadi jījanad (SV. yad ajījanad) adhā ca nu (SV. adhā cid ā) # RV.10.115.1c; SV.1.64c.
- anūnaḥ pūrṇo jāyatām # ApMB.1.13.1c; HG.1.25.1c.
- anūnaṃ darśa mā kṛdhi # AV.7.81.3c.
- anūnam agniṃ juhvā vacasyā # RV.2.10.6c.
- anūnam agniṃ pitror upasthe # RV.1.146.1b.
- anūnam agniṃ purudhā suścandram # RV.4.2.19c.
- anūnaṃ pātraṃ nihitaṃ na etat # AV.12.3.48c.
- anūnavarcā ud iyarṣi bhānunā # RV.10.140.2b; SV.2.1167b; VS.12.107b; TS.4.2.7.3b; MS.2.7.14b: 95.14; KS.16.14b; ŚB.7.3.1.30.
- anūnā yasya dakṣiṇā pīpāya # RV.7.27.4c.
- anūnāya svāhā # Kāuś.122.2.
- anūnena bṛhatā vakṣathena # RV.4.5.1c.
- anūnod atra hastayato adriḥ # RV.5.45.7a.
- anūno nāma vā asi # AV.7.81.3b.
- anūpe gomān gobhir akṣāḥ # RV.9.107.9a; SV.2.348a; N.5.3.
- anūrādhā nakṣatram # TS.4.4.10.2; MS.2.13.20: 166.3; KS.39.13.
- anūrādhān haviṣā vardhayantaḥ # TB.3.1.2.1c.
- anūrādhāsa iti yad vadanti # TB.3.1.2.1b.
- anūroheṇānūrohāyānūrohaṃ jinva # MS.2.8.8: 113.1. See anurohaṃ.
- anūroho 'si # KS.17.7; 37.17. See under anuroho.
- anūrdhvajñur vyūlhajānuḥ # ŚG.1.10.8a.
- anūrdhvabhāsaḥ sadam it tuturyāt # RV.5.77.4d.
- anūrmiṃ vājinaṃ yamam # RV.8.24.22b; AV.20.66.1b.
- anūvṛtānuvṛte 'nuvṛj jinva # MS.2.8.8: 112.15. See anuvṛtaṃ, and anuvṛte.
- anūvṛte etc., and anūvṛd etc. # see anu-.
- anūṣata pra dāvane # RV.4.32.9b.
- anūṣata praśastaye # RV.8.12.15b.
- anūhire somapīthaṃ vasiṣṭhāḥ # RV.10.15.8b; AV.18.3.46b; VS.19.51b.
- anṛkṣarā ṛjavaḥ santu panthāḥ (AV. panthānaḥ) # RV.10.85.23a; AV.14.1.34a; ApMB.1.1.2a (ApG.2.4.2). P: anṛkṣarāḥ ŚG.1.6.1; Kāuś.75.12; 77.3. Cf. BṛhD.7.131.
- anṛkṣarā niveśanī # RV.1.22.15b; AV.18.2.19b; VS.35.21b; 36.13b; MS.4.12.2b: 180.16; KS.38.13b; TA.10.1.10b; ApŚ.16.17.17b; SMB.2.2.7b; HG.2.17.9b; ApMB.2.15.2b; 18.8b; N.9.32b.
- anṛkṣaro varuṇa sādhur asti # RV.2.27.6b.
- anṛṇā asminn anṛṇāḥ parasmin # AV.6.117.3a; TB.3.7.9.8a; TA.2.15.1a; ApŚ.13.22.5a; MŚ.2.5.5.22a.
- anṛtaṃ kiṃ codima # AV.10.5.22b.
- anṛtam āha pūruṣaḥ # AV.19.44.8b.
- anṛtāt satyam upāimi # TB.1.2.1.15; ApŚ.5.8.1. See idam aham anṛtāt.
- anekavat tam ūtaye # KS.21.13a.
- anejad ekaṃ manaso javīyaḥ # VS.40.4a; ĪśāU.4a; GopālU.1a.
- anedyaḥ śrava (MS. śravā) eṣo dadhānāḥ # RV.1.165.12b; MS.4.11.3b: 169.14; KS.9.18b.
- anedyā anavadyā ariṣṭāḥ # RV.6.19.4d.
- anena ca tvā prīṇāmy anena ca # ŚB.9.3.2.5.
- anena ca tvābhiṣiñcāmy anena ca # ŚB.9.3.2.5.
- anena ta imaṃ niṣkrīṇāmi # ŚB.5.1.5.28; KŚ.14.4.16.
- anena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavāi # ŚB.13.4.1.9.
- anena taritavyam # AG.1.12.6.
- anena dattā sudughā vayodhāḥ # AV.18.4.50b.
- anena mā trivṛtā pārayantu # AV.5.28.2d.
- anena viśvā sasahe # AV.1.16.3c.
- anenasam enasā so 'bhiśastāt # AB.5.30.11a.
- anena haviṣā punaḥ # TB.2.5.3.1d; AŚ.2.10.16d.
- anena haviṣāham # AV.3.19.2d; 6.65.2d.
- anenājayat pradiśaś catasraḥ # AV.8.5.3d.
- anenājayad dyāvāpṛthivī ubhe ime # AV.8.5.3c.
- anenāyam aśvena medhyena rājeṣṭvā vijayatām abrahmaṇy ubjitāyāḥ (read ubjitā yāḥ ?) # ŚŚ.16.18.11. See next.
- anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stu # TB.3.8.5.2; ApŚ.20.4.2; ... rājā vṛtraṃ vadhyāt TB.3.8.5.1; ApŚ.20.4.1; ... rājā sarvam āyur etu TB.3.8.5.4; ApŚ.20.4.4; ... rājāsyāi viśo bahugvāi bahvaśvāyāi bahvajāvikāyāi bahuvrīhiyavāyāi bahumāṣatilāyāi bahuhiraṇyāyāi bahuhastikāyāi bahudāsapuruṣāyāi rayimatyāi puṣṭimatyāi bahurāyaspoṣāyāi rājāstu TB.3.8.5.2; ApŚ.20.4.3. See prec.
- anenāḥ śūra manyase # RV.1.129.5e.
- anenāsurān parābhāvayan manīṣī # AV.8.5.3b.
- anenendrāya paśavo cikitsan # TB.3.7.6.12b; ApŚ.4.8.3b.
- anenendro maṇinā vṛtram ahan # AV.8.5.3a.
- aneno vo maruto yāmo astu # RV.6.66.7a.
- aneśann asya yā iṣavaḥ (TS.KS.NīlarU. asyeṣavaḥ) # VS.16.10c; TS.4.5.1.4c; MS.2.9.2c: 122.4; KS.17.11c; NīlarU.15c.
- anehasaṃ vo havamānam ūtaye # RV.8.50.4a.
- anehasaṃ prataraṇaṃ vivakṣaṇam # RV.8.49 (Vāl.1).4c.
- anehasa (MS. anehasaḥ) stubha indro duvasyati # RV.3.51.3b; MS.4.12.3b: 184.1.
- anehasas te harivo abhiṣṭāu # RV.10.61.22d.
- anehasas tvotayaḥ # RV.5.65.5c. See next but one.
- anehasaḥ stubha etc. # see anehasa etc.
- anehaso va ūtayaḥ # RV.8.47.1e--18e. See prec. but one.
- aneho dātram aditer anarvam # RV.1.185.3a.
- aneho na uruvraje # RV.8.67.12a; AŚ.3.8.1.
- aneho mitrāryaman # RV.8.18.21a.
- ano manasmayaṃ sūryā # RV.10.85.12c; AV.14.1.12c.
- antaḥ kṛṇuṣva māṃ hṛdi # AV.7.36.1c.
- antaḥ kṛṣṇāṃ aruṣāir dhāmabhir gāt # RV.3.31.21b.
- antaḥkośam iva jāmayaḥ # AV.1.14.4c.
- antaḥ patat patatry asya parṇam # RV.4.27.4c.
- antaḥ pavitra āhitaḥ # RV.9.12.5b; SV.2.550b.
- antaḥ pavitra upari śrīṇānaḥ # RV.8.101.9c; VS.33.85c.
- antaḥ paśyanti raśmibhiḥ # RV.1.132.3e.
- antaḥ paśyanti vṛjinota sādhu # RV.2.27.3c.
- antaḥ paśyan vṛjanemāvarāṇi # RV.9.96.7c; SV.2.295c.
- antaḥ pātre rerihatīm # AV.11.9.15c.
- antaḥ putraś carati dakṣiṇāyāḥ # RV.3.58.1b.
- antaḥ praviṣṭaṃ kartāram etam # TA.3.11.2a,3a,5a.
- antaḥ praviṣṭaḥ śāstā janānām # TA.3.11.1a,2a.
- antaṃ vindāmi satrā # RV.8.46.11b.
- antakāya goghātam # VS.30.18. See nirṛtyāi etc.
- antakāya tvā pari dadāmi (ApMB. dadāmy asāu) # ApMB.2.3.20 (ApG.4.11.3); HG.1.6.5.
- antakāya mṛtyave namaḥ # AV.8.1.1a. P: antakāya mṛtyave Kāuś.55.17; 58.3,11.
- antakāya śvaninam # VS.30.7; TB.3.4.1.3.
- antakāya svāhā # VS.39.13.
- antako 'si mṛtyur asi # AV.6.46.2; 16.5.1--6.
- antara uttaravedyāḥ # VS.19.16c.
- antaraḥ pūrvo asmin niṣadya # KB.26.6; ŚŚ.1.15.17b; KŚ.2.2.23b; ApŚ.3.13.1b.
- antar agne rucā tvam # VS.12.16a; TS.4.1.9.3a; 2.1.5a; MS.2.7.8a: 86.1; KS.16.8a; ŚB.6.7.3.15.
- antar anyaṃ pitāmahād dadhe # ApMB.2.19.4d; HG.2.10.7d.
- antar anyaṃ pitur dadhe # ApMB.2.19.2d; HG.2.10.7d. See anyam antaḥ.
- antar anyaṃ prapitāmahād dadhe # ApMB.2.19.6d; HG.2.10.7d.
- antaraṃ mṛtyor amṛtam # ŚB.10.5.2.4a.
- antar arṇave rajasi praviṣṭām # AV.12.1.60b. Cf. under antar mahaty.
- antar asminn ime lokāḥ # TB.2.8.8.9a.
- antar asyāṃ śivatamaḥ # VS.12.39d; TS.4.2.3.3d; MS.2.7.10d: 88.13; KS.16.10d.
- antar asyāṃ śukrajyotir vi bhāhi # VS.12.15d; TS.4.1.9.3d; 2.1.5d; MS.2.7.8d: 85.18; KS.16.8d.
- antar asyāṃ carati praviṣṭā # TS.4.3.11.1b; ŚG.3.12.3b; ApMB.2.20.30b. See āsv itarāsu, and sāpsv antaś.
- antar ahaṃ tvayā dveṣo antar arātīr dadhe mahatā parvatena (KS. dveṣam antar arātīr dadhe) # MS.1.2.1: 10.5; 3.6.3: 62.11; KS.2.1; 23.1.
- antarāgnī paśavaḥ # TB.3.7.4.4a; ApŚ.4.1.9a.
- antarātmā me śudhyantām # TAA.10.66.
- antarā dampatī śaye # RV.10.162.4b; AV.20.96.14b; MG.2.18.2b.
- antarāditye manasā carantam # TA.3.11.6b.
- antarā dyāṃ ca pṛthivīṃ ca yad vyacaḥ # AV.9.3.15a. P: antarā dyāṃ ca pṛthivīṃ ca Kāuś.66.28.
- antarā dyāvāpṛthivī (VS.ŚB. -vī ime) # VS.13.25b; 14.6b; TS.4.4.11.2b (bis); MS.2.8.12b (bis): 116.6,14; KS.17.10b (bis); ŚB.8.7.1.6b; TB.1.2.1.18b.
- antarā dyāvāpṛthivī apaḥ suvaḥ # TB.2.7.17.3b; ApMB.2.1.8d; HG.2.6.12d. See antarā dyāvāpṛthivyor.
- antarā dyāvāpṛthivī ime # see antarā dyāvāpṛthivī.
- antarā dyāvāpṛthivī vicṛttāḥ # ŚŚ.1.6.3b. Cf. tredhā tiṣṭhanti viṣitā.
- antarā dyāvāpṛthivī viyanti # TS.3.5.4.2b; 5.7.2.3b; SMB.2.1.10b; PG.3.1.2b; BDh.2.5.11.11b. See next two.
- antarā dyāvāpṛthivī viyanti (MŚ. -tu) panthānaḥ # KS.13.15b; MŚ.1.6.4.21b. See prec. and next.
- antarā dyāvāpṛthivī saṃcaranti # AV.3.15.2b; 6.55.1b. See prec. two.
- antarā dyāvāpṛthivyor apasyuḥ # MG.1.21.10d. See antarā dyāvāpṛthivī apaḥ.
- antarā pūrvam aparaṃ ca ketum # RV.10.139.2d; VS.17.59d; TS.4.6.3.4d; MS.2.10.5d: 137.13; KS.18.3d; ŚB.9.2.3.17; TB.1.4.2.3d; ApŚ.19.3.5d.
- antarā mitrāvaruṇā carantī # VS.29.6a; TS.5.1.11.2a; MS.3.16.2a: 184.8; KSA.6.2a.
- antarāvartamānābhyām # MŚ.11.1.1c.
- antarāsakthyākapṛt # RV.10.86.16b,17d; AV.20.126.16b,17d.
- antarikṣa āsām # AV.1.32.2a.
- antarikṣa uta vā pṛthivyām # AV.4.8.5b. See yā antarikṣa uta, and yā antarikṣyā.
- antarikṣaṃ (TB. antarikṣaṃ me) yacha # VS.14.12; TS.4.3.6.1; 5.7.6.2; MS.2.7.15: 98.8; 2.8.14: 118.1; KS.40.3; ŚB.8.3.1.9; TB.3.10.4.3 (bis).
- antarikṣaṃ yoniḥ # MS.2.13.2: 153.7.
- antarikṣaṃ rakṣatu devahetyāḥ # AV.8.1.12e.
- antarikṣaṃ vaśā dhātā garbho rudro jarāyu vāyur vatso gharmaḥ pīyūṣaḥ # KS.39.8; ApŚ.16.32.4. See antarikṣam asi janmanā vaśā.
- antarikṣaṃ vipaprathe (TB. vipaprathe 'paḥ) # TB.2.4.6.9b; AŚ.2.10.21b.
- antarikṣaṃ viśvarūpa āviveśa # TB.2.8.8.9b.
- antarikṣaṃ viṣṇur # see antarikṣe viṣṇur.
- antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1.
- antarikṣaṃ vyaco hitam # AV.10.2.24d,25d.
- antarikṣaṃ śāntaṃ tad vāyunā śāntaṃ tan me śāntaṃ śucaṃ śamayatu # TA.4.42.5.
- antarikṣaṃ śāntiḥ # AV.19.9.14; VS.36.17; VSK.35.58; MS.4.9.27: 138.12; TA.4.42.5. Cf. antarikṣaṃ chandaḥ.
- antarikṣaṃ śivaṃ tubhyam # VS.35.9c; ŚB.13.8.3.5c.
- antarikṣaṃ samaṃ tasya vāyur upadraṣṭā dattasyāpramādāya # HG.2.11.4.
- antarikṣaṃ samit # MS.4.9.23,25: 137.1,16; TA.4.41.1,5.
- antarikṣaṃ siṣāsatīḥ # AV.20.49.1b.
- antarikṣaṃ skabhāna # KS.2.9. See antarikṣaṃ dṛṃha.
- antarikṣaṃ svar ā paprur ūtaye # RV.10.66.9c.
- antarikṣaṃ svar mama # Kāuś.133.3b.
- antarikṣaṃ svastaye # AŚ.2.10.21b.
- antarikṣaṃ harāmi # ŚB.1.2.4.14.
- antarikṣaṃ gacha svāhā (TA. -kṣaṃ gacha) # VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 27.11; 3.10.7: 138.12; KS.3.8; ŚB.3.8.4.12; TA.4.9.3; 5.8.3; 6.9.2 (bis).
- antarikṣaṃ garbhaḥ # AV.9.1.21.
- antarikṣacaraṃ ca yat # TB.3.12.7.5b.
- antarikṣaṃ ca kevalam # TB.3.12.7.1a.
- antarikṣaṃ caturhotā sa viṣṭhāḥ # TA.3.7.2.
- antarikṣaṃ ca ma (MS. mā) indraś ca me # VS.18.18; TS.4.7.6.2; MS.2.11.5: 142.17; KS.18.10.
- antarikṣaṃ ca me vyacaḥ # AV.12.1.53b.
- antarikṣaṃ ca vi bādhase (TS. bādhatām; MS. bādhasva) # VS.14.11d; TS.4.3.6.1d; MS.2.8.3d: 108.7; KS.17.3d; ŚB.8.3.1.8.
- antarikṣaṃ chandaḥ # VS.14.19; TS.4.3.7.1; MS.2.8.3: 108.14; KS.17.3; ŚB.8.3.3.6. Cf. antarikṣaṃ śāntiḥ.
- antarikṣaṃ jālam āsīt # AV.8.8.5a.
- antarikṣaṃ jinva # TS.4.4.1.1; KS.17.7; 37.17; PB.1.9.4; Vāit.20.13.
- antarikṣaṃ jyotiḥ # VSK.6.5.2; MS.1.2.14: 24.7; 3.9.4: 120.2. See antarikṣam arciḥ, and svar jyotiḥ.
- (oṃ) antarikṣaṃ tarpayāmi # BDh.2.5.9.12. Cf. antarikṣaṃ tṛpyatu.
- antarikṣaṃ tṛtīyaṃ pitṝn (ŚŚ. -kṣaṃ pitṝṃs tṛtīyaṃ) yajño 'gāt tato mā draviṇam āṣṭa (ŚŚ. aṣṭu) # AB.7.5.3; ŚŚ.3.20.4. See antarikṣaṃ manuṣyān, and manuṣyān antarikṣam.
- antarikṣaṃ (tṛpyatu) # AG.3.4.1; ŚG.4.9.3. Cf. antarikṣaṃ tarpayāmi.
- antarikṣaṃ tvā dīkṣamāṇam anudīkṣatām # TB.3.7.7.7; ApŚ.10.11.1.
- antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣaṃ darvir akṣitāparimitānupadastāivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā # Kāuś.88.9. P: antarikṣaṃ darvir akṣitā ViDh.73.18. Cf. yathā vāyur akṣito.
- antarikṣaṃ divaṃ bhūmim # AV.10.9.10a.
- antarikṣaṃ divyāt pātv asmān # RV.7.104.23d; 10.53.5d; AV.8.4.23d.
- antarikṣaṃ dīkṣā tayā vāyur dīkṣayā dīkṣitaḥ # TB.3.7.7.5; ApŚ.10.11.1.
- antarikṣaṃ dṛṃha # VS.1.18; 5.13; 14.12; TS.1.1.7.1; 2.12.3; 4.3.6.1; MS.1.1.8: 4.10; 1.2.8: 18.8; 2.7.15: 98.8; 2.8.14: 118.1; 3.8.5: 101.9; 4.1.8: 10.2; KS.1.7; 31.6; 40.3 (bis); JB.1.39; ŚB.1.2.1.10; 3.5.2.14; 8.3.1.9; TB.3.2.7.2; MŚ.1.2.3.4. See antarikṣaṃ skabhāna.
- antarikṣaṃ dhenus tasyā vāyur vatsaḥ # AV.4.39.4.
- antarikṣapra uror varīyān # TA.4.7.5c.
- antarikṣaprāṃ rajaso vimānīm # RV.10.95.17a.
- antarikṣaprāṃ taviṣībhir āvṛtam # RV.1.51.2b.
- antarikṣaprā bhuvaneṣv arpitaḥ # RV.9.86.14b.
- antarikṣaprā vahamāno aśvāiḥ # RV.7.45.1b; MS.4.14.6b: 223.13; KS.17.19b; TB.2.8.6.1b.
- antarikṣaprudbhir apodakābhiḥ # RV.1.116.3d; TA.1.10.2d.
- antarikṣam # see antarikṣaṃ tṛpyatu.
- antarikṣam atho diśaḥ # AV.11.6.6b.
- antarikṣam atho svaḥ (TA. suvaḥ) # RV.10.190.3d; TA.10.1.2d,14d; MahānU.1.9d; 5.7d.
- antarikṣam adhi dyāur brahmaṇāviṣṭaṃ rudrā rakṣitāro vāyur adhi viyatto asyām # KS.40.3.
- antarikṣam anu vikramasva # VS.12.5; TS.4.2.1.1; MS.2.7.8: 85.5; KS.16.8; ŚB.6.7.2.14.
- antarikṣam anu vi krame 'ham # AV.10.5.26.
- antarikṣam arciḥ # KS.3.3; 26.6; ApŚ.7.27.4. See under antarikṣaṃ jyotiḥ.
- antarikṣam asi # VS.11.58; TS.4.1.5.3; 4.6.2; MS.2.7.6: 80.16; 2.13.18: 164.17; KS.16.5; 39.9; ŚB.6.5.2.4; ApŚ.17.2.9.
- antarikṣam asi janmanā vaśā sā vāyuṃ garbham adhatthāḥ sā mayā saṃbhava # MS.2.13.15: 163.16. See antarikṣaṃ vaśā.
- antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā # MS.1.1.12: 7.18. P: antarikṣam asi janmanā MŚ.1.2.6.16. See upabhṛd (asi ghṛtācī), upabhṛd ehi, and ghṛtācy asy upabhṛn.
- antarikṣam asum # MS.4.13.4: 203.11; KS.16.21; AB.2.6.13; TB.3.6.6.2; AŚ.3.3.1; ŚŚ.5.17.3.
- antarikṣam asy agnāu śritaṃ, vāyoḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.8.
- antarikṣam ākramiṣam # TS.5.6.8.1; MŚ.6.2.1.
- antarikṣam āgnīdhre # KS.34.14.
- antarikṣam ātmā # TA.3.4.1; ŚŚ.10.17.4.
- antarikṣam āpṛṇa # KS.39.1.
- antarikṣam idaṃ mahat # AV.3.29.8b.
- antarikṣam ivānāpyaṃ dyāur ivānādhṛṣṭo bhūyāsam # AA.5.1.1.16.
- antarikṣam utodaram # AV.10.7.32b.
- antarikṣam uddhiḥ # AV.8.8.22.
- antarikṣam upabruve # TB.2.4.6.8b; AŚ.2.10.21b.
- antarikṣam upabhṛd ā kramasva # AV.18.4.6b.
- antarikṣam upasadi # KS.34.14 (bis).
- antarikṣaṃ pary eko babhūva # AV.10.8.36b; JUB.1.34.7b,9.
- antarikṣaṃ pavitreṇa # TA.3.8.2.
- antarikṣaṃ pitṝṃs # see antarikṣaṃ tṛtīyaṃ.
- antarikṣaṃ pṛṇa # KS.25.10.
- antarikṣaṃ purītatā (TS. puritatā; KS. pulitatā; MS. pulītatā) # VS.25.8; VSK.27.11; TS.5.7.16.1; MS.3.15.7: 179.12; KSA.13.6.
- antarikṣaṃ (VS. ānta-) pṛthivīm adṛṃhīt # VS.28.20e; TB.2.6.10.6e.
- antarikṣaṃ ma urv antaraṃ bṛhad agnayaḥ parvatāś ca yayā vātaḥ svastyā svasti māṃ tayā svastyā svasti mānasāni # TA.4.42.2.
- antarikṣaṃ madhyaṃ diśaḥ # AV.9.5.20c.
- antarikṣaṃ madhyena (TS. madhyena mā hiṃsīḥ) # TS.1.3.5.1; 6.3.3.3; MS.1.2.14: 23.8.
- antarikṣaṃ madhyena pṛthivyāḥ saṃbhava # MS.3.9.3: 116.3.
- antarikṣaṃ madhyenāpṛṇa # MS.1.2.14: 23.14; 3.9.3: 117.15.
- antarikṣaṃ manuṣyān yajño 'gāt tato mā draviṇam aṣṭu # ṢB.1.5.11. See under antarikṣaṃ tṛtīyaṃ.
- antarikṣaṃ mahitvā # TS.1.5.3.1b.
- antarikṣaṃ mahy ā paprur ojasā # RV.10.65.2c.
- antarikṣaṃ mā pāhi # KS.40.3.
- antarikṣaṃ mā hiṃsīḥ # VS.5.43; 14.12; TS.4.3.6.1; MS.2.7.15: 98.8; 2.8.14: 118.1; KS.3.2; 26.3; 40.3; ŚB.3.6.4.13,14; 8.3.1.9.
- antarikṣaṃ me yacha # see antarikṣaṃ yacha.
- antarikṣaṃ moru pātu tasmāt # ApŚ.4.5.5d.
- antarikṣasadaś ca ye # AV.10.9.12b; 11.6.12b.
- antarikṣasad asi # TS.4.4.7.1; 5.3.11.1; MS.2.8.13: 117.2; KS.22.5.
- antarikṣasamantasya te vāyur upaśrotā # BDh.2.8.14.12.
- antarikṣasthāno adhvaraḥ # GB.1.5.25b.
- antarikṣaspṛṅ mā mā hiṃsīḥ # MS.4.9.7: 128.4; TA.4.8.4; 5.7.8.
- antarikṣasya tvā dātrā prāśnāmi # MŚ.1.3.3.16. Cf. Vāit.3.16.
- antarikṣasya tvā divas tvā diśāṃ tvā nākasya tvā pṛṣṭhe bradhnasya tvā viṣṭape sādayāmi # TA.6.7.3.
- antarikṣasya tvā draviṇe sādayāmi # TS.4.4.7.1; MS.2.13.18: 165.2; KS.39.9.
- antarikṣasya tvā sānāv avagūhāmi (KS. -kṣasya sānūpeṣa) # TS.1.3.6.2; KS.3.3; 26.6; ApŚ.7.11.9. See divaḥ sānūpeṣa.
- antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāṃ bhuvanasyādhipatnīm (VS.KS.ŚB. diśām adhipatnīṃ bhuvanānām) # VS.14.5; MS.2.8.1: 107.5; KS.17.1; ŚB.8.2.1.10. See viṣṭambhanī.
- antarikṣasya bhāgo 'si # ApŚ.3.3.11.
- antarikṣasya yāny asi # TS.4.4.6.2; KS.22.5; ApŚ.17.1.18.
- antarikṣasya sānūpeṣa # see antarikṣasya tvā sānāv.
- antarikṣasya havir asi (VS.ŚB. asi svāhā) # VS.6.19; TS.1.3.10.2; MS.1.2.17: 27.5; KS.3.7; ŚB.3.8.3.32.
- antarikṣasyāntarikṣayāny asi # KS.22.5.
- antarikṣasyāntardhir asi # MS.4.9.4: 124.8; TA.4.5.6; 5.4.10; ApŚ.15.8.4; MŚ.4.2.23.
- antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ # AV.10.5.26.
- antarikṣād asṛkṣata # RV.9.63.27b; SV.2.1050b.
- antarikṣād uṣas tvam # RV.1.48.12b.
- antarikṣād divaṃ saṃtanu # MS.2.13.3: 153.10; KS.39.8; TB.1.5.7.1c; ApŚ.16.32.3.
- antarikṣād divam āruham # AV.4.14.3b; VS.17.67b; TS.4.6.5.1b; MS.2.10.6b: 138.6; 3.3.9: 42.1; KS.18.4b; 21.9; ŚB.9.2.3.26.
- antarikṣān mā pāhi # TS.5.7.6.12; MS.2.7.15: 98.8.
- antarikṣān mā pāhi viśvasmāi prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyāi caritrāya # MS.2.8.14: 118.2.
- antarikṣāya te namaḥ # AV.11.2.4d.
- antarikṣāya tvā # VS.5.26; 6.1; TS.1.1.11.1; 3.1.1; 6.1; 2.6.5.1; 3.5.8.1; 4.4.1.1; 6.2; 6.2.10.2; 3.4.1; 7.1.11.1; MS.1.2.11: 20.14; 1.2.14: 23.10; 1.3.35: 42.1; 3.8.9: 107.9; 3.9.3: 117.1; KS.1.12; 2.12; 3.3; 17.7; 26.5; 29.5; 31.11; 37.17; 40.4; KSA.1.2; PB.1.9.4; ŚB.3.6.1.12; 7.1.5; TB.3.3.6.3; 8.7.3; AŚ.2.3.8; Vāit.20.13; ApŚ.2.8.1; 3.6.4; 7.9.9; 11.9.12; 17.2.6,9; 9.7; 20.5.8; MŚ.1.8.2.6; Kāuś.6.5.
- antarikṣāya tvā vanaspataye (KS. -patibhyaḥ) # KS.30.5 (bis); MŚ.7.2.4 (bis).
- antarikṣāya namaḥ # KSA.11.6.
- antarikṣāya pāṅktrān # VS.24.26; MS.3.14.7: 173.11.
- antarikṣāya mṛtyave # AV.7.102.1b.
- antarikṣāyarṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu # TS.4.4.2.3. See ṛṣayas tvā etc., and cf. divo mātrayā.
- antarikṣāya vaṃśanartinam # VS.30.21; TB.3.4.1.17.
- antarikṣāya vanaspataye # MŚ.7.2.4.
- antarikṣāya vāyave # PG.2.10.5.
- antarikṣāya sam anamat # TS.7.5.23.1; KSA.5.20. See under antarikṣe vāyave sam-.
- antarikṣāya svāhā # AV.5.9.3,4; VS.22.27,29; 39.1; TS.1.8.13.3; 7.1.15.1; 17.1; 5.11.1; MS.3.12.7: 162.12; 3.12.10: 163.10; 3.12.12: 164.3; KS.15.3; 37.15,16; KSA.1.6,8; 5.2; ŚB.14.3.2.6; 9.3.6; TB.3.8.17.1,2; 18.4; TAA.10.67.2 (bis); ŚŚ.17.12.2; ApŚ.20.11.4,5; 12.5; MahānU.19.2 (bis).
- antarikṣe adhy (TS.KS. 'dhy) āsate # TS.3.5.4.1b; MS.1.4.3b (bis): 50.2,4; KS.5.6b; 32.6; MŚ.1.4.3.16b.
- antarikṣe 'ṅkṣva # ApŚ.3.6.2.
- antarikṣeṇa tvopa- # see antarikṣeṇopa-.
- antarikṣeṇa patataḥ # RV.8.7.35b.
- antarikṣeṇa patatām # RV.1.25.7b.
- antarikṣeṇa patati # RV.10.136.4a; AV.6.80.1a. P: antarikṣeṇa Kāuś.31.18. Cf. yo antarikṣeṇa.
- antarikṣeṇa yātave # RV.9.63.8c; 65.16c; SV.2.183c,567c; PB.12.1.7c.
- antarikṣeṇa rārajat # RV.9.5.2c.
- antarikṣeṇa saha vājinīvan (AV.4.38.5f. vājinīvān) # AV.4.38.5f,6a,7a.
- antarikṣeṇopayachāmi (TA.ApŚ. antarikṣeṇa tvopa-) # VS.38.6; MS.4.9.7: 128.3; ŚB.14.2.1.17; TA.4.8.4; 5.7.8; KŚ.26.5.15; ApŚ.15.10.6; MŚ.4.3.18.
- antarikṣe tava nābhiḥ (TS. antarikṣe nābhiḥ) # VS.11.12d; TS.4.1.2.1d; MS.2.7.2d: 75.1; 3.1.3: 3.13; KS.16.1d; ŚB.6.3.2.2.
- antarikṣe divi ye caranti # AV.11.10.8b.
- antarikṣe 'dhy # see antarikṣe adhy.
- antarikṣe nābhiḥ # see antarikṣe tava.
- antarikṣe pathibhir īyamānaḥ (GB. hrīyamāṇaḥ, with var. hīyamānaḥ) # RV.10.168.3a; GB.1.2.8a.
- antarikṣe pratiṣṭhitān # TB.3.12.7.2b.
- antarikṣe bṛhati śrayasva svāhā # TB.3.7.10.1; ApŚ.14.31.5. See bṛhati stabhāya.
- antarikṣe bhavā adhi # VS.16.55b; TS.4.5.11.1b; MS.2.9.9b: 128.9; KS.17.16b.
- antarikṣe madhyato madhyamasya # AV.4.14.8e.
- antarikṣe manasā tvā juhomi # AV.9.4.10c.
- antarikṣe yatasva # TS.5.6.1.4; MS.2.13.1: 153.4.
- antarikṣe vayāṃsi dṛṃha mayi paśūn # LŚ.1.7.11.
- antarikṣe vāyave samanaman sa ārdhnot # AV.4.39.3a. See antarikṣāya sam, vāyave sam, and vāyuś cāntarikṣaṃ.
- antarikṣe (KS. antarikṣaṃ) viṣṇur vyakraṃsta trāiṣṭubhena chandasā # VS.2.25; KS.5.5; ŚB.1.9.3.10,12; ŚŚ.4.12.3. See viṣṇur antarikṣe, and trāiṣṭubhena chandasāntarikṣam.
- antarikṣe vṛṣā hariḥ # RV.9.27.6b; SV.2.640b.
- antarikṣe sīda # TS.4.4.7.1; 5.3.11.1; MS.2.8.13: 117.2; KS.22.5; Kāuś.6.10.
- antarikṣe svaṃ mahimānaṃ mimānaḥ # SV.2.1194c.
- antarikṣodaraḥ kośo bhūmibudhno na jīryati, diśo hy asya sraktayo dyāur asyottaraṃ bilam, sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam # ChU.3.15.1. Metrical.
- antar ichanti taṃ jane # RV.8.72.3a.
- antaritaṃ rakṣaḥ # VSK.1.8.3; TS.1.1.8.1; JB.1.39; TB.3.2.8.5; AŚ.2.3.7; KŚ.2.5.22; ApŚ.1.25.8; 6.6.8; MŚ.1.6.1.20. Cf. under apahataṃ rakṣaḥ.
- antaritā arātayaḥ # VSK.1.8.3; TS.1.1.8.1; JB.1.39; TB.3.2.8.5; AŚ.2.3.7; KŚ.2.5.22; ApŚ.1.25.8; 6.6.8; MŚ.1.6.1.20.
- antar īyase aruṣā yujānaḥ # RV.4.2.3c.
- antar urv etc. # see antar dadhāmy.
- antar ū ṣu carato rerihāṇā # RV.6.27.7b.
- antar ṛjreṣv aruṣī # RV.8.68.18b.
- antareṇa mā saṃcāriṣṭa # ApŚ.1.12.12.
- antareṇānūkāśam # TS.5.7.12.1; KSA.13.2. See under anukāśena.
- antareme nabhasī ghoṣo astu # AV.5.20.7a.
- antar evoṣmāṇaṃ vārayadhvāt (MS.TB. vārayatāt) # MS.4.13.4: 203.12; KS.16.21; AB.2.6.14; TB.3.6.6.2; AŚ.3.3.1; ŚŚ.5.17.4.
- antarāite trayo vedāḥ # GB.1.1.39e.
- antarāiś cakrāis tanayāya vartiḥ # RV.6.62.10a.
- antaro yāsi dūtyam # RV.1.44.12b.
- antar garbha iva mātari # AV.11.7.6d.
- antar garbhaś carati devatāsu # AV.11.4.20a.
- antar garbheṣu bahudhā saṃ tanoti # Kāuś.124.3a.
- antar gāyatryām amṛtasya garbhe # AV.13.3.20b.
- antar girāu yachamānaṃ ca bhojanam # AV.20.34.12c.
- antargoṣṭhāya (sc. namaḥ) # MG.2.12.9.
- antar grāma upānahor dhāraṇam (sc. varjaya) # GG.3.1.25.
- antar jāteṣūta ye janitvāḥ # RV.4.18.4d.
- antar dadha ṛtubhiḥ # HG.2.10.7a; ApMB.2.19.6a (ApG.8.21.3). See antarhitā ma.
- antar dadhānā duritāni viśvā # AV.5.28.8d. Cf. antas tiṣṭhāti, and under atikrāmanto du-.
- antar dadhāmy urv antarikṣam (TS. antar urv antarikṣam) # VS.7.5b; TS.1.4.3.1d; 6.4.6.2; MS.1.3.5d: 32.5; KS.4.1d; 27.2; ŚB.4.1.2.16.
- antar dadhe dyāvāpṛthivī # AV.8.5.6a.
- antar dadhe parvatāiḥ # HG.2.10.7a; ApMB.2.19.4a (ApG.8.21.3). See antarhitā gi-.
- antar dadhe 'haṃ salilena vācaḥ # AV.17.1.29d.
- antar daśasu bāhuṣu # RV.8.101.13d.
- antardāve juhutā sv etat # AV.6.32.1a. P: antardāve Kāuś.31.3.
- antar dīdyaty āsani # AV.10.10.28b.
- antar dūtaṃ rodasī satyavācam # RV.7.2.3b.
- antar dūtaś carati mānuṣīṣu # TB.3.7.6.4d; ApŚ.4.5.3d.
- antar dūto na rodasī carad vāk # RV.1.173.3d.
- antar dūto rodasī dasma īyate # RV.3.3.2a.
- antar devān martyāṃś ca # RV.8.2.4c.
- antar deveṣu nidhruviḥ # RV.8.29.3b.
- antar deveṣu medhiraḥ # RV.8.29.2b.
- antar deveṣūta mānuṣeṣu # AV.4.28.5b.
- antar devo vidathā martyeṣu # RV.6.11.2b.
- antardeśā abadhnata # AV.10.6.19a.
- antardeśāḥ kiṃkarāḥ # AV.8.8.22.
- antar dyāvā māhine haryamāṇaḥ # RV.3.6.4b.
- antardhir devānām # AV.12.2.44a. P: antardhiḥ Kāuś.72.13.
- antar dhehi jātavedaḥ # AV.11.10.4a.
- antar nadī te patayanty ukṣaṇaḥ # RV.1.135.9b.
- antar navāsu carati prasūṣu # RV.1.95.10d.
- antar barhiś ca tat sarvam # TA.10.11.2c; MahānU.11.6c.
- antar brahman pratiṣṭhitam # TB.3.12.8.2b.
- antarbhūtaṃ pratiṣṭhitam # TB.3.12.8.2b.
- antar matiś carati niṣṣidhaṃ goḥ # RV.3.55.8c.
- antar mahaty arṇave # AV.3.6.3b; 11.8.2b,6b; VS.23.63b; ŚŚ.16.7.1b; AŚ.10.9.5b. See under asmin mahaty arṇave, and cf. antar arṇave.
- antar mahāṃś carati (RV.10.4.2d, carasi) rocanena # RV.3.55.9b; 10.4.2d.
- antar mahimānam ānañja dhīraḥ # VS.8.30b; ŚB.4.5.2.12b. See pavamāno garbham, and pavamāno dhīra.
- antar mahī bṛhatī rodasīme # RV.7.87.2c.
- antar mahī rodasī yāti sādhan # MS.4.14.9d: 228.6.
- antar mahī samṛte dhāyase dhuḥ # RV.3.38.3d.
- antar mahe vidathe yetire naraḥ # RV.5.59.2d.
- antar mahyā pṛthivyāḥ # ApMB.2.19.4b; HG.2.10.7b. See antarhitā pṛthivī.
- antar mṛtyuṃ dadhatāṃ parvatena # RV.10.18.4d; VS.35.15d; ŚB.13.8.4.12d; AG.4.6.10. See tiro mṛtyuṃ.
- antar yacha gṛṇate dhartraṃ dṛṃha # TS.2.2.12.4d.
- antar yacha jighāṃsataḥ # RV.10.102.3a; ŚŚ.18.11.2.
- antar yachatu me manaḥ # AG.3.6.8b. Cf. antas tiṣṭhatu me.
- antar yacha maghavan pāhi somam # VS.7.4; TS.1.4.3.1a; MS.1.3.5a: 32.4; KS.4.1a; ŚB.4.1.2.15. Ps: antar yacha maghavan MŚ.2.3.4.25; antar yacha ApŚ.12.13.7.
- antar yad vanino vām ṛtapsū # RV.1.180.3c.
- antaryāmasya pātram asi # TS.3.1.6.2.
- antaryāmāt pañcadaśaḥ # VS.13.55; TS.4.3.2.1; MS.2.7.19: 104.4; KS.16.19; ŚB.8.1.1.8.
- antaryāme maghavan mādayasva # VS.7.5d; TS.1.4.3.1f; 6.4.6.3; MS.1.3.5f: 32.6; KS.4.1f; ŚB.4.1.2.16.
- antar yūtheṣu roruvat # RV.10.86.15b; AV.20.126.15b.
- antar yeme antarikṣe purājāḥ # RV.10.5.5c.
- antar yoneva carati dvijāniḥ # RV.10.101.11b.
- antar lomavati hrade # AV.20.133.6b; ŚŚ.12.22.1.6b.
- antarvatī etc. # see antarvatnī.
- antarvatīś ca suvate ca viśvahā # RV.10.91.6d; SV.2.1174d.
- antarvatīḥ suvate apravītāḥ # RV.3.55.5c.
- antarvatnī (KS.MŚ. -vatī) janyaṃ jātavedasam # KS.7.12c; TB.1.2.1.13c; ApŚ.5.8.6c; MŚ.1.5.2.3c.
- antar vāṇīṣu pra carā su jīvase # RV.9.82.4c.
- antarvāvat kṣayaṃ dadhe # RV.1.40.7d.
- antarvāvad akṛṇoj jyotiṣā tamaḥ # RV.6.8.3b.
- antar vidvāṃ adhvano devayānān # RV.1.72.7c.
- antar viśvam idaṃ jagat # TB.2.8.8.10b.
- antar viśvāni bheṣajā # RV.1.23.20b; 10.9.6b; AV.1.6.2b; MS.4.10.4b: 153.7; KS.2.14b; TB.2.5.8.6b; ApŚ.8.8.7b.
- antar viśvāni vidmanā jigāti # RV.7.4.1d; MS.4.14.3d: 218.5; KS.7.16d; TB.2.8.2.4d.
- antar viśvāsu mānuṣīṣu dikṣu # AV.5.11.8d,9b.
- antar vṛtrasya jaṭhareṣu parvataḥ # RV.1.54.10b.
- antar hastaṃ kṛtaṃ mama # AV.7.50.2d.
- antar hi khyo janānām # RV.1.81.9c; AV.20.56.6c.
- antarhitam agham # Kāuś.86.14.
- antarhitā girayaḥ # ŚG.3.13.5a. See antar dadhe parvatāiḥ.
- antarhitā pṛthivī mahī me # ŚG.3.13.5b. See antar mahyā.
- antarhitā ma ṛtavaḥ # ŚG.3.13.5a. See antar dadha.
- antar hṛdā manasā pūyamānāḥ # RV.4.58.6b; VS.13.38b; 17.94b; TS.4.2.9.6b; MS.2.7.17b: 101.12; KS.16.16b; 40.7b; ŚB.7.5.2.11; TAA.10.40b; ApŚ.17.18.1b.
- antar hy akhyad ubhe asya dhene # RV.5.30.9c.
- antar hy agna īyase # RV.2.6.7a.
- antaś candram asi manasā carantam # TA.3.11.5b.
- antaś ca parārdhaś ca # VS.17.2; TS.4.4.11.3; MS.2.8.14: 118.16; KS.17.10; ŚB.9.1.2.16.
- antaś ca prāgā aditir bhavāsi # RV.8.48.2a; AB.1.30.20; KB.9.6; AŚ.4.10.5. P: antaś ca prāgāḥ ŚŚ.5.14.18.
- antaś carati dūtyam # RV.8.39.1e.
- antaś carati (MahānU.PrāṇāgU. carasi) bhūteṣu # TA.10.31.1a; TAA.10.68a; MahānU.15.6a; PrāṇāgU.1a; LVyāsaDh.2.17a; ŚaṅkhaDh.9.16a.
- antaś carati rocanā (AV.13.1.40b, carasy arṇave; MS. caraty arṇave; YDh. carasi pāvaka) # RV.10.189.2a; AV.6.31.2a; 13.1.40b; 20.48.5a; SV.2.727a; ArS.5.5a; VS.3.7a; TS.1.5.3.1b; MS.1.6.1a: 85.13; KS.7.13b; ŚB.2.1.4.29a; YDh.2.104b. P: antaś carati MŚ.1.5.2.20.
- antaḥśave rathyāyām # Kāuś.141.38c.
- antaḥ śubhrāvatā (SV. śuṃdhyāvatā) pathā # RV.9.15.3b; SV.2.619b.
- antas tiṣṭhati tejanam # AV.1.2.4b.
- antas tiṣṭhatu muñja it # AV.1.2.4d.
- antas tiṣṭhatu (MG. tiṣṭhato) me mano 'mṛtasya ketuḥ # SMB.1.6.34d; HG.1.17.4d; MG.1.3.2d. See next, and cf. antar yachatu.
- antas tiṣṭhatv amṛtasya gopāḥ # TB.3.10.8.9d; ApŚ.17.23.11d. See prec.
- antas tiṣṭhāti duritāni viśvā # AV.6.53.2d. Cf. antar dadhānā, and under atikrāmanto.
- antas te dyāvāpṛthivī dadhāmi (TS. te dadhāmi dyāvāpṛthivī) # VS.7.5a; TS.1.4.3.1c; 6.4.6.1; MS.1.3.5c: 32.5; KS.4.1c; ŚB.4.1.2.16.
- antaspathā anupathāḥ # RV.5.52.10b.
- antaḥ santo 'vadyāni punānāḥ # RV.6.66.4b.
- antaḥ samudre manasā carantam # TA.3.11.1c.
- antaḥ samudre hṛdy antar āyuṣi # RV.4.58.11b; VS.17.99b; KS.40.7b; ApŚ.17.18.1b.
- antān divo bādhate vartanibhyām # RV.7.69.3d; MS.4.14.10d: 230.1; TB.2.8.7.8d.
- antān divo bṛhataḥ sānunas pari # RV.5.59.7b.
- antān pṛthivyā divaḥ # TB.1.5.5.2b; ApŚ.8.8.21b. See tad antāt pṛ-.
- antān mame pṛthivyāḥ # RV.8.25.18b; KS.11.13b; ApŚ.16.11.12b.
- antān mānantaṃ gamaya # ŚŚ.6.8.9.
- antāya bahuvādinam # VS.30.19; TB.3.4.1.13.
- antāya svāhā # TS.7.2.20.1; KSA.2.10; TB.3.8.16.4.
- antikād iva paśyati # AV.4.16.1b.
- antikām agnim ajanayat # RVKh.10.142.2a.
- anti cit santam aha # RV.8.11.4a.
- anti dūre padīṣṭa saḥ # RV.1.79.11b.
- anti dūre sato agne # TB.2.4.2.3a.
- anti nūnam aśvinopastuteha # RV.5.76.2b; SV.2.1103b.
- antimitraś (TS. antyamitraś) ca dūre amitraś (MS. 'mitraś) ca gaṇaḥ # VS.17.83; TS.4.6.5.6; MS.2.6.6: 67.16; 2.11.1: 140.2; KS.18.16.
- antivāmā dūre amitram ucha # RV.7.77.4a.
- anti ṣad bhūtu vām avaḥ # RV.8.73.1c--18c.
- anti santaṃ na jahāti # AV.10.8.32a.
- anti santaṃ na paśyati # AV.10.8.32b.
- antisumne mahivrate # AV.7.112.1b; 14.2.45b.
- ante sīda # KS.39.6; ApŚ.16.31.1.
- antyamitraś etc. # see antimitraś.
- antyūtiṃ mayobhuvam # RV.1.138.1e.
- andhaṃ rātri tṛṣṭadhūmam # AV.19.47.8c; 50.1a.
- andhaṃ śroṇaṃ ca vṛtrahan # RV.4.30.19b.
- andhaṃ kṛṇoti pūruṣam # AV.9.8.4b.
- andhaṃ tamaḥ praviśanti # VS.40.9a,12a; ŚB.14.7.2.13a; BṛhU.4.4.13a; ĪśāU.9.12a.
- andhaḥ śloṇa iva hīyatām # GB.1.2.7c.
- andhase svāhā # ŚB.12.6.1.5.
- andha sthāndho vo bhakṣīya # VS.3.20; ŚB.2.3.4.25. P: andha stha KŚ.4.12.5. See ambhaḥ sthā-.
- andhasya cin nāsatyā kṛśasya cit # RV.10.39.3c.
- andhā apaśyā na dabhann abhikhyā # RV.1.148.5c.
- andhā amitrā bhavata # RVKh.10.103.2a; SV.2.1221a. See mūḍhā amitrāś.
- andhā tamāṃsi dudhitā vicakṣe # RV.4.16.4c; AV.20.77.4c.
- andhā tamāṃsy ava pādayāinān # AV.9.2.10b.
- andhāhīn (TS. -āhe; KSA. -āheḥ) sthūlagudayā (TS.KSA. sthūragudā; MS. sthūragudayā) # VS.25.7; TS.5.7.17.1; MS.3.15.9: 180.4; KSA.13.7.
- andhena tamasāvṛtāḥ # VS.40.3b; ŚB.14.7.2.14b; ĪśāU.3b.
- andhena yat (TA. yā) tamasā prāvṛtāsīt (TA. prāvṛtāsi) # AV.18.3.3c; TA.6.12.1c.
- andhenāmitrās tamasā sacantām # RV.10.89.15c; 103.12d; SV.2.1211d; VS.17.44d; N.9.33d. See grāhyāmitrāṃs.
- andho achetaḥ (TS.ApŚ. 'chetaḥ) # VS.8.54; TS.4.4.9.1; KS.34.14; ApŚ.12.1.3; 17.6.3.
- andho jāgṛviḥ prāṇa, asāv ehi # TB.3.10.8.3; 11.5.3.
- andho na pūtaṃ pariṣiktam aṃśoḥ # RV.4.1.19d.
- andho maṇim avindat # TA.1.11.5a.
- annaṃ yujeva vājinā jigātam # RV.2.24.12d.
- annaṃ yo brahmaṇāṃ malvaḥ # AV.5.18.7c.
- annaṃ rakṣantāu bahudhā virūpam # TB.3.1.2.10c.
- annaṃ reto lohitam udaram # AV.11.5.25b.
- annaṃ vā ekaṃ chandasyam (GG. ekacchandasyam) annaṃ hy ekaṃ bhūtebhyaś chandayati (svāhā) # SMB.2.6.13. Ps: annaṃ vā ekacchandasyam GG.4.9.4; annaṃ vāi KhG.4.3.10.
- annaṃ vāi dīdiviḥ prāṇo jāgṛvis tāu prapadye tābhyāṃ namo 'stu tāu mā paścād gopāyetām # PG.3.4.16.
- annaṃ saptahotā sa prāṇasya prāṇaḥ # TA.3.7.3.
- annaṃ sāmrājyānām adhipati tan māvatu # TS.3.4.5.1; PG.1.5.10.
- annaṃ ha prāṇaḥ śaraṇaṃ ha vāsaḥ # AB.7.13.8a; ŚŚ.15.17a.
- annaṃ hi bhūtānāṃ jyeṣṭham # TA.8.2.1a (bis); TU.2.2.1a (bis).
- annakāmāya carate kṛśāya # RV.10.117.3b.
- annaṃ kariṣyāmi # PB.1.3.6; LŚ.1.12.3.
- annaṃ kṛṣir vṛṣṭir vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2.
- annaṃ kṣīraṃ vaśe tvam # AV.10.10.8d.
- annaṃ ca tvā brāhmaṇaś ca paścime saṃdhāu gopāyetām # PG.3.4.12.
- annaṃ ca no bahu bhavet # ViDh.73.30a.
- annaṃ ca me 'kṣuc ca me (VS. me yajñena kalpantām) # VS.18.10; TS.4.7.4.2; 5.4.8.2; KS.18.9. See akṣuc ca me.
- annaṃ cākṣuc ca # KS.21.11. See akṣuc cānnaṃ.
- annaṃ cānnādyaṃ ca # AV.13.4.22.
- annaṃ janayiṣyāmi # PB.1.3.6.
- annadāsy (for annado 'sy ? cf. comm.) annapatiḥ # ŚŚ.6.12.27.
- annaṃ no dhehi bahudhā virūpam # KS.38.12d.
- annaṃ no budhya # see annaṃ me budhya.
- annapate 'nnasya (MS.KS.MŚ.MG. annasya) no dehi # VS.11.83a; 34.58; TS.4.2.3.1a; 5.2.2.1; MS.2.10.1a: 132.5; 4.14.16: 242.8; KS.16.10a; 19.12; ŚB.6.6.4.7; TB.3.11.4.1a; ApŚ.6.13.5; 16.11.3; MŚ.1.6.1.52; --6.1.4; --6.2.4; PrāṇāgU.1a; AG.1.16.5a; ŚG.1.27.7a; MG.1.20.2; ApMB.2.15.15a (ApG.7.17.9). P: annapate TB.3.11.9.9; KŚ.16.6.8; ApŚ.19.13.5. Designated as annapatīyā (sc. ṛk) PG.3.1.5. See annasyānnapatiḥ prādāt, and cf. āśaye 'nnasya.
- annapāne ca sarvadā # TA.7.4.2d; TU.1.4.2d.
- annapāśena maṇinā # SMB.1.3.8a; GG.2.3.21. P: annapāśena KhG.1.4.10.
- annam akaram # PB.1.3.7; LŚ.1.12.12.
- annam ajījanam # PB.1.3.7.
- annam-annaṃ vi rohatu # AV.10.6.33d.
- annam-annaṃ kṣadāmahe # AV.10.6.5b.
- annam-annam # AB.5.28.9; ŚŚ.2.14.5.
- annam abhītyārodayan muṣāyan # RV.10.99.5d.
- annam abhūt # PB.1.3.7.
- annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantām # TA.10.57.1; TAA.10.66; MahānU.20.21; BDh.3.8.12.
- annam aśnīta mṛjmīta (!) # TA.1.4.1c.
- annam asi # PB.21.3.7; ŚB.14.9.3.9; ApŚ.22.17.10; BṛhU.6.3.9; Kāuś.136.4.
- annam āpaḥ # TA.10.22.1; MahānU.14.1.
- annam āpo mūlaphalam # ŚG.4.7.55a.
- annam āvasathīyam # TB.3.7.4.6a; ApŚ.4.2.1a.
- annam āhuḥ prajananaṃ prajānām # TB.2.8.8.3d.
- annam iva te dṛśe bhūyāsam # ApMB.2.21.10 (ApG.8.22.13).
- annam iva vibhu yajña iva prabhur bhūyāsam # AA.5.1.1.22.
- annam iṣavaḥ # AV.3.27.3.
- annam ugrasya prāśiṣam astu vayi (?) # SMB.2.5.11. Cf. GG.4.6.10.
- annaṃ payo reto asmāsu (ŚB. 'smāsu) dhatta (MS.ApŚ. dhehi) # VS.19.48b; MS.3.11.10b: 156.18; KS.38.2b; ŚB.12.8.1.22; TB.2.6.3.5b; ŚŚ.4.13.1; ApŚ.6.11.5b.
- annaṃ pūrvā rāsantāṃ me aṣāḍhāḥ # AV.19.7.4a; Nakṣ.10.4a.
- annaṃ praviṣyāmi (for bhaviṣyāmi ?) # PB.1.3.6.
- annaṃ prāṇam annam apānam āhuḥ # TB.2.8.8.3a.
- annaṃ prāṇasya paḍviṃśas (Kāuś. bandhanam) # Kāuś.89.10c; SMB.1.3.10a (GG.2.3.21).
- annaṃ prāṇena saṃmitam # ApŚ.5.18.2b.
- annaṃ prāṇo bahur bhava # Kāuś.92.13b.
- annaṃ brahmāṇo jarasaṃ vadanti # TB.2.8.8.3c.
- annaṃ māṃsavad ghṛtavat svadhāvat # HG.2.15.9b; ApMB.2.20.33b.
- annaṃ mā mā hiṃsīḥ # Kāuś.136.4.
- annaṃ mṛtyuṃ tam u jīvātum āhuḥ # TB.2.8.8.3b.
- annaṃ me dehi # PB.6.4.11; LŚ.1.7.5 (bis); Kāuś.136.4.
- annaṃ me dhehi # PB.6.4.11. Cf. Kāuś.136.4, note.
- annaṃ me purīṣya pāhi (and purīṣyājugupaḥ) # KS.7.3,11. See next two.
- annaṃ me (ApŚ.6.24.3, no) budhya (ApŚ. budhnya) pāhi, tan me (ApŚ.6.24.3, no) gopāyāsmākaṃ punar āgamāt # MS.1.5.14 (bis): 83.2,14; ApŚ.6.24.3,6. P: annaṃ me budhya pāhi MŚ.1.6.3.7. See prec.
- annaṃ me (ApŚ.6.26.2, no) budhyājugupas (ApŚ. budhnyā-) tan me (ApŚ.6.26.2, naḥ) punar dehi # MS.1.5.14: 84.7; ApŚ.6.26.2,5. P: annaṃ me budhyājugupaḥ MŚ.1.6.3.14. See prec. but one.
- annarasāṃs te mayi dadhe # KBU.2.15.
- annarasān me tvayi dadhāni # KBU.2.15.
- annavatām odanavatām āmikṣavatām eṣāṃ rājā bhūyāsam # TB.2.7.16.4. P: annavatām ApŚ.22.28.24.
- annavān san raphitāyopajagmuṣe # RV.10.117.2b.
- annasya ghṛtam eva rasas tejaḥ saṃpatkāmo juhomi svāhā # SMB.2.6.15. Ps: annasya ghṛtam eva GG.4.9.5; annasya KhG.4.3.11.
- annasya pataye namaḥ # see annānāṃ pataye.
- annasya bhūmā puruṣasya bhūmā # AV.5.28.3c.
- annasya mā tejasā svargaṃ lokaṃ gamaya # JB.1.40.
- annasya rāṣṭrir asi rāṣṭris te bhūyāsam # SMB.2.8.9. P: annasya rāṣṭrir asi GG.4.10.12; KhG.4.4.12.
- annasyānnapatiḥ prādāt # PB.1.8.7a. P: annasya LŚ.2.8.21. See under annapate 'nnasya.
- annāt parisruto rasam # VS.19.75a; MS.3.11.6a: 149.1; KS.38.1a; TB.2.6.2.2a. P: annāt parisrutaḥ MG.1.20.2; YDh.1.300; BṛhPDh.9.64.
- annādaṃ tvānnapatyāya (AŚ. -patyāyādadhe) # AŚ.3.12.23; ApŚ.5.11.6; 9.9.1. See under next.
- annādam agnim annapatyāyādadhe # MS.1.6.1d: 86.10; 1.6.2d: 87.6. See prec. and next, agnim annādam, and annādāyānnapatyāyā.
- annādam annādyāyādadhe (KS. annādyāyānnapatyāyādadhe) # TS.1.5.3.1d; KS.7.13 (ter); 8.6. See under prec.
- annādā (KB. -dī) cānnapatnī ca bhadrā ca kalyāṇī cānilayā cāpabhayā cānāptā cānāpyā cānādhṛṣyā (KB. -dhṛṣṭā) cāpratidhṛṣyā (KB. cānādhṛṣyā) cāpūrvā cābhrātṛvyā ca # AB.5.25.15--20; KB.27.5; AŚ.8.13.13. Cf. adhvaryo yeṣāṃ etc.
- annādā bhūyāsta ye no 'nnādān akarta # MS.4.2.8: 29.18. See next.
- annādā bhūyāsma ye ca no 'nnādān karṣṭāpi (read akārṣṭāpi ?) ca no 'nye 'nnādā bhūyāṃso jāyantām # Kāuś.92.28. See prec.
- annādāyānnapataye rudrāya namo agnaye # AV.19.55.5.
- annādāyānnapatyāyā dadhat # Kāuś.70.6. See under annādam agnim.
- annādā sthānnadughaḥ # TB.3.11.1.19.
- annādāḥ stha # ApŚ.6.14.6.
- annādī etc. # see annādā cānnapatnī.
- annādo bhūyāsam # ŚB.11.2.7.11; ApŚ.6.14.6. P: annādaḥ KŚ.3.3.5.
- annādo 'ham adyāsmiñ jane bhūyāsam, anannādaḥ sa yo 'smān dveṣṭi # ApŚ.6.21.1.
- annād bhūtāni jāyante # TA.8.2.1a; TU.2.2.1a; MU.6.12a.
- annādyaṃ te bhakṣayāmi # ApŚ.21.22.6; MŚ.7.2.7.
- annādyaṃ me 'vocaḥ # MŚ.5.2.15.2.
- annādyāya tvā # TS.1.7.9.2; AŚ.2.4.7; ApŚ.18.5.17.
- annādyāya vyūhadhvam # PG.2.6.17a; HG.1.10.1; ApMB.2.7.19a (ApG.5.12.6).
- annādyena yaśasā tejasā brāhmaṇavarcasena # AV.13.4.49,56.
- annād vāi prajāḥ prajāyante # TA.8.2.1a; TU.2.2.1a; MU.6.11a.
- annānāṃ (MS. annasya) pataye namaḥ # VS.16.18; TS.4.5.2.1; MS.2.9.3: 122.12; KS.17.12.
- annānāṃ mukham asi # Kāuś.90.18.
- annāya tvā # TS.1.7.9.2; MS.1.11.3: 164.3; 1.11.8: 170.2; 2.11.6: 144.2; KS.14.1; ApŚ.18.5.17; MŚ.7.1.3.
- annā yad indraḥ prathamā vy āśa # RV.3.36.8c.
- annāvṛdhaṃ prati caranty annāiḥ # RV.10.1.4b.
- annāhārāḥ smo bhoḥ # Kāuś.92.27.
- annena gayaḥ # TS.4.4.8.1; KS.39.11.
- annena prajayā saha # AV.10.6.23e.
- annena manuṣyāṃs trāyase tṛṇāiḥ paśūn kartena sarpān yajñena devān svadhayā pitṝn svāhā # ApMB.2.17.3 (ApG.7.18.7). See next.
- annena manuṣyāṃs trāyase 'pūpena sarpān (AG. sarpān yajñena devān) # AG.2.1.10; MG.2.16.3. See prec.
- anne bhāty apaśritaḥ # ŚB.10.5.2.18a.
- anne samasya yad asan manīṣāḥ # RV.10.29.4d; AV.20.76.4d.
- anya ū ṣu yamy (RV.N. anyam ū ṣu tvaṃ yamy) anya u tvām # RV.10.10.14a; AV.18.1.16a; N.11.34a.
- anyaḥ kartā sukṛtor anya ṛndhan # RV.3.31.2d; N.3.6d.
- anyaṃ vindāmi rādhase # RV.8.24.12b.
- anyakṛtasyāinaso 'vayajanam asi svāhā (ApŚ. -nam asi) # TAA.10.59; ApŚ.13.17.9; MŚ.2.5.4.8; MahānU.18.1. See anājñātājñātakṛtasya, and cf. enasa-enaso.
- anyakṣetrāṇi vā imā # AV.5.22.8d.
- anyakṣetre aparuddhaṃ carantam # AV.3.3.4b.
- anyakṣetre na ramase # AV.5.22.9a.
- anyaṃ kṛṇuṣvetaḥ panthām # RV.10.142.7c. Cf. anyaṃ te asmat tapantu, and anyatrāsmad ayanā.
- anyajanyaṃ ca vṛtrahan # KB.9.4b; ŚŚ.5.13.3b.
- anyataenyo (MS. anyataenīr) māitryaḥ (MS. māitrīḥ) # VS.24.8; MS.3.13.9: 170.7.
- anyataḥ pretya saṃbhavaḥ # ŚB.14.6.9.34b; BṛhU.3.9.34b.
- anyatoraṇyāya dāvapam # VS.30.19; TB.3.4.1.11.
- anyatra tvad rudatyaḥ saṃ viśantu # SMB.1.1.13b; ApMB.1.4.9b; HG.1.19.7b.
- anyatra pāpīr apa veśayā dhiyaḥ # AV.9.2.25d.
- anyatra rājñām abhi yātu manyuḥ # AV.6.40.2d.
- anyatra vāṃ ghoraṃ tanvaḥ parāitu dantāu # AV.6.140.3c.
- anyatra somapītaye # RV.10.86.2d; AV.20.126.2d.
- anyatrāsmat savitas tām ito dhāḥ # AV.7.115.2c.
- anyatrāsmad aghaviṣā nayantu # AV.6.93.2d.
- anyatrāsmad ayanā kṛṇuṣva # AV.10.1.16b. Cf. under anyaṃ kṛṇu-.
- anyatrāsmad divyāṃ śākhāṃ vi dhūnu # AV.11.2.19c.
- anyatrāsmad vidyutaṃ pātayāitām # AV.11.2.26c.
- anyatrāsman nyucyatu # AV.6.26.3a.
- anyatrāsman marutas tan ni dhetana # TB.3.7.11.2d; AŚ.3.13.18d; ApŚ.3.11.2d.
- anyatrogra vi vartaya # AV.11.2.21c.
- anyad adya karvaram anyad u śvaḥ # RV.6.24.5a.
- anyad-anyad asuryaṃ vasānāḥ # RV.3.38.7c.
- anyad-anyad bhavati rūpam asya # MŚ.2.5.4.24b. See anyo 'nyo.
- anyad āhur avidyāyāḥ (VSK.ĪśāU. avidyayā) # VS.40.13b; VSK.40.10b; ĪśāU.10b.
- anyad āhur asaṃbhavāt # VS.40.10b; ĪśāU.13b.
- anyad evāhur vidyāyāḥ (VSK.ĪśāU. vidyayā) # VS.40.13a; VSK.40.10a; ĪśāU.10a.
- anyad evāhuḥ saṃbhavāt # VS.40.10a; ĪśāU.13a.
- anyad yuṣmākam antaraṃ babhūva (TS. bhavāti) # RV.10.82.7b; VS.17.31b; TS.4.6.2.2b; MS.2.10.3: 135.1; KS.18.1b; N.14.10b.
- anyad varpaḥ pitroḥ kṛṇvate sacā # RV.1.140.7d.
- anyaṃ (VS.MS.KS.ŚB. anyāṃs) te asmat tapantu hetayaḥ # VS.17.7c,11c,15c; 36.20c; TS.4.6.1.3c (bis),5c; 5.4.4.5; MS.2.10.1c (ter): 131.13; 132.2,14; 3.3.6: 39.3; KS.17.17c (quinq.); ŚB.9.1.2.28c; 2.1.2,17; AŚ.2.12.2c (bis). Cf. under anyaṃ kṛṇu-.
- anyaṃ te asman (NṛpU. te 'sman; AV. asmat te) ni vapantu senāḥ (AV. senyam) # RV.2.33.11d; AV.18.1.40d; TS.4.5.10.4d; NṛpU.2.4d. Cf. anyam asman.
- anyam antaḥ pitur dadhe # ŚG.3.13.5d (ter). See antar anyaṃ.
- anyam anyat pratigṛbhṇāty āyat # MS.4.11.1b: 161.7.
- anyam-anyam atinenīyamānaḥ # RV.6.47.16b.
- anyam-anyam upa tiṣṭhanta rāyaḥ # RV.10.117.5d.
- anyam asmad ichatu kaṃ cid avrataḥ # AV.6.20.1c.
- anyam asmad icha sā ta ityā # VS.12.62c; TS.4.2.5.4c; MS.2.7.12c: 90.16; KS.16.12c; ŚB.7.2.1.9.
- anyam asmad bhiyā iyam # RV.8.75.13a; TS.2.6.11.3a; MS.4.11.6a: 176.6.
- anyam asmad ririṣeḥ kaṃ cid adrivaḥ # RV.1.129.10f.
- anyam asman (MS. anyāṃs te asman; KS. anye 'sman) nivapantu tāḥ # VS.16.52d; TS.4.5.10.5d; MS.2.9.9d: 128.4; KS.17.16d. Cf. anyaṃ te asman.
- anyam ichasva subhage patiṃ mat # RV.10.10.10d; AV.18.1.11d; N.4.20d.
- anyam ū ṣu etc. # see anya ū ṣu etc.
- anyaṃ pakṣaṃ cana prati # RV.10.119.7b.
- anyaṃ pāpmānu padyatām # AV.6.26.2d.
- anyayā vācābhi jañjabhātaḥ # Kāuś.96.3b.
- anyavāpo 'rdhamāsānām # VS.24.37; TS.5.5.17.1; MS.3.14.18: 176.6; KSA.7.7.
- anyavratam amānuṣam # RV.8.70.11a.
- anyavratasya (TA. anyad vra-) saścima (RV. saścire; TA. saścimaḥ) # RV.5.20.2d; VS.38.20b; MS.4.9.10: 131.6b; ŚB.14.3.1.19; TA.4.11.4b.
- anyavrato amānuṣaḥ # RV.10.22.8b.
- anyaś cen nābhigachati # RV.10.146.5b; TB.2.5.5.7b.
- anyas teṣāṃ paridhir astu kaś cit # RV.1.125.7c.
- anyasya cittam abhi saṃcareṇyam # RV.1.170.1c; N.1.6c.
- anyasyā garbham anya ū jananta # RV.2.18.2c.
- anyasyā vatsaṃ rihatī mimāya # RV.3.55.13a; 10.27.14c.
- anyasyāsā jihvayā jenyo vṛṣā # RV.1.140.2c.
- anyasyeveha tanvā viveṣa # RV.2.35.13d; KS.35.3d.
- anyāṃs te etc. # see anyaṃ te asmat tapantu etc., and anyam asman.
- anyā kila tvāṃ kakṣyeva yuktam # RV.10.10.13c; AV.18.1.15c; N.6.28c.
- anyā nāmāni kṛṇvate sute sacā # RV.1.161.5c.
- anyānyasyā upāvata # RV.10.97.14b; VS.12.88b; TS.4.2.6.3b; MS.2.7.13b: 94.9; KS.16.13b; Kāuś.33.8b.
- anyānyā vatsam upa dhāpayete # RV.1.95.1b; VS.33.5b; TB.2.7.12.2b.
- anyā barhīṃṣy abhyabhūt # VS.28.21d; TB.2.6.10.6d.
- anyām icha pitṛṣadaṃ vyaktām (ApMB. vittām) # RV.10.85.21c; ApMB.1.10.2c. See jāmim icha.
- anyām icha prapharvyam # RV.10.85.22c; ŚB.14.9.4.18b; BṛhU.6.4.18b; ApMB.1.10.1c. Cf. dāsīṃ niṣṭakvarīm.
- anyām icheta tarhi saḥ # AV.12.4.13b.
- anyā vatsaṃ bharati kṣeti mātā # RV.3.55.4c.
- anyā vām anyām apy eti śubhre # RV.3.33.2d.
- anyā vo anyām ati mā prayukta # TS.4.3.11.4d (bis); MS.2.13.10d: 161.2; KS.39.10d (bis); PG.3.3.5d (bis).
- anyā vo anyām avatu # RV.10.97.14a; VS.12.88a; TS.4.2.6.3a; MS.2.7.13a: 94.9; KS.16.13a; TB.2.8.4.8; Kāuś.33.8a. P: anyā vo anyām MS.4.14.6: 224.5.
- anyāsāṃ samanaṃ yatī # AV.6.60.2b.
- anyāḥ samanam āyati # AV.6.60.2d.
- anye jāyāṃ pari mṛśanty asya # RV.10.34.4a.
- anyena mat pramudaḥ kalpayasva # RV.10.10.12c; AV.18.1.13c.
- anyena mad āhano yāhi tūyam # RV.10.10.8c; AV.18.1.9c; N.5.2.
- anyebhyaḥ puruṣebhyo 'nyatra mat # ApMB.2.22.3d; HG.1.14.7.
- anyebhyas tvā puruṣebhyaḥ # AV.12.2.16a. P: anyebhyas tvā Kāuś.71.8.
- anyebhyo dharmebhyo 'ntaro bhava # ApDh.1.3.8.30.
- anyebhyo 'pi kāmebhyaḥ punar api na tūllikhāmi # AA.5.1.4.6.
- anyeṣāṃ yā śatakrato # RV.8.33.14d.
- anyeṣāṃ vindate vasu (SMB. vasu, or dhanam) # AV.14.2.8d; SMB.2.4.1d; ApMB.1.6.11d.
- anyeṣāṃ jāyāṃ sukṛtaṃ ca yonim # RV.10.34.11b.
- anyeṣām astam upa naktam eti # RV.10.34.10d.
- anyeṣu kṣipradhanvane # AV.11.4.23c.
- anyeṣv ahaṃ sumanāḥ saṃ viśeyam # ŚG.3.5.3d. See teṣv ahaṃ, and mitreṇa sākaṃ.
- anye 'sman # see anyam asman.
- anyāir enān kanyā nāmabhi sparat # RV.1.161.5d.
- anyo anyam anu gṛbhṇāty enoḥ # RV.7.103.4a.
- anyo anyam abhi haryata # AV.3.30.1c.
- anyo anyam upa vadantam eti # RV.7.103.3d.
- anyo anyasminn adhyārpitāni # AV.8.9.19b.
- anyo anyasmāi valgu vadanta eta # AV.3.30.5c.
- anyo anyasya rūpayoḥ # AV.10.8.23d.
- anyo-anyo etc. # see anyo 'nyo.
- anyodaryo manasā mantavā u # RV.7.4.8b; N.3.3b.
- anyo net sūrir ohate # RV.8.5.39c.
- anyonyaṃ tu na hiṃsrātaḥ # TA.1.6.1a.
- anyo 'nyo (Vāit. anyo-anyo) bhavati varṇo asya # TB.3.7.13.2b; Vāit.24.1b. See anyad-anyad bhavati.
- anyo babhrūṇāṃ prasitāu nv astu # RV.10.34.14d.
- anv agnir uṣasām agram akhyat (MS.MŚ. akśat) # AV.7.82.4a; 18.1.27a; VS.11.17a; TS.4.1.2.2a; 5.1.2.5; MS.1.8.9a: 128.11; 3.1.4: 5.1; KS.16.2a; 19.3; ŚB.6.3.3.6; TB.1.2.1.23a; ApŚ.9.1.11; 7.6; 9.1; 16.2.8; MŚ.3.3.6; --6.1.1. P: anv agniḥ MS.2.7.2: 75.10; KŚ.16.2.14; 25.3.15.
- anv agraṃ carati kṣeti budhnaḥ # RV.3.55.7b.
- anvañcam anu pātaya # AV.6.134.3d.
- anvañcaṃ mā pāta # TS.1.8.12.3; TB.1.7.6.8. See pātānvañcam.
- anv adya no anumatiḥ (AV.Kāuś. 'numatiḥ) # AV.7.20.1a; MS.3.16.4a: 189.10; 3.16.5: 191.18; 4.12.6: 194.15; ŚŚ.9.27.2a; MŚ.4.4.12; --5.2.7.12; Kāuś.45.16a. P: anv adya naḥ MS.4.9.10 (ter): 130.15; 131.1,3; Vāit.1.15; MŚ.4.4.9; Kāuś.59.19. See anu no 'dyā-, and anv iyaṃ.
- anv apāṃ khāny atṛntam ojasā # RV.7.82.3a.
- anvartitā varuṇo mitra āsīt # RV.10.109.2c; AV.5.17.2c.
- anv avindañ chiśriyāṇaṃ (MS. śi-) vane-vane # RV.5.11.6b; SV.2.258b; VS.15.28b; TS.4.4.4.3b; MS.2.13.7b: 156.4; KS.39.14b.
- anv avindat pathibhir devayānāiḥ # AV.19.27.9b.
- anv aśvāir anu sarveṇa (TB.ApŚ. sarvāir u) puṣṭāiḥ # VS.26.19b; TB.3.7.10.2b; ApŚ.9.14.1b.
- anv asmāi joṣam abharad vinaṃgṛsaḥ # RV.9.72.3c.
- anv asya ketam iṣitaṃ savitrā # RV.2.38.5d.
- anv asya sthūraṃ dadṛśe purastāt # RV.8.1.34a. Cf. BṛhD.6.40.
- anv asyāi mūlaṃ jīvāt # TA.6.9.1c.
- anv aha māsā anv id vanāni # RV.10.89.13a; TS.1.7.13.1a.
- anv ahāni prathamo jātavedāḥ # AV.7.82.4b; 18.1.27b; VS.11.17b; TS.4.1.2.2b; MS.1.8.9b: 128.11; KS.16.2b; 19.3; TB.1.2.1.23b; ŚB.6.3.3.6.
- anvāgantā yajamānaḥ svasti # AV.6.123.1c,2c; KS.40.13c. See next.
- anvāgantā yajñapatir vo atra # VS.18.59c; TS.5.7.7.1c; ŚB.9.5.1.46; MŚ.2.5.5.21c. See prec.
- anvātāṃsīt tvayi (MS. anvātāṃsus tava) tantum etam # VS.15.53d; 18.61d; TS.4.7.13.5d; MS.2.12.4d: 148.7; KS.18.18d; ŚB.8.6.3.22.
- anvādīdhyāthām iha naḥ sakhāyā # TB.3.7.13.4b; TA.4.20.3b. See manmā dīdhyānā.
- anvāntryaṃ śīrṣaṇyam # AV.2.31.4a. Cf. krimim āntrānucāriṇam.
- anv āpo ajihata jāyamānam # RV.10.89.13d; TS.1.7.13.1d.
- anvāyan satyadharmāṇaḥ # Kāuś.68.26c.
- anvārabhasva yajamāna # ŚB.3.2.4.15; KŚ.7.6.12.
- anvārabhethāṃ vaya uttarāvat # AV.12.3.47d.
- anvārabhethām anusaṃrabhethām # AV.6.122.3a. See ārabhethām, and cf. prācīṃ-prācīṃ pradiśaṃ.
- anvārohāmi tapasā sayoniḥ # AV.6.122.4b.
- anvālebhire rathyo na raśmīn # RV.10.130.7d; VS.34.49d.
- anvāsāriṇa upaspṛśata # HG.2.9.2; ApMB.2.18.44 (ApG.7.20.6).
- anvāsāribhyaḥ svāhā # HG.2.9.2; ApMB.2.18.44.
- anvāsi # PB.1.9.8. See under anuyā.
- anvāhāryapacano yajur antarikṣaṃ vāmadevyam # TA.10.63.1; MahānU.22.1.
- anvāhāryaṃ prajāpateḥ # Kāuś.73.11d.
- anvitir asi dive tvā divaṃ jinva # TS.3.5.2.2; 4.4.1.1; KS.17.7; 37.17; GB.2.2.13; PB.1.9.3; Vāit.20.13. P: anvitiḥ TS.5.3.6.1. See next.
- anvityā divā (MS. dive) divaṃ jinva # VS.15.6; MS.2.8.8: 112.5; ŚB.8.5.3.3. See prec.
- anv id anumate tvam # AV.7.20.2a; VS.34.8a; TS.3.3.11.3a; 4.4.12.5; 7.15.5; MS.3.16.4a: 189.10; 3.16.5: 191.18; 4.12.6: 194.15; KS.13.16a; 22.15; TB.3.1.3.3; 12.1.1; 3.4; TA.4.11.2; AŚ.4.12.2a; ŚŚ.9.27.2a; N.11.30a. P: anv id anumate ApŚ.15.13.6; MŚ.4.4.12; --5.2.7.12. Cf. BṛhD.4.88.
- anv indraṃ rodasī vāvaśāne # RV.10.89.13c; TS.1.7.13.1c.
- anv indraṃ vṛtratūrye # RV.8.7.24c.
- anv iyaṃ no anumatiḥ # SMB.2.2.19a. Cf. GG.4.1.17; KhG.3.4.24. See anu no 'dyā-, and anv adya.
- anv īm avindan nicirāso adruhaḥ # RV.3.9.4c.
- anv ekaṃ dhāvasi pūyamānaḥ # RV.9.97.55b.
- anv eko vadati yad dadāti tat # RV.2.13.3a.
- anv eti tugro vakriyāṃ tam # TA.1.10.4c.
- anv eti parivṛtyāstaḥ # TA.1.10.4a.
- anv enaṃ viprā ṛṣayo madanti (KSA. madantu) # RV.1.162.7c; VS.25.30c; TS.4.6.8.3c; MS.3.16.1c: 182.5; KSA.6.4c.
- anv enaṃ viśo amadanta pūrvīḥ # MS.4.14.13c: 236.5; TB.2.8.3.7c.
- anv enaṃ mātā manyatām anu pitā # MS.4.13.4a: 203.9; KS.16.21a; AB.2.6.12a; TB.3.6.6.1a; AŚ.3.3.1a. Cf. anu tvā mātā etc.
- anv enāṃ aha vidyutaḥ # RV.5.52.6c.
- anvāikṣanta (TS. abhyāikṣanta) manasā cakṣuṣā ca # AV.2.34.3b; TS.3.1.4.2b; MS.1.2.15b: 25.5; KS.30.8b. P: anvāikṣanta manasā MS.3.9.7: 125.16.
- anvāichan devās tapasā śrameṇa # TB.2.8.8.5b.
- anv oṣadhīr anu parvatāsaḥ # RV.10.89.13b; TS.1.7.13.1b.
- apa āsyena # VS.25.1; TS.5.7.12.1; MS.3.15.1: 177.8; 3.15.9: 180.4; KSA.13.2. Cf. apo vastinā.
- apa indra prathamaṃ pūrvyam # RV.2.22.4b; SV.1.466b.
- apa indro dakṣiṇatas turāṣāṭ # RV.6.32.5b.
- apa iṣya hotaḥ # TS.6.4.3.3; MS.4.5.2: 64.14; ŚB.3.9.3.15; ŚŚ.6.7.1; KŚ.9.3.2; ApŚ.12.5.2; MŚ.2.3.2.9.
- apa upapravartaya # ApŚ.13.14.11; 14.1.7.
- apa oṣadhīr aviṣā vanāni # RV.6.39.5c.
- apa oṣadhīr vanaspatīn (omitted in KS.) janam agan yajñaḥ # MS.1.4.4: 51.15; KS.25.7.
- apaḥ kṣetrāṇi saṃjayan (MS. saṃjaya) # MS.4.12.3d: 185.12; TB.2.4.2.9d; ApŚ.16.2.10d.
- apaḥ kṣoṇī sacate māhinā vām # RV.1.180.5c.
- apaḥ (TS.TB.ApŚ. apas) pinva # VS.14.8; TS.4.3.4.3; MS.2.8.2: 107.16; KS.17.1; ŚB.8.2.3.6; TB.3.7.5.9; KŚ.17.8.21; ApŚ.4.11.1; 17.1.5; MŚ.6.2.1.
- apaḥ pra viśata prati gṛhṇātu vaś caruḥ # AV.11.1.18c.
- apaḥ prāgāt # see apa prāgāt.
- apaḥ prerayaṃ (SV. prāirayat; TB. prāirayan) sagarasya budhnāt # RV.10.89.4b; SV.1.339b; TB.2.4.5.2b.
- apakāmaṃ syandamānāḥ # AV.3.13.3a; TS.5.6.1.3a; MS.2.13.1a: 152.11; KS.39.2a.
- apa kṛtyām apo rapaḥ # VS.35.11b; ŚB.13.8.4.4b.
- apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ # RV.1.113.14b.
- apa krāma nānadatī # AV.10.1.14a.
- apakrāman pāuruṣeyāt # AV.7.105.1a. P: apakrāman pāuruṣeyād vṛṇānaḥ Kāuś.55.16.
- apa krāma paraś cara # RV.10.164.1b; AV.20.96.23b.
- apakrītāḥ sahīyasīḥ # AV.8.7.11a.
- apakṣāḥ pakṣiṇaś ca ye # AV.11.5.21c.
- apa kṣudhaṃ nudatām arātim # TB.3.1.1.12d. Cf. atṛṣyā, ava sediṃ, and ārād arātiṃ.
- apa kṣetriyam uchatu # AV.2.8.2d,3e,4d,5e; 3.7.7d.
- apagūḍhaṃ guhā hitam # RV.1.23.14b.
- apaghnanto arāvṇaḥ # RV.9.13.9a; 63.5c; SV.2.545a.
- apaghnan nirṛtiṃ mama # TA.10.1.4b; MahānU.2.9b; ApMB.1.9.9b; HG.1.18.5b.
- apaghnann eṣi pavamāna śatrūn # RV.9.96.23a.
- apaghnan pavate mṛdhaḥ # RV.9.61.25a; SV.1.510a; 2.563a; PB.6.10.6a.
- apaghnan pavase mṛdhaḥ # RV.9.63.24a; SV.1.492a; 2.587a.
- apaghnan soma rakṣasaḥ # RV.9.63.29a.
- apa cakrā avṛtsata # KB.9.4c; ŚŚ.5.13.3c. See next, and mā cakrā.
- apa cakrāṇi vartaya # TB.3.7.7.14b; ApŚ.11.7.2b. See under. prec.
- apacitaḥ pra patata # AV.6.83.1a. P: apacitaḥ Kāuś.31.16. Cf. sākaṃ yakṣma.
- apacitāṃ lohinīnām # AV.7.74.1a. P: apacitām Kāuś.32.8.
- apacitiḥ potrīyām ayajat # TB.3.12.9.5a.
- apacitimān bhūyāsam # ŚB.11.2.7.11. P: apacitimān KŚ.3.3.5.
- apacitir asy apacitiṃ mā kuru # ApMB.2.10.8 (ApG.6.13.17).
- apacito 'haṃ manuṣyeṣu bhūyāsam # ApMB.2.10.8 (ApG.6.13.17).
- apacit pra patiṣyati # AV.6.83.3b.
- apacinvan parūṣakam # ŚŚ.15.19b.
- apa janyaṃ bhayaṃ nuda # MS.1.2.9a: 18.15; TB.3.7.7.14a; AŚ.4.4.2c; ApŚ.11.7.2a; MŚ.2.2.2.17. See apeto janyaṃ.
- apa jahi parigham # ChU.2.24.6,10. Cf. apa hata parigham.
- apa jijyāsato vadham (TS. jahi) # RV.10.152.5b; AV.1.21.4b; TS.3.5.8.1b.
- apa jyotiṣā tamo antarikṣāt # RV.10.68.5a; AV.20.16.5a.
- apa tam indrāgnī bhuvanān nudetām # KS.31.14c; TB.3.7.6.14c; ApŚ.4.8.5c.
- apa tasya dveṣo gamed abhihrutaḥ # AV.6.4.2c.
- apa tasya balaṃ tira # AV.6.6.3c. See ava tasya etc.
- apa tasya hataṃ tamaḥ # AV.10.7.40a.
- apa tān varuṇo dhamat # PB.1.3.3d.
- apatighnīṃ bṛhaspate # ApMB.1.1.3b.
- apatiḥ svapatiṃ striyam # AV.8.6.16e.
- apa te gavāṃ subhage bhajāma # RV.10.108.9d.
- apatnīko 'py asomapaḥ # AB.7.9.15b.
- apa tyaṃ vṛjinaṃ ripum # RV.6.51.13a; SV.1.105a; AB.5.4.11; AŚ.7.11.22. P: apa tyam ŚŚ.10.5.4; Svidh.2.8.1.
- apa tyaṃ paripanthinam # RV.1.42.3a.
- apatyasācaṃ śrutyaṃ rarāthām # RV.1.117.23d.
- apatyasācaṃ śrutyaṃ rarāthe # RV.6.72.5b.
- apatyasācaṃ śrutyaṃ dive-dive # RV.2.30.11d.
- apa tyā asthur anirā amīvāḥ # RV.8.48.11a.
- apatyāya jātavedo daśasyan # RV.7.5.7d.
- apa tye tāyavo yathā # RV.1.50.2a; AV.13.2.17a; 20.47.14a; ArS.5.7a.
- apa tvat tamo akramīt # AV.8.1.21b.
- apa tvan mṛtyuṃ nirṛtim # AV.8.1.21c.
- apathenā jabhārāiṇām # AV.5.31.10a.
- apad asi na hi padyase # ŚB.14.8.15.10; BṛhU.5.15.10.
- apa durhārddiśo (for -hārdviśo ?) jahi # Kāuś.70.1e.
- apa duḥṣvapnyaṃ suva # VS.35.11d; ŚB.13.8.4.4d.
- apa dūre ni dadhmasi # AV.3.23.1d.
- apade pādā pratidhātave 'kaḥ # RV.1.24.8c; VS.8.23c; TS.1.4.45.1c; MS.1.3.39c: 45.4; KS.4.13c; ŚB.4.4.5.5c.
- apa devīr ito hita # TA.1.1.3d; 21.2d.
- apadyamānaḥ pṛthivyām # TA.4.3.2a; 5.3.6a; ApŚ.15.4.7a. See next.
- apadyamānā pṛthivī # TS.4.1.6.3a; 5.1.7.3a; ApŚ.16.5.11a. See prec., and avyathamānā etc.
- apa drāntv arātayaḥ # RV.10.85.32d; AV.6.129.1d--3d; 14.2.11d; SMB.1.3.12d; ApMB.1.6.10d.
- apa drāhy avīrahā # AV.6.14.3d.
- apa druhas tama āvar ajuṣṭam # RV.7.75.1c.
- apa druhā (AV. druhas) tanvaṃ gūhamānā # RV.7.104.17b; AV.8.4.17b.
- apa druho mānuṣasya duro vaḥ # RV.1.121.4d.
- apa dvārā tamaso vahnir āvaḥ # RV.3.5.1d.
- apa dvārā matīnām # RV.9.10.6a; SV.2.474a.
- apa dvāreva varṣathaḥ # RV.8.5.21c.
- apa dveṣāṃsi nudatām arātīḥ # TB.3.1.1.10d.
- apa dveṣāṃsi sanutaḥ # RV.5.87.8e.
- apa dveṣāṃsy amuyā bhavantu # AV.5.22.1d.
- apa dveṣāṃsy ā kṛtam # RV.6.59.8c.
- apa dveṣāṃsy ā kṛdhi # RV.3.16.5d; AV.1.2.2d.
- apa dveṣo apa hvaraḥ # RV.5.20.2c; VS.38.20c; MS.4.9.10a: 131.6; ŚB.14.3.1.19; TA.4.11.4a; 5.9.7; ApŚ.15.14.6. P: apa dveṣaḥ MŚ.4.4.14.
- apa dveṣo bādhamānā tamāṃsi # RV.5.80.5c.
- apa dveṣo maghonī duhitā divaḥ # RV.1.48.8c.
- apa dhāvatāmartyāḥ # AV.4.37.12c.
- apa dhvastāir vastivarṇāir iva # TA.1.4.2c.
- apa dhvāntam ūrṇuhi pūrdhi cakṣuḥ # RV.10.73.11c; SV.1.319c; TB.2.5.8.3c; KS.9.19c; AB.3.19.14; KB.25.3; TA.4.42.3c; TAA.10.73c; ApŚ.6.22.1c; N.4.3c.
- apa naḥ śośucad agham # RV.1.97.1a,1c--8c; AV.4.33.1a,1c--8c; VS.35.6c,21a; TA.6.10.1a,1c; 11.1a,1c (quinq.),2c (sexies),2e; ŚŚ.4.2.9; ApŚ.14.22.1,2; AG.4.6.18; ŚG.4.17.5; Kāuś.9.2; PG.3.10.19; YDh.3.3. Ps: apa naḥ śośucat Rvidh.1.22.2; apa MDh.11.250; LAtDh.2.4. Designated as apāgham (sc. sūktam) Kāuś.36.22; 42.22; 82.4.
- apa nahyāmi te bāhū # AV.7.70.5a; TB.2.4.2.3a.
- apa nahyāmy āsyam # TB.2.4.2.2d,3b. See api nahyāmy etc.
- apanuttaḥ śaṇḍaḥ # ApŚ.12.22.2. Cf. apamṛṣṭaḥ etc.
- apanuttā # see apanuttāu.
- apanutto markaḥ # ApŚ.12.22.2. Cf. apamṛṣṭo etc.
- apanuttāu (KS. -ttā) śaṇḍāmarkāu (MS.4.6.3, ṣaṇḍā-) saha tena yaṃ dviṣmaḥ # MS.1.3.12: 34.7; 4.6.3: 81.7; KS.4.4; 27.8. P: apanuttāu śaṇḍāmarkāu MŚ.2.4.1.7. See next.
- apanuttāu śaṇḍāmarkāu sahāmunā # TS.6.4.10.2; TB.1.1.1.5; ApŚ.12.22.2. See prec.
- apa ny adhuḥ pāuruṣeyaṃ vadhaṃ yam # AV.19.20.1a.
- apa pāpaṃ parikṣavam # AV.19.8.5a; Nakṣ.26.5a.
- apa pāpmānaṃ yajamānasya hantu # TB.1.2.1.1b; ApŚ.5.4.1b.
- apa pāpmānaṃ jahi mama cāmuṣya ca # HG.1.13.13; ApMB.2.10.6.
- apa pāpmānaṃ bharaṇīr bharantu # TB.3.1.2.11a,11d.
- apapitvaṃ cikitur na prapitvam # RV.3.53.24b.
- apaptad vasatiṃ vayaḥ # AV.7.96.1b.
- apa (MG. apaḥ) prāgāt tama ā jyotir eti # RV.1.113.16b; MG.2.7.5b.
- apa prāca indra viśvāṃ amitrān # RV.10.131.1a; AB.6.22.1; 8.10.8; KB.29.4; TB.2.4.1.2a; AŚ.7.4.7. Ps: apa prāca indra AŚ.8.3.2; apa prācaḥ ŚŚ.12.3.5; 13.1; ŚG.6.5.6. Cf. BṛhD.8.46. Designated as sukīrti AB.6.29.1; KB.30.5; ŚŚ.12.13.1. See apendra prāco.
- apa protha (AV. sedha) dundubhe duchunā (AV.TS. duchunām) itaḥ # RV.6.47.30c; AV.6.126.2c; VS.29.56c; TS.4.6.6.7c; MS.3.16.3c: 187.11; KSA.6.1c.
- apaprothantaḥ sanutar huraścitaḥ # RV.9.98.11c.
- apa (TA. ava) bādhatāṃ duritāni viśvā # MS.1.2.3d: 12.6; TA.2.5.3b; ApŚ.10.18.3d. See agnir naḥ pātu duritād, and cf. atikrāmanto du-.
- apabādhadhvaṃ vṛṣaṇas tamāṃsi # RV.7.56.20c.
- apabharaṇībhyaḥ svāhā # TB.3.1.5.14.
- apabharaṇīr nakṣatram # TS.4.4.10.3; KS.39.13. See bharaṇīr etc.
- apabhartā rapaso dāivyasya # RV.2.33.7c.
- apamitya dhānyaṃ yaj jaghasāham # AV.6.117.2c.
- apamityam apratīttaṃ yad asmi # AV.6.117.1a. P: apamityam apratīttam GB.2.4.8; Vāit.24.15; Kāuś.67.19; 133.1. See yat kusīdam etc., and yāny apāmityāny.
- apamṛjya yātudhānān # AV.4.18.8a.
- apa mṛtyum apa kṣudham # TB.3.10.8.1a; ApŚ.19.13.20.
- apamṛṣṭaṃ manuṣyāinasāni # AV.6.113.3b.
- apamṛṣṭaḥ śaṇḍaḥ # VS.7.12; ŚB.4.2.1.14; KŚ.9.10.5. Cf. apanuttaḥ etc.
- apamṛṣṭo markaḥ # VS.7.17; ŚB.4.2.1.14; KŚ.9.10.5. Cf. apanutto etc.
- apamluktaṃ bahu kṛchrā carantam # RV.10.52.4b.
- apa yakṣmaṃ ni dadhmasi # AV.8.1.21d; 14.2.69b.
- apayantv asurāḥ pitṛrūpāḥ # ApŚ.1.8.7a; MŚ.1.1.2.8a. P: apayantv asurāḥ ViDh.73.11. Cf. asurāḥ santaḥ.
- apa yā mātāṃ ṛṇuta vrajaṃ goḥ # RV.5.45.6b.
- apa yo no 'rātīyati taṃ jahi # TS.3.5.8.1c.
- apa yor indraḥ pāpaja ā martaḥ # RV.10.105.3a.
- apa rakṣāṃsi śimidāṃ ca sedhatam # AV.4.25.4b.
- apa rakṣāṃsi sedhasi (PrāṇāgU. cātayat) # AV.6.81.1b; PrāṇāgU.1d. Cf. agnī rakṣāṃsi etc.
- aparaṃ nānuvidyate # AV.19.50.4b.
- aparapakṣāḥ purīṣam # TB.3.10.4.1; TA.4.19.1.
- aparājitam astṛtam aṣāḍham # RV.10.48.11d.
- aparājitam eva me # ApMB.1.13.4b.
- aparājitā nāmāsi brahmaṇā viṣṭā # MS.2.8.14: 117.9. P: aparājitā nāmāsi MŚ.6.2.1. Cf. TS.4.4.5.2.
- aparā pūrvām abhy eti paścāt # RV.1.124.9b.
- aparāhṇasya tejasā sarvam annasya prāśiṣam # Kāuś.22.4.
- aparāhṇe vratam upāiti yājñikam # Kāuś.73.9d.
- aparipareṇa pathā # AV.18.2.46c. Cf. avṛkeṇā-.
- aparimitaṃ lokam ava rundhe # AV.9.5.22b.
- aparimitakṛtvas te namaḥ # TA.4.28.1.
- aparimitapoṣāyāi tvātisṛjāmi # Kāuś.24.20.
- aparimitam eva yajñam āpnoti # AV.9.5.22a.
- aparimitaṃ brahmacāriṇaḥ # ApDh.2.4.9.13d.
- aparimitānāṃ parimitāḥ # TB.3.7.4.10a; ApŚ.1.5.5a.
- aparimitāya svāhā # Kāuś.122.2.
- aparihvṛtā dadhire divi kṣayam # RV.10.63.5b.
- aparihvṛtāḥ (MS. -hṛtāḥ) sanuyāma vājam # RV.1.100.19b; 102.11b; MS.4.12.4b: 187.5; KS.12.14b.
- aparihvṛto atyo na saptiḥ # RV.10.6.2d; MS.4.14.15d: 241.9.
- aparītaṃ nṛto śavaḥ # RV.8.24.9b.
- aparīto januṣā vīryeṇa # RV.5.29.14b.
- aparīvṛto vasati pracetāḥ # RV.2.10.3d.
- apare pitaraś ca ye # AV.18.3.72b.
- apalālapate svāhā # TA.6.2.1.
- apalitāḥ keśāḥ # AV.19.60.1.
- apavaktāra oṣadhe # AV.5.15.1b--11b.
- apavāsa uṣasām uta # AV.3.7.7b.
- apavāse nakṣatrāṇām # AV.3.7.7a.
- apa viśvā duritā bādhamānaḥ # RV.1.35.3d.
- apa vrajam ūrṇuthaḥ saptāsyam # RV.10.40.8d.
- apa vrajaṃ mahinā dāśuṣe vam # RV.10.28.7d.
- apavratān prasave vāvṛdhānān # RV.5.42.9c.
- apa śatrūn vidhyatāṃ (MS. vidhyataḥ) saṃvidāne # RV.6.75.4c; VS.29.41c; TS.4.6.6.2c; MS.3.16.3c: 185.17; KSA.6.1c; N.9.40c.
- apa śīrṣaṇyaṃ likhāt # AV.14.2.68c.
- apaśughnīṃ bṛhaspate # AV.14.1.62b; ApMB.1.1.3b.
- apaśuṣyaty āsyam # AV.6.139.4b.
- apaśṛṇvate tvā # ŚŚ.8.17.3. For upa- (q.v.) ?.
- apaś ca pṛthivīm agne # VS.12.38b,39b; TS.4.2.3.3b (bis); MS.2.7.10b (bis): 88.10,12; KS.16.10b (bis); ŚB.6.8.2.6b.
- apaś ca vipras tarati svasetuḥ # RV.10.61.16b.
- apaś ca svaś ca # ŚŚ.8.21.1.
- apaś cāchā sumakhāya vocam # RV.5.41.14b.
- apaścādaghvānnasya (MS.MŚ.ApŚ. apaścāddaghvānnaṃ) bhūyāsam # AV.19.55.5; MS.3.9.4: 120.17; ApŚ.7.28.2; MŚ.1.8.6.22.
- apaścāddaghvane (SV. apaścādaghvane) nare (SV. naraḥ) # RV.6.42.1d; SV.1.352d; 2.790d; TB.3.7.10.6d; ApŚ.14.29.2d.
- apaś cid eṣa vibhvo damūnāḥ # RV.3.31.16a.
- apaśyaṃ yuvatiṃ nīyamānām # AV.18.3.3a. P: apaśyaṃ yuvatim Kāuś.81.20. See apaśyāma yuvatim.
- apaśyaṃ saprathastamam # RV.1.18.9b.
- apaśyaṃ gopām anipadyamānam # RV.1.164.31a; 10.177.3a; AV.9.10.11a; VS.37.17a; MS.4.9.6a: 126.3; AB.1.19.9; ŚB.14.1.4.9; AA.2.1.6.6; TA.4.7.1a; 5.6.4; JUB.3.37.1a,2; AŚ.4.6.3; N.14.3a. P: apaśyaṃ gopām ApŚ.15.8.16.
- apaśyaṃ grāmaṃ vahamānam ārāt # RV.10.27.19a.
- apaśyaṃ jātaṃ yad asūta mātā # RV.5.2.2d.
- apaśyaṃ jāyām amahīyamānām # RV.4.18.13c.
- apaśyate svāhā # TS.7.5.12.1; KSA.5.3.
- apaśyantaḥ setunāti yanty anyam # TS.3.2.2.1d.
- apaśyaṃ tvā manasā cekitānam # RV.10.183.1a; AB.1.21.4; KB.8.4; ApMB.1.11.1a (ApG.3.8.10); MG.1.14.16a. P: apaśyaṃ tvā AŚ.4.6.3. Cf. BṛhD.8.80.
- apaśyaṃ tvā manasā dīdhyānām # RV.10.183.2a; ApMB.1.11.2a (ApG.3.8.10); MG.1.14.16a. P: apaśyaṃ tvā AŚ.4.6.3.
- apaśyaṃ tvāvarohantam # NīlarU.1a. Cf. adṛśan tvā-.
- apaśyann adhi tiṣṭhasi # RV.10.135.3d.
- apaśyam atra manasā jaganvān # RV.3.38.6c.
- apaśyam asyantaṃ rudram # NīlarU.1c.
- apaśyam asya mahato mahitvam # RV.10.79.1a. P: apaśyam asya mahataḥ AŚ.4.13.7. Cf. BṛhD.7.117.
- apaśyāma yuvatim ācarantīm # TA.6.12.1a. See apaśyaṃ yuvatiṃ.
- apaśyāma hiraṇyayam # RV.1.139.2e.
- apa śvānaṃ śnathiṣṭana # RV.9.101.1c; SV.1.545c; 2.47c.
- apa śvānam arādhasam # RV.9.101.13c; SV.1.553c; 2.124,736c.
- apa śveta padā jahi # AG.2.3.3a; ŚG.4.18.1a; PG.2.14.4a,19; ApMB.2.17.26a; HG.2.16.8a. P: apa śveta padā ApG.7.18.12. See apaḥ śveta-, and ava śveta.
- apaḥ śuṣkakaṇṭhena # VS.25.2; MS.3.15.2: 178.6.
- apaḥ śvetapad ā gahi # MG.2.7.1a. See apa śveta, and ava śveta.
- apa sarvā arāyyaḥ # AV.4.18.7d,8b.
- apasas tvātanvata # ApŚ.14.12.4. See apaso.
- apasām apastamā svapā asi # KS.35.12b.
- apasidhya duritaṃ dhattam āyuḥ # AV.8.2.7d.
- apa sedhata durmatim # RV.8.18.10b; 10.175.2b; SV.1.397b.
- apa sedha dundubhe etc. # see apa protha etc.
- apasedhan duritā soma mṛḍaya (SV. no mṛḍa) # RV.9.82.2c; SV.2.668c.
- apasedhan rakṣaso yātudhānān # RV.1.35.10c; VS.34.26c.
- apaso 'tanvata # MS.1.9.4: 134.9; KS.9.9; PB.1.8.9; MŚ.5.2.14.10; --11.1.1; N.3.21. See apasas.
- apa soma mṛdho jahi # RV.9.4.3b; SV.2.399b.
- apa somo arāvṇaḥ # RV.9.61.25b; SV.1.510b; 2.563b; PB.6.10.6b.
- apaskambhasya śalyāt # AV.4.6.4c.
- apas ta oṣadhīmatīr ṛchantu, ye māghāyava etasyā diśo 'bhidāsān # AV.19.18.6.
- apa stenam avāsayaḥ # AV.19.50.5a.
- apas tvaṃ dhukṣe prathamāḥ # AV.10.10.8a.
- apa snehitīr (SV. snīhitiṃ) nṛmaṇā adhatta (SV. adhadrāḥ; KS. adadhrām) # RV.8.96.13d; AV.20.137.7d; SV.1.323d; KS.28.4d. See upa stuhi taṃ nṛmṇām.
- apas pinva # see apaḥ pinva.
- apaspṛṇvate suhārdam # RV.8.2.5c.
- apasphuraṃ gṛbhāyata # RV.8.69.10c; AV.20.92.7c.
- apa sma taṃ patho jahi # RV.1.42.2c.
- apa sma mat tarasantī na bhujyuḥ # RV.10.95.8c.
- apa svasāraṃ sanutar yuyoti # RV.1.92.11b.
- apa svasur uṣaso nag jihīte # RV.7.71.1a; KB.26.11. P: apa svasuḥ ŚŚ.10.10.4.
- apaḥ samudram āirayat # RV.8.6.13c.
- apaḥ samudrād divam udvahanti (Kāuś. -hantu) # AV.4.27.4a; Kāuś.3.3b. P: apaḥ samudrāt Vāit.12.12.
- apaḥ sarmāya codayan # RV.1.80.5d.
- apaḥ siṣāsann uṣasaḥ svar (SV. svā3r) gāḥ # RV.9.90.4c; SV.2.760c.
- apaḥ siṣāsan svar (TB.ApŚ. suvar) apratītaḥ (TB. -tīttaḥ) # RV.6.73.3c; AV.20.90.3c; KS.4.16c; 40.11c; TB.2.8.2.8c; ApŚ.17.21.7c.
- apaḥ svaḥ paribhūr eṣy ā divam # RV.1.52.12d.
- apaḥ svar uṣaso agna ūḍhāḥ # RV.6.60.2b; KS.4.15b.
- apahataṃ rakṣaḥ # VS.1.9,16; MS.4.1.6: 8.8; KS.1.5; 31.4; ŚB.1.1.2.15; 4.21. P: apahatam KŚ.2.3.17; 4.19. Cf. antaritaṃ etc., avabāḍhaṃ etc., avadhūtaṃ etc., and parāpūtaṃ etc.
- apahata parigham # ChU.2.24.15. Cf. apa jahi etc.
- apahataṃ pāpaṃ karma # ApŚ.6.6.8.
- apahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma # ApŚ.6.6.8.
- apahataṃ brahmajyasya # TB.3.7.9.2; ApŚ.13.1.11.
- apa hata rakṣaso bhaṅgurāvataḥ # RV.10.76.4a.
- apahatā asurā rakṣāṃsi ye pitṛṣadaḥ # Kāuś.87.16. See next.
- apahatā asurā rakṣāṃsi (ApŚ. rakṣāṃsi piśācā) vediṣadaḥ # VS.2.29; AŚ.2.6.9; ŚŚ.4.4.2; ApŚ.1.7.13; SMB.2.3.3. Ps: apahatā asurāḥ GG.4.3.2; BṛhPDh.5.198; apahatāḥ KŚ.4.1.8; KhG.3.5.13. See prec.
- apahatāḥ pratiṣṭhāḥ # Kāuś.20.7.
- apahatārātiḥ # KS.1.5; 31.4.
- apahatā vyṛddhiḥ # ApŚ.6.6.8.
- apahato 'raruḥ pṛthivyā adevayajanaḥ # TS.1.1.9.2; ApŚ.2.2.1. Cf., for this and next two, apārarum etc.
- apahato 'raruḥ pṛthivyāi # TS.1.1.9.1; ApŚ.2.1.5. Cf. under prec.
- apahato 'raruḥ pṛthivyāi devayajanyāi # TS.1.1.9.1; ApŚ.2.2.1. Cf. under prec. but one.
- apa hantv adhi dūram asmat # AV.8.7.14d.
- apa hrītamukho jahi # Kāuś.70.1d.
- apāḥ pūrveṣāṃ harivaḥ sutānām # RV.10.96.13a; AV.20.32.3a; AB.4.4.8,9,12; KB.17.4; AŚ.6.3.16. P: apāḥ pūrveṣām ŚŚ.9.6.18; Vāit.26.13.
- apāṃ ya ūrmāu rasas tam aham asmā (KS. asmā amuṣmā) āmuṣyāyaṇāyāujase vīryāya (KS. kṣatrāya) gṛhṇāmi # KS.36.15; TB.2.7.7.7.
- apāṃ ya ūrmāu rasas tenāham imam amum āmuṣyāyaṇam amuṣyāḥ putram ojase kṣatrāyābhiṣiñcāmi # KS.36.15.
- apāṃ yad garbho 'vṛṇīta devān # RV.9.97.41b; SV.1.542b; 2.605b; N.14.17b.
- apāṃ yā yajñiyā tanūs tayāham imam amum āmuṣyāyaṇam amuṣyāḥ putram āyuṣe dīrghāyutvāyābhiṣiñcāmi # KS.36.15.
- apāṃ yā yajñiyā tanūs tām aham asmā amuṣmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmi # KS.36.15. See apāṃ yo yajñiyo.
- apāṃ yo agre pratimā babhūva # AV.9.4.2a.
- apāṃ yo dravaṇe rasas tam aham asmā (KS. asmā amuṣmā) āmuṣyāyaṇāya tejase brahmavarcasāya (KS. varcase) gṛhṇāmi # KS.36.15; TB.2.7.7.7. P: apāṃ yo dravaṇe rasaḥ ApŚ.22.26.10.
- apāṃ yo dravaṇe rasas tenāham imam amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejase brahmavarcasāyābhiṣiñcāmi # KS.36.15.
- apāṃ yoniḥ prathamajā ṛtasya # GB.1.2.8c. See apāṃ sakhā etc.
- apāṃ yonim apādhvam # Kāuś.82.21.
- apāṃ yo madhyato (KS. madhye) rasas tam aham asmā (KS. asmā amuṣmā) āmuṣyāyaṇāya puṣṭyāi (KS. prajāyāi) prajananāya (KS. puṣṭyāi) gṛhṇāmi # KS.36.15; TB.2.7.7.7.
- apāṃ yo madhye rasas tenāham imam amum āmuṣyāyaṇam amuṣyāḥ putraṃ prajāyāi puṣṭyā abhiṣiñcāmi # KS.36.5.
- apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmi # TB.2.7.7.7. See apāṃ yā yajñiyā tanūs tām.
- apāṃ rasa oṣadhīnāṃ suvarṇaḥ # TB.3.7.6.1c; ApŚ.1.14.12c.
- apāṃ rasa oṣadhīnāṃ ghṛtasya # AV.9.4.5b. See apāṃ garbha oṣadhīṣu and apāṃ patir vṛṣabha oṣadhīnām.
- apāṃ rasaḥ prathamajaḥ # AV.4.4.5a.
- apāṃ rasam udvayasam (KS. udayaṃsam; TA. udayaṃsan) # VS.9.3a; TS.1.7.12.2a; MS.1.11.4a: 165.18; KS.14.3a; ŚB.5.1.2.7a; TB.1.3.9.2; TA.1.22.8a. P: apāṃ rasam BṛhPDh.2.135.
- apāṃ rasasya yo rasaḥ # VS.9.3c; TS.1.7.12.2c; MS.1.11.4c: 166.1; KS.14.3c; ŚB.5.1.2.7c; TA.1.22.8c.
- apāṃ rasā oṣadhībhiḥ sacantām # AV.4.15.2b.
- apāṃ rasena varuṇo na sāmnā # VS.19.94c; MS.3.11.9c: 155.2; KS.38.3c; TB.2.6.4.6c.
- apāṃ retāṃsi jinvati # RV.8.44.16c; SV.1.27c; 2.882c; VS.3.12c; 13.14c; 15.20c; TS.1.5.5.1c; 4.4.4.1c; MS.1.5.1c: 65.9; 1.5.5: 73.9; KS.6.9c; ŚB.2.3.4.11c; TB.3.5.7.1c.
- apāṃ vṛṣṭayo bahulāḥ santu mahyam # Kāuś.94.14d.
- apāṃ vegāsaḥ pṛthag udvijantām # AV.4.15.3b.
- apāṃ śiśur mātṛtamāsv antaḥ # VS.10.7d; TS.1.8.12.1d; MS.2.6.8d: 68.18; KS.15.6d; ŚB.5.3.5.19.
- apāṃ śukram āpo devīḥ # AV.10.5.7a--14a.
- apāṃ sakhā prathamajā ṛtāvā # RV.10.168.3c. See apāṃ yoniḥ etc.
- apāṃ sadhiṣi sīda # TS.4.3.1.1. Cf. apāṃ tvā sadhiṣi.
- apāṃsi yasminn adhi saṃdadhur giraḥ # RV.3.3.3c.
- apāṃsi rājan naryāviveṣīḥ # RV.4.19.10d.
- apāṃsi viśvā naryāṇi vidvān # RV.7.21.4b.
- apāṃ stoko abhyapaptad rasena (ApMB. abhyapaptac chivena; HG. abhyapatac chivāya) # AV.6.124.1b; ApMB.2.22.13b; HG.1.16.6b.
- apāṃ srotasyānām # AV.19.2.4b.
- apākāḥ prāñco mama ke cid āpayaḥ # RV.1.110.2b.
- apākāc cid yam avati # RV.8.2.35b.
- apākā santam iṣira praṇayasi # RV.1.129.1b.
- apāko 'ciṣṭur yaśase purūṇi # VS.20.44b; MS.3.11.1b: 140.12; KS.38.6b; TB.2.6.8.4b.
- apākhyātre svāhā # TA.6.2.1.
- apāgūhata savitā tṛbhīn # TA.1.11.3a.
- apāgūhann amṛtāṃ martyebhyaḥ # RV.10.17.2a; AV.18.2.33a; N.12.10a.
- apāgne agnim (TS.MS.TB.MŚ.ApŚ. 'gnim) āmādaṃ jahi # VS.1.17; TS.1.1.7.1; MS.1.1.8: 4.9; 4.1.8: 9.21; KS.1.7; 31.6; ŚB.1.2.1.4; TB.3.2.7.1; ApŚ.1.22.2; MŚ.1.2.3.2. P: apāgne KŚ.2.4.26.
- apāgham apa kilbiṣam # VS.35.11a; ŚB.13.8.4.4a. P: apāgham KŚ.21.4.23.
- apāghaśaṃsaṃ nudatām (TB. -tām arātim) # MS.1.5.1c: 67.6; TB.3.1.1.4d.
- apāghrām apa cāvartim # TA.1.1.3c; 21.2c.
- apāṃ kṣayā ṛtasya garbhā bhuvanasya gopāḥ śyenā atithayaḥ parvatānāṃ kakubhaḥ prayuto na pātāraḥ # TB.3.7.9.1; ApŚ.12.3.2.
- apāṃ kṣaye sīda # TS.4.3.1.1. Cf. apāṃ tvā kṣaye.
- apāṃ gandharvaṃ divyaṃ nṛcakṣasam # RV.9.86.36c.
- apāṃ gambhan sīda # VS.13.30; ŚB.7.5.1.8. P: apāṃ gambhan KŚ.17.5.1. Cf. next, and apāṃ tvā gahman.
- apāṃ gambhīraṃ gacha # KS.39.3; ApŚ.16.25.2. Cf. under prec.
- apāṃ garbha oṣadhīṣu nyaktaḥ # TS.3.3.9.1b. See apāṃ rasa oṣadhīnāṃ ghṛtasya, and apāṃ patir vṛṣabha oṣadhīnām.
- apāṃ garbhaḥ prasva ā viveśa # RV.7.9.3d.
- apāṃ garbhaṃ vṛṣabham (RV. darśatam) oṣadhīnām # RV.1.164.52b; 3.1.13a; AV.7.39.1b; TS.3.1.11.3b.
- apāṃ garbhaṃ vy adadhāt (MS. adadhuḥ) purutrā # VS.17.32d; TS.4.6.2.4d; MS.2.10.3d: 134.17; KS.18.1d.
- apāṃ garbhaṃ samudriyam # VS.11.46b; TS.4.1.4.3b; 5.1.5.7; MS.2.7.4b: 79.7; 3.1.6: 8.1; KS.16.4d; 19.5; ŚB.6.4.4.8.
- apāṃ garbhaṃ darśatam etc. # see apāṃ garbhaṃ vṛṣabham.
- apāṃ garbham iva jīvase # AV.11.4.26c.
- apāṃ garbho nṛtamo yahvo agniḥ # RV.3.1.12d.
- apāṃ garbho mitra ṛtena sādhan # RV.3.5.3b.
- apāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmāi dehi # VS.10.3; ŚB.5.3.4.11.
- apāṃ garbho 'si rāṣṭradā rāṣṭraṃ me dehi svāhā # VS.10.3; ŚB.5.3.4.11.
- apāṅ prāṅ eti svadhayā gṛbhītaḥ # RV.1.164.38a; AV.9.10.16a; AA.2.1.8.11a; N.14.23a.
- apācīnaṃ tamo agād ajuṣṭam # RV.7.78.3d.
- apācīnam apa vyaye # AV.6.91.1d.
- apājāit kṛṣṇāṃ ruśatīṃ punānaḥ # AV.12.3.54c. Cf. asiknīm eti.
- apāṃ caturthī # VS.25.5; TS.5.7.21.1; MS.3.15.4: 178.12; KSA.13.11.
- apāñcam indra taṃ kṛtvā # AV.3.3.6c.
- apāñco yantu nivatā durasyavaḥ (KS. nirṛthaṃ punas te) # AV.5.3.2c; KS.40.10c. See pratyañco etc.
- apāñcāu ta ubhāu bāhū # AV.7.70.4a; TB.2.4.2.2c.
- apāṃ jagmir nicumpuṇaḥ # RV.8.93.22c; N.5.18c.
- apāṇyapādakeśāsaḥ # TA.1.8.6c.
- apāta ita paṇayo varīyaḥ # RV.10.108.10d.
- apātām aśvinā gharmam # VS.38.13; ŚB.14.2.2.25; ŚŚ.8.15.13; LŚ.5.7.5. P: apātām KŚ.26.6.8. Cf. aśvinā gharmaṃ, and gharmam apātam. Treated metrically in most of the texts.
- apātām aśvinā sarasvatīndraḥ sutrāmā vṛtrahā somān surāmṇaḥ # TB.2.6.15.2.
- apāda udarasarpiṇaḥ # TB.3.12.6.4b.
- apādakāya svāhā # TS.7.5.12.1; KSA.5.3.
- apād agre samabhavat # AV.10.8.21a.
- apādam atraṃ mahatā vadhena # RV.5.32.8c.
- apādam indra tavasā jaghantha # RV.3.30.8d; VS.18.69d.
- apādayat papivān sutasya # RV.2.11.10d.
- apād aśīrṣā guhamāno antā # RV.4.1.11c.
- apād ahasto apṛtanyad indram # RV.1.32.7a.
- apād āśo manaḥ, asāv ehi # TB.3.10.8.3.
- apād ita ud u naś citratamaḥ # RV.6.38.1a; KB.24.8; ŚŚ.11.11.12.
- apād indro apād agniḥ # RV.8.69.11a; AV.20.92.8a. Cf. BṛhD.6.92.
- apād u śipry andhasaḥ # RV.8.92.4a; SV.1.145a; AŚ.6.4.10; ŚŚ.18.7.11.
- apād eti prathamā padvatīnām # RV.1.152.3a; AV.9.10.23a.
- apādevaṃ dvayum aṃho yuyodhi naḥ # RV.9.104.6c.
- apādo yatra yujyāso 'rathāḥ # RV.10.99.4c.
- apād dhotrād uta potrād amatta # RV.2.37.4a.
- apādhamad abhiśastīr aśastihā # RV.8.89.2a; VS.33.95a.
- apāna # PG.1.16.13.
- apānaḥ prāṇaḥ punar ā tāv itām # AV.7.53.3b.
- apānaḥ prāṇo ya u vāte paretaḥ # AV.18.2.26b.
- apānaṃ yacha svāhā # AB.2.21.3; AŚ.5.2.2.
- apānaṃ saṃdhattaṃ taṃ me jinvatam # TB.1.1.1.2; ApŚ.12.22.8.
- apānakṣāso badhirā ahāsata # RV.9.73.6c.
- apānaṃ jinva # TS.4.4.1.3; KS.17.7; 37.17; PB.1.10.6; Vāit.26.1. See apānaṃ me jinva.
- apānati prāṇati # AV.11.4.14a.
- apānadhṛg asi # TS.7.5.19.2; KSA.5.15.
- apānaṃ tvāmṛta ādadhāmy annādam annādyāya goptāraṃ guptyāi # ApŚ.5.15.6. Cf. prāṇaṃ etc.
