Tevaram 5, part 1 (verses 1-509)

Input by Thomas Malten and Colleagues, Institute of Indology and Tamil Studies, Univ of Koeln Germany.

(c) Project Madurai 1999 - 2003
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






tirunāvukkaracu cuvāmikaḷ aruḷicceyta
tēvārap patikaṅkaḷ
aintām tirumuṟai mutaṟ pakuti
pāṭalkaḷ ( 1 - 509 )






tirunāvukkaracu cuvāmikaḷ aruḷicceyta
tēvārap patikaṅkaḷ
aintām tirumuṟai mutaṟ pakuti
pāṭalkaḷ (1- 509)



uḷḷuṟai


5.001 kōyil (1-11)miṉpatippu
5.002 kōyil (12-21)miṉpatippu
5.003 tiruvarattuṟai (22-31)miṉpatippu
5.004 tiruvaṇṇāmalai (32-41)miṉpatippu
5.005 tiruvaṇṇāmalai (42-51)miṉpatippu
5.006 tiruvārūr (52-61)miṉpatippu
5.007 tiruvārūr (62-73)miṉpatippu
5.008 tiruaṉṉiyūr (74-83)miṉpatippu
5.009 tirumaṟaikkāṭu (84-93)miṉpatippu
5.010 tirumaṟaikkāṭu (94-104)miṉpatippu

5.011 tirumīyaccūr (105-114)miṉpatippu
5.012 tiruvīḻimiḻalai (115-125)miṉpatippu
5.013 tiruvīḻimiḻalai (126-135)miṉpatippu
5.014 tiruviṭaimarutūr (136-146)miṉpatippu
5.015 tiruviṭaimarutūr (147-152)miṉpatippu
5.016 tiruppēreyil (153-163)miṉpatippu
5.017 tiruveṇṇiyūr (164-174)miṉpatippu
5.018 tirukkaṭampantuṟai (175-184)miṉpatippu
5.019 tirukkaṭampūr (185-195)miṉpatippu
5.020 tirukkaṭampūr (196-205)miṉpatippu

5.021 tiruviṉṉampar (206-215)miṉpatippu
5.022 tirukkuṭamūkku (216-225)miṉpatippu
5.023 tiruniṉṟiyūr (226-235)miṉpatippu
5.024 tiruvoṟṟiyūr (236-245)miṉpatippu
5.025 tiruppācūr (246-256)miṉpatippu
5.026 tiruvaṉṉiyūr (257-265)miṉpatippu
5.027 tiruvaiyāṟu (266-275)miṉpatippu
5.028 tiruvaiyāṟu (276-285)miṉpatippu
5.029 tiruvāvaṭutuṟai (286-295)miṉpatippu
5.030 tirupparāyttuṟai (296-306)miṉpatippu

5.031 tiruvāṉaikkā (307-316)miṉpatippu
5.032 tiruppūnturutti (317-326)miṉpatippu
5.033 tiruccōṟṟuttuṟai (327-337)miṉpatippu
5.034 tiruneyttāṉam (338-347)miṉpatippu
5.035 tiruppaḻaṉam (348-357)miṉpatippu
5.036 tiruccempoṉpaḷḷi (358-367)miṉpatippu
5.037 tirukkaṭavūrvīraṭṭam (368-378)miṉpatippu
5.038 tirukkaṭavūrmayāṉam (379-386)miṉpatippu
5.039 tirumayilāṭutuṟai (387-397)miṉpatippu
5.040 tirukkaḻippālai (398-406)miṉpatippu

5.041 tiruppaiññīli (307-316)miṉpatippu
5.042 tiruvēṭkaḷam (317-326)miṉpatippu
5.043 tirunallam (327-337)miṉpatippu
5.044 tiruvāmāttūr (338-347)miṉpatippu
5.045 tiruttōṇipuram (348-357)miṉpatippu
5.046 tiruppukalūr (358-367)miṉpatippu
5.047 tiruvēkampam (368-378)miṉpatippu
5.048 tiruvēkampam (379-386)miṉpatippu
5.049 tiruveṇkāṭu (387-397)miṉpatippu
5.050 tiruvāymūr (398-406)miṉpatippu


----------




5.1 kōyil - tirukkuṟuntokai
tirucciṟṟampalam


1
aṉṉam pālikkun tillaicciṟ ṟampalam
poṉṉam pālikku mēlumip pūmicai
eṉṉam pālikku māṟukaṇ ṭiṉpuṟa
iṉṉam pālikku mōvip piṟaviyē.5.1.1

2 arumpaṟ ṟappaṭa āymalar koṇṭunīr
curumpaṟ ṟappaṭat tūvit toḻumiṉō
karumpaṟ ṟaccilaik kāmaṉaik kāyntavaṉ
perumpaṟ ṟappuli yūrem pirāṉaiyē.5.1.2

3 ariccuṟ ṟaviṉai yālaṭarp puṇṭunīr
ericcuṟ ṟakkiṭan tāreṉ ṟayalavar
ciriccuṟ ṟappala pēcappa ṭāmuṉam
tirucciṟ ṟampalañ ceṉṟaṭain tuymmiṉē.5.1.3

4 allal eṉceyum aruviṉai eṉceyum
tollai valviṉait tontantāṉ eṉceyum
tillai mānakarc ciṟṟam palavaṉārk
kellai yillatōr aṭimaipūṇ ṭēṉukkē.5.1.4

5 ūṉi lāvi uyirkkum poḻutelām
nāṉi lāvi yiruppaṉeṉ ṉātaṉait
tēṉi lāviya ciṟṟam palavaṉār
vāṉi lāvi yirukkavum vaipparē. 5.1.5

6 ciṭṭar vāṉavar ceṉṟu varaṅkoḷuñ
ciṭṭar vāḻtillaic ciṟṟam palattuṟai
ciṭṭaṉ cēvaṭi kaitoḻac cellumac
ciṭṭar pālaṇu kāṉceṟu kālaṉē.5.1.6

7 orutta ṉārula kaṅkaṭ korucuṭar
tirutta ṉārtillaic ciṟṟam palavaṉār
virutta ṉāriḷai yārviṭa muṇṭavem
arutta ṉāraṭi yārai aṟivarē.5.1.7

8 viṇṇi ṟaintatōr vevvaḻa liṉṉuru
eṇṇi ṟainta iruvark kaṟivoṇāk
kaṇṇi ṟainta kaṭipoḻil ampalat
tuṇṇi ṟaintuniṉ ṟāṭum oruvaṉē.5.1.8

9 villaivaṭ ṭappaṭa vāṅki avuṇartam
vallaivaṭ ṭammatiṉ mūṉṟuṭaṉ māyttavaṉ
tillaivaṭ ṭanticai kaitoḻu vārviṉai
ollaivaṭ ṭaṅkaṭan tōṭutal uṇmaiyē.5.1.9

10 nāṭi nāraṇaṉ nāṉmuka ṉeṉṟivar
tēṭi yuntirin tuṅkāṇa vallarō
māṭa māḷikai cūḻtillai yampalat
tāṭi pātameṉ ṉeñcuḷ irukkavē.5.1.10

11 matura vāymoḻi maṅkaiyōr paṅkiṉaṉ
caturaṉ ciṟṟam palavaṉ tirumalai
atira ārtteṭut tāṉmuṭi pattiṟa
mitikoḷ cēvaṭi ceṉṟaṭain tuymmiṉē.
5.1.11


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.2 kōyil - tirukkuṟuntokai


tirucciṟṟampalam


12
paṉaikkai mummata vēḻa murittavaṉ
niṉaippa varmaṉaṅ kōyilāk koṇṭavaṉ
aṉaittu vēṭamām ampalak kūttaṉait
tiṉaitta ṉaippoḻu tummaṟan tuyvaṉō.5.2.1

13 tīrtta ṉaicciva ṉaicciva lōkaṉai
mūrtti yaimuta lāya oruvaṉaip
pārtta ṉukkaruḷ ceyta ciṟṟampalak
kūtta ṉaikkoṭi yēṉmaṟan tuyvaṉō.
5.2.2

14 kaṭṭum pāmpuṅ kapālaṅ kaimāṉmaṟi
iṭṭa māyiṭu kāṭṭeri yāṭuvāṉ
ciṭṭar vāḻtillai yampalak kūttaṉai
eṭṭa ṉaippoḻu tummaṟan tuyvaṉō.5.2.3

15 māṇi pālkaṟan tāṭṭi vaḻipaṭa
nīṇu lakelām āḷak koṭuttavaṉ
āṇi yaiccempoṉ ampalat tuḷniṉṟa
tāṇu vaittami yēṉmaṟan tuyvaṉō.5.2.4

16 pitta ṉaipperuṅ kāṭaraṅ kāvuṭai
mutta ṉaimuḷai veṇmati cūṭiyaic
citta ṉaiccempoṉ ampalat tuḷniṉṟa
atta ṉaiyaṭi yēṉmaṟan tuyvaṉō.5.2.6

17 nīti yainiṟai vaimaṟai nāṉkuṭaṉ
ōti yaiyoru varkku maṟivoṇāc
cōti yaiccuṭarc cempoṉiṉ ampalat
tāti yaiyaṭi yēṉmaṟan tuyvaṉō.5.2.6

18 maikoḷ kaṇṭaṉeṇ ṭōḷaṉmuk kaṇṇiṉaṉ
paikoḷ pāmparai yārtta paramaṉār
ceyya mātuṟai ciṟṟampa latteṅkaḷ
aiya ṉaiyaṭi yēṉmaṟan tuyvaṉō.5.2.7

19 muḻutum vāṉula kattuḷa tēvarkaḷ
toḻutum pōṟṟiyun tūyacem poṉṉiṉāl
eḻuti mēyntaciṟ ṟampalak kūttaṉai
iḻutai yēṉmaṟan teṅṅaṉam uyvaṉō.5.2.8

20 kāru lāmalark koṉṟaiyan tāraṉai
vāru lāmulai maṅkai maṇāḷaṉait
tēru lāviya tillaiyuṭ kūttaṉai
ārki lāvamu taimaṟan tuyvaṉō.5.2.9

21 ōṅku mālvarai ēntaluṟ ṟāṉciram
vīṅki vimmuṟa ūṉṟiya tāḷiṉāṉ
tēṅku nīrvayal cūḻtillaik kūttaṉaip
pāṅki lāttoṇṭa ṉēṉmaṟan tuyvaṉō.5.2.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.3 tiruvarattuṟai - tirukkuṟuntokai


tirucciṟṟampalam


22
5.3.1

23 karumpop pāṉaik karumpiṉiṟ kaṭṭiyai
virumpop pāṉaiviṇ ṇōru maṟikilā
arumpop pāṉai arattuṟai mēviya
curumpop pāṉaikkaṇ ṭīrnān toḻuvatē.5.3.2

24 ēṟop pāṉaiyel lāvuyirk kummiṟai
vēṟop pāṉaiviṇ ṇōru maṟikilā
āṟop pāṉai arattuṟai mēviya
ūṟop pāṉaikkaṇ ṭīrnān toḻuvatē.5.3.3

25 parappop pāṉaip pakaliruḷ naṉṉilā
irappop pāṉai iḷamati cūṭiya
arappop pāṉai arattuṟai mēviya
curappop pāṉaikkaṇ ṭīrnān toḻuvatē.5.3.4

26 neyyop pāṉainey yiṟcuṭar pōlvatōr
meyyop pāṉaiviṇ ṇōru maṟikilār
aiyop pāṉai arattuṟai mēviya
kaiyop pāṉaikkaṇ ṭīrnān toḻuvatē.5.3.5

27 nitiyop pāṉai nitiyiṟ kiḻavaṉai
vitiyop pāṉaiviṇ ṇōru maṟikilār
atiyop pāṉai arattuṟai mēviya
katiyop pāṉaikkaṇ ṭīrnān toḻuvatē.5.3.6

28 puṉalop pāṉaip poruntalar tammaiyē
miṉalop pāṉaiviṇ ṇōru maṟikilār
aṉalop pāṉai arattuṟai mēviya
kaṉalop pāṉaikkaṇ ṭīrnān toḻuvatē.5.3.7

29 poṉṉop pāṉaippoṉ ṉiṟcuṭar pōlvatōr
miṉṉop pāṉaiviṇ ṇōru maṟikilār
aṉṉop pāṉai arattuṟai mēviya
taṉṉop pāṉaikkaṇ ṭīrnān toḻuvatē.5.3.8

30 kāḻi yāṉaik kaṉaviṭai yūrumey
vāḻi yāṉaival lōrumeṉ ṟiṉṉavar
āḻi yāṉpira maṟkum arattuṟai
ūḻi yāṉaikkaṇ ṭīrnān toḻuvatē.5.3.9

31 kalaiyop pāṉaikkaṟ ṟārkkō ramutiṉai
malaiyop pāṉai maṇimuṭi yūṉṟiya
alaiyop pāṉai arattuṟai mēviya
nilaiyop pāṉaikkaṇ ṭīrnān toḻuvatē.5.3.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.4 tiruvaṇṇāmalai - tirukkuṟuntokai


tirucciṟṟampalam


32
vaṭṭa ṉaimati cūṭiyai vāṉavar
ciṭṭa ṉaittiru vaṇṇā malaiyaṉai
iṭṭa ṉaiyikaḻn tārpura mūṉṟaiyum
aṭṭa ṉaiyaṭi yēṉmaṟan tuyvaṉō.5.4.1

33 vāṉa ṉaimati cūṭiya maintaṉait
tēṉa ṉaittiru vaṇṇā malaiyaṉai
ēṉa ṉaiyikaḻn tārpura mūṉṟeyta
āṉa ṉaiyaṭi yēṉmaṟan tuyvaṉō.5.4.2

34 matta ṉaimata yāṉai yurittaveñ
citta ṉaittiru vaṇṇā malaiyaṉai
mutta ṉaimuṉin tārpura mūṉṟeyta
atta ṉaiyaṭi yēṉmaṟan tuyvaṉō.5.4.3

35 kāṟṟa ṉaikkalak kumviṉai pōyaṟat
tēṟṟa ṉaittiru vaṇṇā malaiyaṉaik
kūṟṟa ṉaikkoṭi yārpura mūṉṟeyta
āṟṟa ṉaiyaṭi yēṉmaṟan tuyvaṉō.5.4.4

36 miṉṉa ṉaiviṉai tīrtteṉai yāṭkoṇṭa
teṉṉa ṉaittiru vaṇṇā malaiyaṉai
eṉṉa ṉaiyikaḻn tārpura mūṉṟeyta
aṉṉa ṉaiyaṭi yēṉmaṟan tuyvaṉō.5.4.5

37 maṉṟa ṉaimati yātavaṉ vēḷvimēṟ
ceṉṟa ṉaittiru vaṇṇā malaiyaṉai
veṉṟa ṉaivekuṇ ṭārpura mūṉṟaiyuṅ
koṉṟa ṉaikkoṭi yēṉmaṟan tuyvaṉō.5.4.6

38 vīra ṉaiviṭa muṇṭaṉai viṇṇavar
tīra ṉaittiru vaṇṇā malaiyaṉai
ūra ṉaiyuṇa rārpura mūṉṟeyta
āra ṉaiyaṭi yēṉmaṟan tuyvaṉō.5.4.7

39 karuvi ṉaikkaṭal vāyviṭa muṇṭaven
tiruvi ṉaittiru vaṇṇā malaiyaṉai
uruvi ṉaiyuṇa rārpura mūṉṟeyta
aruvi ṉaiyaṭi yēṉmaṟan tuyvaṉō.5.4.8

40 arutta ṉaiyara vaintalai nākattait
tirutta ṉaittiru vaṇṇā malaiyaṉaik
karutta ṉaikkaṭi yārpura mūṉṟeyta
arutta ṉaiyaṭi yēṉmaṟan tuyvaṉō.5.4.9

41 arakka ṉaiyala ṟavvira lūṉṟiya
tirutta ṉaittiru vaṇṇā malaiyaṉai
irakka māyeṉ uṭaluṟu nōykaḷait
turakka ṉaittoṇṭa ṉēṉmaṟan tuyvaṉō.5.4.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.5 tiruvaṇṇāmalai - tirukkuṟuntokai


tirucciṟṟampalam


42
paṭṭi ēṟukan tēṟip palailam
iṭṭa māka irantuṇ ṭuḻitarum
aṭṭa mūrttiaṇ ṇāmalai kaitoḻak
keṭṭup pōmviṉai kēṭillai kāṇmiṉē.5.5.1

43 peṟṟa mēṟuvar peypalik keṉṟavar
cuṟṟa māmiku tolpuka ḻāḷoṭum
aṟṟan tīrkkumaṇ ṇāmalai kaitoḻa
naṟṟa vattoṭu ñāṉat tirupparē.5.5.2

44 palli lōṭukai yēntip palailam
ollai ceṉṟuṇaṅ kalkavar vāravar
allal tīrkkumaṇ ṇāmalai kaitoḻa
nalla vāyiṉa nammai aṭaiyumē. 5.5.3

45 pāṭic ceṉṟu palikkeṉṟu niṉṟavar
ōṭip pōyiṉar ceyvatoṉ ṟeṉkolō
āṭip pāṭiaṇ ṇāmalai kaitoḻa
ōṭip pōkunam mēlai viṉaikaḷē.5.5.4

46 tēṭic ceṉṟu tiruntaṭi yēttumiṉ
nāṭi vantavar nammaiyum āṭkoḷvar
āṭip pāṭiaṇ ṇāmalai kaitoḻa
ōṭip pōmnama tuḷḷa viṉaikaḷē.5.5.5

47 kaṭṭi yokkuṅ karumpi ṉiṭaittuṇi
veṭṭi vīṇaikaḷ pāṭum vikirtaṉār
aṭṭa mūrttiaṇ ṇāmalai mēviya
naṭṭa māṭiyai naṇṇanaṉ kākumē.5.5.6

48 kōṇik koṇṭaiyar vēṭamuṉ koṇṭavar
pāṇi naṭṭaṅka ḷāṭum paramaṉār
āṇip poṉṉiṉaṇ ṇāmalai kaitoḻap
pēṇi niṉṟa peruviṉai pōkumē.5.5.7

49 kaṇṭan tāṉkaṟut tāṉkālaṉ āruyir
paṇṭu kālkoṭu pāynta paramaṉār
aṇṭat tōṅkumaṇ ṇāmalai kaitoḻa
viṇṭu pōkunam mēlai viṉaikaḷē.5.5.8

50 muntic ceṉṟumup pōtum vaṇaṅkumiṉ
anti vāyoḷi yāṉṟaṉaṇ ṇāmalai
cinti yāeḻu vārviṉai tīrttiṭuṅ
kanta māmalar cūṭuṅ karuttaṉē.5.5.9

51 maṟaiyi ṉāṉoṭu mālavaṉ kāṇkilā
niṟaiyum nīrmaiyuḷ niṉṟaruḷ ceytavaṉ
uṟaiyum māṇpiṉaṇ ṇāmalai kaitoḻap
paṟaiyum nāñceyta pāvaṅka ḷāṉavē.5.5.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.6 tiruvārūr - tirukkuṟuntokai


tirucciṟṟampalam


52
eppō tummiṟai yummaṟa vātunīr
muppō tumpira maṉṟoḻa niṉṟavaṉ
ceppō tumpoṉiṉ mēṉic civaṉavaṉ
appō taikkañcal eṉṉumā rūraṉē.5.6.1

53 caṭaiyiṉ mēlumōr taiyalai vaittavar
aṭaiki lāvara vaiarai yārttavar
paṭaiyiṉ nērtaṭaṅ kaṇṇumai pākamā
aṭaivar pōliṭu kāṭarā rūrarē.5.6.2

