Vrhaspatitattva
Based on the edition by Sudarshana Devi
Vṛhaspati-tattva, an Old Javanese Philosophical Text
Nagpur : International Academy of Indian Culture, 1957.

Input by Andrea Acri (2006-2007)




CHARACTER REPLACEMENTS (for better searchability):
- Old Javanese ḥ has been converted to h and
- Small Letter Eng ("ng"-digraph; Unicode: ŋ) has been converted to ṅ


This electronic text has NOT BEEN PROOFREAD.
Please send corrections to a.acri@let.leidenuniv.nl






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)


description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
e breve ĕ
o dieresis ö

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf







Vṛhaspatitattva


Avighnam astu

kailāśaśikhare ramye tiṣṭhamāno maheśvaraḥ |
vṛhaspatim uvāceti śivatattvam anuttamam || 1

Bhaṭāra Īśvara hane pucak niṅ Kailāsaparvata / sĕḍĕṅ mavarah aji ri saṅ vatĕk devatā kabeh / kañcit vineh śāstra paṅarcana nira ri avak bhaṭāra paramakāraṇa / irikaṅ kāla / hana sira viku riṅ svarga / bhagavān vṛhaspati ṅaranira / sira ta masö mamūjā ri bhaṭāra / saha pañcopacāra / ri huvus nirān pamūjā / manĕmbah ta sira / ri huvus nirān manĕmbah / maluṅguh ta sira / tumakvanakĕn sari saṅ hyaṅ aji kabeh / liṅ nira /

bhagavan deva devānām anādiparameśvara |
samākhyāhi tattvaṃ sarvaṃ ramayan sacarācaram || 2

sājñā bhaṭāra / kasihana rānak bhaṭāra / varahĕn ika saṅ hyaṅ aji kabeh / mataṅyan akveh prabheda nira de bhaṭāra / an pavarah ri saṅ vatĕk devatā kabeh / hana śaiva ṅaranya / hana pāśupata ṅaranya / hana alepaka ṅaranya / ika ta kabeh / kapva dudū pavarah bhaṭāra sovaṅsovaṅ / lavan ikaṅ śāstra vih akveh ata prakāranya / ndya ta kaliṅan ika / mataṅyan vineh makveha / ikanaṅ mārga kalavan aji de bhaṭāra / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira /

sādhu sādhu mahāsattva karmaphalasya tattvaṃ yat |
taddhi bhāvasamanvitam ihatra ca paratra ca || 3

atyanta dibya niṅ takvantānaku bhagavān vṛhaspati / mataṅyan makveh deṅku paveh aji i saṅ vatĕk devatā kabeh / saṅka yan akveh ikaṅ yoni saṅka niṅ maṅdadi / apa dumeh ya makveha / apan akveh ṅaran iṅ vāsanā / vāsanā ṅaranya  ikaṅ karma ginave niṅ janma ihatra / ya ta bhinukti phalanya riṅ paratra / ri janmanya muvah / yan ahala / yan ahayu / asiṅ atah sakalviran iṅ karma ginavenya / hĕnti mara phalanya / kadyaṅga niṅ dyun vavadah niṅ hiṅgu / huvus hilaṅ hiṅgunya / ikaṅ dyun inasahan pinahalilaṅ / kavĕkas ta ya ambönya / gandhanya rumakĕt irikaṅ dyun / ndah yatika vāsanā ṅaranya / samaṅkana tekaṅ karmavāsanā ṅaranya / hana riṅ ātmā / rumakĕt juga ikaṅ karmavāsanā ṅaranya / yatika umuparĕṅga irikaṅ ātmā / koparĕṅga tekaṅ ātmā / ya ta rāga ṅaranya / ikaṅ vāsanā pva dumadyakĕn ikaṅ rāga / ya ta mataṅyan mahyun iṅ karma / harṣa salvira nikaṅ karmavāsanā / ikaṅ vāsanā pva ya duvĕg umuparĕṅga irikaṅ ātmā / ya ta dumadyakĕn ikaṅ karmavāsanā lavan karma / ya ta dumadyakĕn ikaṅ janma mapalenan / hana devayoni / hana vidyādharayoni / hana rākṣasayoni / hana daityayoni / hana nāgayoni / akveh prakāra nig yoni saṅkanya n paṅjanma / ya ta mataṅyan kapva dudū veśanya / asiṅ kāptinya manah niṅ yoninya ṅūni ya kahyunya / hyunya ya ta dumadyakĕn ikaṅ karma / ya ta ginavenya hĕlĕmhĕlĕm / yan ahala ikaṅ karma ginavenya / ya dumehnya tibeṅ naraka / salvir niṅ saṅsāra bhinuktinya / hĕnti pva ya phala niṅ gavenya hala / vineh pva ya maṅdadya tiryak / yapvan ahayu ikaṅ karma ginavenya / ya dumehnya dumadya riṅ svarga / salvir niṅ bhoga bhinuktinya / hĕnti pva phala niṅ gavenya hayu / vineh pva ya dumadya ratu pamĕgĕt sugih / kasambi tekaṅ jñāna hayu denya / katon taṅ vastu kabeh denya / kadadi pvekaṅ kasambegan lavan sih puṇyabhakti / kadadi pvekaṅ kabeh denya / ya ta sambandhanya sih bhaṭāra iriya / masih bhaṭāra iriya / katon taṅ janmavāsanā denya / lavan lapa panas tis / pāpa kleśa niṅ maṅdadi / yāvat tinonya liṅnya / i harah atyanta lara niṅ janma karih / sabarinya n pāvak juga hana bhinuktinya / apa ta larih ambana ri dadiṅku harah / mara ta ya ri saṅ paṇḍita / tumakvanakĕna kaliṅan iṅ dadi / vinarah ta ya de saṅ ṛṣi / kunaṅ tapvan makas / mevĕh jāti nikaṅ viśeṣa / ya ta mataṅyan ainaṅgraha riṅ aji makveh / asiṅ sakavĕnaṅ denyān bhakti riṅ bhaṭāra / ya ta inalapnya pinakajñānanya n paṅgṛhītāvak bhaṭāra / nahan hetu niṅ aji yan makveh / maṅkana liṅ bhaṭāra / sumahur bhagavān vṛhaspati / liṅ nira / ndya ta viśeṣa nika saṅ hyaṅ jñāna / sājñā bhaṭāra / ikaṅ śaiva kari ya / ikaṅ pāśupata kari ya / ikaṅ Alepaka kari ya // sumahur bhaṭāra / liṅ nira / tan hana sor tan hana lĕvih ikaṅ svarga anaku / yan paḍākĕna de saṅ makamārga / apan paḍa tĕlas lituhayu deṅku gumĕlar ikaṅ jñāna ṅkāna mārga tĕlu / yapvan salah denya maṅgĕgö jñāna / hana sor ikaṅ vaneh / ya ta mataṅyan ikaṅ bhrānta jñāna / yekāgĕlĕm analahi / maṅkana liṅ bhaṭāra // Sumahur bhagavān vṛhaspati / ndya tekaṅ bhrānta liṅ bhaṭāra / apan sojar nika saṅ hyaṅ śāstra ya tinūt nika saṅ paṇḍita magave puṇyabhakti / ya dumeh ika bhrānta liṅ bhaṭāra / kasihana ta rānak bhaṭāra / varahĕn tĕmĕntĕmĕn / maṅkana liṅ bhagavān vṛhaspati // Sumahur bhaṭāra / liṅ nira /

andhā andhaiḥ samāyuktā gajasyāptuṃ śarīrakam |
cakṣuṣānāptasādṛśyam anyo 'nyena bhramāpyate || 4

Hana vuta samoha / amalaku vinarah vruh riṅ liman / saka ri svīkāranyan vruha / amalaku ta ya ginamĕlakĕn denikaṅ vvaṅ manon liman / ndan kapva dudū ginamĕlnya sovaṅsovaṅ / hana aṅgamĕli hulu / kadi kumbha liman liṅnya / vaneh aṅgamĕli taliṅa / kadi hirir liman liṅnya / vaneh aṅgamĕli tulalai / kadi ulā liman liṅnya / vaneh aṅgamĕli vĕtĕṅ / kadi lambuṅ liman liṅnya / vaneh aṅgamĕli ṅ iku / kadi vĕlut liman liṅnya / vaneh aṅgamĕli suku / kadi tuduṅ liman liṅnya / asiṅ atah ginamĕlnya salah siki ṅkāna / nda tar vruh ri sādṛśya niṅ liman / ri paṅadĕnya piṇḍākāranya / ambĕknya nayanya / tan vruh apan vuta / saginamĕlnya juga kavruhanya / tandvā kadyaṅga niṅ andhatattva / an tar vruh ri sādṛśya niṅ liman / maṅkana tikaṅ janma / vyāmoha ṅaranya / ya pinakapĕtĕṅnya / vuta kaliṅanya / tvas nikaṅ tattva kaharan avayava niṅ liman / yāṅkĕn hulu gaḍiṅ tulalai vĕtĕṅ suku iku / ikaṅ śāstra lavan aji / akveh pva kavyāpakan saṅ hyaṅ viśeṣa / ya ta mataṅyan ika maṅde bhrānta vulaṅun ta ya / pati taṇḍaktaṇḍaki / tan vruh riṅ lor lavan kidul / tan vruh riṅ mūlya lavan viśeṣa / tan vruh riṅ sor lavan maruhur / tan vruh riṅ kuraṅ lavan lĕvih / tan vruh riṅ luṅhā lavan tĕka / ikaṅ jñāna maṅkana / yeka bhrānta ṅaranya / tan paniddhākĕn prayojana / maṅkana liṅ bhaṭāra // sumahur bhagavān vṛhaspati / liṅ nira /

bhagavan sarvatattvajña anādiparameśvara |
tvām etacchrotum icchāmi bhagavan sarvatattvakam || 5

sājñā bhaṭāra / atyanta saṅśaya rānak bhaṭāra denikaṅ andhatattva / hana kapva sādṛśya nika saṅ hyaṅ tattvajñāna anuṅ pintonakĕn ikaṅ śāstra kabeh / kasihana rānak bhaṭāra / varahĕn tĕmĕntĕmĕn yatanyan hilaṅa puṅguṅ rānak bhaṭāra / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira / atyanta iki dibya niṅ vuvustānaku / bhagavān vṛhaspati / vĕnaṅ ta tumakvanakĕn ika saṅ hyaṅ tattvajñāna / kunaṅ prayatna ta kita ri saṅ hyaṅ śāstra / apan aṅhiṅ kita vinarahku ri ṅke / vinarahku ri saṅ hyaṅ aji / apan kita kinon guru loka riṅ svarga / śiṣyanta maṅajarakĕna riṅ mānuṣa dlāha //

dvividhaṃ tattvaṃ paramaṃ cetanam acetanañ ca |
vyāpnoti sarvatattveṣu sūkṣmam unneyaṃ yatnataḥ || 6

Ndah lvir nikaṅ tattva kavruhananta / cetana lavan acetana / cetana ṅaranya jñānasvabhāva vruh tan kĕneṅ lupa / nityomiḍĕṅ sadākāla / tan kāvaraṇan / ya sinaṅguh cetana ṅaranya / acetana ṅaranya ikaṅ tanpa jñāna / kadyaṅga niṅ vatu / ya sinaṅguh acetana ṅaranya / atĕmu pvekaṅ cetana lavan acetana / ya ta maṅdadyakĕn sarvatattva / lvirnya / pradhānatattva / triguṇatattva / buddhitattva / ahaṅkāratattva / bāhyendriyatattva / karmendriyatattva / pañcamahābhūtatattva / nahan yaṅ sarvatattva ṅaranya / ya ta kavruhananta tĕmĕntĕmĕn / nihan lakṣaṇanya pājaraṅ kveri kita / tĕlu pratyeka niṅ cetana / lvirnya / paramaśivatattva / sadāśivatattva / śivatattva / nahan yaṅ cetana tĕlu ṅaranya mapalenan // paramaśivatattva ṅaranya /

aprameyam anirdeśyam anaupamyam anāmayam |
sūkṣmaṃ sarvagataṃ nityaṃ dhruvaṃ avyayam īśvaram || 7
aprameyam anantatvād anirdeśyam alakṣaṇam |
anaupamyam anādṛśyaṃ vimalatvād anāmayam || 8
sūkṣmañcānupalabhyatvād vyāpakatvāc ca sarvagam |
nityākāreṇa śūnyatvam acalatvāc ca tad dhruvam || 9
avyayaṃ paripūrṇatvād saumyabhāvaṃ tathaiva ca |
śivatattvam idam uktaṃ sarvagataḥ parisaṃsthitam || 10