- apānaṃ dṛṃha # TS.1.1.7.1. Cf. apānaṃ me dṛṃha.
- apānaṃ dhehi # TA.4.2.5.
- apānam annenāpyāyasva # TA.10.36.1; MahānU.16.1.
- apānam anvīṅkhasva # AA.5.1.4.8.
- apānaṃ prapadye # AŚ.1.4.9.
- apānaṃ me jinva svāhā # KB.12.4; ŚŚ.6.8.2. See apānaṃ jinva.
- apānaṃ me tarpayata # VS.6.31; TS.3.1.8.1; MS.1.3.2: 30.6; KS.3.10. Cf. prāṇāpānāu me tarpaya.
- apānaṃ me dāḥ # TS.3.3.5.1.
- apānaṃ me dṛṃha # TS.7.5.19.2; KSA.5.15. Cf. apānaṃ dṛṃha.
- apānaṃ me pāhi # VS.14.8,17; TS.3.2.10.2; 4.3.4.3; 6.2; 4.7.1; MS.2.8.2: 107.15; 2.8.3: 108.10; KS.17.1,3; KB.12.4; ŚB.8.2.3.3; ŚŚ.6.8.2.
- apānaś ca me 'suś ca me # KS.18.7. See vyānaś ca.
- apā nas tasya sacanasya deva # RV.6.39.1c.
- apānāc cakṣuḥ saṃtanu # KS.39.7. See next.
- apānād vyānaṃ saṃtanu # MS.2.13.3: 153.9; TB.1.5.7.1; ApŚ.16.32.3. See prec.
- apānāpānaṃ me yacha # AB.2.21.3; AŚ.5.2.2.
- apānāya tvā # TS.1.1.6.1; 4.3.1; 3.5.8.1; 9.2; 4.4.1.3; 7.5.13.1; MS.1.1.7: 4.5; 1.3.5: 32.7; 1.3.35: 42.2; KS.1.6; 4.1; 17.7; 27.2; 31.5; 37.17; KSA.5.9 (bis); PB.1.10.6; 5.6.14; AA.5.1.4.5,10; Vāit.26.1; LŚ.4.1.8; ApŚ.1.21.6 (bis); 12.7.7; 13.9; MŚ.1.2.2.29; 2.3.4.30; BDh.3.8.11. See udānāya tvā.
- apānāya namaḥ # KSA.11.3.
- apānāya (me varcodā varcase pavasva) # TS.3.2.3.1. P: apānāya me ApŚ.12.18.20. Cf. udānāya me.
- apānāya vyānāya # AV.6.41.2a.
- apānāya surādhase # TB.3.7.5.13; ApŚ.2.20.5.
- apānāya svāhā # VS.22.23; 23.18; TS.7.1.19.1; 4.21.1; MS.3.12.9: 163.7; 3.12.20: 166.8; KSA.1.10; 4.10; ŚB.13.2.8.2; 5.1.4; TA.4.5.1; 15.1; 10.33.1; 34.1; TAA.10.69; MŚ.9.2.4; MahānU.15.8,9; ChU.5.21.1; MU.6.9; PrāṇāgU.1.
- apānā ye cāiṣāṃ prāṇāḥ # AV.6.104.1c.
- apānudo janam amitrayantam (AV. amitrāyantam) # RV.10.180.3c; AV.7.84.2c; TS.1.6.12.4c; KS.8.16c.
- apānena gandhān aśīya svāhā # PG.1.19.4. Cf. BṛhU.3.2.2.
- apānena nāsike (MS. nāsikām) # VS.25.2; MS.3.15.2: 178.3.
- apānena samudrasya jaṭharaṃ yaḥ piparti # AV.13.3.4b.
- apāne niviśyāmṛtaṃ hutam # TA.10.36.1; MahānU.16.1. Some mss. at TA. read śraddhāyām apāne etc., q.v.
- apāne niviṣṭo 'mṛtaṃ juhomi # TA.10.33.1; 34.1; MahānU.15.8,9. Cf. next, and see śraddhāyām apāne.
- apāne 'mṛtam adhāṃ svāhā # JB.1.14. Cf. prec.
- apāno me 'dhvaryuḥ sa mopahvayatām # ṢB.2.7.
- apāno yajñena kalpatām (VS. -tāṃ svāhā) # VS.22.33; TS.1.7.9.1; 4.7.10.2.
- apāno vidvān āvṛtaḥ # TB.3.12.9.4c.
- apāno vrīhir ucyate # AV.11.4.13d.
- apāno 'si # KS.40.5.
- apāṃ tāram avaśvasam # AV.4.37.3b.
- apāṃ tejo jyotir ojo balaṃ ca # AV.1.35.3a.
- apāṃ tokasya tanayasya jeṣe # RV.1.100.11c; 6.44.18c.
- apāṃ tvā kṣaye sādayāmi # VS.13.53; MS.2.7.18: 103.9; KS.16.18; ŚB.7.5.2.54. Cf. apāṃ kṣaye.
- apāṃ tvā gahman sādayāmi samudrasyodmann avataś chāyāyām # MS.2.7.16: 100.3. P: apāṃ tvā gahman sādayāmi MŚ.6.1.7. Cf. under apāṃ gambhan, and apāṃ tvodman.
- apāṃ tvā goṣṭho adhy arukṣad bharāya # AV.11.1.13b.
- apāṃ tvā jyotiṣi sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.7; KS.16.18; ŚB.7.5.2.49.
- apāṃ tvā pāthasi sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.11; KS.16.18; ŚB.7.5.2.60.
- apāṃ tvā purīṣe sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.10; KS.16.18; ŚB.7.5.2.59.
- apāṃ tvā puṣpaṃ pṛchāmi # AV.10.8.34c.
- apāṃ tvā bhasman (MS.KS. -mani) sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.7; KS.16.18; ŚB.7.5.2.48.
- apāṃ tvāyane sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.6; KS.16.18; ŚB.7.5.2.50.
- apāṃ tvā yonāu sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.10; KS.16.18; ŚB.7.5.2.58.
- apāṃ tvā sadane sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.9; KS.16.18; ŚB.7.5.2.56; ApŚ.16.28.4.
- apāṃ tvā sadhasthe sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.10; KS.16.18; ŚB.7.5.2.57.
- apāṃ tvā sadhiṣi sādayāmi # VS.13.53; MS.2.7.18: 103.9; KS.16.18; ŚB.7.5.2.55. Cf. apāṃ sadhiṣi.
- apāṃ tveman sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.6; KS.16.18; ŚB.7.5.2.46; ApŚ.16.28.4; MŚ.6.1.8. P: apāṃ tveman KŚ.17.6.2. Cf. apāṃ pṛṣṭhe.
- apāṃ tvodman sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.6; KS.16.18; ŚB.7.5.2.47. Cf. apāṃ tvā gahman.
- apāṃ tvāuṣadhīnāṃ rasaṃ gṛhṇāmi # ApŚ.7.25.1.
- apāṃ tvāuṣadhīnāṃ rasaṃ prāśayāmi # ApŚ.1.10.10; HG.2.5.3; ApMB.2.14.11--14 (ApG.6.16.1).
- apāṃ divyānāṃ sakhye carantam # RV.10.124.9b.
- apāṃ dhārāṃ bhinddhi # TS.2.4.7.1; KS.11.9.
- apāṃ napātaṃ subhagaṃ sudīditim (SV.1.62c, sudaṃsasam) # RV.3.9.1c; SV.1.62c; 2.764a. See ūrjo napātaṃ etc. (= SV.2.764a).
- apāṃ napātaṃ haviṣā yajadhvam # RV.10.30.3b.
- apāṃ napātam avase # RV.1.22.6a; KB.26.13.
- apāṃ napātam aśvinā huve dhiyā (TS. aśvinā hvayantām) # AV.19.42.4c; TS.1.6.12.4c.
- apāṃ napātaṃ pari tasthur (ArS. napātam upa yanty) āpaḥ # RV.2.35.3d; ArS.3.6d; TS.2.5.12.2d; MS.2.13.1d: 151.4; KS.35.3d.
- apāṃ napāt pratirakṣann asuryam (MS. pratirakṣad asuryān) # VS.8.24b; TS.1.4.45.1b; MS.1.3.39b: 45.7; KS.4.13b; ŚB.4.4.5.12b.
- apāṃ napāt savitā tasya veda # RV.10.149.2b.
- apāṃ napāt sindhavaḥ sapta pātana # AV.6.3.1c.
- apāṃ napāt (ApŚ. patiḥ) sed u hiraṇyavarṇaḥ # RV.2.35.10b; MS.2.13.1b: 151.5; ApŚ.16.33.4b; N.3.16.
- apāṃ napād abhihrutī gayasya cit # AV.6.3.3c.
- apāṃ napād avatu dānu papriḥ # RV.6.50.13b.
- apāṃ napād avatu vāyur iṣṭaye # RV.10.92.13b.
- apāṃ napād avatv āśuhemā # RV.7.47.2b.
- apāṃ napād asuryasya mahnā # RV.2.35.2c; KS.12.15c.
- apāṃ napād āśuheman ya ūrmiḥ kakudmān pratūrtir vājasātamas (MS. ūrmiḥ pratūrtiḥ kakubhvān vājasās; KS. ūrmiḥ pratūrtiḥ kakudmān vājasās) tenāyaṃ vājaṃ set (MS.KS. tena vājaṃ seṣam) # TS.1.7.7.2; MS.1.11.1: 162.3; KS.13.14. P: apāṃ napād āśuheman MS.1.11.6: 168.5; KS.14.6; TB.1.3.5.4; MŚ.7.1.2.
- apāṃ napād āśuhemā kuvit sa # RV.2.35.1c; MS.4.12.4c: 188.1; KS.12.15c; ApŚ.16.7.4c.
- apāṃ napād āśuhemā dhiyā śami # RV.2.31.6d.
- apāṃ napād ā hy asthād upastham # RV.2.35.9a; TS.2.5.12.1a; MS.4.12.4a: 188.3; AŚ.12.6.9; ApŚ.16.7.4a. P: apāṃ napāt ApŚ.18.3.2.
- apāṃ napād yo vasubhiḥ saha priyaḥ # RV.1.143.1c.
- apāṃ napān madhumatīr apo dāḥ # RV.10.30.4c; AV.14.1.37c; N.10.19c.
- apāṃ naptrā saṃvidānāsa enāḥ # RV.10.30.14d.
- apāṃ naptre jaṣaḥ (KSA. jhaṣaḥ) # TS.5.5.13.1; KSA.7.3.
- apāṃ naptre svāhā # TS.1.8.16.2; MS.2.6.13: 72.8; 4.4.7: 58.2; KS.15.8; TB.1.7.10.6; ApŚ.18.20.3; MŚ.9.1.5. P: apāṃ naptre MG.1.5.2.
- apāṃ na yanty ūrmayaḥ # RV.9.33.1b. See apo nayanta.
- apāṃ nidhiṃ gāya # ApŚ.16.22.2.
- apāṃ netā # ŚŚ.8.17.1.
- apāṃ netā ya itaūtir ṛgmiyaḥ # RV.9.74.3d.
- apāṃ netāraḥ katame ta āsan # AV.10.8.35d; JUB.1.34.6d.
- apāṃ netāraṃ bhuvanasya gopām # TA.3.11.9b.
- apānyad ety abhy anyad eti # RV.1.123.7a.
- apāpa # AB.2.7.11; AŚ.3.3.1,2. Cf. under adhriguś ca.
- apāpa śakras tatanuṣṭim ūhati # RV.5.34.3c; N.6.19c.
- apāpāco (TB. apāvāco) abhibhūte nudasva # RV.10.131.1b; AV.20.125.1b; AB.6.22.2b; GB.2.6.4b; TB.2.4.1.3b.
- apāpāṃ mṛdhram # TS.1.3.13.2.
- apāma edhi mā mṛthā na indra # SMB.2.1.14c. See under anāmayāidhi.
- apām agnir vīrudhāṃ rājasūyam # AV.19.33.1b.
- apām agnis tanūbhiḥ saṃvidānaḥ # AV.4.15.10a. P: apām agniḥ Kāuś.127.8.
- apām agner uṣasaḥ sūryasya # RV.4.40.1c.
- apām agram asi samudraṃ vo 'bhyavasṛjāmi # AV.16.1.6.
- apāmatiṃ durmatiṃ bādhamānāḥ # VS.17.54b; 19.84c; TS.4.3.4.2c; 6.3.2b; 5.4.6.2; MS.2.10.5b: 136.14; 3.11.9c: 153.10; KS.18.3b; 38.3c; ŚB.9.2.3.8; TB.2.6.4.2c.
- apām atiṣṭhad dharuṇahvaraṃ tamaḥ # RV.1.54.10a.
- apām anīke samithe ya ābhṛtaḥ # RV.4.58.11c; VS.17.99c; KS.40.7c; ApŚ.17.18.1c.
- apām arthaṃ yatīnām # RV.1.158.6c.
- apām avo na samudre # RV.8.16.2c; AV.20.44.2c.
- apām asi svasā lākṣe # AV.5.5.7c.
- apāma somam amṛtā abhūma # RV.8.48.3a; TS.3.2.5.4a; AŚ.5.6.26; KŚ.10.9.7a; MŚ.2.5.4.40a; ŚirasU.3a. P: apāma somam AB.8.20.6; Vāit.24.5; ApŚ.13.22.5. Cf. aganma svar.
- apām asmāi vajraṃ pra harāmi # AV.10.5.50a. P: apām asmāi vajram Kāuś.49.13.
- apām aha divyānām # AV.19.2.4a.
- apām aha praṇejane # AV.19.2.4c.
- apāmārga oṣadhīnām # AV.4.17.8a.
- apāmārga tvam asmat # VS.35.11c; ŚB.13.8.4.4c.
- apāmārga tvayā vayam # AV.4.17.6c,7c; 18.8c; 7.65.3c.
- apāmārga rurohitha # AV.7.65.1b.
- apāmārgāpa mṛjmahe # AV.7.65.2d.
- apāmārgo ajāyathāḥ # AV.4.19.4d.
- apāmārgo 'pa mārṣṭu # AV.4.18.7a.
- apāmityam (AŚ. erroneously, apām ittham) iva saṃbhara # MS.1.10.2c: 142.9; KS.9.5e; AŚ.2.18.13c.
- apāmitrāṃ apācito acetaḥ # RV.9.97.54d; SV.2.456d.
- apām idaṃ nyayanam # RV.10.142.7a; AV.6.106.2a; VS.17.7a; TS.4.6.1.3a; MS.2.10.1a: 131.12; KS.17.17a; ŚB.9.1.2.28a; AŚ.2.12.2a; ApŚ.17.13.4; MŚ.6.2.4; HG.1.18.5. P: apām idam Vāit.29.13; Rvidh.4.11.2.
- apām iva pravaṇe yasya durdharam # RV.1.57.1c; AV.20.15.1c.
- apām ived ūrmayas tarturāṇāḥ # RV.9.95.3a; SV.1.544a.
- apām iṣanta bhurvaṇi # RV.1.134.5c.
- apāmīvā apa rakṣāṃsi # see apāmīvām etc.
- apāmīvāṃ savitā sāviṣan nyak # RV.10.100.8a.
- apāmīvāṃ sedhataṃ rakṣasaś ca # MS.4.14.6c: 223.10; TB.2.8.4.6c.
- apāmīvā bhavatu rakṣasā saha # RV.9.85.1b; SV.1.561b.
- apāmīvām apa duṣvapnyaṃ suva # RV.10.37.4d.
- apāmīvām (TB.ApŚ. apāmīvā) apa rakṣāṃsi sedha # RV.10.98.12b; MS.4.11.2b: 167.12; KS.2.15b; TB.2.5.8.11b; ApŚ.7.6.7b.
- apāmīvām apa viśvām anāhutim # RV.10.63.12a.
- apāmīvām apa sridham # RV.8.18.10a; SV.1.397a.
- apāmīvāṃ bādhate veti sūryam # RV.1.35.9c; VS.34.25c.
- apāmīvāṃ bādhamāno mṛdhaś ca # RV.9.97.43b.
- apām ugram ivāyanam # Kāuś.107.2b.
- apām uta praśastiṣu (AV.VSK. praśastibhiḥ) # RV.1.23.19a; AV.1.4.4b; VS.9.6b; VSK.10.2.3b; TS.1.7.7.2b; MS.1.11.1b: 161.11; KS.13.14b; ŚB.5.1.4.6b.
- apām udraḥ # VS.24.37; TS.5.5.21.1; MS.3.14.18: 176.6; KSA.7.11.
- apām upasthe adhy āyavaḥ kavim # RV.9.86.25c.
- apām upasthe kavir bhagāya # RV.9.109.13b; SV.1.431b.
- apām upasthe mahiṣā agṛbhṇata # RV.6.8.4a; N.7.26a; KB.21.3. See ṛtasya yonāu mahiṣā.
- apām upasthe mahiṣā avardhan # RV.10.45.3d; VS.12.20d; ŚB.6.7.4.4. See ṛtasya yonāu mahiṣā.
- apām upasthe mahiṣo vavardha # RV.10.8.1d; AV.18.3.65d; SV.1.71d; TA.6.3.1d.
- apām upasthe vibhṛto yad āvasat # RV.1.144.2c.
- apām upasthe vṛṣabhaḥ kanikradat # RV.9.76.5b.
- apām ūrja ojaso vāvṛdhānam # AV.19.45.3a.
- apām ūrmiṃ sacate sindhuṣu śritaḥ # RV.9.86.8b.
- apām ūrmiṃ sacamānaḥ samudram # RV.9.96.19c; SV.2.527c.
- apām ūrmiṃ divas pari # RV.9.49.1b; SV.2.785b.
- apām ūrmir madann iva # RV.8.14.10a; AV.20.28.4a; 39.5a; Vāit.31.22.
- apām ūrmāu sindhuṣv antar ukṣitaḥ # RV.9.72.7b.
- apām ekaṃ vedhasāṃ reta āhuḥ # AV.5.28.6d.
- apām ekā mahimānaṃ bibharti # TS.4.3.11.5b; MS.2.13.10b: 160.12; KS.39.10b; PG.3.3.5b.
- apām ojmānaṃ pari gobhir āvṛtam (AV. ābhṛtam) # RV.6.47.27c; AV.6.125.2c; VS.29.53c; TS.4.6.6.6c; MS.3.16.3c: 186.10; KSA.6.1c.
- apām oṣadhīnāṃ rasa stha (MS.KS. -nāṃ rasaḥ) # TS.1.8.11.1; MS.1.2.17: 27.4; 2.6.7: 68.4; KS.2.1; TB.1.7.5.5; MŚ.1.8.5.21; --9.1.2. P: apām oṣadhīnāṃ rasaḥ ApŚ.18.13.18. Cf. apāṃ puṣpam asy.
- apām oṣadhīnāṃ garbhaṃ dhāḥ (MŚ. garbhaṃ me dāḥ) # TS.3.3.5.1; MŚ.7.2.6.
- apāṃ pataye svāhā # ṢB.5.5; AdB.5.
- apāṃ patiṃ vṛṣabham oṣadhīnām # KS.19.14c. Cf. apāṃ patir vṛṣabha etc.
- apāṃ patir asi # TS.1.8.11.1; MS.2.6.7: 68.1; KS.15.6; TB.1.7.5.1; MŚ.9.1.2. P: apāṃ patiḥ ApŚ.18.13.3. See next two.
- apāṃ patir asi rāṣṭradā rāṣṭram amuṣmāi dehi # VS.10.3; ŚB.5.3.4.10. See prec.
- apāṃ patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā # VS.10.3; ŚB.5.3.4.10. See prec. but one.
- apāṃ patir vṛṣabha iṣṭakānām # VS.13.31b; MS.2.7.16b: 100.6; KS.39.3b; ŚB.7.5.1.9; ApŚ.16.25.2b.
- apāṃ patir vṛṣabha (KS. omits vṛṣabha) oṣadhīnām # MS.2.5.10b: 61.12; KS.13.9b. See under apāṃ rasa oṣadhīnāṃ ghṛtasya, and cf. apāṃ patiṃ.
- apāṃ patiḥ sed etc. # see apāṃ napāt sed etc.
- apāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣaḥ # ApŚ.6.20.2.
- apāṃ payaso yat payaḥ # AV.18.3.56c; TS.1.5.10.3c; TB.3.7.4.7c; MŚ.1.4.1.5c. See next, and atho payasvatīnām.
- apāṃ payasvad it (KS. yat) payaḥ # RV.10.17.14c; KS.35.4c. See under prec.
- apāṃ puṣpam asy oṣadhīnāṃ rasa (TB.ApŚ. rasaḥ somasya priyaṃ dhāma; LŚ. raso 'gneḥ priyatamā tanūr) indrasya (TB.ApŚ. agneḥ, indrasya, and viśveṣāṃ devānāṃ) priyatamaṃ haviḥ svāhā # PB.1.6.8; TB.3.7.14.2,3; LŚ.3.2.8; ApŚ.14.32.1. P: apāṃ puṣpam LŚ.2.11.9. Cf. apām oṣadhīnāṃ rasa.
- apāṃ puṣpaṃ mūrtir ākāśaṃ pavitram uttamam # GB.1.1.39.
- apāṃ pṛṣṭham asi yonir agneḥ # VS.11.29a; 13.2a; TS.4.2.8.1a; MS.2.7.3a: 76.16; 3.1.5: 6.1; KS.16.3a,15a; 19.4; 20.5; ŚB.6.4.1.8; 7.4.1.9. Ps: apāṃ pṛṣṭham asi TS.5.2.6.5; MŚ.6.1.1; ApŚ.16.22.2; apāṃ pṛṣṭham KŚ.16.2.23.
- apāṃ pṛṣṭham asi saprathā uru # TS.4.1.3.1a. P: apāṃ pṛṣṭham asi TS.5.1.4.1; ApŚ.16.3.3.
- apāṃ pṛṣṭhe samudrasyeman # VS.13.17b; ŚB.7.4.2.6b. Cf. apāṃ tveman.
- apāṃ peruṃ jīvadhanyaṃ bharāmahe # RV.10.36.8a.
- apāṃ perur asi # VS.6.10; TS.1.3.8.1; 6.3.6.4; MS.1.2.15: 25.2; 3.9.6: 124.15; KS.3.5; 26.8; ŚB.3.7.4.6; ApŚ.7.13.11; MŚ.1.8.3.9. P: apāṃ peruḥ KŚ.6.3.32; 20.6.8.
- apāṃ prasarge yad amandiṣātām # RV.7.103.4b.
- apāṃ phenena namuceḥ # RV.8.14.13a; AV.20.29.3a; SV.1.211a; VS.19.71a; ŚB.12.7.3.4a. P: apāṃ phenena Svidh.2.7.13.
- apāṃ bilam apihitaṃ yad āsīt # RV.1.32.11c; N.2.17c.
- apāṃ bhāgam adhārayan # AV.5.19.13d,14d.
- apāṃ bhūmānam upa naḥ sṛjeha # RV.10.98.12d; MS.4.11.2d: 167.13; KS.2.15d; TB.2.5.8.12d; ApŚ.7.6.7d.
- apāṃ madhye tasthivāṃsam # RV.7.89.4a.
- apāṃ mā pāne yatamo dadambha # AV.5.29.8a.
- apāṃ medhyaṃ yajñiyam # TB.3.7.4.9a; ApŚ.1.5.5a; 7.3.
- apāṃ māitrād ivodakam # ApŚ.6.20.2.
- apāṃ modāya svāhā # VS.22.6; TS.7.1.14.1; 16.1; MS.3.12.2: 160.9; KSA.1.7; ŚB.13.1.3.3; TB.3.8.6.4.
- apāyati sv apāyati # AV.19.49.10e.
- apāyy asyāndhaso madāya # RV.2.19.1a; AŚ.6.4.10. P: apāyy asya ŚŚ.9.11.4.
- apāra ūrve amṛtaṃ duhānāḥ # RV.3.1.14d.
- apārarum adevayajanaṃ pṛthivyā adevayajanāj (ApŚ. -yajano) jahi # KS.1.9; 25.4; ApŚ.2.2.4. Cf. for this and next two, apahato 'raruḥ etc.
- apāraruṃ pṛthivyā adevayajanam (ApŚ. -rum adevayajanaṃ pṛthivyāḥ) # MS.1.1.10: 6.7; 4.1.10: 13.9; MŚ.1.2.4.16; ApŚ.2.2.1. Cf. under prec.
- apāraruṃ pṛthivyāi devayajanād badhyāsam # VS.1.26; ŚB.1.2.4.17. P: apārarum KŚ.2.6.21. Cf. under prec. but one.
- apārātiṃ durvidatrām aghāyataḥ # RV.10.63.12b.
- apāreṇa mahatā vṛṣṇyena # RV.10.44.1d; AV.20.94.1d.
- apāro vo mahimā vṛddhaśavasaḥ # RV.5.87.6a.
- apāro 'si # TB.3.11.1.1.
- apārvāṇaṃ reṇukakāṭaṃ nudantām # VS.28.13e; TB.2.6.10.1e.
- apālām indra (MG. indras) triṣ (ApMB.MG. triḥ) pūtvī (AV. pūtvā; ApMB. pūrtvī; MG. pūrty a-) # RV.8.91.7c; AV.14.1.41c; JB.1.221c; ApMB.1.1.9c; MG.1.8.11c.
- apāvapad bharatā somam asmāi # RV.2.14.6d.
- apāvar adrivo bilam # RV.1.11.5b; SV.2.601b.
- apāvāco etc. # see apāpāco etc.
- apāvṛk tamo 'bhi jyotir aśrāit # AV.13.2.9b.
- apāvṛktā aratnayaḥ # RV.8.80.8c.
- apāvṛṇod apihiteva khāni # RV.4.28.1d; MS.4.11.2d: 164.8; KS.9.19d.
- apāvṛṇod iṣa indraḥ parīvṛtāḥ # RV.1.130.3f.
- apāvṛṇod duro aśmavrajānām (MS. asmadrathānām) # RV.10.139.6b; MS.4.9.11b: 132.4; TA.4.11.8b.
- apāvṛṇod dharibhir adribhiḥ sutam # RV.3.44.5c.
- apāvṛṇoḥ śarabhāya ṛṣibandhave # RV.8.100.6d.
- apāvṛṇor jyotir āryāya # RV.2.11.18c.
- apāvṛta vrajinīr ut svar gāt # RV.5.45.1c.
- apāvṛtya gārhapatyāt # AV.12.2.34a. P: apāvṛtya Kāuś.71.4.
- apā vṛdhi parivṛtaṃ (TB. parivṛttiṃ; comm. parivṛtiṃ) na rādhaḥ # RV.7.27.2d; TB.2.8.5.8d.
- apāvyaṃ vāco aśāntiṃ vaha # AŚ.1.2.1. Cf. TS.2.2.6.3.
- apāśo 'si # ApMB.2.7.26 (ApG.5.12.8); HG.1.11.3.
- apāśnuṣṇiśnum (?) apā rakṣaḥ # TA.1.21.2a. See next.
- apāśnyuṣṇim apā rakṣaḥ # TA.1.1.3a. See prec.
- apāśnyuṣṇim apā ragham # TA.1.1.3b. See apāṣṇim.
- apāṣṭhavad viṣavan nāitad attave # RV.10.85.34b; AV.14.1.29b; ApMB.1.17.9b.
- apāṣṭhāc chṛṅgāt kulmalāt # AV.4.6.5c.
- apāṣṇim (?) apā ragham # TA.1.21.2b. See apāśnyuṣṇim etc.
- apāsmat tama uchatu # AV.14.2.48a; Kāuś.70.1c. P: apāsmat tamaḥ Kāuś.79.22.
- apāsmat sarvaṃ durbhūtam # AV.3.7.7c.
- apāsmat syandatām agham # TA.6.11.2b (bis).
- apāsmad etu nirṛtiḥ # KS.38.13a; ApŚ.16.16.1a. See apeta etu, and cf. apeto nirṛtiṃ.
- apāsman (KS. apāsya) nāirṛtān pāśān # KS.38.13a; ApŚ.16.16.1a. Cf. nir ito yantu nāirṛtyāḥ.
- apāsmāt preyān na tad oko asti # RV.10.117.4c.
- apāsya ye 'sināḥ pāśāḥ # KS.38.13c; ApŚ.16.16.1c. See apāsyāḥ satvanaḥ.
- apāsyāḥ keśyaṃ malam # AV.14.2.68b.
- apāsyāḥ satvanaḥ pāśān # Kāuś.97.8c. See apāsya.
- apāḥ somam astam indra pra yāhi # RV.3.53.6a; AŚ.6.11.9.
- apāhan vṛtraṃ paridhiṃ nadīnam # RV.3.33.6b; N.2.26b.
- apāha yātudhānīḥ # AV.4.18.7c.
- api karṇe varāhayuḥ # RV.10.86.4d; AV.20.126.4d.
- api kartam avartayo 'yajyūn # RV.1.121.13d.
- api kartsyāmi nir drava # AV.10.1.21b.
- api kratuṃ sucetasaṃ vatantaḥ # RV.7.60.6c.
- api kratuṃ sucetasaṃ vatema # RV.7.3.10b; 4.10b.
- api kṣāpaya kṣāpaya # AV.12.5.51b.
- api gopā ni vartatām # RV.10.19.5d. Cf. yo gopā.
- api ca no 'nye bhūyāṃso jāyantām # Kāuś.92.25.
- apijāya svāhā # VS.9.20; 18.28; 22.32; MS.1.11.3: 163.17; KS.14.1; ŚB.5.2.1.2.
- api jāyeta so 'smākam # ViDh.78.52a; 85.66a. Cf. api naḥ sa.
- apijo 'si jāyamānaḥ # LŚ.2.3.2.
- apijo 'si duvasvān # ŚŚ.6.12.6. Cf. avasyur.
- apijo 'si navajātaḥ # LŚ.2.3.2.
- api teṣu triṣu padeṣv asmi # VS.23.50a; ŚB.13.5.2.14; AŚ.10.9.2a; ŚŚ.16.6.2a; LŚ.9.10.10a.
- apidhānam asy amṛtatvāyopadadhāmi # PrāṇāgU.2. See amṛtāpidhānam.
- apinaddham aporṇuvan # AV.9.3.18b.
- api naḥ sa kule bhūyāt # MDh.3.274a. Cf. api jāyeta.
- api nahyāmi te bhagam # AV.1.14.4d.
- api nahyāmy asya meḍhram # AV.7.95.3c.
- api nahyāmy āsyam # AV.7.70.4b,5b. See apa nahyāmi etc.
- api nūnaṃ dāivīr viśaḥ prāyāsiṣṭāṃ suprīte sudhite # MS.4.13.8: 209.15; KS.19.13; TB.3.6.13.1. See dāivīr viśaḥ prā-.
- apinvataṃ śayave aśvinā gām # RV.1.117.20b.
- apinvataṃ śayave dhenum aśvinā # RV.10.39.13b.
- apinvatam apitaḥ pinvataṃ dhiyaḥ # RV.7.82.3d.
- apinvatam aśvinā pūrvyāya # RV.1.118.8b.
- api panthām aganmahi (TS.ApŚ. agasmahi) # RV.6.51.16a; TS.1.2.9.1a; MS.1.2.5a: 14.1; KS.2.6a; 24.6; AŚ.2.5.8; ApŚ.10.24.2; 29.3; ŚG.3.6.3. P: api panthām Rvidh.2.22.5. See prati panthām.
- api pūṣā ni ṣīdatu (AV.ŚŚ.12.15.1.3d, ṣīdati) # AV.20.127.12d; ŚŚ.8.11.5d; 12.15.1.3d; LŚ.3.3.2d; SMB.1.3.13d; HG.1.22.9d. See iha pūṣā etc., rāyaspoṣo etc., and vīras trātā etc.
- apiprayaṃ codanā vāṃ mimānā # VS.29.7c; TS.5.1.11.3c; MS.3.16.2c: 184.11; KSA.6.2c.
- apiprāṇī ca sadanī ca bhūyāḥ # RV.1.186.11b.
- api prātā niṣīdati # RV.7.16.8b.
- apiprer agne svāṃ tanvam # KS.6.8; ApŚ.6.14.2.
- apibat kadruvaḥ sutam # RV.8.45.26a; SV.1.131a.
- api brahmātho tapaḥ # AV.10.10.33d.
- api bhadre sāumanase syāma # RV.3.1.21d; 59.4d; 6.47.13b; 10.14.6d; 131.7b; AV.6.55.3d; 7.92.1d; 18.1.58d; 20.125.7b; VS.19.50d; 20.52b; TS.1.7.13.5b; 2.6.12.6d; MS.4.12.5b: 191.6; 4.14.12d: 235.10; KS.8.11b; TB.2.8.4.1d; 7.5d; N.11.19d.
- api mṛṣā carāmasi # AV.6.45.3b. See abhidrohaṃ carāmasi.
- api yathā yuvāno matsathā naḥ # RV.1.186.1c; VS.33.34c.
- api yanti sasrotasaḥ # VS.34.11b.
- apiriptāya harmye # RV.8.5.23b.
- api vṛśca purāṇavat # RV.8.40.6a; AV.7.90.1a. P: api vṛśca Kāuś.36.35.
- api vṛścāmi yac chiraḥ # AV.2.32.2d; 5.23.9d.
- api vṛścāmy ojasā # AV.10.6.1c.
- apiśīrṇā u pṛṣṭayaḥ # AV.4.3.6b. Cf. pṛṣṭīr vo, and chinttaṃ śiro.
- api śīrṣāṇi vṛścatu # AV.1.7.7d.
- api ṣṭutaḥ savitā devo astu # RV.7.38.3a.
- apīcyaṃ vardhate naptur apām # RV.2.35.11b.
- apīcyaṃ (SV. apīcyā3ṃ) guhyaṃ nāma gonām # RV.9.87.3d; SV.2.29d; JB.1.127d.
- apīcyena manasota jihvayā # RV.10.53.11b.
- apīcye na vayam asya vidma # RV.10.12.8b; AV.18.1.36b.
- apīcyena sahasā sahante # RV.7.60.10b.
- apīpayad gayo divyāni janma # RV.10.64.16d.
- apīpayanta dhenavo na sūdāḥ # RV.7.36.3b.
- apīparo mā rātriyā (MŚ. rātryā) ahno mā pāhi # TA.4.10.4; 5.8.10; ApŚ.15.12.7; MŚ.4.3.46.
- apīparo māhno rātriyāi (MŚ. rātryāi) mā pāhi # TA.4.10.4; 5.8.10; ApŚ.15.12.7; MŚ.4.3.33.
- apīpemeha vajriṇam # RV.8.66.7b; AV.20.97.1b; SV.1.272b; 2.1041b.
- apīpyan vajrin bhūrṇayaḥ # RV.8.99.1b; SV.1.302b; 2.163b.
- apīva yoṣā janimāni vavre # RV.3.38.8d.
- apīvṛtam usriyāṇām anīkam # RV.1.121.4b.
- apīvṛtaṃ māyinaṃ kṣiyantam # RV.2.11.5b.
- apīvṛtā aporṇuvanto asthuḥ # RV.1.190.6d.
- apīvṛto adhayan mātur ūdhaḥ # RV.10.32.8b.
- apur aśvinā sarasvatīndraḥ sutrāmā surāsomān # VS.21.60.
- apuṣpā yāś ca puṣpiṇīḥ # RV.10.97.15b; VS.12.89b; TS.4.2.6.4b; PrāṇāgU.1b. See akośā.
- apūtapā ādhūyamānaḥ # TS.4.4.9.1. See viṣṇur āprītapā.
- apūpakūlā nadyaḥ # KS.40.13a.
- apūpakṛd aṣṭake # ŚG.3.14.2c. See next.
- apūpaghṛtāhute # ApMB.2.21.1c. See prec.
- apūpanābhiṃ kṛtvā # AV.10.9.5c.
- apūpaṃ deva ghṛtavantam agne # RV.10.45.9b; VS.12.26b; TS.4.2.2.3b; MS.2.7.9b: 87.1; KS.16.9b; ApMB.2.11.28b; HG.2.14.4a.
- apūpam addhi sagaṇo marudbhiḥ # RV.3.52.7c.
- apūpavantam ukthinam # RV.3.52.1b; 8.91.2e; SV.1.210b; VS.20.29b; JB.1.220e.
- apūpavān kṣīravāṃś (dadhivāṃś, drapsavāṃś, ghṛtavāṃś, māṃsavāṃś, annavāṃś, madhumāṃś, rasavāṃś, and apavāṃś) carur eha sīdatu # AV.18.4.16a--24a; apūpavān ghṛtavāṃś (with vikāras, -vāñ chṛtavāṃś, kṣīravāṃś, dadhivāṃś, madhumāṃś) carur eha sīdatu TA.6.8.1 (1--5)a. P: apūpavān Kāuś.86.3.
- apūpāpihitān kumbhān # AV.18.3.68a; 4.25a.
- apūruṣaghno apratīta śūra satvabhiḥ # RV.1.133.6f.
- apūrveṇeṣitā vācaḥ # AV.10.8.33a.
- apūrvyaṃ purutamaṃ sudānave # RV.10.23.6b.
- apūrvyā purutamāny asmāi # RV.6.32.1a; SV.1.322a; AB.5.19.1; KB.26.12. Ps: apūrvyā purutamāni AŚ.8.7.23; ŚŚ.12.5.5; apūrvyā ŚŚ.10.10.6.
- apṛcham anyāṃ uta te ma āhuḥ # RV.5.30.2c.
- apṛṇantam abhi saṃ yantu śokāḥ # RV.1.125.7d.
- apejate śūro asteva śatrūn # RV.6.64.3c.
- apeta etu nirṛtiḥ # Kāuś.97.7,8a. P: apeta etu Vāit.38.1. See apāsmad, and cf. apeto nirṛtiṃ.
- apeta naśyatād itaḥ # HG.2.3.7c; ApMB.2.13.10c.
- apeta vīta vi ca sarpatātaḥ # RV.10.14.9a; AV.18.1.55a; VS.12.45a; TS.4.2.4.1a; MS.2.7.11a: 89.2; 3.2.3: 18.1; KS.16.11a; 20.1; ŚB.7.1.1.2; TB.1.2.1.16a; TA.1.27.5a; 6.6.1a; AG.4.2.10. Ps: apeta vīta ŚŚ.4.14.7; Vāit.28.24; KŚ.17.1.3; ApŚ.5.9.1; 16.14.1; MŚ.6.1.5; apeta TS.5.2.3.1 (bis); Kāuś.80.42.
- apetaḥ śapathaṃ jahi # TB.3.10.8.1b.
- apeto jaṅgiḍāmatim # AV.19.34.3c.
- apeto janyaṃ bhayam # KB.9.4a; ŚŚ.5.13.3a. See apa janyaṃ.
- apeto nirṛtiṃ hatha # TA.1.28.1b. Cf. under apāsmad.
- apeto yantu paṇayaḥ # VS.35.1a; ŚB.13.8.2.3a. P: apeto yantu KŚ.21.3.32.
- apeto rakṣasāṃ bhāga eṣaḥ # Kāuś.130.2b.
- apeto vāyo savitā ca duṣkṛtam # AV.4.25.4a.
- aped aghāni mṛjmahe # TA.6.1.2b.
- aped u hāsate tamaḥ # RV.10.127.3c. Cf. apeyaṃ.
- aped eṣa dhvasmāyati # RV.8.66.15c.
- apendra dviṣato manaḥ # RV.10.152.5a; AV.1.21.4a; TS.3.5.8.1a; 9.2; ApŚ.12.7.7. P: apendra ŚG.6.5.6.
- apendra prāco maghavann amitrān # AV.20.125.1a; GB.2.6.4,12; Vāit.32.13. Designated as sukīrti GB.2.6.8; Vāit.27.24; 33.12. See apa prāca.
- apemaṃ jīvā arudhan gṛhebhyaḥ # AV.18.2.27a. P: apemam Kāuś.80.18.
- apemāṃ mātrāṃ mimīmahe # AV.18.2.40a.
- apeyaṃ rātry uchatu # AV.2.8.2a. P: apeyam Kāuś.26.42. Cf. aped u.
- apehi tvaṃ paribādha # SMB.2.5.7a (GG.4.6.5).
- apehi nirāla # AV.6.16.3d.
- apehi manasas pate # RV.10.164.1a; AV.20.96.23a; ŚG.1.4.2. P: apehi KhG.4.1.22; Rvidh.4.20.1. Cf. BṛhD.8.67. See paro 'pehi etc.
- apehy arir asy arir vā asi # AV.7.88.1. P: apehi Kāuś.29.6.
- apāitad ūha yad ihābibhaḥ purā # AV.18.2.57b; TA.6.1.1b.
- apāitu mṛtyur amṛtaṃ na āgan (PG. āgāt) # TB.3.7.14.4a; TAA.10.45a; ApŚ.21.3.12a; PG.1.5.11c; HG.1.28.1a. See parāitu mṛtyur.
- apāitu sarvaṃ mat pāpam # AV.10.1.10c.
- apāitenārātsīr asāu svāhā # AV.5.6.7a.
- apāity asyāḥ praticakṣyeva # RV.1.124.8b.
- apo achā manaso na prayukti # RV.10.30.1b.
- apo adyānv acāriṣam # VS.20.22a; MS.1.3.39a: 46.12; KS.4.13a; 29.3; 38.5a; ŚB.12.9.29; LŚ.2.12.13a; MŚ.1.7.4.47; MG.1.1.17; 11.25; 2.2.26; ApMB.2.6.6a (ApG.4.11.22). P: apo adya KŚ.19.5.18. See next, apo divyā acāyiṣam, and āpo adyānv.
- apo anv acāriṣam # TS.1.4.45.3a; 46.2a; TB.2.6.6.5a; JB.2.67 (68)a; ApŚ.7.27.16; 8.8.18; 18.10; 13.22.6. See under prec.
- apo apācīr aparā apejate # RV.5.48.2c.
- apo asṛjann anu vṛtratūrye # RV.10.66.8d.
- apo ūrṇoti tamo arciṣā yan # RV.10.88.12d.
- apo gā agne yuvase niyutvān # RV.6.60.2d; KS.4.15d.
- apo gā vajrin yuvase sam indūn # RV.6.47.14d.
- apochatu (AV. apochantu) mithunā yā (AV. ye) kimīdinā (AV. kimīdinaḥ) # RV.7.104.23b; AV.8.4.23b.
- apochantv abhikṛtvarīḥ # AV.2.8.2b.
- apoḍhaṃ janyaṃ bhayam # ApŚ.6.5.6; MŚ.1.6.1.15.
- apoḍhāḥ senā abhītvarīḥ # ApŚ.6.5.6; MŚ.1.6.1.15.
- apo dattodadhiṃ bhinta # VS.18.55c; MS.2.4.7b (ter): 44.10,12,14; 2.12.3b: 146.18. See udno datto-.
- apo divyā acāyiṣam # AV.7.89.1a; 10.5.46a. P: apo divyāḥ Vāit.3.18; 24.6; Kāuś.42.13. See under apo adyānv.
- apo divyā asṛjad varṣyā abhi # RV.10.98.5d; N.2.11d.
- apo divyāḥ payasvatīḥ # KS.37.9d.
- apodīco apa śūrādharācaḥ # RV.10.131.1c; AV.20.125.1c; AB.6.22.2c; GB.2.6.4; TB.2.4.1.3c.
- apo devā madhumatīr agṛbhṇan # VS.10.1a; ŚB.5.3.4.3. P: apo devāḥ KŚ.15.4.43. See apo devīr ma- etc.
- apo devīḥ prajāpatim # AV.11.6.11b.
- apo devīḥ praṇayāni # ApŚ.1.16.8a.
- apo devīr upabruve # ApŚ.4.5.5b. See apo devīr upa hvaye, and ā devīr avase.
- apo devīr upasṛja (MS. -sṛjā) madhumatīḥ # VS.11.38a; TS.4.1.2.4a; MS.2.7.4a: 78.5; 3.1.5: 6.19; KS.16.4a; 19.5; ŚB.6.4.3.2a. Ps: apo devīr upasṛja ApŚ.16.2.11; apo devīḥ KŚ.16.3.2; MŚ.6.1.1.
- apo devīr upa hvaye # RV.1.23.18a; AV.1.4.3a; 6.23.1d; AB.2.20.23a. P: apo devīḥ Kāuś.65.8. See under apo devīr upabruve.
- apo devīr madhumatīr agṛhṇan (MS.KS. agṛbhṇām) # TS.1.8.11.1a; MS.2.6.8a: 68.9; KS.15.6a; ApŚ.18.13.19. See apo devā.
- apo devīr madhumatīr ghṛtaścutaḥ # AV.10.9.27a.
- apo devo vi gāhate # RV.9.3.6b; SV.2.607b.
- apo dhanvāny ati yātho ajrān # RV.6.62.2d.
- apo na kṣodo 'vṛṇītam eṣe # RV.1.180.4b.
- apo na dhīro manasā suhastyaḥ # RV.1.64.1c.
- apo na nāvā duritā tarema # RV.6.68.8d; 7.65.3d; KS.12.14d.
- apo nayanta ūrmayaḥ # SV.1.478b; 2.114b. See apāṃ na yanty.
- apo na vajrin duritāti parṣi bhūri # RV.8.97.15b.
- apo na vāṃ sunoty akṣṇayādhruk # RV.1.122.9b.
- apo niṣiñcann asuraḥ pitā naḥ # RV.5.83.6d; AV.4.15.12a; TS.3.1.11.7d; KS.11.13d.
- apo 'nu vi krame 'ham # AV.10.5.33.
- apo bibhrataṃ tamasā parīvṛtam # RV.10.113.6d.
- apo 'bhivyakhyam # KhG.2.5.31.
- apo manuṣyān oṣadhīḥ # AV.8.9.23c.
- apo mahi vyayati cakṣase tamaḥ # RV.7.81.1c. See apo mahī.
- apo mahīr abhiśaster amuñcaḥ # RV.10.104.9a.
- apo mahī vṛṇute cakṣuṣā tamaḥ # SV.1.303c; 2.101c; TB.3.1.3.2c. See apo mahi.
- apo mā prāpan malam etad agne # AV.14.2.69e.
- apo muñcāmi na prajām # VS.4.13; ŚB.3.2.2.20; ApŚ.10.13.9. P: apo muñcāmi KŚ.7.4.37.
- apo yat tūrṇiś carati prajānan # RV.10.88.6d; N.7.27d.
- apo yad agna uśadhag vaneṣu # RV.3.6.7c.
- apo yad adriṃ puruhūta dardaḥ # RV.4.16.8a; AV.20.77.8a.
- apo yahvīr asṛjat sartavā u # RV.5.29.2d.
- apo yācāmi bheṣajam (MS. yātām abheṣajam) # RV.10.9.5c; AV.1.5.4c; MS.4.9.27c: 139.10; TB.2.5.8.6c; TA.4.42.4c.
- apo yūṣṇā (TS.KSA. yūṣeṇa) # VS.25.9; TS.5.7.20.1; MS.3.15.8: 180.1; KSA.13.10.
- apo yena sukṣitaye tarema # RV.7.56.24c.
- apo rireca sakhibhir nikāmāiḥ # RV.4.16.6b; AV.20.77.6b.
- aporṇute vakṣa usreva barjaham # RV.1.92.4b.
- aporṇuvantas tama ā parīvṛtam # RV.4.45.2c.
- apo vandasva savṛdhaḥ sayonīḥ # RV.10.30.10d.
- apo 'vabhṛtham abhyupāimi # KŚ.4.15.5.
- apo vasānaḥ ka u tac ciketa # AV.10.2.7d.
- apo vasānaḥ pari kośam arṣati # RV.9.107.26a.
- apo vasānaḥ pari gobhir uttaraḥ # RV.9.107.18c.
- apo vasānam andhasā # RV.9.16.2b.
- apo vasānā divam utpatanti # RV.1.164.47b; AV.6.22.1b; 9.10.22b; 13.3.9b; MS.4.12.5b: 193.7; KS.11.9b,13b; N.7.24b. See miho vasānā.
- apo vasāno adhi sāno avye # RV.9.96.13b; SV.1.532b.
- apo vasāno abhi gā iyakṣati # RV.9.78.1b.
- apo vasāno arṣasi # RV.9.107.4b; SV.1.511b; 2.25b.
- apo vasāno mahiṣo vi gāhate # RV.9.86.40b.
- apo vasiṣṭha sukratuḥ # RV.9.2.3c; SV.2.389c.
- apo vastinā # VS.25.7. Cf. apa āsyena.
- apo vā gacha yadi tatra te hitam # RV.10.16.3c; AV.18.2.7c; TA.6.1.4c; 7.3c; 9.2.
- apo vṛṇānaḥ pavate kavīyan (TS. kavyan) # RV.9.94.1c; SV.1.539c; TS.7.1.20.1c; KSA.1.11c.
- apo vṛṇānā vitanoti māyinī # RV.5.48.1d.
- apo vṛtraṃ varivāṃsaṃ parāhan # RV.4.16.7a; AV.20.77.7a.
- apo vṛtvī rajaso budhnam āśayat # RV.1.52.6b.
- apo 'śāna # ŚB.11.5.4.5 (bis); AG.1.22.2; ŚG.2.4.5; Kāuś.56.12; GG.2.10.34; PG.2.3.2 (bis); HG.1.5.10; ApMB.2.6.14 (ApG.5.11.25). Cf. YDh.1.31,106; VHDh.8.56; ĀuśDh.3.102; BṛhPDh.4.167; 5.259,260; VyāsaDh.3.70.
- apoṣā anasaḥ sarat # RV.4.30.10a; N.11.47a.
- apo ṣu ṇa iyaṃ śaruḥ # RV.8.67.15a.
- apo su (MS. ṣu) myakṣa varuṇa bhiyasaṃ mat # RV.2.28.6a; MS.4.14.9a: 229.1.
- apo hy eṣām ajuṣanta devāḥ # RV.4.33.9a.
- aptubhī rihāṇā vyantu vayaḥ # MS.1.1.13: 9.1; 4.1.14: 19.17; MŚ.1.3.4.15. See under aktaṃ ri-.
- aptur vāisarjane # KS.34.15.
- aptūrye maruta āpir eṣaḥ # RV.3.51.9a.
- aptūrye vṛtratūrye # ŚŚ.8.16.1.
- apnavānavad ā huve # RV.8.102.4b; SV.1.18b; TS.3.1.11.8b; MS.4.11.2b: 166.15; KS.40.14b.
- apnasvatī mama dhīr astu śakra # RV.10.42.3c; AV.20.89.3c.
- apnasvatīm aśvinā vācam asme # RV.1.112.24a; VS.34.29a; ŚB.14.1.3.33; ApŚ.15.8.13. P: apnasvatīm KŚ.26.4.10; MŚ.4.2.35.
- apnasvatīṣūrvarāsv iṣṭaniḥ # RV.1.127.6b.
- apy abhūr (TB.ApMB. abhūd) bhadre sukṛtasya loke # AV.2.10.7b; TB.2.5.6.3d; ApMB.2.12.9d.
- apy asya putrān pāutrāṃś ca # AV.12.4.38c.
- apy ū nu patnīr vṛṣaṇo jagamyuḥ # RV.1.179.1d.
- apy eṣāṃ sthapatir hataḥ # TA.4.36.1b; ApMB.2.16.13c. See utāiṣāṃ etc.
- apy āulānaṃ divi deveṣu dhehi # RV.10.98.11d.
- apraketaṃ salilaṃ sarvam ā idam # RV.10.129.3b; TB.2.8.9.4b.
- aprakṣitaṃ vasu bibharṣi hastayoḥ # RV.1.55.8a.
- apracyutāni dūḍabha vratāni # RV.2.28.8d.
- aprajastām asvagatām avartim # AV.9.2.3b.
- aprajastāṃ (SMB. aprajasyaṃ) pāutramṛtyum (SMB. pāutramartyam) # SMB.1.1.14a; ApMB.1.4.11a (ApG.2.5.2); HG.1.19.7a. See next.
- aprajāstvaṃ mārtavatsam # AV.8.6.26a. See prec.
- aprajāstvāya bodhaya # AV.10.1.17d.
- aprajāḥ santv atriṇaḥ # RV.1.21.5c; VāDh.17.3. Cf. BṛhD.1.58.
- apratidhṛṣṭaśavasam # RV.1.84.2b; SV.2.380b; VS.8.35b; TS.1.4.38.1b; MS.1.3.34b: 41.11; KS.4.11b.
- apratidhṛṣyāya tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.9; ŚB.14.2.2.4; TA.4.9.1.
- apratibhuktāu śucikāryāu ca nityam # Kāuś.73.17a.
- apratiratha, designation of a hymn # RV.10.103; AV.19.13; VS.17.33 ff.; TS.5.4.6.3; MS.3.3.7: 40.2; KS.21.10; AB.8.10.4; GB.2.1.18; ŚB.9.2.3.1,5; AŚ.4.8.28; ŚŚ.8.5.10; Vāit.1.18; 13.11; 29.16; KŚ.11.1.9; 18.3.17; AG.3.12.13; Rvidh.4.2.1; 21.5; and elsewhere. See āśuḥ śiśāno.
- apratiṣṭhaḥ sa bhūyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # TA.4.42.1.
- apratīto jayati saṃ dhanāni # RV.4.50.9a; AB.8.26.10.
- aprathataṃ jīvase no rajāṃsi # RV.6.69.5d.
- aprathataṃ pṛthivīṃ mātaraṃ vi # RV.6.72.2d.
- aprathayan pṛthivīṃ mātaraṃ vi # RV.10.62.3b.
- aprapāṇā ca veśantā # AV.20.128.8a; ŚŚ.12.21.2.3a. P: aprapāṇā ŚŚ.16.13.10.
- aprabhūtī varuṇo nir apaḥ sṛjat # RV.10.124.7b.
- apramattā anapāyinaḥ # PG.2.17.13d,14c,15d,16d.
- apramattā rakṣatha tantum etam # ApDh.2.6.13.6a.
- apramādam ihopā yantu sarvāḥ # Kāuś.98.2d.
- apramādyann apramattaś carāmi # ApŚ.5.25.20c.
- aprayuchan taraṇir bhrājamānaḥ # RV.10.88.16d.
- aprayuchan dīdyad bodhi gopāḥ # RV.2.9.2d; TS.3.5.11.3d; MS.4.10.4d: 152.8; KS.15.12d; AB.1.28.38.
- aprayuchann aprayuchadbhir agne # RV.1.143.8a.
- aprayuchan pura etu prajānan (TA. pravidvān) # RV.10.17.5d; AV.7.9.2d; MS.4.14.16d: 243.12; TB.2.4.1.6d; TA.6.1.1d.
- aprayutām evayāvo matiṃ dāḥ # RV.7.100.2b.
- apravrajam ṛtvijāṃ saṃbharanti # GB.1.5.25b.
- apraśastā iva smasi # RV.2.41.16c.
- aprasraṃsāya yajñasya # TB.3.7.4.13a; ApŚ.1.12.2a.
- aprahāvarīḥ stha # MS.2.6.7: 68.2; MŚ.9.1.2. See prahāvarīs.
- aprahitāu prahitāu vā gṛhaṃ naḥ # AV.6.29.2b. Cf. RV.10.165.4.
- aprāṇate svāhā # TS.7.5.12.1; KSA.5.3.
- aprāṇāya (KSA. aprāṇakāya) svāhā # TS.7.5.12.1; KSA.5.3.
- aprāṇāiti prāṇena prāṇatīnām # AV.8.9.9a.
- aprāpya manasā saha # TA.8.4.1b; 9.1b; TU.2.4.1b; 9.1b.
- aprāmisatya maghavan tathed asat # RV.8.61.4a.
- aprāyubhir yajñebhir vāvṛdhenyam # RV.8.24.18c; AV.20.64.6c; SV.2.1036c.
- aprāyuvo rakṣitāro dive-dive # RV.1.89.1d; VS.25.14d; KS.26.11d; KB.20.4; N.4.19.
- aprāyuṣe divātarāt # RV.1.127.5c.
- apriyaḥ prati muñcatām # AV.19.45.2d. Cf. apriye prati.
- apriyāyata kuśikebhir indraḥ # RV.3.53.9d.
- apriye prati muñca tat # AV.8.6.26d. See dviṣadbhyaḥ prati, and cf. next, and apriyaḥ.
- apriye prati muñcatām # Kāuś.58.1d. Cf. under prec.
- apriye saṃ nayāmasi # AV.19.57.1d. See āptye, and dviṣate etc.
- aproṣivān gṛhapatiḥ # ŚŚ.8.24.1.
- aproṣivān gṛhapatir (SV. gṛhapate) mahāṃ asi # RV.8.60.19c; SV.1.39c.
- apvā nāmāsi tasyās te joṣṭrīṃ gameyam # MG.1.4.2.
- apvām antarodarāt # AV.9.8.9b.
- apve parehi # N.6.12: see gṛhāṇāṅgāny.
- apvo nāmāsi tasya te joṣṭrīṃ gameyam # MG.1.4.2.
- apsarasa upa sedur vasiṣṭhāḥ # RV.7.33.9d.
- apsarasaḥ pari jajñe vasiṣṭhaḥ # RV.7.33.12d.
- apsarasaḥ sadhamādaṃ madanti # AV.7.109.3a; 14.2.34a.
- apsarasāṃ gandharvāṇām # RV.10.136.6a.
- apsarasām anudattānṛṇāni # MS.4.14.17d: 245.12. See apsarasāv.
- apsarasām ayaṃ smaraḥ # AV.6.130.1b.
- apsarasāv anu dattām ṛṇaṃ naḥ (TB.TA. ṛṇāni) # AV.6.118.1d; TB.3.7.12.3d; TA.2.4.1d. See apsarasām anu-.
- apsaraso muṣkābhyām # TS.5.7.15.1; KSA.13.5.
- apsarassu yo gandhaḥ # ApMB.2.7.24a (ApG.5.12.8). See apsarāsu ca yo.
- apsarāṃ sādhudevinīm # AV.4.38.1b,2b.
- apsarā jāram upasiṣmiyāṇā # RV.10.123.5a.
- apsarāṃ tām iha huve # AV.4.38.1d,2d,4d.
- apsarā bharataṃ dadhe # ŚB.13.5.4.13b.
- apsarābhyo 'karaṃ namaḥ # AV.2.2.5d.
- apsarāsu ca yā medhā # TA.10.41.1a; MahānU.16.6a; HG.1.8.4a; ApMB.2.4.6a (ApG.4.11.6). See yā medhāpsa-.
- apsarāsu ca yo gandhaḥ # HG.1.10.4a. See apsarassu.
- apsarāsv api gandharva āsīt # AV.2.2.3b.
- apsarobhyaḥ (sc. namaḥ) # MG.2.12.17.
- apsaṣā iti tad dvayoḥ # TA.1.12.5d.
- apsā indrāya varuṇāya vāyave # RV.9.84.1b.
- apsā indrāya vāyave # RV.9.65.20a; SV.2.345a.
- apsā yāti svadhayā dāivyaṃ janam # RV.9.71.8c.
- apsukṣito mahināikādaśa stha # RV.1.139.11c; VS.7.19c; MS.1.3.13c: 35.8; 4.6.4c: 84.11; ŚB.4.2.2.9c. See apsuṣado.
- apsu candraṃ pādaṃ brahmaṇā dhārayanti # GB.1.5.24b.
- apsu jāta sarovṛddha # ApMB.2.17.2a (ApG.7.18.7).
- apsujā vā sahaskṛta # RV.8.43.28b.
- apsu jyotayamāmakān (read jyotayamānakān) # AV.4.37.10b.
- apsu te janma divi te sadhastham # AV.6.80.3a.
- apsu te rājan varuṇa # AV.7.83.1a. Ps: apsu te rājan Vāit.10.22; Kāuś.127.4; apsu te Vāit.23.20; Kāuś.32.14. See dvīpe.
- apsu tvā madhumattamam # RV.9.30.5a.
- apsu tvā hastāir duduhur manīṣiṇaḥ # RV.9.79.4d.
- apsu dakṣo giriṣṭhāḥ # RV.9.62.4b; SV.1.473b; 2.358b.
- apsu drapsaṃ vāvṛdhānaṃ samudra ā # RV.9.85.10c.
- apsu drapso vāvṛdhe śyenajūtaḥ # RV.9.89.2c.
- apsu dhūtasya deva soma te mativido nṛbhi ṣṭutastotrasya śastokthasyeṣṭayajuṣo (ŚŚ.8.9.4 omits nṛbhi ... -yajuṣo; AŚ. nṛbhiḥ sutasya stuta- ...) yo 'śvasanir gosanir bhakṣas (AŚ. yo bhakṣo gosanir aśvasanis) tasya ta upahūtasyopahūto bhakṣayāmi # AŚ.6.12.11; ŚŚ.8.8.6; 9.4. See apsu dhāutasya, and cf. yas te aśvasanir, and yo bhakṣo gosanir.
- apsu dhūtasya harivaḥ pibeha # RV.10.104.2a; AV.20.33.1a; AŚ.6.4.10. P: apsu dhūtasya Vāit.26.7.
- apsu dhūto (SV. dhāutaṃ) nṛbhiḥ sutaḥ (SV. sutam) # RV.9.62.5b; SV.2.359b.
- apsu dhāutasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi # MS.1.3.39: 46.1. P: apsu dhāutasya te deva soma MŚ.2.5.4.10,31. See under apsu dhūtasya deva.
- apsu dhāutasya te deva soma nṛbhiḥ sutasya madhumantaṃ bhakṣaṃ karomi # PB.1.6.11,12. P: apsu dhāuta- LŚ.2.11.17. See under apsu dhūtasya deva.
- apsu dhāutasya te deva soma nṛbhis stutasya yo bhakṣo gosanir yo 'śvasanis tasya ta upahūta upahūtasya bhakṣaṃ kṛṇomi # KS.4.13. P: apsu dhāutasya te deva soma KS.29.3. See under apsu dhūtasya deva.
- apsu dhāutasya soma deva te nṛbhiḥ sutasyeṣṭayajuṣa stutastomasya śastokthasya yo bhakṣo aśvasanir yo gosanis tasya te pitṛbhir bhakṣaṃ kṛtasyopahūtasyopahūto bhakṣayāmi # TS.3.2.5.7. Ps: apsu dhāutasya soma deva te ApŚ.13.20.11; apsu dhāutasya soma deva ApŚ.13.17.9. See under apsu dhūtasya deva.
- apsu bhūmāu yāni nageṣu dikṣu # AV.19.8.1b; Nakṣ.26.1b.
- apsu me somo abravīt # RV.1.23.20a; 10.9.6a; AV.1.6.2a; MS.4.10.4a: 153.7; KS.2.14a; TB.2.5.8.6a; AŚ.2.13.4; ApŚ.8.8.7a. P: apsu me somaḥ ŚŚ.8.11.3; MŚ.5.1.3.25.
- apsu retaḥ śiśriye viśvarūpam # SV.2.1194a.
- apsu śmaśāne śayyāyām # Kāuś.141.38a.
- apsu śraddhā # AŚ.2.3.23; ApŚ.6.14.6.
- apsuṣadaṃ tvā ghṛtasadaṃ vyomasadam # VS.9.2; ŚB.5.1.2.5. See next.
- apsuṣadaṃ tvā ghṛtasadaṃ vyomasadam (MS.KS. bhūtasadam) indrāya juṣṭaṃ gṛhṇāmi # TS.1.7.12.1; MS.1.11.4: 165.12; KS.14.3. P: apsuṣadaṃ tvā ghṛtasadaṃ vyomasadam TB.1.3.9.2. See prec., and cf. indrāya tvā juṣṭaṃ.
- apsuṣad asi # TS.4.4.7.1; 5.3.11.2; MS.2.13.18: 165.4; 3.5.2: 58.10; KS.39.9; ApŚ.17.5.11.
- apsuṣade veṭ (TS.MS. vaṭ) # VS.17.12; TS.4.6.1.4; MS.2.10.1: 132.3; KS.17.17; ŚB.9.2.1.8,9.
- apsuṣado mahināikādaśa stha # TS.1.4.10.1c; KS.4.5c. See apsukṣito.
- apsu siṃham iva śritam # RV.3.9.4d.
- apsu sūrye mahad dhanam # RV.8.68.9b.
- apsu stīmāsu vṛddhāsu # AV.11.8.34a.
- apsu svādiṣṭho madhumāṃ ṛtāvā # RV.9.97.48c.
- apsv agne sadhiṣ ṭava # RV.8.43.9a; VS.12.36a; TS.4.2.3.2a; 11.3a; MS.2.7.10a: 88.6; 4.10.4: 153.6; KS.16.10a; AB.7.7.2; ŚB.6.8.2.4; 12.4.4.4a; AŚ.2.13.4; 3.13.12; MŚ.5.1.3.25; VHDh.8.48. P: apsv agne KS.2.14; 35.14; ŚŚ.3.5.5; 8.11.3; 14.57.7; (KŚ.16.6.27); ApŚ.8.8.7; 14.29.3; ŚG.5.8.6.
- apsv antar amṛtam apsu bheṣajam # RV.1.23.19a; AV.1.4.4a; VS.9.6a; TS.1.7.7.1a; MS.1.11.1a: 161.11; 1.11.6: 168.3; KS.13.14a; 14.6; ŚB.5.1.4.6a; TB.1.3.5.2; MŚ.7.1.2. P: apsv antaḥ KŚ.14.3.3; ApŚ.18.3.1; VHDh.8.46; BṛhPDh.9.59.
- apsv antar amṛto gharma udyan # Vāit.14.1b.
- apsv antaś ca yā śritāḥ # TB.3.12.6.2b.
- apsv anyaḥ samidhyate # AV.13.1.50b.
- apsv āsīn mātariśvā praviṣṭaḥ # AV.10.8.40a.
- abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ (KŚ. hāsīt) # TS.3.1.1.2; KŚ.25.11.24; BDh.1.7.15.31; 3.8.18. See under adabdhaṃ cakṣur.
- abadhiṣma rakṣo 'badhiṣmāmum asāu hataḥ (VSK. rakṣo 'muṣya tvā badhāyāmum abadhiṣma) # VS.9.38; VSK.11.1.4; ŚB.5.2.4.19--20. P: abadhiṣma rakṣaḥ KŚ.15.2.8. See avadhiṣma, and cf. idam ahaṃ rakṣo 'va bādhe.
- abadhnan puruṣaṃ paśum # RV.10.90.15d; AV.19.6.15d; VS.31.15d; TA.3.12.3d.
- abadhnād aśvaṃ sāraṅgam # ŚB.13.5.4.2c; ŚŚ.16.9.1c. See aśvaṃ babandha.
- abandhanaś carati vatsa ekaḥ # RV.3.55.6b.
- abandhunā suśravasopajagmuṣaḥ # RV.1.53.9b; AV.20.21.9b.
- abandhv eke dadataḥ prayachantaḥ (TA. prayachāt) # AV.6.122.2c; TA.2.6.2c.
- abalāsāv adomadhāu # AV.8.2.18b.
- abalena balīyase # AV.3.29.3e.
- abādhethām amṛṇataṃ ni śatrūn # RV.4.28.4c.
- abibhas tvendro mānuṣe # AV.8.5.14c.
- abibhyad ugro 'rciṣā # AV.19.65.1d.
- abibhrad agna ā gahi # TA.10.1.5c; MahānU.2.10c; ApMB.1.9.10c; HG.1.18.5c.
- abībhayanta mānuṣāḥ # RV.1.39.6d.
- abudhne rājā varuṇo vanasya # RV.1.24.7a.
- abudhneṣu rajassv ā # RV.8.77.5b.
- abudhyamānaṃ suṣupāṇam indra # RV.4.19.3b.
- abudhyamānāḥ paṇayaḥ sasantu # RV.1.124.10b.
- abudhyamānās tamaso vimadhye # RV.4.51.3d.
- abudhran saṃ kanīnā madantaḥ # ŚŚ.8.20.1.
- abudhram u tya indravanto agnayaḥ # RV.10.35.1a; KB.21.4. Ps: abudhram u tye ŚŚ.11.9.7; abudhram Rvidh.3.10.4. Cf. BṛhD.7.38.
- abubhojīr mahinā viśvataḥ sīm # RV.1.33.9b.
- abodhi jāra uṣasām upasthāt # RV.7.9.1a. P: abodhi jāraḥ ŚŚ.14.56.11.
- abodhi vipraḥ padavīḥ kavīnām # RV.3.5.1b.
- abodhi hotā yajathāya devān # RV.5.1.2a; SV.2.1097a; MS.2.13.7a: 155.18.
- abodhy agnir jma ud eti sūryaḥ # RV.1.157.1a; SV.2.1108a. P: abodhy agnir jmaḥ AŚ.4.15.2. Cf. BṛhD.4.26.
- abodhy agniḥ samidhā janānām # RV.5.1.1a; AV.13.2.46a; SV.1.73a; 2.1096a; VS.15.24a; TS.4.4.4.1a; MS.2.13.7a: 155.14; AA.1.1.1.15. Ps: abodhy agniḥ samidhā AŚ.4.13.7; abodhy agniḥ Vāit.29.8; MŚ.1.5.1.24; --6.2.2; Svidh.1.4.6; 2.1.5; 2.1; BṛhPDh.9.111. Cf. BṛhD.5.12.
- abjā asi prathamajāḥ # TS.2.4.8.2; 10.3; KS.11.9. P: abjā asi ApŚ.19.27.5.
- abjā gojā ṛtajā adrijā ṛtaṃ bṛhat (RV.MS.KS.N. omit bṛhat) # RV.4.40.5d; VS.10.24d; 12.14d; TS.1.8.15.2d; 4.2.1.5d; MS.2.6.12d: 71.15; KS.15.8d; 16.8d; AB.4.20.5d; ŚB.5.4.3.22d; 6.7.3.11; TA.10.10.2d; 50.1d; KU.5.2d; MahānU.9.3d; 17.8d; NṛpU.3d; VaradapU.2.3d; N.14.29d. Fragment: bṛhat KŚ.16.5.19.
- abjām ukthāir ahiṃ gṛṇīṣe # RV.7.34.16a; N.10.44a. Cf. BṛhD.5.165.
- abdayā cin muhur ā hrādunīvṛtaḥ # RV.5.54.3c.
- abdāivatam (sc. sūktam), abliṅgam (sc. sūktam), and abliṅgāḥ (sc. ṛcaḥ) # designations of the three stanzas, āpo hi ṣṭhā mayobhuvaḥ (q.v.) GDh.25.7; ViDh.56.16; BDh.2.4.7.2; 10.17.37; 3.2.7; 4.2.13; VāDh.28.13; MDh.8.106; 11.133; YDh.1.24; LAtDh.3.14; VAtDh.3.14; Karmap.2.1.5.
- abrahmābrahmaṇaḥ putraḥ # AV.20.128.6c; ŚŚ.12.21.2.1c.
- abrāhmaṇā yatame tvopasīdān # AV.11.1.32b.
- abhaktaṃ cid bhajate gehyaṃ saḥ # RV.3.30.7b.
- abhakta yad guhā padam # RV.9.102.2b; SV.2.364b.
- abhakta vipraḥ sumatiṃ nadīnām # RV.3.33.12b.
- abhakte cid ā bhajā rāye asmān # RV.10.112.10d.
- abhakṣi sūrye sacā # RV.4.31.5c.
- abhago bhagavadbhyaḥ # AV.5.31.11d.
- abhajanta sukṛtyayā # RV.1.20.8b.
- abhayaṃ vo 'bhayaṃ no astu (AB.AŚ. me 'stu) # AB.7.12.8; AŚ.2.5.19; ŚŚ.2.14.1. Cf. abhayaṃ te, abhayaṃ no astu, and abhayaṃ me astu.
- abhayaṃ satataṃ paścāt # RVKh.2.43.4c. Cf. abhayaṃ paścād.
- abhayaṃ sarvabhūtebhyaḥ # BDh.2.10.17.30a; PrāṇāgU.2c.
- abhayaṃ sarvabhūtebhyo mattaḥ # BDh.2.10.17.29.
- abhayaṃ somaḥ savitā naḥ karotu # AV.6.40.1b.
- abhayaṃkarābhayaṃ me kuru # ApŚ.6.27.1.
- abhayaṃ jñātād abhayaṃ parokṣāt # AV.19.15.6b.
- abhayaṃ te 'bhayaṃ no astu # ŚŚ.2.13.2,4,5,6. Cf. under abhayaṃ vo.
- abhayaṃ dyāvāpṛthivī ihāstu naḥ # AV.6.40.1a. P: abhayaṃ dyāvāpṛthivī Kāuś.59.26.
- abhayaṃ dyāvāpṛthivī ubhe ime # AV.19.15.5b.
- abhayaṃ naḥ karaty antarikṣam # AV.19.15.5a. Cf. abhayaṃ no 'stūrv.
- abhayaṃ naḥ paśubhyaḥ # VS.36.22d; ApŚ.9.5.1c.
- abhayaṃ naḥ prājāpatyebhyo bhūyāt # AG.2.3.5; MG.2.7.1 (with svāhā).
- abhayaṃ naktam abhayaṃ divā naḥ # AV.19.15.6c.
- abhayaṃ no astu # MS.4.9.27: 139.1; KS.37.10; ŚŚ.1.4.5; ŚG.3.5.1. Cf. under abhayaṃ vo.
- abhayaṃ no 'stūrv antarikṣam # AV.6.40.1c. Cf. abhayaṃ naḥ karaty.
- abhayaṃ paścād abhayaṃ purastāt # AV.19.15.5c. Cf. abhayaṃ satataṃ.
- abhayaṃ mitrād abhayam amitrāt # AV.9.15.6a.
- abhayaṃ mitrāvaruṇāv ihāstu naḥ (AG. -varuṇā mahyam astu) # AV.6.32.3a; AG.3.10.11a.
- abhayaṃ me astu # AB.8.9.12; ApŚ.6.7.2; 27.1; 24.11.2. Cf. under abhayaṃ vo.
- abhayaṃ me 'lokatāyā aputratāyā apaśutāyāḥ # ŚŚ.2.9.7,8.
- abhayasani paśusani lokasani # ŚŚ.4.13.1d. See next, and paśusani.
- abhayasani lokasani vṛṣṭisani # ApŚ.6.11.5d. See under prec.
- abhayā nāma stha # ŚG.2.6.1.
- abhavac ca puraetā vasiṣṭhaḥ # RV.7.33.6c.
- abhavat pūrvyā bhūmanā gāuḥ # RV.10.31.6b.
- abhavad dyumny (ApMB. divy) uttamaḥ # RV.10.159.4b; 174.4b; ApMB.1.16.4b.
- abhāgam agne taṃ kuru # ApMB.2.6.12c.
- abhāgaḥ sann apa pareto asmi # RV.10.83.5a; AV.4.32.5a.
- abhi kaṇvā anūṣata # RV.8.6.34a.
- abhi kṛṣṇena rajasā dyām ṛṇoti # RV.1.35.9d; VS.34.25d.
- abhi kośaṃ madhuścutam # RV.9.23.4c; 36.2c. Cf. pari kośaṃ.
- abhi kratvā naryaḥ pāuṃsyāiś ca # RV.10.29.7d; AV.20.76.7d.
- abhi kratvā punatī dhītir aśyāḥ # RV.4.5.7b.
- abhi kratvā manasā dīdhyānāḥ # RV.4.33.9b.
- abhi kratvendra bhūr adha jman # RV.7.21.6a; TS.7.4.15.1a; KSA.4.4a; TB.3.8.4.3; AŚ.3.8.1; ApŚ.20.3.15.
- abhikrandaty oṣadhīḥ # AV.8.7.21b; 11.4.3b,4b.
- abhikrandan kalaśaṃ vājy arṣati # RV.9.86.11a; SV.2.382a.
- abhi krandanti haritebhir āsabhiḥ # RV.10.94.2b; N.7.7.
- abhikrandann ṛṣabho vāśitām iva # AV.5.20.2b.
- abhikrandan vṛṣāyase vi vo made # RV.10.21.8c.
- abhikrandan stanayann aruṇaḥ śitiṅgaḥ # AV.11.5.12a. Cf. abhi kranda sta-.
- abhi kranda pra trāsaya # AV.5.21.4d,5d,6e.
- abhi kranda vīlayasva # ŚG.1.19.11a. See adhi skanda.
- abhi kranda stanaya garbham ā dhāḥ # RV.5.83.7a; TS.3.1.11.6a; KS.11.13a. P: abhi kranda ApŚ.19.25.21. Cf. next two, and abhikrandan sta-.
- abhi kranda stanayārdayodadhim (Suparṇ. stanayodayo-) # AV.4.15.6a; Suparṇ.9.3a. P: abhi kranda stanaya Vāit.8.9. Cf. under prec.
- abhi kranda stanayotpipānaḥ # AV.5.20.7c. Cf. under prec. but one.
- abhikramyāva jighnate # RV.1.80.5c.
- abhi krośantu yā diśaḥ # AV.5.21.9b.
- abhikṣattāro abhi ca kṣamadhvam # RV.2.29.2c.
- abhikṣattus tvāvato varūtā # RV.7.21.8d.
- abhikṣadam aryamaṇaṃ suśevam # RV.6.50.1c.
- abhi kṣamadhvaṃ yujyāya devāḥ # RV.2.28.3d.
- abhikṣaranti juhvo ghṛtena # Vāit.24.1a (AVP.). See upakṣaranti etc.
- abhi kṣaranti dhārayā # RV.9.61.5b; SV.2.138b.
- abhi kṣitīḥ prathayan sūryo nṝn # RV.3.14.4d.
- abhi kṣipaḥ sam agmata # RV.9.14.7a.
- abhi khyaḥ pūṣan pṛtanāsu nas tvam # RV.6.48.19c.
- abhikhyātā marḍitā somyānām # RV.4.17.17b.
- abhikhyā no maghavan nādhamānān # RV.10.112.10a.
- abhikhyā bhāsā bṛhatā śuśukvaniḥ # RV.8.23.5c. See dṛśā ca bhāsā, and dṛśe ca bhāsā.
- abhikhyāya taṃ tigitena vidhya # RV.2.30.9b.
- abhikhyāya martyo bhuraṇyati # RV.1.155.5b.
- abhi gandharvam atṛṇat # RV.8.77.5a.
- abhi gavyāni vītaye # RV.9.62.23a; SV.2.412a.
- abhi gāvo adhanviṣuḥ # RV.9.24.2a; SV.2.312a.
- abhi gāvo anūṣata # RV.9.32.5a; Kāuś.47.16c.
- abhi girā sam asvaran # RV.9.67.9c.
- abhi gṛṇīhy ā ruva # RV.1.10.4b.
- abhi gotrāṇi sahasā gāhamānaḥ # RV.10.103.7a; AV.19.3.7a; SV.2.1205a; VS.17.39a; TS.4.6.4.2a; MS.2.10.4a: 135.17; KS.18.5a. P: abhi gotrāṇi MS.4.14.12: 235.2; TB.2.8.3.3.
- abhi candrā bhartave no hiraṇyā # RV.9.97.50c; SV.2.777c.
- abhicaṣṭe anṛtebhir vacobhiḥ # RV.7.104.8b; AV.8.4.8b.
- abhi caṣṭe sūro arya evān # RV.6.51.2d.
- abhicaskanda vandaneva vṛkṣam # AV.7.115.2b.
- abhicārāt sabandhubhyaḥ # AV.8.2.26b.
- abhicārād atho bhayāt # AV.10.3.7b.
- abhi jahi rakṣasaḥ parvatena # RV.7.104.19d; AV.8.4.19d.
- abhi jāyā apsarasaḥ parehi # AV.14.2.35d.
- abhijighrantī bhuvanasya nābhim # RV.1.185.5c.
- abhijitaṃ viśvajitaṃ vā yajñakratuṃ kurutāt # ApŚ.14.20.1.
- abhijitā tejasā tejo jinva # VS.15.7. Cf. next, and abhijid asi yukta-.
- abhijitā yuktagrāvṇendrāyendraṃ jinva # MS.2.8.8: 112.11. Cf. under prec.
- abhijitāsy abhi no vada # Kāuś.106.7b.
- abhijite svāhā # TB.3.1.5.6.
- abhijityāi svāhā # TB.3.1.4.3,13,14; 5.1,2,4,5,6,14.
- abhijit svarasāmānaḥ # AŚ.8.13.31c.
- abhijid asi # KS.39.5; ApŚ.16.30.1.
- abhijid asi yuktagrāvā # TS.3.5.2.4; 4.4.1.2; 5.3.6.1; KS.17.7; 37.17; PB.1.10.4; Vāit.25.13. P: abhijid asi GB.2.2.13. Cf. under abhijitā tejasā.
- abhijid asy abhijayyāsam # JUB.3.20.10.
- abhijin nakṣatram # MS.2.13.20: 166.5. Cf. TB.3.1.2.5.
- abhijin me rāsatāṃ puṇyam eva # AV.19.7.4c; Nakṣ.10.4c.
- abhi jāitrīr asacanta spṛdhānam # RV.3.31.4a.
- abhijñv ā satvabhir gā anugman # RV.3.39.5b.
- abhi jrayāṃsi pārthivā vi tiṣṭhase # RV.5.8.7d. See uru jrayāṃsi.
- abhi tad dyāvāpṛthivī gṛṇītām # RV.10.47.8c.
- abhi taṃ nirṛtir dhattām # AV.4.36.10a.
- abhitaptam ivānati # AV.4.4.3b.
- abhi taṣṭeva dīdhayā manīṣām # RV.3.38.1a; AB.6.18.2; 20.13; KB.29.7; GB.2.6.1,2. P: abhi taṣṭeva AŚ.7.4.9; ŚŚ.12.5.3; 6.1; 13.24.18.
- abhi tiṣṭha pṛtanyataḥ # VS.11.20d; TS.4.1.2.3d; MS.2.7.2d: 75.16; 3.1.4: 5.6; 4.12.3a: 185.11; KS.16.2d; ŚB.6.3.3.12; TB.2.4.2.9a; Vāit.6.1a (bis); ApŚ.16.2.10a; AG.1.7.7d; ŚG.1.13.12c; PG.1.7.1c; ApMB.1.5.1c; 2.2.2c. Cf. under ava bādhe pṛtanyataḥ.
- abhi tiṣṭha śatrūyataḥ sahasva # TB.2.4.7.9d.
- abhi tiṣṭha śardhato vādhryaśva # RV.10.69.12d.
- abhi tiṣṭhāmi te manyum # AV.6.42.3a. Cf. Kāuś.36.30.
- abhi tiṣṭhema dūḍhyaḥ # RV.8.21.12b.
- abhi tiṣṭhema pṛtsutīr asunvatām # RV.1.110.7d.
- abhi turāsaḥ svayaśo gṛṇanti # RV.10.49.11d.
- abhi te 'dhāṃ sahamānām # AV.3.18.6a. P: abhi te 'dhām Kāuś.36.20. See abhi tvādhāṃ, and upa te 'dhāṃ.
- abhi te madhunā payaḥ # RV.9.11.2a; SV.2.2a.
- abhito 'tatananta # MG.1.10.8d; 22.3d.
- abhito yanti sūryam # AV.13.2.35b.
- abhi tyaṃ vīraṃ girvaṇasam arca # RV.6.50.6a. Cf. BṛhD.5.117.
- abhi tyaṃ gāvaḥ payasā payovṛdham # RV.9.84.5a.
- abhi tyaṃ devaṃ savitāram oṇyoḥ (TS. ūṇyoḥ) kavikratum # AV.7.14.1a; SV.1.464a; VS.4.25a; TS.1.2.6.1a; MS.1.2.5a: 14.4; KS.2.6a; KB.23.8; 27.2; ŚB.3.3.2.12a; AŚ.4.6.3a; ŚŚ.5.9.7a. Ps: abhi tyaṃ devaṃ savitāram oṇyoḥ AB.1.19.4; 5.13.7; ṢB.5.1; AdB.1; ŚB.13.5.1.11; AŚ.8.1.18; 12.23; 10.10.6; abhi tyaṃ devaṃ savitāram TS.6.1.9.4; MS.2.13.8: 158.6; 3.7.4: 79.16; KS.24.5; ApŚ.10.24.8; MŚ.2.1.4.3; abhi tyaṃ devam ṢB.5.6; AdB.6; ŚŚ.10.8.10; abhi tyam Vāit.13.7; KŚ.7.7.13; Kāuś.24.3. Cf. BṛhD.8.15, and Oldenberg, Die Hymnen des Rig-Veda, I. 364.
- abhi tyaṃ pūrvyaṃ madam # RV.9.6.3a.
- abhi tyaṃ madyaṃ madam # RV.9.6.2a.
- abhi tyaṃ meṣaṃ puruhūtam ṛgmiyam # RV.1.51.1a; SV.1.376a; AB.5.17.3; KB.25.6; 26.9. P: abhi tyaṃ meṣam AŚ.6.4.10; 8.6.12; ŚŚ.9.7.4; 10.9.13; 11.14.9; Svidh.1.7.13; 3.6.9. Designated as sāvyam (sc. sūktam) ŚŚ.11.14.25,27.
- abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām # RV.9.90.2a; SV.1.528a; 2.758a. P: abhi tripṛṣṭham Svidh.1.4.20; 5.16.
- abhi tripṛṣṭhaṃ matayaḥ samasvaran # RV.9.106.11c; SV.2.291c.
- abhi tripṛṣṭhāiḥ savaneṣu somāiḥ # RV.7.37.1c.
- abhi tvā gotamā girā # RV.1.78.1a; 4.32.9a; ŚŚ.6.4.1.
- abhi tvā jarimāhita # AV.3.11.8a; Vāit.36.19.
- abhi tvā deva savitaḥ # RV.1.24.3a; TS.3.5.11.3a; MS.4.10.3a: 148.1; 4.13.1: 199.15; KS.15.12a; 28.7; AB.1.16.2; 22.2; 5.17.7; 7.16.5; KB.8.1; 22.5; 26.17; ŚB.13.5.1.11; AŚ.2.16.2; 4.7.4; 5.12.9; 8.9.5; ŚŚ.3.13.17; 5.10.3; 7.15.3; 15.22; MŚ.5.1.3.1. P: abhi tvā deva ŚŚ.10.4.13; 11.8.
- abhi tvā devaḥ savitā # RV.10.174.3a; AV.1.29.3a.
- abhi tvādhāṃ sahīyasā # RV.10.145.6b; ApMB.1.15.6b. See abhi te 'dhāṃ, and upa te 'dhāṃ.
- abhi tvā naktīr uṣaso vavāśire # RV.2.2.2a.
- abhi tvā pañcaśākhena # HG.1.24.3a.
- abhi tvā pājo rakṣaso vi tasthe # RV.6.21.7a.
- abhi tvā pūrvapītaye # RV.1.19.9a; 8.3.7a; AV.20.99.1a; SV.1.256a; 2.923a; AB.4.29.13; 5.18.21; AA.5.2.2.2; AŚ.5.15.2; ŚŚ.7.20.3; Vāit.39.6; Svidh.3.6.8; N.10.37a.
- abhi tvā manujātena # AV.7.37.1a. P: abhi tvā Kāuś.79.7.
- abhi tvām indra nonumaḥ # RV.8.21.5c; SV.1.407c. Cf. abhi tvā śūra.
- abhi tvā yoṣaṇo daśa # RV.9.56.3a.
- abhi tvā rudrā vasavo gṛṇantu # VS.14.2c; MS.2.8.1c: 106.10; KS.17.1c; ŚB.8.2.1.5.
- abhi tvā varcasā giraḥ # AV.20.48.1a.
- abhi tvā varcasāsiñcan (KS.TB. -sicam) # AV.4.8.6a; KS.36.15a; 37.9a; TB.2.7.15.4a. Cf. under abhi ṣiñcāmi varcasā.
- abhi tvā viśvā bhūtāni # RV.10.174.3c; AV.1.29.3c.
- abhi tvā vṛṣabhā sute # RV.8.45.22a; AV.20.22.1a; SV.1.161a; 2.81a; AB.8.20.4a; PB.9.2.15; 21.9.16; AŚ.6.4.10; 10.2.20; Vāit.26.9; 33.2; 40.10. P: abhi tvā vṛṣabhā ŚŚ.9.13.1.
- abhi tvā śūra nonumaḥ # RV.7.32.22a; AV.20.121.1a; SV.1.233a; 2.30a; VS.27.35a; TS.2.4.14.2a; MS.2.13.9a: 158.14; 4.12.4: 188.14; KS.12.15a; 39.11,12a; AB.4.10.6; 29.13; 5.1.19; 7.7; 16.27; 18.21; 20.21; 8.2.3; PB.11.4.1; AA.5.2.2.2; AŚ.5.15.2; 6.5.18; Vāit.42.9; ApŚ.17.8.4a; 19.22.12,16a; 23.1; 21.21.18; MŚ.5.2.3.8a,12a; --6.2.3; --7.2.6; ŚirasU.4a; Svidh.3.6.11. Ps: abhi tvā śūra ŚŚ.7.20.3; abhi tvā Rvidh.2.25.6. Cf. abhi tvām indra.
- abhi tvā sam anūṣata # RV.8.95.1c; SV.1.349c.
- abhi tvā sindho śiśum in na mātaraḥ # RV.10.75.4a.
- abhi tvendra varimataḥ # AV.6.99.1a. P: abhi tvendra Vāit.18.16; Kāuś.14.7.
- abhi tvorṇomi pṛthivyāḥ # AV.18.2.52a.
- abhi tsaranti dhenubhiḥ # RV.8.2.6c.
- abhi dasyuṃ bakureṇā dhamantā # RV.1.117.21c; N.6.26c.
- abhi devāṃ agachatam # N.12.2d.
- abhi devāṃ ayāsyaḥ # RV.9.44.1c; SV.1.509c.
- abhi devāṃ iyakṣate # RV.9.11.1c; SV.2.1c,113c; VS.33.62c; LŚ.7.10.21,24; 11.10,12--14,16.
- abhi devāṃ ṛtāvṛdhaḥ # RV.9.42.5b.
- abhi dyāṃ mahinā bhuvam # RV.10.119.8a.
- abhi dyumnaṃ (RV.VS. sumnaṃ) devabhaktaṃ yaviṣṭha (MS.KS. devahitaṃ yaviṣṭhya) # RV.10.45.9d; VS.12.26d; TS.4.2.2.3d; MS.2.7.9d: 87.2; KS.16.9d; ApMB.2.11.28d.
- abhi dyumnaṃ bṛhad yaśa iṣas pate # RV.9.108.9a; SV.1.579a; 2.361a. P: abhi dyumnaṃ bṛhad yaśaḥ PB.13.5.2; 14.11.2.
- abhi dyumnaṃ bṛhaspate # Kāuś.47.16d.
- abhi dyumnā tasthivāṃso janānām # RV.4.4.9d; TS.1.2.14.4d; MS.4.11.5d: 173.11; KS.6.11d.
- abhi dyumnāni vaninaḥ # RV.3.40.7a; AV.20.6.7a.
- abhidrugdho 'smi kāma # JB.1.362; TA.2.18.1; PG.3.12.9; GDh.25.4; BDh.2.1.1.34; 4.2.10.
- abhi droṇā kanikradat # RV.9.67.14c.
- abhi droṇāni dhāvati # RV.9.28.4c; 37.6b; SV.2.633c,647b.
- abhi droṇāni babhravaḥ # RV.9.33.2a; SV.2.115a; PB.11.3.1.
- abhi droṇāni roruvat # RV.9.65.19b; SV.1.503b; 2.344b.
- abhi droṇāny āsadam # RV.9.3.1c; 30.4c; SV.2.606c.
- abhidrohaṃ carāmasi # RV.10.164.4b. See api mṛṣā carāmasi.
- abhidrohaṃ manuṣyāś carāmasi (AV. caranti) # RV.7.89.5b; AV.6.51.3b; TS.3.4.11.6b; MS.4.12.6b: 197.11; KS.23.12b.
- abhi dvijanmā trivṛd annam ṛjyate # RV.1.140.2a.
- abhi dvijanmā trī rocanāni # RV.1.149.4a; SV.2.1125a.
- abhi dhattam arbude # AV.11.9.3d.
- abhidhā asi # VS.22.3; TS.7.1.11.1; MS.3.12.1: 160.1; KSA.1.2; ŚB.13.1.2.3; TB.3.8.3.4; KŚ.20.1.28; ApŚ.20.3.5; MŚ.9.2.1.
- abhidhāya nineṣati # AV.19.50.5d.
- abhi dhīram acākaśam # RV.10.86.19d; AV.20.126.19d.
- abhidhūnvatām abhighnatāṃ vātavatāṃ marutām ādityānāṃ sthāne svatejasā bhāni # TA.1.15.1. Cf. next.
- abhidhūnvanto 'bhighnanta iva # TA.1.4.2c. Cf. prec.
- abhi dhenavaḥ payasem (SV. payased) aśiśrayuḥ # RV.9.86.17d; SV.2.503d.
- abhi dhenūḥ sudughāḥ pūyamānaḥ # RV.9.97.50b; SV.2.777b.
- abhi na iḍā yūthasya mātā # RV.5.41.19a; N.11.49a. Cf. BṛhD.5.37.
- abhi naḥ pūryatāṃ rayiḥ # PG.3.4.4e. See abhi naḥ śīyatāṃ.
- abhinakṣanto abhi ye tam ānaśuḥ # RV.2.24.6a.
- abhinabhyam udīṣitaḥ # RV.10.119.12b.
- abhi naḥ śīyatāṃ rayiḥ # TB.3.7.14.5d (bis); TAA.10.45d; ŚŚ.4.16.5d; ApŚ.21.3.12d; 4.2d; HG.1.28.1d (bis). See abhi naḥ pūryatāṃ.
- abhi naḥ suṣṭutiṃ naya # TB.2.4.6.5c; AŚ.2.10.14c.
- abhi nārada manyate # AV.5.19.9d.
- abhiniṣkāriṇaḥ prajām # AV.10.1.31b.
- abhiniṣpatann apīpatat # AV.7.64.1b.
- abhi no gotraṃ viduṣa iva neṣaḥ # Kāuś.4.2c.
- abhi no devīr avasā # RV.1.22.11a.
- abhi no naryaṃ vasu # RV.6.53.2a.
- abhi (SV.PB. abhī) no vājasātamam # RV.9.98.1a; SV.1.549a; 2.588a; PB.14.11.4.
- abhi no vīro arvati kṣameta # RV.2.33.1c; TB.2.8.6.9c; AB.3.34.4. Cf. tvaṃ no vīro.
- abhinnāṇḍā vṛddhagarbhāḥ # MG.2.18.2a.
- abhinne khilye (TB. khille) ni dadhāti devayum # RV.6.28.2d; AV.4.21.2d; TB.2.8.8.11d.
- abhinno gharmo jīradānuḥ # TS.1.5.10.4a; AŚ.3.14.10a; ApŚ.9.13.9. Cf. dhātā dhātuḥ.
- abhipaśyantī vayunā janānām # RV.7.75.4c.
- abhipitve manave śāsyo bhūḥ # RV.1.189.7c.
- abhipūrvaṃ nirṇayate namo astv asmāi # AV.11.2.22c.
- abhi pūrvasmād aparaḥ # RV.1.74.8b.
- abhi pṛtanyantaṃ tiṣṭha # RV.10.174.2c; AV.1.29.2c.
- abhi pra gopatiṃ girā # RV.8.69.4a; AV.20.22.1a; 92.4a; SV.1.168a; 2.839a; AŚ.6.4.10; Vāit.26.9; 32.5; 40.9; 42.5. P: abhi pra gopatim ŚŚ.9.13.1; 18.7.15.
- abhipraghnanti dhṛṣṇuyā # RV.6.46.10b; AV.20.83.2b.
- abhi pra ṇonumo (SV. nonumo) vṛṣan # RV.7.31.4b; AV.20.18.4b; SV.1.132b.
- abhi pra ṇonuvur (SV. nonavur) giraḥ # RV.6.45.25b; SV.1.146b.
- abhipratārin bahudhā vasantam # ChU.4.3.6d; JUB.3.2.2d,13.
- abhi pra dadrur janayo na garbham # RV.4.19.5a.
- abhi pra bhara dhṛṣatā dhṛṣanmanaḥ # RV.8.89.4a; MS.4.12.3a: 183.8; KS.8.16a.
- abhi pra manda purudatra māyāḥ # RV.6.18.9d.
- abhi pra mandase vṛṣan # RV.8.93.19b; SV.2.936b; VS.36.7b.
- abhipramandur āyavaḥ # RV.8.12.13b.
- abhi pra mande adhvareṣu rājan # RV.5.4.1b; TS.1.4.46.2b; KS.7.16b.
- abhipramurā juhvā svadhvaraḥ # RV.10.115.2c.
- abhi pra yantu naro agnirūpāḥ # RV.10.84.1d; N.10.30d. See upa pra etc.
- abhi prayāṃsi vāhasā # RV.3.11.7a; SV.2.907a; AŚ.7.8.1.
- abhi prayāṃsi vītaye # RV.6.16.44b; SV.2.734b.
- abhi prayāṃsi sudhitāni vītaye # RV.1.135.4b.
- abhi prayāṃsi sudhitāni hi khyaḥ (RV.10.53.2b, khyat) # RV.6.15.15a; 10.53.2b.
- abhi prayāṃsi sudhitā vaso gahi # RV.8.60.4c.
- abhi prayo nāsatyā vahanti (RV.6.63.7b, vahantu) # RV.1.118.4d; 6.63.7b.
- abhi pravanta samaneva yoṣāḥ # RV.4.58.8a; VS.17.96a; KS.40.7a; ApŚ.17.18.1a; N.7.17a,20. P: abhi pravanta ŚŚ.10.12.15; 14.57.1,2.
- abhi pra vaḥ surādhasam # RV.8.49 (Vāl.1).1a; AV.20.51.1a; SV.1.235a; 2.161a; PB.11.9.2; AA.5.2.4.2; AŚ.7.4.3; 8.6.16; Vāit.31.18,24; 33.7; 41.8. P: abhi pra vaḥ ŚŚ.7.23.4; 12.9.11. Designated as vālakhilyāni AŚ.8.4.8, and elsewhere. Each stanza of this hymn is to be compared with the corresponding stanza of RV.8.50 (Vāl.2).
- abhi pra vīram arcatā sabādhaḥ # RV.3.51.4b.
- abhi pra sedur ṛtam āśuṣānāḥ # RV.4.1.13b.
- abhi pra sthātāheva yajñam # RV.7.34.5a.
- abhiprahitāṃ prati tvā pra hiṇmaḥ # AV.10.1.15b.
- abhi priyaṃ yat puroḍāśam (VSK. purolāśam) arvatā # RV.1.162.3c; VS.25.26c; VSK.27.30c; TS.4.6.8.1c; MS.3.16.1c: 182.1; KSA.6.4c.
- abhi priyaṃ rekṇaḥ patyamānāḥ # RV.10.132.3b.
- abhi priyaṃ divas padam # see abhi priyā etc.
- abhi priyam amandiṣuḥ # RV.8.50 (Vāl.2).3b.
- abhi priyāṇi kāvyā # RV.9.57.2a; SV.2.1112a.
- abhi priyāṇi pavate canohitaḥ # RV.9.75.1a; SV.1.554a; 2.50a. Ps: abhi priyāṇi pavate PB.8.5.14; 11.5.1; abhi priyāṇi VHDh.8.239.
- abhi priyāṇi pavate punānaḥ # RV.9.97.12a. See abhi vratāni etc.
- abhi priyāṇi marmṛśat parāṇi # RV.3.38.1c; AB.6.20.14; GB.2.6.2.
- abhi priyā (SV. priyaṃ) divas padam # RV.9.10.9a; SV.2.477a.
- abhi priyā divas padā (SV. divaḥ kaviḥ) # RV.9.12.8a; SV.2.554a.
- abhi priyā maruto yā vo aśvyā # RV.8.27.6a.
- abhi preta mṛṇata sahadhvam # AV.3.1.2b.
- abhi prehi dakṣiṇato bhavā me (AV. naḥ) # RV.10.83.7a; AV.4.32.7a.
- abhi prehi nir daha hṛtṣu śokāiḥ # RV.10.103.12c; AV.3.2.5c; SV.2.1211c; VS.17.44c; N.9.33c.
- abhi prehi madhyato māpa hāsthāḥ # AV.18.3.73c.
- abhi prehi māpa venaḥ (KS.TB. prehi vīrayasva) # AV.4.8.2a; KS.37.9a; TB.2.7.8.1a; 16.1a. P: abhi prehi ApŚ.22.26.15; 28.16.
- abhi psuraḥ pruṣāyati # RV.10.26.3c.
- abhi brahmāṇi cakṣāthe ṛṣīṇām # RV.7.70.5b.
- abhi brahmīr anūṣata # RV.9.33.5a; SV.2.220a.
- abhibhave svāhā # see abhibhuve svāhā.
- abhibhavo 'yānam # MS.2.7.20: 105.14. See abhibhūr ayānām, and abhibhūr asy ayānām.
- abhi bhāgo 'si sarvasmin # SMB.2.4.11a. Cf. GG.4.5.32; KhG.4.1.16.
- abhibhuṃ kṣatravardhanam # AV.10.6.29c.
- abhibhuve 'bhibhaṅgāya vanvate # RV.2.21.2a.
- abhibhuve (MS. abhibhve; KS. abhibhave ?) svāhā # VS.22.30; MS.2.13.17: 164.15; 3.12.11: 163.15; 3.12.14: 164.11; KS.35.10; TB.3.10.7.1; ApŚ.14.25.11.
- abhibhūtir aham āgamam # TB.2.5.7.1a. See abhibhūr aham etc.
- abhibhūyāya tvā rāṣṭrabhṛtyāya # AV.19.37.3c.
- abhibhūyāsma vayaṃ yaṃ dviṣmaḥ # ŚŚ.8.17.3.
- abhibhūr agnir atarad rajāṃsi # TB.2.4.7.11a.
- abhibhūr ayānām # TS.4.3.3.2; KS.39.7. See under abhibhavo 'yānām.
- abhibhūr asi (VSK. asy ayānām, q.v.) # VS.10.28; VSK.11.8.3; TS.1.6.2.1; 10.1; MS.1.5.4: 71.6; 1.5.11: 79.21; 2.3.2: 29.12; KS.7.9; 12.2; ŚB.5.4.4.6; ŚŚ.8.17.3; MŚ.5.2.1.13; ApŚ.6.18.2. P: abhibhūḥ KS.10.7; KŚ.15.7.5.
- abhibhūr asy ayānām # VSK.11.8.3. See under abhibhavo 'yānām.
- abhibhūr ahaṃ sajāteṣu bhūyāsam (MS. bhūyāsaṃ priyaḥ sajātānām) # TS.1.6.2.1; 10.1; MS.2.3.2: 29.12.
- abhibhūr aham āgamam # RV.10.166.4a; PG.3.13.4a. See abhibhūtir aham etc.
- abhibhūr yajño abhibhūr agniḥ # AV.6.97.1a. Ps: abhibhūr yajñaḥ Kāuś.140.10; abhibhūḥ Kāuś.14.7.
- abhibhūś cettā vasuvit # TS.1.6.2.1; 2.3.9.1. See ugraś cettā.
- abhibhūs tvaṃ deveṣv edhi # MS.2.3.2: 29.12.
- abhibhūḥ somo abhibhūr indraḥ # AV.6.97.1b.
- abhibhūḥsāuryadivyānāṃ sarpāṇām adhipataye svāhā (also adhipate 'vanenikṣva, adhipata eṣa te baliḥ, and adhipate pralikhasva) # PG.2.14.9,12,14,16.
- abhibhve svāhā # see abhibhuve svāhā.
- abhimātighne tvā # MS.2.13.17: 164.16.
- abhimātighne svāhā # MS.3.12.14: 164.11.
- abhimātiṃ kayasya cit # RV.8.25.15b.
- abhimātiṣāhe tvā # MS.2.13.17: 164.15.
- abhimātiṣāhe svāhā # MS.3.12.14: 164.11.
- abhimāti saho dadhe # RV.5.23.4b.
- abhimātihanaṃ tvā vajraṃ sādayāmi # KS.39.5; ApŚ.16.30.1.
- abhimātihanaṃ puruhūtam indram # TB.2.8.4.2b. See vṛtrahaṇaṃ etc.
- abhimātihā taviṣas tuviṣmān # MS.4.14.12c: 236.1; TB.2.8.4.2c.
- abhimātihendraḥ pṛtanāsu jiṣṇuḥ # MS.4.14.12b: 235.11; TB.2.8.4.1b.
- abhimātīr apāsya # RV.3.24.1b; VS.9.37b; ŚB.5.2.4.16.
- abhimātīḥ sahamānaḥ # RV.3.62.15b.
- abhi mā vapur dṛśaye ninīyāt # RV.7.88.2d.
- abhi mitrāvaruṇā pūyamānaḥ # RV.9.97.49b; SV.2.776b.
- abhi mitrāso aryamā sajoṣāḥ # RV.7.38.4d.
- abhimṛtā nṛpatim ichamānāḥ # TA.6.3.2b.
- abhi ya ūrvaṃ gomantaṃ titṛtsān # RV.10.74.4b; VS.33.28b.
- abhi yaḥ pūruṃ pṛtanāsu tasthāu # RV.7.8.4c; VS.12.34c; TS.2.5.12.4c; 4.2.3.2c; MS.2.7.10c: 88.1; KS.16.10c; ŚB.6.8.1.14.
- abhi yajñaṃ gṛṇīhi naḥ # RV.1.15.3a; VS.26.21a.
- abhi yad vāṃ viśvapsnyo jigāti # RV.7.71.4d.
- abhi yaṃ devī nirṛtiś cid īśe # RV.7.37.7a.
- abhi yaṃ devy aditir gṛṇāti # RV.7.38.4a.
- abhi yā no arātayaḥ # RV.10.174.2b; AV.1.29.2b.
- abhi yūtheva paśyataḥ # RV.8.25.7b.
- abhi ye tvā vibhāvari # RV.5.79.4a.
- abhi yena draviṇam aśnavāma # RV.9.97.51c; SV.2.778c.
- abhi ye no martāso amanti # RV.7.25.2b.
- abhi ye mitho vanuṣaḥ sapante # RV.7.38.5a.
- abhi ye santi pṛtanāsu dūḍhyaḥ # RV.3.16.2c.
- abhi yo na irasyati (AV. no durasyati) # RV.10.174.2d; AV.1.29.2d.
- abhi yo nakṣati tvā # RV.2.20.2d.
- abhi yoniṃ kanikradat # RV.9.25.2b; 37.2c; SV.2.271b,643c.
- abhi yonim ayohatam (SV.VS. ayohate) # RV.9.1.2b; SV.2.40b; VS.26.26b.
- abhi yo no durasyati # see abhi yo na irasyati.
- abhi yo mahinā divam # RV.3.59.7a; AŚ.3.12.9. See abhīmaṃ mahinā.
- abhi yo viśvā bhuvanāni caṣṭe # RV.7.61.1c. Cf. abhi viśvāni bhu-.
- abhi yo viśvā bhuvanā babhūva # RV.4.16.5d; AV.20.77.5d.
- abhirakṣantu mā priyāḥ # ApMB.2.21.15d.
- abhi rakṣa vanaspate # Kāuś.135.9d.
- abhiratāḥ smaḥ (YDh. sma ha) # ViDh.73.26; YDh.1.251; BṛhPDh.5.289.
- abhiramantu bhavantaḥ # ViDh.73.26. See next.
- abhiramyatām (MŚ. -thām) # MŚ.8.20; ŚG.4.2.6; YDh.1.251; BṛhPDh.5.289. See prec.
- abhi rādhasā jugurat # RV.8.81.5c.
- abhi rāyas poṣeṇa yajamānam # VS.7.13,18; ŚB.4.2.1.16,17.
- abhi rāṣṭrāya vartaya (AV. vardhaya) # RV.10.174.1d; AV.1.29.1d.
- abhi rāṣṭreṇa vardhatām # AV.6.78.2b; ApMB.1.8.7b.
- abhirāṣṭro viṣāsahiḥ # RV.10.174.5b; AV.1.29.6b.
- abhilālapate svāhā # TA.6.2.1.
- abhi va āvart sumatir navīyasī # RV.7.59.4c.
- abhi vatsaṃ na dhenavaḥ (SV. mātaraḥ) # RV.9.13.7b; AV.20.48.1c; SV.2.543b.
- abhi vatsaṃ na svasareṣu dhenavaḥ # RV.8.88.1c; AV.20.9.1c; 49.4c; SV.1.236c; 2.35c; VS.26.11c; PB.11.4.3c.
- abhivayase tvā # MS.2.13.17: 164.14. See ApŚ.17.6.1.
- abhivayase svāhā # MS.3.12.14: 164.9. See ApŚ.17.6.1.
- abhivayāś cordhvavayāś ca # KS.39.11; ApŚ.17.6.1.
- abhivartaḥ saviṃśaḥ # TS.4.3.8.1; 5.3.3.3. See abhīvartaḥ etc.
- abhi vardhatāṃ payasā # AV.6.78.2a; ApMB.1.8.7a (ApG.2.6.10).
- abhivarṣate svāhā # TS.7.5.11.1; KSA.5.2. Cf. avavarṣate.
- abhi vastrā suvasanāny arṣa # RV.9.97.50a; SV.2.777a.
- abhivahantī viśvavārā vyavāṭ # MS.2.13.10d: 161.4.
- abhi vahnaya ūtaye # RV.8.12.15a.
- abhi vahnir amartyaḥ # RV.9.9.6a.
- abhi vahnī anūṣātām # RV.8.8.12d.
- abhi vāṃ viśvā niyutaḥ sacante # RV.7.72.1c.
- abhi vājaṃ saptir iva śravasya # RV.9.96.16c.
- abhi vājam uta śravaḥ # RV.9.1.4c; 6.3c; 51.5c; 63.12c.
- abhi vājino arvataḥ # RV.9.6.2c.
- abhi vājī viśvarūpo janitram # SV.2.1193a.
- abhi vāṇasya saptadhātur ij janaḥ # RV.10.32.4d.
- abhi vāṇīr anūṣata # RV.9.104.4b; SV.1.575b.
- abhi vāṇīr ṛṣīṇāṃ sapta (SV. saptā) nūṣata # RV.9.103.3c; SV.1.577c.
- abhi vāṃ nūnam aśvinā suhotā # RV.7.67.3a.
- abhi vāyuṃ vīty arṣā gṛṇānaḥ # RV.9.97.49a; SV.2.776a. P: abhi vāyum LŚ.4.6.14.
- abhi vāyum abhi gā deva soma # RV.9.96.16d.
- abhi viprā anūṣata # RV.9.12.2a; 17.6a; SV.2.547a.
- abhi viśvā asi spṛdhaḥ # RV.8.99.5b; AV.20.105.1b; SV.1.311b; 2.987b; VS.33.66b.
- abhi viśvāni kāvyā # RV.9.23.1c; 62.25c; 63.25c; 66.1b; 107.23b; SV.2.125c,1049c.
- abhi viśvāni vāryā # RV.9.42.5a; 66.4b; SV.1.521b.
- abhi viśvā pārthivā pūyamānaḥ # RV.9.97.51b; SV.2.778b.
- abhi viśvāni bhuvanāni caṣṭe # RV.1.108.1b. Cf. abhi yo viśvā bhuvanāni.
- abhivīro abhisatvā (KS. -ṣatvā) sahojāḥ (AV.KS. sahojit) # RV.10.103.5c; AV.19.13.5c; SV.2.1203c; VS.17.37c; TS.4.6.4.2c; MS.2.10.4c: 136.3; KS.18.5c.
- abhivṛtya sapatnān # RV.10.174.2a; AV.1.29.2a.
- abhi vṛtraṃ vardhamānaṃ piyārum # RV.3.30.8c; VS.18.69c.
- abhivṛṣṭā oṣadhayaḥ # AV.11.4.6a.
- abhi venā anūṣata # RV.9.64.21a. Cf. abhy arkā etc.
- abhi vo arce poṣyāvato nṝn # RV.5.41.8a.
- abhi vo devīṃ dhiyaṃ dadhidhvam # RV.7.34.9a.
- abhi vo vīram andhasaḥ # RV.8.46.14a; SV.1.265a.
- abhi vyayasva khadirasya sāram # RV.3.53.19a. Ps: abhi vyayasva khadirasya ŚG.1.15.10; abhi vyayasva Rvidh.2.3.4.
- abhivrajadbhir vayunā navādhita # RV.1.144.5d.
- abhi vrajaṃ tatniṣe gavyam aśvyam # RV.9.108.6c; SV.1.585c. Cf. abhi vrajaṃ na.
- abhivrajann akṣitaṃ pāja ā dade # RV.9.68.3d.
- abhivrajann akṣitaṃ pājasā rajaḥ # RV.1.58.5c.
- abhi vrajaṃ na tatniṣe # RV.8.6.25a. Cf. abhi vrajaṃ tatniṣe.
- abhi vratāni pavate punānaḥ # SV.2.371a. See abhi priyāṇi pavate etc.
- abhivlagya yatra hatā amitrāḥ # RV.1.133.1c.
- abhivlagyā cid adrivaḥ # RV.1.133.2a.
- abhivlaṅgāir apāvapaḥ # RV.1.133.4b.
- abhiśastipā anabhiśastenyaḥ # MS.1.2.9b: 19.3.
- abhiśastipā bhuvanasya rājā # RV.9.96.10c.
- abhiśaste khileṣu ca # Kāuś.141.38b.
- abhiśaster avasparat (SV. avasvarat) # RV.6.42.4c; SV.2.793d.
- abhiśaster ava spṛdhi # RV.8.66.14b.
- abhiśastyā mā pāhi # MS.1.5.2: 67.15; 1.5.8: 76.13; KS.6.9; 7.6; ApŚ.6.16.12.
- abhiśāstānumantā # TB.3.10.1.3; 9.7; 10.3; ApŚ.19.12.8.
- abhiśikṣa (!) rājābhuvam (var. lect. -bhūvam) # MŚ.9.1.5. See abhyaṣikṣi.
- abhi śukrām upastiram # RV.9.62.28c.
- abhi śūlaṃ nihatasyāvadhāvati # RV.1.162.11b; VS.25.34b; TS.4.6.8.4b; MS.3.16.1b: 182.16; KSA.6.5b.
- abhi śyāvaṃ na kṛśanebhir aśvam # RV.10.68.11a; AV.20.16.11a.
- abhi śrava ṛjyanto vaheyuḥ # RV.6.37.3c; N.10.3c.
- abhi śravo dāvane sacetāḥ # RV.1.61.10d; AV.20.35.10d.
- abhi śravobhiḥ pṛthivīm # RV.3.59.7c. See uta śravasā.
- abhiśrāvāya prathamaṃ sumedhāḥ # RV.1.185.10b.
- abhiśrāve bhavataḥ satyavācā # RV.10.12.1b; AV.18.1.29b.
- abhi śrīṇanti vasubhir na niktāiḥ # RV.9.93.3d; SV.2.770d.
- abhiśrīṇan payaḥ payasābhi gonām # RV.9.97.43c.
- abhiśrīr yā ca no gṛhe # ApMB.2.8.8b. See abhiṣṭir.
- abhiśrutāsy oṣadhe # AV.6.138.1b.
- abhiśvasan stanayan eti nānadat # RV.1.140.5d.
- abhi śvāntaṃ mṛśate nāndye mude # RV.1.145.4c.
- abhi ṣa dyumnāir uta vājasātibhiḥ # RV.8.20.16c.
- abhiṣāhe svāhā # MS.3.12.11: 163.15. See abhīṣāhe etc.
- abhiṣikto 'bhi mā siñca varcasā # AV.19.31.12b. Cf. under abhi ṣiñcāmi varcasā.
- abhiṣiñcantu varcasā # MŚ.1.6.2.17d. Cf. under abhi ṣiñcāmi varcasā.
- abhi ṣiñcāmi mām aham # AV.3.22.6d.
- abhi ṣiñcāmi varcasā # AV.4.8.5d; KS.36.15d; 37.9d; TB.2.7.7.6d; 15.4d. Cf. abhi tvā varcasā-, abhiṣikto, and abhiṣiñcantu.
- abhi ṣiñcāmi vīrudhā # AV.6.136.3d.
- abhiṣekyā bhaviṣyata (schol. bhaviṣyatha) samāpnuvantaḥ # KŚ.20.2.17.
- abhiṣenāṃ abhy ādediśānān # RV.6.44.17c.
- abhiṣotāro 'bhiṣuṇuta # ŚB.4.3.3.19; KŚ.10.3.11; MŚ.2.5.1.11.
- abhi ṣṭana duritā bādhamānaḥ # AV.6.126.2b. See ni ṣṭanihi.
- abhiṣṭane te adrivaḥ # RV.1.80.14a.
- abhiṣṭaye sadāvṛdham # RV.8.68.5a.
- abhiṣṭikṛj jāyate satyaśuṣmaḥ # RV.4.11.4b.
- abhiṣṭikṛd avase yāsad ugraḥ # RV.4.20.1b; VS.20.48b.
- abhiṣṭikṛd vicarṣaṇiḥ # RV.9.48.5c; SV.2.189c.
- abhiṣṭidyumnā ṛtajātasatyāḥ # RV.4.51.7b.
- abhiṣṭipāsi janān # RV.2.20.2b.
- abhiṣṭiman nāsatyā varūtham # RV.1.116.11b.
- abhiṣṭir (HG. abhiṣṭīr) yā ca me dhruvā (HG. ca no gṛhe) # RVKh.10.128.5b; HG.1.11.1b. See abhiśrīr.
- abhiṣṭuto mahatā vīryeṇa # AV.9.2.1d.
- abhiṣṭhito varuṇasya pāśaḥ # VS.8.23; TS.1.4.45.1; 6.6.3.2; KS.4.13; 29.3; ŚB.4.4.5.11; AŚ.6.13.8; ŚŚ.8.10.4; ApŚ.8.7.26.
- abhiṣṭhito 'si # ApŚ.16.2.10.
- abhi ṣmo vājasātaye # RV.8.102.3c.
- abhi ṣyāma pṛtanāyūṃr adevān # RV.3.1.16d.
- abhi ṣyāma pṛtanyataḥ # RV.2.8.6d; 9.35.3b; AV.7.93.1b. See under ava bādhe pṛtanyataḥ.
- abhi ṣyāma pṛtsutīr martyānām # RV.5.4.1d; TS.1.4.46.3d; KS.7.16d.
- abhi ṣyāma mahato manyamānān # RV.1.178.5b.
- abhi ṣyāma rakṣasaḥ # RV.10.132.2d.
- abhi ṣyāma vṛjane sarvavīrāḥ # RV.1.105.19b; KS.12.14b. See aciṣyāma.
- abhi santi jambhayā tā anapnasaḥ # RV.2.23.9d; N.3.11d.
- abhi samrājo varuṇo gṛṇanti # RV.7.38.4c.
- abhisarpa yajamāna # MŚ.2.4.2.38; --2.5.3.7.
- abhi savanāni (TS. savanā) pāhi # VS.7.20; TS.1.4.10.1; 11.1; MS.1.3.13: 35.10; 1.3.27: 39.16; KS.4.5; ŚB.4.2.2.10.
- abhi savyena pra mṛśa # RV.8.81.6b.
- abhi saha ā yachasva # VS.3.38d--40d; ŚB.2.4.1.8d; AŚ.2.5.12d (ter); ŚŚ.2.15.2d,4d,5d.
- abhi sidhmo ajigād asya śatrūn # RV.1.33.13a; MS.4.14.13a: 237.13; TB.2.8.4.4a.
- abhi sumnaṃ etc. # see abhi dyumnaṃ etc.
- abhi sumnāir avardhatām # RV.10.132.1d.
- abhi suvanāsa indavaḥ # RV.9.17.2a.
- abhi sūyavasaṃ naya # RV.1.42.8a.
- abhi somaṃ mṛśāmasi # RV.10.173.6b. See ava somaṃ, ā vaḥ somaṃ, and vācā somam avanayāmi.
- abhi somāsa āyavaḥ # RV.9.23.4a; 107.14a; SV.1.518a; 2.206a; PB.12.3.4; 14.9.3.
- abhi somo avīvṛtat (AV. avīvṛdhat) # RV.10.174.3b; AV.1.29.3b.
- abhiskandaṃ mṛgīva # AV.5.14.11b.
- abhistṛṇīhi paridhehi vedim # TB.3.7.5.13a; ApŚ.3.13.5a. See pari stṛṇīhi, and stṛṇīta barhiḥ pari-.
- abhi stomā anūṣata # RV.1.11.8b; 6.60.7b; SV.2.341b. See next.
- abhi stomāir anūṣata # RV.8.3.3d; AV.20.104.1d; SV.1.250d; 2.602b,957d; VS.33.81d. See prec.
- abhi spṛdha usro vediṃ tatarda # ŚŚ.18.5.1d. See vy usridho.
- abhi spṛdho yāsiṣad vajrabāhuḥ # RV.1.174.5d.
- abhisravantu naḥ priyāḥ # HG.1.12.6d.
- abhi srucaḥ kramate dakṣiṇāvṛtaḥ # RV.1.144.1c.
- abhi svadhābhis tanvaḥ pipiśre # RV.5.60.4b.
- abhi svapūbhir mitho vapanta # RV.7.56.3a.
