Works of Kumarakuruparar (died 1688):
1) Tiruccenturk kantarkalivenpa
2) Cakalakalavallimalai
3) Nitinerivilakkam


tiruccentūr kantar kaliveṇpā,
cakalakalāvallimālai & nītineṟi viḷakkam
(śrīkumarakurupara cuvāmikaḷ aruḷiyatu)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Etext preparation: Mr. S.A. Ramchandar, Bombay, India;
Proof-reading: Mr. S.A. Ramchandar and Dr.K.S.V. Nambi, Bombay, India
PDF and Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland


(c) Project Madurai 2002
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.




1. tiruccentūr kantar kaliveṇpā

(śrīkumarakurupara cuvāmikaḷ aruḷiyatu)

(kuṟippu: eṅkeṅku patam piṟippataṉāl poruḷ māṟupaṭavillaiyō
aṅkellām patam piṟikkappaṭṭuḷḷatu.)


pūmēvu ceṅkamalap puttēḷum tēṟariya
pāmēvu teyvap paḻamaṟaiyum - tēmēvu
nātamum nātānta(1) muṭivum navaitīrnta
pōtamum kāṇāta(2) pōtamāy - ātinaṭu .1

(1) nātamunā tānta muṭivu navaitīrnta
(2) pōtamuṅ kāṇāta

antaṅ kaṭantanitti yāṉanta pōtamāyp
pantam taṇanta parañcuṭarāy - vanta
kuṟiyum kuṇamumoru kōlamumaṟṟu eṅkum
ceṟiyum parama civamāy - aṟivukku .2

aṉātiyāy aintoḻiṟkum appuṟamāy aṉṟē
maṉātikaḷukku eṭṭā vaṭivāyt - taṉātaruḷiṉ
pañcavita rūpa paracukamāy evvuyirkkum
tañcameṉa niṟkum taṉipporuḷāy - eñcāta . .3

pūraṇamāy nittamāyp pōkkuvaravum puṇarvum
kāraṇamum illāk katiyākit - tāraṇiyal
intiracālam purivōṉ yāvaraiyum tāṉmayakkum
tantirattil cārātu cārvatupōla - muntum .4

karuviṉṟi niṉṟa karuvāy aruḷē
uruviṉṟi niṉṟa uruvāyt - tirikaraṇam
ākavarum iccai aṟivu iyaṟṟalāl ilayam
pōkaati kārap poruḷāki - ēkattu . 5

uruvum aruvum uruaruvum ākip
paruva vaṭivam palavāy - iruṇmalattuḷ
mōkamuṟum palluyirkku muttiaḷit taṟkumala
pākamuṟavē kaṭaikkaṇ pālittut - tēkamuṟat .6

tanta aruvuruvam cārntavintu mōkiṉimāṉ
penta muṟavē piṇippittu - mantramutal
āṟattu vāvum aṇṭattu ārntaattu vākkaḷummuṟ
kūṟat takum cimiḻppil kūṭṭuvittu - māṟivarum 7

īriraṇṭu tōṟṟattu ēḻupiṟappuḷ yōṉieṉpāṉ
āravanta nāṉkunū ṟāyirattuḷ - tīrvariya
kaṉmattukku īṭāyk kaṟaṅkum cakaṭamumpōṟ
ceṉmittu uḻalat tirōtittu - venniraya .. .8

corkkāti pōkamelām tuyppittup pakkuvattāl
naṟkāraṇam ciṟitu naṇṇutalum - tarkkamiṭum
toṉṉūl paracamayam tōṟum atuvatuvē
naṉṉūl eṉatterintu nāṭṭuvittu - muṉṉūl . 9

viratamuta lāyapala meyttavattiṉ uṇmait
cariyaikiri yāpōkam cārvittu - aruḷperuku
cālōka cāmīpa carrūpamum pucippittu
ālōkam taṉṉai akaṟṟuvittu - nālvakaiyām . .10

cattini pātam tarutaṟku iruviṉaiyum
ottuvarum kālam uḷavākip - petta
malapari pākam varumaḷavil paṉṉāḷ
alamarutal kaṇṇuṟṟu aruḷi - ulavā .11

taṟivukku aṟivāki avvaṟivukku eṭṭā
neṟiyil ceṟintanilai nīṅkip - piṟiyāk
karuṇai tiruuruvāyk kāciṉikkē tōṉṟik
kuruparaṉeṉṟu ōrtiruppēr koṇṭu - tirunōkkāl . .12

ūḻviṉaiyaip pōkki uṭalaṟupat teṭṭunilam
ēḻum attuvākkaḷ irumuṉṟum - pāḻāka
āṇavamāṉa paṭalam kiḻittu aṟivil
kāṇariya meyññāṉak kaṇkāṭṭip - pūṇum .. .13

aṭiñāṉat tāṟporuḷum āṉmāvum kāṭṭik
kaṭiyār puvaṉamuṟṟum kāṭṭi - muṭiyātu
tēkkupara māṉanta teḷḷamutam ākieṅkum
nīkkamaṟa niṉṟa nilaikāṭṭip - pōkkum .. .14

varavu niṉaippu maṟappum pakalum
iravuṅ kaṭantuulavā iṉpam -maruvuvittuk
kaṉmamalat tārkkumalark kaṇmūṉṟum tāḻcaṭaiyum
vaṉmaḻuvu māṉumuṭaṉ mālviṭaimēl - miṉṉiṭattup . .15

pūtta pavaḷap poruppuoṉṟu veḷḷiveṟpil
vāyttaṉaiya teyva vaṭivāki - mūtta
karumamalak kaṭṭaṟuttuk kaṇṇaruḷ ceytu (1)uḷniṉṟu
orumalarttārkku iṉpam utavip - perukiyeḻu .. .16

(1) karumamalak kaṭṭaṟuttuk kaṇṇaruḷcey tuṇṇiṉ

muṉṟavattai yumkaḻaṟṟi muttaruṭa ṉēyirutti
āṉṟapara mutti aṭaivittut - tōṉṟavarum
yāṉeṉateṉṟu aṟṟa iṭamē tiruvaṭiyā
mōṉaparā ṉanta muṭiyāka - ñāṉam . .17

tiruvuruvā iccai ceyalaṟivu kaṇṇā
aruḷatuvē ceṅkai alarā - irunilamē
cannitiyā niṟkum taṉiccuṭarē evvuyirkkum
piṉṉamaṟa niṉṟa perumāṉē - miṉṉuruvam . .18

tōynta navaratnac cuṭarmaṇiyāl ceyta paimpoṉ
vāynta kiraṇa maṇimuṭiyum - tēyntapiṟait
tuṇṭamiru mūṉṟunirai tōṉṟap patittaṉaiya
puṇṭaram pūttanutal poṭṭaḻakum - viṇṭa . .19

paruvamalarp puṇṭarikam paṉṉiraṇṭu pūttāṅku
aruḷpoḻiyum kaṇmalar īrāṟum - paruti
palavum eḻuntucuṭar pālittāṟ pōlak
kulavu makarak kuḻaiyum - nilavumiḻum .. .20

puṉmuṟuval pūttalarnta pūṅkumutac cevvāyum
ceṉmaviṭāy tīrkkum tirumoḻiyum - viṉmalitōḷ
vevvacurar pōṟṟicaikkum veñcūra ṉaittaṭintu
tevvaruyir cintum tirumukamum - evvuyirkkum . .21

