Tiruvarutpa of Ramalinga Atikal
Tirumurai -II part 2 (verses 1007 - 1543)

tiruvaruṭpā
irāmaliṅka aṭikaḷ (vaḷḷalār) aruḷiyatu
iraṇṭām tirumuṟai - iraṇṭām pakuti
pāṭalkaḷ (1007 - 1543)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






This file has the thiruvarutpa verses.
Author: Ramalinga adigal (aka vaLLaLar)
Etext input: Mr. Sivakumar of Singapore (www.vallalar.org) .
Our sincere thanks go to Mr. Sivakumar for allowing us to present the TSCII format version of tiruvarutpA verses as part of Project Madurai collections.
Proof-.reading of TSCII version: Mr. P.K. Ilango, Erode, Tamilnadu, India .


(c) Project Madurai 2002
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the Internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.



tiru aruṭpirakāca vaḷḷalār iyaṟṟi aruḷiya tiruaruṭpā
tirumuṟaikaḷ veḷiyīṭu aṭṭavaṇai



1. mutal tirumuṟai ( pāṭalkaḷ 1-570)
miṉpatippu 0018 nērē cella iṅku taṭṭuka.
2. 1 iraṇṭām tirumuṟai mutal pakuti ( 571-1007)
miṉpatippu 0018 nērē cella iṅku taṭṭuka.
2.2. iraṇṭām tirumuṟai iraṇṭām pakuti (1007-1543) inta miṉpatippu 00136 -1
2.3. iraṇṭām tirumuṟai mūṉṟām pakuti (1544-1958)
miṉpatippu 0136-2 /nērē cella iṅku taṭṭuka.
3. mūṉṟām tirumuṟai (1959 - 2570)
miṉpatippu 0124 nērē cella iṅku taṭṭuka.
4. nāṉkām tirumuṟai (2571 - 3028)
miṉpatippu 0125 nērē cella iṅku taṭṭuka.
5. aintām tirumuṟai (3029 - 3266)
miṉpatippu 0128 nērē cella iṅku taṭṭuka.
6.1 āṟām tirumuṟai - mutaṟ pakuti (3267 -3580)
miṉpatippu 0130 nērē cella iṅku taṭṭuka.
6.2 āṟām tirumuṟai - iraṇṭām pakuti (3872 - 4614)
miṉpatippu 0135 nērē cella iṅku taṭṭuka.

6.3 āṟām tirumuṟai - mūṉṟām pakuti (4615 - ) miṉpatippu iṉṉum veḷiyiṭappaṭavillai
7. tiruaruṭpā palvakaiya taṉip pāṭalkaḷ ( 163 )
miṉpatippu 0135 nērē cella iṅku taṭṭuka.


tiruvaruṭpā
irāmaliṅka aṭikaḷ (vaḷḷalār) aruḷiyatu
iraṇṭām tirumuṟai - iraṇṭām pakuti
pāṭalkaḷ (1007-1543)



uḷḷuṟai

patikaṅkaḷ pāṭalkaḷ

39. neṭumoḻi vañci (1007- 1016) miṉpatippu
40. avalat taḻuṅkal (1017- 1026)miṉpatippu
41. tiruviṇṇappam (1027- 1036)miṉpatippu

42. neñcaṟivuṟūu (1037- 1046)miṉpatippu
43. piracāta viṇṇappam (1047- 1056)miṉpatippu

44. āṭalamutap pattu (1057- 1066)miṉpatippu

45.vaḻimoḻi viṇṇappam (1067- 1076)miṉpatippu
46. ciṟumai viṇṇappam (1077- 1087)miṉpatippu
47. āṟṟā viṇṇappam (1088- 1097)miṉpatippu
48.canniti muṟaiyīṭu (1098- 1108)miṉpatippu
49. iraṅkal viṇṇappam (1109- 1118)miṉpatippu
50. neñcoṭu nērtal (1119- 1128)miṉpatippu
51.civāṉantap pattu (1129- 1138)miṉpatippu
52.kātal viṇṇappam (1139- 1148) miṉpatippu
53. poruḷ viṇṇappam (1149- 1158)miṉpatippu
54. tiruvaṇṇa viṇṇappam (1159- 1170)miṉpatippu
55. nāṭaka viṇṇappam (1171- 1181))miṉpatippu
56. koṭi viṇṇappam (1182- 1192)miṉpatippu
57. maruṭkai viṇṇappam (1193- 1202)miṉpatippu
58. koṭaimaṭa viṇṇappam (1203- 1212)miṉpatippu
59. tirukkāṭcik kiraṅkal (1213- 1222)miṉpatippu
60. tiru aruṭ kiraṅkal (1223- 1232)miṉpatippu
61. paḻamoḻimēl vaittup parivukūrtal (1233- 1242)miṉpatippu
62. neñcu nilaik kiraṅkal (1243- 1253)miṉpatippu
63. eṇṇat tiraṅkal (1254- 1263)miṉpatippu
64.piracātap patikam (1264- 1273)miṉpatippu
65. neñcuṟutta tirunēricai (1274- 1299)miṉpatippu
66. taṉimaik kiraṅkal (1300- 1309)miṉpatippu
67. karuṇai peṟā tiraṅkal (1310- 1319)miṉpatippu
68. arppit tiraṅkal (1320- 1329 )miṉpatippu
69. kaḻipakaṟ kiraṅkal (1330- 1339)miṉpatippu
70. taricaṉap patikam (1340- 1349)miṉpatippu
71. mutti upāyam (1350- 1359)miṉpatippu
72. tavattiṟam pōṟṟal (1360- 1369)miṉpatippu
73. tiruccātaṉat teyvat tiṟam (1370- 1379)miṉpatippu
74. uḷḷap pañcakam /1380- 1384)miṉpatippu
75. vaṭivuṭai māṇikka mālai (1385- 1486)miṉpatippu
76. taṉit tirumālai (1487- 1492)miṉpatippu
77. taṉit tirumālai (1493- 1502)miṉpatippu
78. nāraiyum kiḷiyum nāṭṭuṟu tūtu (1503- 1512)miṉpatippu
79. iraṅkaṉ mālai (1513- 1543)miṉpatippu



aṭikkuṟippukaḷil kāṇappaṭum patippāciriyarkaḷiṉ peyarc curukka virivu

1. to.vē --- toḻuvūr vēlāyuta mutaliyār
2. ā.pā --- ā.pālakiruṣṇa piḷḷai
3. ca.mu.ka --- ca.mu.kantacāmi piḷḷai

4. pi.i rā --- piruṅkimānakaram irāmacāmi mutaliyār
5. po.cu --- poṉṉēri cuntaram piḷḷai




39. neṭumoḻi vañci
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1007
vārkkoṇ maṅkaiyar mulaimalaik kēṟṟi
maṟittum aṅkavar maṭuviṉil taḷḷap
pārkkiṉ ṟāyeṉaik keṭuppatil uṉakkup
pāva mēalāl palaṉciṟi tuḷatō
īrkkiṉ ṟāykaṭuṅ kāmamām pulaiyā
iṉṟu ceṉṟunāṉ ērpeṟum oṟṟi
ūrkkuḷ mēviya civaṉaruḷ vāḷāl
uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē. 1

1008. koṭiya mātarkaḷ iṭaiyuṟum narakak
kuḻiyil eṉtaṉaik koṇṭuceṉ ṟaḻuttik
kaṭiya vañcaṉai yāleṉaik kalakkam
kaṇṭa pāviyē kāmavēṭ ṭuvaṉē
iṭiya neñcakam iṭaruḻan tiruntēṉ
iṉṉum eṉṉainī ēṉiḻuk kiṉṟāy
oṭivil oṟṟiyūrc civaṉaruḷ vāḷāl
uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē. 2

1009. pētai mātartam maruṅkiṭai āḻnta
pilattil eṉtaṉaip piṭittaḻa vīḻtti
vātai uṟṟiṭa vaittaṉai aiyō
matiyil kāmamām vañcaka muṟiyā
ētam nīttaruḷ aṭiyartam cārvāl
eḻukiṉ ṟēṉeṉai iṉṉumnī iḻukkil
ōtum oṟṟiyūrc civaṉaruḷ vāḷāl
uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē. 3

1010. kōvam eṉṉumōr kolaippulait talaimaik
koṭiya ṉēeṉaik kūṭinī niṉṟa
pāva vaṉmaiyāl pakaiaṭut tuyirmēl
parivi lāmalē payaṉiḻan taṉaṉkāṇ
cāva nīyila tēleṉai viṭuka
calañcey vāyeṉil caturmaṟai muḻakkam
ōvil oṟṟiyūrc civaṉaruḷ vāḷāl
uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē. 4

1011. cārnta lōpamām tayaiyili ēṭā
tāḻnti rappavar tamakkaṇu ataṉuḷ
īrnta oṉṟiṉai īyavum oṭṭāy
irakkiṉ ṟōrtariṉ atukoḷaṟ kicaivāy
cōrnti ṭātunāṉ tuyppavum ceyyāy
cukami lātanī tūranil iṉṟēl
ōrnta oṟṟiyūrc civaṉaruḷ vāḷāl
uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē. 5

1012. mōkam eṉṉumōr mūṭaril ciṟantōy
muṭivi lāttuyar mūlail oḻukkil
pōkam eṉṉumōr aḷaṟṟiṭai viḻavum
pōṟṟu makkaḷpeṇ ṭaṉṉaitan taiyarām
cōka vāriyil aḻuntavum iyaṟṟic
cūḻkiṉ ṟāyeṉait toṭarntiṭēl toṭaril
ōkai oṟṟiyūrc civaṉaruḷ vāḷāl
uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē. 6

1013. matame ṉumperu mattaṉē eṉainī
varuttal ōtiṉāl vāyiṉuk kaṭaṅkā
citame ṉumparaṉ ceyaliṉai aṟiyāy
tīṅku ceytaṉar naṉmaiyām ceytōm
itama ṟintaṉam emakkiṉi oppār
yāvar eṉṟeṉai iḻicciṉai aṭiyārk
kutavum oṟṟiyūrc civaṉaruḷ vāḷāl
uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē. 7

1014. amaiva ṟintiṭā āṇavap payalē
akila kōṭiyum āṭṭukiṉ ṟavaṉkāṇ
emaina ṭattuvōṉ ītuṇa rāmal
iṉṟu nāmparaṉ iṇaiyaṭi toḻutōm
kamaiviṉ ēttiṉōm aṭiyarum āṉōm
kaṉikiṉ ṟōmeṉak karutiṭa mayakkēl
umaiyaṉ oṟṟiyūrc civaṉaruḷ vāḷāl
uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē. 8

1015. karumai yāmakaṅ kāramark kaṭavā
kaṭaiya ṉēuṉaik kalantata ṉālē
arumai yākanām pāṭiṉōm kalvi
aṟaa ṟintaṉam aruḷaiyum aṭaintōm
irumai iṉpamum peṟṟaṉam eṉṟē
eṉaima tittunāṉ iḻivaṭain taṉaṉkāṇ
orumai oṟṟiyūrc civaṉaruḷ vāḷāl
uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē. 9

1016. veṇmai cērakaṅ kāramām vīṇā
viṭuvi ṭeṉṟaṉai vittakam uṇarāy
taṇmai iṉṟitaṟ kitueṉat tuṇinteṉ
taṉaiyum cāyppatu takaveṉa niṉaittāy
aṇmai niṉṟiṭēl cēymaiceṉ ṟaḻinī
aṉṟi niṟṟiyēl arimutal ēttum
uṇmai oṟṟiyūrc civaṉaruḷ vāḷāl
uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē. 10

tirucciṟṟampalam
Back


40. avalat taḻuṅkal
tiruvoṟṟiyūr
eṇcīrk(26) kaḻineṭilaṭi āciriya viruttam
(26). aṟucīr - to.vē. 1,2. eṇcīr - ca.mu.ka; ā.pā.


1017
ūti yampeṟā otiyiṉēṉ matipōy
uḻalum pāviyēṉ uṇmaioṉ ṟaṟiyēṉ
vāti yampuṟum vañcakar uṭaṉē
vāyi ḻukkuṟa vaṉmaikaḷ pēci
āti emperu māṉuṉai maṟantēṉ
aṉpi lātaeṉ vaṉpiṉai niṉaikkil
tīti yampiya nañcamum kalaṅkum
tikaḻum oṟṟiyūrt tiyākamā maṇiyē. 1

1018. kali kantavaṉ neñcakak koṭiyēṉ
kayavar taṅkaḷuḷ kalantunāḷ tōṟum
mali kantavāy vātamiṭ ṭulaṟi
varuntu kiṉṟatuṉ mārkkattai niṉaikkil
ili kantaeṉ mīteṉak kētāṉ
ikalum kōpamum irukkiṉṟa tāṉāl
tillai yāyuṉtaṉ uḷattukkeṉ ṉāmō
tikaḻum oṟṟiyūrt tiyākamā maṇiyē. 2

1019. kaita vattartam kaḷippiṉil kaḷittē
kālam pōkkiṉēṉ kaḷaikaṇmaṟ ṟaṟiyēṉ
ceyta vattartam tiṟamciṟi tuṇarēṉ
ceyva teṉṉainiṉ tiruvaruḷ peṟavē
eyta vattiru aruḷeṉak kiraṅki
īyil uṇṭumaṟ ṟiṉṟeṉil iṉṟē
ceyta vattiru maṭantaiyar naṭaṉam
tikaḻum oṟṟiyūrt tiyākamā maṇiyē. 3

1020. aḻuta piḷḷaikkē pāluṇa vaḷippāḷ
aṉṉai eṉparkaḷ aḻavali illāk
koḻutu nērciṟu kuḻavikkum koṭuppāḷ
kuṟṟam aṉṟatu maṟṟavaḷ ceyalē
toḻutu niṉṉaṭi tutikkiṉṟōrk keṉavē
tuṭṭa ṉēṉukkum cūḻntaruḷ ceyalām
ceḻutu mātavi malarticai maṇakkat
tikaḻum oṟṟiyūrt tiyākamā maṇiyē. 4

1021. uḷḷi yōeṉa alaṟiniṉ ṟētti
uruki nekkilā uḷattaṉyāṉ eṉiṉum
vaḷḷi yōyuṉai maṟakkavum māṭṭēṉ
maṟṟait tēvarai matikkavum māṭṭēṉ
veḷḷi yōveṉap poṉmakiḻ ciṟakka
viraintu mummatil vilvaḷait terittōy
teḷḷi yōrpukaḻn tarakara eṉṉat
tikaḻum oṟṟiyūrt tiyākamā maṇiyē. 5

1022. viruppi lēṉtiru mālayaṉ patavi
vēṇṭik koḷkeṉa viḷampiṉum koḷḷēṉ
maruppiṉ māuri yāyuṉtaṉ aṭiyār
matikkum vāḻvaiyē maṉaṅkoṭu niṉṟēṉ
oruppa ṭātaiv veṉṉaḷa viṉiuṉ
uḷḷam eppaṭi appaṭi aṟiyēṉ
tiruppu yācala maṉṉarmā tavattōr
tikaḻum oṟṟiyūrt tiyākamā maṇiyē. 6

1023. nilaiyi lāula kiyalpaṭum maṉattai
niṟutti lēṉoru niyamamum aṟiyēṉ
vilaiyi lāmaṇi yēuṉai vāḻtti
vīṭṭu naṉṉeṟik kūṭṭeṉa viḷampēṉ
alaiyil ārnteḻum turumpeṉa alaintēṉ
aṟpa ṉēṉtiru aruḷaṭai vēṉē
cilaiyil āraḻal kaṇaitoṭut tavaṉē
tikaḻum oṟṟiyūrt tiyākamā maṇiyē. 7

1024. kāyam eṉpatā kāyameṉ ṟaṟiyēṉ
kalaṅki ṉēṉoru kaḷaikaṇum illēṉ
cēya naṉṉeṟi aṇitteṉak kāṭṭum
teyva niṉaruḷ tiṟamciṟi taṭaiyēṉ
tūya niṉaṭi yavaruṭaṉ kūṭit
toḻumpu ceyvatē cukameṉat tuṇiyēṉ
tīya ṉēṉtaṉai āḷvatev vāṟō
tikaḻum oṟṟiyūrt tiyākamā maṇiyē. 8

1025. puṉṉu ṉippaṭum tuḷiyiṉum ciṟiya
pōkam vēṭṭuniṉ poṉaṭi maṟantēṉ
eṉṉi ṉippaṭum vaṇṇamaḵ taṟiyēṉ
eṉcey kēṉeṉai eṉceyap pukukēṉ
miṉṉi ṉilpoli vēṇiyam perumāṉ
vēṟa lēṉeṉai virumpaluṉ kaṭaṉē
teṉṉa ṉippaṭum cōlaicūḻn tōṅkit
tikaḻum oṟṟiyūrt tiyākamā maṇiyē. 9

1026. aṭiya ṉēṉalaṉ eṉṉiṉum aṭiyēṉ
āka niṉṟaṉaṉ ammaiim maiyiṉum
kaṭiya ṉēṉpiḻai yāvaiyum poṟukkak
kaṭaṉu ṉakkalāl kaṇṭilaṉ aiyā
poṭikoḷ mēṉiem puṇṇiya mutalē
puṉṉai yañcaṭaip puṅkavar ēṟē
ceṭiyar tēṭuṟāt tivviya oḷiyē
tikaḻum oṟṟiyūrt tiyākamā maṇiyē. 10

Back


41. tiruviṇṇappam
tiruvoṟṟiyūr
eṇcīrk(27) kaḻineṭilaṭi āciriya viruttam
(27). eḻucīr- to.vē. 1,2. eṇcīr - ca.mu.ka; ā.pā.


1027.
caḻakki runtateṉ ṉiṭattilā yiṉumnīr
tantai ātaliṉ cārntanal neṟiyil
paḻakki vaippatu tēvarīrk kuriya
paṇpaṉ ṟōeṉaip parintilīr āṉāl
vaḻakki ruppatiṅ kumakkumeṉ ṟaṉakkum
vakuttuk kūṟutal marapumaṟ ṟaṉṟāl
puḻaikkai māvuri yīroṟṟi uṭaiyīr
poyyaṉ eṉṉilyāṉ pōmvaḻi etuvō. 1

1028. . aḻutu neñcayarn tumainiṉaik kiṉṟēṉ
aiya nīraṟi yātatum aṉṟē
kaḻutu tuṉṟiya kāṭṭakat tāṭum
katiyi līreṉak kaḻaṟiṉaṉ allāl
paḻutu pēciṉa toṉṟilai oṟṟip
patiyil vāḻpaṭam pakkanā yakarē
poḻutu pōkiṉṟa teṉceykēṉ eṉainīr
poyyaṉ eṉṉilyāṉ pōmvaḻi etuvō. 2

1029. . muṉṉai mātava muyaṟcioṉ ṟillā
mūṭa ṉēṉtaṉai muṉvara vaḻaittup
piḷṉai oṉṟumvāyp pēccilī rāṉāl
pittar eṉṟumaip pēciṭa lāmē
eṉṉai nāṉpaḻit tiṭukiṉṟa tallāl
ikaḻki lēṉumai eḻiloṟṟi uṭaiyīr
puṉṉai añcaṭai yīreṉai uṭaiyīr
poyyaṉ eṉṉilyāṉ pōmvaḻi etuvō. 3

1030. . vaṉmai pēciya vaṉtoṇṭar poruṭṭāy
vaḻakkup pēciya vaḷḷalnīr aṉṟō
iṉmai yāḷarpōl valiyavan tiṭiṉum
ēḻai yāmivaṉ eṉṟoḻit tiṭṭāl
taṉmai aṉṟatu tarumamum aṉṟāl
tamiya ṉēṉiṉṉum cāṟṟuva teṉṉē
poṉmai añcaṭai yīroṟṟi uṭaiyīr
poyyaṉ eṉṉilyāṉ pōmvaḻi etuvō. 4

1031. . uṟaṅku kiṉṟatum viḻippatum makiḻvāy
uṇṇu kiṉṟatum uṭuppatum mayakkuḷ
iṟaṅku kiṉṟatum ēṟukiṉ ṟatumāy
eykkiṉ ṟēṉmaṉam eṉṉiṉum aṭiyēṉ
aṟaṅkoḷ numaṭi araṇeṉa aṭaintēṉ
ayarvu tīrtteṉai āṭkoḷa niṉaiyīr
puṟaṅkoḷ kāṭṭakat tīroṟṟi uṭaiyīr
poyyaṉ eṉṉilyāṉ pōmvaḻi etuvō. 5

1032. . karumpiṉ kaṭṭiyum kaṉiyaiyum koṭuttāl
kayavar āyiṉum kacakkumeṉ ṟuraiyār
arumpiṉ kaṭṭiḷa mulaiumai makiḻum
aiya nīruma taruḷeṉak kaḷikka
irumpiṉ kaṭṭinēr neñciṉēṉ eṉiṉum
ēṟṟu vāṅkiṭā tiruntatuṇ ṭēyō
porumpiṉ kaṭṭuri yīroṟṟi uṭaiyīr
poyyaṉ eṉṉilyāṉ pōmvaḻi etuvō. 6

