Kumarakuruparar (=Kumarakurupara cuvamikal) [died 1688]:
Pantaramummanikkovai


Kumarakurupara cuvāmikaḷ aruḷiya
Paṇṭāra mummaṇikkōvai




Input by S.A. Ramchandar, Bombay, India
Proof-reading: Mr. S.A. Ramchandar and Dr.K.S.V. Nambi, Tirunelveli, India
(version of 20.10.2003)


(c) Project Madurai 2003
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








paṇṭāra mummaṇikkōvai


nēricai veṇpā

eṇṭicaikkuñ cūḷā maṇimāci lāmaṇicīr
koṇṭicaikku mummaṇik kōvaikkuk-kaṇṭikaipoṟ
painnākat tāṉaṉattāṉ pāṟkaṭalāṉ pōṟṟavaruḷ
kainnākat tāṉaṉattāṉ kāppu. 1


nēricai yāciriyappā

pūmali catataḷap poṉṉan tātuku
kāmarpī ṭikaiyiṟ karuṇaiyōṭu polintu
vīṟṟuvīṟ ṟamainta viritalaip puvaṉam
pāṟpaṭa vakutta paḻamaṟaik kiḻavaṉum
matukkuṭa muṭaintāṅ kitaḻkkaṭai tiṟantu.....(5)
piracamūṟ ṟiruntu murukukop puḷippa
vaṇṭuḻu tuḻakkun taṇṭuḻā yalaṅkaṟ
puravupūṇ ṭakilam potukkaṭin taḷikkum
karuṇaipūt talarnta kamalak kaṇṇaṉum
añciṟaic cutainiṟac ceñcūṭ ṭaṉṉamum.....(10)
cemmayirk karuṅkaṇ veḷḷeyiṟ ṟēṉamum
ākupu taṉittaṉi yalamara nivanta
mīkeḻu parañcuṭar veḷippaṭ ṭamma
emmaṉōr pōla viṉiteḻun taruḷik
kaimmā ṟaṟṟa kaṇakkilpē riṉpa.....(15)
mōṉavāḻ vaḷikku ñāṉa tēcikaṉ
virikatir parappu marakatat takaṭṭiṟ
cuṭarcey cemmaṇi yiṭaiyiṭai patitteṉap
pācaṭaip parappiṟ patuma rācikaḷ
cēyitaḻ virikkuñ ceḻumala rōṭaiyum.....(20)
aṇṭakō ḷakaiyu meṇṭicā mukamum
kōṭṭuṭait taṭakkai nīṭṭiyaḷan teṉṉac
cēṭpaṭa nivanta ceṇpakā ṭaviyum
kālkiḷar vicumpiṟ kaṟpakā ṭavikku
vēliyiṭ ṭaṉṉa viyaṉmaṇip puricaiyum.....(25)
maruṅkucūḻ kiṭanta vaṇṭamiḻk kamalaip
perumpati purakkum pēraruṭ kuricil
nāṉmaṟai naviṉṟa naṟporu ḷivaiyeṉa
mōṉavā cakattāṉ mupporu ṇaviṟṟupu
naṉṉalam puriyu ñāṉap pirakācaṉ.....(30)
iṉṉaruḷ paḻutta cenneṟic celvaṉ
tirukkiḷar ñāṉat tiruntiḻaik kaṇiyām
aruṭperuñ caivat taruṅkala ṉāppaṇ
ācaṟa viḷaṅku māci lāmaṇi
amaṇmā caṟutta kavuṇiyar peruntakai.....(35)
piḷḷaimai viṭutta taḷḷarum paruvat
tuḷḷataṉ paṭiva muṇarttuva kaṭuppa
mānilat tamarnta ñāṉacam pantaṉ
poṉṉaṭik kamalañ ceṉṉivait tiṟaiñcutum
irukāl cumanta voruperuñ cēvakat .....(40)
taimpulak kaḷiṟun tampulat tiḻuppa
ūṉiṭaip piṟavik kāṉakat tuḻalā
tēṉaiya muttinā ṭeytavōr
ñāṉa vāraṇa nalkuti yeṉavē. 2


nēricai veṇpā

eṉvaṭiva niṉvaṭivāk koṇṭā yeḷiyēṟkuṉ
ṟaṉvaṭiva nalkat takuṅkaṇṭāy - maṉvaṭivāl
vempanta nīkkum vimalanī meyññāṉa
campanta ṉeṉpataṉāṟ ṟāṉ.3


kaṭṭaḷaik kalittuṟai

tāṉiṉ ṟeṉaittaṉak kuḷḷē yoḷikkumeṉ ṟaṉmainiṟka
yāṉiṉṟa pōteṉak kuḷḷē yoḷittiṭu mipparicē
vāṉiṉṟa ciṉmaya māmāci lāmaṇi maṉṉuntaṉmai
nāṉiṉṟu kaṇṭaṉaṉ kāṇē ṉitaṟkotta naṉmaṇiyē. 4