54 viṇṭa veṇṭalai yēkala ṉākavē
koṇṭa kampali tēruṅ kuḻakaṉār
tuṇṭa veṇpiṟai vaitta iṟaiyavar
aṇṭa vāṇark karuḷumā rūrarē.5.6.3

55 viṭaiyum ēṟuvar veṇṭalai yiṟpali
kaṭaikaḷ tōṟun tiriyumeṅ kaṇṇutal
uṭaiyuñ cīrai uṟaivatu kāṭṭiṭai
aṭaivar pōlaraṅ kākaā rūrarē.5.6.4

56 tuḷaikkai vēḻat turiyuṭal pōrttavar
vaḷaikkai yāḷaiyōr pāka makiḻveytit
tiḷaikkun tiṅkaṭ caṭaiyiṟ ticaimuḻu
taḷakkañ cintaiyar pōlumā rūrarē.5.6.5

57 paṇṇiṉ iṉmoḻi yāḷaiyōr pākamā
viṇṇi ṉārviḷaṅ kummati cūṭiyē
cuṇṇa nīṟumeyp pūcic cuṭalaiyiṉ
aṇṇi yāṭuvar pōlumā rūrarē.5.6.6

58 maṭṭu vārkuḻa lāḷoṭu mālviṭai
iṭṭa māvukan tēṟum iṟaivaṉār
kaṭṭu vāṅkaṅ kaṉalmaḻu māṉṟaṉō
ṭaṭṭa māmpuya mākumā rūrarē.5.6.7

59 tēynta tiṅkaḷ kamaḻcaṭai yaṉkaṉal
ēnti elliyuḷ āṭum iṟaivaṉār
kāyntu kāmaṉai nōkkiṉa kaṇṇiṉār
āynta nāṉmaṟai yōtumā rūrarē.5.6.8

60 uṇṭu nañcukaṇ ṭattuḷ aṭakkiyaṅ
kiṇṭai ceñcaṭai vaitta iyalpiṉāṉ
koṇṭa kōvaṇa āṭaiyaṉ kūreri
aṇṭa vāṇar aṭaiyumā rūrarē.5.6.9

61 mālum nāṉmuka ṉummaṟi kiṟkilār
kāla ṉāya avaṉaik kaṭantiṭṭuc
cūla māṉmaḻu vēntiya kaiyiṉār
ālam uṇṭaḻa kāyaā rūrarē.5.6.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.7 tiruvārūr - tirukkuṟuntokai


tirucciṟṟampalam


62
kokka raikuḻal vīṇai koṭukoṭṭi
pakka mēpaku vāyaṉa pūtaṅkaḷ
okka āṭa lukantuṭaṉ kūttarāy
akki ṉōṭara vārpparā rūrarē.5.7.1

63 enta mātavañ ceytaṉai neñcamē
pantam vīṭavai yāya parāparaṉ
anta milpukaḻ ārūr araṉeṟi
cintai yuḷḷuñ cirattuḷun taṅkavē.5.7.2

64 vaṇṭu lāmalar koṇṭu vaḷarcaṭaik
kiṇṭai mālai puṉaintum irāppakal
toṇṭa rākit toṭarntu viṭātavark
kaṇṭam āḷavum vaipparā rūrarē.5.7.3

65 tuṉpe lāmaṟa nīṅkic cupattarāy
eṉpe lāmnekki rāppaka lēttiniṉ
ṟiṉpa rāyniṉain teṉṟum iṭaiyaṟā
aṉpa rāmavark kaṉparā rūrarē.5.7.4

66 muruṭṭu mettaiyil muṉkiṭat tāmuṉam
araṭṭar aivarai ācaṟut tiṭṭunīr
muraṭṭa ṭittavat takkaṉṟaṉ vēḷviyai
araṭṭa ṭakkitaṉ ārūr aṭaimiṉē.5.7.5

67 emmai yārilai yāṉumu ḷēṉalēṉ
emmai yārum ituceya vallarē
ammai yāreṉak keṉṟeṉ ṟaraṟṟiṉēṟ
kammai yāraittan tārārūr aiyarē.5.7.6

68 taṇṭa āḷiyait takkaṉṟaṉ vēḷviyaic
ceṇṭa tāṭiya tēvara kaṇṭaṉaik
kaṇṭu kaṇṭivaḷ kātalit taṉpatāyk
koṇṭi yāyiṉa vāṟeṉṟaṉ kōtaiyē.5.7.7

69 ivaṇa maippala pēcat toṭaṅkiṉāḷ
avaṇa maṉṟeṉil ārūr araṉeṉum
pavaṇi vīti viṭaṅkaṉaik kaṇṭivaḷ
tavaṇi yāyiṉa vāṟeṉṟaṉ taiyalē.5.7.8

70 nīraic ceñcaṭai vaitta nimalaṉār
kārot tamiṭaṟ ṟarkaṉal vāyarā
ārat taruṟai yummaṇi ārūrait
tūrat tētoḻu vārviṉai tūḷiyē.5.7.9

71 uḷḷa mēyoṉ ṟuṟuti yuraippaṉnāṉ
veḷḷan tāṅku viricaṭai vētiyaṉ
aḷḷal nīrvayal ārūr amarntavem
vaḷḷal cēvaṭi vāḻtti vaṇaṅkiṭē.5.7.10

72 viṇṭa māmalar mēluṟai vāṉoṭuṅ
koṇṭal vaṇṇaṉuṅ kūṭi aṟikilā
aṇṭa vāṇaṉṟaṉ ārūr aṭitoḻap
paṇṭai valviṉai nillā paṟaiyumē.5.7.11

73 maiyu lāviya kaṇṭattaṉ aṇṭattaṉ
kaiyu lāviya cūlattaṉ kaṇṇutal
aiyaṉ ārūr aṭitoḻu vārkkelām
uyya lāmallal oṉṟilai kāṇmiṉē.5.7.12

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.8 tiruaṉṉiyūr - tirukkuṟuntokai


tirucciṟṟampalam


74
pāṟa laitta paṭuveṇ ṭalaiyiṉaṉ
nīṟa laittacem mēṉiyaṉ nēriḻai
kūṟa laittamey kōḷara vāṭṭiya
āṟa laitta caṭaiaṉṉi yūrarē.5.8.1

75 paṇṭot tamoḻi yāḷaiyōr pākamāy
iṇṭaic ceñcaṭai yaṉṉiruḷ cērntatōr
kaṇṭat taṉkari yiṉṉuri pōrttavaṉ
aṇṭat tappuṟat tāṉaṉṉi yūrarē.5.8.2

76 paravi nāḷum paṇintavar tamviṉai
turavai yākat tuṭaippavar tammiṭaṅ
kuravam nāṟuṅ kuḻalumai kūṟarāy
arava māṭṭuvar pōlaṉṉi yūrarē.5.8.3

77 vēta kītarviṇ ṇōrkkum uyarntavar
cōti veṇpiṟai tuṉṟu caṭaikkaṇi
nātar nītiyi ṉālaṭi yārtamak
kāti yākiniṉ ṟāraṉṉi yūrarē.5.8.4

78 empi rāṉimai yōrkaḷ tamakkelām
iṉpa rāki iruntavem mīcaṉār
tuṉpa valviṉai pōkat toḻumavark
kaṉpa rākiniṉ ṟāraṉṉi yūrarē.5.8.5

79 venta nīṟumey pūcunaṉ mēṉiyar
kanta māmalar cūṭuṅ karuttiṉar
cintai yārciva ṉārceyya tīvaṇṇar
anta ṇāḷarkaṇ ṭīraṉṉi yūrarē.5.8.6

80 ūṉai yārtalai yiṟpali koṇṭuḻal
vāṉai vāṉavar tāṅkaḷ vaṇaṅkavē
tēṉai yārkuḻa lāḷaiyōr pākamā
āṉai yīruri yāraṉṉi yūrarē.5.8.7

81 kālai pōyppali tērvar kaṇṇārneṟṟi
mēlai vāṉavar vantu virumpiya
cōlai cūḻpuṟaṅ kāṭaraṅ kākavē
āliṉ kīḻaṟat tāraṉṉi yūrarē.5.8.8

82 erikoḷ mēṉiyar eṉpaṇin tiṉparāyt
tiriyu mūveyil tīyeḻac ceṟṟavar
kariya māloṭu nāṉmukaṉ kāṇpataṟ
kariya rākiniṉ ṟāraṉṉi yūrarē.5.8.9

83 vañca rakkaṉ karamuñ cirattoṭum
añcu mañcumō rāṟunāṉ kummiṟap
pañciṉ melvira lālaṭart tāyiḻai
añca lañcaleṉ ṟāraṉṉi yūrarē.5.8.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.9 tirumaṟaikkāṭu - tirukkuṟuntokai


tirucciṟṟampalam


84
ōta mālkaṭal pāvi ulakelām
māta rārvalaṅ koṇmaṟaik kāṭaraik
kātal ceytu karutap paṭumavar
pāta mēttap paṟaiyunam pāvamē.5.9.1

85 pūkkun tāḻai puṟaṇi arukelām
ākkan tāṉuṭai māmaṟaik kāṭarō
ārkkuṅ kāṇpari yīraṭi yārtamai
nōkkik kāṇpatu numpaṇi ceyyilē.5.9.2

86 puṉṉai ñāḻal puṟaṇi arukelām
maṉṉi ṉārvalaṅ koṇmaṟaik kāṭarō
aṉṉa meṉṉaṭai yāḷaiyōr pākamāc
ciṉṉa vēṭam ukappatu celvamē.5.9.3

87 aṭṭa māmalar cūṭi aṭampoṭu
vaṭṭap puṉcaṭai māmaṟaik kāṭarō
naṭṭa māṭiyum nāṉmaṟai pāṭiyum
iṭṭa māka irukkum iṭamitē. 5.9.4

88 neyta lāmpal niṟaivayal cūḻtarum
meyyi ṉārvalaṅ koṇmaṟaik kāṭarō
taiyal pākaṅkoṇ ṭīrkavar puṉcaṭaip
paital veṇpiṟai pāmpuṭaṉ vaippatē.5.9.5

89 tuñcum pōtun tuyiliṉṟi ēttuvār
vañciṉ ṟivalaṅ koṇmaṟaik kāṭarō
pañciṉ mellaṭip pāvai palikoṇarn
tañci niṟpatum aintalai nākamē 5.9.6

90 viṇṇu ḷārvirum piyetir koḷḷavē
maṇṇu ḷārvaṇaṅ kummaṟaik kāṭarō
kaṇṇi ṉālumaik kāṇak kataviṉait
tiṇṇa mākat tiṟantaruḷ ceymmiṉē.5.9.7

91 tiruvi ṉārcelva malku viḻāvaṇi
maruvi ṉārvalaṅ koṇmaṟaik kāṭarō
uruvi ṉāḷumai maṅkaiyōr pākamāy
maruvi ṉāykaṅkai yaicceṉṉi taṉṉilē.5.9.8

92 caṅku vantalaik kuntaṭaṅ kāṉalvāy
vaṅka mārvalaṅ koṇmaṟaik kāṭarō
kaṅkai ceñcaṭai vaippatu maṉṟiyē
aṅkai yillaṉal ēntal aḻakitē.5.9.9

93 kuṟaikkāṭ ṭāṉviṭṭa tērkutta māmalai
iṟaikkāṭ ṭiyeṭut tāṉṟalai īraintum
maṟaikkāṭ ṭāṉiṟai ūṉṟalum vāyviṭṭāṉ
iṟaikkāṭ ṭāyem pirāṉuṉai ēttavē.5.9.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.10 tirumaṟaikkāṭu - tirukkuṟuntokai


tirucciṟṟampalam


94
paṇṇi ṉērmoḻi yāḷumai paṅkarō
maṇṇi ṉārvalañ ceymmaṟaik kāṭarō
kaṇṇi ṉālumaik kāṇak kataviṉait
tiṇṇa mākat tiṟantaruḷ ceymmiṉē.5.10.1

95 īṇṭu ceñcaṭai yākattuḷ īcarō
mūṇṭa kārmuki liṉmuṟik kaṇṭarō
āṇṭu koṇṭanī rēyaruḷ ceytiṭum
nīṇṭa mākkata viṉvali nīkkumē.5.10.2

96 aṭṭa mūrttiya tākiya apparō
tuṭṭar vāṉpurañ cuṭṭa cuvaṇṭarō
paṭṭaṅ kaṭṭiya ceṉṉip paramarō
caṭṭa vikkata vantiṟap pimmiṉē.5.10.3

97 ariya nāṉmaṟai yōtiya nāvarō
periya vāṉpurañ cuṭṭa cuvaṇṭarō
virikoḷ kōvaṇa āṭai viruttarō
periya vāṉkata vampiri vikkavē.5.10.4

98 malaiyil nīṭiruk kummaṟaik kāṭarō
kalaikaḷ vantiṟaiñ cuṅkaḻa lēttarō
vilaiyil māmaṇi vaṇṇa vuruvarō
tolaivi lākkata vantuṇai nīkkumē.5.10.5

99 pūkkun tāḻai puṟaṇi arukelām
ākkun taṇpoḻil cūḻmaṟaik kāṭarō
ārkkuṅ kāṇpari yīraṭi kēḷumai
nōkkik kāṇak katavait tiṟavumē.5.10.6

100 venta veṇpoṭip pūcum vikirtarō
anta milli aṇimaṟaik kāṭarō
entai nīyaṭi yārvan tiṟaiñciṭa
inta mākkata vampiṇi nīkkumē. 5.10.7

101 āṟu cūṭum aṇimaṟaik kāṭarō
kūṟu mātumaik kīnta kuḻakarō
ēṟa tēṟiya emperu māṉinta
māṟi lākkata vamvali nīkkumē. 5.10.8

102 cuṇṇa veṇpoṭip pūcuñ cuvaṇṭarō
paṇṇi yēṟukan tēṟum paramarō
aṇṇa lāti aṇimaṟaik kāṭarō
tiṇṇa mākkata vantiṟap pimmiṉē.5.10.9

103 viṇṇu ḷārvirum piyetir koḷḷavē
maṇṇu ḷārvaṇaṅ kummaṟaik kāṭarō
kaṇṇi ṉālumaik kāṇak kataviṉait
tiṇṇa mākat tiṟantaruḷ ceymmiṉē.5.10.10

104 arakka ṉaivira lālaṭart tiṭṭanīr
irakka moṉṟilīr emperu māṉirē
curakkum puṉṉaikaḷ cūḻmaṟaik kāṭarō
carakka vikkata vantiṟap pimmiṉē.5.10.11


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.11 tirumīyaccūr iḷaṅkōyil - tirukkuṟuntokai


tirucciṟṟampalam


105
tōṟṟuṅ kōyilun tōṉṟiya kōyilum
vēṟṟuk kōyil palavuḷa mīyaccūrk
kūṟṟam pāynta kuḷirpuṉ caṭaiyaraṟ
kēṟṟaṅ kōyilkaṇ ṭīriḷaṅ kōyilē.5.11.1

106 vanta ṉaiyaṭaik kummaṭit toṇṭarkaḷ
panta ṉaiceytu pāvikka niṉṟavaṉ
cinta ṉaitirut tuntiru mīyaccūr
enta maiyuṭai yāriḷaṅ kōyilē.5.11.2

107 pañca mantira mōtum paramaṉār
añca āṉai yurittaṉa lāṭuvār
neñcam vāḻi niṉaintiru mīyaccūr
enta maiyuṭai yāriḷaṅ kōyilē.5.11.3

108 nāṟu mallikai kūviḷañ ceṇpakam
vēṟu vēṟu viritta caṭaiyiṭai
āṟu koṇṭukan tāṉṟiru mīyaccūr
ēṟu koṇṭukan tāriḷaṅ kōyilē.5.11.4

109 vevva vaṇṇattu nākam veruvavē
kavva vaṇṇak kaṉalvirit tāṭuvar
cevva vaṇṇan tikaḻtiru mīyaccūr
evva vaṇṇam pirāṉiḷaṅ kōyilē.5.11.5

110 poṉṉaṅ koṉṟaiyum pūvaṇi mālaiyum
piṉṉuñ ceñcaṭai mēṟpiṟai cūṭiṟṟu
miṉṉu mēkalai yāḷoṭu mīyaccūr
iṉṉa nāḷaka lāriḷaṅ kōyilē.5.11.6

111 paṭaikoḷ pūtattaṉ paiṅkoṉṟait tāriṉaṉ
caṭaikoḷ veḷḷattaṉ cāntaveṇ ṇīṟṟiṉaṉ
viṭaiko irtiyi ṉāṉṟiru mīyaccūr
iṭaikoṇ ṭēttaniṉ ṟāriḷaṅ kōyilē.5.11.7

112 āṟu koṇṭa caṭaiyiṉar tāmumōr
vēṟu koṇṭatōr vēṭatta rākiluṅ
kūṟu koṇṭukan tāḷoṭu mīyaccūr
ēṟu koṇṭukan tāriḷaṅ kōyilē.5.11.8

113 vētat tāṉeṉpar vēḷviyu ḷāṉeṉpar
pūtat tāṉeṉpar puṇṇiyaṉ ṟaṉṉaiyē
kītat tāṉkiḷa runtiru mīyaccūr
ētan tīrkkaniṉ ṟāriḷaṅ kōyilē.5.11.9

114 kaṭukkaṇ ṭaṉkayi lāya malaitaṉai
eṭukka luṟṟa irāvaṇaṉ īṭaṟa
viṭukka ṇiṉṟi vekuṇṭavaṉ mīyaccūr
iṭukkaṇ tīrkkaniṉ ṟāriḷaṅ kōyilē.5.11.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.12 tiruvīḻimiḻalai - tirukkuṟuntokai


tirucciṟṟampalam


115
karaintu kaitoḻu vāraiyuṅ kātalaṉ
varaintu vaiteḻu vāraiyum vāṭalaṉ
niranta pāriṭat tōṭavar nittalum
viraintu pōvatu vīḻi miḻalaikkē.5.12.1

116 ēṟṟu velkoṭi īcaṉṟa ṉātirai
nāṟṟañ cūṭuvar naṉṉaṟun tiṅkaḷār
nīṟṟuc cantaṉa veḷḷai viravalār
vēṟṟuk kōlaṅkoḷ vīḻi miḻalaiyē.5.12.2

117 puṉaipoṟ cūlattaṉ pōrviṭai yūrtiyāṉ
viṉaivel nākattaṉ veṇmaḻu vāḷiṉāṉ
niṉaiya niṉṟavaṉ īcaṉai yēyeṉā
viṉaiyi lārtoḻum vīḻi miḻalaiyē.5.12.3

118 māṭat tāṭu maṉattuṭaṉ vaittavar
kōṭat tārkuruk kēttirat tārpalar
pāṭat tārpaḻip pārpaḻip pallatōr
vēṭat tārtoḻum vīḻi miḻalaiyē.5.12.4

119 eṭutta velkoṭi yēṟuṭai yāṉṟamar
uṭuppar kōvaṇa muṇpatu piccaiyē
keṭuppa tāvatu kīḻniṉṟa valviṉai
viṭuttup pōvatu vīḻi miḻalaikkē.5.12.5

120 kuḻalai yāḻmoḻi yāricai vēṭkaiyāl
uḻalai yākkaiyai yūṇum uṇarvilīr
taḻalai nīrmaṭik koḷḷaṉmiṉ cāṟṟiṉōm
miḻalai yāṉaṭi cāraviṇ ṇāḷvarē.5.12.6