1033. . viruppu niṉṟatum patamalar micaiav
viruppai māṟṟutal virakumaṟ ṟaṉṟāl
karuppu nēriṉum vaḷḷiyōr koṭukkum
kaṭamai nīṅkuṟār uṭamaiyiṉ ṟēṉum
neruppu numuru āyiṉum arukil
niṟka añcuṟēṉ nīlaṉum aṉṟāl
poruppu villuṭai yīroṟṟi uṭaiyīr
poyyaṉ eṉṉilyāṉ pōmvaḻi etuvō. 7

1034. . koṭiya nañcamu tākkiya umakkik
koṭiya ṉēṉaiāṭ koḷḷutal aritō
aṭiyar tamporuṭ ṭaṭipaṭu vīrem
aiya nummaṭik kāṭpaṭa viraintēṉ
neṭiya mālayaṉ kāṇkila rēṉum
niṉṟu kāṇkuval eṉṟuḷam tuṇintēṉ
poṭiya nīṟaṇi vīroṟṟi uṭaiyīr
poyyaṉ eṉṉilyāṉ pōmvaḻi etuvō. 8

1035. . viṉaiyi ṉāluṭal eṭuttaṉa ṉēṉum
mēlai nāḷumai virumpiya aṭiyēṉ
eṉaiiṉ ṉāṉeṉa aṟintili rōnīr
eḻumaic ceykaiyum iṟṟeṉa aṟivīr
maṉaiyi ṉālvarum tuyarkeṭa umatu
marapu vēṇṭiyē vantuniṟ kiṉṟēṉ
puṉaiyi ṉālamarn tīroṟṟi uṭaiyīr
poyyaṉ eṉṉilyāṉ pōmvaḻi etuvō. 9

1036. piḻaipu rintaṉaṉ ākilum umatu
perumai nōkkilap piḻaiciṟi taṉṟō
maḻaipu rintiṭum vaṇkaiyai māṟṟa
matikkiṉ ṟōrevar maṟṟilai atupōl
uḻaipu rintaruḷ vīreṉil taṭuppār
umpar imparil oruvarum ilaikāṇ
puḻaipu rintakai ulavoṟṟi uṭaiyīr
poyyaṉ eṉṉilyāṉ pōmvaḻi etuvō. 10

Back


42. neñcaṟivuṟūu
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1037.
eṉṉa taṉṟukāṇ vāḻkkaiyuṭ cārnta
iṉpa tuṉpaṅkaḷ iruviṉaip payaṉāl
maṉṉum mummala maṭañceṟi maṉaṉē
vāḻti yōiṅku valviṉaik kiṭamāy
uṉṉa nalamu tāmciva perumāṉ
uṟṟu vāḻntiṭum oṟṟiyūrk kiṉṟē
iṉṉal aṟṟiṭac celkiṉṟēṉ uṉakkum
iyampi ṉēṉpaḻi illaieṉ mītē. 1

1038. tuṉpa vāḻviṉaic cukameṉa maṉaṉē
cūḻntu māyaiyuḷ āḻntuniṟ kiṉṟāy
vaṉpa tākiya nīyumeṉ ṉuṭaṉē
varuti yōaṉṟi niṟṟiyō aṟiyēṉ
oṉpa tākiya uruvuṭaip perumāṉ
oruvaṉ vāḻkiṉṟa oṟṟiyūrk kiṉṟē
iṉpa vāḻvuṟac celkiṉṟēṉ uṉakkum
iyampi ṉēṉpaḻi illaieṉ mītē. 2

1039. āṭṭu kiṉṟataṟ kākaam palattuḷ
āṭu kiṉṟacē vaṭimalar niṉaiyāy
vāṭṭu kiṉṟaṉai valviṉai maṉaṉē
vāḻntu nīcuka māyiru kaṇṭāy
kūṭṭu kiṉṟanam paracivaṉ makiḻvil
kulavum oṟṟiyūrk kōyilcūḻn tiṉpam
īṭṭu kiṉṟataṟ kēkiṉṟēṉ uṉakkum
iyampi ṉēṉpaḻi illaieṉ mītē. 3

1040. vañca vāḻkkaiyai viṭuttaṉaṉ nīyē
vārik koṇṭiṅku vāḻntiru maṉaṉē
nañcam āyiṉum uṇkuvai nītāṉ
nāṉum aṅkatai nayappatu naṉṟō
tañcam eṉṟavark karuḷtarum perumāṉ
taṅkum oṟṟiyūrt talattiṉuk kiṉṟē
eñcal iṉṟināṉ celkiṉṟēṉ uṉakkum
iyampi ṉēṉpaḻi illaieṉ mītē. 4

1041. uṇmai ōtiṉum ōrntilai maṉaṉē
uppi likkuvan tuṇṇukiṉ ṟavarpōl
veṇmai vāḻkkaiyiṉ nukarviṉai virumpi
veḷukkiṉ ṟāyuṉai veṟuppatil eṉṉē
taṇmai mēviya caṭaiyuṭaip perumāṉ
cārnta oṟṟiyan talattiṉuk kiṉṟē
eṇmai nīṅkiṭac celkiṉṟēṉ uṉakkum
iyampi ṉēṉpaḻi illaieṉ mītē. 5

1042. nīṭum aimpoṟi neṟinaṭan tulaka
neṟiyil kūṭinī niṉaippoṭu maṟappum
nāṭum māyaiyil kiṭantuḻaik kiṉṟāy
naṉṟu niṉceyal niṉṟiṭu maṉaṉē
āṭum ampalak kūttaṉem perumāṉ
amarnta oṟṟiyūr ālayat tiṉṟē
īṭu nīṅkiṭac celkiṉṟēṉ uṉakkum
iyampi ṉēṉpaḻi illaieṉ mītē. 6

1043. kūṟum ōrkaṇat teṇṇuṟum niṉaivu
kōṭi kōṭiyāyk koṇṭatai maṟantu
māṟu māyaiyāl mayaṅkiya maṉaṉē
varuti aṉṟeṉil niṟṟiiv vaḷavil
āṟu mēviya vēṇiem perumāṉ
amarnta oṟṟiyūr ālayam ataṉpāl
īṟil iṉpuṟac celkiṉṟēṉ uṉakkum
iyampi ṉēṉpaḻi illaieṉ mītē. 7

1044. yātu kaṇṭaṉai ataṉiṭat tellām
aṇaikiṉ ṟāyava mākaniṟ kīnta
pōtu pōkkiṉai yēiṉi maṉaṉē
pōti pōtinī pōmvaḻi ellām
kōtu nīkkinal aruḷtarum perumāṉ
kulavum oṟṟiyūrk kōyiluk kiṉṟē
ētam ōṭanāṉ celkiṉṟēṉ uṉakkum
iyampi ṉēṉpaḻi illaieṉ mītē. 8

1045. viccai vēṇṭiṉai viṉaiyuṭai maṉaṉē
mēlai nāḷpaṭṭa vētaṉai aṟiyāy
tuccai nīpaṭum tuyaruṉak kallāl
colli ṟantanal cukampalit tiṭumō
piccai emperu māṉeṉa niṉaiyēl
piṟaṅkum oṟṟiyam peruntakai avaṉpāl
iccai koṇṭunāṉ celkiṉṟēṉ uṉakkum
iyampi ṉēṉpaḻi illaieṉ mītē. 9

1046. tūkkam uṟṟiṭum cōmpuṭai maṉaṉē
colva teṉṉaiōr cukamitu eṉṟē
ākkam uṟṟunāṉ vāḻanī narakil
āḻa nērntiṭum aṉṟukaṇ ṭaṟikāṇ
nīkkam uṟṟiṭā niṉmalaṉ amarntu
nikaḻum oṟṟiyūr niyamattiṟ kiṉṟē
ēkkam aṟṟiṭac celkiṉṟēṉ uṉakkum
iyampi ṉēṉpaḻi illaieṉ mītē. 10

Back


43. piracāta viṇṇappam
tiruvoṟṟiyūr
eḻucīrk kaḻineṭilaṭi āciriya viruttam



1047.
pacaiilāk karuṅkal pāṟainēr maṉattup
patakaṉēṉ paṭiṟṟuru vakaṉēṉ
vacaiilārk karuḷum māṇikka maṇiyē
vaḷḷalē niṉaittoḻal maṟantu
nacaiilā malamuṇ ṭōṭuṟum koṭiya
nāyeṉa uṇavukoṇ ṭuṟṟēṉ
tacaielām naṭuṅka oṟṟiyil uṉṉāl
taṇṭikkap paṭṭaṉaṉ aṉṟē. 1

1048. aṉṉaipōṉ ṟaṭiyark karuttiyil aruttum
appaniṉ aṭiyiṉai kāṇā
teṉṉaiyō malamuṇ ṭuḻaṉṟiṭum paṉṟi
eṉṉauṇ ṭuṟṟaṉaṉ ataṉāl
puṉṉaiam caṭaiem puṇṇiya oḷiyē
pūtanā yakaeṉṟaṉ uṭalam
taṉṉainī amarnta oṟṟiyil uṉṉāl
taṇṭikkap paṭṭaṉaṉ aṉṟē. 2

1049. kaṇṇiṉāl uṉatu kaḻaṟpatam kāṇum
karuttiṉai maṟantupāḻ vayiṟṟai
maṇṇiṉāl niṟaittal eṉauṇa varunti
malampeṟa vantaṉaṉ ataṉāl
eṇṇiṉāl aṭaṅkā eṇkuṇak kuṉṟē
iṟaivaṉē nīamarn taruḷum
taṇṇiṉāl ōṅkum oṟṟiyil uṉṉāl
taṇṭikkap paṭṭaṉaṉ aṉṟē. 3

1050. niṉmuṉam nīla kaṇṭameṉ ṟōtum
neṟimaṟan tuṇavukoṇ ṭantō
poṉmuṉam niṉṟa irumpeṉa niṉṟēṉ
pulaiyaṉēṉ ātalāl iṉṟu
miṉmuṉam ilaṅkum vēṇiam kaṉiyē
virikaṭal tāṉaicūḻ ulakam
taṉmuṉam ilaṅkum oṟṟiyil uṉṉāl
taṇṭikkap paṭṭaṉaṉ aṉṟē. 4

1051. kuḻikkumaṇ aṭaikkum koḷkaipōl pāḻum
kumpiyai ōmpiṉaṉ allāl
ceḻikkumuṉ tirumuṉ nīlakaṇ ṭantāṉ
cepputal maṟantaṉaṉ ataṉāl
viḻikkuḷniṉ ṟilaṅkum viḷaṅkoḷi maṇiyē
meṉkarum pīṉṟaveṇ muttam
taḻikkoḷum vayalcūḻ oṟṟiyil uṉṉāl
taṇṭikkap paṭṭaṉaṉ aṉṟē. 5

1052. kamariṭai malanīr kaviḻttalpōl vayiṟṟuk
kaṭaṉkaḻit tiṭṭaṉaṉ allāl
amariṭaip puramūṉ ṟerittaruḷ purinta
aiyaṉē niṉaittoḻal maṟantēṉ
camariṭai maṉattēṉ ātalāl muṉivar
caṅkara civaciva eṉṟē
tamariṭai ōṅkum oṟṟiyil uṉṉāl
taṇṭikkap paṭṭaṉaṉ aṉṟē. 6

1053. arumarun taṉaiyāy niṉtiru muṉpōn
tarakara eṉattoḻal maṟantē
iruḷuṟum maṉattēṉ malattiṉum iḻinta
iyalpuṟa uṇṭaṉaṉ ataṉāl
karumarun taṉaiya añceḻut tōtum
karuttarpōl tiruttama tākat
tarumaniṉ ṟōṅkum oṟṟiyil uṉṉāl
taṇṭikkap paṭṭaṉaṉ aṉṟē. 7

1054. kaṇnutal karumpē niṉmuṉam nīla
kaṇṭameṉ ṟōtutal maṟantē
uṇṇutaṟ kicaintē uṇṭupiṉ otipōl
uṉmuṉam niṉṟaṉaṉ ataṉāl
naṇṇutal poruṭṭōr nāṉmukaṉ māyōṉ
nāṭiṭa aṭiyartamuḷḷat
taṇṇutal kalanta oṟṟiyil uṉṉāl
taṇṭikkap paṭṭaṉaṉ aṉṟē. 8

1055. kaṟṟavark kiṉitām katiyaruḷ nīla
kaṇṭameṉ ṟuṉtiru muṉṉar
coṟṟiṭal maṟantēṉ cōṟṟiṉai ūttait
turuttiyil aṭaittaṉaṉ ataṉāl
ceṟṟamaṟ ṟuyarntōr civaciva civamā
tēvaōm arakara eṉumcol
caṟṟumviṭ ṭakalā oṟṟiyil uṉṉāl
taṇṭikkap paṭṭaṉaṉ aṉṟē. 9

1056. muṟaippaṭi niṉatu muṉpuniṉ ṟētti
muṉṉiya piṉṉaruṇ ṇāmal
ciṟaippaṭi vayiṟṟil poṟaippaṭa otipōl
ceṉṟuniṉ muṉṉaruṟ ṟataṉāl
kaṟaippaṭa ōṅkum kaṇṭaṉē evarkkum
karuttaṉē oruttaṉē mikucīr
taṟaippaṭarn tōṅkum oṟṟiyil uṉṉāl
taṇṭikkap paṭṭaṉaṉ aṉṟē. 10

Back


44. āṭalamutap pattu
tiruvoṟṟiyūrum tiruttillaiyum
eṇcīrk(28) kaḻineṭilaṭi āciriya viruttam
(28). eḻucīr - to.vē. 1,2. eṇcīr - ca.mu.ka; ā.pā.


1057.
cintai nontunon tayarkiṉṟēṉ civaṉē
ceyva tōrntilēṉ tīkkuṇa muṭaiyēṉ
vantu niṉṉaṭik kāṭceya eṉṟāl
vañca neñcameṉ vacamniṉṟa tilaiyē
entai niṉṉaruḷ uṇṭeṉil uyvēṉ
illai eṉṉilnāṉ illaiuyn tiṭalē
anti vāṉniṟat toṟṟiyūr aracē
ampa lattiṉiṉ ṟāṭalcey amutē. 1

1058. māya neñcamō niṉṉaṭi vaḻuttā
vaṇṇa meṉtaṉai valikkiṉṟa tataṉāl
tīyaṉ āyiṉēṉ eṉceyvēṉ civaṉē
tiruva ruṭkunāṉ cēyaṉum āṉēṉ
kāya vāḻkkaiyil kāmamuṇ ṭuḷḷam
kalaṅku kiṉṟaṉaṉ kaḷaikaṇmaṟ ṟaṟiyēṉ
āya oṟṟiyūr aṇṇalē tillai
ampa lattiṉiṉ ṟāṭalcey amutē. 2

1059. uṉṉai uṉṉinek kurukiniṉ ṟētta
uḷḷam eṉvacam uṟṟatiṉ ṟēṉum
eṉṉai āḷutal uṉkaṭaṉ aṉṟēl
irakkam eṉpatuṉ ṉiṭattilai aṉṟō
muṉṉai valviṉai muṭittiṭil civaṉē
mūṭa ṉēṉukku muṉṉiṟpa tevaṉō
aṉṉai appaṉē oṟṟiyūr aracē
ampa lattiṉiṉ ṟāṭalcey amutē. 3

1060. eṉṉa nāṉcoli niṟuttiṉum nillā
tēku kiṉṟativ ēḻaiyēṉ maṉantāṉ
uṉṉa tiṉṉaruḷ oruciṟi tuṇṭēl
oṭukki niṟpaṉāl uṇmaimaṟ ṟiṉṟēl
iṉṉa teṉṟaṟi yāmala iruḷil
iṭarkoḷ vēṉaṉṟi eṉceyvēṉ civaṉē
aṉṉa tuṉceyal oṟṟiyūr aracē
ampa lattiṉiṉ ṟāṭalcey amutē. 4

1061. pāvi neñcameṉ pālirā tōṭip
pāvai yārmayal paṭintuḻaip pataṉāl
cēvi yātaeṉ piḻaipoṟut tāḷum
ceykai niṉṉatē ceppaleṉ civaṉē
kāvi nērviḻi malaimakaḷ kāṇak
kaṭaliṉ nañcuṇṭu kaṇṇaṉā tiyarkaḷ
āvi īntaruḷ oṟṟiem iṟaiyē
ampa lattiṉiṉ ṟāṭalcey amutē. 5

1062. mūṭa neñcameṉ moḻivaḻi nillā
mōka vāriyiṉ muḻukukiṉ ṟatukāṇ
tēṭa eṉvacam aṉṟatu civaṉē
tiruva ruṭkaṭal tivalaioṉ ṟuṟumēl
nāṭa nāṭiya nalampeṟum ataṉāl
nāṉum uykuvēṉ nalkiṭal vēṇṭum
āṭal oṟṟiyāy perumpaṟṟap puliyūr
ampa lattiṉiṉ ṟāṭalcey amutē. 6

1063. kalaṅku kiṉṟaeṉ kaṇuṉa taruḷōr
kaṭukiṉ ellaitāṉ kalantiṭu māṉāl
vilaṅku kiṉṟaeṉ neñcamniṉ ṟiṭumāl
vēṟu nāṉpeṟum vēṭkaiyum iṉṟāl
malaṅku kiṉṟatai māṟṟuvaṉ uṉatu
malarppoṉ tāḷalāl maṟṟilaṉ civaṉē
alaṅku kiṉṟacīr oṟṟiyūr iṟaiyē
ampa lattiṉiṉ ṟāṭalcey amutē. 7

1064. maṟaiva teṉṉaiyum maṟaippatu pollā
vañca neñcameṉ vacappaṭal ilaikāṇ
iṟaiva niṉṉaruṭ keṉceyvōm eṉavē
eṇṇi eṇṇināṉ ēṅkukiṉ ṟaṉaṉāl
uṟaiva tuṉṉaṭi malaraṉṟi maṟṟoṉ
ṟuṇarnti lēṉiḵ tuṇmainī aṟiti
aṟaiva teṉṉanāṉ oṟṟiyūr aracē
ampa lattiṉiṉ ṟāṭalcey amutē. 8

1065. oruka ṇappoḻu tēṉuniṉ aṭiyai
uḷki ṭātuḷam ōṭukiṉ ṟataṉāl
tiruka ṇappeṟum tīyaṉēṉ ceyyum
tiṟama ṟintilēṉ ceppaleṉ civaṉē
varuka ṇattuṭal niṟkumō viḻumō
māyu mōeṉa mayaṅkuvēṉ taṉṉai
aruka ṇaittaruḷ oṟṟiyūr iṟaiyē
ampa lattiṉiṉ ṟāṭalcey amutē. 9

1066. yātu niṉkarut taṟintilēṉ maṉamō
eṉva cappaṭā tiruttalai uraittēṉ
tītu ceyyiṉum poṟutteṉaic civaṉē
tīya valviṉaic cērntiṭā vaṇṇam
pātu kāppatuṉ paramiṉṟēl palavāyp
pakartal eṉṉakāṇ paḻivarum uṉakkē
ātu kāṇṭiem oṟṟiyūr aracē
ampa lattiṉiṉ ṟāṭalcey amutē. 10
Back


45.vaḻimoḻi viṇṇappam
tiruvoṟṟiyūrum tiruttillaiyum


1067.
nīla ṉēṉkoṭum poyyala turaiyā
nīcaṉ eṉpateṉ neñcaṟin tatukāṇ
cāla āyiṉum niṉkaḻal aṭikkē
caraṇpu kuntiṭil taḷḷutal vaḻakkō
ālam uṇṭaniṉ taṉmaimā ṟuvatēl
akila kōṭiyum aḻintiṭum aṉṟē
cīla mēviya oṟṟiyam paraṉē
tillai ampalam tikaḻoḷi viḷakkē. 1

1068. kaṇṇuṇ māmaṇi yēaruṭ karumpē
kaṟṟa neñcakam kaṉintiṭum kaṉiyē
eṇṇuḷ uṭpaṭā iṉpamē eṉṟeṉ
ṟentai niṉṟaṉai ēttilaṉ eṉiṉum
maṇṇuḷ maṟṟiyāṉ vaḻivaḻi aṭiyēṉ
māya maṉṟituṉ maṉamaṟin tatuvē
tiṇṇam īntaruḷ oṟṟiyūr aracē
tillai ampalam tikaḻoḷi viḷakkē. 2

1069. nallaṉ allaṉāṉ āyiṉum ciṟiyēṉ
nāṉa ṟintatō nāṭaṟin tatukāṇ
colla vāyilai āyiṉum eṉainī
toḻumpu koṇṭiṭil tuyyaṉum āvēṉ
valla uṉkarut taṟintilēṉ maṉamē
mayaṅku kiṉṟatiyāṉ vāṭukiṉ ṟaṉaṉkāṇ
cellal nīkkiya oṟṟiyūr aracē
tillai ampalam tikaḻoḷi viḷakkē. 3