ūḻviṉaiyai māṟṟi ulavāta pēriṉpa
vāḻvutarum ceyya malarmukamum - cūḻvōr
vaṭikkum paḻamaṟaikaḷ ākamaṅkaḷ yāvum
muṭikkum kamala mukamum - viṭuttakalāp
pāca iruḷturantu (1) palkatiril cōtiviṭum.22

(1) pāca viruṭurantu plkatiriṟ cōtiviṭum

vāca malarvataṉa maṇṭalamum - nēcamuṭaṉ
pōkamuṟum vaḷḷikkum puttēḷir pūṅkoṭikkum
mōkam aḷikkum mukamatiyum - tākamuṭaṉ .23

vantaṭiyil cērntōr makiḻa varampalavum
tantaruḷum teyvamukat tāmaraiyum - kontaviḻnta
vērik kaṭampum viraikkuravum pūttalarnta
pārap puyacayilam paṉṉiraṇṭum - āramutam .24

tēvarkku utavum tirukkaramum cūrmakaḷir
vēmak kuḻaintaṇainta meṉkaramum - ōvātu
māri poḻinta malarkkaramum pūntoṭaiyal
cēra aṇinta tirukkaramum - mārpakattil .25

vaitta karatalamum vāmamaruṅ kiṟkaramum
uytta kuṟaṅkil orukaramum - moytta
ciṟutoṭicēr kaiyummaṇi cēr ntataṭaṅ kaiyum
kaṟuvucamar aṅkucamcēr kaiyum - teṟupōr .26

atirkē ṭakamcuḻaṟṟum aṅkait talamum
katirvāḷ vitirkkum karamum - mutirāta
kumpamulaic cevvāyk koṭiyiṭaiyār vēṭṭaṇainta
ampoṉ maṇippūṇ akaṉmārpum - paimpoṉ .27

purinūlum kaṇṭikaiyum pūmpaṭ ṭuṭaiyum
araiñāṇum kaccai aḻakum - tiruvaraiyum
nātakkaḻalu nakumaṇip poṟ kiṇkiṇiyum
pātattu aṇinta paripuramum - cōti . .28

iḷamparuti nūṟā yiraṅkoṭi pōla
vaḷantaru teyvīka vaṭivum - uḷantaṉilkaṇṭu
ātarippōrkku āruyirāy aṉparakat tāmaraiyiṉ
mītirukkum teyva viḷakkoḷiyē - ōtiyaaintu .29

ōṅkārattu uḷḷoḷikkum uḷḷoḷiyāy aintoḻiṟkum
nīṅkāta pēruruvāy niṉṟōṉē - tāṅkariya
mantiramē cōriyā vāṉpatamē māmuṭiyāt
tontamuṟum vaṉṉamē tokkākap - pantaṉaiyāl 30

otta puvaṉat turuvē urōmamāt
tattuvaṅka ḷēcatta tātuvā - vaitta
kalaiyē avayavamāk kāṭṭum attuvāviṉ
nilaiyē vaṭivamā niṉṟōy - palakōṭi .31

aṇṭam uruvāki aṅkam carācaramāyk
kaṇṭacatti mūṉṟuṭ karaṇamāyt - toṇṭupaṭum
āvip pulaṉukku aṟivu aḷippa aintoḻilum
ēvit taṉinaṭattum eṅkōvē - mēva 32

varumaṭṭa mūrttamām vāḻvēmeyñ ñāṉam
tarumaṭṭa yōkat tavamē - paruvattu
akalāta pēraṉpu aṭaintōr akattuḷ
pukalākum iṉpap poruppum - cukalaḷitap 33

pēriṉpa veḷḷap perukkāṟu mītāṉam
tēriṉpa nalkum tirunāṭum - pāriṉpam
ellām kaṭanta irunilattuḷ pōkkuvaravu
allātu uyarnta aṇinakarum - tollulakil 34

īṟum mutalum akaṉṟu eṅkum niṟainta ainteḻuttaik
kūṟi naṭāttum kurakatamum - ēṟumatam
tōyntu kaḷittōr tutikkaiyiṉār pañcamalam
kāynta civañāṉak kaṭākkaḷiṟum - vāyntaciva .35

pūraṇattuḷ pūraṇamām pōtam putumalarā
nārakattuḷ kaṭṭu naṟuntoṭaiyum - kāraṇattuḷ
aintoḻilum ōvātu aḷittuyarnta vāṉkoṭiyum
vantanava nāta maṇimuracum -cantatamum 36

nīkkamiṉṟi āṭi niḻalacaippāṉ pōlpuvaṉam
ākki acaintaruḷum āṇaiyum - tēkkamaḻntu
vīcum paṉuval viputar taṉittaṉiyē
pēcum tacāṅkameṉap peṟṟōṉē - tēcutikaḻ 37

pūṅkayilai veṟpil puṉaimalarppūṅ kōtaiyiṭap
pāṅkuṟaiyum mukkaṇ parañcōti - āṅkorunāḷ
ventakuvarkku āṟṟāta viṇṇōr muṟaikkiraṅki
aintu mukattōṭu atōmukamum - tantu 38

tirumukaṅkaḷ āṟākic centaḻaṟkaṇ āṟum
orumukamāyt tīppoṟiyāṟu uyppa - viripuvaṉam
eṅkum parakka imaiyōr kaṇṭu añcutalum
poṅkum taḻaṟpiḻampaip poṟkarattāl - aṅkaṇ .39

eṭuttamaittu vāyuvaikkoṇṭu ēkutiyeṉṟu emmāṉ
koṭuttaḷippa mellak koṭupōy - aṭuttatoru
pūtat talaivakoṭu pōtieṉat tīkkaṭavuḷ
cītap pakīratikkē ceṉṟuyppap - pōtorucaṟṟu .40

aṉṉavaḷum koṇṭamaitaṟku āṟṟāḷ caravaṇattil
ceṉṉiyil koṇṭu uyppat tiruuruvāy - muṉṉar
aṟumīṉ mulaiyuṇṭu aḻutuviḷai yāṭi
naṟunīr muṭikkaṇinta nātaṉ - kuṟumuṟuval 41