121tīraṉ tīttira ḷaṉcaṭait taṅkiya
nīraṉ āṭiya nīṟṟaṉvaṇ ṭārkoṉṟait
tāraṉ mālaiyaṉ ṟaṇṇaṟuṅ kaṇṇiyaṉ
vīraṉ vīḻi miḻalai vikirtaṉē.5.12.7

122 eriyi ṉāriṟai yāriṭu kāṭṭiṭai
nariyi ṉārpari yāmakiḻ kiṉṟatōr
periya ṉārtam piṟappoṭu cātalai
viriyi ṉārtoḻu vīḻi miḻalaiyē.5.12.8

123 nīṇṭa cūḻcaṭai mēlōr nilāmati
kāṇṭu cēvaṭi mēlōr kaṉaikaḻal
vēṇṭu vāravar vīti pukuntilar
mīṇṭum pōvatu vīḻi miḻalaikkē.5.12.9

124 pālai yāḻoṭu cevvaḻi paṇkoḷa
mālai vāṉavar vantu vaḻipaṭum
ālai yāraḻal antaṇa rākuti
vēlai yārtoḻum vīḻi miḻalaiyē.5.12.10

125 maḻalai yēṟṟu maṇāḷaṉ tirumalai
cuḻala ārtteṭut tāṉmuṭi tōḷiṟak
kaḻalkoḷ kāliṟ ṟiruvira lūṉṟalum
miḻalai yāṉaṭi vāḻkeṉa viṭṭatē.5.12.11

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.13 tiruvīḻimiḻalai - tirukkuṟuntokai


tirucciṟṟampalam


126
eṉpo ṉēyimai yōrtoḻu paiṅkaḻal
naṉpo ṉēnalan tīṅkaṟi voṉṟilēṉ
cempo ṉētiru vīḻi miḻalaiyuḷ
aṉpa ṉēyaṭi yēṉaik kuṟikkoḷē.5.13.1

127 kaṇṇi ṉāṟkaḷi kūrakkai yāṟṟoḻu
teṇṇu māṟaṟi yātiḷaip pēṉṟaṉai
viṇṇu ḷārtoḻum vīḻi miḻalaiyuḷ
aṇṇa lēyaṭi yēṉaik kuṟikkoḷē.5.13.2

128 ñāla mēvicum pēnalan tīmaiyē
kāla mēkarut tēkarut tāṟṟoḻuñ
cīla mētiru vīḻi miḻalaiyuḷ
kōla mēyaṭi yēṉaik kuṟikkoḷē.5.13.3

129 mutta ṉēmutal vāmuki ḻummuḷai
otta ṉēyoru vāvuru vākiya
citta ṉētiru vīḻi miḻalaiyuḷ
atta ṉēyaṭi yēṉaik kuṟikkoḷē.5.13.4

130 karuva ṉēkaru vāytteḷi vārkkelām
oruva ṉēuyirp pāyuṇar vāyniṉṟa
tiruva ṉētiru vīḻi miḻalaiyuḷ
kuruva ṉēyaṭi yēṉaik kuṟikkoḷē.5.13.5

131 kātta ṉēpoḻi lēḻaiyuṅ kātalāl
ātta ṉēama rarkkayaṉ ṟaṉṟalai
cērtta ṉētiru vīḻi miḻalaiyuḷ
kūtta ṉēyaṭi yēṉaik kuṟikoḷē.5.13.6

132 nīti vāṉavar nittal niyamañcey
tōti vāṉava rummuṇa rātatōr
vēti yāvikir tātiru vīḻiyuḷ
āti yēyaṭi yēṉaik kuṟikkoḷē.5.13.7

133 paḻaki niṉṉaṭi cūṭiya pālaṉaik
kaḻakiṉ mēlvaitta kālaṉaic cāṭiya
aḻaka ṉēyaṇi vīḻi miḻalaiyuḷ
kuḻaka ṉēyaṭi yēṉaik kuṟikkoḷē.5.13.8

134 aṇṭa vāṉavar kūṭik kaṭaintanañ
cuṇṭa vāṉava ṉēuṇar voṉṟilēṉ
viṇṭa vāṉpoḻil vīḻi miḻalaiyuḷ
koṇṭa ṉēyaṭi yēṉaik kuṟikkoḷē.5.13.9

135 oruttaṉ ōṅkalait tāṅkaluṟ ṟāṉuram
varutti ṉāyvañca ṉēṉmaṉam maṉṉiya
tirutta ṉētiru vīḻi miḻalaiyuḷ
arutta ṉēyaṭi yēṉaik kuṟikkoḷē.5.13.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.14 tiruviṭaimarutūr - tirukkuṟuntokai


tirucciṟṟampalam


136
pāca moṉṟila rāyppala pattarkaḷ
vāca nāṇmalar koṇṭaṭi vaikalum
īca ṉemperu māṉiṭai marutiṉiṟ
pūca nāmpuku tumpuṉa lāṭavē.5.14.1

137 maṟaiyiṉ nāṇmalar koṇṭaṭi vāṉavar
muṟaiyi ṉāṉmuṉi kaḷvaḻi pāṭucey
iṟaivaṉ emperu māṉiṭai marutiṉil
uṟaiyum īcaṉai uḷkumeṉ uḷḷamē.5.14.2

138koṉṟai mālaiyuṅ kūviḷa mattamuñ
ceṉṟu cērat tikaḻcaṭai vaittavaṉ
eṉṟu mentai pirāṉiṭai marutiṉai
naṉṟu kaitoḻu vārviṉai nācamē.5.14.3

139 immai vāṉavar celvam viḷaittiṭum
ammai yēṟpiṟa vittuyar nīttiṭum
emmai yāḷum iṭaimaru taṉkaḻal
cemmai yētoḻu vārviṉai cintumē.5.14.4

140 vaṇṭa ṇaintaṉa vaṉṉiyuṅ koṉṟaiyuṅ
koṇṭa ṇinta caṭaimuṭik kūttaṉār
eṇṭi caikkum iṭaimaru tāveṉa
viṇṭu pōyaṟum mēlai viṉaikaḷē.5.14.5

141 ēṟa tēṟum iṭaimaru tīcaṉār
kūṟu vārviṉai tīrkkuṅ kuḻakaṉār
āṟu ceñcaṭai vaitta aḻakaṉārk
kūṟi yūṟi urukumeṉ uḷḷamē.5.14.6

142 viṇṇu ḷārum virumpap paṭuvar
maṇṇu ḷārum matikkap paṭupavar
eṇṇi ṉārpoḻil cūḻiṭai marutiṉai
naṇṇi ṉārainaṇ ṇāviṉai nācamē.5.14.7

143 venta veṇpoṭip pūcum vikirtaṉār
kanta mālaikaḷ cūṭuṅ karuttaṉār
entai yeṉṉiṭai marutiṉil īcaṉaic
cintai yālniṉai vārviṉai tēyumē.5.14.8

144 vēta mōtum viricaṭai aṇṇalār
pūtam pāṭaniṉ ṟāṭum puṉitaṉār
ētan tīrkkum iṭaimaru tāveṉṟu
pāta mēttap paṟaiyunam pāvamē.5.14.9

145 kaṉiyi ṉuṅkaṭṭi paṭṭa karumpiṉum
paṉima larkkuḻaṟ pāvainal lāriṉun
taṉimu ṭikavit tāḷu maraciṉum
iṉiyaṉ ṟaṉṉaṭain tārkkiṭai marutaṉē.5.14.10

146 muṟṟi lāmati cūṭum mutalvaṉār
oṟṟi ṉārmalai yālarak kaṉmuṭi
eṟṟi ṉārkoṭi yāriṭai marutiṉaip
paṟṟi ṉāraippaṟ ṟāviṉai pāvamē.5.14.11


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.15 tiruviṭaimarutūr - tirukkuṟuntokai


tirucciṟṟampalam


147
paṟaiyiṉ ōcaiyum pāṭaliṉ ōcaiyum
maṟaiyiṉ ōcaiyum vaikum ayalelām
iṟaivaṉ eṅkaḷ pirāṉiṭai marutiṉil
uṟaiyum īcaṉai uḷkumeṉ uḷḷamē.5.15.1

148 maṉattuḷ māyaṉai mācaṟu cōtiyaip
puṉiṟṟup piḷḷaiveḷ ḷaimmati cūṭiyai
eṉakkut tāyaiyem māṉiṭai marutaṉai
niṉaittiṭ ṭūṟi niṟaintateṉ ṉuḷḷamē.5.15.2

149 vaṇṭa ṇaintaṉa vaṉṉiyum mattamuṅ
koṇṭa ṇinta caṭaimuṭik kūttaṉai
eṇṭi caikkum iṭaimaru tāveṉa
viṇṭu pōyaṟum mēlai viṉaikaḷē.5.15.3

150 tuṇaiyi lāmaiyiṟ ṟūṅkiruṭ pēykaḷō
ṭaṇaiya lāvate makkari tēyeṉā
iṇaiyi lāiṭai māmaru tilleḻu
paṇaiyi lākamañ colluntaṉ pāṅkikkē.5.15.4

151 maṇṇai yuṇṭamāl kāṇāṉ malaraṭi
viṇṇai viṇṭayaṉ kāṇāṉ viyaṉmuṭi
moṇṇai māmaru tāveṉṟeṉ moykuḻal
paṇṇai yāyamun tāṉum payilumē.5.15.5

152 maṅkai kāṇak koṭārmaṇa mālaiyaik
kaṅkai kāṇak koṭārmuṭik kaṇṇiyai
naṅkai mīriṭai marutarin naṅkaikkē
eṅku vāṅkik koṭuttār itaḻiyē.5.15.6


ippatikattil 7,8,9,10,11-m ceyyuṭkaḷ citaintu pōyiṉa.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.16 tiruppēreyil - tirukkuṟuntokai


tirucciṟṟampalam


153
maṟaiyu mōtuvar māṉmaṟik kaiyiṉar
kaṟaikoḷ kaṇṭa muṭaiya kapāliyār
tuṟaiyum pōkuvar tūyaveṇ ṇīṟṟiṉar
piṟaiyuñ cūṭuvar pēreyi lāḷarē.5.16.1

154 kaṇakki lāraiyuṅ kaṟṟuval lāraiyum
vaṇakki lāneṟi kaṇṭukoṇ ṭāraiyun
taṇakku vārtaṇip pārep poruḷaiyum
piṇakku vāravar pēreyi lāḷarē.5.16.2

155 corivip pārmaḻai cūḻkatirt tiṅkaḷai
virivip pārveyiṟ paṭṭa viḷaṅkoḷi
erivip pārtaṇip pārep poruḷaiyum
pirivip pāravar pēreyi lāḷarē.5.16.3

156 ceṟuvip pārcilai yālmatil tīrttaṅkaḷ
uṟuvip pārpala pattarkaḷ ūḻviṉai
aṟuvip pāratu vaṉṟiyum nalviṉai
peṟuvip pāravar pēreyi lāḷarē.5.16.4

157 maṟṟai yāraṟi yārmaḻu vāḷiṉār
paṟṟi yāṭṭiyōr aintalaip pāmparaic
cuṟṟi yāravar tūneṟi yālmiku
peṟṟi yāravar pēreyi lāḷarē.5.16.5

158 tirukku vārkuḻaṟ celvaṉa cēvaṭi
irukku vāymoḻi yāṟṟaṉai yēttuvār
curukku vārtuyar tōṟṟaṅka ḷāṟṟaṟap
perukku vāravar pēreyi lāḷarē.5.16.6

159 muṉṉai yārmayi lūrti murukavēḷ
taṉṉai yāreṉiṟ ṟāṉōr talaimakaṉ
eṉṉai yāḷum iṟaiyava ṉempirāṉ
piṉṉai yāravar pēreyi lāḷarē.5.16.7

160 uḻaittun tuḷḷiyum uḷḷattu ḷēyuru
iḻaittu mentai pirāṉeṉ ṟirāppakal
aḻaikkum aṉpiṉa rāya aṭiyavar
piḻaippu nīkkuvar pēreyi lāḷarē.5.16.8

161 nīru lānimir puṉcaṭai yāveṉā
ēru lāvaṉaṅ kaṉṟiṟal vāṭṭiya
vāru lāvaṉa meṉmulai yāḷoṭum
pēru ḷāravar pēreyi lāḷarē.5.16.9

162 pāṇi yārpaṭu tampeyarn tāṭuvar
tūṇi yārvica yaṟkaruḷ ceytavar
māṇi yāymaṇ ṇaḷantavaṉ nāṉmukaṉ
pēṇi yāravar pēreyi lāḷarē.5.16.10

163 matatta vāḷarak kaṉmaṇip puṭpakañ
citaikka vētiru māmalaik kīḻppukkup
pataittaṅ kārtteṭut tāṉpattu nīṇmuṭi
pitakka vūṉṟiya pēreyi lāḷarē.5.16.11


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.17 tiruveṇṇi - tirukkuṟuntokai


tirucciṟṟampalam


164
mutti ṉaippava ḷattai muḷaittaven
totti ṉaiccuṭa raiccuṭar pōloḷip
pitta ṉaikkolum nañciṉai vāṉavar
nitta ṉaineru naṟkaṇṭa veṇṇiyē.5.17.1

165 veṇṇit toṉṉakar mēyaveṇ ṭiṅkaḷār
kaṇṇit totta caṭaiyar kapāliyār
eṇṇit tammai niṉaintirun tēṉukku
aṇṇit tiṭṭamu tūṟumeṉ nāvukkē.5.17.2

166 kāṟṟi ṉaikkaṉa laikkatir māmaṇi
nīṟṟi ṉainiṉaip pārviṉai nīkkiṭuṅ
kūṟṟi ṉaiyutait tiṭṭa kuṇamuṭai
vīṟṟi ṉaineru naṟkaṇṭa veṇṇiyē.5.17.3

167 nalla ṉaittikaḻ nāṉmaṟai yōtiyaic
colla ṉaiccuṭa raiccuṭar pōloḷir
kalla ṉaikkaṭi māmatil mūṉṟeyta
villa ṉaineru naṟkaṇṭa veṇṇiyē.5.17.4

168 cuṭaraip pōloḷir cuṇṇaveṇ ṇīṟṟaṉai
aṭaruñ ceṉṉiyil vaitta amutiṉaip
paṭaruñ ceñcaṭaip pāṉmati cūṭiyai
iṭarai nīkkiyai yāṉkaṇṭa veṇṇiyē.5.17.5

169 pūta nātaṉaip pūmpuka lūraṉait
tāte ṉattava ḻummati cūṭiyai
nāta ṉainalla nāṉmaṟai yōtiyai
vēta ṉaineru naṟkaṇṭa veṇṇiyē.5.17.6

170 orutti yaiyoru pākat taṭakkiyum
porutti yapuṉi taṉpuri puṉcaṭaik
karutta ṉaikkaṟaik kaṇṭaṉaik kaṇṇutal
nirutta ṉaineru naṟkaṇṭa veṇṇiyē.5.17.7

171 caṭaiya ṉaiccari kōvaṇa āṭaikoṇ
ṭuṭaiya ṉaiyuṇar vārviṉai tīrttiṭum
paṭaiya ṉaimaḻu vāḷoṭu pāytarum
viṭaiya ṉaineru naṟkaṇṭa veṇṇiyē.5.17.8

172 poruppa ṉaippuṉa lāḷoṭu puṉcaṭai
aruppa ṉaiyiḷan tiṅkaḷaṅ kaṇṇiyāṉ
paruppa tampara vittoḻun toṇṭarkaḷ
viruppa ṉaineru naṟkaṇṭa veṇṇiyē.5.17.9

173 cūla vañcaṉai vallaveñ cuntaraṉ
kōla māvaruḷ ceytatōr koḷkaiyāṉ
kālaṉ añca vutaittiruḷ kaṇṭamām
vēlai nañcaṉaik kaṇṭatu veṇṇiyē.5.17.10

174 ilaiyi ṉārkoṉṟai cūṭiya īcaṉār
malaiyi ṉālarak kaṉṟiṟal vāṭṭiṉār
cilaiyi ṉāṉmati leytavaṉ veṇṇiyait
talaiyi ṉāṟṟoḻu vārviṉai tāvumē.5.17.11


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.18 tirukkaṭampantuṟai - tirukkuṟuntokai


tirucciṟṟampalam

175
muṟṟi lāmulai yāḷiva ḷākilum
aṟṟan tīrkkum aṟivila ḷākiluṅ
kaṟṟaic ceñcaṭai yāṉkaṭam pantuṟaip
peṟṟa mūrtiyeṉ ṟāḷeṅkaḷ pētaiyē.5.18.1

176 taṉaki runtatōr taṉmaiya rākilum
muṉaku tīrat toḻuteḻu miṉkaḷō
kaṉakap puṉcaṭai yāṉkaṭam pantuṟai
niṉaiya vallavar nīḷvicum pāḷvarē.5.18.2

177 āri yantami ḻōṭicai yāṉavaṉ
kūri yakuṇat tārkuṟi niṉṟavaṉ
kāri kaiyuṭai yāṉkaṭam pantuṟaic
cīri yalpattar ceṉṟaṭai miṉkaḷē.5.18.3

178 paṇṇiṉ iṉmoḻi kēṭkum paramaṉai
vaṇṇa naṉmala rāṉpala tēvaruṅ
kaṇṇa ṉummaṟi yāṉkaṭam pantuṟai
naṇṇa namviṉai yāyiṉa nācamē.5.18.4

179 maṟaikoṇ ṭamaṉat tāṉai maṉattuḷē
niṟaikoṇ ṭaneñci ṉuḷḷuṟa vaimmiṉō
kaṟaikaṇ ṭaṉuṟai yuṅkaṭam pantuṟai
ciṟaikoṇ ṭaviṉai tīrat toḻumiṉē.5.18.5

180 naṅkai pākamvait tanaṟuñ cōtiyaip
paṅka miṉṟip paṇinteḻu miṉkaḷō
kaṅkaic ceñcaṭai yāṉkaṭam pantuṟai
aṅka mōti araṉuṟai kiṉṟatē.5.18.6

181ariya nāṉmaṟai āṟaṅka māyaintu
puriyaṉ tēvarka ḷēttanañ cuṇṭavaṉ
kariya kaṇṭatti ṉāṉkaṭam pantuṟai
uriya vāṟu niṉaimaṭa neñcamē.5.18.7

182 pūmeṉ kōtai umaiyoru pākaṉai
ōmañ ceytum uṇarmiṉkaḷ uḷḷattāṟ
kāmaṟ kāynta pirāṉkaṭam pantuṟai
nāma mēttanan tīviṉai nācamē.5.18.8

183 pāra ṇaṅki vaṇaṅkip paṇiceya
nāra ṇaṉpira maṉṉaṟi yātatōr
kāra ṇaṉkaṭam pantuṟai mēviya
āra ṇaṅkoru pāluṭai maintaṉē.5.18.9

184 nūlāl naṉṟā niṉaimiṉkaḷ nōykeṭap
pālāṉ aintuṭaṉ āṭum paramaṉār
kālāl ūṉṟukan tāṉkaṭam pantuṟai
mēlāl nāñceyta valviṉai vīṭumē.5.18.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.19 tirukkaṭampūr - tirukkuṟuntokai


tirucciṟṟampalam


185
taḷaruṅ kōḷara vattoṭu taṇmati
vaḷaruṅ kōla vaḷarcaṭai yārkkiṭaṅ
kiḷarum pēricaik kiṉṉaram pāṭṭaṟāk
kaḷaruṅ kārkkaṭam pūrkkarak kōyilē.5.19.1

186 velava lāṉpulaṉ aintoṭu vētamuñ
colava lāṉcuḻa luntaṭu māṟṟamum
alava lāṉmaṉai yārntameṉ ṟōḷiyaik
kalava lāṉkaṭam pūrkkarak kōyilē.5.19.2