1070. irakkam eṉpateṉ ṉiṭattilai eṉanī
ikaḻti yēlaḵti yalpumaṟ ṟaṭiyēṉ
parakka niṉaruṭ kirakkamē aṭaintēṉ
pārtti lāykolō pārttaṉai eṉilnī
karappa tuṉṟaṉak kaḻakaṉṟu kaṇṭāy
kāḷa kaṇṭaṉē kaṅkainā yakaṉē
tirakkaṇ neṟṟiyāy oṟṟiyāyt tillait
tirucciṟ ṟampalam tikaḻoḷi viḷakkē. 4

1071. yātu nāṉpiḻai ceyyiṉum poṟuppāṉ
entai emmiṟai eṉṟuvan taṭaintēṉ
tītu nōkkinī ceyirttiṭil aṭiyēṉ
ceyva teṉṉainiṉ cittamiṅ kaṟiyēṉ
pōtu pōkiṉṟa taṉṟieṉ māyap
puṇarcci yātoṉṟum pōkiṉṟa tilaikāṇ
cīta vārpoḻil oṟṟiyam paraṉē
tirucciṟ ṟampalam tikaḻoḷi viḷakkē. 5

1072. tāykkum tantaikkum nikarumniṉ irutāḷ
cārnta mēlavar tamaittoḻu tēttā
nāykkum nāyeṉum pāviyēṉ piḻaiyai
nāṭi nallaruḷ nalkiṭā tiruntāl
ēykkum mālniṟak kālaṉvan tiṭumpō
teṉko lāminta eṇṇameṉ maṉattait
tīykku teṉceyvēṉ oṟṟiyam civaṉē
tillai ampalam tikaḻoḷi viḷakkē. 6

1073. āṭṭu kiṉṟanī aṟintilai pōlum
aivar pakkamnāṉ āṭukiṉ ṟataṉaik
kāṭṭu kiṉṟavāṉ kaṭaliṭai eḻunta
kāḷa muṇṭaak karuṇaiyai ulakil
nāṭṭu kiṉṟaṉai āyilik koṭiya
nāykkum uṉṉaruḷ nalkiṭa vēṇṭum
tīṭṭu kiṉṟanal pukaḻoṟṟi aracē
tirucciṟ ṟampalam tikaḻoḷi viḷakkē. 7

1074. uyya oṉṟilēṉ poyyaṉeṉ pataṉai
oḷitti lēṉinta otiyaṉuk karuḷnī
ceyya vēṇṭuva tiṉṟeṉil civaṉē
ceyva teṉṉaināṉ tikaippatai aṉṟi
maiyal neñciṉēṉ āyiṉum uṉṉai
maṟanti lēṉitu vañcamum aṉṟē
ceyya mēṉiem oṟṟiyūr vāḻvē
tirucciṟ ṟampalam tikaḻoḷi viḷakkē. 8

1075. vāṭu kiṉṟaṉaṉ eṉṟaṉai iṉṉum
varunta vaikkiṉum maṟantiṭēṉ uṉṉaip
pāṭu kiṉṟaṉaṉ pāviyēṉ eṉṉaip
pātu kāppatuṉ paramatu kaṇṭāy
tēṭu kiṉṟamāl nāṉmukaṉ mutalām
tēvar yāvarum terivarum poruḷē
cēṭu niṉṟanal oṟṟiyūr vāḻvē
tirucciṟ ṟampalam tikaḻoḷi viḷakkē. 9

1076. ciṟiyar ceypiḻai periyavar poṟukkum
cīla meṉpatuṉ tirumoḻi aṉṟē
vaṟiya ṉēṉpiḻai yāvaiyum uṉatu
maṉattil koḷḷutal vaḻakkala iṉinī
iṟaiyum tāḻkkalai aṭiyaṉēṉ taṉṉai
ēṉṟu koṇṭaruḷ īntiṭal vēṇṭum
ceṟiya ōṅkiya oṟṟiyam paramē
tirucciṟ ṟampalam tikaḻoḷi viḷakkē. 10
Back


46. ciṟumai viṇṇappam
tiruvoṟṟiyūr
eṇcīrk(29) kaḻineṭilaṭi āciriya viruttam
(29). eṇcīr - to.vē.1, ca.mu.ka, ā.pā; eḻucīr - to.vē.2,


1077.
iṉṟu niṉṟavar nāḷainiṉ ṟilarē
eṉcey vōmitaṟ keṉṟuḷam pataittuc
ceṉṟu niṉṟucōr kiṉṟaṉaṉ civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
naṉṟu niṉtuṇai nāṭaka malarttāḷ
naṇṇa eṉṟunī nayantaruḷ vāyō
poṉṟal iṉṟiya eḻiloṟṟi aracē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 1

1078. maṟumai immaiyum vaḷampeṟa vēṇṭēṉ
maruvum niṉaruḷ vāḻvuṟa aṭaiyāc
ciṟumai eṇṇiyē tikaikkiṉṟēṉ civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
vaṟumai yāḷaṉēṉ vāṭṭamnī aṟiyā
vaṇṇam uṇṭukol māṇikka malaiyē
poṟumai yāḷaṉē oṟṟiam paraṉē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 2

1079. uyya vallaṉēl uṉtiru aruḷām
uṭaimai vēṇṭumav uṭaimaiyait tēṭal
ceyya vallaṉō allakāṇ civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
peyya vallaniṉ tiruvaruḷ nōkkam
peṟavi ḻaintaṉaṉ piṟaoṉṟum virumpēṉ
poyyi tallaem oṟṟiam paraṉē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 3

1080. vellu kiṉṟaṉar viṉaippula vēṭar
melikiṉ ṟēṉiṅku vīṇiṉil kālam
cellu kiṉṟaṉa aiyavō civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
collu kiṉṟaṉaṉ kēṭkiṉṟāy kēṭṭum
tūra niṉṟaṉai īramil lārpōl
pullu kiṉṟacīr oṟṟiam paraṉē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 4

1081. ēṟu kiṉṟilēṉ iḻikilēṉ naṭuniṉ
ṟeykkiṉ ṟēṉpavam eṉṉumak kuḻiyil
tēṟu kiṉṟilēṉ cikkeṉac civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
kūṟu kiṉṟateṉ kaṭavuḷnī aṟiyāk
koḷkai oṉṟilai kuṉṟavil lōṉē
pūṟu vaṅkoḷum oṟṟiam paraṉē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 5

1082. kanta mummala rumeṉa niṉṟāy
kaṇṭu koṇṭilēṉ kāmavāḻ vataṉāl
cintai nontayar kiṉṟaṉaṉ civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
enta nalvaḻi yāluṉai aṭaivēṉ
yātun tērntilēṉ pōtupō vatukāṇ
punti iṉpamē oṟṟiam paraṉē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 6

1083. allal eṉṉaiviṭ ṭakaṉṟiṭa oṟṟi
aṭuttu niṟkavō aṉṟinaṟ puliyūrt
tillai mēvavō aṟintilēṉ civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
ollai iṅkuvā eṉṟaruḷ puriyā
toḻiti yēluṉai uṟuvatev vaṇamō
pullar mēviṭā oṟṟiam paraṉē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 7

1084. ñāla vāḻkkaiyai nampiniṉ ṟuḻalum
nāyka ḷukkelām nāyara cāṉēṉ
cīlam oṉṟilēṉ tikaikkiṉṟēṉ civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
ēla niṉaruḷ ītiyēl uyvēṉ
illai yēleṉak killaiuy tiṟamē
pōla eṉṟurai yāoṟṟi aracē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 8

1085. cutta neñcaruḷ cērkkiṉum alatu
cōmpal neñcaruḷ cērkkiṉum niṉatu
cittam eṉṉaḷa vaṉṟatu civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
nittam niṉṉaṭi aṉṟioṉ ṟēttēṉ
nitta ṉēatu nīaṟi yāyō
putta runtamiḻ oṟṟiyūr aracē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 9

1086. tattu mattiṭait tayireṉa viṉaiyāl
taḷarntu mūppiṉil taṇṭukoṇ ṭuḻaṉṟē
cettu mīḷavum piṟappeṉil civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
tottu vēṇṭumniṉ tiruvaṭik keṉaiyē
tuṭṭaṉ eṉṟiyēl tuṇaipiṟi taṟiyēṉ
puttai nīkkiya oṟṟiam paraṉē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 10

1087. parinti lēṉaruṭ pāṅkuṟum poruṭṭāyp
panta pācattaip paṟittiṭum vaḻiyait
terinti lēṉtikaip puṇṭaṉaṉ civaṉē
ceyva teṉṉaināṉ ciṟiyaruḷ ciṟiyēṉ
virinta neñcamum kuvintila iṉṉum
veyya māyaiyil kaiyaṟa vaṭaintē
purintu cārkiṉṟa toṟṟiam paraṉē
pōṟṟum yāvarkkum potuvilniṉ ṟavaṉē. 11


Back


47. āṟṟā viṇṇappam
tiruvoṟṟiyūr
eḻucīrk kaḻineṭilaṭi āciriya viruttam



1088.
aṉṉaiyil peritum iṉiyaeṉ aracē
ampalat tāṭalcey amutē
poṉṉaiot toḷirum puricaṭaik kaṉiyē
pōtamē oṟṟiem poruḷē
uṉṉaiviṭ ṭayalār uṟavukoṇ ṭaṭaiyēṉ
uṇmaieṉ uḷḷamnī aṟivāy
eṉṉaiviṭ ṭiṭilnāṉ eṉceyvēṉ otipōl
irukkiṉṟa ivveḷi yēṉē. 1

1089. eḷiyaṉēṉ maiyal maṉattiṉāl uḻaṉṟēṉ
eṉceyvēṉ eṉceyvēṉpollāk
kaḷiyaṉēṉ vāṭṭam kaṇṭaṉai iṉṉum
karuṇaicey tilaiaruṭ karumpē
aḷiyaṉē tirucciṟ ṟampalat toḷiyē
arumarun tēvaṭa vaṉattut
taṉiyaṉē oṟṟit talattamar maṇiyē
tayaiyili pōlirun taṉaiyē. 2

1090. iruntaṉai eṉatu neñciṉuḷ entāy
eṉtuyar aṟintilai pōlum
muruntaṉai muṟuval maṅkaiyar malainēr
mulaittalai uruṇṭaṉa ṉēṉum
maruntaṉai yāyuṉ tiruvaṭi malarai
maṟantilēṉ vaḻuttukiṉ ṟaṉaṉkāṇ
varuntaṉai yēleṉ ṟuraittilai aiyā
vañcakam uṉakkumuṇ ṭēyō. 3

1091. uṇṭanañ ciṉṉum kaṇṭamviṭ ṭakalā
tuṟaintatu nāṭoṟum aṭiyēṉ
kaṇṭaṉaṉ karuṇaik kaṭaleṉum kuṟippaik
kaṇṭukaṇ ṭuḷamatu nekavē
viṇṭaṉaṉ eṉṉaik kaiviṭil civaṉē
viṭattiṉum koṭiyaṉnāṉ aṉṟō
aṇṭarkaṭ karacē ampalat tamutē
alaikiṉṟēṉ aṟintirun taṉaiyē. 4

1092. taṉaiyarcey piḻaiyait tantaiyar kuṟittut
taḷḷutal vaḻakkala eṉpār
viṉaiyaṉēṉ piḻaiyai viṉaiyili nītāṉ
vivakarit teṇṇutal aḻakō
uṉaiyalā tiṟantum piṟantumiv vulakil
uḻaṉṟiṭun tēvarai matiyēṉ
eṉaiyalā tuṉakkiṅ kāḷilai yōuṇ
ṭeṉṉiṉum ēṉṟukoṇ ṭaruḷē. 5

1093. ēṉṟukoṇ ṭaruḷa vēṇṭumiv eḷiyēṉ
irukkiṉum iṟakkiṉum potuvuḷ
ūṉṟukoṇ ṭaruḷum niṉṉaṭi yallāl
uraikkummāl ayaṉmutal tēvar
nāṉṟukoṇ ṭiṭuva rēṉummaṟ ṟavarmēl
nāeḻā tuṇmaiyī titaṟkuc
cāṉṟukoṇ ṭaruḷa niṉaittiyēl eṉṉuḷ
cārntaniṉ caraṇiraṇ ṭaṉṟē. 6

1094. caraṇavā ricameṉ talaimicai iṉṉum
tarittilai tāḻttaṉai aṭiyēṉ
karaṇavā taṉaiyum kantavā taṉaiyum
kalaṅkiṭak kapamiḻut tuntum
maraṇavā taṉaikkeṉ ceykuvam eṉṟē
varuntukiṉ ṟaṉaṉmaṉam māḻān
taraṇamūṉ ṟeriya nakaittaem iṟaiyē
aṭiyaṉai āḷvatuṉ kaṭaṉē. 7

1095. kaṭampoḻi ōṅkal uriuṭai uṭukkum
kaṭavuḷē kaṭavuḷar kōvē
maṭampoḻi maṉattēṉ malañceṟin tūṟum
vāyilōr oṉpatil varumiv
uṭampoḻin tiṭumēl mīṇṭumīṇ ṭenta
uṭampukoṇ ṭuḻalvaṉōeṉṟu
naṭampoḻi patattāy naṭuṅkukiṉ ṟaṉaṉkāṇ
nāṉceyum vakaietu navilē. 8

1096. vakaietu terintēṉ ēḻaiyēṉ uyvāṉ
vaḷḷalē valinteṉai āḷum
takaiatu iṉṟēl eṉceyvēṉ ulakar
caḻakkuṭait tamiyaṉnī niṉṟa
tikaietu eṉṟāl colaaṟi yātu
tikaittiṭum ciṟiyaṉēṉ taṉṉaip
pakaiatu karutā tāḷvatuṉ paraṅkāṇ
pavaḷamā niṟattakaṟ pakamē. 9

1097. kaṟpaṉa aṟintu kaṟkilēṉ caḻakkuk
kalvikaṟ ṟuḻaṉṟaṉaṉ karuṇai
coṟpaṉa matilum kāṇkilēṉ pollāc
cūkaram eṉamalam tuyttēṉ
viṟpaṉaṉ eṉavē niṟpatu viḻaintēṉ
vīṇaṉēṉ virakilā veṟiyēṉ
aṟpaṉēṉ taṉṉai āṇṭaniṉ aruḷai
āyntiṭil aṉṉaiyiṉ peritē. 10

Back


48.canniti muṟaiyīṭu
tiruvoṟṟiyūrum tiruttillaiyum
kali viruttam(30)
(30). vañci viruttam - to. vē. 1, ca.mu.ka;

kali viruttam - to.vē. 2, ā.pā.


1098.
oṟṟi mēviya uttama ṉēmaṇit
teṟṟi mēviya tillaiyap pāviḻi
neṟṟi mēviya niṉmala ṉēuṉaip
paṟṟi mēviya neñcamuṉ pālatē. 1

1099. pāliṉ nīṟṟup parañcuṭa rēmalark
kāliṉ īṟṟuk katipeṟa ēḻaiyēṉ
māliṉ īṟṟu mayakkaṟal eṉṟukal
āliṉ īṟṟup poruḷaruḷ ātiyē. 2

1100. āti yētillai ampalat tāṭalcey
cōti yētirut tōṇipu rattaṉē
ōti yētarum oṟṟiap pāitu
nīti yēeṉai nīmaru vātatē. 3

1101. vātam ōtiya vañcaraik kāṇilōr
kātam ōṭum kaṭiyaṉai āḷvatu
nīta mōaṉṟi nēruma nītamō
ōtam ōtoli oṟṟitta lattaṉē. 4

1102. talatta ṉētillaic caṅkara ṉētalaik
kalatta ṉēneṟṟik kaṇṇuṭai yāḷaṉē
nalatta ṉēoṟṟi nāyaka ṉēinta
malatta ṉēṉaiyum vāḻvittal māṇpatē. 5

1103. māṇkoḷ ampala māṇikka mēviṭam
ūṇkoḷ kaṇṭattem oṟṟiap pāuṉtaṉ
ēṇkoḷ cēvaṭi iṉpukaḻ ēttiṭāk
kōṇkoḷ neñcak koṭiyaṉum uyvaṉē. 6

1104. uyyum vaṇṇamiṅ kuṉaruḷ eytanāṉ
ceyyum vaṇṇamte rintilaṉ celvamē
peyyum vaṇṇappe rumuki lēpuram
eyyum vaṇṇame rittaruḷ entaiyē. 7

1105. entai yētillai emiṟai yēkukaṉ
tantai yēoṟṟit taṇamu tēeṉtaṉ
muntai ēḻpava mūṭama yakkaṟac
cintai ētamti runtaa ruḷvaiyē. 8

1106. tirunta nāṉmaṟait tillaicciṟ ṟampalat
tirunta ñāṉai yaloḷi yēoṟṟip
porunta niṉṟaruḷ puṇṇiya mēiṅku
varunta eṉtaṉai vaittata ḻakatō. 9

1107. vaitta niṉaruḷ vāḻiya vāḻiya
meytta tillaiyiṉ mēviya iṉpamē
uytta nalaruḷ oṟṟiap pāeṉaip
poytta cintaiviṭ ṭuṉtaṉaip pōṟṟavē. 10

1108. pōṟṟa vaittaṉai puṇṇiya ṉēeṉaic
cāṟṟa vaittaṉai niṉpukaḻt taṉmaiyait
tēṟṟa vaittaṉai neñcaitte ḷintaṉpai
ūṟṟa vaittaṉai uṉoṟṟi mēviyē. 11

Back


49. iraṅkal viṇṇappam
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1109.
paṟṟu nōkkiya pāviyēṉ taṉakkup
parintu nīaruṭ patamaḷit tilaiyē
maṟṟu nōkkiya valviṉai ataṉāl
vañca māyaiyiṉ vāḻkkaiyiṉ maṉattiṉ
aṟṟu nōkkiya nōykaḷiṉ mūppiṉ
alaitan tivvula kampaṭum pāṭṭai
uṟṟu nōkkiṉāl urukuteṉ uḷḷam
oṟṟi mēviya ulakuṭai yōṉē. 1

1110. koṭiya neñciṉēṉ kōpamē aṭaintēṉ
kōṭi kōṭiyām kuṇappaḻu tuṭaiyēṉ
kaṭiya vañcakak kaḷvaṉēṉ taṉakkuṉ
karuṇai īntiṭā tiruntiṭil kaṭaiyēṉ
aṭiyaṉ ākuva tevvaṇam eṉṟē
aiya aiyanāṉ alaṟiṭu kiṉṟēṉ
oṭiya mummalam oruṅkaṟut tavarcēr
oṟṟi mēviya ulakuṭai yōṉē. 2

1111. kāmam eṉpatōr urukkoṭiv vulakil
kalaṅku kiṉṟaik kaṭaiyaṉēṉ taṉakkuc
cēmam eṉpatām niṉaruḷ kiṭaiyāc
ciṟumai yēiṉṉum ceṟintiṭu māṉāl
ēma neñciṉar eṉṟaṉai nōkki
ēṭa nīkaṭai eṉṟiṭil avarmuṉ
ūmaṉ ākuva taṉṟieṉ ceyvēṉ
oṟṟi mēviya ulakuṭai yōṉē. 3

1112. maṇṇil niṉṟavar vāḻvatum kaṇattil
varunti māyvatum maṟṟivai ellām
kaṇṇiṉ nērnitaṅ kaṇṭumiv vāḻvil
kātal nīṅkilāk kalmaṉak koṭiyēṉ
eṇṇi niṉṟaōr eṇṇamum muṭiyā
teṉcey kēṉvarum iruviṉaik kayiṟṟāl
uṇṇi rampaniṉ ṟāṭṭukiṉ ṟaṉainī
oṟṟi mēviya ulakuṭai yōṉē. 4

1113. veruṭci yētarum malairā iṉṉum
viṭiyak kaṇṭilēṉ viṉaiyiṉēṉ uḷḷam
maruṭci mēviya teṉceykēṉ uṉpāl
varuva taṟkoru vaḻiyumiṅ kaṟiyēṉ
teruṭci yētarum niṉaruḷ oḷitāṉ
cēril uykuvēṉ cērntila tāṉāl
uruṭci āḻiot tuḻalvatu meykāṇ
oṟṟi mēviya ulakuṭai yōṉē. 5

1114. yātum uṉceya lāmeṉa aṟintum
aiya vaiyamēl avarivar oḻiyāt
tītu ceytaṉar naṉmaicey taṉarnām
terintu ceyvatē tiṟameṉa niṉaittuk
kōtu ceymalak kōṭṭaiyaik kāval
koṇṭu vāḻkiṟēṉ kaṇṭiṭa iṉinī
ōtu ceyvatoṉ ṟeṉṉuyirt tuṇaiyē
oṟṟi mēviya ulakuṭai yōṉē. 6

1115. panta maṭṭiṉām pāvineñ cakattāl
pavappe ruṅkaṭal paṭintuḻaṉ ṟayarntēṉ
inta maṭṭilnāṉ uḻaṉṟatē amaiyum
ēṟa vēṇṭumuṉ eṇṇamē taṟiyēṉ
anta maṭṭiṉil iruttiyō aṉṟi
aṭimai vēṇṭiniṉ aruṭperum puṇaiyai
unta maṭṭiṉāl tarutiyō uraiyāy
oṟṟi mēviya ulakuṭai yōṉē. 7