nēricai yāciriyappā

maṇivaṭañ cumanta puṇarmulaik kotuṅki
īyā mākka ṭīmoḻi kavarnta
ciṟṟiṭai paṭaitta pēramark kaṇṇiyar
karaikoṉ ṟiraṅkun tiraiceynīrp paṭṭattu
maiviḻi cēppac cevvāy viḷarppak.....(5)
karuṅkuḻal cariya veḷvaḷai kalippac
cīrāṭ ṭayaru nīrāṭ ṭayarntu
pulaviyiṟ ṟīrntu kalaviyiṟ ṟiḷaikkum
nīrara makaḷir pēreḻil kāṭṭa
marutamvīṟ ṟiruntu peruvaḷañ curakkum.....(10)
tarumaiyam pativāḻ caṟkuru rāya
oḷḷoḷi parappum veḷḷivē taṇṭat
torupāṟ polinta marakataṅ kaviṉac
cuṭarviṭu ceṅkatirk kaṭavuṇmā maṇikku
viḷaṅkeḻiṉ miṭaṟṟōr kaḷaṅkamuṇ ṭeṉpavak.....(15)
kāculā maliṉaṅ karantakā raṇattāl
mācilā maṇiyeṉa vaṇpeyar niṟīi
mēṉmaiyō ṭamarnta ñāṉacam panta
īṇṭuṉait tamiyaṉēṉ vēṇṭuva tiyāteṉiṉ
anniya meṉṟu mananiya meṉṟum.....(20)
innilai yiraṇṭu meytiṟ ṟeṉṟum
palvē ṟuraikkunar colvaḻip paṭātu
tivviyam paḻutta caivacit tāntat
tiṟavā nilaimaipeṟ ṟiṉpamārn tirukkum
piṟavā naṉṉeṟi peṟappuri vatuvē.....(25)
aṅkatu puritaṟ kariteṉi ṉiṅkoru
caṉaṉamiyāṉ vēṇṭuva tiṉitaru ḷeṉakkē, atuvē
aintaru niḻaṟkī ḻaracuvīṟ ṟirukkum
intira ṉākivāḻn tiruppatō vaṉṟē
malarō ṉāki maṉṉuyirt tokuti.....(30)
palarpukaḻn ticaippap paṭaippatō vaṉṟē
aṭalarā vaṇaiyi laṟituyi lamarnta
kaṭavuḷā yulakaṅ kāppatō vaṉṟē, avaitām
ārā viṉpameṉ ṟarumpeyar peṟiṉum
vārā valviṉai varuvik kummē.....(35)
aṉṉavai yoḻiyamaṟ ṟeṉṉaikol piṟaveṉiṉ
viḻuttaku kalviyu moḻukkamu milarāyp
paḻippapaḷa rāyiṉu māka vaḻuttuniṉ
poṉṉaṭit tuṇaicēr niṉṉaṭit toṇṭar
tiruvamu tārntu terukkaṭai yeṟinta.....(40)
parikala māntiyip pavakkaṭa luḻakkum
varaṉuṭai ñamali yākiniṉ
aruḷaiyu mayarā tavatarip patuvē.5


nēricai veṇpā

avamāci lāmaṉattārk kāruyirā ñāṉōṟ
pavamāci lāmaṇiccam pantā - tavamār
tatiyaruḷat tāṉēniṉ cannitippaṭ ṭēṟkuk
katiyaruḷat tāṉē kaṭaṉ. 6


kaṭṭaḷaik kalittuṟai

kaṭalpeṟṟa tōrmaṇi cintitta
nalkuṅ karuttukkeṭṭā
miṭalpeṟṟa pēriṉpa nalkiya
vāvaruḷ vēlaipeṟṟeṉ
uṭalpeṟṟa kaṇmaṇik kuṇmaṇi
yākiyoṇ kūṭalvaikum
aṭalpeṟṟa ñāṉac cuṭarmāci
lāmaṇi yāṉatoṉṟē. 7