Aprameya bhaṭāra / tan pāṅĕnaṅĕnan / apa hetu / ri kadadinya n ananta / tan pahiṅan / anirdeśyam / tan patuduhan / ri kadadinya n tan palakṣaṇa / anaupamyam / tatan papaḍa / ri kadadinya n tan hana paḍa nira juga / anāmayam / tatan kĕneṅ lara / ri kadadinya n alilaṅ / sūkṣma ta sira / ri kadadinya n tan vĕnaṅ inupalabdhi / vyāpaka ta sira sarvagata / kahibĕkan tikaṅ rāt denira / sahananya kabeh / nityomiḍĕṅ sadākāla / ri kadadinya n tan pasaṅkan / dhruvam / meṅĕt ta sira / ri kadadinya n tan polah / umiḍĕṅ sadākāla / avyayam / tatan palvaṅ / ri kadadinya n paripūrṇa / īśvara ta sira / īśvara ṅaranya ri kadadinya n prabhu ta sira / sira ta pramāṇa tan kapramāṇan / nahan yaṅ paramaśivatattva ṅaranya // nihan yaṅ sadāśivatattva ṅaranya / i sor niṅ paramaśivatattva /

savyāpāraḥ śivaḥ sūryaḥ caittatattvaḥ sadāśivaḥ |
sapadaḥ saguṇo vyāpī arūpatvāt pracaryate || 11
utpādako na sādhakaḥ tattasyānugrahaparaḥ |
virocanakaro nityaḥ sarvajñaḥ sarvakṛdvibhuḥ || 12
aśaraṇasya sa bhrātā sa mātā sa pitā mataḥ |
sa mocakaḥ sarvaduḥkhād yathā janmani janmani || 13

Savyāpārah / bhaṭāra sadāśiva sira / hana padmāsana pinakapaluṅguha nira / aparan ikaṅ padmāsana ṅaranya / śakti nira / śakti ṅaranya / vibhuśakti / prabhuśakti / jñānaśakti / kriyāśakti / nahan yaṅ caduśakti // nihan taṅ vibhuśakti ṅaranya /

ūtaprotañ ca gadidaṃ śivena parameśinā |
ūtaṃ vyāptam iti protaṃ protañ ca maṇisūtravat || 14

Inūta nira ikaṅ sarvatattva / inūta ṅaranya / vinyāpaka nira / kadyaṅga niṅ miñak haneṅ susu / hanekaṅ miñak ṅkāneṅ susu / ndatan katon / ya ta sinaṅguh ūta ṅaranya / prota ṅaranya / maṇisūtravat / kadyaṅga niṅ maṇi maṅekadeśa gatinya / ika taṅ ūtaprota / ya ta vibhuśakti ṅaranya / sira gumave ikaṅ rāt kabeh / prabhuśakti ṅaranya / tatan kabādha de nira riṅ rāt kabeh / nahan yaṅ caduśakti ṅaranya padmākāra / ri madhya nika / ṅkāna ta paluṅguhan bhaṭāra [ri] kāla nira n maśarīra / mantrātmā ta sira / mantra pinakaśarīra nira / īśāna mūrdhā ya / tatpuruṣa vaktra ya / aghora hṛdaya ya / bāmadeva guhya ya / sadyojāta mūrti ya / aum / nahan pinakaśarīra bhaṭāra / bhāsvara sphaṭikavarṇa / nahan ikanaṅ guṇa ri sira / dūraśravaṇa / dūrasarvajña ta sira / dūradarśana ta sira / dūraśravaṇa ṅaranya rumĕṅö i śabda madoh aparĕk / dūrasarvajñā ṅaranya vruh ry ambĕk niṅ madoh aparĕk / dūradarśana ṅaranya tumon iṅ adoh aparĕk savaṅsavaṅ guṇa ṅaranika / aṇimā / laghimā / mahimā / prāpti / prākāmya / īśitva / vaśitva / yatrakāmāvasāyitva / ya ta aṣṭaiśvarya ṅaranya / pinakasvabhāva bhaṭara / nahan yaṅ sadāśivatattva ṅaranya / i sor nikaṅ sadāśivatattva māyāśirastattva ṅaranya / uṅgvan saṅ hyaṅ aṣṭavidyāsana / ananta / sūkṣma / śivatama / ekarudra / ekanetra / trimūrti / śrīkaṇṭha / śikhaṇḍī / saṅ hyaṅ ananta sira kinon bhaṭāra umyāpaka ikaṅ bhuvana lavan jagat / api tuvi maṅlĕpasakĕn  ātmā vyāpāra vaneh / yapvan huvus vyāpāra pakon bhaṭāra / irika ta yan mokta saṅ hyaṅ ananta / saṅ hyaṅ sūkṣma gumanti ananta / śivatama gumanti sūkṣma / ekarudra gumanti śivatama / ekanetra gumanti ekarudra / trimūrti gumanti ekanetra / śrīkaṇṭha gumanti trimūrti / śikhaṇḍī gumanti śrīkaṇṭha / śrīkaṇṭhāku teki / śrīkaṇṭha ṅaranku kinon maveh aji riṅ brahmāṇḍa / pinanah pvāku riṅ rāgi de bhaṭāra kāma / dĕlĕṅku ri saṅ hyaṅ kāma / mataṅyan dinĕlĕṅ ya riṅ dṛṣṭiviṣa / syuh pvekāvak saṅ hyaṅ kāmadeva / bhasmībhūta / matĕmahan avu / ndan ikaṅ rāga kavĕkas iry aku / ya ta mataṅyan makrabi ibunta bhaṭārī umā an pakānak saṅ sanatkumāra / nahan tattva nira saṅ hyaṅ anaku saṅ vṛhaspati / ikaṅ rudra i sor ya inalapku piniṅruhurakĕnku / sira gumanti ya śikhaṇḍī / nahan yaṅ māyāśirastattva ṅaranya / i sor nikaṅ māyāśirastattva / yatika māyātattva ṅaranya / māyātattva ṅaranya / śūnya tāvak ny acetana / paḍa lavan śivatattva / ndan acetana svabhāvanya / ya ta sornya saṅkeṅ śivatattva / vinyāpakākĕn pva ya de niṅ śivatattva / cetana svabhāvanya / ūtaprota pveka de niṅ śivatattva / mamyāpaka ikaṅ ūta vibhuh riṅ avak nikaṅ māyā / ikaṅ prota maṅekadeśa / ikaṅ śivatattva prota svabhāvanya riṅ māyā / ya ta mataṅyan koparĕṅgan mala / mala ṅara niṅ acetana / apan ikaṅ śivatattva sĕḍĕṅ sphaṭikavarṇa / nirmala malilaṅ aho mahĕniṅ / pinakasvabhāvanya ñ cetana / koparĕṅgan pva ya deniṅ acetana / hilaṅ ta śakti nira / śakti ṅaranya ikaṅ sarvajña lavan sarvakartā / mari pveka śivatattva / sarvajña sarvakāryakartā / ya ta sinaṅguh ātmā ṅaranya / cetana lĕṅĕṅlĕṅĕṅ ṅaranya / akveh pvekaṅ ātmatattva / ya ta mataṅyan sĕsök taṅ māyātattva / kadyaṅga niṅ umah niṅ tavvan / matap matumpaṅtumpaṅan / ikaṅ māyā yāṅkĕna umah niṅ tavvan / ikaṅ ātmā yāṅkĕn anak niṅ tavvan / adhomuka tumuṅkul ṅaranya / mulat i sor juga tikaṅ ātmā / tan vruh irikaṅ tattva i ruhurnya / inulahakĕn pvekaṅ māyātattva deniṅ śakti bhaṭāra / mĕtu taṅ pradhānatattva / ganalganal niṅ māyā śūnya tāvak ny acetana / pinatĕmvakĕn pvekaṅ ātmatattva lavan ikaṅ pradhānatattva de bhaṭāra / hilaṅ malupa ikaṅ ātmā acetana / apan tan pajñāna / mavyāpakeṅ pradhānatattva / ika ta maveh lupa riṅ ātmā / ya ta pradhānatattva ṅaranya / inulahakĕn pvekaṅ pradhānatattva deniṅ kriyāśakti bhaṭāra / an pakānak taṅ triguṇatattva / triguṇatattva ṅaranya sattva rajah tamah //

Laghu prakāśakaṃ sattvaṃ cañcalaṃ tu rajaḥ sthitam |
tamo guru varaṇakam ity etac cittalakṣaṇam || 15

Ikaṅ citta mahaṅan māva / yeka sattva ṅaranya / ikaṅ madĕrĕs molah / yeka rajah ṅaranya / ikaṅ abvat pĕtĕṅ / yeka tamah ṅaranya //

mokṣaḥ svargaś ca narakaṃ tiryagbhāvaś ca mānuṣam |
cittapāpasya jāyate cittasya hy anubhāvataḥ || 16

Ikaṅ citta hetu nikaṅ ātmān pamukti svarga / citta hetu niṅ ātmā tibeṅ naraka / citta hetu nimittanya n paṅdadi tiryak / citta hetunya n paṅjanma mānuṣa / citta hetunya n pamaṅgihakĕn kamokṣan mvaṅ kalĕpasan / nimittanya nihan //

ārjavatvam asaktatvaṃ mṛdutā saṃvibhāvitvam |
īśvaratvaṃ kuśalatvaṃ madhuratvaṃ suveṣatā || 17

Ikaṅ ambĕk dugaduga dṛḍha / masö ta ya vruh ta ya ri palenan iṅ vastu lavan maryādā / vruh ta yeṅ īśvaratattva / vidagdha ya / mamanis ta ya denya n pamĕtvakĕn vuvusnya / mahalĕp piṇḍākāra ny avaknya / yeka lakṣaṇa niṅ citta sāttvika // nihan taṅ rajah ṅaranya /

krūratvañ caiva darpitvaṃ sāhasitvaṃ pracaṇḍatā |
lobhitvañ ca palatvañ ca nirghṛṇatvaṃ pramāditā || 18

Ikaṅ ambĕk krora / lavan ikaṅ ulah krodha katakut / darpa ta ya sāhasika ya / panasbhāran lobha / capalahasta / capalapāda / vākcapala / tan hana kasihnya / palĕhpalĕh masiga / yeka lakṣaṇa niṅ citta si rajah ṅaranya // nihan taṅ tamah ṅaranya /

ālasyaṃ bhīrutā tandrā nidrā hiṃsā pramāditā |
śokitā bhūktā caiva asaumyatā nityabandhatā || 19

Ikaṅ ambĕk vĕdivĕdi / luhya paṅĕmĕh vuk turū / bvat aṅdvadvat aṅĕlĕm amātimāti / palĕhpalĕh / putĕk hati / abvat vulatnya / yeka citta si tamah ṅaranya // Ikaṅ citta sattva rajah tamah ṅaranya / yatika umikĕt saṅ hyaṅ ātmā / nihan phalanya /

atyantaṃ sātvikaṃ cittaṃ nirlepam antaropamam |
kṛtamākāśamayatvaṃ sarvamokṣapratijñātam || 20

Yan sāttvika ikaṅ citta / ya hetu niṅ ātmān pamaṅgihakĕn kamokṣan / apan ya nirmala / dumeh ya gumavayakĕn rasa niṅ āgama lavan vĕkas niṅ guru //

samatvaṃ rajasaḥ proktaṃ dharmma tenecchati śubham |
sattvaṃ kasmāt saṃyuktaṃ vā tad eva svargyam āyanam || 21

yapvan paḍa göṅ nikaṅ sattva lavan rajah / yeka mataṅyan mahyun magavaya dharma denya / kadadi pvekaṅ dharma denya n kalih / ya ta mataṅyan mulih riṅ svarga / apan ikaṅ sattva mahyun iṅ gave hayu / ikaṅ rajah maṅlakvakĕn //

triguṇamūḍhakañ cittaṃ sunādi sandhakayaka |
tvayakasmatva malatva sameṣṭaṃ mānuṣaṃ phalam || 22

Yan paḍa göṅnya katĕlu / ikaṅ sattva rajah tamah / ya ta mataṅyan paṅjanma mānuṣa / apan paḍa vineh riṅ kahyunya / ikaṅ sattva rajah tamah / agavaya hala liṅ nikaṅ rajah / matagguh ikaṅ sattva / luhya lĕmĕh liṅ nikaṅ tamah / maṅlakvakĕn ikaṅ rajah / magavaya hayu liṅ nikaṅ sattva lavan rajah / kabvatan denikaṅ tamah / maṅkana gantiganti nikaṅ triguṇa / ya ta mataṅyan tan hana kadadi denikaṅ ātmā riṅ agave hala hayu / yapvan kadadi pvekaṅ gave hala hayu deniṅ ātmā / ya ta mataṅyan paṅjanma mānuṣa / ya ta iniṅĕtakĕn de bhaṭāra vidhi / ri pāntara niṅ svarga lavan naraka / yatika paśucyan iṅ ātmā / asiṅ sagavenyāṅdadi mānuṣa / ya ta iniṅĕtakĕn de bhaṭāra vidhi / apan sira pinakaparcaya bhaṭāra riṅ śubhāśubhakarma niṅ janma //

atyantaṃ rājasaṃ cittaṃ krodhādau kevalaṃ saktam |
agner eva prajananaṃ ko hy agnimayasaptacaḥ || 23

Yapvan citta si rajah magöṅ / krodha kevala / śakti pva riṅ gave hala / ya ta hetu niṅ ātmā tibeṅ naraka / salvir nikaṅ saṅsāra hiniḍĕpnya //

atyantaṃ tāmasaṃ cittaṃ nidrāparaṃ suaṃmūḍham |
sthāvaraṃ śīghram āyantaṃ tad dhruvaṃ cittakāryataḥ || 24