187 poyto ḻātu puliyuri yōṉpaṇi
ceyte ḻāveḻu vārpaṇi ceyteḻā
vaite ḻāteḻu vāravar eḷkanīr
kaito ḻāveḻu miṉkarak kōyilē.5.19.3

188 tuṇṇe ṉāmaṉat tāltoḻu neñcamē
paṇṇi ṉāṉmuṉam pāṭala tuceytē
eṇṇi lāreyil mūṉṟum erittamuk
kaṇṇi ṉāṉkaṭam pūrkkarak kōyilē.5.19.4

189 cuṉaiyuḷ nīla malaraṉa kaṇṭattaṉ
puṉaiyum poṉṉiṟak koṉṟai puricaṭaik
kaṉaiyum paiṅkaḻa lāṉkarak kōyilai
niṉaiyum uḷḷat tavarviṉai nīṅkumē.5.19.5

190 kuṇaṅkaḷ colliyuṅ kuṟṟaṅkaḷ pēciyum
vaṇaṅki vāḻttuvar aṉpuṭai yārelām
vaṇaṅki vāṉmalar koṇṭaṭi vaikaluṅ
kaṇaṅkaḷ pōṟṟicaik kuṅkarak kōyilē.5.19.6

191 paṇṇi ṉārmaṟai palpala pūcaṉai
maṇṇi ṉārceyva taṉṟiyum vaikalum
viṇṇi ṉārkaḷ viyakkap paṭuvaṉa
kaṇṇi ṉārkaṭam pūrkkarak kōyilē.5.19.7

192 aṅkai āraḻa lēntiniṉ ṟāṭalaṉ
maṅkai pāṭa makiḻntuṭaṉ vārcaṭaik
kaṅkai yāṉuṟai yuṅkarak kōyilait
taṅkai yāṟṟoḻu vārviṉai cāyumē.5.19.8

193 naṅka ṭampaṉaip peṟṟavaḷ paṅkiṉaṉ
teṉka ṭampait tirukkarak kōyilāṉ
taṉka ṭaṉṉaṭi yēṉaiyun tāṅkutal
eṉka ṭaṉpaṇi ceytu kiṭappatē.5.19.9

194 paṇaṅkoḷ pāṟkaṭal pāmpaṇai yāṉoṭum
maṇaṅka maḻmalart tāmarai yāṉavaṉ
piṇaṅkum pēraḻal emperu māṟkiṭaṅ
kaṇaṅkaḷ pōṟṟicaik kuṅkarak kōyilē.5.19.10

195 varaikkaṇ nālañcu tōḷuṭai yāṉṟalai
araikka vūṉṟi aruḷceyta īcaṉār
tiraikkun taṇpuṉal cūḻkarak kōyilai
uraikkum uḷḷat tavarviṉai ōyumē.5.19.11


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.20 tirukkaṭampūrkkarakkōyil - tirukkuṟuntokai


tirucciṟṟampalam


196
oruva rāyiru mūvaru māyavaṉ
kuruva tāya kuḻakaṉ uṟaiviṭam
paruva rālkuti koḷḷum paḻaṉañcūḻ
karuva tāṅkaṭam pūrkkarak kōyilē.5.20.1

197 vaṉṉi mattam vaḷariḷan tiṅkaḷōr
kaṉṉi yāḷaik katirmuṭi vaittavaṉ
poṉṉiṉ malku puṇarmulai yāḷoṭum
maṉṉi ṉāṉkaṭam pūrkkarak kōyilē.5.20.2

198 illak kōlamum inta iḷamaiyum
allaṟ kōlam aṟuttuya vallirē
ollaic ceṉṟaṭai yuṅkaṭam pūrnakarc
celvak kōyil tirukkarak kōyilē.5.20.3

199 vēṟu cintai yilātavar tīviṉai
kūṟu ceyta kuḻakaṉ uṟaiviṭam
ēṟu celvat timaiyavar tāntoḻum
āṟu cērkaṭam pūrkkarak kōyilē.5.20.4

200 tiṅkaḷ taṅkiya ceñcaṭai mēlumōr
maṅkai taṅkum maṇāḷaṉ iruppiṭam
poṅku cērmaṇaṟ puṉṉaiyum ñāḻalun
teṅku cērkaṭam pūrkkarak kōyilē.5.20.5

201 mallai ñālattu vāḻum uyirkkelām
ellai yāṉa pirāṉār iruppiṭaṅ
kollai mullai koḻuntakai mallikai
nalla cērkaṭam pūrkkarak kōyilē.5.20.6

202 taḷarum vāḷara vattoṭu taṇmati
vaḷarum poṟcaṭai yāṟkiṭa māvatu
kiḷarum pēroli kiṉṉaram pāṭṭaṟāk
kaḷari yārkaṭam pūrkkarak kōyilē.5.20.7

203 uṟṟā rāyuṟa vāki uyirkkelām
peṟṟā rāya pirāṉār uṟaiviṭam
muṟṟār mummati leyta mutalvaṉār
kaṟṟār cērkaṭam pūrkkarak kōyilē.5.20.8

204 veḷḷai nīṟaṇi mēṉiya varkkelām
uḷḷa māya pirāṉār uṟaiviṭam
piḷḷai veṇpiṟai cūṭiya ceṉṉiyāṉ
kaḷvaṉ cērkaṭam pūrkkarak kōyilē.5.20.9

205 parappu nīrilaṅ kaikkiṟai vaṉṉavaṉ
uratti ṉālaṭuk kalleṭuk kalluṟa
irakka miṉṟi iṟaivira lāṟṟalai
arakki ṉāṉkaṭam pūrkkarak kōyilē.5.20.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.21 tiruviṉṉampar - tirukkuṟuntokai


tirucciṟṟampalam


206
eṉṉi lārum eṉakkiṉi yārillai
eṉṉi lummiṉi yāṉoru vaṉṉuḷaṉ
eṉṉu ḷēuyirp pāyppuṟam pōntupuk
keṉṉu ḷēniṟkum iṉṉampar īcaṉē.5.21.1

207 maṭṭuṇ pārkaḷ maṭantaiyar vāṭkaṇāl
kaṭṭuṇ pārkaḷ karutuva teṉkolō
taṭṭi muṭṭittaḷ ḷāṭit taḻukkuḻi
eṭṭu mūrttiyar iṉṉampar īcaṉē.5.21.2

208 kaṉaluṅ kaṇṇiyun taṇmati yōṭuṭaṉ
puṉaluṅ koṉṟaiyuñ cūṭum puricaṭai
aṉaluñ cūlamum māṉmaṟik kaiyiṉar
eṉalum eṉmaṉat tiṉṉampar īcaṉē.5.21.3

209 maḻaikkaṇ māmayi lālum makiḻcciyāṉ
aḻaikkun taṉṉaṭi yārkaḷtam aṉpiṉaik
kuḻaikkun taṉṉaik kuṟikkoḷa vēṇṭiyē
iḻaikku meṉmaṉat tiṉṉampar īcaṉē.5.21.4

210 teṉṉa vaṉeṉṉai yāḷuñ civaṉavaṉ
maṉṉa vaṉmati yammaṟai yōtiyāṉ
muṉṉa maṉṉavaṉ cēralaṉ pūḻiyāṉ
iṉṉam iṉpuṟṟa iṉṉampar īcaṉē.5.21.5

211 viḷakkum vēṟu paṭappiṟar uḷḷattil
aḷakkun taṉṉaṭi yārmaṉat taṉpiṉaik
kuḷakkum eṉṉaik kuṟikkoḷa vēṇṭiyē
iḷakkum eṉmaṉat tiṉṉampar īcaṉē.5.21.6

212 caṭaikka ṇāḷpuṉa lāḷaṉal kaiyatōr
kaṭaikka ṇālmaṅkai nōkkima vāṉmakaḷ
paṭaikka ṇāṟparu kappaṭu vāṉnamak
kiṭaikka ṇāyniṉṟa iṉṉampar īcaṉē.5.21.7

213 toḻutu tūmalar tūvit tutittuniṉ
ṟaḻutu kāmuṟ ṟaraṟṟukiṉ ṟāraiyum
poḻutu pōkkip puṟakkaṇip pāraiyum
eḻutuṅ kīḻkkaṇak kiṉṉampar īcaṉē.5.21.8

214 viriyun taṇṇiḷa vēṉalil veṇpiṟai
puriyuṅ kāmaṉai vēvap puruvamun
tiriyum ellaiyil mummatil tīyeḻun
teriya nōkkiya iṉṉampar īcaṉē.5.21.9

215 caṉiyum veḷḷiyun tiṅkaḷum ñāyiṟum
muṉiva ṉāymuṭi pattuṭai yāṉṟaṉaik
kaṉiya vūṉṟiya kāraṇa meṉkolō
iṉiya ṉāyniṉṟa iṉṉampar īcaṉē.5.21.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.22 tirukkuṭamūkku - tirukkuṟuntokai


tirucciṟṟampalam


216
pūva ṇattavaṉ puṇṇiyaṉ naṇṇiyaṅ
kāva ṇattuṭai yāṉaṭi yārkaḷai
tīva ṇattiru nīṟumey pūciyōr
kōva ṇattuṭai yāṉkuṭa mūkkilē.5.22.1

217 pūttā ṭikkaḻi yātēnīr pūmiyīr
tīttā ṭittiṟañ cintaiyuḷ vaimmiṉō
vērttā ṭuṅkāḷi taṉvicai tīrkeṉṟu
kūttā ṭiyuṟai yuṅkuṭa mūkkilē.5.22.2

218 naṅkai yāḷumai yāḷuṟai nātaṉār
aṅkai yāḷo ṭaṟupatan tāḻcaṭaik
kaṅkai yāḷavaḷ kaṉṉi yeṉappaṭuṅ
koṅkai yāḷuṟai yuṅkuṭa mūkkilē.5.22.3

219 ōtā nāvaṉ tiṟattai yuraittirēl
ētā ṉumiṉi tākum miyamuṉaic
cētā ēṟuṭai yāṉamarn taviṭaṅ
kōtā viriyuṟai yuṅkuṭa mūkkilē.5.22.4

220 nakka raiyaṉai nāṭoṟum naṉṉeñcē
vakka raiyuṟai vāṉai vaṇaṅkunī
akka raiyō ṭaravarai yārttavaṉ
kokka raiyuṭai yāṉkuṭa mūkkilē.5.22.5

221 tuṟavi neñciṉa rākiya toṇṭarkāḷ
piṟavi nīṅkap pitaṟṟumiṉ pittarāy
maṟava ṉāyppārttaṉ mēṟkaṇai toṭṭaveṅ
kuṟava ṉāruṟai yuṅkuṭa mūkkilē.5.22.6

222 toṇṭa rākit toḻutu paṇimiṉō
paṇṭai valviṉai paṟṟaṟa vēṇṭuvīr
viṇṭa varpuram mūṉṟoru māttiraik
koṇṭa vaṉṉuṟai yuṅkuṭa mūkkilē.5.22.7

223 kāmi yañceytu kālam kaḻiyātē,
ōmi yañceytaṅ kuḷḷat tuṇarmiṉō
cāmi yōṭu caraccuva tiyavaḷ
kōmi yummuṟai yuṅkuṭa mūkkilē.5.22.8

224 ciramañ ceytu civaṉukkup pattarāyp
parama ṉaippala nāḷum payiṟṟumiṉ
piramaṉ māloṭu maṟṟoḻin tārkkelāṅ
kurava ṉāruṟai yuṅkuṭa mūkkilē.5.22.9

225 aṉṟu tāṉarak kaṉkayi lāyattaic
ceṉṟu tāṉeṭuk kavumai yañcalum
naṉṟu tāṉnakku nalvira lūṉṟippiṉ
koṉṟu kītaṅkēṭ ṭāṉkuṭa mūkkilē.5.22.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.23 tiruniṉṟiyūr - tirukkuṟuntokai


tirucciṟṟampalam


226
koṭuṅkaṇ veṇṭalai koṇṭu kuṟaivilaip
paṭuṅka ṇoṉṟila rāyppali tērntuṇpar
neṭuṅkaṇ maṅkaiya rāṭṭayar niṉṟiyūrk
kaṭuṅkaik kūṟṟutait tiṭṭa karuttarē.5.23.1

227 vīti vēlneṭuṅ kaṇṇiyar veḷvaḷai
nīti yēkoḷap pālatu niṉṟiyūr
vēta mōti viḷaṅkuveṇ tōṭṭarāyk
kātil veṇkuḻai vaittaveṅ kaḷvarē.5.23.2

228 puṟṟi ṉārara vampulit tōlmicaic
cuṟṟi ṉārcuṇṇap pōrvaikoṇ ṭārcuṭar
neṟṟik kaṇṇuṭai yāramar niṉṟiyūr
paṟṟi ṉāraippaṟ ṟāviṉaip pāvamē.5.23.3

229 paṟaiyiṉ ōcaiyum pāṭaliṉ ōcaiyum
maṟaiyiṉ ōcaiyum malki ayalelām
niṟaiyum pūmpoḻil cūḻtiru niṉṟiyūr
uṟaiyum īcaṉai uḷkumeṉ uḷḷamē.5.23.4

230 cuṉaiyuḷ nīlañ cuḷiyum neṭuṅkaṇāḷ
iṉaiya ṉeṉṟeṉṟu mēcuva teṉkolō
niṉaiyun taṇvayal cūḻtiru niṉṟiyūrp
paṉaiyiṉ īruri pōrtta paramarē.5.23.5

231 uraippak kēṇmiṉnum ucciyu ḷāṉṟaṉai
niraippoṉ māmatil cūḻtiru niṉṟiyūr
uraippoṟ kaṟṟaiya rāriva rōveṉiṟ
tiraittup pāṭit tiritaruñ celvarē.5.23.6

232 kaṉṟi yūrmukil pōluṅ karuṅkaḷi
ṟiṉṟi ēṟala ṉālitu veṉkolō
niṉṟi yūrpati yāka nilāyavaṉ
veṉṟi yēṟuṭai eṅkaḷ vikirtaṉē.5.23.7

233 nilaiyi lāveḷḷai mālaiyaṉ nīṇṭatōr
kolaivi lāleyil eyta koṭiyavaṉ
nilaiyi ṉārvayal cūḻtiru niṉṟiyūr
uraiyi ṉāṟṟoḻu vārviṉai ōyumē.5.23.8

234 añci yākilum aṉpupaṭ ṭākilum
neñcam vāḻi niṉainiṉṟi yūrainī
iñci māmatil eytimai yōrtoḻak
kuñci vāṉpiṟai cūṭiya kūttaṉē.5.23.9

235 eḷiya ṉāmoḻi yāilaṅ kaikkiṟai
kaḷiyi ṉāṟkayi lāya meṭuttavaṉ
neḷiya vūṉṟa valāṉamar niṉṟiyūr
aḷiyi ṉāṟṟoḻu vārviṉai yalkumē.5.23.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.24 tiruvoṟṟiyūr - tirukkuṟuntokai


tirucciṟṟampalam


236
oṟṟi yūrum oḷimati pāmpiṉai
oṟṟi yūrumap pāmpum ataṉaiyē
oṟṟi yūra vorucaṭai vaittavaṉ
oṟṟi yūrtoḻa namviṉai ōyumē.5.24.1

237 vāṭṭa moṉṟuraik kummalai yāṉmakaḷ
īṭṭa vēyiru ḷāṭi iṭupiṇak
kāṭṭi lōri kaṭikka eṭuttatōr
ōṭṭai veṇṭalaik kaiyoṟṟi yūrarē.5.24.2

238 kūṟṟut taṇṭattai añcik kuṟikkoṇmiṉ
āṟṟut taṇṭat taṭakku maraṉaṭi
nīṟṟut taṇṭatta rāyniṉai vārkkelām
ūṟṟut taṇṭoppar pōloṟṟi yūrarē.5.24.3

239 cuṟṟum pēycuḻa laccuṭu kāṭṭeri
paṟṟi yāṭuvar pāypulit tōliṉar
maṟṟai yūrkaḷel lāmpali tērntupōy
oṟṟi yūrpuk kuṟaiyum oruvarē.5.24.4

240 puṟṟil vāḷara vāṭṭi umaiyoṭu
peṟṟa mēṟukan tēṟum perumaiyāṉ
maṟṟai yāroṭu vāṉava runtoḻa
oṟṟi yūruṟai vāṉōr kapāliyē.5.24.5

241 pōtu tāḻntu putumalar koṇṭunīr
mātu tāḻcaṭai vaitta maṇāḷaṉār
ōtu vētiya ṉārtiru voṟṟiyūr
pāta mēttap paṟaiyunam pāvamē.5.24.6

242 palavum aṉṉaṅkaḷ paṉmalar mēṟṟuñcuṅ
kalava maññaikaḷ kāreṉa veḷkuṟum
ulavu paimpoḻil cūḻtiru oṟṟiyūr
nilavi ṉāṉaṭi yēyaṭai neñcamē.5.24.7

243 oṉṟu pōlum ukantava rēṟiṟṟu
oṉṟu pōlum utaittuk kaḷaintatu
oṉṟu pōloḷi māmati cūṭiṟṟu
oṉṟu pōlukan tāroṟṟi yūrarē.5.24.8

244 paṭaikoḷ pūtattar vētattar kītattar
caṭaikoḷ veḷḷattar cāntaveṇ ṇīṟṟiṉar
uṭaiyun tōlukan tāruṟai yoṟṟiyūr
aṭaiyu muḷḷat tavarviṉai yalkumē.5.24.9

245 varaiyi ṉāruyar tōluṭai maṉṉaṉai
varaiyi ṉālvali ceṟṟavar vāḻviṭan
tiraiyi ṉārpuṭai cūḻtiru voṟṟiyūr
uraiyi ṉāṟpolin tāruyarn tārkaḷē.5.24.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.25 tiruppācūr - tirukkuṟuntokai


tirucciṟṟampalam


246
munti mūveyi leyta mutalvaṉār
cintip pārviṉai tīrttiṭuñ celvaṉār
antik kōṉṟaṉak kēyaruḷ ceytavar
pantic ceñcaṭaip pācū raṭikaḷē.5.25.1

247 maṭantai pākam makiḻnta maṇāḷaṉār
toṭarnta valviṉai pōkkiṭuñ cōtiyār
kaṭanta kālaṉaik kālkoṭu pāyntavar
paṭarnta nākattar pācū raṭikaḷē.5.25.2

248 nāṟu koṉṟaiyum nākamun tiṅkaḷum
āṟuñ ceñcaṭai vaitta aḻakaṉār
kāṟu kaṇṭattar kaiyatōr cūlattar
pāṟi ṉōṭṭiṉar pācū raṭikaḷē.5.25.3

249 veṟṟi yūruṟai vētiya rāvarnal
oṟṟi yēṟukan tēṟu moruvaṉār
neṟṟik kaṇṇiṉar nīḷara vantaṉaip
paṟṟi yāṭṭuvar pācū raṭikaḷē.5.25.4

250 maṭṭa viḻnta malarneṭuṅ kaṇṇipāl
iṭṭa vēṭkaiya rāki yiruppavar
tuṭṭa rēlaṟi yēṉivar cūḻccimai
paṭṭa neṟṟiyar pācū raṭikaḷē.5.25.5

251 pallil ōṭukai yēntip pakalelām
elli niṉṟiṭu peypali yēṟpavar
collip pōyppukum ūraṟi yēṉcolīr
palku nīṟṟiṉar pācū raṭikaḷē.5.25.6