1116. ñāṉa meṉpatiṉ uṟuporuḷ aṟiyēṉ
ñāṉi allaṉnāṉ āyiṉum kaṭaiyēṉ
āṉa pōtilum eṉakkuniṉ aruḷōr
aṇuvil pātiyē āyiṉum aṭaintāl
vāṉa mēviya amararum ayaṉum
mālum eṉmuṉam valiyilar aṉṟē
ūṉam nīkkinal aruḷtarum poruḷē
oṟṟi mēviya ulakuṭai yōṉē. 8

1117. aḷiya neñcamōr aṟivuru vākum
aṉpar tampuṭai aṇukiya aruḷpōl
eḷiya neñciṉēṟ keytiṭā tēṉum
eḷḷil pātimaṭ ṭīntaruḷ vāyēl 0
kaḷiya māmayal kāṭaṟa eṟintāṅ
kāra vēriṉaik kaḷaintumeyp pōta
oḷiya vittiṉāl pōkamum viḷaippēṉ
oṟṟi mēviya ulakuṭai yōṉē. 9

1118. nāka nāṭṭatiṉ nalampeṟa vēṇṭēṉ
narakil ēkeṉa naviliṉum amaivēṉ
ākam nāṭṭiṭai viṭukeṉil viṭuvēṉ
allal āmpavam aṭaieṉil aṭaivēṉ
tākam nāṭṭiya mayalaṟa aruḷnīr
tarutal ileṉac cāṟṟiṭil tariyēṉ
ōkai nāṭṭiya yōkiyar paravum
oṟṟi mēviya ulakuṭai yōṉē. 10

Back


50. neñcoṭu nērtal
kōyil
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1119.
aṇikoḷ kōvaṇak kantaiyē namakkiṅ
kaṭutta āṭaieṉ ṟaṟimaṭa neñcē
kaṇikoḷ māmaṇik kalaṉkaḷnam kaṭavuḷ
kaṇṇuṇ māmaṇik kaṇṭikai kaṇṭāy
piṇikoḷ vaṉpavam nīkkumveṇ ṇīṟē
perumaic cāntamām piṟaṅkoḷi maṉṟil
tiṇikoḷ caṅkara civaciva eṉṟu
ceṉṟu vāḻttalē ceytoḻi lāmē. 1

1120. ceyta naṉṟimēl tīṅkiḻaip pāril
tiruppum eṉtaṉaik tiruppukiṉ ṟaṉainī
peyta pāliṉaik kamariṭaik kaviḻkkum
pētai yātalil piṟaḻntaṉai uṉaināṉ
vaita pōtiṉum vāḻtteṉa niṉaittu
maṟuttu nīkkiav vaḻinaṭak kiṉṟāy
koyta kōṭṭiṉai naṭṭaṉai vaḷarppāy
koṭiya neñcamē maṭiyakiṟ ṟilaiyē. 2

1121. ilaie ṉātaṇu vaḷavumoṉ ṟīya
eṇṇu kiṉṟilai eṉpeṟu vāyō
kolaii ṉāteṉa aṟintilai neñcē
kollu kiṉṟaak kūṟṟiṉum koṭiyāy
talaiyiṉ mālaitāḻ caṭaiyuṭaip perumāṉ
tāḷni ṉaintilai ūṇniṉain tulakil
pulaiyi ṉārkaḷpāl pōtiyō vīṇil
pōkap pōkaip pōkkiṉil aḻintē. 3

1122. aḻinta vāḻkkaiyiṉ avalamiṅ kaṉaittum
aiyam iṉṟinī aṟintaṉai neñcē
kaḻinta eccilai viḻaintiṭu vārpōl
kalantu mīṭṭunī kalaṅkukiṉ ṟaṉaiyē
moḻinta muṉṉaiyōr peṟumciva katikkē
muṉṉu ṟāvakai eṉṉuṟum uṉṉāl
iḻinta nāyiṉum kaṭaiyaṉāy niṉṟēṉ
eṉcey vēṉuṉai ēṉaṭut tēṉē. 4

1123. tēṉney āṭiya ceñcaṭaik kaṉiyait
tēṉai meyaruḷ tiruviṉai aṭiyar
ūṉai nekkiṭa urukkiya oḷiyai
uḷḷat tōṅkiya uvappiṉai mūvar
kōṉai āṉantak koḻuṅkaṭal amutaik
kōma ḷattiṉaik kuṉṟavil liyaiem
māṉai ampala vāṇaṉai niṉaiyāy
vañca neñcamē māyntilai iṉumē. 5

1124. iṉṉum eṅṅaṉam ēkukiṉ ṟaṉaiyō
ēḻai neñcamē iṅkumaṅ kuntāṉ
muṉṉai nāmpiṟan tuḻaṉṟaat tuyarai
muṉṉil eṉkulai muṟukkukiṉ ṟaṉakāṇ
eṉṉai nīeṉak kuṟutuṇai antō
eṉcol ēṟṟilai eḻilkoḷum potuvil
maṉṉu nammuṭai vaḷḷalai niṉaṉattāl
maṟṟu nāmpiṟa vāvakai varumē. 6

1125. piṟantu muṉṉariv vulakiṉām peṇṭu
piḷḷai ātiya peruntoṭak kuḻantē
iṟantu vīḻkati iṭaiviḻun tuḻaṉṟē
irunta cēṭattiṉ ittaṉai ellām
maṟantu viṭṭaṉai neñcamē nītāṉ
matiyi lāyatu maṟantilaṉ eḷiyēṉ
tuṟantu nāmpeṟum cukattiṉai aṭaiyac
collum vaṇṇamnī toṭaṅkiṭil naṉṟē. 7

1126. naṉṟu ceyvataṟ kuṭaṉpaṭu vāyēl
nalla neñcamē vallaiv vaṇṇam
iṉṟu ceytinī nāḷaieṉ pāyēl
iṉṟi runtavar nāḷainiṉ ṟilarē
oṉṟu kēṇmati cukarmutal muṉivōr
ukka akkaṇam cikkeṉat tuṟantār
aṉṟu muṉṉarē kaṭantaṉar aṉṟi
ataṟku muṉṉarē akaṉṟaṉar aṉṟē. 8

1127. aṉṟi ṉērkilai nammuṭaip perumāṉ
añce ḻuttaiyum aṭikkaṭi maṟantāy
oṉṟi mēṟkati uṟavakai antō
uṇarki lāyvayiṟ ṟūṇporuṭ ṭayalōr
muṉṟil kāttaṉai avvaḷa vēṉum
muyaṉṟu kāttilai muṉṉavaṉ kōyil
tuṉṟi niṉṟanal toṇṭartam toḻumpu
toṭaṅku vāṉavar tūyamuṉ ṟilaiyē. 9

1128. tūya neñcamē cukampeṟa vēṇṭil
collu vāmatu collaḷa vaṉṟāl
kāya māyamām kāṉceṟin tulavum
kaḷvar aivaraik kaiviṭut tataṉmēl
pāya āṇavap pakaikeṭa murukkip
pakali rāilāp pāṅkariṉ niṉṟē
āya vāṉantak kūttuṭaip paramā
kāya cōtikaṇ ṭamarutal aṇiyē. 10

Back


51.civāṉantap pattu
tiruvoṟṟiyūrum tiruttillaiyum
eṇcīrk(31) kaḻineṭilaṭi āciriya viruttam
(31). eḻucīr - to.vē. 1,2; eṇcīr - ca.mu.ka; ā.pā.


1129.
iccai uṇṭeṉak kuṉtiru malarttāḷ
eytum vaṇṇamiṅ keṉceya vallēṉ
koccai neñcameṉ kuṟippilnil lātu
kutippil niṉṟatu matippiṉiv vulakil
piccai uṇṭeṉiṟ piccariṟ cīṟum
pēya ruṇmaṉai nāyeṉa uḻaittēṉ
ceccai mēṉiem tiruvoṟṟi aracē
tillai ōṅkiya civāṉantat tēṉē. 1

1130. aiya niṉṉuṭai aṉparkaḷ ellām
aḻivil iṉpamuṟ ṟarukiruk kiṉṟār
veyya neñcakap pāviyēṉ koṭiya
vīṇa ṉēṉiṅku vīḻkatik kiṭamāy
vaiya vāḻkkaiyiṉ mayaṅkukiṉ ṟaṉaṉmēl
varuva tōrntilaṉ vāḻvaṭai vēṉō
ceyya vaṇṇaṉē oṟṟiyam poruḷē
tillai ōṅkiya civāṉantat tēṉē. 2

1131. maṭikoḷ neñciṉāl vaḷḷaluṉ malarttāḷ
maṟantu vañcaka vāḻkkaiyai matittēṉ
tuṭikoḷ nēriṭai maṭaviyark kurukic
cuḻalkiṉ ṟēṉaruḷ cukampeṟu vēṉō
vaṭikoḷ vēlkarat taṇṇalai īṉṟa
vaḷḷa lēeṉa vāḻttukiṉ ṟavartam
ceṭikaḷ nīkkiya oṟṟiyam paraṉē
tillai ōṅkiya civāṉantat tēṉē. 3

1132. irukka vāvuṟa ulakelām uyya
eṭutta cēvaṭik keḷḷaḷa vēṉum
urukkam oṉṟilēṉ otiyiṉil periyēṉ
oṇmai eytutal veṇmaimaṟ ṟaṉṟē
tarukka niṉṟaeṉ taṉmaiyai niṉaikkil
tamiya ṉēṉukkē talainaṭuk kuṟuṅkāṇ
tirukkaṇ mūṉṟuṭai oṟṟiem poruḷē
tillai ōṅkiya civāṉantat tēṉē. 4

1133. eṇpe ṟāviṉaik kētucey uṭalai
eṭutta nāḷmutal intanāḷ varaikkum
naṇpu ṟāppavam iyaṟṟiṉaṉ allāl
naṉmai eṉpatōr nāḷiṉum aṟiyēṉ
vaṇpe ṟāveṉak kuṉtiru aruḷām
vāḻvu nērntiṭum vakaienta vakaiyō
tiṇpe ṟāniṟka aruḷoṟṟi amutē
tillai ōṅkiya civāṉantat tēṉē. 5

1134. pētai neñciṉēṉ ceypiḻai ellām
pēci ṉālperum piṇakkiṉuk kiṭamām
tātai nīavai eṇṇalai eḷiyēṉ
taṉakku niṉtirut taṇaḷi purivāy
kōtai nīkkiya muṉivarkaḷ kāṇak
kūttu kantaruḷ kuṇapperuṅ kuṉṟē
tītai nīkkiya oṟṟiem perumāṉ
tillai ōṅkiya civāṉantat tēṉē. 6

1135. vañca neñcartam cērkkaiyait tuṟantu
vaḷḷal uṉtiru malaraṭi ētti
viñcu neñcartam aṭittuṇaik kēval
virumpi niṟkumap perumpayaṉ peṟavē
tañcam eṉṟaruḷ niṉtiruk kōyil
cārntu niṉṟaṉaṉ tarutalmaṟ ṟiṉṟō
ceñcol ōṅkiya oṟṟiem perumāṉ
tillai ōṅkiya civāṉantat tēṉē. 7

1136. pulla ṉēṉpuvi naṭaiyiṭai alaiyum
pulaiya neñciṉāl poruntiṭum koṭiya
allal eṉpataṟ kellaioṉ ṟaṟiyēṉ
aruntu kiṉṟaṉaṉ viruntiṉaṉ āki
ollai uṉtiruk kōyilmuṉ aṭuttēṉ
utta māuṉtaṉ uḷḷamiṅ kaṟiyēṉ
cellal nīkkiya oṟṟiyam poruḷē
tillai ōṅkiya civāṉantat tēṉē. 8

1137. eḷiya ṉēṉpiḻai iyaṟṟiya ellām
eṇṇi ṉuṭpaṭā vēṉummaṟ ṟavaiyai
aḷiya nallaruḷ īntiṭum poruṭṭāl
āytal naṉṟala ātaliṉ īṇṭē
kaḷiya neñcamām karuṅkalaik karaittuk
karuṇai īkutal kaṭaṉuṉak kaiyā
teḷiya ōṅkiya oṟṟieṉ amutē
tillai ōṅkiya civāṉantat tēṉē. 9

1138. veṟipi ṭikkiṉum makaṉtaṉaip peṟṟōr
viṭutti ṭāranta veṟiyatu tīrum
neṟipi ṭittuniṉ ṟāyvareṉ aracē
nīyum appaṭi nīcaṉēṉ taṉakkup
poṟipi ṭittanal pōtakam aruḷip
puṉmai yāvaiyum pōkkiṭal vēṇṭum
ceṟipi ṭittavāṉ poḻiloṟṟi amutē
tillai ōṅkiya civāṉantat tēṉē. 10

Back


52.kātal viṇṇappam
tiruvoṟṟiyūr
eḻucīrkkaḻineṭilaṭi āciriyaviruttam



1139.
vañcaka viṉaikkōr koḷkalam aṉaiya
maṉattiṉēṉ aṉaittiṉum koṭiyēṉ
tañcameṉ ṟaṭaintē niṉtiruk kōyil
canniti muṉṉarniṟ kiṉṟēṉ
eñcalil aṭaṅkāp pāvieṉ ṟeṉainī
ikaḻntiṭil eṉceyvēṉ civaṉē
kañcaṉmāl pukaḻum oṟṟiyaṅ karumpē
katitarum karuṇaiyaṅ kaṭalē. 1

1140. niṟpatu pōṉṟu nilaipaṭā uṭalai
nēcamvait tōmpuṟum poruṭṭāyp
poṟpatu tavirum pulaiyartam maṉaivāyp
puntinon tayarntaḻu tiḷaittēṉ
coṟpataṅ kaṭanta niṉtiru vaṭikkut
toṇṭucey nāḷumoṉ ṟuḷatō
kaṟpatu kaṟṟōr pukaḻtiru voṟṟik
kāvalkoḷ karuṇaiyaṅ kaṭalē. 2

1141. muṉṉaival viṉaiyāl vañcaka maṭavār
muḻuppulaik kuḻiviḻun tiḷaittēṉ
eṉṉaiyō koṭiyēṉ niṉtiru varuḷtāṉ
eytila ṉēluyirk kuṟutip
piṉṉaiev vaṇantāṉ eytuva taṟiyēṉ
pētaiyil pētaināṉ aṉṟō
kaṉṉalē tēṉē oṟṟiem amutē
kaṭavuḷē karuṇaiyaṅ kaṭalē. 3

1142. maṇṇiṉuḷ mayaṅki vañcaka viṉaiyāl
maṉantaḷarn taḻuṅkināḷ tōṟum
eṇṇiṉuḷ aṭaṅkāt tuyaroṭum pulaiyar
illiṭai malliṭu kiṉṟēṉ
viṇṇiṉuḷ ilaṅkum cuṭarnikar uṉatu
melaṭik kaṭimaicey vēṉō
kaṇṇiṉuḷ maṇiyē oṟṟiyaṅ kaṉiyē
kaṭavuḷē karuṇaiyaṅ kaṭalē. 4

1143. aḷavilā ulakat taṉantakō ṭikaḷām
āruyirt tokaikkuḷum eṉaippōl
iḷakilā vañca neñcakap pāvi
ēḻaikaḷ uṇṭukol ilaikāṇ
taḷarvilā tuṉatu tiruvaṭi eṉumpoṟ
ṟāmaraik kaṇiyaṉā kuvaṉō
kaḷavilārk kiṉiya oṟṟiem maruntē
kaṉantarum karuṇaiyaṅ kaṭalē. 5

1144. ñāṉameṉ patilōr aṇuttuṇai yēṉum
naṇṇilēṉ puṇṇiyam aṟiyēṉ
īṉameṉ pataṉuk kiṟaieṉal āṉēṉ
evvaṇam uykuva taṟiyēṉ
vāṉanā ṭavarum peṟaṟkaru niṉatu
malaraṭit toḻumpucey vēṉō
kāṉavēṭ ṭuruvām oruvaṉē oṟṟik
kaṭavuḷē karuṇaiyaṅ kaṭalē. 6

1145. ñālavāḻ vaṉaittum kāṉalnīr eṉavē
naṉkaṟin tuṉtiru aruḷām
cīlavāḻ vaṭaiyum celvamip pollāc
ciṟiyaṉum peṟukuva tēyō
nīlamā miṭaṟṟup pavaḷamā malaiyē
niṉmala āṉanta nilaiyē
kālaṉnāṇ aviḻkkum kālaṉē oṟṟik
kaṭavuḷē karuṇaiyaṅ kaṭalē. 7

1146. māloṭu nāṉku vataṉaṉum kāṇā
malaraṭik kaṭimaicey tiṉippām
pāloṭu kalanta tēṉeṉa uṉcīr
pāṭumnāḷ entanāḷ aṟiyēṉ
vēloṭu mayilum koṇṭiṭuñ cuṭarai
viḷaivitta vittaka viḷakkē
kāloṭu pūtam aintumām oṟṟik
kaṭavuḷē karuṇaiyaṅ kaṭalē. 8

1147. caṟṟumnaṟ kuṇantāṉ cārntiṭāk koṭiyār
tantalai vāyiluḷ kuraikkum
veṟṟunāy taṉakkum vēṟunā yāka
melikiṉṟēṉ aimpulac cēṭṭai
aṟṟuniṉ ṟavarkkum ariyaniṉ tiruttāṭ
kaṭimaicey toḻukuva ṉēyō
kaṟṟumuṟ ṟuṇarntōrk karuḷtarum oṟṟik
kaṭavuḷē karuṇaiyaṅkaṭalē. 9

1148. maṟaikaḷum iṉṉum talaittalai mayaṅka
maṟaintula kuyirtoṟum oḷitta
iṟaivaniṉ tiruttāṭ kaṉpilāk koṭiyaṉ
eṉṉiṉum ēḻaiyēṉ taṉakku
niṟaitarum niṉatu tiruvaruḷ aḷikka
niṉaittalē niṉkaṭaṉ kaṇṭāy
kaṟaimaṇi miṭaṟṟut teyvamē oṟṟik
kāvalkoḷ karuṇaiyaṅ kaṭalē. 10

Back


53. poruḷ viṇṇappam
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1149.
ulaka vāḻkkaiyiṉ uḻalumeṉ neñcam
oṉṟu kōṭiyāyc ceṉṟuceṉ ṟulaintē

kalaka māyaiyil kaviḻkkiṉṟa teḷiyēṉ
kaluḻkiṉ ṟēṉceyak kaṭavatoṉ ṟaṟiyēṉ
ilakum aṉpartam eyppiṉil vaippē
iṉpa veḷḷamē eṉṉuṭai uyirē
tilaka mētiru oṟṟiem uṟavē
celva mēpara civaparam poruḷē. 1

1150. eṇṇi lāniṉaip puṟṟatiṉ vaḻiyē
iṉpa tuṉpaṅkaḷ eytieṉ neñcam
kaṇṇi lākkuraṅ keṉauḻaṉ ṟatukāṇ
kaṭaiya ṉēṉceyak kaṭavatoṉ ṟaṟiyēṉ
peṇni lāviya pākattem amutē
piramaṉ ātiyar pēcarum tiṟaṉē
teṇni lāmuṭi oṟṟiyaṅ kaṉiyē
celva mēpara civaparam poruḷē. 2


1151. ūṇu ṟakkamē poruḷeṉa niṉaitta
otiya ṉēṉmaṉam oṉṟiya tiṉṟāyk
kāṇu ṟakkaruṅ kāmañcāṉ ṟatukāṇ
kaṭaiya ṉēṉceyak kaṭavatoṉ ṟaṟiyēṉ
māṇu ṟakkaḷaṅ kaṟuttacem maṇiyē
vaḷḷa lēeṉai vāḻvikkum maruntē
cēṇu ṟattarum oṟṟinā yakamē
celva mēpara civaparam poruḷē. 3

1152. yātu colliṉum kēṭpatiṉ ṟantō
yāṉcey tēṉeṉa teṉṉumiv iruḷil
kātu kiṉṟateṉ vañcaka neñcam
kaṭaiya ṉēṉceyak kaṭavatoṉ ṟaṟiyēṉ
ōtu māmaṟai upaniṭa tattiṉ
ucci mēviya vaccira maṇiyē
tītu nīkkiya oṟṟiyan tēṉē
celva mēpara civaparam poruḷē. 4


1153. collum collaḷa vaṉṟukāṇ neñcat
tuṭukka ṉaittumiṅ koṭukkuva tevaṉō
kallum piṟpaṭum irumpiṉum peritāl
kaṭaiya ṉēṉceyak kaṭavatoṉ ṟaṟiyēṉ
allum ellumniṉ ṟakaṅkuḻain tēttum
aṉparuḷ ūṟum āṉantap perukkē
cellu lāmpoḻil oṟṟiyaṅ karumpē
celva mēpara civaparam poruḷē. 5

1154. immai iṉpamē vīṭeṉak karuti
īṉar illiṭai iṭarmika uḻantē
kaimmai neñcameṉ ṟaṉaivalip patukāṇ
kaṭaiya ṉēṉceyak kaṭavatoṉ ṟaṟiyēṉ mukkaṇ mūrttiyē muttiyiṉ mutalē
cemmai mēṉiem oṟṟiyūr aracē
celva mēpara civaparam poruḷē. 6