Yapvan tamah magöṅ riṅ citta / ya hetu niṅ ātmā matĕmahan tiryak / lima prakāra niṅ tiryak / lvirnya / paśu / mṛga / pakṣī / sarīsṛpa / mīna / kanĕmnya sthāvara / paśu ṅaranya iṅvaniṅvan iṅ vanva / sapi / kĕbo / śvāna / vök saprakāra // mṛga ṅara niṅ sattva haneṅ vana / siṅha / moṅ / kidaṅ saprakāra riṅ alas // pakṣī ṅaranya salvir iṅ manuk mör / hayam / itik saprakāra // sarīsṛpa ṅaranya salvir iṅ alakulaku ḍaḍanya / vĕdit / lintah / ulā / vĕlut saprakāra // mīna ṅaranya salvir iṅ haneṅ vvay / ivak lvah samudra / ityevamādi magöṅ adĕmit saprakāra / sasiṅ lumakulaku ya jaṅgama ṅaranya / nahan tĕmahan iṅ ātmā yan magöṅ tamahnya / ya tan dadi ikaṅ dharmasādhana denya / anpaṅdadi ta ya jaṅgama / ya ta mataṅyan matĕmahan kayukayu kapiṅnĕmnya janma / mataṅyan sthāvara odvad / rondon / dukut saprakāra niṅ tan kilip / tarmolah riṅ uṅgvanya juga / yeka sthāvara ṅaranya / ikaṅ kumilip ya jaṅgama ṅaranya / nahan tĕmahan iṅ ātmā yan agöṅ citta si tamah // saṅka riṅ triguṇa mĕtu taṅ buddhi / makveh prakāra niṅ buddhi / nihan lvirnya / dharma / jñāna / vairāgya / aiśvārya / ndan hana ta baliknya / adharma / ajñāna / avairāgya / anaiśvārya / nihan taṅ pañcaviparyaya ṅaranya / hana ta tuṣṭi ṅaranya / hana ta aṣṭasiddhi ṅaranya / nahan ta vṛtti niṅ buddhi ṅaranya // dharma ṅaranya /

śīlaṃ yajñas tapo dānaṃ pravrajyā bhikṣā hy eva ca |
yogaś cāpi samāsena dharmasyaiko vinirṇayaḥ || 25

Śīla ṅaraniṅ maṅrakṣācāra rahayu / yajña ṅaraniṅ maṅhanākĕn homa / tapa ṅaraniṅ umātīndriyanya / tan vineh riṅ viṣayanya / dāna ṅaraniṅ veveh / pravrajyā ṅaraniṅ viku anāśaka / bhikṣu ṅaraniṅ dīkṣita / yoga ṅaraniṅ magave samādhi / nahan pratyeka niṅ dharma ṅaranya // nihan taṅ jñāna ṅaranya /

pratyakṣam anumānañ ca kṛtāntād vacanāgamaḥ |
pramāṇaṃ trividhaṃ proktaṃ tat samyagjñānam uttamam || 26

Ika saṅ kinahanan deniṅ pramāṇa tĕlu ṅaranya / pratyakṣānumānāgama / pratyakṣa ṅaranya katon kagamĕl / anumāna ṅaranya kadyaṅga niṅ anon kukus riṅ kadohan / ya ta maṅanumāna hiṅan iṅ apuy / yekānumāna ṅaranya / āgama ṅaranya ikaṅ aji inupapattyan de saṅ guru / yeka āgama ṅaranya / saṅ kinahanan deniṅ pramāṇa tĕlu / pratyakṣānumānāgama / ya ta sinaṅguh samyagjñāna ṅaranya // nihan taṅ vairāgya ṅaranya /

dṛṣṭānuśrāvite bhoge sukhe dehe virāgitā |
tad vairāgyaṃ samākhyātaṃ na yogī moganiḥspṛhaḥ || 27

Hana bhoga katon / kadyaṅga niṅ ratu pamĕgĕt / hana bhoga karĕṅö / kadyaṅga niṅ kahyaṅan svarga kadevatan / ika taṅ bhoga katon karĕṅö / tatan maharĕp irika kabeh / apan iṅ ratu tovi tan aharĕp ta sira / yateka sinaṅguh vairāgya ṅaranya // nihan taṅ aiśvarya ṅaranya /

bhogeṣu copabhogeṣu paribhogeṣu vā punaḥ |
sāmānyaṃ triṣu vijñeyaṃ tadaiśvaryaṃ vipaścitā || 28

Bhoga ṅaranya salvir iṅ kapaṅan kenum / upabhoga ṅaranya salvir iṅ sinaṇḍaṅ / paribhoga ṅaranya ikaṅ marabi mahulun / saṅ kinahanan denika kabeh / yeka aiśvarya ṅaranya / ika taṅ dharma / jñāna / vairāgya / aiśvarya / ya ta nimitta niṅ asih bhaṭāra riṅ ātmā // nihan ta baliknya / adharma / ajñāna / avairāgya / anaiśvarya // adharma ṅaranya ikaṅ buddhi kinatayan deniṅ dharma / liṅnya / syapa karih vruh riṅ svarga ṅaranya / syapa saṅkanya / syapa saṅka niṅ naraka / pāpa magave hala / kasvargan rakva magave hayu / ḍöhadoh ika vuvus niṅ maliṅ / vvaṅ maharĕp puṇyan ana saṅ viku majarakĕn ikāna / ri vĕdinya riṅ takĕr hopan hetunya n lumakva viku / ika ta tan byakta vuvus niṅ aji / apan tan katon vinarahakĕn / maṅkana liṅ nikaṅ buddhi adharma // ajñāna ṅaranya ikaṅ buddhi kinatayan deniṅ anumānāgamapratyakṣa / tapvan kinahanan denika / ya ta mataṅyan kinahanan deniṅ vikalpa / saṅśaya / bhrānta / vikalpa ṅaranya ikaṅ umaṅĕnaṅĕn ikaṅ vastu tapvan tinonya / saṅśaya ṅaranya ikaṅ ambĕk sandeha / bhrānta ṅaranya ikaṅ ambĕk salah seṅguh / ika taṅ ambĕk vikalpa saṅśaya bhrānta / yateka ajñāna ṅaranya // avairāgya ṅaranya ikaṅ buddhi jĕnĕk hyunta riṅ vastu kaṇiṣṭhamadyamottama / liṅnya maṅke mūlya / ya lĕvih ṅaranya / ya ta avairāgya ṅaranya // anaiśvarya ṅaranya ikaṅ buddhi kinatayan deniṅ bhoga upabhoga paribhoga / yeka sinaṅguh anaiśvarya ṅaranya / nahan taṅ balik nikaṅ caturaiśvarya ṅaranya // apa mataṅyan sinaṅguh kinasihan de bhaṭāra ikaṅ buddhidharma / nihan ta phalanya /

svargaṃ dharmeṇa gamanaṃ devayoniṣu jāyate |
aṇimādiguṇopetaḥ sarvabhogeṣu tṛpyate || 29

Yan dharma kadadi deniṅ buddhi / hetunya n mulih riṅ svarga / alavas pva ya mukti riṅ svarga / maṅdadi ta ya devatā / kapaṅgih taṅ aṇimādiguṇa denya // nihan ta phala niṅ jñāna /

samyagjñānāddhi kāmataḥ catuḥśaktiḥ sa paṇḍitaḥ |
mokṣapadaṃ samāsādya na bhave viśate punaḥ || 30

Ikaṅ kinahanan deniṅ samyagjñāna / sira ta rasika lĕvih / apan sira umaṅguhakĕn kamokṣan / tan paṅjanma muvah / kinahanan deniṅ caduśakti / ya ta sinaṅguh tĕka riṅ janmāvasāna ṅaranya / umulih riṅ śivapada / cetana nira sātmaka lavan bhaṭāra // nihan ta phala niṅ vairāgya /

vairāgyāt prakṛtau līnaḥ suptavat sukham āpnuyāt |
dīrghe kāle ca vā punaḥ devayoniṣu jāyate || 31

Ikaṅ vairāgya / sira umulih riṅ prakṛtiloka / kadi enak iṅ aturū tan paṅipi / maṅkana ta enak niṅ sukha kapaṅgih de nira / vĕkasan maṅdadi ta sira devatā / nahan ta phala niṅ vairāgya // nihan ta phala niṅ aiśvārya/

aiśvaryeṇāpratihataḥ sarvabhogena tṛpyate |
aṇimādiguṇopeto devayoniṣu jāyate || 32

Tan katahĕn asiṅ paranira / mvaṅ solah nira ta ya / sukha ta ya saparanya / vĕkasan ta ya maṅdadi devatā / kapaṅgih taṅ aṇimādiguṇa denya / nahan ta phala niṅ aiśvarya // nihan ta phala nig baliknya / ikaṅ buddhi makavīja ṅ adharma / yekāṅdadi tiryak / apan manayakĕn dharma / phala niṅ jñāna / yeka inapusan iṅ karmasukha / apan apan apuṅguṅ riṅ tattvajñāna / keluilu ikaṅ pagave hala hayu / ya nimittanya n maputĕran riṅ janma manuṣya / naraka tiryak tĕmahanya vaneh / akĕḍik pva ya jāti niṅ vvaṅ magave hayu / mataṅyan makveh maṅdadi tiryak / patimbunan iṅ magave hala / ikaṅ avairāgya mvaṅ anaiśvarya / mataṅyan kinalalisan de bhaṭāra / ikaṅ ātmā makavīja ṅ adharma / ajñāna / avairāgya / anaiśvarya // nihan taṅ pañcaviparyaya ṅaranya / lvirnya / tamah / moha / mahāmoha / tāmisra / andhatāmisra / tamah ṅaranya ikaṅ buddhi maharĕp amaṅguhakĕnaṅ sukhasakala / moha ṅaranya maharĕp amaṅguhakĕnaṅ aṣṭaiśvarya / mahāmoha ṅaranya maharĕp amaṅguhakĕnaṅ sukha riṅ niṣkala lavan kāṣṭaiśvaryan / tāmisra ṅaranya umayamayam ikaṅ sukha kapaṅgiha hĕlĕm / andhatāmisra ṅaranya vvaṅ tumaṅisakĕn ikaṅ vastu huvus hilaṅ / nahan taṅ pañcaviparyaya ṅaranya / ika ta kabeh nimitta niṅ ātmā saṅsāra ika // nihan taṅ tuṣṭi ṅaranya / lvirnya / arjana / rakṣaṇa / kṣaya / saṅga / hiṅsā / bhāgya / kāla / ātmā / arjana ṅaranya ikaṅ amuluṅ sarva drĕvya / rinakṣa ya / ya tuṣṭi ṅaranya / rakṣaṇa ṅaranya ikaṅ huvus mamuluṅ drĕvya / rinakṣa ta ya / ikaṅ duvĕg maṅrakṣa drĕvya / tuṣṭi atah ṅaranya / kṣaya ṅaranya vvaṅ maṅhiḍĕp lara / alvaṅ pveka laranya / ṅūnihuni n varasa / tuṣṭi ṅaranya / saṅga ṅaranya ikaṅ atĕmu lavan kasihnya / ya tuṣṭi ṅaranya / hiṅsā ṅaranya ikaṅ amātimāti / makakāryāmaṅana / tuṣṭi ṅaranya yeka bāhyatuṣṭi ṅaranya // nihan taṅ ādhyātmikatuṣṭi ṅaranya / bhāgya ṅaranya ikaṅ buddhi mahenak ambĕknya / an tan pamaṅgihakĕn sukha / liṅnya / i harah tan hana kunaṅ gaveṅku rahayu ṅūni / mataṅyan tan panĕmu sukha maṅke / ya ta mataṅyan ko ṅ avak pamrih ta pagave hayu / maran tan meṅkene dlāha riṅ janma sovah / tuṣṭi ṅaranya / kāla ṅaranya kalalah aku umaṅgihakĕna ikaṅ inayamayamku / apa kunaṅ kaliṅanya / ri deny an tan kalalah kunaṅ / her sakarĕṅ tĕkaha kita dlāha / tuṣṭi ṅaranya / ātmā ṅaranya hana ta jñāna mamiveka ṅ ātmā / sahiṅan iṅ varahvarah saṅ guru / yatika pinakahiṅan iṅ jñānanya / tan hana svata iriya / tan pamṛddhyakĕn ikaṅ jñāna pavarah iriya / apan tan pagave samādhi / humĕnĕṅ juga mahenak ambĕknya / nahan prakāra niṅ tuṣṭi / nimitta niṅ jñāna kapihĕran vavaṅ mahenak ambĕknya // nihan taṅ aṣṭasiddhi ṅaranya /

dānam adhyayanaṃ śabdas tarkaḥ sauhṛdam eva ca |
trayo duḥkhavighātāś ca siddhayo 'ṣṭa prakīrtitāḥ || 33