- abhi svara dhanvā pūyamānaḥ # RV.9.97.3c; SV.2.751c.
- abhi svaranti bahavo manīṣiṇaḥ # RV.9.85.3c.
- abhi svarantu ye tava # RV.8.13.28a.
- abhisvarā niṣadā gā avasyavaḥ # RV.2.21.5c.
- abhisvartāro arkaṃ na suṣṭubhaḥ # RV.10.78.4d.
- abhi svavṛṣṭiṃ made asya yudhyataḥ # RV.1.52.5a; MS.4.12.3a: 185.4. P: abhi svavṛṣṭim MS.4.14.5: 222.13.
- abhi svena payasā pīpyānāḥ # RV.7.36.6d.
- abhiharāṇi śaradaḥ śatam # TB.3.7.4.6b; ApŚ.4.2.1b.
- abhi havyāni mānuṣā # RV.8.23.26b.
- abhihitāya svāhā # TS.7.4.22.1; KSA.5.1.
- abhihito mṛtyubhir ye sahasram # AV.6.63.3b; 84.4b.
- abhi hi piṣṭatamayā rabhiṣṭhayā raśanayādhita # VS.21.46; MS.4.13.7: 208.12; KS.18.21; TB.3.6.11.3.
- abhihiṣa hotaḥ pratarāṃ barhiṣad bhava # AŚ.1.4.8.
- abhi hi satya somapāḥ # RV.8.98.5a; AV.20.64.2a; SV.2.598a.
- abhihrutām asi hi deva viṣpaṭ # RV.1.189.6d.
- abhī ṛtasya etc. # see abhīm ṛtasya etc.
- abhīka āsāṃ padavīr abodhi # RV.3.56.4a.
- abhīke cid ulokakṛt # RV.10.133.1c; AV.20.95.2c; SV.2.1151c; TS.1.7.13.5c; MS.4.12.4c: 189.8; TB.2.5.8.2c.
- abhītim aryo vanuṣāṃ śavāṃsi # RV.7.21.9d.
- abhīdam ekam eko asmi niṣṣāṭ # RV.10.48.7a; N.3.10a. Cf. BṛhD.1.49.
- abhīd ayajvano bhuvat # RV.8.31.15e--18e; TS.1.8.22.4e; MS.4.11.2e (quater): 164.13,15; 165.2,4; KS.11.12e (quater).
- abhīd u śakraḥ paraśur yathā vanam # RV.7.104.21c; AV.8.4.21c.
- abhīddho gharmas tad u ṣu pravocat # RV.1.164.26d; AV.7.73.7d; 9.10.4d; N.11.43d.
- abhī dvā kim u trayaḥ karanti # RV.10.48.7b; N.3.10b.
- abhī na ā vavṛtsva # RV.4.31.4a. Cf. agne 'bhyāvartinn.
- abhī naraṃ dhījavanaṃ ratheṣṭhām # RV.9.97.49c; SV.2.776c.
- abhī navante adruhaḥ # RV.9.100.1a; SV.1.550a.
- abhī nu mā vṛṣabha cakṣamīthāḥ # RV.2.33.7d.
- abhī no agna uktham ij juguryāḥ # RV.1.140.13a.
- abhī no arṣa divyā vasūni # RV.9.97.51a; SV.2.778a.
- abhī no vājasātamam # see abhi etc.
- abhīndraṃ vṛṣaṇaṃ vajrabāhum # RV.9.97.49d; SV.2.776d.
- abhīpato vṛṣṭyā (RV. vṛṣṭibhis) tarpayantam # RV.1.164.52c; AV.7.39.1c; TS.3.1.11.3c; KS.19.14c.
- abhīmaṃ yajñaṃ vi caranta pūrvīḥ # RV.3.4.5d.
- abhīmam aghnyā uta # RV.9.1.9a.
- abhīmaṃ (TS. -māṃ; MS.MŚ. var. lect., -mān) mahinā (VS.MŚ. var. lect., -mā) divam (MS. divaḥ) # VS.38.17a; TS.4.1.6.2a; MS.4.9.1a: 121.15; TA.4.3.1a; ApŚ.15.4.4; MŚ.4.1.23. P: abhīmam KŚ.26.6.25. See abhi yo mahinā.
- abhīm avanvan svabhiṣṭim ūtayaḥ # RV.1.51.2a.
- abhīm aha svajenyam # RV.5.7.5c.
- abhīmāṃ pṛthivīṃ mahīm # RV.10.119.8b.
- abhīmāṃ (and abhīmān) mahinā # see abhīmaṃ mahinā.
- abhīm āsa tvakṣasā vīryeṇa # RV.4.27.2b.
- abhīm indro nadyo vavriṇā hitāḥ # RV.1.54.10c.
- abhīm (SV. abhī) ṛtasya dohanā anūṣata # RV.1.144.2a; 9.75.3c; SV.2.52c.
- abhīm ṛtasya viṣṭapam # RV.9.34.5a.
- abhīm ṛtasya (SV. abhy ṝ3tasya) sudughā ghṛtaścutaḥ # RV.9.77.1c; SV.1.556c.
- abhīmodamudaś ca ye # AV.11.7.26b; 8.24b.
- abhīlāpalapaś ca ye # AV.11.8.25b.
- abhīvargād divas pari # AV.11.2.4c.
- abhīvartaṃ brahmasāma kurutāt # ApŚ.14.20.1.
- abhīvartaḥ saviṃśaḥ # VS.14.23; MS.2.8.4: 109.4; KS.17.4; 20.13; ŚB.8.4.1.15. See abhivartaḥ etc.
- abhīvartena haviṣā (AV. maṇinā) # RV.10.174.1a; AV.1.29.1a; AB.8.10.4. P: abhīvartena Kāuś.16.29. Designated as abhīvartam (sc. sūktam) ApŚ.14.19.6; 20.1; AG.3.12.12; Kāuś.16.29.
- abhīvarto abhibhavaḥ # AV.1.29.4a.
- abhīvarto yathāsasi # RV.10.174.3d; AV.1.29.3d.
- abhīva svaḥ pra jihīte # AV.20.127.10a; ŚŚ.12.17.1.4a.
- abhīvṛtaṃ kṛśanāir viśvarūpam # RV.1.35.4a; MS.4.14.6a: 223.15; TB.2.8.6.1a.
- abhīvṛtā hiraṇyena # AV.10.10.16a.
- abhīvṛteva tā mahāpadena # RV.10.73.2c.
- abhīśunā meyā āsan # AV.6.137.2a.
- abhīśūṃr iva sārathiḥ # RV.6.57.6b.
- abhīśūnāṃ mahimānaṃ panāyata # RV.6.75.6c; VS.29.43c; TS.4.6.6.2c; MS.3.16.3c: 186.4; KSA.6.1c; N.9.16c.
- abhī ṣatas tad ā bhara # RV.7.32.24a; SV.1.309a; ŚŚ.18.8.11.
- abhī ṣad apa cucyavat # RV.2.41.10b; AV.20.20.5b; 57.8b; SV.1.200b.
- abhīṣāc cābhiṣavī ca # ApŚ.17.6.1. See MS.2.13.17 and 3.12.14, next, and abhīṣāś.
- abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiś ca sahīyāṃś ca sahasvāṃś ca sahamānaś ca # LŚ.4.1.5. See under prec.
- abhīṣāḍ asmi viśvāṣāṭ # AV.12.1.54c.
- abhīṣāḍ viśvāṣāḍ agniḥ # AV.13.1.28c.
- abhīṣāś cābhiṣāhyaś ca # KS.39.11. See under abhīṣāc.
- abhīṣāhe tvā # MS.2.13.17: 164.15. See ApŚ.17.6.1.
- abhīṣāhe svāhā # MS.3.12.14: 164.10. See abhiṣāhe etc., and ApŚ.17.6.1.
- abhī ṣu ṇas tvaṃ rayim # RV.8.93.21a.
- abhī ṣu ṇaḥ sakhīnām # RV.4.31.3a; AV.20.124.3a; SV.2.34a; VS.27.41a; 36.6a; MS.2.13.9a: 159.8; 4.9.27a: 139.15; KS.39.12a; TA.4.42.3a; ApŚ.17.7.8a.
- abhī ṣyāma vṛṣamaṇas tvotāḥ # SV.1.336d.
- abhī ṣv aryaḥ pāuṃsyāir bhavema # RV.10.59.3a.
- abhīhi manyo tavasas tavīyān # RV.10.83.3a; AV.4.32.3a.
- abhuñjataś ca revataḥ # RV.1.120.12b.
- abhutsy u pra devyā # RV.8.9.16a; AV.20.142.1a.
- abhūtaṃ gopā mithunā śubhaspatī # RV.10.40.12c; AV.14.2.5c; ApMB.1.7.11c.
- abhūta viśve agriyota vājāḥ # RV.4.34.3d; N.6.16.
- abhūtim asamṛddhiṃ ca # RVKh.5.87.8c; TAA.10.66c.
- abhūtyāḥ putro 'si yamasya karaṇaḥ # AV.16.5.3.
- abhūtyāinaṃ vidhyāmi # AV.16.7.1.
- abhūtyāi svapanam # VS.30.17; TB.3.4.1.14.
- abhūt somasya suṣutasya pītiḥ # RV.4.35.2b.
- abhūd agniḥ samidhe mānuṣāṇām # RV.7.77.1c.
- abhūd idaṃ vayunam o ṣu bhūṣatā # RV.1.182.1a. P: abhūd idam AŚ.4.15.2.
- abhūd idaṃ viśvasya bhuvanasya vājinam agner vāiśvānarasya ca # VS.13.39; TS.4.2.9.6; MS.2.7.17: 101.14; KS.16.16; ŚB.7.5.2.12. P: abhūd idaṃ viśvasya bhuvanasya ApŚ.16.27.1; abhūd idam KŚ.17.5.11; MŚ.6.1.7; --8.19.
- abhūd u ketur uṣasaḥ purastāt # RV.7.76.2c.
- abhūd u pāram etave # RV.1.46.11a.
- abhūd u putrāṇāṃ pitā # AV.2.9.2c.
- abhūd u prārthas takmā # AV.5.22.9c.
- abhūd u bhā u aṃśave # RV.1.46.10a.
- abhūd u vasvī dakṣiṇā maghonī # RV.6.64.1d.
- abhūd u vaḥ suśakā devayajyā # RV.10.30.15d.
- abhūd u vipro havyo matīnām # RV.3.5.3d.
- abhūd u vo vidhate ratnadheyam # RV.4.34.4a.
- abhūd uṣā indratamā maghonī # RV.7.79.3a.
- abhūd uṣā ruśatpaśuḥ # RV.5.75.9a; AB.2.18.10,12a; KB.11.6; KŚ.9.2.24; ApŚ.12.5.1; MŚ.2.3.2.8. P: abhūd uṣāḥ LŚ.1.9.2.
- abhūd dūtaḥ prahito jātavedāḥ # AV.18.4.65a. P: abhūd dūtaḥ Kāuś.89.14. See abhūn no dūto.
- abhūd devaḥ savitā vandyo nu naḥ # RV.4.54.1a; KS.34.18a; KB.20.3; GB.2.2.12a; 4.7; TB.3.7.13.4a; AŚ.5.18.2; Vāit.16.15a; ApŚ.14.28.6; MŚ.2.5.4.24a. P: abhūd devaḥ AŚ.5.18.5; ŚŚ.8.3.2,9; Vāit.23.22.
- abhūd bhadrā devahūtir no adya # RV.10.18.3b; AV.12.2.22b; TA.6.10.2b.
- abhūd bhadrā niveśanī # ArS.3.7c. See sarvabhūtaniveśanīm.
- abhūn nu naḥ # see abhūn mama.
- abhūn no dūto haviṣo jātavedāḥ # ApŚ.1.10.14a; SMB.2.3.17a; GG.4.3.29. P: abhūn no dūtaḥ KhG.3.5.33. See abhūd dūtaḥ, and tvam agna īḍito.
- abhūn mama (KS. nu naḥ) sumatāu viśvavedāḥ # TS.4.3.11.4a; KS.39.10a; PG.3.3.5a. See bhūyāsma te.
- abhūma yajñiyāḥ śuddhāḥ # AV.12.2.13c; 14.2.67c; ApŚ.9.3.22c.
- abhūmānāgaso vayam # RV.8.47.18b; 10.164.5b; AV.16.6.1b.
- abhūr āpīṇām (and āpīnām) # see abhūr gṛṣṭīnām.
- abhūr u vīra girvaṇaḥ # RV.6.45.13a.
- abhūr eko rayipate rayīṇām # RV.6.31.1a; AB.5.13.3; KB.23.2; 25.8; AA.5.2.2.6. P: abhūr ekaḥ AŚ.8.1.17; 7.11; ŚŚ.10.6.16; 11.14.27; 12.6.15.
- abhūr gṛṣṭīnām (AV.19.24.6b, vaśānām; HG. āpīṇām; ApMB. āpīnām) abhiśastipā u (HG.ApMB. -pāvā) # AV.2.13.3b; 19.24.6b; HG.1.4.3b; ApMB.2.2.8b. Note the mss. readings at AV.19.24.6. Cf. bhavā kṛṣṭīnām.
- abhūr v āukṣīr vy u āyur ānaṭ # RV.10.27.7a. Cf. BṛhD.7.24.
- abhāiṣmāpa tad uchatu # RV.8.47.18d; AV.16.6.2b.
- abhyaktāktā svaraṃkṛtā # AV.10.1.25a. P: abhyaktā Kāuś.39.18.
- abhyaṅkṣva (sc. tatāsāu, pitāmahāsāu, and prapitāmahāsāu) # vikāras of āṅkṣva etc. ApŚ.1.9.16. See next.
- abhyaṅkṣvāsāu # MŚ.1.1.2.29; HG.2.12.7 (bis). See prec., and asāv abhyaṅkṣva.
- abhyajya keśān sumanasyamānāḥ # MG.1.12.3a.
- abhyañjatām (sc. mama pitaraḥ, mama pitāmahāḥ, and mama prapitāmāhāḥ) # vikāras of āñjatāṃ etc. ApŚ.1.9.17.
- abhyañjanaṃ surabhi sā samṛddhiḥ # AV.6.124.3a. P: abhyañjanam Vāit.11.9.
- abhy anyad eti pary anyad asyate # AV.13.2.43a.
- abhy-abhi hi śravasā tatarditha # RV.9.110.5a; SV.2.857a.
- abhy amīṣi vṛṣākapim # RV.10.86.8d; AV.20.126.8d.
- abhyarakṣīd (AŚ. -rākṣīd) āsmākaṃ punar āgamāt (AŚ. punar āyanāt) # MS.1.5.14d: 84.10; AŚ.2.5.12d.
- abhy arkā anūṣata # RV.5.5.4b. Cf. abhi venā etc.
- abhy arcata suṣṭutiṃ gavyam ājim # AV.7.82.1a. P: abhy arcata Vāit.29.19; Kāuś.59.15,19. See abhy arṣata.
- abhy arca nabhākavat # RV.8.40.4a.
- abhy arṣa kanikradat # RV.9.63.29b; 67.3b; SV.2.675b.
- abhy arṣa guhyaṃ cāru nāma # RV.9.96.16b.
- abhy arṣata suṣṭutiṃ gavyam ājim # RV.4.58.10a; VS.17.98a; KS.40.7a; ApŚ.17.18.1a. See abhy arcata, and cf. next, and next but two.
- abhy arṣati suṣṭutim # RV.9.66.22b. Cf. under prec.
- abhy arṣanti babhravaḥ # RV.9.63.6b.
- abhy arṣanti suṣṭutim # RV.9.62.3b; 63.6b; SV.2.182b. Cf. under abhy arṣata.
- abhyarṣan (SV. abhy arṣa) stotṛbhyo vīravad yaśaḥ # RV.9.106.13c; SV.1.576c.
- abhy arṣa bṛhad yaśaḥ # RV.9.20.4a; SV.2.321a.
- abhy arṣa mahānām # RV.9.1.4a.
- abhy arṣa vicakṣaṇa # RV.9.51.5a.
- abhy arṣa sahasriṇam # RV.9.63.12a.
- abhy arṣa stotṛbhyo etc. # see abhyarṣan.
- abhy arṣa svāyudha # RV.9.4.7a; SV.2.403a.
- abhy arṣānapacyutaḥ (SV. ā3rṣā-) # RV.9.4.8a; SV.2.404a.
- abhy avasthāḥ pra jāyante # RV.5.19.1a.
- abhy aśvān rathino deva soma # RV.9.97.50d; SV.2.777d.
- abhy aṣṭhāṃ (TS.KS.ApŚ. asthād; MS.MŚ. asthāṃ) viśvāḥ pṛtanā arātīḥ # AV.10.5.36b; 16.9.1b; TS.4.2.8.1a; MS.1.5.3a: 69.13; 1.6.2a: 87.1; KS.39.1a; MŚ.1.5.4.11; --6.1.6. P: abhy asthād viśvāḥ ApŚ.5.14.14; 16.22.1.
- abhyaṣikṣi rājābhūm (MS. var. lec. -bhūt; ApŚ. -bhūvam) # MS.4.4.9: 61.3; ApŚ.18.22.4. See abhiśikṣa.
- abhy asākṣi viṣāsahiḥ # RV.10.159.1d; ApMB.1.16.1d. Cf. asapatnaḥ sapatnahā.
- abhy asthād (and asthāṃ) # see abhy aṣṭhāṃ.
- abhy ahaṃ viśvāḥ pṛtanā yathāsāni # AV.6.97.1c.
- abhy ahaṃ sajātān bhūyāsam # KS.12.2.
- abhy ahaṃ taṃ bhūyāsaṃ yo asmān (KS.ApŚ. 'smān) dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # MS.1.5.4: 71.6; 1.5.11: 79.21; KS.7.2; ApŚ.6.18.2.
- abhyākrāmaṃ vayataḥ ṣaṇmayūkham # AV.10.7.42b.
- abhyācāram asurāṇāṃ śvaḥ-śvaḥ # AV.10.3.2d.
- abhyādadhāmi samidham # VS.20.24a. P: abhyādadhāmi KŚ.19.1.11.
- abhy ānaśma suvitasya śūṣam # RV.10.31.3c.
- abhyāyaṃsenyā bhavataṃ manīṣibhiḥ # RV.1.34.1d.
- abhyāyantaṃ samāyantam # RVKh.7.34.1c.
- abhyāram id adrayaḥ # RV.8.72.11a; SV.2.953a.
- abhy ā3rṣānapacyutaḥ # see abhy arṣā-.
- abhy ārṣeyaṃ jamadagnivan naḥ # RV.9.97.51d; SV.2.778d.
- abhyāvartadhvam upa meta sākam # TS.5.7.4.4a.
- abhyāvartasva paśubhiḥ sahāinām # AV.11.1.22a. P: abhyāvartasva Kāuś.61.42.
- abhyāvartasva pṛthivi # VS.12.103a; TS.4.2.7.1a; MS.2.7.14a: 95.4; KS.16.14a; ŚB.7.3.1.21.
- abhyāvartine cāyamānāya śikṣan # RV.6.27.5b.
- abhyāvartī cāyamāno dadāti # RV.6.27.8c.
- abhyuddhṛto huto 'gniḥ # Kāuś.73.4a.
- abhy ūrṇoti yan nagnam # RV.8.79.2a.
- abhyūrṇvānā prabhṛthasyāyoḥ # RV.5.41.19d; N.11.49d.
- abhy ṝ3tasya sudughā etc. # see abhīm ṛtasya etc.
- abhyeti na # see abhyāiti.
- abhy enaṃ vajra āyasaḥ # RV.1.80.12c.
- abhy enaṃ bhūma ūrṇuhi (TA. bhūmi vṛṇu) # RV.10.18.11d; AV.18.2.50d,51d; 3.50d; 4.66c; TA.6.7.1d.
- abhy āikṣanta # see anv āikṣanta.
- abhy āikṣetāṃ manasā rejamāne # RV.10.121.6b; VS.32.7b; VSK.29.34b; TS.4.1.8.5b. Cf. adhārayad rodasī rejamāne, and see bhiyasāne.
- abhyāiti na (SV. abhyeti na; AV. asmān āity abhy) ojasā spardhamānā # RVKh.10.103.1b; AV.3.2.6b; SV.2.1210b; VS.17.47b.
- abhra āṃ apaḥ # N.5.5. Fragment: see āmenyasya.
- abhrapruṣo na vācā pruṣā vasu # RV.10.77.1a. Cf. BṛhD.7.116.
- abhram iva vāta ā cakra ā gāḥ # RV.10.68.5d; AV.20.16.5d.
- abhrayantī nāmāsi # KS.40.4.
- abhrayantyāi svāhā # TB.3.7.4.1.
- abhravarṇeṣu cakṣate # TA.1.5.2b.
- abhrasanir asi # TS.4.4.6.1; MS.2.8.13: 116.17; KS.22.5.
- abhrāji śardho maruto yad arṇasam # RV.5.54.6a.
- abhrāṇi manasā dhyāya # ŚB.1.5.2.19. P: abhrāṇi KŚ.4.5.19.
- abhrāṇi vidyuto varṣam # AV.11.7.21c.
- abhrāṇy apaḥ prapadyante # TA.1.8.2c.
- abhrātara iva jāmayaḥ (N. yoṣāḥ) # AV.1.17.1c; N.3.4c.
- abhrātaro na yoṣaṇo vyantaḥ # RV.4.5.5a.
- abhrātṛkāṃ pradāsyāmi # VāDh.17.17a.
- abhrātṛghnīṃ varuṇa # AV.14.1.62a; ApMB.1.1.3a (ApG.2.4.3). P: abhrātṛghnīm Kāuś.76.32.
- abhrātṛvyo anā tvam # RV.8.21.13a; AV.20.114.1a; SV.1.399a; 2.739a; AŚ.7.8.2 (bis); Vāit.40.4; 41.20; Svidh.1.8.4. P: abhrātṛvyaḥ Svidh.3.5.1.
- abhrāteva puṃsa eti pratīcī # RV.1.124.7a; N.3.5a.
- abhrād iva pra stanayanti vṛṣṭayaḥ # RV.10.75.3c.
- abhrād vṛṣṭir ivājani # RV.7.94.1c; SV.2.266c; KS.13.15c.
- abhrāya svāhā # VS.22.26.
- abhrā vasata marutaḥ su māyayā # RV.5.63.6c; MS.4.14.12c: 234.9; TB.2.4.5.4c.
- abhrikhāte na rūrupaḥ # AV.4.7.5d,6d.
- abhriye didyun nakṣatriye yāḥ # AV.2.2.4a.
- abhrir asi # VS.11.10; TS.1.3.1.1; 4.1.1.3; 6.2.10.1; MS.1.2.10: 19.15; 2.7.1: 74.14; 3.8.8: 105.19; 4.9.1: 120.6; KS.16.1; ŚB.6.3.1.39; TA.4.2.1; 5.2.5; ApŚ.15.1.3; MŚ.1.8.2.2; --2.2.3.2.
- amajjakāya svāhā # TS.7.5.12.2; KSA.5.3.
- amaṇikā maṇichadaḥ # AV.20.130.9.
- amaṇir (ŚŚ. amaṇivo) ahiraṇyavān (ŚŚ. -vaḥ) # AV.20.128.6b; ŚŚ.12.21.2.1b.
- amataṃ ca mataṃ ca yat # ApŚ.3.12.1b.
- amatre pari ṣicyate # RV.5.51.4b.
- amatrebhir ṛjīṣiṇam # RV.6.42.2c; SV.2.791c.
- amathnād anyaṃ pari śyeno adreḥ # RV.1.93.6b; TS.2.3.14.2b; MS.4.14.18b: 248.4; KS.4.16b; AB.2.9.8.
- amadhyamāso mahasā vi vāvṛdhuḥ # RV.5.59.6b.
- amanase (KSA. amanaskāya) svāhā # TS.7.5.12.2; KSA.5.3.
- amanuta guhyaṃ cāru pṛśneḥ # RV.4.5.10b.
- amantavo māṃ ta upa kṣiyanti # RV.10.125.4c; AV.4.30.4c.
- amantram annaṃ yat kiṃcit # RVKh.9.67.14a.
- amanthiṣṭāṃ bhāratā revad agnim # RV.3.23.2a.
- amandac citraṃ dāvane # RV.8.46.27b.
- amandata maghavā madhvo andhasaḥ # RV.5.34.2b.
- amandann indram anu dātivārāḥ # RV.3.51.9b.
- amandan mā maruta (MS. -taḥ; KS. -tas) stomo atra # RV.1.165.11a; MS.4.11.3a: 169.12; KS.9.18a.
- amandān stomān pra bhare manīṣā # RV.1.126.1a; N.9.10a. Cf. BṛhD.3.155.
- amanmahi marutāṃ nāma bhadram # RV.4.39.4b.
- amanmahi mahata (MS.KS. mahad) ṛtasya nāma # TS.1.8.10.2d; MS.2.6.12d: 71.7; KS.15.8d; TB.1.7.4.3.
- amanmahīd anāśavaḥ (PB. -hīt tad āśavaḥ) # RV.8.1.14a; AV.20.116.2a; PB.9.10.1a.
- amanyamānāṃ abhi manyamānāiḥ # RV.1.33.9c.
- amanyamānāñ charvā jaghāna # RV.2.12.10b; AV.20.34.10b.
- amanyutā no vīrudho bhavantu # AV.12.3.31d.
- amamrir bhavāmṛto 'tijīvaḥ # AV.8.2.26c.
- amartyaṃ yajata martyeṣv ā # RV.4.1.1d.
- amartyaṃ cid dāsaṃ manyamānam # RV.2.11.2c.
- amartyaṃ jaramāṇaṃ dive-dive # RV.3.51.1d; SV.1.374d; MS.4.12.3d: 185.8.
- amartyaṃ martyo johavīmi # RV.5.4.10b; TS.1.4.46.1b; ApMB.2.11.5b.
- amartyas tanvā vardhamānaḥ # RV.6.9.4d.
- amartyasya bhuvanasya bhūnā # RV.10.149.3b; ŚB.10.2.2.3.
- amartyasya martyāsu vikṣu # RV.10.79.1b.
- amartyāḥ kaśayā codata tmanā # RV.1.168.4b.
- amartyāḥ pṛthivi gandham agre # AV.12.1.24c.
- amartyā jihata indra devāḥ # RV.6.18.15b; MS.4.12.3b: 183.6; KS.8.16b.
- amartyān manasāmartyena # AV.7.5.3b.
- amartyā martyāṃ abhi naḥ sacadhvam # AV.6.41.3c.
- amartyā havate aśvinā gīḥ # RV.7.73.1d; KS.17.18d.
- amartyena nāmnāti pra sasre # RV.6.18.7b.
- amartye ya ājuhoti havyam # RV.7.1.23b.
- amartyeṣu śrava ichamānāḥ # RV.1.110.5d.
- amartyo aruṣo yo divā nṝn # RV.6.3.6d.
- amartyo nirṇijānaḥ pari vyata # RV.9.69.5b.
- amartyo martyāṃ (MS. martyaṃ) āviveśa # RV.8.48.12b; TS.5.7.9.1b; MS.1.6.1b: 85.18; KS.7.12b.
- amartyo martyenā sayoniḥ # RV.1.164.30d,38b; AV.9.10.8d,16b; AA.2.1.8.12; N.14.23b.
- amartyo 'vatūtaye naḥ # RV.6.9.7d.
- amartyo 'vartra oṣadhīṣu # RV.6.12.3d; MS.4.14.15d: 240.6.
- amardhantā somapeyāya devā # RV.3.25.4c; MS.4.12.6c: 194.14.
- amardhantīr upa no yantu madhvā # RV.5.43.1b.
- amardhanto vasubhir iṣkṛtāsaḥ # RV.7.76.2b.
- amardhanto vasubhir yādamānāḥ # RV.7.76.5d.
- amarmaṇo manyamānasya marma # RV.3.32.4b.
- amarmaṇo vidad id asya marma # RV.5.32.5b.
- amaś ca me 'mbhaś ca me # VS.18.4; TS.4.7.2.1; MS.2.11.2: 141.1; KS.18.7.
- amaś carati roruvat # RV.6.61.8c.
- amāṃsakāya svāhā # TS.7.5.12.2; KSA.5.3.
- amā kṛtvā pāpmānam # AV.4.18.3a.
- amā ghṛtaṃ kṛṇute kevalam # AV.11.5.15a.
- amā ca pacate vaśām # AV.12.4.38b.
- amā cāinam araṇye pāhi riṣaḥ # RV.6.24.10c.
- amājuraś cid bhavatho yuvaṃ bhagaḥ # RV.10.39.3a. Cf. BṛhD.7.48 (B).
- amājūr iva pitroḥ sacā satī # RV.2.17.7a.
- amā te tumraṃ vṛṣabhaṃ pacāni # RV.10.27.2c.
- amātyān brūhi vatsāṃś ca mātṛbhiḥ saha vāsayeta # LŚ.5.1.12.
- (oṃ) amātyān (and amātyapatnīḥ) svadhā namas tarpayāmi # BDh.2.5.10.2.
- amātyo 'si # TS.1.2.6.1; 6.1.9.3. See āsmāko 'si.
- amātraṃ tvā dhiṣaṇā titviṣe mahī # RV.1.102.7c.
- amād astaṃ vṛṣagaṇā ayāsuḥ # RV.9.97.8b; SV.2.467b.
- amād id asya titviṣe sam ojasaḥ # RV.8.12.24c.
- amād eṣāṃ bhiyasā bhūmir ejati # RV.5.59.2a.
- amādyad indraḥ somena # ŚB.13.5.4.18c; ŚŚ.16.9.10c.
- amānuṣaṃ yan mānuṣo nijūrvāt # RV.2.11.10b.
- amānuṣaṃ vigāhathāḥ # AV.20.128.12b; ŚŚ.12.15.1.5b.
- amānuṣīṣu mānuṣo niṣeve # RV.10.95.8b.
- amā ma edhi mā mṛdhā na indra # AŚ.2.9.10d; ŚG.3.8.4d. See under anāmayāidhi.
- amāya vo maruto yātave dyāuḥ # RV.8.20.6a.
- amāyān māyavattaraḥ # ŚB.13.5.4.12d. See māyāṃ māyā-.
- amāyuṃ kṛṇvantaṃ saṃjñapayata # ApŚ.7.16.6.
- amāvāsyā garbhaḥ # KS.39.8; ApŚ.16.32.4.
- amāvāsyāyāi surādhase svāhā # MŚ.1.3.2.21. See next.
- amāvāsyāyāi svāhā # TB.3.1.5.15; 7.5.13; ApŚ.2.20.5. See prec.
- amāvāsyāyāi haviṣā vidhema # AV.7.79.3c.
- amāvāsyā subhagā suśevā # TB.3.7.5.13a; ApŚ.2.20.5a; MŚ.1.3.2.21a.
- amāvāsye na tvad etāny anyaḥ # AV.7.79.4a. Cf. prajāpate na etc.
- amāvāsye saṃvasanto (MŚ. saṃviśanto) mahitvā # AV.7.79.1b; TS.3.5.1.1b; MŚ.6.2.3b.
- amā sate vahasi bhūri vāmam # RV.1.124.12c; 6.64.6c.
- amāsi pātrāir udakaṃ yad etat # AV.12.3.30c.
- amāsi mātraṃ svar agām # AV.18.2.45a. P: amāsi Kāuś.85.17.
- amāsi sarvāṅ (AŚ. sarvān) asi praviṣṭaḥ # AŚ.2.9.10b; Kāuś.74.20b. See amā hy, and amo 'si sarvāṅ.
- amā hi te sarvam idam # ChU.5.2.6. Cf. next.
- amā hy asi sarvam anu praviṣṭaḥ # SMB.2.1.14b. See under amāsi sarvāṅ, and cf. prec.
- amitā śūra dayate vasūni # RV.7.84.4d.
- amitāujā ajāyata # RV.1.11.4b; SV.1.359b; 2.600b.
- amitrakhādo adbhutaḥ # RV.10.152.1b. See amitrasāho.
- amitrayantaṃ tuvijāta martyam # RV.1.131.7b.
- amitrayantam adrivaḥ # RV.5.35.5b.
- amitrasāho astṛtaḥ # AV.1.20.4b. See amitrakhādo.
- amitrasenām abhijañjabhānaḥ # AV.5.20.6c.
- amitrasenāṃ maghavan # AV.3.1.3a; SV.2.1215a.
- amitrasya nidhir hitaḥ # RV.10.186.3b.
- amitrasya vyathayā manyum indra # RV.6.25.2b; MS.4.14.12b: 235.3; TB.2.8.3.3b.
- amitrasya śiro jahi # MŚ.9.2.5d. See next.
- amitrasyābhidāsataḥ # RV.10.152.3d; AV.1.21.3d; SV.2.1217d; TS.1.6.12.5d; ApŚ.20.20.7d. See prec.
- amitrahā varivovid dhaviṣmān # RV.9.96.12b.
- amitrahā vicarṣaṇiḥ # RV.9.11.7a; SV.2.797a.
- amitrahā vṛtrahā dasyuhantamam # RV.10.170.2c; SV.2.804c.
- amitrahā vṛtrahā dasyuhā ca # RV.10.83.3c; AV.4.32.3c.
- amitrāṇāṃ śacīpatiḥ # AV.11.9.20c.
- amitrāṇāṃ sahasraśaḥ # AV.8.8.1d; 11.9.23e.
- amitrāṇāṃ senāḥ # AV.11.9.3c.
- amitrāṇāṃ hantājani # AB.8.17.5.
- amitrāṇāṃ nyarbude # AV.11.10.20d.
- amitrāṇām anīkaśaḥ # AV.5.21.9d.
- amitrāṇām amūḥ sicaḥ # AV.11.9.18b; 10.20b.
- amitrāṇāṃ parastarām # AV.6.67.1d.
- amitrān anu dhāvata # AV.11.10.1d.
- amitrān ā dyāmasi # AV.6.104.1b.
- amitrān no jayantu svāhā # AV.5.21.12c.
- amitrān no vi vidhyatām # AV.11.9.23b. Cf. mamāmitrān vi.
- amitrān mota mitriṇaḥ # AV.11.9.21d.
- amitrān pari vāraya # AV.11.10.19b.
- amitrān pṛtsu turvaṇe # RV.6.46.8d.
- amitrān me dviṣato 'nu vidhyatu # Kāuś.98.2d.
- amitrān suṣahān kṛdhi # RV.6.46.6d; AV.20.80.2d.
- amitrān hanmy ojasā # AV.11.10.13f.
- amitrāyudho marutām iva prayāḥ # RV.3.29.15a.
- amitrā ye ca varmiṇaḥ # AV.11.10.23b.
- amitrā ye 'tra naḥ santi # AV.6.104.2c.
- amitrī bhītā samare vadhānām # AV.5.20.5d. Cf. next.
- amitrī senā samare vadhānām # AV.11.10.25b. Cf. prec.
- amitrebhyaḥ kṛṇotu naḥ # AV.6.104.3d.
- amitrebhyo dṛśe kuru # AV.11.9.1b,15f,22f,24f.
- amitreṣu ni dadhmasi # AV.5.21.1d.
- amitreṣu samīkṣayan # AV.11.9.9d,11d,25f.
- amitro no yuyutsati # AV.11.10.26d.
- amitro yaś cājmani # AV.11.10.22b.
- aminaḥ sahobhiḥ # N.6.16. Fragment of uta dvibarhā etc., q.v.
- aminatī tasthatur ukṣamāṇe # RV.4.56.2b.
- aminatī dāivyāni vratāni # RV.1.92.12c; 124.2a.
- aminate guruṃ bhāraṃ na manma # RV.4.5.6b.
- amimīta varimāṇaṃ pṛthivyāḥ # RV.8.42.1b; VS.4.30b; TS.1.2.8.1b; MS.1.2.6b: 15.7; 3.7.8b: 86.9; KS.2.6b; ŚB.3.3.4.3.
- amimītāraruṃ yaś catuṣpāt # RV.10.99.10d.
- amī anu mā tanuta # MŚ.1.4.3.15. See amū anu, and asāv anu.
- amī ca ye maghavāno vayaṃ ca # RV.1.141.13c; KS.7.12c; ApŚ.5.9.10c. See amī ye magha-.
- amī ca viśve amṛtāsa ā vayaḥ # RV.1.127.8f.
- amītavarṇā uṣasaś caranti # RV.4.51.9b.
- amī te nāke sukṛtaḥ praviṣṭāḥ # AV.7.80.4d.
- amī tvā jahati putra devāḥ # RV.4.18.11b; TS.3.2.11.3b; MS.4.12.5b: 192.6.
- amīmadanta patnyo yathābhāgaṃ yathālokam āvṛṣāyiṣata # Kāuś.88.22. Cf. amīmadanta pitaro etc.
- amīmadanta pitaraḥ # VS.19.36; TS.1.8.5.2; MS.1.10.3: 143.3; 1.10.19: 159.5; KS.9.6; 36.13; 38.2; ŚB.12.8.1.8; TB.2.6.3.3; MŚ.1.1.2.26; 7.6.50. See next two.
- amīmadanta pitaraḥ somyāḥ # TB.1.6.9.9; ApŚ.1.9.11. See prec. and next.
- amīmadanta pitaro yathābhāgam (Kāuś. yathābhāgaṃ yathālokam) āvṛṣāyiṣata (AŚ. āvṛṣāyīṣata; ŚŚ. avīvṛṣata) # VS.2.31; VSK.2.2.6; ŚB.2.4.2.22; 6.1.40; AŚ.2.7.2; ŚŚ.4.4.14; 9.3; LŚ.2.10.5; Kāuś.88.21; SMB.2.3.7; GG.4.3.12; KhG.3.5.20. Ps: amīmadanta pitaro yathābhāgam LŚ.3.2.13; amīmadanta KŚ.3.4.17; 4.1.14; 5.9.23. See prec. two.
- amīmṛjanta pitaraḥ # TS.1.8.5.2; TB.2.6.3.3.
- amīmṛṇan vasavo nāthitā ime # AV.3.1.2c. Cf. SBE. xlii, p. 326.
- amīmed vatso anu gām apaśyat # RV.1.164.9c; AV.9.9.9c.
- amī ya ṛkṣā nihitāsa uccā # RV.1.24.10a; TA.1.11.2a; N.3.20.
- amī ye ke sarasyakā avadhāvati # HG.2.7.2a; ApMB.2.16.7c (ApG.7.18.1). Cf. ado yad avadhāvati, and ado giribhyo.
- amī ye devā sthana # RV.1.105.5a; SV.1.368a.
- amī ye pañcokṣaṇaḥ # RV.1.105.10a.
- amī ye maghavāno vayaṃ ca # MŚ.1.5.2.11c. See amī ca ye.
- amī ye yanty anīkaśaḥ # AV.5.21.8d.
- amī ye yudham āyanti # AV.6.103.3a.
- amī ye vivratā (MS. -tāḥ; KS. -tās) sthana (MS. stha) # AV.3.8.5c; 6.94.1c; MS.2.2.6c: 20.9; KS.10.12c. See asāu yo vimanā.
- amī ye sapta raśmayaḥ # RV.1.105.9a.
- amī ye subhage divi # TA.2.6.1a. See udagātāṃ bhagavatī, and amū ye.
- amīvahā vāstoṣpate # RV.7.55.1a; MS.1.5.13a: 82.11; MŚ.1.6.3.1; ŚG.3.4.8; PG.3.4.7a; ApMB.2.15.21a (ApG.7.17.12); MG.2.11.19; N.10.17a. P: amīvahā Rvidh.2.26.5; 27.2. See anamīvo vāstoṣ-.
- amī vācam upāsatām # TA.1.6.2d.
- amīvā yas te garbham # RV.10.162.1c; AV.20.96.11c; MG.2.18.2c.
- amīvā yā no gayam āviveśa # RV.6.74.2b; AV.7.42.1b; TS.1.8.22.5b; MS.4.11.2b: 165.11.
- amīvāḥ sarvā rakṣāṃsi # AV.8.7.14c.
- amīvāḥ sarvāś cātayan # AV.19.34.9c; 44.7c.
- amīṣāṃ cittaṃ pratilobhayantī (AV. cittāni pratimohayantī) # RV.10.103.12a; AV.3.2.5a; SV.2.1211a; VS.17.44a; N.9.33a. Cf. BṛhD.8.13.
- amuṃ yaja # KŚ.1.9.15; ApŚ.2.18.3. Comm., agniṃ yaja, somaṃ yaja, and the like.
- amuṃ vo jambhe dadhāmi # KS.21.2,6; 22.6.
- amukthā yakṣmād duritād avadyāt # AV.2.10.6a. See amoci yakṣmād.
- amukhāya svāhā # TS.7.5.12.2; KSA.5.3.
- amuṃ kravyādaṃ śamayantv agnim # MG.2.1.6d. See imaṃ etc.
- amuñcataṃ vartikām aṃhaso niḥ # RV.1.118.8c.
- amuṃ ca lokam idam ū ca sarvam # TB.3.1.2.5b.
- amuṃ jahi # Svidh.3.6.12. Cf. jahi.
- amuṃ jahy atha tvā hoṣyāmi # TS.6.4.5.6; ApŚ.12.11.7.
- amuto jetum iṣumukham iva # TA.1.4.2a.
- amutrabhūyād adha (AV. adhi) yad yamasya # AV.7.53.1a; VS.27.9a; TS.4.1.7.4a; MS.2.12.5a: 149.10; 3.4.6a: 51.15; KS.18.16a; TAA.10.48a. P: amutrabhūyāt ApŚ.16.7.5; Kāuś.55.17.
- amutra sann iha vettha # AV.13.1.39a.
- amutrāinam ā gachatāt # AV.9.3.10a.
- amunā tvā chandasārohāmi # LŚ.3.12.9.
- amunā saha nirarthaṃ gacha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # TA.4.10.3. P: amunā saha nirarthaṃ gacha TA.5.8.7.
- amuṃ tarpayāmy amuṃ tarpayāmi # HG.2.20.4,7. Cf. agniṃ tarpayāmi and the like.
- amuṃ te śug ṛchatu yaṃ dviṣmaḥ # TS.4.6.1.1; 5.4.4.1; ApŚ.17.12.5. See under tam abhi śoca.
- amuṃ dabheyam # TS.1.6.2.4; 11.6; KS.5.1; 32.1.
- amuṃ nir hanmy okasaḥ # KS.37.13d.
- amum anudakaṃ karomi # GDh.20.4.
- amum abhitiṣṭha # MS.3.1.4: 5.7; MŚ.6.1.1.
- amum āraṇyam anu te diśāmi # TS.5.2.9.5; KS.20.8. Cf. TS.4.2.10.
- amum āvahāmum āvaha # AB.1.2.6.
- amum āhuḥ paraṃ mṛtyum # TA.1.8.4a.
- amum unnāiṣam # Kāuś.47.54.
- amuṃ ma iṣāṇa (TA. amuṃ maniṣāṇa) # VS.31.22; TA.3.13.2.
- amuṃ mā hiṃsīr amuṃ mā hiṃsīḥ # TB.3.7.2.7; AŚ.1.12.35.
- amuṣmā anubrūhi # ApŚ.2.18.3. Cf. agnaye 'nubrūhi, and the like.
- amuṣmā amunā # AŚ.3.6.20.
- amuṣmā amum # AŚ.3.6.17 (bis).
- amuṣmā ahaṃ praharāmi na tubhyaṃ soma # KŚ.9.4.13.
- amuṣmād adhi mām abhi # TS.7.3.11.1b; KSA.3.1b.
- amuṣmiṃl loka uttame # AV.11.4.18d.
- amuṣmiṃl loka upa vaḥ kṣarantu # HG.2.12.10c.
- amuṣmiṃl loke sphītiṃ gachatu me # ApMB.2.20.33d.
- amuṣmāi kalpayāmy amuṣmāi kalpayāmi # HG.2.20.3.
- amuṣmāi tvā # LŚ.5.11.3; MŚ.1.8.4.16; --4.3.31.
- amuṣmāi tvā juṣṭaṃ gṛhṇāmi # ŚB.1.3.2.6. Cf. agnaye juṣṭaṃ gṛhṇāmi, and the like.
- amuṣmāi tvā juṣṭaṃ nirvapāmi # AG.1.10.6; GG.1.7.3; KhG.2.1.9. Cf. agnaye juṣṭaṃ nirvapāmi, and the like.
- amuṣmāi tvā juṣṭam # MS.1.2.15: 24.11; 1.2.16: 26.16; 1.2.17: 27.2; 3.9.6: 124.6; 3.10.1: 129.10; KS.3.6. P: amuṣmāi tvā MŚ.1.8.4.16.
- amuṣmāi tvā juṣṭam (sc. adhikṣipāmi) # Kāuś.44.10.
- amuṣmāi tvā juṣṭam upākaromi # AG.1.11.2.
- amuṣmāi tvā juṣṭaṃ prokṣāmi # AG.1.10.7; 11.3. P: amuṣmāi tvā juṣṭam Kāuś.2.5. Cf. agnaye tvā etc., and the like.
- amuṣmāi tvā vajraṃ praharāmi # ŚB.1.2.5.22.
- amuṣmāi tvā śalyasraṃsanam # Kāuś.33.9d.
- amuṣmāi namaḥ # HG.2.20.5 (bis),8 (bis); Karmap.2.3.11.
- amuṣmāi prayachāmi # MŚ.8.21.
- amuṣmāi vo juṣṭān (sc. prokṣāmi) # MS.1.1.6: 3.10.
- amuṣmāi śepyāvate # AV.7.113.1d.
- amuṣmāi svadhā namaḥ # HG.2.10.7 (bis).
- amuṣmāi svāhā # KŚ.20.8.4; AG.1.3.7; KhG.2.1.23; ApMB.2.19.1--6; HG.1.3.3; 7.20. See next, and amuṣyāi etc.
- amuṣmāi svāhāmuṣmāi svāhā # ŚB.13.3.5.2; TB.3.9.15.1; HG.2.20.6. See prec., and amuṣyāi etc.
- amuṣya # KŚ.2.4.28.
- amuṣya ca (sc. priyaṃ karomi) # MŚ.9.5.3.
- amuṣya tvā prāṇam apidadhāmi # ŚB.4.1.1.18; KŚ.9.4.32 (with vikāra, udānam, in 33); ApŚ.12.11.7. See idam aham amuṣyāmuṣyāyaṇasya prāṇam.
- amuṣya tvā prāṇaṃ sādayāmi # ŚB.4.1.1.17; KŚ.9.4.30. Cf. amuṣya tvodānaṃ etc., and amuṣya tvā prāṇe etc.
- amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya # Kāuś.3.15.
- amuṣya tvā prāṇe sādayāmi # TS.6.4.5.6; TA.4.10.3; 5.8.7; ApŚ.12.11.7,9; 15.11.4. See idam aham amuṣyāmuṣyāyaṇasya prāṇe, and cf. amuṣya tvā prāṇaṃ etc.
- amuṣya tvā badhāya # VSK.11.1.4. See rakṣasāṃ tvā etc.
- amuṣya tvā vratapate vratenādadhe # KŚ.4.9.1.
- amuṣya tvodānaṃ sādayāmi # ŚB.4.1.2.17; KŚ.9.4.31 (alluded to with vikāra, udānam). Cf. amuṣya tvā prāṇaṃ etc.
- amuṣya vīratāṃ pāhi # MS.4.6.3: 81.8.
- amuṣya śarmāsi # TA.6.7.3 (bis).
- amuṣyā adhi muṣkayoḥ # AV.6.138.4d,5d.
- amuṣyāsunā mā saṃgasāthām # TA.3.14.3b.
- amuṣyā hantu senāyāḥ # AV.8.8.16c.
- amuṣyāi svāhā # ŚG.3.13.5 (quater). Cf. next, and amuṣmāi etc.
- amuṣyāi svāhāmuṣyāi svāhā # KB.4.14; ŚG.1.9.18. Cf. prec., and amuṣmāi etc.
- amū anu mā tanutam # MŚ.1.4.3.15. See under amī anu.
- amūḥ pāre pṛdākvaḥ # AV.1.27.1a. P: amūḥ pāre Kāuś.50.4.
- amūṃ yasyāṃ devānām # TB.3.7.4.16c; ApŚ.1.13.4. Cf. amūm.
- amūṃś ca parirakṣataḥ # TA.1.3.3b.
- amūṃ saṃ vānayantu me # AV.6.9.3d.
- amūṃs ta ā dadhāmi prajayā reṣayāinān # AV.11.1.20c.
- amūṃs tamasābhi dadhāmi sarvān # AV.8.8.8d.
- amūṃ ca māṃ ca saṃ nuda # AV.6.139.3c.
- amūṃ chaśvatībhyaḥ samābhyaḥ # AV.5.8.8d. See śaśvatībhyaḥ.
- amūn aśvattha niḥ śṛṇīhi # AV.8.8.3a.
- amūn ādayatety anyān # TA.1.3.2a.
- amūni nakṣatrāṇi sarveṣāṃ bhūtānāṃ prāṇāir apa prasarpanti cotsarpanti ca # TA.1.14.2.
- amūn kṛtyākṛto jahi # AV.10.1.6d,31d. Cf. ava kṛtyākṛtaṃ.
- amūṃ te dadāmi # Kāuś.68.28.
- amūn hanasva # Kāuś.48.18.
- amūn hanmi # Kāuś.47.39.
- amūn hetiḥ patatriṇī ny etu # AV.6.29.1a. P: amūn hetiḥ Kāuś.46.7.
- amūm # ŚB.1.7.1.17 (ter); TB.3.2.3.7; KŚ.4.2.25 (comm.); MŚ.1.1.3.26. Cf. amūṃ yasyāṃ.
- amū ye divi subhage # AV.3.7.4a. See ud agātāṃ, and amī ye subhage.
- amūraḥ kavir aditir vivasvān # RV.7.9.3a.
- amūraṃ śyāvyābhyaḥ # RV.6.15.17d.
- amūra dasmātithe # RV.8.74.7d.
- amūrā viśvā vṛṣaṇāv imā vām # RV.7.61.5a.
- amūro hotā ny asādi vikṣu # RV.4.6.2a.
- amūr yā upa sūrye # RV.1.23.17a; AV.1.4.2a; VS.6.24a; AB.2.20.22a; ApŚ.21.9.13a. P: amūr yāḥ Vāit.16.2.
- amūr yā yanti yoṣitaḥ (N. jāmayaḥ) # AV.1.17.1a; N.3.4a. P: amūr yāḥ Kāuś.26.9.
- amūham asmi sā tvam # TB.3.7.1.9a; ApŚ.9.2.3a; ApMB.1.3.14 (ApG.2.4.17); HG.1.20.2. See amoham.
- amṛktā rātiḥ puruhūta dāśuṣe # RV.8.24.9c.
- amṛktena ruśatā vāsasā hariḥ # RV.9.69.5a.
- amṛḍayo dūrehetir mṛtyur gandharvaḥ # MS.2.12.2: 145.9. P: amṛḍayo dūrehetiḥ MŚ.6.2.5. See dūrehetir amṛḍayo.
- amṛṇmayaṃ (ApŚ. amṛn-) devapātram # TB.3.7.4.14a; ApŚ.1.14.3a.
- amṛta it pary āsīta dūram # RV.7.20.7c.
- amṛtaṃ vā āsye juhomy āyuḥ prāṇe 'pi # MG.1.13.15.
- amṛtaṃ veda bheṣajam # AV.11.6.23b.
- amṛtakośaṃ prapadye # TA.2.19.1.
- amṛtaṃ ca prāṇe juhomi # PrāṇāgU.1. See prāṇe niviṣṭo, and śraddhāyāṃ prāṇe.
- amṛtaṃ ca stha satyaṃ ca stha # KS.39.1.
- amṛtaṃ jajñe adhi martyeṣu # RVKh.10.128.6b. See amṛtaṃ dadhre, and cf. adbhyaḥ saṃbhūtaṃ.
- amṛtaṃ jātavedasam # RV.8.74.5a.
- amṛtatva ā śaṃsaya # AV.19.64.4d.
- amṛtatvaṃ rakṣamāṇāsa enam # RV.1.96.6c.
- amṛtatvaṃ suvasi bhāgam uttamam # RV.4.54.2b; VS.33.54b.
- amṛtatvaṃ ca gachati # RVKh.9.67.16d; SV.2.653d; AB.7.13.4b. See next.
- amṛtatvaṃ ca vindate # ŚŚ.15.17b. See prec.
- amṛtatvāya ghoṣayaḥ (SV. ghoṣayan) # RV.9.108.3c; SV.1.583c; 2.288c.
- amṛtatvāya jīvase # TB.1.2.1.25b.
- amṛtatvāyāmṛtam asmin dhehi # Kāuś.80.56.
- amṛtaṃ dadhre adhi martyeṣu # AV.19.26.1b. See amṛtaṃ jajñe, and. cf. adbhyaḥ saṃbhūtaṃ.
- amṛtaṃ devatāmayam # ApŚ.14.33.8b.
- amṛtaṃ devānām āyuḥ prajānām # TA.3.11.3d.
- amṛtaṃ nihitaṃ guhā # SV.2.1192b. See amṛtasya nidhir, and nihitaṃ.
- amṛta martyānām # RV.1.26.9b.
- amṛtam asi # VS.1.31; 4.18; 10.15; TS.1.2.4.1; 7.9.2; 8.14.1; 3.3.3.3; 4.3; MS.1.1.11: 6.14; 1.2.4: 13.3; KS.2.5; GB.1.1.39; PB.21.3.7; ŚB.1.3.1.28; 3.2.4.14; 5.4.1.14; TB.1.7.8.1; AŚ.2.3.5; ŚŚ.4.8.2; ApŚ.18.6.1; 15.5; 22.17.10; MŚ.7.1.1 (corrupt); Kāuś.80.56; 90.20. Cf. amṛto 'si.
- amṛtam asy amṛtam amṛtena saṃdhehi # Vāit.7.5.
- amṛtam āpaḥ # TA.10.22.1; MahānU.14.1. See āpo 'mṛtam.
- amṛtam āyus tasya devā āyuṣkṛtas tenāyuṣāyuṣmān edhi # MS.2.3.4: 31.15. See devā āyuṣmantas.
- amṛtam ebhya udagāyat # TB.3.12.9.3a.
- amṛtaṃ prapadye # TB.3.5.1.1; TA.2.19.1.
- amṛtaṃ prāṇe juhomi svāhā # AŚ.2.4.14. Cf. amṛte amṛtaṃ, and amṛte prāṇaṃ.
- amṛtaṃ brahmaṇā saha mṛtyuṃ tarati # MG.1.13.15.
- amṛtaṃ martyābhyaḥ # TB.1.5.5.6d; ApŚ.8.21.1d. Cf. amṛtā martyebhyaḥ.
- amṛtaṃ mā kṛṇuta # Kāuś.90.18.
- amṛtaṃ mopa tiṣṭhatu # AV.19.43.7d.
- amṛtasya deva dhāraṇo bhūyāsam # TA.7.4.1d; TU.1.4.1d.
- amṛtasya dhārā bahudhā dohamānam # TB.3.12.3.4c.
- amṛtasya nidhir hitaḥ # RV.10.186.3b; TB.2.4.1.8b; TA.4.42.2b. See under amṛtaṃ nihitaṃ.
- amṛtasya pūrṇāṃ tām u kalāṃ vicakṣate # TA.3.11.5c.
- amṛtasya prāṇaṃ yajñam etam # TA.3.11.3c.
- amṛtasya śriyaṃ mahīm # AA.5.3.2.2d.
- amṛtā abhūma # VS.9.21; 18.29; TS.1.7.9.2; MS.1.11.3: 164.4; KS.14.1; 18.12; ŚB.5.2.1.14; 9.3.3.14; TB.1.3.7.5. P: amṛtāḥ KŚ.14.5.10. Cf. aganma jyotir etc., and in general RV.8.48.3; TS.3.2.5.4.
- amṛtā amṛtena # TS.1.8.12.1; TB.1.7.6.3.
- amṛtād iva janmanaḥ # RV.10.176.4b; TS.3.5.11.1b; MS.4.10.4b: 152.1; KS.15.12b; AB.1.28.19; MŚ.5.1.3.14.
- amṛtā nāma stha # ŚG.2.6.1.
- amṛtāpidhānam asi # TA.10.35.1; TAA.10.69; MahānU.15.10; AG.1.24.28; HG.1.13.9; MG.1.9.17; ApMB.2.10.4 (ApG.5.13.13); BDh.2.7.12.10; VHDh.5.282; ĀuśDh.3.105. See apidhānam.
- amṛtā martyebhyaḥ # RV.1.90.3b. Cf. amṛtaṃ martyābhyaḥ.
- amṛtāya tvopastṛṇāmi # GB.1.1.39.
- amṛtāya haviṣkṛtam # Kāuś.73.15f.
- amṛtā vāk # ViDh.73.12. Jolly, in the index to his edition, amṛtā vāg amṛtā.
- amṛtāsur vardhamānaḥ sujanmā # AV.5.1.1b.
- amṛtāhutim amṛtāyāṃ juhomi # AŚ.2.2.4a; ŚŚ.2.6.7a; ApŚ.6.1.8a; MŚ.1.6.1.4a; ApMB.2.15.14a (ApG.5.12.6).
- amṛte amṛtaṃ juhomi svāhā # KŚ.4.14.28. Cf. under amṛtaṃ prāṇe.
- amṛte 'dhi vi cakrame # AV.10.8.41b.
- amṛtena kḷptaṃ yajñam etam # TA.3.11.3c.
- amṛtena sahāgninā # AV.3.12.9d; 9.3.23d.
- amṛtenāvṛtāṃ puram (TA. purīm) # AV.10.2.29b; TA.1.27.3b.
- amṛtenendraṃ vayodhasam # VS.28.27d; TB.2.6.17.3d.
- amṛte prāṇaṃ juhomi svāhā # MŚ.1.6.1.50. Cf. under amṛtaṃ prāṇe.
- amṛte mām adhāt # JB.1.14.
- amṛte loke akṣite # RV.9.113.7d; ĀtmapraU.1d.
- amṛte satye pratiṣṭhitām # TB.1.2.1.25d.
- amṛtopastaraṇam asi # GB.1.1.39; TA.10.32.1; TAA.10.69; MahānU.15.7; PrāṇāgU.1; AG.1.24.13; HG.1.13.6; MG.1.9.15; ApMB.2.10.3 (ApG.5.13.13); BDh.2.7.12.3; VHDh.5.256; ĀuśDh.3.102.
- amṛto martyeṣv ā # AV.16.4.2b.
- amṛto 'si # SMB.1.5.14. Cf. amṛtam asi.
- amṛtāu somyaṃ sadaḥ # AV.9.3.19d.
- amṛdhrāṃ sātaye kṛtaṃ vasūyum # RV.7.67.5b.
- amṛdhro vājasātaye # RV.8.80.2b.
- amṛnmayaṃ # see amṛṇmayaṃ.
- ame devān dhād guhā niṣīdan # RV.1.67.3b.
- amenāṃś cij janivataś cakartha # RV.5.31.2d; N.3.21.
- ameny asme nṛmṇāni (TA. brahmāṇi) dhāraya # VS.38.14; ŚB.14.2.2.30; TA.4.10.2; 5.8.6; ApŚ.15.11.2. P: ameny asme KŚ.26.6.11. Cf. MS.4.9.9: 129.10.
- ameva naḥ suhavā ā hi gantana # RV.2.36.3a; VS.26.24a; AB.6.12.10; GB.2.2.22; AŚ.5.5.19. P: ameva naḥ ŚŚ.8.2.9.
- ame viśvā adhithā indra kṛṣṭīḥ # RV.4.17.7b.
- ameṣṭam asi svāhā # VS.10.20; ŚB.5.4.2.10. See yameṣṭam.
- amehayan vṛṣabhaṃ madhya ājeḥ # RV.10.102.5b; N.9.23b.
- amāir amitram ardaya # RV.8.75.10c; SV.1.11c; 2.998c; TS.2.6.11.2c; MS.4.11.6c: 175.13; KS.7.17c.
- amāiṣāṃ cittaṃ prabudhāṃ (TS.KS. prabudhā) vi neśat (KS. naśyatu) # RV.10.128.6d; AV.5.3.2d; TS.4.7.14.3d; KS.40.10d.
- amog asmāṃ aśastyāḥ # AV.12.2.12d.
- amoci yakṣmād duritād avartyāi # TB.2.5.6.2a; ApMB.2.12.9a (ApG.6.15.4). See amukthā.
- amoci śukro rajasaḥ parastāt # AV.13.2.8c.
- amotaṃ vāso dadyāt # AV.9.5.14a.
- amotaṃ vāso mukham odanasya # AV.12.3.51d.
- amota gā upāsate (ŚŚ. ivāsate) # AV.20.127.5d; ŚŚ.12.14.1.4d.
- amota putrakā eṣām # AV.20.127.5c; ŚŚ.12.14.1.4c.
- amo nāmāsi # ChU.5.2.6. See āmo 'sy āmaṃ etc.
- amo 'si prāṇa tad ṛtaṃ bravīmi # AŚ.2.9.10a; ŚG.3.8.4a; Kāuś.74.20a; SMB.2.1.14a. P: amo 'si GG.3.8.21; KhG.3.3.15.
- amo 'si sarvāṅ asi praviṣṭaḥ # ŚG.3.8.4b. See under amāsi sarvāṅ.
- amo 'ham asmi sā (AB. sa) tvam # AV.14.2.71a; KS.35.18b; AB.8.27.4a; ŚB.14.9.4.19a; BṛhU.6.4.19a; JUB.1.54.6a; 57.4a; AG.1.7.6a; ŚG.1.13.4a; Kāuś.79.10; PG.1.6.3a; MG.1.10.15a. See amūham.
- amba dhṛṣṇu vīrayasva (VS.ŚB. vīrayasva su) # VS.11.68c; TS.4.1.9.1c; MS.2.7.7c: 82.14; KS.16.7b; ŚB.6.6.2.5.
- amba niṣpara (TS.ApŚ. niṣvara; KS. nisvara; MS. nismara) # VS.6.36; TS.1.4.1.2; 6.4.4.3; MS.1.3.4: 32.1; 4.5.7: 73.20; KS.3.10; ŚB.3.9.4.21; ApŚ.12.9.9.
- ambayo yanty adhvabhiḥ # RV.1.23.16a; AV.1.4.1a; AB.2.20.19; KB.12.2. Ps: ambayo yanti Vāit.16.10; Kāuś.9.1,4; 19.1; 25.20; 37.1; 41.14; Rvidh.1.17.8; ambayaḥ ŚŚ.6.7.10; 14.51.11.
- ambā ca bulā ca nitatnī ca stanayantī cābhrayantī ca meghayantī ca cupuṇīkā # MS.2.8.13: 117.3. P: ambā ca bulā ca MŚ.6.2.2. See next.
- ambā dulā nitatnir abhrayantī meghayantī varṣayantī cupuṇīkā nāmāsi # TS.4.4.5.1. See prec., and cf. TB.3.1.4.1; ViDh.67.7.
- ambā nāmāsi # KS.40.4; ApŚ.17.5.4; ViDh.67.7.
- ambāyāi svāhā # TB.3.1.4.1.
- ambikāpataya umāpataye paśupataye (wanting in MahānU.) namo namaḥ # TA.10.17.1; MahānU.13.4.
- ambitame nadītame # RV.2.41.16a; AB.5.4.10; AŚ.7.11.22. P: ambīti (!) Rvidh.1.31.3; BṛhD.2.137.
- ambe ambike 'mbālike # VS.23.18a; ŚB.13.2.8.3; ambe ambāly ambike TS.7.4.19.1a,2a (bis),3a (bis); KSA.4.8a (bis); TB.3.9.6.3; ApŚ.20.17.12,17; 18.4; amby ambike ambālike MS.3.12.20a: 166.9. P: ambe KSA.4.8 (ter); KŚ.20.6.12.
- amby etc. # see prec.
- ambhaḥ kim āsīd gahanaṃ gabhīram # RV.10.129.1d; TB.2.8.9.4d.
- ambhaś ca nabhaś ca # AV.13.4.22.
- ambhaś cātyati gharmaś ca # ApŚ.21.12.3c.
- ambhasya pāre bhuvanasya madhye # TA.10.1.1a; MahānU.1.1a. Cf. ViDh.56.25; VHDh.5.378; 6.88; 7.301; 8.7.
- ambhaḥ (TS.ŚŚ. ambha) sthāmbho vo bhakṣīya # TS.1.5.6.1; 8.1; MS.1.5.2: 68.9; 1.5.9: 77.15; KS.7.1; ŚŚ.2.11.6; ApŚ.6.17.2; MŚ.1.6.2.8; MG.2.3.6. P: ambhas stha KS.7.6,7 (bis). See andha sthā-.
- ambho amo mahaḥ sahaḥ # AV.13.4.50a.
- ambho aruṇaṃ rajataṃ rajaḥ sahaḥ # AV.13.4.51a.
- ambhobhyaḥ svāhā # TS.7.4.14.1; KSA.4.3; ApŚ.20.11.18.
- amyakṣi sadma sadane pṛthivyāḥ # RV.6.11.5c; TB.2.4.3.2c.
- amyak sā ta indra ṛṣṭir asme # RV.1.169.3a. P: amyak sā ta indra ṛṣṭiḥ N.6.15.
- aya ā devayuṃ janam # SV.1.23b. See ya īm ā etc.
- ayaṃ ya urvī mahinā mahivrataḥ # RV.6.68.9c.
- ayaṃ yaḥ puro vibhinatty (SV. vibhinaty) ojasā # RV.8.33.7c; AV.20.53.1c; 57.11c; SV.1.297c; 2.1046c.
- ayaṃ yajamāno bahubhya āsaṃgatebhyaḥ # TB.3.6.15.1. See ayaṃ sutāsutī yajamāno.
- ayaṃ yajamāno mṛdho vyasyatām (AŚ. vyasyatu) # TB.2.5.3.3c; AŚ.2.10.18c; ApŚ.7.16.7.
- ayaṃ yajñaḥ # ViDh.73.13. Jolly, in the index to his edition, ayaṃ yajñaḥ paramo.
- ayaṃ yajñaḥ samasadad dhaviṣmān # TB.3.7.6.13a; ApŚ.4.8.4a.
- ayaṃ yajño gātuvin nāthavit prajāvit # AV.11.1.15c.
- ayaṃ yajño devayā ayaṃ miyedhaḥ # RV.1.177.4a; AŚ.6.11.11. P: ayaṃ yajñaḥ ŚŚ.10.1.10. Designated as ayaṃyajñīyā (sc. ṛk) ŚŚ.13.24.18.
- ayaṃ yajño bhuvanasya (AV. viśvasya bhuvanasya) nābhiḥ # RV.1.164.35b; AV.9.10.14c; VS.23.62b; LŚ.9.10.14b. See yajñam āhur.
- ayaṃ yajño yajamānasya bhāgaḥ # TB.2.4.8.5b.
- ayaṃ yajño vardhatāṃ gobhir aśvāiḥ # KS.35.3a; TB.2.5.5.1a; ApŚ.9.17.1a. P: ayaṃ yajñaḥ KS.35.4; TB.3.12.1.1.
- ayaṃ yathā na ābhuvat # RV.8.102.8a; SV.2.297a.
- ayaṃ yaś camaso devapānaḥ # AV.18.3.53c. See eṣa yaś.
- ayaṃ yaḥ śveto raśmiḥ pari sarvam idaṃ jagat prajāṃ paśūn dhanāny asmākaṃ dadātu # TA.3.11.10.
- ayaṃ yaḥ sṛñjaye puraḥ # RV.4.15.4a.
- ayaṃ yaḥ somo nyadhāyy asme # RV.8.48.10c; TS.2.2.12.3c; MS.4.11.2c: 164.10; KS.9.19c.
- ayaṃ yo agnir marutaḥ samiddhaḥ # RV.5.58.3c; MS.4.11.2c: 167.9; TB.2.5.5.3c.
- ayaṃ yo abhiśocayiṣṇuḥ # AV.6.20.3a. Cf. ayaṃ yo viśvān.
- ayaṃ yo asya yasya ta idaṃ śiraḥ # MŚ.6.1.2. See ayaṃ yo 'si.
- ayaṃ yoniś cakṛmā yaṃ vayaṃ te # RV.4.3.2a.
- ayaṃ yo baddhaḥ suyato lālapīti # AV.6.111.1b.
- ayaṃ yo bhūrimūlaḥ # AV.6.43.2a.
- ayaṃ yo māmako vṛṣā # TB.2.4.7.1c.
- ayaṃ yo vakro viparur vyaṅgaḥ # AV.7.56.4a.
- ayaṃ yo vajraḥ purudhā vivṛttaḥ # RV.10.27.21a. Cf. BṛhD.7.27.
- ayaṃ yo viśvān haritān kṛṇoṣi # AV.5.22.2a. Cf. ayaṃ yo abhi-, and viśvā rūpāṇi haritā.
- ayaṃ yo 'si yasya ta idaṃ śiraḥ # KS.38.12; ApŚ.16.6.3. See ayaṃ yo asya.
- ayaṃ yo hotā kir u sa yamasya # RV.10.52.3a; N.6.35a.
- ayaṃ rakṣatu naḥ prajām # Kāuś.89.13d. Cf. ayaṃ śrāiṣṭhye.
- ayaṃ raṇāya te sutaḥ # RV.8.17.12b; AV.20.5.6b; SV.2.76b.
- ayaṃ ratham ayunak saptaraśmim # RV.6.44.24b.
- ayaṃ rājā jagataś carṣaṇīnām # MS.4.14.13d: 236.5; TB.2.8.3.7d.
- ayaṃ rājā priya indrasya bhūyāt # AV.4.22.4c; TB.2.4.7.8c.
- ayaṃ rocayad aruco rucānaḥ # RV.6.39.4a.
- ayaṃ lokaḥ priyatamaḥ # AV.5.30.17a.
- ayaṃ loko jālam āsīt # AV.8.8.8a.
- ayaṃ va odanaḥ # ApŚ.3.4.3.
- ayaṃ vajras tarpayatām ṛtasya # AV.6.134.1a. P: ayaṃ vajraḥ Kāuś.47.14,18.
- ayaṃ vatsa ṛtāvarīḥ # AV.3.13.7b. P: ayaṃ vatsaḥ Kāuś.40.4.
- ayaṃ vasuḥ purovasuḥ # TS.3.2.10.2; MS.1.3.9: 33.10; KS.4.2; MŚ.2.3.8.10. See iha vasuḥ etc., eṣa vasuḥ etc., āitu vasuḥ etc., and mayi vasuḥ etc.
- ayaṃ vasur vidadvasuḥ # TS.3.2.10.2; MS.1.3.9: 33.11; KS.4.2; MŚ.2.3.8.15. See iha vasur etc., eṣa vasur etc., āitu vasur etc., and mayi vasur etc.
- ayaṃ vasuḥ saṃyadvasuḥ # TS.3.2.10.2; MS.1.3.9: 33.11; KS.4.2; MŚ.2.3.8.20. See iha vasuḥ etc., eṣa vasuḥ etc., āitu vasuḥ etc., and mayi vasuḥ etc.
- ayaṃ vaste garbhaṃ pṛthivyāḥ # AV.13.1.16a; Kāuś.54.10.
- ayaṃ vāṃ yajño akṛta praśastim # RV.1.181.1c.
- ayaṃ vāṃ vatso matibhir na vindhate # RV.8.9.6c; AV.20.140.1c.
- ayaṃ vāṃ kṛṣṇo aśvinā # RV.8.85.3a.
- ayaṃ vāṃ gharmo aśvinā # RV.8.9.4a; AV.20.139.4a.
- ayaṃ vājaṃ (VS.VSK.ŚB. vājān) jayatu vājasātāu # VS.5.37c; 7.44c; VSK.5.9.3c; TS.1.3.4.1d; 4.46.3d; MS.1.3.37d: 43.15; KS.4.9d; 6.10c; ŚB.3.6.3.12c; 4.3.4.13c; TB.2.4.6.12d; AŚ.8.14.4d. See ahaṃ vājaṃ.
- ayaṃ vājaṃ bharati yaṃ sanoti # RV.4.17.9c.
- ayaṃ vāto antarikṣeṇa yāti # RV.1.161.14b.
- ayaṃ vām adribhiḥ sutaḥ # RV.8.22.8a.
- ayaṃ vām aśvinā rathaḥ # PG.3.14.12a; HG.1.12.2a; ApMB.2.21.19a (ApG.8.22.15). Cf. eṣa vām etc.
- ayaṃ vām ahve 'vase śacīvasū # RV.7.74.1c; SV.1.304c; 2.103c.
- ayaṃ vāṃ pari ṣicyate # RV.4.49.2a; TS.3.3.11.1a.
- ayaṃ vāṃ bhāgo nihita iyaṃ gīḥ # RV.1.183.4c.
- ayaṃ vāṃ bhāgo nihito yajatrā # RV.8.57.4a; AŚ.9.11.19.
- ayaṃ vāṃ madhumattamaḥ # RV.1.47.1a; SV.1.306a; ŚŚ.6.6.8; 9.20.16. P: ayaṃ vām AŚ.4.15.2.
- ayaṃ vāṃ mitrāvaruṇā # RV.2.41.4a; SV.2.260a; VS.7.9a; TS.1.4.5.1a; MS.1.3.7a: 32.16; KS.4.2a; PB.12.8.3; ŚB.4.1.4.7a; AŚ.5.5.12; 7.2.2; 5.9; 6.2; ŚŚ.7.2.5; 10.3.5; 12.1.3; ApŚ.12.14.12; MŚ.2.3.5.6. P: ayaṃ vām KŚ.9.6.8.
- ayaṃ vāṃ mitrāvaruṇā nṛbhiḥ sutaḥ # RV.1.137.3f.
- ayaṃ vāyur upaśrotā # AB.7.24.3. See vāyur upaśrotā.
- ayaṃ vāsayad vy ṛtena pūrvīḥ # RV.6.39.4b.
- ayaṃ vicarṣaṇir hitaḥ # RV.9.62.10a; SV.1.508a.
- ayaṃ vidac citradṛśīkam arṇaḥ # RV.6.47.5a.
- ayaṃ viprāya dāśuṣe # RV.10.25.11a.
- ayaṃ vipro vācam arcan niyachan # AŚ.6.12.2a.
- ayaṃ viśāṃ viśpatir astu rājā # AV.4.22.3b; TB.2.4.7.7b.
- ayaṃ viśvā abhi śriyaḥ # RV.8.102.9a; SV.2.298a.
- ayaṃ viśvāni tiṣṭhati # RV.9.54.3a; SV.2.107a.
- ayaṃ viṣkandhaṃ sahate # AV.2.4.3a.
- ayaṃ vṛtaś cātayati samīcīḥ # RV.4.17.9a.
- ayaṃ vedaḥ pṛthivīm anvavindat # KS.31.14a; TB.3.7.6.13a; ApŚ.2.11.10a; MŚ.1.2.4.4a.
- ayaṃ venaś codayat pṛśnigarbhāḥ # RV.10.123.1a; VS.7.16a; TS.1.4.8.1a; MS.1.3.10a: 34.1; KS.4.3a; AB.1.20.2; 3.30.3; KB.8.5; ŚB.4.2.1.8a,10a; AŚ.4.6.3; 5.18.5; N.10.39a. Ps: ayaṃ venaś codayat ApŚ.12.14.13; ayaṃ venaḥ VS.33.21,33,47,58,73; ŚŚ.5.9.17; 8.3.15; 15.3.9; KŚ.9.6.12,13; MŚ.2.3.5.7.
- ayaṃ vāi tvat tvam asmād ayaṃ te yonis tvam asya yoniḥ # ŚŚ.4.14.36. See next two.
- ayaṃ vāi tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛt # JB.1.47. See prec. and next.
- ayaṃ vāi tvam asmād adhi tvam etad ayaṃ vāi tad asya yonir asi, vāiśvānaraḥ putraḥ pitre lokakṛt # TA.6.1.4. See prec. two.
- ayaṃ vāi tvām ajanayad ayaṃ tvad adhijāyatām asāu svāhā # ŚŚ.4.14.36. See asmād vāi tvam, and asmāt tvam adhijāto.
- ayaṃ vo garbha ṛtviyaḥ # VS.11.48c; TS.4.1.4.4c; 5.1.5.10; MS.2.7.5c: 79.13; KS.16.4c; ŚB.6.4.4.17. Cf. ayaṃ te yonir.
- ayaṃ vo goṣṭha iha poṣayiṣṇuḥ # AV.3.14.6b.
- ayaṃ vo bandhur ito māpagāta # MS.1.5.2: 68.11; 1.5.9: 77.19; KS.7.1,7. See ihāiva sta māpa gāta.
- ayaṃ vo yajña ṛbhavo 'kāri # RV.4.34.3a.
- ayaṃ vo yajño madhunā samaktaḥ # AV.18.3.14b.
- ayaṃ śatrūn jayatu jarhṛṣāṇaḥ (VS.ŚB. add svāhā) # VS.5.37d; 7.44d; VSK.9.2.4d; TS.1.3.4.1c; 4.46.3c; MS.1.3.37c: 43.15; KS.4.9c; 6.10d; ŚB.3.6.3.12d; 4.3.4.13d; TB.2.4.6.12c; AŚ.8.14.4c. See ahaṃ śatrūn.
- ayaṃ śardhāya vītaye # RV.9.105.3b; SV.2.450b.
- ayaṃ śāstādhipatir vo astu # TS.5.7.4.4b.
- ayaṃ śivābhimarśanaḥ # RV.10.60.12d; AV.4.13.6d.
- ayaṃ śukro ayāmi te # RV.2.41.2b; 8.101.9d; ArS.2.6b; VS.27.29b; 33.85d.
- ayaṃ śṛṇve adha jayann uta ghnan # RV.4.17.10a; MS.4.14.12a: 235.5; TB.2.8.3.3a.
- ayaṃ śreyāñ cikituṣe raṇāya # RV.6.41.4b.
- ayaṃ śrāiṣṭhye dadhātu naḥ (PG. nāu) # ŚG.3.7.2d; PG.3.2.7d. Cf. ayaṃ rakṣatu.
- ayaṃ ṣaḍ urvīr amimīta dhīraḥ # RV.6.47.3c.
- ayaṃ saṃvatsaraḥ sarveṣāṃ bhūtānāṃ prāṇāir apa prasarpati cotsarpati ca # TA.1.14.3.
- ayaṃ sa jajñe dhruva ā niṣattaḥ # RV.6.9.4c.
- ayaṃ sa devo apsv antaḥ # AV.13.3.15a.
- ayaṃ saptabhya ā varaṃ vi vo made # RV.10.25.11c.
- ayaṃ samaha mā tanu # RV.1.120.11a.
- ayaṃ samudra iha viśvadevyaḥ (TB.ApŚ. viśvabheṣajaḥ) # RV.1.110.1c; TB.3.7.11.2c; ApŚ.3.11.2c.
- ayaṃ sa yasya śarmann avobhiḥ # RV.10.6.1a; MS.4.14.15a: 241.2.
- ayaṃ sa yo divas pari # RV.9.39.4a; SV.2.250a.
- ayaṃ sa yo varimāṇaṃ pṛthivyāḥ # RV.6.47.4a.
- ayaṃ sarāṃsi dhāvati # RV.9.54.2b; SV.2.106b.
- ayaṃ sa (ŚŚ. su) vām aśvinā bhāga ā gatam # AV.7.73.4b; AŚ.4.7.4b; ŚŚ.5.10.21b.
- ayaṃ sa śiṅkte (AV. śiṅte) yena gāur abhīvṛtā # RV.1.164.29a; AV.9.10.7a; JB.2.260 (265)a; N.2.9a.
- ayaṃ sa sūnuḥ sahasa ṛtāvā # RV.6.12.1c.
- ayaṃ sa soma indra te sutaḥ piba # RV.6.43.1c--4c; SV.1.392c.
- ayaṃ sahasramānavo dṛśaḥ kavīnāṃ matir jyotir vidharma (ApŚ. vidharmā) # SV.1.458; ApŚ.21.9.15; MŚ.7.2.3 (corrupt). P: ayaṃ sahasramānavaḥ PB.4.9.1; Svidh.1.6.2; 3.1.4. See next.
- ayaṃ sahasram ā no dṛśe kavīnāṃ matir jyotir vidharmaṇi # AV.7.22.1. P: ayaṃ sahasram Vāit.13.8; Kāuś.66.14. See prec.
- ayaṃ sahasram ṛṣibhiḥ sahaskṛtaḥ # RV.8.3.4a; AV.20.104.2a; SV.2.958a; VS.33.83a. P: ayaṃ sahasram VS.33.97.
- ayaṃ sahasrasātamaḥ # TS.1.5.10.2c; KS.7.14c. Cf. sahasrasātamaḥ.
- ayaṃ sahasrā pari yuktā vasānaḥ # SV.2.1195a.
- ayaṃ sa hotā yo dvijanmā # RV.1.149.5a; SV.2.1126a. P: ayaṃ sa hotā LŚ.3.7.10 (? both text and comm., ayaṃ sa hohā).
- ayaṃ sindhubhyo abhavad u lokakṛt # RV.9.86.21b; SV.2.173b.
- ayaṃ sutas tasya pibā madāya # RV.1.104.9b; AV.20.8.2b.
- ayaṃ sutaḥ sumakha mā mṛdhas kaḥ # RV.2.18.4d.
- ayaṃ sutāsutī yajamānaḥ # TB.2.6.15.1.
- ayaṃ sutāsutī yajamāno bahubhya āsaṃgatebhyaḥ # TB.2.6.15.2. See ayaṃ yajamāno bahubhya.
- ayaṃ su tubhyaṃ varuṇa svadhāvaḥ # RV.7.86.8a; AŚ.3.7.15.
- ayaṃ su vām etc. # see ayaṃ sa vām.
- ayaṃ sūrya ivopadṛk # RV.9.54.2a; SV.2.106a.
- ayaṃ sūrye adadhāj jyotir antaḥ # RV.6.44.23b.
- ayaṃ so agnir āhutaḥ purutrā # RV.7.1.16a.
- ayaṃ so agnir yasmin somam indraḥ # RV.3.22.1a; VS.12.47a; TS.4.2.4.2a; MS.2.7.11a: 89.8; KS.16.11a; ŚB.7.1.1.22. P: ayaṃ so agniḥ TS.5.2.3.3; KS.20.1; KŚ.17.1.8; ApŚ.16.14.5; MŚ.6.1.5; --6.2.2; --6.2.6.
- ayaṃ soma indra tubhyaṃ sunve # RV.7.29.1a; 9.88.1a; SV.2.821a; KB.26.11. Ps: ayaṃ soma indra tubhyaṃ sunva ā tu (RV.7.29.1) AB.5.20.8; AŚ.8.11.1; ayaṃ somaḥ ŚŚ.10.10.4; LŚ.4.7.1.
- ayaṃ somaḥ kapardine # RV.9.67.11a.
- ayaṃ somaś camū sutaḥ # RV.5.51.4a; ŚŚ.10.4.5. Cf. BṛhD.5.46.
- ayaṃ somaḥ suto (!) iha # ApŚ.21.19.19b.
- ayaṃ somaḥ sudānavaḥ # RV.1.45.10c. Cf. BṛhD.3.111.
- ayaṃ somo asurāir no vihavyaḥ # RV.1.108.6b.
- ayaṃ somo 'tyareci # KŚ.12.6.1.
- ayaṃ somo madhumān vājinīvasū # RV.8.9.4c; AV.20.139.4c.
- ayaṃ somo vṛṣṇo aśvasya retaḥ # RV.1.164.35c; AV.9.10.14b; VS.23.62c; LŚ.9.10.14c. See somam āhur.
- ayaṃ stuto rājā vandi vedhāḥ # RV.10.61.16a.
- ayaṃ stuvāna āgamat # AV.1.8.2a.
- ayaṃ srāktyo maṇiḥ # AV.8.5.4a.
- ayaṃ sruvo abhijiharti (Kāuś. vidadhāti) homān # ApŚ.4.7.2a; Kāuś.3.10a.
- ayaṃ svasya pitur āyudhāni # RV.6.44.22c.
- ayaṃ svādur iha madiṣṭha āsa # RV.6.47.2a.
- ayaṃ ha tubhyaṃ varuṇo hṛṇīte # RV.7.86.3d.
- ayaṃ ha yad vāṃ devayā u adriḥ # RV.7.68.4a.
- ayaṃ ha yena vā idam # RV.8.76.4a; AB.5.12.12; KB.23.1; AŚ.8.8.2. P: ayaṃ ha yena ŚŚ.10.6.9.
- ayaṃ hi te amartyaḥ # RV.10.144.1a. Cf. BṛhD.8.55.
- ayaṃ hi te śunahotreṣu somaḥ # RV.2.18.6c.
- ayaṃ hi tvā svadhitis tetijānaḥ # VS.5.43a; ŚB.3.6.4.14a. P: ayaṃ hi tvā KŚ.6.1.18. See yaṃ tvām ayaṃ svadhitis.
- ayaṃ hi netā varuṇa ṛtasya # RV.7.40.4a.
- ayaṃ hotā prathamaḥ paśyatemam # RV.6.9.4a.
- ayaṃ homaḥ sahasrahaḥ # AV.8.8.17b.
- ayakṣmaṃ sumanā asat # VS.16.4d; TS.3.2.8.6d; 4.5.1.2d; KS.17.11d; NīlarU.6d. See saṃgatyāṃ, and saṃgame sumanā.
- ayakṣmaṃkaraṇīr āpaḥ # AV.19.2.5b.
- ayakṣmaṃ kṛṇu jīvatu # AV.5.29.13d.
- ayakṣmaṃ ca me 'nāmayac ca me # VS.18.6; TS.4.7.3.2; MS.2.11.3: 141.11; KS.18.9.
- ayakṣmatātiṃ maha iha dhattam # AV.4.25.5c.
- ayakṣmaṃ bahupūruṣam # Kāuś.20.5d.
- ayakṣmayā pari bhuja # VS.16.11d; TS.4.5.1.4d; MS.2.9.2d: 122.8; NīlarU.17d. See ayakṣmeṇa.
- ayakṣmāṃ uta pūruṣān # AV.6.59.2d.
- ayakṣmā bahusūvarīḥ # HG.1.18.2b.
- ayakṣmā bṛhatīr iṣaḥ # RV.9.49.1c; SV.2.785c.
- ayakṣmā yakṣmanāśanīḥ # AV.3.12.9b; 9.3.23b.
- ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ # VS.11.53d; TS.4.1.5.2; MS.2.7.5d: 80.4; KS.16.5d; ŚB.6.5.1.5. Cf. ayakṣmā vaḥ.
- ayakṣmāya prajābhyaḥ # VS.11.38b; TS.4.1.2.4b; MS.2.7.4b: 78.5; KS.16.4b; ŚB.6.4.3.2b.
- ayakṣmā vaḥ prajayā saṃsṛjāmi # KS.1.3a; 31.2; TB.3.7.4.15a; ApŚ.1.12.11a,14a,17; MŚ.1.1.3.17a. Cf. ayakṣmāya tvā.
- ayakṣmeṇa pari bhuja # KS.17.11d. See ayakṣmayā etc.
- ayaṃ kakṣīvato maho vi vo made # RV.10.25.10c.
- ayaṃ kanīna ṛtupā avedi # RV.10.99.10c.
- ayaṃ kaliṃ patayantam # ApMB.2.13.7a (ApG.6.15.6).
- ayaṃ kavim anayac chasyamānam # RV.10.99.9c.
- ayaṃ kavir akaviṣu pracetāḥ # RV.7.4.4a.
- ayaṃ kasya cid druhatād abhīke # AŚ.6.12.2c.
- ayaṃ kumāro jarāṃ dhayatu sarvam āyur etu # HG.2.4.3ab; ApMB.2.13.2ab (ApG.6.15.5).
- ayaṃ kṛtnur agṛbhītaḥ # RV.8.79.1a; TB.2.4.7.6a; AŚ.2.18.15. Cf. BṛhD.6.97.
- ayaṃ kravyādam anv agāt # AV.12.2.43b.
- ayaṃ gīrbhiḥ pariṣkṛtaḥ # RV.10.135.7d.
- ayaṃ goṣu śacyā pakvam antaḥ # RV.6.44.24c.
- ayaṃ grāvā pṛthubudhno vayodhāḥ # AV.12.3.14a. P: ayaṃ grāvā Kāuś.61.18.
- ayaṃ gha sa turo madaḥ # RV.10.25.10a.
- ayaṃ ghāso ayaṃ vrajaḥ # AV.4.38.7c. P: ayaṃ ghāsaḥ Kāuś.21.11.
- ayachathā bāhvor vajram āyasam # RV.1.52.8c.
- ayaj jyāyān kanīyaso deṣṇam # RV.7.20.7b.
- ayajñasāco apyo na putrāḥ # RV.6.67.9d.
- ayajñiyād yajñiyaṃ bhāgam emi # RV.10.124.3d.
- ayajñiyān yajñiyān manyamānaḥ # MS.2.3.8a: 36.18. See under adānyān.
- ayajñiyo hatavarcā bhavati # AV.12.2.37a.
- ayajyuṃ śavasas pate # RV.1.131.4e; AV.20.75.2e.
- ayajvanaḥ pramṛṇan devapīyūn # AV.11.2.23b.
- ayajvanaḥ sākṣi viśvasmin bhare # RV.10.49.1d.
- ayajvano vibhajann eti vedaḥ # RV.1.103.6d.
- ayajvānam adevayum # RV.8.70.11b.
- ayajvānaḥ sanakāḥ pretim īyuḥ # RV.1.33.4d.
- ayajvāno yajvabhi spardhamānāḥ # RV.1.33.5b.
- ayaṃ cakram iṣaṇat sūryasya # RV.4.17.14a.
- ayaṃ catuḥśarāvo ghṛtavān apūpaḥ # HG.2.14.4a.
- ayaṃ ca brahmaṇaspatiḥ # AV.6.5.3d; 87.3d; VS.17.52d; TS.4.6.3.1d; MS.2.10.4d: 135.8; KS.18.3d; TB.2.4.2.9d; ApŚ.14.27.7d. See tasmā ū bra-, and cf. ayaṃ devo bṛhaspatiḥ.
- ayaṃ ca somo hṛdi yaṃ bibharmi # RV.10.32.9d.
- ayaṃ cid vāto ramate parijman # RV.2.38.2d.
- ayaṃ cāudumbaro maṇiḥ # AV.19.31.10d. Cf. ayam āudumbaro.
- ayaṃ jarimṇaḥ śevadhiḥ # AV.7.53.5c.
- ayaṃ jāyata manuṣo dharīmaṇi # RV.1.128.1a; AB.5.12.4; KB.23.6; AŚ.8.1.9; ŚŚ.18.23.11. P: ayaṃ jāyata ŚŚ.10.8.1.
- ayaṃ jīvatu mā mṛta # AV.8.2.5a.
- ayaṃ jīvātur āgamat # RV.10.60.7b; JB.4.169b.
- ayatantā carato anyad-anyad it # RV.2.24.5c.
- ayad adhvaryur haviṣāva sindhum # RV.5.37.2d.
- ayanaṃ mā vivadhīr (TAA. -badhīr) vikramasva # TA.3.15.1d; TAA.10.49d.
- ayaṃ ta āghṛṇe sutaḥ # RV.9.67.12a.
- ayaṃ ta idhma ātmā jātavedaḥ # AG.1.10.12a; HG.1.2.11a.
- ayaṃ ta indra somaḥ # RV.8.17.11a; AV.20.5.5a; SV.1.159a; 2.75a; PB.9.2.8; AŚ.6.4.10; ŚŚ.9.11.1; Svidh.1.7.6; 2.5.3.
- ayaṃ ta emi tanvā purastāt # RV.8.100.1a. Cf. BṛhD.6.117.
- ayaṃ talpaḥ prataraṇo vasūnām # MG.2.7.8a. Cf. vasor dhārāṃ, and madhor dhārāṃ.
- ayaṃ tasmād gārhapatyo no agniḥ # AV.6.120.1c; 121.2c. See under agnir nas tasmād enasaḥ.
- ayaṃ tīvras tīvrasud indra somaḥ # ŚŚ.14.21.2a.
- ayaṃ tubhyam # AG.1.12.4.
- ayaṃ te astu haryataḥ # RV.3.44.1a; AB.4.3.2; AA.5.2.4.2; AŚ.6.2.5; ŚŚ.18.11.3.
- ayaṃ te asmy upa mehy (AV. na ehy) arvāṅ # RV.10.83.6a; AV.4.32.6a.
- ayaṃ te kṛtyāṃ vitatām # AV.10.3.4a.
- ayaṃ te gopatis taṃ juṣasva # AV.18.3.4c.
- ayaṃ te mānuṣe jane # RV.8.64.10a; AŚ.6.4.10; ŚŚ.9.11.1.
- ayaṃ te yonir ṛtviyaḥ # RV.3.29.10a; AV.3.20.1a; VS.3.14a; 12.52a; 15.56a; TS.1.5.5.2a; 7.2; 3.4.10.4; 4.2.4.3a; 7.13.5a; MS.1.5.1a: 66.4; 1.5.5: 74.1; 1.5.6: 74.7; 1.6.1a: 85.7; KS.2.4a; 6.9a; 7.4,5; 16.11a; 18.18a; 23.6; JB.1.61a; ŚB.2.3.4.13a; 7.1.1.28; 8.6.3.24; TB.1.2.1.16a; 2.5.8.8a; AŚ.3.10.5; MŚ.1.5.2.8; 6.3.2; --2.1.3.14; --6.1.1; --6.2.6; --8.25; ApŚ.5.8.5; 6.28.9; 16.14.6; JābU.4a. Ps: ayaṃ te yoniḥ GB.2.4.9 (bis); ŚŚ.2.11.2; 17.3; Vāit.24.14 (bis); 28.25; 38.14; KŚ.5.3.1; ŚG.5.1.3; Kāuś.18.13; 40.11; 41.8; ayaṃ te MS.2.7.3: 78.4; 2.7.11: 90.3; 2.12.4: 148.10. Cf. ayaṃ vo garbha.
- ayaṃ te śaryaṇāvati # RV.8.64.11a.
- ayaṃ te stomo agriyaḥ # RV.1.16.7a.
- ayaṃ triḥ sapta duduhāna āśiram # RV.9.86.21c; SV.2.173c.
- ayaṃ tridhātu divi rocaneṣu # RV.6.44.23c.
- ayaṃ tvad adhijāyatām # TA.6.4.2b. See tvad ayaṃ.
- ayaṃ tvā sarvasmāt pāpāt # AV.10.3.4c.
- ayaṃ dakṣāya sādhanaḥ # RV.9.105.3a; SV.2.450a.
- ayaṃ dakṣiṇā viśvakarmā # VS.13.55; 15.16; TS.4.3.2.1; 4.3.1; 5.2.10.4; MS.2.7.19: 104.3; 2.8.10: 114.16; KS.16.19; 17.9; 20.9; ŚB.8.1.1.7; 4.2; 6.1.17.
- ayaṃ darbho vimanyukaḥ # AV.6.43.1a. P: ayaṃ darbhaḥ Kāuś.36.32.
- ayaṃ daśasyan naryebhir asya # RV.10.99.10a.
- ayaṃ diva iyarti viśvam ā rajaḥ # RV.9.68.9a.
- ayaṃ dīrghāya cakṣase # RV.8.13.30a.
- ayaṃ devaḥ sahasā jāyamānaḥ # RV.6.44.22a. Cf. BṛhD.5.108 (B).
- ayaṃ devā ihāivāstu # AV.8.1.18a.
- ayaṃ devānāṃ na mināti bhāgam # AV.14.1.33b.
- ayaṃ devānām apasām apastamaḥ # RV.1.160.4a.
- ayaṃ devānām asuro vi rājati # AV.1.10.1a. P: ayaṃ devānām Kāuś.25.37.
- ayaṃ devāya janmane # RV.1.20.1a; AB.5.17.9; KB.26.10; AŚ.8.9.5. P: ayaṃ devāya ŚŚ.10.9.16. Cf. BṛhD.3.90.
- ayaṃ devebhyo madhumattamaḥ (SV. -raḥ) sutaḥ # RV.9.105.3c; SV.2.450c.
- ayaṃ deveṣu jāgṛviḥ # RV.9.44.3a.
- ayaṃ devo bṛhaspatiḥ # RV.10.17.13c; KS.34.19c; 35.8c; Vāit.16.17c (bis); ApŚ.14.16.1c. Cf. ayaṃ ca brahmaṇaspatiḥ.
- ayaṃ devo vanaspatiḥ # AV.6.85.1b; 10.3.5b,8e. See idaṃ devo etc., and cf. rājā devo.
- ayaṃ dyāvāpṛthivī vi ṣkabhāyat # RV.6.44.24a.
- ayaṃ dyotayad adyuto vy aktūn # RV.6.39.3a.
- ayaṃ dhenuṃ sudughāṃ nityavatsām # AV.9.4.21c. Cf. atharvaṇe su-.
- ayaṃ dhruvo rayīṇāṃ ciketa yat (SV. ciketad ā) # RV.9.102.4c; SV.1.101c.
- ayann arthāni kṛṇavann apāṃsi # RV.7.63.4d; KS.10.13d. See āyann etc.
- ayaṃ nābhā vadati valgu vo gṛhe # RV.10.62.4a.
- ayaṃ nāsatyā śrad arir yathā dadhat # RV.10.39.5d.
- ayaṃ nidhiḥ sarame adribudhnaḥ # RV.10.108.7a.
- ayaṃ no agnir adhyakṣaḥ (ŚG. bhagavān) # ŚG.3.7.2a; Kāuś.89.13a. See under ayam agnir vīratamaḥ.
- ayaṃ no agnir varivas (TS.KS.AŚ.ApŚ. varivaḥ) kṛṇotu # VS.5.37a; 7.44a; TS.1.3.4.1a; 4.46.3a; MS.1.3.37a: 43.14; KS.4.9a; 6.10a; ŚB.3.6.3.12a; 4.3.4.13a; AŚ.8.14.4a; ApŚ.11.17.3; MŚ.8.23. Ps: ayaṃ no agniḥ MS.4.11.4: 172.9; Vāit.4.21; MŚ.2.4.5.12; ayaṃ naḥ KŚ.8.7.9; 10.2.8.
- ayaṃ no devaḥ savitā bṛhaspatiḥ # ApMB.1.7.12a (ApG.2.6.7).
- ayaṃ no nabhasas patiḥ # AV.6.79.1a; GB.2.4.9; Vāit.31.4; Kāuś.21.7. See next.
- ayaṃ no nabhasā puraḥ # TS.3.3.8.2a,5; ApŚ.13.24.19. See prec.
- ayaṃ no bhagavattaraḥ # ŚG.3.7.2b. See ayaṃ no vasu-, and ayaṃ bhaga-.
- ayaṃ no mahyāḥ pāram # ApMB.1.6.13a (ApG.2.6.1).
- ayaṃ no rājā vṛtrahā # TS.1.8.9.2a; TB.1.7.3.7a; ApŚ.18.11.1.
- ayaṃ no vasuvittamaḥ # Kāuś.89.13b. See under ayaṃ no bhaga-.
- ayaṃ no vidvān vanavad vanuṣyate # RV.9.77.4a.
- ayaṃ no viśvabheṣajaḥ # AV.2.4.3c.
- ayan māsā ayajvanām avīrāḥ # RV.7.61.4c.
- ayabhyā kanyā kalyāṇī # AV.20.128.8c; ŚŚ.12.21.2.3c.
- ayam akṛṇod uṣasaḥ supatnīḥ # RV.6.44.23a.
- ayam agniḥ purīṣyaḥ # VS.3.40a; AŚ.2.5.12a; ŚŚ.2.15.4a.
- ayam agniḥ pṛtanāṣāṭ suvīraḥ # RV.3.29.9c; AV.11.1.2c.
- ayam agnir amūmuhat # AV.3.2.2a.
- ayam agnir upasadyaḥ # AV.5.30.11a.
- ayam agnir uruṣyati # RV.10.176.4a; TS.3.5.11.1a; MS.4.10.4a: 152.1; KS.15.12a; AB.1.28.17. P: ayam agniḥ MŚ.5.2.8.5.
- ayam agnir gṛhapatiḥ # VS.3.39a; ŚB.2.4.1.9a; AŚ.2.5.12a; ŚŚ.2.15.5a; ApMB.1.8.4a (ApG.2.6.10).
- ayam agnir dīdāyad dīrgham eva # AV.3.8.3c.
- ayam agnir vadhryaśvasya vṛtrahā # RV.10.69.12a.
- ayam agnir vareṇyaḥ # AV.7.53.6d; TS.1.3.14.4b; TA.2.5.1b; AŚ.2.10.4b; ŚG.1.25.7b.
- ayam agnir vīratamaḥ # PG.3.2.7a. See ayam agniḥ śreṣṭhatamaḥ, and ayaṃ no agnir adhyakṣaḥ.
- ayam agnir vīratamo vayodhāḥ # VS.15.52a; TS.4.7.13.4a; MS.2.12.4a: 147.13; KS.17.14a; ŚB.8.6.3.21. Ps: ayam agnir vīratamaḥ MS.4.12.4: 190.11; ayam agniḥ KS.39.14; MŚ.5.2.2.25.
- ayam agniḥ śreṣṭhatamaḥ # TS.1.5.10.2a; KS.7.14a; Svidh.3.4.4. See under ayam agnir vīratamaḥ.
- ayam agniḥ satpatir vṛddhavṛṣṇaḥ # AV.7.62.1a. P: ayam agniḥ satpatiḥ Vāit.29.9; Kāuś.69.7. See next.
- ayam agniḥ satpatiś cekitānaḥ # VS.15.51b; TS.4.7.13.3b; MS.2.12.4b: 147.11; KS.18.18b; ŚB.8.6.3.20. See prec.
- ayam agniḥ sahasriṇaḥ # RV.8.75.4a; VS.15.21a; TS.2.6.11.1a; 4.4.4.1a; MS.2.7.15a: 97.17; 2.13.7: 155.13; 4.11.6: 175.1; KS.7.17; 16.15a; AŚ.1.6.1; ŚŚ.2.11.2; MŚ.6.1.7; --6.2.2. P: ayam agniḥ AŚ.4.13.7.
- ayam agniḥ suvīryasya # RV.3.16.1a; SV.1.60a; ŚŚ.6.4.7; Svidh.2.8.1.
- ayam agne jaritā tve abhūd api # RV.10.142.1a. P: ayam agne jaritā Rvidh.4.11.1. Cf. BṛhD.8.54.
- ayam agne tve api # RV.2.5.8c; 8.44.28a.
- ayam amuṣya pitāsāv asya pitā # VS.10.20; 23.65; VSK.29.36; ŚB.5.4.2.9. See asāv amuṣya.
- ayam asāu (KS. asā āmuṣyāyaṇaḥ) # KS.23.5; ApMB.2.1.3.
- ayam astu dhanapatir dhanānām # AV.4.22.3a.
- ayam astu yaśastamaḥ # KS.7.14b.
- ayam astu saṃgamano vasūnām # ŚG.1.7.9b; 3.4.2b.
- ayam asmān vanaspatiḥ # RV.3.53.20a.
- ayam asmāsu kāvyaḥ # RV.10.144.2a.
- ayam asmi jaritaḥ paśya meha # RV.8.100.4a. Cf. BṛhD.6.118.
- ayam asmīti pūruṣaḥ # ŚB.14.7.2.16b; BṛhU.4.4.16b.
- ayam asmīty etya # AV.1.7.4d.
- ayam asyāsāu yasya ta ime agnayaḥ # ApŚ.9.11.23.
- ayam ahaṃ bhoḥ # ŚG.1.6.3. See aham ayaṃ bhoḥ, and cf. under asāv asmi.
- ayam ā pyāyatāṃ punaḥ # AV.6.78.2b; ApMB.1.8.6b.
- ayam ā yāty aryamā # AV.6.60.1a. P: ayam ā yāti Kāuś.34.22.
- ayam id vāi pratīvartaḥ # AV.8.5.16a.
- ayam indra vṛṣākapiḥ # RV.10.86.18a; AV.20.126.18a.
- ayam indro marutsakhā # RV.8.76.2a.
- ayam iha prathamo dhāyi dhātṛbhiḥ # RV.4.7.1a; VS.3.15a; 15.26a; 33.6a; TS.1.5.5.1a; 7.2; MS.1.5.1a: 65.12; 1.15.5: 73.14; 1.15.6: 74.5; KS.6.9a; 7.4,5; AB.1.28.10; ŚB.2.3.4.14a; AŚ.2.17.7; MŚ.1.6.2.4. P: ayam iha MS.2.7.3: 77.19; 2.13.5: 154.3; ŚŚ.2.11.2; KŚ.17.12.8.
- ayam ihāgato arvā # AV.20.129.11.
- ayam īyata ṛtayugbhir aśvāiḥ # RV.6.39.4c.
- ayam ugro vihavyo yathāsat # VS.8.46d; 17.24d; TS.4.6.2.6d; MS.2.10.2d: 133.15; KS.18.2d; ŚB.4.6.4.6d.
- ayam uta pra kṛṇute yudhā gāḥ # RV.4.17.10b; MS.4.14.12b: 235.5; TB.2.8.3.3b.
- ayam u te sam atasi # RV.1.30.4a; AV.20.45.1a; SV.1.183a; 2.949a; Vāit.39.9; 41.13; N.1.10.
- ayam u te sarasvati vasiṣṭhaḥ # RV.7.95.6a; MS.4.14.7a: 226.7.
- ayam uttarāt saṃyadvasuḥ # VS.15.18; TS.4.4.3.2; MS.2.8.10: 115.2; KS.17.9; ŚB.8.6.1.19.
- ayam u tvā vicarṣaṇe # RV.8.17.7a; AV.20.5.1a; GB.2.3.14; Vāit.21.2.
- ayam upary arvāgvasuḥ # VS.15.19; TS.4.4.3.2; MS.2.8.10: 115.5; KS.17.9; ŚB.8.6.1.20.
- ayam u vāṃ purutamo rayīyan # RV.3.62.2a.
- ayam uśānaḥ pary adrim usrāḥ # RV.6.39.2a.
- ayam u ṣya pra devayuḥ # RV.10.176.3a; TS.3.5.11.1a; MS.4.10.4a: 151.14; KS.15.12a; AB.1.28.13. P: ayam u ṣyaḥ MŚ.5.2.8.5.
- ayam u ṣya sumahāṃ avedi # RV.7.8.2a.
- ayam ūrjāvato vṛkṣaḥ # ŚG.1.22.10a; SMB.1.5.1a; GG.2.7.4; PG.1.15.6a; KhG.2.2.25.
- ayam ūrjo 'yaṃ rasaḥ # MG.2.11.11b.
- ayam eka itthā puru # RV.8.25.16a.
- ayam emi vicākaśat # RV.10.86.19a; AV.20.126.19a.
- ayam āukṣo atho bhagaḥ # AV.2.36.7b.
- ayam āudumbaro maṇiḥ # AV.19.31.14a. Cf. ayaṃ cāudumbaro.
- ayaṃ panthā anuvittaḥ purāṇaḥ # RV.4.18.1a.
- ayaṃ panthāḥ kṛtya iti tvā nayāmaḥ # AV.10.1.15a.
- ayaṃ payaḥ somaṃ kṛtvā # TB.3.7.4.17a; ApŚ.1.13.15a.
- ayaṃ paścād (MS. paścā) vidadvasuḥ # MS.2.8.10: 114.19; KS.17.9.
- ayaṃ paścād (MS. paścā) viśvavyacāḥ # VS.13.56; 15.17; TS.4.3.2.2; 4.3.1; 5.2.10.4; MS.2.7.19: 104.6; KS.16.19; 20.9; ŚB.8.1.2.1; 4.2; 6.1.18. P: ayaṃ paścāt KŚ.17.6.4.
- ayaṃ pitṝṇām agniḥ # TB.3.7.4.5a; ApŚ.4.2.1a.
- ayaṃ pipāna indra it # AV.9.4.21a.
- ayaṃ pīta indur indraṃ made dhāt # AŚ.6.12.2b.
- ayaṃ pīyūṣaṃ tisṛṣu pravatsu # RV.6.47.4c.
- ayaṃ punāna uṣaso vi rocayat (SV. uṣaso arocayat) # RV.9.86.21a; SV.2.173a.
- ayaṃ puro bhuvaḥ (MS.KS.MŚ. bhūḥ) # VS.13.54; TS.4.3.2.1; 5.2.10.3; MS.2.7.19: 103.15; KS.16.19; 20.9; ŚB.8.1.1.4; 4.2; ApŚ.16.32.1; 20.19.12; 21.13.9; MŚ.6.1.8; --7.2.1; --7.2.6. P: ayaṃ puraḥ KŚ.17.6.3; 12.2.
- ayaṃ puro harikeśaḥ sūryaraśmiḥ # VS.15.15; TS.4.4.3.1; MS.2.8.10: 114.13; KS.17.9; ŚB.8.6.1.16. P: ayaṃ puro harikeśaḥ ApŚ.17.3.7; MŚ.6.2.2.
- ayaṃ pūṣā rayir bhagaḥ # RV.9.101.7a; SV.1.546a; 2.168a; KS.9.19a; PB.11.10.5.
- ayaṃ pṛṇātu rajaso vimānam # KS.37.9d.
- ayaṃ prakāśa urv antarikṣam # RV.10.124.6b.
- ayaṃ pratisaro maṇiḥ # AV.8.5.1a. P: ayaṃ pratisaraḥ Kāuś.19.22; 39.7.
- ayaṃ prastara ubhayasya dhartā # TB.3.7.6.8a; ApŚ.4.7.1a.
- ayaṃ prāṇaś cāpānaś ca # TB.3.7.4.12a; ApŚ.2.8.6a.
- ayaṃ babhūva bhuvanasya garbhaḥ # TB.2.4.8.5c.
- ayaṃ balir va āhutaḥ # AV.11.10.5c.
- ayaṃ bādhate atriṇaḥ # AV.2.4.3b.
- ayaṃ bibharty ūrdhvakṛśanaṃ madam # RV.10.144.2c.
- ayaṃ bradhnasya viṣṭapi # AV.13.1.16c.
- ayaṃ brāhmaṇaḥ # KŚ.7.4.11. P: ayam KŚ.16.5.24.
- ayaṃ bhagavattamaḥ # TS.1.5.10.2b; PG.3.2.7b. See under ayaṃ no bhaga-.
- ayaṃ bharāya sānasiḥ # RV.9.106.2a; SV.2.45a.
- ayaṃ maṇir varaṇo vārayiṣyate # AV.10.3.6d.
- ayaṃ maṇir varaṇo viśvabheṣajaḥ # AV.10.3.3a.
- ayaṃ maṇiḥ sapatnahā suvīraḥ # AV.8.5.2a.
- ayaṃ matavāñ chakuno yathā hitaḥ # RV.9.86.13a.
- ayaṃ manīṣām uśatīm ajīgaḥ # RV.6.47.3b.
- ayaṃ mahān mahatā skambhanena # RV.6.47.5c.
- ayaṃ mātāyaṃ pitā # RV.10.60.7a; JB.4.169a. Cf. BṛhD.7.100.
- ayaṃ māmutra gād itaḥ # AV.8.1.18b.
- ayaṃ mā loko 'nusaṃtanutām # Vāit.7.12.
- ayaṃ mitrasya varuṇasya dhāyase # RV.1.94.12a.
- ayaṃ mitrāya varuṇāya śaṃtamaḥ # RV.1.136.4a. P: ayaṃ mitrāya ŚŚ.10.8.3.
- ayaṃ mitro namasyaḥ suśevaḥ # RV.3.59.4a; TB.2.8.7.5a.
- ayaṃ mūrdhā parameṣṭhī suvarcāḥ # TS.5.7.4.3c.
- ayaṃ mṛdhaḥ pura etu prabhindan # VS.5.37b; 7.44b; TS.1.3.4.1b; 4.46.3b; MS.1.3.37b: 43.14; KS.4.9b; 6.10b; ŚB.3.6.3.12b; 4.3.4.13b; AŚ.8.14.4b.
- ayaṃ me kāmaḥ samṛdhyatām # VS.26.2; ŚŚ.4.10.3.
- ayaṃ me devaḥ savitā tad āha # RV.10.27.18c.
- ayaṃ me pīta ud iyarti vācam # RV.6.47.3a.
- ayaṃ me bhagavattaraḥ # RV.10.60.12b; AV.4.13.6b.
- ayaṃ me raddhaḥ # MS.4.5.2: 65.16.
- ayaṃ me vajraḥ pāpmānam apahanat # PG.2.7.7. P: ayaṃ me vajraḥ YDh.1.136.
- ayaṃ me varaṇa urasi # AV.10.3.11a.
- ayaṃ me varaṇo maṇiḥ # AV.10.3.1a. P: ayaṃ me varaṇaḥ Kāuś.19.22.
- ayaṃ me viśvabheṣajaḥ # RV.10.60.12c; AV.4.13.6c.
- ayaṃ me hasto bhagavān # RV.10.60.12a; AV.4.13.6a. Cf. BṛhD.7.102.
- ayavānām (TS. ayā-) ādhipatyam # VS.14.26; TS.4.3.9.2; MS.2.8.5: 110.2; KS.17.4; 21.1.
- ayaś śaṇḍo marko upavīra ulūkhalaḥ # ApMB.2.13.9ab (ApG.6.15.6). See śaṇḍā.
- ayaḥśiprā vājinaḥ suniṣkāḥ # RV.4.37.4b.
- ayaḥśīrṣā maderaghuḥ # RV.8.101.3c.
- ayasā manasā dhṛtaḥ # ApŚ.3.11.2c; ApMB.1.5.18c; HG.1.26.13c. See ayāsan manasā, and ayāsā manasā.
- ayasā havyam ūhiṣe # ApŚ.3.11.2d; ApMB.1.5.18d; HG.1.26.13d. See ayā san havyam, and cf. ayā no yajñaṃ.
- ayasi trīṇi tapasāviṣṭitāni # AV.5.28.1d.
- ayasthūṇam (MS. ayaḥsthūṇam; TS. ayasthūṇāv) uditā (MS.TS.KS. uditāu) sūryasya # RV.5.62.8b; TS.1.8.12.3b; MS.2.6.9b: 69.11; KS.15.7b. See ubhāv indrā.
- ayasmayaṃ vicṛtā (KS. viśṛtā) bandham etam # VS.12.63b; TS.4.2.5.3b; MS.2.7.12b: 90.17; KS.16.12b; ŚB.7.2.1.10. See ayasmayān.
- ayasmayas tam v ādāma viprāḥ # RV.5.30.15d.
- ayasmayān vi cṛtā bandhapāśān # AV.6.63.2b; 84.3b. See ayasmayaṃ vi-.
- ayasmaye drupade bedhiṣa iha # AV.6.63.3a; 84.4a.
- ayasmayena brahmaṇā # Kāuś.46.55d.
- ayasmayenāṅkena # AV.7.115.1c.
- ayasmayāiḥ pāśāir aṅkino ye caranti # AV.19.66.1b.
- ayā iva pari caranti devāḥ # RV.10.116.9c.
- ayā īśānas taviṣībhir āvṛtaḥ # RV.1.87.4b.
- ayāṃsam agne sukṣitiṃ janāya # RV.2.35.15a.
- ayāṃsam u maghavadbhyaḥ suvṛktim # RV.2.35.15b.
- ayā kṛpā na jūryati # RV.1.128.2e.
- ayā citto vipānayā # RV.9.65.12a; SV.2.155a.
- ayājitāś cāsaṃyājyāḥ # RVKh.9.67.13c. Cf. next.
- ayājyasya ca yājanam # BDh.3.6.5b; ViDh.48.22d. Cf. prec.
- ayāṭ (ŚŚ. ayāl) # AŚ.5.5.26; ŚŚ.7.4.11; Vāit.19.13; MŚ.2.4.1.30.
- ayāṭ prajāpateḥ priyā dhāmāni # TB.3.5.7.6.
- ayāṭ priyā dhāmāni # AŚ.1.3.14. Cf. priyā dhāmāny ayāṭ.
- ayāṭ sarasvatyā meṣasya (KS. meṣyā) haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21.
- ayāṭ (MŚ. ayāṣṭāṃ) somasya priyā dhāmāni # KS.18.21; ŚB.1.7.3.10; TB.3.5.7.5; MŚ.5.1.3.27. See somasyāyāṭ.
- ayāṭ somasyājyasya haviṣaḥ priyā dhāmāni # MS.4.13.7: 209.4.
- ayāḍ (ŚŚ. ayāl) agnir (MŚ. ayāṣṭām agnīvaruṇāv) agneḥ priyā dhāmāni # MS.4.13.7: 209.3; KS.18.21; 32.1; ŚB.1.7.3.10; TB.3.5.7.5; ŚŚ.1.9.2; MŚ.5.1.3.27. P: ayāḍ agniḥ AŚ.1.6.3. Cf. ayāḍ agneḥ.
- ayāḍ agnir agner ājyasya haviṣaḥ # AŚ.3.6.11. Cf. agner ājyasya etc.
- ayāḍ agnir aśvinoś (KS. ayāḍ aśvinoś) chāgasya haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21.
- ayāḍ agnir indrāgniyoś chāgasya haviṣaḥ priyā dhāmāni # TB.3.6.11.4; 12.1. See ayāḍ indrāgnyoś.
- ayāḍ agnir jātavedāḥ # ApŚ.3.13.1a; 20.10. See ayāḍ yajñaṃ jātavedāḥ.
- ayāḍ (ŚŚ. ayāl) agnīt # VS.7.15; ŚB.4.2.1.33; AŚ.5.5.25; ŚŚ.7.4.11; Vāit.19.13; KŚ.9.11.10; ApŚ.12.24.3; MŚ.2.4.1.30.
- ayāḍ agnīṣomayoḥ priyā dhāmāni # TB.3.5.7.6. See agnīṣomayor ayāṭ.
- ayāḍ agneḥ priyā dhamāni # ŚB.1.7.3.10; TB.3.5.7.6. Cf. agner ayāṭ, ayāḍ agnir agneḥ, and agner hotuḥ.
- ayāḍ aśvinoś # see ayāḍ agnir aśvinoś.
- ayāḍ indrasya ṛṣabhasya (KS. meṣasya) haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21.
- ayāḍ indrasya priyā dhāmāni # TB.3.5.7.6.
- ayāḍ indrasya meṣasya # see prec. but one.
- ayāḍ indrāgniyoḥ priyā dhāmāni # TB.3.5.7.6.
- ayāḍ indrāgnyoś chāgasya haviṣaḥ priyā dhāmāni # MS.4.13.7: 209.4. See ayāḍ agnir indrāgniyoś.
- ayāḍ devāṃ araṃkṛtaḥ # KS.5.1b.
- ayāḍ (MŚ. ayāṣṭāṃ) devānām ājyapānāṃ priyā dhāmāni # VS.21.47; KS.18.21; MS.4.13.7: 209.5; ŚB.1.7.3.11; TB.3.5.7.6; 6.11.4; 12.2; MŚ.5.1.3.27. See devānām ājyapānām ayāṭ.
- ayāḍ dyāvāpṛthivī # ApŚ.6.14.2. See ayān etc.
- ayāḍ bṛhaspateś chāgasya haviṣaḥ priyā dhāmāni # KS.18.21.
- ayāḍ yajñaṃ jātavedāḥ # KB.26.6; ŚŚ.1.15.17a; KŚ.2.2.23a. See ayāḍ agnir jātavedāḥ.
- ayāḍ vanaspateḥ priyā pāthāṃsi # KS.18.21; MS.4.13.7: 209.5; TB.3.6.11.4; 12.2.
- ayāṇ mahendrasya priyā dhāmāni # TB.3.5.7.6.
- ayātam asya dadṛśe na yātam # AV.10.8.8c.
- ayātayanta kṣitayo navagvāḥ # RV.1.33.6b.
- ayātayāmatāṃ pūjām # ŚG.4.5.15a.
- ayā te agne vidhema # RV.2.6.2a.
- ayā te agne samidhā vidhema # RV.4.4.15a; TS.1.2.14.6a; MS.4.11.5a: 174.7; KS.6.11a; N.3.21.
- ayā dhiyā ca gavyayā # RV.8.93.17a; SV.1.188a.
- ayā dhiyā taraṇir indrabarhāḥ (ŚŚ. aṅgirasvān) # TB.2.7.13.2b; ŚŚ.18.5.1b.
- ayā dhiyā tuturyāmāty aṃhaḥ # RV.5.45.11d.
- ayā dhiyā manave śruṣṭim āvya # RV.1.166.13c.
- ayā dhiyā ya ucyate patir divaḥ # RV.8.13.8c.
- ayā dhiyā vāmabhājaḥ syāma # RV.6.71.6d; VS.8.6d; TS.1.4.23.1d; 2.2.12.2d; MS.4.12.2d: 180.14; ŚB.4.4.1.6d; ApŚ.6.23.1d.
- ayā dhiyā syāma devagopāḥ # RV.5.45.11c.
- ayā naḥ kṛṇuhi # see next but one.
- ayā nijaghnir ojasā # RV.9.53.2a; SV.2.1065a.