kaṉṉiyoṭum ceṉṟu avaṭkuk kātaluruk kāṭṭutalum
aṉṉavaḷkaṇṭu avvuruvam āṟiṉaiyum - taṉṉiraṇṭu
kaiyāl eṭuttaṇaittuk kantaṉeṉap pērpuṉaintu
meyyāṟum oṉṟāka mēvuvittuc - ceyya .42

mukattil aṇaittu ucci mōntu mulaippāl
akattuḷ makiḻpūttu aḷittuc - cakattaḷanta
veḷḷai viṭaimēl vimalaṉ karattil aḷittu
uḷḷam uvappa uyarntōṉē - kiḷḷaimoḻi .43

maṅkai cilampiṉ maṇioṉpa tiltōṉṟum
tuṅka maṭavār tuyartīrntu - taṅkaḷ
viruppāl aḷittanava vīrarukkuḷ muṉṉōṉ
maruppāyum tārvīra vāku - neruppilutittu44

aṅkaṇ puvaṉam aṉaittum aḻittulavum
ceṅkaṇ kiṭā ataṉaic ceṉṟu koṇarntu - eṅkōṉ
viṭukkuti eṉṟuuyppa ataṉ mītivarntu eṇtikkum
naṭatti viḷaiyāṭum nātā - paṭaippōṉ 45

akantai uraippamaṟai āti eḻutteṉṟu
ukanta piraṇavattiṉ uṇmai - pukaṉṟilaiyāl
ciṭṭit toḻilataṉaic ceyvateṅṅaṉ eṉṟumuṉam
kuṭṭic ciṟaiyiruttum kōmāṉē - maṭṭaviḻum46

poṉṉam kaṭukkaip puricaṭaiyōṉ pōṟṟicaippa
muṉṉam piramam moḻintōṉē - koṉṉeṭuvēl
tārakaṉum māyat taṭaṅkiriyum tūḷāka
vīravaṭi vēl viṭuttōṉē - cīralaivāyt 47

teḷḷu tirai koḻikkum centūril pōykkaruṇai
veḷḷam eṉattaviciṉ vīṟṟiruntu - veḷḷaik
kayēntiraṉukku añcal aḷittuk kaṭalcūḻ
mayēntirattil pukku imaiyōr vāḻac - cayēntiraṉām 48

cūraṉaic cōtittuvaruka eṉṟutaṭam tōḷvicaya
vīraṉait tūtāka viṭuttōṉē - kāravuṇaṉ
vāṉavarai viṭṭu vaṇaṅkāmai yāl koṭiya
tāṉavarkaḷ nāṟpaṭaiyum caṅkarittup - pāṉu .49

pakaivaṉ mutalāya pālaruṭaṉ ciṅka
mukaṉaiveṉṟu vākai muṭittōy - cakamuṭutta
vāritaṉil putiya māvāyk kiṭantaneṭum
cūruṭalam kīṇṭa cuṭar vēlōy - pōravuṇaṉ 50

aṅkamiru kūṟāy aṭaṉmayilum cēvalumāyt
tuṅkamuṭaṉ ārtteḻuntu tōṉṟutalum - aṅkavaṟṟuḷ
cīṟumara vaipporuta citramayil vākaṉamā
ēṟi naṭāttum iḷaiyōṉē - māṟivaru .51

cēval pakaiyait tiṟalcēr patākaieṉa
mēvat taṉittuyartta mōlōṉē - mūvar
kuṟaimuṭittu viṇṇam kuṭiyēṟṟit tēvar
ciṟaiviṭuttu āṭ koṇṭaḷitta tēvē - maṟaimuṭivām 52

caivakkoḻuntē tavakkaṭalē vāṉutavum
teyvak kaḷiṟṟai maṇamceytōṉē - poyviravu
kāmam muṉinta kalaimuṉivaṉ kaṇṇaruḷāl
vāmamaṭa māṉiṉ vayiṟṟutittap - pūmaruvu .53

kāṉak kuṟavar kaḷikūrap pūṅkuyilpōl
ēṉaṟ puṉaṅkāttu iṉitiruntu - mēṉmaipeṟat
teḷḷit tiṉaimāvum tēṉum parintaḷitta
vaḷḷik koṭiyai maṇantōṉē - uḷḷam uvantu .54

āṟutirup patikaṇṭu āṟeḻuttum aṉpiṉuṭaṉ
kūṟum avar cintaikuṭi koṇṭōṉē - nāṟumalark
kantip potumpar eḻu kāralaikkum cīralaivāyc
centip patipurakkum cevvēḷē - cantatamum .55

palkōṭi caṉmap pakaiyum avamiruntum
palkōṭi vikkiṉamum palpiṇiyum - palkōṭi
pātakamum ceyviṉaiyum pāmpum pacācumaṭal
pūtamuntī nīrum porupaṭaiyum - tītu akalā .56

vevviṭamum tuṭṭa mirukam mutalām evaiyum
evviṭam vantu emmai etirntālum - avviṭattil
paccaimayil vākaṉamum paṉṉiraṇṭu tiṇtōḷum
accam akaṟṟum mayilvēlum - kaccait 57

tiruvaraiyum cīṟaṭiyum ceṅkaiyum īrāṟu
aruḷviḻiyum māmukaṅkaḷ āṟum - virakiraṇam
cintap puṉainta tirumuṭikaḷ ōrāṟum
entat ticaiyum etirtōṉṟa - vantiṭukkaṇ .58

ellām poṭipaṭutti evvaramum tantupukuntu
ullācamāka uḷattiruntu - palvitamām
ācumutal nāṟkaviyum aṭṭāva tāṉamumcīrp
pēcum iyal palkāp piyat tokaiyum - ōcai 59

eḻuttumuta lām aintu ilakkaṇamum tōyntu
paḻutta tamiḻppulamai pālittu - oḻukkamuṭaṉ
immaip piṟappil iruvā taṉai akaṟṟi
mummaip perumalaṅkaḷ mōcittut - tammaiviṭuttu 60