Dāna ṅaranya saṅ vĕnaṅ maveveh / adhyayana ṅaranya saṅ vĕnaṅ maṅaji / hana ta sira sādhaka / saṅka ri tīkṣṇa niṅ kasādhakan / aṅrĕṅö ta sira śabda sūkṣma / athavā hana ta sira vĕnaṅ manarka vastu sakala lavan sūkṣma / tarka ṅaraniṅ jñāna maṅuhā / nda tan salah deniṅ maṅūha / yeka bāhyasiddhi ṅaranya // nihan taṅ ādhyātmikasiddhi ṅaranya / ika saṅ vĕnaṅ humilaṅakĕn ikaṅ duhkha tĕlu / ndya ta yaṅ duhkha tĕlu ṅaranya / ādhyātmika duhkha / ādhidaivika duhkha / ādhibhautika duhkha // ādhyātmikaduhkha ṅaranya ikaṅ lara saṅkeṅ manah / lvirnya / rāga / dveṣa / moha / urĕm bhāra gigil / puru / kuris / vāta / pitta / śleṣma / śūla / larahatin / nahan taṅ ādhyātmika duhkha ṅaranya // ādhidaivika duhkha ṅaranya ikaṅ inalap iṅ gĕlap / edan / ayan / kāveśa graha / saprakāra nig duhkha saṅkeṅ deva / yeka ādhidaivika duhkha ṅaranya // ādhibhautikaduhkha ṅaranya pinĕraṅ / rinacun / jinarĕm / kĕneṅ upas / kesyan / inabhicari / tinĕluh / tinuju khala ulā lalataṅ / saprakāra niṅ lara duhkha saṅkeṅ bhūta / bhūta ṅaran ika māvak kabeh / yeka ṅ ādhibhautika duhkha ṅaranya // ika ta saṅ vĕnaṅ humilaṅakĕn ikaṅ duhkha samaṅkana kvehnya / sira ta sinaṅguh ādhyātmikasiddhi ṅaranya / kunaṅ ikaṅ vvaṅ sinaṅguh uttamasiddhi ṅaranya saṅ yogīśvara / saṅ umaṅguhakĕn aṇimādiguṇa / nahan taṅ vṛtti niṅ buddhi kavruhananta / saṅka riṅ buddhi mĕtu taṅ ahaṅkāra / tĕlu prakāranya / lvirnya / sāttvika / rājasa / tāmasa / nahan bhedanya / si vaikṛta yeka sāttvika / si taijasa yeka rajah / si bhūtādi yeka tamah / saṅka riṅ ahaṅkāra [si vaikṛta ] mĕtu taṅ manah lavan deśendriya / lvirnya / śrotra / tvak / cakṣuh / jihvā / ghrāṇa / vāk / pāṇi / pāda / pāyu / upastha / saṅka riṅ ahaṅkāra si bhūtādi mĕtu taṅ pañcatanmātra / ikaṅ ahaṅkāra si taijasa / yeka umilu mamĕtvakĕn kārya nikaṅ ahaṅkāra si vaikṛta lavan si bhūtādi / apan makasvabhāva maṅulahakĕn // aparan sinaṅguh pañcatanmātra ṅaranya / nyapan tahankva liṅanta / nihan nyaṅ śabda / sparśa / rūpa / rasa / gandha / vyaktinya / tutupana / taliṅanta / hana śabda / karĕṅö / litlit nikaṅ śabda karĕṅö / yeka śabdatanmātra ṅaranya / hana ta haṅin madĕrĕs / litlit nika rumĕsĕp iṅ kulit kahiḍĕpanya / yeka sparśatanmātra ṅaranya / hana ta sandhyāvelā ṅaranya / huvus sumurup saṅ hyaṅ āditya / hana ta teja nira kavĕkas / litlit nikaṅ teja katon / yeka rūpatanmātra ṅaranya / rasatanmātra ṅaranya ikaṅ pinaṅan mapahit mamanis kunaṅ / litlit nikaṅ rasa rinasan kavĕkas iṅ liḍah tan vvaṅ hilaṅ / hana śeṣanya kari / yeka rasatanmātra ṅaranya / gandhatanmātra ṅaranya hana ta candana tinunu / litlit niṅ gandhanya inambuṅ / yeka gandhatanmātra ṅaranya / samaṅkana pañcatanmātra ṅaranya // saṅkeṅ pañcatanmātra mĕtu taṅ pañcamahābhūta / ākāśa mĕtu saṅkeṅ śabdatanmātra / vāyu mĕtu saṅkeṅ sparśatanmātra / teja mĕtu saṅkeṅ rūpatanmātra / apah mĕtu sagkeṅ rasatanmātra / pṛthivī mĕtu saṅkeṅ gandhatanmātra / nahan yaṅ pañcamahābhūta ṅaranya / sakala pratyakṣa katon kagamĕl / ndah yeka hiṅan iṅ tattva i sor / nahan svabhāva niṅ tattva kabeh / kapva umyāpaka tattva i sornya / ikaṅ tattva i sor tan vĕnaṅ ya umyāpakerikaṅ tattva i ruhurnya / ikaṅ pṛthivītattva ya patimbunan iṅ tattva kabeh / śabda guṇa niṅ ākāśa / sparśa guṇa niṅ vāyu / rūpa guṇa niṅ teja / rasa guṇa niṅ āpah / gandha guṇa nig pṛthivī // kunaṅ ikaṅ rasa / nĕm prakāra nika / lvirnya / lavaṇa / amla / kaṭuka / tikta / kaṣāya / madhura / lavaṇa ṅaranya asin / amla ṅaranya asĕm / kaṭuka ṅaranya pĕḍĕs / kaṣāya ṅaranya sĕpĕt / madhura ṅaranya manis / tikta ṅaranya pahit / nahan taṅ ṣaḍrasa ṅaranya // guṇa niṅ pṛthivī gandha / rva lvir niṅ gandha / abo mvaṅ avaṅi // ikaṅ ṣaḍrasa / ya teka pinaṅan ininum deniṅ laki laki lavan anakĕbi / ya ta maṅdadyakĕn hurip lavan śarīra / sāri nikaṅ śarīra / ya ta matĕmahan kāma riṅ laki laki / śukla ṅaranya vaneh / śvanita riṅ anakĕbi / matĕmu pvekaṅ śuklaśvanita ṅkāneṅ padmanāḍī madhya niṅ ṣaṭkoṣa / yatika kinahanan iṅ hurip / salvir niṅ makaśuklaśvanita / yan vvaṅ yan tiryak / salvir iṅ rūpa niṅ kavitanyātah tinurunya / yan makveh ikaṅ śukla saṅkeṅ śvanita / lanaṅ
tĕmahanya / yan makveh ikaṅ śvanita saṅke śukla / yeka tĕmahan vadvan / kunaṅ ya paḍa kvehnya ikaṅ śuklaśvanita / yatika janmāntara puruṣa ṅaranya kĕḍi valavadi hara tĕmahanya / ikaṅ śuklātĕmahan ya tahulan / odvad / sumsum / ikaṅ śvanita dadi dagiṅ / rudhira / carma / tĕlu sakeṅ laki laki / tĕlu sakeṅ anakĕbi / yeka sinaṅguh ṣaṭkoṣa ṅaranya / ikaṅ śabdatanmātra dadi taliṅa / pinakapaṅrĕṅö pakĕnanya / ikaṅ sparśatanmātra dadi kulit / pinakapaṅrasa panastis pakĕnanya / ikaṅ rūpatanmātra dadi mata / pinakapanon pakĕnanya / ikaṅ rasatanmātra dadi hilat / pinakapaṅrasa pakĕnanya yan pamukti ṣaḍrasa / ika gandhatanmātra dadi hiruṅ / pinakapaṅambuṅ gandhābo avaṅi pakĕnanya / yatika pañcabuddhīndriya ṅaranya / apan yeka pinakagolaka niṅ indriyeka sāmpun iṅujar ṅūni / śrotrendriya mauṅgv iṅ taliṅa / pinakakaraṇa niṅ ātmān paṅrĕṅö śabda pakĕnanya / ikaṅ tvagindriya muṅgv iṅ kulit / pinakakaraṇa niṅ ātmān paṅhiḍĕp panastis pakĕnanya / ikaṅ cakṣurindriya muṅgv iṅ mata / pinakakaraṇa niṅ ātmān panon rūpa varṇa pakĕnanya / ikaṅ jihvendriya muṅgv iṅ ilat / pinakakaraṇa niṅ ātmān paṅrase ṣaḍrasa / ikaṅ ghrāṇendriya muṅgv iṅ iruṅ / pinakakaraṇā niṅ ātmān paṅambuṅ gandhābo avaṅi / ikaṅ vāgindriya muṅgv iṅ tutuk / pinakakaraṇa niṅ ātmān paśabda pakĕnanya / ikaṅ pāṇīndriya muṅgv iṅ taṅan / pinakakaraṇa niṅ ātmān paṅgamĕlgamĕl pakĕnanya / ikaṅ pādendriya muṅgv iṅ suku / yeka pinakakaraṇa niṅ ātmān lumaku pakĕnanya / ikaṅ pāyvindriya muṅgv iṅ silit / pinakakaraṇa niṅ ātmān paṅisiṅ aṅĕntut pakĕnanya / ikaṅ upasthendriya muṅgv iṅ purus bhaga / pinakakaraṇa niṅ ātmān paṅĕyĕh mvaṅ amĕtvakĕn śuklaśvanita pakĕnanya / nahan ta krama niṅ daśendriya haneṅ śarīra // sumahur bhagavān vṛhaspati / lig nira / umapa teki rva de bhaṭāra majarakĕn indriya / umuṅguh lavan inuṅgvan / apan ri hana nikaṅ golaka ya ta nimitta niṅ ātmān paṅgṛhīta ṅ viśaya // sumahur bhaṭāra / liṅ nira / yogya ika denta matakvan kamu ṅ vṛhaspati / kadi pramāṇātekaṅ golaka niṅ ātmā / nyaṅ taliṅa tan vĕnaṅ maṅrĕṅö śabda yan tan hana ṅ śrotrendriya / vyaktinya n atuli / hana taliṅanya lavan lyaṅnya / kathamapi tarpaṅrĕṅö śabda / yan tan hana ṅ śrotrendriya / maṅkana ṅ mata kasahanaṅ cakṣuḥ / yan kasaputan putihputih / ṅuni veh ri tan pesyanya / mapeka tar panon / maṅkana ṅ lumpuh kĕḍi prakāranya tan vĕnaṅ ika ri viṣayanya / yan tan hana ṅ indriyanya / katon pveka kabeh denta kamu ṅ vṛhaspati / ya ta matagyan lyan taṅ indriya lavan golaka / ikaṅ manah yeka ratu niṅ indriya sumaṅkalpa ikaṅ viṣaya / apan vit nikaṅ indriya / manaṅkalpa ṅaranya umastv ikaṅ viṣaya / ginṛhīta niṅ indriya / yeka gave niṅ manah / ikaṅ indriya kabeh tan aṅga rakva tan vehĕn iṅ viṣayanya / apan enak niṅ manaṇḍaṅ mamaṅan maṅinum / enak niṅ malakyarabi / enak niṅ maṅrĕṅö tabĕhtabĕhan / kiduṅ gupitgupitan / ya ta dumeh saṅ hyaṅ ātmā jĕnĕk iṅ śarīra / apan sira mamukti rika kabeh //

śakaṭopamaṃ pradhānaṃ puruṣo vṛṣabhopamaḥ |
īśasārathisaṃyuktaṃ jagad bhramita cakravat || 34

Ikaṅ śarīrāṅkĕn rĕṅgarĕṅga niṅ giliṅan / ikaṅ śubhāśubhakarma ya sinaṅguh jagat / yateka maputĕran riṅ svarga naraka / kaharan cakra niṅ giliṅan / saṅ hyaṅ ātmā kaharan lĕmbu maṅirid kaṅ ratha / bhaṭāra īśvara kaharan sārathi / kumon ikaṅ lĕmbu maṅirid kaṅ ratha / tan aṅga ya tan lakvakĕna makon / ya ta mataṅyan kapurihan ika ṅ kaṭik sasiki / ya ta paḍa niṅ ātmā / jĕnĕk mamet bhoga niṅ indriya saṅka riṅ evĕh niṅ bhoga pinetnya / ya ta mataṅyan tumuvuh ikaṅ rāga / moha / drĕmbha / lobha / mātsarya / prihati / lapa / vĕlĕkaṅ / panasbhāran / maṅkana svabhāva nikaṅ janma kabeh / ikaṅ ātmā maṅkana yatikātmā viparīta ṅaranya / suṅsaṅ / pinakahulun deniṅ hulunya / pinakakaṭik deniṅ kaṭiknya / alavas pveka maṅkana / mari tekaṅ ātmā / rāgarāga ika rūpanya / apan ikaṅ rāga tar pĕgat irikaṅ janma manuṣya / paṅan turū ya viniśeṣākĕnya / alavas pva ya makaviśeṣa ṅ paṅan turū / kṣaya tekaṅ cetana kasĕḍĕk deniṅ tamah / apan / jāti nikaṅ mamaṅan menak turūnya / ikaṅ turū magave lupa niṅ ātmā / lupa pveka ṅ inabhyāsanya / gatinya denikaṅ vuk turū / ya ta mataṅyan dadi paśu / sapi / kĕbo / asu / vök / pipīlikā saprakāra / tamah ta yāgöṅ riyaṅdadi paśu / mataṅyan matĕmahan kayukayu / rondon / dukut saprakāra / nahan tĕmahan iṅ ātmā jĕnĕk tumūtakĕna liṅ niṅ rāga // sumahur bhagavān vṛhaspati / liṅ nira / atyanta kāsyasih niṅ ātmā / sājñā bhaṭāra / ndya teka luputa riṅ pāpa / mataṅyan lĕpasa saṅkeṅ pāpa naraka / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira / yan matutur ikaṅ ātmā ri jātinya / irika ta yan alilaṅ / saṅ hyaṅ ātmā juga humiḍĕpa sakasukhaduhkha niṅ śarīra / apan sira magopta hanerikaṅ śarīra / manuluh irikaṅ tattva kabeh / ri vastu niṅ cetana / sumĕlat iṅ tattva niṅ śarīra kabeh / sira n umukti ya / paḍanya nihan /

pradhānaṃ prāsādetyuktaṃ  tryanto mantrī prakīrtitaḥ |
śūdram indriyam ity āhur viṣayā bhogavat sukham || 35