- ayā no dhehi (ŚŚ. naḥ kṛṇuhi) bheṣajam # MS.1.4.3e: 51.11; KS.5.4e; 34.19e; TB.2.4.1.9d; AŚ.1.11.13e; ŚŚ.3.19.3e; KŚ.25.1.11d; ApŚ.3.11.2.2d,2e; Kāuś.5.13e; 97.4e; ApMB.1.4.16d; 5.18e; HG.1.3.6d; 26.13e.
- ayā no yajñaṃ vahāsi # KŚ.25.1.11c. Cf. under ayasā havyam.
- ayān dyāvāpṛthivī # KS.6.8. See ayāḍ etc.
- ayā pavasva devayuḥ # RV.9.106.14a; SV.2.122a; PB.11.5.1.
- ayā pavasva dhārayā # RV.9.63.7a; SV.1.493a; 2.566a.
- ayā pavā pavasvāinā vasūni # RV.9.97.52a; SV.1.541a; 2.454a; PB.13.11.7.
- ayā pātam imaṃ sutam # RV.3.12.2c; SV.2.20c.
- ayāma dhīvato dhiyaḥ # RV.8.92.11a.
- ayāmann ugro maghavā purūvasuḥ # RV.8.52 (Vāl.4).5c.
- ayāma prāñco yajamānam acha # RV.5.45.5d.
- ayāmi ghoṣa indra devajāmiḥ # RV.7.23.2a; AV.20.12.2a.
- ayāmi te namaüktiṃ juṣasva # RV.3.14.2a.
- ayāmi mitrāvaruṇā suvṛktiḥ # RV.1.153.2b.
- ayāmi srug ghṛtavatī suvṛktiḥ # RV.6.11.5b; TB.2.4.3.2b.
- ayā yamasya sādanam # AV.2.12.7c.
- ayā rucā hariṇyā punānaḥ # RV.9.111.1a; SV.1.463a; 2.940a; PB.16.16.8.
- ayāl # see ayāṭ and ayāḍ.
- ayā vardhasva tanvā girā mama # RV.8.1.18c; SV.1.52c.
- ayā vājaṃ devahitaṃ sanema # RV.6.17.15a; AV.19.12.1c; 20.63.3c; 124.6c; SV.1.454a; KB.11.6; AŚ.8.3.1; ŚŚ.18.15.6. P: ayā vājam ŚŚ.6.6.15; 12.5.23; 12.14.
- ayāvānām # see ayavānām.
- ayā vidhema navayā mahā girā # RV.2.24.1b.
- ayā viṣṭhā janayan karvarāṇi # AV.7.3.1a; TS.1.7.12.2a; MS.1.10.3a: 143.10; KS.9.6a; 14.3a; 33.4; 36.13; KSA.5.12a; AŚ.2.19.32a; ŚŚ.3.17.1a; KŚ.25.6.10a; ApŚ.8.16.5; 18.2.3; MŚ.1.1.2.15; ŚG.5.8.2. P: ayā viṣṭhā MS.1.11.4: 166.6; Vāit.9.15; MŚ.7.1.1; --7.2.5; Kāuś.15.11.
- ayā vītī pari srava # RV.9.61.1a; SV.1.495a; 2.560a.
- ayāvy anyāghā dveṣāṃsi # VS.28.15c; TB.2.6.10.2c.
- ayāś cāgne 'sy anabhiśastiś (AŚ.ApMB.HG. anabhiśastīś) ca # MS.1.4.3a: 51.10; 1.4.8: 56.19; KS.5.4a; 32.4; 34.19a; AŚ.1.11.13a; ŚŚ.3.19.3a; KŚ.25.1.11a; ApŚ.3.11.2a; Kāuś.5.13a; 97.4a; ApMB.1.5.18a (ApG.2.5.18); HG.1.26.13a. Ps: ayāś cāgne 'si ApŚ.14.16.1; MŚ.1.3.5.20; --3.1.6; --7.2.1; MG.1.11.21; 2.2.23; ayāś cāgne PG.1.2.8. See tvam agne ayāsi.
- ayāṣṭāṃ varuṇasya priyā dhāmāni # MŚ.5.1.3.27.
- ayāṣṭāṃ somasya # see ayāṭ somasya.
- ayāṣṭāṃ devānām # see ayāḍ de-.
- ayāṣṭām agnī- # see ayāḍ agnir agneḥ.
- ayāsan (MS. ayāḥ san; KS. ayās san) manasā hitaḥ (MS. kṛttaḥ; KS. kṛtaḥ) # MS.1.4.3c: 51.11; KS.5.4c; 34.19c; TB.2.4.1.9b; ApŚ.3.11.2b; ApMB.1.4.16b; HG.1.3.6b. See next but one, and ayasā manasā.
- ayā san (MS.ŚŚ. ayāḥ san; KS. ayās san; Kāuś. ayāsyaṃ) havyam ūhiṣe # MS.1.4.3d: 51.11; KS.5.4d; 34.19d; TB.2.4.1.9c; AŚ.1.11.13d; ŚŚ.3.19.3d; ApŚ.3.11.2c; Kāuś.5.13d; 97.4d; ApMB.1.4.16c; HG.1.3.6c. See under ayasā havyam.
- ayāsā manasā (AŚ. vayasā) kṛtaḥ # AŚ.1.11.13c; ŚŚ.3.19.3c; Kāuś.5.13c; 97.4c. See prec. but one, and ayasā manasā.
- ayā somaḥ (SV. soma) sukṛtyayā # RV.9.47.1a; SV.1.507a.
- ayāsya uktham indrāya śaṃsan # RV.10.67.1d; AV.20.91.1d.
- ayāsya udgātā # MS.1.9.1: 131.12; KS.9.9; TA.3.5.1; ŚŚ.10.18.4.
- ayāsyaṃ havyam etc. # see ayā san havyam.
- ayāsy agner vaṣaṭkṛtam # PG.1.2.11.
- ayāsya stavamānebhir arkāiḥ # RV.1.62.7b.
- ayāsyo aṅgiraso navagvāḥ # RV.10.108.8b.
- ayāḥ san etc. # see ayāsan, and ayā san.
- ayā ha tyaṃ māyayā vāvṛdhānam # RV.6.22.6a; AV.20.36.6a.
- ayukta yad dharito vītapṛṣṭhāḥ # RV.5.45.10b.
- ayukta yo nāsatyā havīman # RV.6.63.4d.
- ayukta sapta śundhyuvaḥ # RV.1.50.9a; AV.13.2.24a; 20.47.21a; ArS.5.13a; KS.9.19a; 11.1; TB.2.4.5.4a.
- ayukta sapta haritaḥ sadhasthāt # RV.7.60.3a.
- ayukta sūra etaśam # RV.9.63.8a; SV.2.567a.
- ayuktāya svāhā # TS.7.4.22.1; KSA.5.1.
- ayuktāso abrahmatā vidasāma (RV. yad asan) # RV.5.33.3b; VS.10.22b; ŚB.5.4.3.14b.
- ayujeyuktāḥ pravahaṃty agre, tate yugmaṃto anusaṃvahaṃti, ta ekachandobhis saṃvatsarā, dvādaśa parisarpanti māsāḥ # JB.3.68 (2.433)abcd.
- ayujo asamo nṛbhiḥ # RV.8.62.2a.
- ayujran ta indra viśvakṛṣṭīḥ # RV.1.169.2a.
- ayujran prātar adrayaḥ # RV.3.41.2c; AV.20.23.2c.
- ayuñjata harī ayur devāṃ upa # ŚŚ.8.20.1.
- ayutaṃ ca niyutaṃ (MS.KS. prayutaṃ) ca # VS.17.2; MS.2.8.14: 118.15; KS.17.10.
- ayutam ekaṃ prayutāni triṃśat (JB. ṣaṣṭiḥ) # GB.1.5.23a; JB.2.73a.
- ayutāni śatāni ca # RV.8.34.15b.
- ayutāya svāhā # TS.7.2.20.1; KSA.2.10; TB.3.8.16.2.
- ayute sīda # KS.39.6; ApŚ.16.31.1.
- ayuto 'ham ayuto ma ātmāyutaṃ me cakṣur ayutaṃ me śrotram ayuto me prāṇo 'yuto me 'pāno 'yuto me vyāno 'yuto 'haṃ sarvaḥ # AV.19.51.1. P: ayuto 'ham Kāuś.91.3.
- ayuddha id yudhā vṛtam # RV.8.45.3a; SV.2.690a.
- ayuddhaseno vibhvā vibhindatā # RV.10.138.5a.
- ayuddho asya vi bhajāni vedaḥ # RV.10.27.10d.
- ayupitā yoniḥ # MS.1.1.2: 2.2; ApŚ.1.4.11; MŚ.1.1.1.40,43. Cf. alubhitā.
- ayuyutsann anavadyasya senām # RV.1.33.6a.
- ayūpāḥ sadmavibhṛtā purūṇi # TB.2.4.6.8b.
- ayebhyaḥ (TB. avebhyaḥ) kitavam # VS.30.8; TB.3.4.1.5.
- ayojālā asurā māyinaḥ # AV.19.66.1a.
- ayoji vāṃ vṛṣaṇvasū # RV.5.75.9c; AB.2.18.12c.
- ayodaṃṣṭrān vidhāvato varāhūn # RV.1.88.5d; N.5.4.
- ayodaṃṣṭrāya dviṣato 'pi dadhmaḥ # Vāit.14.1b.
- ayodaṃṣṭro arciṣā yātudhānān # RV.10.87.2a; AV.8.3.2a.
- ayoddheva (TB. ayodhyeva) durmada ā hi juhve # RV.1.32.6a; TB.2.5.4.3a.
- ayodhayo rajasa indra pāre # RV.1.33.7b.
- ayodhyena duścyavanena dhṛṣṇunā # AV.19.13.3b. See yutkāreṇa.
- ayodhyeva etc. # see ayoddheva.
- ayo na devā janimā dhamantaḥ # RV.4.2.17b; AV.18.3.22b; KS.13.15b.
- ayomukhāḥ sūcīmukhāḥ # AV.11.10.3a.
- ayoyavīd bhiyasā vajra indra te # RV.1.52.10b.
- ayohataṃ yonim ā rohasi dyumān # RV.9.80.2b.
- ayohanur yajato mandrajihvaḥ # RV.6.71.4c.
- araṃ rodasī kakṣye nāsmāi # RV.1.173.6b.
- araṃ varāya manyave # RV.8.82.3b.
- araṃ vahanty āśavaḥ (RV.VS. vahanti manyave) # RV.6.16.43c; SV.1.25c; 2.733c; VS.13.36c; TS.4.2.9.5c; MS.2.7.17c: 101.9; KS.22.5c.
- araṃ śakra paremaṇi # SV.1.209c. Cf. araṃ te śakra.
- araṃ sutebhiḥ kṛṇavāma somāiḥ # RV.3.35.5d.
- araṃsta parvataś cit sariṣyan # RV.2.11.7d.
- araṃha ūdhaḥ parvatasya vajrin # RV.5.32.2b.
- araṃhata padyābhiḥ kakudmān # RV.10.102.7d.
- araṃ hito bhavati vājināya # RV.10.71.10d; AB.1.13.14.
- araṃ hi ṣmā suteṣu naḥ # RV.8.92.26a.
- arakṣad dāśuṣe gayam # RV.1.74.2c; SV.2.730c.
- arakṣasā manasā taj juṣeta (TS.MS. juṣasva; KS. juṣethāḥ) # RV.2.10.5b; VS.11.24b; TS.4.1.2.5b; MS.2.7.2b: 76.5; KS.16.2b; 19.3; ŚB.6.3.3.20. P: arakṣasā TS.5.1.3.3.
- araṃ kāmāya śaṃ hṛde # RV.10.97.18d; VS.12.92d.
- araṃ kāmāya harayo dadhanvire # RV.10.96.7a; AV.20.31.2a.
- araṃ kṛṇvantu vedim # RV.1.170.4a. Cf. BṛhD.4.53.
- araṃkṛtyā tamasi kṣeṣy agne # RV.10.51.5b.
- araṃ kṣayāya no mahe # RV.8.15.13a.
- araṃ gantaṃ haviṣo vītaye me # RV.7.68.2b.
- araṃ gamāma te vayam # RV.8.92.27c.
- araṃgamāya jagmaye (TB.ApŚ. jagmave) # RV.6.42.1c; SV.1.352c; 2.790c; TB.3.7.10.6c; ApŚ.14.29.2c.
- araṃgamāsaḥ pravato rarāṇaḥ # AV.13.2.33b.
- araṃgaro vāvadīti # AV.20.135.13a; ŚŚ.12.16.1.3a; AG.2.9.4a.
- araṃghuṣo nimajya # AV.10.4.4a.
- arajjāu dasyūn sam unab dabhītaye # RV.2.13.9c.
- araṭuparṇaḥ # AV.20.131.18.
- araṭve akṣe nahuṣe sukṛtvani # RV.8.46.27c.
- araṇayann oṣadhīḥ sakhye asya # RV.10.88.2d.
- araṇyaṃ jāmbīlena # TS.5.7.11.1; KSA.13.1. See jāmbīlenā-.
- araṇyaṃ te pṛthivi syonam astu # AV.12.1.11b.
- araṇyaṃ mā grāmāya pari dadātu # ŚG.3.5.2.
- araṇyād anya ābhṛtaḥ # AV.2.4.5c.
- araṇyānāṃ pataye namaḥ # VS.16.20; TS.4.5.3.1; MS.2.9.3: 123.4; KS.17.12.
- araṇyānim aśaṃsiṣam # RV.10.146.6d; TB.2.5.5.7d.
- araṇyānir mahīyate # RV.10.146.2d; TB.2.5.5.6d.
- araṇyāny araṇyāni # RV.10.146.1a; TB.2.5.5.6a; N.9.30a. P: araṇyāni Rvidh.4.13.4. Cf. BṛhD.8.57.
- araṇyānyā gahvaraṃ sacasva # AV.12.2.53d.
- araṇyāya sṛmaraḥ # VS.24.39; TS.5.5.16.1; KSA.7.6. See āraṇāya.
- araṇyāya svāhā # TS.7.1.17.1; KSA.1.8.
- araṇye vodake 'pi vā # RVKh.5.49.1b.
- araṇyeṣu jarbhurāṇā caranti # RV.1.163.11d; VS.29.22d; TS.4.6.7.4d; KSA.6.3d.
- araṇyor nihito jātavedāḥ # RV.3.29.2a; SV.1.79a; KBU.2.4.8a. P: araṇyoḥ AŚ.8.12.26; LŚ.4.10.1; Svidh.1.6.5.
- aradhrasya radhraturo babhūva # RV.6.18.4d.
- araṃ ta indra kukṣaye # RV.8.92.24a; SV.2.1012a.
- araṃ ta indra śravase # SV.1.209a.
- araṃ te śakra dāvane # RV.8.45.10b; 92.26c. Cf. araṃ śakra.
- araṃ te somas tanve (TB. tanuve) bhavāti # RV.6.41.5b; TB.2.4.3.12b.
- araṃ dāso na mīḍhuṣe karāṇi # RV.7.86.7a.
- arandhaya ārjuneyāya śikṣan # RV.7.19.2d; AV.20.37.2d.
- arandhayan mānuṣe vadhrivācaḥ # RV.7.18.9d.
- arandhayaḥ śardhata indra dasyūn # RV.6.23.2d.
- arandhayaḥ sākhyasya tritāya # RV.2.11.19d.
- arandhayo 'tithigvāya śambaram # RV.1.51.6b.
- arandhayo vāidathināya piprum # RV.5.29.11b.
- araṃ dhāmabhya indavaḥ # RV.8.92.24c; SV.2.1012c.
- aramatir anarvaṇaḥ # RV.8.31.12a.
- aramatiḥ savitā deva āgāt # RV.2.38.4d.
- aram anusrayāmṇe # RV.4.32.24b.
- aramamāṇo aty eti gā abhi # RV.9.72.3a.
- aramayaḥ sarapasas tarāya kam # RV.2.13.12a.
- aramayaḥ sudughāḥ pāra indra # RV.5.31.8b.
- aramayo namasāijad arṇaḥ # RV.4.19.6c.
- aram aśvāya gāyati (SV. gāyata) # RV.8.92.25a; SV.1.118a.
- aram asmāi bhavati yāmahūtāu # RV.10.117.3c.
- aram indrasya dhāmne # RV.8.92.25c; 9.24.5c; SV.1.118c; 2.314c.
- aram indrāgnī manase yuvabhyām # RV.1.108.2d.
- araṃ bhakṣāya gamyāḥ # RV.1.187.7d; KS.40.8d.
- araṃ ma usrayāmṇe # RV.4.32.24a.
- araṃ me gantaṃ havanāyāsmāi # RV.6.63.2a.
- ararur dyāṃ etc. # see ararus te dyāṃ.
- ararur nāmāsi # AV.6.46.1.
- ararus te divaṃ mā skān # TS.1.1.9.3; ApŚ.2.1.8. Cf. drapsas te etc.
- ararus te dyāṃ (KS.ApŚ. ararur dyāṃ) mā paptat # MS.4.1.10 (bis): 13.7,10; KS.1.9; 25.4; 31.8 (bis); ApŚ.2.2.1. See next.
- araro divaṃ mā paptaḥ # VS.1.26; ŚB.1.2.4.18; Vāit.2.4. See prec.
- araśmāno ye 'rathā ayuktāḥ # RV.9.97.20a.
- arasaṃ yad udīcyam # AV.4.7.2b.
- arasaṃ vṛścika te viṣam # RV.1.191.16d. Cf. ghanena hanmi, and hataṃ vṛścika.
- arasaṃ kṛtrimaṃ nādam # AV.19.34.3a.
- arasaṃ praticākaśān # AV.6.29.3f.
- arasaṃ prācyaṃ viṣam # AV.4.7.2a.
- arasas ta iṣo śalyaḥ # AV.4.6.6a.
- arasasya śarkoṭasya # AV.7.56.5a; Kāuś.139.8.
- arasāḥ kiṃ kariṣyatha # AV.5.13.7d.
- arasāṃ jaṅgiḍas karat # AV.19.34.2d,10d; 35.5d.
- arasān kṛṇv oṣadhe # AV.2.27.1--6d.
- arasārasaṃ tvākaram # AV.6.138.3c.
- arasāsa ihāhayaḥ # AV.10.4.9a.
- arasāḥ santu kṛtvarīḥ # AV.4.18.1d.
- arasāḥ sapta visrasaḥ # AV.19.34.3b.
- arā iva rathanābhāu # MuṇḍU.2.2.6b. Cf. arā nābhim.
- arā ived acaramā aheva # RV.5.58.5a; MS.4.14.18a: 247.14; AB.7.9.8; TB.2.8.5.7a; AŚ.2.17.15; 3.7.12. P: arā ivet ŚŚ.6.10.8.
- arāṃ ivāgne nemiḥ # TS.2.5.9.3a; ŚB.1.4.2.15a; TB.3.5.3.2a; AŚ.1.3.6a; ŚŚ.1.4.21a. See agne nemir.
- arāḍyāu divyāv ṛṣabhāu parimarāu # TS.5.6.21.1; KSA.10.1.
- arāṇāṃ na caramas tad eṣām # RV.8.20.14c.
- arātayo ni dadhur martyeṣu # RV.5.2.6b.
- arātim anupremo vayam # AV.5.7.3c.
- arātiṃ prati haryata # AV.5.7.6d.
- arātir no mā tārīt # AV.2.7.4c. Cf. arātīvā mā nas.
- arātihanaṃ tvā vajraṃ sādayāmi # KS.39.5; ApŚ.16.30.1.
- arātīyato ni dahāti vedaḥ # RV.1.99.1b; RVKh.10.127.6d; TA.10.2.1b; MahānU.6.2b; N.7b (Roth's edition, p. 201); 14.33b.
- arātīyantam adharaṃ kṛṇomi (ApŚ.7.17.6, karomi) # TS.3.1.4.4c; ApŚ.7.17.6,7.
- arātīyor bhrātṛvyasya # AV.10.6.1a. P: arātīyoḥ Vāit.10.2; Kāuś.8.12; 19.22.
- arātīr jambhayāmasi # TA.6.10.2d. Cf. yātūṃś ca sarvāṃ.
- arātīvā cid adrivaḥ # RV.8.62.11c; TS.7.4.15.1c; KSA.4.4c.
- arātīvā marcayati dvayena # RV.1.147.4b.
- arātīvā martaḥ sānuko vṛkaḥ # RV.2.23.7b.
- arātīvā mā nas tarīt # RV.9.114.4c. Cf. arātir no.
- arāte cittaṃ vīrtsantī # AV.5.7.8c.
- arātyā akaraṃ namaḥ # AV.5.7.10d.
- arātyās tvā nirṛtyāḥ # AV.10.3.7a.
- arātsur ime yajamānāḥ # ŚB.4.6.9.19; KŚ.12.4.19.
- arātsur ime satriṇaḥ # PB.5.9.14. P: arātsuḥ LŚ.4.3.4.
- arātsma sarve 'tārṣma # LŚ.4.1.6c.
- arātsma hotaḥ # AŚ.8.13.19; ApŚ.21.10.7.
- arāddhiṃ tebhyo dundubhe # LŚ.3.11.3c.
- arāddhyā edidhiṣuḥpatim # VS.30.9. See ārādhyāi.
- arādhi hotā niṣadā yajīyān # RV.10.53.2a; AŚ.1.4.9.
- arādhi hotā svar niṣattaḥ # RV.1.70.8a.
- arā nābhāv iva śritāḥ # AV.10.8.34b. Cf. next.
- arā nābhim ivābhitaḥ # AV.3.30.6d. Cf. prec., and arā iva.
- arān na nemiḥ pari tā (TB.2.5.1.3d, sarvaṃ) babhūva # RV.1.32.15d; MS.4.14.13d: 237.12; TB.2.5.1.3d; 8.4.3d.
- arān na nemiḥ paribhūr ajāyathāḥ # RV.1.141.9d.
- arāyakṣayaṇam asy arāyacātanaṃ me dāḥ svāhā # AV.2.18.3. P: arāyakṣayaṇam Kāuś.8.25.
- arāyam asṛkpāvānam # AV.2.25.3a.
- arāyāṃ chvakiṣkiṇaḥ # AV.8.6.6c.
- arāyān apa hanmaḥ # AV.8.6.4c.
- arāyān asyā muṣkābhyām # AV.8.6.5c.
- arāyān bastavāśinaḥ # AV.8.6.12c. Cf. atho bastābhivāśinaḥ.
- arāyān brūmo rakṣāṃsi # AV.11.6.16a.
- arāyi kāṇe vikaṭe # RV.10.155.1a; N.6.30a. Cf. BṛhD.8.60; Rvidh.4.15.2.
- arāyebhyo jighatsubhyaḥ # AV.8.2.20c.
- arāyo asmān abhiduchunāyate # TB.3.7.11.2c; AŚ.3.13.18c; ApŚ.3.11.2c. Cf. arāvā yo no.
- arāyyaṃ brahmaṇas pate # RV.10.155.2c.
- arālāg udabhartsata # ŚŚ.12.23.1b. See āsannā udabhir.
- arāvā cana martyaḥ # RV.8.28.4c.
- arāvā yo no abhi duchunāyate # RV.10.37.12c; TAA.10.60c; Vāit.23.12c; MŚ.2.5.4.9c. Cf. arāyo asmān.
- arāvīd aṃśuḥ sacamāna ūrmiṇā # RV.9.74.5a.
- ariktāya svāhā # TS.7.3.20.1; KSA.3.10.
- ariṇā indra sūryam # RV.4.30.6b.
- ariṇād ekaḥ svapasyayā kaviḥ # RV.3.3.11b; TS.1.5.11.1b.
- aritraṃ vāṃ divas pṛthu # RV.1.46.8a.
- aritrāṇi hiraṇyayā # AV.5.4.5b.
- ariṃ devīṃ prapadyeyam # MG.2.13.6c.
- ariprā āpo apa ripram asmat # AV.10.5.24a; 16.1.10.
- ariprā vṛtrahantamāḥ # RV.8.8.9c.
- arir agne tava svid ā # RV.1.150.1b; SV.1.97b; N.5.7b.
- arir yo naḥ pṛtanyati # AV.13.1.29b.
- ariṣaṇyan vīḍayasvā vanaspate # RV.2.37.3b; N.8.3b.
- ariṣṭa iha vardhatām # AV.7.53.5d.
- ariṣṭaḥ phalgunaḥ # VSK.11.7.1. See ariṣṭo arjunaḥ.
- ariṣṭaṃ yajñaṃ sam imaṃ dadhātu (KS.Vāit. tanotu) # VS.2.13c; KS.34.19b; ŚB.1.7.4.22; LŚ.4.12.1; Vāit.4.3. See vichinnaṃ yajñaṃ.
- ariṣṭaṃ yajñaṃ tanutāt # KB.6.13; GB.2.1.1.
- ariṣṭaṃ yat kiṃ ca kriyate # TA.1.27.4c.
- ariṣṭaṃ svastivāhanam # ApMB.1.6.11b. See sugaṃ svasti-.
- ariṣṭagātuḥ sa hotā sahobhariḥ # RV.5.44.3b.
- ariṣṭagrāmāḥ sumatiṃ pipartana # RV.1.166.6b.
- ariṣṭanemiṃ pari dyām iyānam # RV.1.180.10c.
- ariṣṭanemiṃ pṛtanājim āśum # RV.10.178.1c; AV.7.85.1c; SV.1.332c; AB.4.20.24; N.10.28c.
- ariṣṭaneme abhi naḥ sacasva # RV.3.53.17d.
- ariṣṭabharmann ā gahi # RV.8.18.4b.
- ariṣṭam asmākaṃ kṛṇvan # ApMB.2.10.7c.
- ariṣṭaratha skabhnāti śūṣāiḥ # RV.10.6.3d.
- ariṣṭavīrā upa (HG. anu) saṃ carema # AV.3.12.1d; HG.1.27.2d.
- ariṣṭavīrā juhavāma te haviḥ # RV.1.114.3d; KS.40.11d; ApŚ.17.22.1d.
- ariṣṭa svasti etc. # see ariṣṭaḥ svasti.
- ariṣṭaḥ sa marto viśva edhate # RV.10.63.13a.
- ariṣṭaḥ sarva edhate # RV.1.41.2c; 8.27.16d.
- ariṣṭaḥ sarvāṅgaḥ suśrut # AV.8.2.8c.
- ariṣṭaḥ (ApMB. ariṣṭa) svasti gachatu # HG.1.12.2c; ApMB.2.21.19c.
- ariṣṭā asmākaṃ vīrāḥ (ApŚ.ApMB. vīrāḥ santu) # AŚ.3.11.6c; ŚŚ.4.11.6c; KŚ.25.5.28c; ApŚ.13.18.1c; MŚ.1.4.3.9c; ŚG.3.4.4; PG.1.3.14c; MG.2.11.18c; ApMB.2.15.16a. See ariṣṭās tanvo, ariṣṭāḥ sarvahāyasaḥ, and cf. achidraḥ prajayā.
- ariṣṭā urāv ā śarman syāma # RV.2.27.16d.
- ariṣṭā jīvasūvarī # MG.2.18.2b.
- ariṣṭā tvam udihi yajñe asmin # VS.11.69d; TS.4.1.9.2d; MS.2.7.7d: 82.17; KS.16.17d; 19.10; ŚB.6.6.2.6.
- ariṣṭāni me sarvāṅgāni santu (PG. me 'ṅgāni) # Vāit.3.14; PG.1.3.25. See ariṣṭā viśvāny, and cf. next.
- ariṣṭāni me sarvātmānibhṛṣṭaḥ # AV.19.60.2. Cf. under prec.
- ariṣṭāṃ tvā saha patyā dadhāmi (ApMB. kṛṇomi) # RV.10.85.24d; ApMB.1.5.17d. See next but one, kṛṇomi tubhyaṃ saha-, syonaṃ te saha, and syonaṃ me saha.
- ariṣṭāṃ pārayiṣṇum # KS.2.3b.
- ariṣṭāṃ mā saha patyā dadhātu # KŚ.3.8.2d; MŚ.1.3.5.17d; MG.1.11.20d. See under ariṣṭāṃ tvā.
- ariṣṭā viśvāny aṅgāni # TS.5.5.9.2; TAA.10.72; MŚ.5.2.15.21. P: ariṣṭā viśvāni ApŚ.3.20.3. See under ariṣṭāni me sarvāṅgāni.
- ariṣṭāsas ta urvi tamasvati # AV.19.47.2c.
- ariṣṭāsū sacevahi # AV.14.2.72c.
- ariṣṭāso vṛjanībhir jayema # AV.7.50.7d. See asmākena.
- ariṣṭās tanvo bhūyāsma # LŚ.2.1.7c. See under ariṣṭā asmākaṃ.
- ariṣṭāḥ saṃcaremahi # MŚ.1.6.2.17d; SMB.1.6.14c; HG.1.5.1c; ApMB.2.3.1c; MG.1.22.2c.
- ariṣṭāḥ sarvapūruṣāḥ # ApŚ.6.27.3c; HG.1.29.1c.
- ariṣṭāḥ sarvahāyasaḥ # AV.10.5.23c. See under ariṣṭā asmākaṃ.
- ariṣṭāḥ syāma tanvā (TS. tanuvā) suvīrāḥ # RV.10.128.3d; AV.5.3.5d; TS.4.7.14.2d; 5.7.9.1d; KS.40.10d.
- ariṣṭāhaṃ saha patyā bhūyāsam # VS.37.20.
- ariṣṭebhiḥ pāyubhir viśvavedasaḥ # RV.8.27.4c.
- ariṣṭebhir aśvinā sāubhagebhiḥ # RV.1.112.25b; VS.34.30b; AB.1.21.19; TA.4.42.3b.
- ariṣṭe me saṃtiṣṭhasva # VSK.2.6.2.
- ariṣṭāir naḥ pathibhiḥ pārayantā (GB. pārayantu) # RV.6.69.1d; TS.3.2.11.2d; MS.4.12.5d: 192.2; KS.12.14d; AB.6.15.4; GB.2.6.2.
- ariṣṭo arjunaḥ # VS.10.21; ŚB.5.4.3.7. See ariṣṭaḥ phalgunaḥ.
- ariṣṭo asya vastā # Kāuś.107.2c.
- ariṣṭo dīdihi no duroṇe # ŚŚ.2.17.8d. See ajasro etc.
- ariṣṭo yajamānaḥ patnī ca # ApŚ.6.7.1.
- ariṣṭo yāti prathamaḥ siṣāsan # RV.5.31.1d.
- ariṣṭo yeṣāṃ rathaḥ # RV.5.18.3c.
- ariṣṭo rājann agadaḥ parehi # TB.3.7.13.4a.
- ariṣṭo rāyaḥ sacatāṃ samokasā # TS.3.2.8.4b.
- ariṣṭo viśvabheṣajaḥ # PB.1.7.7b. Cf. mā duḥkhe, and mā durge.
- ariṣṭo 'ham ariṣṭaguḥ # AV.10.3.10a.
- ariṣṭyā avyathyāi saṃveśāyopaveśāya gāyatryā (also triṣṭubho, jagatyā, anuṣṭubho, paṅktyā) abhibhūtyāi svāhā # ApŚ.14.26.2. See next, and saṃveśāyo-.
- ariṣṭyā avyathyāi saṃveśāyopaveśāya gāyatryāi chandase 'bhibhuve svāhā (also ... triṣṭubhe jagatyā anuṣṭubhe chandase 'bhibhuve svāhā) # KS.35.11. See under prec.
- ariṣṭyā aśvasādam # VS.30.13; TB.3.4.1.7.
- ariṣyatas te hṛdayasya priyo bhūyāsam # ŚG.2.3.3.
- ariṣyantaṃ na bhojase # RV.8.51 (Vāl.3).3d.
- ariṣyantam ā rohema svastaye # RV.10.63.14d.
- ariṣyantaḥ sacemahi # RV.2.8.6c. Cf. ariṣyanto ni.
- ariṣyantaḥ sudānave # RV.8.25.12b.
- ariṣyanto anv enaṃ carema # RV.4.57.3d; AV.20.143.8d; MS.4.11.1d: 160.6.
- ariṣyanto dakṣamāṇāḥ sadāiva # AV.2.4.1b.
- ariṣyanto ni pāyubhiḥ sacemahi # RV.8.25.11c. Cf. ariṣyantaḥ sacemahi.
- arīḍhaṃ vatsaṃ carathāya mātā # RV.4.18.10c.
- arīramat patayat kac cid abhvam # RV.6.71.5d.
- arīramad atamānaṃ cid etoḥ # RV.2.38.3b.
- aruṇaṃ tvā vṛkam ugraṃ khajaṃkaram # TB.2.7.15.6a. P: aruṇaṃ tvā vṛkam ApŚ.22.28.14.
- aruṇapsur aśiśvitat # RV.8.5.1b; SV.1.219b.
- aruṇapsur uṣā abhūt # RV.8.73.16a.
- aruṇaṃ bhānuman marīcimad abhitapat tapasvat # TB.3.10.1.2.
- aruṇāñ charade (MS. aruṇāḥ śarade) # VS.24.11; MS.3.13.20: 172.6.
- aruṇāya divispṛśe # RV.9.11.4b; SV.2.794b.
- aruṇāya svāhā # TS.7.3.18.1; KSA.3.8.
- aruṇā vo vṛñje trāiṣṭubhena chandasā # MS.4.2.11: 35.2.
- aruṇāśvā ihāgatāḥ # TA.1.12.4a.
- aruṇāḥ śarade # see aruṇāñ.
- aruṇāḥ santu ketavaḥ # AV.11.10.7d.
- aruṇeṣu jīmūteṣu sādayāmi # KS.40.4.
- aruṇeṣu tvā kṛṣṇeṣu tvā nīleṣu tvāsiteṣu tvā jīmūteṣu sādayāmi # ApŚ.17.5.3.
- aruṇo mā sakṛd vṛkaḥ # RV.1.105.18a; N.5.21a; BṛhD.2.112.
- aruṇo 'ruṇarajāḥ puṇḍarīko viśvajid abhijit # TB.3.10.1.4. P: aruṇo aruṇarajāḥ TB.3.10.9.8; 10.3; ApŚ.19.12.11.
- aruṇāitāya svāhā # TS.7.3.17.1; KSA.3.7.
- arutahanur adbhutaṃ na rajaḥ # RV.10.105.7c.
- arundhatīṃ ye (ApMB. yad) dhruvatāṃ ha ninyuḥ # ApMB.1.9.7b; HG.1.22.14b.
- arundhatībhyaḥ svāhā # TB.3.1.4.8.
- arundhatīm unnayantīm # AV.8.7.6c.
- aruṣaṃ na divaḥ śiśum # RV.4.15.6b.
- aruṣaṃ na subhvas tasthivāṃsam # KS.37.9d.
- aruṣastūpo ruśad asya pājaḥ # RV.3.29.3c; VS.34.14c.
- aruṣasya duhitarā virūpe # RV.6.49.3a.
- aruṣāso raghuṣyadaḥ # RV.8.34.17b.
- aruṣāso vṛṣaṇa ṛjumuṣkāḥ # RV.4.6.9c.
- aruṣīṇāṃ catuḥśatam # RV.8.55.3d.
- aruṣīr adhi barhiṣi # RV.8.69.5b; AV.20.22.5b; 92.2b; SV.2.840b.
- aruṣo janayan giraḥ # RV.9.25.5a.
- aruṣo jātaḥ pada iḍāyāḥ # RV.10.1.6c.
- arussrāṇam idaṃ mahat # AV.2.3.3b,5a.
- aruham # ŚŚ.16.17.8.
- arūkṣitaṃ dṛśa ā rūpe annam # RV.4.11.1d; TS.4.3.13.2d.
- arūrucad uṣasaḥ pṛśnir agriyaḥ # RV.9.83.3a; SV.2.227a; ArS.2.2a; AB.1.21.17; KB.8.6; AŚ.4.6.3. P: arūrucat ŚŚ.5.9.25; Svidh.2.8.1.
- arūrucad vi divo rocanā kaviḥ # RV.9.85.9b.
- arejanta pra mānuṣāḥ # RV.1.38.10c.
- arejetāṃ (TB. arejayatāṃ) rodasī pājasā girā # RV.1.151.1c; TB.2.8.7.6c.
- arejetāṃ rodasī bhiyāne # RV.2.11.9c.
- arejetāṃ rodasī hotṛvūrye # RV.1.31.3c.
- areḍatā manasā tac chakeyam # TS.1.6.3.2. See next.
- areḍatā manasā devān gacha (ApŚ. gamyāt) # MS.1.4.1: 48.1; KS.32.3; ApŚ.4.12.6. See prec., and aheḍatā etc.
- areṇavas tuja ā sadman dhenavaḥ # RV.1.151.5b.
- areṇavas tuvijātā acucyavuḥ # RV.1.168.4c.
- areṇavaḥ sukṛtā (TS.KSA. areṇavo vitatā) antarikṣe # RV.1.35.11b; VS.34.27b; TS.7.5.24.1b; KSA.1.1b.
- areṇavo yam atnata # RV.10.143.2b.
- areṇavo vitatā # see areṇavaḥ sukṛtā.
- areṇavo hiraṇyayāsa eṣām # RV.6.66.2c; MS.4.14.11c: 233.6.
- areṇubhir jehamānaṃ patatri # RV.1.163.6d; VS.29.17d; TS.4.6.7.3d; KSA.6.3d.
- areṇubhir yojanebhir bhujantā # RV.6.62.6c.
- aretaskāya svāhā # TS.7.5.12.2; KSA.5.3.
- arepasaḥ (ApŚ. arepasaḥ samokasaḥ) sacetasaḥ (ApŚ. sacetasaḥ saretasaḥ) svasare manyumattamāś (SV.ApŚ. manyumantaś) cite goḥ (SV. citā goḥ; ApŚ. cidākoḥ) # AV.7.22.2; SV.1.458; ApŚ.21.9.15; MŚ.7.2.3 (corrupt).
- arepasaḥ sūryasyeva raśmayaḥ # RV.10.91.4d.
- arepasā tanvā nāmabhiḥ svāiḥ # RV.1.181.4b; N.12.3b.
- arepasā tanvā śāśadānā # RV.1.124.6c.
- arocata diviyonir vibhāvā # RV.10.88.7b.
- arodayat paṇim ā gā amuṣṇāt # RV.10.67.6d; AV.20.91.6d; MS.4.14.5d: 222.6.
- aroravīd vṛṣabhaḥ sādaneṣu # RV.5.30.11b.
- aroravīd vṛṣṇo asya vajraḥ # RV.2.11.10a.
- arkaḥ pavitraṃ rajaso vimānaḥ # TB.3.7.9.9a; ApŚ.21.20.7a. Cf. pavitram arko, and arkas tridhātū.
- arkaṃ yuñjānāḥ svar ābharann idam # MS.2.13.10d: 160.8; KS.39.10d. See bṛhad arkaṃ etc., and bṛhadarkīṃ.
- arkaṃ viveda stanayann iva dyāuḥ # RV.10.67.5d; AV.20.91.5d; MS.4.12.5d: 193.6; KS.9.19d.
- arkaṃ ścotantaṃ sarirasya madhye # TA.3.11.6b.
- arkam arcantu kāravaḥ # RV.8.92.19c; AV.20.110.1c; SV.1.158c; 2.72c.
- arkaṃ bibharṣi bāhvoḥ # RV.10.153.4b; AV.20.93.7b.
- arkaś cakṣuḥ # KS.7.14; TB.1.1.7.2; 8.1,5; ApŚ.5.12.1. See arko jyotiḥ.
- arkaś ca tvāśvamedhaś ca śrīṇītām # KS.35.11.
- arkaś ca me sūryaś ca me # VS.18.22; TS.4.7.9.1; KS.18.11. See next.
- arkaś ca sūryaś ca # MS.2.11.6: 143.11. See prec.
- arkastubho bṛhadvayasaḥ # ŚŚ.8.23.1.
- arkas tridhātū rajaso vimānaḥ # RV.3.26.7c; VS.18.66c; MS.4.12.5c: 192.10; N.14.2c. Cf. under arkaḥ pavitraṃ, and see tridhātur arko.
- arkasya jyotis sad (comm. tad) id āsa jyeṣṭham # TB.2.5.8.12c.
- arkasya devāḥ parame vyoman # ŚB.8.6.2.19a.
- arkasya bodhi haviṣo havīmabhiḥ # RV.1.131.6b; AV.20.72.3b.
- arkasya yonim āsadam # RV.9.25.6c; 50.4c; SV.1.472c; 2.426c,558c. See ṛtasya etc.
- arkaḥ samiddha ud arocathā divi # AV.13.3.23b.
- arkāśvamedhāv ucchiṣṭe # AV.11.7.7a.
- arkeṇa sāma trāiṣṭubhena vākam # RV.1.164.24b; AV.9.10.2b.
- arkebhiḥ sūno sahaso dadāśat # RV.6.5.5b.
- arkeṣu sānuṣag asat # RV.1.176.5b.
- arkāir abhi pra ṇonumaḥ sam ojase # RV.8.12.23c.
- arkāir harīṇāṃ vṛṣan yoktram aśreḥ # RV.5.33.2b.
- arkāiś ca ni hvayāmahe # RV.1.47.10b.
- arko jyotiḥ # MS.1.6.2: 88.18; MŚ.1.5.5.18. See arkaś cakṣuḥ.
- arko devānāṃ parame vyoman # ŚB.8.6.2.19b.
- arko yad vo maruto haviṣmān # RV.1.167.6c.
- arko vā yat turate somacakṣāḥ # TS.2.2.12.4c.
- arko vā ślokam āghoṣate divi # RV.1.83.6b; AV.20.25.6b.
- arko 'si # ŚŚ.17.16.1.
- arghaḥ # HG.1.12.8. See next, and cf. arhaṇīyā.
- arghyam # ŚŚ.4.21.4; HG.1.13.2; arghyaṃ bhoḥ Kāuś.90.17. See under prec.
- arca gāya ca vedhase # RV.6.16.22c; KS.7.16c.
- arcata pra ca gāyata # RV.6.45.4b.
- arcata prārcata (SV. prārcata naraḥ) # RV.8.69.8a; AV.20.92.5a; SV.1.362a; AB.4.4.4; AŚ.6.2.9.
- arcatrayo dhunayo na vīrāḥ # RV.6.66.10c; MS.4.14.11c: 233.1.
- arcatryo maghavā nṛbhya ukthāiḥ # RV.6.24.1c.
- arca devāya varuṇāya saprathaḥ # RV.6.68.9b.
- arcaddhūmāso agnayaḥ pāvakāḥ # RV.10.46.7b; VS.33.1b; TB.2.7.12.1b.
- arcad vṛṣā vṛṣabhiḥ sveduhavyāiḥ # RV.1.173.2a.
- arcanta indra marutas ta ojaḥ # RV.3.32.3b.
- arcanta eke mahi sāma manvata # RV.8.29.10a; TA.4.17.1a.
- arcantaṃ guhyā padā # ŚŚ.8.16.1.
- arcantas tvā havāmahe # RV.5.13.1a; KB.26.10; VHDh.8.49. P: arcantas tvā AŚ.4.13.7; ŚŚ.2.2.18; 3.10.4; 6.4.1; 9.22.5; 27.2; 10.9.17; 14.52.11.
- arcantaḥ sam idhīmahi # RV.5.13.1b.
- arcanti toke tanaye pariṣṭiṣu # RV.10.147.3c.
- arcanti tvā marutaḥ pūtadakṣāḥ # RV.5.29.1c.
- arcanti nārīr apaso na viṣṭibhiḥ # RV.1.92.3a; SV.2.1107a.
- arcanti śuṣmaṃ vṛṣaṇo vasūyā # RV.1.165.1d; MS.4.11.3d: 168.7; KS.9.18d.
- arcantīndraṃ marutaḥ sadhasthe # RV.5.29.6c.
- arcantu putrakā uta # RV.8.69.8c; AV.20.92.5c; SV.1.362c.
- arcanto aṅgiraso gā avindan # RV.1.62.2d; VS.34.17d.
- arcanto arkaṃ janayanta indriyam # RV.1.85.2c.
- arcanto asya tantavo vyasthiran # SV.2.226b. See śocanto etc.
- arcanty arkaṃ sunvanty andhaḥ # RV.5.30.6b.
- arcanty arkam arkiṇaḥ # RV.1.10.1b; SV.1.342b; 2.694b; TS.1.6.12.3b; N.5.5b; Mahābh.12.284.78b.
- arcanty arkaṃ madirasya pītaye # RV.1.166.7c.
- arcanty arkaṃ marutaḥ (AA. devatā) svarkāḥ # SV.1.445a; 2.464a; AA.5.2.2.11; ŚŚ.18.15.5a.
- arcann anu svarājyam # RV.1.80.1e--16e; SV.1.410e,412e,413e; N.12.34e.
- arcayanti tapaḥ satyam # MahānU.13.1. Cf. footnote at TA.10.15.1.
- arcayiṣyāmo bhavantam # PG.1.3.4.
- arcā dive pra pṛthivyā ṛtaṃ bhare # RV.5.59.1b.
- arcā dive bṛhate śuṣmaṃ vacaḥ # RV.1.54.3a.
- arcā devāyāgnaye # RV.5.16.1b; SV.1.88b.
- arcā pāvakaśociṣe # RV.5.22.1b.
- arcāma tad vāvṛdhānaṃ svarvat # RV.1.173.1b; AB.5.20.12.
- arcā marudbhir ṛkvabhiḥ # RV.5.52.1b.
- arcāmasi vīra brahmavāhaḥ # RV.6.21.6d.
- arcāmārkaṃ nare viśrutāya # RV.1.62.1d; VS.34.16d.
- arcāmi te sumatiṃ ghoṣy arvāk # RV.4.4.8a; TS.1.2.14.3a; MS.4.11.5a: 173.8; KS.6.11a; AŚ.4.1.23.
- arcāmi vāṃ vardhāyāpo ghṛtasnū # RV.10.12.4a; AV.18.1.31a.
- arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim (ŚB.AŚ.ŚŚ. matiṃ kavim) # AV.7.14.1b; SV.1.464b; VS.4.25b; TS.1.2.6.1b; MS.1.2.5b: 14.4; KS.2.6b; ŚB.3.3.2.12b; AŚ.4.6.3b; ŚŚ.5.9.7b.
- arcāmi sumnayann aham # RV.1.138.1d.
- arcā viduṣṭarebhyaḥ # RV.8.41.1c.
- arcā viśvānarāya viśvābhuve # RV.10.50.1b; VS.33.23b; N.11.9b.
- arcā śakram abhiṣṭaye # RV.8.50.1b; AV.20.51.3b.
- arcā śakrāya śākine śacīvate # RV.1.54.2a.
- arciḥpāṇaye svāhā # ṢB.5.7; AdB.7.
- arcir asi # VS.37.11; MS.4.9.3: 123.9; ŚB.14.1.3.17; TA.4.5.2; 5.4.6; KŚ.26.3.4; ApŚ.15.4.1; 7.4; MŚ.4.2.17.
- arciṣā jañjaṇābhavan # RV.8.43.8b.
- arciṣātriṇo nudataṃ pratīcaḥ # AV.6.32.3b. See next.
- arciṣā śatrūn dahataṃ pratītya # AG.3.10.11b. See prec.
- arciṣe tvā # MS.4.9.1: 121.14; 4.9.3: 123.8; TA.4.3.1; 5.3.6; ApŚ.15.4.2; 7.3; MŚ.4.1.22; --4.2.17.
- arcis tvārciṣi # TS.1.1.10.3; TB.3.3.4.6.
- arcī rocata (MS. rocatā) āhutam # RV.8.43.10b; MS.1.6.1b: 85.3; KS.7.12b.
- arjiñ chyāmaś śabalaḥ # ApMB.2.16.2b; arjima chambalaḥ HG.2.7.2d.
- arjunaś ca lohitaś ca # HG.2.7.2c; ApMB.2.16.8c.
- arjunāya svāhā # TB.3.10.7.1.
- arjuni punar vo yantu etc. # ūha of śerabhaka etc., AV.2.24.7.
- arjunīḥ santu dhenavaḥ # TA.6.7.1b. See kṛṣṇā dhānā.
- arjunyoḥ pary uhyate # RV.10.85.13d. See phalgunībhyāṃ vy, and phalgunīṣu vy.
- arṇavān mahatas pari # AV.1.10.4b.
- arṇavāya tvā # KS.40.4; ApŚ.17.2.6. See next but one.
- arṇavāya tvā vātāya svāhā # MS.4.9.8: 128.6.
- arṇavāya svāhā # VS.22.25; MS.3.12.12: 164.2. See prec. but one.
- arṇave tvā sadane sādayāmi # VS.13.53; MS.2.7.18: 103.8. KS.16.18; ŚB.7.5.2.51. See next.
- arṇave sadane sīda # TS.4.3.1.1; ApŚ.16.28.4. See prec.
- arṇāṃsi cit paprathānā sudāse # RV.7.18.5a.
- arṇācitrarathāvadhīḥ # RV.4.30.18c.
- arṇā dhīreva sanitā # RV.5.50.4d.
- arṇo na dveṣo dhṛṣatā pari ṣṭhuḥ # RV.1.167.9d.
- arṇobhir āpo madhumadbhir agne # RV.4.3.12b.
- arthaṃ rihāṇā vyantu vayaḥ # KS.1.12. See under aktaṃ rihāṇā.
- arthaṃ hy asya taraṇi # RV.3.11.3c.
- arthaṃ cid asya sudhitaṃ yad etave # RV.8.69.17c; AV.20.92.14c.
- artham aśvaṃ na yātave # RV.10.143.1b.
- artham id vā u arthinaḥ # RV.1.105.2a.
- arthaṃ mahyam avocat # HG.1.15.7d.
- arthaś ca ma emaś (VSK. ca me yāmaś; MS. ca mā ema) ca me # VS.18.15; VSK.19.5.3; TS.4.7.5.2; MS.2.11.5: 142.10; KS.18.10.
- arthasya karmaṇo mithaḥ # Kāuś.119.2b. See yajñasya kriyate.
- arthino yanti ced artham # RV.8.79.5a.
- arthegā asya jahitaḥ # TB.3.7.9.7; ApŚ.9.16.7.
- artheta stha # TS.1.8.11.1; TB.1.7.5.1; ApŚ.18.13.1. See next two.
- artheta stha rāṣṭradāḥ # VS.10.3 (bis); ŚB.5.3.4.7 (bis). See prec. and next.
- artheta sthādhvagataḥ # ApŚ.16.32.5; arthetaḥ sthānvagataḥ KS.39.1. See prec. two.
- ardhaṛcāir ukthānāṃ rūpam # VS.19.25a.
- ardhaṃ vīrasya śṛtapām anindram # RV.7.18.16a.
- ardhatrayodaśāsu pravācayata # AA.5.1.5.2.
- ardham ardhena payasā pṛṇakṣi # AV.5.1.9a. P: ardham ardhena Kāuś.21.17.
- ardhamāsaṃ copākṛtya # Kāuś.141.5a.
- ardhamāsāḥ parūṃsi te # VS.23.41a; TS.5.2.12.1a; KSA.10.6a.
- ardhamāsāṃś ca kevalān # TB.3.12.8.3b.
- ardhamāsānāṃ tṛtīyaḥ # TS.5.7.18.1; KSA.13.8.
- ardhamāsā māsā ṛtavaḥ # TA.10.1.2a; MahānU.1.9a.
- ardhamāsā muhūrtāḥ # TA.1.8.1a.
- ardhamāsā me etc. # see ardhamāsās te.
- ardhamāsāś ca māsāś ca # AV.11.7.20a; TB.3.12.9.4c. Cf. under ardhamāsāiś.
- ardhamāsās te (TB.ApŚ. ardhamāsā me) kalpantām # VS.27.45; KS.40.6; ŚB.8.1.4.8; TB.3.7.5.8; ApŚ.4.10.9.
- ardhamāsās tvā māsebhyaḥ paridadatu # SMB.1.5.15.
- ardhamāsās tvodīñjayantu # TA.4.26.1.
- ardhamāsāḥ stha māḥsu śritāḥ, ahorātrayoḥ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ # TB.3.11.1.17.
- ardhamāsā haviṣmantaḥ # GB.1.5.23c.
- ardhamāsebhyaḥ svāhā # VS.22.8; TS.7.1.15.1; MS.3.12.7: 162.15; KSA.1.6; TB.3.1.6.1.
- ardhamāsāiś ca māsāiś ca # ApMB.2.19.6c; HG.2.10.7c. See māsāś cārdhamāsāś ca, and cf. ardhamāsāś.
- ardhamāsyaṃ prasutāt pitryāvataḥ (pitryāvati) # JB.1.18b,50b.
- ardham id asya prati rodasī ubhe # RV.6.30.1d.
- ardharcena cākḷpur viśvam ejat # AV.9.10.19b.
- ardhāhutis tu sāuviṣṭakṛtī # Kāuś.73.12a.
- ardhena viśvaṃ bhuvanaṃ jajāna # AV.10.8.7c,13c; 11.4.22c.
- ardhena śuṣma vardhase amura # AV.5.1.9b.
- arpitāḥ ṣaṣṭir na calācalāsaḥ # RV.1.164.48d; N.4.27. See ṣaṣṭiś ca khīlā.
- arbudaḥ kādraveyo rājā (AŚ.ŚŚ. kādraveyaḥ), tasya sarpā viśas ta ima āsate, sarpavidyā (AŚ. viṣavidyā) vedaḥ so 'yam # ŚB.13.4.3.9; AŚ.10.7.5; ŚŚ.16.2.13--15.
- arbudaṃ ca nyarbudaṃ ca # VS.17.2; TS.4.4.11.3; MS.2.8.14: 118.15; KS.17.10.
- arbudāya svāhā # TS.7.2.20.1; KSA.2.10; TB.3.8.16.3.
- arbudir nāma yo devaḥ # AV.11.9.4a.
- arbudiś ca triṣandhiś ca # AV.11.9.23a.
- arbude sīda # KS.39.6; ApŚ.16.31.1.
- arbude senayā saha # AV.11.9.5b; 10.5b.
- arbhako na kumārakaḥ # RV.8.69.15a; AV.20.92.12a.
- arbhasya tṛpradaṃśinaḥ # AV.7.56.3c.
- arbheṣv ājā maghavan mahatsu ca # RV.1.102.10b.
- armebhyo hastipam # VS.30.11; TB.3.4.1.9.
- arya āśiṣa upa no haribhyām # RV.3.43.2b.
- aryaḥ parasyāntarasya taruṣaḥ # RV.6.15.3b; 10.115.5b.
- aryaḥ puṣṭāni sa janāsa indraḥ # RV.2.12.4d; AV.20.34.4d.
- aryaḥ puṣṭeṣu matsakhā # RV.10.86.1d; AV.20.126.1d; ŚŚ.12.13.2; Vāit.32.17d; N.13.4d.
- aryamaṇaṃ yajāmahe # AV.14.1.17a. P: aryamaṇam Kāuś.75.22. See tryambakaṃ.
- aryamaṇaṃ riśādasam # RV.7.66.7c; SV.2.417c.
- aryamaṇaṃ varuṇaṃ somam aśvinā # RV.1.89.3c; VS.25.16c.
- aryamaṇaṃ varuṇaṃ mitram eṣām # RV.4.2.4a; MDh.11.255.
- aryamaṇaṃ devam # see aryamaṇaṃ nu.
- aryamaṇaṃ na mandraṃ śiprabhojasam # RV.6.48.14c.
- aryamaṇaṃ nu devam (PG. aryamaṇaṃ devam) # AG.1.7.13a; ŚG.1.18.3a; SMB.1.2.3a; GG.2.2.7; PG.1.6.2a; ApMB.1.5.7a (ApG.2.5.8); MG.1.11.12a. P: aryamaṇam KhG.1.3.23.
- aryamaṇaṃ bṛhaspatim # RV.10.141.5a; AV.3.20.7a; VS.9.27a; TS.1.7.10.2a; MS.1.11.4a: 164.10; ŚB.5.2.2.9a; Vāit.29.19.
- aryamaṇaṃ bhagam adabdhadhītīn # RV.6.51.3c.
- aryamaṇo na marutaḥ kabandhinaḥ # RV.5.54.8b.
- aryamā ṇo aditir yajñiyāsaḥ # RV.3.54.18a.
- aryamā te pitāmahaḥ # AV.5.5.1b.
- aryamā te hastam agrabhīt # ApMB.2.3.8 (ApG.4.10.12). See aryamā hastam.
- aryamā devatā # TS.4.4.10.2; MS.2.13.20: 166.1; KS.39.13.
- aryamā devāiḥ sajosāḥ # RV.1.90.1c; SV.1.218c.
- aryamā devo aditir vidhātā # RV.9.81.5b.
- aryamā nāma yo devaḥ # AV.11.6.4c.
- aryamā mitro varuṇaḥ parijmā # RV.1.79.3c; 10.93.4b.
- aryamā mitro varuṇaḥ sarātayaḥ # RV.8.27.17c.
- aryamā yātayajjanaḥ # RV.1.136.3g.
- aryamāyāti vṛṣabhas tuviṣmān # TS.2.3.14.4a. See āryamā etc.
- aryamā rājājaras tuviṣmān # TB.3.1.1.8c.
- aryamā hastam agrabhīt (SMB. agrahīt) # ŚG.2.3.1d; SMB.1.6.15c. See aryamā te hastam.
- aryamā hotā kṛṇotu vedhāḥ # AV.1.11.1b.
- aryamṇa uta saṃvidaḥ # AV.3.5.5d.
- aryamṇaḥ kumbhī śatruḥ pātrapāṇir nipuṇiḥ svāhā # HG.2.3.7. See under ālikhann animiṣaḥ.
- aryamṇā saṃbhṛtaṃ bhagam # AV.2.36.2b.
- aryamṇe tvā paridadāmi # MG.1.22.5.
- aryamṇe tvā svāhā # MG.1.10.11. See aryamṇe svāhā.
- aryamṇe lopāśaḥ # TS.5.5.21.1. See aryamṇo etc.
- aryamṇe svāhā # VS.10.5; ŚB.5.3.5.9; TB.3.1.4.9 (so comm.; text aryamṇoḥ). See aryamṇe tvā svāhā.
- aryamṇo agniṃ paryetu pūṣan (ApMB. pari yantu kṣipram) # AV.14.1.39c; ApMB.1.1.8a (ApG.2.4.8). P: aryamṇaḥ Kāuś.76.20.
- aryamṇo navamī # VS.25.4; MS.3.15.5: 179.5. See aryamṇo 'ṣṭamī.
- aryamṇo lopāśaḥ # KSA.7.11. See aryamṇe etc.
- aryamṇo varuṇasya ca # RV.1.136.2e; 8.47.9d.
- aryamṇo 'ṣṭamī # TS.5.7.22.1; KSA.13.12. See aryamṇo navamī.
- aryamṇo 'haṃ devayajyayā svargaṃ lokaṃ gameyam # ApŚ.4.10.1.
- aryamyaṃ varuṇa mitryaṃ vā # RV.5.85.7a.
- aryaḥ śaṃsāmi vayunāni vidvān # RV.7.100.5b; SV.2.976b; TS.2.2.12.5b; MS.4.10.1b: 144.6; KS.6.10b; N.5.9b.
- aryo adāśuṣo gayam # RV.9.23.3b.
- aryo gayaṃ maṃhamānaṃ vi dāśuṣe # RV.8.24.22c; AV.20.66.1c.
- aryo giraḥ sadya ā jagmuṣīḥ # RV.1.122.14c.
- aryo naśanta no dhiyaḥ # RV.10.133.3b; AV.20.95.4b; SV.2.1153b.
- aryo naśanta (SV. naḥ santu) saniṣanta no dhiyaḥ # RV.9.79.1d; SV.1.555d.
- aryo mānasya sa kṣayaḥ # RV.8.63.7d.
- aryo randhīr arāvṇe # RV.7.31.5b; AV.20.18.5b.
- aryo vaśasya paryetāsti # RV.6.24.5d.
- aryo vā giro abhy arca vidvān # RV.10.148.3a.
- aryo vā puṣṭimad vasu # RV.10.86.3d; AV.20.126.3d.
- aryo vipo janānām # RV.8.1.4b; AV.20.85.4b.
- aryo viśāṃ gātur eti # RV.10.20.4a.
- aryo vedo adāśuṣām # RV.1.81.9d; AV.20.56.6d.
- arvatā sa dhatte akṣiti śravaḥ # RV.8.103.5b.
- arvadbhir agne arvato nṛbhir nṝn # RV.1.73.9a.
- arvadbhir astu tarutā # RV.1.27.9b; SV.2.767b.
- arvadbhir yo haribhir joṣam īyate # RV.10.96.7c; AV.20.31.2c.
- arvadbhir yo haribhir vājinīvasuḥ # RV.10.96.8c; AV.20.31.3c.
- arvadbhir vājaṃ bharate dhanā nṛbhiḥ # RV.1.64.13c.
- arvadbhir vīrāiḥ pṛtanāsu sahyuḥ # RV.7.90.6d.
- arvadbhiḥ śakra godare # RV.8.92.11b.
- arvantānu śepā # RV.10.105.2b.
- arvanto na kāṣṭhāṃ nakṣamāṇāḥ # RV.7.93.3c; MS.4.11.1c: 159.10; TB.3.6.12.1c.
- arvanto na śravaso bhikṣamāṇāḥ # RV.7.90.7a; 91.7a. P: arvanto na śravasaḥ ŚŚ.10.11.5.
- arvanto na śravasyavaḥ # RV.9.10.1b; 66.10c; SV.2.7c,469b.
- arvanto vā ye rayimantaḥ sātāu # RV.10.74.1c.
- arvāṃ achā pitaraṃ mātaraṃ ca # RV.1.163.13b; VS.29.24b; TS.4.6.7.5b; KSA.6.3b.
- arvāṃ iva śravase sātim acha # RV.9.97.25a.
- arvāke asti bheṣajam # RV.8.9.15b; AV.20.141.5b.
- arvāk tvā parebhyo 'vidaṃ (VSK. tvā parebhyaḥ) paro 'varebhyaḥ (TS. tvā parāir avidaṃ paro 'varāiḥ; MS. tvā parebhyaḥ paro 'varebhyo 'vidam) # VS.5.42; VSK.5.10.2; TS.1.3.5.1; 6.3.3.1; MS.1.2.14: 23.1; 3.9.2: 114.9; KS.3.2; 26.3; ŚB.3.6.4.6.
- arvāk patha urujrayaḥ kṛṇudhvam # RV.7.39.3c; N.12.43c.
- arvāk stutaṃ yadi vātiṣṭutaṃ yat # LŚ.2.1.6b.
- arvāg anya ito anyaḥ pṛthivyāḥ # AV.11.5.11a.
- arvāg anyaḥ paro anyo divas pṛṣṭhāt # AV.11.5.10a.
- arvāg avasā havanaśrutā gatam # RV.7.83.3d.
- arvāg ā vartayā harī # RV.4.32.15c.
- arvāg indra sadhamādo vahantu # RV.3.43.6b.
- arvāg jīvebhyas pari # RV.8.8.23d.
- arvāg devā asya visarjanena (TB. visarjanāya) # RV.10.129.6c; MS.4.12.1c: 178.17; TB.2.8.9.5c.
- arvāgbilaś camasa ūrdhvabudhnaḥ # ŚB.14.5.2.4a,5; BṛhU.2.2.4a,5. See tiryagbilaś.
- arvāg rathaṃ viśvavāraṃ ta ugra # RV.6.37.1a; KB.24.8. P: arvāg ratham ŚŚ.11.11.12.
- arvāg rathaṃ samanasā ni yachatam # RV.1.92.16c; 7.74.2c; SV.2.104c,1084c.
- arvāg rathaṃ ni yachatam # RV.8.35.22a.
- arvāgvaso svasti te pāram aśīya # MS.1.5.2: 68.8; KS.6.9; 7.6; ApŚ.6.16.11; 22.1 (ter). P: arvāgvasur (! iti trir uktvā) MŚ.1.6.2.17. See citrāvaso etc.
- arvāg vāmasya pravato ni yachatam # AV.4.25.6c.
- arvāṅ ākūtyā cara # AV.3.2.3b.
- arvāṅ āyātu vasubhī raśmir indra # TA.3.11.7b.
- arvāṅ etena stanayitnunehi # RV.5.83.6c; AV.4.15.11d; TS.3.1.11.7c; KS.11.13c.
- arvāṅ ehi mā vi dīdhyaḥ # AV.8.1.9c.
- arvāṅ ehi somakāmaṃ tvāhuḥ # RV.1.104.9a; AV.20.8.2a; AB.6.11.10; GB.2.2.21; AŚ.5.5.19. P: arvāṅ ehi ŚŚ.7.17.8.
- arvāṅ tricakro madhuvāhano rathaḥ # RV.1.157.3a; SV.2.1110a.
- arvāṅ tvam ehy upa jīvalokam # AV.18.2.60d.
- arvāṅ narā dāivyenāvasā gatam # RV.7.82.8a.
- arvāṅ parastāt prayato vyadhve # AV.13.2.31a.
- arvāṅ yajñaḥ saṃ krāmatu # TS.7.3.11.1a; KSA.3.1a; TB.3.8.17.3; ApŚ.20.11.7.
- arvāṅ suvarṇāiḥ paṭarāir vi bhāti # AV.13.3.16d.
- arvācaḥ sīṃ kṛṇuhy agne 'vase # RV.6.48.4c.
- arvācī etaṃ dharuṇe rayīṇām # KS.7.12b; TB.1.2.1.13b; ApŚ.5.8.6b; MŚ.1.5.2.3b.
- arvācī gāur upeṣatu # AV.6.67.3d.
- arvācī te pathyā rāya etu # RV.7.18.3c.
- arvācīnaḥ parivīto ni ṣīda # RV.4.3.2c.
- arvācīnaṃ rādhasa ā vavartat # RV.4.24.1b.
- arvācīnaṃ vasuvidaṃ bhagaṃ naḥ (AV. me) # RV.7.41.6c; AV.3.16.6c; VS.34.39c; TB.2.8.9.9c; ApMB.1.14.6c. P: arvācīnaṃ vasuvidam Vāit.8.14.
- arvācīnaṃ su te manaḥ # RV.1.84.3c; 3.37.2a; AV.20.19.2a; SV.2.379c; VS.8.33c; TS.1.4.37.1c; KS.37.9c; ŚB.4.5.3.9c.
- arvācīnaṃ kṛṇutāṃ yācito manaḥ # TB.2.5.3.1c. See asmadryak kṛ-.
- arvācīnā agna ā kṛṇuṣva # RV.10.6.6d.
- arvācīnā vicetasā # RV.5.74.9c.
- arvācīnāso vanuṣo yuyujre # RV.6.25.3b.
- arvācīnā sv avase karāmahe # RV.8.22.3c.
- arvācīnāiḥ pathibhir ye rajiṣṭhāḥ # RV.9.97.28c.
- arvācīno maghavan somapītaye # RV.8.3.17c; SV.1.301c.
- arvācīno revate sāubhagāya # RV.10.116.2d.
- arvācīno 'vase rādhase ca # RV.4.20.2b; VS.20.49b.
- arvācīno vaso bhava # RV.4.32.14a.
- arvācīno haribhir yāhi tūyam # RV.7.29.2b.
- arvācīrātaṃ etc. # text of TB.1.2.1.13b, incorrectly for arvācī etaṃ, q.v.
- arvācī sā maruto yā va ūtiḥ # RV.2.34.15c.
- arvācī subhage bhava # RV.4.57.6a; AV.3.17.8b; TA.6.6.2b. P: arvācī subhage VHDh.8.16.
- arvācy upasaṃkrame # Kāuś.89.10a.
- arvācyāi diśe svāhā # VS.22.24 (sexies),27; MS.3.12.8: 163.4 (bis),5 (bis),6.
- arvāñcaṃ rayiṃ vahataṃ suvīram # RV.1.34.12b.
- arvāñcaṃ rayim ā kṛdhi # RV.8.90.4d.
- arvāñcaṃ tvā puruṣṭuta # RV.8.6.45a; 32.30a.
- arvāñcaṃ tvā saptayo 'dhvaraśriyaḥ # RV.8.4.14c. Cf. arvāñcā vāṃ.
- arvāñcaṃ tvā sukhe rathe # RV.3.41.9a; AV.20.23.9a.
- arvāñcaṃ dāivyaṃ janam # RV.1.45.10a.
- arvāñcaṃ nunude valam # RV.8.14.8c; AV.20.28.2c; 39.3c; SV.2.991c; AB.6.7.6c; GB.2.5.13c.
- arvāñcam añjim ā bhara # ŚŚ.16.3.36b; Vāit.36.30c. See under añjim.
- arvāñcam adya yayyaṃ nṛvāhaṇam # RV.2.37.5a; KŚ.12.3.14a; ApŚ.21.7.17a; MŚ.7.2.2a.
- arvāñcam indram amuto havāmahe # RVKh.10.128.1a; AV.5.3.11a; TS.4.7.14.4a; KS.40.10a; TB.2.4.3.2a. P: arvāñcam indram Kāuś.140.6.
- arvāñcam indram avase karāmahe # RV.10.38.4d.
- arvāñcas te harayaḥ santu yuktāḥ # RV.7.28.1b.
- arvāñcā nūnaṃ rathyeha yātam # RV.5.76.1c; SV.2.1102c.
- arvāñcā yātaṃ rathyeva śakrā # RV.2.39.3d.
- arvāñcā vāṃ saptayo 'dhvaraśriyaḥ # RV.1.47.8a. Cf. arvāñcaṃ tvā sa-.
- arvāñcā somapītaye # RV.1.137.3e.
- arvāñcā harī vandanaśrud ā kṛdhi # RV.1.55.7b.
- arvāñco adya bhavatā yajatrāḥ # RV.2.29.6a; VS.33.51a; MS.4.12.6a: 194.5. P: arvāñco adya MŚ.5.2.7.2.
- arvāvataṃ ca hūyase # RV.3.40.9b; AV.20.6.9b; MS.4.12.3b: 184.11.
- arvāvataś ca vṛtrahan # RV.8.82.1b.
- arvāvato na ā gahi # RV.3.37.11a; 40.8a; AV.20.6.8a; 20.4a; 57.7a; MS.4.12.3a: 184.9; MŚ.5.1.10.48.
- arvāsi # VS.22.19; TS.1.7.8.1; 7.1.12.1; MS.3.12.4: 161.9; KSA.1.3; PB.1.7.1; ŚB.13.1.6.1; TB.1.3.6.4; 3.8.9.2; ApŚ.18.4.16; MŚ.7.1.2; ApMB.2.21.24 (ApG.8.22.16).
- arśasa upacitām asi # VS.12.97b.
- arṣaṇīr vakṣaṇāsu te # AV.9.8.16b.
- arṣanti pūtadakṣasaḥ # RV.8.94.7c.
- arṣantv āpas tvayeha prasūtāḥ # RV.3.30.9d.
- arṣantv āpo javasā vi mātaraḥ # RV.8.89.4c; MS.4.12.3c: 183.9; KS.8.16c.
- arṣan (SV. arṣā) mitrasya varuṇasya dharmaṇā # RV.9.107.15c; SV.2.207c.
- arṣād aha prasavaḥ sargataktaḥ # RV.3.33.11c.
- arṣā naḥ soma śaṃ gave # RV.9.61.15a; SV.2.687a.
- arṣā mitrasya etc. # see arṣan mitrasya.
- arṣā soma dyumattamaḥ # RV.9.65.19a; SV.1.503a; 2.344a; PB.13.3.1.
- arhaṇā putravāsasā # SMB.2.8.1a; GG.4.10.1. See under yā prathamā vyāuchat.
- arhaṇīyā āpaḥ # ApG.5.13.7. Cf. under arghaḥ.
- arhantaś cid yam indhate # RV.5.7.2c; TS.2.1.11.3c; MS.4.12.4c: 187.10.
- arhantā cit puro dadhe # RV.5.86.5c.
- arhanto ye sudānavaḥ # RV.5.52.5a.
- arhann agne pāijavanasya dānam # RV.7.18.22c.
- arhann idaṃ dayase viśvam abhvam (TA. abbhuvam; MS. ā dhanvā) # RV.2.33.10c; MS.4.9.4c: 124.12; TA.4.5.7c.
- arhan niṣkaṃ yajataṃ viśvarūpam # RV.2.33.10b; MS.4.9.4b: 124.10; TA.4.5.7b.
- arhan bibharṣi sāyakāni dhanvā # RV.2.33.10a; MS.4.9.4a: 124.10; KB.8.4; TA.4.5.7a; 5.4.10. P: arhan bibharṣi TB.2.8.6.9 (bis); ŚŚ.5.9.13; MŚ.4.2.24.
- arhāmasi pramiyaṃ sānv agneḥ # RV.4.55.7d.
- alaṃ yajñāyota dakṣiṇāyāi # KS.40.5b; ApŚ.16.34.4b.
- alakṣmir me naśyatāṃ tvāṃ vṛṇomi # RVKh.5.87.5d. Cf. AV.7.115.1; ApMB.1.1.5.
- alakṣmīṃ kālarātrīṃ (ViDh. kālakarṇīṃ) ca # BDh.3.6.5c; ViDh.48.19c.
- alakṣmī me naśyatu (MahānU. naśyata) # TA.10.1.10; MahānU.20.10.
- alakṣmīr nāśayāmy aham # RVKh.5.87.8b; TAA.10.66b.
- alaṃkaraṇam asi bhūyo 'laṃkaraṇaṃ bhūyāt (MG. asi sarvasmā alaṃ me bhūyāsam) # PG.2.6.26; MG.1.9.24.
- alaja āntarikṣaḥ # VS.24.34; TS.5.5.20.1; MS.3.14.16: 176.1; KSA.7.10.
- alarti dakṣa uta manyur indo # RV.8.48.8c.
- alarṣi yudhma khajakṛt puraṃdara # RV.8.1.7c; SV.1.271c.
- alarṣirātiṃ vasudām upa stuhi # SV.2.670a. See anarśarātiṃ.
- alasālāsi pūrvā # AV.6.16.4a. P: alasālā Kāuś.51.15.
- alāṇḍūn etc. # see algaṇḍūn.
- alātṛṇāso vidatheṣu suṣṭutāḥ # RV.1.166.7b.
- alātṛṇo vala indra vrajo goḥ # RV.3.30.10a; N.6.2a.
- alābukaṃ nikhātakam # AV.20.132.2; AŚ.8.3.17; ŚŚ.12.18.1.10.
- alābuvīṇā piśīlī ca # LŚ.4.2.4a.
- alābūni (ŚŚ. alābūni jaritaḥ) # AV.20.134.1; AŚ.8.3.21; ŚŚ.12.23.3; Vāit.32.25.
- alāyyasya paraśur nanāśa # RV.9.67.30a.
- aliṃśa uta vatsapaḥ # AV.8.6.1d.
- aliklavā jāṣkamadāḥ # AV.11.9.9a.
- aliklavebhyo gṛdhrebhyaḥ # AV.11.2.2b. In reality the pāda should read, aliklavebhyo gṛdhrebhyo ye ca kṛṣṇāḥ; the last word of the hemistich, aviṣyavaḥ, goes over to the second hemistich: see aviṣyavo.
- alivandāya svāhā # KSA.12.1. See iluvardāya.
- alubhitā yoniḥ # ApŚ.1.4.12. Cf. ayupitā.
- alomakāya svāhā # TS.7.5.12.2; KSA.5.3.
- alohitāya svāhā # TS.7.5.12.2; KSA.5.3.
- algaṇḍūn (vulgate, alāṇḍūn) sarvāṃ chalunān krimīn # AV.2.31.2c.
- algaṇḍūn (vulgate, alāṇḍūn) hanmi mahatā vadhena # AV.2.31.3a.
- avaṛtyāi (TB. avartyāi) badhāyopamanthitāram # VS.30.12; TB.3.4.1.8.
- avaḥ pareṇa para enāvareṇa # RV.1.164.17a; AV.9.9.17a,18b; 13.1.41a. See anuveda etc.
- avaḥ pareṇa pitaraṃ yo asya (AV. asya veda) # RV.1.164.18a; AV.9.9.18a.
- avaḥ paśyanti vitataṃ yathā rajaḥ # RV.1.83.2b; AV.20.25.2b.
- avaḥ priyāsu yajñiyāsv arvā # RV.10.132.5d.
- avaṃśe dyām astabhāyad bṛhantam # RV.2.15.2a.
- avaṃśe dhīraḥ śacyā sam āirat # RV.4.56.3d; MS.4.14.7d: 224.10; TB.2.8.4.7d.
- avakādān abhiśocān # AV.4.37.10a.
- avakādān vy ṛṣatu # AV.4.37.8d,9d.
- avakāṃ (MS.KSA. avakān, but MS.Padap. avakāṃ) dantamūlāiḥ # VS.25.1; MS.3.15.1: 177.7; KSA.13.1; ŚB.13.3.4.1.
- avakābhiḥ śarkarām # TS.5.7.11.1; KSA.13.1. Cf. śarkarābhir.
- avakīrṇo 'smi kāma # JB.1.362; TA.2.18.1; PG.3.12.9; GDh.25.4; BDh.2.1.1.34; 4.2.10.
- avakṛṇot sūryatvacam # MG.1.8.11d. See under akarat sūryavarcasam.
- ava kṛtyākṛtaṃ jahi # AV.5.14.1d,2b. Cf. amūn kṛtyākṛto.
- avakolbā udakātmāna oṣadhayaḥ # AV.8.7.9a.
- avakrakṣiṇaṃ vṛṣabhaṃ yathājuram (SV. yathā juvam) # RV.8.1.2a; AV.20.85.2a; SV.2.711a.
- avakrandate svāhā # TS.7.1.19.1; KSA.1.10. See avakrandāya.
- ava kranda dakṣiṇato gṛhāṇām # RV.2.42.3a.
- avakrandāya svāhā # VS.22.7; MS.3.12.3: 160.12. See avakrandate.
- avakrandena tālu (TS.KSA. tālum) # VS.25.1; TS.5.7.11.1; MS.3.15.1: 177.7; KSA.13.1.
- avakrāmantaḥ prapadāir amitrān # RV.6.75.7c; VS.29.44c; TS.4.6.6.3c; MS.3.16.3c: 186.6; KSA.6.1c.
- avakro 'vithuro (ApŚ. 'vidhuro; Kāuś. 'vithuro 'haṃ) bhūyāsam # AŚ.3.1.17; ApŚ.10.27.2; MŚ.5.2.8.16; Kāuś.56.3.
- ava kṣipa divo aśmānam uccā # RV.2.30.5a.
- avakṣipann arka ulkām iva dyoḥ # RV.10.68.4b; AV.20.16.4b.
- ava kṣudram iva sravet # RV.1.129.6g; N.10.42g.
- ava kṣṇāumi dāsasya nāma cit # RV.10.23.2d.
- ava girer dāsaṃ śambaraṃ han # RV.6.26.5c.
- avaghnatī ni jahi ya imāṃ pṛtanyavaḥ # AV.11.1.9c.
- ava caṣṭa ṛcīṣamaḥ # RV.8.62.6a.
- ava caṣṭe divaḥ śiśuḥ # RV.9.38.5b; SV.2.627b.
- ava jarāyu padyatām # AV.1.11.4e,5e,6d; PG.1.16.2e.
- ava jahi yātudhānān # AV.5.14.2a.
- avajihva nijihvika # HG.1.15.5a; avajihvaka nijihvaka ApMB.2.21.32a (ApG.8.23.1).
- ava jyām iva dhanvanaḥ # AV.5.13.6d; 6.42.1a; ApMB.2.22.3a (ApG.8.23.3). P: ava jyām iva Vāit.12.13; Kāuś.36.28. See ava dyām etc.
- avaṭasya # see avatasya.
- avaṭyābhyaḥ svāhā # TS.7.4.13.1; KSA.4.2.
- avatatadhanvā pinākāvasaḥ (TS.ApŚ. pinākahastaḥ) kṛttivāsāḥ # VS.3.61; TS.1.8.6.2; ŚB.2.6.2.17; ApŚ.8.18.9. Fragment: kṛttivāsāḥ KŚ.5.10.22. See kṛttivāsāḥ and pinākahastaḥ.
- avatatya dhanuṣ ṭvam (TS.KS.NīlarU. dhanus tvam) # VS.16.13a; TS.4.5.1.4a; KS.17.11a; MS.2.9.2a: 122.1; 2.9.9c: 128.1; MŚ.11.7.1; NīlarU.14a.
- ava tad ena īmahe turāṇām # RV.7.58.5d.
- avataṃ mā samanasāu samāukasāu # TB.2.4.2.5a. See bhavataṃ naḥ.
- ava tara (TS. avattaraṃ) nadīṣv ā # VS.17.6b; TS.4.6.1.2b; MS.2.10.1b: 131.9; KS.17.17b; ŚB.9.1.2.27b. See avattaro nadīnām.
- ava tasya balaṃ tira # RV.10.133.5c. See apa tasya etc.
- avatasya (SV. avaṭasya) visarjane # RV.8.72.11c; SV.2.953c.
- avatāṃ iva mānuṣaḥ # RV.8.62.6b.
- ava tāṃ jahi harasā jātavedaḥ # AV.19.65.1c.
- avatād vyathitam # MS.1.2.8: 17.8; 3.8.5: 99.17; KS.2.9; MŚ.1.7.3.15. See avatān mā vya-.
- avatāṃ tvāṃ (VSK.KS.ApŚ. tvā) dyāvāpṛthivī # VS.2.9; VSK.2.2.4; KS.9.5; ŚB.1.4.5.4; ApŚ.8.12.4. See avatāṃ no.
- avatāṃ tvā (ApŚ. mā) rodasī viśvaminve # RV.1.76.2c; ApŚ.24.12.10c.
- avatāṃ dyāvāpṛthivī havaṃ me # RV.10.70.10d.
- avatāṃ no dyāvāpṛthivī # MS.1.10.2: 141.7. See avatāṃ tvāṃ.
- avatān mā nāthitam (VS.ŚB. nāthitāt) # VS.5.9; TS.1.2.12.1; 6.2.7.2; MS.1.2.8: 17.8; 3.8.5: 99.16; KS.2.9; ŚB.3.5.1.29; ApŚ.7.3.14; MŚ.1.7.3.15.
- avatān mā vyathitam (VS.ŚB. vyathitāt) # VS.5.9; TS.1.2.12.1; 6.2.7.2; ŚB.3.5.1.30; ApŚ.7.3.14. See avatād.
- avatāṃ mā rodasī etc. # see avatāṃ tvā etc.
- avatu devy aditir anarvā # RV.2.40.6c; MS.4.14.1c: 215.6; TB.2.8.1.6c.
- avatu mām avatu vaktāram # TA.7.1.1; TU.1.1.1; MG.1.4.4.
- ava te heḍo varuṇa namobhiḥ # RV.1.24.14a; TS.1.5.11.3a; MS.4.10.4a: 153.10; 4.14.17a: 246.7; KS.40.11a; AŚ.6.13.7; ApŚ.13.19.7. Ps: ava te heḍo varuṇa MS.4.14.3: 219.2; ava te heḍaḥ (ŚŚ. helaḥ) TS.2.5.12.1; 4.2.11.2; TB.2.7.16.4; 8.1.6; TA.2.4.1; ŚŚ.6.10.11; 8.11.5; ApŚ.17.22.3; MŚ.5.1.3.26; ŚG.5.2.4; ava MDh.11.253.
- avatokām imāṃ striyam # AV.8.6.9b.
- avatkam adhi parvatāt # AV.2.3.1b.
- avattaraṃ # see ava tara.
- avattaro nadīnām # AV.18.3.5b. See ava tara.
- ava tmanā dhṛṣatā śambaraṃ bhinat # RV.1.54.4b.
- ava tmanā bṛhataḥ śambaraṃ bhet # RV.7.18.20d.
- ava tmanā bharate ketavedāḥ # RV.1.104.3a.
- ava tmanā bharate phenam udan # RV.1.104.3b.
- ava tmanā sṛjataṃ pinvataṃ dhiyaḥ # RV.1.151.6c.
- ava tyā bṛhatīr iṣaḥ # RV.10.134.3a.
- ava tvaṃ dyāvāpṛthivī # VS.2.9; KS.9.5; ŚB.1.4.5.4; ApŚ.8.12.4.
- ava tvaṃ biṣkale sṛja # AV.1.11.3d.
- ava tvānenā namasā tura iyām # RV.7.86.4d.
- ava tvā haviṣā yaje # HG.1.15.5b; ApMB.2.21.32b.
- ava tve indra pravato normiḥ # RV.6.47.14a.
- ava tsarat pṛśanyaś cikitvān # RV.1.71.5b.
- avatsārasya spṛṇavāma raṇvabhiḥ # RV.5.44.10c.
- avadate svāhā # TS.7.5.12.1; KSA.5.3.
- ava dasyūṃr adhūnuthāḥ # RV.8.14.14c; AV.20.29.4c.
- avadānāni te pratyavadāsyāmi # TB.3.7.5.5; ApŚ.2.18.9; MŚ.1.3.2.12.
- ava diva invataṃ jīradānū # RV.7.64.2d.
- ava divas tārayanti # AV.7.107.1a. P: ava divaḥ Kāuś.31.27.
- ava dīkṣām asṛkṣata (ApMB. adāstha) svāhā # AV.14.2.52c; ApMB.1.4.4b. See iyam apa.
- ava dīdhed ahīśuvaḥ # RV.10.144.3c.
- ava devaṃ tryambakam # VS.3.58b; TS.1.8.6.2b; MS.1.10.4b: 144.6; KS.9.7b; ŚB.2.6.2.11b; LŚ.5.3.5b.
- ava devānāṃ yaja heḍo agne (KS. yaje hīḍyāni [text yajehīḍyāni]; MŚ. yaje heḍyāni) # AV.19.3.4d; KS.7.12d; MŚ.1.5.1.16d. See agne devānām and ava devān.
- ava devānāṃ bṛhatām anarmaṇām # AV.7.7.1b. See uruśarmaṇāṃ.
- ava devān yaje heḍyān (text yajeheḍyān) # TB.1.2.1.9d; ApŚ.5.5.8d. See under ava devānāṃ yaja.
- ava devāir devakṛtam eno 'yakṣi (KS.TS.TB. 'yāṭ) # VS.20.18c; TS.1.4.45.2c; KS.38.5c; TB.2.6.6.3c; ŚB.12.9.2.4. Cf. next, and see ava no devāir.
- ava devāir devakṛtam eno 'yāsiṣam # VS.3.48c; 8.27c; ŚB.2.5.2.47c; 4.4.5.22c; LŚ.2.12.9c. See under prec.
- avadyaṃ ca malaṃ ca yat # AV.7.89.3b; VS.6.17b; LŚ.2.2.11b; ApŚ.7.21.6b. See yat kiṃ ca duritaṃ, and yat kiṃ cid duritaṃ.
- avadyabhiyā bahavaḥ pṛṇanti # RV.10.107.3d.
- avadyam adhi dīdharat # RV.8.68.19c.
- avadyam iva manyamānā guhākaḥ # RV.4.18.5a.
- ava dyām iva dhanvinaḥ # HG.1.15.3c. See ava jyām.
- avadyāmy ekatomukhām # TB.3.7.5.6d; ApŚ.3.1.7d.
- ava dyutānaḥ kalaśāṃ acikradat # RV.9.75.3a; SV.2.52a.
- ava dyubhir abhi viduṣ kaviḥ san # RV.7.18.2b.
- ava drapso aṃśumatīm atiṣṭhat # RV.8.96.13a; AV.20.137.7a; SV.1.323a; KS.28.4a; AB.6.36.12; GB.2.6.16; TA.1.6.3a; AŚ.8.3.33; Vāit.32.33. P: ava drapsaḥ ŚŚ.12.25.2. Cf. BṛhD.6.115,116.
- ava drugdhāni pitryā sṛjā naḥ # RV.7.86.5a.
- ava droṇāni ghṛtavānti sīda (SV. -vanti roha) # RV.9.96.13c; SV.1.532c.
- ava dvake ava trikā # RV.10.59.9a.
- ava dvitā varuṇo māyī naḥ sāt # RV.7.28.4d.
- ava dhanvāni tanmasi # VS.16.54d--63d; TS.4.5.11.1d,2d; MS.2.9.9d (decies): 128.8--129.8; KS.17.16 (decies).
- avadhiṣma rakṣaḥ # TS.1.8.7.2; MS.2.6.3: 65.3; KS.15.2; TB.1.7.1.9; ApŚ.18.9.18; MŚ.9.1.1. See abadhiṣma.
- avadhiṣmāmum # TB.3.3.11.4; ApŚ.3.14.2. See abadhiṣma.
- avadhīt kāmo mama ye sapatnāḥ # AV.9.2.11a.
- avadhūtaṃ rakṣaḥ # VS.1.14,19; TS.1.1.5.1; 6.1; MS.1.1.6: 3.11; 1.1.7: 4.2; 4.1.6: 8.1; 4.1.7: 9.5; KS.1.5,6; 31.4,5; ŚB.1.1.4.4; 2.1.14; TB.3.2.5.5; 6.1; ApŚ.1.19.3; MŚ.1.2.2.6. P: avadhūtam KŚ.2.4.2. Cf. under apahataṃ rakṣaḥ.
- avadhūtā arātayaḥ (MS.KS. avadhūtārātiḥ) # VS.1.14,19; TS.1.1.5.1; 6.1; MS.1.1.6: 3.11; 1.1.7: 4.2; KS.1.5,6; 31.4,5; ŚB.1.1.4.4; 2.1.14; TB.3.2.5.5; 6.1; ApŚ.1.19.3.
- ava dhehi # Kāuś.64.13. Fragment of, ā siñcodakam ava etc., q.v.
- avadhraṃ jyotir aditer ṛtāvṛdhaḥ # RV.7.82.10c; 83.10c.
- avadhvaṃsa ivāruṇaḥ # AV.5.22.3b.
- avanaddhaṃ śnathitam apsv antaḥ # RV.1.116.24b.
- avanaddham abhihitam # AV.9.3.8c.
- ava nīcīr apaḥ sṛja # AV.4.15.12c.
- avanenikṣva # Karmap.1.3.11. See asāv ava-.
- ava no devāir devakṛtam eno yakṣi # MS.1.3.39c: 45.11; KS.4.13c. See ava devāir.
- ava no vṛjinā śiśīhi # RV.10.105.8a.
- avantam atraye gṛham # RV.8.73.7a.
- avantī devī suhavā me astu # TB.2.8.8.5d.
- avantī (KSA. -tīs) sthāvantīs tvāvantu # TS.7.4.12.1; KSA.4.1; TB.3.9.6.1. P: avantī stha ApŚ.20.17.13.
- avantu naḥ kaśyapo vāmadevaḥ # AV.18.3.15d.
- avantu naḥ pitaraḥ supravācanāḥ # RV.1.106.3a.
- avantu no amṛtāsas turāsaḥ # RV.5.42.5d.
- avantu mā parvatāso dhruvāsaḥ # RV.6.52.4c.
- avantu mā pitaro devahūtāu # RV.6.52.4d.
- avantu mām uṣaso jāyamānāḥ # RV.6.52.4a.
- avantu mā sindhavaḥ pinvamānāḥ # RV.6.52.4b.
- avantu sapta sindhavaḥ # RV.8.54 (Vāl.6).4b.
- avanty asya pavītāram (SV. pavitāram) āśavaḥ # RV.9.83.2c; SV.2.226c.
- avann avantīr upa no duraś cara # RV.7.46.2c.
- avapatantānāṃ rudrāṇāṃ (also avapatantīnāṃ rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.2.
- avapatantīr avadan # RV.10.97.17a; VS.12.91a; TS.4.2.6.5a; MS.2.7.13a: 94.13; KS.16.13a. See avayatīḥ sam avadanta, and cf. pippalyaḥ samavadanta.
- ava padyantām eṣām āyudhāni # AV.8.8.20a.
- avapadyasva svapathāt # HG.2.3.3c.
- avapannebhyaḥ svāhā # TS.7.3.19.1; 20.1; KSA.3.9,10.
- avapan pañca mānavāḥ # AV.18.4.55b; TA.6.6.2b.
- ava pādi divas pari # RV.1.105.3b.
- ava priyam arśasānasya sāhvān # RV.2.20.6c.
- ava priyā (AV. priyāṃ) adhūṣata # RV.1.82.2b; AV.18.4.61b; SV.1.415b; VS.3.51b; TS.1.8.5.2b; MS.1.10.3b: 143.12; KS.9.6b; ŚB.2.6.1.38b.
- ava priyā didiṣṭana # RV.10.132.6c.
- avapruṣo vipruṣaḥ saṃ yajāmi (MŚ. sṛjāmi) # TB.3.7.6.21c; ApŚ.3.10.1c; MŚ.1.3.5.13c. See utpruṣo.
- avabāḍhaṃ rakṣaḥ # ApŚ.2.2.2. Cf. under apahataṃ rakṣaḥ.
- avabāḍhā yātudhānāḥ # ApŚ.2.2.2.
- avabāḍho 'ghaśaṃsaḥ # ApŚ.2.2.2.
- avabāḍho durasyuḥ # KS.2.11; 25.9; ApŚ.11.11.9.
- ava bādhatāṃ etc. # see apa bādhatāṃ etc.
- avabādhasva pṛtanāyataḥ # PG.1.7.1d. Cf. avabādhe pṛtanyataḥ.
- ava bādhe dviṣantaṃ devapīyum # AV.4.35.7a.
- ava bādhe pṛtanyataḥ (ApŚ. pṛtanyatā) # MS.1.3.12b: 34.12; ApŚ.12.22.5b. See abhi ṣyāma pṛtanyataḥ, sāsahyāma, and cf. avabādhasva etc., and abhi tiṣṭha etc.
- ava bāhū manoyujā # AV.6.65.1b.
- ava brahmadviṣo jahi # RV.8.64.1c; RVKh.5.84.1d; AV.20.93.1c; SV.1.194c; 2.704c.
- avabhṛtha nicumpuṇa (TS.TB.ApŚ. nicaṅkuṇa; MS.KS.MŚ. nicuṅkuṇa) # VS.3.48a; 8.27a; 20.18a; TS.1.4.45.2a; 6.6.3.4; MS.1.3.39a: 45.11; 4.8.5: 113.2; KS.4.13a; 29.3; 38.5a; ŚB.2.5.2.47a; 4.4.5.22a; 12.9.2.4; TB.2.6.6.3a; LŚ.2.12.9a; MŚ.2.5.4.30; ApŚ.13.19.10; 19.10.5; N.5.18. P: avabhṛtha KŚ.5.5.30; 10.9.3; BṛhPDh.2.133.
- avabhṛthaś ca svagākāraś (KS. sugākāraś) ca # MS.3.4.1: 46.2; KS.21.11.
- avabhṛthaś ca me svagākāraś ca me (VS. me yajñena kalpantām) # VS.18.21; TS.4.7.8.1; 5.4.8.4; MS.2.11.5: 143.9; KS.18.11.
- avabhṛthāya svāhā # KSA.5.7,8.
- avabhṛthena tvāpam # KS.22.8; MŚ.6.2.6. See apāṃ tvāvabhṛthena.
- avabhedaka virūpākṣa # PG.3.6.3a.
- ava bheṣaja pādaya # AV.8.6.16c.
- ava manyuṃ tanomi te # AV.6.42.2b.
- ava manyur avāyata # AV.6.65.1a. P: ava manyuḥ Kāuś.14.7.
- avamaṃ madhyamaṃ catum # TA.1.8.4b.
- ava martyāir martyakṛtam (MS. martyakṛtaṃ cikitvān) # VS.3.48d; 8.27d; VS.20.18d; TS.1.4.45.2d; MS.1.3.39d: 45.12; KS.4.13d; 38.5d; ŚB.2.5.2.47d; 4.4.5.22d; 12.9.2.4; TB.2.6.6.3d; LŚ.2.12.9d.
- ava mā pāpman sṛja # AV.6.26.1a. P: ava mā pāpman Kāuś.30.17.
- avamuñcan mṛtyupāśān aśastim # AV.8.2.2c.
- ava me pāpmānaṃ jahi # SMB.1.7.9.
- avamebhyaḥ pitṛbhyaḥ svāhā saha bhakṣebhyaḥ # LŚ.3.2.11.
- avamāis ta ūrvāis te kāvyāis te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.9. P: avamāiḥ LŚ.2.5.14. See ūmāiḥ pitṛbhir.
- ava yakṣva no varuṇaṃ rarāṇaḥ # RV.4.1.5c; VS.21.4c; TS.2.5.12.3c; MS.4.10.4c: 153.15; 4.14.17c: 246.12; KS.34.19c; ApMB.1.4.15c.
- ava yac chyeno asvanīd adha dyoḥ # RV.4.27.3d.
- avayajanam asi # MS.1.10.2h: 142.3. See idaṃ tad ava-, and tasyāvayajanam.
- ava yajñebhir īmahe havirbhiḥ # RV.1.24.14b; TS.1.5.11.3b; MS.4.10.4b: 153.10; 4.14.17: 246.7; KS.40.11b.
- avayatīḥ sam avadanta # VSK.13.6.17a. See avapatantīr etc.
- ava yat tvaṃ śatakrato # RV.10.134.4a; AŚ.7.4.4; ŚŚ.12.5.12.
- ava yat sve sadhasthe # RV.8.79.9a.
- avayātāṃ marutāṃ heḍo adbhutaḥ # RV.1.94.12b.
- avayātā sadam id durmatīnām # RV.1.129.11b.
- avayātā haraso dāivyasya # RV.8.48.2b; AV.2.2.2b.
- ava yā vayaṃ cakṛmā tanūbhiḥ # RV.7.86.5b.
- ava yāś caṣṭe aruṇaḥ suparṇaḥ # RV.10.30.2c.
- avayāsāya svāhā # TS.1.4.35.1; KSA.5.6; TA.3.20.1.
- avaraṃ abhy ā tara # see avarāṃ etc.
- ava rakṣāṃsi dhūnute # AV.19.36.4d.
- ava rakṣāṃsy akramīt # AV.19.36.5d.
- ava rakṣo divaḥ sapatnaṃ vadhyāsam # ApŚ.1.19.11.
- avarasparāya śaṅkhadhmam # VS.30.19; TB.3.4.1.13.
- avarāṃ (MS. avaraṃ) abhy ā tara # RV.8.75.15b; VS.11.71b; TS.2.6.11.4b; 4.1.9.2b; MS.2.7.7b: 83.3; KS.16.7b; JB.1.65b; ŚB.6.6.3.1b; 12.4.4.3b.
- ava rājan paśutṛpaṃ na tāyum # RV.7.86.5c.
- avaruddhaḥ paripadaṃ na siṃhaḥ # RV.10.28.10b.
- ava rudram adīmahi # VS.3.58a; ŚB.2.6.2.11a; KŚ.5.10.14. P: ava rudram BṛhPDh.9.118. See avāmba.
- ava rudrā aśaso hantanā vadhaḥ # RV.2.34.9d.
- avaroha saha patnyā # MG.1.10.17d.
- avarcasaṃ kṛṇuhi śatrum asya # AV.4.22.3d; TB.2.4.7.7d.
- avartayat sūryo na cakram # RV.2.11.20c.
- avartayo manave gātum ichan # RV.5.30.7d.
- avartiṃ yantu mama ye sapatnāḥ # AV.9.2.4b.
- avartiṃ hanti cakṣuṣā # AV.9.4.17b.
- avartyā śuna āntrāṇi pece # RV.4.18.13a.
- avartyāi etc. # see avaṛtyāi etc.
- avardhata madhya (MS. madhyā) ā nāvyānām # RV.1.33.11b; MS.4.14.12b: 235.7; TB.2.8.3.4b.
- avardhann indraṃ marutaś cid atra # RV.10.73.1c; VS.33.64c; MS.1.3.20c: 37.10; KS.4.8c; TB.2.8.3.5c.
- avardhann ugra mahimānam indriyam # RV.10.113.3d.
- avardhan vājā uta ye cid atra # RV.10.73.3b.
- avardhayan dasyuhatyāya devāḥ # RV.10.95.7d; N.10.47d.
- avardhayann ahaye hantavā u # RV.5.31.4d; SV.1.439b; TS.1.6.12.6d; MS.4.12.2d: 182.8; KS.8.16d.
- avardhayan subhagaṃ sapta yahvīḥ # RV.3.1.4a.
- avardhayan somavatyā vacasyayā # RV.10.113.8b.
- avardhayo dyāṃ bṛhadbhir arkāiḥ # RV.2.11.15d.
- avardhayo vanino asya daṃsasā # RV.10.138.2c.
- avar maha indra dādṛhi śrudhī naḥ # RV.1.133.6a. P: avar maha indra AB.5.12.5; AŚ.8.1.12; ŚŚ.10.7.11; 8.3.
- avarṣīr varṣam ud u ṣū gṛbhāya # RV.5.83.10a.
- avarṣyābhyaḥ svāhā # TS.7.4.13.1; KSA.4.2.
- avaliptā rāudrāḥ # VS.24.3; MS.3.13.4: 169.6.
- avaliptās trayaḥ śāiśirāḥ # TS.5.6.23.1; KSA.10.3.
- avavarṣate svāhā # VS.22.26. Cf. abhivarṣate.
- avaviddhaṃ tāugryam apsv antaḥ # RV.1.182.6a.
- ava vṛṣṭiṃ sṛjataṃ jīradānū # RV.5.62.3d.
- ava veti sukṣayaṃ sute madhu # RV.10.23.4c; AV.20.73.5c.
- ava vediṃ hotrābhir yajeta # RV.7.60.9a.
- avavyayann asitaṃ deva vasma (TB.ApŚ. vasvaḥ) # RV.4.13.4b; MS.4.12.5b: 194.1; KS.11.13b; TB.2.4.5.5b; ApŚ.16.11.12b.
- ava vrādhantam abhinad vṛdhaś cit # RV.10.69.11d.
- avaśasā niḥśasā yat parāśasā # AV.6.45.2a. See yad āśasā.
- ava śādeṣu gachati # RV.9.15.6c; SV.2.622c.
- avaśān vaśiny asi rājñī # SMB.1.1.3d.
- avaś ca yaḥ paraḥ srucā (Vāit. paraḥ srucaḥ; KS. paro divaḥ) # RV.10.17.13b; KS.35.8b; Vāit.16.17b.
- avaś caran paro anyena paśyan # RV.6.9.3d.
- ava śmaśā rudhad vāḥ # RV.10.105.1b; SV.1.228b; N.5.12.
- ava ślakṣṇam iva bhraṃśat # AV.20.133.6a; ŚŚ.12.22.1.6a.
- ava śveta padā jahi # AV.10.4.3a. See apa śveta, and apaḥ śveta-.
- avasaṃ rātrīḥ śaradaś catasraḥ # RV.10.95.16b; ŚB.11.5.1.10b.
- avasā ā vimocanāt # RV.3.53.20d.
- avasānapatibhyaḥ svāhā # TAA.10.67.2; MahānU.19.2.
- avasānapate 'vasānaṃ me vinda # TB.3.7.9.7; ApŚ.9.16.7. Cf. next.
- avasānaṃ me 'vasānapatir vindat # MŚ.2.5.5.28b. Cf. prec.
- avasānebhyaḥ svāhā # TAA.10.67.2; MahānU.19.2.
- avasāya padvate rudra mṛḍa # RV.10.169.1d; TS.7.4.17.1d; KSA.4.6d; N.1.17.
- avasāyāśvān # N.1.17. Fragment of vimucyā vayo, q.v.
- ava sindhuṃ varuṇo dyāur iva sthāt # RV.7.87.6a; AŚ.3.7.15.
- ava sukratuḥ sartavā apaḥ sṛjat # RV.1.55.6d.
- ava sṛjann upa tmanā # RV.1.142.11a.
- ava sṛja punar agne pitṛbhyaḥ # RV.10.16.5a; AV.18.2.10a; TA.6.4.2a; ŚŚ.3.16.7; Kāuś.81.44; 82.28.
- ava sṛjā vanaspate # RV.1.13.11a.
- avasṛṣṭaḥ etc. # see avasṛṣṭā parā etc.
- avasṛṣṭādhi dhanvanaḥ # AV.1.3.9b.
- avasṛṣṭā (TB.ApŚ. avasṛṣṭaḥ) parā pata # RV.6.75.16a; AV.3.19.8a; SV.2.1213a; VS.17.45a; TS.4.6.4.4a; TB.3.7.6.23a; Vāit.34.17; ApŚ.3.14.3a; AG.3.12.18.
- ava sediṃ tṛṣṇāṃ kṣudhaṃ jahi # Kāuś.70.1b. Cf. under apa kṣudhaṃ.
- ava somaṃ nayāmasi # AV.7.94.1b; TS.3.2.8.6b; KS.35.7b. See under abhi somaṃ. KŚ.10.7.8 has the ūha, ava somaṃ gṛhṇāmi.
- avaskavaṃ vyadhvaraṃ krimīn # AV.2.31.4c.
- avas tat su na ā bhara # RV.5.35.2d.
- ava stomebhī rudraṃ diṣīya # RV.2.33.5b.
- avasthasya kladīvataḥ # AV.7.90.3c.
- avasthā nāmāsy avācī dik tasyās te viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā # MS.2.13.21: 167.8. See next.
- avasthāvā nāmāsy udīcī dik tasyās te varuṇo 'dhipatis tiraścarājī rakṣitā # TS.5.5.10.2; ApMB.2.17.17 (ApG.7.18.12). See prec., and cf. udīcī dik.
- avasthāvāno nāmā stha teṣāṃ va uttarād gṛhā āpo va iṣavaḥ samudraḥ (ApMB. samudro vātanāmam) # TS.5.5.10.4; ApMB.2.17.23 (ApG.7.18.12).
- ava sthirā tanuhi bhūri śardhatām # RV.8.19.20c; SV.2.910c; VS.15.40b; ApŚ.14.33.6b; MŚ.6.2.2b.
- ava sthirā tanuhi yātujūnām # RV.4.4.5c; 10.116.5b; VS.13.13c; TS.1.2.14.2c; MS.2.7.15c: 97.16; KS.16.15c.
- ava sthirā maghavadbhyas tanuṣva # RV.2.33.14c; VS.16.50c; TS.4.5.10.4c; MS.2.9.9c: 127.14; KS.17.16c.
- avaspartar adhivaktāram asmayum # RV.2.23.8b.
- ava spṛdhi pitaraṃ yodhi vidvān # RV.5.3.9a.
- avasphūrjate svāhā # VS.22.26.
- avasphūrjad dhetiḥ # MS.2.8.10: 115.7; KS.17.9. See next but one.
- avasphūrjan didyud (MS.KS. vidyud) varṣan bhūtar āvṛt svāhā (MS. varṣaṃs tveṣa rāvaṭ svāhā; KS. varṣaṃs tveva rāvat svāhā) # TS.2.4.7.2; MS.2.4.7: 44.4; KS.11.9. Cf. under anaśany.
- avasphūrjan hetiḥ (TS. prahetiḥ) # VS.15.19; TS.4.4.3.2; ŚB.8.6.1.20. See prec. but one.
- ava sma durhaṇāyataḥ (SV. durhṛṇ-) # RV.10.134.2a; SV.2.442a.
- ava smayante vidyutaḥ pṛthivyām # RV.1.168.8c.
- ava sma yasya veṣaṇe # RV.5.7.5a.
- avasyataṃ muñcataṃ yan no asti (AV. asat) # RV.6.74.3c; AV.7.42.2c; TS.1.8.22.5c; MS.4.11.2c: 165.8; KS.11.12c.
- ava syati dvivartanir vaneṣāṭ # RV.10.61.20b.
- avasyate stuvate kṛṣṇiyāya # RV.1.116.23a.
- avasyava ūrjaṃ vardhayantaḥ # RV.2.11.13b.
- avasyave tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.8; ŚB.14.2.2.5; TA.4.9.1.
- avasyave yo varivaḥ kṛṇoti # RV.4.50.9c; AB.8.26.12.
- avasyavo dhīmahi praśastim # RV.2.11.12c.
- avasyavo na vayunāni takṣuḥ # RV.2.19.8b.
- avasyavo vṛṣaṇaṃ vajradakṣiṇam # RV.1.101.1c; SV.1.380c.
- ava sya śūrādhvano nānte # RV.4.16.2a; AV.20.77.2a. P: ava sya śūra KB.26.16.
- ava sya harī vi mucā sakhāyā # RV.6.40.1b.
- avasyum aśvinā yuvam # RV.5.75.8c.
- avasyur (VS.ŚB. avasyūr) asi duvasvān # VS.5.32; 18.45; TS.1.3.3.1; 4.7.12.3; MS.1.2.12: 21.12; 2.12.3: 145.14; KS.2.13; 18.14; PB.1.4.7; ŚB.9.4.2.7; ŚŚ.6.12.19. P: avasyuḥ LŚ.2.2.18. Cf. apijo 'si duvasvān.
- avasyur ahve kuśikasya sūnuḥ # RV.3.33.5d; N.2.25d.
- avasyur nāma bhikṣate # RV.7.32.17d.
- avasyur vām ahaṃ huve # RV.8.35.22d--24d.
- avasyuvātā bṛhatī (TS. bṛhatīr) na (TS. nu; AŚ. tu) śakvarī (TS. śakvarīḥ) # TS.4.4.12.3c; MS.3.16.4c: 189.1; KS.22.14c; AŚ.4.12.2c.
- ava syūmeva cinvatī maghonī # RV.3.61.4a.
- avasyūr asi # see avasyur etc.
- ava sraktīr veśyāvṛścad indraḥ # RV.7.18.17c.
- ava sraved 'ghaśaṃso 'vataram # RV.1.129.6f; N.10.42f.
- ava svayuktā diva ā vṛthā yayuḥ # RV.1.168.4a.
- ava svarāti gargaraḥ # RV.8.69.9a; AV.20.92.6a.
- ava svaḥ sakhā dudhuvīta parvataḥ # RV.8.70.11c.
- ava svedā ivābhitaḥ # RV.10.134.5a.
- avaḥ sūryasya bṛhataḥ purīṣāt # RV.10.27.21b.
- avahato varuṇasya pāśaḥ # KS.4.13; 29.3. See pramukto etc., and vicṛtto etc.
- ava hanmy ulūkhale # ApMB.2.16.12d.
- avahāya parā gāt # AV.7.53.4b. See ned eṣo asmān, mā so asmāṃ, and māiṣo asmān.
- avāṃsy ā vṛṇīmahe # RV.8.26.21c; 67.4c; VS.27.34c; KS.11.12d.
- avā kalpeṣu naḥ pumaḥ # RV.9.9.7a.
- avāṅmukhaḥ pīḍyamānaḥ # N.14.6a.
- avācacakṣaṃ padam asya sasvaḥ # RV.5.30.2a.
- avācī dik # MS.2.13.21: 167.8.
- avācīnaṃ tad etu te # AV.10.4.25d.
- avācīnān ava jahi # AV.13.1.30a.
- avācyāi diśe svāhā # VS.22.24.
- avācyāu te totudyete # Kāuś.107.2a.
- avājuṣṭān vidhyati karte avratān # RV.9.73.8d.
- avāñcaṃ pātayāmasi # SMB.2.7.4b.
- avāḍ ḍhavyāni surabhīṇi kṛtvā (RV.VS. kṛtvī) # RV.10.15.12b; AV.18.3.42b; VS.19.66b; TS.2.6.12.5b; ApŚ.1.10.14b; SMB.2.3.17b.
- avāḍ ḍhavyā pitṛbhya ā # TB.3.7.4.5b; ApŚ.4.2.1b.
- avāḍ ḍhavyeṣito havyavāhaḥ # AV.18.4.1c.
- avātiraj jyotiṣāgnis tamāṃsi # RV.6.9.1d; N.2.21d.
- avātiratam anṛtāni viśvā # RV.1.152.1c; MS.4.14.10c: 231.8; TB.2.8.6.6c.
- avātirataṃ bṛsayasya (TB. prathayasya) śeṣaḥ # RV.1.93.4c; TB.2.8.7.10c.
- avāte apas tarasi svabhāno # RV.6.64.4b.
- avādaho diva ā dasyum uccā # RV.1.33.7c.
- avādhamaṃ vi madhyamaṃ śrathāya # RV.1.24.15b; AV.7.83.3b; 18.4.69b; ArS.1.4b; VS.12.12b; TS.1.5.11.3b; 4.2.1.3b; MS.1.2.18b: 28.8; 4.14.17b: 246.5; KS.3.8b; 16.8b; ŚB.6.7.3.8; SMB.1.7.10b. P: avādhamam ... vi madhyamam HG.1.9.10.
- avādhamāni jīvase # RV.1.25.21c; KS.21.13d; TB.2.4.2.6c; MŚ.3.1.29c.
- avā naḥ pārye dhane # RV.8.92.9c; SV.2.994c.
- avā nu kaṃ jyāyān yajñavanasaḥ # RV.10.50.5a.
- avā nūnaṃ yathā purā # RV.6.48.19d.
- avā no agna ūtibhiḥ # RV.1.79.7a; SV.2.874a. P: avā no agne AŚ.4.13.7.
- avā no devyā dhiyā (TS.KS. kṛpā) # VS.11.41b; TS.4.1.4.1b; KS.16.4b; ŚB.6.4.3.9. See stavāno devyā.
- avā no maghavan vājasātāu # RV.6.15.15c; KB.23.3.
- avā no manyo tapasā sajoṣāḥ # MS.4.12.3d: 186.7. See pāhi no etc.
- avā no vājayuṃ ratham # RV.8.80.6a.
- avāntaradiśāḥ paśavaḥ # KSA.5.5.
- avāntaradiśābhyaḥ svāhā # TS.7.1.15.1; KSA.1.6.
- avāntaradiśāḥ śāntiḥ # TA.4.42.5.
- avānyāṃs tantūn kirato dhatto anyān # TB.2.5.5.3c.
- avānyān hanmi dodhataḥ # AV.12.1.58d.
- avā pṛtsuṣu kāsu cit # RV.1.129.4e.
- avābharad dhṛṣito vajram āyasam # RV.10.113.5c.
- avābhinat kakubhaḥ parvatānām # RV.4.19.4d; TB.2.4.5.3d.
- avābhinat satpatir manyamānam # RV.10.8.9b.
- avābhinad ukthāir vāvṛdhānaḥ # RV.2.11.2d.
- avābhinad dānum āurṇavābham # RV.2.11.18b.
- avāmṛkṣan nirṛte te mukhena # AV.7.64.2b.
- avāmba rudram adimahi (LŚ. ayakṣmahi) # TS.1.8.6.2a; MS.1.10.4a: 144.6; 1.10.20: 160.9; KS.9.7a; 36.14; TB.1.6.10.4; LŚ.5.3.5a; ApŚ.8.18.1; MŚ.1.7.7.6. See ava rudram.
- avāyantāṃ pakṣiṇo ye vayāṃsi # AV.11.10.8a.
- avāyam āilaba āilayīt # AV.6.16.3b.
- avāra ikṣavaḥ pāryebhyaḥ (KSA. pārīyebhyaḥ) pakṣmabhyaḥ svāhā # TS.7.3.16.1; KSA.3.6. See avāryāṇi etc.
- avārayanta varaṇena devāḥ # AV.10.3.2c.
- avārāya kevartam # VS.30.16. See avāryāya.
- avāruhad gandhamādanāt # MG.1.10.17b.
- avāryāṇi pakṣmāṇi pāryā ikṣavaḥ # VS.25.1; MS.3.15.1: 178.1. See avāra etc.
- avāryāya mārgāram # TB.3.4.1.12. See avārāya.
- avāvacīt sārathir asya keśī # RV.10.102.6b.
- avāvaśanta dhītayaḥ # RV.9.19.4a; 66.11c; SV.2.8c.
- avā (TS. āvo) vājeṣu yaṃ junāḥ # RV.1.27.7b; SV.2.765b; VS.6.29b; TS.1.3.13.2b; MS.1.3.1b: 30.1; KS.3.9b; ŚB.3.9.3.32b.
- avā vājeṣu vājini # RV.6.61.6b.
- avāsayad rujad adriṃ gṛṇānaḥ # RV.6.32.2b.
- avāsayann uṣasaṃ sūryeṇa # RV.7.91.1d; MS.4.14.2d: 216.12; KB.25.2.
- avāsayo 'pa dṛḍhāni dardrat # RV.6.17.5b.
- avāsāṃ maghavañ jahi # RV.1.133.3a.
- avāsṛjaḥ prasvaḥ śvañcayo girīn # RV.10.138.2a.
- avāsṛjat sartave sapta sindhūn # RV.2.12.12b; AV.20.34.13b; JUB.1.29.7b,9. Cf. next but one.
- avāsṛjanta jivrayo na devāḥ # RV.4.19.2a.
- avāsṛjaḥ sartave sapta sindhūn # RV.1.32.12d. Cf. prec. but one.
- avāsṛjo apo (TB. 'po) achā samudram # RV.6.30.4d; MS.4.14.18d: 248.16; KS.38.7d; TB.2.6.9.1d.
- avāsṛjo nivṛtaḥ sartavā apaḥ # RV.1.57.6c; AV.20.15.6c.
- avāstuḥ sa bhūyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # TA.4.42.1.
- avāsya rāṣṭram apa hantu jīvitam # AV.6.134.1b.
- avāsyā śiśumatīr adīdeḥ # RV.1.140.10c.
- avāsrāg dīkṣā vaśinī hy ugrā # TB.2.7.17.1b.
- avāhan navatīr nava # RV.9.61.1c; SV.1.495c; 2.560c.
- avāhann indra uṣaso yathānaḥ # RV.10.73.6b.
- avāhann indra śambaram # RV.4.30.14c.
- avāhaṃ bādha upabhṛtā sapatnān (KS. dviṣantam) # KS.31.14a; TB.3.7.6.9a; ApŚ.4.7.2a.
- aviḥ kṛṣṇā bhāgadheyaṃ paśūnām # AV.12.2.53a. P: aviḥ kṛṣṇā Kāuś.71.6,14.
- aviṃ lokena saṃmitam # AV.3.29.3b--5b.
- aviṃ vṛka iva mathnīta # AV.5.8.4c.
- aviṃ vṛko yathā mathat # AV.7.50.5c.
- aviṃ vṛdhāma śagmiyaṃ sakhāyam # AV.5.1.9c.
- avikrīto akāniṣaṃ punar yan # RV.4.24.9b.
- avikṣitāsa āyuṣā suvīrāḥ # RV.7.1.24d.
- avikṣobhāya (KS. -kṣodhāya) paridhīn dadhāmi # KS.31.14b; TB.3.7.6.7b; ApŚ.4.6.3b.
- avijñātagadā satī # AV.12.4.16b.
- avijñātā adityāi # VS.24.5,9; MS.3.13.6: 169.12; 3.13.10: 170.8.
- avijñātābhyo devatābhyaḥ (sc. namaḥ) # ŚG.2.14.17.
- aviṃ jajñānāṃ rajasaḥ parasmāt # VS.13.44b; TS.4.2.10.3b; MS.2.7.17b: 102.6; KS.16.17b; ŚB.7.5.2.20.
- aviḍḍhi śūra dhiyā hi yā naḥ # AŚ.6.3.1d. See AV.2.5.4b, and cf. Ind. Stud. xiii. 145.
- aviḍḍhīndra citrayā na ūtī # RV.2.17.8c.
- avitā jaritṝṇām # RV.4.31.3b; AV.20.124.3b; SV.2.34b; VS.27.41b; 36.6b; MS.2.13.9b: 159.8; 4.9.27b: 139.15; KS.39.12b; TA.4.42.3b; ApŚ.17.7.8b.
- avitā dvayor asi # RV.6.45.5b.
- avitā no ajāśvaḥ # RV.9.67.10a. Cf. BṛhD.6.131.
- avitāsi sunvato vṛktabarhiṣaḥ # RV.8.36.1a; AB.5.6.10; KB.23.1; ŚB.13.5.1.19. P: avitāsi AŚ.7.12.9 (cf. 7.12.19); ŚŚ.10.6.9.
- avidad dakṣaṃ mitro navīyān # RV.6.44.7a. P: avidad dakṣam ŚŚ.8.6.11.
- avidan bhūmyām adhi # AV.2.9.4d.
- avidahanta (ApŚ.MŚ. -taḥ) śrapayata # TB.3.2.8.7; ApŚ.1.25.10; MŚ.1.2.3.31.
- avidāma tad yad āsv apsv āiṣiṣmānaṃsata tasmāi # KB.12.1. Cf. avido yajñam.
- avidāma devān svar jyotiḥ # VS.8.52d; ŚB.4.6.9.12. Cf. aganma jyotir avidāma.
- avido yajñam # MS.4.5.2: 65.15; AB.2.20.11. Cf. avidāma tad.
- avidyayā mṛtyuṃ tīrtvā # VS.40.14c; MU.7.9c; ĪśāU.11c.
- avidyā bahuvidyā vā # RVKh.10.127.7c.
- avidriyābhir ūtibhiḥ # RV.1.46.15c; VS.34.28c.
- avidvāṃsaś cakṛmā kac canāgaḥ # TS.4.7.15.6b. See acittibhiś.