252 kaṭṭi viṭṭa caṭaiyar kapāliyar
eṭṭi nōkkivan tilpukun tavvavar
iṭṭa māvaṟi yēṉivar ceyvaṉa
paṭṭa neṟṟiyar pācū raṭikaḷē.5.25.7

253 vēta mōtivan tilpukun tāravar
kātil veṇkuḻai vaitta kapāliyār
nīti yoṉṟaṟi yārniṟai koṇṭaṉar
pāti veṇpiṟaip pācū raṭikaḷē.5.25.8

254 cāmpaṟ pūcuvar tāḻcaṭai kaṭṭuvar
ōmpal mūteru tēṟu moruvaṉār
tēmpal veṇmati cūṭuvar tīyatōr
pāmpu māṭṭuvar pācū raṭikaḷē.5.25.9

255 māli ṉōṭu maṟaiyavaṉ ṟāṉumāy
mēluṅ kīḻum aḷappari tāyavar
āliṉ nīḻal aṟampakarn tārmikap
pālveṇ ṇīṟṟiṉar pācū raṭikaḷē.5.25.10

256 tiriyu mūveyil ceṅkaṇai yoṉṟiṉāl
eriya veytaṉa rēṉum ilaṅkaikkōṉ
neriya vūṉṟiyiṭ ṭārvira loṉṟiṉāṟ
pariyar nuṇṇiyar pācū raṭikaḷē.5.25.11


ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - pācūrnātar,
tēviyār - pacupatināyaki.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.26 tiruvaṉṉiyūr - tirukkuṟuntokai


tirucciṟṟampalam


257
kāṭu koṇṭaraṅ kākkaṅkul vāykkaṇam
pāṭa mānaṭa māṭum paramaṉār
vāṭa māṉiṟaṅ koḷvar maṇaṅkamaḻ
māṭa māmatil cūḻvaṉṉi yūrarē.5.26.1

258 ceṅkaṇ nākam araiyatu tīttiraḷ
aṅkai yēntiniṉ ṟāreri yāṭuvar
kaṅkai vārcaṭai mēliṭaṅ koṇṭavar
maṅkai pākamvait tārvaṉṉi yūrarē.5.26.2

259 ñāṉaṅ kāṭṭuvar naṉṉeṟi kāṭṭuvar
tāṉaṅ kāṭṭuvar tammaṭain tārkkelān
tāṉaṅ kāṭṭittaṉ ṟāḷaṭain tārkaṭku
vāṉaṅ kāṭṭuvar pōlvaṉṉi yūrarē.5.26.3

260 immai ammai yeṉaviraṇ ṭummivai
meymmai tāṉaṟi yātu viḷampuvar
meymmai yālniṉai vārkaḷtam valviṉai
vammiṉ tīrpparkaṇ ṭīrvaṉṉi yūrarē.5.26.4

261 piṟaikoḷ vāṇutaṟ peyvaḷait tōḷiyar
niṟaiyaik koḷpavar nīṟaṇi mēṉiyar
kaṟaikoḷ kaṇṭattar veṇmaḻu vāḷiṉar
maṟaikoḷ vāymoḻi yārvaṉṉi yūrarē.5.26.5

262 tiḷaikkum vaṇṭoṭu tēṉpaṭu koṉṟaiyar
tuḷaikkai vēḻattar tōlar cuṭarmati
muḷaikku mūraṟ katirkaṇṭu nākamnā
vaḷaikkum vārcaṭai yārvaṉṉi yūrarē.5.26.6

263 kuṇaṅkoḷ tōḷeṭṭu mūrtti iṇaiyaṭi
iṇaṅku vārkaṭ kiṉiyaṉu māyniṉṟāṉ
vaṇaṅki māmalar koṇṭavar vaikalum
vaṇaṅku vārmaṉat tārvaṉṉi yūrarē.5.26.7

264 iyalu māloṭu nāṉmukaṉ ceytavam
muyaliṟ kāṇpari tāyniṉṟa mūrttitāṉ
ayale lāmaṉṉa mēyuman tāmarai
vayale lāṅkayal pāyvaṉṉi yūrarē.5.26.8

ippatikattil 9-m ceyyuḷ citaintu pōyiṟṟu.5.26.8

265 nalaṅkoḷ pākaṉai naṉṟu muṉintiṭā
vilaṅkal kōtteṭut tāṉatu mikkiṭa
ilaṅkai maṉṉaṉ irupatu tōḷiṉai
malaṅka vūṉṟivait tārvaṉṉi yūrarē.5.26.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.27 tiruvaiyāṟu - tirukkuṟuntokai


tirucciṟṟampalam


266
cintai vāytalu ḷāṉvantu cīriyaṉ
pontu vārpulāl veṇṭalaik kaiyiṉaṉ
munti vāyatōr mūvilai vēlpiṭit
tanti vāyatōr pāmparai yāṟarē.5.27.1

267 pāka mālai makiḻntaṉar pāṉmati
pōka āṉaiyiṉ īruri pōrttavar
kōka mālai kulāyatōr koṉṟaiyum
āka āṉneyañ cāṭumai yāṟarē.5.27.2

268 neñca meṉpatōr nīḷkayan taṉṉuḷē
vañca meṉpatōr vāṉcuḻip paṭṭunāṉ
tuñcum pōḻtuniṉ nāmat tiruveḻut
tañcun tōṉṟa aruḷumai yāṟarē.5.27.3

269 niṉaikkum neñciṉuḷ ḷārneṭu māmatil
aṉaittum oḷḷaḻal vāyeri yūṭṭiṉār
paṉaikkai vēḻat turiyuṭal pōrttavar
aṉaittu vāytaluḷ ḷārumai yāṟarē.5.27.4

270 pariyar nuṇṇiyar pārttaṟ kariyavar
ariya pāṭalar āṭala raṉṟiyuṅ
kariya kaṇṭattar kāṭci piṟarkkelām
ariyar toṇṭark keḷiyarai yāṟarē.5.27.5

271 pularum pōtu milāppaṭṭa poṟcuṭar
malarum pōtuka ḷāṟpaṇi yaccilar
ilarum pōtum ilātatu maṉṟiyum
alarum pōtum aṇiyumai yāṟarē.5.27.6

272 paṅka mālaik kuḻaliyōr pālniṟak
kaṅkai mālaiyar kātaṉmai ceytavar
maṅkai mālai matiyamuṅ kaṇṇiyum
aṅka mālaiyuñ cūṭumai yāṟarē.5.27.7

273 muṉṉai yāṟu muyaṉṟeḻu vīrelām
piṉṉai yāṟu piriyeṉum pētaikāḷ
maṉṉai yāṟu maruviya mātavaṉ
taṉṉai yāṟu toḻattava mākumē.5.27.8

274 āṉai yāṟeṉa āṭukiṉ ṟāṉmuṭi
vāṉai yāṟu vaḷāyatu kāṇmiṉō
nāṉai yāṟupuk kēṟkavaṉ iṉṉaruḷ
tēṉai yāṟu tiṟantālē yokkumē.5.27.9

275 arakkiṉ mēṉiyaṉ antaḷir mēṉiyaṉ
arakkiṉ cēvaṭi yāḷañca añcaleṉ
ṟarakkaṉ īraintu vāyum alaṟavē
arakki ṉāṉaṭi yālumai yāṟaṉē.5.27.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cempoṟcōtīcuvarar, tēviyār - aṟamvaḷarttanāyaki.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.28 tiruvaiyāṟu - tirukkuṟuntokai


tirucciṟṟampalam


276
cintai vaṇṇatta rāyttiṟam pāvaṇam
munti vaṇṇatta rāymuḻu nīṟaṇi
canti vaṇṇatta rāyttaḻal pōlvatōr
anti vaṇṇamu māvarai yāṟarē.5.28.1

277 mūla vaṇṇatta rāymuta lākiya
kōla vaṇṇatta rākik koḻuñcuṭar
nīla vaṇṇatta rāki neṭumpaḷiṅ
kāla vaṇṇatta rāvarai yāṟarē.5.28.2

278 cintai vaṇṇamun tīyatōr vaṇṇamum
antip pōtaḻa kākiya vaṇṇamum
pantik kālaṉaip pāyntatōr vaṇṇamum
anti vaṇṇamu māvarai yāṟarē.5.28.3

279 iruḷiṉ vaṇṇamu mēḻicai vaṇṇamuñ
curuḷiṉ vaṇṇamuñ cōtiyiṉ vaṇṇamum
maruḷu nāṉmukaṉ māloṭu vaṇṇamum
aruḷum vaṇṇamu māvarai yāṟarē.5.28.4

280 iḻukkiṉ vaṇṇaṅka ḷākiya vevvaḻal
kuḻaikkum vaṇṇaṅka ḷākiyuṅ kūṭiyum
maḻaikkaṇ māmuki lākiya vaṇṇamum
aḻaikkum vaṇṇamu māvarai yāṟarē.5.28.5

281 iṇṭai vaṇṇamum ēḻicai vaṇṇamun
toṇṭar vaṇṇamuñ cōtiyiṉ vaṇṇamuṅ
kaṇṭa vaṇṇaṅka ḷāykkaṉal māmaṇi
aṇṭa vaṇṇamu māvarai yāṟarē.5.28.6

282 virumpum vaṇṇamum vētattiṉ vaṇṇamuṅ
karumpiṉ iṉmoḻik kārikai vaṇṇamum
virumpu vārviṉai tīrttiṭum vaṇṇamum
arumpiṉ vaṇṇamu māvarai yāṟarē.5.28.7

283 ūḻi vaṇṇamum oṇcuṭar vaṇṇamum
vēḻa īruri pōrttatōr vaṇṇamum
vāḻit tīyuru vākiya vaṇṇamum
āḻi vaṇṇamu māvarai yāṟarē.5.28.8

284 ceyta vaṉṟiru nīṟaṇi vaṇṇamum
eyta nōkkari tākiya vaṇṇamuṅ
kaitu kāṭci yariyatōr vaṇṇamum
aitu vaṇṇamu māvarai yāṟarē.5.28.9

285 eṭutta vāḷarak kaṉṟiṟal vaṇṇamum
iṭarkkaḷ pōlperi tākiya vaṇṇamuṅ
kaṭutta kainnaram pālicai vaṇṇamum
aṭutta vaṇṇamu māvarai yāṟarē.5.28.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.29 tiruvāvaṭutuṟai - tirukkuṟuntokai


tirucciṟṟampalam


286
niṟaikka vāliyaḷ allaḷin nēriḻai
maṟaikka vāliyaḷ allaḷim mātarāḷ
piṟaikka vālip perumpuṉal āvaṭu
tuṟaikka vāliyō ṭāṭiya cuṇṇamē.5.29.1

287 tavaḷa māmatic cāyalōr cantiraṉ
piḷavu cūṭiya piññakaṉ emmiṟai
aḷavu kaṇṭilaḷ āvaṭu taṇṭuṟaik
kaḷavu kaṇṭaṉaḷ ottaṉaḷ kaṉṉiyē.5.29.2

288 pāti peṇṇoru pākattaṉ paṉmaṟai
ōti yeṉṉuḷaṅ koṇṭavaṉ oṇporuḷ
āti āvaṭu taṇṭuṟai mēviya
cōti yēcuṭa rēyeṉṟu collumē.5.29.3

289 kārkkoḷ māmukil pōlvatōr kaṇṭattaṉ
vārkkoḷ meṉmulai cērntiṟu māntivaḷ
ārkkoḷ koṉṟaiyaṉ āvaṭu taṇṭuṟait
tārkku niṉṟivaḷ tāḻumā kāṇmiṉē.5.29.4

290 karuku kaṇṭattaṉ kāykatirc cōtiyaṉ
paruku pālamu tēyeṉṉum paṇpiṉaṉ
aruku ceṉṟilaḷ āvaṭu taṇṭuṟai
oruvaṉ eṉṉai yuṭaiyakō veṉṉumē.5.29.5

291 kuḻaluṅ koṉṟaiyuṅ kūviḷa mattamun
taḻalun taiyalōr pākamāt tāṅkiṉāṉ
aḻakaṉ āvaṭu taṇṭuṟai yāveṉak
kaḻaluṅ kaivaḷai kārikai yāḷukkē.5.29.6

292 pañciṉ mellaṭip pāvaiyōr paṅkaṉait
tañca meṉṟiṟu māntiva ḷāraiyum
añcu vāḷallaḷ āvaṭu taṇṭuṟai
mañca ṉōṭivaḷ āṭiya maiyalē.5.29.7

293 piṟaiyuñ cūṭinaṟ peṇṇoṭā ṇākiya
niṟaiyu neñcamum nīrmaiyuṅ koṇṭavaṉ
aṟaiyum pūmpoḻil āvaṭu taṇṭuṟai
iṟaivaṉ eṉṉai yuṭaiyavaṉ eṉṉumē.5.29.8

294 vaiyan tāṉaḷan tāṉum ayaṉumāy
meyyaik kāṇaluṟ ṟārkkaḻa lāyiṉāṉ
aiyaṉ āvaṭu taṇṭuṟai yāveṉak
kaiyil veḷvaḷai yuṅkaḻal kiṉṟatē.5.29.9

295 pakkam pūtaṅkaḷ pāṭap palikoḷvāṉ
mikka vāḷarak kaṉvali vīṭṭiṉāṉ
akka ṇintavaṉ āvaṭu taṇṭuṟai
nakkaṉ eṉṉumin nāṇili kāṇmiṉē.5.29.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.30 tirupparāyttuṟai - tirukkuṟuntokai


tirucciṟṟampalam


296
karappar kāla maṭaintavar tamviṉai
curukku māṟuval lārkaṅkai ceñcaṭaip
parappu nīrvaru kāvirit teṉkarait
tiruppa rāyttuṟai mēviya celvarē.5.30.1

297 mūṭi ṉārkaḷi yāṉaiyiṉ īruri
pāṭi ṉārmaṟai nāṉkiṉō ṭāṟaṅkañ
cēṭa ṉārteṉ parāyttuṟaic celvarait
tēṭik koṇṭaṭi yēṉceṉṟu kāṇpaṉē.5.30.2

298 paṭṭa neṟṟiyar pālmatik kīṟṟiṉar
naṭṭa māṭuvar naḷḷiruḷ ēmamuñ
ciṭṭa ṉārteṉ parāyttuṟaic celvaṉār
iṭṭa māyirup pārai aṟivarē.5.30.3

299 muṉpe lāñcila mōḻaimai pēcuvar
eṉpe lāmpala pūṇṭaṅ kuḻitarvar
teṉpa rāyttuṟai mēviya celvaṉār
aṉpa rāyirup pārai aṟivarē.5.30.4

300 pōtu tātoṭu koṇṭu puṉaintuṭaṉ
tāta viḻcaṭaic caṅkaraṉ pātattuḷ
vātai tīrkkaveṉ ṟēttip parāyttuṟaic
cōti yāṉait toḻuteḻun tuymmiṉē.5.30.5

301 nalla nāṉmaṟai yōtiya nampaṉaip
pallil veṇṭalai yiṟpali koḷvaṉait
tillai yāṉṟeṉ parāyttuṟaic celvaṉai
vallai yāyvaṇaṅ kittoḻu vāymaiyē.5.30.6

302 neruppi ṉāṟkuvit tālokku nīḷcaṭaip
paruppa tammata yāṉai yurittavaṉ
tiruppa rāyttuṟai yārtiru mārpiṉnūl
poruppa rāvi iḻipuṉal pōṉṟatē.5.30.7

303 eṭṭa viṭṭa iṭumaṇa lekkarmēṟ
paṭṭa nuṇṭuḷi pāyum parāyttuṟaic
ciṭṭaṉ cēvaṭi ceṉṟaṭai kiṟṟirēl
viṭṭu namviṉai yuḷḷaṉa vīṭumē.5.30.8

304 neruppa rāynimirn tālokku nīḷcaṭai
maruppa rāvaḷait tālokkum vāṇmati
tiruppa rāyttuṟai mēviya celvaṉār
viruppa rāyirup pārai aṟivarē. 5.30.9

305 toṇṭu pāṭiyun tūmalar tūviyum
iṇṭai kaṭṭi iṇaiyaṭi yēttiyum
paṇṭa raṅkar parāyttuṟaip pāṅkaraik
kaṇṭu koṇṭaṭi yēṉuyntu pōvaṉē.5.30.10

306 arakkaṉ āṟṟal aḻitta aḻakaṉaip
parakku nīrppoṉṉi maṉṉu parāyttuṟai
irukkai mēviya īcaṉai yēttumiṉ
porukka numviṉai pōyaṟuṅ kāṇmiṉē.5.30.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - tirupparāyttuṟainātar,
tēviyār - pacumpoṉmayilammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.31 tiruvāṉaikkā - tirukkuṟuntokai


tirucciṟṟampalam


307
kōṉaik kāvik kuḷirnta maṉattarāyt
tēṉaik kāviyuṇ ṇārcila teṇṇarkaḷ
āṉaik kāvilem māṉai aṇaikilār
ūṉaik kāvi yuḻitarvar ūmarē.5.31.1

308 tiruku cintaiyait tīrttuccem maiceytu
paruki yūṟalaip paṟṟip patamaṟin
turuki naipavark kūṉamoṉ ṟiṉṟiyē
aruku niṉṟiṭum āṉaikkā aṇṇalē.5.31.2

309 tuṉpa miṉṟit tuyariṉṟi yeṉṟunīr
iṉpam vēṇṭil irāppakal ēttumiṉ
eṉpoṉ īcaṉ iṟaivaṉeṉ ṟuḷkuvārk
kaṉpa ṉāyiṭum āṉaikkā aṇṇalē.5.31.3

310 nāvāl naṉṟu naṟumalarc cēvaṭi
ōvā tētti yuḷattaṭait tārviṉai
kāvā yeṉṟutaṅ kaitoḻu vārkkelām
āvā eṉṟiṭum āṉaikkā aṇṇalē.5.31.4

311 vañca miṉṟi vaṇaṅkumiṉ vaikalum
veñco liṉṟi vilakumiṉ vīṭuṟa
naiñcu naiñcuniṉ ṟuḷkuḷir vārkkelām
añca leṉṟiṭum āṉaikkā aṇṇalē.5.31.5

312 naṭaiyai meyyeṉṟu nāttikam pēcātē
paṭaikaḷ pōlvarum pañcamā pūtaṅkaḷ
taṭaiyoṉ ṟiṉṟiyē taṉṉaṭain tārkkelām
aṭaiya niṉṟiṭum āṉaikkā aṇṇalē.5.31.6

313 oḻuku māṭattuḷ oṉpatu vāytaluṅ
kaḻuka rippataṉ muṉṉaṅ kaḻalaṭi
toḻutu kaikaḷāṟ ṟūmalar tūviniṉ
ṟaḻuma varkkaṉpaṉ āṉaikkā aṇṇalē.5.317

314 uruḷum pōtaṟi voṇṇā ulakattīr
teruḷuñ cikkeṉat tīviṉai cērātē
iruḷa ṟuttuniṉ ṟīcaṉeṉ pārkkelām
aruḷ koṭuttiṭum āṉaikkā aṇṇalē.5.31.8

315 nēca māki niṉaimaṭa neñcamē
nāca māya kulanalañ cuṟṟaṅkaḷ
pāca maṟṟup parāpara āṉanta
ācai yuṟṟiṭum āṉaikkā aṇṇalē.5.31.9