Ikaṅ śarīra ya ta kaharan kaḍatvan / ikanaṅ tryantahkaraṇa ṅaranya ikaṅ buddhi manah ahaṅkāra ya ta kaharan senāpatya / ikaṅ indriya ya ta kaharan punpunanya lavan kaṭika / ikaṅ viṣaya śabdādi ṅaranya / ikaṅ śabda sparśa rūpa rasa gandha / yekāṅkĕn bhoga pinaṅan ininum sadākāla / saṅ hyaṅ ātmā sirāṅkĕn ratva / mamukti ika kabeh / jĕnĕk pva saṅ hyaṅ ātmā mabhogabhoga ṅkāna riṅ śarīra / ya ta mataṅyan tar vruh ry avak nira / tan atutur / jāti nira / nimittanya nihan / iṅĕtiṅĕtĕn tĕmĕntĕmĕn / i vruha niṅ ātmeriya maṅde ya n pamuhara ṅ sukha niṅ śarīra / ya ta mataṅyan hanāmrih mabhavahbhavah / hanāsavahsavah / magaga / mapaṇḍe / huṇḍahagi / asiṅ atah saprakāra niṅ maṅdadyakĕna sukha / ya ta ginavenya hĕlĕmhĕlĕm / tapvan katĕmu ikaṅ sukha / ya ta hetunya n kasakitan / ṅhel niṅ mamikulmikul / maṅlaṇḍak / maṅhuḍan / kapva ya n malapa / vĕlĕkaṅ / panastis / n donya n dadya niṅ sukha pavehnya / irikaṅ daśendriya / paḍanya kadyaṅga niṅ kaṭik tuṅgal / hana ya kasapuluh kapvākonkon irikaṅ kaṭik tuṅgal / ṅkā tan aṅga tan lakvakĕna pakonkonya sovaṅsovaṅ / mataṅyan saṅsarekaṅ kaṭik tuṅgal // sumahur bhagavān vṛhaspati / liṅ nira / yateka sanyāsan katonakĕna rānak bhaṭāra / lakṣaṇa niṅ ātmān haneṅ śarīra / apan ivĕh ikaṅ citta lavan ātmā bhedanya / ya tājarakĕna ri rānak bhaṭāra // sumahur bhaṭāra / liṅ nira / nihan lakṣaṇanyeṅĕtakĕnanta / ikaṅ kriyāśakti bhaṭāra / yekomāveśa rikaṅ ahaṅkāra / ikaṅ ahaṅkāromāveśa ikaṅ vāyu / ikaṅ vāyu ya ta sumambandhekiṅ ātmā lavan śarīra / nihan kramanya /

athātaḥ sampravakṣyāmi nāḍīnāṃ tryadhikāḥ śṛṇu |
nābhau nābher adhaḥ kande ahaṅkārākhyanirgatāḥ || 36

Hana ta nāḍī ṅaranya riṅ śarīra / odvad magöṅ adĕmit / sor niṅ pusĕr buṅkah luṅguhnya / umiṅruhur ta yeṅ pusĕr / ṅkāna ta yan mapāṅ ātata umiṅruhur / yeka vit niṅ guruṅguruṅan / tĕlu prakāranya //

iḍā tu piṅgalā caiva suṣumnā ca tato bhavet |
gāndhārī hastijihvā ca pūṣā caiva yaśā tathā || 37
alambuṣā kuhūś caiva śaṃkhinī daśamā smṛtā |
pravakṣyāmy adhunā vīra nāḍīnāṃ cāgamāṃs tathā || 38

Sapuluh ikaṅ nāḍī magöṅ / lvirnya / iḍā (/ piṅgalā / suṣumnā / gāndhārī / hastijihvā / pūṣā / alambuṣā / kuhū / śaṅkhinī / nahan ta nāḍī magöṅ / iḍā ṅaraniṅ guruṅguruṅan iṅ tĕṅĕn / piṅgalā ṅaraniṅ guruṅguruṅan iṅ kiva / suṣumnā ṅaraniṅ guruṅguruṅan iṅ tĕṅah / hana ta pāṅnyomiṇḍuhur tĕka riṅ iruṅ / katĕlu lyaṅ niṅ iruṅ / katutupan pvekaṅ i tĕṅah / mataṅyan rva lyaṅ niṅ iruṅ vĕkasan / pāṅnya vaneh tĕkeṅ vunvunan / mataṅyan śivadvāra ṅaranya vaneh riṅ vunvunan / vaneh mara riṅ taṅan suku jariji / tumumpaṅ tumañcĕb / umalaṅ umadĕg / tĕkeṅ suku ikanaṅ nāḍī / pāṅnya kapva mapāṅ / vyāpaka irikaṅ dagiṅ kabeh / umĕtu pva ya riṅ kulit / matĕmahan puhunvulu ṅaranya / nāḍī ika ri dalĕm / ika ta nāḍī kabeh //

daśa prāṇavahā etāḥ pradhānā nāḍyaḥ saṃsmṛtāḥ |
prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca || 39
nāgaḥ kūrmo 'tha kṛkaro devadatto dhanañjayaḥ |
daśa prāṇā samākhyātāḥ śivena paribhāṣitāḥ || 40

Ika ta nāḍī kabeh / yatika paḍa mesi vāyu / sapuluh prakāranya / lvirnya / prāṇa / apāna / samāna / udāna / vyāna / nāga / kūrma / kṛkara / devadatta / dhanañjaya / nahan prakāra niṅ vāyu / mataṅyan akveh lvirnya / kapva dudū gavenya sovaṅsovaṅ / dudū varṇanya //

mukhe prāṇo hy adho 'pānaḥ samāno hṛdi saṃsthitaḥ |
udāno mastake jñeyo vyānaḥ sarvāṅgasandhiṣu || 41

Ikaṅ vāyu si prāṇa / yeka haneṅ tutuk lavan riṅ iruṅ pinakośvāsa gavenya / ri ḍaḍa hiṅanya i sor / ya lumakvakĕn ikaṅ vāyu kabeh //

śukramūtre hy adhovāyur apānaḥ kena saṃsthitaḥ || 42

Ikaṅ vāyu si apāna haneṅ silit tĕkeṅ purus / śuklaśvanita gavenya lavan maṅisiṅ maṅĕyĕh / gavenya vaneh maṅĕntut //

pītaṃ bhakṣyaṃ dhṛtaṃ dadyād raktaṃ pitaṃ tathā kapham |
samānagatir gātreṣu samāno nāma mārutaḥ || 43

Ikaṅ vāyu si samāna haneṅ hati / gavenya ṅkāna / sāri niṅ pinaṅan / yeka vinehnya matĕmahan ampru / sāri nikaṅ ininum / yeka vinehnya matĕmahan rah / sāri nikaṅ inambuṅ / yeka vinehnya matĕmahan rĕhak / umbĕl / idu / maṅkana gave nikaṅ vāyu si samāna haneṅ hati //

udvejayati marmāṇi udāno nāma mārutaḥ || 44

Kunaṅ si udānavāyu haneṅ vunvunan / gavenya ṅkāna / magave kĕlap niṅ mata / mvaṅ kĕrut niṅ rahi / lavan anuvuhakĕn keśa //

vyāno bhinnaḥ samākhyāto vyāno vyādhiprakopanaḥ |
pravartī syāt prakopano vārdhakyaṃ tena vāyunā || 45

Ikaṅ vāyu si vyāna haneṅ sarvāṅgasandhi / gavenya ṅkāna / lumaku / lumimbay / maṅgamĕl / saprakāra niṅ maṅgulahakĕn sarvasandhi niṅ avak lavan magave lupa kopa mvaṅ vṛddha //

udgāre nāga ity uktaḥ kūrma unmīlane sthitaḥ |
kṛkaraś ca kṣuty eva hi devadatto vijṛmbhite || 46

Ikaṅ vāyu si nāga maṅulet gavenya / ikaṅ vāyu si kūrma magave kĕtĕr / ikaṅ vāyu si kṛkara magave vahin / ikaṅ vāyu si devadatta maṅhvab gavenya / ikaṅ vāyu si dhanañjaya yeka magave śabda / ri kāla niṅ pati tan molah ri vaṅkay ikaṅ vāyu si dhanañjaya / ikaṅ vāyu kabeh tuṅgal pva ya / ṅhiṅ tapvan makveh gavenya sovaṅsovaṅ / akveh bhedanya / ya ta mataṅyan akveh ṅaranya i patuṅgaltuṅgalan ikaṅ vāyu / ya teka sumambandha ikaṅ ātmā lavan śarīra / tĕguh niṅ paṅikĕtnya / ya ta mataṅyan viśānta saṅ hyaṅ ātmān para riṅ bhuvana vaneh / ndya ta ṅ bhuvana vaneh ṅaranya / hana pañcapada ṅaranya / anuṅ kavruhananta pinakoṅgvan ikaṅ ātmān paśarīra //

sthūlaṃ jāgarakaṃ vibhinnaracitaṃ pratyakṣato dṛśyate |
svapnaḥ phenataraṃgabudbudanibho māyopamaś cañcalaḥ |
sauṣuptaṃ timirondhakāragahanañ cāvyaktam ātyantikaṃ |
tūryaṃ sūkṣmam acintyam avyayam idaṃ nirvāṇam āhur budhā || 47

Hana ta jāgrapada ṅaranya / hana ta svapnapada ṅaranya / hana ta suṣuptapada ṅaranya / hana ta tūryapada ṅaranya / hana ta tūryāntapada ṅaranya / pada ṅaranya uṅgvan saṅ hyaṅ ātmā ika kalima / mataṅyan pañcapada ṅaranya / ikaṅ jāgrapada ṅaranya / ri kāla niṅ taṅhi / tan alvālvā ikaṅ taṅhi / maṅkana teka saṅ hyaṅ ātmān pratyakṣa katon kagamĕl / saṅ viśva ṅaranira yan maṅkana // kunaṅ yan riṅ svapnapada / tan vyakta kadyaṅga niṅ māyā hana riṅ vvai / yan umiḍĕṅ ikaṅ vvai katon ikaṅ māyā / yapvan molah ikaṅ vvai tan vyakta ikaṅ māyā tinon / maṅkana lvir nikaṅ ātmā tan vyakta / apan salvir nikaṅ pada lvir nikaṅ ātmā / saṅ taijasa ṅaranira yan maṅkana // yapvan riṅ suṣuptapada / ri kāla niṅ turū tĕpĕṅ / lvir nikaṅ śūnya acetana nirvāṇa / niṣprakāmya tan katon kahiḍĕp / lvir nikaṅ suṣuptapada / maṅkana saṅ hyaṅ ātmā hilaṅ tutur nira / umilv iṅ acetana / tan paṅhiḍĕp lupa pinakasvabhāvanya / saṅ śrīpada ṅaranira yan maṅkana / ika ta ṅ jāgrapada svapnapada suṣuptapada / yatika juga paṅadĕgan iṅ ātmā / yateka ātmasaṅsāra ṅaranya / tutur maputĕran riṅ deva mānuṣa tiryak / svarganarakāvaknya // kunaṅ ikaṅ tūryapada / ya teka ātmasiddhi ṅaranya / mĕne ika vuvusĕn iṅ yogakrama lavan ikaṅ tūryāntapada / kunaṅ ikaṅ jāgra svapna suṣupta yeka tamolah mavaluyvaluy riṅ ātmā / kadi hananya riṅ jāgra / maṅkana hananya riṅ svāpna lavan suṣupta / kaliṅanya / mataṅhi / maturū / maṅipi / maṅkana juga viṣaya nikaṅ rāt kabeh // sumahur bhagavān vṛhaspati / liṅ nira / ikaṅ ātmā hana riṅ jāgrapada / maturū pva ya hilaṅ ta ya malupa riṅ rāt kabeh / tulya māti ikaṅ maturū / apa viparīta / atyanta yogya nika n manĕhĕr amātya / hilaṅa tan pataṅhya muvah / apan hilaṅ mari maṅhiḍĕp muvah ikaṅ ātmā / kaliṅanya vuvus rānak bhaṭāra / apan asiṅ maṅhiḍĕp ya sinaṅguh bhaṭāra cetana / ṅkān tan yogya ikaṅ cetanāvaka niṅ ātmā / apan mahurip ikaṅ maturū muvah / ndya ta kaliṅanika // sumahur bhaṭāra / liṅ nira / ya ta mataṅyan pintonakĕn ikaṅ tattva kabeh / ikaṅ pradhānatattva yeka acetana makasvabhāva ṅ lupa / vyāpaka pvekaṅ ātmā riṅ pradhānatattva / alupa ta ya / apan pradhāna gumave lupa niṅ ātmā / haneṅ pradhānatattva tekaṅ ātmā ri kālanya n maturū viparīta // sumahur bhagavān vṛhaspati / liṅ nira / yateka saṅśaya rānak bhaṭāra tĕmĕntĕmĕn / ri kadadinya n ivĕṅivĕṅ ikaṅ ātmā lavan ikaṅ pradhānatattva / ikaṅ lupa yeka niṣkala niṅ ātmā ri hiḍĕp rānak bhaṭāra / apan mĕtu sakeṅ lupa ikaṅ tutur / tutur ṅaranya ikaṅ maṅhiḍĕp sukhaduhkha / ikaṅ sukhaduhkha yeka saṅsāra / saṅsāra pva maṅhiḍĕp / ya ta mataṅyan tan yogya ikaṅ hiḍĕp saṅguhĕn viśeṣa kunaṅ ikaṅ lupa ya viśeṣa ṅaranya / apan tan paṅhiḍĕp sukhaduhkha / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira / hemanku / sinahuran pakṣanta kamu ṅ vṛhaspati / ikaṅ lupa ya viśeṣa liṅta / acetana kaṅ lupa ṅaranya / ikaṅ acetana ṅaranya inicchā deniṅ cetana teka / paḍanya kadyaṅga niṅ lĕmah ginave dyun / ikaṅ magave dyun yeka ṅ umicchā ya / ikaṅ lĕmah yeka ṅ acetana / apan tan paṅhiḍĕp / ikaṅ vvaṅ yeka cetana / ikaṅ acetana yeka ginavenya / kavvaṅan dyun paluṅhān payun saprakāra / svecchā nikaṅ cetana / maṅicchā dumadyakĕn / tadvat maṅkana kadyaṅga nikaṅ magave dyun / tadvat maṅkana ta bhaṭāra / arpakecchā ikaṅ acetana / acetana pvāvak nikaṅ lupa / ya ta mataṅyan tan yogya ika ṅ paramārtha liṅnyu viśeṣa / maṅkana liṅ bhaṭāra // sumahur bhaṭāra / hemanku sinahuran pakṣanta kamu ṅ vṛhaspati / mapa teku punahpunah denta mavuvus ikaṅ pakṣa / huvus hilaṅ cetana nikaṅ maturū / mokṣa ta ya / matĕhĕr hayva maṅhiḍĕp muvah / apan ta ya ikaṅ viśeṣa liṅta / an taya lvir nikaṅ viśeṣa vih / umapa tĕkān hana / huvus hana / umaluy taya / huvus taya / umaluy hana / maṅkana karika ṅ sinaṅguh viśeṣa ṅaranya / maṅkana karika ṅ sinaṅguh paramārtha ṅaranya / yateka sinaṅguh jñāna viparīta ṅaranya / vulaṅun pati tuduhtuduhi / yatika inuhutakĕn jñāna saṅ paṇḍita // sumahur bhagavān vṛhaspati / ndya tekaṅ sinagguh parāmartha / sājñā bhaṭāra / kasihana varahĕn rānak bhaṭāra / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira /
sadbhāvena parityaktam asadbhāva vivarjitam |
sadasadbhāvarahitaṃ niṣkalāntam alakṣaṇam || 48