nilaimaṇṭila vāciriyappā

oṉṟē taṉmai yuṉakkumaṟ ṟemakkum
aṉṟeṉa moḻiyiṉu māmeṉap paṭumē
aṅṅaṉaṅ kūṟiya teṅṅaṉam piṟaveṉiṉ
eññāṉ ṟuḷaiyuḷa maññāṉ ṟiyāmē
aḻiyā nilaimaiyai yaṉaiyam yāmē.....(5)
viyāpaka niṉakkuḷa tiyāmumaḵ tuḷamē
aṟiveṉap peyariya peyariṉai yappeyar
piṟivarum peyarāp peṟṟaṉam yāmē
iccā ñāṉak kiriyaiyeṉ ṟicaikkum
cattika ḷuḷaiyuḷa tattiṟa memakkē .....(10)
innilai muḻuvatūu memakkumuṇ ṭākaliṉ
anniya malaniṉak kananiya miyāmē
tarumaiyuṅ kamalaiyum viritamiḻk kūṭalum
tirunaka rāka varacuvīṟ ṟirukkum
māci lāmaṇit tēcika rāya .....(1) 5
campan tappeyar tarittamai yālemaic
campan tañceyat takuntaku niṉakkē
karuvikaṭ kiṟaimai kāṭṭupu niṟṟaliṟ
puruṭa nāmam puṉaintaṉa māyiṉum
attaniṟ kuṟippiṟ cattikaḷ yāmē .....(20)
puruṭaṉaic cattiyiṟ puṇarttaṉai yaṉṉataṟ
korukāṭ ṭeṉpa puruṭōt tamaṉē
uṉṉuṭa ṉemmaiyu moppeṉap paṭuttu
muṉṉark kūṟiya muṟaimaiyiṟ ciṟcila
muḻuvatu movvā toḻiyiṉu moḻika.....(25)
uyarntōṉ ṟalaiva ṉottōṭ puṇariṉum
iḻintōṭ puṇariṉum miḻipeṉap paṭātē
ātaliṉ yāmuṉaik kātalit taṉamāṟ
kātali ṉemaiyaruṭ kaippiṭit taruḷi
oruvaru muṇarāp parama vīṭṭil.....(30)
iruḷaṟai tiṟanta peruveḷi maṇṭapat
tuyarnā tāntat tirumala ramaḷiyiṟ
puḷakamey pōrppa moḻitaṭu māṟa
uḷḷoli nātap puḷḷoli muḻaṅka
ñāṉavā ramuta pāṉama tārntu.....(35)
karuvikaḷ kaḻaṉṟu paravaca mākip
paramā ṉantap paravaiyuṭ paṭintu
pērā viyaṟkai peṟṟiṉi tiruppa
ārā viṉpa maḷittaru ḷemakkē.8


nēricai veṇpā

emmā ruyirā meḻiṉmāci lāmaṇiyai
ammā peṟutaṟ karitaṉṟō - cummā
iruntārē peṟṟārmaṟ ṟevvulakil yārē
varuntātu peṟṟār maṇi. 9


kaṭṭaḷaikkalittuṟai

maṇikoṇ ṭavartam poruḷāva
taṉṟiyam māmaṇiyām
aṇikoṇ ṭavaraikkoṇ ṭāḷvatuṇ
ṭēyaruṭ kūṭalvaikum
kaṇikoṇṭa koṉṟait toṭaimāci
lāmaṇi kaṇṭavuṭaṉ
paṇikoṇṭu toṇṭuṅkoṇ ṭāḷuṅkoḷ
vōmeṉṟu pārkkumuṉṉē.10


nilaimaṇṭila vāciriyappā

muṟpaṭu māyai mutaṟkarai nāṭṭiṟ
paṟpala puvaṉap pakuti paṟṟi
īriru kaṇṇāṟ ṟeḻutaram vakutta
āṟē ḻiraṭṭi nūṟā yiratta
ceyaṟpaṭu ceykaḷi ṉuyirppayi rēṟṟi.....(5)
ūḻeṉap paṭṭa tāḻpuṉaṟ paṭukariṟ
ṟeyvika mutalāc ceppumum matakum
ovvoru matakā yuṭaṉuṭaṉ ṟiṟantu
tāka meṉṉun taṉipperuṅ kāliṟ
pōka meṉṉum putuppuṉal koṇarntu.....(10)
pāyumaim poṟiyām vāymaṭai tiṟantu
paruvam pārttu varaṉmuṟai tēkkalum
itattuṭa ṉakita meṉumiraṇ ṭūṟṟiṟ
putupuṉal perukip purampalait tōṭa
vārpuṉa lataṉai mantira mutalā.....(15)
ōraṟu vakaippaṭu mērika ṇirappi
viḷaivaṉa viḷaiya viḷaintaṉa vaṟuttāṅ
korukaḷañ ceyyu muḻava ṉāki
mānilam purakku māci lāmaṇi
ñāṉacam panta ñāṉa tēcika .....(20)
nallaruṭ ṭiṟattā ṉampi nīyē
palluyirt tokutiyum payaṅkoṇ ṭuykeṉak
kuṭilai yeṉṉun taṭavaya ṉāppaṇ
aruḷvit tiṭṭuk karuṇainīr pāycci
vēta meṉṉum pātavam vaḷarttaṉai.....(25)
pātava mataṉiṟ paṭupayaṉ palavē, avaṟṟuḷ
ilaikoṇ ṭuvantaṉar palarē yilaiyorīit
taḷirkoṇ ṭuvantaṉar palarē taḷirorīi
arumpoṭu malarpiñ caruṅkā yeṉṟivai
virumpiṉar koṇṭukoṇ ṭuvantaṉar palarē.....(30)
avvā ṟuṟuppu mivvāṟu payappa
ōrumvē tāntameṉa ṟucciyiṟ paḻutta
ārā viṉpa varuṅkaṉi piḻintu
cāraṅ koṇṭa caivacit tāntat
tēṉamu taruntiṉar cilarē yāṉavar.....(35)
naṉṉilai peṟutaṟ kaṉṉiya ṉāyiṉum
aṉṉavar kamalap poṉṉaṭi viḷakkiyat
tīmpuṉa lamuta mārntaṉa ṉataṉāl
vēmpeṉak koṇṭaṉaṉ viṇṇava ramutē.11