1155. niṉṉa ṭikkaṇōr kaṇappoḻu tēṉum
niṟpa tiṉṟiyē nīcamaṅ kaiyartam
kaṉṉa viltaṉam viḻaintatu maṉamkāṇ
kaṭaiya ṉēṉceyak kaṭavatoṉ ṟaṟiyēṉ
aṉṉa ūrtiyum mālumniṉ ṟalaṟa
aṭiyar taṅkaḷuḷ amarntaruḷ amutē
teṉi caippoḻil oṟṟiem vāḻvē
celva mēpara civaparam poruḷē. 7

1156. pulaiya maṅkaiyar puṇarmulaik kuvaṭṭil
pōntu ruṇṭeṉaip pulaṉvaḻip paṭuttik
kalaiya niṉṟatik kalluṟaḻ maṉantāṉ
kaṭaiya ṉēṉceyak kaṭavatoṉ ṟaṟiyēṉ
vilaiyi lāuyar māṇikka maṇiyē
vēta ucciyil viḷaṅkoḷi viḷakkē
cilaivi lākkoḷum oṟṟiem maruntē
celva mēpara civaparam poruḷē. 8

1157. tantai tāymaṉai makkaḷeṉ ṟulakac
caḻakki lēiṭar uḻakkumeṉ maṉantāṉ
kanta vātaṉai iyaṟṟukiṉ ṟatukāṇ
kaṭaiya ṉēṉceyak kaṭavatoṉ ṟaṟiyēṉ
entai yēeṉai eḻumaiyum toṭarnta
iṉpa veḷḷamē eṉuyirk kuyirē
cintai ōṅkiya oṟṟien tēvē
celva mēpara civaparam poruḷē. 9

1158. koṭiya vañcaka neñcakam eṉumōr
kuraṅkiṟ keṉuṟu kuṟaipala uraittum
kaṭiya tātaliṉ kacintila tiṉiik
kaṭaiya ṉēṉceyak kaṭavatoṉ ṟaṟiyēṉ
aṭiya ṉēṉpiḻai uḷattiṭai niṉaiyēl
aruḷal vēṇṭumeṉ āruyirt tuṇaiyē
ceṭikaḷ nīkkiya oṟṟiem uṟavē
celva mēpara civaparam poruḷē. 10

Back


54. tiruvaṇṇa viṇṇappam
tiruvoṟṟiyūr
koccakak kalippā


1159.
kaṇṇappā eṉṟaruḷum kāḷatti appāmuṉ
vaṇṇappāl vēṇṭum matalaiyaippāl vāritiyai
uṇṇappā eṉṟuraitta oṟṟiappā vantaruḷa
eṇṇappā eṉṟaḻumiv ēḻaimukam pārāyō. 1

1160. mañcupaṭum ceñcaṭila vaḷḷalē uḷḷukiṉṟōr
uñcupaṭum vaṇṇamaruḷ oṟṟiyūr uttamaṉē
nañcupaṭum kaṇṭamuṭai namparaṉē vaṉtuyarāl
pañcupaṭum pāṭupaṭum pāvimukam pārāyō. 2

1161. kaṇṇār amutē karumpēeṉ kaṇṇēeṉ
aṇṇāuṉ poṉṉaruḷtāṉ ārntiṭumō allateṉṟum
naṇṇātō yātu naṇukumō eṉṟuruki
eṇṇātum eṇṇuminta eḻaimukam pārāyō. 3

1162. nāṭiyacīr oṟṟi nakaruṭaiyāy niṉkōyil
nīṭiyanaṟ cannitiyil niṉṟuniṉṟu mālayaṉum
tēṭiaṟi oṇṇāt tiruuruvaik kaṇṭurukip
pāṭiaḻu tēṅkumintap pāvimukam pārāyō. 4

1163. vāṅkimalai villākkum maṉṉavaṉē eṉaracē
ōṅki vaḷantaḻuvum oṟṟiyūr uttamaṉē
tūṅkiya tuṉpac cumaicumakka māṭṭātu
ēṅkiaḻu kiṉṟainta ēḻaimukam pārāyō. 5

1164. toṇṭark karuḷum tuṇaiyē iṇaiyilviṭam
uṇṭac cutaṟkaruḷum oṟṟiyūr uttamaṉē
caṇṭap pavanōyāl tāyilāp piḷḷaiyeṉap
paṇṭait tuyarkoḷumip pāvimukam pārāyō. 6

1165. uṭṭikaḻnta mēlavaṉē oṟṟiyūr uttamaṉē
maṭṭilaṅkum uṉṟaṉ malaraṭiyaip pōṟṟātu
taṭṭilaṅku neñcattāl cañcalittuṉ cannitikkaṇ
eṭṭiniṉṟu pārkkuminta ēḻaimukam pārāyō. 7

1166. naccai miṭaṟṟaṇinta nāyakaṉē ōrpākam
paccainiṟam koṇṭa pavaḷat taṉimalaiyē
miccai tavirkkumoṟṟi vittakaṉē niṉaruṭkē
iccaikoṭu vāṭuminta ēḻaimukam pārāyō. 8

1167. mālayarntum kāṇā malaraṭiyāy vañcaviṉaik
kālayarntu vāṭaaruṭ kaṇṇuṭaiyāy viṇuṭaiyāy
cēlayarnta kaṇṇār tiyakkatti ṉāluṉaruṭ
pālayarntu vāṭumintap pāvimukam pārāyō. 9

1168. contamuṟa eṇṇit toḻukiṉṟa meyyaṭiyar
cantamuṟum neñcat talattamarnta tattuvaṉē
nantavaṉañ cūḻoṟṟi nāyakaṉē vāḻkkaieṉum
pantamatil vāṭumintap pāvimukam pārāyō. 10

1169. tillaiyiṭai mēvumeṅkaḷ celvap peruvāḻvē
ollaiaṭi yārkkaruḷum oṟṟiyūr uttamaṉē
allai nikarkkum aḷakattār ācaitaṉak
kellaiaṟi yātainta ēḻaimukam pārāyō. 11

1170. vitiiḻanta veṇtalaikoḷ vittakaṉē vētiyaṉē
matiiḻantōrk kēlā vaḷaroṟṟi vāṉavaṉē
nitiiḻantōr pōlayarntu niṉṉuṭaiya vāḻkkaip
pativirumpi vāṭumintap pāvimukam pārāyō. 12

Back


55. nāṭaka viṇṇappam
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1171.
maṭukkum nīruṭaip pāḻṅkiṇa ṟataṉuḷ
vaḻukki vīḻntavaṉ varuntuṟā vaṇṇam
eṭukkiṉ ṟōreṉa iṭaiyiṟkai viṭutal
irakka muḷḷavark kiyalpaṉṟu kaṇṭīr
taṭukki lāteṉaic cañcala vāḻvil
tāḻttu kiṉṟatu tarumamaṉ ṟumakku
naṭukki lārtoḻum oṟṟiyūr uṭaiyīr
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 1

1172. veṇmai neñciṉēṉ meyeṉpa taṟiyēṉ
vimala nummiṭai vēṭkaiyum uṭaiyēṉ
uṇmai ōtiṉēṉ vañcaka vāḻkkai
uvari vīḻvaṉēl uṟutimaṟ ṟaṟiyēṉ
kaṇmai uḷḷavar pāḻṅkuḻi vīḻak
kaṇṭi ruppatu kaṟṟavark kaḻakō
naṇmai oṟṟiyīr tirucciṟṟam palattuḷ
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 2

1173. kuṟṟa mēpala iyaṟṟiṉum eṉainīr
koṭiyaṉ eṉpatu kuṟippala umatu
poṟṟai nērpuyat toḷirtiru nīṟṟaip
pūcu kiṉṟaṉaṉ puṉitanum aṭikkaṇ
uṟṟa tōrciṟi taṉpumiv vakaiyāl
uṟuti īvatiṅ kumakkoru kaṭaṉkāṇ
naṟṟa vattarvāḻ oṟṟiyūr uṭaiyīr
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 3

1174. uḷḷa tōtiṉāl oṟukkilēm eṉpar
ulaku ḷōrinta uṟutikoṇ ṭaṭiyēṉ
kaḷḷam ōtilēṉ nummaṭi aṟiyak
kāma vēṭkaiyil kaṭaliṉum periyēṉ
vaḷḷa lēuma taruḷpeṟac ciṟitu
vaitta cintaiyēṉ mayakkaṟa aruḷvīr
naḷḷal uṟṟavar vāḻoṟṟi uṭaiyīr
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 4

1175. arantai yōṭoru vaḻiccelvōṉ taṉaiōr
āṟṟu veḷḷamīrt talaittiṭa avaṉum
paranta nīriṭai niṉṟaḻu vāṉēl
pakaivar āyiṉum pārttirup pārō
karantai añcaṭai aṇṇalnīr aṭiyēṉ
kalaṅkak kaṇṭiruk kiṉṟatu kaṭaṉō
naranta mārpoḻil oṟṟiyūr uṭaiyīr
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 5

1176. piṟavik kaṇṇilāṉ kaikkoḷum kōlaip
piṭuṅki vīcutal periyavark kaṟamō
maṟavik kaiyaṟai maṉattiṉēṉ ummēl
vaikkum aṉpainīr māṟṟutal aḻakō
uṟaik koḷkaiyai uḷḷirēl itaṉai
ōtik koḷḷiṭam oṉṟilai kaṇṭīr
naṟavik kōṅkiya oṟṟiyam patiyīr
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 6

1177. valiya vantiṭu viruntiṉai oḻikkār
vaṇkai uḷḷavar maṟṟatupōlak
kaliya neñciṉēṉ vañcaka vāḻvil
kalaṅki aiyanuṅ karuṇaiyām amutai
maliya uṇṭiṭa varukiṉṟēṉ varumuṉ
māṟṟu kiṟpirēl vaḷḷalnīr aṉṟō
naliyal nīkkiṭum oṟṟiyam patiyīr
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 7

1178. poyyaṉ ākilum pōkkiṭam aṟiyāp
pulaiyaṉ āṇṭavaṉ pukaḻuraip pāṉēl
uyya vaippaṉī tuṇmaiiv vulakil
otiya ṉēṉpukal ōriṭam aṟiyēṉ
aiya nummaṭik kāṭceyal uṭaiyēṉ
āṇṭa nīreṉai akaṟṟutal aḻakō
naiyal aṟṟiṭa aruḷoṟṟi uṭaiyīr
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 8

1179. tantai āyavar taṉaiyaraik keṭukkac
camaivar eṉpatu caṟṟumiṉ ṟulakil
entai nīreṉai vañcaka vāḻvil
iruttu vīreṉil yārkkitu pukalvēṉ
panta mēliṭa eṉpari tāpam
pārppi rōaruṭ paṅkaya viḻiyīr
nanta voṇpaṇai oṟṟiyūr uṭaiyīr
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 9

1180. kalvi vēṇṭiya makaṉtaṉaip peṟṟōr
kaṭuttal ōrciṟu kataiyilum ilaikāṇ
celvam vēṇṭilēṉ tiruvaruḷ viḻaintēṉ
ciṟiya ṉēṉainīr tiyakkutal aḻakō
palvi taṅkaḷāl paṇiceyum urimaip
pāṅku nalkumap paramumak kaṉṟē
nalvi tattiṉar pukaḻoṟṟi uṭaiyīr
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 10

1181. maṇṇil nallavaṉ nallavar iṭattōr
vaṇakkam iṉmaiyaṉ vaṇaṅkuvaṉ āṉāl
eṇṇi nampuṭai irueṉa uraippar
ēṉva ṇaṅkiṉai eṉṟuraip pārō
kaṇṇiṉ nallanum kaḻaltoḻa icaintāl
kalakkam kāṇpatu kaṭaṉaṉṟu kaṇṭīr
naṇṇi mātavaṉ toḻumoṟṟi uṭaiyīr
ñāṉa nāṭakam naviṟṟukiṉ ṟīrē. 11

Back


56. koṭi viṇṇappam
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam


1182.
mālai oṉṟutōḷ cuntarap perumāṉ
maṇattil ceṉṟavaṇ vaḻakkiṭṭa teṉavē
ōlai oṉṟunīr kāṭṭutal vēṇṭām
uvantu toṇṭaṉeṉ ṟuraippirēl eṉṉai
vēlai oṉṟala mikappala eṉiṉum
veṟuppi lātuḷam viyantucey kuvaṉkāṇ
cōlai oṉṟucīr oṟṟiyūr uṭaiyīr
tūya mālviṭait tuvacatti ṉīrē. 1

1183. pūtam numpaṭai eṉiṉumnāṉ añcēṉ
putiya pāmpiṉpūṇ pūṭṭavum veruvēṉ
pētam iṉṟiam palantaṉil tūkkum
perumaic cēvaṭi piṭikkavum taḷarēṉ
ētam eṇṇiṭā teṉṉaiyum toḻumpaṉ
eṉṟu koḷvirēl eṉakkatu cālum
cūta oṇpoḻil oṟṟiyūr uṭaiyīr
tūya mālviṭait tuvacatti ṉīrē. 2

1184. uppi ṭātakūḻ iṭukiṉum uṇpēṉ
uvantiv vēlaiyai uṇarntucey eṉanīr
ceppi ṭāmuṉam talaiyiṉāl naṭantu
ceyya vallaṉyāṉ ceyyumap paṇikaḷ
tappi ṭātatil tappirun teṉṉait
taṇṭip pīreṉil calittuḷam veruvēṉ
tuppi ṭāeṉak karuḷoṟṟi uṭaiyīr
tūya mālviṭait tuvacatti ṉīrē. 3

1185. kūli eṉpatōr aṇuttuṇai yēṉum
kuṟitti lēṉatu koṭukkiṉum koḷḷēṉ
māli ṉōṭayaṉ mutaliyark kēval
maṟantum ceytiṭēṉ maṉuyirp payirkkē
āli aṉṉatām tēvarīr kaṭaikkaṇ
aruḷai vēṇṭiṉēṉ aṭimaikoḷ kiṟpīr
cūli ōrpuṭai makiḻoṟṟi uṭaiyīr 4

1186. tērntu tēṭiṉum tēvarpōl talaimait
tēvar illaiat teḷivu koṇ ṭaṭiyēṉ
ārntu numaṭik kaṭimaicey tiṭappēr
ācai vaittumai aṭuttaṉaṉ aṭikēḷ
ōrntiṅ keṉṟaṉait toḻumpukoḷ ḷīrēl
uyki lēṉiḵ tumpatam kāṇka
cōrnti ṭārpukaḻ oṟṟiyūr uṭaiyīr
tūya mālviṭait tuvacatti ṉīrē. 5

1187. putiyaṉ eṉṟeṉaip pōkkuti rōnīr
pūru vattiṉum poṉṉaṭik kaṭimaip
patiya vaittaṉaṉ āyiṉum antap
paḻaṅka ṇakkiṉaip pārppatil eṉṉē
mutiyaṉ allaṉyāṉ eppaṇi viṭaiyum
muyaṉṟu ceykuvēṉ mūrkkaṉum allēṉ
tutiya tōṅkiya oṟṟiyūr uṭaiyīr
tūya mālviṭait tuvacatti ṉīrē. 6

1188. oḻukkam illavaṉ ōr iṭat taṭimaik
kutavu vāṉkoleṉ ṟuṉṉukiṟ pīrēl
puḻukka neñciṉēṉ ummuṭaic camukam
pōntu niṟpaṉēl puṇṇiyak kaṉikaḷ
paḻukka niṉṟiṭum kuṇattaru vāvēṉ
pārtta pērumap pariciṉar āvar
toḻukkaṉ eṉṉaiyāḷ vīroṟṟi uṭaiyīr
tūya mālviṭait tuvacatti ṉīrē. 7

1189. piccai ēṟṟuṇum pittareṉ ṟummaip
pēcu kiṉṟavar pēcciṉaik kēṭṭum
iccai niṟkiṉṟa tummaṭik kēval
iyaṟṟu vāṉanta iccaiyai muṭippīr
ceccai mēṉiyīr tiruvuḷam aṟiyēṉ
ciṟiya ṉēṉmikat tiyaṅkukiṉ ṟaṉaṉkāṇ
tuccai nīkkiṉōrk karuḷoṟṟi uṭaiyīr
tūya mālviṭait tuvacatti ṉīrē. 8

1190. ālam uṇṭanīr iṉṉumav vāṉōrk
kamutu vēṇṭimā lakkaṭal kaṭaiya
ōla vevviṭam varilatai nīyē
uṇkeṉ ṟālumnum uraippaṭi uṇkēṉ
cālam ceyvatu takaiaṉṟu tarumat
taṉippoṟ kuṉṟaṉīr carācaram naṭattum
cūla pāṇiyīr tiruvoṟṟi nakarīr
tūya mālviṭait tuvacatti ṉīrē. 9

1191. mutti nērkilāt tēvarkaḷ tamaināṉ
muntu ṟēṉavar muṟpaṭa variṉum
cutti yākiya colluṭai aṇukkat
toṇṭar tammuṭaṉ cūḻttiṭīr eṉiṉum
putti cērpuṟat toṇṭartam muṭaṉē
porunta vaikkiṉum pōtummaṟ ṟatuvē
tutti yārpaṇi yīroṟṟi uṭaiyīr
tūya mālviṭait tuvacatti ṉīrē. 10

1192. eṉṉa nāṉaṭi yēṉpala palakāl
iyampi niṟpatiṅ kemperu māṉīr
iṉṉum eṉṉaiōr toṇṭaṉeṉ ṟuḷattil
ēṉṟu koḷḷirēl iruṅkaṭaṟ puviyōr
paṉṉa eṉuyir numporuṭ ṭākap
pāṟṟi nummicaip paḻicumat tuvalkāṇ
tuṉṉu mātavar pukaḻoṟṟi uṭaiyīr
tūya mālviṭait tuvacatti ṉīrē. 11

Back


57. maruṭkai viṇṇappam
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1193.
yātu ceykuvaṉ pōtupō kiṉṟa
taṇṇa lēuma taṉparuk kaṭiyēṉ
kōtu ceyyiṉum poṟuttaruḷ puriyum
koḷkai yīreṉaik kuṟukiya kuṟumpar
vātu ceykiṉṟār maṉantaḷar kiṉṟēṉ
valiyi lēṉceyum vakaioṉṟum aṟiyēṉ
mātar ceypoḻil oṟṟiyūr uṭaiyīr
vaṇkai yīreṉkaṇ maṇiaṉai yīrē. 1

1194. eṉakku nīr iṅkōr āṇṭaial līrō
eṉṉai vañcakar yāvaruṅ kūṭik
kaṉakkum vaṉpavak kaṭaliṭai vīḻttak
kaṇṭi ruttalō kaṭaṉumak keḷiyēṉ
taṉakku maṟṟoru cārpirun tiṭumēl
tayavu ceytiṭat takkataṉ ṟilaikāṇ
maṉakku nallavar vāḻoṟṟi uṭaiyīr
vaṇkai yīreṉkaṇ maṇiaṉai yīrē. 2

1195. eñcal illatōr kāmamām kaṭalāḻn
tiḷaikkiṉ ṟēṉiṉi eṉceyvaṉ aṭiyēṉ
tañcam eṉṟuma tiṇaimalar aṭikkē
caraṇpu kuntaṉaṉ tayavucey yīrēl
vañca vāḻkkaiyām timiṅkilam eṉumīṉ
vārik koṇṭeṉai vāymaṭut tiṭuṅkāṇ
mañca ḷāviya poḻiloṟṟi uṭaiyīr
vaṇkai yīreṉkaṇ maṇiaṉai yīrē. 3

1196. eṉpi ṟappiṉai yārkkeṭut turaippēṉ
eṉcey vēṉeṉai eṉceya niṉaikkēṉ
muṉpi ṟappiṭai iruntacē ṭattāl
mūṭa vāḻkkaiyām kāṭakat taṭaintē
aṉpi ṟantaveṅ kāmavēṭ ṭuvaṉāl
alaippuṇ ṭēṉuma taruḷpeṟa viḻaintēṉ
vaṉpi ṟantavar pukaḻoṟṟi uṭaiyīr
vaṇkai yīreṉkaṇ maṇiaṉai yīrē. 4

1197. kāmam eṉṉumōr kāvalil uḻaṉṟē
kaluḻkiṉ ṟēṉoru kaḷaikaṇum aṟiyēṉ
cēma nallaruṭ patampeṟun toṇṭar
cērnta nāṭṭakam cērvuṟa viḻaintēṉ
ēmam uṟṟiṭum eṉaiviṭu vippār
illai eṉceyvaṉ yāriṉum ciṟiyēṉ
vāma mātarāḷ maruvoṟṟi uṭaiyīr
vaṇkai yīreṉkaṇ maṇiaṉai yīrē. 5