Tan taya ta saṅ hyaṅ viśeṣa / hana kapva sira / nyapan  taha n kva liṅanta / huvus rumuhun ika hana taya kapvāvak nira / taha tan taya / tan hanāvaknira / tan yogya ika vuvusĕn bhaṭāra / apan tan hana pramāṇa sumiddhākĕnya / nyapan taha n kva liṅanta / nyaṅ nihan makapramāṇa sumiddhākĕnya //

yad ghṛtaṃ payasi hariś ca yaddāruṣu kṣitaḥ jalaṃ nabhaḥsthitaṃ sarvago 'nilaḥ |
rajastamo 'dṛśyaṃ mano nare san na sat tathā bāhye jagati tan nopalabhyate || 49

Apa kari panaṅguhanta riṅ apuy yan haneṅ kayu / umapeka tan katon sĕṅguhĕn hana / apa ya tan gĕsĕṅ ikaṅ kayu denya / tan hana liṅanta / mijil ta ya saṅkeṅ kayu / ndya panaṅguhan terika / mapa deyanta mastvi maṅkana / maṅkana tekaṅ miñak saṅkeṅ susu / hana liṅanterika / vvay juga ta lvir nikaṅ susu / taya liṅaterika / hana mataya / ika ta umapa maṅkana / vastu bāhya ika iva maṅkana evĕh yan linakṣaṇan / tan kĕna vinastvan / ika pakṣanta pva sinaṅguh ta viśeṣa / apeka sor deniṅ vastu bāhya / yāvat kadyaṅga nikaṅ apuy lavan miñak / yāvat maṅkana ta saṅ hyaṅ viśeṣa / tan kĕna linakṣaṇan / mevĕh vinastvan / apa kari panaṅguhanta ri sira / sūkṣma juga ya / alakṣaṇa / atyanta paramadurgrāhya / ya ta sinaṅguh viśeṣa ṅaranya / apan yan hana bhaṭāra kavĕnaṅ ta sikĕpĕn / lavan kĕna ta sira riṅ saṅsāra veh / yan saṅguhan taya kadi pakṣanta / kadi hana tekaṅ rāt kabeh / nihan huripta tuvi / ndah kadi hana teki yan taya bhaṭāra / ya ta mataṅyan salah ika pakṣanta / kunaṅ ri hilaṅ nikaṅ ātmā ri kālanya n paturū pih / kapasuk riṅ pradhānatattva teka juga / apan gumave lupa niṅ ātmā ikaṅ pradhānatattva / mapa pva mataṅyan tan tĕhĕr amāti ikaṅ aturū / apan malupa ya riṅ śarīranya / nyapan taha n kva liṅanta / ya don ikaṅ pañcavāyu inajar ṅūni / yeka pinakāpusapus niṅ ātmā / ya dumehnya tan tĕhĕr amāti ikaṅ maturū // sumahur bhagavān vṛhaspati / yeka vuvus bhaṭāra / umarahakĕn ikaṅ pañcavāyu / tapvan pavastu ri hiḍĕp rānak bhaṭāra tuturuṅ patuṅgalanya ry avak nikaṅ vāyu pinakāpusapus niṅ ātmā / ndya ta pāvakan ikā / pagamĕlanya hana riṅ śarīra / yatanyan matĕguha hiḍĕp rānak bhaṭāra // Sumahur bhaṭāra / liṅ nira /

ayaṃ putro mahādakṣas tattvavijñānavit tathā |
vṛhaspatir iha kathyate svargabhikṣur vicakṣaṇaḥ || 50

Anaku saṅ vṛhaspati / sugyan ta kari kita guruloka riṅ svarga / apan maṅke kavicakṣaṇanta vruh riṅ sarvatattva kabeh / lavan sāri niṅ vuvusta / ya ta sinikĕpta / kunaṅ apan rahasya iki tĕmĕntĕmĕn / tak varaha kita ṅke riṅ sabhā / mĕne riṅ śūnyāku n varaha kita / apan yeki sinaṅguh prayogasandhi ṅaranya / rinahasya de saṅ yogīśvara / maṅkana liṅ bhaṭāra // sumahur bhagavān vṛhaspati / nihan ta kasaṅśayan rānak bhaṭāra vaneh / ikaṅ sinaṅguh cetana liṅ bhaṭāra / jñānasvabhāva ikaṅ vruh / yateka karva kahiḍĕpnya / rva ṅaranya / vruh lavan kinavruhan / yāvat hana vruh / yāvat hana kinavruhan / ya tika katon de rānak bhaṭāra / apan ikaṅ viśeṣa / liṅ bhaṭāra / alakṣaṇā ya / māri ta yan alakṣaṇa teka hiḍĕp rānak bhaṭāra / pĕgatakĕna kasaṅśayan iṅ rānak bhaṭāra / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira / tamolah aṅadĕg riṅ alakṣaṇa tekaṅ cetana / yan paramārthacetana / ya ta mataṅyan tiga bheda nikaṅ cetana / huvus iṅucap ṅūni n rumuhun / yeka pinakatasak ṅūni / pinakavatva niṅ tattva kabeh / paramaśivatattva / sadāśivatattva / śivatattva / śivatattva ṅaranya sukha tan pabalik duhkha / sadāśivatattva ṅaranya tan tan pavvit tan patuṅtuṅ ikaṅ sukha / paramaśivatattva ṅaranya niṣkala tan vĕnaṅ vinastvan ikaṅ sukha / salah linakṣaṇan / ndan kadi edanaku mājarakĕn ikānaku / apan tan vyakta ri hiḍĕp niṅ manuṣya / apan kiñcidjñāna svabhāvanya / akĕḍik paṅavruhnya / ahöt panonya / alpāyuṣanya / magöṅ mohanya lavan kleśanya / vihikan pva ya ri hiḍĕpnya / vinādanya tekaṅ tattva sahiṅan iṅ jñānanya / saka vihikanya enak pva niścayanya irikaṅ tattvajñāna / inakunya ta ya / ya ta mataṅyan kapihĕran ika paṅavruhnya / tadvat ika jñānanya / maṅkana jāti niṅ māṇuṣa ṅaranya / kasornya deniṅ devatā / kita pva yānaku saṅ vṛhaspati / apan kita viku riṅ svarga / hayva ta kita baribari / hayva maṅduvĕgakĕn jñāna / apan acintya paramagambhīra / evĕh ika saṅ pinakadon iṅ kavikun / kunaṅ ikaṅ tattvanta / ātmatattva ṅaranya / ikaṅ cetana maṅhiḍĕp / ikaṅ māyātattva hiniḍĕpnya / apan ikaṅ māyātattva avaṅavaṅ uvuṅuvuṅ taravaṅ tan pagamĕlan tĕka / ya ta sinaṅguh māyā ṅaranya / ikaṅ sinaṅguh ta viśeṣa ṅūni / mataṅyan māyātattva ṅaranya / nyapan tahankva vih / māyā vih ṅaran iṅ manah abvat / apan sinahabanya śakti niṅ saṅ puruṣa / aparan śakti ṅaranya / sarvajñā sarvakāryakartā / hilaṅ pva śakti saṅ puruṣa / apan vyāpaka riṅ māyā / ya ta panĕṅĕr iṅ māyātattva ri vĕkasan / kintu malilaṅ ikaṅ māyātattva ṅaranya / anak niṅ māyātattva / yatika pradhānatattva ṅaranya / ganal niṅ māyātattva / vyaktinya ya vih gumave lupa niṅ saṅ puruṣa / apan malupa deniṅ pradhānatattva / mataṅyan puruṣa ṅaran iṅ ātmā / puru śete / puru ṅaran iṅ kaḍatvan / kaḍatvan iṅ ātmā tekaṅ pradhānatattva / ikanaṅ śete maturū tekaṅ ātmā / ya ta mataṅyan puruṣa tekaṅ ātmā / yateka sinaṅguh ta maṅhiḍĕp / cetanasaṅsāra ṅaranika / ika pva sinaṅguh ta viśeṣa / luput sakiṅ māyātattva / ṅuni veh ikaṅ pradhānatattva / ya ta mataṅyan alakṣaṇā / tan kavĕnaṅ vinastvan / ya ta mataṅyan prayatna ta kita / hayva ta kita baribari / an sira sāri niṅ huripta / tan adoh sakeṅ jñānanta / ya pametananta ri sira / maṅkana liṅ bhaṭāra // sumahur bhagavān vṛhaspati /

kiṃ mārgasādhanaṃ jñānaṃ kiṃ tapovratam uttamam |
śiva paramamādṛtya tvaṃ ma ākhyā hi tattvataḥ || 51

Sājñā bhaṭāra / ndya tekaṅ jñānamārga yukti / anuṅ sādhana niṅ amaṅgihakĕna ikaṅ sinaṅguh saṅ hyaṅ viśeṣa / mataṅyan kopalabdha / umapa lvir niṅ tapa lavan brata / kasihana rānak bhaṭāra / varahĕn tĕmĕntĕmĕn makamārga tapabrata / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira / atyanta divya niṅ takvantānaku / nihan sādhana niṅ amaṅgihakĕna saṅ hyaṅ viśeṣa parāmartha //

jñānābhyudrekato mokṣa indriyāyogamārgataḥ |
tṛṣṇādoṣakṣayāc caiva prāpyate kāraṇatrayāt || 52