nēricai veṇpā

viṇpurakkuñ cintā maṇiyeṉkō meyccuṭarāl
maṇpurakkuñ cūḷā maṇiyeṉkō - paṇpār
tirumā muṉivar cikāmaṇiyeṉ kōcīr
tarumāci lāmaṇiyait tāṉ.12


kaṭṭaḷaik kalittuṟai

tāṉava ṉākiya taṉmaipeṟ ṟāṉaṭi tāḻappeṟṟāl
tāṉava ṉākiya taṉmaipeṟ ṟuyvaṉat taṉmaiyiṉṟit
tāṉava ṉākiya taṉmaipeṟ ṟēṟkaru ṭāḻcaṭilat
tāṉava ṉākam peṟāmāci lāmaṇic campantaṉē.13


nēricai yāciriyappā

pantaṉai tavirāc cintaṉai nikarppap
pāyiruḷ paranta māyirum poḻiliṟ
koḷaṟkuri māntark kaḷittal ceyyā
tarumpūṇ cumanta vaṟivi lāḷariṟ
curumpūṇ veṟutta tutaimalar vēṅkai.....(5)
taṉmaruṅ kuṟīip poṉmalar piliṟṟa
ilaiyaṟap pūtta cutaimalarp puṉṉaiyiṉ
meyppula ṉōkkār kaṭpulaṉ kaṭuppa
imaiyā vaṟuṅkaṇ ṇimaittapaiṅ kūntaṟ
pacuntār maññai yacaintamar tōṟṟam.....(10)
poṟṟuṇar potuḷiya kaṟpakap potumpar
poṟivaṇ ṭuṇṇā naṟumalar tūṟṟap
pāṭal cāṉṟa kōṭupala tāṅkik
kavaḷaṅ koḷḷāt tavaḷamāl kaḷiṟṟiṟ
kaṇpala paṭaitta kārmukil vaṇṇat.....(15)
tintiraṉ poliyu meḻiṉalaṅ kāṭṭum
taṇpaṇai yuṭutta tamiḻpperuṅ kūṭal
vaṇpati purakku māci lāmaṇi
talaippaṭu kalaimati tāṅkā tāṅkat
talaippaṭu kalaimati tāṅki nilaippaṭu.....(20)
māṉiṭa ṉāya vaṭivukoṇ ṭaruḷātu
māṉiṭa ṉāya vaṭivukoṇ ṭaruḷi
eṟpaṇi pūṇā teṟpaṇi pūṇṭu
pāriṭañ cūḻātu pāriṭañ cūḻtara
āru ramarnta ñāṉcam panta.....(25)
niṟpukaḻn tiṟaiñcuṅ kaṟpiṉ mākkaḷ
viruppu veṟuppaṟ ṟiruppa reṉpa
poruṭṭuṇi puṇarnta pulamai yōrē
ikapara miraṇṭiṉu metirniṟai koḷiṉum
tokutiyuḷ vēṟṟumait tokaipporuḷ koḷiṉum .....(30)
muṉṉavar moḻintataṟ kaṉṉiya mākaliṉ
viruppu veṟuppuḷa vāya
karuttiṉa rākavuṅ kaṇṭaṉam yāmē. 14


nēricai veṇpā

kaṇṇiṟ kaṇiyāṅ katirmāci lāmaṇiyaip
paṇṇiṟ kaṇiyāp pakarvarāl - eṇṇuṅkāṟ
paṉṉūliṟ kōkkap paṭumaṇiyaṉ ṟimmaṇimaṟ
ṟinnūliṟ kōkkumaṇi yeṉṟu. 15


kaṭṭaḷaik kalittuṟai

eṉavaca mākanil lātaneñ
cāmirum paikkuḻaittut
taṉvaca mākkoṇ ṭiḻukkiṉṟa
tāṟṟoṇṭar tammaiyaruḷ
maṉvaca mākac ceyumāci
lāmaṇi māmaṇikkup
poṉvaca mākaccey kāntameṉ
ṟēcollap pōntatuvē. 16