- avidvāṃso 'budhā janāḥ # ŚB.14.7.2.14d; BṛhU.4.4.14d. See ye ke cātmahano janāḥ.
- avidvāṃso viduṣṭaraṃ sapema # RV.6.15.10b; TS.2.5.12.5b; KS.7.16b.
- avidvān itthāparo acetāḥ # RV.1.120.2b.
- avidveṣaṃ kṛṇomi vaḥ # AV.3.30.1b.
- avidhavāṃ cāpālām # ŚG.1.12.6c.
- avidhavā bhava varṣāṇi # RVKh.10.85.1a.
- avinaṣṭān avihrutān (AŚ. -hṛtān) # MS.1.5.14c (ter): 83.5,18; 84.10; KS.7.3c; AŚ.2.5.2c,12c; ApŚ.6.24.4c; ŚG.3.6.2c.
- avinipātaṃ smṛtiṃ ca me # ŚG.2.10.6b.
- avinda usriyā anu # RV.1.6.5c; AV.20.70.1c; SV.2.202c.
- avindaḥ ketuṃ vayuneṣv ahnām # RV.6.7.5d.
- avindac citrabarhiṣam # RV.1.23.14c.
- avindac charyaṇāvati # see avindañ.
- avindaj jyotir bṛhate raṇāya # RV.3.34.4d; AV.20.11.4d; TB.2.4.3.7d.
- avindaj jyotir manave haviṣmate # RV.10.43.8d; AV.20.17.8d.
- avindañ śaryaṇāvati (KS. -dac cha-) # MS.2.13.6c: 154.14; KS.39.12c. See tad vidac charyaṇāvati.
- avindataṃ jyotir ekaṃ bahubhyaḥ # RV.1.93.4d; TB.2.8.7.10d.
- avindad gā apaḥ svaḥ # RV.5.14.4c; MS.4.10.2c: 146.6.
- avindad divo nihitaṃ guhā nidhim # RV.1.130.3a.
- avindan te atihitaṃ yad āsīt # RV.10.181.2a.
- avindann u darśatam apsv antaḥ # RV.3.1.3c.
- avindethām apacitiṃ vadhatrāiḥ # RV.4.28.4d.
- avipre cid vayo dadhat # RV.6.45.2a.
- avipro vā yad avidhat # RV.8.61.9a; ŚŚ.18.8.14.
- avimuktacakra āsīran # PG.1.15.8c. See vivṛttacakrā.
- avir āsīt pilippilā # VS.23.12c,54c; TS.7.4.18.1d; MS.3.12.19c: 166.7; KSA.4.7c.
- avir na meṣo nasi vīryāya # VS.19.90a; MS.3.11.9a: 154.6; KS.38.3a; TB.2.6.4.5a.
- avir meṣo na bheṣajam # VS.21.30b; MS.3.11.2b: 141.4; TB.2.6.11.1b.
- avir vāi nāma devatā # AV.10.8.31a.
- aviśeṣartukālena # Kāuś.141.33a.
- aviśeṣeṇa putrāṇām # N.3.4a. Cf. MDh.9.133,139.
- aviśran patayiṣṇavaḥ # RV.8.27.12d.
- aviṣaṃ naḥ pituṃ karat # TB.3.7.4.5d; ApŚ.4.2.1d. See next three.
- aviṣaṃ naḥ pituṃ kṛṇu # TS.1.1.13.3; ŚB.1.9.2.20; TB.1.2.1.25d; 3.3.9.9. See prec. and next two.
- aviṣaṃ naḥ pituṃ kṛdhi sudhīn yonīn suṣadāṃ pṛthivīṃ svāhā # KS.1.12; 31.12. See prec. two and next.
- aviṣaṃ naḥ pituṃ paca # MS.1.6.2: 89.3. See prec. three, and cf. svaditaṃ naḥ etc.
- aviṣṭanā pāijavanasya ketam # RV.7.18.25c.
- aviṣṭaṃ dhiyo jigṛtaṃ puraṃdhīḥ # RV.4.50.11c; 7.64.5c; 65.5c; 97.9c.
- aviṣṭaṃ dhīṣv aśvinā na āsu # RV.7.67.6a; TB.2.4.3.7a.
- aviṣṭo asmān viśvāsu vikṣu # RV.7.34.12a.
- aviṣyave ripave duchunāyāi # RV.1.189.5b; MG.2.16.3b.
- aviṣyavo makṣikās te paśupate # AV.11.2.2c, in correct division. See under aliklavebhyo. The published texts print with the mss., makṣikās etc., as pāda d. So also AVP.
- avis tasmāt pra muñcati # AV.3.29.1d.
- avis tokāny āvayat # AV.5.19.2d.
- avihṛtaṃ tvaṃ pratyāgṛṇītāt # ŚŚ.17.14.3.
- avihvarantaṃ manasas pari dhyayā # RV.4.36.2b.
- avīn no agnir havyān namobhiḥ # RV.7.34.14a.
- avīraghnīr apetana # AV.6.83.2d.
- avīraghnīr ud ajantv (ApMB. acantv) āpaḥ # AV.14.1.39b; ApMB.1.1.7c.
- avīraghno vīrataraḥ (HG. vīratamaḥ; AŚ.ApŚ.ApMB. vīravataḥ) suvīrān (HG. suśevān) # AŚ.2.5.17b; ApŚ.16.16.4d; ŚG.3.5.3b; HG.1.29.2b; ApMB.1.8.2b. See vīraṃ hi.
- avīrahatyaṃ deveṣu # ApŚ.5.27.1c.
- avīrahā pra carā soma duryān # RV.1.91.19d; VS.4.37d; TS.1.2.10.1d; KS.11.13d; MS.4.12.4d: 188.12; AB.1.13.24; ŚB.3.3.4.30d.
- avīrām iva mām ayam # RV.10.86.9a; AV.20.126.9a; N.6.31. Cf. BṛhD.1.53.
- avīre kratāu vi davidyutan na # RV.10.95.3c.
- avīr vājasya gadhyasya sātāu # RV.6.10.6d.
- avīvarata vo hi kam (TS. hikam) # AV.3.13.3b; TS.5.6.1.3b; MS.2.13.1b: 152.11; KS.39.2b.
- avīvaśanta matibhir manīṣiṇaḥ # RV.10.64.15d.
- avīvṛdhaṃ vo manasā sujātāḥ # TS.3.1.8.2a; ApŚ.12.7.10; 10.2; MŚ.2.3.3.7a.
- avīvṛdhata # MS.4.13.9 (quater): 212.4,5,6,8; ŚB.1.9.1.9,10; TB.3.5.10.2 (bis),3 (ter),4 (bis); AŚ.1.9.1; 3.4.15; 6.11.5 (cf. comm.); ŚŚ.1.14.6--8,13,15; 6.1.5 (cf. comm.); MŚ.5.1.4.28. Cf. avīvṛdhanta, and avīvṛdhetām.
- avīvṛdhat puroḍāśena (VSK. avīvṛdhata purolāśena) # VS.28.23,46; VSK.30.17,46. Cf. avīvṛdhanta puroḍāśāiḥ, and avīvṛdhetāṃ puroḍāśena.
- avīvṛdhad vo amṛtā amandīt # RV.8.80.10a. Cf. BṛhD.6.97.
- avīvṛdhadhvam uśatīr uṣāsaḥ # RV.1.124.13b.
- avīvṛdhanta # MS.4.13.9: 212.7; ŚB.1.9.1.10; TB.3.5.10.4; AŚ.1.9.5; 3.4.15 (comm.); ŚŚ.1.14.14; 6.1.5 (cf. comm.). Cf. avīvṛdhata, and avīvṛdhetām.
- avīvṛdhanta gotamāḥ # RV.4.32.12a.
- avīvṛdhanta grahāiḥ # TB.2.6.15.2. Cf. next.
- avīvṛdhanta puroḍāśāiḥ (VSK. -lāśāiḥ) # VS.21.60; VSK.23.59; KS.19.13. Cf. prec., next, avīvṛdhat puroḍāśena, and avīvṛdhetāṃ puroḍāśena.
- avīvṛdhantāṅgūṣāiḥ # TB.2.6.15.2. Cf. prec.
- avīvṛdhan yujyaṃ te rayiṃ naḥ # RV.7.36.7d.
- avīvṛdhetām # MS.4.13.9: 212.6; TB.3.5.10.3 (bis); 6.15.1; ŚŚ.1.14.9,11,12. Cf. avīvṛdhata, and avīvṛdhanta.
- avīvṛdhetāṃ puroḍāśena (AŚ. puroḍāśāiḥ) # MS.4.13.9: 211.8; AŚ.6.11.6. Cf. avīvṛdhat puroḍāśena, and avīvṛdhanta puroḍāśāiḥ.
- avṛkatamo narāṃ nṛpātā # RV.1.174.10b.
- avṛkeṇāparipareṇa pathā svasti vasūn aśīya # ApŚ.12.17.4; ... svasti rudrān aśīya ApŚ.13.2.8; ... svasty ādityān aśīya ApŚ.13.11.1. Cf. aparipareṇa.
- avṛjinā anavadyā ariṣṭāḥ (MS. adabdhāḥ) # RV.2.27.2d; MS.4.12.1c: 177.12. See asvapnajo etc.
- avṛṇīthā mad aṅgiraḥ # AB.7.17.3d; ŚŚ.15.24d.
- avṛtran kāmakātayaḥ # RV.8.92.14b; TS.1.4.46.1b; ApMB.2.11.7b.
- avṛddham aham asāu sūryo brahmaṇānī stha # RVKh.10.151.5c.
- avṛdham asāu sāumya prāṇa svaṃ me gopāya # ApMB.2.4.14 (ApG.4.11.13).
- avṛścad adrim ava sasyadaḥ sṛjat # RV.10.113.4c.
- avṛścann ahamuttare # AV.12.4.50d.
- aved indro maghavā goṣu śubhriṣu # RV.5.34.8b.
- aved v indra jalgulaḥ # RV.1.28.1d--4d.
- avenat tvaṣṭā caturo dadṛśvān # RV.4.33.6d.
- avenantaṃ tuṣayantī bibharti # RV.10.27.16d.
- avebhyaḥ etc. # see ayebhyaḥ etc.
- aveyam aśvāid yuvatiḥ purastāt # RV.1.124.11a.
- aver apo 'dhvaryā3om (AB.AŚ.MŚ. 'dhvaryā3u) # MS.4.5.2: 65.15; AB.2.20.10; AŚ.5.1.14; MŚ.2.3.2.25. See under adhvaryav āiṣīr.
- aver indra pra ṇo dhiyaḥ # RV.8.21.12d.
- aveṣṭā dandaśūkāḥ # VS.10.10; TS.1.8.14.1; MS.2.6.10: 70.5; 4.4.4: 54.7; KS.15.7; ŚB.5.4.1.1; TB.1.7.8.2; ApŚ.18.15.6; MŚ.9.1.3. P: aveṣṭāḥ KŚ.15.5.22.
- avāitu pṛśni śevalam # AV.1.11.4c; PG.1.16.2a. See nirāitu.
- avāitenārātsīr asāu svāhā # AV.5.6.6a.
- avāitv abhvaṃ kṛṇutā varīyaḥ # RV.5.49.5c.
- avāinaṃ rājā varuṇaḥ sasṛjyāt # RV.1.24.13c.
- avāinān aśmanā jahi # AV.13.1.32c.
- avāinān dundubhe jahi # AV.5.21.1e.
- avāinān bādhe praty enān nude 'smin kṣaye 'smin bhūmiloke yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # TS.3.5.3.1; ApŚ.13.18.9.
- avāirahatyāyedam ā papatyāt # AV.6.29.3a.
- avāiṣāṃ heḍa (VSK. hela) īmahe # VS.16.6e; VSK.17.1.6e; TS.4.5.1.3e; MS.2.9.2e: 121.9; KS.17.11e; NīlarU.9e.
- avocat svāṃ tanvam indram eva # RV.10.120.9b; AV.5.2.9b; 20.107.12b.
- avocanta carṣaṇayo vivācaḥ # RV.6.31.1d.
- avocāma kavaye tā juṣasva # RV.4.2.20b.
- avocāma kavaye medhyāya # RV.5.1.12a; VS.15.25a; TS.4.4.4.2a; MS.2.13.7a: 155.16. Cf. under pra vedhase.
- avocāma namo asmā avasyavaḥ # RV.1.114.11a.
- avocāma nivacanāny asmin # RV.1.189.8a.
- avocāma bṛhan namaḥ # RV.5.73.10d.
- avocāma mahate sāubhagāya # RV.8.59 (Vāl.11).5a.
- avocāma rahūgaṇāḥ # RV.1.78.5a.
- avocāma rodasī satyavācā # AV.5.1.9f.
- avo divā patayantaṃ pataṃgam # RV.1.163.6b; VS.29.17b; TS.4.6.7.2b; KSA.6.3b.
- avo divo vartamānā avāhan # RV.5.40.6b.
- avodevam uparimartyaṃ kṛdhi # RV.8.19.12c.
- avo devasya sānasi # RV.3.59.6b; VS.11.62b. See śravo etc.
- avo devānāṃ bṛhatām anarvaṇām # RV.10.36.11b.
- avo dvābhyāṃ para ekayā gāḥ # RV.10.67.4a; AV.20.91.4a.
- avo dhāta vidhate ratnam adya # RV.6.65.3d.
- avo nūnaṃ vāṃ varuṇa # RV.5.70.1b; SV.2.335b; PB.13.2.4b.
- avo babhūtha śatamūte asme # RV.7.21.8c.
- avobhir indra stavanta svasāraḥ # RV.4.22.7b.
- avobhir dasmā paritakmyāyām # RV.4.41.6d.
- avobhir yātho vṛṣaṇā vṛṣaṇvasū # RV.8.26.2c.
- avobhir vājinīvasū # RV.5.74.6d.
- avobhir vā mahadbhiḥ sa pra śṛṇve # RV.4.41.2d.
- avobhiś carṣaṇīnām # RV.1.86.6c. See mahobhiś ca-.
- avor itthā vāṃ chardiṣo abhiṣṭāu # RV.6.67.11a.
- avor vāṃ nūnam aśvinā yuvākuḥ # RV.7.67.4a.
- avor vā yad dhāt tanūṣu # RV.10.132.5c.
- avo vanvānā aditer upasthāt # RV.7.88.7c.
- avoṣāya svāhā # Kāuś.116.2.
- avosriyo vṛṣabhaḥ krandatu dyāuḥ # RV.5.58.6d.
- avyaṃ vāraṃ etc. # see avyo vāraṃ etc.
- avyaktabhāvāir ahaṃkārāiḥ # TAA.10.66.
- avyacasaś ca vyacasaś ca # AV.19.68.1a. P: avyacasaś ca Kāuś.139.10. Mss. avyasaś etc. Sāyaṇa, avyasaḥ avyacasaḥ, varṇalopaś chāndasaḥ.
- avyathamānaṃ tvā brahma veda # HG.1.23.1.
- avyathamānā pṛthivī # see avyathamānā pṛthivyām.
- avyathamānā pṛthivīṃ dṛṃha # VS.13.16; TS.4.2.9.1; MS.2.7.15: 98.6; KS.16.16; ŚB.7.4.2.5.
- avyathamānā pṛthivyām (MS.2.7.6c, pṛthivī, or pṛthivyām) # VS.11.63c; MS.2.7.6c: 82.1; 3.1.8: 10.17; KS.16.6a; 19.7; ŚB.6.5.4.12. P: avyathamānā KŚ.16.4.20. See apadyamānā etc.
- avyathamānā yajñam anuyachasva # ApŚ.4.7.2c (ter).
- avyathāyāi tvā # VS.10.21; ŚB.5.4.3.7; TB.2.7.16.1; KŚ.15.6.17.
- avyanac ca vyanac ca sasni # RV.10.120.2c; AV.5.2.2c; 20.107.5c; SV.2.834c; AA.1.3.4.7.
- avyaye vāre arṣati # RV.9.103.3b. See somaḥ punāno arṣati.
- avyasaś etc. # see avyacasaś etc.
- avyāṃ te kṛtyāṃ yāṃ cakruḥ # AV.5.31.2c.
- avyām asiknyāṃ (MG. asitāyāṃ) mṛṣṭvā # AV.12.2.20c; MG.2.1.10c.
- avyā vārebhir avyata # see avyo vārebhir arṣati.
- avyā vārebhir asmayuḥ # see avyo vāreṣv asmayuḥ.
- avyā vāre mahīyate # see avyo etc.
- avyā vārāiḥ paripūtaḥ # see avyo etc.
- avyā vārāiḥ pari priyaḥ (and priyam) # see avyo vāre etc.
- avyuṣṭā in nu bhūyasīr uṣāsaḥ # RV.2.28.9c; MS.4.14.9c: 228.16.
- avye jīrāv adhi ṣvani # RV.9.66.9b.
- avye punānaṃ pari vāra ūrmiṇā # RV.9.86.25a. Cf. next but one.
- avye vadhūyuḥ pavate pari tvaci # RV.9.69.3a.
- avye sasāra pavamāna ūrmiṇā # RV.9.86.13b. Cf. prec. but one.
- avye harir ny adhāviṣṭa sānavi # RV.9.70.8b.
- avyo (SV.PB. avyaṃ) vāraṃ vi dhāvati # RV.9.28.1c = SV.2.630c; RV.9.106.10b = SV.1.572b; 2.290b = PB.12.11.3b. Cf. next two.
- avyo vāraṃ vi dhāvasi # RV.9.16.8c. Cf. prec. and next.
- avyo vāraṃ vi pavamāna dhāvati # RV.9.74.9b. Cf. prec. two.
- avyo vāre pari dhāva madhu priyam # RV.9.86.48b.
- avyo (SV. avyā) vāre (SV.1.519b, vārāiḥ) pari priyaḥ # RV.9.7.6a = SV.2.483a; RV.9.52.2b; RV.9.107.6b = SV.1.519b. Cf. next.
- avyo vāre (SV. avyā vārāiḥ) pari priyam # RV.9.50.3a; SV.2.557a. Cf. prec.
- avyo vārebhiḥ pavate # RV.9.101.16a. Cf. next.
- avyo vārebhiḥ pavate madintamaḥ # RV.9.108.5b; SV.1.584b. Cf. prec.
- avyo (SV. avyā) vārebhir arṣati (SV. avyata) # RV.9.20.1b = SV.2.318b; RV.9.38.1b = SV.2.624b.
- avyo vārebhir uta devahūtibhiḥ # RV.9.68.7c.
- avyo (SV. avyā) vāre mahīyate # RV.9.12.4b; SV.2.549b.
- avyo vāreṣu siñcata # RV.9.63.10c,19b.
- avyo vāreṣv (SV. avyā vārebhir) asmayuḥ # RV.9.6.1c; SV.1.506c.
- avyo (SV. avyā) vārāiḥ paripūtaḥ # RV.8.2.2b; SV.2.85b.
- avrato (AA. -taṃ) hinoti na spṛśadrayim (AA. -yiḥ) # SV.1.441b; AA.5.2.2.18b.
- aśaṃsad brahmaṇas tejaḥ # TB.3.12.9.4a.
- aśaṃsiṣaṃ matibhir vipra ukthāiḥ # RV.4.3.16d.
- aśaṃsīt kāvyaḥ kaviḥ # RV.8.8.11d.
- aśatruṃ hi mā janitā jajāna # RV.10.28.6d.
- aśatrubhyo abhavaḥ śatrur indra # RV.8.96.16b; AV.20.137.10b; SV.1.326b.
- aśatrur indra jajñiṣe # RV.10.133.2c; AV.20.95.3c; SV.2.1152c; N.1.15.
- aśatrur indra januṣā sanād asi # RV.1.102.8d.
- aśatrv aryaḥ sam ajāti vedaḥ # RV.5.2.12b.
- aśatrv indro abhayaṃ naḥ kṛṇotu # AV.6.40.2c.
- aśanānaśane anu (ArS. abhi) # AV.19.6.2d; ArS.4.4d. See sāśanā-.
- aśanāyāpipāse striyā vāi striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇa # ŚŚ.2.8.6. Cf. 2.8.7,8,16,22.
- aśaniṃ yātumadbhyaḥ # RV.7.104.25d; AV.8.4.25d.
- aśaniṃ hṛdayāgreṇa # VS.39.8.
- aśaniṃ mastiṣkena # VS.25.2; TS.5.7.12.1; MS.3.15.2: 178.4; KSA.13.2.
- aśaṃ nirṛtyā akaḥ # AV.2.25.1b.
- aśany amuṃ jahi # KŚ.3.5.14.
- aśapata yaḥ karasnaṃ va ādade # RV.1.161.12c.
- aśastitūr asi vṛtratūr asmān patho jyāiṣṭhyān mā yoṣam # KS.7.13. See sapatnatūr.
- aśastithā viśvamanās turāṣāṭ # RV.10.55.8b.
- aśastibhyo arātibhyaḥ svastyayanam asi # SMB.2.6.19.
- aśastim eṣi sudine bādhamānaḥ # AV.17.1.17b.
- aśastihā janitā viśvatūr (SV. vṛtratūr) asi # RV.8.99.5c; AV.20.105.1c; SV.1.311c; 2.987c; VS.33.66c.
- aśastihā vṛjanaṃ (SV. vṛjanā) rakṣamāṇaḥ # RV.9.87.2b; SV.2.28b.
- aśastīr vi hi nīnaśaḥ # RV.6.48.17b.
- aśāsaṃ tvā viduṣī sasminn ahan # RV.10.95.11c.
- aśikṣo yatra śacyā śacīvaḥ # RV.6.31.4c.
- aśimidāya tvā vātāya svāhā # VS.38.7; ŚB.14.2.2.5. Cf. śimidvate.
- aśiśrayū rathayur devatātā # RV.7.2.5b.
- aśiśrema barhir antaḥ pṛthivyām # ApŚ.4.6.1a.
- aśiślikṣuṃ śiślikṣate # AV.20.134.6b. See chlilīpu.
- aśīti trīṇi ca saṃstutasya # GB.1.5.23d.
- aśītibhis tisṛbhiḥ sāmagebhiḥ # AV.2.12.4a.
- aśītir asmin savanāni trīṇi ca # JB.2.71c. Part of aṣṭāv etā.
- aśītir homāḥ samidho ha tisraḥ # VS.23.58b.
- aśītiḥ santv (AV. santy) aṣṭāu # RVKh.10.127.2c; AV.19.47.3c; ŚŚ.9.28.10c.
- aśītyāi svāhā # TS.7.2.17.1; 18.1; KSA.2.1,3,5,6,7,8.
- aśīmahi gādham uta pratiṣṭhām # RV.5.47.7c; AV.19.11.6c; TB.3.7.9.9d; ApŚ.21.20.7d. Cf. next but one.
- aśīmahi tvā # TA.4.7.5; 10.5. See uśīmahi tvā.
- aśīmahi vayaṃ pratiṣṭhām # PB.1.6.5. Cf. prec. but one.
- aśīrṣakāya svāhā # TS.7.5.12.1; KSA.5.3.
- aśīrṣāṇam ahiṃ kṛṇu # AV.19.47.8d; 50.1b.
- aśīrṣāṇā ahaya (SV. aśīrṣāṇo 'haya) iva (AV. aśīrṣāṇa ivāhayaḥ) # RVKh.10.103.2b; AV.6.67.2b; SV.2.1221b.
- aśuṣaṃ yudhya kuyavaṃ gaviṣṭāu # RV.6.31.3b.
- aśūdrā abrāhmaṇās te prājāpatyāḥ # VS.30.22.
- aśūnyopasthā jīvatām astu mātā # SMB.1.1.11c; PG.1.5.11c; ApMB.1.4.8c; HG.1.19.7c.
- aśūśubhanta yajñiyā ṛtena # MS.2.6.12c: 71.9; KS.15.8c. See asūṣudanta.
- aśūśubhann amṛtāya # RV.9.62.6b; SV.2.360b.
- aśṛṇoḥ somino havam # RV.10.171.1c.
- aśṛṇvate svāhā # TS.7.5.12.1; KSA.5.3.
- aśṛtāsaḥ śṛtāsaś ca # TA.1.27.4a.
- aśocy agniḥ samidhāno asme # RV.7.67.2a.
- aśoṇā dantāḥ # AV.19.60.1.
- aśnanta eva sidhyanti # ApDh.2.4.9.13c.
- aśnantā havyaṃ mānuṣīṣu vikṣu # RV.7.67.7d.
- aśnan dhenuṃ na mātaram # RV.10.176.1d.
- aśnasya cic chiśnathāt pūrvyāṇi # RV.2.20.5d; 6.4.3d.
- aśnāpinaddhaṃ madhu pary apaśyan # RV.10.68.8a; AV.20.16.8a; N.10.12a.
- aśnītaṃ madhvo aśvinā upāke # RV.7.73.2c.
- aśmaṃs (KS. aśman) te kṣut # VS.17.1; TS.4.6.1.1; 5.4.4.1; MS.2.10.1: 131.3; 3.3.5: 37.12; KS.17.17; 21.7; ŚB.9.1.2.5; KŚ.18.2.2; ApŚ.17.12.5.
- aśmanas tejo 'si # AG.3.8.9.
- aśmanā bilam apy adhām # AV.7.35.2d.
- aśman te # see aśmaṃs te.
- aśmann ūrjaṃ parvate śiśriyāṇām # VS.17.1a; TS.4.6.1.1a; MS.2.10.1a: 131.1; 3.3.5: 37.11; KS.17.17a; 21.7; ŚB.9.1.2.5; MŚ.6.2.4. P: aśmann ūrjam TS.5.4.4.1; KŚ.18.2.1; ApŚ.17.12.4.
- aśman mayāni nahanā vyasyan # RV.10.67.3b; AV.20.91.3b; TS.3.4.11.3b; MS.4.12.6b: 197.2; KS.23.12b.
- aśmanvatī nadī syandata iyam # AV.12.2.27b. Cf. next.
- aśmanvatī rīyate (TA. revatīḥ) saṃ rabhadhvam # RV.10.53.8a; AV.12.2.26a; VS.35.10a; ŚB.13.8.4.3a; TA.6.3.2a; AG.1.8.2; 4.6.13. Ps: aśmanvatī rīyate (TA. revatīḥ) TA.6.4.2; 9.2; Kāuś.71.24; 86.27; aśmanvatī ŚŚ.4.15.5; 16.13.13; Vāit.12.11; KŚ.21.4.22 (aśmanvatīr iti !); ŚG.1.15.18. Cf. prec.
- aśmamayena varmaṇā # Kāuś.46.55e.
- aśmavarma me 'si yo mā prācyā diśo (2, mā dakṣiṇāyā diśo; 3, mā pratīcyā diśo; 4, modīcyā diśo; 5, mā dhruvāyā diśo; 6, mordhvāyā diśo; 7, mā diśām antardeśebhyo) 'ghāyur abhidāsāt # AV.5.10.1--7. P: aśmavarma me Vāit.29.11; Kāuś.51.14. Cf. idam ahaṃ yo mā prācyā (dakṣiṇāyā etc.) diśo etc. (Kāuś.49.7--9), and AV.4.40.
- aśmavrajāḥ sudughā vavre antaḥ # RV.4.1.13c.
- aśmā ca me mṛttikā ca me # VS.18.13; TS.4.7.5.1; MS.2.11.5: 142.5; KS.18.10.
- aśmānaṃ cic chavasā didyuto vi # RV.5.30.4c; KS.8.16c.
- aśmānaṃ cit svaryaṃ vartamānam # RV.5.30.8c.
- aśmānaṃ cit svaryaṃ parvataṃ girim # RV.5.56.4c.
- aśmānaṃ cid ye bibhidur vacobhiḥ # RV.4.16.6c; AV.20.77.6c.
- aśmānaṃ tanvaṃ kṛdhi # AV.1.2.2b. Cf. aśmā bhavatu, aśmā bhava paraśur, and aśmeva.
- aśmānaṃ te apidhānaṃ kṛṇomi # AV.7.35.3d.
- aśmānaṃ devyāḥ pṛthivyā upasthe # AV.14.1.47b.
- aśmānam ākhanaṃ prapadye # TA.4.42.2.
- aśmānas tasyāṃ dagdhāyām # AV.4.18.3c.
- aśmānnānām ādhipatyaṃ jagāma # AV.18.4.54b.
- aśmā bhavatu nas (AV. te) tanūḥ # RV.6.75.12b; AV.2.13.4b; VS.29.49b; TS.4.6.6.4b; MS.3.16.3b: 186.17; KSA.6.1b. Cf. under aśmānaṃ tanvaṃ.
- aśmā bhava paraśur bhava # ŚB.14.9.4.26a; BṛhU.6.4.26a; KBU.2.11a; AG.1.15.3a; SMB.1.5.18a; HG.2.3.2a; MG.1.17.5a; ApMB.2.12.1a (ApG.6.15.1). P: aśmā bhava PG.1.16.18; ApMB.2.14.4. Cf. under aśmānaṃ tanvaṃ.
- aśmāsi tanūpānaḥ mameha tanvaṃ pāhi # KS.37.15.
- aśmāsyam avataṃ brahmaṇas patiḥ # RV.2.24.4a; N.10.13a.
- aśmeva tvaṃ sthirā (MG.ApMB.1.5.1b, sthiro) bhava # AG.1.7.7b; ŚG.1.13.12b; SMB.1.2.1b; PG.1.7.1b; ApMB.1.5.1b; 2.2.2b; HG.1.4.1b; 19.8b; MG.1.22.12b. Cf. next, and under aśmānaṃ tanvaṃ.
- aśmeva yuvāṃ sthirāu bhavatam # MG.1.10.16b. Cf. prec.
- aśmeva vidhya diva ā sṛjānaḥ # RV.10.89.12c.
- aśyāma taṃ kāmam agne tavotī # RV.6.5.7a; VS.18.74a; TS.1.3.14.3a; ŚB.9.5.2.7; TB.3.12.1.1; AŚ.2.10.12. P: aśyāma tam ŚŚ.3.5.8; 9.23.12.
- aśyāma tat sāptam āśuṣāṇāḥ # RV.2.19.7c.
- aśyāma tad ādityā juhvato haviḥ # RV.8.27.22c.
- aśyāma te deva gharma # VS.38.16; ŚB.14.2.2.42; LŚ.5.7.6. See next two.
- aśyāma te deva gharma ṛbhūmato vibhūmato vājavato bṛhaspativato viśvadevyāvataḥ pitṛmato 'ṅgirasvataḥ # MS.4.9.9: 130.2. P: aśyāma te deva gharma MŚ.4.3.35. See prec. and next.
- aśyāma te deva gharma madhumato vājavataḥ pitumato 'ṅgirasvataḥ svadhāvinaḥ (AB.AŚ. madhumataḥ pitumato vājavato 'ṅgirasvataḥ) # AB.1.22.10; TA.4.10.5; AŚ.4.7.4. P: aśyāma te deva gharma madhumato vājavataḥ pitumataḥ TA.5.8.12; ŚŚ.5.10.31. See prec. two.
- aśyāma te sumatiṃ devayajyayā # RV.1.114.3a; KS.40.11a; ApŚ.17.22.1a. P: acyāma te ŚŚ.3.5.6.
- aśyāma dyumnam ajarājaraṃ te # RV.6.5.7d; VS.18.74d; TS.1.3.14.3d.
- aśyāma mitrāvaruṇā vayaṃ vām # RV.7.65.2c.
- aśyāma rayiṃ rayivaḥ suvīram # RV.6.5.7b; VS.18.74b; TS.1.3.14.3b.
- aśyāma vājagandhyam # RV.9.98.12c; SV.2.1030c; N.5.15.
- aśyāma vājam abhi vājayantaḥ # RV.6.5.7c; VS.18.74c; TS.1.3.14.3c.
- aśyāmāyūṃsi sudhitāni pūrvā # RV.2.27.10d.
- aśyāsuḥ # ŚŚ.6.1.5.
- aśrathnan dṛḍhāvradanta vīḍitā # RV.2.24.3b. Fragment: avradanta vīlitā N.5.16.
- aśraddhā cānu prāviśan # AV.11.8.22d.
- aśraddhām anṛte 'dadhāt # VS.19.77c; MS.3.11.6c: 149.9; KS.38.1c; TB.2.6.2.3c.
- aśramaṇā aśṛthitā amṛtyavaḥ # RV.10.94.11b.
- aśramad iyam aryaman # AV.6.60.2a.
- aśravaṃ hi bhūridāvattarā vām # RV.1.109.2a; TS.1.1.14.1a; KS.4.15a; N.6.9a.
- aśrāntasya tvā manasā # AV.19.25.1a.
- aśrāyi yajñaḥ sūrye na cakṣuḥ # RV.6.11.5d; TB.2.4.3.2d.
- aśrīṇītādiśaṃ gabhastāu # RV.10.61.3d; VS.7.17d; ŚB.4.2.1.12d; ApŚ.12.14.15d.
- aśrīra iva jāmātā # RV.8.2.20c.
- aśrīraṃ cit kṛṇuthā (TB. kṛṇuyāt; comm. kṛṇuthā) supratīkam # RV.6.28.6b; AV.4.21.6b; TB.2.8.8.12b.
- aśrīrā (AV.ApMB. aślīlā) tanūr bhavati # RV.10.85.30a; AV.14.1.27a; ApMB.1.17.8a (ApG.3.9.11).
- aśrubhiḥ pṛṣvām (KSA. pruṣvām) # TS.5.7.20.1; KSA.13.10. See pruṣvā aśrubhiḥ.
- aśrūṇi kṛpamāṇasya # AV.5.19.13a.
- aśreṣmāṇo adhārayan # AV.3.9.2a.
- aślīlā etc. # see aśrīrā etc.
- aśleṣā nakṣatram # MS.2.13.20: 165.15; KS.39.13. See āśreṣā.
- aśloṇā aṅgāir ahrutāḥ (TA. aśloṇāṅgāir ahṛtā) svarge # AV.6.120.3c; TA.2.6.2c.
- aśloṇo 'piśācadhītaḥ # ApMB.1.13.1d. See anandho.
- aślonas tvā ghṛtena juhomi # AV.1.31.3b.
- aśva āsīd bṛhad vayaḥ # VS.23.12b,54b; TS.7.4.18.1b; MS.3.12.19b: 166.6; KSA.4.7b.
- aśva iva rajo dudhuve vi tāṃ janān # AV.12.1.57a.
- aśva ivānuvapate naḍam # AV.12.2.50d.
- aśvaḥ kanikradad yathā # AV.2.30.5c.
- aśvaḥ kartvo ratha uteha kartvaḥ # RV.1.161.3b.
- aśvaṃ agne etc. # see aśvāṃ agne etc.
- aśvaṃ raśanayā yathā # RV.10.18.14d.
- aśvaṃ rāye pra muñcatā sudāsaḥ # RV.3.53.11b.
- aśvaṃ hinota vājinam # RV.10.188.1b; N.7.20b.
- aśvakrānte rathakrānte # TA.10.1.8a; MahānU.4.4a.
- aśvaṃ gāṃ bhagam avyayam # RV.8.97.2b; AV.20.55.3b.
- aśvajite gojite abjite bhara # RV.2.21.1c.
- aśvaṃ jajñānaṃ sarirasya (MS. salilasya) madhye # VS.13.42b; TS.4.2.10.1b; MS.2.7.17b: 102.2; KS.16.17b; ŚB.7.5.2.18.
- aśvatthaḥ khadirād adhi # AV.3.6.1b.
- aśvatthaḥ khadiro dhavaḥ # AV.20.131.17. Cf. aśvatthāt.
- aśvatthapalāśam (ŚŚ. -śaṃ jaritaḥ) # AV.20.134.3; AŚ.8.3.21; ŚŚ.12.23.3; Vāit.32.25.
- aśvattha śatrūn māmakān # AV.3.6.5c.
- aśvatthasya nudāmahe # AV.3.6.8d.
- aśvatthāt khadirād dhavāt # AV.5.5.5b. Cf. aśvatthaḥ khadiro.
- aśvatthād agnibhayaṃ [ca] # GG.4.7.23a.
- aśvatthād dhavyavāhād dhi jātām # TB.1.2.1.8a; ApŚ.5.1.4a.
- aśvatthena vanaspatayaḥ # KS.35.15.
- aśvatthe vo niṣadanam (MS. niveśanam) # RV.10.97.5a; VS.12.79a; 35.4a; TS.4.2.6.2a; MS.2.7.13a: 93.9; KS.16.13a; ŚB.13.8.3.1a. P: aśvatthe vaḥ KŚ.21.4.4.
- aśvattho darbho vīrudhām # AV.8.7.20a.
- aśvattho devasadanaḥ # AV.5.4.3a; 6.95.1a; 19.39.6a.
- aśvattho nakṣatram # KS.39.13.
- aśvathaḥ pāyave 'dāt # RV.6.47.24c.
- aśvadāyī godāyī # RVKh.5.87.16a.
- aśvaṃ na gīrbhī rathyaṃ sudānavaḥ # RV.8.103.7a; SV.2.934a.
- aśvaṃ na gūḍham aśvinā durevāiḥ # RV.1.117.4a.
- aśvaṃ na tvā vājinaṃ marjayantaḥ # RV.9.87.1c; SV.1.523c; 2.27c.
- aśvaṃ na tvā vāravantam # RV.1.27.1a; SV.1.17a; 2.984a; N.1.20. P: aśvaṃ na tvā ŚŚ.6.4.1; 14.56.6.
- aśvaṃ na vājinaṃ hiṣe namobhiḥ # RV.7.7.1b.
- aśvaṃ na stomam apturaṃ rajasturam # RV.9.108.7b; SV.1.580b; 2.744b.
- aśvapate gopata urvarāpate # RV.8.21.3b; SV.1.402b.
- aśvapūrṇāṃ rathamadhyām # RVKh.5.87.3a; MG.2.13.6a. P: acvapūrṇām Rvidh.2.19.1.
- aśvam ā naya # KŚ.4.8.25.
- aśvam ā vartayāsi naḥ # VS.23.7d; TS.7.4.20.1d; MS.3.12.18d: 165.12; KSA.4.9d; TB.3.9.4.4.
- aśvam id gāṃ rathaprām # RV.8.74.10a.
- aśvam ivādhukṣad dhunim antarikṣam # RV.10.149.1c; N.10.32c.
- aśvam ivāśvābhidhānyā # AV.4.36.10b; 5.14.6d.
- aśvamedhasya dānāḥ # RV.5.27.5c.
- aśvamedhāya sūraye # RV.5.27.4b.
- aśvamedhe dhanaṃ labdhvā # ŚB.13.5.4.15c.
- aśvamedhena tāurvaśāḥ # ŚB.13.5.4.16b.
- aśvamedhe suvīryam # RV.5.27.6b.
- aśvamedhāiḥ paro 'varam (ŚŚ. parovaram) # ŚB.13.5.4.3b; ŚŚ.16.9.7b.
- aśvaṃ babandha sāraṅgam # AB.8.21.3c. See abadhnād aśvaṃ.
- aśvaṃ bhajanta mehanā # RV.8.4.21c.
- aśvaṃ medhyam abandhayat (ŚŚ. abadhnata) # ŚB.13.5.4.4b; ŚŚ.16.9.13b.
- aśvaṃ medhyam ālabhata # ŚB.13.5.4.7a.
- aśvayugbhyāṃ svāhā # TB.3.1.5.13; ŚG.4.16.2.
- aśvayujāu nakṣatram # TS.4.4.10.3; MS.2.13.20: 166.8; KS.39.13.
- aśvayur gavyū rathayur vasūyuḥ # RV.1.51.14c; N.6.31.
- aśvayeva haritā yāti dhārayā # RV.9.107.8c; SV.1.515c; 2.347c.
- aśvayota rathayā # RV.8.46.10b; SV.1.186b.
- aśvavat (RV. aśvāvat) soma vīravat # RV.9.63.18b; SV.2.245c; VS.8.63b. See aśvāvad vājavat.
- aśvavṛṣeṇāikaśaphāḥ paśavaḥ # KS.35.15.
- aśvaś chandaḥ # VS.14.19; TS.4.3.7.1; MS.2.8.3: 108.16; KS.17.3. Cf. next.
- aśvaḥ śāntiḥ # TA.4.42.5. Cf. prec.
- aśvasāṃ vājasām uta # RV.6.53.10b; SV.2.943b.
- aśvasā vājasā uta # RV.9.2.10b; SV.2.395b; KS.35.6b.
- aśvas tūparo gomṛgas te prājāpatyāḥ # VS.24.1; TS.5.5.23.1; MS.3.13.2: 168.10; KSA.8.2. P: aśvas tūparo gomṛgaḥ ŚB.13.5.1.13.
- aśvasya krande (and krandye) etc. # see aśvasya vāje.
- aśvasya tvā vṛṣṇaḥ śaknā dhūpayāmi devayajane pṛthivyāḥ # VS.37.9 (ter); ŚB.14.1.2.20. P: aśvasya tvā KŚ.26.1.23.
- aśvasya bradhnaṃ puruṣasya māyum # AV.19.49.4c.
- aśvasya vājinas tvaci # VS.23.37c; TS.5.2.11.1c; MS.3.12.21c: 167.8; KSA.10.5c.
- aśvasya vāje (KS. krande; TB. krandye) puruṣasya māyāu # AV.6.38.4b; KS.36.15b; TB.2.7.7.1b.
- aśvasya vāraḥ paruṣasya vāraḥ # AV.10.4.2b.
- aśvasya vāro gośaphaś ca te # AV.20.129.18.
- aśvasya śīrṣṇā pra yad īm uvāca # RV.1.116.12d; ŚB.14.1.1.25d; 5.5.16d; BṛhU.2.5.16d.
- aśvasyātra janimāsya ca svaḥ # RV.2.35.6a.
- aśvasyāśvatarasya # AV.4.4.8a.
- aśvasyāsnaḥ saṃpatitā # AV.5.5.9a.
- aśvasyeva jarato vasnyasya # RV.10.34.3c.
- aśvasyeva vṛṣaṇaḥ kranda eti # AV.11.2.22b.
- aśvaḥ samudro bhūtvā # AV.10.10.16c.
- aśvahayāir aniśitaṃ namobhiḥ # RV.9.96.2b.
- aśvahayo rathānām # RV.10.26.5b.
- aśvā iva vṛṣaṇas taviṣīyavaḥ # RV.8.23.11c.
- aśvā iva sajitvarīḥ # RV.10.97.3c; VS.12.77c; TS.4.2.6.1c; MS.2.7.13c: 93.6; KS.16.13c.
- aśvā ived aruṣāsaḥ sabandhavaḥ # RV.5.59.5a.
- aśvāṃ (MS. aśvaṃ) agne rathīr iva # RV.8.75.1b; VS.13.37b; 33.4b; TS.2.6.11.1b; 4.2.9.5b; MS.2.7.17b: 101.10; KS.7.17b; 22.5b; AB.5.1.4; KB.22.3.
- aśvāṃ adyāruṇāṃ uṣaḥ # RV.1.92.15b; SV.2.1083b.
- aśvājani pracetasaḥ # RV.6.75.13c; VS.29.50c; TS.4.6.6.5c; MS.3.16.3c: 187.7; KSA.6.1c; N.9.20c. P: aśvājani MŚ.9.2.3.
- aśvājani vājini vājeṣu vājinīvati # TS.1.7.8.1; MŚ.7.1.2. P: aśvājani ApŚ.18.4.16.
- aśvād iyāyeti yad vadanti # RV.10.73.10a.
- aśvā na citrā vapuṣīva darśatā # RV.10.75.7d.
- aśvān anaśśato (ApŚ. anaśyato) dānam # KS.38.12c; TA.6.5.2c; ApŚ.16.6.4c; MŚ.6.1.2c (corrupt).
- aśvā na yā vājinā pūtabandhū # RV.6.67.4a.
- aśvānāṃ sadhastuti (TB. -tiḥ) # RV.5.18.5b; TB.2.7.5.2b.
- aśvānāṃ gavāṃ yas tanūnām # AV.8.4.10b. See yo aśvānāṃ yo gavāṃ etc.
- aśvānām arvatām # AV.4.9.2c.
- aśvānām in na yūthyām # RV.8.56.4c.
- aśvānām in na vṛṣṇām # RV.8.46.29c.
- aśvānāṃ purupanthā gire dāt # RV.6.63.10b.
- aśvān baddhvāya medhyān # AB.8.23.6b; ŚB.13.5.4.12b.
- aśvān medhyān ya āharat # ŚB.13.5.4.13d.
- aśvān ratheṣu bhaga ā sudānavaḥ # RV.2.34.8b.
- aśvān samatsu codaya (TS.1.7.8.1, vājaya; MS. nodaya; Padap. codaya) # RV.6.75.13d; VS.29.50d; TS.1.7.8.1; 4.6.6.5d; MS.3.16.3d: 187.7; KSA.6.1d; N.9.20d.
- aśvā bhavata (AV.TS.KS. bhavatha) vājinaḥ # AV.1.4.4c; 19.2.4d; VS.9.6c; TS.1.7.7.2c; MS.1.11.1c: 161.12; KS.13.14c; 14.6; ŚB.5.1.4.6c. See devā bhavata.
- aśvā bhūtvā pṛṣṭivāho vahāthaḥ # AV.18.4.10c.
- aśvāmaghā gomaghā vāṃ huvema # RV.7.71.1c; KB.26.11.
- aśvām iva pipyata dhenum ūdhani # RV.2.34.6c.
- aśvāyanto gavyanto vājayantaḥ # RV.10.160.5a; AV.20.96.5a; TB.2.5.8.12a; AŚ.2.20.4 (bis). P: aśvāyantaḥ ŚŚ.3.18.16.
- aśvāyanto maghavann indra vājinaḥ # RV.7.32.23c; AV.20.121.2c; SV.2.31c; VS.27.36c; MS.2.13.9c: 158.17; KS.39.12c; AA.5.1.6.2; ApŚ.17.8.4c.
- aśvāyanto vṛṣaṇaṃ vājayantaḥ # RV.4.17.16b; 10.131.3d; AV.20.125.3d.
- aśvāyeva tiṣṭhate ghāsam asmāi (AV.19.55.7b, agne) # AV.19.55.1b,7b; VS.11.75b; TS.4.1.10.1b; MS.2.7.7b: 83.11; KS.16.7b; 19.10; ŚB.6.6.3.8. See next.
- aśvāyeva tiṣṭhate jātavedaḥ # AV.3.15.8b. See prec.
- aśvā yeṣāṃ duryuja āyuyujre # RV.10.44.7b; AV.20.94.7b.
- aśvā rathebhiḥ saha vājayantaḥ # RV.6.75.7b; VS.29.44b; TS.4.6.6.3b; MS.3.16.3b: 186.5; KSA.6.1b.
- aśvāvataḥ puruścandrasya rāyaḥ # RV.7.100.2d.
- aśvāvatā puruścandreṇa yātam # RV.7.72.1b.
- aśvāvati prathamo goṣu gachati # RV.1.83.1a; AV.20.25.1a. P: aśvāvati AŚ.6.4.10.
- aśvāvati vibhāvari # RV.1.92.14b; SV.2.1082b.
- aśvāvatīṃ somāvatīm # RV.10.97.7a; VS.12.81a; TS.4.2.6.4a; MS.2.7.13a: 93.15; KS.16.13a; TB.2.8.4.8. P: aśvāvatīm MS.4.14.6: 224.4.
- aśvāvatī gomatī sūnṛtāvatī (ŚG. sīlamāvatī) # AV.3.12.2b; ŚG.3.3.1b; PG.2.17.9a; 3.4.4a; HG.1.27.3b.
- aśvāvatīṃ pra tara yā suśevā # AV.18.2.31a. P: aśvāvatīm Kāuś.82.10.
- aśvāvatīr gomatīr na uṣāsaḥ # RV.7.41.7a; 80.3a; AV.3.16.7a; VS.34.40a; TB.2.8.9.9a; ApMB.1.14.7a (ApG.3.9.4).
- aśvāvatīr gomatīr viśvavārāḥ # RV.1.123.12a.
- aśvāvatīr gomatīr viśvasuvidaḥ # RV.1.48.2a.
- aśvāvate rathine śaktam arvate # RV.10.40.5d.
- aśvāvato rathino mahyaṃ sūriḥ # RV.1.122.8d.
- aśvāvat soma etc. # see aśvavat etc.
- aśvāvad gomad ūrjasvat # PG.3.4.4c.
- aśvāvad gomad yavamat # RV.8.93.3b; AV.20.7.3b; SV.2.802b.
- aśvāvad gomad yavamat suvīryam # RV.9.69.8b; KS.8.14d.
- aśvāvad goman mayy astu puṣṭam # Kāuś.90.18. Metrical.
- aśvāvad yātam aśvinā # RV.2.41.7b; VS.20.81b.
- aśvāvad yojanaṃ bṛhat # RV.8.72.6b.
- aśvāvad vājavat sutaḥ # RV.9.41.4c; 42.6b. See aśvavat soma.
- aśvāvantaṃ rathinaṃ vīravantam # RV.10.47.5a; MS.4.14.8a: 227.13.
- aśvāvantaṃ sahasriṇam # RV.4.49.4c; TS.3.3.11.1c; MS.4.12.1c: 177.1; KS.10.13c; 23.11.
- aśvāvantaṃ gomantam ā paśuṃ naraḥ # RV.1.83.4d; AV.20.25.4d.
- aśvāvantaṃ jaritṛbhyaḥ # RV.8.2.24b.
- aśvāvantaḥ śatagvinaḥ # RV.8.45.11b.
- aśvā śiśumatī bhiṣak # VS.21.33c; MS.3.11.2c: 141.13; TB.2.6.11.4c.
- aśvāsa eṣām ubhaye yathā viduḥ # RV.5.59.7c.
- aśvāsaḥ pruṣitapsavaḥ # RV.5.75.6b.
- aśvā saptī ivādane # RV.6.59.3b.
- aśvāso deva sādhavaḥ # RV.6.16.43b; SV.1.25b; 2.733b; VS.13.36b; TS.4.2.9.5b; MS.2.7.17b: 101.8; KS.22.5b.
- aśvāso na krīḍayo dandaśānāḥ # RV.10.95.9d.
- aśvāso na caṅkramata # RV.8.55.4c.
- aśvāso na ye jyeṣṭhāsa āśavaḥ # RV.10.78.5a.
- aśvāso na rathyo rārahāṇāḥ # RV.1.148.3d.
- aśvāso ye te vṛṣaṇo raghudravaḥ # RV.8.1.9c.
- aśvāso ye vām upa dāśuṣo gṛham # RV.7.74.4a.
- aśvinaṃ sa putriṇaṃ vīravantam # RV.5.4.11c; TS.1.4.46.1c; KS.10.12c; ApMB.2.11.6c.
- aśvinakṛtasya te sarasvatikṛtasyendreṇa sutrāmṇā kṛtasya, upahūta upahūtasya bhakṣayāmi # VS.20.35.
- aśvinā aṃsābhyām # MS.3.15.3: 178.10; KSA.13.3. See aśvināv etc.
- aśvinā āśirā # MS.1.9.2: 132.3; KS.9.10.
- aśvinā gachataṃ yuvam # RV.5.75.3b; 8.8.1b; 85.1b; SV.2.1095b.
- aśvinā gobhir indriyam # VS.20.73a; MS.3.11.4a: 146.5; KS.38.9a; TB.2.6.13.3a. P: aśvinā gobhiḥ KŚ.19.6.19.
- aśvinā gharmaṃ pātaṃ hārdvānam (MS. pibataṃ hārdrānum; TA. pātaṃ hārddivānam; LŚ. pātam aharvyānam) # VS.38.12a; MS.4.9.9: 129.3; ŚB.14.2.2.20; TA.4.9.2a; 5.8.2a; ŚŚ.8.15.12a; LŚ.5.7.4a. Ps: aśvinā gharmaṃ pātam ApŚ.15.10.11; KŚ.26.6.7; aśvinā gharmam MŚ.4.3.26. Cf. under apātām aśvinā gharmam.
- aśvinā tā havāmahe # RV.1.22.2c.
- aśvinā tiroahnyam # RV.8.35.19d--21d.
- aśvinā tejasā cakṣuḥ # VS.20.80a. P: aśvinā tejasā KŚ.19.7.1,8.
- aśvinā tvāgre mitrāvaruṇobhā # AV.3.4.4a.
- aśvinā tvā pra vahatāṃ rathena # RV.10.85.26b; AV.14.1.20b. See aśvināu etc.
- aśvinādhvaryavam # VS.28.19; MS.4.13.8: 210.15; KS.19.3; TB.2.6.10.5; 3.6.13.1.
- aśvinādhvaryū # MS.1.9.1: 131.7; TA.3.3.1. See aśvināv adhvaryū.
- aśvinādhvaryū ādhvaryavāt # KŚ.9.8.9; ApŚ.11.19.8; MŚ.2.3.6.17; --2.4.2.11; --7.7.2.
- aśvinādhvaryū sādayatām iha tvā # VS.14.1--5,7; TS.4.3.4.1d,1e,2e,2f,3 (bis); MS.2.8.1d: 106.8; 2.8.1e (quater): 106.11,14; 107.4,8; 2.8.1 (bis): 107.10,13; KS.17.1d,1e (quater),1; ŚB.8.2.1.4--7,10; 2.8.
- aśvinā namuceḥ sutam # VS.20.59a; MS.3.11.3a: 143.17; KS.38.8a; TB.2.6.12.2a.
- aśvinā panthāṃ kṛṇutāṃ sugaṃ te # AV.3.3.4c.
- aśvinā pari vām iṣaḥ purūcīḥ # RV.3.58.8a.
- aśvinā pibataṃ (VS.KŚ. pibatāṃ) madhu (TB.ApŚ. sutam) # RV.1.15.11a; VS.20.90a; TB.2.7.12.1a; ApŚ.21.7.16a; MŚ.2.4.2.11a; --7.2.2a. P: aśvinā pibatām KŚ.19.7.8.
- aśvinā purudaṃsasā # RV.1.3.2a.
- aśvinā puṣkarasrajā # Kāuś.58.1c.
- aśvinā pra stuvīmahi # RV.8.22.6d.
- aśvinā prāvataṃ yuvam # RV.8.85.9b; TB.3.7.5.1c; ApŚ.4.4.1c.
- aśvinā phālaṃ kalpayatām # Kāuś.20.5a.
- aśvinā brahmaṇaspatim # AV.11.6.4b.
- aśvinā brahmaṇā yātam arvāñcāu # AV.5.26.12a. P: aśvinā brahmaṇā Vāit.19.4.
- aśvinā bhāratīḍā (VSK. bhāratīlā) # VS.20.63b; VSK.22.49b; MS.3.11.3b: 144.7; KS.38.8b; TB.2.6.12.4b.
- aśvinā bhiṣajāvataḥ (MS. -tam) # VS.21.52c; MS.3.11.5c: 147.8; TB.2.6.14.3c.
- aśvinā bhujyū nāsatyā # TA.1.10.1c.
- aśvinā bheṣajaṃ madhu # VS.20.64a; MS.3.11.3a: 144.9; KS.38.8a; TB.2.6.12.4a.
- aśvinā madhumattamam # RV.1.47.3a.
- aśvinā madhuṣuttamo yuvākuḥ # RV.3.58.9a.
- aśvinā mitrāvaruṇā bhagaṃ ca # RV.3.20.5c.
- aśvinā yachataṃ yuvam # RV.8.8.16b.
- aśvinā yajñaṃ savitā sarasvatī # VS.19.80c; MS.3.11.9c: 153.2; KS.38.3c; TB.2.6.4.1c.
- aśvinā yajñam āgatam # MS.4.12.6a: 198.4; TB.2.5.4.5a.
- aśvinā yajvarīr iṣaḥ # RV.1.3.1a; KB.14.5; AA.1.1.4.7; AŚ.4.15.2; ŚŚ.6.6.1; 7.10.12. Cf. Rvidh.1.17.1.
- aśvinā yad dha karhi cit # RV.5.74.10a.
- aśvinā yāmahūtamā # RV.8.73.6a.
- aśvinā yāmahūtiṣu # RV.8.8.18d.
- aśvinā yena vā surā # AV.14.1.36b.
- aśvināv aṃsābhyām # VS.25.3; TS.5.7.13.1. See aśvinā etc.
- aśvināv ajvināu jāgatena chandasā tāv aśyāṃ tāv anvārabhe tābhyāṃ mām avatu tābhyāṃ svāhā # AŚ.6.5.2.
- aśvināv adhvaryū # ŚŚ.10.16.4. See aśvinādhvaryū.
- aśvināv anūcye # AB.8.17.2.
- aśvināv abhitaḥ śarma yachatām # AV.19.16.2d; 27.15d. Cf. indrāgnī śarma.
- aśvināv abhi rakṣataḥ # AV.10.6.12d.
- aśvināv abhi rakṣatām # HG.1.18.1b.
- aśvinā vartir asmad ā # RV.1.92.16a; SV.2.1084a; AB.7.9.2; AŚ.4.15.2. Cf. BṛhD.3.124.
- aśvināv avase ni hvaye vām # TB.2.4.3.7a.
- aśvinā vājinīvasū # RV.5.78.3a.
- aśvinā vāyunā yuvaṃ sudakṣā # RV.3.58.7a; AB.4.11.17; KB.18.5. P: aśvinā vāyunā ŚŚ.9.20.34.
- aśvinā viprā suhavā huvema # RV.7.44.2d.
- aśvināv iva rūpeṇa # SMB.2.4.14.
- aśvināv eha gachatam # RV.5.75.7a; 78.1a; AB.5.1.12; AŚ.4.15.2; ŚŚ.10.4.5. Cf. BṛhD.5.84. See next.
- aśvināv eha gachatām (TS.TB. -tam) # RV.1.22.1b; TS.1.4.7.1b; TB.2.4.3.13b; N.12.4b. See prec.
- aśvinā śaṃbhuvā yuvam # RV.8.8.19b.
- aśvinā śūra dadatur maghāni # RV.10.73.4d.
- aśvinā śruṣṭy ā gatam # RV.8.87.6d.
- aśvinā śvetayā dhiyā # RV.8.26.19b.
- aśvinā saṃjānāne (MS. adds supeśasā) samañjāte sarasvatyā # MS.3.11.2b: 142.3; TB.2.6.11.5b. See prec.
- aśvinā samañjāte sarasvatyā # VS.21.35b. See next.
- aśvinā sāragheṇa mā # AV.6.69.2a; 9.1.19a.
- aśvinā su vicākaśat # RV.8.73.17a.
- aśvinā sūnṛtāvatī # RV.1.22.3b; VS.7.11b; TS.1.4.6.1b; MS.1.3.8b: 33.2; KS.4.2b; ŚB.4.1.5.17b.
- aśvinā somapītaye # RV.8.8.5b.
- aśvinā somino gṛham # RV.1.22.4c.
- aśvināstām ubhā varā # RV.10.85.9b; AV.14.1.9b.
- aśvinā sv ṛṣe stuhi # RV.8.26.10a.
- aśvinā hariṇāv iva # RV.5.78.2a.
- aśvinā havir indriyam # VS.20.67a; MS.3.11.4a: 145.1; KS.38.9a; TB.2.6.13.1a. P: aśvinā haviḥ KŚ.19.6.16.
- aśvinā huve jaramāṇo arkāiḥ # RV.6.62.1b.
- aśvineḍā (VSK. -lā) na bhāratī # VS.21.37d; VSK.23.38d; MS.3.11.2d: 142.9; TB.2.6.11.7d.
- aśvineḍā (VSK. -lā) sarasvatī # VS.21.54b; VSK.23.53b; MS.3.11.5b: 147.11. See sarasvaty aśvinā bhāratīḍā.
- aśvinendraṃ sarasvatīm # VS.21.29b; MS.3.11.2b: 141.2; TB.2.6.11.1b.
- aśvinendraṃ na jāgṛvi (TB. -vī) # VS.21.36b; MS.3.11.2b: 142.6; TB.2.6.11.6b.
- aśvinendram avardhayan # VS.21.51b; MS.3.11.5b: 147.5.
- aśvinendrāya bheṣajam # VS.21.32e,34f; MS.3.11.2e: 141.11; TB.2.6.11.5f. See next.
- aśvinendrāya vīryam # VS.21.30d; MS.3.11.2d: 141.5; TB.2.6.11.1d,3e. See prec.
- aśvinelā # see aśvineḍā.
- aśvinoḥ pātram asi # TS.3.1.6.2.
- aśvinoḥ prāṇaḥ # KS.11.7,8. See next two.
- aśvinoḥ prāṇo 'si tasya te dattāṃ yayoḥ prāṇo 'si svāhā # TS.2.3.10.1. P: aśvinoḥ prāṇo 'si TS.2.3.11.2; ApŚ.19.24.1. See prec. and next.
- aśvinoḥ prāṇo 'si tāu te prāṇaṃ dattāṃ tena jīva # MS.2.3.4: 31.16; 2.3.5: 33.11. P: aśvinoḥ prāṇo 'si tāu te ViDh.65.2. See prec. two.
- aśvinobhā sarasvatī # VS.20.56b,69b; MS.3.11.3b: 143.11; 3.11.4b: 145.5; KS.38.8b,9b; TB.2.6.12.1b; 13.1b.
- aśvinor aṃsāu marutām iyaṃ kakut # AV.9.4.8b.
- aśvinor asanaṃ ratham # RV.1.120.10a.
- aśvino rūpaṃ paridhāya māyām # AV.2.29.6d.
- aśvinor bhavati priyaḥ # AV.9.1.11b.
- aśvinor bhāiṣajyena tejase brahmavarcasāyābhiṣiñcāmi # VS.20.3; TB.2.6.5.2; ApŚ.19.9.13. See next.
- aśvinos tvā tejasā brahmavarcasāyābhiṣiñcāmi # MS.3.11.8: 151.13. See prec.
- aśvinos tvā bāhubhyāṃ saghyāsam # TS.3.2.5.1; ApŚ.12.24.7; MŚ.2.4.1.33.
- aśvinohatuḥ pathā # AV.6.82.2b.
- aśvināu ca ma indraś ca me # TS.4.7.6.2.
- aśvināu ca stanaṃ dhayatas te (ApMB. dhayantam) # SMB.1.1.12b; HG.1.19.7b; ApMB.1.4.10b.
- aśvināu tvā pra vahatāṃ rathena # ApMB.1.2.8b. See aśvinā etc.
- aśvināu devatā # TS.3.1.6.2; 4.4.10.3; MS.2.13.20: 166.9; KS.39.13; ApŚ.12.1.11.
- aśvināu dvyakṣarayā pra mām antarikṣam (sc. udajayatām) # MS.1.11.10: 172.9; KS.14.4.
- aśvināu dvyakṣarayā prāṇā- # see next but two.
- aśvināu dvyakṣarām (sc. udajayatām) # MS.1.11.10: 171.14; KS.14.4.
- aśvināu dvyakṣareṇa dvipado manuṣyān ud ajayatāṃ tān uj jeṣam # VS.9.31.
- aśvināu dvyakṣareṇa (MS.KS. dvyakṣarayā) prāṇāpānāv (MS.KS. -pānā) ud ajayatām # TS.1.7.11.1; MS.1.11.10: 171.19; KS.14.4.
- aśvināu mā pātam # HG.1.11.7.
- aśvināu vyāttam # VS.31.22; TA.3.13.2.
- aśvināu sarasvatīm indraṃ sutrāmāṇaṃ yaja # ŚB.5.5.4.25.
- aśvibhyāṃ santu śaṃtamā # RV.5.73.10b.
- aśvibhyāṃ sarasvatyā indrāya sutrāmṇe 'nubrūhi (ApŚ. sutrāmṇe somānāṃ surāmṇām anubrūhi, and preṣya) # ŚB.5.5.4.24; ApŚ.19.2.18; MŚ.5.2.4.26.
- aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somān surāmṇaḥ prasthitān preṣya # MŚ.5.2.4.27. See somān surāmṇaḥ.
- aśvibhyāṃ svāhā # AB.7.9.2; TB.3.1.5.13; ŚŚ.6.3.8; ŚG.4.16.2; Svidh.1.8.15.
- aśvibhyāṃ cakṣur amṛtaṃ grahābhyām # VS.19.89a; MS.3.11.9a: 154.4; KS.38.3a; TB.2.6.4.4a.
- aśvibhyāṃ juṣṭaṃ gṛhṇāmi # MS.2.3.8: 36.5; ApŚ.19.2.9. See aśvibhyāṃ tvā juṣṭaṃ.
- aśvibhyāṃ tiroahniyānāṃ (MŚ. tirohnyānāṃ) somānām anubrūhi # ApŚ.14.4.7; MŚ.2.5.3.23.
- aśvibhyāṃ tiroahniyānāṃ somānāṃ preṣya # ApŚ.14.4.7.
- aśvibhyāṃ tirohnyān somān prasthitān preṣya # MŚ.2.5.3.24. See tiroahniyān.
- aśvibhyāṃ tvā # VS.7.11; 10.32; 19.6; 20.33; TS.1.4.6.1; 7.1; MS.1.3.8: 33.4; 2.3.8: 36.6; KS.4.2 (bis); 12.9; ŚB.4.1.5.17; 5.5.4.24; MŚ.2.3.8.17.
- aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmi # KS.37.18; TB.2.6.1.3; ApŚ.19.7.1,4. See aśvibhyāṃ juṣṭaṃ.
- aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatyā (MS. sarasvatī) # VS.19.95c; MS.3.11.9c: 155.4; KS.38.3c; TB.2.6.4.6c.
- aśvibhyāṃ dugdhaṃ bheṣajam # VS.19.15c.
- aśvibhyāṃ devi saha saṃvidānā # Kāuś.106.7a.
- aśvibhyāṃ dvyakṣarāya chandase svāhā # MS.1.11.10: 173.2.
- aśvibhyāṃ na duro diśaḥ # VS.20.60b; 21.34c; MS.3.11.2c: 142.1; 3.11.3b: 144.1; KS.38.8b; TB.2.6.11.4c; 12.3b.
- aśvibhyām āgomugbhyāṃ dhānāḥ # TS.7.5.22.1; MS.3.15.11: 181.3; KSA.5.19.
- aśvibhyām īyate rathaḥ # VS.21.55c; MS.3.11.5c: 147.13; TB.2.6.14.4c.
- aśvibhyām uṣasā sajūḥ # RV.1.44.14d; 5.51.8b.
- aśvibhyāṃ pacyasva # VS.10.31; 19.1; TS.1.8.21.1; MS.2.3.8: 35.16; 3.11.7: 150.2; KS.12.9 (bis); 37.18; ŚB.5.5.4.20; 12.7.3.6; TB.1.8.5.4; 2.6.1.1; KŚ.15.9.29; MŚ.5.2.4.5.
- aśvibhyāṃ patnī sukṛtaṃ bibharti # VS.19.94b; MS.3.11.9b: 155.1; KS.38.3b; TB.2.6.4.6b.
- aśvibhyāṃ pinvasva # VS.38.4; MS.4.9.7: 127.10; ŚB.14.2.1.11; TA.4.8.3; 5.7.4; KŚ.26.5.5; ApŚ.15.9.8. P: aśvibhyām MŚ.4.3.12.
- aśvibhyāṃ pradhāpaya (TA. pradāpaya) # MS.4.9.7: 127.8; TA.4.8.2; 5.7.3.
- aśvibhyāṃ prātaḥsavanam # VS.19.26a.
- aśvibhyāṃ mayūrān # VS.24.23; MS.3.14.4: 173.5.
- aśvī rathī surūpa it # RV.8.4.9a; SV.1.277a. P: aśvī rathī Svidh.1.8.15.
- aśvīva tāṃ ati yeṣāṃ rathena # RV.2.27.16c.
- aśve iva viṣite hāsamāne # RV.3.33.1b; N.9.39b.
- aśvena ca rathena ca vajrī # TS.4.4.8.1.
- aśve na citre aruṣi # RV.1.30.21c. Cf. aśveva.
- aśvebhiḥ pruṣitapsubhiḥ # RV.8.13.11b; 87.5b.
- aśvebhir vīryaṃ balam # VS.20.73b; MS.3.11.4b: 146.5; KS.38.9b; TB.2.6.13.3b.
- aśvebhyaḥ puruṣebhyaḥ # AV.19.47.10b.
- aśvebhyaḥ sam anamat # TS.7.5.23.2; KSA.5.20.
- aśveva citrāruṣī # RV.4.52.2a; SV.2.1076a. Cf. aśve na.
- aśveṣitaṃ rajeṣitaṃ śuneṣitam # RV.8.46.28c.
- aśvāir hiraṇyapāṇibhiḥ # RV.8.7.27b.
- aśvo aśvāyate bhava # RV.6.45.26c.
- aśvo ghāsaṃ jigīṣati # AV.11.5.18d.
- aśvo ghṛtena tmanyā samaktaḥ # VS.29.10a; TS.5.1.11.4a; MS.3.16.2a: 184.16; KSA.6.2a.
- aśvo na krandañ janibhiḥ sam idhyate # RV.3.26.3a.
- aśvo na cakrado vṛṣā # RV.9.64.3a; SV.2.133a; ApŚ.12.19.5a.
- aśvo na devavāhanaḥ # RV.3.27.14b; AV.20.102.2b; SV.2.889b; ŚB.1.4.1.30; 3.6; TB.3.5.2.2b.
- aśvo na devāṃ apy eti yajñiyaḥ # RV.9.71.6d.
- aśvo na nikto nadīṣu # RV.8.2.2c; SV.2.85c.
- aśvo na nikto vājī dhanāya # RV.9.109.10b; SV.1.430b; 2.682b.
- aśvo na vājī śunapṛṣṭho asthāt # RV.7.70.1c.
- aśvo na vājy aruṣo vaneṣv ā # RV.3.29.6b.
- aśvo na sve dama ā hemyāvān # RV.4.2.8c.
- aśvo no krado vṛṣabhir yujānaḥ # RV.9.97.28a.
- aśvo medham upākṛtaḥ # ApŚ.20.15.13b (ter).
- aśvo yamasya yaḥ śyāvaḥ # AV.5.5.8c.
- aśvo rūpaṃ kṛtvā yad aśvatthe 'tiṣṭhaḥ # TB.1.2.1.5a; ApŚ.5.2.4a.
- aśvo voḍhā sukhaṃ ratham # RV.9.112.4a; N.9.2a.
- aśvo 'si # VS.22.19; TS.7.1.12.1; MS.3.12.4: 161.8; KSA.1.3; PB.1.7.1; ŚB.13.1.6.1; TB.3.8.9.1; LŚ.2.7.20; HG.1.12.3; ApMB.2.21.20 (ApG.8.22.16).
- aśvyaṃ śiraḥ praty āirayatam # RV.1.117.22b.
- aśvyasya tmanā rathyasya puṣṭeḥ # RV.4.41.10a.
- aśvyo vāro abhavas tad indra # RV.1.32.12a.
- aṣāḍhaṃ (VSK. aṣālhaṃ; TB. aṣāḍhaṃ or āṣāḍhaṃ) yutsu pṛtanāsu paprim # RV.1.91.21a; VS.34.20a; VSK.33.23a; MS.4.14.1a: 214.4; TB.2.4.3.8a; 7.4.1a; AŚ.3.7.7. P: aṣāḍhaṃ yutsu TB.2.8.3.1; ŚŚ.5.11.7; 6.10.3.
- aṣāḍhaṃ sahas tanvi śruto dadhe # RV.1.55.8b.
- aṣāḍham (TB. āṣāḍham) ugraṃ sahamānam ābhiḥ # RV.6.18.1c; AB.8.3.2; TB.2.8.5.8c.
- aṣāḍham ugraṃ pṛtanāsu sāsahim # RV.8.70.4a; AV.20.92.19a; SV.2.506a.
- aṣāḍhaḥ sāhvān pṛtanāsu śatrūn # RV.9.90.3d; SV.2.759d.
- aṣāḍhāḥ kāmam upayāntu yajñam # TB.3.1.2.4d.
- aṣāḍhā nakṣatram # TS.4.4.10.2 (bis); MS.2.13.20: 166.4 (bis); KS.39.13.
- aṣāḍhābhyaḥ svāhā # TB.3.1.5.4,5.
- aṣāḍhāya prasakṣiṇe # RV.8.32.27b.
- aṣāḍhāya sahamānāya vedhase (TB. mīḍhuṣe) # RV.2.21.2b; 7.46.1c; TB.2.8.6.8c; 3.1.2.2b; N.10.6c.
- aṣāḍhāsi (VSK. aṣālhāsi) sahamānā # VS.13.26; VSK.14.2.12; TS.4.2.9.2; MS.2.7.16: 99.16; KS.16.16; ŚB.7.4.2.39; MŚ.6.1.7. P: aṣāḍhāsi KŚ.17.4.25; ApŚ.16.24.12.
- aṣāḍhena śavasā śūśuvāṃsam # RV.6.19.2c.
- aṣāḍho agnir bṛhadvayā viśvajit # TS.1.5.10.1c.
- aṣāḍho agne vṛṣabho didīhi # RV.3.15.4a.
- aṣṭakāyāi tvā juṣṭaṃ prokṣāmi # GG.3.10.21; KhG.3.4.4.
- aṣṭakāyāi surādhase svāhā # MG.2.8.5.
- aṣṭakāyāi svāhā # GG.3.10.16,35; 4.4.19,24; KhG.3.3.33; 4.13; PG.3.3.7.
- aṣṭakā saptamaḥ paśuḥ # GB.1.5.23d.
- aṣṭakā sarvatomukhī # ŚG.3.12.5c.
- aṣṭa ca me 'śītiś ca me # AV.5.15.8a.
- aṣṭa jātā bhūtā prathamaja ṛtasya # AV.8.9.21a.
- aṣṭadhā yukto vahati vahnir ugraḥ # AV.13.3.19a.
- aṣṭapatnīm amūṃ divam # TA.1.13.1b.
- aṣṭapatnīm imāṃ mahīm # TA.1.13.1b.
- aṣṭapad idam antarikṣam # TA.1.13.1b.
- aṣṭaputrā bhava tvaṃ ca # RVKh.10.85.3a.
- aṣṭabhyaḥ śatebhyaḥ svāhā # KSA.2.9. See aṣṭābhyaḥ etc.
- aṣṭabhyaḥ svāhā # KSA.2.1,3,5. See aṣṭābhyaḥ etc.
- aṣṭamā navameṣu śrayadhvam # TB.3.11.2.2.
- aṣṭamīṃ rātrim abhi havyam eti # AV.8.9.21d.
- aṣṭayonir aditir aṣṭaputrā # AV.8.9.21c. Cf. aṣṭāu putrāso.
- aṣṭayonīm aṣṭaputrām # TA.1.13.1a (bis).
- aṣṭayony aṣṭaputram # TA.1.13.1a.
- aṣṭarcebhyaḥ svāhā # AV.19.23.5.
- aṣṭasthūṇo daśapakṣaḥ # Kāuś.135.9a. Cf. aṣṭāpakṣāṃ.
- aṣṭācakraṃ vartata ekanemi # AV.11.4.22a. See ekacakraṃ etc.
- aṣṭācakrā navadvārā # AV.10.2.31a; TA.1.27.2a.
- aṣṭācatvāriṃśate svāhā # KSA.2.3,5.
- aṣṭātriṃśate svāhā # KSA.2.3.
- aṣṭādaśabhyaḥ svāhā # TS.7.2.11.1; 13.1; KSA.2.3.
- aṣṭādaśarcebhyaḥ svāhā # AV.19.23.15.
- aṣṭādaśā ekānnaviṃśeṣu śrayadhvam # TB.3.11.2.3.
- aṣṭādaśī dīkṣitī dīkṣitānām # GB.1.5.24c.
- aṣṭānavatyāi svāhā # TS.7.2.13.1; KSA.2.3.
- aṣṭāpakṣāṃ daśapakṣām # AV.9.3.21c. Cf. aṣṭasthūṇo.
- aṣṭāpañcāśate svāhā # KSA.2.3.
- aṣṭāpadī caturakṣī # AV.5.19.7a.
- aṣṭāpadī navapadī babhūvuṣī # RV.1.164.41c; AV.9.10.21c; 13.1.42b; TB.2.4.6.11c; TA.1.9.4c; N.11.40c.
- aṣṭāpadīṃ bhuvanānu prathantām # VS.8.30d; ŚB.4.5.2.12d. See ekapadī ... aṣṭāpadī.
- aṣṭā paraḥ sahasrā # RV.8.2.41c.
- aṣṭābhyaḥ śatebhyaḥ svāhā # TS.7.2.19.1. See aṣṭabhyaḥ etc.
- aṣṭābhyaḥ svāhā # TS.7.2.11.1; 13.1; 15.1. See aṣṭabhyaḥ etc.
- aṣṭā maho diva ādo harī iha # RV.1.121.8a.
- aṣṭāvandhuraṃ vahatābhito ratham # RV.10.53.7c.
- aṣṭāviṃśaṃ sumatim ichamānaḥ # AV.19.7.1c; Nakṣ.10.1c.
- aṣṭāviṃśatiś ca me dvātriṃśac ca me # VS.18.25; TS.4.7.11.2.
- aṣṭāviṃśatyāi svāhā # KSA.2.5.
- aṣṭāviṃśā ekānnatriṃśeṣu śrayadhvam # TB.3.11.2.4.
- aṣṭāviṃśāni śivāni śagmāni # AV.19.8.2a.
- aṣṭāv etā navatayo bhavanty ahorātrāṇāṃ parivatsarasyāśītir asmin savanāni trīṇi ca sahasraṃ ca pavamānāś ca sarve # JB.2.71abcd. Cf. GB.1.5.23.
- aṣṭāśaphāś ca ya ihāgne # TB.1.2.1.26c.
- aṣṭāśītisahasrāṇi # AB.8.22.5a.
- aṣṭāśītyāi svāhā # KSA.2.3,5.
- aṣṭāṣaṣṭyāi svāhā # KSA.2.3,5.
- aṣṭāsaptatiṃ bharataḥ # AB.8.23.5a; ŚB.13.5.4.11a.
- aṣṭāsaptatyāi svāhā # KSA.2.3.
- aṣṭendra ṛtvijo dāivyā ye # AV.8.9.21b.
- aṣṭendrasya ṣaḍ yamasya # AV.8.9.23a.
- aṣṭottarāttāt sam ajagmiran te # RV.10.27.15b.
- aṣṭāu grāsā muner bhakṣaḥ # ApDh.2.4.9.13a.
- aṣṭāu ca me dvādaśa ca me # VS.18.25.
- aṣṭāu ca me 'ṣṭācatvāriṃśac ca me # KS.18.12. See catasraś cāṣṭāu cāṣṭā-.
- aṣṭāu ca śatāni muhūrtān yān vadanti # GB.1.5.5b. See aṣṭāu śatā yan.
- aṣṭāu digvāsaso 'gnayaḥ # TA.1.12.4c.
- aṣṭāu devā vasavaḥ somyāsaḥ # TB.3.1.2.6a.
- aṣṭāu putrāso aditeḥ # RV.10.72.8a; MS.4.6.9a: 92.2; PB.24.12.6a; ŚB.3.1.3.2a; TA.1.13.2a. Cf. aṣṭayonir.
- aṣṭāu vy akhyat kakubhaḥ pṛthivyāḥ # RV.1.35.8a; VS.34.24a.
- aṣṭāu śatāni nava cākṣarāṇi # GB.1.5.23c. See sapta sahasrāṇi.
- aṣṭāu śatāny ayutāni triṃśat # GB.1.5.23a. See catvāri sahasrāṇi.
- aṣṭāu śatā yan mitaṃ tad vadanti # ŚB.12.3.2.8b. See aṣṭāu ca śa-.
- aṣṭrāṃ tāḍaṃ pratīnāhā (ApŚ. tālaṃ pratīnāhām) # MS.2.7.12c: 92.10; ApŚ.16.18.4c.
- aṣṭrām (sc. hastāt etc.) # Kāuś.80.50. Vikāra of one of the two preceding quotations, AV.18.2.59, or 60.
- aṣṭrāṃ pūṣā śithirām udvarīvṛjat # RV.6.58.2c; MS.4.14.16c: 244.3; TB.2.8.5.4c.
- aṣṭhīvadbhyāṃ svāhā # TS.7.3.16.2; KSA.3.6.
- aṣṭhīvantāv abravīn mitraḥ # AV.9.4.12c.
- aṣṭhīvantāv uttarāu pūruṣasya # AV.10.2.2b.
- aṣṭhīvantāu pari kulphāu ca dehat # RV.7.50.2b.
- asaṃyatto vrate te kṣeti puṣyati # RV.1.83.3c; AV.20.25.3c; AB.1.29.11.
- asaṃyad etan manaso hṛdo me # AV.18.1.14c. Cf. RV.10.10.12.
- asaṃvapantī piṃṣāṇūni kurutāt # TB.3.2.6.4; ApŚ.1.21.7. Cf. MŚ.1.2.2.23.
- asaṃsūktagilebhyaḥ # AV.11.2.30b.
- asaṃsṛṣṭān bhāgāṃś caturo vahanti # GB.1.5.24d.
- asaṃheyaṃ parābhavan # JB.1.152d. See vāitahavyāḥ parābhavan, and cf. asaṃbhavyaṃ parābhavan.
- asaghnor bhāram ayajo maho vaso # RV.1.31.3d.
- asaṃkhyātā opyamānāḥ suvarṇāḥ # AV.12.3.28c.
- asaṃkhyātā (TA. -tāḥ) sahasrāṇi # VS.16.54a; MS.2.9.9a: 128.7; KS.17.16a; ŚB.9.1.1.30; MŚ.11.7.1 (ter); TA.1.12.1a; N.1.15.
- asaṃkhyeyaṃ svam asmin niviṣṭam # AV.10.8.24b.
- asaṃkhyeyā aparyantā anantāḥ # Kāuś.135.9b.
- asac ca yatra sac cāntaḥ # AV.10.7.10c.
- asac ca sac ca parame vyoman # RV.10.5.7a.
- asac ca san muhur ācakrir indraḥ # RV.6.24.5b.
- asac chākhāṃ pratiṣṭhantīm # AV.10.7.21a.
- asaj jajāna sa ta ābabhūva # TA.3.14.4a.
- asataḥ sad ajāyata # RV.10.72.2d,3b.
- asataḥ sad ye tatakṣuḥ # TA.1.11.1a.
- asatāṃ ca pratigrahaṃ svāhā # TA.10.23.1d; MahānU.14.2d; PrāṇāgU.1d; BDh.2.5.8.10d.
- asati sat pratiṣṭhitam # AV.17.1.19a.
- asatībhyo asattarāḥ # AV.7.76.1b.
- asate tvā # TS.3.5.8.1; 7.1.11.1; MS.1.3.35: 42.3; KS.29.5; KSA.1.2; TB.3.8.7.3.
- asate namaḥ # KS.26.12; ApŚ.20.1.17.
- asato mā sad gamaya # ŚB.14.4.1.30,31; BṛhU.1.3.30,31; ŚŚ.6.8.9.
- asat ta utso gṛṇate niyutvān # RV.9.89.6c.
- asat su me jaritaḥ sābhivegaḥ # RV.10.27.1a; AA.1.2.2.1; 5.1.1.8; ŚŚ.17.9.5. Cf. BṛhD.7.23.
- asad atra suvīryam # RV.8.31.18a; TS.1.8.22.4c; MS.4.11.2a: 165.3; KS.11.12a.
- asadat sadane sve # ApŚ.5.27.1b.
- asadan gāvaḥ sadane # AV.7.96.1a. P: asadan gāvaḥ Kāuś.48.41.
- asadan mātaraṃ puraḥ # RV.10.189.1b; AV.6.31.1b; 20.48.4b; SV.2.726b; ArS.5.4b; VS.3.6b; MS.1.6.1b: 85.9; KS.7.13b; ŚB.2.1.4.29b. See asanan.
- asad āhuḥ paro janāḥ # AV.10.7.25d.
- asad it te vibhu prabhu # RV.1.9.5c; AV.20.71.11c.
- asad it sa suvitāya prayasvān # RV.7.85.4d.
- asad brahmeti veda cet # TA.8.6.1b; TU.2.6.1b.
- asad bhūmyāḥ sam abhavat # AV.4.19.6a.
- asad yathā jaritra uta sūriḥ # RV.6.23.10c.
- asad yathā na indro vandaneṣṭhāḥ # RV.1.173.9c.
- asad yathā no varuṇaḥ sukīrtiḥ # RV.1.186.3c.
- asad yathā mahati vṛtratūrye # RV.6.34.5c.
- asad vā idam agra āsīt # TA.8.7.1a; TU.2.7.1a.
- asanan mātaraṃ punaḥ # TS.1.5.3.1b. See asadan mātaraṃ.
- asanāṃ sanavāni ca # AV.19.32.7d.
- asaṃtāpaṃ me hṛdayam urvī gavyūtiḥ samudro asmi vidharmaṇā # AV.16.3.6.
- asaṃtāpe abhiśriyāu # AV.8.2.14b.
- asaṃtāpe sutapasāu huve 'ham # AV.4.26.3a.
- asaṃdito vi sṛja viṣvag ulkāḥ # RV.4.4.2d; VS.13.10d; TS.1.2.14.1d; MS.2.7.15d: 97.10; KS.16.15d.
- asaṃdheyaṃ tvayā kṛtam # AB.7.17.4d; ŚŚ.15.24d.
- asan na ugro 'vitā tanūpāḥ # RV.4.16.20d.
- asann astv āsata indra vaktā # RV.7.104.8d; AV.8.4.8d.
- asann it tve āhavanāni bhūri # RV.7.8.5a.
- asan nireke adrivaḥ sakhā te # RV.7.20.8b.
- asann uta praśastayaḥ # RV.8.45.33b.
- asann eva sa bhavati # TA.8.6.1a; TU.2.6.1a.
- asanmantrād duṣvapnyāt # AV.4.9.6a.
- asan vibhājya dhīrītarā jahītāt # AV.11.1.13d.
- asapatnaḥ kilābhuvam # RV.10.174.4d. See asapatnā etc.
- asapatnaṃ na uttarāt # AV.8.5.17b.
- asapatnaṃ no adharāt # AV.8.5.17a.
- asapatnaṃ purastāt # AV.19.16.1a; 27.14a. Cf. next.
- asapatnaṃ purastān naḥ # RVKh.2.43.4a. Cf. prec.
- asapatnaṃ mā pṛthivī kṛṇotu # AV.12.1.41f.
- asapatnaḥ sapatnahā # RV.10.174.5a; AV.1.29.5d; 10.6.30c; 19.46.7b. Cf. abhy asākṣi, and sapatnakṣayaṇo vṛṣā.
- asapatnāḥ pradiśo me bhavantu # AV.19.14.1c; Vāit.14.1e (text sapatnāḥ etc.). See anamīvāḥ pra-.
- asapatnā kilābhuvam (ApMB. -bhavam) # RV.10.159.4d; ApMB.1.16.4d. See asapatnaḥ etc.
- asapatnā sapatnaghnī (ApMB. -nighnī) # RV.10.159.5a; ApMB.1.16.5a (ApG.3.9.9).
- asapatnāḥ samanasas karat # VS.7.25d; ŚB.4.2.4.23d. Cf. evā viśaḥ, and RV.10.173.6.
- asamaṃ kṣatram asamā manīṣā # RV.1.54.8a.
- asamanā ajirāso raghuṣyadaḥ # RV.1.140.4c.
- asamanā jahatīr bhojanāni # RV.7.5.3b.
- asamane adhvani vṛjine pathi # RV.6.46.13c.
- asamātiṃ gṛheṣu naḥ # AV.6.79.1c. See gṛhāṇām asamartyāi.
- asamātiṃ nitośanam # RV.10.60.2a.
- asamṛddhā aghāyavaḥ # AV.1.27.2d,3d.
- asaṃbādhaṃ badhyato (many mss. madhyato) mānavānām # AV.12.1.2a; Kāuś.137.16. See next.
- asaṃbādhā yā madhyato mānavebhyaḥ # MS.4.14.11a: 233.10. See prec.
- asaṃbādhe pṛthivyāḥ # AV.18.2.20a.
- asaṃbhavyaṃ parābhavan # AV.5.18.12d; 19.11d. See under asaṃheyaṃ.
- asaṃbhojanāc cāpi nṛśaṃsam # RVKh.9.67.9c.
- asaṃmṛṣṭo jāyase mātroḥ (TB. mātṛvoḥ) śuciḥ # RV.5.11.3a; TB.2.4.3.3a.
- asaṃmṛṣṭo 'si havyasūdaḥ (MS.KS.PB. -sūdanaḥ) # TS.1.3.3.1; MS.1.2.12: 21.14; KS.2.13; PB.1.4.3; ApŚ.11.14.10. P: asaṃmṛṣṭaḥ LŚ.2.2.12. See mṛṣṭo etc.
- asarji kalaśāṃ abhi # RV.9.106.12a; SV.2.292a.
- asarji kalaśe sutaḥ # RV.9.67.15b.
- asarji rathyo yathā # RV.9.36.1a; SV.1.490a.
- asarji vakvā rathye yathājāu # RV.9.91.1a; SV.1.543a.
- asarji vāṃ sthavirā vedhasā gīḥ # RV.1.181.7a.
- asarji vājī tiraḥ pavitram # RV.9.109.19a.
- asarji skambho diva udyato madaḥ # RV.9.86.46a.
- asarjy asarji # ApŚ.12.17.9; 28.5.
- asarvavīraś caratu praṇuttaḥ # AV.9.2.14a.
- asave svāhā # VS.22.30; MS.3.12.11: 163.14; KS.35.8,10; ŚB.12.6.1.28; TB.3.10.7.1; ApŚ.14.25.11; 19.13.9.
- asaścataḥ śatadhārā abhiśriyaḥ # RV.9.86.27a.
- asaścatā maghavadbhyo hi bhūtam # RV.7.67.9a.
- asaścateva samanā sabardhuk # RV.10.69.8b.
- asaś ca tvaṃ dakṣiṇataḥ sakhā me # RV.8.100.2c.
- asaścantī dive-dive # RV.8.31.4b.
- asaścantī pīpayad deva citrā # RV.3.57.6b.
- asaścantī bhūridhāre payasvatī # RV.6.70.2a; N.5.2.
- asā etc. # see asāv etc.
- asā upahvayasva # ŚŚ.7.4.13. See asāv-asāv, upahvayasva, and cf. upahūtā upahvayadhvam, and upahūtopahvayasva.
- asādā ye ca sādinaḥ # AV.11.10.24b.
- asādi vṛto vahnir ājaganvān # RV.7.7.5a.
- asāma yathā suṣakhāya ena # RV.1.173.9a.
- asāma yasya vidhato vṛdhāsaḥ # RV.4.2.10d.
- asāma sarvavīrāḥ # AV.19.49.6c.
- asāma sumatāu yajñiyasya # TA.1.31.2c.
- asāmi dhūtayaḥ śavaḥ # RV.1.39.10b.
- asāmibhir maruta ā na ūtibhiḥ # RV.1.39.9c.
- asāmi rādho harijāta haryatam # RV.10.96.5d; AV.20.30.5d.
- asāmi hi prayajyavaḥ # RV.1.39.9a.
- asāmy ojo bibhṛthā sudānavaḥ # RV.1.39.10a; N.6.23.
- asāv agnir ācāryas tava # see agnir ācāryas tava.
- asāv ado mā prāpat # ŚB.4.6.5.5; 14.8.15.10; BṛhU.5.15.10.
- asāv (MS.KS.MŚ. asā) anu mā tanu (LŚ. tanuhi jyotiṣā) # MS.1.4.2: 49.2; KS.7.2; LŚ.2.11.3; MŚ.1.4.3.15; ApŚ.4.16.4. See under amī anu.
- asāv anyo asura sūyata dyāuḥ # RV.10.132.4a.
- asāv abhyaṅkṣvāsāv aṅkṣva # AŚ.2.7.5. See abhyaṅkṣvā-, āṅkṣvā-, and āñjasvā-.
- asāv (MS.KS.MŚ. asā) amuṣya putro 'muṣyāsāu (ApŚ. 'muṣyā asāu) putraḥ # MS.2.6.12: 72.6; 4.4.6: 57.17; KS.15.8; MŚ.9.1.4; ApŚ.18.16.15. See ayam amuṣya, and cf. asāv āmuṣyā-.
- asāv avanenikṣva # ŚB.2.4.2.16 (ter),23 (ter); 6.1.34 (ter),41 (ter); ŚŚ.4.4.2; KŚ.4.1.10; GG.4.3.6; KhG.3.5.17; HG.2.12.2 (bis). See avanenikṣva.
- asāv-asāv upahvayasva # ApŚ.8.3.13; 12.24.15; 15.11.11. See under asā upa-.
- asāv asmi # KhG.2.4.12. See asāv aham, asāv ahaṃ bhoḥ, asāu, asāu nāmāsmi, and asāu nāmāham; and cf. under ayam ahaṃ.
- asāv asmāi kāmo mā samardhi # ŚB.4.6.5.5; 14.8.5.10; BṛhU.5.15.10.
- asāv ahaṃ cobhāu # ŚG.2.3.1c.
- asāv aham # ViDh.32.14; MDh.2.130. See under asāv asmi.
- asāv ahaṃ bhoḥ (ĀuśDh. bho nāma) # ŚG.2.2.5; 4.12.5; PG.2.2.18; ApDh.1.2.5.12; BDh.1.2.3.27; ĀuśDh.1.19. See under asāv asmi.
- asāv ādityo 'nukhyātā # AB.7.24.3. See ādityo 'nukhyātā, and cf. under agnir upadraṣṭā.
- asāv āmuṣyāyaṇāmuṣyāḥ putra # AV.4.16.9b. Cf. asāv amuṣya.
- asāvi te jujuṣāṇāya somaḥ # RV.5.43.5a.
- asāvi devaṃ goṛjīkam andhaḥ # RV.7.21.1a; SV.1.313a; MŚ.9.1.3a. P: asāvi devam AB.6.11.1; AŚ.5.5.14; ŚŚ.7.17.3.
- asāvi mitro vṛjaneṣu yajñiyaḥ # RV.9.77.5c.
- asāvi soma indra te # RV.1.84.1a; SV.1.347a; 2.378a; TS.1.4.39.1a; PB.12.13.17; 13.6.5; AŚ.6.2.2; 7.8.3; ŚŚ.12.26.8; 18.18.4.
- asāvi somaḥ puruhūta tubhyam # RV.10.104.1a. P: asāvi somaḥ puruhūta ŚŚ.7.23.7. Cf. BṛhD.8.16.
- asāvi somo aruṣo vṛṣā hariḥ # RV.9.82.1a; SV.1.562a; 2.666a; PB.15.3.4; ApŚ.16.20.14a.
- asāv etat ta āñjanam # GG.4.3.13.
- asāv etat ta udakam # PG.3.10.21. See asāv etat te tilodakam.
- asāv etat te # ŚB.2.4.2.19 (quater); 6.1.36 (ter); ŚŚ.4.4.5; 15.4; KŚ.4.1.11; 5.9.19; MŚ.1.1.2.19; ŚG.4.1.4,7. Cf. under etat te tata.
- asāv etat te tilodakam # GG.4.2.35. See asāv etat ta udakam.
- asāv etat te vāsaḥ # GG.4.3.24. Cf. under etad vaḥ pitaro vāsaḥ.
- asāv eṣa te deva sūrya brahmacārī taṃ gopāya sa mā mṛta # ApMB.2.3.31. See eṣa ma, deva savitar eṣa te brahmacārī, and sūryāiṣa.
- asāv eṣa te piṇḍaḥ # GG.4.3.8.
- asāv ehi # VS.38.2 (ter); MS.4.9.7: 127.5 (bis); KS.11.10 (bis); TB.3.10.8.2,3 (quinq.),4; 11.5.3 (bis); TA.4.8.1 (ter); 5.7.1 (ter); ApŚ.15.9.4 (bis). P: asāu MŚ.4.3.3.
- asāvy aṃśur madāya # RV.9.62.4a; SV.1.473a; 2.358a; PB.13.5.1.
- asiṃ sūnāṃ navaṃ carum # RV.10.86.18c; AV.20.126.18c.
- asikniy- # see asikny-.
- asiknīḥ kṛṣṇā oṣadhīḥ # AV.8.7.1c.
- asiknīm eti ruśatīm apājan # RV.10.3.1d; SV.2.896d. Cf. apājāit.
- asikny (TB. asikniy) asy oṣadhe # AV.1.23.3c; TB.2.4.4.2c.
- asiknyāṃ yajamāno na hotā # RV.4.17.15a.
- asiknyā (TA. asikniyā) marudvṛdhe vitastayā # RV.10.75.5c; TA.10.1.13c; MahānU.5.4c; N.9.26c.
- asi kṣattā vāmasya deva bhūreḥ # RV.6.13.2d; MS.4.10.1d: 143.4; ApŚ.5.23.9d.
- asi grāmeṣv avitā purohitaḥ # RV.1.44.10c.
- asiñcann utsaṃ gotamāya tṛṣṇaje # RV.1.85.11b.
- asitagrīvaś chāgāiḥ # VS.23.13; ŚB.13.2.7.2. See lohitagrīvaś.
- asitajñave svāhā # TS.7.3.17.1.
- asitaṃ te pralayanam (TB. nilayanam) # AV.1.23.3a; TB.2.4.4.1a.
- asitavarṇā harayaḥ suparṇāḥ # TS.3.1.11.4a; ApŚ.19.27.1. See kṛṣṇaṃ niyānaṃ.
- asitasya gṛhebhyaḥ # AV.6.137.1d.
- asitasya te brahmaṇā # AV.1.14.4a.
- asitasya tāimātasya # AV.5.13.6a. Cf. Kāuś.29.9.
- asitāya svāhā # TS.7.4.22.1; KSA.5.1; TB.3.8.18.4; ApŚ.20.12.4.
- asitiṃ cārthasiddhiṃ ca # RVKh.1.191.8a.
- asito dhānvo rājā (AŚ. dhānvaḥ; ŚŚ. dhānvanaḥ), tasyāsurā viśas ta ima āsate, māyā (AŚ.ŚŚ. asuravidyā) vedaḥ so 'yam # ŚB.13.4.3.11; AŚ.10.7.7; ŚŚ.16.2.19--21.
- asito rakṣitā # AV.3.27.1; TS.5.5.10.1; MS.2.13.21: 166.13; ApMB.2.17.14.
- asitāu petvāv iva # N.12.2b.
- asi trito guhyena vratena # RV.1.163.3b; VS.29.14b; TS.4.6.7.1b; KS.40.6b.
- asi tvaṃ vikṣu mānuṣīṣu hotā # RV.10.1.4d.
- asi dabhrasya cid vṛdhaḥ # RV.1.81.2c; AV.20.56.2c; SV.2.353c.
- asinvaṃ vavraṃ mahy ādad ugraḥ # RV.5.32.8b.
- asinvatī bapsatī bhūry attaḥ # RV.10.79.1d; N.6.4.
- asinvan daṃṣṭrāiḥ pitur atti bhojanam # RV.2.13.4c.
- asinvann atti jihvayā vanāni # RV.10.79.2b.
- asinvan bhūry āvayaḥ # RV.8.45.38b.
- asinvā te vartatām indra hetiḥ # RV.10.89.12b.
- asi pratūrtaye nṛbhiḥ # RV.1.129.2c.
- asi praśardha turvaśe # RV.8.4.1d; AV.20.120.1d; SV.1.279d; 2.581d.
- asi priyo no atithiḥ # RV.6.2.7b.
- asi bhago asi dātrasya dātā # RV.9.97.55c.
- asi bhūri parādadiḥ # RV.1.81.2b; AV.20.56.2b; SV.2.353b.
- asi maghavā maghavadbhya indo # RV.9.97.55d.
- asi yajñeṣu mānuṣaḥ # RV.1.44.10d.
- asi yamo asy ādityo arvan # RV.1.163.3a; VS.29.14a; TS.4.6.7.1a; KS.40.6a.
- asi radhrasya coditā # RV.10.24.3b.
- asir na parva vṛjinā śṛṇāsi # RV.10.89.8b.
- asiṣyadanta gāva ā na dhenavaḥ # RV.9.68.1b; SV.1.563b.
- asi satya īśānakṛt # RV.8.90.2b; AV.20.104.4b; SV.2.843b.
- asi satya ṛṇayā brahmaṇas pate # RV.2.23.11c.
- asi satya ṛṇayāvānedyaḥ # RV.1.87.4c.
- asi somena samayā vipṛktaḥ # RV.1.163.3c; VS.29.14c; TS.4.6.7.1c; KS.40.6c.
- asi hi vīra senyaḥ # RV.1.81.2a; AV.20.56.2a; SV.2.353a.
- asi hotā na īḍyaḥ # RV.1.12.3c; AV.20.101.3c; SV.2.142c; KS.39.13c; TB.3.11.6.2c; ApŚ.16.11.11c; 35.5c.
- asi hotā manurhitaḥ # RV.1.13.4c; SV.2.700c. Cf. Mahābh.12.343.10--11.
- asīn paraśūn āyudham # AV.11.9.1c.
- asuṃ ya īyur avṛkā ṛtajñāḥ # RV.10.15.1c; AV.18.1.44c; VS.19.49c; TS.2.6.12.3c; MS.4.10.6c: 157.5; N.11.18c.
- asuṃ (SV. asu) riṇann apaḥ # RV.2.22.4e; SV.1.466e.
- asuṃ vāg api gachatu # AV.2.12.8d.
- asuṃ gharmaṃ divam (VS. svar) ātiṣṭhatānu # VS.8.19d; MS.1.3.38d: 44.13; KS.4.12d; ŚB.4.4.4.11. See vasuṃ etc.
- asutṛpa ukthaśāsaś caranti # RV.10.82.7d; VS.17.31d; TS.4.6.2.2d; MS.2.10.3d: 135.2; KS.18.1d; N.14.10d.
- asunāsūn sam achidan # AV.6.104.1d.
- asunītāya voḍhave # AV.18.2.56b. See asunīthāya.
- asunīte punar asmāsu cakṣuḥ # RV.10.59.6a. P: asunīte ŚŚ.16.13.14.
- asunīte mano asmāsu dhāraya # RV.10.59.5a; N.10.40a. P: asunīte ŚŚ.16.13.14.
- asunīthāya voḍhave # TA.6.1.1b. See asunītāya.
- asuṃ ta āyuḥ punar ā bharāmi # AV.8.2.1c.
- asuṃ te 'nu hvayāmasi # AV.8.1.15d.
- asunvatā sutapāḥ saṃ gṛṇīte # RV.4.25.7b.
- asunvato viṣuṇaḥ sunvato vṛdhaḥ # RV.5.34.6b.
- asunvantaṃ samaṃ jahi # RV.1.176.4a.
- asunvantam ayajamānam icha # VS.12.62a; TS.4.2.5.4a; MS.2.7.12a: 90.15; KS.16.12a; ŚB.7.2.1.9; MŚ.6.1.5; --11.2; --11.4; --11.7.1. P: asunvantam KŚ.17.2.1.
- asunvām indra saṃsadam # RV.8.14.15a; AV.20.29.5a.
- asuptaḥ suptān abhicākaśīti # ŚB.14.7.1.12b; BṛhU.4.3.12b.
- asumaddhitaṃ jahi # KS.37.13,14.
- asumnā devapīyavaḥ # VS.35.1b; ŚB.13.8.2.3b.
- asuṃ paraṃ janayañ jīvam astṛtam # RV.1.140.8d.
- asuṃ badhnāmi te dṛḍham # AV.5.30.1e.
- asura iva nirṇijam # RV.8.19.23c.
- asuraḥ krīyamāṇaḥ (KS. krītaḥ) # TS.4.4.9.1; KS.34.14. See next.
- asuraḥ paṇyamānaḥ # VS.8.55. See prec.
- asurakṣayaṇaṃ vadham # AV.11.10.10c,12e,13c.
- asuraghnam indrasakhaṃ samatsu # RVKh.5.51.1c; Suparṇ.19.5c.
- asuraghne manma dhītiṃ bharadhvam # RV.7.13.1b.
- asur asi prathamajā asur nāmāsur ucyase 'sur aham asus tvaṃ kim adyāsur asuṃ karad asor asuṃ pratītana saṃjānīdhvam # KS.7.13. Metrical.
- asurāḥ pitara ṛṣayaḥ # AV.10.10.26e.
- asurāṇāṃ hantājani # AB.8.12.5.
- asurāṇāṃ ca pūrvajam # MS.2.9.1b: 119.5.
- asurāṇāṃ duhitāsi # AV.6.100.3a.
- asurāṇāṃ puro 'jayat # AV.10.6.10e.
- asur āttaḥ # TS.4.4.9.1. See asur ho-.
- asur ātmā tanvas tat sumad guḥ # AV.5.1.7b.
- asurān randhayāsi naḥ # AV.6.7.2b.
- asurāya svāhā # ŚB.12.6.1.10.
- asurās tvā nyakhanan # AV.6.109.3a. Cf. nīcāiḥ khananty.
- asurāḥ santaḥ svadhayā caranti # VS.2.30b; ŚB.2.4.2.15b; AŚ.2.6.2b; ŚŚ.4.4.2b; ApŚ.1.8.7b; Kāuś.88.1b; SMB.2.3.4b. Cf. apayantv asurāḥ.
- asu riṇann etc. # see asuṃ etc.
- asurebhya starītave # AV.2.27.3b,4b.
- asuryaṃ varṇaṃ ni riṇīte asya tam # RV.9.71.2b.
- asuryaṃ devebhir dhāyi viśvam # RV.6.20.2b.
- asuryāṇi prathamā dhārayanta # RV.4.42.2b.
- asuryāt pāsi dharmaṇā # RV.1.134.5g; AŚ.4.11.6d.
- asuryā nadīnām # RV.7.96.1b.
- asuryā nāma te lokāḥ # VS.40.3a; ŚB.14.7.2.14a; BṛhU.4.4.14a; ĪśāU.3a. See anandā nāma.
- asuryāya pramahasā # RV.7.66.2c; 8.25.3b; TB.2.4.6.4c.
- asur homāyodyataḥ # VS.8.58. See asur āttaḥ.
- asūta pūrvo vṛṣabho jyāyān # RV.3.38.5a.
- asūta pṛśnir mahate raṇāya # RV.1.168.9a.
- asūtikā rāmāyaṇī # AV.6.83.3a.
- asūdayat sukṛte garbham adriḥ # RV.3.31.7b.
- asūdayanta tanvaḥ sujātāḥ # RV.1.72.3d; TB.2.4.5.6d (text āsūdayanta).
- asūn pitṛbhyo gamayāṃ cakāra # AV.18.2.27d.
- asūyakāyānṛjave 'yatāya # VāDh.2.8c; ViDh.29.9c; N.2.4c.
- asūyantyāi cānumatyāi ca svāhā # AŚ.8.14.4. Cf. under anumataye svāhā.
- asūyann abhy acākaśam # RV.10.135.2c.
- asūre santi sūrayaḥ # RV.8.10.4b.
- asūrtaṃ rajo apy aguḥ # AV.10.3.9c.
- asūrtā sūrtā rajaso vimāne # TS.4.6.2.2c. See next.
- asūrte (MS.KS. asūrtā) sūrte rajasi niṣatte (MS. niṣattā; KS. na sattā) # RV.10.82.4c; VS.17.28c; MS.2.10.3c: 134.7; KS.18.1c; N.6.15. See prec.
- asūrye tamasi vāvṛdhānam # RV.5.32.6b.
- asūṣudanta yajñiyā ṛtena # TS.1.8.10.2c; TB.1.7.4.4c. See aśūśubhanta.
- asṛk te asthi rohatu # AV.4.12.4c,5c.
- asṛkṣata pra vājinaḥ # RV.9.64.4a; SV.1.482a; 2.384a; PB.13.7.5. P: asṛkṣata LŚ.4.8.12.
- asṛkṣata rathyāso yathā pṛthak # RV.9.86.2b.
- asṛkṣy anyām iva # RV.8.27.11d.
- asṛgraṃ vājasātaye # RV.9.13.6b; SV.2.541b.
- asṛgraṃ vāre avyaye # RV.9.66.11b; SV.2.8b.
- asṛgran (SV. -graṃ) devavītaye # RV.9.46.1a; 9.67.17a; SV.2.1162a.
- asṛgram inda ūtaye # RV.9.62.7b; SV.2.329b.
- asṛgram indavaḥ pathā # RV.9.7.1a; SV.2.478a.
- asṛgram indra te giraḥ # RV.1.9.4a; AV.20.71.10a; SV.1.205a.
- asṛṅmukho rudhireṇābhyaktaḥ (TA. -āvyaktaḥ) # MS.4.9.19a: 136.1; TA.4.29.1a. P: asṛṅmukhaḥ MŚ.4.6.3.
- asenyā vaḥ paṇayo vacāṃsi # RV.10.108.6a.
- aso asave mṛḍa # AV.19.44.4b; Kāuś.47.16b.
- asoḥ pāutraḥ pitāmahaḥ # AV.11.7.16b.
- aso nu kam ajaro vardhāś ca # RV.10.50.5c.
- aso yathā kenipānām ino vṛdhe # RV.10.44.4d; AV.20.94.4d.
- aso yathā naḥ śavasā cakānaḥ # RV.6.36.5c.
- aso yathā no 'vitā vṛdhe ca (SV. vṛdhaś cit) # RV.7.24.1c; SV.1.314c.
- aso havyavāḍ uta naḥ purogāḥ # RV.10.124.1c.
- asāu # KŚ.1.9.17; ŚG.4.12.6; Kāuś.27.21; 55.10; 83.22; KhG.4.2.25; PG.1.4.15; HG.1.5.5. Cf. ayam asāu, and under asāv asmi.
- asāu ca yā na urvarā # RV.8.91.6a.
- asāu jīva śaradaḥ śatam # PG.1.18.3. See atho jīva, adhā jīvema, jīvataḥ, jīvāti, jīvāni, jīvāmi, jīvema, jīveva, and sa jīva śaradaḥ.
- asāu te paśuḥ # TS.6.6.4.5; MS.4.7.9: 106.2; TB.1.6.10.2; ApŚ.8.17.10; 14.7.2; MŚ.5.2.12.19.
- asāu nakṣatrāṇām eṣām # see atho na- etc.
- asāu nāmāsmi # SMB.1.6.17; ApMB.2.3.28 (ApG.4.11.2). See under asāv asmi.
- asāu nāmāham asmi # MDh.2.122. See under asāv asmi.
- asāu panthāḥ pṛṣatī yena yāti # AV.13.1.23b.
- asāu mānuṣaḥ # ŚB.1.5.1.13; KŚ.3.2.12; ApŚ.10.1.14; 24.12.7. See mānuṣaḥ, and cf. agnir me dāivo.
- asāu mām anu śocatu # AV.6.130.1d--4d; 131.1d--2d.
- asāu me kāmaḥ samṛdhyatām # TB.2.4.6.7c.
- asāu me jāraḥ # ApŚ.8.6.22.
- asāu me smaratād iti # AV.6.130.2a.
- asāu ya āpūryati sa sarveṣāṃ bhūtānāṃ prāṇāir āpūryati mā me prajāyā mā paśūnāṃ mā mama prāṇāir āpūriṣṭhāḥ # TA.1.14.1,2.
- asāu ya eṣi vīrakaḥ # RV.8.91.2a; JB.1.220a. Cf. BṛhD.6.102 (B).
- asāu yaḥ panthā ādityaḥ # RV.1.105.16a. Cf. BṛhD.3.137.
- asāu yaja # AŚ.8.1.6. See next.
- asāu yajate amuṣya putraḥ pāutro naptā # LŚ.1.3.18. See prec.
- asāu yas tāmro aruṇaḥ # VS.16.6a; TS.4.5.1.2a; MS.2.9.2a: 121.8; KS.17.11a; NīlarU.9a.
- asāu yā preva naśyasi # RV.10.146.1b; TB.2.5.5.6b; N.9.30b.
- asāu yā senā marutaḥ pareṣām # RVKh.10.105.1a; AV.3.2.6a; SV.2.1210a; VS.17.47a.
- asāu yo adharād gṛhaḥ # AV.2.14.3a.
- asāu yo 'pakṣīyati sa sarveṣāṃ bhūtānāṃ prāṇāir apakṣīyati mā me prajāyā mā paśūnāṃ mā mama prāṇāir apakṣeṣṭhāḥ # TA.1.14.2.
- asāu yo 'vasarpati # VS.16.7a; TS.4.5.1.3a; KS.17.11a; MS.2.9.2a: 121.11. See adṛśan tvāvarohantam, and cf. ado yad ava-.
- asāu yo vimanā janaḥ # RVKh.10.191.4c. See amī ye vivratā.
- asāu yo 'stam eti sa sarveṣāṃ bhūtānāṃ prāṇān ādāyāstam eti mā me prajāyā mā paśūnāṃ mā mama prāṇān ādāyāstaṃ gāḥ # TA.1.14.1.
- asāu vāi nāma te dūtaḥ # Kāuś.135.9c.
- asāu vāi nāma te pitā # Kāuś.135.9b.
- asāu vāi nāma te mātā # Kāuś.135.9a.
- asāu sadyaḥkriyā yajate # LŚ.8.3.13.
- asāu svargāya lokāya svāhā # VS.35.22c; ŚB.12.5.2.15c; KŚ.25.7.38c; MŚ.8.19; AG.4.3.27; ParDh.5.22; Karmap.3.2.13c.
- asāu svasti te 'stu # ApŚ.6.22.1 (ter).
- asāu hā iha te manaḥ # AV.18.4.66a. P: asāu hāi Kāuś.86.10.
- askan gām ṛṣabho yuvā # KŚ.25.12.9b. See askān ṛṣabho.
- askann (ŚŚ. askān) adhita prājani # ŚB.12.4.1.7; ŚŚ.3.20.4; KŚ.25.2.5. See askān ajani.
- askannam adya devebhya ājyaṃ saṃbhriyāsam # VS.2.8; ŚB.1.4.5.1. See next.
- askannam avikṣubdhaṃ me havyaṃ devatā gachat # MS.3.10.2: 132.9. See prec.
- askannemā (so text for skannemā, or āskannemā ?) viśvā bhūtāni # KŚ.25.12.9c. See skannemā.
- askan parjanyaḥ pṛthivīm # KŚ.25.12.9a. See askān dyāuḥ.
- askan somaḥ # see askān somaḥ.
- askambhane savitā dyām adṛṃhat # RV.10.149.1b; N.10.32b.
- askān ajani prājani # TB.3.7.10.4a; TA.4.13.1a; ApŚ.9.6.7a. See askann adhita.
- askān adhita etc. # see askann etc.
- askān ṛṣabho yuvā gāḥ # TB.3.7.10.3b; TA.4.13.1b; ApŚ.9.6.7b. See askan gām.
- askān dyāuḥ pṛthivīm # TB.3.7.10.3a; TA.4.13.1a; ApŚ.9.6.7a; 14.2; 15.17.1. See askan parjanyaḥ.
- askān (GB. askan) somaḥ # KS.34.17; GB.2.2.10. Cf. brahman somo askan.
- astaṃ yaṃ yanti dhenavaḥ # RV.5.6.1b; SV.1.425b; 2.1087b; VS.15.41b; MS.2.13.7b: 156.17; KS.39.14b; KB.23.1.
- astaṃyate namaḥ # AV.17.1.23; Vāit.11.13.
- astaṃ yatra ca gachati # AV.10.8.16b; ŚB.14.4.3.34b; BṛhU.1.5.34b.
- astaṃ rājeva satpatiḥ # RV.1.130.1c. See astā etc.
- astaṃ vayo na tugryam # RV.8.3.23c.
- astaṃ gāvo na dhenavaḥ # RV.9.66.12b; SV.2.9b.
- astatātiṃ cid āyave # RV.5.7.6d.
- astaṃ tātyā dhiyā rayiṃ suvīram # RV.7.37.6c.
- astaṃ na gāvo nakṣanta iddham # RV.1.66.9b; N.10.21b.
- astaṃ nanakṣe yasmiñ cākan # RV.10.95.4c.
- astaṃ nityāso vājinaḥ # RV.5.6.1d; SV.1.425d; 2.1087d; VS.15.41d; MS.2.13.7d: 156.18; KS.39.14d.
- astabhnāt sindhum arṇavaṃ nṛcakṣāḥ # RV.3.53.9b.
- astabhnād dyāṃ vṛṣabho (TS.MS. dyām ṛṣabho) antarikṣam # RV.3.30.9c; VS.4.30a; TS.1.2.8.1a; MS.1.2.6a: 15.7; 3.7.8a: 86.9; 4.14.3: 218.13; ŚB.3.3.4.2; TB.2.8.1.6; KŚ.7.9.8. P: astabhnād dyām MŚ.2.1.4.22. See next.
- astabhnād dyām asuro (KS. ṛṣabho) viśvavedāḥ # RV.8.42.1a; KS.2.6a; AB.1.30.5; KB.9.6; GB.2.4.15; AŚ.3.7.15; 4.10.5. Ps: astabhnād dyām asuraḥ KS.11.12; AŚ.6.1.2; astabhnād dyām ŚŚ.5.14.19; 6.10.11; 9.2.3. See prec.
- astabhnād dyām ṛṣabho antarikṣam # see astabhnād dyāṃ vṛṣabho.
- astabhnān nākaṃ svapasyayā pṛthum # RV.10.113.4d.
- astabhnān māyayā dyām avasrasaḥ # RV.2.17.5d.
- astam arvanta āśavaḥ # RV.5.6.1c; SV.1.425c; 2.1087c; VS.15.41c; MS.2.13.7c: 156.18; KS.39.14c.
- astam ā te pārthivā vasūni # RV.10.111.10c.
- astamitāya namaḥ # AV.17.1.23.
- astamite dvisattāyām # Kāuś.141.37a.
- astam ivej jarimāṇaṃ jagamyām # RV.1.116.25d; KS.17.18d.
- astam eṣi pathā punaḥ # RV.10.86.21d; AV.20.126.21d; N.12.28d.
- astameṣyate namaḥ # AV.17.1.23.
- astam ehi gṛhāṃ upa # RV.10.86.20d; AV.20.126.20d.
- astaṃ preta sudānavaḥ (VS.ŚB. sacābhuvaḥ) # VS.3.47d; TS.1.8.3.1d; MS.1.10.2d: 142.5; KS.9.4d; ŚB.2.5.2.29; MG.2.1.10d.
- astaṃ bharanty abravīt # RV.8.91.1c; JB.1.220c.
- astāra iṣuṃ dadhire gabhastyoḥ # RV.1.64.10c.
- astāram eṣi sūrya # RV.8.93.1c; AV.20.7.1c; SV.1.125c; 2.800c.
- astā rājeva satpatiḥ # SV.1.459c. See astaṃ etc.
- astāri barhiḥ suprāyaṇatamam # RV.6.63.3b.
- astāvi jano divyo gayena # RV.10.63.17d; 64.17d.
- astāvi manma pūrvyam # RV.8.52 (Vāl.4).9a; AV.20.119.1a; SV.2.1027a; Vāit.41.5. P: astāvi manma ŚŚ.16.21.27.
- astāvy agnir narāṃ (MS. nṛṇāṃ) suśevaḥ # RV.10.45.12a; VS.12.29a; MS.2.7.9a: 87.7.
- astāvy agniḥ śimīvadbhir arkāiḥ # RV.1.141.13a.
- astāsi vidhya rakṣasas tapiṣṭhāiḥ # RV.4.4.1d; VS.13.9d; TS.1.2.14.1d; MS.2.7.15d: 97.8; KS.16.15d; N.6.12d.
- astāsi śatrave vadham # RV.10.133.3c; AV.20.95.4c; SV.2.1153c.
- asti jyāyān kanīyasa upāre # RV.7.86.6c.
- asti tvādātam adrivaḥ # RV.5.39.1b; SV.1.345b; 2.522b; PB.14.6.4b; N.4.4b.
- asti devā aṃhor uru # RV.8.67.7a.
- asti nu tasmād ojīyaḥ # AV.7.5.4c.
- asti (read asthi) peṣṭraṃ ta ātmani # AV.4.12.2b.
- asti prajananaṃ kṛtam # RV.3.29.1b.
- asti brahmeti ced veda # TA.8.6.1c; TU.2.6.1c.
- asti ratnam anāgasaḥ # RV.8.67.7b.
- asti somo ayaṃ sutaḥ # RV.8.94.4a; SV.1.174a; 2.1135a; PB.9.7.1; AŚ.6.7.2; ŚŚ.13.7.2; ApŚ.14.18.6; MŚ.3.7.10. P: asti somo ayam KŚ.25.13.1.
- asti svadhāpate madaḥ # RV.6.44.1d--3d; SV.1.351d.
- asti svin me vīryaṃ tat ta indra # RV.6.18.3c.
- asti hi vaḥ sajātyaṃ riśādasaḥ # RV.8.27.10a; N.6.14.
- asti hi vām iha stotā # RV.5.74.6a.
- asti hi ṣmā te śuṣminn avayāḥ # RV.1.173.12b; VS.3.46b; ŚB.2.5.2.28b. See astu sma.
- asti hi ṣmā madāya vaḥ # RV.1.37.15a.
- astīdam adhimanthanam # RV.3.29.1a.
- astu bhadraṃ mṛgaśiraḥ śam ārdrā # AV.19.7.2b; Nakṣ.10.2b.