āyum paḻaiya aṭiyā ruṭaṉkūṭṭit
tōyum parapōkam tuyppittuc - cēya
kaṭiyēṟkum pūṅkamalak kālkāṭṭi āṭkoṇṭu
aṭiyēṟku muṉṉiṉṟu aruḷ. 61

tiruccentūr kantar kaliveṇpā muṟṟiṟṟu




2. cakalakalāvallimālai
(śrīkumarakurupara cuvāmikaḷ aruḷiyatu)

kaṭṭaḷaik kalittuṟai


veṇṭā maraikkaṉṟi niṉpatan tāṅkaveṉ veḷḷaiyuḷḷat
taṇṭā maraikkut takātuko lōcaka mēḻumaḷit
tuṇṭā ṉuṟaṅka voḻittāṉpit tākavuṇ ṭākkumvaṇṇam
kaṇṭāṉ cuvaikoḷ karumpē cakala kalāvalliyē. 1


nāṭum poruṭcuvai coṟcuvai tōytara nāṟkaviyum
pāṭum paṇiyiṟ paṇittaruḷ vāypaṅka yācaṉattiṟ
kūṭum pacumpoṟ koṭiyē kaṉataṉaṟ kuṉṟumaimpāṟ
kāṭuñ cumakkuṅ karumpē cakala kalāvalliyē. 3

aḷikkuñ ceḻuntamiḻt teḷḷamu tārntuṉ ṉaruṭkaṭaliṟ
kuḷikkum paṭikkeṉṟu kūṭuṅko lōvuḷaṅ koṇṭuteḷḷit
teḷikkum paṉuvaṟ pulavōr kavimaḻai cintakkaṇṭu
kaḷikkuṅ kalāpa mayilē cakala kalāvalliyē. 3

tūkkum paṉuvaṟ tuṟaitōynta kalviyuñ coṟcuvaitōy
vākkum perukap paṇittaruḷ vāyvaṭa nūṟkaṭalum
tēkkuñ ceḻuntamiḻc celvamun toṇṭarcen nāviṉiṉṟu
kākkuṅ karuṇaik kaṭalē cakala kalāvalliyē. 4

pañcap pitantaru ceyyapoṟ pātapaṅ kērukameṉ
neñcat taṭattala rātateṉ ṉēneṭun tāṭkamalat
tañcat tuvaca muyarttōṉcen nāvu makamumveḷḷaik
kañcat tavicot tiruntāy cakala kalāvalliyē. 5

paṇṇum paratamuṅ kalviyun tīñcoṟ paṉuvalumyāṉ
eṇṇum poḻuteḷi teytanal kāyeḻu tāmaṟaiyum
viṇṇum puviyum puṉaluṅ kaṉalumveṅ kālumaṉpar
kaṇṇuṅ karuttu niṟaintāy cakala kalāvalliyē. 6

pāṭṭum poruḷum poruḷāṟ poruntum payaṉumeṉpāṟ
kūṭṭum paṭiniṉ kaṭaikkaṇal kāyuḷaṅ koṇṭutoṇṭar
tīṭṭuṅ kalaittamiḻt tīmpā lamutan teḷikkumvaṇṇam
kāṭṭumveḷ ḷōtimap pēṭē cakala kalāvalliyē. 7

colviṟ paṉamu mavatāṉa muṅkavi collavalla
nalvittai yuntan taṭimaikoḷ vāynaḷi ṉācaṉañcēr
celvik kariteṉ ṟorukāla muñcitai yāmainalkum
kalvip peruñcelvap pēṟē cakala kalāvalliyē. 8

coṟkum poruṭku muyirāmeyñ ñāṉattiṉ ṟōṟṟameṉṉa
niṟkiṉṟa niṉṉai niṉaippavar yārnilan tōypuḻaikkai
naṟkuñ carattiṉ piṭiyō ṭaracaṉṉa nāṇanaṭai
kaṟkum patāmpuyat tāyē cakala kalāvalliyē. 9

maṇkaṇṭa veṇkuṭaik kīḻāka mēṟpaṭṭa maṉṉarumeṉ
paṇkaṇ ṭaḷaviṟ paṇiyaccey vāypaṭaip pōṉmutalām
viṇkaṇṭa teyvampal kōṭiyuṇ ṭēṉum viḷampiluṉpōṟ
kaṇkaṇṭa teyva muḷatō cakala kalāvalliyē. 10
>


3. nītineṟi viḷakkam
(śrīkumarakurupara cuvāmikaḷ aruḷiyatu)

kāppu

nīriṟ kumiḻi yiḷamai niṟaicelvam
nīriṟ curuṭṭu neṭuntiraikaḷ - nīril
eḻuttākum yākkai namaraṅkā ḷeṉṉē
vaḻuttāta tempirāṉ maṉṟu.

nūl


aṟamporu ḷiṉpamum vīṭum payakkum
puṟaṅkaṭai nallicaiyu nāṭṭum - uṟuṅkavaloṉ
ṟuṟṟuḻiyuṅ kaikoṭukkuṅ kalviyi ṉūṅkillai
ciṟṟuyirk kuṟṟa tuṇai. 1

toṭaṅkuṅkāṟ ṟuṉpamā yiṉpam payakkum
maṭaṅkoṉ ṟaṟivakaṟṟuṅ kalvi - neṭuṅkāmam
muṟpayakkuñ ciṉṉīra viṉpattiṉ muṟṟiḻāy
piṟpayakkum pīḻai peritu. 2

kalviyē kaṟpuṭaip peṇṭirap peṇṭirkkuc
celvap putalvaṉē yīrṅkaviyāc - colvaḷam
mallal veṟukkaiyā māṇavai maṇṇuṟuttum
celvamu muṇṭu cilarkku. 3

ettuṇaiya vāyiṉuṅ kalvi yiṭamaṟin
tuyttuṇar villeṉi ṉillākum - uyttuṇarntum
colvaṉmai yiṉṟeṉi ṉeṉṉāku maḵtuṇṭēṟ
poṉmalar nāṟṟa muṭaittu. 4

avaiyañci meyvitirppār kalviyuṅ kallār
avaiyañcā vākulac collum - navaiyañci
īttuṇṇār celvamu nalkūrntā riṉṉalamum
pūttaliṟ pūvāmai naṉṟu. 5

kalaimakaḷ vāḻkkai mukatta teṉiṉum
malaravaṉ vaṇṭamiḻōrk kovvāṉ - malaravaṉcey
veṟṟuṭampu māyvaṉapōṉ māyā pukaḻkoṇṭu
maṟṟivar ceyyu muṭampu. 6

neṭumpakaṟ kaṟṟa vavaiyat tutavā
tuṭaintuḷā ruṭkuvaruṅ kalvi - kaṭumpakal
ētilāṉ pāṟkaṇṭa villiṉum pollātē
nīteṉṟu nīppari tāl. 7

varuntittāṅ kaṟṟaṉa vōmpātu maṟṟum
parintucila kaṟpāṉ ṟoṭaṅkal - karuntaṉam
kaittalatta vuyttuc corintiṭ ṭaripparittāṅ
keyttup poruḷcey tiṭal. 8

eṉaittuṇaiya vēṉu milampāṭṭār kalvi
tiṉaittuṇaiyuñ cīrppā ṭilavām - maṉaittakkāḷ
pāṇpila ḷāyiṉ maṇamaka ṉallaṟam
pūṇṭa pulappaṭā pōl. 9