nēricai yāciriyappā

pōntaiyaṅ kaṇṇi vēntuviṟ poṟitta
maṉperuṅ kiriyiṉ meṉkarum peḻutit
tēculām pacumpoṟ cikaraman tarattiṉ
vācuki piṇitteṉa maṇikkac ciṟukkik
kaṭāmpoḻi karaṭak kaḷinal liyāṉai.....(5)
paṭāmpuṉain teṉṉap paintukil pōrttup
pitircuṇaṅ kalarnta katirmulai maṭantaiyar
viṭpulat tavarkkuṅ kaṭpulaṉ katuvāc
cūḷikai vakutta māḷikai vaippiṟ
cuvalkait tāṅkupu matiyaṇantu pārkkac.....(10)
cēṇikan tōṅkum yāṇarcey kuṉṟat
tāṭakat tiyaṉṟa cūṭakak karattāl
māṭakat tivaviyāḻ marumamī taṇaittu
mūvakai nilaiyat tēḻucura niṟīik
kovvaivāy tiṟantu kuyileṉa miḻaṟṟupu .....(15)
meṉṉaram pukirāṉ viraṉmuṟai taṭavik
kiṉṉaram viyakkuṅ kītam pāṭa
nakainila veṟikku mukamati kāṇūuc
cantira kāntattiṟ camaittacey kuṉṟam
maintarpōṉ ṟuruki maḻaikkaṇīr coriyap.....(20)
palvaḷañ curakkum paintamiḻk kamalai
nalvaḷam pativāḻ ñāṉacam panta
pācamā miruṭkōr paṭarmaṇi viḷakkeṉum
māci lāmaṇit tēcika rāya
cāṟṟuvaṉ kēṇmati māṟṟamoṉ ṟuḷatē.....(25)
meymmayir cilirppak kaṇṇīr vāra
moḻitaṭu māṟa vuḻuvalaṉ palaippac
cattini pātat taṉmaivan taṭaintōrk
kapporuḷ puritaṟ katupoḻu tākaliṉ
meypporu ḷuṇarattutal viyappeṉap paṭātē.....(30)
coṟṟamiḻ virakaṉ ṟuṇaikkaṇ cātta
muṟṟuṇar kēḷviyar paṟpala rāyiṉum
kaicolak kēṭkuṅ kaṭcevi mūṅkaik
kuyvakai puṇartta toruviyap pākaliṉ
aṉṉatu kaṭuppaniṉ canniti vicēṭat.....(35)
tiṉṉaruḷ peṟātavar yāvaru milareṉa
viyappuḷa tāka nayappatoṉ ṟuḷatē
aṉaiyatīṅ keṉṉeṉa viṉavuti yāleṉiṟ
katalit taṇṭiṟ potitaḻaṟ koḷīip
paṟṟā tiruppiṉum paippaiya mūṭṭupu.....(40)
maṟṟoru cūḻcciyiṟ paṟṟuvit tāleṉa
oruciṟi teṉiṉum paruvamiṉ ṟāyiṉum
pavaviru ṭurantaruḷ patiyat
tavamil pētaiyēṉ ṟaṉakkaruḷ vatuvē.17


nēricai veṇpā

taṉṉēri lāñāṉa campantaṉ ṟāḷaṭaintārk
keṉṉē yiruḷveḷiyā meṉparāl - aṉṉōṉ
aruḷāta pōtuveḷi yāyirunta vellām
iruḷā yirunta veṉakku. 18

kaṭṭaḷaikkalittuṟai

eṉceya lāloṉṟum yāṉceyva
tillai yeṉakkavamē
puṉceya lāmviṉaip pōkamuṇ
ṭāvateṉ pōtamillēṉ
taṉceya lāyavel lāmāci
lāmaṇic campantaniṉ
naṉceya lāyiṉu meṉceya
lācceyyu nāṉeṉpatē. 19