- astur na didyut tveṣapratīkā # RV.1.66.7b; N.10.21b.
- astur na śaryām asanām anu dyūn # RV.1.148.4d.
- astu śrāuṣaṭ # TS.1.6.11.1,2 (bis),3,4; 3.3.7.2,3; MS.1.4.11: 59.20; 4.1.11: 14.16; 4.9.9: 129.3; KS.31.13; GB.1.3.10; 5.10,21; ŚB.1.5.2.16,18,20; 12.3.3.3; AŚ.1.4.13; Vāit.1.10; KŚ.3.2.4; ApŚ.2.15.4; MŚ.1.3.1.25; 2.3.7.13.
- astu śrāuṣaṭ puro agniṃ dhiyā dadhe # RV.1.139.1a; SV.1.461a. P: astu śrāuṣaṭ AB.5.12.5; AŚ.8.1.12. Cf. BṛhD.4.7.
- astu sma te śuṣminn avayāḥ # TS.1.8.3.1b; MS.1.10.2b: 141.12; KS.9.4b. See asti hi ṣmā te.
- astu svadhā # GB.2.1.24; ŚB.2.6.1.24; TB.1.6.9.5; AŚ.2.19.18; Vāit.9.11,12; KŚ.5.9.11; ApŚ.8.15.11; MŚ.1.7.6.32; AG.4.7.31; YDh.1.244; BṛhPDh.5.278. See under oṃ svadhā.
- astu svadheti vaktavyam # Vāit.9.12c. Cf. oṃ svadhocyatām, and prakṛtebhyo svadhocyatām.
- astṛṇād barhaṇā vipaḥ # RV.8.63.7c.
- astṛṇān nākam āruhat # RV.8.41.8e.
- astṛtaṃ vīryāya kam # AV.19.46.1b.
- astṛtas tvābhi rakṣatu # AV.19.46.1e--3e,4d,5e--7e.
- astṛtā viśvakarmaṇā (TS. -ṇā sukṛtā; MS. -ṇā sudhṛtā) # VS.13.16; TS.4.2.9.1; MS.2.7.15: 98.4; KS.16.16; ŚB.7.4.2.5.
- astṛto nāmāham ayam asmi sa ātmānaṃ ni dadhe dyāvāpṛthivībhyāṃ gopīthāya # AV.5.9.7. See next.
- astṛto nāmāham asmi sa idaṃ dyāvāpṛthivyor ātmānaṃ paridade tayoḥ śraye tayoḥ parākrame # KS.37.15. See prec.
- asteva su prataraṃ lāyam asyan # RV.10.42.1a; AV.20.89.1a; Vāit.33.19. P: asteva su prataram AŚ.7.9.3; ŚŚ.9.3.4; 12.12.5. Cf. BṛhD.7.40.
- astoḍhvaṃ stomyā brahmaṇā me # RV.1.124.13a.
- astobhayad vṛthāsām # RV.1.88.6c.
- astoṣata svabhānavaḥ # RV.1.82.2c; AV.18.4.61c; SV.1.415c; VS.3.51c; TS.1.8.5.2a; MS.1.10.3c: 143.13; KS.9.6c; ŚB.2.6.1.38c.
- astrā nīlaśikhaṇḍena # AV.11.2.7a.
- astrāya phaṭ # VaradapU.2.2. See om astrāya.
- astrāiṇāḥ santu paṇḍagāḥ # AV.8.6.16b.
- asthanvate svāhā # TS.7.5.12.2; KSA.5.3.
- asthanvantaṃ yad anasthā bibharti # RV.1.164.4b; AV.9.9.4b.
- asthabhyaḥ svāhā # VS.39.10 (bis); TS.7.3.16.2. See asthibhyaḥ etc.
- asthād ūrdhvo vareṇyaḥ # RV.8.27.12b.
- asthād devaḥ pratidoṣaṃ gṛṇānaḥ # RV.1.35.10d; VS.34.26d.
- asthād dyāur asthāt pṛthivī # AV.6.44.1a; 77.1a. P: asthād dyāuḥ Kāuś.31.6 (to AV.6.44); 36.5 (to AV.6.77).
- asthād viśvam idaṃ jagat # AV.6.44.1b; 77.1b.
- asthān māitasya putro bhūḥ # AB.7.17.5c; ŚŚ.15.25c.
- asthi kṛtvā samidham # AV.11.8.29a.
- asthijasya kilāsasya # AV.1.23.4a; TB.2.4.4.2a.
- asthibhyas te majjabhyaḥ # AV.2.33.6a.
- asthibhyaḥ svāhā # KSA.3.6. See asthabhyaḥ etc.
- asthi majjānaṃ māsarāiḥ (MS. māsaram) # VS.19.82c; MS.3.11.9c: 153.6; KS.38.3c; TB.2.6.4.2c.
- asthi majjā ma (MS. mā) ānatiḥ # VS.20.13d; MS.3.11.8d: 152.10; KS.38.4d; ŚB.12.8.3.31d; TB.2.6.5.8d.
- asthisraṃsaṃ paruḥsraṃsam # AV.6.14.1a. P: asthisraṃsam Kāuś.29.30.
- asthīni mṛtyor juhomy asthibhir mṛtyuṃ vāsaye # VāDh.20.26. Cf. GDh.24.6.
- asthīny antarato dārūṇi # ŚB.14.6.9.32c; BṛhU.3.9.32c.
- asthīny asya pīḍaya # AV.12.5.70a.
- asthur atra dhenavaḥ pinvamānāḥ # RV.3.1.7c; KB.26.14.
- asthur apāṃ normayo ruśantaḥ # RV.6.64.1b.
- asthur in madhyamā imāḥ # AV.1.17.3c.
- asthur u citrā uṣasaḥ purastāt # RV.4.51.2a.
- asthur janānām upa mām arātayaḥ # RV.7.83.3c.
- asthur vṛkṣā ūrdhvasvapnāḥ # AV.6.44.1c.
- asthuḥ suteṣu girvaṇaḥ # RV.8.95.1b; SV.1.349b.
- asthūri ṇo etc. # see asthūri ṇāu, and asthūri no.
- asthūri ṇāu gārhapatyaṃ dīdāyañ śataṃ (KS. -yac chataṃ) himā dvāyū # MS.1.4.2: 49.1; KS.5.5; 7.3. See tayor asthūri.
- asthūri ṇāu gārhapatyāni dīdihi śataṃ samāḥ # Kāuś.70.9.
- asthūri ṇāu (VSK. ṇo; ŚŚ. no) gārhapatyāni santu śataṃ himāḥ # VS.2.27; VSK.2.6.7; ŚB.1.9.3.19; ŚŚ.4.12.10. Cf. next but one.
- asthūri tvā gārhapatya # TB.3.7.5.10c; ApŚ.2.5.9c.
- asthūri no (TS.TB. ṇo; KS. ṇāu) gārhapatyāni santu # RV.6.15.19c; TS.5.7.2.1c; MS.4.14.15c: 240.2; KS.40.2c; TB.3.5.12.1c; MŚ.6.1.8c. Cf. prec. but one.
- asthnaś chinnasya rohaṇī # AV.4.12.1b.
- asthy asthnā saṃbhaviṣyāmaḥ # TA.1.11.3d.
- asnas te madhye kulyāyāḥ # AV.5.19.3c.
- asnātāpo vṛṣabho na pra veti # RV.10.4.5c.
- asnātārā śacīpatiḥ # RV.4.30.17b.
- asnā rakṣaḥ saṃsṛjatāt # MS.4.13.4: 204.2; KS.16.21; AB.2.7.1; TB.3.6.6.3; AŚ.3.3.1,2; ŚŚ.5.17.8; MŚ.5.2.8.23.
- asnā rakṣāṃsi # VS.25.9; MS.3.15.8: 180.2.
- asnāvakāya svāhā # TS.7.5.12.2; KSA.5.3.
- asnāviraṃ śuddham apāpaviddham # VS.40.8b; ĪśāU.8b.
- aspandamāno acarad vayodhāḥ # RV.4.3.10c.
- aspārṣam enaṃ śataśāradāya # RV.10.161.2d; AV.3.11.2d; 20.96.7d.
- aspṛkṣad bhāratī divam # VS.28.18c; TB.2.6.10.4c.
- asmaṃ etc. # see asmāṃ etc.
- asmatkṛtasyāinaso 'vayajanam asi (TAA. adds svāhā) # PB.1.6.10; TAA.10.59.
- asmat krāṇāsaḥ sukṛtā abhidyavaḥ # RV.1.134.2b.
- asmat putrāḥ pari ye saṃbabhūvuḥ # AV.12.3.40b.
- asmat purota jāriṣuḥ # RV.1.139.8c; AV.20.67.2c.
- asmat pūrva ṛṣayo 'ntam āpuḥ # RV.10.54.3b.
- asmatrā gantam upa naḥ # RV.1.137.1e,3d.
- asmatrā gantv avase # RV.8.63.4d.
- asmatrāñco vṛṣaṇo vajravāhaḥ # RV.6.44.19c.
- asmatrā te sadhryak santu rātayaḥ # RV.1.132.2f.
- asmatrā rādha etu te # RV.4.32.18c.
- asmatrā rāyo niyutaḥ sacantām # RV.4.41.10d.
- asmatsakhā tvaṃ deva soma viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi # VS.8.50; VSK.8.22.4; ŚB.11.5.9.12. See next.
- asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi (MS. pāthā upehi; KS. pātha upehi) # TS.3.3.3.3; MS.1.3.36: 43.4; KS.30.6. See prec.
- asmatsakhā prataraṇaḥ suvīraḥ # RV.6.47.26b; AV.6.125.1b; VS.29.52b; TS.4.6.6.5b; MS.3.16.3b: 186.7; KSA.6.1b; SMB.1.7.16b; N.9.12b.
- asmat sukīrtir madhujihvam aśyāḥ # RV.1.60.3b.
- asmat sutaṣṭo ratho na vājī (MS. vāṇīḥ) # RV.7.34.1b; MS.4.9.14b: 134.11; TA.4.17.1b. See asmad rathaḥ.
- asmat su śapathāṃ adhi # ApŚ.6.20.2d. See sarvān mac.
- asmat stomebhir aśvinā # RV.8.8.8b.
- asmadartham apatyam # GDh.28.18.
- asmad etv ajaghnuṣī # RV.8.67.15c.
- asmaddātrā devatrā gachata madhumatīḥ # TS.1.4.43.2; 6.6.1.4. P: asmaddātrā devatrā gachata ApŚ.13.6.14. See asmadrātā.
- asmad dvitīyaṃ pari jātavedāḥ # RV.10.45.1b; VS.12.18b; TS.1.3.14.5b; 4.2.2.1b; MS.2.7.9b: 86.5; KS.16.9b; ŚB.6.7.4.3; ApMB.2.11.21b.
- asmaddviṣaḥ sunītho mā parā dāiḥ # MS.4.9.12b: 133.4. See dviṣā su-.
- asmad dhṛdo bhūrijanmā vi caṣṭe # RV.10.5.1b.
- asmad yāvayataṃ pari # AV.1.20.2d.
- asmad rathaḥ sutaṣṭo na vājī # PB.1.2.9b; 6.6.16b. See asmat sutaṣṭo.
- asmadrātā (MS.ŚŚ. add madhumatīr; KS. madhumatī) devatrā gachata (KS. gacha) # VS.7.46; MS.1.3.37: 44.1; 4.8.2: 109.3; KS.4.9; 28.4; ŚB.4.3.4.20; ŚŚ.7.18.9. P: asmadrātāḥ KŚ.10.2.20; MŚ.2.4.5.17. See asmaddātrā.
- asmadrātiḥ kadā cana # RV.1.139.5d; SV.1.287d.
- asmadriyak, and asmadriyag # see asmadryak, and asmadryag.
- asmadryak kṛṇutāṃ yācito manaḥ # AŚ.2.10.16c. See arvācīnaṃ kṛṇutāṃ.
- asmadryak chuśucānasya yamyāḥ # RV.4.22.8c.
- asmadryak (TS. -driyak) saṃ mimīhi śravāṃsi # RV.3.54.22b; 5.4.2d; 6.19.3b; TS.3.4.11.1d; MS.4.12.6d: 196.9; KS.13.15b; 23.12.
- asmadryak sūnṛtā īrayantī # RV.7.79.5b.
- asmadryag ā dāvane vasūnām # RV.9.93.4d.
- asmadryag vāvṛdhānaḥ sahobhiḥ # RV.10.116.6c.
- asmadryag (TS.TB. -driyag) vāvṛdhe vīryāya # RV.6.19.1c; VS.7.39c; TS.1.4.21.1c; MS.1.3.25c: 38.13; KS.4.8c; ŚB.4.3.3.18c; TB.3.5.7.5c.
- asmadryañco dadato maghāni # RV.7.19.10b; AV.20.37.10b.
- asmabhyaṃ rodasī rayim # RV.9.7.9a; SV.2.486a.
- asmabhyaṃ vasuvittamam # VS.3.38b; ŚB.2.4.1.8b; AŚ.2.5.12b; ŚŚ.2.15.2b.
- asmabhyaṃ vājinīvati # RV.1.92.13b; 4.55.9c; SV.2.1081b; VS.34.33b; N.12.6b.
- asmabhyaṃ vājinīvasū # RV.8.5.12a.
- asmabhyaṃ viśvaścandrāḥ # RV.8.81.9b.
- asmabhyaṃ viśvā iṣaṇaḥ puraṃdhīḥ # RV.4.22.10c.
- asmabhyaṃ vṛtrā suhanāni randhi # RV.4.22.9c.
- asmabhyaṃ vṛṣṭim ā pava # RV.9.49.3c; SV.2.787c.
- asmabhyaṃ śarma bahulaṃ vi yanta (RV.5.55.9b, yantana) # RV.5.55.9b; 6.51.5d; MS.4.14.11d: 232.12; TB.2.8.6.5d.
- asmabhyaṃ śarma yachatam # RV.1.17.8c.
- asmabhyaṃ śarma saprathaḥ # RV.8.30.4c.
- asmabhyaṃ santu pṛthivi prasūtāḥ # AV.12.1.62b.
- asmabhyaṃ su tvam indra tāṃ śikṣa # RV.10.133.7a.
- asmabhyaṃ su maghavan bodhi godāḥ # RV.3.30.21d; VSK.28.14d. Cf. asmākaṃ su etc.
- asmabhyaṃ su vṛṣaṇvasū # RV.8.26.15a.
- asmabhyaṃ sūraya stutāḥ # RV.4.37.7c.
- asmabhyaṃ sūryāvasū iyānaḥ # RV.7.68.3c.
- asmabhyaṃ soma gātuvit # RV.9.46.5c; 65.13c.
- asmabhyaṃ soma duṣṭaram # RV.9.63.11b.
- asmabhyaṃ soma viśvataḥ # RV.9.33.6b; 40.3b; 65.21b; SV.2.221b,276b,346b.
- asmabhyaṃ soma suśriyam # RV.9.43.4b.
- asmabhyaṃ kṣatram ajaraṃ suvīryam # TB.3.1.1.8c.
- asmabhyaṃ gātuvittamāḥ (RV.9.106.6a, -maḥ) # RV.9.101.10b; 106.6a; SV.1.548b; 2.451b.
- asmabhyaṃ carṣaṇīsaham # RV.5.35.1c.
- asmabhyaṃ carṣaṇīsahā # RV.7.94.7b.
- asmabhyaṃ ca sāubhagam ā yajasva # RV.8.11.10d; AV.6.110.1d; TA.10.2.1d; MahānU.6.7d.
- asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ # RV.10.47.1d--8d; SV.1.317d; MS.4.14.5d: 221.13; 4.14.8d (quinq.): 227.8,10,12,14,16; TB.2.5.6.1d; 8.2.6d. See next, and athāsmabhyaṃ sahavīrāṃ.
- asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāt # MS.4.14.12d: 236.1; TB.2.8.4.2d. See under prec.
- asmabhyaṃ citrāṃ upa māhi vājān # RV.4.22.10b.
- asmabhyaṃ jeṣi yotsi ca # RV.1.132.4e.
- asmabhyaṃ tat tvāṣṭraṃ viśvarūpam # RV.2.11.19c.
- asmabhyaṃ tad divo adbhyaḥ pṛthivyāḥ # RV.2.38.11a; KS.17.19a. P: asmabhyaṃ tad divaḥ ŚŚ.6.10.10.
- asmabhyaṃ tad dhattana yad va īmahe # RV.5.53.13c.
- asmabhyaṃ tad dharyaśva pra yandhi # RV.3.36.9d; TS.1.7.13.3d; KS.6.10d.
- asmabhyaṃ tad rirīhi saṃ nṛṣāhye # RV.6.46.8c.
- asmabhyaṃ tad vaso dānāya rādhaḥ # RV.2.13.13a; 14.12a.
- asmabhyaṃ tāṃ apā vṛdhi # RV.4.31.13a.
- asmabhyaṃ tāni maruto vi yanta # RV.1.85.12c; TS.1.5.11.5c; MS.4.10.4c: 153.4; KS.8.17c; TB.2.8.5.6c.
- asmabhyaṃ tokā tanayāni bhūri # RV.9.91.6b.
- asmabhyaṃ tvā vasuvidam # RV.9.104.4a; SV.1.575a.
- asmabhyaṃ tvā sadhamādam # RV.1.187.11d; KS.40.8d.
- asmabhyaṃ dattāṃ (AV. dhattāṃ) varuṇaś ca manyuḥ # RV.10.84.7b; AV.4.31.7b.
- asmabhyaṃ daddhi puruhūta rāyaḥ # RV.4.20.7d.
- asmabhyaṃ dasma raṃhyā # RV.4.1.3c; KS.26.11c.
- asmabhyaṃ dasma śaṃ kṛdhi # RV.4.1.3g; KS.26.11g.
- asmabhyaṃ dā harivo mādayadhyāi # RV.6.19.6d.
- asmabhyaṃ dyāvāpṛthivī śakvarībhiḥ # TB.2.5.2.2c. See tasmāi te dyāvā-.
- asmabhyaṃ dyāvāpṛthivī sucetunā # RV.1.159.5c.
- asmabhyaṃ nṛmaṇasyase # RV.5.38.4d.
- asmabhyaṃ nṛmṇam ā bhara # RV.5.38.4c.
- asmabhyam apratiṣkutaḥ # RV.1.7.6c; AV.20.70.12c; SV.2.971c; N.6.16.
- asmabhyam asya dakṣiṇā duhīta # RV.2.18.8b.
- asmabhyam asya vedanam # RV.1.176.4c.
- asmabhyam indav indrayuḥ (SV. indriyam) # RV.9.2.9a; SV.2.396a.
- asmabhyam indra varivaḥ (AV. varīyaḥ) sugaṃ kṛdhi # RV.1.102.4c; AV.7.50.4c. Cf. asmabhyaṃ mahi.
- asmabhyam in na ditsasi # RV.1.170.3d.
- asmabhyam ūtaye mahe # SV.1.10b.
- asmabhyaṃ paṇīṃr arvasv āmukhāya # MS.4.12.3d: 184.4.
- asmabhyaṃ putrā aditeḥ prayaṃsata # TB.2.8.2.3c.
- asmabhyaṃ bheṣajā karat # SV.2.462b; VS.25.46b; ApŚ.21.22.1b. Cf. asmākaṃ bhūtv.
- asmabhyaṃ mahi varivaḥ sugaṃ kaḥ # RV.6.44.18b. Cf. asmabhyam indra.
- asmabhyaṃ mṛgayadbhyaḥ # Kāuś.127.5b.
- asmā ariṣṭatātaye # RV.10.97.7d; AV.6.80.2d; 7.6e,27d; 19.38.2f; VS.12.81d; TS.4.2.6.4d; MS.2.7.13d: 93.16; KS.16.13d. Cf. atho ari-, and puro dadhe 'smā.
- asmā astu puṣkalaṃ citrabhānu # TB.2.7.15.3c.
- asmā astu suvīryam # TS.1.5.10.2d.
- asmā-asmā id andhasaḥ # RV.6.42.4a; SV.2.793a; KB.23.2; ŚŚ.18.11.2; ŚG.6.4.4. P: asmā-asmāi ŚŚ.10.6.14; 12.4.9.
- asmā ahne bhavati tat patitvanam # RV.10.40.9d.
- asmā āpo mātaraḥ sapta tasthuḥ # RV.8.96.1c.
- asmā it kāvyaṃ vacaḥ # RV.5.39.5a.
- asmā id u gnāś cid devapatnīḥ # RV.1.61.8a; AV.20.35.8a.
- asmā id u tyad anu dāyy eṣām # RV.1.61.15a; AV.20.35.15a.
- asmā id u tyam upamaṃ svarṣām # RV.1.61.3a; AV.20.35.3a.
- asmā id u tvaṣṭā takṣad vajram # RV.1.61.6a; AV.20.35.6a.
- asmā id u pra tavase turāya # RV.1.61.1a; AV.20.35.1a; AB.6.18.3,5; KB.26.16; GB.2.5.15; Vāit.31.19. Ps: asmā id u pra tavase AŚ.7.4.8; ŚŚ.12.4.17; asmā id u ŚŚ.10.11.7. Cf. BṛhD.3.118.
- asmā id u pra bharā tūtujānaḥ # RV.1.61.12a; AV.20.35.12a; MS.4.12.3a: 183.10; KS.8.16a; N.6.20a.
- asmā id u praya iva pra yaṃsi # RV.1.61.2a; AV.20.35.2a.
- asmā id u saptim iva śravasya # RV.1.61.5a; AV.20.35.5a.
- asmā id u stomaṃ saṃ hinomi # RV.1.61.4a; AV.20.35.4a.
- asmā indra mahi varcāṃsi dhehi # TB.2.4.7.7c. See asminn etc.
- asmā ukthāya parvatasya garbhaḥ # RV.5.45.3a.
- asmā u te mahi mahe vidhema # RV.6.1.10a; MS.4.13.6a: 207.9; KS.18.20a; TB.3.6.10.4a.
- asmā uṣāsa ātiranta yāmam # RV.8.96.1a.
- asmā ū ṣu prabhūtaye # RV.8.41.1a.
- asmā etad divy arceva māsā # RV.6.34.4a.
- asmā etan mahy āṅgūṣam asmāi # RV.6.34.5a.
- asmā etaṃ pitaro lokam akran # RV.10.14.9b; AV.18.1.55b. See akrann imaṃ.
- asmāṃ achā sumatir vāṃ śubhas patī # RV.8.22.4c.
- asmāṃ ardhaṃ kṛṇutād indra gonām # RV.2.30.5d.
- asmāṃ avantu te dhiyaḥ # RV.8.3.1d; SV.1.239d; 2.771d.
- asmāṃ avantu te śatam # RV.4.31.10a.
- asmāṃ avantu payasā ghṛtena # ApŚ.7.17.1d. See samāsṛjantu payasā.
- asmāṃ avantu pṛtanājyeṣu # RV.3.8.10d.
- asmāṃ (MS. asmaṃ) ava maghavan gomati vraje # RV.8.70.6c; AV.20.81.2c; 92.21c; SV.2.213c; MS.4.12.4c: 189.2.
- asmāṃ aviḍḍhi viśvahā # RV.4.31.12a.
- asmāṃ (MS. asmaṃ) aśnotu viśvataḥ # RV.4.9.8b; VS.3.36b; MS.1.5.4b: 71.3; KS.7.2b; ŚB.2.3.4.40b; ApŚ.6.17.12b.
- asmāṃ-asmāṃ id ud ava # RV.4.32.4c.
- asmāṃ indra vasāu dadhaḥ # RV.1.81.3e; AV.20.56.3e; SV.1.414e.
- asmāṃ indrāgnī avataṃ śacībhiḥ # RV.1.109.7b; TB.3.6.11.1b.
- asmāṃ indrāgnī avataṃ bhareṣu # RV.1.109.8b.
- asmāṃ indrābhy ā vavṛtsvājāu # RV.6.19.3d.
- asmāṃ ihā vṛṇīṣva # RV.4.31.11a.
- asmāṃ (MS.KS. asmān) u devā avatā haveṣu (MS.KS. bhareṣv ā) # RV.10.103.11d; SV.2.1209d; VS.17.43d; TS.4.6.4.4d; MS.2.10.4d: 136.12; KS.18.5d. See asmān devāso.
- asmāṃl (read asmāl) lokād amuṣmāc ca # TA.1.27.5c.
- asmāṃś cakre mānyasya medhā # MS.4.11.3a: 170.5. See asmāñ cakre.
- asmāṃs trāyasva naryāṇi jātāḥ # AV.19.49.3c.
- asmākaṃ yajñaṃ savanaṃ juṣāṇā # RV.8.57 (Vāl.9).2c.
- asmākaṃ yajñam aṅgiraḥ # RV.4.9.7b.
- asmākaṃ yā iṣavas tā jayantu # RV.10.103.11b; AV.19.13.11b; SV.2.1209b; VS.17.43b; TS.4.6.4.3b; MS.2.10.4b: 136.11; KS.18.5b.
- asmākaṃ yonā (ApŚ. yonāv) udare suśevāḥ # MS.1.2.3b: 12.1; ApŚ.10.17.11b.
- asmākaṃ va indram uśmasīṣṭaye # RV.1.129.4a.
- asmākaṃ vīrā uttare bhavantu # RV.10.103.11c; AV.19.13.11c; SV.2.1209c; VS.17.43c; TS.4.6.4.4c; MS.2.10.4c: 136.12; KS.18.5c.
- asmākaṃ vīrāṃ uta no maghonaḥ # RV.1.140.12c.
- asmākaṃ vṛṣṭir divyā supārā # RV.1.152.7d; MS.4.14.12d: 234.4; TB.2.8.6.6d.
- asmākaṃ śaṃso abhy astu dūḍhyaḥ # RV.1.94.8b.
- asmākaṃ śatrūn pari śūra viśvataḥ # RV.1.132.6f; VS.8.53f; ŚB.4.6.9.14f; Vāit.34.1f; ApŚ.21.12.9f; MŚ.7.2.3f.
- asmākaṃ śarma vanavat svāvasuḥ # RV.5.44.7d.
- asmākaṃ śipriṇīnām # RV.1.30.11a.
- asmākaṃ śūra nṛṇām # RV.7.32.11d.
- asmākaṃ śṛṇudhī havam # RV.4.9.7c.
- asmākaṃ santu bhuvanasya gopāḥ # RV.7.51.2c.
- asmākaṃ santv āśiṣaḥ # VS.2.10c; MS.1.4.1c: 47.9; 2.4.3c (bis): 41.2,9; KS.5.2c; 32.2; ŚB.1.8.1.42c; ŚŚ.4.9.1c. See asmāsu etc.
- asmākaṃ savanā gahi # RV.8.26.20d; MS.4.14.2d: 216.10.
- asmākaṃ su pramatiṃ vāvṛdhāti # RV.1.33.1b.
- asmākaṃ su maghavan bodhi godāḥ (RV.3.31.14d, gopāḥ) # RV.3.31.14d; 4.22.10d. Cf. asmabhyaṃ su etc.
- asmākaṃ su rathaṃ puraḥ # RV.8.45.9a.
- asmākaṃ suṣṭutīr upa # RV.8.17.4b; AV.20.4.1b.
- asmākaṃ senā avatu pra yutsu # RV.10.103.7d; AV.19.13.7d; SV.2.1205d; VS.17.39d; TS.4.6.4.3d; MS.2.10.4d: 136.1; KS.18.5d.
- asmākaṃ stuvatām uta # RV.6.54.6c.
- asmākaṃ smā ratham ā tiṣṭha sātaye # RV.1.102.5c.
- asmākaṃ kāmam ā pṛṇa # RV.8.64.6c.
- asmākaṃ kāmam upakāmino viśve devāḥ # MŚ.9.4.1c.
- asmākaṃ kevalīr asan # TS.3.2.8.6d.
- asmākaṃ gira uta suṣṭutiṃ vaso # RV.8.52 (Vāl.4).8c.
- asmākaṃ joṣy adhvaram # RV.4.9.7a.
- asmākaṃ te madhumattamāni # RV.10.112.7c.
- asmākaṃ teṣu nābhayaḥ # RV.1.139.9e.
- asmākaṃ te savanā santu śaṃtamā # RV.8.33.15c.
- asmākaṃ tvā matīnām # RV.4.32.15a.
- asmākaṃ tvā sutāṃ upa # RV.8.6.42a.
- asmākaṃ deva pūṣan # RV.10.26.4b.
- asmākaṃ devā ubhayāya janmane # RV.10.37.11a.
- asmākaṃ dyumnam adhi pañca kṛṣṭiṣu # RV.2.2.10c.
- asmākaṃ dhṛṣṇuyā rathaḥ # RV.4.31.14a.
- asmākam aṃśam ud avā bhare-bhare # RV.1.102.4b; AV.7.50.4b.
- asmākam aṃśuṃ (read aṃśaṃ) maghavan puruspṛham # SV.1.298c.
- asmākam agne adhvaraṃ juṣasva # RV.5.4.8a. P: asmākam agne adhvaram ŚŚ.3.10.4; 9.22.5; 27.2.
- asmākam agne maghavatsu dīdihi # RV.1.140.10a.
- asmākam agne maghavatsu dhāraya # RV.6.8.6a; TS.1.5.11.2a; MS.4.11.1a: 161.5; KS.4.16a.
- asmākam atra pitaras ta āsan # RV.4.42.8a; ŚB.13.5.4.5a; ŚŚ.12.11.14.
- asmākam atra pitaro manuṣyāḥ # RV.4.1.13a.
- asmākam adya marutaḥ sute sacā # RV.7.59.3c; SV.1.241c.
- asmākam adya vām ayam # RV.8.5.18a.
- asmākam adya vidatheṣu barhiḥ # RV.7.57.2c.
- asmākam adya savanopa yātam # RV.7.69.6b.
- asmākam adyāntamam # RV.8.33.15a.
- asmākam antar udare suśevāḥ # VS.4.12b; ŚB.3.2.2.19b. See asmākam udare.
- asmākam abhūr haryaśva medī # AV.5.3.11d. See asya kurmo, and iha kṛṇmo.
- asmākam ardham ā gahi # RV.4.32.1b; SV.1.181b; VS.33.65b; MS.4.11.4b: 171.1; KS.6.10b.
- asmākam avitā bhava # RV.1.187.2c; KS.40.8c.
- asmākam astu kevalaḥ # RV.1.7.10c; 13.10c; AV.20.39.1c; 70.16c; SV.2.970c; TS.1.6.12.1c; 3.1.11.1c; MS.4.11.4c: 170.10; 4.13.10c: 213.4; KS.8.17c; TB.2.4.3.2c.
- asmākam astu carkṛtiḥ # RV.5.74.9b.
- asmākam astu pitṛṣu svadhāvat # AV.7.41.2d.
- asmākam āṅgūṣān dyumninas kṛdhi # RV.1.138.2f.
- asmākam āyuḥ pra tireha deva # RV.1.94.16b.
- asmākam āyur vardhayan # RV.3.62.15a.
- asmākam ic chṛṇuhi viśvaminva # RV.7.28.1d.
- asmākam it sute raṇā sam indubhiḥ # RV.8.12.17c; AV.20.111.2c.
- asmākam it su śṛṇuhi tvam indra # RV.4.22.10a.
- asmākam id vṛdhe bhava # RV.1.79.11c.
- asmākam indra ubhayaṃ jujoṣati # RV.10.32.1c; ApMB.1.1.1c.
- asmākam indra duṣṭaram # RV.5.35.7a.
- asmākam indra bhūtu te # RV.6.45.30a.
- asmākam indram indavaḥ # RV.8.1.15b.
- asmākam indra rathino jayantu # RV.6.47.31d; AV.6.126.3d; VS.29.57d; TS.4.6.6.7d; MS.3.16.3d: 187.13; KSA.6.1d.
- asmākam indraḥ samṛteṣu dhvajeṣu # RV.10.103.11a; AV.19.13.11a; SV.2.1209a; VS.17.43a; TS.4.6.4.3a; MS.2.10.4a: 136.11; 4.14.14: 238.11; KS.18.5a.
- asmākam indrāvaruṇā bhare-bhare # RV.7.82.9a.
- asmākam indrehi naḥ # RV.5.35.8a.
- asmākam indro bhavatu prasāhaḥ # MS.4.14.7c: 225.14.
- asmākam uttamaṃ kṛdhi # RV.4.31.15a; AG.2.6.12. Cf. BṛhD.4.139 (B).
- asmākam udare yavāḥ # ViDh.48.10b. See asmākam antar.
- asmākam udareṣv ā # RV.1.25.15c.
- asmākam uditaṃ kṛdhi # RV.10.151.3d; TB.2.8.8.7d.
- asmākam ūrjā ratham # RV.10.26.9a.
- asmākam edhy avitā rathānām (AV. tanūnām) # RV.10.103.4d; AV.19.3.8d; SV.2.1202d; VS.17.36d; TS.4.6.4.2d; MS.2.10.4d: 135.16; KS.18.5d. Cf. asmākaṃ bodhy avitā tanūnām (and ... rathānām), and asmākaṃ bhūtv.
- asmākaṃ pāhi triṣadhastha sūrīn # RV.6.8.7b.
- asmākaṃ pūṣann avitā śivo bhava # RV.8.4.18c.
- asmākaṃ bodhi coditā # RV.10.133.1e; AV.20.95.2e; SV.2.1151e; TS.1.7.13.5e; MS.4.12.4e: 189.9; TB.2.5.8.2e.
- asmākaṃ bodhy avitā tanūnām # RV.5.4.9d; MS.4.10.1d: 141.16; TB.2.4.1.5d; TA.10.2.1d; MahānU.6.5d. Cf. under asmākam edhy.
- asmākaṃ bodhy avitā mahādhane # RV.6.46.4c; 7.32.25c.
- asmākaṃ bodhy avitā rathānām # RV.7.32.11c. Cf. under asmākam edhy.
- asmākaṃ bodhy ucathasya coditā # RV.8.88.6c.
- asmākaṃ brahma pṛtanāsu jinvatam # RV.1.157.2c; SV.2.1109c.
- asmākaṃ brahma pṛtanāsu sahyāḥ # RV.1.152.7c; MS.4.14.12c: 234.4; TB.2.8.6.6c.
- asmākaṃ brahmedam indra bhūtu te # RV.8.1.3c; AV.20.85.3c.
- asmākaṃ brahmotaye # RV.1.129.4d.
- asmākaṃ brahmodyatam # RV.10.22.7b.
- asmākaṃ bhūtv avitā tanūnām # RV.10.157.3b; AV.20.63.2b; 124.5b; TA.1.27.1b. Cf. asmabhyaṃ bheṣajā, and under asmākam edhy.
- asmākaṃ bhūd upamātivaniḥ # RV.5.41.16e.
- asmākaṃ manyo adhipā bhaveha # RV.10.84.5b; AV.4.31.5b.
- asmākaṃ mitrāvaruṇāvataṃ ratham # RV.2.31.1a. Cf. BṛhD.4.86.
- asmākārthāya jajñiṣe # AV.1.7.6b.
- asmākāsad indro vajrahastaḥ # RV.1.173.10b.
- asmākāsaś ca sūrayaḥ # RV.5.10.6c.
- asmākāso maghavāno vayaṃ ca # RV.7.78.5b.
- asmākāso ye nṛtamāso aryaḥ # RV.6.25.7c; KS.17.18c.
- asmākena vṛjanenā jayema # RV.10.42.10d; 43.10d; 44.10d; AV.20.17.10d; 89.10d; 94.10d. See ariṣṭāso.
- asmākenābhiyugvanā # RV.6.45.15b.
- asmākebhir nṛbhir atrā svar jaya # RV.8.15.12c.
- asmākebhir nṛbhir vayam # RV.8.40.7c.
- asmākebhir nṛbhiḥ sūryaṃ sanat # RV.1.100.6b.
- asmākebhiḥ satvabhiḥ śūra śūrāiḥ # RV.2.30.10a.
- asmākotī riśādasaḥ # AV.7.77.1c. See yuṣmākotī.
- asmāj jātā me mithū caran # TA.1.11.6b.
- asmāñ cakre mānyasya medhā # RV.1.165.14b; KS.9.18b. See asmāṃś cakre.
- asmāñ ca tāṃś ca pra hi neṣi vasya ā # RV.2.1.16c; 2.13c.
- asmāñ (SV. asmāṃ) citrābhir avatād abhiṣṭibhiḥ # RV.8.3.2c; SV.2.772c.
- asmāṃ chatrūyatīm abhi # AV.3.1.3b; SV.2.1215b.
- asmāt tvam adhi jāto 'si # VS.35.22a; ŚB.12.5.2.15a; TA.6.2.1a; 4.2a; KŚ.25.7.38a; Karmap.3.2.13. See under ayaṃ vāi tvām ajanayad.
- asmāt praviśyānnam addhi # TA.1.31.3d.
- asmāt samudrād bṛhato divo naḥ # RV.10.98.12c; MS.4.11.2c: 167.13; KS.2.15c; TB.2.5.8.11c; ApŚ.7.6.7c.
- asmāt syandante sindhavaḥ sarvarūpāḥ # TA.10.10.1b; MahānU.8.5b; MuṇḍU.2.1.9b.
- asmād adya sadasaḥ somyād ā # RV.1.182.8c.
- asmād annāt # VS.2.25; ŚB.1.9.3.12; KŚ.3.8.13.
- asmād-asmād ito 'mutaḥ # TA.1.1.1b; 21.1b; 25.2b.
- asmād ahaṃ taviṣād īṣamāṇaḥ # RV.1.171.4a.
- asmād āsthānād draviṇodā vājin # VS.11.21b; TS.4.1.2.4b; MS.2.7.2b: 75.17; KS.16.2b; ŚB.6.3.3.13.
- asmād etam aghnyāu tad vaśāya # AV.18.4.49c.
- asmād vāi tvam ajāyathā ayaṃ tvad adhi jāyatām asāu svargāya lokāya (Kāuś. omits svar- lok-) svāhā # AG.4.3.27; Kāuś.81.30. See next, and under ayaṃ vāi tvām.
- asmād vāi tvam ajāyathā eṣa tvaj jāyatāṃ svāhā # JB.1.47. See under prec.
- asmān u devā etc. # see asmāṃ etc.
- asmān āity abhy etc. # see abhyāiti na.
- asmān kadā canā dabhan # RV.1.84.20b; SV.2.1074b; N.14.37b.
- asmān gṛṇata uta no maghonaḥ # RV.7.12.2d; SV.2.655d.
- asmān devāso 'vata haveṣu # AV.19.13.11d. See asmāṃ u devā.
- asmān dhehi # KSA.4.5. See māṃ dhehi.
- asmān nakṣasva maghavann upāvase # RV.8.54 (Vāl.6).7c.
- asmān punīhi cakṣase # AV.6.19.3c. See māṃ punīhi, and idaṃ brahma pu-.
- asmān rāya uta yajñāḥ sacantām # TS.1.6.3.2b; KS.4.13d; ApŚ.13.22.1d. See asmān rāyo, and yuṣmān rāya.
- asmān rāye mahe hinu # RV.6.45.30c.
- asmān rāyo maghavānaḥ sacantām # RV.1.98.3b; VS.2.10b; MS.1.4.1b: 47.8; 2.4.3b (bis): 41.1,8; KS.5.2b; 32.2; ŚB.1.8.1.42b; ŚŚ.4.9.1b. See under asmān rāya.
- asmān varūtrīḥ śaraṇāir avantu # RV.3.62.3c.
- asmān vardhayatā naraḥ # MŚ.9.4.1d.
- asmān vi varjaya sthānam # RVKh.10.142.4c.
- asmān viśvā abhiṣṭayaḥ # RV.4.31.10c.
- asmān viśvābhir ūtibhiḥ # RV.4.31.12c.
- asmān vṛṇaktu viśvataḥ # VS.16.12b; TS.4.5.1.4b; MS.2.9.2b: 122.5; KS.17.11b; NīlarU.16b.
- asmān vṛṇīṣva yujyāya tasmāi # RV.7.19.9d; AV.20.37.9d.
- asmān samarye pavamāna codaya # RV.9.85.2a.
- asmān sahasram ūtayaḥ # RV.4.31.10b.
- asmān siṣakta revatīḥ # RV.10.19.1b; MŚ.9.4.1b.
- asmān sīte payasābhyāvavṛtsva # VS.12.70d; TS.4.2.5.6d; MS.2.7.12d: 92.8; KS.16.12d; ŚB.7.2.2.10. See sā naḥ sīte.
- asmān su jigyuṣas kṛtam # RV.1.17.7c.
- asmān su jigyuṣas kṛdhi # RV.8.80.6c.
- asmān su tatra codaya # RV.1.9.6a; AV.20.71.12a.
- asmān su pṛtsv ā tarutra # RV.2.11.15c.
- asmān stotṝn maruto vāvṛdhānāḥ # RV.10.78.8b.
- asmān sv indrāvaruṇā ghṛtaścutaḥ # RV.8.59 (Vāl.11).5c.
- asmān hotrā bhāratī dakṣiṇābhiḥ # RV.3.62.3d.
- asmābhir indra sakhibhir huvānaḥ # RV.10.112.3c.
- asmābhir indro anumādyo bhūt # RV.6.34.2d.
- asmābhir ū nu praticakṣyābhūt # RV.1.113.11c; TS.1.4.33.1c; TA.3.18.1c.
- asmābhir dattaṃ jarasaḥ parastāt # AV.6.122.1c; TA.2.6.1c.
- asmābhir datto nihitaḥ svargaḥ # AV.12.3.42c.
- asmābhiṣ ṭe suṣahāḥ santu śatravaḥ # RV.10.38.3c.
- asmābhis tubhyaṃ śasyate # RV.3.62.7c.
- asmābhiḥ su taṃ sanuhi # RV.8.81.8c.
- asmāl (text asmāṃl) lokād asmuṣmāc ca # TA.1.27.5c.
- asmāsu tan maruto yac ca duṣṭaram # RV.1.139.8f; AV.20.67.2f.
- asmāsu devo draviṇaṃ dadhātu # TS.2.3.14.4d; MS.4.12.4d: 190.8; KS.10.13d.
- asmāsu dhārayāmasi # TS.6.6.7.2d; MS.4.7.1d: 95.8; KS.29.2d; AŚ.5.19.5d; ŚŚ.3.8.27d. See punar asmāsu.
- asmāsu niyachatam # TA.3.11.12b.
- asmāsu nṛmṇaṃ dhāḥ # KB.27.4. See āsmāsu.
- asmāsu bhadrā draviṇāni dhatta # RV.4.58.10b; AV.7.82.1b; VS.17.98b; KS.40.7b; ApŚ.17.18.1b.
- asmāsu rāyo maghavatsu ca syuḥ # RV.1.123.13d.
- asmāsu santv āśiṣaḥ # TS.1.6.3.2c. See asmākaṃ etc.
- asmāsv aghniyā yūyam # TB.3.7.10.1b; ApŚ.9.18.15b.
- asmāsv indra indriyaṃ dadhātu # TS.1.6.3.2a; MS.1.4.1a: 47.8; 1.4.5: 53.2; 2.4.3a (bis): 41.1,8; KS.5.2a; 32.2; MŚ.1.4.2.10. See mayīdam indra.
- asmāsv ojaḥ pṛtanāsu dhehi # RV.10.83.4d; AV.4.32.4d.
- asmiṃl loke śataṃ samāḥ # VS.19.46d; MS.3.11.10d: 156.14; KS.38.2d; ŚB.12.8.1.20d; TB.2.6.3.5d; ApŚ.1.10.12d; ŚG.5.9.4d. See asmin goṣṭhe śataṃ.
- asmiṃl loke śraddadhānena dattaḥ # AV.9.5.7d,11d.
- asmiṃś candre adhi yad dhiraṇyam # AV.19.27.10c.
- asmi draviṇaṃ suvarcasam # TA.7.10.1d; TU.1.10.1d.
- asmin karmaṇi vṛtrahan # PG.2.17.9b.
- asmin karmaṇy upahvaye dhruvām # PG.2.17.9d.
- asmin kule brahmavarcasy asāni # ApMB.2.9.10c.
- asmin kṣaye pratarāṃ dīdyānaḥ # SV.1.340d. See adhi kṣami prataraṃ.
- asmin kṣetre dvāv ahī # AV.10.4.8c.
- asmin gṛhe gārhapatyāya jāgṛhi # RV.10.85.27b; AV.14.1.21b; ApMB.1.9.4b.
- asmin goṣṭha upa pṛñca naḥ # AV.9.4.23b. See āsu goṣūpa.
- asmin goṣṭhe karīṣiṇīḥ (Kāuś. -ṇaḥ; MS. purīṣiṇīḥ) # AV.3.14.3b; MS.4.2.10b: 33.3; Kāuś.89.12b. See next.
- asmin goṣṭhe vayovṛdhaḥ # ApŚ.7.17.1d. See prec.
- asmin goṣṭhe viśvabhṛto janitrīḥ # MS.4.2.10b: 32.14. See asmin yajñe viśva-.
- asmin goṣṭhe śataṃ samāḥ # Kāuś.89.1d. See asmiṃl loke śataṃ.
- asmiñ (AV. asmiṃ) chūra savane mādayasva # RV.2.18.7d; 7.23.5d; AV.20.12.5d.
- asmin tāṃ sthāṇāv adhy ā sajāmi # AV.14.2.48d. Cf. asmin tā.
- asmin tān goṣṭhe savitā ni yachatu # AV.2.26.1d.
- asmin tā sthāṇāv adhi sādayāmi # AV.14.2.49d. Cf. asmin tāṃ.
- asmin tiṣṭhatu yā rayiḥ # AV.1.5.2e.
- asmin trivṛc chrayatāṃ poṣayiṣṇu # AV.5.28.4d.
- asmin dvitīye savane na jahyuḥ # AV.6.47.2b; TS.3.1.9.2b; KS.30.6b; KŚ.9.14.17b; MŚ.2.4.6.26b.
- asmin dhehi tanūvaśin # AV.4.4.4d. Cf. tān asmin etc.
- asmin na indra pṛtsutāu yaśasvati # RV.10.38.1a. Cf. BṛhD.7.39.
- asmin nara indriyaṃ dhattam ojaḥ # TS.1.6.12.4d. See indreṇa ma.
- asminn astu puṣkalaṃ citrabhānu # KS.37.9c.
- asminn ahaṃ sahasraṃ puṣyāmi # ApMB.2.11.32a (ApG.6.15.1). See asmin sahasraṃ.
- asminn ahan satpatiḥ puruhūtaḥ # RV.1.100.6c.
- asminn ājāu puruhūta śravāyye # RV.10.102.1c.
- asminn ā vām āyāne vājinīvasū # RV.8.22.18c.
- asminn āsīda barhiṣi # AŚ.3.14.13e; ApŚ.9.16.11e.
- asminn indra mahi varcāṃsi dhehi # AV.4.22.3c. See asmā etc.
- asminn indra vṛjane sarvavīrāḥ # RV.1.51.15c; MS.4.14.14c: 238.10.
- asminn indro ni dadhātu nṛmṇam # AV.8.5.21a.
- asminn ū ṣu savane mādayasva # RV.7.29.2c.
- asmin no adya vidathe yajatrāḥ # RV.6.52.17c.
- asmin no adya savane mandadhyāi # RV.4.16.2b; AV.20.77.2b.
- asmin pade parame tasthivāṃsam # RV.2.35.14a; VHDh.8.52. P: asmin pade ŚŚ.13.29.13.
- asmin pātre harite somapṛṣṭhe # SMB.2.5.10d.
- asmin puṣyantu gopatāu # RV.10.19.3b.
- asmin barhiṣy ā niṣadya # AV.18.1.59d. See asmin yajñe barhiṣy.
- asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā # AV.5.24.1--17. See next three, and te naḥ pāntv asmin.
- asmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām # ŚŚ.4.10.3. See under prec.
- asmin brahmaṇy asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asyāṃ devahūtyām # KS.38.12; 39.7. See under prec. but one.
- asmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann (PG. karmaṇy) asyāṃ devahūtyām # TS.3.4.5.1; 4.3.3.2; ApŚ.16.1.3; PG.1.5.10 (with svāhā). Ps: asmin brahmann asmin kṣatre HG.1.3.11; asmin brahman ApŚ.19.17.19. See under prec. but two.
- asmin bhayasthe kṛṇutam u lokam # RV.2.30.6d.
- asmin bhare nṛtamaṃ vājasātāu # RV.3.30.22b; AV.20.11.11b; SV.1.329b; MS.4.14.1b: 215.11; KS.21.14b; TB.2.4.4.3b; 8.1.3b.
- asmin ma antarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca māitasyāi diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsati # ŚŚ.6.3.6. Cf. ye 'ntarikṣāj juhvati, and vāyur māntari-.
- asmin maṇāv ekaśataṃ vīryāṇi # AV.19.46.5a.
- asmin mahaty arṇave # VS.16.55a; TS.4.5.11.1a; ŚB.9.1.1.30. See ye asmin mahaty and cf. antar mahaty.
- asmin me yajña upa bhūyo astu # KS.31.14a. See next.
- asmin yajña upa bhūya in nu me # TB.3.7.6.7a; ApŚ.4.6.3a. See prec.
- asmin yajña upa hvaye # RV.1.13.3b,7b; SV.2.699b.
- asmin yajñe adābhyā # RV.5.75.8a.
- asmin yajñe dhārayāmā namobhiḥ # RV.4.58.2b; VS.17.90b; MS.1.6.2b: 87.15; KS.40.7b; TA.10.10.2b; ApŚ.5.17.4b; MahānU.9.13b.
- asmin yajñe puruṣṭuta # RV.8.76.7c.
- asmin yajñe pravidvān yunaktu suyujaḥ svāhā # AV.5.26.3b,9b. Doubtful as to metre.
- asmin yajñe barhiṣi mādayasva # RV.1.101.9d.
- asmin yajñe barhiṣy ā niṣadya # RV.3.35.6c; 10.14.5d; VS.26.23c; TS.1.7.13.4c; 2.6.12.6d; MS.4.14.16d: 243.1. See asmin barhiṣy.
- asmin yajñe mandasānā vṛṣaṇvasū # RV.4.50.10b; AV.20.13.1b; GB.2.4.16b.
- asmin yajñe mama havyāya śarva # MS.2.9.1d: 119.4. See ā yāhi śīghraṃ and vātājirāir mama.
- asmin yajñe maruto mṛḍatā naḥ # AV.1.20.1b; TB.3.7.5.12b; ApŚ.2.20.6b.
- asmin yajñe mahiṣaḥ svāhā # AV.5.26.2b. Doubtful as to metre.
- asmin yajñe mā vyathiṣi # Kāuś.73.15e.
- asmin yajñe yajamānāya mahyam # KS.31.14b; TB.3.7.6.14b; ApŚ.4.8.5b.
- asmin yajñe yajamānāya sūrim # AV.9.5.2b. See imaṃ yajñaṃ yajamānaṃ.
- asmin yajñe vi ca pra ca prathatāṃ svāsasthaṃ devebhyaḥ # MS.4.13.2: 200.8; KS.15.13; TB.3.6.2.1. Cf. ūrṇamradasaṃ.
- asmin yajñe vi cayemā bhare kṛtam # RV.1.132.1f.
- asmin yajñe viśvavido ghṛtācīḥ # ApŚ.7.17.1b. See asmin goṣṭhe viśva-.
- asmin yajñe vṛṣaṇā mādayethām # RV.4.14.4d.
- asmin yajñe sajoṣasaḥ # ŚŚ.7.10.14b.
- asmin yajñe supeśasam # ŚŚ.7.10.15b.
- asmin yajñe suyujaḥ svāhā # AV.5.26.7b,8b,10b,11b. Doubtful as to metre.
- asmin yajñe suhavāṃ (AV. suhavā) johavīmi # AV.7.47.1b; MS.4.12.6b: 195.8; KS.13.16b; TS.3.3.11.5b; AŚ.1.10.8b; ŚŚ.9.28.3b; N.11.33b.
- asmin yajñe svadhayā madantaḥ # VS.19.58c.
- asmin yajñe svadhvare # RV.8.44.13c; SV.2.1062c.
- asmin yajñe havāmahe # MS.4.10.6b: 158.6; KS.21.14b; TB.2.5.8.2b.
- asmin yāme vṛṣaṇvasū # VS.11.13b; TS.4.1.2.1b; MS.2.7.2b: 75.3; KS.16.1b; ŚB.6.3.2.3.
- asmin yonāv (MS.KS. yonā) asīṣadan # VS.12.54d; TS.4.2.4.4d; MS.2.8.1d: 106.4; KS.16.19d; ŚB.8.7.2.6; TB.3.11.6.1d.
- asmin rāṣṭra indriyaṃ dadhāmi (and vardhayāmi) # AB.8.27.8. See next but one.
- asmin rāṣṭram adhi śraya # TS.4.2.1.4d; 5.2.1.4. See asme rāṣṭrāṇi, and mā tvad rāṣṭram.
- asmin rāṣṭre śriyam āveśayāmi (SMB.2.8.6, śriyaṃ dadhe) # AB.8.27.7; SMB.2.8.6,7. See prec. but one.
- asmin vayaṃ saṃkasuke (ApŚ. -kusuke) # AV.12.2.13a; ApŚ.9.3.22a. P: asmin vayam Kāuś.71.16; 86.19.
- asmin vasu vasavo dhārayantu # AV.1.9.1a; Kāuś.55.17. P: asmin vasu Kāuś.11.19; 16.27; 52.20.
- asmin vāje śatakrato # RV.1.30.6b; AV.20.45.3b; SV.2.951b.
- asmin saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn ardhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasi # Svidh.3.8.3.
- asmin sadhasthe adhy uttarasmin # VS.15.54c; 17.73c; 18.61c; TS.4.6.5.3c; 7.13.4c; 5.7.7.2c; MS.2.10.6c: 138.15; KS.18.4c,18c; ŚB.8.6.3.23; 9.2.3.35; TB.3.7.7.10c; ApŚ.6.1.3c.
- asmin saṃdehe gahane praviṣṭaḥ # ŚB.14.7.2.17b; BṛhU.4.4.17b.
- asmin samudre adhy uttarasmin # RV.10.98.6a.
- asmin savane śacyā puruṣṭuta # RV.3.60.6b.
- asmin sahasraṃ puṣyāsam (Kāuś. puṣyāsma) # ŚB.14.9.4.23a; BṛhU.6.4.23a; Kāuś.89.13a. See asminn ahaṃ.
- asmin sīdantu me pitaraḥ somyāḥ # TB.3.7.4.10c; ApŚ.1.7.13c.
- asmin su te savane astv okyam # RV.10.44.9c; AV.20.94.9c.
- asmin sunvati yajamāna āśiṣaḥ svāhākṛtāḥ samudreṣṭhā gandharvam ā tiṣṭhatānu # TS.3.5.6.3.
- asmin su some 'vapānam astu te # RV.10.43.2d; AV.20.17.2d.
- asmin sthāne tiṣṭhatu modamānaḥ (MG. puṣyamāṇaḥ) # KŚ.25.5.28b; AG.2.9.5b; MG.2.11.7b.
- asmin sv etac chakapūta enaḥ # RV.10.132.5a.
- asmin have puruhūtaḥ purukṣuḥ (AV.TS. -kṣu) # RV.10.128.8b; AV.5.3.8b; TS.4.7.14.3b; KS.40.10b.
- asmin have suhavā suṣṭutiṃ naḥ # RV.6.52.16b.
- asmin hi vaḥ savane ratnadheyam # RV.4.35.1c.
- asme agne saṃyadvīraṃ bṛhantam # RV.2.4.8c.
- asme antar nihitāḥ ketavaḥ syuḥ # RV.1.24.7d.
- asme astu bhaga indra prajāvān # RV.3.30.18d; KS.8.17d.
- asme āyur ni didīhi prajāvat # RV.1.113.17d.
- asme ārāc cid dveṣaḥ sanutar yuyotu # N.6.7. Pāda d of RV.6.47.13, preceded by asme, the last word of pāda c.
- asme ā vahataṃ rayim # RV.8.5.15a.
- asme it sumnam astu vaḥ # RV.5.53.9d.
- asme indo svābhuvam # RV.9.12.9c; SV.2.553c.
- asme indra sacā sute # RV.8.97.8a,8d.
- asme indrābṛhaspatī # RV.4.49.4a; TS.3.3.11.1a; MS.4.12.1a: 176.10; KS.10.13a; 23.11; AŚ.2.11.19 (text asmāi).
- asme indrāvaruṇā viśvavāram # RV.7.84.4a.
- asme indrāvaruṇā śarma yachatam # RV.7.83.9d.
- asme indro varuṇo mitro aryamā # RV.7.82.10a; 83.10a.
- asme ūtīr indravātatamāḥ # RV.10.6.6c.
- asme ū ṣu vṛṣaṇā mādayethām # RV.1.184.2a.
- asme karmaṇe jātaḥ # MS.1.2.6: 15.1. See asmāi etc.
- asme kāmaṃ dāśuṣe saṃnamantaḥ # TB.2.8.2.2c.
- asme kṣatrāṇi dhārayer anu dyūn # RV.4.4.8d; TS.1.2.14.4d; KS.6.11d; MS.4.11.5d: 173.9. Cf. under asme rāṣṭrāṇi.
- asme kṣatrāya varcase balāya # RV.10.18.9b. See saha kṣatreṇa, saha śrotreṇa, śriyāi kṣatrāyāu-, śriyāi brahmaṇe, and śriyāi viśe.
- asme kṣayāya trivarūtham aṃhasaḥ # RV.4.53.6d.
- asme kṣayāya dhiṣaṇe anehaḥ # RV.6.50.3d.
- asme candrāṇi # TS.1.2.7.1; ApŚ.10.26.10. See asme te candrāṇi.
- asme jagmuḥ sūnṛtā indra pūrvīḥ # RV.10.111.10d.
- asme jyotiḥ # TS.1.2.7.1; 6.1.10.4; ApŚ.10.26.11; MŚ.2.1.4.13.
- asme tad indrāvaruṇā vasu ṣyāt # RV.3.62.3a.
- asme tā ta indra santu satyā # RV.10.22.13a.
- asme tā yajñavāhasā # RV.4.47.4c.
- asme te candrāṇi # VS.4.26; MS.1.2.5: 14.9; KS.2.6; 24.6; ŚB.3.3.3.7. P: asme te KŚ.7.8.17. See asme candrāṇi.
- asme te bandhuḥ # VS.4.22; TS.1.2.7.1; MS.1.2.5: 14.11; KS.2.6; 24.6; ŚB.3.3.1.6; KŚ.7.6.20; N.6.7.
- asme te rāyaḥ # MS.1.2.4: 13.10; KS.2.5; 24.4. See asme rāyaḥ, and me rāyaḥ.
- asme te santu jāyavaḥ # RV.1.135.8c.
- asme te santu sakhyā śivāni # RV.7.22.9c; 10.23.7d.
- asme dadhad vṛṣaṇaṃ śuṣmam indra # RV.7.24.4d; KS.8.17d; TB.2.4.3.6d; 7.13.4d.
- asme dāsīr viśaḥ sūryeṇa sahyāḥ # RV.2.11.4d.
- asme dīdihi sumanā aheḍan # TS.4.3.12.1c; TA.2.5.2c. See adhi no brūhi sumanā.
- asme devāso 'va dhūnutā vasu # RV.10.66.14d.
- asme devāso vapuṣe cikitsata # TS.3.2.8.4a; ApŚ.13.10.10. See śrad asmāi naro.
- asme dehi # see asme dhehi.
- asme dyāvāpṛthivī bhūri vāmam # TB.2.4.7.8a. See asmāi etc.
- asme dyumnam adhi ratnaṃ ca dhehi # RV.7.25.3d; N.5.5.
- asme dhattaṃ yad asad askṛdhoyu # RV.7.53.3c.
- asme dhattaṃ puruspṛham # RV.1.47.6d.
- asme dhatta ye ca rātiṃ gṛṇanti # RV.4.34.10d.
- asme dhatta vasavo vasūni # VS.8.18d; TS.1.4.44.2d; MS.1.3.38d: 44.11; KS.4.12d; ŚB.4.4.4.10; N.6.7; 12.42d. See asmāi etc.
- asme dhārayataṃ (MŚ. -tāṃ !) rayim # RV.10.19.1d; MŚ.9.4.1d. Cf. asmāi etc.
- asme dhehi (SV. dehi) jātavedo mahi śravaḥ # RV.1.79.4c; SV.1.99c; 2.911c; VS.15.35c; TS.4.4.4.5c; MS.2.13.8c: 157.10; KS.39.15c.
- asme dhehi dyumatīṃ vācam āsan # RV.10.98.3a.
- asme dhehi dyumad yaśaḥ # RV.9.32.6a.
- asme dhehi yavamad gomad indra # RV.10.42.7c; AV.20.89.7c; MS.4.14.5c: 222.4; TB.2.8.2.7c.
- asme dhehi śravo bṛhat # RV.1.9.8a; 44.2d; 8.65.9c; AV.20.71.14a; SV.2.1131d.
- asme naro maghavānaḥ sutasya # RV.7.48.1b.
- asme nṛmṇam uta kratuḥ # VS.9.22b; ŚB.5.2.1.15b.
- asme pṛthu śravo bṛhat # RV.1.9.7b; AV.20.71.13b.
- asme prayandhi maghavann ṛjīṣin # RV.3.36.10a; AG.1.15.3; PG.1.18.5a; N.6.7. See asmāi etc.
- asme balāni maghavatsu dhattam # RV.1.93.12c.
- asme brahmāṇi dhāraya # MS.4.9.9: 129.10. See brahma dhāraya, and cf. ameny asme.
- asme bhadrāṇi saścata priyāṇi # RV.7.26.4d.
- asme bhadrā sāuśravasāni santu # RV.6.1.12d; 74.2d; MS.4.11.2d: 165.12; 4.13.6d: 207.14; KS.11.12d; 18.20d; TB.3.6.10.5d.
- asme bhūvann abhiṣṭayaḥ # RV.10.22.12b.
- asme yātaṃ nāsatyā sajoṣāḥ # RV.1.118.11b; N.6.7.
- asme ramasva # VS.4.22; MS.1.2.4: 13.10; KS.2.5; 24.4; ŚB.3.3.1.6; KŚ.7.6.19; MŚ.2.1.3.42.
- asme rayiḥ paprathe vṛṣṇyaṃ śavaḥ # RV.8.51 (Vāl.3).10c; AV.20.119.2c; SV.2.960c.
- asme rayiṃ rāsi vīravantam # RV.2.11.13d.
- asme rayiṃ viśvavāraṃ sam inva # RV.5.4.7c.
- asme rayiṃ sarvavīraṃ ni yachatam # RV.4.50.10d; AV.20.13.1d. Cf. asyāi rayiṃ etc.
- asme rayiṃ na svarthaṃ damūnasam # RV.1.141.11a.
- asme rayiṃ nāsatyā bṛhantam # RV.1.117.23c.
- asme rayiṃ ni dhāraya # RV.1.30.22c.
- asme rayiṃ ni dhāraya vi vo made # RV.10.24.1c.
- asme rayiṃ bahulaṃ saṃtarutram # RV.3.1.19c; MS.4.14.15c: 242.3.
- asme rayir marutaḥ sarvavīraḥ # RV.3.62.3b.
- asme rāyaḥ # VSK.4.7.3; TS.1.2.5.2; 6.1.8.4; ApŚ.10.23.3. See under asme te rāyaḥ.
- asme rāyo amartya # RV.10.140.4b; SV.2.1169b; VS.12.109b; TS.4.2.7.2b; MS.2.7.14b: 95.16; KS.16.14b; ŚB.7.3.1.32.
- asme rāyo dive-dive # RV.4.8.7a.
- asme rāranta marutaḥ sahasriṇam # RV.5.54.13d.
- asme rāṣṭrāṇi dhāraya (KS. rāṣṭram adhiśraya) # MS.2.7.8d: 85.12; KS.16.8d; 19.11. See under asmin rāṣṭram, and cf. asme kṣatrāṇi and asmāi kṣatrāṇi.
- asme rāṣṭrāya mahi śarma yachatam # MS.3.16.4d: 188.11. See asmāi etc.
- asme rudrā mehanā parvatāsaḥ # RV.8.63.12a; VS.33.50a. P: asme rudrāḥ BṛhPDh.9.125.
- asme retaḥ siñcataṃ yan manurhitam # RV.6.70.2d.
- asme vatsaṃ pari ṣantaṃ na vindan # RV.1.72.2a.
- asme varcaḥ suvīryam # RV.9.66.21b; SV.2.870b; VS.8.38b; VSK.29.38b; TS.1.3.14.8b; 5.5.2b; 6.6.2b; MS.1.5.1b: 66.12; KS.7.16b; ŚB.4.5.4.9b; TA.2.5.1b.
- asme varcāṃsi santu vaḥ # VS.9.22c; ŚB.5.2.1.15c.
- asme varṣiṣṭhā kṛṇuhi jyeṣṭhā # RV.4.22.9a.
- asme vasūni dhāraya # RV.9.63.30a.
- asme vājāsa īratām # RV.4.8.7c.
- asme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ # RV.9.69.7d.
- asme vām astu sumatiś caniṣṭhā # RV.7.70.5d. Cf. asme vo etc.
- asme viśvāni draviṇāni dhehi # RV.5.4.7d.
- asme vīrāñ chaśvata indra śiprin # RV.3.36.10d; PG.1.18.5d.
- asme vīreṣu viśvacarṣaṇi śravaḥ # RV.10.93.10b.
- asme vīro marutaḥ śuṣmy astu # RV.7.56.24a.
- asme vṛddhā asann iha # RV.1.38.15c.
- asme vo astu sumatiś caniṣṭhā # RV.7.57.4d. Cf. asme vām etc.
- asme vo astv indriyam # VS.9.22a; ŚB.5.2.1.15a. P: asme vaḥ KŚ.14.5.11.
- asme śataṃ śarado jīvase dhāḥ # RV.3.36.10c; PG.1.18.5c.
- asme śravāṃsi dhāraya # RV.9.63.1c; SV.1.501c.
- asme śreṣṭhebhir bhānubhir vi bhāhi # RV.7.77.5a.
- asme sa indrāvaruṇāv api ṣyāt # RV.6.68.6c.
- asme samānebhir vṛṣabha pāuṃsyebhiḥ # N.6.7 = RV.1.165.7b, preceded by asme of pāda a.
- asme sā vāṃ mādhvī rātir astu # RV.1.184.4a.
- asme sutasya gomataḥ # RV.8.82.6b.
- asme su matsvāndhasaḥ # RV.4.32.14b.
- asme suvānāsa (SV. svānāsa) indavaḥ # RV.8.51 (Vāl.3).10d; AV.20.119.2d; SV.2.960d.
- asme sūryācandramasābhicakṣe # RV.1.102.2c; TB.2.8.9.2c.
- asme soma śriyam adhi # RV.1.43.7a.
- asme svānāsa # see asme suvānāsa.
- asmāi indrābṛhaspatī # AŚ.2.11.19. Misprint for asme etc.
- asmāi karmaṇe jātaḥ # ApŚ.10.26.15. See asme etc.
- asmāi kāmāyopa kāminīḥ # AV.3.8.4c.
- asmāi kṣatram agnīṣomāu # AV.6.54.2a; Kāuś.4.19. P: asmāi kṣatram Vāit.3.4.
- asmāi kṣatrāṇi dhārayantam agne # AV.7.78.2a; Kāuś.137.30. P: asmāi kṣatrāṇi Kāuś.2.41. Cf. under asme rāṣṭrāṇi.
- asmāi kṣatrāya pavate # VSK.7.8.4; ApŚ.12.15.8. See next, and kṣatrāya pinvasva.
- asmāi kṣatrāya pipīhi # MS.4.9.9: 129.8. See under prec.
- asmāi grāmāya pradiśaś catasraḥ # AV.6.40.2a.
- asmāi jyāiṣṭhyāya kalpadhvam (ŚŚ. tiṣṭhadhvam) # AB.7.17.7d; ŚŚ.15.26d.
- asmāi tisro avyathyāya nārīḥ # RV.2.35.5a.
- asmāi te pratiharyate # RV.8.43.2a; KS.10.12a. See tasmāi etc.
- asmāi dyāvāpṛthivī bhūri # AV.4.22.4a. See asme etc.
- asmāi dhatta vasavo vasūni # AV.7.97.3d. See asme etc.
- asmāi dhārayataṃ rayim # AV.6.54.2b. Cf. asme etc.
- asmāi prayandhi maghavann ṛjīṣin # KBU.2.11. See asme etc.
- asmāi bahūnām avamāya sakhye # RV.2.35.12a.
- asmāi brahmaṇe pavate # VSK.7.8.4; ApŚ.12.15.8. See next, and brahmaṇe pinvasva.
- asmāi brahmaṇe pipīhi # MS.4.9.9: 129.7. See under prec.
- asmāi brahmaṇe 'smāi kṣatrāya mahi śarma yacha svāhā # VS.18.44; KS.18.14; MS.2.12.2: 145.11 (without svāhā); ŚB.9.4.1.16. See uru brahmaṇe.
- asmāi brahmaṇe 'smāi kṣatrāyāsmāi sunvate yajamānāya pavate # VS.7.21; ŚB.4.2.2.13,14.
- asmāi bhīmāya namasā sam adhvare # RV.1.57.3a; AV.20.15.3a.
- asmāi maṇiṃ varma badhnantu devāḥ # AV.8.5.10a.
- asmāi mṛtyo adhi brūhi # AV.8.2.8a.
- asmāi rāṣṭrāya mahi śarma yachatam # TS.4.4.12.3d; AŚ.4.12.2d. See asme etc.
- asmāi lokāya karmaṇe # ŚB.14.7.2.8f; BṛhU.4.4.8f.
- asmāi lokāya sādaye # AV.10.5.7d--14d.
- asmāi vaḥ pūṣā marutaś ca sarve # AV.14.1.33c.
- asmāi vayaṃ yad vāvāna tad viviṣma # RV.6.23.5a.
- asmāi vastrāṇi viśa erayantām # AV.5.1.3d.
- asmāi vo dhātā savitā suvāti # AV.14.1.33d.
- asmāi saṃ datta bheṣajam # TS.4.2.6.5d. See asyāi saṃ.
- asmāi sunvate yajamānāya pavate # VS.7.21; VSK.7.8.4; ŚB.4.2.2.13,14; ApŚ.12.15.8.
- asya kurmo (RVKh. kulmo) harivo medinaṃ tvā # RVKh.10.128.1d; TS.4.7.14.4d; TB.2.4.3.3d. See under asmākam abhūr.
- asya kratvā mahiṣā trī śatāni # RV.5.29.7b.
- asya kratvā yaśasvataḥ # RV.8.102.8c; SV.2.297c.
- asya kratvā vicetasaḥ # RV.5.17.4a.
- asya kratvā sacate apradṛpitaḥ # RV.1.145.2d.
- asya kratvā samidhānasya majmanā # RV.1.143.2c.
- asya kratvāhanyo yo asti # RV.1.190.3c.
- asya kṣatraṃ śriyaṃ mahīm # AV.6.54.1c.
- asy agne vibhāvasuḥ # RV.8.44.24b; TS.1.4.46.2b.
- asya ghā vīra īvataḥ # RV.4.14.5a.
- asya ghṛtasya haviṣo juṣāṇo vīhi svāhā # MS.1.10.2: 141.8. See asya haviṣo, and juṣāṇo asya.
- asya cakṣasā pari pāty ukṣā # RV.9.89.3d.
- asya ca dātuḥ # Kāuś.90.7,12,16; 92.26,29.
- asya te sakhye vayam # RV.9.61.29a; 66.14a. See yasya etc.
- asya tritaḥ kratunā vavre antaḥ # RV.10.8.7a. Cf. BṛhD.6.148.
- asya trito nv ojasā vṛdhānaḥ # RV.10.99.6c.
- asya tveṣā ajarā asya bhānavaḥ # RV.1.143.3a.
- asya devasya mīḍhuṣo vayāḥ # RV.7.40.5a.
- asya devasya saṃsady anīke # RV.7.4.3a.
- asya devāḥ pradiśi jyotir astu # AV.1.9.2a.
- asyanto ye ca dhāvatha # AV.6.66.2b.
- asya patiḥ syāṃ sugavaḥ suvīraḥ # RV.1.116.25b; KS.17.18b.
- asya patmann aruṣīr aśvabudhnāḥ # RV.10.8.3c.
- asya pātaṃ dhiyeṣitā # RV.3.12.1c; SV.2.19c; VS.7.31c; TS.1.4.15.1c; MS.1.3.17c: 36.13; KS.4.7c; AB.2.37.17c; ŚB.4.3.1.24c.
- asya pāre nirṛthasya # ApMB.1.6.14a (ApG.2.6.3).
- asya piba kṣumataḥ prasthitasya # RV.10.116.2a.
- asya pibatam aśvinā # RV.8.5.14a; AB.1.22.5; AŚ.4.7.4. P: asya pibatam ŚŚ.5.10.21. Cf. ubhā pibatam.
- asya piba yasya jajñāna indra # RV.6.40.2a; AŚ.6.4.10.
- asya pītā (SV. pītvā) svarvidaḥ # RV.9.108.2b; SV.2.43b.
- asya pītvā madānām # RV.8.92.6a; 9.23.7a.
- asya pītvā śatakrato # RV.1.4.8a; AV.20.68.8a.
- asya pītvā svarvidaḥ # see asya pītā.
- asya pra jātavedasaḥ # RV.10.188.2a.
- asya prajāvati gṛhe # RV.8.31.4a.
- asya pratnām anu dyutam # RV.9.54.1a; SV.2.105a; VS.3.16a; TS.1.5.5.1a; 7.1; MS.1.5.1a: 66.2; 1.5.5: 73.18; 1.5.6: 74.6; KS.6.9a; 7.4,5; ŚB.2.3.4.15a. P: asya pratnām ŚŚ.2.11.2; KŚ.4.12.3.
- asya prāṇād apānatī (MS.AV.6.31.2b, apānataḥ) # RV.10.189.2b; AV.6.31.2b; 20.48.5b; SV.2.727b; ArS.5.5b; VS.3.7b; TS.1.5.3.1a; MS.1.6.1b: 85.13; KS.7.13a; ŚB.2.1.4.29b.
- asya priyasya śarmaṇi # RV.5.64.3c.
- asya priyāsaḥ sakhye syāma # RV.4.17.9d.
- asya priyo jaritā yasya śarman # RV.4.17.19c.
- asya preṣā hemanā pūyamānaḥ # RV.9.97.1a; SV.1.526a; 2.749a. P: asya preṣā Svidh.1.3.8.
- asya made ahim indro jaghāna # RV.2.15.1d. Cf. asya made jaritar indro 'him.
- asya made jaritar indra iha śravad iha somasya matsat # ŚŚ.8.25.1.
- asya made jaritar indra iha śravad upa giri (!) ṣṭhāt # ŚŚ.8.25.1.
- asya made jaritar indra ud āryaṃ varṇam atirad ava dāsaṃ varṇam ahan # ŚŚ.8.25.1.
- asya made jaritar indra ud dyām astabhnād aprathayat pṛthivīm # ŚŚ.8.25.1.
- asya made jaritar indra ṛṣyāṃ iva pamphaṇataḥ parvatān prakupitāṃ aramṇāt # ŚŚ.8.25.1.
- asya made jaritar indraḥ somasya matsat # ŚŚ.8.25.1.
- asya made jaritar indro 'pāṃ vegam āirayat # ŚŚ.8.25.1.
- asya made jaritar indro 'pinvad apito 'jinvad ajuvaḥ # ŚŚ.8.25.1.
- asya made jaritar indro vṛtram ahan # ŚŚ.8.25.1.
- asya made jaritar indro vy antarikṣam atirad ā sūryaṃ divy āirayat # ŚŚ.8.25.1.
- asya made jaritar indro 'him ahan # ŚŚ.8.25.1. Cf. asya made ahim.
- asya made puru varpāṃsi vidvān # RV.6.44.14a; AŚ.6.4.10. P: asya made puru varpāṃsi ŚŚ.9.12.4.
- asya made svaryaṃ dā ṛtāya # RV.1.121.4a.
- asya madhvaḥ pibata mādayadhvam # RV.7.38.8c; VS.9.18c; 21.11c; TS.1.7.8.2c; 4.7.12.2c; MS.1.11.2c: 162.13; KS.13.14c; ŚB.5.1.5.24c.
- asya mandāno madhvo vajrahastaḥ # RV.2.19.2a.
- asya me dyāvāpṛthivī ṛtāyataḥ # RV.2.32.1a. P: asya me dyāvāpṛthivī AŚ.7.7.3. Cf. BṛhD.4.86.
- asya medhasya somyasya sobhare # RV.8.19.2c; SV.2.1038c.
- asya yajñasyarddhyāi mahyaṃ saṃnatyāi # TS.7.5.13.1; ApŚ.20.9.5.
- asya yajñasya sukratum # RV.1.12.1c; 8.19.3c; AV.20.101.1c; SV.1.3c,112c; 2.140c,763c; MS.4.10.2c: 145.4; KS.20.14c; GB.1.2.23c; ŚB.1.4.1.35; TB.3.5.2.3c.
- asya yajñasyāgura udṛcam aśīya # AŚ.4.2.8,9; ŚŚ.5.3.7 (bis); MŚ.1.4.2.6 (bis). Cf. āgura udṛcam.
- asya yajñasyodṛci svāhā (ŚŚ. yajñasyodṛcam) # AV.6.48.1--3; ŚŚ.6.8.10. Cf. āsya yajñasyo-.
- asya yāmāso bṛhato na vagnūn # RV.10.3.4a.
- asya raṇvā svasyeva puṣṭiḥ # RV.2.4.4a.
- asya rātāu sutaṃ piba # SV.1.223c. See imaṃ rātaṃ.
- asya rāyas tvam agne rathīr asi # RV.6.48.9c; SV.1.41c; 2.973c.
- asya lokaḥ sutāvataḥ # VS.35.1c; ŚB.13.8.2.3c.
- asya vāmasya nihitaṃ padaṃ veḥ # RV.1.164.7b; AV.9.9.5b.
- asya vāmasya palitasya hotuḥ # RV.1.164.1a; AV.9.9.1a; AA.1.5.3.7; 5.3.2.14; ŚŚ.18.22.7; N.4.26a. P: asya vāmasya Kāuś.18.25. Cf. BṛhD.4.32 (B). Designated as asya-vāmīya (sc. sūkta) VāDh.26.6; MDh.11.251; VAtDh.2.5; VHDh.5.129,156,166,376,442,449; 6.44,439; Rvidh.1.26.2; BṛhD.4.31; as palita CūlikāU.11; as salilaṃ vāiśvadevam ŚŚ.18.22.7.
- asya vāsā u arciṣā # RV.5.17.3a.
- asya vijñānam anu saṃ rabhadhvam # TS.5.7.4.4c.
- asya vijñānāya bahudhā nidhīyate # TB.2.5.1.3b.
- asya viśvasya bhuvanasya rājā # RV.10.168.2d. Cf. ahaṃ etc., eko etc., tena etc., and somo etc.
- asya vīrasya barhiṣi # RV.1.86.4a.
- asya vṛṣṇo vyodane # RV.8.63.9a.
- asya vo hy avasā # RV.9.98.8a.
- asya vratāni nādhṛṣe # RV.9.53.3a; SV.2.1066a.
- asya vrateṣv api soma iṣyate # RV.9.69.1d.
- asya vrate sajoṣasaḥ # RV.9.102.5a.
- asya śāsur ubhayāsaḥ sacante # RV.1.60.2a.
- asya śuṣmāso dadṛśānapaveḥ # RV.10.3.6a.
- asya śravo nadyaḥ sapta bibhrati # RV.1.102.2a; TB.2.8.9.2a.
- asya śriyam upasaṃyāta sarve # AV.6.73.1c.
- asya śriye samidhānasya vṛṣṇaḥ # RV.4.5.15a.
- asya śreṣṭhā subhagasya saṃdṛk # RV.4.1.6a.
- asya śroṣantv ā bhuvaḥ # RV.1.86.5a.
- asya śloko divīyate pṛthivyām # RV.1.190.4a.
- asya sanīḍā asurasya yonāu # RV.10.31.6c.
- asya sutasya svar (SV. svā3r) na (AŚ.ŚŚ. ṇa) # AV.2.5.2c; SV.2.303c; AŚ.6.3.1c; ŚŚ.9.5.2c.
- asya suvānasya mandinas tritasya # RV.2.11.20a.
- asya somasya pītaye # RV.1.22.1c; 23.2c; 4.49.5c; 5.71.3c; 6.59.10d; 8.76.6c; 94.10c--12c; TS.1.4.7.1c; TB.2.4.3.13c; N.12.4c.
- asya stutiṃ jaritur bhikṣamāṇāḥ # RV.10.31.5c.
- asya stuṣe mahimaghasya rādhaḥ # RV.1.122.8a.
- asya stotur maghavan kāmam ā pṛṇa # RV.1.57.5b; AV.20.15.5b.
- asya stotre dhiṣaṇā yat ta ānaje # RV.1.102.1b; VS.33.29b; TB.2.7.13.4b.
- asya stomasya subhage ni bodha # AV.19.49.5c.
- asya stomebhir āuśija ṛjiśvā # RV.10.99.11a.
- asya stome maghonaḥ # RV.5.16.3a.
- asya snuṣā śvaśurasya praśiṣṭim # TB.2.4.6.12c. See mama snuṣā.
- asya spaśo na ni miṣanti bhūrṇayaḥ # RV.9.73.4c; ApŚ.16.18.7c. See tasya etc.
- asya haviṣas tmanā yaja # VS.6.11; TS.1.3.8.2; KS.3.6; ŚB.3.8.1.13. See tmanāsya haviṣo.
- asya haviṣo (ApŚ. haviṣo ghṛtasya) vīhi svāhā # MS.1.8.6: 123.2; ApŚ.6.14.12. See under asya ghṛtasya.
- asya havyasya tṛpyatām # TB.2.4.8.4b,4c.
- asya havyasyendrāgnī # KS.35.5d.
- asya hi svayaśastaraḥ # RV.5.17.2a.
- asya hi svayaśastaram # RV.5.82.2a; ŚŚ.10.3.12; 8.12; ApŚ.6.22.1a.
- asya hotuḥ pradiśy (AV. praśiṣy) ṛtasya vāci # RV.10.110.11c; AV.5.12.11c; VS.29.36c; MS.4.13.5c: 205.6; KS.16.20c; TB.3.6.3.4c; N.8.21c.
- asyā avata vīryam # Kāuś.33.8d. See under idaṃ me prāvatā.
- asyā ahaṃ bṛhatyāḥ putraḥ # PG.1.13.1c.
- asyā ichann agruvāi patim # AV.6.60.1c.
- asyā ū ṣu ṇa upa sātaye bhuvaḥ # RV.1.138.4a; N.4.25a.
- asyāḥ kamalam añjivam # AV.8.6.9d.
- asyāḥ parṣada īśānaḥ # PG.3.13.4c.
- asyāḥ pṛthivyā adhyakṣam # TB.2.4.7.2c.
- asyāṃ yo jāyate putraḥ # VāDh.17.17c.
- asyā janatāyāḥ śrāiṣṭhyāya svāhā # MS.1.4.14: 64.10. See asyāi janatāyāi.
- asyājarāso damām aritrāḥ # RV.10.46.7a; VS.33.1a; TB.2.7.12.1a. P: asyājarāsaḥ ApŚ.22.27.5.
- asyādṛṣṭān ni śamayat # AV.6.52.3d. Cf. under adṛṣṭān sarvāñ.
- asyā dhiyaḥ prāvithāthā vṛṣā gaṇaḥ # RV.1.87.4d.
- asyā dhiyo abhavo dasma hotā # RV.6.1.1b; MS.4.13.6b: 206.5; KS.18.20b; TB.3.6.10.1b.
- asyā nāryā gavīnyoḥ (MG. gavīnyām) # AV.5.25.10b--13b; MG.2.18.4b. See asyāṃ nāryāṃ.
- asyāṃ tvā dhruvāyāṃ madhyamāyāṃ pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś cāiva pañcaviṃśāir ahobhir abhiṣiñcantv etena ca tṛcenāitena ca yajuṣāitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāya # AB.8.19.1.
- asyāṃ devānām asi bhāgadheyam # ŚG.3.2.2a.
- asyāṃ nāryāṃ gavīnyām # RVKh.10.184.3b; ApMB.1.12.6b. See asyā nāryā.
- asyām ṛdhad (ŚB.AŚ. ṛdhed) dhotrāyāṃ devaṃgamāyām # MS.4.13.9: 212.9; ŚB.1.9.1.12; TB.3.5.10.4; AŚ.1.9.5; ŚŚ.1.14.16.
- asyāṃ pṛthivyām adhi # VS.18.67b; ŚB.9.5.1.53b; TB.3.12.6.2b,4b.
- asyāṃ barhiḥ prathatāṃ sādhv antaḥ # KŚ.2.2.12c; Kāuś.137.11c. See tasyāṃ etc.
- asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaś ca rudraś ca māitasyāi diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsati # ŚŚ.6.3.4. Cf. ya uttarato juhvati.
- asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca māitasyāi diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsati # ŚŚ.6.3.5. Cf. ya upariṣṭād juhvati.
- asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca māitasyāi diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsati # ŚŚ.6.3.2. Cf. ye dakṣiṇato juhvati.
- asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca māitasyāi diśaḥ pātām agniṃ cānnaṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsati # ŚŚ.6.3.7. Cf. ye 'dhastāj juhvati.
- asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca māitasyāi diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsati # ŚŚ.6.3.3. Cf. ye paścād juhvati.
- asyāṃ me prācyaṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraś ca māitasyāi diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsati # ŚŚ.6.3.1. Cf. ye purastāj juhvati.
- asyā vadhvā agnisakāśam āgachantyāḥ # MG.1.11.9b.
- asyā vyuṣy ādade # RV.8.46.21e.
- asyāḥ sarvasyāḥ saṃsadaḥ # AV.7.12.3c.
- asyed indro madeṣv ā # RV.9.1.10a; 106.3a; SV.2.46a.
- asyed indro vāvṛdhe vṛṣṇyaṃ śavaḥ # RV.8.3.8a; AV.20.99.2a; SV.2.924a; VS.33.97a.
- asyed u tveṣasā ranta sindhavaḥ # RV.1.61.11a; AV.20.35.11a.
- asyed u pra brūhi pūrvyāṇi # RV.1.61.13a; AV.20.35.13a.
- asyed u bhiyā girayaś ca dṛḍhāḥ # RV.1.61.14a; AV.20.35.14a.
- asyed u mātuḥ savaneṣu sadyaḥ # RV.1.61.7a; AV.20.35.7a.
- asyed eva pra ririce mahitvam # RV.1.61.9a; AV.20.35.9a; TS.2.4.14.2a; MS.4.12.2a: 181.11; KS.8.17a. P: asyed evā (!) MS.4.12.5: 192.14.
- asyed eva śavasā śuṣantam # RV.1.61.10a; AV.20.35.10a.
- asyed eṣā sumatiḥ paprathānā # RV.10.31.6a.
- asyendra kumārasya # AV.5.23.2a.
- asyeśānā jagato viṣṇupatnī # TS.4.4.12.5b; MS.3.16.4b: 190.1; KS.22.14b; AŚ.4.12.2b.
- asyeśānā sahaso yā manotā # TS.4.4.12.5b; MS.3.16.4b: 189.15; KS.22.14b; AŚ.4.12.2b.
- asyāi janatāyāi śrāiṣṭhyāya # ApŚ.5.24.4. See asyā janatāyāḥ.
- asyāi nāryā upastare (ApMB. -stire) # AV.14.2.21b; ApMB.1.8.1b.
- asyāi pṛthivyāi yad yajñiyam # TB.3.7.10.2d; ApŚ.14.31.8d.
- asyāi pratiṣṭhāyāi # VS.2.25; ŚB.1.9.3.12; KŚ.3.8.14.
- asyāi pratiṣṭhāyāi mā cchitsi # ŚŚ.1.5.9.
- asyāi prāṇaḥ saṃcarati # ŚŚ.17.12.1a.
- asyāi me putrakāmāyāi # RVKh.10.184.1c; ApMB.1.12.7c; MG.2.18.4c.
- asyāi rayiṃ sarvavīraṃ ni yacha # AV.11.1.3d,11d. Cf. asme rayiṃ etc.
- asyāi viśe pavate # ApŚ.12.15.8. Cf. next.
- asyāi viśe mahyaṃ jyāiṣṭhyāya pipīhi # MS.4.9.9: 129.9. See mahyaṃ jyāiṣṭhyāya, and cf. prec.
- asyāi saṃ datta vīryam # RV.10.97.19d,21d; VS.12.93d,94d. See asmāi saṃ.
- asyāi svāhā # KBU.2.3 (sexies).
- asyocchocanāu hṛdaḥ # AV.7.95.1d.
- asyopasadyāṃ mā chāitsīt # ŚB.14.9.4.23c; BṛhU.6.4.23c. See next.
- asyopasadye mā riṣāma # ŚG.3.7.2c; Kāuś.89.13c. See prec.
- asraj jarāyuṇā saha # VS.8.28f; ŚB.4.5.2.5.
- asravantīm anāgasam # VS.21.7b. Cf. achidrāṃ pārayiṣṇum.
- asravantīm ā ruhemā svastaye # RV.10.63.10d; AV.7.6.3d; VS.21.6d; TS.1.5.11.5d; MS.4.10.1d: 144.9; KS.2.3d.
- asrāmas tvā haviṣā yajāmi # AV.1.31.3a.
- asrīvayaś (TS.ApŚ. asrīviś; MS. -vīś) chandaḥ # VS.14.18; TS.4.3.7.1; MS.2.8.3: 108.12; 2.13.14: 163.9; KS.17.3; 39.4; ŚB.8.3.3.5; ApŚ.16.28.1.
- asredhatā manmanā vipro agne # RV.4.14.5d; VS.18.75d.
- asredhadbhis taraṇibhir yaviṣṭhya # RV.8.60.8c.
- asredhanta itana vājam acha # RV.3.29.9b. See adroghāvitā.
- asredhan taṃ tuviṣvaṇi # RV.9.98.9d.
- asredhantī rayim aprāyu cakre # RV.5.80.3b.
- asredhantī vi naśyatu # RV.8.27.18d.
- asredhanto marutaḥ somye madhāu # RV.7.59.6c.
- asremāṇaṃ taraṇiṃ vīḍujambham # RV.3.29.13b; KS.38.13b; TB.1.2.1.19b; ApŚ.5.11.6b.
- asremā vatsaḥ śimīvāṃ arāvīt # RV.10.8.2b.
- asvaṃ tvāprajasaṃ kṛṇomi # AV.7.35.3c.
- asvapnajas taraṇayaḥ suśevāḥ # RV.4.4.12a; TS.1.2.14.5a; MS.4.11.5a: 174.1; KS.6.11a.
- asvapnajo animiṣā adabdhāḥ # RV.2.27.9c. See avṛjinā.
- asvapnajāu satrasadāu ca devāu # VS.34.55d.
- asvapnaś ca tvānavadrāṇaś ca rakṣatām # AV.8.1.13b. See next two.
- asvapnaś ca mānavadrāṇaś cottarato gopāyetām (KS.MG. ca dakṣiṇato gopāyatām) # KS.37.10; PG.3.4.17; MG.2.15.1. See prec. and next.
- asvapno yaś ca jāgṛviḥ # AV.5.30.10b. See prec. two.
- asvaveśaṃ yaṃ kṛṇavanta martāḥ # RV.7.37.7d.
- asvāpayad dabhītaye # RV.4.30.21a.
- asvāpayan nigutaḥ snehayac ca # RV.9.97.54c; SV.2.456c.
- asvāpayo dabhītaye suhantu # RV.7.19.4d; AV.20.37.4d; TB.2.5.8.11d.
- ahaḥ ketunā juṣatām # VS.37.21; 38.16; MS.4.9.8: 128.13; ŚB.14.2.1.1; 2.41. P: ahaḥ ketunā KŚ.26.4.14; MŚ.4.3.27. See ahar jyotiḥ etc.
- ahaṃ yavāda urvajre antaḥ # RV.10.27.9b. P: ahaṃ yaveti (!) VHDh.5.424.
- ahaṃ yaśasvināṃ yaśaḥ # RVKh.1.50.1c.
- ahaṃ randhayaṃ mṛgayaṃ śrutarvaṇe # RV.10.49.5a.
- ahaṃ rājā varuṇo mahyaṃ tāni # RV.6.42.2a.
- ahaṃ rāṣṭrasyābhīvarge # AV.3.5.2c.
- ahaṃ rāṣṭrī saṃgamanī vasūnām # RV.10.125.3a; AV.4.30.2a. See under āgan rātrī.
- ahaṃ rudrāya dhanur ā tanomi # RV.10.125.6a; AV.4.30.5a.
- ahaṃ rudrebhir vasubhiś carāmi # RV.10.125.1a; AV.4.30.1a. P: ahaṃ rudrebhiḥ ŚŚ.6.11.11; Kāuś.10.16; 139.15; Rvidh.4.4.4; VHDh.5.128. Cf. BṛhD.8.43. Designated as vākṣūktam VāDh.28.13; LAtDh.3.14.
- ahaṃ vajraṃ śavase dhṛṣṇv ā dade # RV.10.49.2d.
- ahaṃ vadāmi net tvam # AV.7.38.4a.
- ahaṃ varṣma sādṛśānām (AG. sajātānām) # ŚŚ.4.21.2a; AG.1.24.8a; MG.1.9.8a. See varṣmo 'smi.
- ahaṃ vā kṣipitaś caran # TB.3.7.6.16b; ApŚ.4.11.5b.
- ahaṃ vācaṃ pari sarvāṃ babhūva # KS.40.9c.
- ahaṃ vāco vivācanam # TB.2.7.16.4a.
- ahaṃ vājaṃ jayāmi vājasātāu # AŚ.2.11.8d. See ayaṃ vājaṃ ja-.
- ahaṃ vidharaṇī iti # ŚB.14.9.3.3b; BṛhU.6.3.3b; AŚ.8.14.4b; ŚŚ.4.18.1b; SMB.1.5.6b; ApMB.2.8.5b; HG.1.2.18b.
- ahaṃ viveca pṛthivīm uta dyām # AV.6.61.2a. See aham astabhnāṃ.
- ahaṃ viśvaṃ bhuvanam abhyabhavam # TA.9.10.6e; TU.3.10.6e; NṛpU.2.4e.
- ahaṃ viśvasya bhuvanasya rājā # MS.1.3.26b: 39.9. Cf. under asya etc.
- ahaṃ viśvā oṣadhīḥ sapta sindhūn # KS.40.9b.
- ahaṃ viśveṣu bhuvaneṣv antaḥ # RV.10.183.3b; ApMB.1.11.9b; MG.1.14.16b.
- ahaṃ vi ṣyāmi mayi rūpam asya # AV.14.1.57a. P: ahaṃ vi ṣyāmi Vāit.4.11; Kāuś.76.28.
- ahaṃ vṛkṣasya rerivā # TA.7.10.1a; TU.1.10.1a.
- ahaṃ vṛṣṭiṃ dāśuṣe martyāya # RV.4.26.2b.
- ahaṃ veda na me mṛtyuḥ # TA.1.13.1c (bis),2c.
- ahaṃ veśaṃ namram āyave 'karam # RV.10.49.5c.
- ahaṃ vo asmi sakhyāya śevaḥ # MS.2.13.10b: 160.14. See yuṣmākaṃ sakhye.
- ahaṃ vo jīvanapradaḥ # TA.1.4.1d.
- ahaṃ vo jyotir mām abhyeta sarve (svāhā) # SMB.2.6.12b.
- ahaṃ śatrūn jayāmi jarhṛṣāṇaḥ # AŚ.2.11.8c. See ayaṃ śatrūn.
- ahaṃ śuṣṇasya śnathitā vadhar yamam # RV.10.49.3c.
- ahaṃ śraddhayā # TA.3.8.2.
- ahaṃ ślokakṛt # TA.9.10.6 (ter); TU.3.10.6 (ter).
- ahaṃ satyam anṛtaṃ yad vadāmi # AV.6.61.2c,3c.
- ahaṃ sad amṛto bhavāmi # TB.2.8.8.4c.
- ahaṃ sapta sravato dhārayaṃ vṛṣā # RV.10.49.9a.
- ahaṃ saptahā nahuṣo nahuṣṭaraḥ # RV.10.49.8a.
- ahaṃ sa yo navavāstvaṃ bṛhadratham # RV.10.49.6a.
- ahaṃ savyāya paḍgṛbhim arandhayam # RV.10.49.5d.
- ahaṃ sumedhā varcasvī # AV.19.40.2d.
- ahaṃ suve pitaram asya mūrdhan # RV.10.125.7a; AV.4.30.7a.
- ahaṃ sūrya ivājani # RV.8.6.10c; AV.20.115.1c; SV.1.152c; 2.850c; MG.1.4.2c (bis).
- ahaṃ sūryam ubhayato dadarśa # VS.8.9c; TS.3.5.5.1d; MS.1.3.26c: 39.10; ŚB.4.4.2.14c.
- ahaṃ sūryasya pari yāmy āśubhiḥ # RV.10.49.7a.
- ahaṃ so asmi yaḥ purā # RV.1.105.7a.
- ahaṃ somam āhanasaṃ bibharmi # RV.10.125.2a; AV.4.30.6a.
- ahaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt # ApŚ.20.18.1.
- ahaṃ svānām uttamo 'sāni devāḥ # TB.3.7.6.7d; ApŚ.4.6.5d.
- ahaṃ harī vṛṣaṇā vivratā raghū # RV.10.49.2c.
- ahaṃ hi te harivo brahma vājayuḥ # RV.8.53 (Vāl.5).8a.
- ahaṃ hi tvā matibhir johavīmi # RV.3.43.3c.
- ahaṃ hitvā śarīraṃ jarasaḥ parastāt # TB.2.5.6.5d. Falsely divided, for hitvā śarīraṃ etc., q.v.
- ahaṃ hi vām ūtaye vandanāya mām # N.4.17c.
- ahaṃ huvāna ārkṣe # RV.8.74.13a. Cf. BṛhD.6.95.
- ahaṃ hotā ny asīdaṃ yajīyān # RV.10.52.2a.
- ahaṃ hy ugras (RV. ūgras) taviṣas tuviṣmān # RV.1.165.6c; MS.4.11.3c: 169.2; KS.9.18c; TB.2.8.3.5c.
- ahaṃ hy ugro (RV. ūgro) maruto vidānaḥ # RV.1.165.10c; MS.4.11.3c: 169.11; KS.9.18c.
- ahaṃ kakṣīvāṃ ṛṣir asmi vipraḥ # RV.4.26.1b.
- ahaṃ kavir uśanā paśyatā mā # RV.4.26.1d.
- ahaṃ kutsam ārjuneyaṃ ny ṛñje # RV.4.26.1c.
- ahaṃ kutsam āvam ābhir ūtibhiḥ # RV.10.49.3b.
- ahaṃ ketur ahaṃ mūrdhā # RV.10.159.2a; ApMB.1.16.2a (ApG.3.9.9).
- ahaṃ garbham adadhām oṣadhīṣu # RV.10.183.3a; ApMB.1.11.9a (ApG.3.8.10); MG.1.14.16a.
- ahaṃ guṅgubhyo atithigvam iṣkaram # RV.10.48.8a.
- ahaṃ gṛbhṇāmi manasā manāṃsi # AV.3.8.6a; 6.94.2a.
- ahaṃ gṛhapatis tava # AV.14.1.51d.
- ahaṃ grāmyān upavasāmi # TB.3.7.4.18c; ApŚ.4.3.6c.
- ahaṃ ca tvaṃ ca vṛtrahan # RV.8.62.11a; TS.7.4.15.1a; KSA.4.4a; TB.3.8.4.3; ApŚ.20.3.14; N.1.4. Ps: ahaṃ ca tvaṃ ca ŚŚ.16.18.12; ahaṃ ca GB.2.4.15,16,17.
- ahaṃ cana tat sūribhir ānaśyām # RV.6.26.7a.
- ahañ (AV. ahaṃ) ca vṛtraṃ namucim utāhan # RV.7.19.5d; AV.20.37.5d.
- ahaṃ cid dhi rirebhāśvinā vām # RV.1.120.6b.
- ahaṃ jajāna pṛthivīm uta dyām # AV.6.61.3a. P: ahaṃ jajāna Vāit.2.17.
- ahaṃ janāya samadaṃ kṛṇomi # RV.10.125.6c; AV.4.30.5c.
- ahaṃ janibhyo aparīṣu putrān # RV.10.183.3d; ApMB.1.11.9d; MG.1.14.16d.
- ahaṃ jitam anv emi senayā # AV.11.9.4f.
- ahaṃ jyotiṣā vi tamo vavāra # TS.3.5.5.1b.
- ahataḥ somo rājā # ApŚ.12.10.2.
- ahatāni nibodhata # TA.1.4.1b.
- ahatāu putrāu mayā # VS.19.11d; ŚB.12.7.3.21d. See ahiṃsitāu.
- ahan gavā maghavan saṃcakānaḥ # RV.5.30.7b.
- ahaṃ tat paścā katithaś cid āsa # RV.10.61.18d.
- ahaṃ tad akri devāḥ # ApMB.1.16.4c. See idaṃ tad etc.
- ahaṃ tad asya manasā śivena # VS.19.35c; KS.38.2c; ŚB.12.8.1.5; TB.1.4.2.3c; 2.6.3.2c; ApŚ.19.3.4c. See ahaṃ tam asya etc., idaṃ tad asya, and tenāham adya.
- ahaṃ tad āsu dhārayaṃ yad āsu na # RV.10.49.10a.
- ahaṃ tad vidvalā patim # RV.10.159.1c; ApMB.1.16.1c.
- ahaṃ tam asya nṛbhir agrabhaṃ rasam # AV.5.13.3c.
- ahaṃ tam asya manasā ghṛtena (MS.3.11.7c, śivena) # MS.2.3.8c: 36.10; 3.11.7c: 151.5. See under ahaṃ tad asya.
- ahaṃ taṣṭeva vandhuram # RV.10.119.5a.
- ahaṃ tā viśvā cakaraṃ nakir mā # RV.4.42.6a.
- ahaṃ te pūrvapādāv ārabhe # AG.2.6.1.
- ahaṃ tebhyo 'karaṃ namaḥ # VS.16.8d; TS.4.5.1.3d; KS.17.11d. See idaṃ tebhyo etc., tebhya idam akaraṃ, and tebhyo 'ham akaraṃ.
- ahaṃ tvad asmi mad asi tvam etat # TB.1.2.1.20a; 2.5.8.7a; 3.7.7.10a; KŚ.3.6.12a; ApŚ.5.16.1c; 12.24.5. P: ahaṃ tvad asmi KŚ.10.9.32; ApŚ.10.20.19.
- ahaṃ tvaṣṭāram uta pūṣaṇaṃ bhagam # RV.10.125.2b; AV.4.30.6b.
- ahaṃ tveḍe abhibhūḥ svād gṛhāt # AV.14.2.19b.
- ahaṃ daṇḍenā- # see ahiṃ daṇḍenā-.
- ahaṃ dadhāmi draviṇaṃ (AV. draviṇā) haviṣmate # RV.10.125.2c; AV.4.30.6c.
- ahaṃ dasyubhyaḥ pari nṛmṇam ā dade # RV.10.48.2c.
- ahaṃ dāṃ gṛṇate pūrvyaṃ vasu # RV.10.49.1. Ps: ahaṃ dāṃ gṛṇate ŚŚ.9.16.3; ahaṃ dām AŚ.6.4.10.
- ahaṃ dāśuṣe vi bhajāmi bhojanam # RV.10.48.1d.
- ahan dāsā vṛṣabho vasnayantā # RV.6.47.21c.
- ahaṃ devānāṃ sukṛtām asmi loke # TB.3.7.5.12a; ApŚ.2.20.6a.
- ahaṃ devānāṃ janimāni viśvā # RV.4.27.1b; AA.2.5.1.4b; AU.2.4.5b.
- ahaṃ devānām uta martyānām # RV.10.88.15b; VS.19.47b; MS.2.3.8b: 36.14; KS.17.19b; 38.2b; ŚB.14.9.1.4b; TB.1.4.2.3b; 2.6.3.5b; ApŚ.19.3.5b.
- ahaṃ devānāṃ paramaṃ guhā yat # VS.8.9d; ŚB.4.4.2.14d.
- ahaṃ devāya bhūrṇaye 'nāgāḥ # RV.7.86.7b.
- ahaṃ devy upa bruve # RV.8.67.10b.
- ahaṃ dāivīṃ pari vācaṃ viśaś ca # AV.6.61.2d.
- ahaṃ dyāvāpṛthivī ā viveśa (KS. babhūva) # RV.10.125.6d; AV.4.30.5d; KS.40.9a.
- ahaṃ dhanāni saṃ jayāmi śaśvataḥ # RV.10.48.1b; AB.5.21.6.
- ahann ahiṃ śūra vīryeṇa # RV.2.11.5d.
- ahann ahim anv apas tatarda # RV.1.32.1c; AV.2.5.5c; ArS.3.2c; MS.4.14.13c: 237.8; KB.20.4; TB.2.5.4.2c. P: ahann ahim TB.2.8.4.3.
- ahann ahim abhinad rāuhiṇaṃ vi # RV.1.103.2c.
- ahann ahim ariṇāt sapta sindhūn # RV.4.28.1c; 10.67.12c; AV.20.91.12c; MS.4.11.2c: 164.8; KS.9.19c. Cf. yo hatvāhim.
- ahann ahiṃ papivāṃ indro asya # RV.5.29.3d.
- ahann ahiṃ pariśayānam arṇaḥ # RV.3.32.11a; 4.19.2c; 6.30.4c; MS.4.14.18c: 248.16; KS.38.7c; TB.2.6.9.1c.
- ahann ahiṃ parvate śiśriyāṇam # RV.1.32.2a; AV.2.5.6a; MS.4.14.13a: 237.9; TB.2.5.4.2a.
- ahaṃ nāriṣṭhāv anuyajāmi vidvān # TB.3.7.5.12c; ApŚ.2.20.6c.
- ahaṃ nāv ubhayor vrataṃ cariṣyāmi # ApŚ.6.3.8.
- ahaṃ nāv ubhayoḥ suvo (MŚ. svo) rokṣyāmi # TS.1.7.9.1; ApŚ.18.5.12; MŚ.7.1.3 (corrupt).
- ahann indro adahad agnir indo # RV.4.28.3a.
- ahann indro yathā vide # RV.1.132.2d.
- ahann enaṃ prathamajām ahīnām # RV.1.32.3d; AV.2.5.7d; TB.2.5.4.2d.
- ahaṃ ny anyaṃ sahasā sahas karam # RV.10.49.8c.
- ahan yad vṛtraṃ (SV. dasyuṃ) naryaṃ viver apaḥ # RV.10.147.1b; SV.1.371b.
- ahan vṛtraṃ vṛtrataraṃ vyaṃsam # RV.1.32.5a; MS.4.12.3a: 185.9; TB.2.5.4.3a. P: ahan vṛtram MS.4.14.13: 236.12.
- ahan vṛtraṃ nir apām āubjad (RV.1.56.5d, āubjo) arṇavam # RV.1.56.5d; 8.5.9d.
- ahan vṛtram adadhus tubhyam ojaḥ # RV.3.47.3d.
- ahan vṛtram ṛcīṣamaḥ # RV.8.32.26a.
- ahan vyaṃsam uśadhag vaneṣu # RV.3.34.3c; AV.20.11.3c; VS.33.26c.
- ahan vyaṃsaṃ maghavā śacībhiḥ # RV.1.103.2d.
- ahabhūna (MS. -nā) ṛṣiḥ # TS.4.3.3.2; MS.2.7.20: 105.9.
- aham # MDh.2.123. Cf. aham ayam, aham ayaṃ bhoḥ, and under asāv asmi.
- aham atkaṃ kavaye śiśnathaṃ hathāiḥ # RV.10.49.3a.
- aham adaḥ prāpam # ŚB.14.8.15.10; BṛhU.5.15.10.
- aham annaṃ vaśam ic carāmi # TB.2.8.8.1b.
- aham annam # TA.9.10.6 (ter); TU.3.10.6 (ter).
- aham annam annam adantam admi # ArS.1.9d; TB.2.8.8.1d; TA.9.10.6d; TU.3.10.6d; NṛpU.2.4d; N.14.2d.
- aham annādaḥ # TA.9.10.6 (ter); TU.3.10.6 (ter).
- aham apo anayaṃ vāvaśānāḥ # RV.4.26.2c.
- aham apo apinvam ukṣamāṇāḥ # RV.4.42.4a.
- aham ayam # GDh.6.5. Cf. aham, and next.
- aham ayaṃ bhoḥ # VāDh.13.44. See ayam ahaṃ bhoḥ, and cf. aham, and prec.
- aham arṇāṃsi vi tirāmi sukratuḥ # RV.10.49.9c.
- aham aso jyotir aśīya # TB.3.11.5.3.
- aham aso 'po 'śīya # TB.3.11.5.3.
- aham astabhnāṃ pṛthivīm uta dyām # KS.40.9a. See ahaṃ viveca.
- aham asmi prathamajā ṛtasya # ArS.1.9a; TB.2.8.8.1a; TA.9.10.6a; TU.3.10.6a; NṛpU.2.4a; N.14.2a. P: aham asmi prathamajāḥ N.14.1.
- aham asmi brahmāham asmi # TA.10.1.15.
- aham asmi mahāmahaḥ # RV.10.119.12a.
- aham asmi yaśastamaḥ # AV.6.39.3d; 58.3d.
- aham asmi sapatnahā # RV.10.166.2a.
- aham asmi sahamānaḥ # AV.12.1.54a. P: aham asmi Kāuś.38.30.
- aham asmi sahamānā # RV.10.145.5a; AV.3.18.5a; ApMB.1.15.5a (ApG.3.9.6).
- aham asmi sahasvān # AV.19.32.5b.
- aham ācāryas tavāsāu # ŚB.11.5.4.2; PG.2.2.20.
- aham ādityāir uta viśvadevāiḥ # RV.10.125.1b; AV.4.30.1b.
- aham id dhi pituṣ (MG. pituḥ) pari # RV.8.6.10a; AV.20.115.1a; SV.1.152a; 2.850a; Vāit.40.6; MG.1.4.2a (bis).
- aham indram atuṣṭavam # RV.3.53.12b.
- aham indrāgnī aham aśvinobhā # RV.10.125.1d; AV.4.30.1d.
- aham indro na parā jigya id dhanam # RV.10.48.5a.
- aham indro rodho vakṣo atharvaṇaḥ # RV.10.48.2a.
- aham indro varuṇas te mahitvā # RV.4.42.3a.
- aham ugraḥ śatahavyo babhūva # KS.40.9d.
- aham ugrā vivācanī # RV.10.159.2b; ApMB.1.16.2b.
- aham uttaro bhūyāsam adhare mat sapatnāḥ # TB.3.7.6.9d,10d (bis); ApŚ.4.7.2d (ter).
- aham ṛtūṃr ajanayaṃ sapta sākam # AV.6.61.2b; KS.40.9b.
- aham ṛtūṃr ajanayaṃ sapta sindhūn # AV.6.61.3b.
- aham etaṃ gavyayam aśvyaṃ paśum # RV.10.48.4a.
- aham etāñ chāśvasato dvā-dvā # RV.10.48.6a.
- aham etā manave viśvaścandrāḥ # RV.1.165.8c; MS.4.11.3c: 169.6; KS.9.18c; TB.2.8.3.6c.
- aham enāv ud atiṣṭhipam # AV.7.95.2a.
- aham eva vāta iva pra vāmi # RV.10.125.8a; AV.4.30.8a.
- aham eva svayam idaṃ vadāmi # RV.10.125.5a; AV.4.30.3a.
- aham evāsmy amāvāsyā # AV.7.79.2a.
- aham evāhaṃ māṃ juhomi svāhā # TA.10.1.15; MahānU.5.10.
- aham evedaṃ sarvaṃ bhūyāsam (ChU. sarvam asāni) # ŚB.14.9.3.13; BṛhU.6.3.13; ChU.5.2.6.
- ahaṃ paktā pañcadaśas te asmi # AV.11.1.19d.
- ahaṃ pacāmy ahaṃ dadāmi # AV.12.3.47a. Cf. sa pacāmi.
- ahaṃ parastād aham avastāt # VS.8.9a; TS.3.5.5.1a; MS.1.3.26a: 39.9; ŚB.4.4.2.14a. P: ahaṃ parastāt KŚ.10.6.17; ApŚ.13.9.13; MŚ.2.5.1.7.
- ahaṃ paśūnām adhipā asāni # AV.19.31.6a.
- ahaṃ piteva vetasūṃr abhiṣṭaye # RV.10.49.4a.
- ahaṃ puro mandasāno vy āiram # RV.4.26.3a.
- ahaṃ pūrvo yajato dhiṣṇyā yaḥ # RV.1.181.3d.
- ahaṃ pūṣṇa uta vāyor adikṣi # RV.5.43.9b.
- ahaṃ prajā ajanayaṃ pṛthivyām (MG. pṛthivyāḥ; ApMB. pitṝṇām) # RV.10.183.3c; ApMB.1.11.9c; MG.1.14.16c.
- ahaṃ prajāṃ vīravatīṃ videya # TB.3.7.6.14d; ApŚ.4.8.5d.
- ahaṃ pratnena manmanā (SV. janmanā) # RV.8.6.11a; AV.20.115.2a; SV.2.851a.
- ahaṃ pravaditā syām # ArS.3.10f.
- ahaṃ brahma kṛṇavaṃ mahyaṃ vardhanam # RV.10.49.1b.
- ahaṃ bhuvaṃ yajamānasya coditā # RV.10.49.1c.
- ahaṃ bhuvaṃ yajamānasya rājani # RV.10.49.4c.
- ahaṃ bhuvaṃ vasunaḥ pūrvyas patiḥ # RV.10.48.1a; AB.5.21.6; KB.22.4; 26.16. P: ahaṃ bhuvam AŚ.6.4.10; 8.7.24; ahaṃ bhuveti sūktena VHDh.7.218. Cf. BṛhD.7.57.
- ahaṃ bhūpatir ahaṃ bhuvanapatir (Vāit. adds ahaṃ bhuvāṃ patir) ahaṃ mahato bhūtasya patiḥ (MŚ. patir aham) # TB.3.7.6.1. Vāit.1.18; KŚ.2.1.19; ApŚ.3.18.4; MŚ.5.2.15.2.
- ahaṃ bhūmim adadām āryāya # RV.4.26.2a.
- ahaṃ bhūyāsaṃ saviteva cāruḥ # AV.13.2.38d.
- ahaṃ bhūyāsam uttamaḥ # RV.10.166.5b; AV.6.15.2d,3d.
- ahaṃ bhūyāsam uttamaḥ samānānām # TS.3.5.5.1f.
- ahaṃ manur abhavaṃ sūryaś ca # RV.4.26.1a; ŚB.14.4.2.22; BṛhU.1.4.22. P: ahaṃ manuḥ AŚ.9.7.2. Cf. BṛhD.1.51; 4.135.
- ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam # ŚB.14.9.3.14; BṛhU.6.3.14.
- ahaṃ mitrāvaruṇobhā bibharmi # RV.10.125.1c; AV.4.30.1c.
- ahaṃ mitre varuṇe yan mayobhu # RV.5.42.2d.
- ahaṃ megha stanayan varṣann asmi # TB.2.8.3.3a.
- ahaye budhniyāya mantraṃ śriyam # ApŚ.5.18.2c.
- ahaye budhniyāya svāhā # TB.3.1.5.11.
- ahaye vā tān pradadātu somaḥ # RV.7.104.9c; AV.8.4.9c.
- ahar-ahar aprayāvaṃ bharantaḥ # VS.11.75a; ŚB.6.6.3.8; 4.2. P: ahar-ahaḥ KŚ.16.4.40; 6.4. See ahar-ahar balim, rātriṃ-rātrim apra-, rātrīṃ-rātrīm apra-, and viśvāhā te.
- ahar-ahar aśvinādhvaryavaṃ vām # RV.10.52.2c.
- ahar-ahar garbhaṃ dadhāthe # TA.1.10.4d.
- ahar-ahar jāyate māsi-māsi # RV.10.52.3c; N.6.35c.
- ahar-ahar nayamānaḥ # TA.6.5.3a; MŚ.6.1.2a. Designated as yamagāthā PG.3.10.9.
- ahar-ahar niṣkṛtam ācarantī # RV.1.123.9d.
- ahar-ahar balim it te harantaḥ # AV.19.55.7a. See under ahar-ahar apra-.
- ahar-ahar bhūya ij joguvānāḥ # TB.2.7.13.4c.
- ahar-ahar yāty aktur apām # RV.2.30.1c.
- ahar-ahar vṛṣaṇā mahyaṃ śikṣatam # RV.8.26.12c.
- ahar-ahaḥ śundhyuḥ paripadām iva # RV.8.24.24c; AV.20.66.3c; SV.1.396c.
- ahar iva svaṃ rātrir iva priyo bhūyāsam # AA.5.1.1.19.
- aharjātasya yan nāma # AV.3.14.1c; 5.28.12c.
- ahar jinva # TS.4.4.1.1; KS.17.7; PB.1.9.7; Vāit.22.4.
- ahar jyotiḥ ketunā juṣatām # TA.4.10.4; 5.7.12; ApŚ.15.10.10. See ahaḥ ketunā.
- ahar divābhir ūtibhiḥ # VS.38.12b; ŚB.14.2.2.21; TA.4.9.3b (bis); 5.8.2b; ŚŚ.8.15.12b; LŚ.5.7.4b. Cf. vahad divyābhir.
- ahar dyāuś ca pṛthivī ca # HG.1.15.3a.
- ahar no atipārayat # SMB.2.5.13d; MahānU.14.5d.
- ahar no atyapīparat # SMB.2.5.13a (GG.4.6.10); MahānU.14.5a. Cf. ahar māty.
- ahar no adya suvite dadhātu # TB.3.1.2.3a.
- aharpataye svāhā # VS.9.20; 18.28; MS.1.11.3: 163.17; ŚB.5.2.1.2.
- ahar bhūyād yajamānāya mahyam # TB.3.1.2.2d.
- ahar māṃsena # TS.5.7.20.1; KSA.13.10.
- ahar māty apīparaḥ # AV.17.1.25c. Cf. ahar no aty-.
- ahar mimāno etc. # see ahā mimāno.
- ahar yac chukraṃ jyotiṣo janiṣṭa # AV.4.1.5c.
- ahar vāi gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetām # PG.3.4.15.
- ahala kuśavartaka # AV.20.131.9.
- ahalag (KSA. ahalam) iti vañcati # MS.3.13.1b: 168.3; KSA.4.8b. See under āhalag.
- ahalyāyāi jāra # ŚB.3.3.4.18; ṢB.1.1.19; TA.1.12.3; LŚ.1.3.1.
- ahaś ca kṛṣṇam ahar arjunaṃ ca # RV.6.9.1a; AB.5.15.5; KB.23.8; N.2.21a. P: ahaś ca kṛṣṇam AŚ.8.8.9; ŚŚ.10.8.15.
- ahaś ca tvā rātrī ca śrīṇītām # KS.35.11.
- ahaś ca mādityaś ca punātu # GDh.25.9.
- ahaś ca rātriś ca kṛṣiś ca vṛṣṭiś ca tviṣiś cāpacitiś cāpaś cāuṣadhayaś cork ca sūnṛtā ca tās tvā dīkṣamāṇam anudīkṣantām # TB.3.7.7.8; ApŚ.10.11.1. Cf. catasro diśaś.
- ahaścarebhyaḥ (sc. namaḥ) # ŚG.2.14.16. See divācarebhyo.
- ahas tad avalumpatu # TA.10.24.1d; MahānU.14.3d.
- ahastam indra saṃpiṇak kuṇārum # RV.3.30.8b; VS.18.69b; N.6.1.
- ahastā yad apadī vardhata kṣāḥ # RV.10.22.14a.
- ahastāso hastavantaṃ sahante # RV.10.34.9b.
- ahas tubhyaṃ vibhāvari # AV.19.48.2c; 50.7d.
- ahastos tvā cakṣuḥ, asāv ehi # TB.3.10.8.3.
- ahas tvā rātryāi paridadātu # SMB.1.5.15.
- ahaḥ saṃsthāś ca sarvaśaḥ # TB.3.12.9.6d.
- ahaḥ satrāti pāraya # AV.17.1.26d.
- ahaḥ svar vividuḥ ketum usrāḥ # RV.1.71.2d.
- ahā anadatā etc. # see ahāv etc.
- ahā arātim avidaḥ syonam # AV.2.10.7a. See next.
- ahā avartim avidat syonam # TB.2.5.6.3c; ApMB.2.12.9c. See prec.
- ahāc charīraṃ etc. # see ahāḥ śarīraṃ.
- ahād eta etc. # see ahā neta.
- ahāni gīrbhiḥ saparyāmi nākam # AV.19.7.1d; Nakṣ.10.1d.