316 ōta mākaṭal cūḻilaṅ kaikkiṟai
kītaṅ kiṉṉaram pāṭak keḻuviṉāṉ
pātam vāṅkip parintaruḷ ceytaṅkōr
āti yāyiṭum āṉaikkā aṇṇalē.5.31.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - campukēcuvarar,
tēviyār - akilāṇṭanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.32 tiruppūnturutti - tirukkuṟuntokai


tirucciṟṟampalam


317
koṭikoḷ celva viḻākkuṇa laiyaṟāk
kaṭikoḷ pūmpoḻiṟ kacciē kampaṉār
poṭikaḷ pūciya pūnturut tinnakar
aṭikaḷ cēvaṭik kīḻnā miruppatē.5.32.1

318 ārtta tōluṭai kaṭṭiyōr vēṭaṉāyp
pārtta ṉōṭu paṭaitoṭu mākilum
pūtta nīḷpoḻiṟ pūnturut tinnakart
tīrttaṉ cēvaṭik kīḻnā miruppatē.5.32.2

319 māti ṉaimatit tāṉoru pākamāk
kāta lāṟkaran tāṉcaṭaik kaṅkaiyaip
pūta nāyakaṉ pūnturut tinnakark
kāti cēvaṭik kīḻnā miruppatē.5.32.3

320 mūva ṉāymuta lāyiv vulakelāṅ
kāva ṉāykkaṭuṅ kālaṉaik kāyntavaṉ
pūviṉ nāyakaṉ pūnturut tinkart
tēvaṉ cēvaṭik kīḻnā miruppatē.5.32.4

321 cempo ṉēyokkum mēṉiyaṉ tēcattil
umpa rārava rōṭaṅ kirukkilum
poṉpo ṉārcelvap pūnturut tinnakar
nampaṉ cēvaṭik kīḻnā miruppatē.5.32.5

322 vallam pēci valiceymūṉ ṟūriṉaik
kollam pēcik koṭuñcaram nūṟiṉāṉ
pullam pēciyum pūnturut tinnakarc
celvaṉ cēvaṭik kīḻnā miruppatē.5.32.6

323 orutta ṉāyula kēḻun toḻaniṉṟu
parutta pāmpoṭu pāṉmati kaṅkaiyum
porutta ṉākilum pūnturut tinnakart
tiruttaṉ cēvaṭik kīḻnā miruppatē.5.32.7

324 atirar tēvar iyakkar viccātarar
karuta niṉṟavar kāṇpari tāyiṉāṉ
poruta nīrvaru pūnturut tinnakarc
caturaṉ cēvaṭik kīḻnā miruppatē.5.32.8

325 cetuka ṟāmaṉat tārpuṟaṅ kūṟiṉuṅ
kotuka ṟākkaṇṇi ṉōṉpikaḷ kūṟiṉum
potuviṉ nāyakaṉ pūnturut tinnakark
katipaṉ cēvaṭik kīḻnā miruppatē.5.32.9

326 tuṭitta tōlvali vāḷarak kaṉṟaṉaip
piṭitta kaiññerin tuṟṟaṉa kaṇṇelām
poṭikka vūṉṟiya pūnturut tinnakarp
paṭikkoḷ cēvaṭik kīḻnā miruppatē.5.32.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - puṣpavaṉanātar,
tēviyār - aḻakālamarntanāyaki.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.33 tiruccōṟṟuttuṟai - tirukkuṟuntokai


tirucciṟṟampalam


327
kollai yēṟṟiṉar kōḷara vattiṉar
tillaic ciṟṟam palattuṟaic celvaṉār
tollai yūḻiyar cōṟṟut tuṟaiyarkkē
vallai yāyppaṇi ceymaṭa neñcamē.5.33.1

328 mutti yāka vorutavañ ceytilai
atti yālaṭi yārkkoṉ ṟaḷittilai
tottu niṉṟalar cōṟṟut tuṟaiyarkkē
patti yāyppaṇi ceymaṭa neñcamē.5.33.2

329 oṭṭi niṉṟa uṭaluṟu nōyviṉai
kaṭṭi niṉṟa kaḻintavai pōyaṟat
toṭṭu niṉṟumac cōṟṟut tuṟaiyarkkē
paṭṭi yāyppaṇi ceymaṭa neñcamē.5.333

330 āti yāṉaṇṭa vāṇark karuḷnalku
nīti yāṉeṉṟum niṉmala ṉēyeṉṟuñ
cōti yāṉeṉṟuñ cōṟṟut tuṟaiyarkkē
vāti yāyppaṇi ceymaṭa neñcamē.5.33.4

331 āṭṭi ṉāyaṭi yēṉviṉai yāyiṉa
ōṭṭi ṉāyoru kātil ilaṅkuveṇ
tōṭṭi ṉāyeṉṟu cōṟṟut tuṟaiyarkkē
nīṭṭi nīpaṇi ceymaṭa neñcamē.5.33.5

332 poṅki niṉṟeḻun takaṭal nañciṉaip
paṅki yuṇṭatōr teyvamuṇ ṭōcolāy
toṅki nīyeṉṟuñ cōṟṟut tuṟaiyarkkut
taṅki nīpaṇi ceymaṭa neñcamē.5.33.6

333 āṇi pōlanī āṟṟa valiyaikāṇ
ēṇi pōliḻin tēṟiyum ēṅkiyun
tōṇi yākiya cōṟṟut tuṟaiyarkkē
pūṇi yāyppaṇi ceymaṭa neñcamē.5.33.7

334 peṟṟam ēṟileṉ pēypaṭai yākileṉ
puṟṟi lāṭara vēyatu pūṇileṉ
cuṟṟi nīyeṉṟuñ cōṟṟut tuṟaiyarkkē
paṟṟi nīpaṇi ceymaṭa neñcamē.5.33.8

335 alli yāṉara vaintalai nākaṇaip
paḷḷi yāṉaṟi yāta paricelāñ
colli nīyeṉṟuñ cōṟṟut tuṟaiyarkkē
pulli nīpaṇi ceymaṭa neñcamē.5.33.9

336 miṇṭa rōṭu viraviyum vīṟilāk
kuṇṭar tammaik kaḻintuyyap pōntunī
toṇṭu ceyteṉṟuñ cōṟṟut tuṟaiyarkkē
uṇṭu nīpaṇi ceymaṭa neñcamē.5.33.10

337 vāḻnta vaṉvali vāḷarak kaṉṟaṉai
āḻntu pōyala ṟavvira lūṉṟiṉāṉ
cūḻnta pāriṭañ cōṟṟut tuṟaiyarkkut
tāḻntu nīpaṇi ceymaṭa neñcamē.5.33.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - tolaiyāccelvar,
tēviyār - oppilāmpikaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.34 tiruneyttāṉam - tirukkuṟuntokai


tirucciṟṟampalam


338
kolli yāṉkuḷir tūṅkukuṟ ṟālattāṉ
pulli yārpura mūṉṟeri ceytavaṉ
nelli yāṉilai yāṉaneyt tāṉaṉaic
colli meytoḻu vārcuṭar vāṇarē.5.34.1

339 irava ṉaiyiṭu veṇṭalai yēntiyaip
parava ṉaippaṭai yārmatil mūṉṟaiyum
nirava ṉainilai yāṉaneyt tāṉaṉaik
kurava ṉaittoḻu vārkoṭi vāṇarē.5.34.2

340 āṉi ṭaiyaintum āṭuva rāriruḷ
kāṉi ṭainaṭam āṭuvar kāṇmiṉō
tēṉi ṭaimalar pāyuneyt tāṉaṉai
vāṉi ṭaittoḻu vārvali vāṇarē.5.34.3

341 viṇṭa varpura mūṉṟumveṇ ṇīṟeḻak
kaṇṭa vaṉkaṭi tākiya nañciṉai
uṇṭa vaṉṉoḷi yāṉaneyt tāṉaṉait
toṇṭa rāyttoḻu vārcuṭar vāṇarē.5.34.4

342 muṉkai nōvak kaṭaintavar niṟkavē
caṅki yātu camuttira nañcuṇṭāṉ
naṅkai yōṭu naviṉṟaneyt tāṉaṉait
taṅkai yāṟṟoḻu vārtalai vāṇarē.5.34.5

343 cuṭṭa nīṟumey pūcic cuṭalaiyuḷ
naṭṭa māṭuvar naḷḷiruṭ pēyoṭē
ciṭṭar vāṉavar tēruneyt tāṉaṉai
iṭṭa māyttoḻu vāriṉpa vāṇarē.5.34.6

344 koḷḷit tīyeri vīcik koṭiyatōr
kaḷḷik kāṭṭiṭai yāṭuvar kāṇmiṉō
teḷḷit tēṟit teḷintuneyt tāṉaṉai
uḷḷat tāṟṟoḻu vārumpar vāṇarē.5.34.7

345 ucci mēlviḷaṅ kummiḷa veṇpiṟai
paṟṟi yāṭara vōṭuñca ṭaippeytāṉ
neṟṟi yāraḻal kaṇṭaneyt tāṉaṉaic
cuṟṟi meytoḻu vārcuṭar vāṇarē.5.34.8

346 mālo ṭummaṟai yōtiya nāṉmukaṉ
kālo ṭummuṭi kāṇpari tāyiṉāṉ
cēlo ṭuñceruc ceyyumneyt tāṉaṉai
mālo ṭuntoḻu vārviṉai vāṭumē.5.34.9

347 valinta tōḷvali vāḷarak kaṉṟaṉai
neruṅka nīḷvarai yūṉṟuneyt tāṉaṉār
purintu kainnaram pōṭicai pāṭalum
parinta ṉaippaṇi vārviṉai pāṟumē.5.34.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - neyyāṭiyappar, tēviyār - pālāmpikaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.35 tiruppaḻaṉam - tirukkuṟuntokai


tirucciṟṟampalam


348
aruva ṉāyatti īruri pōrttumai
uruva ṉāyoṟṟi yūrpati yākilum
paruva rālvayal cūḻnta paḻaṉattāṉ
tiruvi ṉāṟṟiru vēṇṭumit tēvarkkē.5.35.1

349 vaiyam vantu vaṇaṅki valaṅkoḷum
aiya ṉaiaṟi yārcilar ātarkaḷ
paiko ḷāṭara vārtta paḻaṉaṉpāl
poyyar kālaṅkaḷ pōkkiṭu vārkaḷē.5.35.2

350 vaṇṇa māka muṟukkiya vācikai
tiṇṇa mākat tiruccaṭaic cērttiyē
paṇṇu mākavē pāṭum paḻaṉattāṉ
eṇṇum nīravaṉ āyira nāmamē.5.35.3

351 mūrkkap pāmpu piṭittatu mūcciṭa
vākkap pāmpiṉaik kaṇṭa tuṇimati
pākkap pāmpiṉaip paṟṟum paḻaṉattāṉ
tārkkoṇ mālai caṭaikkaran tiṭṭatē.5.35.4

352 nīla muṇṭa miṭaṟṟiṉaṉ nērntatōr
kōla muṇṭa kuṇattāṉ niṟaintatōr
pālu muṇṭu paḻaṉaṉpā leṉṉiṭai
mālu muṇṭiṟai yeṉṟaṉ maṉattuḷē.5.35.5

353 manta māka vaḷarpiṟai cūṭiyōr
canta mākat tiruccaṭai cāttuvāṉ
panta māyiṉa tīrkkum paḻaṉattāṉ
entai tāytantai emperu māṉumē. 5.35.6

354 mārkka moṉṟaṟi yārmati yillikaḷ
pūkka rattiṟ purikilar mūṭarkaḷ
pārkka niṉṟu paravum paḻaṉattāṉ
tāṭkaṇ niṉṟu talaivaṇaṅ kārkaḷē.5.35.7

355 ēṟi ṉārimai yōrkaḷ paṇikaṇṭu
tēṟu vāralar tīviṉai yāḷarkaḷ
pāṟi ṉārpaṇi vēṇṭum paḻaṉattāṉ
kūṟi ṉāṉumai yāḷoṭuṅ kūṭavē.5.35.8

356 cuṟṟu vārtoḻu vārcuṭar vaṇṇaṉmēl
teṟṟi ṉārtiri yumpura mūṉṟeytāṉ
paṟṟi ṉārviṉai tīrkkum paḻaṉaṉai
eṟṟi ṉāṉmaṟak kēṉem pirāṉaiyē.5.35.9

357 poṅku mākaṭal cūḻilaṅ kaikkiṟai
aṅka māṉa iṟuttaruḷ ceytavaṉ
paṅka ṉeṉṟum paḻaṉaṉ umaiyoṭun
taṅkaṉ ṟāṉaṭi yēṉuṭai yucciyē.5.35.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - āpatcakāyar, tēviyār - periyanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.36 tiruccempoṉpaḷḷi - tirukkuṟuntokai


tirucciṟṟampalam


358
kāṉa ṟāta kaṭipoḻil vaṇṭiṉan
tēṉa ṟāta tiruccempoṉ paḷḷiyāṉ
ūṉa ṟātatōr veṇṭalai yiṟpali
tāṉa ṟātatōr koḷkaiyaṉ kāṇmiṉē.5.36.1

359 eṉpum āmaiyum pūṇṭaṅ kuḻitarvark
kaṉpu māyiṭum āyiḻai yīriṉic
cempoṉ paḷḷiyu ḷāṉciva lōkaṉai
nampoṉ paḷḷiyuḷ kaviṉai nācamē.5.36.2

360 vēṟu kōlattar āṇalar peṇṇalar
kīṟu kōvaṇa vaituki lāṭaiyar
tēṟa lāvatoṉ ṟaṉṟucem poṉpaḷḷi
āṟu cūṭiya aṇṇal avaṉaiyē.5.36.3

361 aruva rātatōr veṇṭalai yēntivan
tiruva rāyiṭu vārkaṭai tēṭuvār
teruve lāmuḻal vārcempoṉ paḷḷiyār
oruvar tāmpala pēruḷar kāṇmiṉē.5.36.4

362 pūvu lāñcaṭai mēṟpuṉal cūṭiṉāṉ
ēva lāleyil mūṉṟum erittavaṉ
tēvar ceṉṟiṟaiñ cuñcempoṉ paḷḷiyāṉ
mūva rāymuta lāyniṉṟa mūrttiyē.5.36.5

363 calava rāyoru pāmpoṭu taṇmati
kalava rāvataṉ kāraṇa meṉkolō
tilaka nīṇmuṭi yārcempoṉ paḷḷiyār
kulavi lāleyil mūṉṟeyta kūttarē.5.36.6

364 kaikoḷ cūlattar kaṭṭuvāṅ kattiṉar
maikoḷ kaṇṭatta rāki irucuṭar
ceyya mēṉiveṇ ṇīṟṟarcem poṉpaḷḷi
aiyar kaiyatōr aintalai nākamē. 5.36.7

365 veṅkaṇ nākam veruvuṟa ārttavar
paiṅkaṇ āṉaiyiṉ īruri pōrttavar
ceṅkaṇ mālviṭai yārcempoṉ paḷḷiyār
aṅka ṇāyaṭain tārviṉai tīrpparē.5.36.8

366 naṉṟi nāraṇaṉ nāṉmuka ṉeṉṟivar
niṉṟa nīṇmuṭi yōṭaṭi kāṇpuṟṟuc
ceṉṟu kāṇpari yāṉcempoṉ paḷḷiyāṉ
niṉṟa cūḻalil nīḷeri yākiyē.5.36.9

367 tiriyu mummatil ceṅkaṇai yoṉṟiṉāl
eriya veytaṉa lōṭṭi ilaṅkaikkōṉ
neriya vūṉṟiyiṭ ṭārcempoṉ paḷḷiyār
ariya vāṉam avararuḷ ceyvarē. 5.36.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - corṉapurīcar, tēviyār - cukantavaṉanāyaki.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.37 tirukkaṭavūrvīraṭṭam - tirukkuṟuntokai


tirucciṟṟampalam


368
malaikko ḷāṉai mayakkiya valviṉai
nilaikko ḷāṉai niṉaippuṟu neñcamē
kolaikkai yāṉaiyuṅ koṉṟiṭu mātalāṟ
kalaikkai yāṉaikaṇ ṭīrkaṭa vūrarē.5.37.1

369 veḷḷi mālvarai pōlvatō rāṉaiyār
uḷḷa vāṟeṉai uḷpuku māṉaiyār
koḷḷa mākiya kōyilu ḷāṉaiyār
kaḷḷa vāṉaikaṇ ṭīrkaṭa vūrarē.5.37.2

370 ñāṉa mākiya naṉkuṇa rāṉaiyār
ūṉai vēva vurukkiya āṉaiyār
vēṉa lāṉai yurittumai añcavē
kāṉa lāṉaikaṇ ṭīrkaṭa vūrarē.5.37.3

371 āla muṇṭaḻa kāyatō rāṉaiyār
nīla mēṉi neṭumpaḷiṅ kāṉaiyār
kōla māya koḻuñcuṭa rāṉaiyār
kāla vāṉaikaṇ ṭīrkaṭa vūrarē.5.37.4

372 aḷitta āṉañcu māṭiya vāṉaiyār
veḷutta nīḷkoṭi yēṟuṭai yāṉaiyār
eḷitta vēḻattai eḷkuvit tāṉaiyār
kaḷitta vāṉaikaṇ ṭīrkaṭa vūrarē.5.37.5

373 viṭutta mālvarai viṇṇuṟa vāṉaiyār
toṭutta mālvarai tūyatō rāṉaiyār
kaṭutta kālaṉaik kāyntatō rāṉaiyār
kaṭutta vāṉaikaṇ ṭīrkaṭa vūrarē.5.37.6

374 maṇṇu ḷārai mayakkuṟu māṉaiyār
eṇṇu ḷārpala rēttiṭu māṉaiyār
viṇṇu ḷārpala rummaṟi yāṉaiyār
kaṇṇu ḷāṉaikaṇ ṭīrkaṭa vūrarē.5.37.7

375 ciṉakkuñ cempava ḷattira ḷāṉaiyār
maṉakkum valviṉai tīrttiṭu māṉaiyār
aṉaikkum aṉpuṭai yārmaṉat tāṉaiyār
kaṉaikku māṉaikaṇ ṭīrkaṭa vūrarē.5.37.8

376 vēta mākiya veñcuṭa rāṉaiyār
nīti yāṉila ṉākiya vāṉaiyār
ōti yūḻi terintuṇa rāṉaiyār
kāta lāṉaikaṇ ṭīrkaṭa vūrarē.5.37.9

377 nīṇṭa māloṭu nāṉmukaṉ ṟāṉumāyk
kāṇṭu meṉṟupuk kārka ḷiruvarum
māṇṭa vāraḻa lākiya vāṉaiyār
kāṇṭa lāṉaikaṇ ṭīrkaṭa vūrarē.5.37.10

378 aṭuttu vanta ilaṅkaiyar maṉṉaṉai
eṭutta tōḷkaḷ iṟanerit tāṉaiyār
kaṭutta kālaṉaik kāyntatō rāṉaiyār
kaṭukkai yāṉaikaṇ ṭīrkaṭa vūrarē.5.37.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - amirtakaṭēcuvarar, tēviyār - apirāmiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.38 tirukkaṭavūrmayāṉam - tirukkuṟuntokai


tirucciṟṟampalam


379
kuḻaikoḷ kātiṉar kōvaṇa āṭaiyar
uḻaiyar tāṅkaṭa vūriṉ mayāṉattār
paḻaiya tammaṭi yārceyum pāvamum
piḻaiyun tīrppar perumā ṉaṭikaḷē.5.38.1

380 uṉṉi vāṉavar ōtiya cintaiyiṟ
kaṉṉal tēṉkaṭa vūriṉ mayāṉattār
taṉṉai nōkkit toḻuteḻu vārkkelām
piṉṉai eṉṉār perumā ṉaṭikaḷē.5.38.2