nēricaiyāciriyappā

nāṉmaṟaik kiḻava naṟṟava mutalva
nūṉmuṟai payiṉṟa nuṇmaicā laṟiña
coṟcuvai paḻutta tokaittamiḻk kaviña
kaṟṟavar viyakkuṅ kāviyap pulava
cevitoṟuñ cevitoṟun teḷḷamu tūṭṭupu.....(5)
kaviñarvayi ṉirappuṅ kalvip piracaṅka
veḷḷiṭait tōṉṟā tuḷḷat tuṇarttavum
cēynilai niṉṟu tirukkaṇ cāttavum
cāyā mummalac cakalarē muyya
emmuruk koṇṭu memmoṭu payiṉṟum.....(10)
mummalak kiḻaṅkai mutaloṭu makaḻntu
ciṟpara muṇarttuñ caṟkuru rāya
paḷiṅkiṉiṟ kuyiṉṟa paṉinilā muṟṟattu
viḷaṅkiḻai maṭantaiyar viḷaiyāṭ ṭayartarak
koṅkuvār kuḻaluṅ kuvaḷaivāḷ viḻiyum.....(15)
paṅkaya mukamum pattipāyn toḷirtaliṟ
caivalam paṭarntu taṭaṅkaya lukaḷum
ceyyapūṅ kamalac ceḻumala rōṭaiyeṉ
ṟāṭavar ciṟcilar nāṭiṉar kāṇūu
vammiṉ vammiṉ maṭantaiyar nīvirmaṟ.....(20)
ṟamme lōti yarampaiya rātaliṉ
nīrnilai niṟṟirā ṉīravar taṅkaḷuḷ
yārkol yārko licaimi ṉicaimiṉeṉ
ṟiṟumpū teyti yirantaṉa ricaippa
maṟumoḻi koṭātu kuṟunakai mukiḻttāṅ.....(25)
kaiyuṟa vakaṟṟu maṇimatiṭ kamalai
naṉṉakar purakku ñāṉa tēcika
ācilā vaṇpuka ḻaṇinilā veṟikkum
māci lāmaṇi ñāṉacam panta
eṉporuṭ ṭāyiṉu miṉporuṭ ṭaṉṟitu .....(30)
niṉporuṭ ṭoruporu ṇikaḻttuvaṉ kēṇmō
vaṟiña ṉōmpiya ceṟuvoṉ ṟēyppap
paruva nōkkāp pavantoṟum pavantoṟum
iruviṉaip pōkamu meṟkoṇ ṭārttupu
maṟṟeṉ ṉurukkoṭu muṟṟaṉai yāliṉit .....(35)
tākamiṉ ṟākaliṟ pākamiṉ ṟeṉakkeṉa
aruḷā toḻiyiṉum paripava niṉakkē
cēymukam pārāḷ ciṉantaṉa ḷēkiṉum
pōyeṭut tāṟṟumat tāymīṭ ṭaṉṟē
ātali ṉeṉaippō laṭikkaṭi tōṉṟalai.....(40)
ītiyā liṉṉaru ḷiṉṉaṇa meṉakkē
camaiyan tīrnta taṉipporu ṭerittaṟ
kamaiyan tērkalai yaruḷuti yāyiṉum
eṇṇī rāṇṭaik kilakkamiṭ ṭirunta
aṇṇalaṅ kumaraṟ kāruyir tōṟṟa
kaṭāviṭai yūrtipāṟ kaṇṭum
aṭāteṉa moḻikuna rārkoṉmaṟ ṟuṉaiyē. 20


nēricai veṇpā

ārūrē yūrpē raruṇmāci lāmaṇiyeṉ
ṟōrūrpē rillāṟ kuraittēṟkup - pārēṟap
poyyeṉṟāṉ meyyeṉṟāṉ poyyāṉa poyyuṭalai
meyyeṉṟāṉ poyyeṉṟāṉ mīṇṭu. 21


kaṭṭaḷaik kalittuṟai

mīḷā maṇiman tiramarun
tāṟceṉma vevviṭanōy
vāḷā maṇiyoṉṟi ṉāṉmīṇṭa
vāvam maṇipiṟarkoṇ
ṭāḷā maṇiyemai yāṭkoḷcin
tāmaṇi yaintavittōr
cūḷā maṇimeyc cuṭarmāci
lāmaṇi cūḻntiṭiṉē. 22


nēricai yāciriyappā
cūḻpōy nivanta vāḻkaṭa lulakat
tiṉṉaruṭ ṭiṟattā liṭaimaru tamarnta
poṉṉavir kaṭukkaip puricaṭaip puṅkavaṉ
amaiyāk kāta limaiyaval likku
vaḻipaṭaṉ muṟaimai viḻumiti ṉuṇarttat.....(5)
tāṉē taṉṉaip pūcaṉai purinteṉa
aruttiyō ṭemmainam muruttira kaṇaṅkaḷ
terittumaṟ ṟivvā ṟaruccaṉai puritireṉ
ṟaṅkaiyaṟ kaṇṇi paṅkilvīṟ ṟirunta
cekkar vārcaṭaic cokkanā yakaṉai.....(10)
īreṇ ṭiṟattupa cāramum vāyppap
pūcaṉai puriyun tēcika rāya
maḻaikkulan taḻaippat taḻaittatīm palaviṉ
vēriṭaip paḻuttup pāriṉuṭ kiṭanta
muṭpuṟak kaṉikaḷ viṭpuṟak kāṇṭalum.....(15)
ciṟukaṇ manti kuṟivaḻic ceṉṟu
kīṇṭupoṟ cuḷaipala tōṇṭuva tamma
muṟpaka loruvar poṟkuṭa nirampap
putaittaṉar vaitta nitikkuḻā maṉaittum
vañcakam paḻaku mañcaṉak kaḷvar.....(20)
kaṇṭukaṇ ṭeṭukkuṅ kāṭcit taṉṉa
taṇṭalai vaḷaiit taṭamati luṭutta
tēculāṅ kamalait tirunakar purakkum
māci lāmaṇi ñāṉacam panta
vākku maṉaṉum yākkaiyu moṉṟāc.....(25)
coṟṟaru karaṇa maṟṟivai mūṉṟum
niṉpukaḻ naviṟṟiyu niṉaittuniṉ ṟuṇaittāḷ
aṉpuṭa ṉiṟaiñciyu miṉpamuṟ ṟaṉavāl
avakara ṇaṅkaḷē yallamaṟ ṟamma
civakara ṇaṅkaḷāyn tirintaṉa vaṉṟē, ataṉāṟ.....(30)
ṟirikara ṇaṅkaḷeḷ ṟuraiceyu mappeyar
oruporuṭ kiḷaviyel lōrkkum
iruporuṭ kiḷaviyā yiruntatiṉ ṟeṉakkē.23