- ahāni gṛdhrāḥ pary ā va āguḥ # RV.1.88.4a.
- ahāni pūrvīr uṣaso jaranta # RV.10.31.7d.
- ahāni bhadrā janayanta dasmāḥ # RV.5.49.3d.
- ahāni viśvā tatananta kṛṣṭayaḥ # RV.1.52.11b.
- ahāni viśvā maruto jigīṣā # RV.1.171.3d.
- ahāni śaṃ bhavantu naḥ # AV.7.69.1c; VS.36.11a; MS.4.9.27c: 138.11; TA.4.42.1c.
- ahānīva sūryo vāsarāṇi # RV.8.48.7d; KS.17.19c; N.4.7d.
- ahā neta (GB. netara; ŚŚ. ahād eta) sann avicetanāni # AV.20.135.7c; AB.6.35.10; GB.2.6.14; ŚŚ.12.19.2a. See next.
- ahā ned asann apurogavāṇi # JB.2.116. See prec.
- ahāny asmāi sudinā bhavanti (TB. bhavantu) # RV.7.11.2d; TB.3.6.8.2d.
- ahāny asya viṃśati śatāni # GB.1.5.23a.
- ahā (AV.13.2.22b, ahar) mimāno aktubhiḥ # RV.1.50.7b; AV.13.2.22b; 20.47.19b; ArS.5.12b; N.12.23b.
- ahā yad indra sudinā vyuchān # RV.7.30.3a.
- ahā yad dyāvo (AV. devā) asunītim ayan (AV. āyan) # RV.10.12.4c; AV.18.1.31c.
- ahārṣam # ApG.7.19.4 (ūha of hariṣyāmi; cf. ApMB.2.17.8).
- ahāv (MS.KS. ahā) anadatā hate # AV.3.13.1b; TS.5.6.1.2b; KS.39.2b; MS.2.13.1b: 152.7.
- ahā viśvā ca vardhanam # RV.8.1.3d; AV.20.85.3d.
- ahā viśvā nṛcakṣasaḥ # RV.8.43.30b.
- ahā viśvā sumanā dīdihī naḥ # RV.3.54.22d; KS.13.15d.
- ahā viśveva turvaṇiḥ # RV.1.130.9g.
- ahā viśveva sūryam # RV.1.130.2g.
- ahāvi havyaṃ śūṣyam # RV.5.86.6b.
- ahāvy agne havir āsye te # RV.10.91.15a; VS.20.79a; MS.3.11.4a: 146.11; KS.38.9a; TB.1.4.2.1a; ApŚ.19.3.2a. P: ahāvy agne KŚ.19.6.21.
- ahāḥ śarīraṃ (TB. ahāc charīraṃ) payasā sameti (TB. sametya) # TB.3.7.13.2a; Vāit.24.1a (AVP.). See āśarīraṃ.
- ahiḥ panthāṃ visarpati # VS.23.56d.
- ahiṃ yad indro abhy ohasānam # RV.6.17.9c.
- ahiṃ yad ghnann ojo atrāmimīthāḥ # RV.5.31.7b.
- ahiṃ yad vṛtram apo vavrivāṃsam # RV.6.20.2c.
- ahiṃ rakṣanti namasopasadya # TB.3.1.2.9d.
- ahiṃ vajreṇa maghavan vi vṛścaḥ # RV.4.17.7d.
- ahiṃ vajreṇa vi riṇā aparvan # RV.4.19.3d.
- ahiṃ vajreṇa śavasāviveṣīḥ # RV.4.22.5d.
- ahiṃsanta oṣadhīr dāntu parvan # AV.12.3.31b. Fragment: oṣadhīr dāntu parvan Kāuś.1.25; 61.39.
- ahiṃsantaḥ parūṃsi viśasata # ApŚ.5.19.4.
- ahiṃsantīr anāmayāḥ # AV.9.8.13c--18c.
- ahiṃsantīr upaspṛśaḥ # RV.10.22.13b.
- ahiṃsanto apodita # AV.6.50.2e.
- ahiṃsan naḥ śivo (VSK. śivaḥ śānto) 'tīhi # VS.3.61; VSK.3.8.6.
- ahiṃsātibalas te jīvās tvayi nas satas tvayi sadbhyo varṣābhyo naḥ pari dehi # ApMB.2.17.11 (ApG.7.18.12).
- ahiṃsānasya saścire # RV.5.64.3d.
- ahiṃsitāu pitarāu mayā tat # TB.3.7.12.4c. See ahatāu.
- ahiṃsyamāna urviyā vi vāvṛdhe # RV.1.141.5b.
- ahiṃsrā naḥ pṛthivī devy (KŚ. ahiṃsrā pṛthivī devī devy) astu # KŚ.2.2.12d; ApŚ.3.19.3d; Kāuś.137.11d.
- ahighnyo vājinīvataḥ # AV.10.4.7d.
- ahijambhanam asi sāumastambam # SMB.2.1.6.
- ahiṃ ca vṛtrahāvadhīt # RV.8.93.2c; AV.20.7.2c; SV.2.801c.
- ahiṃ cid ugra prayutaṃ śayānam # RV.5.32.2c.
- ahitena cid arvatā # RV.8.62.3a.
- ahiṃ (RVKh. ahaṃ) daṇḍenāgatam # RVKh.1.191.1d; AV.10.4.9d.
- ahim indra jighāṃsataḥ # RV.1.80.13c.
- ahim indro arṇovṛtaṃ vi vṛścat # RV.2.19.2b.
- ahim evābhy apehi taṃ jahi # AV.7.88.1.
- ahim ohānam apa āśayānam # RV.5.30.6c.
- ahiṃ pāidvo arandhayat # AV.10.4.10d.
- ahiṃ budhnyam (TS. -niyam) anu rīyamāṇāḥ (TS. saṃcarantīḥ) # VS.10.19d; TS.1.8.14.2b; ŚB.5.4.2.5. See next.
- ahiṃ budhnyam anv īyamānāḥ # MS.2.6.11b: 70.12; KS.15.7b. See prec.
- ahir amṛta # AV.10.4.26f. Prose in cadence.
- ahir asi budhnyaḥ (TS.ApŚ. budhniyaḥ) # VS.5.33; TS.1.3.3.1; MS.1.2.12: 21.16; KS.2.13; PB.1.4.11; ŚŚ.6.12.26; ApŚ.1.22.2; 11.15.1. P: ahiḥ LŚ.2.2.22.
- ahir iva bhogāiḥ pary eti bāhum # RV.6.75.14a; VS.29.51a; TS.4.6.6.5a; MS.3.16.3a: 187.4; KSA.6.1a; AG.3.12.11; N.9.15a. P: ahir iva bhogāiḥ ApŚ.20.16.12; MŚ.9.2.3.
- ahir jaghāna kiṃ (HG.ApMB. kaṃ) cana # AG.2.3.3b; HG.2.16.8b; MG.2.7.1b; ApMB.2.17.27b. See next.
- ahir dadarśa kaṃ cana # PG.2.14.5b. See prec.
- ahir dhunir vāta iva dhrajīmān # RV.1.79.1b; TS.3.1.11.4b.
- ahir na jūrṇām (TB. ahir ha jīrṇām) ati sarpati tvacam # RV.9.86.44c; SV.2.965c; TB.3.10.8.1c.
- ahir budhniyaḥ prathamāna eti # TB.3.1.2.9a.
- ahir budhniyo devatā # see ahir budhnyo etc.
- ahir budhniyo niyachatu # TB.3.7.4.6d; ApŚ.4.2.1d.
- ahir budhneṣu budhnyaḥ # RV.10.93.5d.
- ahir budhnya uta naḥ śṛṇotu # RV.7.38.5c.
- ahirbudhnya mantraṃ me 'jugupaḥ (v.l. 'jūg-) taṃ (mss. tan) me punar dehi # MŚ.1.6.3.14. Cf. MS.1.5.14: 84.1 ff.
- ahirbudhnya mantraṃ me pāhi # MŚ.1.6.3.7. Cf. MS.1.5.14: 82.15 ff. See ahe budhniya.
- ahir budhnyaḥ śṛṇavad vacāṃsi me # RV.10.66.11c.
- ahir budhnyo 'ja ekapād uta # RV.2.31.6b.
- ahir budhnyo (TS. budhniyo) devatā # TS.4.4.10.3; MS.2.13.20: 166.7; KS.39.13.
- ahir ha # see ahir na.
- ahiḥ śayata upapṛk pṛthivyāḥ (TB. pṛthivyām) # RV.1.32.5d; MS.4.12.3d: 185.10; TB.2.5.4.3d; N.6.17.
- ahiḥ śṛṇotu budhnyo havīmani # RV.10.64.4d; 92.12b.
- ahihatyāya saṃ śyat # RV.1.130.4c.
- ahihanaṃ śravasyaṃ tarutram # RV.1.117.9d.
- ahihanam aśvinādattam aśvam # RV.1.118.9b.
- ahīṃś ca sarvān (TS.KS. -vāñ) jambhayan (KS. -ya) # VS.16.5c; TS.4.5.1.2c; MS.2.9.2c: 121.6; KS.17.11c.
- ahīnaḥ prāṇaḥ # KS.1.12.
- ahīnāṃ sarveṣāṃ viṣam # AV.10.4.20a.
- ahīnāṃ janimāgamam # AV.6.12.1b.
- ahīnām apa mā rathaḥ # AV.10.4.1c.
- ahīnām arasaṃ viṣaṃ (vār ugram) # AV.10.4.3d,4d. Cf. maśakasyārasaṃ, and śārkoṭam arasaṃ.
- ahīnāikāhaḥ satrāṇām # AŚ.8.13.31c.
- ahīn vyasyatāt pathaḥ # AV.10.4.6c.
- ahutasya hutasya ca # KS.35.5b,5d; PB.9.9.8b; TB.3.7.8.3b,3d; ŚŚ.13.12.7c; KŚ.25.12.1b; ApŚ.14.30.2b,2d; MŚ.3.6b.
- ahutādo haviṣo yajñe asmin # VS.17.13c; TS.4.6.1.4c; MS.2.10.1c: 132.9; KS.17.17c; ŚB.9.2.1.14.
- ahuto balikarmaṇā # ŚG.1.10.7b.
- ahuto mahyaṃ śivo bhava # ApŚ.3.20.7.
- ahura idaṃ te paridadāmy amum # SMB.1.6.21. P: ahure GG.2.10.29.
- ahūmahi śravasyavaḥ # RV.6.45.10c; 8.24.18b; AV.20.64.6b; SV.2.1036b.
- aheḍatā manasā deva barhiḥ # RV.10.70.4c.
- aheḍatā manasā devān gacha # KS.5.3. See areḍatā.
- aheḍatā manasā yātam arvāk # RV.7.67.7c.
- aheḍatā manasā śruṣṭim ā vaha # RV.2.32.3a.
- aheḍatā (ŚŚ. -latā) manasedaṃ juṣasva # AŚ.2.14.31c; ŚŚ.1.17.19c.
- aheḍan vasuḥ sumanā babhūva # RV.10.32.8d.
- aheḍamāna upa yāhi yajñam # RV.6.41.1a; TB.2.4.3.12a.
- aheḍamāna uruśaṃsa sarī bhava # RV.1.138.3f.
- aheḍamāno rarivāṃ ajāśva # RV.1.138.4b; N.4.25b.
- aheḍamāno (VSK. ahela-) varuṇeha bodhi # RV.1.24.11c; VS.18.49c; 21.2c; VSK.20.2.12c; 23.2c; TS.2.1.11.6c; MS.3.4.8c: 56.8; 4.14.17c: 246.4; KS.4.16c; 40.11c; ŚB.9.4.2.17; ApMB.1.4.13c.
- aheḍayann uccarasi svadhā anu # RV.10.37.5b.
- ahe dāidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataraḥ # TS.3.2.4.4; AŚ.1.3.30; KŚ.2.1.22; MŚ.5.2.15.4; Kāuś.3.5; 137.37. P: ahe dāidhiṣavya Vāit.1.20; ApŚ.12.20.8; 24.12.11.
- ahe nirāitu te viṣam # AV.10.4.21d.
- ahe budhniya mantraṃ me gopāya # TB.1.1.10.3,5; 2.1.26a; ApŚ.5.18.2a. See ahirbudhnya.
- aheme yajñaṃ pathām urāṇāḥ # RV.7.73.3a.
- ahe mriyasva mā jīvīḥ # AV.5.13.4c.
- aher iva sarpaṇaṃ śākalasya # AB.3.43.5c; JB.1.258c.
- aher yātāraṃ kam apaśya indra # RV.1.32.14a.
- ahela- # see aheḍa-.
- ahobhiḥ parivartate # ŚB.14.7.2.20b; BṛhU.4.4.20b.
- ahobhir adbhir aktubhir vyaktam # RV.10.14.9c; AV.18.1.55c; TA.1.27.5c; 6.6.1c. See dyubhir ahobhir.
- ahorātrayor dvitīyaḥ # TS.5.7.18.1; KSA.13.8.
- ahorātrayor vṛṣṭyā bṛhadrathaṃtare ca me yajñena kalpetām # TS.4.7.9.1. See ahorātre ūrvaṣṭīve.
- ahorātrayoḥ saṃdhibhyo jatūḥ # VS.24.25. See ahnaḥ etc.
- ahorātrāṇāṃ parivatsarasya # JB.2.71b. Part of aṣṭāv etā.
- ahorātrāṇi (sc. tṛpyantu) # AG.3.4.1; ŚG.4.9.3.
- ahorātrāṇi te etc. # see ahorātrās.
- ahorātrāṇi marutaḥ # VS.23.41c; TS.5.2.12.1c; KSA.10.6c.
- ahorātrāṇi vidadhat # RV.10.190.2c; KB.19.3a; TA.10.1.14c; MahānU.5.6c.
- ahorātrāṇi sarvāṇi # TB.3.12.8.3a.
- ahorātrāṇīṣṭakāḥ # TB.3.10.4.2; TA.4.19.1.
- ahorātrābhyāṃ sam anaktv aryamā # AV.14.2.40b. See ājarasāya.
- ahorātrābhyāṃ nakṣatrebhyaḥ # AV.6.128.3a. P: ahorātrābhyām Kāuś.138.8.
- ahorātrābhyāṃ puruṣaḥ samena (GB. once kṣaṇena) # GB.1.5.5c (bis); ŚB.12.3.2.7c,8c.
- ahorātrābhyāṃ mahiṣaḥ kalpamānaḥ # AV.13.2.43b.
- ahorātrā yaṃ pariyanto nāpuḥ # AV.4.35.4c.
- ahorātrārdhamāsamāsāḥ # Kāuś.106.7d.
- ahorātrāś ca saṃdhijāḥ # ŚG.3.13.5b. See ahorātrāiś.
- ahorātrāś ca sarvaśaḥ # TA.10.1.2d; MahānU.1.8d.
- ahorātrās (KS.TA. ahorātrāṇi) te kalpantām # VS.27.45; KS.40.6; ŚB.8.1.4.8; TA.4.19.1. See ahorātre te.
- ahorātre atho uṣāḥ # AV.11.6.7b.
- ahorātre adhipatnī āstām # VS.14.30; TS.4.3.10.2; MS.2.8.6: 110.14; KS.17.5; ŚB.8.4.3.12.
- ahorātre anv eṣi bibhrat # AV.12.2.49a. P: ahorātre Kāuś.72.8.
- ahorātre api tan mayi # AV.11.7.14d.
- ahorātre apramādaṃ kṣaranti # AV.12.1.49b; Kāuś.98.2b.
- ahorātre idaṃ brūmaḥ # AV.11.6.5a.
- ahorātre ūrvaṣṭīve (VS. -ṣṭhīve) bṛhadrathaṃtare ca me yajñena kalpetām # VS.18.23; MS.2.11.6: 143.13. See ahorātrayor vṛṣṭyā.
- ahorātre kṛṇutāṃ dīrgham āyuḥ # AG.2.4.14d; MG.2.8.6d.
- ahorātre gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 28.1; 3.10.7: 138.13; KS.3.8; ŚB.3.8.4.15.
- ahorātre te (TB. me) kalpetām # MS.4.9.18: 135.10; TB.3.7.5.8. See ahorātrās.
- ahorātre tvodīrayatām # TA.4.26.1.
- ahorātre dravataḥ saṃvidāne # AV.10.7.6b.
- ahorātre dvāraphalake # ŚG.3.3.8.
- ahorātre pari sūryaṃ vasāne # AV.13.2.32c.
- ahorātre paśupālyāu # TB.3.12.9.6a.
- ahorātre pārśve # VS.31.22; TA.3.13.2.
- ahorātre pṛthivi no duhātām # AV.12.1.36d.
- ahorātre pra jāyete # AV.10.8.23c.
- ahorātrebhyaḥ svāhā # VS.22.28; TS.7.1.15.1; MS.3.12.7: 162.14; KSA.1.6; TB.3.1.6.1.
- ahorātre me etc. # see ahorātre te.
- ahorātre vanaspatiḥ # AV.11.5.20b.
- ahorātre vimimāno yad eṣi # AV.13.2.5d.
- ahorātre vihite bhūmyām adhi # AV.12.1.52b.
- ahorātre samadhātāṃ ma enat # Kāuś.42.17b.
- ahorātre stho 'rdhamāseṣu śrite, bhūtasya pratiṣṭhe bhavyasya prathiṣṭhe, yuvayor idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryāu viśvasya janayitryāu # TB.3.11.1.18.
- ahorātre haviṣā vardhayantaḥ # TB.3.1.3.1c.
- ahorātrāiḥ (comm. adds, samaṃdhikāiḥ) # ViDh.73.15. Cf. ahorātrāiś.
- ahorātrāir vimitaṃ triṃśad aṅgam # AV.13.3.8a.
- ahorātrāiś ca saṃdhibhiḥ (HG. -trāiḥ susaṃdhibhiḥ) # ApMB.2.19.6b; HG.2.10.7b. See ahorātrāś ca saṃdhijāḥ, and cf. prec. but one.
- ahorātrāu tvārdhamāsebhyaḥ paridattām # SMB.1.5.15.
- ahnaḥ ketūn sam īrtsati # ArS.3.7b.
- ahnaḥ saṃdhibhyāṃ jatūḥ # MS.3.14.6: 173.9. See ahorātrayoḥ etc.
- ahnāṃ rātrīṇām atiśarvareṣu # AV.7.80.4b.
- ahnāṃ ketur uṣasām ety agram (TS. agre) # RV.10.85.19b; AV.7.81.2b; 14.1.24b; TS.2.4.14.1b; MS.4.12.2b: 181.5; KS.10.12b; N.11.6b.
- ahnā cic cakrur vayunā gṛṇantaḥ # RV.4.16.3d; AV.20.77.3d.
- ahnāṃ netrī janitrī (MS. janitry uta) prajānām # TS.4.3.11.5b; MS.2.13.10b: 159.14; KS.39.10b; PG.3.3.5b.
- ahnā prasāraya # TB.3.10.4.3.
- ahnā yad enaḥ kṛtam asti kiṃ cit (ŚŚ. enaś cakṛmeha kiṃ cit; ApŚ.MŚ.ApMB. asti pāpam) # AŚ.2.2.3c; ŚŚ.2.6.6c; ApŚ.6.1.7c; MŚ.1.6.1.3c; ApMB.2.15.12c.
- ahnā rātrī samāvatī # AV.4.18.1b.
- ahnā samaca # TB.3.10.4.3.
- ahnāhnā no vasyasā-vasyasod ihi # RV.10.37.9d.
- ahne ca tvā rātraye ca # AV.8.2.20a. P: ahne ca tvā Kāuś.58.20.
- ahne tvā # TS.4.4.1.1; KS.17.7; PB.1.9.7; Vāit.22.4.
- ahne pārāvatān ālabhate # VS.24.25; MS.3.14.6: 173.9.
- ahne mugdhāya svāhā # VS.9.20; 18.28; ŚB.5.2.1.2.
- ahne śuklaṃ piṅgākṣam (TB. piṅgalam) # VS.30.21; TB.3.4.1.17.
- ahne svāhā # TS.7.1.17.1; MS.4.9.9: 130.4; KS.37.15,16; KSA.1.8; TB.3.1.6.2.
- ahno mā pāhi # TA.4.10.4; 5.8.10; ApŚ.15.12.7; MŚ.4.3.46.
- ahnor antāu vyatiṣajanta dhīrāḥ # ŚB.11.5.5.13b.
- ahno rūpe (TS. rūpeṇa) sūryasya raśmiṣu # VS.8.48; TS.3.3.3.2; MS.1.3.36: 42.16; KS.30.6; ŚB.11.5.9.9.
- ahyarṣūṇāṃ cin ny ayāṃ aviṣyām # RV.2.38.3c.
- ahrastas tvam abhi juṣṭaḥ parehi # Vāit.10.17a (AVP.).
- ahrutam asi havirdhānam # VS.1.9; TS.1.1.4.1; MS.1.1.5: 3.1; 4.1.5: 6.14; KS.1.4; 31.3; ŚB.1.1.2.12; TB.3.2.4.5; ApŚ.1.17.8; MŚ.1.2.1.27. See next.
- ahrutāsi # KS.1.3; 31.2. See prec.
- ahruto maho dharuṇāya devān (AV. devaḥ) # RV.10.56.2c; AV.6.92.3c.
- ahruto 'yaṃ yajño apy etu devān # KS.35.5d.
- ahruto yajño yajñapateḥ # TS.1.1.12.1; MS.1.1.13b: 8.10; 4.1.14b: 19.7; KS.1.12; 31.11; TB.3.3.7.8.
- ahvat stomebhir aśvinā # RV.8.8.9b.
- ā # ŚB.1.4.1.4,5,6.
- ā kakub varcasā jātavedaḥ # AV.13.1.15b.
- ākare vasor jaritā panasyate # RV.3.51.3a; MS.4.12.3a: 184.1.
- ākarśye karśyo yathā # ApŚ.21.20.3d. See gīḥ kośvo-, and madhv ity ākarṣāiḥ. Cf. MŚ.7.2.7.
- ā kalaśaṃ madhumān soma naḥ sadaḥ # RV.9.106.7c; SV.1.571c; 2.676c.
- ā kalaśā anūṣata # RV.9.65.14a; ŚŚ.7.15.8.
- ā kalaśeṣu dhāvati # RV.9.17.4a; 67.14a; AŚ.2.12.4; 5.12.15a (bis); ŚŚ.7.15.8.
- ā kāmaṃ jaritṝṇām # RV.1.30.15b; AV.20.122.3b; SV.2.436b.
- ā kāmam ṛṇve vadhvaḥ # RV.5.74.5d.
- ākāyyasya dāvane purukṣoḥ # RV.4.29.5d.
- ākāśa upa nirajjatu # SMB.2.4.10c.
- ākāśaś ca pratiṣṭhitaḥ # ŚB.14.7.2.19b; BṛhU.4.4.19b.
- ākāśasyāiṣa ākāśaḥ # SMB.2.4.13a. Cf. GG.4.5.34; KhG.4.1.18.
- ākāśaḥ sadasyaḥ sa me sadasyaḥ # ApŚ.10.3.1. See the three after next.
- ākāśāya (sc. namaḥ) # MG.2.12.8.
- ākāśo me sadasyaḥ # ṢB.2.10; ApŚ.10.1.14; AG.1.23.14. See ākāśaḥ sa-, and next two.
- ākāśo me sadasyaḥ sa me devayajanaṃ dadātu # ṢB.2.10. See under ākāśaḥ sa-.
- ākāśo me sadasyaḥ sa mopahvayatām # ṢB.2.5. See under ākāśaḥ sa-.
- ākīṃ sūryasya rocanāt # RV.1.14.9a.
- ā kīvataḥ salalūkaṃ cakartha # RV.3.30.17c; N.6.3c.
- ākūtaṃ cākūtiś ca # TS.3.4.4.1; MS.1.4.14: 63.17; PG.1.5.9; ApMB.1.10.9 (ApG.3.8.10).
- ākūtam agnim etc. # see ākūtim etc.
- ākūtaya uta cittaye # AV.6.41.1b.
- ākūtaye svāhā # MŚ.1.5.6.20.
- ākūtāya svāhā # MŚ.1.5.6.20; MG.1.11.15.
- ākūtiṃ saṃ namantu me # AV.5.8.2d.
- ākūtiṃ devīṃ subhagāṃ (TB. manasaḥ) puro dadhe # AV.19.4.2a; TB.2.5.3.2a. See ākūtīṃ devīṃ.
- ākūtipro 'vir dattaḥ # AV.3.29.2c.
- ākūtim (MS.MŚ.MG. ākūtam) agniṃ prayujaṃ svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.7; KS.16.7; ŚB.6.6.1.15; MŚ.6.1.3; MG.1.6.2; 23.6. Ps: ākūtim agnim ApŚ.16.8.13; ākūtim KŚ.16.4.30. Cf. ākūtyāi prayuje.
- ākūtim asyāvase # TB.2.5.3.2a.
- ākūtiṃ puruṣasya ca # AV.5.7.8d.
- ākūtir apinaḍ ḍhaviḥ # TB.3.12.9.5b.
- ākūtir yā vo manasi praviṣṭā # AV.6.73.2b.
- ākūtiḥ satyā manaso me astu # RV.10.128.4b; AV.5.3.4b; TS.4.7.14.2b; KS.40.4b.
- ākūtīnām adhipatiṃ cetasāṃ ca # TB.3.12.3.3a.
- ākūtīṃ (!) devīṃ manasā prapadye # SMB.2.6.9a. Designated as ekākṣaryā (sc. ṛk) GG.4.8.10; KhG.4.3.1. See ākūtiṃ devīṃ.
- ākūte sam idaṃ namaḥ # AV.6.131.2b.
- ākūtyā na upā gahi # AV.19.4.3b.
- ākūtyā no bṛhaspate # AV.19.4.3a.
- ākūtyā manasā saha # MS.4.9.13b: 134.7; TB.3.7.9.4b; TA.4.21.1b; AŚ.5.13.6d; ŚŚ.7.16.8d.
- ākūtyāi tvā kāmāya tvā samṛdhe tvā # TS.3.4.2.1; KS.13.11,12; TB.2.5.3.2; Kāuś.5.7 (with svāhā). P: ākūtyāi tvā kāmāya tvā TS.3.4.3.4; ApŚ.19.17.9.
- ākūtyāi tvā svāhā # Kāuś.5.7; MG.1.10.11.
- ākūtyāi prayuje 'gnaye (MS.KS. agnaye) svāhā # VS.4.7; TS.1.2.2.1; 6.1.2.1; MS.1.2.2: 10.11; 3.6.4: 63.17; KS.2.2; 23.2; ŚB.3.1.4.6,11,12; ApŚ.10.8.5; 16.8.13; 20.8.5. Ps: ākūtyāi prayuje MŚ.2.1.2.1; --6.1.3; ākūtyāi KŚ.7.3.16. Cf. ākūtim agniṃ, and prayuje svāhā.
- ākṛtiḥ prakṛtir vacanī dhāvaniḥ padmacāriṇī manmanā bhava svāhā # MG.2.13.6.
- ā kṛṣṭayaḥ somapāḥ kāmam avyan # RV.3.49.1b.
- ā kṛṣṇa īṃ juhurāṇo jigharti # RV.4.17.14c.
- ā kṛṣṇena (TS. satyena) rajasā vartamānaḥ # RV.1.35.2a; VS.33.43a; 34.31a; TS.3.4.11.2a; MS.4.12.6a: 196.16. Ps: ā kṛṣṇena rajasā MS.4.14.6: 224.1; ā kṛṣṇena YDh.1.299; BṛhPDh.9.214,304; Rvidh.1.18.2,3.
- āketunā suṣamiddho yajiṣṭhaḥ # TB.2.5.4.5c.
- ākenipāso ahabhir davidhvataḥ # RV.4.45.6a.
- ākraṃsyamānas trīṇi jyotīṃṣi # AV.9.5.8b.
- ā krandaya dhanapate # AV.2.36.6a.
- ā krandaya balam ojo na ā dhāḥ # RV.6.47.30a; AV.6.126.2a; VS.29.56a; TS.4.6.6.7a; MS.3.16.3a: 187.10; KSA.6.1a.
- ākrandā ulūlayaḥ # LŚ.4.2.9a.
- ākrandāya dundubhyāghātam # TB.3.4.1.13. See śabdāyā-.
- ākramaṃ jinva # Vāit.27.27.
- ākramaṇaṃ sthūrābhyām (MS.3.15.6, kuṣṭhābhyām) # VS.25.3,6; TS.5.7.15.1; MS.3.15.3: 178.9; 3.15.6: 179.9; KSA.13.5.
- ākramamāṇāsi # KS.39.6; ApŚ.16.30.1.
- ākramāya tvā # VS.15.9; PB.1.10.12; Vāit.27.27.
- ākramāyāyogūm # see ākrayāyā.
- ākramo 'si # VS.15.9; GB.2.2.14; PB.1.10.12; Vāit.27.27.
- ākramya vājin pṛthivīm # VS.11.19a; TS.4.1.2.3a; 5.1.2.6; MS.2.7.2a: 75.13; KS.16.2a; 19.3; ŚB.6.3.3.11; ApŚ.16.2.9. Ps: ākramya vājin MŚ.6.1.1; ākramya KŚ.16.2.17.
- ākrayāyā ayogūm (TB. ākramāyāyogūm) # VS.30.5; TB.3.4.1.1.
- ākrāntir asi # KS.39.6; ApŚ.16.30.1.
- ākrāntyākrāntyā utkrāntiṃ jinva # MS.2.8.8: 113.3. See utkrāntir, and utkrāntyo-.
- ākrān vājī kramāir atyakramīd vājī # TB.3.9.4.8; ApŚ.20.16.15; 17.1; 21.6.
- ākrān vājī pṛthivīm # TS.7.5.19.1; KSA.5.15.
- ākrān vājy antarikṣam # TS.7.5.19.1; KSA.5.15.
- ākrān samudraḥ etc. # see akrān etc.
- ākrāmanty asi # KS.39.6; ApŚ.16.30.1.
- ā krīḍayo na mātaraṃ tudantaḥ # RV.10.94.14b.
- ākṣāṇe śūra vajrivaḥ # RV.10.22.11b.
- ākṣit pūrvāsu aparā anūrut # RV.3.55.5a.
- ākṣiyati pṛthivīm anu # AV.10.5.45b.
- ākṣī ṛjrāśve aśvināv adhattam # RV.1.117.17c.
- ā kṣīram aharad vaśe # AV.10.10.11b.
- ākṣī śubhas patī dan # RV.1.120.6c.
- ā kṣeti vidathā kaviḥ # RV.8.39.9b; TS.3.2.11.3b.
- ā kṣodo mahi vṛtaṃ nadīnām # RV.6.17.12a.
- ākṣṇayāvāno vahanti # RV.8.7.35a.
- ākhaṇḍala pra hūyase # RV.8.17.12c; AV.20.5.6c; SV.2.76c; N.3.10.
- ākhare kṛṣṇā iṣirā anartiṣuḥ # RV.10.94.5b; AV.6.49.3b; KS.35.14b.
- ākhuḥ kaśo mānthālas (MS. mānthālavas; VSK. māndhālas) te pitṝṇām # VS.24.38; VSK.26.38; MS.3.14.19: 176.9. See pāṅktraḥ kaśo.
- ākhuṃ cid eva deva soma # RV.9.67.30c.
- ākhuṃ te rudra paśuṃ karomi # MS.1.10.4: 144.4; 1.10.20: 160.2; MŚ.1.7.7.4; --11.7.3. See the two after next, and rudrākhuṃ.
- ākhuṃ tvā ye dadhire devayantaḥ # ApŚ.5.9.8c. See āśuṃ tvājāu.
- ākhus te paśuḥ # VS.3.57; TS.6.6.4.6; TB.1.6.10.2; ŚB.2.6.2.10; ApŚ.8.17.11; 14.7.3. See under ākhuṃ te.
- ākhus te rudra paśuḥ # TS.1.8.6.1; ApŚ.8.17.9. See under ākhuṃ te.
- ākhuḥ sṛjayā śayaṇḍakas te māitrāḥ (KSA. śayāṇḍakās te māitryāḥ) # TS.5.5.14.1; KSA.7.4. See śārgaḥ.
- ā gacha # ŚB.1.7.2.17; LŚ.1.3.4.
- ā gachata āgatasya # AV.6.82.1a. P: ā gachataḥ Kāuś.59.11.
- āgachataṃ sīṃ vṛṣaṇāv avobhiḥ # RV.1.117.19d.
- āgachataṃ nāsatyā śacībhiḥ # RV.8.57 (Vāl.9).1c.
- āgachatam aśvinā śaṃtamena # RV.5.78.4d.
- āgachatv āyur yaśaś ca svāhā # MG.2.13.6.
- āgachantīm avasā citrabhānavaḥ # RV.1.85.11c.
- ā gacha maghavan # LŚ.1.3.5.
- āgatena prajā imāḥ # AV.19.53.7d.
- āgatya vājy adhvānam (TS.ApŚ. adhvanaḥ) # VS.11.18a; TS.4.1.2.3a; 5.1.2.6; MS.2.7.2a: 75.11; 3.1.4: 5.1; KS.16.2a; 19.3; ŚB.6.3.3.8; ApŚ.16.2.9; MŚ.6.1.1. P: āgatya KŚ.16.2.16.
- āgatyā tumro vṛṣabho marutvān # RV.3.50.1b.
- āgatyā vṛṣabhiḥ sutam # RV.3.42.7c; AV.20.24.7c.
- āgadhitā parigadhitā # RV.1.126.6a; N.5.15.
- āgan goṣṭhaṃ mahiṣī gobhir aśvāiḥ # ApMB.1.8.3a (ApG.2.6.10).
- āgantana samanaso yati ṣṭha # RV.7.43.4d.
- āganta pitaraḥ pitṛmān ahaṃ yuṣmābhir bhūyāsaṃ suprajaso mayā yūyaṃ bhūyāsta # TS.3.2.4.5. P: āganta pitaraḥ pitṛmān ApŚ.12.20.10. See next.
- āganta pitaraḥ somyāsas teṣāṃ vaḥ prativittā ariṣṭāḥ syāma supitaro vayaṃ yuṣmābhir bhūyāsma suprajaso yūyam asmābhir bhūyāsta # MŚ.2.3.7.3. See prec.
- ā ganta pitaro manojavāḥ # MŚ.1.1.2.12. See āyantu pitaro, eta pitaro, and paretana pitaraḥ.
- ā gantā mā riṣaṇyata # RV.8.20.1a; SV.1.401a; ŚG.2.2.14. Cf. BṛhD.6.57.
- āgantrā sam aganmahi # SMB.1.6.14a; GG.2.10.20; HG.1.5.1a; ApMB.2.3.1a (ApG.4.10.12); MG.1.22.2a. P: āgantrā KhG.2.4.11.
- āgan deva ṛtubhir vardhatu kṣayam # RV.4.53.7a; AB.1.13.16; KB.7.10; AŚ.4.4.4. P: āgan devaḥ ŚŚ.5.6.7.
- āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyāḥ # ŚŚ.2.9.8. Cf. agan prāṇaḥ.
- āgann ṛbhūṇām iha ratnadheyam # RV.4.35.2a.
- āganma mitrāvaruṇā vareṇyā (MS. vareṇa; KS. vareṇyam) # TS.3.5.4.1a; MS.1.4.3a: 50.6; KS.5.6a.
- āganma viśvavedasam # VS.3.38a; ŚB.2.4.1.8a. P: āganma KŚ.4.12.18. See aganma etc.
- āganma vṛtrahantamam # RV.8.74.4a; AA.1.1.1.12; ŚŚ.2.15.2a. See aganma etc.
- āgan rātrī saṃgamanī vasūnām # AV.7.79.3a. See niveśanī saṃgamanī, and ahaṃ rāṣṭrī.
- ā garbho yonim etu te # ApMB.1.13.1b; HG.1.25.1b. See ā yoniṃ garbho, and cf. ā te garbho, and ā te yoniṃ.
- ā galgā dhavanīnām (MŚ.N. galdā dhamanīnām) # ApŚ.8.7.10b; MŚ.1.7.2.18b; N.6.24b.
- ā gā ājad uśanā kāvyaḥ sacā # RV.1.83.5c; AV.20.25.5c.
- ā gā indra akṛṇuta svayugbhiḥ # RV.10.89.7d.
- āgāt satyaṃ havir idaṃ juṣāṇam # TB.3.12.3.2a.
- āgād udagād ayam # AV.2.9.2a.
- ā gāvo agmann uta bhadram akran # RV.6.28.1a; AV.4.21.1a; TB.2.8.8.11a. Ps: ā gāvo agman ApŚ.6.19.9 (comm.); 19.16.18; ŚG.3.9.3; 4.16.3; ā gāvaḥ Vāit.21.24; Kāuś.19.1; 21.8; VHDh.8.10; Rvidh.2.21.5. Cf. BṛhD.5.106. Designated as ā-gāvīya (sc. sūkta) AG.2.10.7.
- ā gāvo dhenavo vāśyamānāḥ # PG.3.4.4d. Cf. ā dhenavaḥ sāyam.
- ā girvaṇaḥ suvitāya pra yāhi # RV.6.32.4d.
- āgura udṛcam # KB.7.2. Cf. asya yajñasyāgura.
- ā gṛhṇītaṃ saṃ bṛhatam # AV.11.9.11a.
- ā gomatā nāsatyā rathena # RV.7.72.1a; AB.5.16.11; 7.9.2; KB.25.2; 26.8; AŚ.3.8.1; 8.9.2. P: ā gomatā ŚŚ.10.9.4; 15.8.16,17.
- ā gomati vraje bhajā tvaṃ naḥ # RV.7.27.1d; SV.1.318d; TS.1.6.12.1d; MS.4.12.3d: 185.1.
- ā gnā agna ihāvase # RV.1.22.10a; Rvidh.2.25.5.
- āgnāvāiṣṇavā rohitalalāmās tūparāḥ # TS.5.6.18.1; KSA.9.8.
- āgniṃ na svavṛktibhiḥ # RV.10.21.1a; SV.1.420a; AB.5.4.3; KB.22.6; AA.5.3.2.15; AŚ.7.11.14a,17a; 8.3.28 (comm.); ŚŚ.10.5.2; 18.23.7.
- āgnir agāmi bhārataḥ # RV.6.16.19a; KS.20.14a; GB.2.4.15; AŚ.6.1.2; 7.8.1. P: āgnir agāmi ŚŚ.12.11.16.
- āgnir agra (SV. agram) uṣasām aśoci # RV.7.8.1d; SV.1.70d.
- āgnir adhāyy ṛtviyaḥ # RV.5.75.9b; AB.2.18.12b.
- āgnir dade diva ā pṛthivyāḥ # RV.7.6.7d.
- āgniś ca dahataṃ prati # AV.3.1.3d (so Shankar Pandit's edition). See agniś ca etc.
- āgniḥ sasāda pitror upastham # RV.7.6.6d.
- āgnīdhraṃ yat sarasvatī # VS.19.18b.
- āgnīdhraṃ ca me havirdhānaṃ ca me # TS.4.7.8.1.
- āgnīdhram enaṃ nayata # KŚ.25.13.21.
- āgnīdhraṃ mā hiṃsīḥ # ApŚ.9.2.9; MŚ.3.1.26.
- āgnīdhrād viduṣī satyam # TB.3.12.9.5c.
- āgnīdhrīyaṃ me punar vyāghāraya # ApŚ.13.14.6.
- āgnīdhro yajamānaś ca # Vāit.9.12a.
- āgne giro diva ā pṛthivyāḥ # RV.7.39.5a.
- āgnendrāḥ kṛṣṇalalāmās tūparāḥ # TS.5.6.17.1.
- āgneya āindrāgna āśvinas te viśālayūpa ā labhyante # TS.5.6.22.1; KSA.10.2; ApŚ.20.22.14.
- āgneyaḥ kṛṣṇagrīvaḥ # VS.29.58,59; TS.5.5.22.1; KSA.8.1. See under kṛṣṇagrīva, and cf. āgneyāu.
- āgneyaḥ kṛṣṇo 'jaḥ # TS.5.5.24.1; KSA.8.3.
- āgneyaṃ haviḥ prajananaṃ me astu # ApŚ.6.11.5a. See idaṃ haviḥ etc.
- āgneyadigadhipataye agnaye namaḥ # MŚ.11.7.1.
- āgneyaṃ tu pūrvaṃ nityam # Kāuś.73.11c.
- āgneyapāṇḍupārthivānāṃ sarpāṇām adhipata eṣa te baliḥ # PG.2.14.14; ... adhipataye svāhā 2.14.9; ... adhipate pralikhasva 2.14.16; ... adhipate 'vanenikṣva 2.14.12.
- āgneyaṃ prātaḥsavanam # KS.34.16.
- āgneyā vāsantāḥ # ApŚ.20.23.11.
- āgne yāhi marutsakhā # RV.8.103.14a; AG.3.5.7; ŚG.4.5.8. Cf. BṛhD.6.128.
- āgne yāhi sahasraṃ devavandāiḥ # RV.10.15.10c; AV.18.3.47c.
- āgne yāhi suvidatrebhir arvāṅ (MS. arvāk) # RV.10.15.9c; AV.18.3.48c; MS.4.10.6: 158.1; TB.2.6.16.2c; N.6.14.
- āgne (RV. agne) yāhi suśastibhiḥ # RV.8.23.6a; VS.11.41d; TS.4.1.4.1d; MS.2.7.4d: 78.12; KS.16.4d; ŚB.6.4.3.9.
- āgneyena śarmaṇā dāivyena # ApŚ.4.7.2e.
- āgneyo 'ṣṭākapālaḥ # TS.7.5.21.1; MS.1.10.1 (quater): 140.8,10; 141.1,3; KS.9.4 (bis),5; KSA.5.18. Cf. TB.3.9.17.1.
- āgneyo hūyamānaḥ # VS.39.5.
- āgneyāu kṛṣṇagrīvāu # TS.5.5.23.1; KSA.8.2. See under kṛṣṇagrīva, and cf. āgneyaḥ etc.
- āgneyyāṃ balabhadraṃ ca # AG.1.2.2a (crit. notes).
- āgne vaha pathibhir devayānāiḥ # RV.5.43.6d.
- āgne vaha varuṇam iṣṭaye naḥ # RV.10.70.11a.
- āgne vaha haviradyāya devān # RV.7.11.5a.
- āgne suvīryaṃ vaha # RV.5.26.5b.
- āgne sthūraṃ rayiṃ bhara # RV.10.156.3a; SV.2.879a; AŚ.7.8.1.
- āgmann āpa uśatīr barhir edam # RV.10.30.15a; AB.2.20.27; KB.12.2.
- āgrayaṇaś (MS.KS. āgrāyaṇaś) ca me vāiśvadevaś (KS. kṣullakavāiśvadevaś) ca me # VS.18.20; TS.4.7.7.1; MS.2.11.5: 143.5; KS.18.11.
- āgrayaṇas te dakṣakratū pātv asāu # AŚ.6.9.3. See ātmānaṃ ta āgra-.
- āgrayaṇasya pātram asi # TS.3.1.6.3.
- āgrayaṇāt (MS.KS. āgrāyaṇāt) triṇavatrayastriṃśāu # VS.13.58; TS.4.3.2.3; MS.2.7.19: 104.13; KS.16.19; ŚB.8.1.2.8.
- āgrayaṇo 'si svāgrayaṇaḥ (MS.MŚ. āgrāyaṇo 'si svāgrāyaṇaḥ) # VS.7.20; TS.1.4.10.1; 11.1; MS.1.3.13: 35.9; ŚB.4.2.2.9; MŚ.2.3.5.9.
- āgrāya- # see āgraya-.
- ā grāvabhir ahanyebhir aktubhiḥ # RV.5.48.3a.
- ā gha tvāvān tmanāptaḥ (SV. tmanāyuktaḥ) # RV.1.30.14a; AV.20.122.2a; SV.2.435a.
- ā gharme (AŚ. gharmaṃ) siñca paya usriyāyāḥ # AV.7.73.6b; AŚ.4.7.4b; ŚŚ.5.10.10b. The printed text of ŚŚ. (o ṣu) mā gharme etc.
- ā gharme siñcasva # MŚ.4.3.15.
- ā gharmo agnim ṛtayann asādi (TA. asādīt) # RV.5.43.7d; TA.4.5.2d. See next.
- ā gharmo agnir amṛto na sādi # MS.4.9.3d: 123.14. See prec.
- ā gha vā yābhir aruṇīr aśikṣatam # RV.1.112.19b.
- ā ghā gamad yadi śravat # RV.1.30.8a; AV.20.26.2a; SV.2.95a.
- ā ghā gaman nāre asmat # RV.8.2.26b; SV.2.1009b.
- ā ghā tā gachān uttarā yugāni # RV.10.10.10a; AV.18.1.11a; N.4.20a.
- āghātibhir iva dhāvayan # RV.10.146.2c; TB.2.5.5.6c.
- ā ghā ye agnim indhate # RV.8.45.1a; SV.1.133a; 2.688a; VS.7.32a; MS.4.12.6a: 194.9; KS.13.15a; TB.2.4.5.7a; AA.5.2.3.2; AŚ.2.9.14; 6.4.10; 7.8.1; ŚŚ.12.11.20; 18.7.6; ApŚ.11.10.17a; 12.1.2. P: ā ghā ye ŚŚ.3.12.8. Cf. Rvidh.2.32.4.
- ā ghā yoṣeva sūnarī # RV.1.48.5a.
- āghārābhyāṃ tvā sayujā yujā yunajmi # KS.40.2.
- āghṛṇe dharuṇaṃ divaḥ # RV.1.23.13b.
- āghṛṇe paśusādhanī # RV.6.53.9b.
- āghṛṇe saṃ sacāvahāi # RV.6.55.1b; N.5.9.
- āghoṣañ carṣaṇīnām # RV.8.64.4b.
- āghoṣayantaḥ pṛthivīm upabdibhiḥ # RV.10.94.4d.
- āghoṣayanto abhito mithasturaḥ # RV.10.76.6d.
- āghoṣiṇyaḥ pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāhā # ŚŚ.4.19.8.
- āghnānāḥ pāṇinorasi # AV.12.5.48c. Cf. uraḥ paṭāurāv, and norasi tāḍam.
- āṅkte cāgrahaṇaṃ nāsti # TA.1.4.1c.
- āṅkṣva tatāsāu # ApŚ.1.9.15. Cf. abhyaṅkṣva.
- āṅkṣva pitāmahāsāu # ApŚ.1.9.15. Cf. abhyaṅkṣva.
- āṅkṣva prapitāmahāsāu # ApŚ.1.9.15. Cf. abhyaṅkṣva.
- āṅkṣvāsāv āṅkṣvāsāu # HG.2.12.6. See under asāv abhyaṅkṣva.
- āṅkṣvāikaṃ maṇim ekaṃ kṛṇuṣva # AV.19.45.5a.
- āṅgirasaḥ prati jānātu vācam etām # AV.19.4.4b.
- āṅgirasānām ādyāiḥ pañcānuvākāiḥ svāhā # AV.19.22.1. The entire chapter occurs also Atharva-pariśiṣṭa 46.9; cf. Ind. Stud. iv. 433.
- āṅgirasān brahmaṇā vipra jinva # RV.6.35.5d.
- āṅgiraso janmanāsi # AB.7.17.3a; ŚŚ.15.24a.
- āṅgūṣaṃ girvaṇase aṅgirasvat # RV.1.62.1b; VS.34.16b.
- āṅgūṣam achā tavasaṃ madāya # RV.7.24.3d.
- āṅgūṣāṇām avāvaśanta vāṇīḥ # RV.9.90.2b. See aṅgoṣiṇam etc.
- āṅgūṣebhir gṛṇānaḥ satyarādhāḥ # RV.4.29.1d.
- āṅgūṣāir āvivāsataḥ # RV.7.94.11c; VS.33.76c.
- āṅgūṣo martyeṣv ā # RV.5.74.8d.
- āṅgūṣo vāṃ maghavānā janeṣu # RV.3.58.5b.
- āṅgūṣyaṃ śavasānāya sāma # RV.1.62.2b; VS.34.17b.
- āṅgūṣyaṃ pavamānaṃ sakhāyaḥ # RV.9.97.8c. See aṅgoṣiṇaṃ etc.
- ācakrāṇas trīṇi śīrṣā parā vark # RV.10.8.9d.
- ācakrur agnim ūtaye # RV.3.27.6c; MS.4.10.1c: 141.9; KS.40.14c; TB.3.6.1.3c.
- ācakre havyadātaye # RV.8.101.1d; VS.33.87d.
- ā ca gachān mitram enā dadhāma # RV.10.108.3c.
- ā ca jagāma vṛtrahā # RV.8.4.11d; SV.1.308d.
- ā caturbhir ā ṣaḍbhir hūyamānaḥ # RV.2.18.4b.
- ā ca tvām etā vṛṣaṇā vahātaḥ # RV.3.43.4a.
- ā catvāriṃśatā haribhir yujānaḥ # RV.2.18.5b.
- ā ca devān haviradyāya vakṣi # RV.5.4.4d.
- ā cana tvā cikitsāmaḥ # RV.8.91.3a; JB.1.220a.
- ā ca no barhiḥ sadatāvitā ca naḥ # RV.7.59.6a.
- ā ca parā ca carati prajānan # RV.10.17.6d; AV.7.9.1d; MS.4.14.16d: 243.14; TB.2.8.5.4d; ApŚ.16.7.4d.
- ā ca parā ca pathibhiś carantam # RV.1.164.31b; 10.177.3b; AV.9.10.11b; VS.37.17b; MS.4.9.6b: 126.3; ŚB.14.1.4.10; AA.2.1.6.8; TA.4.7.1b; 5.6.5; JUB.3.37.1b,3; N.14.3b.
- ācamanīyam # ŚŚ.4.21.5; HG.1.13.5. See next, and cf. AG.1.24.7; GG.4.10.5; PG.1.3.5.
- ācamanīyaṃ bhoḥ # Kāuś.90.21. See prec.
- ā carṣaṇiprā vṛṣabho janānām # RV.1.177.1a; MS.4.14.18a: 248.9; KS.38.7a; TB.2.4.3.11a. P: ā carṣaṇiprāḥ TB.2.6.9.1; ŚŚ.17.9.5; MŚ.5.2.11.9.
- ā ca vaha jātavedaḥ suyajā ca yaja # KB.3.3; ŚB.1.4.2.17; ŚŚ.1.5.7. See ā cāgne, and ā vaha jātavedaḥ.
- ā ca vaha mitramahaś cikitvān # RV.10.110.1c; AV.5.12.1c; VS.29.25c; MS.4.13.3c: 201.9; KS.16.20c; TB.3.6.3.1c; N.8.5c.
- ā ca vahāsi tāṃ iha # RV.1.74.6a.
- ā ca viśanty uśatīr uśantam # RV.9.95.3d; SV.1.544d.
- ā caṣṭa āsāṃ pātho nadīnām # RV.7.34.10a; N.6.7.
- ā ca huve ni ca satsīha devāiḥ # RV.1.76.4b.
- ā cāgne devān vaha suyajā ca yaja jātavedaḥ # TS.2.5.9.4; TB.3.5.3.2. See under ā ca vaha jātavedaḥ.
- ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantu # Kāuś.88.24.
- ācārya upanayamānaḥ # AV.11.5.3a.
- (oṃ) ācāryapatnīḥ svadhā namas tarpayāmi # BDh.2.5.10.2.
- ācāryas tatakṣa nabhasī ubhe ime # AV.11.5.8a.
- ācāryādhīno bhava # ApMB.2.6.14 (ApG.5.11.25). See next two.
- ācāryādhīno bhavānyatrādharmacaraṇāt # GG.3.1.15. See prec. and next.
- ācāryādhīno vedam adhīṣva # AG.1.22.2. See prec. two.
- (oṃ) ācāryān svadhā namas tarpayāmi # BDh.2.5.10.2.
- ācārye daśarātraṃ syāt # Kāuś.141.27c.
- ācāryo garbhī bhavati # ŚB.11.5.4.12a.
- ācāryo brahmacaryeṇa # AV.11.5.17c.
- ācāryo brahmacārī # AV.11.5.16a.
- ācāryo bhūtvā varuṇaḥ # AV.11.5.15b.
- ācāryo mṛtyur varuṇaḥ # AV.11.5.14a.
- ācāryo yena-yena prayāti tena-tena saha # MG.1.13.18.
- ā cāviśad vasumantaṃ vi parvatam # RV.2.24.2d.
- ā cāsmin satsi barhiṣi # RV.2.6.8c.
- ā cikitāna sukratū # RV.5.66.1a; AB.5.4.10; AŚ.7.11.22.
- ā cittaṃ martyeṣu dhāḥ # RV.5.7.9d.
- ā citra citriṇīṣv ā # RV.4.32.2b.
- ā citra citryaṃ bharā rayiṃ naḥ # RV.7.20.7d.
- ācucyavur divyaṃ kośam ete # RV.5.59.8c.
- āc chībhaṃ samavalgata # AV.3.13.2b. See tāḥ śībhaṃ, and yañ śībhaṃ.
- ācyā jānu dakṣiṇato niṣadya # RV.10.15.6a; AV.18.1.52a; VS.19.62a. P: ācyā jānu Kāuś.83.28.
- ā cyāvayantu sakhyāya vipram # AV.3.3.2b.
- ā cyāvaya maghadeyāya śūram # RV.10.42.2d; AV.20.89.2d.
- ā cyāvayasy ūtaye # RV.8.92.7c; SV.1.170c; 2.992c.
- ā cyāvayāmo 'vate na kośam # RV.4.17.16d.
- āchac chandaḥ # VS.15.4,5; TS.4.3.12.2; MS.2.8.7: 111.12; KS.17.6 (bis); ŚB.8.5.2.3,4.
- āchadi tvā chando dadhe # MS.1.6.1a: 86.9; 1.6.2a: 87.5. P: āchadi tvā MŚ.1.5.3.14.
- āchadvidhānāir gupitaḥ # RV.10.85.4a; AV.14.1.5a.
- ā chinadmi stukām iva # AV.7.74.2d.
- āchettā te (TB.ApŚ.1.5.5c, vo) mā riṣam (MS. mārṣam; KS. mā riṣat) # TS.1.1.2.1; MS.4.1.2: 3.10; KS.1.2; 31.1; TB.3.7.4.10c; ApŚ.1.3.14; 5.5c; MŚ.1.1.1.37.
- āchyantu vi ca śāsatu # VS.23.42b. See chyantu vi.
- ājagan rātri sumanā iha syām # AV.19.49.3b. So Shankar Pandit's edition; the Vulgata, ajagan ... syāḥ, q.v.
- ā jagmathuḥ parākāt # RV.10.22.6c.
- ā jagmuṣo anumate ni yacha # AV.2.26.2d.
- ā jaṅghanti sānv eṣām # RV.6.75.13a; VS.29.50a; TS.4.6.6.5a; MS.3.16.3a: 187.6; KSA.6.1a; N.9.20a. P: ā jaṅghanti ApŚ.20.16.12; MŚ.9.2.3.
- ā janaṃ tveṣasaṃdṛśam # RV.10.60.1a. Cf. BṛhD.7.96.
- ā janāya druhvaṇe pārthivāni # RV.6.22.8a; AV.20.36.8a.
- ā jabhruḥ ketum āyavaḥ # RV.4.7.4c.
- ājarasāya sam anaktv aryamā # RV.10.85.43b; SMB.1.2.18b; ApMB.1.11.5b. See ahorātrābhyāṃ sam.
- ā jahnāvīṃ samanasopa vājāiḥ # RV.1.116.19c.
- ājā khelasya paritakmyāyām # RV.1.116.15b.
- ā jāgṛvir vipra ṛtā (SV. ṛtaṃ) matīnām # RV.9.97.37a; SV.2.707a; PB.15.9.3.
- ā jātaṃ jātavedasi # RV.6.16.42a; TS.3.5.11.4a; MS.4.10.3a: 148.11; KS.15.12a; AB.1.16.24; KB.8.1.
- ā jātā sukrato pṛṇa # RV.8.1.18d; SV.1.52d.
- ājāti paśva upa naś cikitvān # RV.5.2.5d.
- ā jāto viśvā sadmāny aprāḥ # RV.10.1.1d; VS.12.13d; TS.4.2.1.4d; MS.2.7.8d: 85.15; KS.16.8d; ŚB.6.7.3.10.
- ājā na indra manasā puruṣṭuta # RV.1.102.3c.
- ājā naṣṭaṃ yathā paśum # RV.1.23.13c.
- ājāmi tvājanyā # AV.3.25.5a.
- ā jāmir atke avyata # RV.9.101.14a; SV.2.737a.
- ājā yamasya pradhane jigāya # RV.1.116.2d.
- ā jāyā yuvate patim # RV.1.105.2b.
- ā jāyā viśate patim # RV.10.85.29d; AV.14.1.25d; ApMB.1.17.7d.
- ājāv adriṃ vāvasānasya nartayan # RV.1.51.3d.
- ājāv indrasyendo # RV.1.176.5c.
- ājāsaḥ pūṣaṇaṃ rathe # RV.6.55.6a; N.6.4a.
- ājiṃ yāmi sadotibhiḥ # RV.8.53 (Vāl.5).8b.
- ā jighra kalaśaṃ mahi # VS.8.42a; TS.7.1.6.6a; MŚ.9.4.1a. Ps: ā jighra kalaśam ŚB.4.5.8.6; ApŚ.22.16.1; ā jighra KŚ.13.4.18.
- ājiṃ jaya samane pārayiṣṇuḥ # AV.6.92.2d. See vājajic ca.
- ājituraṃ satpatiṃ viśvacarṣaṇim # RV.8.53 (Vāl.5).6a.
- ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāi saṃmārṣṭi (v.l. -mārjmi) # MŚ.1.3.1.9. See agne vājajid vājaṃ tvā sariṣyantaṃ.
- ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ devebhyo havyam ohivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārṣṭi (!) # MŚ.1.3.4.2. See agne vājajid vājaṃ tvā sasṛvāṃsaṃ.
- ājiṃ na girvavāho jigyur aśvāḥ # SV.1.68d. See ājiṃ na jagmur girvāho.
- ājiṃ na jagmur āśvaśvatamāḥ # RV.5.41.4d.
- ājiṃ na jagmur girvāho aśvāḥ # RV.6.24.6d. See ājiṃ na girvavāho.
- ājiṃ na jagmur yuvayūḥ sudānū # RV.4.41.8b.
- ājipate nṛpate tvam id dhi naḥ # RV.8.54 (Vāl.6).6a.
- ā jihvayā mūradevān rabhasva # RV.10.87.2c; AV.8.3.2c.
- ājīgartaḥ śrutaḥ kaviḥ # AB.7.17.3b; ŚŚ.15.24b.
- ā juhotā (TB.ApŚ. juhota) duvasyata # RV.5.28.6a; ŚB.1.4.1.39a; 3.10; TB.3.5.2.3a. P: ā juhota ApŚ.21.2.5.
- ā juhotā svadhvaram # RV.3.9.8a.
- ā juhotā haviṣā marjayadhvam # SV.1.63a; Svidh.1.4.5.
- ā juhoti pradhanyāsu sasriḥ # RV.10.99.4b.
- ā juhvad dhavyam ānuṣak # SV.1.82c.
- ājuhvāna (MS. ājuhvānā) īḍyo vandyaś ca # RV.10.110.3a; AV.5.12.3a; VS.29.28a; MS.4.13.3a: 201.14; KS.16.20a; TB.3.6.3.2a; N.8.8a. P: ājuhvānaḥ ApŚ.10.20.19.
- ājuhvānam amartyam # VS.28.3b; TB.2.6.7.2b.
- ājuhvānasya mīḍhuṣaḥ # RV.7.16.3b; TS.4.4.4.5b; KS.39.15b.
- ājuhvānasya sarpiṣaḥ # RV.1.127.1g; AV.20.67.3g; SV.1.465g; 2.1163g; VS.15.47g; TS.4.4.4.8g; MS.2.13.8g: 158.6; KS.26.11g; 39.15g.
- ājuhvānaḥ sarasvatīm # VS.21.32b; MS.3.11.2b: 141.10; TB.2.6.11.3b. Cf. ājuhvānā sa-.
- ājuhvānaḥ supratīkaḥ purastāt # VS.17.73a; TS.4.6.5.3a; MS.2.10.6a: 138.14; 3.3.9: 42.9; KS.18.4a; 21.9; ŚB.9.2.3.35; TB.3.7.7.10a. Ps: ājuhvānaḥ supratīkaḥ MŚ.6.2.5; ājuhvānaḥ HG.1.26.20.
- ājuhvānā īḍyo etc. # see ājuhvāna etc.
- ājuhvānā ghṛtapṛṣṭhaṃ pṛṣadvat # RV.7.2.4c.
- ājuhvānā sarasvatī # VS.20.58a; MS.3.11.3a: 143.15; KS.38.8a; TB.2.6.12.2a. Cf. ājuhvānaḥ sa-.
- ājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ # RV.5.37.1b; N.5.7.
- ājuhvāno na īḍyaḥ # RV.1.188.3a.
- ājuhvāno haviṣā śardhamānaḥ (KS. vardha-) # VS.20.38b; MS.3.11.1b: 139.16; KS.38.6b; TB.2.6.8.1b.
- ājñātam anājñātam # ApŚ.3.12.1a. See under ajñātaṃ yad.
- ājyaṃ yajña ṛco yajuḥ # TB.3.7.6.18c; ApŚ.4.11.6c.
- ājyaṃ kim āsīt paridhiḥ ka āsīt # RV.10.130.3b.
- ājyabhāgāntaṃ prāktantram # Kāuś.6.34a.
- ājyam agne nimṛjantv adhvare # RV.10.122.7d.
- ājyam asi # TS.1.6.1.1; ApŚ.2.6.6. Cf. ājyasyājyam.
- ājyam uktham avyathāyāi (TS. avyathayat; KS. avyathāya) stabhnātu (MS. stabhnotu) # VS.15.10; TS.4.4.2.1; MS.2.8.9: 113.6; KS.17.8; ŚB.8.6.1.5.
- ājyaṃ payaso 'jani # TB.2.4.8.2b.
- ājyaṃ pṛtanyato hatām # AV.7.70.3c.
- ājyaṃ bibharti ghṛtam asya retaḥ # AV.9.4.7a.
- ājyasya kūlyā upa tān kṣarantu # HG.2.11.1c. Cf. medasaḥ kulyā, and ghṛtasya kulyā.
- ājyasya parameṣṭhin # AV.1.7.2a.
- ājyasya svāhā # VS.28.11; MS.4.13.5: 205.2; TB.3.6.2.2; AŚ.3.4.3. P: ājyasya ŚŚ.5.18.2.
- ājyasyājyam asi (KS. asi haviṣo haviḥ) # TS.1.6.1.1; MS.1.1.11: 6.17; KS.1.10. Cf. ājyam asi.
- ājyāya lokaṃ kṛṇuhi pravidvān # AV.11.1.31b.
- ājyāyo yavamātrāt # TB.3.7.5.6a; ApŚ.3.1.2a.
- ājyena tejasājyasva # AŚ.3.14.13b; ApŚ.9.6.11b.
- ājyena dadhnodehi # ApŚ.7.8.5. Vikāra of ājyenodehi.
- ājyena pratyanajmy enat # TB.3.7.5.6c; ApŚ.2.19.6c; MŚ.1.3.2.13c.
- ājyenābhighāritaḥ # AV.5.21.3d.
- ājyenābhighāritāu # AV.10.9.25b.
- ājyenodehi # ŚB.1.2.5.21; TB.3.2.9.14; KŚ.2.6.34; ApŚ.2.3.11; 11.3.1; MŚ.1.2.4.23; 2.2.1.22; 2.9. Cf. ājyena dadhno-.
- ājye marutvatīye ca # Vāit.19.20c.
- ājyāir ghṛtāir juhoti puṣyati # RV.10.79.5b.
- āñjatāṃ mama pitaraḥ # ApŚ.1.9.17. Cf. abhyañjatām.
- āñjatāṃ mama pitāmahāḥ # ApŚ.1.9.17. Cf. abhyañjatām.
- āñjatāṃ mama prapitāmahāḥ # ApŚ.1.9.17. Cf. abhyañjatām.
- āñjanagandhiṃ surabhim # RV.10.146.6a; TB.2.5.5.7a. P: āñjanagandhim ŚG.6.2.5.
- āñjanaṃ pṛthivyāṃ jātam # AV.19.44.3a.
- āñjanasya madughasya # AV.6.102.3a.
- āñjanena sarpiṣā saṃ viśantu (AV. spṛśantām; TA. mṛśantām) # RV.10.18.7b; AV.12.2.31b; 18.3.57b; TA.6.10.2b.
- āñjasvānulimpasva # PG.2.14.17. Cf. under asāv abhyaṅkṣva.
- āṇiṃ na rathyam amṛtādhi tasthuḥ # RV.1.35.6c.
- āṇḍāt patatrīvāmukṣi # AV.14.2.44c.
- āṇḍādo garbhān mā dabhan # AV.8.6.25c.
- āṇḍābhyāṃ svāhā # TS.7.3.16.2; KSA.3.6.
- āṇḍā mā no maghavañ chakra nir bhet # RV.1.104.8c.
- āṇḍā śuṣṇasya bhedati # RV.8.40.11d. Cf. śuṣṇasyāṇḍāni.
- āṇḍīkaṃ kumudaṃ saṃ tanoti # AV.4.34.5c.
- āṇḍībhava ja (?) mā muhuḥ # TA.1.27.1b.
- āṇḍeva bhittvā śakunasya garbham # RV.10.68.7c; AV.20.16.7c.
- āṇḍāu sthaḥ # HG.2.2.3.
- āta ā tasthuḥ kavayo mahas pathaḥ # RV.2.24.7b.
- ā ta indo madāya kam # RV.9.62.20a.
- ā ta indra mahimānam # RV.8.65.4a.
- ā ta etā vacoyujā # RV.8.45.39a.
- ā ta etu manaḥ punaḥ # RV.10.57.4a.
- ā takṣata vṛṣaṇo mandasānāḥ # RV.4.35.6d.
- ā takṣata sātim asmabhyam ṛbhavaḥ # RV.1.111.3a.
- ā tatāna rodasī antarikṣam # RV.10.88.3d.
- ā tat ta indrāyavaḥ pananta # RV.10.74.4a; VS.33.28a.
- ā tat te dasra mantumaḥ # RV.1.42.5a.
- ā tanuṣva pra tanuṣva # TA.1.12.1a.
- ā tantum agnir divyaṃ tatāna # MS.2.13.22d: 167.15; KS.40.12d; TB.2.4.2.6d; ApŚ.9.8.6d.
- ā tanvānā ā yachantaḥ # AV.6.66.2a.
- ātapati varṣan virāḍ āvṛt svāhā # TS.2.4.7.2. See tapati etc.
- ātapate svāhā # TS.7.5.11.2. Cf. under tapate.
- ātapantam amuṃ divaḥ # AV.8.6.12b.
- ātapāya svāhā # TS.7.1.17.1; KSA.1.8.
- ātapsyate svāhā # TS.7.5.11.2.
- ā tam agne rathaṃ tiṣṭha # TA.1.11.7a.
- ā taṃ bhaja sāuśravaseṣv agne # RV.10.45.10a; VS.12.27a; TS.4.2.2.3a; MS.2.7.9a: 87.3; KS.16.9a; ApMB.2.11.29a (ApG.6.15.1).
- ā tasthāv (VSK.MS.KS. tasthā) amṛtaṃ divi # RV.8.52 (Vāl.4).7d; VS.8.3d; VSK.8.1.2d; TS.1.4.22.1d; MS.1.3.26d: 39.5; KS.4.10d; ŚB.4.3.5.12.
- ātasthivāṃso amṛtasya nābhim # RV.5.47.2b.
- ā tā sūriḥ pṛṇati tūtujānaḥ # RV.6.29.5c; 37.5d.
- ātithyam agne ni ca dhatta it puraḥ # RV.5.28.2d.
- ātithyam asmāi cakṛmā sudāvne # RV.1.76.3d.
- ātithyarūpaṃ māsaram # VS.19.14a.
- ātithye raṇann ṛbhavaḥ sasantaḥ # RV.4.33.7b.
- ātir vāhaso darvidā te vāyave # VS.24.34; MS.3.14.15: 175.9. See ātī.
- ā tiṣṭhataṃ suvṛtaṃ yo ratho vām # RV.1.183.3a.
- ā tiṣṭhati maghavā sanaśrutaḥ # RV.10.23.3c; AV.20.73.4c.
- ā tiṣṭhati ratham indrasya sakhā # RV.9.96.2c.
- ā tiṣṭhati vṛṣabho goṣu jānan # RV.9.96.7d; SV.2.295d.
- ātiṣṭhantaṃ pari viśve abhūṣan # RV.3.38.4a; AV.4.8.3a; VS.33.22a; KS.37.9a; TB.2.7.8.1a. P: ātiṣṭhantaṃ pari TB.2.7.16.2.
- ā tiṣṭha mitravardhana (KS. -naḥ) # AV.4.8.2c; KS.37.9c; TB.2.7.8.1c; ApŚ.22.26.16. See ā tiṣṭha vṛtrahantamaḥ.
- ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te # RV.1.177.3a.
- ā tiṣṭha vṛtrahantamaḥ # TB.2.7.16.1c; ApŚ.22.28.17. See ā tiṣṭha mitravardhana.
- ā tiṣṭha vṛtrahan ratham # RV.1.84.3a; SV.2.379a; VS.8.33a; TS.1.4.37.1a; KS.37.9a; ŚB.4.5.3.9a; TB.2.7.8.1. Ps: ā tiṣṭha vṛtrahan TB.2.7.16.2; ApŚ.14.2.12; 22.26.18; 28.22; ā tiṣṭha KŚ.12.5.2; LŚ.3.10.10.
- ā tiṣṭhasvāitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatām # AB.8.10.3.
- ā tiṣṭha haritaṃ ratham # RV.3.44.1d.
- ā tiṣṭhemam aśmānam # ApMB.1.5.1a,6,11; 2.2.2a (ApG.2.5.7,9; 4.10.9); HG.1.4.1a; 19.8a. P: ā tiṣṭha ApG.2.5.3. See etam aśmānam, ehy aśmānam, imam aśmānam, and ā rohemam.
- ātī vāhaso darvidā te vāyavyāḥ # TS.5.5.13.1; KSA.7.3. See ātir.
- ā tugraṃ śaśvad ibhaṃ dyotanāya # RV.6.20.8c.
- ā tu naḥ sa vayati gavyam aśvyam # RV.8.21.10c; AV.20.14.4c; 62.4c.
- ā tu pra yāhi harivas tadokāḥ # RV.7.29.1b.
- ā tu pra yāhi harivo haribhyām # RV.3.30.2b; VS.34.19b.
- ā tubhyam indraḥ pyāyatām # VS.5.7c; TS.1.2.11.1c; 6.2.2.5; MS.1.2.7: 16.18; KS.2.8; AB.1.26.4c; GB.2.2.4c; ŚB.3.4.3.18; AŚ.4.5.6c; ŚŚ.5.8.3c; Vāit.13.23c; LŚ.5.6.8c.
- ā tū gahi pra tu drava # RV.8.13.14a.
- ā tū na indo śatadātv aśvyam # RV.9.72.9a.
- ā tū na indra kāuśika # RV.1.10.11a.
- ā tū na indra kṣumantam # RV.8.81.1a; SV.1.167a; 2.78a; PB.9.2.13; AA.5.2.3.2; VaradapU.1.4a; AŚ.5.12.9; 6.4.10; ŚŚ.7.15.3; 9.12.1. Ps: ā tū naḥ Svidh.1.4.18; ā tū Rvidh.2.34.5.
- ā tū na indra bhājaya # see ā tū na indra śaṃsaya.
- ā tū na indra madryak # RV.3.41.1a; AV.20.23.1a; AŚ.6.4.10; ŚŚ.9.13.2; Vāit.31.22.
- ā tū na indra vṛtrahan # RV.4.32.1a; SV.1.181a; VS.33.65a; MS.4.11.4a: 171.1; KS.6.10a; AŚ.2.18.19; ŚŚ.9.12.1; 18.13.4. Ps: ā tū na indra KS.21.13; MŚ.5.1.7.7; ā tū naḥ Svidh.1.4.18.
- ā tū na indra śaṃsaya (TB. bhājaya) # RV.1.29.1c--7c; AV.20.74.1c--7c; KS.10.12c; TB.2.4.4.8c.
- ā tū na (MS. nā) upa gantana # RV.8.7.11c; TS.1.5.11.4c; MS.4.10.4c: 153.2; KS.6.10a.
- ā tū bhara mākir etat pari ṣṭhāt # RV.3.36.9a; TS.1.7.13.3a; KS.6.10a. P: ā tū bhara TS.2.2.12.7; ŚŚ.3.2.5.
- ā tū ṣiñca kaṇvamantam # RV.8.2.22a.
- ā tū ṣiñca harim īṃ dror upasthe # RV.10.101.10a; N.4.19.
- ā tū suśipra daṃpate # RV.8.69.16a; AV.20.92.13a.
- ā te agna (MS.MŚ. agnā) idhīmahi # RV.5.6.4a; SV.1.419a; 2.372a; TS.4.4.4.6a; MS.2.13.7a: 156.14; 4.12.5: 191.11; KS.9.6a; 39.14; PB.13.6.1; AŚ.7.8.1; ŚŚ.12.10.11; MŚ.6.2.2. P: ā te agne LŚ.10.9.9. See ā tvāgna.
- ā te agna ṛcā haviḥ # RV.5.6.5a; 6.16.47a; SV.2.373a; TS.4.4.4.6a; KS.39.14a; AG.1.1.4a. Ps: ā te agna ṛcā ŚŚ.12.10.11; ā te agne LŚ.10.9.9.
- ā te karambham admasi # AV.6.16.1c.
- ā te kāro śṛṇavāmā vacāṃsi # RV.3.33.10a; N.2.27a.
- ā te garbho yonim etu (AG. āitu) # AG.1.13.6a (crit. notes); ApMB.1.12.9a (ApG.3.8.13); HG.1.25.1a. See under ā garbho.
- ā te cikitra uṣasām ivetayaḥ # RV.10.91.4c.
- ā te tā vajrinn īmahe # RV.8.21.8b.
- ā te tvaṣṭā patsu javaṃ dadhātu # AV.6.92.1d; VS.9.8d; ŚB.5.1.4.9.
- ā te dakṣaṃ vi rocanā # RV.8.93.26a.
- ā te dakṣaṃ mayo bhuvam # RV.9.65.28a; SV.1.498a; 2.487a.
- ā te dade vakṣaṇābhyaḥ # AV.7.114.1a. P: ā te dade Kāuś.36.39.
- ā te dadhāmīndriyam # RV.8.93.27a.
- ā te dārūṇi dadhmasi # RV.8.102.20b; AV.19.64.3b; VS.11.73b; TS.4.1.10.1b; MS.2.7.7b: 83.7; KS.16.7b; ŚB.6.6.3.5b.
- ā te devā yajñiyā yajñam aguḥ # AV.11.1.10b.
- ā te nayatu savitā nayatu # AV.2.36.8a.
- ā tena yātaṃ manaso javīyasā # RV.10.39.12a; AA.2.3.8.11.
- ā te pitar marutāṃ sumnam etu # RV.2.33.1a; AB.3.34.4a; TB.2.8.6.9a; AŚ.3.8.1. Ps: ā te pitaḥ ŚŚ.4.20.2; 6.11.10; 8.6.3; AG.4.8.23; ā te Rvidh.1.30.5; BṛhD.4.89.
- ā te prāṇaṃ suvāmasi # AV.7.53.6a. See punas te prāṇa.
- ā te badhnāmy oṣadhīm # PrāṇāgU.1b. See jīvantīm.
- ā te bhadrāyāṃ sumatāu yatema # RV.6.1.10d; MS.4.13.6d: 207.10; KS.18.20d; TB.3.6.10.4d.
- ā te mano vavṛtyāma maghāya # RV.7.27.5b.
- ā te maha indroty ugra # RV.7.25.1a; TS.1.7.13.2a; MS.4.12.3a: 186.2; KS.8.16a; AA.5.2.2.3. P: ā te mahaḥ MS.4.14.12: 235.2; TB.2.8.3.3; MŚ.5.1.10.39,53.
- ā te mukhasya saṃkāśāt # AV.7.114.1c.
- ā te yatante rathyo yathā pṛthak # RV.10.91.7c; SV.2.333c; MS.4.11.4c: 173.2; ApŚ.3.15.5c.
- ā te yoniṃ garbha etu # AV.3.23.2a; ŚG.1.19.6a. P: ā te yonim ŚG.1.16.8. See under ā garbho.
- ā te rathasya pūṣan # RV.10.26.8a.
- ā te rāṣṭram iha rohito 'hārṣīt # AV.13.1.5a. See āhārṣīd.
- ā te rucaḥ pavamānasya soma # RV.9.96.24a.
- ā te vajraṃ jaritā bāhvor dhāt # RV.1.63.2b.
- ā te vatso mano yamat # RV.8.11.7a; SV.1.8a; 2.516a; VS.12.115a; PB.14.6.1; ŚB.7.3.2.8; AŚ.7.8.1; ŚŚ.9.23.12; 12.11.16. P: ā te vatsaḥ Svidh.2.6.13.
- ā te vācam āsyā (ApMB. āsyāṃ) dade # HG.1.15.6a; ApMB.2.21.33a (ApG.8.23.1). See tāṃ te vācam.
- ā te vṛṣan vṛṣaṇo droṇam asthuḥ # RV.6.44.20a.
- ā te 'vo vareṇyam # RV.5.35.3a.
- ā te śuṣmo vṛṣabha etu paścāt # RV.6.19.9a; MS.4.11.4a: 170.11; KS.9.19a; TB.2.5.8.1a; 8.5.8a. Ps: ā te śuṣmo vṛṣabhaḥ ŚŚ.6.10.7; ā te śuṣmaḥ MŚ.5.1.7.2; --8.11.
- ā te saparyū javase yunajmi # RV.3.50.2a.
- ā te siñcāmi kukṣyoḥ # RV.8.17.5a; AV.20.4.2a.
- ā te suparṇā aminanta (RV.KS.AB. aminantaṃ) evāiḥ # RV.1.79.2a; TS.3.1.11.5a; MS.4.12.5a: 193.9; KS.11.13a; AB.7.9.4.
- ā te stotrāṇy udyatāni yantu # AV.5.11.9a.
- ā te svastim īmahe # RV.6.56.6a.
- ā te 'haṃ hṛdayād dade # AV.7.114.1b.
- ā te hanū harivaḥ śūra śipre # RV.5.36.2a.
- ā te harī jūjuvānasya vājinā # RV.10.93.8b.
- ā te hastāu rabhāmahe # AV.8.1.8d.
- ātodināu nitodanāu # AV.7.95.3a.
- āttaṃ devebhyo haviḥ # SMB.2.2.10; GG.3.10.24.
- āt tva ṛṣabho 'hvayat # AV.10.10.10b.
- ātmakṛtasyāinaso 'vayajanam asi (TAA.MahānU.AŚ.BDh. asi svāhā) # VS.8.13; TAA.10.59; MahānU.18.1; AŚ.6.12.3; ŚŚ.8.9.1; ApŚ.13.17.9; MŚ.2.5.4.8; BDh.4.3.6. P: ātmakṛtasya Vāit.23.12.
- ātmanaḥ pṛthivīṃ saṃtanu # KS.39.8; TB.1.5.7.1; ApŚ.16.32.3.
- ātmanātmānam abhi saṃviveśa (TA.10.1.4d, MahānU. saṃbabhūva) # VS.32.11d; TA.1.23.9d; 10.1.4d; MahānU.2.7d.
- ātmanā bhujam aśnutām # AV.8.2.8e.
- ātmani dhriyatām # AV.9.1.11d--13d,16d.
- ātmane tapanaṃ tu saḥ # AV.4.18.6d.
- ātmane me varcodā varcase (MŚ. me varcodāḥ) pavasva # VS.7.28; VSK.9.1.3; ŚB.4.5.6.3; MŚ.2.3.7.1. Fragment: ātmane (the rest understood) TS.3.2.3.2. P: ātmane me ApŚ.12.18.20.
- ātmane śalyasraṃsanam # Kāuś.33.9b.
- ātmane svāhā # TS.7.3.16.2; 5.12.2; KSA.3.6.
- ātmano jagdhaṃ yatamat piśācāiḥ # AV.5.29.5b.
- ātmano hṛdayān nirmitām # ApŚ.5.18.2c.
- ātmann amṛtam adhiṣi prajā jyotiḥ # ApŚ.6.10.11.
- ātmann upasthe na vṛkasya loma # VS.19.92a; MS.3.11.9a: 154.10; KS.38.3a; TB.2.6.4.5a.
- ātmann (ĪśāU. ātmany) evānupaśyati # VS.40.6b; ĪśāU.6b. See ātmānaṃ devam.
- ātmany ā samañjañ chamitā na devaḥ # TB.2.6.8.4b. See tmanyā.
- ātmanvate svāhā # KSA.5.3.
- ātmanvaty urvarā nārīyam āgan # AV.14.2.14a.
- ātmanvantaṃ pakṣiṇaṃ tāugryāya kam # RV.1.182.5b.
- ātmanvan nabho duhyate ghṛtaṃ payaḥ # RV.9.74.4a; KS.35.6a; AB.1.22.2; AŚ.4.7.4. P: ātmanvat ŚŚ.5.10.8.
- ātmanvān (VSK. ātmanvāṃt) soma ghṛtavān hi bhūtvā (MŚ. -vān ihāihi) # VSK.1.10.5c; TB.3.7.5.3c; KŚ.2.8.14c; ApŚ.2.10.5c; MŚ.1.2.6.25c.
- ātmam (?) indrāya pyāyasva # see ā tvam etc.
- ātmamukhe mṛtyor āsye juhomi # GDh.24.6. Cf. VāDh.20.26.
- ātmaliṅgāya namaḥ # TAA.10.16.
- ātmasado me stha # ApŚ.6.21.1. See next.
- ātmasadāu me stam # AV.5.9.8. See prec.
- ātmasani prajāsani (MS. adds kṣetrasani; ApŚ. adds paśusani) # VS.19.48c; MS.3.11.10c: 156.17; KS.38.2c; TB.2.6.3.5c; ŚB.12.8.1.22; ŚŚ.4.13.1c; ApŚ.6.11.5c.
- ātmā karotv ātmane # TB.3.7.5.1; ApŚ.4.4.1.
- ātmā kṣatram uro mama # VS.20.7c; MS.3.11.8c: 152.4; KS.38.4c; TB.2.6.5.5c.
- ātmā guhāyāṃ nihito 'sya jantoḥ # TA.10.10.1b; MahānU.8.3b; ŚvetU.3.20b. See ātmāsya jantor.
- ātmā ca tvā tanūś ca śrīṇītām # TB.3.7.9.3; ApŚ.13.3.3. Cf. next.
- ātmā ca me tanūś ca me # VS.18.3; TS.4.7.1.2; MS.2.11.2: 140.14; KS.18.7. Cf. prec.
- ātmā te vāto raja ā navīnot # RV.7.87.2a.
- ātmā tvā hāsyati # ApŚ.10.2.11.
- ātmā devānāṃ janitā prajānām # ChU.4.3.7a. See next.
- ātmā devānām uta mānuṣāṇām (JUB. martyānām) # AV.7.111.1b; JUB.3.2.4a. See prec.
- ātmā devānāṃ bhuvanasya garbhaḥ # RV.10.168.4a.
- ātmānaṃ vasyo abhi vātam arcata # RV.10.92.13c.
- ātmānaṃ ced vijānīyāt # ŚB.14.7.2.16a; BṛhU.4.4.16a.
- ātmānaṃ ta āgrāyaṇaḥ pātu # MS.4.8.7: 115.10; ApŚ.14.21.4. See āgrayaṇas te.
- ātmānaṃ tava pūruṣa # RV.10.97.4d,8d; AV.4.9.7d; VS.12.78d,82d; TS.4.2.6.3d; MS.2.7.13d: 94.2; KS.16.13d.
- ātmānaṃ te manasārād ajānām # RV.1.163.6a; VS.29.17a; TS.4.6.7.2a; KSA.6.3a.
- ātmānaṃ devam añjasā # ŚB.14.7.2.18b; BṛhU.4.4.18b. See ātmann evā-.
- ātmānaṃ dhīram ajaraṃ yuvānam # AV.10.8.44d.
- ātmānaṃ dhehi # TA.4.2.5.
- ātmānam aṅgāiḥ samadhāt sarasvatī # VS.19.93b; MS.3.11.9b: 154.13; KS.38.3b; TB.2.6.4.6b.
- ātmānam upatiṣṭhati # ApMB.2.9.2b.
- ātmānam upāvadhīḥ # ApŚ.10.2.11.
- ātmānaṃ pitaraṃ putram # AV.9.5.30a.
- ātmānaṃ punate sadā # RVKh.9.67.4b; SV.2.652b; TB.1.4.8.6b; N.5.6b.
- ātmānaṃ prapadye # AŚ.1.4.9.
- ātmānaṃ me tarpayata # VS.6.31; TS.3.1.8.1; MS.1.3.2: 30.9; KS.3.10; ŚB.3.9.4.7.
- ātmānaṃ me pātam # MS.1.1.13: 8.7.
- ātmānaṃ me pāhi # VS.14.17; TS.4.3.6.2; MS.2.8.3: 108.11; KS.17.3.
- ātmā nārāyaṇaḥ paraḥ # TA.10.11.1b; MahānU.11.4d.
- ātmāntarikṣaṃ samudro (TS. samudras te) yoniḥ # VS.11.20b; TS.4.1.2.3b; 5.7.25.1b; MS.2.7.2b: 75.15; 3.1.4: 5.4; KS.16.2b; KSA.5.5b; ŚB.6.3.3.12.
- ātmā pitus tanūr vāsaḥ # RV.8.3.24a.
- ātmā brahmātmā jyotiḥ # BDh.2.10.17.40.
- ātmā ma ātmani śritaḥ, ātmā hṛdaye, hṛdayaṃ mayi, aham amṛte, amṛtaṃ brahmaṇi # TB.3.10.8.9.
- ātmā me śudhyantām # TAA.10.66.
- ātmā yakṣmasya naśyati # RV.10.97.11c; VS.12.85c; TS.4.2.6.2c; MS.2.7.13c: 93.18; KS.16.13c; N.3.15.
- ātmā yajñasya pūrvyaḥ # RV.9.2.10c; SV.2.395c; KS.35.6c.
- ātmā yajñasya raṃhyā # RV.9.6.8a; KS.35.6a.
- ātmā yajñena kalpatām # VS.18.29; 22.33 (with svāhā); TS.1.7.9.2; 4.7.10.2; KS.14.1; 18.12.
- ātmāya namaḥ # TAA.10.16.
- ātmā vāi putranāmāsi # ŚB.14.9.4.26c; BṛhU.6.4.26c; KBU.2.11c; AG.1.15.9c; PG.1.16.18c; 18.2c; HG.2.3.2c; ApMB.2.11.33c; MG.1.18.6c; N.3.4c; Mahābh.1.74.63c. See ātmāsi, tejo vāi, and vedo vāi.
- ātmā vo astu saṃpriyaḥ # TS.4.2.4.1c; KS.7.12c; TB.1.2.1.17c.
- ātmāsi putra mā mṛthāḥ # SMB.1.5.18c. See under ātmā vāi.
- ātmāsya jantor nihito guhāyām # KU.2.20b. See ātmā guhāyāṃ.
- ātmāsy ātmanātmānaṃ (Vāit.Kāuś. ātmann ātmānaṃ) me mā hiṃsīḥ # GB.2.1.3; Vāit.3.11; Kāuś.65.14.
- ātmā hi jajña ātmanaḥ # AB.7.13.6c; ŚŚ.15.17c.
- ātmendrasya bhavasi dhāsir uttamaḥ # RV.9.85.3b.
- ātmeva vātaḥ svasarāṇi gachatam # RV.1.34.7d.
- ātmeva śevo didhiṣāyyo bhūt # RV.1.73.2d.
- ātmāivābhūd vijānataḥ # VS.40.7b; ĪśāU.7b.
- ātreyo niṣkakaṇṭhyaḥ # AB.8.22.6d.
- ātreyo madhyato 'dadāt # AB.8.22.4d.
- ā tv adya sadhastutim # RV.8.1.16a.
- ā tv adya (SV. ā3dya) sabardugham # RV.8.1.10a; SV.1.295a.
- ā tvam ajāsi garbhadham # VS.23.19; TS.7.4.19.1; MS.3.12.20: 166.12; KSA.4.8; ŚB.13.2.8.5; TB.3.9.6.4.
- ā tvam (GB. ātmam [?]; LŚ. ā svam [?]) indrāya pyāyasva # VS.5.7d; TS.1.2.11.1d; 6.2.2.5; MS.1.2.7: 16.18; KS.2.8; AB.1.26.4d; GB.2.2.4d; ŚB.3.4.3.18; AŚ.4.5.6d; ŚŚ.5.8.3d; Vāit.13.23d; LŚ.5.6.8d.
- ā tv aśatrav ā gahi # RV.8.82.4a; AŚ.6.4.10; ŚŚ.9.16.1.
- ā tvā kaṇvā ahūṣata # RV.1.14.2a.
- ā tvā kaṇvā ihāvase # RV.8.34.4a.
- ā tvā kumāras taruṇaḥ # AG.2.8.16a; PG.3.4.4a; HG.1.27.4a; MG.2.11.12a; ApMB.2.15.4a (ApG.7.17.3). See enaṃ ku- and emāṃ ku-, and cf. ā tvā vatso and enāṃ śiśuḥ.
- ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya # AV.11.1.14d. Fragment: prati kumbhaṃ gṛbhāya Kāuś.60.28.
- ā tvā gan rāṣṭraṃ saha varcasodihi # AV.3.4.1a. P: ā tvā gan Kāuś.16.30.
- ā tvāgamaṃ śaṃtātibhiḥ # RV.10.137.4a; AV.4.13.5a.
- ā tvā giro rathīr iva # RV.8.95.1a; SV.1.349a; AŚ.7.8.3; ŚŚ.18.18.13. P: ā tvā giraḥ ŚŚ.10.5.4. Cf. BṛhD.6.109.
- ā tvā gīrbhir mahām urum # RV.8.65.3a.
- ā tvā gobhir iva vrajam # RV.8.24.6a.
- ā tvāgna idhīmahi # AV.18.4.88a; Kāuś.89.13. See ā te agna etc.
- ā tvā grāvā vadann iha # RV.8.34.2a; SV.2.1159a.
- ā tvā cṛtatv aryamā # AV.5.28.12a. P: ā tvā cṛtatu Kāuś.58.11.
- ā tvā jigharmi manasā (TS.KS. vacasā) ghṛtena # VS.11.23a; TS.4.1.2.5a; 5.1.3.3; MS.2.7.2a: 76.3; KS.16.2a; 19.3; ŚB.6.3.3.19. P: ā tvā jigharmi KŚ.16.2.21; MŚ.6.1.1; ApŚ.16.3.1. See jigharmy agniṃ, and cf. ā viśvataḥ.
- ā tvā juvo rārahāṇā abhi prayaḥ # RV.1.134.1a. P: ā tvā juvaḥ ŚŚ.10.7.3. Cf. BṛhD.4.5.
- ā tvā dade yaśase vīryāya ca # TB.3.7.10.1a; ApŚ.9.18.15a.
- ā tvādya viśve vasavaḥ sadantu # RV.10.142.6d.
- ā tvā paṇiṃ yad īmahe # RV.8.45.14c.
- ā tvā pariśritaḥ (MG. parisṛtaḥ; PG.ApMB. parisrutaḥ) kumbhaḥ (ApMB. kumbhā) # AG.2.8.16c; PG.3.4.4c; MG.2.11.12b; ApMB.2.15.4c. See ā tvā hiraṇmayaḥ, enaṃ parisrutaḥ, emāṃ parisrutaḥ, and cf. pūrṇān parisrutaḥ.
- ā tvā pūrvam anayann āparaṃ punaḥ # RV.1.31.4d.
- ā tvā pṛṇaktv indriyam # RV.1.84.1c; SV.1.347c; 2.378c; TS.1.4.39.1c.
- ā tvā prāpann aghāyavaḥ (MG. adyāyavaḥ) # AG.2.8.16d; MG.2.11.12d. See mā tvā etc.
- ā tvā bṛhanto harayo yujānāḥ # RV.3.43.6a. Cf. ā tvā harayo.
- ā tvā brahmayujā harī # RV.8.17.2a; AV.20.3.2a; 38.2a; 47.8a; SV.2.17a; MS.2.13.9a: 158.10.
- ā tvā madacyutā harī # RV.8.34.9a.
- ā tvām anaktu prayatā haviṣmatī # RV.8.60.1c; AV.20.103.2c; SV.2.902c; KS.39.15c.
- ā tvā mantrāḥ kaviśastā vahantu # RV.10.14.4c; AV.18.1.60c; TS.2.6.12.6c; MS.4.14.16c: 243.3. Cf. stutā mantrāḥ.
- ā tvām ṛjiśvā sakhyāya cakre # RV.5.29.11c.
- ā tvā yachantu me giraḥ # RV.8.32.23b.
- ā tvā yachantu harito na sūryam # RV.1.130.2f.
- ā tvāyam arka ūtaye vavartati # RV.8.88.4c.
- ā tvāyaṃ puruṣo gamet # Kāuś.89.6c.
- ā tvā rathaṃ yathotaye # RV.8.68.1a; SV.1.354a; 2.1121a; AB.3.15.2; 4.29.7; 5.16.12; 8.1.4; KB.15.2; 19.8; 20.2; 24.2; 25.3,10; AA.1.2.1.1; AŚ.5.14.4; 8.12.16; ŚŚ.7.19.8; 15.2.5; 17.9.2; N.5.3. Cf. BṛhD.6.91.
- ā tvā rathe hiraṇyaye # RV.8.1.25a; SV.2.742a.
- ā tvā rambhaṃ na jivrayaḥ # RV.8.45.20a; N.3.21 (adding rarabhmā of the next pāda).
- ā tvārukṣad vṛṣabhaḥ pṛśnir agriyaḥ # Kāuś.89.6a.
- ā tvā ruroha bṛhaty ū3ta paṅtiḥ # AV.13.1.15a.
- ā tvā ruroha rohito retasā saha # AV.13.1.15d.
- ā tvā rurohoṣṇihākṣaro vaṣaṭkāraḥ # AV.13.1.15c.
- ā tvā vatso gamed ā kumāraḥ # AV.3.12.3c. Cf. ā tvā kumāras, and ā tvā śiśur.
- ā tvā vasavo rudrā ādityāḥ sadantu # VS.2.5; ŚB.1.3.4.12. P: ā tvā vasavaḥ KŚ.2.8.11. Cf. vasūnāṃ rudrāṇām ādityānāṃ sadasi (and ... sado).
- ā tvā vasūni purudhā viśantu # TB.2.5.8.12b; ApŚ.7.6.7b.
- ā tvā vaso havamānāsa indavaḥ # RV.8.50.4c.
- ā tvā vahantu suyamāso aśvāḥ # RV.3.61.2c.
- ā tvā vahantu harayaḥ # RV.1.16.1a; AB.4.3.1; 6.9.1; AŚ.6.2.3; ŚŚ.7.4.1; 9.5.4; 11.7.4. P: ā tvā vahantu AŚ.5.5.14.
- ā tvā vahantu harayaḥ sucetasaḥ (HG.ApMB. sacetasaḥ) # MS.2.9.1a: 119.3; HG.2.8.2a; ApMB.2.18.10a (ApG.7.20.1). P: ā tvā vahantu MŚ.11.7.1.
- ā tvā vahantu harayo vahiṣṭhāḥ # RV.6.40.3b.
- ā tvā vātasya nṛmaṇo manoyujaḥ # RV.1.51.10c.
- ā tvā viprā acucyavuḥ # RV.1.45.8a.
- ā tvā viśantu kavir na # AŚ.6.3.1a. See next.
- ā tvā viśantu sutāsa indra # AV.2.5.4a. See prec.
- ā tvā viśantu harivarpasaṃ giraḥ # RV.10.96.1d; AV.20.30.1d.
- ā tvā viśantv āśavaḥ # RV.1.5.7a; AV.20.69.5a; ŚŚ.9.19.3.
- ā tvā viśantv indavaḥ # RV.1.15.1b; 8.92.22a; SV.1.197a; 2.1010a; VS.8.42b; TS.7.1.6.6c; ŚB.4.5.8.6; MŚ.9.4.1b; ŚŚ.9.19.3; 18.7.12; Svidh.3.1.5; N.6.24. P: ā tvā viśantu LŚ.1.6.31. Cf. ā mā viśantv.
- ā tvā viśāmy ā mā viśa # SMB.1.7.6--8. Cf. āvidaṃ mā.
- ā tvā śakyām upamaṃ rādho annāiḥ # RV.10.29.3d; AV.20.76.3d.
- ā tvā śamī śaśamānasya śaktiḥ # RV.4.22.8b.
- ā tvā śiśur ākrandatu # PG.3.4.4c. Cf. under ā tvā vatso.
- ā tvā śukrā acucyavuḥ # RV.8.95.2a.
- ā tvā sakhāyaḥ sakhyā vavṛtyuḥ # SV.1.340a. See o cit.
- ā tvā sahasram ā śatam # RV.8.1.24a; SV.1.245a; 2.741a; AŚ.7.4.3; Svidh.3.6.3. P: ā tvā sahasram ŚŚ.12.9.11.
- ā tvā sutāsa indavaḥ # RV.8.49 (Vāl.1).3a.
- ā tvā subhava sūryāya # KB.12.4 (bis); ŚB.4.1.2.21; ŚŚ.6.8.1,2. See ā tvā suhava.
- ā tvā subhūtam aviśat tadānīm # AV.12.1.55c.
- ā tvā suśipra harayo vahantu # RV.1.101.10c.
- ā tvā suhava sūryāya # AB.2.21.3 (bis); AŚ.5.2.1,2. See ā tvā subhava.
- ā tvā somasya galdayā # SV.1.307a. See mā tvā etc.
- ā tvā svo viśatāṃ varṇaḥ # AV.1.23.2c. See ā na svo.
- ā tvā harayo vṛṣaṇo yujānāḥ # RV.6.44.19a. Cf. ā tvā bṛ-.
- ā tvā harāmi śataśāradāya # AV.8.2.2b.
- ā tvā haryantaṃ prayujo janānām # RV.10.96.12a; AV.20.32.2a.
- ā tvāhārṣam antar abhūḥ (RV.AG.Rvidh. edhi) # RV.10.173.1a; AV.6.87.1a; VS.12.11a; TS.4.2.1.4a; MS.2.7.8a: 85.11; 3.2.1: 15.18; KS.16.18a; 35.7a; ŚB.6.7.3.7; TB.2.4.2.8a; AG.3.12.2; Rvidh.4.22.4. P: ā tvā hārṣam TS.5.2.1.4; KS.19.11; Vāit.28.16; KŚ.16.5.16; ApŚ.16.10.14; MŚ.6.1.4; Kāuś.59.13; 98.3; 140.8; PG.1.10.2. Cf. BṛhD.8.73. Designated as dhruvasūktam VHDh.5.296; 6.59,420.
- ā tvā hiraṇmayaḥ kumbhaḥ # HG.1.27.4c. See under ā tvā pariśritaḥ.
- ā tvā hotā manurhitaḥ # RV.8.34.8a.
- ā tv etā ni ṣīdata # RV.1.5.1a; AV.20.68.11a; SV.1.164a; 2.90a; PB.9.2.18; JB.1.226a; AŚ.6.4.10; ŚŚ.9.16.1; Vāit.39.7.
- ā tveyaṃ dhīr avasa indra yamyāḥ # RV.6.23.8d.
- ā tveṣaṃ vartate tamaḥ # RVKh.10.127.1d; AV.19.47.1d; VS.34.32d; N.9.29d.
- ā tveṣam ugram ava īmahe vayam # RV.3.26.5b; KB.22.9; TB.2.7.12.3b.
- āt sarvān viṃśatiṃ nakhān # AV.4.3.3c.
- āt sūryaṃ janayan dyām uṣāsam # RV.1.32.4c; TB.2.5.4.3c.
- āt soma indriyo rasaḥ # RV.9.47.3a.
- ātharvaṇam asi vyāghrajambhanam # AV.4.3.7d.
- ātharvaṇā abadhnata # AV.10.6.20b.
- ātharvaṇānāṃ caturṛcebhyaḥ svāhā # AV.19.23.1. The entire chapter occurs also Atharva-pariśiṣṭa 46.10; cf. Ind. Stud. iv. 433.
- ātharvaṇāyāśvinā dadhīce # RV.1.117.22a.
- ātharvaṇīr āṅgirasīḥ # AV.11.4.16a.
- ādakaṃ (KSA. -kān) khādena # TS.5.7.11.1; KSA.13.1.
- ā dakṣiṇā sṛjyate śuṣmy āsadam # RV.9.71.1a.
- ād agne apṛṇataḥ # RV.5.7.10c.
- ādaghnāsa upakakṣāsa u tve # RV.10.71.7c; N.1.9c.
- ād aṅgā kuvid aṅgā # AV.2.3.2a.
- ād aṅgirāḥ prathamaṃ dadhire vayaḥ # RV.1.83.4a; AV.20.25.4a; ŚŚ.18.6.5.
- ādat # AŚ.3.4.15; 8.8; ŚŚ.6.1.5.
- ādatta namucer vasu # VS.20.71c; MS.3.11.4c: 145.10; KS.38.9c; TB.2.6.13.2c.
- ādatta yajñaṃ kāśīnām # ŚB.13.5.4.21c.
- ādatta vajram abhi yad ahiṃ han # RV.5.29.2c.
- ā datse jinatāṃ varcaḥ # AV.12.5.56a.
- ādadāthe anṛtaṃ svena manyunā # RV.1.139.2b.
- ādadānam āṅgirasi # AV.12.5.52a.
- ādadānā kṛtaṃ glahāt # AV.4.38.3b.
- ā dade # TS.1.1.9.1; 3.8.1; 4.1.1. See devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade.
- ā dade viṣadūṣaṇam # AV.10.4.24d.
- ādad dhavyāny ādadiḥ # RV.1.127.6d.
- ādadharṣad vṛṣaṇvasū # RV.2.41.8b; VS.20.82b.
- ā dadhātu sarasvatī # AV.19.31.9d.
- ādadhāmi tathā hi tat # TA.4.37.1c.
- ādadhāmi te padam # AV.2.12.8a.
- ā dadhikrāḥ śavasā pañca kṛṣṭīḥ # RV.4.38.10a; TS.1.5.11.4a; AB.7.33.1; AŚ.2.12.5; N.10.31a.
- ā dadhnaḥ kalaśāir (ApMB. kalaśīr; MG. kalaśam) aguḥ (AG.ApMB. ayan; ŚG. gaman; PG. upa; HG. ayann iva; MG. āirayam) # AV.3.12.7d; AG.2.8.16d; ŚG.3.2.9d; PG.3.4.4d; HG.1.27.4d; ApMB.2.15.4d; MG.2.11.12d.
- ādan # AŚ.3.4.15 (comm.); ŚŚ.6.1.5.
- ādartā vajraṃ sthaviraṃ na bhīmaḥ # RV.4.20.6c.
- ādardirāso adrayo na viśvahā # RV.10.78.6b.
- ādardiro bhuvanā dardarīmi # RV.8.100.4d.
- ādardṛtam apihitāny aśnā # RV.4.28.5c.
- ā darśati śavasā bhūryojāḥ # AV.5.2.7c. See ā darṣate.
- ādarśam agniṃ cinvānāḥ # TB.3.12.9.2a.
- ā darṣate śavasā sapta dānūn # RV.10.120.6c; AV.20.107.9c; N.11.21c. See ā darśati.
- ād alābukam ekakam # AV.20.132.1.
- ā daśabhir vivasvataḥ # RV.8.72.8a; AB.1.22.2; AŚ.4.7.4; 5.12.15. P: ā daśabhiḥ ŚŚ.5.10.8.
- ād asmabhyam ā suva sarvatātim # RV.3.54.11d.
- ād asmād anyo ajaniṣṭa tavyān # RV.5.32.3d.
- ād asya te kṛṣṇāso dakṣi sūrayaḥ # RV.1.141.8c.
- ād asya te dhvasayanto vṛtherate # RV.1.140.5a.
- ād asya vāto anu vāti śociḥ # RV.1.148.4c; 7.3.2c; SV.2.570c; VS.15.62c; TS.4.4.3.3c; MS.2.8.14c: 118.10; KS.17.10c; ŚB.8.7.3.12c.
- ād asya śuṣmiṇo rase # RV.9.14.3a.
- ād asyāyur grabhaṇavat # RV.1.127.5d.
- ā dasyughnā manasā yāhy astam # RV.4.16.10a.
- ād aha svadhām anu # RV.1.6.4a; AV.20.40.3a; 69.12a; SV.2.201a; AŚ.7.2.3. P: ād aha svadhām ŚŚ.9.17.2. Cf. BṛhD.2.139.
- ādānasaṃdānābhyām # AV.11.9.3b.
- ādānena saṃdānena # AV.6.104.1a. P: ādānena Kāuś.16.6.
- ādāya jītaṃ jītāya # AV.12.5.57a.
- ādāya śyeno abharat somam # RV.4.26.7a; N.11.2a.
- ādāya sahvā daśamāsyam aśvam # ŚB.13.5.4.22c.
- ādāyo vīraḥ śatamanyur indraḥ # MS.2.10.4b: 135.17. See under adayo.
- ādāriṇaṃ yathā gayam # RV.8.45.13c.
- ādāro vāṃ matīnām # RV.1.46.5a.
- ā dāśuṣe jātavedo vahā tvam # RV.1.44.1c; SV.1.40c; 2.1130c.
- ā dāśuṣe suvati bhūri vāmam # RV.6.71.4d; AB.5.8.7.
- ād ij janasya dāivyasya carkiran # RV.10.92.3d.
- ād ij janiṣṭa pārthivaḥ # RV.8.51 (Vāl.3).8d.
- ād ij janiṣṭa pāuṃsyam # RV.8.51 (Vāl.3).4d.
- ād ij jujoṣa vṛṣabhaṃ yajadhyāi # RV.4.24.5d.
- ād it ta indriyaṃ mahi pra vāvṛdhe # RV.8.12.8c.
- ād it tṛtsūnāṃ viśo aprathanta # RV.7.33.6d.
- ād it te asya vīryasya carkiran # RV.1.131.5a; AV.20.75.3a.
- ād it te viśvā bhuvanāni yemire # RV.8.12.28c--30c.
- ād it te viśve kratuṃ juṣanta # RV.1.68.3a.
- ād it te haryatā harī vavakṣatuḥ # RV.8.12.25c--27c.
- ād it tvaṣṭā gnāsv antar ny ānaje # RV.1.161.4d.
- ād it paktiḥ puroḍāśaṃ riricyāt # RV.4.24.5b.
- ād it patim akṛṇutaṃ kanīnām # RV.1.116.10d.
- ād it patir na ohase # RV.8.80.9c.
- ād it paścā bubudhānā vy akhyan # RV.4.1.18a.
- ād it paśyāmy uta vā śṛṇomi # AV.3.13.6a; TS.5.6.1.4a; MS.2.13.1a: 152.15; KS.35.3a. P: ād it paśyāmi TB.2.8.9.3; 3.12.1.1; ApŚ.14.18.1.
- ād it piteva hūyase # RV.8.21.14d; AV.20.114.2d; SV.2.740d.
- ād it pṛthivī ghṛtāir vy udyate # TS.3.1.11.4d. See ād id ghṛtena, and ghṛtena dyāvāpṛthivī vyundan.
- ād it pratnasya retasaḥ # RV.8.6.30a; SV.1.20a; KS.2.14a; AA.3.2.4.8; ChU.3.17.7.
- ād it prāpaśyan bhuvanāni viśvā # RV.10.88.11d; MS.4.14.14d: 239.18; N.7.29d.
- āditya eṣām astraṃ vi nāśayatu # AV.11.10.16e.
- ādityaḥ parvatebhyaḥ # RV.1.191.9c; AV.6.52.1c.
- ādityaḥ paśur āsīt tenāyajanta (KSA. -yajata) sa etaṃ lokam ajayad yasminn ādityaḥ sa te lokas taṃ jeṣyasi yady avajighrasi (KSA. jeṣyasy athāvajighra) # TS.5.7.26.1; KSA.5.4. See sūryaḥ paśur etc.
- ādityaḥ pratipaśyati # MŚ.11.1.1d.
- ādityaṃ viṣṇuṃ sūryam # AV.3.20.4c; SV.1.91c; VSK.10.5.5c; KS.14.2c. See ādityān etc.
- ādityaṃ śarma marutām aśīmahi # RV.10.36.4c.
- āditya kuṇapaṃ bahu # AV.11.10.4b.
- ādityagrahasāvitrāu # AŚ.5.5.21c; Vāit.20.4c.
- ādityaṃ garbhaṃ payasā sam aṅgdhi (VS. aṅdhi; TS.KS. -añjan) # VS.13.41a; TS.4.2.10.1a; MS.2.7.17a: 101.17; KS.16.17a; ŚB.7.5.2.17. P: ādityaṃ garbham KŚ.17.5.17; MŚ.6.1.7; ApŚ.16.27.7; BṛhPDh.9.5.8; PG.1.13 (crit. notes; see Speijer, Jātakarma, p. 18).
- āditya cakṣur ā datsva # AV.5.21.10a.
- ādityajūta edhate # RV.8.46.5b.
- ādityaṃ jyotiṣāṃ jyotir uttamam # TB.3.7.4.3c; ApŚ.4.1.8c.
- ādityadevato 'śvatthaḥ # GG.4.7.24a.
- āditya nāvam ārukṣaḥ (SMB. ārokṣam) # AV.17.1.25a; SMB.2.5.14a. P: āditya nāvam GG.4.6.12; KhG.4.1.25. See imāṃ su nāvam, sunāvam ā ruheyam, and sūrya nāvam.
- (oṃ) ādityaṃ tarpayāmi # BDh.2.5.9.9.
- āditya prāyaścitte tvaṃ devānāṃ prāyaścittir asi # ApMB.1.10.5 (ApG.3.8.10); HG.1.24.1. P: āditya prāyaścitte HG.1.24.1 (bis). See sūrya prāyaścitte.
- ādityam eva te parivadanti sarve # AV.10.8.17c; TA.2.15.1c.
- ādityarathavegena # RVKh.1.191.2a.
- ādityavadgaṇasya soma deva te matividas tṛtīyasya savanasya jagatīchandasa indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahūtasyopahūto bhakṣayāmi (MŚ. savanasya jagacchandaso 'gnihuta indrapītasya) # TS.3.2.5.3; MŚ.2.5.1.33. P: ādityavadgaṇasya (followed by fragments ... narāśaṃsapītasya ... indrapītasya ...) ApŚ.12.24.7,9. Cf. under tasya ta.
- ādityavarṇaṃ tamasaḥ parastāt (TA.3.12.7b, tamasas tu pāre) # VS.31.18b; TA.3.12.7b; 13.1b; ŚvetU.3.8b; Bhagavadgītā 8.9.
- ādityavarṇe tapaso 'dhi jātaḥ # RVKh.5.87.6a. P: ādityavarṇe Rvidh.2.19.3.
- āditya vratapate (sc. vrataṃ cariṣyāmi etc., as under agne vratapate) # TB.3.7.4.7; TA.4.41.4; ApŚ.4.3.2; HG.1.7.8. See sūrya vratapate.
- āditya vratapate vratam acāriṣam # TA.4.41.6.
- ādityaś cakṣuṣe # Svidh.3.8.2.
- ādityaś caturthe # VS.39.6.
- ādityaś ca divā prājapatiś ca # Kāuś.73.2b.
- ādityaś ca dyāuś ca saṃnate te me saṃnamatām adaḥ # VS.26.1. Cf. dive sam, divy ādityāya, and sūryāya sam anamat.
- ādityaś ca me sāvitraś ca me # TS.4.7.7.2. Cf. ādityāś ca mā, and sāvitraś ca me.
- ādityaḥ śāntiḥ # TA.4.42.5.
- ādityaḥ śukra udagāt purastāt # MS.4.14.14a: 239.15; MG.1.19.3. Cf. under ādityo deva.
- ādityas te vasubhir ādadhātu # HG.1.7.11d. See ādityāis te.
- ādityas te vājin yuṅ # TS.7.5.19.2; KSA.5.15.
- ādityasya nṛcakṣasaḥ # AV.13.2.1c.
- ādityasya mā saṃkāśaḥ (sc. avatām) # Vāit.11.16. Ūha of nakṣatrāṇāṃ mā etc.
- ādityasya vratam upakṣiyantaḥ (TB. upakṣyantaḥ) # RV.3.59.3c; MS.4.10.2c: 146.16; TB.2.8.7.5c.
- ādityasyāvṛtam anvāvarte # ŚŚ.1.6.5; 4.12.10; ŚG.2.3.2; KBU.2.9.
- ādityaḥ satyam om (TB. om iti) # TB.2.4.6.7d; AŚ.5.13.14d.
- ādityaḥ sarvāgniḥ pṛthivyāṃ vāyur antarikṣe sūryo divi candramā dikṣu nakṣatrāṇi svaloke # TA.1.20.1.
- ādityaḥ sāmavedasya # GB.1.5.25c.
- ādityaḥ supathā karat # RV.1.25.12b.
- ādityā adbhutāinasaḥ # RV.8.67.7c.
- ādityā apa durmatiḥ # RV.8.67.15b.
- ādityā ava hi khyata # RV.8.47.11a; ŚG.1.4.2.
- ādityā asti mṛḍata # RV.8.18.19b.
- ādityā ājyāiḥ # MS.1.9.2: 132.2; KS.9.10. Cf. ādityā dakṣiṇābhiḥ.
- ādityā ūtibhir vayam # RV.8.67.16b.
- ādityā ṛjunā pathā # RV.1.41.5b.
- ādityā (sc. etad vaḥ tṛtīyaṃ savanam etc.) # KŚ.25.13.27. Cf. KŚ.25.13.26.
- ādityā enam aṅgirasaḥ sacantām # AV.12.3.43d.
- ādityāḥ # see ādityā (etad vaḥ etc.).
- ādityāḥ kāma prayatāṃ vaṣaṭkṛtim # TB.2.8.2.2c.
- ādityāḥ kāmaṃ pitumantam asme # TB.2.8.2.1d.
- ādityāḥ kāma haviṣo juṣāṇāḥ # TB.2.8.2.3d.
- ādityāḥ kṛtrimā śaruḥ # RV.8.67.20b.
- ādityāḥ pañcadaśam # KS.14.4 (ter).
- ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan # MS.1.11.10 (bis): 172.7,21. Cf. ādityebhyaḥ pa-.
- ādityāḥ pañcadaśākṣarām # MS.1.11.10: 171.18.
- ādityāḥ pañcadaśākṣareṇa pañcadaśaṃ stomam udajayan (VS. udajayaṃs tam uj jeṣam) # VS.9.34; TS.1.7.11.2.
- ādityāḥ paścād gopsyanti # AV.10.9.8c.
- (oṃ) ādityāṃś ca tarpayāmi # BDh.2.5.9.3.
- ādityā ca yaśasvinī # MG.2.13.6b.
- ādityāñ chmaśrubhiḥ (VS. ādityāṃ śma-; MS. ādityāñ śma-) # VS.25.1; TS.5.7.12.1; MS.3.15.1: 177.9; KSA.13.2.
- ādityāñ jinva # TS.4.4.1.2; KS.17.7; 37.17; PB.1.9.11; Vāit.22.17.
- ādityā dakṣiṇābhiḥ # TA.3.8.2. Cf. ādityā ājyāiḥ.
- ādityā dānunas patī # RV.1.136.3e; 2.41.6b; SV.2.262b; N.2.13.
- ādityā devatā # VS.14.20; TS.4.3.7.2; MS.2.8.3: 108.17; KS.17.3; ApŚ.13.11.1.
- ādityān aditiṃ devīm # TA.1.1.3c; 21.2c.
- ādityānāṃ vasūnāṃ rudriyāṇām # RV.10.48.11a.
- ādityānāṃ vo devānāṃ devatābhir gṛhṇāmi # KS.39.1; ApŚ.16.33.1.
- ādityānāṃ śarmaṇi sthā bhuraṇyasi # RV.10.35.9c.
- ādityānāṃ jagatī # TA.3.9.1. See jagaty ādityānam.
- ādityānāṃ tṛtīyā # VS.25.6; TS.5.7.17.1; MS.3.15.6: 179.7; KSA.13.7.
- ādityānāṃ tvā devānāṃ vratapate (omitted in KS.) vratenādadhāmi (KS. -dadhe) # KS.7.13 (ter); TB.1.1.4.8; ApŚ.5.11.7. Cf. under aṅgirasāṃ tvā.
- ādityānāṃ nibodhata # TA.1.3.4b.
- ādityānām aneha it # RV.8.31.12c.
- ādityānām apūrvyaṃ savīmani # RV.8.18.1c.
- ādityānām ayanaṃ gārhapatyaḥ # AV.18.4.8b.
- ādityānām araṃkṛte # RV.8.67.3c.
- ādityānām avasā nūtanena # RV.7.51.1a; TS.2.1.11.6a; MS.4.14.14a: 238.12; AŚ.3.8.1; 5.7.13; MŚ.11.7.3. Ps: ādityānām avasā TB.2.8.1.6; ŚŚ.8.1.4; ādityānām LŚ.2.8.1. Designated as ādityadāivatam (sc. sūktam) Rvidh.2.26.3.
- ādityānām ahve cāru nāma # RV.3.56.4b.
- ādityānām ādityānāṃ sthāne svatejasā bhāni # TA.1.15.1.
- ādityānām utāvasi # RV.8.47.5d.
- ādityānāṃ patvānv (PB. patmānv) ihi # VS.22.19; TS.7.1.12.1; MS.3.12.4: 161.11; KSA.1.3; PB.1.7.2; ŚB.13.1.6.2; TB.3.8.9.3; MŚ.9.2.1; ApMB.2.21.30 (ApG.8.22.16).
- ādityānāṃ prasitir (MS. prasṛtir) hetir ugrā # MS.4.9.12c: 133.9; TB.3.7.13.4c; TA.4.20.3c.
- ādityānāṃ bhāgo 'si # VS.14.25; TS.4.3.9.2; 5.3.4.3; MS.2.8.5: 109.15; KS.17.4; 21.1; ŚB.8.4.2.8.
- ādityānāṃ marutāṃ śardha ugram # RV.10.103.9b; AV.19.13.10b; SV.2.1207b; VS.17.41b; TS.4.6.4.3b; MS.2.10.4b: 136.8; KS.18.5b.
- ādityān kāmam avase huvema # TB.2.8.2.2a.
- ādityān devān yajñenāpiprem # ApŚ.4.12.3.
- ādityān dyāvāpṛthivī apaḥ svaḥ # RV.7.44.1d; 10.36.1d.
- ādityān maruto diśaḥ # AV.10.9.10b.
- ādityān mārutaṃ gaṇam # RV.1.14.3c; 6.16.24b; VS.33.45c.
- ādityān yāciṣāmahe # RV.8.67.1b; TS.2.1.11.5b; MS.4.12.1b: 177.5.
- ādityān yāmy aditiṃ duvoyu # RV.6.51.4d.
- ādityān viṣṇuṃ sūryam # RV.10.141.3c; VS.9.26; TS.1.7.10.3c; MS.1.11.4c: 164.13; ŚB.5.2.2.8c. See ādityaṃ viṣṇuṃ.
- ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayata # MS.2.2.1: 14.8; MŚ.5.1.8.4. Cf. TS.2.3.1.1.
- ādityā manavaḥ smasi # RV.8.18.22b.
- ādityā mā viśve avantu devāḥ # AA.5.1.1.12a.
- ādityā mā svaravo vardhayantu # AV.18.3.12b.
- ādityā yajataṃ bṛhat # RV.5.67.1b.
- ādityāya namaḥ # GopālU.2. Cf. ādityāya svāhā.
- ādityā yan mumocati # RV.8.18.12b; 67.18b.
- ādityāya vidmahe # MahānU.3.10a. See bhāskarāya, and tad bhāskarāya.
- ādityāya svāhā # Kāuś.99.2; 135.9. Cf. ādityāya namaḥ.
- ādityāyāgniṃ gṛhṇāmi rātryā ahaḥ # ApŚ.6.5.6.
- ādityā rakṣitāraḥ # see ādityās te goptāraḥ.
- ādityā rāya īśate # RV.8.47.4d.
- ādityā rudrā aśvinobhā # AV.5.3.9c. See under imaṃ yajñam aśvinobhā.
- ādityā rudrā uparispṛśo naḥ (KS. -spṛśaṃ mā) # AV.5.3.10c; KS.40.14c. See vasavo rudrā ādityā uparispṛśaṃ mā.
- ādityā rudrā vasava undantu sacetasaḥ # AV.6.68.1c. Cf. āpa undantu jīvase.