iṉcollaṉ ṟāḻnaṭaiya ṉāyiṉumoṉ ṟillāṉēl
vaṉcolli ṉallatu vāytiṟavā - eṉcoliṉum
kaittuṭaiyāṉ kāṟkī ḻotuṅkuṅ kaṭaṉñālam
pittuṭaiya valla piṟa. 10


ivaṟaṉmai kaṇṭu muṭaiyārai yārum
kuṟaiyirantuṅ kuṟṟēval ceypa perituntām
muṟpaka ṉōlātār nōṟṟāraip piṉcellal
kaṟpaṉṟē kallāmai yaṉṟu. 11

kaṟṟōrkkuk kalvi nalaṉē kalaṉallāl
maṟṟō raṇikalam vēṇṭāvām - muṟṟa
muḻumaṇip pūṇukkup pūṇvēṇṭā yārē
aḻakuk kaḻakucey vār. 12

muṟṟu muṇarntava rillai muḻuvatūum
kaṟṟaṉa meṉṟu kaḷiyaṟka - ciṟṟuḷiyāṟ
kallun takarun takarā kaṉaṅkuḻāy
kollulaik kūṭatti ṉāl. 13

tammiṉ meliyārai nōkkit tamatuṭaimai
ammā periteṉ ṟakamakiḻka - tammiṉum
kaṟṟārai nōkkik karuttaḻika kaṟṟatellām
eṟṟē yivarkkunā meṉṟu. 14

kalvi yuṭaimai poruḷuṭaimai yeṉṟiraṇṭu
celvamuñ celva meṉappaṭum - illār
kuṟaiyirantu tammuṉṉar niṟpapōṟ ṟāmum
talaivaṇaṅkit tāḻap peṟiṉ. 15

ākkam periyār ciṟiyā riṭaippaṭṭa
mīccelavu kāṇi ṉaṉitāḻpa - tūkkiṉ
meliyatu mēṉmē leḻaccellac cella
valitaṉṟē tāḻun tulaikku. 16

vilakkiya vōmpi vitittaṉavē ceyyum
nalattakaiyār nalviṉaiyun tītē - pulappakaiyai
veṉṟaṉa nalloḻukki ṉiṉṟēm piṟaveṉṟu
tampāṭu tammiṟ koḷiṉ. 17

taṉṉai viyappippāṉ ṟaṟpukaḻta ṟīccuṭar
naṉṉīr corintu vaḷarttaṟṟāṟ - ṟaṉṉai
viyavāmai yaṉṟē viyappāva tiṉpam
nayavāmai yaṉṟē nalam. 18

piṟarāṟ peruñcuṭṭu vēṇṭuvāṉ yāṇṭum
maṟavāmē nōṟpatoṉ ṟuṇṭu - piṟarpiṟar
cīrellān tūṟṟic ciṟumai puṟaṅkāttu
yāryārkkun tāḻcci colal. 19

kaṟṟup piṟarkkuraittut tānillār vāyppaṭūum
veṟṟuraik kuṇṭōr valiyuṭaimai - coṟṟanīr
nillāta teṉṉeṉṟu nāṇuṟaippa nērntoruvaṉ
collāmē cūḻntu colal. 20

piṟarkkup payaṉpaṭat tāṅkaṟṟa viṟpār
tamakkup payaṉvē ṟuṭaiyār tiṟappaṭūum
tīviṉai yañcā viṟalkoṇṭu teṉpulattār
kōviṉai vēlai koḷal. 21

kaṟpaṉa vūḻaṟṟār kalvik kaḻakattāṅ
koṟkamiṉ ṟūttaivā yaṅkāttal - maṟṟuttam
valluṟu vañcaṉmi ṉeṉpavē māpaṟavai
pulluṟu vañcuva pōl. 22

pōkkaṟu kalvi pulamikkār pālaṉṟi
mīkko ṇakaiyiṉār vāyccērā - tākkaṇaṅkum
āṇavām peṇmai yuṭaitteṉiṉum peṇṇalam
pēṭu koḷappaṭuva til. 23

kaṟṟaṉa kallār cevimāṭṭik kaiyuṟūum
kuṟṟan tamatē piṟitaṉṟu muṟṟuṇarntum
tāmavar taṉmai yuṇarātār tammuṇarā
ētilarai nōva tevaṉ. 24

vēttavai kāvār mikaṉmakkaḷ vēṟucilar
kāttatu koṇṭāṅ kukappeytār - māttakaiya
antap purattatu pūñai puṟaṅkaṭaiya
kantukol pūṭkaik kaḷiṟu. 25

kulamakaṭkut teyvaṅ koḻunaṉē maṉṟa
putalvarkkut tantaiyun tāyum - aṟavōrk
kaṭikaḷē teyva maṉaivōrkkun teyvam
ilaimukap paimpū ṇiṟai. 26

kaṇṇiṟ colicceviyi ṉōkku miṟaimāṭci
puṇṇiyattiṉ pālatē yāyiṉum - taṇṇaḷiyāl
maṉpatai yōmpātārk keṉṉām vayappaṭaimaṟ
ṟeṉpayakku māṇal lavarkku. 27

kuṭikoṉ ṟiṟaikoḷḷuṅ kōmakaṟkuk kaṟṟā
maṭikoṉṟu pālkoḷalu māṇpē - kuṭiyōmpik
koḷḷumā koḷvōṟkuk kāṇṭumē mānitiyam
veḷḷattiṉ mēlum pala. 28

iṉṟu koḷaṟpāla nāḷaik koḷappoṟāṉ
niṉṟu kuṟaiyirappa nērpaṭāṉ - ceṉṟoruvaṉ
āvaṉa kūṟi ṉeyiṟalaippā ṉāṟalaikkum
vēṭalaṉ vēntu malaṉ. 29

muṭippa muṭittuppiṉ pūcuva pūci
uṭuppa vuṭuttuṇpa vuṇṇā - iṭittiṭittuk
kaṭṭurai kūṟiṟ cevikkoḷā kaṇviḻiyā
neṭṭuyirppō ṭuṟṟa piṇam. 30

oṟṟiṟ ṟeriyāc ciṟaippuṟat tōrtumeṉap
poṟṟō ṭuṇaiyāt teritantum - kuṟṟam
aṟivariteṉ ṟañcuvatē ceṅkōṉmai ceṉṟu
muṟaiyiṭiṉuṅ kēḷāmai yaṉṟu. 31