nēricai veṇpā

eṟkamalañ ceyyu meḻiṉmāci lāmaṇitaṉ
poṟkamalañ ceṉṉi polivittēṉ - naṟkamalai
ūriṟ kuṟukiṉē ṉōrmāt tiraiyaḷaveṉ
pēriṟ kuṟukiṉēṉ piṉ. 24


kaṭṭaḷaik kalittuṟai

piṉṉam paṭaitta camaya virōtap piṇakkaṟuttōr
ciṉṉam paṭaitta muṉimāci lāmaṇic cittariyām
iṉṉam paṭaittava rētu peṟāramu tiṅkemakkeṉ
ṟaṉṉam paṭaittavar peṟṟār puvaṉa maṭaṅkalumē.25


nēricai yāciriyappā

aṭaṅkā vaimpula ṉaṭaṅkiṉark kamma
oṭuṅkā vaimpula ṉuḷattiṉu muḷavē, avaitām
cevippula ṉaṟiyā vakattoli yoṉṟē
meyppula ṉaṟiyāt taṭpamaṟ ṟoṉṟē
kaṭpula ṉaṟiyāk katiroḷi yoṉṟē.....(5)
nāccuvai yaṟiyā naṟuñcuvai yoṉṟē
mūkkuyirt taṟiyā murukumaṟ ṟoṉṟē
pērā viṉpamip peṟṟiyiṟ ṟiḷaikkum
ārā viṉpamoṉ ṟārntaṉam yāmē, atuvē
karaiyeṟin tārkkum porupuṉaṟ paṭukariṟ.....(10)
paṇilamīṉ ṟaḷitta maṇinilāp pōrppat
taruṇaveḷ ḷekiṉan taṉṉakat taṭaṅka
aruṇa muṇṭaka makavitaḻ mukiḻppatu
teṇṭirai yuṭutta tīmpuṉaṉ maṭantai
veṇṭukiṟ paṭāam virittaṉaḷ pōrttu .....(15)
vaḷḷavāyk kamala malarkkaiyāl vaḷaittup
piḷḷaiveḷ ḷekiṉam piṭippatu kaṭukkum
kāculām pacumpoṟ kaṭimatiṟ kamalai
māci lāmaṇi ñāṉacam pantaṉeṉ
ṟaruntavar tutippavōr perumpeyar niṟīip.....(20)
paramā ṉantap paravaiyuṭ ṭōṉṟiya
iṉpavā ramutamav vamutam
aṉparuk keḷiteḷi tarituviṇ ṇavarkkē.26

nēricai veṇpā

viṇmaṇiyāyk kāṇpōr viḻikkuṭ polintuṇaik
kaṇmaṇiyāy niṉṟevaiyuṅ kāṭṭumāl - oṇmaṇiccūṭ
ṭammā cuṇanta ṉaṇimuṭimēṟ koṇṭirunta
immāci lāmaṇimaṟ ṟiṉṟu. 27


kaṭṭaḷaik kalittuṟai

iṉṟōr viyappuḷa tāṉmāci lāmaṇi yeṉṟiruppa
toṉṟōr maṇikaṇ ṭavarpala rālataṟ kōrmaruṅkāy
niṉṟōr palapala pētaṅka ḷāccolvar nīkkamaṟac
ceṉṟōrmaṟ ṟimmaṇi cemmaṇi yēyeṉṟu ceppuvarē. 28