- ādityā rudrā vasavaḥ # AV.11.6.13a; ViDh.73.12. The quotation in ViDh. represents probably the pratīka of one of the following mantras.
- ādityā rudrā vasavas tvelate (AB. tveḍate) # AV.20.135.9a; AB.6.35.15a; GB.2.6.14a; JB.2.117a; ŚŚ.12.19.2a.
- ādityā rudrā vasavaḥ sudānavaḥ # RV.10.66.12c.
- ādityā rudrā vasavaḥ sunīthāḥ # RV.3.8.8a.
- ādityā rudrā vasavo juṣanta (AV. juṣantām) # RV.7.35.14a; AV.19.11.4a.
- ādityā rudrā vasavo me sadasyāḥ # TS.7.3.13.1c; KSA.3.3c.
- ādityā rudrās tan mayi # Kāuś.42.17c. Cf. next.
- ādityā viśve tad devāḥ # TS.1.5.3.2c; MS.1.7.1c: 108.6; KS.8.14c. Cf. prec.
- ādityā viśve marutaś ca viśve # RV.7.51.3a.
- ādityā viṣṇur marutaḥ svar bṛhat # RV.10.65.1c.
- ādityāś ca mā indraś ca me # MS.2.11.5: 142.16. Cf. under ādityaś ca me.
- ādityāsa utāmatim # RV.8.18.11b.
- ādityāsa ṛtaṃ yate # RV.1.41.4b.
- ādityāsaḥ kavayaḥ paprathānāḥ # RV.3.54.10d.
- ādityāsaḥ pathibhir devayānāiḥ # TB.2.8.2.1b.
- ādityāsaḥ purā hathāt # RV.8.67.5b; N.6.27b.
- ādityāsaḥ śucayo dhārapūtāḥ # RV.2.27.2c.
- ādityāsas te akrā na vāvṛdhuḥ # RV.10.77.2d.
- ādityāsaḥ sadantu naḥ # RV.8.27.6d.
- ādityāsaḥ saparyata # Kāuś.73.15d.
- ādityāsaḥ sumahasaḥ (SV. samahasaḥ) kṛṇotana # RV.8.18.18c; SV.1.395c.
- ādityāsi # VS.4.21; TS.1.2.5.1; MS.1.2.4: 13.8; KS.2.5; ŚB.3.3.1.2.
- ādityāso atiṣkade # RV.8.67.19b.
- ādityāso ati sridhaḥ # RV.10.126.5a.
- ādityāso aditayaḥ syāma # RV.7.52.1a; KS.11.12a. Designated as ādityadāivatam (sc. sūktam) Rvidh.2.26.3.
- ādityāso aditir mādayantām # RV.7.51.2a; AB.3.29.2; AŚ.5.17.3. P: ādityāso aditiḥ ŚŚ.8.1.6.
- ādityāso apākṛtim # RV.8.47.2b.
- ādityāso arādhvam # RV.8.47.7d.
- ādityāso bhavatā mṛḍayantaḥ (VSK. mṛlayantaḥ) # RV.1.107.1b; VS.8.4b; 33.68b; VSK.8.1.3b; 32.68b; TS.1.4.22.1b; 2.1.11.4b; MS.1.3.26b: 39.7; KS.4.10b; ŚB.4.3.5.15b.
- ādityāso mumocata # RV.8.67.14b.
- ādityāso yathā viduḥ # RV.8.67.2c.
- ādityāso yuyotanā no aṃhasaḥ # RV.8.18.10c; SV.1.397c.
- ādityāso varuṇenānuśiṣṭāḥ # AV.19.56.4d.
- ādityāso vi saṃhitam # RV.8.67.21b.
- ādityāso sadantu naḥ # RV.8.27.6d. Error for ādityāsaḥ etc. (Aufrecht's edition).
- ādityās tad aṅgirasaś cinvantu # TB.3.11.6.1c. See viśve devā aṅgirasaś.
- ādityās tasmān no (TB. mā) yūyam # AV.6.114.1c; TB.2.4.4.8c. See next.
- ādityās tasmān (TB.TA. tasmān mā) muñcata # MS.4.14.17c: 244.5; TB.3.7.12.1c; TA.2.3.1c. See prec.
- ādityās te goptāraḥ (KS. ādityā rakṣitāraḥ) # TS.4.4.5.2; KS.40.5. Cf. viśve te devā goptāraḥ.
- ādityās te citim (KS. citam) āpūrayantu # KS.40.5d; ApŚ.16.34.4d. See viśve te devāś citim.
- ādityās te devā adhipatayaḥ # VS.15.12; TS.4.4.2.2; MS.2.8.9: 113.15; KS.17.8; ŚB.8.6.1.7.
- ādityās tvā kṛṇvantu (KS. kurvantu) jāgatena chandasāṅgirasvat (MS. -vad ukhe) # VS.11.58; TS.4.1.5.4; MS.2.7.6: 80.17; KS.16.5; ŚB.6.5.2.5. P: ādityās tvā KŚ.16.3.28; MŚ.6.1.2.
- ādityās tvāchṛndantu jāgatena chandasāṅgirasvat (MS. -vad ukhe) # VS.11.65; TS.4.1.6.3; MS.2.7.6: 82.4; KS.16.6; ŚB.6.5.4.17.
- ādityās tvā jāgatena chandasā (sc. nirvapantu) # Kāuś.68.2.
- ādityās tvā jāgatena chandasā punantu (JB. tvā punantu jāgatena chandasā suprajāvatīṃ rāyaspoṣavatīm) # PB.6.6.7; JB.1.73. P: ādityās tvā LŚ.1.10.17.
- ādityās tvā jāgatena chandasā bhakṣayantu # AG.1.24.17. Cf. ādityās tvā varuṇa-.
- ādityās tvā jāgatena chandasārohantu # AA.5.1.4.14; ŚŚ.17.16.3; LŚ.3.12.8. See next.
- ādityās tvā jāgatena chandasā saptadaśena stomena vāirūpeṇa sāmnārohantu # AB.8.12.4. See prec.
- ādityās tvā jāgatena chandasā saṃmṛjantu # PB.1.2.7. See ādityās tvā saṃmṛjantu.
- ādityās tvāñjantu jāgatena chandasā # VS.23.8; TS.7.4.20.1; MS.3.12.19: 165.14; KSA.4.9; ŚB.13.2.6.6; TB.3.9.4.7. Ps: ādityās tvāñjantu MŚ.9.2.3; ādityāḥ ApŚ.20.15.12.
- ādityās tvā dhūpayantu jāgatena chandasāṅgirasvat (MS. dhūpayantv aṅgirasvat) # VS.11.60; TS.4.1.6.1; MS.2.7.6: 81.7; KS.16.5; ŚB.6.5.3.10.
- ādityās tvā parigṛhṇantu jāgatena chandasā (KS. chandasāṅgirasvat) # TS.1.1.9.3; MS.1.1.10: 6.6; KS.1.9. Ps: ādityās tvā parigṛhṇantu jāgatena chandasā KS.25.5; ādityās tvā MŚ.1.2.4.15; ādityāḥ ApŚ.2.2.3.
- ādityās tvā paścād abhiṣiñcantu jāgatena chandasā # TB.2.7.15.5.
- ādityās tvā punantu # see ādityās tvā jāgatena chandasā pu-.
- ādityās tvā prabṛhantu jāgatena chandasā # TS.3.3.3.1. Cf. ādityebhyas tvā pra-.
- ādityās tvā prohantu jāgatena chandasā # JB.1.78.
- ādityās tvā varuṇarājāno bhakṣayantu # ŚŚ.4.21.10. Cf. ādityās tvā jāgatena chandasā bha-.
- ādityās tvā viśvāir devāiḥ paścāt (MŚ. purastāt) pāntu # TS.5.5.9.4; MŚ.6.2.4.
- ādityās tvā (sc. saṃmṛjantu) # MŚ.2.3.4.20.
- ādityās tvā saṃmṛjantu jāgatena chandasā # JB.1.81. See ādityās tvā jāgatena chandasā saṃmṛjantu.
- ādityās tvāstṛṇan # MS.1.4.3: 51.1.
- ādityās tvā harantu jāgatena chandasā # MS.1.2.8: 17.14.
- ādityās tvocchrayantu # KS.35.7.
- ādityā ha jaritar aṅgirobhyo dakṣiṇām (JB.ŚŚ. 'śvaṃ dakṣiṇām) anayan # AV.20.135.6; AB.6.35.5; GB.2.6.14 (bis); JB.2.116; AŚ.8.3.25; ŚŚ.12.19.1. P: ādityā ha jaritaḥ Vāit.32.28. Seems to be pādas a, b, of a stanza. AV.20.135.6--10 are designated as devanītham AB.6.34.1 ff.; as ādityāṅgirasyaḥ (sc. ṛcaḥ) KB.30.6; ŚŚ.12.19.5.
- āditye ca nṛcakṣasi # AV.10.3.18b.
- āditye candravarṇānām # TA.1.12.1c.
- ādityena nāmnā śaṃbhaviṣṭhāḥ # RV.10.77.8b.
- ādityena sahīyasā # RVKh.1.50.1b.
- ādityebhir aditiṃ viśvajanyām # RV.7.10.4c.
- ādityebhir devebhir devatayā jāgatena tvā chandasā yunajmi # TS.7.1.18.1; KSA.1.9.
- ādityebhir vasubhir aṅgirobhiḥ # RV.7.44.4d; AV.2.12.4b.
- ādityebhiś ca rājabhiḥ # RV.1.20.5c; KB.26.13.
- ādityebhyaḥ # ŚŚ.8.1.3. Cf. next but one.
- ādityebhyaḥ pañcadaśākṣarāya chandase svāhā # MS.1.11.10: 173.9. Cf. ādityāḥ pa-.
- ādityebhyaḥ preṣya (MŚ. omits preṣya) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (MŚ. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (MŚ. adds preṣya) # ŚB.4.3.5.20; MŚ.2.5.1.9; ApŚ.13.10.1. Short form: ādityebhyaḥ preṣya KŚ.10.4.13 (comm.); ApŚ.13.10.1. Cf. prec. but one.
- ādityebhyas tvā # VS.2.16; 8.1--4; TS.1.1.13.1; 4.22.1; 4.4.1.2; 6.2; MS.1.3.26 (bis): 39.3,6; 2.8.13: 117.6; KS.4.10 (ter); 17.7; 22.5; 37.17; PB.1.9.11; ŚB.1.8.3.8; 4.3.5.6,10,12,15; TB.3.3.9.2; Vāit.22.17; KŚ.9.9.20; ApŚ.3.5.7.
- ādityebhyas tvā pravṛhāmi jāgatena chandasā # MS.1.3.36: 42.11. Cf. ādityās tvā pra-.
- ādityebhyaḥ svāhā # VS.22.28; MS.1.7.1: 110.6; 1.7.5: 114.9; 3.12.7: 162.17; KS.8.14; 9.3.
- ādityebhyo aṅgirobhyo madhv idam # AV.12.3.44a. P: ādityebhyo aṅgirobhyaḥ Kāuś.62.18.
- ādityebhyo namaḥ # KSA.11.3.
- ādityebhyo 'nubrūhi (MŚ. ādityebhyaḥ) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (MŚ. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (MŚ. -bhyo 'nubrūhi) # KŚ.10.4.12,13; ApŚ.13.10.1; MŚ.2.5.1.8. Short form: ādityebhyo 'nubrūhi ŚB.4.3.5.20; ApŚ.13.10.1.
- ādityebhyo nyaṅkūn # VS.24.27; MS.3.14.9: 174.3.
- ādityeṣu pra varuṇe dhṛtavrate # RV.8.27.3c.
- ādityāitaṃ te brahmacāriṇaṃ pari dadāmi # ŚG.2.3.1. Cf. sūryāiṣa.
- ādityāir aktaṃ vasubhiḥ sajoṣāḥ # VS.20.39d; MS.3.11.1d: 140.3; KS.38.6d; TB.2.6.8.2d.
- ādityāir indraḥ sagaṇo marudbhiḥ # RV.10.157.3a; AV.20.63.2a; 124.5a; SV.2.462a; VS.25.46a; TA.1.27.1a; ApŚ.21.22.1a.
- ādityāir indraḥ saha cīkḷpāti (SV.TA.ApŚ.MŚ. sīṣadhātu; VS. sīṣadhāti) # RV.10.157.2b; AV.20.63.1d; 124.4d; SV.2.461b; VS.25.46b; TA.1.27.1b; MŚ.7.2.6d; ApŚ.21.22.1d.
- ādityāi rudrāir vasubhir na ā gahi # RV.10.150.1c.
- ādityāi rudrāir vasubhiḥ sacābhuvā # RV.2.31.1b; 8.35.1b. Fragment: vasubhiḥ sacābhuvā N.5.5.
- ādityāir eka udyataḥ # AV.8.8.12d.
- ādityāir no aditiḥ śarma yaṃsat # RV.1.107.2d; 4.54.6d.
- ādityāir no aditiḥ śarma yachatu # RV.10.66.3b.
- ādityāir no aditiḥ śṛṇotu # RV.3.54.20c.
- ādityāir no bṛhaspatiḥ # Kāuś.128.4a.
- ādityāir no bhāratī vaṣṭu yajñam # VS.29.8a; TS.5.1.11.3a; MS.3.16.2a: 184.12; KSA.6.2a.
- ādityāir no varuṇaḥ śarma yaṃsat (TS. varuṇaḥ saṃśiśātu) # TS.2.1.11.2d; MS.4.12.2d: 180.2; KS.10.12d; AŚ.2.11.12d; ŚŚ.3.6.2d.
- ādityāir yātam aśvinā # RV.8.35.13d--15d.
- ādityāir vā yad vasubhir marutvān # RV.10.98.1c.
- ādityāis te vasubhir ā dadhātu # ApMB.2.4.4d. See ādityas te etc.
- ādityo jāyatām # AB.8.28.13.
- ādityo dīkṣito dyāur dīkṣā sā mā dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe # JB.2.65 (64); ApŚ.10.10.6.
- ādityo deva udagāt purastāt # MS.4.14.14a: 239.7. See aja ekapād udagāt, and cf. ādityaḥ śukra.
- ādityo dyām adhyarukṣad vipaścit # Vāit.14.1d.
- ādityo 'dhvaryuḥ sa me 'dhvaryuḥ # ApŚ.10.3.1; MŚ.2.1.1.4. See ādityo me 'dhvaryuḥ, and cf. ādityo me dāiva.
- ādityo navahotā sa tejasvī # TA.3.7.4.
- ādityo 'nukhyātā # TS.3.3.8.5; TB.3.7.5.4; ApŚ.4.9.6; ApDh.2.3.6.2. See under asāv ādityo 'nukhyātā.
- ādityo me dāiva udgātā tvaṃ mānuṣaḥ # ŚŚ.5.1.5. Cf. under ādityo 'dhvaryuḥ.
- ādityo me 'dhvaryuḥ sa me devayajanaṃ dadātu # ṢB.2.10. Short form: ādityo me 'dhvaryuḥ ṢB.2.10; ApŚ.10.1.14; AG.1.23.10. See under ādityo 'dhvaryuḥ.
- ādityo me 'dhvaryuḥ sa mopahvayatām # ṢB.2.5. See under ādityo 'dhvaryuḥ.
- ādityo viśvā bhuvanāni sarvā # MS.4.14.14b: 239.11.
- ādityo 'si divi śritaḥ, candramasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.11.
- ādityo 'si vṛṣṇo aśvasya retaḥ # KS.37.13,14.
- ād it sakhibhyaś carathaṃ sam āirat # RV.3.31.15b; TB.2.7.13.3b.
- ād it sāptasya carkiran # RV.8.55 (Vāl.7).5a.
- ād it sūryaṃ divy ārohayo dṛśe # RV.1.51.4d; KB.25.7.
- ād it sūryas tapati tapyatur vṛthā # RV.2.24.9d.
- ād it somo vi papṛcyād asuṣvīn # RV.4.24.5c.
- ād it svadhām iṣirāṃ pary apaśyan # RV.1.168.9d; 10.157.5b; AV.20.63.3b; 124.6b.
- ād id antā adadṛhanta pūrve # KS.18.2d. See yaded antā.
- ād idaṃ ma upodare # RV.8.91.5d; JB.1.221d.
- ād id aryo didhiṣvo vibhṛtrāḥ # RV.1.71.3b.
- ād id etāḥ pra vivijre javena # RV.10.111.9b.
- ād id enaṃ śaṃsyam ukthyaṃ karam # RV.10.48.9d.
- ād id gandharvo abhavad dvitīyaḥ # VS.17.32b; TS.4.6.2.3b; MS.2.10.3b: 134.16; KS.18.1b.
- ād id grasiṣṭha oṣadhīr ajīgaḥ # RV.1.163.7d; VS.29.18d; TS.4.6.7.3d; KSA.6.3d; N.6.8d.
- ād id ghṛtena pṛthivīṃ vy udyate (AV. ūduḥ) # RV.1.164.47d; AV.6.22.1d; 9.10.22d; MS.4.12.5d: 193.8; KS.11.13d; N.7.24d. See ād it pṛthivī, and ghṛtena dyāvāpṛthivī vyundan.
- ād id dāmānaṃ savitar vy ūrṇuṣe # RV.4.54.2c; VS.33.54c.
- ād id devānām upa sakhyam āyan # RV.4.33.2c.
- ād id deveṣu rājasi # RV.8.60.15d; SV.1.46d.
- ād id dyāvāpṛthivī aprathetām # RV.10.82.1d; VS.17.25d; TS.4.6.2.4d; MS.2.10.3d: 134.2. See yad id dyāvā-.
- ād id dyāvāpṛthivī pary apaśyat # RV.3.26.8d.
- ād id dha nema indriyaṃ yajante # RV.4.24.5a.
- ād id dha me vṛṣabhā pra bruvanti # RV.10.27.3d.
- ād id dhavir ajanayanta devāḥ # RV.10.88.8b.
- ād id dhotāraṃ vṛṇate diviṣṭiṣu # RV.1.141.6a.
- ād id dhotāraṃ ny asādayanta (TB. aṣādayanta) # RV.3.9.9d; 10.52.6d; VS.33.7d; TB.2.7.12.3d.
- ād id yaviṣṭho abhavad ghṛṇā śuciḥ # RV.1.141.4d.
- ād id ratnaṃ dhārayanta dyubhaktam # RV.4.1.18b.
- ād id rājānaṃ mananā agṛbhṇata # RV.9.70.3d; SV.2.775d.
- ād id vandeta varuṇaṃ vipā girā # SV.1.288c.
- ād id vasūni pra vavācāsmāi # RV.1.67.8b.
- ād id vāco aśnuve bhāgam asyāḥ # RV.1.164.37d; AV.9.10.15d.
- ād id vo deva ohate # RV.7.16.11d; SV.1.55d; 2.863d; MS.2.13.8d: 157.8.
- ādinavaṃ pratidīvne # AV.7.109.4a.
- ād indraḥ satrā taviṣīr apatyata # RV.10.113.5a.
- ād in nāmāni yajñiyāni dadhire # RV.1.87.5d.
- ād in nema indrayante abhīke # RV.4.24.4d.
- ād in mayā kṛṇavo vīryāṇi # RV.8.100.1d.
- ād in mātṝr āviśad yāsv ā śuciḥ # RV.1.141.5a.
- ād invasi vanino dhūmaketunā # RV.1.94.10c.
- ād imāṃ tanvaṃ mama # RV.8.91.6b.
- ā divas pṛṣṭham aśvayuḥ # RV.9.36.6a.
- ādiśo no 'horātre kṛṇutam # PG.3.3.6d.
- ād īṃ rājñe na sahīyase sacā san # RV.1.71.4c.
- ād īṃ viśvā nahuṣyāṇi jātā # RV.9.88.2c; SV.2.822c.
- ād īṃ śavasy abravīt # RV.8.77.2a.
- ād īṃ haṃso yathā gaṇam # RV.9.32.3a; SV.2.120a.
- ād īṃ kṛṇoti vṛtrahā # RV.8.32.11b.
- ād īṃ ke cit paśyamānāsa āpyam # RV.9.110.6a; SV.2.845a.
- ād īṃ tritasya yoṣaṇaḥ # RV.9.32.2a; SV.2.121a. Cf. etaṃ tri-.
- ād īm aśvaṃ na hetāraḥ (SV. hetāram) # RV.9.62.6a; SV.2.360a.
- ād īm āyan varam ā vāvaśānāḥ # RV.9.97.22c; SV.1.537c.
- ād īṃ brahmāṇi vardhayan # ŚŚ.8.16.1.
- ād īṃ bhago na havyaḥ sam asmad ā # RV.1.144.3c.
- ād u bruvāte mithunāni nāma # RV.3.54.7d.
- ād u me nivaro bhuvat # RV.8.93.15a.
- ā duroṣāḥ pāstyasya hotā # RV.4.21.6c.
- ād u ṣṭenam atho ahim # AV.4.3.4c.
- ā dūṇāśo bharā gayam # RV.7.32.7d.
- ā dūto agnim abharad vivasvataḥ # RV.6.8.4c; N.7.26c.
- ā dūtyaṃ bhṛgavāṇo vivāya # RV.1.71.4d.
- ād ū nu te anu kratum # RV.8.63.5a.
- ā dṛḍhaṃ cid arujo gavyam ūrvam # RV.3.32.16d.
- ā dṛḍhāṃ puraṃ viviśuḥ # RV.5.19.2c.
- ād ṛdhnoti haviṣkṛtim # RV.1.18.8a.
- ādṛśāya svāhā # TS.7.3.17.1.
- ādediśānaḥ śaryaheva śurudhaḥ # RV.9.70.5d.
- ād edhasyāna ācitam # RV.10.86.18d; AV.20.126.18d.
- ā devatātā haviṣā vivāsati # RV.1.58.1d.
- ā devatātim ahvanta dasmāḥ # RV.4.6.9d.
- ā deva devān yajathāya vakṣi # RV.3.4.1c.
- ā devayajaṃ vaha # VS.1.17; TS.1.1.7.1; ŚB.1.2.1.5; TB.3.2.7.1; ApŚ.1.22.2. P: ā devayajam KŚ.2.4.27. See agne devayajanaṃ vaha, and next.
- ā devayajanaṃ vaha # AV.12.2.42b; KS.1.7. See under prec.
- ā devayuṃ bhajati gomati vraje # RV.5.34.5d.
- ā devayur inadhate duroṇe # RV.4.2.7c.
- ā devāṃ asminn adhvare vavṛtyāḥ # RV.6.50.9b.
- ā devānām agrayāveha yātu # RV.10.70.2a.
- ā devānām api panthām aganma # RV.10.2.3a; AV.19.59.3a; TS.1.1.14.3a; MS.4.10.2a: 147.9; KS.2.15a; AB.1.9.7; 7.8.3; ŚB.12.4.4.1a; AŚ.3.10.12; 4.3.2; Kāuś.5.12a. P: ā devānām TS.4.2.11.3; MS.4.10.5: 154.6; 4.11.4: 171.14; KS.18.21; 20.15; 35.9; ŚŚ.3.3.3; Vāit.3.5; 19.12; ApŚ.14.28.4; 24.13.3.
- ā devānām abhavaḥ ketur agne # RV.3.1.17a.
- ā devānām ohate vi vrayo hṛdi # RV.2.23.16c.
- ā devān vakṣi ni ṣadeha hotā # RV.10.70.3d.
- ā devān vakṣi yakṣi ca # RV.5.26.1c; 6.16.2c; 8.102.16c; SV.2.825c; 871c; VS.17.8c; TS.1.3.14.8c; 5.5.3c; 4.6.1.2c; MS.1.5.1c: 66.15c; KS.17.17c.
- ā devān vakṣy amṛtān ṛtāvṛdhaḥ # RV.6.15.18c.
- ā devān somapītaye # RV.1.14.6c; 6.16.44c; SV.2.734c.
- ā devā yantu sumanasyamānāḥ # MS.1.4.1d: 47.5; 1.7.1d: 109.6; KS.4.14c; 31.15; 34.19d. See ā yantu devāḥ.
- ā devā yātam asmayū # RV.7.74.4d.
- ādevāso nitośanāso aryaḥ # RV.7.92.4b.
- ā devāso vanate martyo vaḥ # RV.5.41.17c.
- ā devīr avase huve # RVKh.10.9.1d. See under apo devīr upabruve.
- ā deveṣu prayo dadhat # RV.4.15.2c; MS.4.13.4c: 203.4; KS.16.21c; 38.12c; TB.3.6.4.1c; ApŚ.16.6.7c.
- ā deveṣu yatata ā suvīrye # RV.3.16.4c.
- ā devo dade budhnyā vasūni # RV.7.6.7a.
- ā devo dūto ajiraś cikitvān # RV.10.98.2a.
- ā devo devān vakṣat # AB.2.34.10; ŚŚ.7.9.3.
- ā devo yāti bhuvanāni paśyan (TS.MS. bhuvanā vipaśyan) # RV.1.35.2d; VS.33.43d; 34.31d; TS.3.4.11.2d; MS.4.12.6d: 196.17.
- ā devo yāti savitā parāvataḥ # RV.1.35.3c.
- ā devo yātu (MS.MG. yāti) savitā suratnaḥ # RV.7.45.1a; MS.4.14.6a: 223.13; KS.17.19a; AB.5.5.7; KB.22.9; ŚB.13.4.2.7; TB.2.8.6.1a; AŚ.3.7.14; 10.6.9; ŚŚ.10.5.23; 16.1.21. P: ā devo yātu AŚ.8.8.4; ŚŚ.6.10.10; ā devo yāti MG.1.2.3.
- ā devo riṇaṅ martyāya stavān # RV.2.19.5b.
- ā devy aharad vaśe # AV.10.10.12b.
- ā dāivyāni pārthivāni janma # RV.5.41.14a.
- ā dāivyāni vratā cikitvān # RV.1.70.2a.
- ā dāivyā vṛṇīmahe 'vāṃsi # RV.7.97.2a. P: ā dāivyā ŚŚ.6.10.5.
- ād dakṣiṇā yujyate vājayantī # RV.5.1.3c; SV.2.1098c.
- āddhvaṃ pitaraḥ # Kāuś.88.14.
- ādbhiḥ samudraṃ pṛṇa # TS.2.4.8.2; 10.3; MS.2.4.7: 45.3; 2.4.8: 46.4; KS.11.9,10.
- ādyaṃ vaṣaṭkāraḥ pradānāntam etam # GB.1.5.23a.
- ādya rathaṃ bhānumo bhānumantam # RV.5.1.11a.
- ā dyāṃ raveṇa pṛthivīm aśuśravuḥ # RV.10.94.12d.
- ā dyāṃ rohanti rodasī # AV.4.14.4b; VS.17.68b; TS.4.6.5.2b; MS.2.10.6b: 138.8; KS.18.4b; ŚB.9.2.3.27b; N.13.8b.
- ā dyāṃ tanoṣi raśmibhiḥ # RV.4.52.7a; AŚ.6.14.18.
- ā dyām arukṣad uttarāṇi sadma # RV.10.67.10b; AV.20.91.10b; MS.4.12.1b: 178.1.
- ā dyāvāpṛthivī viśvaśaṃbhū # TS.1.7.8.3b. See ā mā dyāvā-, and eme dyāvāpṛthivī viśvarūpe.
- ā dyotaniṃ vahati śubhrayāmā # RV.3.58.1c.
- ād rātrī vāsas tanute simasmāi # RV.1.115.4d; AV.20.123.1d; VS.33.37d; MS.4.10.2d: 147.2; TB.2.8.7.2d; N.4.11d.
- ād rocate vana ā vibhāvā # RV.1.148.4b.
- ād rodam agham āvayam # AV.8.6.26b. See pāpmānam uta.
- ād rodasī jyotiṣā vahnir ātanot # RV.2.17.4c.
- ād rodasī vitaraṃ vi ṣkabhāyat # RV.5.29.4a.
- ā dvābhyāṃ haribhyām indra yāhi # RV.2.18.4a; N.7.6.
- ād vāṃ bravāma satyāny ukthā # RV.6.67.10c.
- ā dvibarhā amino yātv indraḥ # RV.10.116.4a.
- ādhattaṃ dasrā bhiṣajāv anarvan # RV.1.116.16d.
- ā dhatta pitaro garbham # VS.2.33a; AŚ.2.7.14a; ŚŚ.4.5.8a; ApŚ.1.10.11a; MŚ.1.1.2.31a; Kāuś.89.6a; SMB.2.3.16a; GG.4.3.27. Ps: ā dhatta pitaraḥ PG.1.13 (crit. notes; see Speijer, Jātakarma, p. 19); ā dhatta KŚ.4.1.22; KhG.3.5.32; BṛhPDh.5.284.
- ā dhattāṃ puṣkarasrajāu (RV.AV.ApMB.MG. -srajā) # RV.10.184.2d; RVKh.10.151.2d; AV.3.22.4f; 5.25.3d; ŚB.14.9.4.20d; TA.10.40.1d; MahānU.16.5d; BṛhU.6.4.20d; AG.1.15.2d; SMB.1.4.7d; 5.9d; PG.2.4.8f; ApMB.1.12.2d; 2.12.2d; HG.1.6.4d; 8.4d; 25.1d; MG.2.18.2d; PG.1.13d (crit. notes; see Speijer, Jātakarma, p. 19).
- ā dharṇasir bṛhaddivo rarāṇaḥ # RV.5.43.13a.
- ā dhāvata madyāya # RV.8.2.25b; SV.1.123b; 2.1007b.
- ā dhāvataṃ madhunā pṛṅktam apsu # RV.1.109.4d.
- ā dhāvatā suhastyaḥ # RV.9.46.4a.
- ādhītaṃ cādhītiś ca # MS.1.4.14: 64.2; ApMB.1.10.9 (ApG.3.8.5).
- ādhītaṃ barhiḥ # MS.1.9.1: 131.1; TA.3.1.1; ŚŚ.10.14.4.
- ādhīparṇāṃ kāmaśalyām # AV.3.25.2a.
- ādhīṣamāṇāyāḥ patiḥ # RV.10.26.6a.
- ā dhūrṣv asmāi dadhātāśvān # RV.7.34.4a. Ps: ā dhūrṣv asmāi AB.4.3.3; AA.5.2.2.20; AŚ.6.2.5; ŚŚ.10.13.13; 12.3.23; 18.15.6; ā dhūrṣu ŚŚ.9.6.1.
- ā dhenavaḥ payasā tūrṇyarthāḥ # RV.5.43.1a; AB.2.20.5; KB.12.1. P: ā dhenavaḥ ŚŚ.6.7.7.
- ā dhenavaḥ sāyam āsyandamānāḥ # AV.3.12.3d. Cf. ā gāvo dhenavaḥ, and ā syandantāṃ.
- ā dhenavo dhunayantām aśiśvīḥ # RV.3.55.16a.
- ā dhenavo māmateyam avantīḥ # RV.1.152.6a. Cf. BṛhD.4.17.
- ā dhenur iva dhāvatu # RV.8.22.4d.
- ādhyakṣāyānukṣattāram # VS.30.11. See under adhy-.
- ādhyo ni tirāmi te # AV.6.131.1b.
- ādhraś cid yaṃ manyamānas turaś cit # RV.7.41.2c; AV.3.16.2c; VS.34.35c; TB.2.8.9.7c; ApMB.1.14.2c; N.12.14c.
- ādhrasya cit pramatir ucyase pitā # RV.1.31.14c.
- ādhreṇa cit tad v ekaṃ cakāra # RV.7.18.17a.
- ādhvann aśvāso vṛṣaṇo yujānāḥ # RV.6.29.2d.
- ā na iḍābhir (VSK. ilābhir) vidathe suśasti # RV.1.186.1a; VS.33.34a; VSK.33.34. P: ā na iḍābhiḥ (VSK. ilābhiḥ) VS.33.47; VSK.33.47. Cf. BṛhD.4.62.
- ā na indo mahīm iṣam # RV.9.65.13a. Cf. ā na indra etc.
- ā na indo vāje bhaja # RV.1.43.8c.
- ā na indo śatagvinam (SV. śātagvinam) # RV.9.65.17a; 67.6a; SV.2.185a.
- ā na indra pṛkṣase # RV.10.22.7a.
- ā na indra mahīm iṣam # RV.8.6.23a. Cf. ā na indo etc.
- ā na indraḥ sumatiṃ gantv acha # RV.7.18.4d.
- ā na indrābṛhaspatī # RV.4.49.3a; AŚ.2.11.19.
- ā na indro durād ā na āsāt # RV.4.20.1a; VS.20.48a; AB.4.30.1; KB.22.1; AA.5.2.2.3; ŚŚ.12.3.9. Ps: ā na indro dūrāt ŚŚ.10.2.5; ā na indraḥ AŚ.7.5.18.
- ā na indro haribhir yātv acha # RV.4.20.2a; VS.20.49a.
- ā na ilābhir etc. # see ā na iḍābhir etc.
- ā na iha pra yachatam # RV.6.59.9c.
- ā na upa vasumatā rathena # RV.1.118.10c.
- ā na ūrjaṃ vahatam aśvinā yuvam # RV.1.92.17c; 157.4a; SV.2.1086c.
- ā na ṛte śiśīhi viśvam ṛtvijam # RV.7.16.6c.
- ā na etu puraścaram # TB.2.5.1.2a.
- ā na etu manaḥ punaḥ # VS.3.54a; TS.1.8.5.2a; MS.1.10.3a: 143.17; KS.9.6a; ŚB.2.6.1.39a; LŚ.5.2.11a; Kāuś.89.1a.
- ā na enā nāsatyopa yātam # RV.7.71.4c.
- ā naḥ kāmaṃ pūpurantu stavānāḥ # RV.7.62.3d.
- ā naḥ kṛṇuṣva suvitāya rodasī # RV.2.2.6c.
- ā naḥ pavasva dhārayā # RV.9.35.1a.
- ā naḥ pavasva vasumad dhiraṇyavat # RV.9.69.8a.
- ā naḥ putrā aditer yāntu yajñam # TB.2.8.2.1a.
- ā naḥ pūṣā pavamānaḥ surātayaḥ # RV.9.81.4a.
- ā naḥ prajāṃ janayatu prajāpatiḥ # RV.10.85.43a; MS.2.13.23a: 169.4; KS.13.15a; 40.1a; ApŚ.14.28.4a; MŚ.1.6.4.21; AG.1.8.9; SMB.1.2.18a; ApMB.1.11.5a (ApG.3.8.10). P: ā naḥ prajām KS.35.9; ŚG.1.6.6; VHDh.8.70. Cf. BṛhD.7.137 (B). See ā vāṃ prajāṃ, and prajāpatī.
- ā naḥ prāṇa etu parāvata āntarikṣād divas pari # TS.3.3.3.3; MŚ.7.1.1. P: ā naḥ prāṇa etu parāvataḥ TS.3.3.4.2; ApŚ.12.8.7.
- ā naktā barhiḥ sadatām uṣāsā # RV.7.42.5c.
- ānandaḥ kardamaśrītaḥ # RVKh.5.87.27a.
- ānandaṃ ratiṃ prajātiṃ te mayi dadhe (and ... me tvayi dadhāni) # KBU.2.15.
- ānandanandāv (VSK.MS.KS. -dā) āṇḍāu me # VS.20.9c; VSK.21.100c; MS.3.11.8c: 152.8; KS.38.4c; TB.2.6.5.6b.
- ānandaṃ nandathunā (KSA. -thubhyām) # TS.5.7.19.1; KSA.13.9.
- ānandaṃ brahmaṇo vidvān # TA.8.4.1c; 9.1c; TU.2.4.1c; 9.1c.
- ānandān ugro nandāṃś ca # AV.10.2.9c.
- ānandā modāḥ pramudaḥ # AV.11.7.26a; 8.24a. See ānando, and modaḥ pra-.
- ānandāya talavam # VS.30.20; TB.3.4.1.15.
- ānandāya tvā # VS.19.8; TB.2.6.1.5; KS.37.18; ApŚ.19.7.5.
- ānandāya pramodāya # TA.6.11.2a. Cf. ānandinīṃ.
- ānandāya strīṣakham # VS.30.6; TB.3.4.1.2.
- ānandinīṃ pramodinīm # AV.4.38.4c. Cf. ānandāya pra-.
- ānandinīr oṣadhayo bhavantu # AV.4.15.16d.
- ānandino modamānāḥ suvīrāḥ # Kāuś.40.13c; 70.1c.
- ānando modaḥ pramodaḥ # TB.3.10.1.1,3. See under ānandā modāḥ.
- ā napātaḥ śavaso yātanopa # RV.4.34.6a.
- ā namasva sahūtibhiḥ # RV.8.75.5b; TS.2.6.11.1b; MS.4.11.6b: 175.2; KS.7.17b.
- ā nayāitam ā rabhasva # AV.9.5.1a. P: ā nayāitam Vāit.10.14; Kāuś.64.6,27.
- ā navyase suvitāya # RV.8.7.33b.
- ānaśe vyānaśe # TB.1.1.7.2b; 8.6; 2.1.24b; ApŚ.5.16.1a.
- ā naḥ śagmāsa upa yantu vājāḥ # RV.10.31.5d.
- ā naḥ śuṣmaṃ nṛṣāhyam # RV.9.30.3a.
- ā naḥ śṛṇvann ūtibhiḥ sīda sādanam # RV.2.23.1d; TS.2.3.14.3d; KS.10.13d. See sā naḥ etc.
- ā nas tujaṃ rayiṃ bhara # RV.3.45.4a.
- ā na (ŚŚ. naḥ) stuta upa vājebhir ūtī # RV.4.29.1a; ŚŚ.12.3.13.
- ā nas te gantu matsaraḥ # RV.1.175.2a; SV.2.783a; ŚŚ.18.18.4.
- ā na stomam upa dravat # RV.8.5.7a; 49 (Vāl.1).5a.
- ā na spārhe bhajatanā vasavye # RV.7.56.21c.
- ā na svo aśnutāṃ varṇaḥ # TB.2.4.4.1c. See ā tvā svo.
- ā naḥ sahasraśo bhara # RV.8.34.15a.
- ā naḥ sutāsa indavaḥ # RV.9.106.9a; SV.2.678a.
- ā naḥ sumneṣu yāmaya # RV.8.3.2d; SV.2.772d.
- ā naḥ soma pavamānaḥ kirā vasu # RV.9.81.3a.
- ā naḥ somaṃ pavitra ā # RV.9.62.21a.
- ā naḥ soma saṃyataṃ pipyuṣīm iṣam # RV.9.86.18a; SV.2.504a.
- ā naḥ soma saho juvaḥ # RV.9.65.18a; SV.2.184a.
- ā naḥ some svadhvare # RV.8.50 (Vāl.2).5a.
- ā naḥ stuta etc. # see ā na stuta.
- ā nākaṃ tasthur uru cakrire sadaḥ # RV.1.85.7b; TS.4.1.11.3b.
- ā nāma dhṛṣṇu mārutaṃ dadhānāḥ # RV.6.66.5b.
- ā nāmabhir mamire sakmyaṃ goḥ # RV.3.38.7b.
- ā nāmabhir maruto vakṣi viśvān # RV.5.43.10a. Cf. BṛhD.5.42 (B).
- ā nāryasya dakṣiṇā # RV.8.24.29a.
- ā nāsatyā gachataṃ hūyate haviḥ # RV.1.34.10a.
- ā nāsatyā tribhir ekādaśāir iha # RV.1.34.11a; VS.34.47a.
- ā nāsatyā sakhyāya vakṣi # RV.10.73.4b.
- ā nāsatyorugāyā rathena # RV.4.14.1c.
- ā nimruca uṣasas takvavīr iva # RV.1.151.5d.
- ā nimrucaḥ śakṛd eko apābharat # RV.1.161.10c.
- ā nirekam uta priyam # RV.8.24.4a.
- ā nivartana vartaya # RV.10.19.8a; TS.3.3.10.1a. See ā vartana, and āvartaya nivartayā.
- ā nivarta ni vartaya # RV.10.19.6a. Cf. ni nivartana.
- ānīd avātaṃ svadhayā tad ekam # RV.10.129.2c; TB.2.8.9.4c.
- ā nu tac (SV. tyac) chardho divyaṃ vṛṇīmahe # RV.1.139.1b; SV.1.461b.
- ānumatī vā bhavati # Kāuś.73.12c.
- ānuṣṭubhaṃ chanda (MS. chandā) ā roha # VS.12.5; TS.4.2.1.2; MS.2.7.8: 85.6; KS.16.8; ŚB.6.7.2.16.
- ānuṣṭubhaṃ (sc. chando 'nuprajāyasva) # LŚ.3.5.5; Kāuś.69.23.
- ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.16. See ānuṣṭubhena chandasā chandasāgneḥ, and ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ.
- ānuṣṭubhasya haviṣo havir yat # RV.10.181.1b; ArS.2.5b.
- ānuṣṭubhena chandasāṅgirasvat (KS.MS. chandasā) # VS.11.11; ŚB.6.3.1.41; MS.2.7.1: 74.18; KS.16.1. See ānuṣṭubhena tvā chandasādade.
- ānuṣṭubhena chandasā chandasāgneḥ pārśvenāgneḥ pārśvam upadadhāmi # KS.22.5. See under ānuṣṭubhasya chandaso.
- ānuṣṭubhena chandasā diśo 'nu vi krame # TS.1.6.5.2. See dikṣu viṣṇur, and diśo viṣṇur.
- ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.3. See ānuṣṭubhasya chandaso 'gneḥ, and mitrāvaruṇābhyāṃ devābhyāṃ.
- ānuṣṭubhena chandasāikaviṃśena stomena vāirājena sāmnā vaṣaṭkāreṇa vajreṇa sarvajān bhrātṛvyān adharān pādayāmi # ApŚ.13.18.9. Cf. gāyatreṇa (trāiṣṭubhena, jāgatena) chandasā trivṛtā (pañcadaśena, saptadaśena) etc.
- ānuṣṭubhena tvā chandasādade 'ṅgirasvat # TS.4.1.1.4. See ānuṣṭubhena chandasāṅgi-.
- ānuṣṭubhena tvā chandasā sādayāmi # VS.13.53; MS.2.7.18: 103.13; ŚB.7.5.2.61.
- ānūkam aryo vapuṣe nārcat # RV.5.33.9d.
- ā nūnaṃ yātaṃ sukṛtāya viprā # TB.2.4.3.7b.
- ā nūnaṃ yātam aśvinā # RV.8.8.2a; 9.14a; 87.5a; AV.20.141.4a.
- ā nūnaṃ raghuvartanim # RV.8.9.8a; AV.20.140.3a.
- ā nūnam aśvinā yuvam # RV.8.9.1a; AV.20.139.1a; Vāit.27.29. P: ā nūnam aśvinā AŚ.9.11.16.
- ā nūnam aśvinor ṛṣiḥ # RV.8.9.7a; AV.20.140.2a; AB.1.22.2; KB.8.7; AŚ.4.7.4; ŚŚ.5.10.11.
- ā nūnaṃ bhūṣata śrute # RV.8.66.7d; AV.20.97.1d; SV.1.272d; 2.1041d.
- ānūnasya mahi śravaḥ # RV.8.55 (Vāl.7).5b.
- ānṛtyataḥ śikhaṇḍinaḥ # AV.4.37.7a.
- ā nṛbhyo martabhojanaṃ suvānaḥ # RV.7.38.2d.
- ā no agne rayiṃ bhara # RV.1.79.8a; SV.2.875a; MS.4.12.4a: 189.11; KS.10.12a; MŚ.5.2.2.18. P: ā no agne MŚ.11.9.2.
- ā no agne vayovṛdham # RV.8.60.11a; SV.1.43a.
- ā no agne sucetunā (TB.ApŚ. suketunā) # RV.1.79.9a; SV.2.876a; MS.4.10.6a: 156.2; 4.12.4: 189.10; KS.2.14a; TB.2.4.5.3a; 6.16.1; AŚ.2.10.3; ŚŚ.3.16.24; ApŚ.8.14.24a. P: ā no agne MŚ.5.1.4.16; --5.2.2.18.
- ā no agne sumatiṃ saṃbhalo gamet # AV.2.36.1a. P: ā no agne Kāuś.34.13.
- ā no adya samanasaḥ # RV.8.27.5a.
- ā no aśvāvad aśvinā # RV.8.22.17a.
- ā no aśvinā trivṛtā rathena # RV.1.34.12a.
- ā no gachataṃ havanā # ŚŚ.15.8.20. Comm. adds upa yajñam, and designates the mantra as sāuparṇī.
- ā no gantaṃ riśādasā # RV.5.71.1a; 8.8.17a; GB.2.3.13; AŚ.5.10.28. P: ā no gantam ŚŚ.7.11.2; 12.2.15.
- ā no gantaṃ svarvidā # RV.8.8.7b.
- ā no gantam ihotyā # RV.1.135.5e.
- ā no gantaṃ mayobhuvā # RV.8.8.19a.
- ā no gavyāni aśvyā # RV.8.34.14a.
- ā no gavyūtim ukṣataṃ ghṛtena # RV.7.62.5b; VS.21.9b; TS.1.8.22.3b; MS.4.11.2b: 166.13; KS.4.16b; TB.2.7.15.6b; 8.6.7b.
- ā no gavyebhir aśvyāiḥ # RV.6.60.14a; 8.73.14a.
- ā no gahi sakhyebhiḥ śivebhiḥ # RV.3.1.19a; 31.18c; MS.4.14.15a: 242.2.
- ā no gotrā dardṛhi gopate gāḥ # RV.3.30.21a; VSK.28.14a.
- ā no gomantam aśvinā # RV.8.5.10a. P: ā no gomantam ŚŚ.11.8.3.
- ā no goṣu bhajatā prajāyām # AV.6.55.2c.
- ā no goṣu viśatv āuṣadhīṣu (MS. oṣadhīṣu; KS. ā tanūṣu) # TS.4.2.7.2c; MS.2.7.14c: 95.9; KS.16.14c. See ā mā goṣu etc.
- ā no goṣṭhe rayiṣṭhāṃ sthāpayāti # AV.7.39.1d.
- ā no jane janaya viśvavāre # RV.1.113.19d.
- ā no jane śravayataṃ yuvānā # RV.7.62.5c; TS.1.8.22.3c; MS.4.11.2c: 166.14; KS.4.16c; TB.2.7.15.6c; 8.6.8c. See ā mā jane.
- ā no jīvān varuṇa tāsu śādhi # RV.2.28.9d. See ā no vīrān.
- ā no dadhikrāḥ pathyām anaktu # RV.7.44.5a.
- ā no diva ā pṛthivyā ṛjīṣin # RV.7.24.3a.
- ā no divo bṛhataḥ parvatād ā # RV.5.43.11a; 76.4c; TS.1.8.22.1a; MS.4.10.1a: 142.9; KS.4.16a; AB.5.20.8; AŚ.8.11.1; ŚŚ.6.10.2. P: ā no divaḥ TS.2.5.12.1; 3.1.11.2; MS.4.10.3: 150.1; 4.11.2: 166.6; 4.14.3: 219.5; KS.11.13; 20.15; TB.2.8.2.8. Cf. BṛhD.5.43.
- ā no deva śavasā yāhi śuṣmin # RV.7.30.1a; AB.5.16.11; KB.25.2; 26.8; AŚ.8.9.2. P: ā no deva ŚŚ.10.9.4.
- ā no devaḥ savitā trāyamāṇaḥ # RV.6.50.8a; ŚŚ.6.10.10. Cf. BṛhD.5.117.
- ā no devaḥ savitā sāviṣad vayaḥ # RV.10.100.3a.
- ā no devānām upa vetu śaṃsaḥ # RV.10.31.1a; AŚ.3.7.10. Cf. BṛhD.7.34.
- ā no devebhir upa devahūtim # RV.7.14.3a.
- ā no devebhir upa yātam arvāk # RV.7.72.2a.
- ā no dyāvāpṛthivī dāivyena # RV.7.53.2c; TS.4.1.11.4c; MS.4.10.3c: 150.17; TB.2.8.4.7c.
- ā no dyumnāir ā śravobhiḥ # RV.8.5.32a.
- ā no drapsā madhumanto viśantu # RV.10.98.4a.
- ā no nāvā matīnām # RV.1.46.7a.
- ā no niyudbhiḥ śatanībhir adhvaram # RV.1.135.3a; 7.92.5a; VS.27.28a; MS.4.14.2a: 217.5; AB.5.16.11; TB.2.8.1.2a; AŚ.3.8.1; 8.9.2. P: ā no niyudbhiḥ MŚ.11.7.1; BṛhPDh.9.124,328.
- ā no barhiḥ sadhamāde bṛhad divi # RV.10.35.10a. P: ā no barhiḥ ŚŚ.12.2.14.
- ā no barhī riśādasaḥ # RV.1.26.4a.
- ā no bṛhantā bṛhatībhir ūtī # RV.4.41.11a.
- ā no brahmāṇi marutaḥ samanyavaḥ # RV.2.34.6a.
- ā no bhaja parameṣu # RV.1.27.5a; SV.2.849a.
- ā no bhaja barhiṣi jīvaśaṃse # RV.7.46.4c.
- ā no bhaja maghavan goṣv aryaḥ # RV.1.121.15c.
- ā no bhaja sadasi viśvarūpe # TB.3.7.13.2d. Cf. ā no vīraṃ.
- ā no bhajasva rādhasi # RV.4.32.21c.
- ā no bhadrāḥ kratavo yantu viśvataḥ # RV.1.89.1a; VS.25.14a; KS.26.11a; KB.20.4; AA.1.5.3.9; AŚ.5.18.5. P: ā no bhadrāḥ ŚŚ.8.3.16; 10.13.18; 11.15.9; 15.3.1; 18.22.8; VHDh.8.10. Cf. BṛhD.3.122. Designated as ā-no-bhadrīya (sc. sūkta) Rvidh.1.20.5.
- ā no bhara dakṣiṇena # RV.8.81.6a; ŚŚ.7.15.3.
- ā no bhara pramagandasya vedaḥ # RV.3.53.14c; N.6.32c.
- ā no bhara bhagam indra dyumantam # RV.3.30.19a; TB.2.5.4.1a.
- ā no bhara mā pari ṣṭhā arāte # AV.5.7.1a. P: ā no bhara Vāit.28.19; Kāuś.18.14; 41.8.
- ā no bhara vṛṣaṇaṃ śuṣmam indra # RV.6.19.8a.
- ā no bhara vyañjanam # RV.8.78.2a.
- ā no bhara saṃbharaṇaṃ vasūnām # RV.7.25.2d.
- ā no bhara suvitaṃ yasya cākan (SV. konā) # RV.10.148.1c; SV.1.316c.
- ā no makhasya dāvane # RV.8.7.27a.
- ā no mantraṃ sarathehopa yātam # RV.10.106.11b.
- ā no mahīm aramatiṃ sajoṣāḥ # RV.5.43.6a.
- ā no mitra sudītibhiḥ # RV.5.64.5a.
- ā no mitrāvaruṇā # RV.3.62.16a; SV.1.220a; 2.13a; VS.21.8a; TS.1.8.22.3a; 2.5.12.3; MS.4.11.2a: 166.11; KS.4.16a; 12.14; 26.11; GB.2.3.13; PB.6.10.4; 11.2.3; AŚ.2.14.11; 5.10.28; 7.2.2; 5.9; ŚŚ.7.11.2; 11.8.3; 12.1.3; MŚ.8.11; KhG.3.3.4; GG.3.8.2; MG.2.3.6; Svidh.2.2.3. P: ā naḥ KŚ.19.7.17.
- ā no mitrāvaruṇā nāsatyā # RV.6.11.1c.
- ā no mitrāvaruṇā havyajuṣṭim (TB. havyadātim) # RV.7.65.4a; MS.4.14.12a: 234.12; TB.2.8.6.7a; AŚ.3.8.1. P: ā no mitrāvaruṇā ŚŚ.8.12.7.
- ā no yajñaṃ rohidaśvopa yāhi # RV.10.98.9d.
- ā no yajñaṃ divispṛśam # RV.8.101.9a; VS.33.85a; AB.5.16.7; AŚ.7.12.7; ŚŚ.10.6.6; 14.57.5.
- ā no yajñaṃ namovṛdhaṃ sajoṣāḥ # RV.3.43.3a.
- ā no yajñaṃ bhāratī tūyam etu # RV.10.110.8a; AV.5.12.8a; VS.29.33a; MS.4.13.3a: 202.9; KS.16.20a; TB.3.6.3.4a; N.8.13a.
- ā no yajñāya takṣata ṛbhumad vayaḥ # RV.1.111.2a.
- ā no yātaṃ divas pari # RV.8.8.4a.
- ā no yātaṃ divo achā pṛthivyāḥ # RV.4.44.5a; AV.20.143.5a.
- ā no yātam upaśruti # RV.8.8.5a. Cf. ā no yāhy.
- ā no yāhi tapasā janeṣu (MS. janiṣva; ŚŚ. janeṣv ā) # MS.4.10.2a: 147.15; AB.7.8.4; AŚ.3.12.27a; ŚŚ.3.19.16a; ApŚ.9.9.3a. Cf. ā yāhi etc.
- ā no yāhi parāvataḥ # RV.8.6.36a.
- ā no yāhi mahemate # RV.8.34.7a.
- ā no yāhi sutāvataḥ # RV.8.17.4a; AV.20.4.1a; GB.2.3.14; Vāit.21.1. P: ā no yāhi Vāit.27.20.
- ā no yāhy upaśruti # RV.8.34.11a. Cf. ā no yātam etc.
- ā no ratnāni bibhratāu # RV.5.75.3a; SV.2.1095a.
- ā no rayiṃ vahatam ota vīrān # RV.5.42.18c; 43.17c; 76.5c; 77.5c.
- ā no rayiṃ sarvavīraṃ sunotana # RV.10.76.4c.
- ā no rayiṃ janata viśvavāram # MS.4.14.9d: 228.10.
- ā no rayim ṛbhavas takṣatā vayaḥ # RV.4.36.8d.
- ā no rayiṃ bahulāṃ gomatīm iṣam # TB.2.5.4.5b.
- ā no rayiṃ madacyutam # RV.8.7.13a.
- ā no rādhāṃsi savita stavadhyāi # RV.7.37.8a.
- ā no rudrasya sūnavo namantām # RV.6.50.4a.
- ā no rūpaṃ vahatu jāyamānaḥ # TB.3.7.13.2d.
- ā no vayo-vayaḥśayam # SV.1.353a. Cf. under yā te agne 'yaḥśayā.
- ā no vavṛtyāḥ suvitāya deva # RV.1.173.13c.
- ā no vaha rodasī devaputre # RV.10.11.9c; 12.9c; AV.18.1.25c.
- ā no vājy abhīṣāḍ etu navyaḥ # RV.7.4.8d; N.3.3d.
- ā no vāyo mahe tane # RV.8.46.25a; MS.4.14.2a: 216.13; AB.5.6.7; AŚ.7.12.7. P: ā no vāyo ŚŚ.10.6.6; 14.57.5. Cf. BṛhD.6.80.
- ā no viśva (MS. viśvā) āskrā (TB. viśve askrā) gamantu (MS. gamanta) devāḥ # RV.1.186.2a; MS.4.14.11a: 232.2; TB.2.8.6.3a; AŚ.3.7.10.
- ā no viśvāny aśvinā # RV.8.8.13a.
- ā no viśvābhir ūtibhiḥ # RV.8.8.1a; AB.5.4.9; KB.8.5; AŚ.7.11.22; ŚŚ.5.9.21; 6.6.4; 10.5.4; ApŚ.22.27.19. P: ā no viśvābhiḥ AŚ.4.15.2; 9.11.15. Cf. BṛhD.6.47.
- ā no viśvābhir ūtibhiḥ sajoṣāḥ # RV.7.24.4a; KS.8.17a; TB.2.4.3.6a; 7.13.4a; ŚŚ.6.10.7.
- ā no viśvāsu havyaḥ (SV.Svidh. havyam) # RV.8.90.1a; AV.20.104.3a; SV.1.269a; 2.842a; AA.5.2.4.2; ŚŚ.10.6.6; 18.10.9; Vāit.39.10; Svidh.1.4.19; 2.6.10; 3.4.9.
- ā no viśveṣāṃ rasam # RV.8.53 (Vāl.5).3a.
- ā no viśve sajoṣasaḥ # RV.8.54.3a; ŚŚ.12.6.12; 18.10.12.
- ā no vīraṃ vahatā jāyamānāḥ # MŚ.2.5.4.24. Cf. ā no bhaja sadasi.
- ā no vīrān varuṇa tāsu śādhi # MS.4.14.9d: 228.16. See ā no jīvān.
- ā no vīrebhir janitā matīnām # MS.4.14.9a: 228.7.
- ā no vīro jāyatāṃ karmaṇyaḥ # TS.1.2.13.1a; MS.1.2.9a: 19.3. P: ā no vīro jāyatām ApŚ.11.6.5. Cf. somo vīraṃ.
- ā no 'vobhir maruto yantv acha # RV.1.167.2a.
- āntarikṣam aruhad agan dyām # TB.2.4.6.12d; 3.1.2.8b.
- āntarikṣam uru priyam # RV.4.52.7b.
- āntarikṣaṃ pṛṇa # VS.5.27; TS.1.3.1.2; 6.1; 6.2.10.4; 3.4.3; KS.2.12; ŚB.3.6.1.15; PB.6.4.2; ApŚ.7.10.7; 11.9.13.
- āntarikṣaṃ pṛthivīm etc. # see antarikṣaṃ etc.
- āntarikṣaṃ madhyenāprāḥ # VS.6.2; MS.4.13.8: 210.17; KS.3.3; 19.13; 26.5; ŚB.3.7.1.14; TB.3.6.13.1.
- āntarikṣāt suvṛktibhiḥ # RV.8.8.3b.
- āntarikṣād adhapriyā # RV.8.8.4b.
- āntarikṣād amād uta # RV.5.53.8b.
- āntarikṣād divas pari # TS.3.3.3.3b.
- āntarikṣān mā chetsīḥ # AŚ.1.3.22.
- āntarikṣe virodasī # TA.10.1.14b; MahānU.5.8b.
- āntarikṣyaś ca yāḥ prajāḥ # TB.3.12.7.1a.
- āntād ā parākāt # RV.1.30.21b.
- āntād divaḥ papratha ā pṛthivyāḥ # RV.3.61.4d.
- āntyāya (VSK. āntyāyanāya) bhāuvanāya svāhā # VS.9.20; 18.28; 22.32; VSK.24.45; KS.14.1; ŚB.5.2.1.2.
- āntyāya svāhā # VS.22.32.
- āntrāṇi mohayanti ca # AV.9.8.17b.
- āntrāṇi sthālīr (KS.TB. sthālī) madhu pinvamānāḥ (KS.TB. pinvamānā) # VS.19.86a; MS.3.11.9a: 153.13; KS.38.3a; TB.2.6.4.3a.
- āntrīmukhaḥ sarṣapāruṇo naśyatād itaḥ svāhā # HG.2.3.7. See under ālikhann animiṣaḥ.
- āntrebhyas te gudābhyaḥ # RV.10.163.3a; AV.2.33.4a; 20.96.19a; ApMB.1.17.3a (ApG.3.9.10).
- āntrebhyo jajñire atrāḥ # AV.10.10.21c.
- ān no vāyo madhu piba # RV.8.26.20c; MS.4.14.2c: 216.10.
- ān māyinām amināḥ prota māyāḥ # RV.1.32.4b; TB.2.5.4.3b.
- ān menāṃ kṛṇvann acyuto bhuvad goḥ # RV.10.111.3c.
- ānyaṃ divo mātariśvā jabhāra # RV.1.93.6a; TS.2.3.14.2a; MS.4.14.18a: 248.4; KS.4.16a; AB.2.9.7; AŚ.1.6.1.
- ānyāvākṣīd (VS. ānyā vakṣad) vasu vāryāṇi # VS.28.15d; TB.2.6.10.2d.
- āpa id vā u bheṣajīḥ # RV.10.137.6a; AV.3.7.5a; 6.91.3a; VHDh.8.24.
- āpa imāṃ lokān anusaṃcaranti # Kāuś.99.2d; 103.2d.
- āpa iva kāśinā saṃgṛbhītāḥ # RV.7.104.8c; AV.8.4.8c.
- āpa iva pravatā śumbhamānāḥ # RV.3.5.8c.
- āpa iva rasa oṣadhaya iva rūpaṃ bhūyāsam # AA.5.1.1.21.
- āpa iva sadhryañco dhavadhve # RV.5.60.3d; TS.3.1.11.6d; MS.4.12.5d: 193.14.
- āpa ivāgniḥ pari vṛṇaktu no bhavaḥ # AV.11.2.8b.
- āpa īrayann udadhim ardayāti # AV.4.15.11b.
- āpa uttānaśīvarīḥ # AV.3.21.10b.
- āpa undantu jīvase # TS.1.2.1.1a; KS.2.1; AG.1.17.7; ŚG.1.28.9a; SMB.1.6.3; GG.2.9.12; ApMB.2.1.2a (ApG.4.10.5); HG.1.9.12; 2.6.6; MG.1.21.3b. Ps: āpā undantu ApŚ.10.5.8; āpaḥ KhG.2.3.22. Designated as yajuṣpavitra ApDh.1.1.2.2. See next, and cf. ādityā rudrā vasava undantu.
- āpa undantu varcasā (AG. varcase) # AV.6.68.2b; AG.1.17.7b. See prec.
- āpa oṣadhīḥ pra tirantu no giraḥ # RV.10.66.10c.
- āpa oṣadhīr uta no 'vantu # RV.5.41.11c.
- āpa oṣadhīr vanināni yajñiyā # RV.10.66.9b.
- āpa oṣadhīr vanino juṣanta # RV.7.34.25b; 56.25b.
- āpaḥ parivāhiṇī stha rāṣṭradāḥ # VS.10.3 (bis); ŚB.5.3.4.9. See parivāhiṇīḥ stha.
- āpaḥ pādāvanejanīḥ # AB.8.27.9a; Kāuś.90.11c; ApMB.2.9.10a (ApG.5.13.5).
- āpaḥ pādyāḥ # ApG.5.13.4. See pādyam. Cf. AG.1.24.7; GG.4.10.5; HG.1.12.14.
- āpaḥ punantu pṛthivīm # TA.10.23.1a; MahānU.14.2a; PrāṇāgU.1a; BDh.2.5.8.10a.
- āpaḥ pṛṇīta bheṣajam # RV.1.23.21a; 10.9.7a; AV.1.6.3a; KS.12.15a.
- āpaḥ prajāpatir yajño (ApŚ. prajāpateḥ prāṇā) yajñasya bheṣajam asi (ApŚ. omits asi) # KŚ.25.13.25; ApŚ.14.21.1.
- āpaḥ pravaṇād iva yatīḥ # TA.6.11.2a.
- āpaḥ prokṣaṇībhiḥ # TA.3.8.1.
- ā pakthāso bhalānaso bhananta # RV.7.18.7a.
- āpac chlokam indriyaṃ pūyamānaḥ # RV.9.92.1c.
- ā pañcāśatā surathebhir indra # RV.2.18.5c.
- ā paḍbhir dhāvataṃ narā # RV.5.64.7d.
- āpataye tvā gṛhṇāmi # VSK.5.2.1; TS.1.2.10.2; 6.2.2.2; MS.1.2.7: 16.12; 3.7.10 (bis): 90.14; 91.1; GB.2.2.3; Vāit.13.16; ApŚ.11.1.1; MŚ.2.2.1.2. See next.
- āpataye tvā paripataye gṛhṇāmi tanūnaptre śākvarāya śakvana (KS. tanūnaptre śakmane śākvarāya śakmann) ojiṣṭhāya # VS.5.5; KS.2.8; ŚB.3.4.2.10. P: āpataye KŚ.8.1.19. See prec.
- ā patnīr idam astakam # AV.2.26.5d.
- āpathayo vipathayaḥ # RV.5.52.10a.
- āpaṃ tvāgna upasadbhiḥ # TS.5.5.7.5.
- āpaṃ tvāgne tapasā # TS.5.5.7.5. See tapasā tvāpam.
- āpaṃ tvāgne dakṣiṇābhiḥ # TS.5.5.7.5.
- āpaṃ tvāgne dīkṣayā # TS.5.5.7.5. See dīkṣayā tvāpam.
- āpaṃ tvāgne manasā # TS.5.5.7.5.
- āpaṃ tvāgne 'vabhṛthena # TS.5.5.7.5. See avabhṛthena tvāpam.
- āpaṃ tvāgne vaśayā # TS.5.5.7.5. See vaśayā tvāpam.
- āpaṃ tvāgne sutyayā # TS.5.5.7.5. See sutyayā tvāpam.
- āpaṃ tvāgne svagākāreṇa # TS.5.5.7.5.
- āpan mā śrīḥ # ApG.3.8.6.
- āpapūr apa śambaraś cāiva # TA.1.10.3c.
- āpapṛvān etc. # see āpaprivān etc.
- ā paprātha taviṣībhis tuviṣmaḥ # RV.7.20.4b.
- ā paprātha mahitvanā # RV.8.68.2c; SV.2.1122c.
- ā paprātha mahinā vṛṣṇyā vṛṣan # RV.8.70.6a; AV.20.81.2a; 92.21a; SV.2.213a; MS.4.12.4a: 189.1. P: ā paprātha MŚ.5.2.3.13.
- āpaprāthoṣā iva # RV.10.134.1b; SV.1.379b; 2.440b.
- āpaprivān (MS. āpapṛvān) rodasī antarikṣam # RV.1.73.8d; 10.139.2b; VS.17.59b; TS.4.6.3.3b; MS.2.10.5b: 137.11; KS.18.3b; ŚB.9.2.3.17.
- āpapruṣī pārthivāni # RV.6.61.11a.
- āpapruṣī vibhāvari # RV.4.52.6a.
- ā paprāu dyāvāpṛthivī mahitvā # AV.19.49.1d.
- ā paprāu pārthivaṃ rajaḥ # RV.1.81.5a.
- āpam āpām apaḥ sarvāḥ # TA.1.1.1a; 21.1a; 25.2a.
- āpa yad īṃ hotrābhir ṛtāvā # RV.1.122.9d.
- āpaye svāhā # VS.9.20; ŚB.5.2.1.2; KŚ.14.5.1.
- ā paramābhir uta madhyamābhiḥ # RV.6.62.11a.
- ā parjanyasya vṛṣṭyā(ḥ) # AV.3.31.11a; cf. ZDMG. xliii. 684. See ut parjanyasya.
- ā parvatasya marutām avāṃsi # RV.4.55.5a.
- āpalāyitāya svāhā # TS.7.1.13.1; KSA.1.4.
- ā pavamāna dhāraya # RV.9.12.9a; SV.2.553a.
- ā pavamāna no bhara # RV.9.23.3a.
- ā pavamāna suṣṭutim # RV.9.65.3a; SV.2.256a.
- ā pavasva gaviṣṭaye # RV.9.66.15a.
- ā pavasva diśāṃ pate # RV.9.113.2a.
- ā pavasva pūyamānaḥ svasti # RV.9.97.36b; SV.2.211b.
- ā pavasva madintama # RV.9.25.6a; 50.4a; SV.2.558a. Cf. sa pa-.
- ā pavasva mahīm iṣam # RV.9.41.4a; SV.2.245a.
- ā pavasva viśe asyā ajītim # RV.9.97.30d.
- ā pavasva sahasriṇaḥ # RV.9.33.6c; SV.2.221c.
- ā pavasva sahasriṇam # RV.9.40.3c; 62.12a; 63.1a; 65.21c; SV.1.501a; 2.276c,346c; DB.1.14.
- ā pavasva suvīryam # RV.9.65.5a; SV.2.136a.
- ā pavasva sāumanasaṃ na indo # RV.9.97.28d.
- ā pavasva hiraṇyavat # RV.9.63.18a; VS.8.63a; KŚ.25.6.9.
- ā paśuṃ gāsi pṛthivīṃ vanaspatīn # RV.8.27.2a.
- āpaś ca tvāuṣadhayaś ca śrīṇantu # KS.35.11.
- āpaś cana pra minanti vrataṃ vām # RV.2.24.12b.
- āpaś cana śavaso antam āpuḥ # RV.1.100.15b.
- āpaś ca mitraṃ dhiṣaṇā ca sādhan # RV.1.96.1c; MS.4.10.6c: 157.13.
- āpaś carum ava sarpantu śubhrāḥ # AV.11.1.17b.
- āpaś ca varuṇaś ca saṃnate te me saṃnamatām adaḥ # VS.26.1. Cf. adbhyaḥ sam anamat.
- āpaś ca viśvabheṣajīḥ # RV.1.23.20d; TB.2.5.8.6d; ApŚ.8.8.7d. See āpaḥ sarvasya, āpo viśvasya, and next.
- āpaś ca viśvaśaṃbhuvaḥ # MS.4.10.4c: 153.8. See under prec.
- ā paścātān nāsatyā purastāt # RV.7.72.5a; 73.5a; AŚ.3.8.1.
- āpaś cit pipyu staryo na gāvaḥ # RV.7.23.4a; AV.20.12.4a; VS.33.18a.
- āpaś cid asmā aramanta devīḥ # RV.3.56.4c.
- āpaś cid asmāi ghṛtam it kṣaranti # AV.7.18.2c.
- āpaś cid asmāi pinvanta pṛthvīḥ # RV.7.34.3a.
- āpaś cid asmāi sutukā aveṣan # RV.1.178.2c.
- āpaś cid asya rodasī cid urvī # RV.3.56.7c.
- āpaś cid asya vi nasanty artham # RV.10.27.20c.
- āpaś cid asya vrata ā nimṛgrāḥ # RV.2.38.2c.
- āpaś cid dhi svayaśasaḥ sadassu # RV.7.85.3a.
- āpaś cin ni dadhā padam # RV.8.102.14c; SV.2.921c; KS.40.14c.
- ā paśyati prati paśyati # AV.4.20.1a. P: ā paśyati Kāuś.8.25; 28.7.
- āpaḥ śakvaryaḥ # GG.3.2.21.
- āpaḥ śāntiḥ # AV.19.9.14; VS.36.17; VSK.35.58; MS.4.9.27: 138.13; TA.4.42.5.
- āpaḥ śikṣantīḥ pacatā sunāthāḥ # AV.12.3.27d.
- āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamāḥ # PG.1.8.5.
- āpaḥ śundhantu māinasaḥ # VS.20.20d; KS.38.5d; ŚB.12.9.2.7d; TB.2.6.6.4d. See viśve muñcantu etc., and viśve śumbhantu etc.
- āpas tat pravahatād itaḥ # TB.3.7.6.20d; ApŚ.1.21.2d.
- āpas tat satyam ābharan # TB.2.4.6.7e; AŚ.5.13.14e.
- āpas tat sarvaṃ jīvalāḥ # ApŚ.7.9.9c. See āpas tvā tasmāj.
- āpas tat sarvaṃ niṣ karan # AV.6.24.2a.
- āpas tad ghnantu te sadā (YDh. ghnantu sarvadā) # MG.2.14.26d; YDh.1.282d.
- (oṃ) āpastambaṃ sūtrakāraṃ tarpayāmi # BDh.2.5.9.14.
- āpas turīyam amṛtaṃ turīyam # AV.10.10.29b.
- āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ # RV.10.46.9b.
- āpas tvā tasmāj jīvalāḥ # AV.10.6.3c. See āpas tat sarvaṃ jī-.
- āpas tvā dīkṣamāṇam anudīkṣantām # TB.3.7.7.8; ApŚ.10.11.1.
- āpas tvām aśvināu tvām # MS.4.1.2a: 3.20; ApŚ.1.4.15a; MŚ.1.1.1.46a.
- āpas tvā sam ariṇan (MS. ariṇvan; TS.KS. āpaḥ sam ariṇan) # VS.6.18; TS.1.3.10.1; MS.1.2.77: 27.3; KS.3.7; ŚB.3.8.3.20.
- āpa stha yuṣmābhiḥ sarvān kāmān avāpnavāni # PG.1.3.13. Cf. āpaḥ stha.
- āpas putrāso abhi saṃ viśadhvam # AV.12.3.4a. P: āpas putrāsaḥ Kāuś.60.35.
- āpaḥ satyaṃ mayi vratam # KŚ.4.15.4.
- āpaḥ sapta susruvur devīḥ # AV.7.112.1c; 14.2.45c.
- āpaḥ sam ariṇan # see āpas tvā sam.
- āpaḥ samudra ucchiṣṭe # AV.11.7.2c.
- āpaḥ samudraṃ rathyeva jagmuḥ # RV.3.36.6b; TB.2.4.3.11b.
- āpaḥ samudriyā dhārāḥ # AV.7.107.1c.
- āpaḥ samudro varuṇaś ca rājā # Kāuś.3.3c.
- āpaḥ sarvasya bheṣajīḥ # RV.10.137.6c. See under āpaś ca viśvabheṣajīḥ.
- āpaḥ sarvā vaśe mama # Kāuś.133.3d.
- āpas supteṣu jāgṛta # ApMB.2.13.6 (ApG.6.15.6).
- āpaḥ sūrye samāhitāḥ # TA.1.8.1b.
- āpaḥ sṛjantu snigdhāni # RVKh.5.87.12a.
- āpaḥ stha samudre śritāḥ, pṛthivyāḥ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryo viśvasya janayitryaḥ # TB.3.11.1.5. Cf. āpa stha.
- āpaḥ snehāya # Svidh.3.8.2.
- āpaḥ svarāja stha rāṣṭradā rāṣṭram amuṣmāi datta # VS.10.4; ŚB.5.3.4.21. P: āpaḥ svarājaḥ KŚ.15.4.45. Cf. devīr āpo apāṃ napād rāṣṭradāḥ.
- āpākesthāḥ prahāsinaḥ # AV.8.6.14c.
- āpātikebhyaḥ (sc. namaḥ) # MG.2.12.17.
- āpādatalamastakam # TA.10.11.2b; MahānU.11.11b.
- āpānaṃ brahma citayad dive-dive # RV.2.34.7b.
- āpānāso vivasvataḥ # RV.9.10.5a; SV.2.473a.
- āpāntamanyus tṛpalaprabharmā # RV.10.89.5a; TS.2.2.12.3a; TA.10.1.9a; N.5.12a. Cf. BṛhD.7.144.
- āpāma manasā # VS.10.21; ŚB.5.4.3.9. P: āpāma KŚ.15.6.19. See āptaṃ manaḥ.
- āpiḥ pitā pramatiḥ somyānām # RV.1.31.16c; LŚ.3.2.7c.
- ā pitaraṃ vāiśvānaram avase kaḥ (PB. kuḥ; comm. akaḥ, kuru) # PB.21.10.11; KŚ.23.3.1; ApŚ.22.19.1; MŚ.9.4.2.
- āpitvam asti nidhruvi # RV.8.20.22d.
- āpitve naḥ prapitve tūyam ā gahi # RV.8.4.3c; SV.1.252c; 2.1071c; N.3.20.
- āpiṃ nakṣāmahe vṛdhe # RV.8.60.10d; SV.2.895d.
- āpipyānaṃ maghavā śukram andhaḥ # RV.4.27.5b.
- āpir ūtī śivaḥ sakhā # RV.6.45.17b.
- āpir no bodhi sadhamādyo (SV. -mādye) vṛdhe # RV.8.3.1c; SV.1.239c; 2.771c.
- āpir yajaty āpaye # RV.1.26.3b.
- āpī vo asme pitareva putrā # RV.10.106.4a.
- ā putrā agne mithunāso atra # RV.1.164.11c; AV.9.9.13c.
- ā putrāso na mātaraṃ vibhṛtrāḥ # RV.7.43.3a.
- ā puraṃdaraṃ cakṛma vipravacasaḥ # RV.8.61.8c; SV.2.932c.
- āpura stā mā prajayā paśubhiḥ pūrayata # ŚŚ.8.8.11. See āpūryā, and cf. āpṛṇo.
- ā puṣṭam etv ā vasu # AV.6.79.2c. See ā pūṣā etv.
- ā pūrṇayā niyutā yātho adhvaram # RV.1.135.7e.
- ā pūrṇo aṃśuḥ paryeti viśvataḥ # RV.9.74.2b.
- āpūrṇo asya kalaśaḥ svāhā # RV.3.32.15a; AV.20.8.3a; AB.6.11.13; GB.2.2.21; AŚ.5.5.19. P: āpūrṇo asya ŚŚ.7.17.11.
- ā pūryamāṇam avahann abhi śravaḥ # RV.1.51.10d.
- āpūryamāṇā pūryamāṇā pūrayantī pūrṇā pāurṇamāsī # TB.3.10.1.1.
- āpūryā sthā mā pūrayata prajayā ca dhanena ca # TS.3.2.5.5; AŚ.6.12.4. P: āpūryā sthā mā pūrayata ApŚ.13.17.8. See under āpura stā.
- ā pūṣañ citrabarhiṣam # RV.1.23.13a.
- ā pūṣā etv ā vasu # TS.2.4.5.1c. See ā puṣṭam.
- ā pūṣā bṛhaspatiḥ # AV.5.28.12b.
- ā pṛkṣudho vīrudho daṃsu rohati # RV.1.141.4b.
- āpṛchyaṃ kratum ā kṣeti puṣyati # RV.1.64.13d.
- āpṛchyaṃ dharuṇaṃ vājy arṣati (SV. arṣasi) # RV.9.107.5c; SV.2.26c.
- āpṛchyena sadhasthena, pratnena dharuṇena ca, pibācyud indra tvaṃ somam, ṛcor garbhe 'dhyāhita # JB.2.13abcd.
- āpṛchyo viśpatir vikṣu vedhāḥ # RV.1.60.2d.
- ā pṛṇanti śavasā vardhayanti ca # RV.5.11.5d; MS.2.13.7d: 156.7.
- āpṛṇanto antarikṣā vy asthuḥ # RV.7.75.3d.
- āpṛṇo 'si saṃpṛṇaḥ (ApŚ. āpṛṇoṣi saṃpṛṇa) prajayā mā paśubhir ā pṛṇa # ŚŚ.1.15.16; ApŚ.24.12.9. Cf. under āpura stā.
- ā pṛtsu darṣi nṛṇāṃ nṛtama # RV.6.33.3d.
- āpo agniṃ yaśasaḥ saṃ hi pūrvīḥ # RV.3.1.11b.
- āpo agniṃ pra hiṇuta pitṝṃr upa # AV.18.4.40a. P: āpo agnim Kāuś.88.23. See āpo devīḥ prahiṇutā-.
- āpo agraṃ divyā oṣadhayaḥ # AV.8.7.3a.
- āpo agre viśvam āvan # AV.4.2.6a.
- āpo achāvadāmasi # AV.19.2.3d.
- āpo adyānv acāriṣam # RV.1.23.23a; 10.9.9a; AŚ.3.6.27. See under apo etc.
- āpo amīvacātanīḥ # RV.10.137.6b; AV.3.7.5b; 6.91.3b.
- āpo arṣanti sindhavaḥ # RV.9.2.4b; 66.13b; SV.2.390b.
- āpo asmān (MS. mā) mātaraḥ śundhayantu (AV.MS.KS. sūdayantu; TS.ApŚ. śundhantu) # RV.10.17.10a; AV.6.51.2a; VS.4.2a; TS.1.2.1.1a; KS.2.1a; MS.1.2.1a: 10.1; 3.6.2: 61.7; ŚB.3.1.2.11; AŚ.6.13.11; 8.12.6; ApŚ.10.6.1. P: āpo asmān ŚŚ.4.15.4; KŚ.7.2.15; VHDh.8.12,23.
- āpo garbhaṃ janayantīḥ # GB.1.1.39. See āpo vatsaṃ. Cf. JAOS. xix. 11.
- āpo gṛheṣu jāgrata # HG.2.4.5a. See āpo jāgṛta, āpo deveṣu, and āpo haviḥṣu.
- āpo janayathā ca naḥ # RV.10.9.3c; AV.1.5.3c; SV.2.1189c; VS.11.52c; 36.16c; TS.4.1.5.1c; 5.6.1.4c; 7.4.19.4c; MS.2.7.5c: 80.2; 4.9.27c: 139.8; KS.16.4c; 35.3c; TA.4.42.5c; 10.1.12c; ApMB.2.7.15c.
- āpo jāgṛta # MS.1.1.3: 2.11; KS.1.3; 31.2; MŚ.1.1.3.37. See under āpo gṛheṣu.
- āpo jyotī raso 'mṛtaṃ brahma # TA.10.15.1; 28.1; TAA.10.68; Karmap.2.1.7; ŚaṅkhaDh.9.16; LVyāsaDh.2.18; PrāṇāgU.1; MahānU.13.1; 15.3; ŚirasU.6. P: āpo jyotiḥ BṛhPDh.2.66. See om āpo etc., and śiraḥ.
- āpo divyāḥ payasvatīḥ # AV.4.8.4d,6b; 8.2.14f. See divyena payasā.
- āpo dīkṣā tayā varuṇo rājā dīkṣayā dīkṣitaḥ # TB.3.7.7.6; ApŚ.10.11.1.
- āpo devatā # TS.4.4.10.2; MS.2.13.20: 166.4; KS.39.13.
- āpo devīḥ pratigṛbhṇīta (TS.KS. -gṛhṇīta) bhasmāitat # VS.12.35a; TS.4.2.3.2a; MS.2.7.10a: 88.3; KS.16.10a; 19.12; ŚB.6.8.2.3; ApŚ.16.12.11. Ps: āpo devīḥ pratigṛbhṇīta MŚ.6.1.4; āpo devīḥ KŚ.16.6.26, (28); BṛhPDh.2.134,135.
- āpo devīḥ prathamajā ṛtena (AV. ṛtasya) # RV.10.109.1d; AV.5.17.1d.
- āpo devīḥ prahiṇutāgnim # HG.2.10.6a. See āpo agniṃ pra.
- āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta (TB. omits dhatta) # TS.1.1.5.1; TB.3.2.5.3; 3.6.1. P: āpo devīr agrepuvaḥ ApŚ.1.11.10. See devīr āpo agre-.
- āpo devīr ubhayāṃs tarpayantu # AV.18.4.39d; HG.2.12.10d; ApMB.2.20.24d.
- āpo devīr ghṛtaminvā ū āpaḥ (KS. ghṛtam id āpa āsan) # MS.2.13.1a: 153.1; KS.35.3a; 39.2a. See āpo bhadrā.
- āpo devīr bṛhatīr viśvaśaṃbhuvaḥ # VS.4.7a; TS.1.2.2.1a; 6.1.2.2,3; MS.1.2.2a: 10.13; 3.6.4: 64.3; KS.2.2a; 23.2; ŚB.3.1.4.15a. P: āpo devīḥ MŚ.2.1.2.1.
- āpo devīr yajñiyā māviśantu # TS.7.3.13.1c; KSA.3.3c.
- āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṃ ūḍhvam # TS.1.3.8.2. P: āpo devīḥ śuddhāyuvaḥ TS.6.3.8.4; ApŚ.7.18.4. See devīr āpaḥ śuddhā.
- āpo devīḥ śuddhāḥ stha # TB.3.7.4.2a; ApŚ.1.11.10a.
- āpo devīḥ śundhata mā madhumantaṃ madhumatīr devayajyāyāi # MS.1.2.1: 9.7. P: āpo devīḥ MŚ.2.1.1.21; MG.1.5.4. Cf. under dāivyāya karmaṇe.
- āpo devīs sarasvatīḥ # ApMB.2.11.18b.
- āpo devīḥ svadantu (VSK. sadantu) svāttaṃ cit sad devahaviḥ # VS.6.10; VSK.6.2.4; ŚB.3.7.4.6. P: āpo devīḥ KŚ.6.3.32. See svāttaṃ sad, svāttaṃ havyaṃ, and svāttaṃ cit.
- āpo devebhir nivṛtā atiṣṭhan # RV.10.98.6b.
- āpo deveṣu jāgratha # PG.1.16.22a. See under āpo gṛheṣu.
- āpo dhāraya mātiguḥ # TB.3.7.4.14d; ApŚ.1.14.3d.
- āpo 'dhvaryuḥ # MŚ.1.8.1.1. See vāto 'dhvaryuḥ.
- āpo na devīr upa yanti hotriyam # RV.1.83.2a; AV.20.25.2a; AB.2.20.9; KB.12.1; AŚ.5.1.13. P: āpo ua devīḥ ŚŚ.6.7.6.
- āpo na dvīpaṃ dadhati prayāṃsi # RV.1.169.3d.
- āpo na dhāyi savanaṃ ma ā vaso # RV.8.50 (Vāl.2).3c.
- āpo na nimnāir udabhir jigatnavaḥ # RV.10.78.5c.
- āpo naptre ghṛtam annaṃ vahantīḥ # RV.2.35.14c.
- āpo na pravatā yatīḥ # RV.8.6.34b; 13.8b; 9.24.2b; SV.2.312b.
- āpo na pravatāsaran # RV.9.6.4b.
- āpo na makṣu sumatir bhavā naḥ # RV.9.88.7c; SV.2.823c.
- āpo na vajrinn anv okyaṃ saraḥ # RV.8.49 (Vāl.1).3c.
- āpo na vṛktabarhiṣaḥ # RV.8.33.1b; AV.20.52.1b; 57.14b; SV.1.261b; 2.214b.
- āpo na sindhum abhi yat samakṣaran # RV.10.43.7a; AV.20.17.7d.
- āpo na sṛṣṭā adhavanta nīcīḥ # RV.7.18.15b.
- āpo nāma stha # ŚG.2.6.1.
- āpo nimneva savanā haviṣmataḥ # RV.1.57.2b; AV.20.15.2b.
- āpo nudantu (ApMB.HG. bādhantāṃ) nirṛtiṃ parācāiḥ # AV.6.124.2d; ApMB.2.22.11d; HG.1.16.7d.
- āpo brahma janā viduḥ # AV.10.7.10b.
- āpo brahma samāhitāḥ # AV.10.7.11d.
- āpo bhadrā ghṛtam id āpa āsan (TS. āsuḥ) # AV.3.13.5a; TS.5.6.1.3a. P: āpo bhadrāḥ TB.2.8.9.3; 3.12.1.1; ApŚ.14.18.1. See āpo devīr ghṛtam-.
- āpo bhavantu pītaye # RV.10.9.4b; AV.1.6.1b; VS.36.12b; KS.13.15b; 38.13b; TB.1.2.1.1b; 2.5.8.5b; TA.4.42.4b; ApŚ.5.4.1b; MŚ.6.1.5b; HG.1.5.7b. See śaṃ no bhavantu pītaye.
- āpo 'bhigaraḥ # TA.3.6.1. See vāto 'bhigaraḥ.
- āpo bhūyiṣṭhā ity eko abravīt # RV.1.161.9a.
- āpo bhṛgvaṅgirasāṃ smṛtam # GB.1.5.26d.
- āpo bhṛgvaṅgiromayam # GB.1.1.39b.
- āpo bhṛgvaṅgirorūpam # GB.1.1.39a.
- āpo madhumatīr imāḥ # AV.18.4.39b; HG.2.12.10b; ApMB.2.20.24b.
- āpo madhyaṃ kva vo nūnam antaḥ # RV.10.111.8d.
- āpo marīcīḥ pari pāntu sarvataḥ (MG. viśvataḥ) # PG.3.3.6a; MG.2.8.6a. See next.
- āpo marīcīḥ pra vahantu no dhiyaḥ # AG.2.4.14a. See prec.
- āpo malam iva prāṇāikṣīt (ApŚ. prāṇijan) # AV.2.7.1c; ApŚ.6.20.2c.
- āpo mā tatra nayantu # AV.19.43.7c.
- āpo mā tasmāc chumbhantu # AV.12.2.40c.
- āpo mā tasmāt sarvasmāt # AV.7.64.1c; 10.5.22c. See next.
- āpo mā tasmād enasaḥ # VS.6.17e; LŚ.2.2.11e; ApŚ.7.21.6a. See prec.
- āpo mā mātaraḥ etc. # see āpo asmān.
- āpo 'mṛtam (Kāuś. 'mṛtaṃ stha; PrāṇāgU. 'mṛtam asi) # GB.1.1.39 (ter); Kāuś.90.18; PrāṇāgU.1. See amṛtam āpaḥ.
- āpo me retasi śritā reto hṛdaye hṛdayaṃ mayy aham amṛta amṛtaṃ brahmaṇi # TB.3.10.8.6.
- āpo me hotrāśaṃsinaḥ (AG. -śaṃsinyaḥ) # ṢB.2.10; ApŚ.10.1.14; AG.1.23.12.
- āpo me hotrāśaṃsinas te me devayajanaṃ dadātu (!) hotrāśaṃsino devayajanaṃ me datta # ṢB.2.10. See āpo hotrāśaṃsinas.
- āpo me hotrāśaṃsinas te mopahvayantām # ṢB.2.5.
- āpo māuṣadhīmatīr etasyā diśaḥ pāntu # AV.19.17.6a.
- āpo yaṃ vaḥ prathamaṃ devayantaḥ # RV.7.47.1a; VHDh.8.27. Cf. BṛhD.5.174.
- āpo yat ta āsu madanti devīḥ # RV.1.173.8b.
- āpo yad vas tapas tena taṃ prati tapata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ # AV.2.23.1.
- āpo yad vas tejas tena tam atejasaṃ kṛṇuta yo etc. # AV.2.23.5.
- āpo yad vaḥ śocis tena taṃ prati śocata yo etc. # AV.2.23.4.
- āpo yad vo 'rcis tena taṃ praty arcata yo etc. # AV.2.23.3.
- āpo yad vo haras tena taṃ prati harata yo etc. # AV.2.23.2.
- āpo yavā (ViDh. vā) amṛtaṃ yavāḥ # BDh.3.6.5b; ViDh.48.18b.
- āpo yoktrāṇi muñcata # RV.3.33.13b; AV.14.2.16b.
- āpo ripraṃ nirvahata # ApŚ.7.4.5; MŚ.1.7.3.24.
- āpo revatīḥ kṣayathā hi vasvaḥ # RV.10.30.12a; AŚ.4.13.7; 7.11.7a; PG.3.5.3a. P: āpo revatīḥ KS.12.15; AB.2.16.1; KB.11.4; ŚŚ.6.3.11; 9.20.7.
- āpo revatīḥ śṛṇutā havaṃ me # RV.10.30.8d.
- āpo vatsaṃ janayantīḥ # AV.4.2.8a. See āpo garbhaṃ.
- āpo vā amṛtaṃ etc. # see āpo yavā.
- āpo vā idaṃ sarvam # TA.10.22.1; MahānU.14.1.
- āpo vājajito vājaṃ vaḥ sariṣyantīr vājaṃ jeṣyantīr vājinīr vājajito vājajityāyāi saṃmārjmy apo annādā annādyāya # ApŚ.8.8.2. Ūha of agne vājajid vājaṃ tvā sariṣyantaṃ.
- āpo vātaḥ parvatāso vanaspatiḥ # RV.8.54 (Vāl.6).4c.
- āpo vātā oṣadhayaḥ # AV.18.1.17c.
- āpo vidyutaḥ paripāntu sarvataḥ (MG. paripāntv āyuḥ) # AG.2.4.14d; MG.2.8.6d. See āpo viśvataḥ.
- āpo vidyud abhraṃ varṣam # AV.4.15.9a.
- āpo vimoktrīr mayi teja indriyam # TB.3.7.14.1f,2f (bis); ApŚ.13.21.3f (ter).
- āpo viśvataḥ (v.l. vidyutaḥ) paripāntu sarvataḥ # AG.1.2.11d (crit. notes). See āpo vidyutaḥ.
- āpo viśvasya bheṣajīḥ # AV.3.7.5c; 6.91.3c. See under āpaś ca viśvabheṣajīḥ.
- āpo vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1.
- āpo vo mithunaṃ mā no mithunaṃ rīḍhvam # TA.1.16.1.
- āpo vratapatnyaḥ etc. # Kāuś.56.7. Cf. agne vratapate vrataṃ etc.
- āpo 'si janmanā vaśā sā yajñaṃ garbham adhatthāḥ sā mayā saṃbhava # MS.2.13.15: 164.5. Cf. ApŚ.16.32.4.
- āpo ha mahyaṃ tad devīḥ # AV.6.24.1c.
- āpo ha yad bṛhatīr (TS.MS.KS. yan mahatīr) viśvam (TA. garbham) āyan # RV.10.121.7a; VS.27.25a; 32.7a; VSK.29.34d; TS.4.1.8.5a; MS.2.13.23a: 169.2; KS.40.1a; TA.1.23.8a. P: āpo ha yat TS.2.2.12.1. See āpo agre.
- āpo haviḥṣu jāgṛta # ApŚ.1.14.3a. See under āpo gṛheṣu.
- āpo ha śleṣma prathamaṃ saṃbabhūva # ApŚ.6.14.7a.
- āpo hiraṇyaṃ jugupus trivṛdbhiḥ # AV.19.27.9c.
- āpo hi ṣṭhā mayobhuvaḥ # RV.10.9.1a; AV.1.5.1a; SV.2.1187a; VS.11.50a; 36.14a; TS.4.1.5.1a; 5.6.1.4a; 7.4.19.4a; MS.2.7.5a: 79.16; 3.1.6: 8.10; 4.9.27a: 139.3; KS.16.4a; 19.5; 35.3a; ŚB.6.5.1.2; TB.3.9.7.5; TA.4.42.4a; 10.1.11a; ApŚ.7.21.6; 9.12.2; 18.8; 13.15.13; 14.18.1; 16.4.1; AG.2.8.12; 9.8; 4.6.14; Kāuś.6.17; HG.1.10.2; 21.5; 2.18.9; MG.1.2.11; ApMB.2.7.13a (ApG.5.12.6); BDh.2.5.8.11; LVyāsaDh.2.19; N.9.27a. P: āpo hi ṣṭhā MS.2.13.1: 153.4; KSA.4.8; AŚ.5.20.6; ŚŚ.4.11.6; 15.3; 8.6.7; 7.12,20; 9.28.6; 14.57.7; Vāit.28.11; KŚ.16.3.16; MŚ.4.3.43; --6.1.2; --6.1.6; PG.1.8.6; 2.2.14; 6.13; 14.21; 3.5.4; ViDh.64.18; 65.3; GDh.26.10; ParDh.11.34; 12.10; LVyāsaDh.1.22; VHDh.8.25; BṛhPDh.2.38,50,56,129; Rvidh.1.3.5; 4.10; 3.4.3,6. Designated as āpo-hi-ṣṭhīyam (sc. sūktam) ŚG.3.1.4; āpo-hi-ṣṭhāḥ (sc. ṛcaḥ) VāDh.15.20; VHDh.4.30; āpo-hi-ṣṭhīyāḥ (sc. ṛcaḥ) ŚŚ.4.11.6; 21.5; 8.6.7; 7.12,20; 14.57.7; LŚ.2.10.20; 3.6.6; 4.11.7; ApŚ.15.11.16; 20.18.7; ŚG.1.14.8; MG.1.1.24; 6.4; 11.26; 2.2.27; Svidh.1.2.5. This and the next hymn of AV. (1.6.1) are designated as śaṃbhumayobhū (sc. sūkte) Vāit.10.19; Kāuś.9.1,4; 18.25; 19.1; 41.14; 43.12; this hymn alone as sindhudvīpasya sūktam Rvidh.3.11.4. Cf. BṛhD.6.153. See abdāivatam.
- āpo hetiḥ # VS.15.18; TS.4.4.3.2; MS.2.8.10: 115.4; KS.17.9; ŚB.8.6.1.19.
- āpo hotrāśaṃsinas te me hotrāśaṃsino hotrāśaṃsino devayajanaṃ me datta # ApŚ.10.3.1. See āpo me hotrāśaṃsinas te me devayajanaṃ.
- āptaṃ manaḥ # TS.1.8.15.1; TB.1.7.9.3; MS.2.6.11: 71.1; 4.4.5: 55.18; KS.15.8; MŚ.9.1.3; ApŚ.18.17.7. See āpāma manasā.
- āptoryāmātra saptamaḥ # GB.1.5.23d.
- āptyāya parā vaha # RV.8.47.14d.
- āptye pari dadmasi # RV.8.47.15d.
- āptye saṃ nayāmasi # RV.8.47.17d. See under apriye saṃ.
- āpnānaṃ tīrthaṃ ka iha pra vocat # RV.10.114.7c; KB.18.9; ṢB.3.1.
- āpnuhi śreyāṃsam ati samaṃ krāma # AV.2.11.1--5.
- ā pyāyatāṃ ghṛtayoniḥ # TB.3.7.5.2a; ApŚ.2.10.4a; MŚ.1.2.6.18a.
- ā pyāyatāṃ dhruvā haviṣā ghṛtena (TS.KS.ApŚ.MŚ. dhruvā ghṛtena) # VSK.2.5.3a; TS.1.6.5.1a; 7.5.1; KS.31.14a; ŚŚ.4.11.1a; KŚ.3.3.12a; ApŚ.2.12.9; MŚ.1.3.2.7a.
- ā pyāyadhvam aghniyā indrāya (also with vikāra, mahendrāya) devabhāgam # ApŚ.1.2.6. See next four.
- ā pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ # TS.1.1.1.1; TB.3.2.1.4 (in fragments). See under prec.
- ā pyāyadhvam aghnyā indrāya bhāgaṃ (KS. aghnyā devabhāgaṃ) prajāvatīr anamīvā ayakṣmāḥ # VS.1.1; KS.1.1; 30.10; ŚB.1.7.1.6,7. See under prec. but one.
- ā pyāyadhvam aghnyā devebhyā indrāya (MŚ. also with vikāra, mahendrāya) bhāgam # MS.1.1.1: 1.3; MŚ.1.1.1.19. P: ā pyāyadhvam aghnyā devebhyaḥ MS.4.1.1: 1.15. See under prec. but two.
- ā pyāyadhvam aghnyā devebhyo viśvebhyo devebhyo bhāgam # MŚ.1.7.1.8. See under prec. but three.
- ā pyāyantām āpa oṣadhayaḥ # TS.1.1.13.1; TB.3.3.9.4; ApŚ.3.6.1.
- ā pyāyantām usriyā havyasūdaḥ # RV.1.93.12b.
- ā pyāyantāṃ punar ā yantu śūrpam # AV.12.3.20d. Fragment: punar ā yantu śūrpam Kāuś.61.28.
- ā pyāyantu me 'ṅgāni # PG.3.16.1a.
- āpyāyamānāḥ prajayā dhanena # RV.10.18.2c; AV.18.3.17c; TA.6.10.2c; MG.2.1.13c.
- āpyāyamānāpyāyamānāpyāyā sūnṛterā # TB.3.10.1.1.
- āpyāyamāno amṛtāya soma # RV.1.91.18c; ArS.3.2c; VS.12.113c; TS.4.2.7.4c; MS.2.7.14c: 96.10; KS.16.14c; 37.5c; ŚB.7.3.1.46; Kāuś.68.10c.
- āpyāyamāno bahudhā janeṣu # TB.3.1.1.2c.
- āpyāyayantī duritāni viśvā # TB.3.1.1.12c.
- ā pyāyayantu (N. -ti) bhuvanasya gopāḥ # AV.7.81.6d; TS.2.4.14.1d; MS.4.9.27d: 140.4; 4.12.2d: 181.8; KS.10.12d; ŚŚ.5.8.4d; N.5.11d, according to Durga (Roth's Erläuterungen, p. 61).
- āpyāyayantāu saṃcaratām # TB.3.7.4.11c; ApŚ.1.6.10c.
- ā pyāyaya sakhīn etc. # see ā pyāyayāsmān sakhīn.
- āpyāyaya harivo vardhamānaḥ # TB.3.7.11.5b; TA.4.5.6b; 42.5b; ApŚ.3.12.1b.
- ā pyāyayāsmān (TS.MS.KS. pyāyaya) sakhīn sanyā medhayā (GB.Vāit. medhayā prajayā dhanena) # VS.5.7; TS.1.2.11.1; 6.2.2.5; MS.1.2.7: 16.18; KS.2.8; AB.1.26.4; GB.2.2.4; ŚB.3.4.3.18; AŚ.4.5.6; ŚŚ.5.8.3; Vāit.13.23; LŚ.5.6.8.
- ā pyāyasva madintama # RV.1.91.17a; VS.12.114a; TS.1.4.32.1a; KS.35.13a; TA.3.17.1a; ApŚ.14.29.1a.
- ā pyāyasva sam etu te # RV.1.91.16a; 9.31.4a; VS.12.112a; TS.3.2.5.3a; 4.2.7.4a; MS.2.7.14a: 96.6; KS.16.14a; AB.1.17.1; 7.33.7; PB.1.5.8a; ŚB.7.3.1.46; AŚ.1.10.5; 4.5.3; 5.6.27; 12.15; ŚŚ.7.5.17; 15.4; ApŚ.12.25.24; 14.28.1; 16.20.12; 19.11.9; Kāuś.68.10a; KBU.2.8. P: ā pyāyasva TS.2.3.14.3; 5.12.1; 3.1.11.1; MS.4.13.10: 213.2; KS.35.13; GB.2.3.6; TB.3.5.12.1; 7.13.4; TA.6.6.2; ŚŚ.1.15.4; Vāit.19.19; LŚ.2.5.9; KŚ.9.12.5; 17.3.16; ApŚ.13.20.8; MŚ.2.4.1.46; --6.1.6; Kāuś.68.9; HG.1.16.1; BDh.4.5.12; GDh.27.5; ParDh.11.32; VHDh.8.29; BṛhPDh.7.28; 9.305. Designated as āpīnavatī (sc. ṛk) AB.1.17.4; as āpyānavatī (sc. ṛk) ŚB.7.3.1.45; 2.1.
- ā pra cyavethām apa tan mṛjethām # AV.18.4.49a. P: ā pra cyavethām Kāuś.82.40.
- ā pratyañcaṃ dāśuṣe dāśvāṃsam # AV.7.40.2a.
- ā pra drava (MS. ā prehi) paramasyāḥ parāvataḥ # AV.3.4.5a; MS.2.2.11: 24.3.
- ā pra drava parāvataḥ # RV.8.82.1a; AŚ.6.4.10; ŚŚ.18.13.7.
- ā pra drava harivo mā vi venaḥ # RV.5.31.2a.
- ā pra yacha dakṣiṇād ota savyāt # AV.7.26.8d; VS.5.19d; TS.1.2.13.2d; 7.13.4d; MS.1.2.9d: 19.7; KS.2.10d; ŚB.3.5.3.22d.
- ā pra yāta maruto viṣṇo aśvināu # RV.8.27.8a.
- ā pra yātu parāvataḥ # AV.6.35.1b; VS.18.72b; 26.8b; TS.1.5.11.1b; MS.3.16.4b: 189.13; KS.4.16b; AB.5.21.16; KB.26.10; AŚ.8.11.4b; ŚŚ.2.5.3b.
- āprāḥ kratūn sam ajāir adhvare matīḥ # RV.9.72.5c.
- ā prāgād bhadrā yuvatiḥ # ArS.3.7a.
- āprā (AV.13.2.35c, āprād) dyāvāpṛthivī antarikṣam # RV.1.115.1c; 4.14.2c; AV.13.2.35c; 20.107.14c; ArS.5.3c; VS.7.42c; 13.46c; TS.1.4.43.1c; 2.4.14.4c; MS.1.3.37c: 43.9; KS.4.9c; 22.5c; ŚB.4.3.4.10c; 7.5.2.27; TB.2.8.7.4c; AA.3.2.3.10c; TA.1.7.6c; 2.13.1c; N.12.16c. P: āprā dyāvāpṛthivī MŚ.6.1.7.
- āprā rajāṃsi divyāni pārthivā # RV.4.53.3a.
- āpriyaś chandāṃsi nivido yajūṃṣi # TB.3.7.10.2c; ApŚ.14.31.8c.
- āprīṇānāu vijahatā arātim # MS.1.4.3c: 51.5; KS.5.4c. See saṃjānānāu vi-.
- āprīṇe 'rikto (ApŚ. rikto) ma ātmā # KS.40.5d; ApŚ.16.34.4d.
- āprībhir āprīr yajñasya # VS.19.19b.
- āpruṣāyan madhuna ṛtasya yonim # RV.10.68.4a; AV.20.16.4a.
- ā prehi etc. # see ā pra drava paramasyāḥ.
- ā plavasva mā plavasva # TA.1.27.1a.
- ā badhnāmi yaśo mayi # PG.2.6.24d.
- ābayo anābayo # AV.6.16.1a. P: ābayo Kāuś.30.1.
- ā barhir indro varuṇas turā naraḥ # RV.8.27.6c.
- ā barhiḥ sīdataṃ sumat # RV.8.87.4b. Cf. sīdatāṃ barhir ā sumat.
- ā barhiḥ sīdataṃ narā # RV.1.47.8d; 8.87.2b.
- ā bāhvor vajram indrasya dheyām # RV.10.52.5c.
- ā bundaṃ vṛtrahā dade # RV.8.45.4a; SV.1.216a.
- ābedhū raṇyāya kam # AV.9.3.6b.
- ā brahma navyam avase vavṛtyāt # RV.6.17.13d.
- ā brahman brāhmaṇo (MS. brāhmaṇas tejasvī) brahmavarcasī jāyatām # VS.22.22; VSK.24.30; TS.7.5.18.1; MS.3.12.6: 162.7; KSA.5.14; ŚB.13.1.9.1; TB.3.8.13.1; 18.5; ApŚ.20.8.13; 12.7. Ps: ā brahman brāhmaṇaḥ MŚ.9.2.2; ā brahman KŚ.20.4.11.
- ā bhakṣat kanyāsu naḥ # RV.9.67.10c,11c,12c.
- ā bhandamāne upāke # RV.1.142.7a.
- ā bhandamāne uṣasā upāke # RV.3.4.6a.
- ā bhandiṣṭhasya sumatiṃ cikiddhi # RV.5.1.10c; MS.4.11.4c: 172.6; KS.7.16c; TB.2.4.7.9c.
- ā bharataṃ śikṣataṃ vajrabāhū # RV.1.109.7a; TB.3.6.11.1a; AŚ.3.7.13.
- ābharad aruṇaṃ mānam andhasaḥ # RV.10.144.5b.
- ā bharāmi tvām abhi # AV.8.7.26d.
- ā bhare 'haṃ sahasraśaḥ # AV.3.24.1d.
- ābhavan prabhavan bhavan # AV.3.29.2b. See next.
- ābhavan prabhavan saṃbhavan saṃbhūto bhūtaḥ # TB.3.10.1.2. See prec.
- ā bhāti devī amṛte amūraḥ # RV.3.25.3b.
- ā bhāty agnir uṣasām anīkam # RV.5.76.1a; SV.2.1102a; AB.1.21.8; KB.8.6. Ps: ā bhāty agniḥ AŚ.4.6.3; 15.2; 9.11.14; ā bhāti ŚŚ.5.9.23; 6.6.6; 15.8.14.
- ā bhānunā pārthivāni jrayāṃsi # RV.6.6.6a.
- ā bhāratī bhāratībhiḥ sajoṣāḥ # RV.3.4.8a; 7.2.8a.
- ābhārṣaṃ viśvabheṣajīm # AV.6.52.3c.
- ābhāsamānaḥ pradiśo nu sarvāḥ # MS.4.14.14c: 239.16.
- ābhiḥ prajābhir iha saṃvaseya # TB.1.2.1.21b; ApŚ.5.14.5b.
- ābhir gīrbhir yad ato na ūnam # TB.3.7.11.4a; TA.4.5.6a; 42.5a; ApŚ.3.12.1a. P: ābhir gīrbhiḥ ApŚ.9.12.9; 15.8.5.
- ābhir digbhir anantābhiḥ # ApMB.2.19.4c. See divā digbhir, and divā digbhiś.
- ābhir yātaṃ suvidatrābhir arvāk # RV.7.91.6c.
- ābhir yāhi tūyam ā madryadrik # RV.6.22.11d; AV.20.36.11d.
- ābhir vidhemāgnaye # RV.8.23.23a.
- ābhir viśvā abhiyujo viṣūcīḥ # RV.6.25.2c; MS.4.14.12c: 235.4; TB.2.8.3.3c.
- ābhir hi māyā upa dasyum āgāt # RV.10.73.5c.
- ābhiḥ śamībhir mahayanta indra # RV.4.17.18d.
- ābhiṣ ṭe adya gīrbhir gṛṇantaḥ # RV.4.10.4ab; TS.4.4.4.7ab; MS.2.13.8ab: 157.19; AŚ.2.8.14. P: ābhiṣ ṭe adya MS.4.10.2: 145.8.
- ābhiṣ ṭvam abhiṣṭibhiḥ # AA.4.2a; Mahānāmnyaḥ 2a.
- ābhiṣ ṭvāhaṃ daśabhir abhimṛśāmi daśamāsyāya sūtavāi (ApMB. sūtave) # HG.2.2.5; ApMB.2.11.15 (ApG.6.14.14). See daśamāsyāya.
- ābhi spṛdho mithatīr ariṣaṇyan # RV.6.25.2a; MS.4.14.12a: 235.3; TB.2.8.3.3a.
- ābhur anyo 'pa (ApMB. 'va) padyatām # ApŚ.1.9.9d; HG.2.10.7d; ApMB.2.19.1d,3d,5d. See mātur anyo.
- ābhur (KS.MS. ābhūr) asya niṣaṅgadhiḥ (TS.MS.KS. niṣaṅgathiḥ) # VS.16.10d; TS.4.5.1.4d; MS.2.9.2d: 122.4; KS.17.11d. See śivo asya.
- ābhuvaḥ prabhuvo bhūtiḥ # PG.2.17.15a.
- ābhūkaṃ praticākaśān # AV.6.29.3g.
- ā bhūtāṃśo aśvinoḥ kāmam aprāḥ # RV.10.106.11d.
- ā bhūtiṃ-bhūtiṃ vayam aśnavāmahāi # TB.2.5.6.5d.
- ābhūtir asy ābhūyāsam # JUB.3.20.3,11.
- ā bhūtir eṣābhūtiḥ # AB.7.13.10c; ŚŚ.15.17c.
- ābhūto bhūtaḥ sa u jāyate punaḥ # AV.11.4.20b.
- ābhūtyā sahajā vajra sāyaka # RV.10.84.6a; AV.4.31.6a.
- ābhūbhir indra turvaṇiḥ # RV.5.35.3d.
- ābhūbhir indraḥ śnathayann anābhuvaḥ # RV.1.51.9b.
- ā bhūyo bhara # VS.4.16; TS.1.2.3.2; 6.1.4.7; MS.1.2.3: 12.10; 3.6.9: 73.4; KS.2.4; 23.6; ŚB.3.2.2.25.
- ābhūr asya etc. # see ābhur etc.
- ābhūr vibhūḥ prabhūḥ śaṃbhūr bhuvaḥ # TB.3.10.1.3.
- ābhūṣantas te (TB. tvā) sumatāu navāyām # RV.10.160.5c; AV.20.96.5c; TB.2.5.8.12c.
- ābhūṣantīḥ soma vedaḥ # RV.1.43.9d.
- ābhūṣeṇyaṃ vo maruto mahitvanam # RV.5.55.4a.
- ā bheṣajasya vahatā sudānavaḥ # RV.8.20.23b.
- ābhogaṃ hanmanā hatam # RV.7.94.12c.
- ābhogaya iṣṭaye rāya u tvam # RV.1.113.5b.
- ābhogayaṃ pra yad ichanta āitana # RV.1.110.2a.
- ābhogās tveva saṃyanti # TA.1.8.5c.
- ābhyām indraḥ pakvam āmāsv antaḥ # RV.2.40.2c; TS.1.8.22.5c; MS.4.11.2c: 164.2; KS.8.17c.
- ābhyo yonibhyo adhi jātavedāḥ # Kāuś.133.6b. See ebhyo etc., and svād yoner.
- āmatrebhiḥ siñcatā madyam andhaḥ # RV.2.14.1b; N.5.1.
- ā madhvo asmā asicann amatram # RV.10.29.7a; AV.20.76.7a.
- āmanam asi # TS.2.3.9.1 (bis),3; ApŚ.19.23.9.
- āmanasya deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān mā āmanasas kṛdhi svāhā # MS.2.3.2: 28.21.
- āmanasya devā (MS. -va) yā (MS. yāḥ; KS. yās) striyaḥ samanasas tā (KS. samanaso yā) ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma (MS. mā) āmanasas kṛdhi svāhā # TS.2.3.9.2; MS.2.3.2: 28.19; KS.12.2.
- āmanasya devā (MS. -va) ye putrāḥ samanasas tān (KS. putrāso ye paśavas samanaso yān) ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma (MS. mā) āmanasas kṛdhi svāhā # MS.2.3.2: 28.18; KS.12.2.
- āmanasya devā (MS.MŚ. -va) ye sajātāḥ (TS. sajātāḥ kumārāḥ) samanasas tān (KS. samanaso yān) ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma (MS. mā) āmanasas kṛdhi svāhā # TS.2.3.9.1; MS.2.3.2: 28.16; KS.12.2. Ps: āmanasya deva ye sajātāḥ samanasaḥ MŚ.5.2.1.16; āmanasya devāḥ TS.2.3.9.3; KS.12.2.
- ā manasyāṃ hṛdayād adhi # ApMB.2.21.33b. See manasyāṃ etc.
- ā manīṣām antarikṣasya nṛbhyaḥ # RV.1.110.6a.
- ā mandram ā vareṇyam # RV.9.65.29a; SV.2.488a.
- ā mandrasya saniṣyanto vareṇyam # RV.3.2.4a.
- ā mandrāir indra haribhiḥ # RV.3.45.1a; AV.7.117.1a; SV.1.246a; 2.1068a; VS.20.53a; TA.1.12.2a (bis); ŚŚ.9.5.9; 18.11.3; AG.3.10.5; Svidh.1.4.19. Ps: ā mandrāir indra ŚŚ.12.9.11; ā mandrāiḥ Vāit.23.9; Kāuś.59.14; Rvidh.2.2.4; Svidh.2.4.6.
- ā manyethāṃ vṛṣaṇvasū # RV.8.26.5b.
- ā manyethām ā gataṃ kac cid evāiḥ # RV.3.58.4a.
- ā martyo dadharṣati # RV.7.32.14b; SV.1.280b; 2.1032b.
- āmavatsu tasthāu na rokaḥ # RV.6.66.6d.
- ā mahī rodasī pṛṇa # RV.9.41.5b; SV.2.246b.
- ā mahe dade suvrato na vājam # RV.1.180.6d.
- ā maho nṛmṇasya tūtujiḥ # RV.10.22.3b.
- ā mā ganta pitaro viśvarūpāḥ # MS.1.11.3c: 163.7. See next.
- ā mā gantāṃ pitarā mātarā ca # VS.9.19c; TS.1.7.8.3c; KS.14.1c; ŚB.5.1.5.26. See prec.
- ā mā gan yaśasā (ApMB. yaśasā varcasā) # PG.1.3.15; HG.1.13.3; ApMB.2.9.12 (ApG.5.13.3). P: ā mā gan ApMB.2.10.2.
- ā māgan saha varcasā # AV.19.31.7d.
- ā mā gamyāḥ # KS.5.5; 8.13.
- ā mā goṣu viśatv ā tanūṣu # VS.12.105c; ŚB.7.3.1.23. See ā no goṣu etc.
- ā māgniṣṭomo viśatūkthyaś ca # TS.7.3.13.1a; KSA.3.3a. Cf. agniṣṭoma ukthyo.
- ā mā ghoṣo gachati vāṅ māsām (TS.KS. vāṅ na āsām; MS. vār nv āsām) # AV.3.13.6b; TS.5.6.1.4b; MS.2.13.1b: 152.15; KS.35.3b.
- ā mā jane śravayataṃ yuvānā # VS.21.9c. See ā no jane etc.
- ā mātarā bharati śuṣmy ā goḥ # RV.4.22.4c.
- ā mātarā viviśuḥ sapta vāṇīḥ # RV.3.7.1b.
- ā mātarā viśvavāre huvānaḥ # RV.7.7.3c.
- ā mātarā sthāpayase jigatnū # RV.10.120.7c; AV.20.107.10c. See āsthāpayata.
- āmādaḥ kṣviṅkās tam adantv enīḥ # RV.10.87.7d; AV.8.3.7d.
- āmādo gṛdhrāḥ kuṇape radantām # AV.11.10.8d.
- ā mā dyāvāpṛthivī viśvaśaṃbhū (KS. viśvarūpe) # MS.1.11.3b: 163.6; KS.14.1b. See under ā dyāvā-.
- ā mānuṣasya janasya janma # RV.1.70.2b.
- āmā pakvaṃ carati bibhratī gāuḥ # RV.3.30.14b.
- ā mā pūṣann upa drava # RV.6.48.16a. Cf. BṛhD.5.114.
- ā mā prāṇena saha varcasā gamet (TS.MS.KS. gan) # AV.3.13.5d; TS.5.6.1.4d; MS.2.13.1d: 152.17; KS.35.3d; 39.2d.
- ā mā bhadrasya loke # AV.6.26.1c.
- ā māṃ prāṇā viśantu bhūyase sukṛtāya # JB.1.14.
- ā māṃ mitrāvaruṇeha rakṣatam # RV.7.50.1a. Cf. BṛhD.6.1.
- ā māṃ medhā surabhir viśvarūpā # TA.10.42.1a; MahānU.16.7a; HG.1.8.4a.
- ā mā yajño viśatu vīryāvān # TS.7.3.13.1b; KSA.3.3b.
- ā mā yantu brahmacāriṇaḥ svāhā # TA.7.4.2; TU.1.4.2.
- ā mārukṣat parṇamaṇiḥ # AV.3.5.5a. See next.
- ā mārukṣad devamaṇiḥ # AV.8.5.20a. See prec.
- ā mā roha mahate sāubhagāya # AV.5.28.14d. See ā roha māṃ, and darbhā roha.
- ā mā varo gachatu śrīr yaśaś ca # SMB.2.6.9f.
- ā mā varco 'gninā dattam etu # KS.40.3a. See idaṃ rādho agninā, and idaṃ varco.
- ā mā vājasya prasavo jagamyāt # VS.9.19a; TS.1.7.8.3a; MS.1.11.3a: 163.6; 1.11.7: 169.5; KS.14.1a,7; ŚB.5.1.5.26; TB.1.3.6.6; ApŚ.18.5.1; MŚ.7.1.3; --11.9.2. P: ā mā vājasya KS.18.13; KŚ.14.4.11.
- āmāvāsyaṃ havir idam eṣāṃ mayi # TB.3.7.4.4e; ApŚ.4.1.8e.
- ā mā viśantv indavaḥ # ApŚ.8.7.10a; MŚ.1.7.2.18a; Svidh.3.1.5. Cf. ā tvā etc.
- ā māvṛkta martyo dabhracetāḥ # RV.8.101.16d.
- ā mā śastrasya śastraṃ gamyāt # TS.3.2.7.2,3.
- ā māśiṣo (MS. ām āśiṣo) dohakāmāḥ # MS.1.4.1a: 47.10; 1.4.5: 53.4; KS.5.3a; 32.3. See ā mā stutasya, ā mā stotrasya, and emā agmann āśiṣo.
- āmā sacā madhumat pakvam agne # RV.4.3.9b.
- ā mā sucarite (MŚ. sucaritād) bhaja # VS.4.28b; TS.1.1.12.1b; KS.1.12; 31.11; ŚB.3.3.3.13; TB.3.3.7.9b; ApŚ.2.14.10b; MŚ.1.3.1.18b.
- āmāsu cid dadhiṣe pakvam antaḥ # RV.1.62.9c.
- āmāsu pakvaṃ śacyā ni dīdhaḥ # RV.6.17.6b.
- āmāsu pakvam āirayaḥ # RV.8.89.7a; SV.2.781a; KS.8.16c; TS.1.6.12.2a; ŚŚ.18.11.2.
- āmāsu pūrṣu paro apramṛṣyam # RV.2.35.6c.
- ā mā somo amṛtatvena (TS. amṛtatvāya) gamyāt # VS.9.19d; TS.1.7.8.4d; MS.1.11.3d: 163.7; KS.14.1d; ŚB.5.1.5.26.
- ā māskān saha prajayā (MŚ. prajayā saha paśubhiḥ) saha rāyas poṣeṇa # TS.3.1.8.3; MŚ.2.3.3.10. P: ā māskān ApŚ.12.7.11.
- ā mā stutasya stutaṃ gamyāt (Vāit. gamet) # TS.3.2.7.1,3; Vāit.17.8. See under ā māśiṣo.
- ā mā stotrasya stotraṃ gamyāt # PB.1.3.8a; 5.12a,15a; 6.3a. See under ā māśiṣo.
- āmikṣā ghṛtaṃ tad v asya retaḥ # AV.9.4.4d. See āmikṣā mastu.
- āmikṣāṃ duhratāṃ dātre # AV.10.9.13c--24c.
- āmikṣā mastu ghṛtam asya yoniḥ (TS. retaḥ) # TS.3.3.9.2d; KS.13.9d; MS.2.5.10d: 61.18. See āmikṣā ghṛtaṃ.
- āmikṣā vājinaṃ madhu # VS.19.21d.
- ā mitrāvaruṇā bhagam # RV.9.7.8a. See next but one.