381 cūla mēntuvar tōluṭai āṭaiyar
āla muṇṭamu tēmikat tēkkuvar
kāla kālar kaṭavūr mayāṉattār
mālai mārpar perumā ṉaṭikaḷē.5.38.3

382 iṟaiva ṉārimai yōrtoḻu paiṅkaḻal
maṟava ṉārkaṭa vūriṉ mayāṉattār
aṟava ṉāraṭi yāraṭi yārtaṅkaḷ
piṟavi tīrppar perumā ṉaṭikaḷē.5.38.4

383 kattu kāḷi katantaṇi vittavar
mattar tāṅkaṭa vūriṉ mayāṉattār
ottov vātaṉa ceytuḻal vāroru
pittar kāṇum perumā ṉaṭikaḷē.5.38.5

384 erikoḷ mēṉi iḷampiṟai vaittavar
kariyar tāṅkaṭa vūriṉ mayāṉattār
ariyar aṇṭattu ḷōrayaṉ mālukkum
periyar kāṇum perumā ṉaṭikaḷē.5.38.6

385 aṇaṅku pākattar āraṇa nāṉmaṟai
kaṇaṅkaḷ cērkaṭa vūriṉ mayāṉattār
vaṇaṅku vāriṭar tīrppar mayakkuṟum
piṇaṅkoḷ kāṭar perumā ṉaṭikaḷē.5.38.7

386 aravu kaiyiṉar āti purāṇaṉār
maravu cērkaṭa vūriṉ mayāṉattār
paravu vāriṭar tīrppar paṇikoḷvār
piramaṉ māṟkum perumā ṉaṭikaḷē.5.38.8

ippatikattil 9,10-m ceyyuṭkaḷ citaintu pōyiṉa.5.38.9-10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - piramapurīcuvarar, tēviyār - malarkkuḻaṉmiṉṉammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.39 tirumayilāṭutuṟai - tirukkuṟuntokai


tirucciṟṟampalam


387
koḷḷuṅ kātaṉmai peytuṟuṅ kōlvaḷai
uḷḷam uḷki yuraikkun tiruppeyar
vaḷḷal māmayi lāṭu tuṟaiyuṟai
veḷḷan tāṅku caṭaiyaṉai vēṇṭiyē.5.39.1

388 cittan tēṟuñ ceṟivaḷai cikkeṉum
paccai tīrumeṉ paiṅkoṭi pāṉmati
vaitta māmayi lāṭu tuṟaiyaraṉ
kotti ṉiṟpoli koṉṟai koṭukkilē.5.39.2

389 aṇṭar vāḻvum amarar irukkaiyuṅ
kaṇṭu vīṟṟiruk kuṅkarut toṉṟilōm
vaṇṭu cērmayi lāṭu tuṟaiyaraṉ
toṇṭar pātaṅkaḷ cūṭit tutaiyilē.5.39.3

390 veñci ṉakkaṭuṅ kālaṉ viraikilāṉ
añci ṟappum piṟappum aṟukkalām
mañcaṉ māmayi lāṭu tuṟaiyuṟai
añco lāḷumai paṅkaṉ aruḷilē.5.39.4

391 kuṟaivi lōṅkoṭu māṉiṭa vāḻkkaiyāṟ
kaṟaini lāviya kaṇṭaṉeṇ ṭōḷiṉaṉ
maṟaiva lāṉmayi lāṭu tuṟaiyuṟai
iṟaivaṉ nīḷkaḻa lētti yirukkilē.5.39.5

392 nilaimai colluneñ cētava meṉceytāy
kalaika ḷāyaval lāṉkayi lāyanaṉ
malaiyaṉ māmayi lāṭu tuṟaiyaṉnam
talaiyiṉ mēlum maṉattuḷun taṅkavē.5.39.6

393 nīṟṟi ṉāṉnimir puṉcaṭai yāṉviṭai
ēṟṟi ṉāṉnamai yāḷuṭai yāṉpulaṉ
māṟṟi ṉāṉmayi lāṭu tuṟaiyeṉṟu
pōṟṟu vārkkumuṇ ṭōpuvi vāḻkkaiyē.5.39.7

394 kōlum pullum orukaiyiṟ kūrccamun
tōlum pūṇṭu tuyaramuṟ ṟeṉpayaṉ
nīla māmayi lāṭu tuṟaiyaṉē
nūlum vēṇṭumō nuṇṇuṇarn tōrkaṭkē.5.39.8

395 paṇaṅko ḷāṭara valkuṟ pakīrati
maṇaṅko ḷaccaṭai vaitta maṟaiyavaṉ
vaṇaṅku māmayi lāṭu tuṟaiyaraṉ
aṇaṅkōr pālkoṇṭa kōlam aḻakitē.5.39.9

396 nīṇi lāvara vaccaṭai nēcaṉaip
pēṇi lātavar pētuṟa vōṭṭiṉōm
vāṇi lāmayi lāṭu tuṟaitaṉaik
kāṇi lārkkuṅ kaṭuntuya rillaiyē.5.39.10

397 parutta tōḷum muṭiyum poṭipaṭa
irutti ṉāṉavaṉ iṉṉicai kēṭṭalum
varatti ṉāṉmayi lāṭu tuṟaitoḻuṅ
karatti ṉārviṉaik kaṭṭaṟuṅ kāṇmiṉē.5.39.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - māyūranātar, tēviyār - añcolnāyaki.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.40 tirukkaḻippālai - tirukkuṟuntokai


tirucciṟṟampalam


398
vaṇṇa mumvaṭi vuñceṉṟu kaṇṭilaḷ
eṇṇi nāmaṅka ḷētti niṟaintilaḷ
kaṇṇu lāmpoḻil cūḻkaḻip pālaiyem
aṇṇa lēyaṟi vāṉivaḷ taṉmaiyē.5.40.1

399 maruntu vāṉavar uyyanañ cuṇṭukan
tirunta vaṉkaḻip pālaiyuḷ empirāṉ
tiruntu cēvaṭi cintaiyuḷ vaittivaḷ
parintu raikkilu meṉcoṟ paḻikkumē.5.40.2

400 maḻalai tāṉvarac coṟṟeri kiṉṟilaḷ
kuḻaliṉ nērmoḻi kūṟiya kēṇmiṉō
aḻaka ṉēkaḻip pālaiyem maṇṇalē
ikaḻva tōyeṉai ēṉṟuko ḷeṉṉumē.5.40.3

401 ceyya mēṉiveṇ ṇīṟaṇi vāṉṟaṉai
maiya lāki matikkila ḷāraiyuṅ
kaikoḷ veṇmaḻu vaṉkaḻip pālaiyem
aiya ṉēaṟi vāṉivaḷ taṉmaiyē.5.40.4

402 karutta ṉaikkaḻip pālaiyuḷ mēviya
orutta ṉaiyumai yāḷoru paṅkaṉai
arutti yāṟceṉṟu kaṇṭiṭa vēṇṭumeṉ
ṟorutti yāruḷam ūcala tākumē.5.40.5

403 kaṅkai yaiccaṭai vaittu malaimakaḷ
naṅkai yaiyuṭa ṉēvaitta nātaṉār
tiṅkaḷ cūṭit tirukkaḻip pālaiyāṉ
iṅku vantiṭu meṉṟiṟu mākkumē.5.40.6

404 aiya ṉēaḻa kēaṉa lēntiya
kaiya ṉēkaṟai cērtaru kaṇṭaṉē
maiyu lāmpoḻil cūḻkaḻip pālaiyem
aiya ṉēviti yēaru ḷeṉṉumē.5.40.7

405 pattar kaṭkamu tāya parattiṉai
mutta ṉaimuṭi voṉṟilā mūrttiyai
atta ṉaiaṇi yārkaḻip pālaiyeñ
citta ṉaicceṉṟu cērumā ceppumē.5.40.8

ippatikattil 9-m ceyyuḷ citaintu pōyiṟṟu. 5.40.9

406 poṉcey māmuṭi vāḷarak kaṉṟalai
añcu nāṉkumoṉ ṟummiṟut tāṉavaṉ
eṉce yāṉkaḻip pālaiyu ḷempirāṉ
tuñcum pōtun tuṇaiyeṉa lākumē.5.40.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pālvaṇṇa nātar, tēviyār - vētanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.41 tiruppaiññīli - tirukkuṟuntokai


tirucciṟṟampalam


407
uṭaiyar kōvaṇa moṉṟuṅ kuṟaivilar
paṭaikoḷ pāriṭañ cūḻntapaiñ ñīliyār
caṭaiyiṟ kaṅkai taritta caturarai
aṭaiya vallavark killai avalamē.5.41.1

408 matta māmalar cūṭiya maintaṉār
citta rāyttiri vārviṉai tīrpparāl
pattar tāntoḻu tēttupaiñ ñīliyem
atta ṉaittoḻa vallavar nallarē.5.41.2

409 viḻutu cūlattaṉ veṇmaḻu vāṭpaṭaik
kaḻutu tuñciruṭ kāṭṭakat tāṭalāṉ
paḻutoṉ ṟiṉṟippaiñ ñīlip paramaṉait
toḻutu celpavar tamviṉai tūḷiyē.5.41.3

410 oṉṟi mālum piramaṉun tammilē
niṉṟa cūḻa laṟivari yāṉiṭañ
ceṉṟu pāriṭa mēttupaiñ ñīliyuḷ
eṉṟum mēvi yirunta aṭikaḷē.5.41.4

411 vēḻat tiṉṉuri pōrtta vikirtaṉār
tāḻac ceñcaṭai mēṟpiṟai vaittavar
tāḻait taṇpoḻil cūḻntapaiñ ñīliyār
yāḻiṉ pāṭṭai yukanta aṭikaḷē.5.41.5

412 kuṇṭu paṭṭuk kuṟiyaṟi yāccamaṇ
miṇṭa rōṭu paṭuttuyyap pōntunāṉ
kaṇṭaṅ kārvayal cūḻntapaiñ ñīliyem
aṇṭa vāṇaṉ aṭiyaṭain tuyntaṉē.5.41.6

413 varippai yāṭara vāṭṭi matakari
urippai mūṭiya vuttama ṉāruṟai
tiruppaiñ ñīli ticaitoḻu vārkaḷpōy
iruppar vāṉava rōṭiṉi tākavē.5.41.7

414 kōṭal kōṅkam puṟavaṇi mullaimēl
pāṭal vaṇṭicai kēṭkumpaiñ ñīliyār
pēṭu māṇum piṟaraṟi yātatōr
āṭu nākam acaitta aṭikaḷē. 5.41.8

415 kāru lāmalark koṉṟaiyan tāriṉāṉ
vāru lāmulai maṅkaiyōr paṅkiṉaṉ
tēru lāmpoḻil cūḻntapaiñ ñīliyem
ārki lāvamu taiyaṭain tuymmiṉē.5.41.9

416 tarukkic ceṉṟu taṭavarai paṟṟalum
nerukki yūṉṟa niṉaintu civaṉaiyē
arakkaṉ pāṭa aruḷumem māṉiṭam
irukkai ñīliyeṉ pārkkiṭa rillaiyē.5.41.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - nīlakaṇṭēcuvarar,
tēviyār - vicālāṭciyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.42 tiruvēṭkaḷam - tirukkuṟuntokai


tirucciṟṟampalam


417
naṉṟu nāṭoṟum namviṉai pōyaṟum
eṉṟu miṉpan taḻaikka irukkalāñ
ceṉṟu nīrtiru vēṭkaḷat tuḷḷuṟai
tuṉṟu poṟcaṭai yāṉait toḻumiṉē.5.42.1

418 karuppu veñcilaik kāmaṉaik kāyntavaṉ
poruppu veñcilai yāṟpurañ ceṟṟavaṉ
viruppaṉ mēviya vēṭkaḷaṅ kaitoḻu
tiruppa ṉākil eṉakkiṭa rillaiyē.5.42.2

419 vēṭka ḷattuṟai vētiyaṉ emmiṟai
ākka ḷēṟuvar āṉaiñcu māṭuvar
pūkkaḷ koṇṭavaṉ poṉṉaṭi pōṟṟiṉāl
kāppar nammaik kaṟaimiṭaṟ ṟaṇṇalē.5.42.3

420 alla lillai aruviṉai tāṉillai
malku veṇpiṟai cūṭu maṇāḷaṉār
celva ṉārtiru vēṭkaḷaṅ kaitoḻa
valla rākil vaḻiyatu kāṇmiṉē.5.42.4

421 tuṉpa millai tuyarillai yāmiṉi
nampa ṉākiya naṉmaṇi kaṇṭaṉār
eṉpo ṉāruṟai vēṭkaḷa naṉṉakar
iṉpaṉ cēvaṭi yētti yiruppatē.5.42.5

422 kaṭṭap paṭṭuk kavalaiyil vīḻātē
poṭṭa valluyir pōvataṉ muṉṉamnīr
ciṭṭa ṉārtiru vēṭkaḷaṅ kaitoḻap
paṭṭa valviṉai yāyiṉa pāṟumē.5.42.6

423 vaṭṭa meṉmulai yāḷumai paṅkaṉār
eṭṭu moṉṟum iraṇṭumūṉ ṟāyiṉār
ciṭṭar cērtiru vēṭkaḷaṅ kaitoḻu
tiṭṭa māki yirumaṭa neñcamē.5.42.7

424 naṭṭa māṭiya nampaṉai nāṭoṟum
iṭṭat tāliṉi tāka niṉaimiṉō
vaṭṭa vārmulai yāḷumai paṅkaṉār
ciṭṭa ṉārtiru vēṭkaḷan taṉṉaiyē.5.42.8

425 vaṭṭa māmatil mūṉṟuṭai vallaraṇ
cuṭṭa koḷkaiya rāyiṉuñ cūḻntavar
kuṭṭa valviṉai tīrttuk kuḷirvikkuñ
ciṭṭar poṟṟiru vēṭkaḷac celvarē.5.42.9

426 cēṭa ṉāruṟai yuñceḻu māmalai
ōṭi yāṅkeṭut tāṉmuṭi pattiṟa
vāṭa vūṉṟi malaraṭi vāṅkiya
vēṭa ṉāruṟai vēṭkaḷañ cērmiṉē.5.42.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pācupatēcuvarar, tēviyār - nallanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.43 tirunallam - tirukkuṟuntokai


tirucciṟṟampalam


427
kollat tāṉnama ṉārtamar vantakkāl
illat tārceyya lāvateṉ ēḻaikāḷ
nallat tāṉnamai yāḷuṭai yāṉkaḻal
collat tāṉvalli rēṟṟuyar tīrumē.5.43.1

428 pokkam pēcip poḻutu kaḻiyātē
tukkan tīrvakai colluvaṉ kēṇmiṉō
takkaṉ vēḷvi takartta taḻalvaṇṇaṉ
nakkaṉ cērnallam naṇṇutal naṉmaiyē.5.43.2

429 piṇikoḷ vārkuḻaṟ pētaiyar kātalāṟ
paṇikaḷ mēvip payaṉillai pāvikāḷ
aṇuka vēṇṭil araṉeṟi yāvatu
naṇuku nātaṉ nakartiru nallamē.5.43.3

430 tamakku nallatu tammuyir pōyiṉāl
imaikkum pōtum irātik kurampaitāṉ
umaikku nallavaṉ ṟāṉuṟai yumpati
namakku nallatu nalla maṭaivatē. 5.43.4

431 uraita ḷarntuṭa lārnaṭuṅ kāmuṉam
naraivi ṭaiyuṭai yāṉiṭam nallamē
paravu miṉpaṇi miṉpaṇi vāroṭē
viravu miṉvira vārai viṭumiṉē.5.43.5

432 alla lākaaim pūtaṅka ḷāṭṭiṉum
valla vāṟu civāya namaveṉṟu
nallam mēviya nāta ṉaṭitoḻa
vella vanta viṉaippakai vīṭumē.5.43.6

433 māta rāroṭu makkaḷuñ cuṟṟamum
pēta mākip pirivataṉ muṉṉamē
nātaṉ mēviya nallam nakartoḻap
pōtu miṉṉeḻu miṉpuka lākumē.5.43.7

434 vemmai yāṉa viṉaikkaṭal nīṅkinīr
cemmai yāya civakati cēralāñ
cummai yārmalar tūvit toḻumiṉō
nammai yāḷuṭai yāṉiṭam nallamē.5.43.8

435 kāla māṉa kaḻivataṉ muṉṉamē
ēlu māṟu vaṇaṅkiniṉ ṟēttumiṉ
mālum māmala rāṉoṭu māmaṟai
nālum vallavar kōṉiṭam nallamē.5.43.9

436 mallai malkiya tōḷarak kaṉvali
ollai yilloḻit tāṉuṟai yumpati
nalla nallam eṉumpeyar nāviṉāṟ
colla vallavar tūneṟi cērvarē. 5.43.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - umāmakēcuvarar, tēviyār - maṅkaḷanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.44 tiruvāmāttūr - tirukkuṟuntokai


tirucciṟṟampalam


437
māmāt tākiya mālayaṉ mālkoṭu
tāmāt tēṭiyuṅ kāṇkilar tāḷmuṭi
āmāt tūrara ṉēaru ḷāyeṉṟeṉ
ṟēmāp peytikkaṇ ṭāriṟai yāṉaiyē.5.44.1

438 canti yāṉaic camāticey vārtaṅkaḷ
punti yāṉaipput tēḷir toḻappaṭum
anti yāṉai āmattūr aḻakaṉaic
cinti yātavar tīviṉai yāḷarē.5.44.2

439 kāmāt tammeṉuṅ kārvalaip paṭṭunāṉ
pōmāt taiyaṟi yātu pulampuvēṉ
āmāt tūrara ṉēyeṉ ṟaḻaittalun
tēmāt tīṅkaṉi pōlattit tikkumē.5.44.3

440 pañca pūta valaiyiṟ paṭuvataṟ
kañci nāṉum āmāttūr aḻakaṉai
neñci ṉālniṉain tēṉniṉai veytalum
vañca āṟukaḷ vaṟṟiṉa kāṇmiṉē.5.44.4

441 kurāma ṉuṅkuḻa lāḷoru kūṟaṉār
arāma ṉuñcaṭai yāṉṟiru vāmāttūr
irāma ṉumvaḻi pāṭucey īcaṉai
nirāma yaṉṟaṉai nāḷum niṉaimiṉē.5.44.5

442 pitta ṉaipperun tēvar toḻappaṭum
atta ṉaiyaṇi yāmāttūr mēviya
mutti ṉaiyaṭi yēṉuḷ muyaṟalum
patti veḷḷam parantatu kāṇmiṉē.5.44.6

443 nīṟṟi ṉārtiru mēṉiyaṉ nēriḻai
kūṟṟi ṉāṉkuḻal kōlac caṭaiyilōr
āṟṟi ṉāṉaṇi āmāttūr mēviya
ēṟṟi ṉāṉemai yāḷuṭai īcaṉē.5.44.7

444 paṇṇiṟ pāṭalkaḷ patticey vittakark
kaṇṇit tākum amutiṉai āmāttūr
caṇṇip pāṉait tamarkkaṇit tāyatōr
kaṇṇiṟ pāvaiyaṉ ṉāṉavaṉ kāṇmiṉē.5.44.8

445 kuṇṭar pīlikaḷ koḷḷuṅ kuṇamilā
miṇṭa rōṭeṉai vēṟu paṭuttuyak
koṇṭa nātaṉ kuḷirpuṉal vīraṭṭat
taṇṭa ṉāriṭam āmāttūr kāṇmiṉē.5.44.9