Tĕlu prakāra nikaṅ sādhana / anuṅ gavayakĕna de saṅ mahyun iṅ kalĕpasĕn / jñānābhyudreka ṅaranya ikaṅ vruh riṅ tattva kabeh / indriyāyogamārga ṅaranya ikaṅ tan jĕnĕk riṅ viṣaya / tṛṣṇadoṣākṣaya ṅaranya ikaṅ humilaṅakĕn phala niṅ śubhāśubhakarma / ika ta katĕlu / yatekā gavayakĕna / deya niṅ gumavayakĕna / pusĕrnya ya ta gĕgönta / kadyaṅga niṅ jāla dinudut pusĕrnya / katūt matanya timahnya kabeh / tadvat maṅkana tekaṅ jñāna masimpĕn anug gĕgönta / yan kva liṅanta vih / ikaṅ cetana vehĕn prakāśa riṅ jñāna / prakāśa ṅaranya tatan pakapaḍĕman / tan vuta riṅ pĕtĕṅ / tan kaputĕkan pramāṇa / nityomiḍĕṅ tan kāvaraṇan / apan yekāvak bhaṭāra / pratyakṣa nira n haneṅ śarīra / yatika pahagöṅĕn abhyāsan hĕlĕmhĕlĕm / apan jāti nika yan inabhyāsa / tumūt ikaṅ cetana pva inabhyāsa / niyata makaphala ikaṅ śivatattva // sumahur bhagavān vṛhaspati / liṅ nira / hana ta pakṣa vaneh rinĕṅö rānak bhaṭāra / ikaṅ hurip mataṅyan hana papupul nikaṅ śarīra / ya ta humaṅun ikān hana / vyaktinya / nyaṅ vvaṅ malara / api tuvi pinĕraṅ / rinacun kunaṅ / ikaṅ kalaranya / bheda ika śarīranya lavan lara nika śarīranya / ya ta magave pati ṅaranya / ikaṅ pati ṅaranya hilaṅ juga tar pahamban / nahan vyaktanya n śarīra vĕnaṅ humaṅun ika ṅ hurip / paramārthanya / ikaṅ mahurip ya juga saṅsāra / ikaṅ māti ya mokṣa ṅaranya / apan hilaṅ tuhutuhu tan paṅhiḍĕp lara / maṅkana liṅ niṅ pakṣa vaneh / sājñā bhaṭāra // sumahur bhaṭāra / hayva kita mājarakĕn ika riṅ sabhā / keraṅiraṅ ikaṅ pakṣa maṅkana / pira ta hiṅana nikaṅ mata mulat / yan ikaṅ sakaton an pinintonakĕn / mapa karika ṅ mati ṅaranya n tan paṅjanma muvah / apekaṅ śubhāśubhakarma ginavenya / tan kapva pramāṇa liṅta / nihan saṅ hyaṅ āditya anuṅ pratyakṣa katon / vruh kita ri saṅka nira lavan surupan ira / vetan saṅka nira / kulvan surupan ira / yapvan kva liṅanta vih / rasika saṅ mĕtu vĕṅī / karika saṅ mĕtu maṅke / yan kva liṅanta / an didala nira valuy / yan sira maṅetan tinon ta / kari siromaluy mon pratyakṣa vruh kita veh / taha [/] dudū saṅ mĕtu vĕṅi / dudū saṅ mĕtu maṅke / yapvan kva liṅanta vih / apayapan yaya ta lvir nira / tan palenan paḍapaḍa ta sira ya ta vih / ndi ta kita tumon pasamūha saṅ hyaṅ Āditya / ndi ta kita vruh ri kveh nira / mataṅyan dva niṅ sumaṅguh sira dudū / tapvan vyakta vruh terika kabeh / ya ta mataṅyan tan yogya ikāṅ pramāṇa / ikaṅ sakaton lavan manon / yateka pakṣa niṅ mānuṣa / atyanta viparītanya / vyāmoha mapĕtĕṅ tan paṅanti suluh / ṅuni veh ikaṅ rahina / umajarakĕn samenaka niṅ tutuknya / ya hetu niṅ pramāṇopamā / yan hinanākĕn ri saṅ hyaṅ aji / apan yeka pinakasipat niṅ vuvus / yatanyan tan pamahya irikaṅ jñāna / ya ta mataṅyan anaku saṅ vṛhaspati / prayatna ta kita / hayva parĕṅörĕṅön / irikaṅ vuvus yan panayākĕn pramāṇa / apan iki saṅ hyaṅ aji masuṇḍaṅsuṇḍaṅan lavan pramāṇa svabhāva nira / kāla nikaṅ pati ṅaranya vih / tuhun mapasah lavan pañcamahābhūta juga tekaṅ ātmā ri śarīra / ikaṅ aganal juga hilaṅ / ikaṅ ātmā laṅgĕṅ tan molah / apan ibĕk ikaṅ rāt kabeh deniṅ ātmā / ya ta mataṅyan paparan ikaṅ ātmā / ikaṅ pañcatanmātra pinakāvaknya lavan ikaṅ daśendriya / buddhi manah ahaṅkāra sattva rajah tamah / huvus rumuhun ikaṅ rāga dveṣa moha lavan ikaṅ karmavāsanā ika kabeh / kapva rumakĕt iṅ ātmā / an pakaśarīra ikaṅ pañcatanmātra / nahan śarīra niṅ ātmā ri kāla niṅ pati / apa mataṅyan paṅjanma muvah / apan huvus rumakĕt ikaṅ cittanya riṅ śarīranya / vyaktinya tan hana vvaṅ tan karaktan riṅ viṣaya / ikaṅ vvaṅ ahurip / āhārānidrābhayamaithunañca / maharĕp arabya malakya / kapva matakut riṅ pati / riṅ kaduhkhan / aharĕp amaṅan aṅinum / ahat riṅ inak / maṅkana svabhāva niṅ janma / ika ta citta riṅ śarīra maṅkana / tan paphala karika ri hiḍĕpnya / apan kamĕmĕkĕn vāsanā kabeh riṅ ātmā / riṅ kapantika tan paṅjanma muvah / kunaṅ saṅ viku vĕnaṅ tumiṅgalakĕn viṣaya lavan saṅ yogīśvara / atyanta sirāmaṅguhakĕna kamokṣan / kunaṅ apan alit ikaṅ pañcatanmātra pinakaśarīra niṅ ātmā / mataṅyan sūkṣmaśarīra ṅaranya / yatika śarīra niṅ ātmā / an paśarīra riṅ narakaloka / mavak ta ya ṅkāna / pinakapaṅhiḍĕpnya saṅsāra / yan ahala gavenya ṅūni riṅ mānuṣa / ya ta hetunya n tibeṅ naraka / yan ahayu gavenya ṅūni riṅ mānuṣa / ya ta mataṅyan paśarīra riṅ svarga / pinakapaṅhiḍĕpnya sukha / tan ahala tan ahayu pagavenya ṅūni riṅ mānuṣa / ya ta mataṅyan paṅjanma mānuṣa muvah / luput sakeṅ halahayu pagavenya ṅūni riṅ mānuṣa / kapaṅgih taṅ kavikun denya / vĕnaṅ gumavayakĕn brata bhaṭāra / nda tar vruh ta ya riṅ kayogīśvaran ri kāla niṅ huripnya / pĕjah ta ya / maṅjanma ta ya muvah / irika ta yan pamaṅgihakĕn kayogīśvaran denya / sira ta viśeṣa riṅ kavikun / tiga lvir niṅ kavikun / lvirnya / hana karma ṅaranya / hana jñāna ṅaranya / hana yogī ṅaranya / karma ṅaranya / saṅ kāyika brata sira / mamūjā / mahoma / majapa / sira sovesove / yapvan riṅ patapan / mananĕmnanĕm gave nira / phala niṅ tanĕmtanĕman ira / ya ta pinūjākĕn ira riṅ bhaṭāra lavan iṅ saṅ abhyāgata / nahan ya ṅ karma ṅaranya / jñāna ṅaranya / vruh sira n devatāvak nira pva ya kabeh / lavan buvanatattvāvak nira / vruh ta sireṅ jñāna malilaṅ aho mahĕniṅ / pinakaśālā bhaṭāra an haneṅ śarīra / mataṅyan humĕnĕṅ juga / tan pamūjā tan pahoma tan pacaru tan pagave kabakaba / santoṣa riṅ jñāna nira / tan pati gavegave ni[ra] / kevala tekaṅ cetana juga tinuṅkulan ira sadākāla / apan enak vruh nirān viśeṣa / tan kĕna vinastvan / salah vinarahakĕn / ya ta mataṅyan tiga ikaṅ pramāṇa / lvirnya / gurutah / śāstratah / svatah / gurutah ṅaranya varahvarah saṅ guru / śāstratah ṅaranya ikaṅ varah makasādhana ṅ śāstra / svatah ṅaranya apan ri kāvakan ira juga umaṅguhakĕn ika saṅ hyaṅ viśeṣa / upāya nira saṅ yogīśvara ika / ndah yeki pusĕr niṅ jāla ṅaranya / ikaṅ vinarahakĕnkv i ṅūni ri kita // nihan taṅ yoga ṅaranya / nĕm prakāra niṅ yoga / ya ta sinaṅguh ṣaḍaṅgayoga ṅaranya /

pratyāhāras tathā dhyānaṃ prāṇāyāmaś ca dhāraṇam |
tarkaś caiva samādhiś ca ṣaḍango yoga ucyate || 53

Nahan taṅ ṣaḍaṅgayoga ṅaranya / ika ta sādhana niṅ saṅ mahyun umaṅguhakĕna saṅ hyag viśeṣa denika / pahavas ta ṅ hiḍĕpta / hayva ta ivĕṅivĕṅ dentāṅrĕṅö saṅ hyaṅ aji / hana pratyāhārayoga ṅaranya / hana dhyānayoga ṅaranya / hana prāṇāyāmayoga ṅaranya / hana dhāraṇayoga ṅaranya / hana tarkayoga ṅaranya / hana samādhiyoga ṅaranya / nahan taṅ ṣaḍaṅgayoga ṅaranya // nihan taṅ pratyāhārayoga ṅaranya /

indriyāṇīndriyārthebhyo viṣayebhyaḥ prayatnataḥ |
śāntena manasāhṛtya pratyāhāro nigadyate || 54

Ikaṅ indriya kabeh vinatĕk saṅkeṅ viṣayanya / ikaṅ citta buddhi manah tan vineh maparanparana / kinĕmitakĕn iṅ citta malilaṅ / yeka pratyāhārayoga ṅaranya //

nirdvandvaṃ nirvikārañ ca niśāntam acalaṃ tathā |
yadrūpaṃ dhyāyate nityaṃ tad dhyānam iti kathyate || 55

Ikaṅ jñāna tan paṅrvarva / tatan vikāra / enak hĕnĕṅhĕnĕṅ nira / umiḍĕṅ sadā tan kāvaraṇan / yeka dhyānayoga ṅaranya //

pidhāya sarvadvārāṇi vāyurantarnigṛhyate |
mūrdhānaṃ vāyunodbhidya prāṇāyāmo nigadyate || 56

Ikaṅ sarvadvāra kabeh yateka tutupana / mata / iruṅ / tutuk / taliṅa / ikaṅ vāyu huvus inisĕp ṅūni n rumuhun / yateka vinĕtvakĕn mahavaneṅ vunvunan / kunaṅ yapvan tan abhyāsa ikaṅ vāyu mahavane ṅkāna / dadi ya vinĕtvakĕn mahavaneṅ iruṅ / ndan sakasaḍiḍik deniṅ mamĕtvakĕn vāyu / yateka prāṇāyāmayoga ṅaranya //

oṅkāraṃ hṛdaye sthāpya tattvalīne śivātmakam |
oṅkāraḥ saṃdhṛto yasmād dhāraṇaṃ vai nigadyate || 57

Hana oṅkāraśabda umuṅgv iṅ hati / yateka dhāraṇān / yapvan hilaṅ ika nora karĕṅö ri kāla niṅ yoga / yeka śivātmā ṅaranya / śūnyāvak bhaṭāra śiva yan maṅkana / yeka dhāraṇayoga ṅaranya //

ākāśa iva tadrūpam ākāśaḥ santataṃ dhruvaṃ |
niḥśabdaṃ tarkayen nityaṃ sa tarka iti kathyate || 58

Kadi ākāśa rakva saṅ hyaṅ paramārtha / ndān ta palenanira lavan ākāśa / tan hana śabda ri sira / ya ta kaliṅan iṅ paramārtha / papaḍa nira lavan avaṅavaṅ malilaṅ juga / yeka tarkayoga ṅaranya //

nirūpekṣaṃ nirākālpaṃ niḥspṛhaṃ śāntam avyayam |
aliṅgaṃ cintayen nityaṃ samādhis tena kathyate || 59

Ikaṅ jñāna tan popekṣa / tan paṅalpana / tan hana kaharĕp nira / tan hana sinādhya nira / alilaṅ tan kāvaraṇan juga / tatan pakahilaṅan / tatan pavastu ika ṅ cetana / apan māri humiḍĕp sira ikaṅ śarīra / luput saṅkeṅ caturkalpanā // caturkalpanā ṅaranya / vruh lavan kinavruhan / paṅavruh lavan maṅavruhi / nahan yaṅ caturkalpanā ṅaranya / ika ta kabeh tan hana ri saṅ yogīśvara / yateka samādhiyoga ṅaranya // nahan yaṅ ṣaḍaṅgayoga ṅaranya / pinakajñāna saṅ paṇḍita / mataṅyan kapaṅgih saṅ hyaṅ viśeṣa / ika ta kayogīśvaran maṅkana / yateka karakṣan riṅ daśaśīla //

ahiṃsā brahmacaryañ ca satyam avyavahārikam |
astainyam iti pañcaite yamā rudreṇa bhāṣitāḥ || 60
akrodho guruśuśruṣā śaucam āhāralāghavam |
apramādaś ca pañcavaite niyamāḥ parikīrtitāḥ || 61