ētilār yātum pukala viṟaimakaṉ
kōtorīik koḷkai mutukkuṟaivu nērniṉṟu
kākkai veḷiteṉpā reṉcolār tāykkolai
cālpuṭait teṉpāru muṇṭu. 32

kaṇkūṭāp paṭṭatu kēṭeṉiṉuṅ kīḻmakkaṭ
kuṇṭō vuṇarccimaṟ ṟillākum - maṇṭeri
tāṉvāy maṭuppiṉu mācuṇaṅ kaṇṭuyilva
pērā perumūc ceṟintu. 33

naṭpup pirittal pakainaṭṭa loṟṟikaḻtal
pakkattār yāraiyu maiyuṟutal - takkār
neṭumoḻi kōṟal kuṇampiṟi tātal
keṭuvatu kāṭṭuṅ kuṟi. 34

paṇiyap paṭuvār puṟaṅkaṭaiya rākat
taṇivil kaḷippiṉāṟ ṟāḻvārk - kaṇiya
tiḷaiyāṇ muyakkeṉiṉuñ cēyttaṉṟē mūttāḷ
puṇarmulaip pōkaṅ koḷal. 35

kaṇṇōk karumpā nakaimukamē nāṇmalarā
iṉmoḻiyiṉ vāymaiyē tīṅkāyā - vaṇmai
palamā nalaṅkaṉinta paṇpuṭaiyā raṉṟē
caliyāta kaṟpa taru. 36

vāṅkuṅ kavaḷat toruciṟitu vāytappiṟ
ṟūṅkuṅ kaḷiṟō tuyaruṟā - āṅkatukoṇ
ṭūru meṟumpiṅ korukōṭi yuyyumāl
āruṅ kiḷaiyō ṭayiṉṟu. 37

mākañ ciṟukak kuvittu nitikkuvai
īkaiyi ṉēkkaḻutta mikkuṭaiya - mākol
pakaimukatta veṉvēlāṉ pārvaiyiṟ ṟīṭṭum
nakaimukatta naṉku matippu. 38

kaḷaikaṇāt tammaṭaintārk kuṟṟuḻiyu maṟṟōr
viḷaivuṉṉi veṟṟuṭampu tāṅkār - taḷarnaṭaiya
tūṉuṭam peṉṟu pukaḻuṭam pōmputaṟkē
tāṉuṭam paṭṭārka ṭām. 39

tammuṭai yāṟṟalu māṉamun tōṟṟuttam
iṉṉuyi rōmpiṉu mōmpuka - piṉṉarc
ciṟuvarai yāyiṉu maṉṟa tamakkāṅ
kiṟuvarai yillai yeṉiṉ. 40

kalaṉaḻinta kaṟpuṭaip peṇṭiru maintu
pulaṉoruṅkap poykaṭin tārum - kolaiñāṭpiṉ
moympuṭai vīraru mañcār muraṇmaṟali
tumpai muṭiccū ṭiṉum. 41

puḻuneḷintu puṇṇaḻuki yōcaṉai nāṟum
kaḻumuṭai nāṟṟatta vēṉum - viḻalar
viḷivuṉṉi veytuyirppar meyppayaṉ koṇṭār
cuḷiyār cumaipōṭu taṟku. 42

ikaḻi ṉikaḻntāṅ kiṟaimaka ṉoṉṟu
pukaḻiṉu mokkap pukaḻpa - ikaṉmaṉṉaṉ
cīrvaḻip paṭṭatē maṉpataimaṟ ṟeṉceyyum
nīrvaḻip paṭṭa puṇai. 43

cevicuṭac ceṉṟāṅ kiṭittaṟivu mūṭṭi
vekuḷiṉum vāyverīip pērā kavuṇmatatta
kaimmā vayattatō pākumaṟ ṟettiṟattum
ammāṇ piṉavē yamaiccu. 44

kaivarum vēnta ṉamakkeṉṟu kātalitta
cevvi teriyā turaiyaṟka - ovvorukāl
eṇmaiya ṉēṉu mariyaṉ peritammā
kaṇṇila ṉuḷveyarppi ṉāṉ. 45

paḻamai kaṭaippiṭiyār kēṇmaiyum pārār
kiḻamai piṟitoṉṟuṅ koḷḷār vekuḷiṉmaṟ
kātaṉmai yuṇṭē yiṟaimāṇṭārk kētilarum
ārvalaru millai yavarkku. 46

maṉṉar puṟaṅkaṭai kāttu vaṟitēyām
ennalaṅ kāṇṭumeṉ ṟeḷḷaṟka - paṉṉeṭunāṭ
kāttavai yellāṅ kaṭaimuṟaipōyk kaikoṭuttu
vēttavaiyiṉ mikkuc ceyum. 47

uṟuti payappa kaṭaipōkā vēṉum
iṟuvarai kāṟu muyalpa - iṟumuyirkkum
āyuṇ maruntoḻukka ṟītaṉṟā lallaṉapōl
āvaṉavu muṇṭu cila. 48

muyalātu vaittu muyaṟṟiṉmai yālē
uyalākā vūḻttiṟatta veṉṉār - mayalāyum
ūṟṟa miṟuviḷakka mūḻuṇmai kāṇṭumeṉ
ṟēṟṟā reṟikāṉ mukattu. 49

ulaiyā muyaṟci kaḷaikaṇā vūḻiṉ
valicintum vaṉmaiyu muṇṭē - ulakaṟiyap
pāṉmuḷai tiṉṟu maṟali yuyirkuṭitta
kāṉmuḷaiyē pōluṅ kari. 50

kāla maṟintāṅ kiṭamaṟintu ceyviṉaiyiṉ
mūla maṟintu viḷaivaṟintu - mēluntām
cūḻvaṉ cūḻntu tuṇaimai valiterin
tāḷviṉai yāḷap paṭum. 51

meyvaruttam pārār pacinōkkār kaṇṭuñcār
evvevar tīmaiyu mēṟkoḷḷār - cevvi
arumaiyum pārā ravamatippuṅ koḷḷār
karumamē kaṇṇāyi ṉār. 52

ciṟiya pakaiyeṉiṉu mōmputa ṟēṟṟār
peritum piḻaipā ṭuṭaiyar - niṟaikayat
tāḻnīr maṭuviṟ ṟavaḷai kutippiṉum
yāṉai niḻalkāṇ paritu. 53

puṟappakai kōṭiyiṉ mikkuṟiṉu mañcār
akappakai yoṉṟañcik kāppa vaṉaittulakum
colloṉṟiṉ yāppār parintōmpik kāppavē
palkāluṅ kāmap pakai. 54

puṟanaṭ ṭakamvērppār naccup pakaimai
veḷiyiṭṭu vēṟātal vēṇṭuṅ - kaḻiperuṅ
kaṇṇōṭṭañ ceyyār karuviyiṭ ṭāṟṟuvār
puṇvaittu mūṭār potintu. 55