1198. iṉpam eṉpatu viḻaintiṭar uḻantēṉ
eṉṉai ottaōr ēḻaiiṅ kaṟiyēṉ
tuṉpam eṉpatu peruñcumai ākac
cumakkiṉ ṟēṉaruḷ tuṇaiciṟi tillēṉ
aṉpar uḷḷakat tamarntiṭun tēvar
aṭikkuṟ ṟēvaluk kāṭpaṭu vēṉō
vaṉpar nāṭuṟā oṟṟiyūr uṭaiyīr
vaṇkai yīreṉkaṇ maṇiaṉai yīrē. 6

1199. ūḻvi ṉaippaṭi eppaṭi aṟiyēṉ
uñaṟṟu kiṉṟaṉaṉ umataruḷ peṟavē
tāḻvi ṉaittarum kāmamō eṉaikkīḻt
taḷḷu kiṉṟatē uḷḷukiṉ ṟatukāṇ
pāḻvi ṉaikkoḷum pāviyēṉ ceyyum
pāṅka ṟintilēṉ ēṅkukiṉ ṟaṉaṉāl
vāḻvi ṉaittarum oṟṟiyūr uṭaiyīr
vaṇkai yīreṉkaṇ maṇiaṉai yīrē. 7

1200. iṟappi lārtoḻum tēvarīr patattai
evvam nīkkiyē evvitat tāṉum
maṟappi lātuḷam niṉaittiṭil kāmam
vaḻima ṟittatai mayakkukiṉ ṟatukāṇ
kuṟippi lāteṉṉāl kūṭiya maṭṭum
kuṟaittum aṅkatu kuṟaikila tantō
vaṟippi lāvayal oṟṟiyūr uṭaiyīr
vaṇkai yīreṉkaṇ maṇiaṉai yīrē. 8

1201. cañci tantarum kāmameṉ ṟiṭumōr
calati vīḻntatil talaimayak kuṟṟē
añci añcināṉ alaikiṉṟēṉ eṉṉai
añcal eṉpavar yāraiyum aṟiyēṉ
tuñci ṉālpiṉpu cukampalit tiṭumō
tuṇaiyi lārkkoru tuṇaieṉa iruppīr
mañciṉ nīḷpoḻil oṟṟiyūr uṭaiyīr
vaṇkai yīreṉkaṇ maṇiaṉai yīrē. 9

1202. alla ōtiyar iṭaippaṭum kamaruk
kācai vaittaeṉ aṟiviṉmai aḷavaic
colla vōmuṭi yāteṉai āḷat
tuṇivu koḷvirō tūyarai āḷal
alla vōuma tiyaṟkaiā yiṉumnal
aruṭka ṇīreṉai āḷalum takuṅkāṇ
mallal ōṅkiya oṟṟiyūr uṭaiyīr
vaṇkai yīreṉkaṇ maṇiaṉai yīrē. 10

Back


58. koṭaimaṭa viṇṇappam
tiruvoṟṟiyūr
kaṭṭaḷaik kalittuṟai



1203.
niṉpōṉṟa teyvamoṉ ṟiṉṟeṉa vētam nikaḻttavumniṉ
poṉpōṉṟa ñāṉap putumalart tāḷtuṇaip pōṟṟukilēṉ
eṉpōṉṟa ēḻaiyar yāṇṭuḷar ampalat tēnaṭañcey
miṉpōṉṟa vēṇiya ṉēoṟṟi mēviya vētiyaṉē. 1

1204. vētiya ṉēveḷḷi veṟpiṭai mēviya vittakaṉē
nītiya ṉēmaṉṟil niṭkaḷa āṉanta nirttamiṭum
ātiya ṉēemai āṇṭava ṉēmalai yāḷmakiḻum
pātiya ṉēem parāpara ṉēmukkaṭ paṇṇavaṉē. 2

1205. paṇṇava ṉēpacu pācattai nīkkum paramparaṉē
maṇṇava ṉēṉai makiḻntava ṉēmalam māṟṟukiṉṟa
viṇṇava ṉēveḷ viṭaiyava ṉēveṟṟi mēvuneṟṟik
kaṇṇava ṉēeṉaik kāttava ṉēoṟṟik kāvalaṉē. 3

1206. kāvala ṉēaṉṟu māṇikkup poṟkiḻik kaṭṭaviḻtta
pāvala ṉētoḻum pāṇaṉ paricuṟap pāṭṭaḷitta
nāvala ṉētillai nāyaka ṉēkaṭal nañcaiuṇṭa
māvala ṉēmukkaṇ vāṉava ṉēoṟṟi maṉṉavaṉē. 4

1207. maṉṉava ṉēkoṉṟai mālaiya ṉētiru mālayaṟku
muṉṉava ṉēaṉṟu nālvarkkum yōka muṟaiaṟantāṉ
coṉṉava ṉēciva ṉēoṟṟi mēviya tūyavaṉē
eṉṉava ṉēaiyam ēṟpava ṉēeṉai īṉṟavaṉē. 5

1208. īṉṟava ṉēaṉpar iṉṉuyirk kiṉpuṟum iṉṉamutam
pōṉṟava ṉēciva ñāṉikaḷ uḷḷuṟum puṇṇiyaṉē
āṉṟava ṉēema tuḷḷum puṟampum aṟintuniṉṟa
cāṉṟava ṉēciva ṉēoṟṟi mēviya caṅkaraṉē. 6

1209. caṅkara ṉēara ṉēpara ṉēnaṟ carācaraṉē
kaṅkara ṉēmatik kaṇṇiya ṉēnutal kaṇṇiṉaṉē
naṅkara mēviya aṅkaṉi pōṉṟaruḷ nāyakaṉē
ceṅkara ṉērvaṇa ṉēoṟṟi mēviya ciṉmayaṉē. 7

1210. ciṉmaya ṉēaṉal ceṅkaiyil ēntiya cēvakaṉē
naṉmaiya ṉēmaṟai nāṉmukaṉ mālukku nāṭaritām
taṉmaiya ṉēciva caṅkara ṉēeñ catācivaṉē
poṉmaya ṉēmup purāntaka ṉēoṟṟip puṇṇiyaṉē. 8

1211. puṇṇiya ṉēemaip pōlvārkkum iṉpap poruḷaḷikkum
tiṇṇiya ṉēnaṟ civañāṉa neñcil teḷintaaruḷ
aṇṇiya ṉēkaṅkai āṟamar vēṇiyil ārntamatik
kaṇṇiya ṉēpaṟ palavākum aṇṭaṅkaḷ kaṇṭavaṉē. 9

1212. kaṇṭava ṉēcaṟṟum neñcuru kākkoṭuṅ kaḷvartamai
viṇṭava ṉēkaṭal vēmpaṭi poṅkum viṭamaṉaittum
uṇṭava ṉēmaṟṟum oppoṉ ṟilāta uyarvutaṉaik
koṇṭava ṉēoṟṟik kōyiliṉ mēvum kuruparaṉē. 10

Back


59. tirukkāṭcik kiraṅkal
tiruvoṟṟiyūr
taravu koccakak kalippā



1213.
maṇṇēyum vāḻkkaiyiṭai māḻāntu vaṉpiṇiyāl
puṇṇēyum neñcam puḻuṅkukiṉṟa poyyavaṉēṉ
paṇṇēyum iṉpap parañcuṭarē eṉiraṇṭu
kaṇṇēuṉ poṉmukattaik kāṇak kiṭaittilaṉē. 1

1214. maruḷārnta valviṉaiyāl vaṉpiṇiyāl vaṉtuyarāl
iruḷārnta neñcāl iṭiyuṇṭa ēḻaiyaṉēṉ
teruḷārnta meyññāṉac celvac civamēniṉ
aruḷārnta mukkaṇ aḻakutaṉaik kaṇṭilaṉē. 2

1215. vallār mulaiyār mayaluḻanta vañcakaṉēṉ
pollār purameritta puṇṇiyaṉē poymaṟutta
nallār toḻuntillai nāyakaṉē naṉṟaḷitta
allār kaḷattiṉ aḻakutaṉaik kaṇṭilaṉē. 3

1216. nōyāl melintuṉaruḷ nōkkukiṉṟa noyyavaṉēṉ
tāyā ṉavaṉēeṉ tantaiyē aṉpartamaic
cēyāy vaḷarkkum civaṉē civaṉēem
tūyāniṉ poṟṟōḷiṉ cuntarattaik kaṇṭilaṉē. 4

1217. vaṉṉēr mulaiyār mayaluḻanta vaṉmaṉattēṉ
aṉṉēeṉ appāeṉ aiyāeṉ āramutē
maṉṉē maṇiyē malaiyāḷ makiḻuṉatu
poṉṉēr itaḻip puyaṅkāṇap peṟṟilaṉē. 5

1218. naṇṇum viṉaiyāl nalikiṉṟa nāyaṭiyēṉ
eṇṇum cukātīta iṉpamē aṉpuṭaiyōr
kaṇṇum karuttum kaḷikkavarum kaṟpakamē
peṇorupāl vāḻumurup peṟṟitaṉaik kaṇṭilaṉē. 6

1219. tevvaṇṇa māyaiyiṭaic cemmānta ciṟṟaṭiyēṉ
ivvaṇṇam eṉṟaṟitaṟ keṭṭāta vāṉporuḷē
avvaṇṇa māṉa aracē amutēniṉ
cevvaṇṇa mēṉit tiṟaṅkāṇap peṟṟilaṉē. 7

1220. alvaitta neñcāl aḻuṅkukiṉṟa nāyaṭiyēṉ
colvaitta uṇmait tuṇaiyē iṇaittōḷmēl
vilvat toṭaiaṇinta vittakaṉē niṉṉuṭaiya
celvat tiruvaṭiyiṉ cīrkāṇap peṟṟilaṉē. 8

1221. pottēr mayalāl puḻuṅkukiṉṟa poyyaṭiyēṉ
kottēr ceḻuṅkoṉṟaik kuṉṟamē kōvāta
muttē evarkkum muḻumutalē muttikku
vittēniṉ poṉṉaṭikkīḻ mēviniṟka kaṇṭilaṉē. 9

1222. nītiyilār vāyiliṭai niṉṟalainta neñcakaṉēṉ
cōtielām cūḻntaparañ cōtiyē ceñcaṭaimēl
pātinilā ōṅkum paramēnī oṟṟinakar
vītiulā vantaeḻil meykuḷirak kaṇṭilaṉē. 10

Back


60. tiru aruṭ kiraṅkal
tiruvoṟṟiyūr
koccakak kalippā



1223.
oppārum illāta uttamaṉē oṟṟiyileṉ
appāuṉ poṉṉaṭikkē aṉpilēṉ āṉālum
tappā takameliyac cañcalattāl ēṅkukiṉṟa
ippā takattēṟ kiraṅkiṉāl ākātō. 1

1224. eñcā iṭarāl irumpiṇiyāl ēṅkimaṉam
pañcāka nontu paratavikkum nāyēṉaic
ceñcāli ōṅkum tiruvoṟṟi appānī
añcātē eṉṟuṉ aruḷkoṭuttāl ākātō. 2

1225. paṟṟum ceḻuntamiḻāl pāṭukiṉṟōr ceytaperuṅ
kuṟṟam kuṇamākak koḷḷum kuṇakkaṭalē
maṟṟaṅkum eṇtōḷ malaiyē marakatamē
peṟṟiṅ kaṭiyēṉ piṇikeṭuttāl ākātō. 3

1226. entaiyē eṉpavartam iṉṉamutē eṉurimait
tantaiyē tāyē tamarēeṉ caṟkuruvē
cintaiyē ōṅkum tiruvoṟṟi aiyāeṉ
nintaiyē nīṅka niḻalaḷittāl ākātō. 4

1227. uḷḷum tiruttoṇṭar uḷḷat teḻuṅkaḷippē
koḷḷum civāṉantak kūttāuṉ cēvaṭiyai
naḷḷum pukaḻuṭaiya nallōrkaḷ ellārum
eḷḷum pulaiyēṉ iḻivoḻittāl ākātō. 5

1228. kōtaiōr kūṟuṭaiya kuṉṟamē maṉṟamarnta
tātaiyē oṟṟit talattamarnta caṅkaraṉē
tītaiyē nāḷtōṟum ceytalaintu vāṭumintap
pētaiyēṉ ceyta piḻaipoṟuttāl ākātō. 6


1229. muttikku vittē muḻumaṇiyē muttaruḷam
tittikkum tēṉē civamē ceḻuñcuṭarē
cattikkum nātat talaṅkaṭanta tattuvaṉē
ettikkum illēṉ iḷaippoḻittāl ākātō. 7

1230. vañcamilār uḷḷam maruvukiṉṟa vāṉcuṭarē
kañcamuḷāṉ pōṟṟum karuṇaip peruṅkaṭalē
nañcamutāk koṇṭaruḷum nallavaṉē niṉalatōr
tañcamilēṉ tuṉpac caḻakkoḻittāl ākātō. 8

1231. cēypiḻaiyait tāyaṟintum cīṟāḷ poṟuppāḷin
nāypiḻaiyai nīpoṟukka ñāyamumuṇ ṭaiyāvē
tēymatipōl neñcam tiyakkamuṟac cañcalattāl
vāyalaṟi vāṭumeṉai vāeṉṟāl ākātō. 9

1232. kaṇṇuḷ maṇipōl karutukiṉṟa nallōrai
eṇṇum kaṇamumviṭut tēkāta iṉṉamutē
uṇṇum uṇavukkum uṭaikkummuyaṉ ṟōṭukiṉṟa
maṇṇulakat teṉṟaṉ mayakkaṟuttāl ākātō. 10

Back


61. paḻamoḻimēl vaittup parivukūrtal
tiruvoṟṟiyūr
eṇcīrk(32) kaḻineṭilaṭi āciriya viruttam
(32). aṟucīr- to.vē. 1,2; eṇcīr- ca.mu.ka; ā pā.


1233.
vāṉai nōkkimaṇ vaḻinaṭap pavaṉpōl
vayaṅkum niṉaruḷ vaḻiyiṭai naṭappāṉ
ūṉai nōkkiṉēṉ āyiṉum aṭiyēṉ
uyyum vaṇṇamnī uvantaruḷ purivāy
māṉai nōkkiya nōkkuṭai malaiyāḷ
makiḻa maṉṟiṭai mānaṭam purivōy
tēṉai nōkkiya koṉṟaiyañ caṭaiyōy
tikaḻum oṟṟiyūrt tiyākanā yakaṉē. 1

1234. vāyi lāṉperu vaḻakkuraip patupōl
vaḷḷal uṉṉaṭi malarkaḷuk kaṉpām
tūyi lātuniṉ aruḷpeṟa viḻaintēṉ
tuṭṭa ṉēṉaruḷ cukampeṟa niṉaivāy
kōyi lākanal aṉpartam uḷattaik
koṇṭa marntiṭum kuṇapperuṅ kuṉṟē
tēyi lātapal vaḷañceṟin tōṅkit
tikaḻum oṟṟiyūrt tiyākanā yakaṉē. 2

1235. vittai iṉṟiyē viḷaittiṭu pavaṉpōl
meyya niṉiru meṉmalarp patattil
patti iṉṟiyē muttiyai viḻaintēṉ
pāvi yēṉaruḷ paṇpuṟa niṉaivāy
mittai iṉṟiyē viḷaṅkiya aṭiyār
viḻainta yāvaiyum taḻaintiṭa aruḷvōy
citti vēṇṭiya muṉivarar paravit
tikaḻum oṟṟiyūrt tiyākanā yakaṉē. 3

1236. kalami lātuvāṉ kaṭalkaṭap pavaṉpōl
kaṭavuḷ niṉaṭik kamalaṅkaḷ vaḻuttum
nalami lātuniṉ aruḷpeṟa viḻainta
nāyi ṉēṉceyum navaipoṟut taruḷvāy
malami lātanal vaḻiyiṭai naṭappōr
maṉattuḷ mēviya māmaṇic cuṭarē
cilami lāñcamā tiyatarup poḻilkaḷ
tikaḻum oṟṟiyūrt tiyākanā yakaṉē. 4

1237. pōrkkum veḷḷattil poṉputaip pavaṉpōl
pulaiya neñciṭaip puṉitaniṉ aṭiyaic
cērkkum vaṇṇamē niṉaikkiṉṟēṉ eṉiṉum
ciṟiya ṉēṉukkuṉ tiruvaruḷ purivāy
kūrkkum neṭṭilai vēṟpaṭaik karaṅkoḷ
kumaraṉ tantaiyē koṭiyatī viṉaiyait
tīrkkum teyvamē caivavai tikaṅkaḷ
tikaḻum oṟṟiyūrt tiyākanā yakaṉē. 5

1238. ōṭa uṉṉiyē uṟaṅkukiṉ ṟavaṉpōl
ōṅkum uttama uṉaruṭ kaṭalil
āṭa uṉṉiyē maṅkaiyar mayalil
aḻuntu kiṉṟaeṟ karuḷceya niṉaivāy
nāṭa uṉṉiyē mālayaṉ ēṅka
nāyi ṉēṉuḷam naṇṇiya poruḷē
tēṭa uṉṉiya mātava muṉivar
tikaḻum oṟṟiyūrt tiyākanā yakaṉē. 6

1239. mutali lāmalū tiyampeṟa viḻaiyum
mūṭaṉ eṉṉaniṉ moykaḻal patamēt
tutali lātuniṉ aruḷpeṟa viḻaintēṉ
tuṭṭa ṉēṉaruṭ cukampeṟu vēṉō
nutalil āraḻal kaṇṇuṭai yavaṉē
nōkkum aṉparkaḷ tēkkumiṉ amutē
citali lāvaḷam ōṅkien nāḷum
tikaḻum oṟṟiyūrt tiyākanā yakaṉē. 7

1240. kallai untivāṉ natikaṭap pavarpōl
kāmam untiya nāmaneñ cakattāl
ellai untiya pavakkaṭal kaṭappāṉ
eṇṇu kiṉṟaṉaṉ eṉakkaruḷ vāyō
allai untiya oṇcuṭark kuṉṟē
akila kōṭikaṭ karuḷceyum oṉṟē
tillai niṉṟoḷir maṉṟiṭai amutē
tikaḻum oṟṟiyūrt tiyākanā yakaṉē. 8

1241. neyyi ṉālcuṭu neruppavip pavaṉpōl
neṭiya tuṉpamām koṭiyavai niṟainta
poyyi ṉālpavam pōkkiṭa niṉaittēṉ
pulla ṉēṉukkuṉ nalaruḷ varumō
kaiyi ṉāltoḻum aṉpartam uḷḷak
kamalam mēviya vimalavit takaṉē
ceyyi ṉālpolin tōṅkinal vaḷaṅkaḷ
tikaḻum oṟṟiyūrt tiyākanā yakaṉē. 9

1242. nīrco rintoḷi viḷakkerip pavaṉpōl
nittam niṉṉiṭai nēcamvait tiṭuvāṉ
pārco rintiṭum pavaneṟi muyaṉṟēṉ
pāvi yēṉtaṉaik kūviniṉ ṟāḷvāy
kārco rinteṉak karuṇaiīn taṉpar
kaḷitta neñciṭai oḷittirup pavaṉē
tērco rintamā maṇittiru vītit
tikaḻum oṟṟiyūrt tiyākanā yakaṉē. 10

Back


62. neñcu nilaik kiraṅkal
tiruvoṟṟiyūr
kaṭṭaḷaik kalittuṟai



1243.
āḷāka niṉpoṉ aṭikkaṉpu ceytiṭa aiyaneṭu
nāḷāka iccaiuṇ ṭeṉṉaicey kēṉkoṭu naṅkaiyartam
māḷā mayalcaṇṭa mārutat tālmaṉa vācieṉcol
kēḷā talaikiṉṟa tāloṟṟi mēvum kiḷaroḷiyē. 1

1244. oḷiyāy oḷikkuḷ oḷiroḷi yēoṟṟi uttamanī
aḷiyā viṭilitaṟ keṉṉaicey kēṉaṇaṅ kaṉṉavartam
kaḷiyāl kaḷittut talaiteri yātu kayaṉṟulavā
vaḷiyāyc cuḻaṉṟivaṇ māyā maṉameṉai vātippatē. 2


1245. māyā maṉamev vakaiurait tālum maṭantaiyar pāl
ōyātu celkiṉṟa teṉṉaicey kēṉtamai uṟṟatoru
nāyāki ṉumkai viṭārula kōruṉai nāṉ aṭuttēṉ
nīyāki luñcaṟ ṟiraṅkukaṇ ṭāyoṟṟi niṉmalaṉē. 3

1246. malañcāṉṟa maṅkaiyar koṅkaiyi lēnacai vāyttumaṉam
calañcāṉṟa tālitaṟ keṉṉaicey kēṉniṉ caraṇaṉṟiyē
valañcāṉṟa naṟṟuṇai maṟṟaṟi yēṉoṟṟi vāṉavaṉē
nalañcāṉṟa ñāṉat taṉimuta lēteyva nāyakaṉē. 4


1247. nāyiṉum kīḻppaṭṭa eṉneñcam naṉkaṟṟa naṅkaiyarpāl
ēyiṉum celkiṉṟa teṉṉaicey kēṉuṉai ēttiyiṭēṉ
āyiṉum iṅkeṉai āṭkoḷal vēṇṭumai yāuvanta
tāyiṉum nallava ṉēoṟṟi mēvum tayānitiyē. 5