Ahiṅsā ṅaranya tan pamātimāti / brahmacarya ṅaranya tan ahyun arabya / satya ṅaranya tatan mithyāvacana / avyavahārika ṅaranya tan avivāda / tan adol avĕlya / tan paguṇadoṣa / astainya ṅaranya tan amaliṅmaliṅ / tan aṅalap drĕvya niṅ lyaṅ yan tan ubhaya / akrodha ṅaranya tan bvat sĕrĕṅĕn / guruśuśrūṣā ṅaranya bhakty aguru / śauca ṅaranya nitya majapa maradina śarīra / āhāralāghava ṅaranya tan abvat iṅ pinaṅan / apramāda ṅaranya tan palĕhpalĕha / pĕṅpöṅĕn ikaṅ hurip sādhana niṅ magavaya yogasamādhi / hayva hinĕlĕmhĕlĕm / gavayakĕna tekaṅ sādhana / sādhana ṅaranya ikaṅ yogamārga / makalarapan daśaśīla / ikaṅ daśaśīla umaṅunakĕn ikaṅ yoga / yatika umuṅguh lavan inuṅgvan ṅaranya / ika ta saṅ prayatna gumavayakĕn ikaṅ rva / śīla lavan jñāna / ya tika tan pramāda ṅaranya / nahan yaṅ daśaśīla ṅaranya / paṅrakṣa ri saṅ yogīśvara riṅ samādhi nira / ṅkāna ta saṅ yogīśvara yan pamaṅgihakĕn jñāna maṅkana / yateka tūryapada ṅaranya / kapaṅgih tekaṅ jñāna luput saṅkeṅ śarīra / luput saṅkeṅ māyātattva / yeka tūryāntapada ṅaranya / apan hana sira jivanmukta [jīvanmukta] ṅaranya mokṣa tuturuṅ hurip / apan ikaṅ niṣkala kapaṅgih de nira ri kāla niṅ masamādhi / umapa pva tan hilaṅ ikaṅ śarīra nira / apan atutur ikaṅ karmavāsanā tapvan hĕnti / sĕḍĕṅ tinunvanireṅ yogavahni / nihan deniṅ maṅhilaṅakĕn mala / ikaṅ jagrapada matĕmu lavan ikaṅ tūryapada / ri patĕmvan ika karva / irika ta yan saptāṅga / saptāgni / saptāmṛta // Saptāṅga ṅaranya /

dharaṇī ca bhavettoyaṃ tejas tathā ca mārutaḥ |
ākāśo buddhikā manaḥ saptāṅgaṃ tu śṛṇūcyate || 62

Pṛthivī / āpah / teja / vāyu / ākāśa / buddhi / manah / yeka saptāṅga ṅaranya // nihan taṅ saptāgni ṅaranya /

ghrātā ca rasayitā ca draṣṭā spraṣṭā tu śrotā ca |
mantā boddhā tathā śṛṇu iti saptāgni procyate || 63

Ghrātā ṅaranya ikaṅ paṅambuṅ / rasayitā ṅaranya ikaṅ maṅraseṅ ṣaḍrasa / draṣṭā ṅaranya manon / spraṣṭā ṅaranya maṅhiḍĕp / śrotā ṅaranya maṅrĕṅö / mantā ṅaranya mamikalpa / boddhā ṅaranya maṅavruhi / nahan yaṅ saptāgni ṅaranya / nahan lvir niṅ tattva kinavruhan de saṅ yogīśvara / hetunya n vĕnaṅ tumun ikaṅ mala haneṅ śarīra nira // nihan taṅ saptāmṛta ṅaranya /

śabdaḥ sparśaś ca rūpañ ca raso gandhaś ca kathyate |
saṃkalpo boddhavyaṃ tathā saptāmṛtaṃ nigadyate || 64

Śabda rinĕṅö / sparśa rinĕsĕp / rūpa tinon / rasa rinasan / gandha inambuṅ / saṅkalpa vinikalpa / boddhavya kinavruhan / yeka saptāmṛta ṅaranya / kagavayan ika kabeh / yatika kinavruhan de saṅ yogīśvara / mvaṅ ikaṅ karmavāsanā / kaliṅanya / sinaṅyama nira ikaṅ vastu asiṅ kinalpana nira / sinaṅyama ṅaranya ikaṅ kinon dhāraṇa dhyāna samādhi / yeka sinaṅyama ṅaranya / enak de nira kumavruhi rika kabeh / ya ta mataṅyan sadā samāhita nira riṅ bhaṭāra / lanā pveka samāhita nira riṅ bhaṭāra / satata tar pĕgat / ya ta mataṅyan pāvak bhaṭāra ri sira //

eṣa devo dahaty agniḥ pāparāśiṃ susañcitam |
sa tataś cintāḥ pṛṇāti śivaś cintāmaṇir yathā || 65

Sakveh niṅ pāpa nika saṅ yogīśvara / lavan ikaṅ vāsanā kabeh / yateka tinunvan de bhaṭāra riṅ śivāgni / ri huvusnya hilaṅ ikaṅ karmavāsanā / tan molah alaṅgĕṅ samādhi nira / tan molah bhaṭāra ri sira yaṅ maṅkana / ya ta mataṅyan cintāmaṇi sira / asiṅ sakaharĕp nira tĕka / sakahyun ira dadi / ndah vyaktinya kapaṅgih ikaṅ kāṣṭaiśvaryan de nira //

aṇimā laghimā caiva mahimā prāptir eva ca |
prākāmyañ ca hīśitvañ ca vaśitvaṃ yatrakāmatvam || 66

Hana aṇimā ṅaranya / hana laghimā ṅaranya / hana mahimā ṅaranya / hana prāpti ṅaranya / hana prākāmya ṅaranya / hana īśitva ṅaranya / hana vaśitva ṅaranya / hana yatrakāmāvasāyitva ṅaranya // Nihan taṅ aṇimā ṅaranya /

susūkṣmo vai yathā dehaḥ sthūlaṃ tyaktvā yathecchayā |
aṇimān triśarīraś ca yāti tenocyate 'aṇimā || 67

Avak nira ikaṅ aganal / yateka matĕmahan malit / alit ṅaranya / vĕnaṅ umajñānani ikaṅ ajñāna / masuk mĕtu kadi raray masilurup iṅ vvai / maṅkanātah saṅ yogīśvarān pasuk mĕtv iṅ pṛthivī / tan kāvaraṇan laku nira / yan pamaṅguh gunuṅ vatu magöṅ tĕrus de nira tan pavuri / an hilaṅ tikāvak nira / yeka aṇimā ṅaranya // Nihan taṅ laghimā ṅaranya /

pūrvam āsīd gurutvaṃ yat tat tyaktvā sahasaiva tu |
tūlaval laghudehaḥ syāt svecchayā laghimā tathā || 68

Abvat nikāvak nira ri tambayanya / vĕkasan haḍaṅan kadi kapuk / ya ta mataṅyan sveccha ika saṅ yogīśvara / asiṅ saparanira dadi / yan mariṅ svarga / mareṅ saptadvīpa / mareṅ saptapātāla / dadi kumuliliṅ i heṅ niṅ aṇḍabhūvana / vaśitā sakahyun ira pinaranira / yeka laghimā ṅaranya // Nihan taṅ mahimā ṅaranya

yatraiva svecchayā gacchet tatra tatsvecchavāsitam |
sarvataḥ pūjyate yasmān mahimā tena procyate || 69

Umahas sira riṅ deśāntara / pinūjā ta sira sinambah vineh sarvabhoga / vineh bhojana / apan aprabhṛti / yeka mahimā ṅaranya // Nihan taṅ prāpti ṅaranya /

āsīt tasmāt vilāśeva adhivastugataḥ bhavet |
nikhiladravyasamprāptyai prāptirnāmātra sarvataḥ || 70

Asiṅ sakahyun ira saṅ yogīśvara / irikaṅ sarvavastu tĕka juga tar pinet tan pininta / yan apa sirān ahyun iṅ sarvavastu / yan tĕka niṅ papupulan ikaṅ karmavāsanā / makaphala sukha ri sira / irika ta yan bhukti ikaṅ sukha / saṅka ri gyā nirān hĕntya phala niṅ karma / ya ta mataṅyan matĕmahan sahasradeha / sevu ikāvak nira kapva mamuktya ṅ svarga / salviranikaṅ bhinukti nira / yan anakbi rahayu mvaṅ bhoga upabhoga paribhoga / tĕlas pveka bhinukti nira / viśāta sira / tan kabādha deniṅ phala nikaṅ gave hayu / yeka prāpti ṅaranya // Nihan taṅ prākāmya ṅaranya /

ātmanaiva kṛtaṃ rūpaṃ prāptaṃ syāt tu yadātmanā |
yathecchaṃ yatkṛtaṃ rūpaṃ prākāmyaṃ samudāhṛtam || 71

Yathecchā saṅ yogīśvara / asiṅ sakahyun ira rūpa nira / yan hyaṅ / yan mānuṣa / yan tiryak / kapva ikān dadi nira / pinakatĕmahanira / yeka prākāmya ṅaranya // Nihan taṅ īśitva ṅaranya /

bramaviṣṇvendrasūrya bhuvane yadyāti sadā |
devānukūlabhaktyartham īśitvaṃ nāmehocyate || 72

Yapvan lumaku māmĕṅamĕṅ mareṅ kahyaṅan / vĕnaṅ sirān umadĕh saṅ hyaṅ brahmaviṣṇvindrasūrya ri kahyaṅan ira / ṅuni veh ikaṅ vatĕk devatā kabeh / apan bhaṭāra mahulun hana ri saṅ yogīśvara / ya ta mataṅyan vĕnaṅ pramāṇa irikaṅ devatā kabeh / yeka īśitva ṅaranya // Nihan taṅ vaśitva ṅaranya /

yatraiva yad vaśitvaṃ syād vaśitvād yatrakāmatā || 73

vĕnaṅ siromutus ikaṅ devatā kabeh / dumvaniya ri lviranya / apan sira makadrĕvya ikaṅ rāt kabeh / yapvan tan pamintuhu ri sira / yeka vaśitva ṅaranya // Nihan taṅ yatrakāmāvasāyitva ṅaranya /

dehena yātum icchā syād yatrakāmāvasāyitvam || 74 b

Irika ta sirān maṅka tāvak nira / dumaṇḍa ikaṅ deva mānuṣa tiryak / asiṅ laṅghana ri sira / yeka yatrakāmāvasāyitva ṅaranya // nahan yaṅ aṣṭaiśvarya ṅaranya / anuṅ phala niṅ kayogīśvaran ika kabeh // Yapvan tīkṣna samādhi nira saṅ yogīśvara / gĕsĕṅ pvekaṅ tattva i sor niṅ pradhānatattva / katĕkan iṅ triguṇatattva / kaladan deniṅ samādhi nira / kapaṅgih taṅ upasarga niṅ triguṇa de nira / yateka umāveśa saṅ yogīśvara / sakala magave vighna / lvirnya / hana si darśana ṅaranya / hana si śravaṇa ṅaranya / hana si boddhavya ṅaranya / hana si gandha ṅaranya si darśana ṅaranya hana kadi rūpa niṅ devatā katon ri kāla niṅ yoga / si śravaṇa ṅaranya hana ta śabda sūkṣma karĕṅö / kadi maṅanugrahāni kasiddhyan rasanya ri kāla niṅ yoga / vaneh hana ta jñāna bahu katĕmu de nira kāla niṅ yoga / prajñā dumadak vruh ry artha niṅ aji tapvan paṅaji ya / si boddhavya ṅaranya / hana ta kadi gandha niṅ ratu mavaṅi kesĕp iṅ iruṅ ri kāla niṅ yoga / si gandha ṅaranika / ika ta kabeh upasarga niṅ sattva ṅaranika // Nihan taṅ upasarga niṅ rajah / hana kadīnayun ikāvak nira / hiḍĕp nira ri kāla niṅ yoga / hana kadīnaṅkataṅkat ikāvak nira / hana kadi pinĕtĕkakĕn ikāvak nira hiniḍĕp nira / hana kadīnuntalakĕn ikāvak nira / hana kadīnuntituntitakĕn ikāvak nira / hana kadi binoṅboṅ hiḍĕp nira / hanan kaḍaṅan kadi kapuk hiḍĕp nira / ika ta kabeh upasarga niṅ rajah ika // Nihan taṅ upasarga niṅ tamah / hanan kadi gĕṅgĕṅĕn ikāvak nira ri kāla niṅ yoga / hanan kadi mabvat ikāvak nira kahiḍĕpanya / hanan matis ika si kahiḍĕpanyāvak nira / hanan kadi kapasukan kesyan aṅga nira kahiḍĕpanya / hanan pĕtĕṅ hiḍĕp nira / hanan vulaṅun viparīta / lupa lvir nikaṅ cetana nira / yeka kabeh upasarga niṅ tamah ika // Yapvan maṅkana ikaṅ upasarga kapaṅguh de nira ri kāla niṅ yoga / prayatna ta sira / magavaya tamba bāhya / māpuyapuya malĕṅalĕṅa / mamaṅana tapyaktapyak / tapĕlana riṅ aṅĕtaṅĕt / apan tambopasarga ṅaranya / ya ta mataṅyan taṅgaltaṅgalanya tāvak nira jñāna nira ri bāhyoṣadha / yapvan huvus nira varas / umaluya ta sira magave yoga / vehĕn ta ya luputa saṅkeṅ śarīra ikaṅ samādhi / hayva humiḍĕp ikaṅ śarīra / hayva humiḍĕp ikaṅ jñāna maṅhiḍĕp ri śarīra / apan ya ika saṅsāra ṅaranya / yeka laku putrānaku saṅ vṛhaspati // o //


iti vṛhaspatitattva samāpta //