naṭpiṭaik kuyyamvait teyyā viṉaicūḻntu
vaṭkār tiṟattarāy niṉṟārkkut - tiṭpamā
nāḷulanta taṉṟē naṭuva ṉaṭuviṉmai
vāḷā kiṭappaṉ maṟantu. 56

maṉatta kaṟuppeṉi ṉalla ceyiṉum
aṉaittevaiyun tīyavē yākum - eṉaittuṇaiyum
tīyavē ceyyiṉu nallavāk kāṇpavē
māciṉ maṉatti ṉavar. 57

iṉiyava reṉcoliṉu miṉcollē yiṉṉār
kaṉiyu moḻiyuṅ kaṭuvē - aṉalkoḷuntum
veṅkāram veyteṉiṉu nōytīrkku meypoṭippac
ciṅkik kuḷirntuṅ kolum. 58

poykuṟaḷai vaṉcol payaṉilaveṉ ṟinnāṉkum
eytāmai colliṉ vaḻukkāttu - meyyiṟ
pulamaintuṅ kāttu maṉamā cakaṟṟum
nalamaṉṟē nallā ṟeṉal. 59

nallā ṟoḻukkiṉ ṟalainiṉṟār nalkūrntum
allaṉa ceytaṟ koruppaṭār - palpoṟiya
ceṅkaṭ puliyē ṟaṟappacittun tiṉṉāvām
paiṅkaṭ puṉattapaiṅ kūḻ. 60

kulamviṟṟuk koḷḷum veṟukkaiyum vāymai
nalamviṟṟuk koḷḷun tiruvun tavamviṟṟāṅ
kūṉōmpum vāḻvu murimaiviṟ ṟuṇpatūum
tāṉōmpik kātta ṟalai. 61

iṭaiterin taccuṟuttu vañcit teḷiyār
uṭaimaikoṇ ṭēmāppār celvam - maṭanallār
pommaṉ mulaipōṟ paruttiṭiṉu maṟṟavar
nuṇṇiṭaipōṟ ṟēyntu viṭum. 62

peṟṟa ciṟukap peṟāta perituḷḷum
ciṟṟuyirk kākka maritammā - muṟṟum
varavara vāymaṭuttu valvirāy māya
eritaḻaṉ māyā tirā. 63

tatta nilaikkuṅ kuṭimaikkun tappāmē
otta kaṭappāṭṭiṟ ṟāḷūṉṟi -eyttum
aṟaṅkaṭaiyiṟ cellār piṟaṉporuḷum veḵkār
puṟaṅkaṭaiya tākum poruḷ. 64

potumakaḷē pōlva talaiyāyār celvam
kulamakaḷē yēṉaiyōr celvam - kalaṉaḻinta
kaimmaiyār peṇmai nalampōṟ kaṭaiyāyār
celvam payaṉpaṭuva til. 65

vaḷḷaṉmai yillā tāṉ celvattiṉ maṟṟaiyōṉ
nalkuravē pōlu naṉinalla koṉṉē
aruḷila ṉaṉpilaṉ kaṇṇaṟaiya ṉeṉṟu
palarā likaḻap paṭāṉ. 66

īkai yariteṉiṉu miṉcoliṉu nalkūrtal
ōo koṭitu koṭitammā - nākoṉṟu
tīviṉaik kammiyaṉāl vāyppūṭ ṭiṭappaṭiṉmaṟ
ṟāvā vivareṉcey vār. 67

colvaṉmai yuṇṭeṉiṟ koṉṉē viṭuttoḻital
nalviṉai kōṟaliṉ vēṟalla - vallaittam
ākkaṅ keṭuva tuḷateṉiṉu mañcupavō
vākkiṉ payaṉkoḷ pavar. 68

ciṟumuyaṟci ceytāṅ kuṟupayaṉ koḷḷap
peṟumeṉiṟ ṟāḻvarō tāḻār - aṟaṉalla
eṇmaiya vāyiṉuṅ kaiviṭ ṭariteṉiṉum
oṇmaiyiṟ ṟīrntoḻuka lār. 69

ceyakkaṭava vallaṉavuñ ceytumaṉ ṉeṉpār
nayattaku nākarika meṉṉām - ceyirtturaippiṉ
neñcunō meṉṟu talaitumippāṉ ṟaṇṇaḷipōl
eñcā teṭutturaikkaṟ pāṟṟu. 70

allaṉa ceyyiṉu mākulaṅ kūḻākkoṇ
ṭollātār vāyviṭ ṭulampupa - vallār
piṟarpiṟar ceypapōṟ ceytakka ceytāṅ
kaṟimaṭam pūṇṭuniṟ pār. 71

pakaiyiṉṟu pallār paḻiyeṭut tōti
nakaiyoṉṟē naṉpayaṉāk koḷvāṉ payamiṉṟu
meyvitirppuk kāṇpāṉ koṭiṟuṭaittuk kolvāṉpōṟ
kaivitirt tañcap paṭum. 72

teyva muḷateṉpār tīya ceyappukiṟ
ṟeyvamē kaṇṇiṉṟu niṉṟoṟukkum - teyvam
ilateṉpārk killaitta miṉputalvark kaṉṟē
palakāluñ colvār payaṉ. 73

tīya ceyaṟceyvā rākkam perukiṉum
tīyaṉa tīyaṉavē vēṟalla - tīyaṉa
nallaṉa vākāvā nāviṉ puṟanakkik
kolluṅ kavayamāp pōl. 74

naṉmakkaḷ cennāt taḻumpirukka nāḷvāyum
cenneṟic celvāriṟ kīḻallar - muṉṉaittam
ūḻvali yuṉṉip paḻināṇi yuḷḷuṭaivār
tīya ceyiṉuñ cila. 75

piṟaṉvarai niṉṟāḷ kaṭaittalaic cēṟal
aṟaṉaṉṟē yāyiṉu māka - ciṟuvaraiyum
naṉṉalatta tāyiṉuṅ koḷka nalamaṉṟē
meynnaṭuṅka vuṇṇaṭuṅku nōy. 76

karumañ citaiyāmē kalvi keṭāmē
tarumamun tāḻvu paṭāmē - perituntam
iṉṉalamuṅ kuṉṟāmē yēriḷaṅ kompaṉṉār
naṉṉalan tuytta ṉalam. 77

kolaiyañcār poynnāṇār māṉamu mōmpār
kaḷavoṉṟō vēṉaiyavuñ ceyvār - paḻiyōṭu
pāvamiḵteṉṉār piṟitumaṟ ṟeṉceyyār
kāmaṅ katuvappaṭ ṭār. 78

tiruviṉu nallāṇ maṉaikkiḻatti yēṉum
piṟaṉmaṉaikkē pīṭaḻintu niṟpar - naṟuviya
vāyiṉa vēṉu mumiḻntu kaṭuttiṉṉum
tīya vilaṅkiṟ cilar. 79

kaṟpuṭut taṉpu muṭittunāṇ meyppūci
naṟkuṇa naṟceykai pūṇṭāṭku - makkaṭpē
ṟeṉpatō rākkamu muṇṭāyi ṉillaṉṟē
koṇṭāṟkuc ceytavam vēṟu. 80