1248. nitiyēniṉ poṉṉaṭi ēttātu neñcam niṟaimayalām
catiyē purikiṉṟa teṉṉaicey kēṉuṉait tāḻalartam
vitiyē eṉakkum vitittataṉ ṟōav vitiyumiḷa
matiyēr caṭaiaṇṇa lēoṟṟi yūroḷi māṇikkamē. 6

1249. māṇāta eṉneñcam valnañ caṉaiya maṭantaiyarpāl
nāṇātu celkiṉṟa teṉṉaicey kēṉciva ñāṉiyartam
kōṇāta uḷḷat tirukkōyil mēvik kulavumoṟṟi
vāṇāeṉ kaṇṇiṉuṇ māmaṇi yēeṉṟaṉ vāḻmutalē. 7

1250. vāḻāta neñcam eṉaialait tōṭi maṭantaiyarpāl
vīḻāta nāḷillai eṉṉaicey kēṉuṉ viraimalarttāḷ
tāḻāta kuṟṟam poṟuttaṭi yēṉtaṉait tāṅkikkoḷvāy
cūḻā tavariṭam cūḻāta oṟṟic cuṭarkkuṉṟamē. 8


1251. kuṉṟēr mulaicciyar vaṉmala ūttaik kuḻiyilmaṉam
ceṉṟē viḻukiṉṟa teṉṉaicey kēṉem civakkoḻuntē
naṉṟē catāṉanta nāyaka mēmaṟai nāṉkiṉukkum
oṉṟē uyaroḷi yēoṟṟi yūrem uyirttuṇaiyē. 9

1252. tuṇaiyāmuṉ poṉṉaṭi ēttā maṉamatu tōkaiyarkaṇ
kaṇaiyāl iḷaikkiṉṟa teṉṉaicey kēṉeṉṟaṉ kaṇiraṇṭiṉ
iṇaiyām parañcuṭa rēaḻi yānala mēiṉpamē
paṇaiyār tiruvoṟṟi yūrara cēem paramporuḷē. 10

1253. poruḷēniṉ poṉṉaṭi uṉṉāteṉ vaṉmaṉam pūvaiyartam
iruḷē purikiṉṟa teṉṉaicey kēṉaṭi yēṉmayaṅkum
maruḷē tavirntuṉai vāḻtti vaṇaṅki makiḻntiṭanī
aruḷē aruṭkaṭa lēoṟṟi mānakar āḷpavaṉē. 11

Back


63. eṇṇat tiraṅkal
tiruvoṟṟiyūr
koccakak kalippā



1254.
eḷiyēṉniṉ tirumuṉpē eṉuraikkēṉ pollāta
kaḷiyēṉ koṭuṅkāmak kaṉmaṉattēṉ naṉmaiyilā
veḷiyēṉ veṟiyēṉtaṉ meyppiṇiyai oṟṟiyilvāḻ
aḷiyōynī nīkkāyēl ārnīkka vallārē. 1

1255. muṉṉēcey vevviṉaitāṉ mūṇṭatuvō allatunāṉ
iṉṉē piḻaitāṉ iyaṟṟiyatuṇ ṭōaṟiyēṉ
poṉṉēr puricaṭaiem puṇṇiyaṉē eṉnōyai
aṉṉēnī nīkkāyēl ārnīkka vallārē. 2

1256. ippā riṭaiuṉaiyē ēttukiṉṟa nāyēṉai
veppār uḷattiṉarpōl vemmaiceyum vempiṇiyai
eppā lavarkkum iṟaivaṉām eṉarumai
appānī nīkkāyēl ārnīkka vallārē. 3

1257. ōvā mayalcey ulakanaṭaik kuḷtuyaram
mēvā uḻalkiṉṟa veṇmaiyēṉ meynnōyaic
cēvār koṭiem civaṉē civaṉēyō
āvānī nīkkāyēl ārnīkka vallārē. 4

1258. poyyām malairuṭṭup pottariṭai vīḻntuḻalum
kaiyām neṟiyēṉ kalaṅkavanta vempiṇiyai
maiyār miṭaṟṟem maruntē maṇiyēeṉ
aiyānī nīkkāyēl ārnīkka vallārē. 5

1259. immā nilattil iṭaruḻattal pōtātē
vimmā aḻuṅkaeṉṟaṉ meyuṭaṟṟum vempiṇiyaic
cemmāṉ maḻukkaraṅkoḷ celvac civamēeṉ
ammānī nīkkāyēl ārnīkka vallārē. 6

1260. puraicērum neñcap pulaiyaṉēṉ vaṉkāmat
taraicērum tuṉpat taṭaṅkaṭalēṉ vempiṇiyai
viraicērum koṉṟai viricaṭaiyāy viṇṇavartam
araicēnī nīkkāyēl ārnīkka vallārē. 7

1261. ittā raṇiyil eḷiyōraik kaṇṭumika
vittāram pēcum veṟiyēṉtaṉ meyppiṇiyaik
kottār kuḻalioru kūṟuṭaiya kōvēeṉ
attānī nīkkāyēl ārnīkka vallārē. 8

1262. maṟiyēr viḻiyār mayakkiṉiṭai māḻānta
ciṟiyēṉ aṭiyēṉ tiyaṅkavanta valnōyaic
ceṟivē peṟuntoṇṭar cintai taṉilōṅkum
aṟivēnī nīkkāyēl ārnīkka vallārē. 9

263. tuṉpē cumaiyāc cumakkiṉṟa nāyēṉai
vaṉpēcey tuḷḷa mayakkiniṉṟa vaṉnōyai
iṉpē aruḷkiṉṟa eṉā ruyirēeṉ
aṉpēnī nīkkāyēl ārnīkka vallārē. 10

Back


64.piracātap patikam
puḷḷirukkuvēḷūr
kaliviruttam



1264.
caratat tālaṉpar cārntiṭum niṉtiru
viratat tālaṉṟi vēṟoṉṟil tīrumō
paratat tāṇṭava ṉēpari tippuri
varatat tāṇṭava ṉēivva ruttamē. 1

1265. vēta ṉēṉumvi lakkutaṟ pālaṉō
tīta ṉēṉtuyar tīrkkumva yittiya
nāta ṉēuṉṟaṉ nallaruḷ illaiyēl
nōtal nērumvaṉ nōyilci ṟitumē. 2


1266. arunti ṉālaṉpa kaṅkuḷir āṉanta
virunti ṉālmakiḻ vittaruḷ aṇṇalē
varunti nāṭava rumpiṇi niṉaruḷ
marunti ṉālaṉṟi maṟṟoṉṟil tīrumō. 3

1267. mālum nāṉkuva taṉaṉum māmaṟai
nālum nāṭaru nampara ṉēeva
rālum nīkkaa ritivva ruttamniṉ
ēlum nallaruḷ iṉṟeṉil caṟṟumē. 4


1268. tēvar āyiṉum tēvarva ṇaṅkumōr
mūvar āyiṉum mukkaṇa niṉaruḷ
mēvu ṟātuvi lakkiṭaṟ pālarō
ōvu ṟātau ṭaṟpiṇi taṉṉaiyē. 5

1269. vaiya nāyaka vāṉavar nāyaka
taiyal nāyaki cārntiṭum nāyaka
uyya niṉṉaruḷ oṉṟuva tillaiyēl
veyya nōykaḷvi lakuva tillaiyē. 6


1270. kallai villilka ṇittaruḷ ceytatōr
ellai iṉṟie ḻumiṉpa veḷḷamē
illai illainiṉ iṉṉaruḷ illaiyēl
tollai nōyiṉto ṭakkatu nīṅkalē. 7

1271. nīti mātavar neñciṭai niṉṟoḷir
cōti yēmutto ḻiluṭai mūvarkkum
āti yēniṉa ruḷ oṉṟum illaiyēl
vāti yāniṟkum vaṉpiṇi yāvumē. 8

1272. pattar nittampa yilpari tippuri
utta mapporu ḷēuṉa ruḷtaṉaip
pettam aṟṟiṭap peṟṟavark kallatu
nittam uṟṟane ṭumpiṇi nīṅkumō. 9

1273. caiva ciṟkuṇar tammuḷam maṉṉiya
teyva taṟpara ṉēciva ṉēiṅku
uyva taṟkuṉa ruḷoṉṟum illaiyēl
naiva taṟkuna ṇukuva nōykaḷē. 10

Back


65. neñcuṟutta tirunēricai
tiruvoṟṟiyūr
nēricai veṇpā



1274.
poṉṉār viṭaikkoṭiem puṇṇiyaṉaip puṅkavaṉai
oṉṉār purameritta uttamaṉai - maṉṉāya
attaṉainam oṟṟiyūr appaṉaiel lāmvalla
cittaṉainī vāḻttutineñ cē. 1

1275. neñcē ulaka neṟiniṉṟu nīmayalāl
añcēleṉ piṉvan taruḷkaṇṭāy - eñcāt
tavakkoḻuntām caṟkuṇavar tāḻntēttum oṟṟic
civakkoḻuntai vāḻttutumnām ceṉṟu. 2

1276. ceṉṟuceṉṟu nalkāta celvartalai vāyililē
niṉṟu niṉṟu vāṭukiṉṟa neñcamē - iṉṟutiru
oṟṟiyappaṉ tāṇmalarai uṉṉutiyēl kātalittu
maṟṟicaippa tellām varum. 3

1277. varunāḷ uyirvāḻum māṇpaṟiyōm neñcē
orunāḷum nīvēṟoṉ ṟuṉṉēl - tirunāḷaip
pōvāṉ toḻumaṉṟil puṇṇiyaṉai oṟṟiyiltāy
āvāṉ tiruvaṭial lāl. 4

1278. allālam uṇṭamiṭaṟ ṟāramutai aṟputattaik
kallāla nīḻalamar kaṟpakattaic - colārnta
viṇmaṇiyai eṉuyirai meypporuḷai oṟṟiyileṉ
kaṇmaṇiyai neñcē karutu. 5

1279. karutāyō neñcē katikiṭaikka eṅkaḷ
marutā eḻiltillai maṉṉā - erutēṟum
eṉarumait teyvatamē eṉarumaic caṟkuruvē
eṉarumai appāvē eṉṟu. 6


1280. eṉṟumuṉak kāḷāvēṉ eṉneñcē vaṉneñcar
oṉṟum iṭam ceṉṟaṅ kuḻalātē - naṉṟutarum
oṟṟiyappaṉ poṉaṭiyai uṉṉukiṉṟōr tampatattaip
paṟṟiniṟpai yākil parintu. 7

1281. parintuṉakkuc colkiṉṟēṉ pāvaṅkaḷ ellām
erintuviḻa nāmkatiyil ēṟat - terintu
viṭaiyāṉai oṟṟiyūr vittakaṉai mātōr
puṭaiyāṉai neñcamē pōṟṟu. 8

1282. pōṟṟutieṉ neñcē puramnakaiyāl cuṭṭavaṉai
ēṟṟukanta pemmāṉai emmavaṉai - nīṟṟoḷicēr
avvaṇṇat tāṉai aṇipoḻilcūḻ oṟṟiyūrc
cevvaṇṇat tāṉait terintu. 9


1283. terintu niṉakkaṉantam teṇṭaṉiṭu kiṉṟēṉ
virintaneñcē oṟṟiyiṭai mēvum -parintaneṟṟik
kaṇṇāṉai mālayaṉum kāṇap paṭātāṉai
eṇṇārai eṇṇātē eṉṟu. 10


1284. eṉṟeṉ ṟaḻutāy ilaiyēeṉ neñcamē
oṉṟeṉṟu niṉṟa uyarvuṭaiyāṉ - naṉṟeṉṟa
cemmait toḻumpartoḻum cīroṟṟi yūraṇṇal
nammait toḻumpukoḷḷum nāḷ. 11


1285. nāḷāku muṉeṉatu naṉneñcē oṟṟiyappaṉ
tāḷākum tāmaraippoṉ taṇmalarkkē - āḷākum
tīrttar tamakkaṭimai ceytavartam cīrccamukam
pārttumakiḻ vāyatuvē pāṅku. 12

1286. pāṅkuṭaiyār meyyil palittatiru nīṟaṇiyāt
tīṅkuṭaiyār tīmaṉaiyil cellātē - ōṅkuṭaiyāḷ
uṟṟamarnta pākattem oṟṟiyappaṉ poṉaruḷaip
peṟṟamarti neñcē peritu. 13


1287. periyāṉai mātarp piṟaikkaṇṇi yāṉai
ariyāṉai aṅkaṇaṉai ārkkum - kariyāṉait
tōlāṉaic cīroṟṟic cuṇṇaveṇ nīṟṟāṉai
mēlāṉai neñcē virumpu. 14

1288. virumpit tirumāl vilaṅkāy neṭunāḷ
arumpit taḷaintuḷ ayarntē - tirumpiviḻi
nīrkoṇṭum kāṇāta nittaṉoṟṟi yūraṉaṭic
cīrkoṇṭu neñcē tikaḻ. 15

1289. tikaḻkiṉṟa ñāṉac ceḻuñcuṭarai vāṉōr
pukaḻkiṉṟa teyvattaip pōtam - nikaḻkiṉṟa
oṟṟik kaṉiyai ulakuṭaiya nāyakattai
veṟṟit tuṇaiyaineñcē vēṇṭu. 16

1290. vēṇṭāmai vēṇṭuvatu mēvāt tavamuṭaiyōr
tīṇṭāmai yātatunī tīṇṭātē - īṇṭāmai
oṉṟuvapōl neñcēnī oṉṟioṟṟi yūraṉpāl
ceṉṟutoḻu kaṇṭāy tiṉam. 17


1291. tiṉantōṟum uḷḷurukic cīrpāṭum aṉpar
maṉantōṟum ōṅkum maṇiyai - iṉantōṟum
vētamalar kiṉṟa viyaṉpoḻilcūḻ oṟṟinakarp
pōta malaraineñcē pōṟṟu. 18


1292. pōṟṟār purampoṭitta puṇṇiyaṉai viṇṇavarkaḷ
āṟṟāta nañcamuṇṭa āṇtakaiyaik - kūṟṟāvi
koḷḷum kaḻaṟkāl kurumaṇiyai oṟṟiyiṭam
koḷḷum poruḷaineñcē kūṟu. 19

1293. kūṟumaiyāṭ kīntaruḷum kōmāṉaic ceñcaṭaiyil
āṟumalark koṉṟai aṇivōṉait - tēṟumaṉam
uḷḷavarkaṭ kuḷḷapaṭi uḷḷavaṉai oṟṟiamar
naḷḷavaṉai neñcamē nāṭu. 20


1294. nāṭum civāya namaeṉṟu nāṭukiṉṟōr
kūṭum tavaneṟiyil kūṭiyē - nīṭumaṉpar
cittamaṉait tīpakamām ciṟparaṉai oṟṟiyūr
uttamaṉai neñcamē ōtu. 21


1295. ōtuneṟi oṉṟuḷateṉ uḷḷamē ōrtiatu
tītuneṟi cērāc civaneṟiyil - pōtuneṟi
ōtam piṭikkumvayal oṟṟiyappaṉ toṇṭartirup
pātam piṭikkum payaṉ. 22

1296. payaṉaṟiyāy neñcē pavañcārti mālō
ṭayaṉaṟiyāc cīruṭaiya ammāṉ - nayaṉaṟiyār
uḷḷat taṭaiyāṉ uyaroṟṟi yūravaṉvāḻ
uḷḷat tavarai uṟum. 23

1297. tavarāyi ṉumtēvar tāmāyi ṉummaṟ
ṟevarā yiṉumnamakkiṅ keṉṉām - kavarāta
nintai akaṉṟiṭaeṉ neñcamē oṟṟiyilvāḻ
entai aṭivaṇaṅkā rēl. 24


1298. ēlak kuḻalār iṭaikkīḻp paṭuṅkoṭiya
ñālak kiṭaṅkariṉai nampātē - nīla
maṇikaṇṭā eṉṟuvantu vāḻttineñcē nāḷum
paṇikaṇṭāy aṉṉōṉ patam. 25


1299. patantaruvāṉ celvap payaṉtaruvāṉ maṉṉum
catantaruvāṉ yāvum taruvāṉ - itamtarumeṉ
neñcameṉkol vāṭukiṉṟāy niṉmalā niṉaṭiyē
tañcameṉṟāl oṟṟiyappaṉ tāṉ. 26

Back


66. taṉimaik kiraṅkal
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1300.
ākkal ātiya aintoḻil naṭatta
ayaṉmuṉ ākiya aivarai aḷittu
nīkkam iṉṟiev viṭattiṉum niṟainta
nitta nīeṉum niccayam ataṉait
tākka eṇṇiyē tāmatap pāvi
talaippaṭ ṭāṉavaṉ taṉaiakaṟ ṟutaṟkē
ūkkam uṟṟaniṉ tiruvaruḷ vēṇṭum
oṟṟi ōṅkiya uttamap poruḷē. 1


1301. kaṇattil eṉṉaiviṭ ṭēkukiṉ ṟavaṉpōl
kāṭṭu kiṉṟaṉaṉ mīṭṭumvan taṭuttup
paṇattum maṇṇiṉum pāvaiya riṭattum
parava neñciṉai viravukiṉ ṟaṉaṉkāṇ
kuṇatti ṉilkoṭun tāmataṉ eṉumik
koṭiya vañcakaṉ oṭiyameyp pōtam
uṇarttu vārilai eṉceykēṉ eḷiyēṉ
oṟṟi ōṅkiya uttamap poruḷē. 2


1302. imaikkum avvaḷa vēṉumneñ coṭuṅki
irukkak kaṇṭilēṉ iḻivukoḷ malattiṉ
cumaikku nontunon taiyavō nāḷum
tuyarkiṉ ṟēṉayar kiṉṟaeṉ tuyaraik
kumaikkum vaṇṇamniṉ tiruvaruḷ iṉṉum
kūṭap peṟṟilēṉ kūṟuva teṉṉē
umaikku nalvaram utaviya tēvē
oṟṟi ōṅkiya uttamap poruḷē. 3


1303. ceṉṟa nāḷilōr iṟaippoḻu tēṉum
cintai ōrvakai teḷintataṉ ṟatupōy
niṉṟa nāḷiṉum niṟkiṉṟa tilaikāṇ
neṭiya pāviyēṉ nikaḻttuva teṉṉē
eṉṟaṉ āruyirk koruperun tuṇaiyām
entai yēeṉai eḻumaiyum kātta
uṉṟa ṉāliṉṉum uvakaikoḷ kiṉṟēṉ
oṟṟi ōṅkiya uttamap poruḷē. 4


1304. kōṭi nāviṉum kūṟiṭa aṭaṅkāk
koṭiya māyaiyiṉ neṭiyavāḻk kaiyiṉai
nāṭi neñcakam nalikiṉṟēṉ uṉaiyōr
nāḷum eṇṇilēṉ naṉkaṭai vēṉē
vāṭi ṉēṉpiḻai maṉaṅkoḷal aḻiyā
vāḻvai ēḻaiyēṉ vacañceyal vēṇṭum
ūṭi ṉālummey aṭiyarai ikavā
oṟṟi mēviya uttamap poruḷē. 5


1305. aṉpa teṉpataik kaṉaviṉum kāṇēṉ
āṭu kiṉṟaṉaṉ aṉparaip pōla
vaṉpa vattaiyum māyttiṭa niṉaittēṉ
vañca neñciṉai vacappaṭuk killēṉ
tuṉpa vāḻkkaiyil cuḻalkiṉṟēṉ niṉṉait
toḻutu vāḻttinal cukampeṟu vēṉē
oṉpa tākiya uruvuṭaip periyōy
oṟṟi ōṅkiya uttamap poruḷē. 6



1306. muṉṉai nāṉceyta valviṉai iraṇṭiṉ
muṭivu tērntilaṉ vaṭiveṭut tulakil
eṉṉai nāṉkaṇṭa tantanāḷ toṭaṅki
inta nāḷmaṭṭum iruḷ eṉpa tallāl
piṉṉai yātoṉṟum peṟṟilēṉ itaṉaip
pēca eṉṉuḷam kūcukiṉ ṟatukāṇ
uṉṉai nampiṉēṉ niṉkuṟip puṇarēṉ
oṟṟi ōṅkiya uttamap poruḷē. 7



1307. kaṇṇi lāṉcuṭar kāṇiya viḻainta
karuttai ottaeṉ karuttiṉai muṭippat
teṇṇi lāmuṭic civaparam poruḷniṉ
cittam eppaṭi terintilaṉ eḷiyēṉ
paṇṇi lāviya pāṭalan toṭainiṉ
pāta paṅkayam pativuṟap puṉaivōr
uṇṇi lāviya āṉantap perukkē
oṟṟi ōṅkiya uttamap poruḷē. 8


1308. uṇmai niṉaruṭ cukampiṟa ellām
uṇmai aṉṟeṉa uṇarttiyum eṉatu
peṇmai neñcakam veṇmaikoṇ ṭulakap
pitti lēiṉṉum tottukiṉ ṟatukāṇ
vaṇmai oṉṟilēṉ eṇmaiyiṉ antō
varuntu kiṉṟaṉaṉ vāḻvaṭai vēṉō
oṇmai ampalat toḷiceyum cuṭarē
oṟṟi ōṅkiya uttamap poruḷē. 9