nēricai yāciriyappā

ēḻuyar mummatac cūḻimāl yāṉai
taṭampuṉal kuṭaintu paṭinteḻun tuḻakkat
teṇṭirai curuṭṭuṅ kuṇṭakaḻ vāviyiṟ
paṅkayat taviciṟ pacumpoṟ ṟātaḷain
taṅkam vēṟupaṭ ṭaracaṉam politalum.....(5)
āvaliṟ paṭarnta cēvalkaṇ ṭayirttunam
pēṭaiyaṉ ṟitumala rōṭaiyu maṉṟē
paṭarumveṇ ṭāmarai paṭarntatai yaṉṟitu
kaṭavuḷa ramutaṅ kaṭaintapāṟ kaṭalē
kāntuveṅ kaṉaṟkaṭ kaḷiṟumaṉ ṟitukaṭaṟ.....(10)
cāynteḻu mantarat taṭaṅkiri yatuvē.
pōkuvā luṟuppum puḻaikkaiyun taivaru
pākarō vācuki paṟṟumvā ṉavarē
poṅkiveṇ ṇilavu poḻintaveṇ ṭaraḷamaṉ
ṟiṅkitu vaṅkati leḻuntavā ramutē .....(15)
koṭiviṭu pācaṭaik kuḻāmaṉ ṟiṅkitak
kaṭaliṭait tōṉṟiya kaṟpakā ṭaviyē
cēyitaḻ virikkuñ centā maraiyitaṉ
ṟāyataṉ vaṭivamā yamarntamā nitiyē
caṅkamaṉ ṟituvataṉ ṟaṉippeyar nitiyē.....(20)
ceṅkiṭai yaṉṟitu cintā maṇiyē
ātali ṉamatupēṭ ṭaṉṉamu maṉṟitap
pōtilaṅ kutitta polaṅkom paṉṟē
eṉṟuḷa maruḷavō reḻiṉalam payakkum
maṉṟalam paṇaicūḻ maruta vēlip.....(25)
poṉmatiṟ kamalai naṉṉakar purakkum
tēcika rāya ciṟpara mutalva
māci lāmaṇi ñāṉacam panta
eṉaiyāṭ koḷḷavan teytiṉai yākaliṉ
muṉiyā toṉṟitu moḻikuvaṉ kēṇmati .....(30)
kaṟṟaṉa rāyiṉuṅ kallā rāyiṉum
aṟṟaṉam yāmeṉa vaṭaintaṉar tamaiyeṉiṟ
kālam pārār karuttiṉai yaḷavār
cīla nōkkār tīkkuṇaṅ koḷḷār
paricilar vēṇṭiya paricumaṟ ṟellām
varicaiyō ṭaḷippatu vaḷḷiyōr kaṭaṉē
naṉṉeṟip paṭarā navamali yāyiṉum
cenneṟip paṭarntaniṉ cīrpuṉain tēttaliṟ
cattini pātaniṉ cannitip paṭṭa
ittiṟat teḷitiṉi leytiya teṉakkē, ataṉāṟ
cariyaiyiṟ ṟāḻkkalai kiriyaiyiṟ paṇikkalai
yōkat tuykkalai pākamu nōkkalai
nāḷaiyiṉ ṟeṉavoru vēḷaiyu naviṟṟalai
īṇṭeṉak karuḷuti yiṟaiva
pūṇṭukoṇṭiruppaṉiṉ poṉṉaṭit tuṇaiyē. 29


nēricai veṇpā

poṉṉēyal lāmaṟ poruḷō ṭuṭaluyirviṟ
ṟeṉṉē maṇiyoṉ ṟevarkoḷvār - koṉṉē
kurumāci lāmaṇiyaik koḷvōrkoḷ ḷāmuṉ
taruvārmaṟ ṟimmūṉṟun tāṉ. 30


kaṭṭaḷaik kalittuṟai

tarumaṇik kōvait taruṇñāṉa campantaṉ ṟaṇkamalaik
kurumaṇik kōvai nikarmāci lāmaṇi kōttiṭalāl
orumaṇik kōvaiyim mummaṇik kōvaiyoṇ caṅkukañcam
porumaṇik kōvaip poruḷākkoḷ ḷāritu pūṇṭavarē. 31

taṭutta piṟavit taḷaiyām
vilaṅku taṉaimuṟittu
viṭutta karuṇaik kaṭaṉmāci
lāmaṇi meyppukaḻāṟ
ṟoṭutta tamiḻmum maṇikkōvai
nittan tutikkavallār
eṭutta caṉaṉatti leytāta
pēriṉpa meytuvarē.32
uḷḷat taruṇiṉ ṟuṇarttaveṉ
ṉāvi luṟainta veḷḷai
vaḷḷak kamalat tavaṇmāci
lāmaṇi vaṇpukaḻil
eḷḷat taṉaiyaḷa vōrtoṭai
yākki yicaittaṉaḷāṟ
kaḷḷap pulaṉkoṇ ṭuraittē
ṉalaṉik kavimuṟṟumē.33

virikkuñ cariyaiyip pāmālai
cērttatu meykkiriyai
tarikkum paṭikkiṉṟu cāṟṟiya
tēmaṟṟeṉ ṟaṇṭamiḻait
terikkiṉṟa pōtaruḷ ceytatu
vēciva yōkamuṇmai
parikkiṉṟa ñāṉamoṉ ṟēmāci
lāmaṇi pālittatē. 34


piṉṉē varum iraṇṭu ceyyuṭkaḷ paḻaiya patippukaḷiṟ kāṇap paṭukiṉṟaṉa.


nēricai yāciriyappā

tamiḻmaṇaṅ kamaḻuṅ kamalaiyam pativāḻ
ñāṉacam pantaṉai vaṇaṅkiṉ
īṉacam panta millaivī ṭeḷitē.


vañcittuṟai

māci lāmaṇit
tēci kāveṉa
pēcu vōrkaṇmup
pāca mōṭumē.



paṇṭāra mummaṇikkōvai muṟṟiṟṟu.