ēnteḻiṉ mikkā ṉiḷaiyā ṉicaivallāṉ
kāntaiyar kaṇkavar nōkkattāṉ - vāynta
nayaṉuṭai yiṉcollāṉ kēḷeṉiṉu mātark
kayalārmē lāku maṉam. 81

kaṟpiṉ makaḷi ṉalamviṟ ṟuṇavukoḷum
poṟṟoṭi nallār naṉinallar - maṟṟuttam
kēḷvaṟku mētilarkkun taṅkaṭkun taṅkiḷaiñar
yāvarkkuṅ kēṭucū ḻār. 82

muṟaiyuṅ kuṭimaiyum pāṉmaiyu nōkkār
niṟaiyu neṭunāṇum pēṇār - piṟitumoru
peṟṟimai pētaimaik kuṇṭē perumpāvam
kaṟpiṉ makaḷir piṟappu. 83

peṇmai viyavār peyaru meṭuttōtār
kaṇṇōṭu neñcuṟaippa nōkkuṟār - paṇṇōṭu
pāṭal cevimaṭār paṇpalla pārāṭṭār
vīṭil pulappakaiyi ṉār. 84

tuyiṟcuvaiyun tūnallār tōṭcuvaiyu mellām
ayiṟcuvaiyi ṉākuvaveṉ ṟeṇṇi - ayiṟcuvaiyum
pittuṇāk koḷpapōṟ koḷpa piṟarcilarpōl
mottuṇā moympi ṉavar. 85

aṉpo ṭaruḷuṭaiya rēṉu muyirnilaimaṟ
ṟeṉpiyakkaṅ kaṇṭum puṟantarār - puṉpulāṟ
poykkuṭi lōmpuvarō pōtattāṟ ṟāmvēynta
pukkil kuṭipukutu vār. 86

ciṟṟiṉpañ ciṉṉīra tāyiṉu maḵtuṟṟār
maṟṟiṉpam yāvaiyuṅ kaiviṭupa - muṟṟuntām
pēriṉpa mākkaṭa lāṭuvār vīḻpavō
pāriṉpap pāḻṅkumpi yil. 87

evviṉaiya rēṉu miṇaiviḻaic coṉṟilarēṟ
ṟevvun ticainōkkik kaitoḻūum - avviṉai
kātta lilarē leṉaittuṇaiya rāyiṉum
tūrttarun tūrppā ralar. 88

paraparappi ṉōṭē palapala ceytāṅ
kiravupakal pāḻuk kiṟaippa - oruvāṟṟāṉ
nallāṟṟi ṉūkkiṟ pataṟik kulaikulaipa
evvāṟṟā ṉuyvā rivar. 89

iḷaya mututava māṟṟutu nōṟṟeṉ
ṟuḷaiviṉṟu kaṇpāṭu mūḻē - viḷiviṉṟu
vāḻnāḷ varampuṭaimai kāṇparēṟ kāṇpārum
tāḻāmē nōṟpār tavam. 90

nallavai ceyyat toṭaṅkiṉu nōṉāmē
allaṉa vallavaṟṟiṟ koṇṭuykkum - elli
viyaṉeṟic celvārai yāṟalait tuṇpār
celavu piḻaittuyppa pōl. 91

neñcu puṟampāt tuṟantār tavappōrvai
kañcuka maṉṟu piṟitoṉṟē - kañcukam
eppulamuṅ kāvāmē meyppulaṅ kākkumaṟ
ṟippulamuṅ kāvā titu. 92

vañcit toḻuku matiyilikāḷ yāvaraiyum
vañcittē meṉṟu makiḻaṉmiṉ - vañcitta
eṅku muḷaṉoruvaṉ kāṇuṅko leṉṟañci
aṅkaṅ kulaiva taṟivu. 93

maṟaivaḻip paṭṭa paḻamoḻi teyvam
paṟaiyaṟaintāṅ kōṭip parakkuṅ kaḻimuṭaip
puṉpulā ṉāṟṟam puṟampotintu mūṭiṉum
ceṉṟutaikkuñ cēyār mukattu. 94

meliyār viḻiṉu moruvāṟṟā ṉuypa
valiyārmaṟ ṟoṉṟāṉu muyyār - nilaitappi
noyya caḻakkeṉa vīḻāvām vīḻiṉum
uyyumā luyyā piṟa. 95

icaiyāta pōliṉu mēlaiyōr ceykai
vacaiyākā maṟṟaiyōrk kallāṟ - pacuvēṭṭut
tīyōmpi vāṉvaḻakkaṅ kāṇpārai yoppavē
ūṉōmpi yūṉṟiṉ pavar. 96

evareva rettiṟatta rattiṟatta rāyniṉ
ṟavaravark kāvaṉa kūṟi - evarevarkkum
uppālāy niṟpamaṟ ṟemmuṭaiyār tammuṭaiyāṉ
eppālu niṟpa teṉa. 97

meyyuṇarntār poymmēṟ pulampōkkār meyyuṇarcci
kaivarutal kaṇṇāp pulaṅkāppār - meyyuṇarntār
kāppē nilaiyāp paḻināṇa ṉīḷkatavāc
cēppār niṟaittāḻ ceṟittu. 98

kaṟṟut tuṟaipōya kātalaṟkuk kaṟpiṉāḷ
peṟṟuk koṭutta talaimakaṉpōl - muṟṟat
tuṟantārkku meyyuṇarviṟ ṟōṉṟuvatē yiṉpam
iṟantavelān tuṉpamalā til. 99

kaṟṟāṅ kaṟintaṭaṅkit tītorīi naṉṟāṟṟip
peṟṟatu koṇṭu maṉantiruntip - paṟṟuvatē
paṟṟuvatē paṟṟip paṇiyaṟaniṉ ṟoṉṟuṇarntu
niṟpārē nīṇeṟicceṉ ṟār. 100

aiyan tiripiṉ ṟaḷantut tiyiṟṟeḷintu
meyyuṇarccik kaṇviḻippat tūṅkuvār tammuḷē
kāṇpatē kāṭci kaṉavu naṉavākap
pūṇpatē tīrnta poruḷ. 101

nītineṟi viḷakkam muṟṟiṟṟu.




This page was first put up on March 5, 2002