446 vāṉañ cāṭu matiyara vattoṭu
tāṉañ cātuṭaṉ vaitta caṭaiyiṭait
tēṉañ cāṭiya teṅkiḷa nīroṭum
āṉañ cāṭiya āmāttūr aiyaṉē.5.44.10

447 viṭalai yāyvilaṅ kalleṭut tāṉmuṭi
aṭara vōrviral ūṉṟiya āmāttūr
iṭama tākkoṇṭa īcaṉuk keṉṉuḷam
iṭama tākakkoṇ ṭiṉpuṟ ṟiruppaṉē.5.44.11


ittalam naṭunāṭṭiluḷḷatu.
cuvāmipeyar - aḻakiyanātar, tēviyār - aḻakiyanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.45 tiruttōṇipuram - tirukkuṟuntokai


tirucciṟṟampalam


448
māti yaṉṟu maṉaikkiru veṉṟakkāl
nīti tāṉcola nīyeṉak kāreṉuñ
cōti yārtaru tōṇi puravarkkut
tāti yāvaṉnā ṉeṉṉumeṉ taiyalē.5.45.1

449 nakkam vantu paliyiṭeṉ ṟārkkiṭṭa
mikka taiyalai veḷvaḷai koḷvatu
tokka nīrvayal tōṇi puravarkkut
takka taṉṟu tamatu perumaikkē. 5.45.2

450 keṇṭai pōlnaya ṉattima vāṉmakaḷ
vaṇṭu vārkuḻa lāḷuṭa ṉākavē
tuṇṭa vāṉpiṟait tōṇi puravaraik
kaṇṭu kāmuṟu kiṉṟaṉaḷ kaṉṉiyē.5.45.3

451 pālai yāḻmoḻi yāḷavaḷ tāḻcaṭai
mēla ḷāvatu kaṇṭaṉaḷ viṇṇuṟac
cōlai yārtaru tōṇi puravarkkuc
cāla nallaḷā kiṉṟaṉaḷ taiyalē.5.45.4

452 paṇṇiṉ nērmoḻi yāḷpali yiṭṭavip
peṇṇai mālkoṭu peyvaḷai koḷvatu
cuṇṇa māṭiya tōṇi purattuṟai
aṇṇa lārukkuc cāla aḻakitē.5.45.5

453 mullai veṇṇakai moykuḻa lāyuṉak
kalla ṉāva taṟintilai nīkaṉit
tollai yārpoḻil tōṇi puravarkkē
nallai yāyiṭu kiṉṟaṉai naṅkaiyē.5.45.6

454 oṉṟu tāṉaṟi yārula kattavar
niṉṟu colli nikaḻnta niṉaippilar
tuṉṟu vārpoḻil tōṇi puravartaṅ
koṉṟai cūṭuṅ kuṟippatu vākumē.5.45.7

455 uṟavu pēykkaṇam uṇpatu veṇṭalai
uṟaiva tīmam uṭalilōr peṇkoṭi
tuṟaika ḷārkaṭal tōṇi purattuṟai
iṟaiva ṉārkkivaḷ eṉkaṇṭaṉ pāvatē.5.45.8

456 māka yāṉai maruppēr mulaiyiṉar
pōka yāṉu mavaḷpukka tēpukat
tōkai cērtaru tōṇi puravarkkē
āka yāṉu mavarkkiṉi yāḷatē.5.45.9

457 iṭṭa māyiṉa ceyvāḷeṉ peṇkoṭi
kaṭṭam pēciya kārarak kaṉṟaṉait
tuṭṭa ṭakkiya tōṇi purattuṟai
aṭṭa mūrttikku aṉpatu vākiyē.5.45.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - tōṇiyappar, tēviyār - tirunilaināyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.46 tiruppukalūr - tirukkuṟuntokai


tirucciṟṟampalam


458
tuṉṉak kōvaṇac cuṇṇaveṇ ṇīṟaṇi
poṉṉak kaṉṉa caṭaippuka lūrarō
miṉṉak kaṉṉaveṇ ṭiṅkaḷaip pāmpuṭaṉ
eṉṉuk kōvuṭaṉ vaittiṭ ṭiruppatē.5.46.1

459 iraikkum pāmpu meṟitaru tiṅkaḷum
nuraikkuṅ kaṅkaiyum nuṇṇiya ceñcaṭaip
puraippi lāta poḻiṟpuka lūrarai
uraikku mācolli oḷvaḷai cōrumē.5.46.2

460 ūca lāmara valkuleṉ cōrkuḻal
ēca lāmpaḻi tanteḻil koṇṭaṉar
ōco lāymaka ḷēmuṟai yōveṉṟu
pūcal nāmiṭu tumpuka lūrarkkē.5.46.3

461 miṉṉiṉ nēriṭai yāḷumai paṅkaṉait
taṉṉai nērop pilāta talaivaṉaip
puṉṉaik kāṉaṟ poḻilpuka lūraṉai
eṉṉu ḷākavait tiṉpuṟ ṟiruppaṉē.5.46.4

462 viṇṇi ṉārmati cūṭiya vēntaṉai
eṇṇi nāmaṅkaḷ ōti eḻuttañcuṅ
kaṇṇi ṉāṟkaḻal kāṇpiṭa mēteṉiṟ
puṇṇi yaṉpuka lūrumeṉ neñcumē.5.46.5

463 aṇṭa vāṇar amutuṇa nañcuṇṭu
paṇṭu nāṉmaṟai yōtiya pāṭalaṉ
toṇṭa rākit toḻutu matippavar
puṇṭa rīkattu ḷārpuka lūrarē.5.46.6

464 tattu vantalai kaṇṭaṟi vārilai
tattu vantalai kaṇṭavar kaṇṭilar
tattu vantalai niṉṟavark kallatu
tattu vaṉṉalaṉ taṇpuka lūraṉē.5.46.7

465 peruṅkai yākip piḷiṟi varuvatōr
karuṅkai yāṉaik kaḷiṟṟuri pōrttavar
varuṅkai yāṉai matakaḷi ṟañciṉaip
poruṅkai yāṉaikaṇ ṭīrpuka lūrarē.5.46.8

466 poṉṉot taniṟat tāṉum porukaṭal
taṉṉot taniṟat tāṉum aṟikilāp
puṉṉait tātu poḻiṟpuka lūrarai
eṉṉat tāveṉa eṉṉiṭar tīrumē.5.46.9

467 matta ṉāymati yātu malaitaṉai
etti ṉāṉṟiraḷ tōḷmuṭi pattiṟa
otti ṉāṉvira lāloruṅ kēttalum
potti ṉāṉpuka lūrait toḻumiṉē.5.46.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - varttamāṉīcuvarar, tēviyār - karuntārkkuḻaliyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.47 tiruvēkampam - tirukkuṟuntokai


tirucciṟṟampalam

468
paṇṭu ceyta paḻaviṉai yiṉpayaṉ
kaṇṭuṅ kaṇṭuṅ kaḷittikāṇ neñcamē
vaṇṭu lāmalarc ceñcaṭai yēkampaṉ
toṇṭa ṉāyttiri yāytuyar tīravē.5.47.1

469 nacci nāḷum nayantaṭi yārtoḻa
iccai yālumai naṅkai vaḻipaṭak
koccai yārkuṟu kārceṟi tīmpoḻiṟ
kacci yēkampa mēkai toḻumiṉē.5.47.2

470 ūṉi lāvi iyaṅki ulakelām
tāṉu lāviya taṉmaiya rākilum
vāṉu lāviya pāṇi piṟaṅkaveṅ
kāṉi lāṭuvar kacciyē kamparē.5.47.3

471 imaiyā mukkaṇar eṉṉeñcat tuḷḷavar
tamaiyā rummaṟi voṇṇāt takaimaiyar
imaiyō rētta iruntavaṉ ēkampaṉ
namaiyā ḷummava ṉaittoḻu miṉkaḷē.5.47.4

472 marunti ṉōṭunaṟ cuṟṟamum makkaḷum
porunti niṉṟeṉak kāyavem puṇṇiyaṉ
karunta ṭaṅkaṇṇi ṉāḷumai kaitoḻa
irunta vaṉkacci ēkampat tentaiyē.5.47.5

473 poruḷi ṉōṭunaṟ cuṟṟamum paṟṟilark
karuḷum naṉmaitan tāya arumporuḷ
curuḷkoḷ ceñcaṭai yāṉkacci yēkampam
iruḷkeṭac ceṉṟu kaitoḻu tēttumē.5.47.6

474 mūkku vāycevi kaṇṇuṭa lākivan
tākkum aivartam āppai aviḻttaruḷ
nōkku vāṉnamai nōyviṉai vārāmē
kākkum nāyakaṉ kacci yēkampaṉē.5.47.7

475 paṇṇil ōcai paḻattiṉil iṉcuvai
peṇṇo ṭāṇeṉṟu pēcaṟ kariyavaṉ
vaṇṇa milli vaṭivuvē ṟāyavaṉ
kaṇṇi luṇmaṇi kacci yēkampaṉē.5.47.8

476 tiruviṉ nāyakaṉ cemmalar mēlayaṉ
veruva nīṇṭa viḷaṅkoḷic cōtiyāṉ
oruva ṉāyuṇar vāyuṇar vallatōr
karuvuḷ nāyakaṉ kacci yēkampaṉē.5.47.9

477 iṭuku nuṇṇiṭai ēntiḷa meṉmulai
vaṭiviṉ mātar tiṟammaṉam vaiyaṉmiṉ
poṭikoḷ mēṉiyaṉ pūmpoḻiṟ kacciyuḷ
aṭikaḷ emmai aruntuyar tīrpparē.5.47.10

478 ilaṅkai vēntaṉ irāvaṇaṉ ceṉṟutaṉ
vilaṅka laiyeṭuk kavvira lūṉṟaluṅ
kalaṅkik kacciyē kampavō veṉṟalum
nalaṅkoḷ celavaḷit tāṉeṅkaḷ nātaṉē.5.47.11


ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - ēkāmparanātar, tēviyār - kāmāṭciyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.48 tiruvēkampam - tirukkuṟuntokai


tirucciṟṟampalam


479 pūmē lāṉum pūmakaḷ kēḷvaṉum
nāmē tēva reṉāmai naṭukkuṟat
tīmē vummuru vātiru vēkampā
āmō allaṟ paṭavaṭi yōṅkaḷē.5.48.1

480 arunti ṟalama rarayaṉ māloṭu
tirunta niṉṟu vaḻipaṭat tēviyō
ṭirunta vaṉṉeḻi lārkacci yēkampam
poruntac ceṉṟu puṭaipaṭ ṭeḻutumē.5.48.2

481 kaṟaikoḷ kaṇṭatteṇ ṭōḷiṟai mukkaṇaṉ
maṟaikoḷ nāviṉaṉ vāṉavark kātiyāṉ
uṟaiyum pūmpoḻil cūḻkacci yēkampam
muṟaimai yāṟceṉṟu muntit toḻutumē.5.48.3

482 poṟippu laṉkaḷaip pōkkaṟut tuḷḷattai
neṟippa ṭuttu niṉaintavar cintaiyuḷ
aṟippu ṟummamu tāyavaṉ ēkampam
kuṟippi ṉāṟceṉṟu kūṭit toḻutumē.5.48.4

483 cintai yuṭciva māyniṉṟa cemmaiyō
ṭanti yāyaṉa lāyppuṉal vāṉamāy
punti yāyppukun tuḷḷam niṟaintavem
entai yēkampam ēttit toḻumiṉē.5.48.5

484 cākki yattoṭu maṟṟuñ camaṇpaṭum
pākki yammilār pāṭu celātuṟap
pūkkoḷ cēvaṭi yāṉkacci yēkampam
nākko ṭētti nayantu toḻutumē.5.48.6

485 mūppi ṉōṭu muṉivuṟut tentamai
ārppa taṉmuṉ ṉaṇiama rarkkiṟai
kāppa tāya kaṭipoḻil ēkampam
cērppa tākanāñ ceṉṟaṭain tuytumē.5.48.7

486 ālu māmayiṟ cāyalnal lāroṭuñ
cāla nīyuṟu māltavir neñcamē
nīla māmiṭaṟ ṟaṇṇalē kampaṉār
kōla māmalarp pātamē kumpiṭē.5.48.8

487 poyya ṉaittaiyum viṭṭavar puntiyuḷ
meyya ṉaiccuṭar veṇmaḻu vēntiya
kaiya ṉaikkacci yēkampam mēviya
aiya ṉaittoḻu vārkkillai yallalē.5.48.9

488 arakkaṉ ṟaṉvali uṉṉik kayilaiyai
nerukkic ceṉṟeṭut tāṉmuṭi tōḷnerit
tirakka iṉṉicai kēṭṭavaṉ ēkampan
tarukka tākanāñ cārntu toḻutumē.5.48.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.49 tiruveṇkāṭu - tirukkuṟuntokai


tirucciṟṟampalam


489
paṇkāṭ ṭippaṭi yāyataṉ pattarkkuk
kaṇkāṭ ṭikkaṇṇil niṉṟa maṇiyokkum
peṇkāṭ ṭippiṟaic ceṉṉivait tāṉṟiru
veṇkāṭ ṭaiyaṭain tuymmaṭa neñcamē.5.49.1

490 koḷḷi ventaḻal vīciniṉ ṟāṭuvār
oḷḷi yakaṇañ cūḻumai paṅkaṉār
veḷḷi yaṉkari yaṉpacu vēṟiya
teḷḷi yaṉṟiru veṇkā ṭaṭaineñcē.5.49.2

491 ūṉōk kumiṉpam vēṇṭi yuḻalātē
vāṉōk kumvaḻi yāvatu niṉmiṉō
tāṉōk kuntaṉ ṉaṭiyavar nāviṉil
tēṉōk kuntiru veṇkā ṭaṭaineñcē.5.49.3

492 paruveṇ kōṭṭuppaiṅ kaṇmata vēḻattiṉ
uruvaṅ kāṭṭiniṉ ṟāṉumai añcavē
peruveṇ kāṭṭiṟai vaṉṉuṟai yummiṭan
tiruveṇ kāṭaṭain tuymmaṭa neñcamē.5.49.4

493 paṟṟa vaṉkaṅkai pāmpu matiyuṭaṉ
uṟṟa vaṉcaṭai yāṉuyar ñāṉaṅkaḷ
kaṟṟa vaṉkaya varpuram ōrampāl
ceṟṟa vaṉṟiru veṇkā ṭaṭaineñcē.5.49.5

494 kūṭi ṉāṉumai yāḷoru pākamāy
vēṭa ṉāyvica yaṟkaruḷ ceytavaṉ
cēṭa ṉārciva ṉārcintai mēyaveṇ
kāṭa ṉāraṭi yēaṭai neñcamē.5.49.6

495 taritta vaṉkaṅkai pāmpu matiyuṭaṉ
puritta puṉcaṭai yāṉkaya varpuram
eritta vaṉmaṟai nāṉkiṉō ṭāṟaṅkam
viritta vaṉṉuṟai veṇkā ṭaṭaineñcē.5.49.7

496 paṭṭam iṇṭai yavaikoṭu pattarkaḷ
ciṭṭa ṉātiyeṉ ṟucintai ceyyavē
naṭṭa mūrttiñā ṉaccuṭa rāyniṉṟa
aṭṭa mūrttitaṉ veṇkā ṭaṭaineñcē.5.49.8

497 ēṉa vēṭatti ṉāṉum piramaṉun
tāṉa vēṭamuṉ ṟāḻntaṟi kiṉṟilā
ñāṉa vēṭaṉ vicayaṟ karuḷceyyuṅ
kāṉa vēṭaṉṟaṉ veṇkā ṭaṭaineñcē.5.49.9

498 pālai yāṭuvar paṉmaṟai yōtuvar
cēlai yāṭiya kaṇṇumai paṅkaṉār
vēlai yārviṭa muṇṭaveṇ kāṭarkku
mālai yāvatu māṇṭavar aṅkamē.5.49.10

499 irāva ṇañceya māmati paṟṟavai
irāva ṇammuṭai yāṉṟaṉai yuḷkumiṉ
irāva ṇaṉṟaṉai yūṉṟi aruḷceyta
irāva ṇaṉṟiru veṇkā ṭaṭaimiṉē.5.49.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cuvētāraṇiyēcuvarar, tēviyār - piramavittiyānāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.50 tiruvāymūr - tirukkuṟuntokai


tirucciṟṟampalam


500
eṅkē yeṉṉai iruntiṭan tēṭikkoṇ
ṭaṅkē vantaṭai yāḷam aruḷiṉār
teṅkē tōṉṟun tiruvāymūrc celvaṉār
aṅkē vāveṉṟu pōṉāra teṉkolō.5.50.1

501 maṉṉu māmaṟaik kāṭṭu maṇāḷaṉār
uṉṉi yuṉṉi uṟaṅkukiṉ ṟēṉukkut
taṉṉai vāymūrt talaivaṉā mācolli
eṉṉai vāveṉṟu pōṉāra teṉkolō.5.50.2

502 tañcē kaṇṭēṉ tarikkilā tāreṉṟēṉ
añcēl uṉṉai aḻaikkavan tēṉeṉṟār
uñcē ṉeṉṟukan tēyeḻun tōṭṭantēṉ
vañcē vallarē vāymūr aṭikaḷē.5.50.3

503 kaḻiyak kaṇṭilēṉ kaṇṇeti rēkaṇṭēṉ
oḻiyap pōntilēṉ okkavē ōṭṭantēṉ
vaḻiyiṟ kaṇṭilēṉ vāymūr aṭikaḷtañ
cuḻiyiṟ paṭṭuc cuḻalkiṉṟa teṉkolō.5.50.4

504 oḷḷi yārivar aṉṟimaṟ ṟillaiyeṉ
ṟuḷki yuḷki ukantirun tēṉukkut
teḷḷi yārivar pōlat tiruvāymūrk
kaḷḷi yāravar pōlak karantatē.5.50.5

505 yātē ceytumi yāmalō nīyeṉṉil
ātē yēyum aḷavil perumaiyāṉ
mātē vākiya vāymūr maruviṉār
pōtē yeṉṟum pukuntatum poykolō.5.50.6

506 pāṭip peṟṟa paricil paḻaṅkācu
vāṭi vāṭṭan tavirppār avaraippōl
tēṭik koṇṭu tiruvāymūrk kēyeṉā
ōṭip pōntiṅ koḷittavā ṟeṉkolō.5.50.7

507 tiṟakkap pāṭiya eṉṉiṉuñ centamiḻ
uṟaippup pāṭi aṭaippittār uṇṇiṉṟār
maṟaikka vallarō tammait tiruvāymūrp
piṟaikkoḷ ceñcaṭai yārivar pittarē.5.50.8

508 taṉakkē ṟāmai tavirkkeṉṟu vēṇṭiṉum
niṉaittēṉ poykkaruḷ ceytiṭu niṉmalaṉ
eṉakkē vantetir vāymūruk kēyeṉāp
puṉaṟkē poṟkōyil pukkatum poykolō.5.50.9

509 tīṇṭaṟ kariya tiruvaṭi yoṉṟiṉāl
mīṇṭaṟ kummitit tārarak kaṉṟaṉai
vēṇṭik koṇṭēṉtiru vāymūr viḷakkiṉait
tūṇṭik koḷvaṉnā ṉeṉṟalun tōṉṟumē.5.50.10



ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - vāymūrīcuvarar, tēviyār - pāliṉunaṉmoḻiyammai.

tirucciṟṟampalam

tirunāvukkaracucuvāmikaḷ aruḷicceyta
tēvārappatikaṅkaḷ
aintām tirumuṟai mutaṟ pakuti muṟṟum.

uḷḷuṟai aṭṭavaṇaikkut tirumpa