1309. naiyu māṟeṉaik kāmamā tikaḷtām
naṇuki vañcakam nāṭṭukiṉ ṟatunāṉ
ceyyu māṟitaṟ kaṟintilaṉ entāy
tikaikkiṉ ṟēṉ aruḷ tiṟampeṟu vēṉē
vaiyu māṟilā vaṇkaiyar uḷattiṉ
maṉṉi vāḻkiṉṟa māmaṇik kuṉṟē
uyyu māṟaruḷ ampalat tamutē
oṟṟi ōṅkiya uttamap poruḷē. 10

Back


67. karuṇai peṟā tiraṅkal
potu
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1310.
naṉṟi oṉṟiya niṉṉaṭi yavarkkē
nāṉum iṅkoru nāyaṭi yavaṉkāṇ
kuṉṟiṉ oṉṟiya iṭarmika uṭaiyēṉ
kuṟṟam nīkkumnal kuṇamilēṉ eṉiṉum
eṉṟiṉ oṉṟiya civaparañ cuṭarē
iṉpa vāriyē eṉṉuyirt tuṇaiyē
oṉṟiṉ oṉṟiya uttamap poruḷē
uṉaia lāleṉai uṭaiyavar evarē. 1


1311. tītu ceytaṉaṉ ceykiṉṟēṉ ceyvēṉ
tīya ṉēṉkoṭun tīkkuṇa iyalpē
ētu ceytaṉa ṉēṉumeṉ taṉṉai
ēṉṟu koḷvatem iṟaivaniṉ iyalpē
ītu ceytaṉai eṉṉaiviṭ ṭulakil
iṭarkoṇ ṭēṅkeṉa iyampiṭil aṭiyēṉ
ōtu ceyvatoṉ ṟeṉṉuyirt tuṇaiyē
uṉaia lāleṉai uṭaiyavar evarē. 2


1312. ceṉṟa nāḷiṉum celkiṉṟa nāḷil
ciṟiya ṉēṉmikat tiyaṅkuṟu kiṉṟēṉ
maṉṟa nāṉivaṇ ivvakai āṉāl
vaḷḷa lēniṉai vaḻuttumā ṟetuvō
eṉṟa ṉāliṉi āvatoṉ ṟilaiuṉ
eṇṇam eppaṭi appaṭi icaika
uṉṟa ṉālkaḷit tuvakaikoḷ kiṉṟēṉ
uṉaia lāleṉai uṭaiyavar evarē. 3


1313. maiyal vāḻkkaiyil nāḷtoṟum aṭiyēṉ
varunti neñcakam māḻkuva tellām
aiya aiyavō kaṇṭiṭā tavarpōl
aṭampi ṭippatuṉ aruḷiṉuk kaḻakō
ceyya mēloṉṟum aṟintilaṉ civaṉē
tillai maṉṟiṭait teṉmuka nōkki
uyya vaittatāḷ nampiniṟ kiṉṟēṉ
uṉaia lāleṉai uṭaiyavar evarē. 4


1314. maṇṇa kacciṟu vāḻkkaiyiṉ poruṭṭāl
varunti maṟṟataṉ vaṉmaikaḷ ellām
eṇṇa eṇṇaeṉ neñcakam pataippuṟ
ṟēṅki ēṅkināṉ iḷaippuṟu kiṉṟēṉ
aṇṇal niṉtiru aruṭṭuṇai aṭaintāl
amaintu vāḻkuvaṉ aṭaivakai aṟiyēṉ
uṇṇa nalamu taṉaiyaem perumāṉ
uṉaia lāleṉai uṭaiyavar evarē. 5


1315. aṉṉai appaṉum nīeṉa makiḻntē
akaṅku ḷirntunāṉ ātarit tiruntēṉ
eṉṉai ippaṭi iṭarkoḷa viṭuttāl
eṉcey kēṉ itai yāroṭu pukalkēṉ
poṉṉai ottaniṉ aṭittuṇai malaraip
pōṟṟu vārkkunī purikuva tituvō
uṉṉai eppaṭi āyiṉum maṟavēṉ
uṉaia lāleṉai uṭaiyavar evarē. 6


1316. nīlam iṭṭakaṇ maṭaviyar mayakkāl
neñcam ōrvaḻi nāṉoru vaḻiyāy
ñālam iṭṭa iv vāḻkkaiyil aṭiyēṉ
naṭuṅki uḷḷakam naliyumeṉ taṉmai
ālam iṭṭaruḷ kaḷattanī aṟintum
aruḷa ḷittilai ākamaṟ ṟitaṉai
ōlam iṭṭaḻu taraṟṟieṅ kuraippēṉ
uṉaia lāleṉai uṭaiyavar evarē. 7


1317. koṭiya pāviyēṉ paṭumpari tāpam
kuṟittuk kaṇṭumeṉ kuṟaiakaṟ ṟātu
neṭiya kālamum tāḻttaṉai niṉatu
neñcum vañcakam nērntatuṇ ṭēyō
aṭiyar tantuyar kaṇṭiṭil tariyār
aiyar eṉpareṉ aḷavaḵ tilaiyō
oṭiya mātuyar nīkkiṭāy eṉṉil
uṉaia lāleṉai uṭaiyavar evarē. 8


1318. eṉeṉ ṟēḻaiyēṉ nāṇamviṭ ṭuraippēṉ
iṟaiva niṉṟaṉai iṟaippoḻu tēṉum
uṉeṉ ṟāleṉa turaimaṟut tetirāy
ulaka māyaiyil tilakameṉ ṟuraikkum
miṉeṉ ṟāliṭai maṭaviyar mayakkil
vīḻnteṉ neñcakam āḻntuviṭ ṭataṉāl
uṉaṉ peṉpateṉ ṉiṭattilai yēṉum
uṉaia lāleṉai uṭaiyavar evarē. 9


1319. aṭiya ṉēṉmicai āṇṭava niṉakkōr
aṉpi runtateṉ ṟakaṅkarit tiruntēṉ
koṭiya ṉēṉpaṭum iṭarmuḻu taṟintum
kūli yāḷaṉaip pōleṉai niṉaittē
neṭiya ittuṇaip pōtumōr ciṟitum
neñci raṅkilai cañcalat taṟivum
oṭiya niṉṟaṉaṉ eṉceykēṉ civaṉē
uṉaia lāleṉai uṭaiyavar evarē. 10

Back


68. arppit tiraṅkal
potu
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1320.
tampi rāṉtaya virukkaiṅ keṉakkōr
tāḻvuṇ ṭōeṉat tarukkoṭum iruntēṉ
empi rāṉniṉak kēḻaiyēṉ aḷavil
irakkam oṉṟilai eṉeṉpa tiṉṉum
nampi rāṉeṉa nampiniṟ kiṉṟēṉ
nampum eṉṟaṉai vempiṭac ceyiṉum
cempi rāṉaruḷ aḷikkiṉum uṉatu
cittam aṉṟiyāṉ ceyvatoṉ ṟilaiyē. 1


1321 tuṭṭa neñcaka vañcakak koṭiyēṉ
colva teṉṉaieṉ tolviṉai vacattāl
iṭṭa nalvaḻi alvaḻi eṉavē
eṇṇum ivvaḻi iraṇṭiṭai eṉainī
viṭṭa tevvaḻi avvaḻi akaṉṟē
vēṟum ōrvaḻi mēviṭap paṭumō
ciṭṭar uḷḷuṟum civaperu māṉniṉ
cittam aṉṟiyāṉ ceyvatoṉ ṟilaiyē. 2


1322. ūṭṭu kiṉṟaṉai uṇṇukiṉ ṟaṉaṉmēl
uṟakku kiṉṟaṉai uṟaṅkukiṉ ṟaṉaṉpiṉ
kāṭṭu kiṉṟaṉai kāṇukiṉ ṟaṉaṉnī
kaḷippik kiṉṟaṉai kaḷippuṟu kiṉṟēṉ
āṭṭu kiṉṟaṉai āṭukiṉ ṟaṉaṉiv
akila kōṭiyum avvakai yāṉāl
tīṭṭum aṉparuk kaṉpaniṉ taṉatu
cittam aṉṟiyāṉ ceyvatoṉ ṟilaiyē. 3


1323. kaṇṇi lāṉcuṭar kāṇauṉ ṉutalpōl
karutti lēṉumniṉ karuṇaiyai viḻaintēṉ
eṇṇi lāiṭai yūṟaṭut tataṉāl
iḷaikkiṉ ṟēṉeṉai ēṉṟukoḷ vataṟkeṉ
uṇṇi lāviya uyirkkuyir aṉaiyāy
uṉṉai ottatōr muṉṉavar ilaikāṇ
teṇṇi lāmuṭic civaparam poruḷniṉ
cittam aṉṟiyāṉ ceyvatoṉ ṟilaiyē. 4


1324. meccu kiṉṟavar vēṇṭiya ellām
viḻii maikkumuṉ mēvalkaṇ ṭuṉaināṉ
naccu kiṉṟaṉaṉ nacciṉum koṭiyēṉ
naṉmai eytavō vaṉmaiyuṟ ṟiṭavō
iccai naṉṟaṟi vāyaruḷ ceyyā
tirukkiṉ ṟāy uṉak kiyāṉceyta teṉṉē
ceccai mēṉiem civaparañ cuṭarniṉ
cittam aṉṟiyāṉ ceyvatoṉ ṟilaiyē. 5



1325. nāṭun tāyiṉum nallavaṉ namatu
nātaṉ eṉṟuṉai nāṭumap poḻutē
vāṭu neñcam taḷirkkiṉṟēṉ maṟṟai
vaikaṟ pōtelām vāṭukiṉ ṟaṉaṉkāṇ
pāṭun toṇṭarkaḷ iṭarppaṭil tariyāp
paṇpeṉ maṭṭumniṉ pālilai pōlum
tēṭum pattartam uḷattamar vōyniṉ
cittam aṉṟiyāṉ ceyvatoṉ ṟilaiyē. 6


1326. maruḷa ḷitteṉai mayakkiiv ulakil
varuttu kiṉṟaṉai maṟṟeṉak kuṉṟaṉ
aruḷa ḷikkilai āyiṉum niṉakkē
aṭimai yākkilai āyiṉum vēṟṟup
poruḷa ḷikkilai āyiṉum oruniṉ
poṉmu kattaiōr pōtu kaṇ ṭiṭavē
teruḷa ḷittiṭil pōtum iṅ kuṉatu
cittam aṉṟiyāṉ ceyvatoṉ ṟilaiyē. 7


1327. māṟu kiṉṟaṉaṉ neñcakam añci
vaḷḷal ittuṇai vantilaṉ iṉimēl
kūṟu kiṉṟateṉ eṉṟayar kiṉṟēṉ
kulavit tēṟṟumak koḷkaiyar iṉṟi
ēṟu kiṉṟaṉaṉ irakkamuḷ ḷavaṉnam
iṟaivaṉ iṉṟaruḷ īkuvaṉ eṉṟē
tēṟu kiṉṟaṉaṉ eṉceykēṉ niṉatu
cittam aṉṟiyāṉ ceyvatoṉ ṟilaiyē. 8



1328. tāyi ṉumperun tayavuṭai yavaṉnan
talaivaṉ eṉṟunāṉ tarukkoṭum tirintēṉ
nāyi ṉumkaṭai yēṉpaṭum iṭarai
nāḷum kaṇṭaṉai nalaruḷ ceyyāy
āyi ṉumtiru mukaṅkaṇṭu makiḻum
aṉpar tampaṇi āṟṟimaṟ ṟuṭalam
tēyi ṉummika naṉṟeṉak karuḷuṉ
cittam aṉṟiyāṉ ceyvatoṉ ṟilaiyē. 9


1329. vāṉum vaiyamum aḷikkiṉum uṉpāl
maṉamvait tōṅkuvar vaḷḷalniṉ aṭiyār
nāṉum avvakai ulakiyal oḻukkil
nāṭi niṉṉaruḷ nalampeṟa viḻaital
kūṉum ōrmuṭak kaṇṇili vāṉil
kulavum oṇcuṭar kuṟittiṭal pōlum
tēṉum kaikkumniṉ aruḷuṇṭēl uṇṭuṉ
cittam aṉṟiyāṉ ceyvatoṉ ṟilaiyē. 10

Back


69. kaḻipakaṟ kiraṅkal
potu
eṇcīrk kaḻineṭilaṭi āciriya viruttam



1330.
āṇṭa tuṇṭunī eṉṟaṉai aṭiyēṉ
ākkai oṉṟumē acaimaṭaṟ paṉaipōl
nīṇṭa tuṇṭumaṟ ṟuṉṉaṭik kaṉpē
nīṇṭa tillaival neṟicelum oḻukkam
pūṇṭa tuṇṭuniṉ puṉitanal oḻukkē
pūṇṭa tillaieṉ puṉmaiyai nōkki
īṇṭa vantaru ḷāyeṉil antō
eṉcey kēṉnara kiṭaiiṭum pōtē. 1


1331. ūḻai yēmika nontiṭu vēṉō
uḷattai nōvaṉō ulakiṭai mayakkum
pāḻai yēpalaṉ taruvateṉ ṟeṇṇip
pāvi yēṉperum paṭaruḻak kiṉṟēṉ
māḻai yērtiru mēṉiem perumāṉ
maṉami raṅkieṉ valviṉai keṭavan
tēḻai yēṟkaru ḷāyeṉil antō
eṉcey kēṉnara kiṭaiiṭum pōtē. 2



1332. īṉṟu koṇṭaeṉ tantaiyum tāyum
yāvum nīeṉa eṇṇiya nāyēṉ
māṉṟu koṇṭaiv vañcaka vāḻviṉ
mayakki ṉālmika vaṉmaikaḷ ceytēṉ
cāṉṟu koṇṭatu kaṇṭaṉai yēṉum
tamiya ṉēṉmicait tayavukoṇ ṭeṉṉai
ēṉṟu koṇṭaru ḷāyeṉil antō
eṉcey kēṉnara kiṭaiiṭum pōtē. 3



1333. ammai appaṉeṉ āruyirt tuṇaivaṉ
aracaṉ tēcikaṉ aṉpuṭait tēvaṉ
immai yiṟpayaṉ ammaiyiṟ payaṉmaṟ
ṟiyāvu nīeṉa eṇṇiniṟ kiṉṟēṉ
cemmai yiṟpeṟum aṉparuḷ ḷakañcēr
celva mēeṉaic cērttaru ḷāyēl
emmai yiṟpeṟu vēṉciṟu nāyēṉ
eṉcey kēṉnara kiṭaiiṭum pōtē. 4


1334. tāya rātiyar calippuṟu kiṟpār
tamarum eṉṟaṉait taḻuvutal oḻivār
nēya rātiyar nēyamviṭ ṭakalvār
niṉṉai nampieṉ neñcuvak kiṉṟēṉ
tīya rātiyil tīyaṉeṉ ṟeṉainiṉ
tiruvu ḷattiṭaic cērttiṭā toḻittāl
ēyar kōṉukkaṉ ṟaruḷumem perumāṉ
eṉcey kēṉnara kiṭaiiṭum pōtē. 5



1335. muṉṉai nāṉceyta valviṉaic cimiḻppāṉ
mōka vāriyiṉ mūḻkiṉa ṉēṉum
aṉṉai pōlumeṉ āruyirt tuṇaiyām
appa niṉaruḷ ampiyai nampi
taṉṉai nērciva ñāṉameṉ karaiyaic
cārku vēmeṉum tarukkuṭaṉ uḻaṉṟēṉ
iṉṉum niṉaruḷ īntilai antō
eṉcey kēṉnara kiṭaiiṭum pōtē. 6



1336. uṇṇu kiṉṟatum uṟaṅkukiṉ ṟatummēl
uṭuttu kiṉṟatum ulavukiṉ ṟatummāl
naṇṇu kiṉṟatum naṅkaiyar vāḻkkai
nāṭu kiṉṟatum navaiyuṭait toḻilkaḷ
paṇṇu kiṉṟatum āṉapiṉ uṭalaip
pāṭai mēluṟap paṭuttukiṉ ṟatumeṉ
ṟeṇṇu kiṉṟatō ṟuḷampataik kiṉṟēṉ
eṉcey kēṉnara kiṭaiiṭum pōtē. 7



1337. kallai vellavum vallaeṉ maṉantāṉ
kaṭavuḷ niṉaṭik kamalaṅkaḷ niṉaittal
illai nallainiṉ aruḷeṉak kataṉāl
illai illainī irakkamil lātāṉ
allai illaiyāl aruḷtarā tiruttal
aṭiya ṉēṉaḷa vāyiṉiṅ kiṭarkkē
ellai illaieṉ ṟuḷampataik kiṉṟēṉ
eṉcey kēṉnara kiṭaiiṭum pōtē. 8


1338. poṅku māyaiyiṉ puṇarppiṉuk kuḷḷam
pōkki niṉṟatum pulappakai varkaḷāl
iṅku mālari ēṟṟiṉmuṉ karipōl
ēṅku kiṉṟatum iṭarpperuṅ kaṭalil
taṅkum ācaiyaṅ karāppiṭit tīrkkat
tavippil niṉṟatum tamiyaṉēṉ taṉaiyum
eṅkum ākiniṉ ṟāyaṟin tilaiyō
eṉcey kēṉnara kiṭaiiṭum pōtē. 9



1339. arakkaṉ allaṉyāṉ arakkaṉē eṉiṉum
arakka ṉukkummuṉ aruḷaḷit taṉaiyē
purakka eṉṉainiṉ aruṭkaṭaṉ eṉṟē
pōṟṟu kiṉṟaṉaṉ pulaiyariṟ pulaiyēṉ
urakka iṅkiḻait tiṭumpiḻai ellām
uṉṉal aiyanī uṉṉieṉ aḷavil
irakkam niṉtiru uḷattilai yāṉāl
eṉcey kēṉnara kiṭaiiṭum pōtē. 10

Back


70. taricaṉap patikam
kōyil
aṟucīrk(33) kaḻineṭilaṭi āciriya viruttam
(33). eḻucīr - to.vē 1,2. aṟucīr - ca. mu. ka., ā. pā.


1340.
tiruvār poṉṉam palanaṭuvē teḷḷār amutat tiraḷaṉaiya
uruvār aṟivā ṉantanaṭam uṭaiyār aṭiyārk kuvakainilai
taruvār avartam tirumukattē tatumpum iḷaveṇ ṇakaikaṇṭēṉ
iruvā taṉaiaṟ ṟantōnāṉ iṉṉum orukāl kāṇpēṉō. 1


1341. poṉnā yakaṉum purantaraṉum pūvāḻ pavaṉum pukaḻntētta
miṉṉār poṉṉam palanaṭuvē viḷaṅkum karuṇai viḻivaḻaṅkum
aṉṉār aṟivā ṉantanaṭam āṭum kaḻalkaṇ ṭakaṅkuḷirntēṉ
eṉnā yakaṉār avarkaḻalai iṉṉum orukāl kāṇpēṉō. 2


1342. tāyiṟ periya karuṇaiyiṉār talaimā laiyiṉār tāḻcaṭaiyār
vāyiṟ kiṉiya pukaḻuṭaiya vaḷḷal avartan tiruaḻakaik
kōyiṟ karukē ceṉṟumaṉam kuḷirak kaṇṭēṉ pirivuṟṟēṉ
īyil ciṟiyēṉ avaraḻakai iṉṉum orukāl kāṇpēṉō. 3


1343. puṉkaṇ akaṟṟum meyyaṭiyār pōṟṟum poṉṉam palanaṭuvē
vaṉkaṇ aṟiyār tirunaṭañcey varatar amutat tirumukattai
muṉkaṇ ulakil ciṟiyēṉcey muḻumā tavattāl kaṇṭēṉnāṉ
eṉkaṇ aṉaiyār avarmukattai iṉṉum orukāl kāṇpēṉō. 4


1344. aṉpuṟ ṟaṭiyār toḻutētta aṇiyār maṇippoṉ ampalattē
vaṉpuṟ ṟaḻiyāp peruṅkaruṇai malaiyār talaiyār mālaiyiṉār
maṉpuṟ ṟaravār kacciṭaiyiṉ vayaṅka naṭañcey vatukaṇṭēṉ
iṉpuṟ ṟaṭiyēṉ avarnaṭattai iṉṉum orukāl kāṇpēṉō. 5


1345. immā nilattil civapatamī teṉṉum poṉṉam palanaṭuvē
ammāl aṟiyā aṭikaḷaṭi acaiya naṭañcey vatukaṇṭēṉ
emmāl aṟiyap paṭuvatala eṉeṉ ṟuraippēṉ ēḻaiyaṉyāṉ
emmāṉ avartan tirunaṭattai iṉṉum orukāl kāṇpēṉō. 6


1346. ciṟiyēṉ tavamō eṉaiīṉṟāḷ ceyta tavamō yāṉaṟiyēṉ
maṟiyēr karattār ampalattē vāḻum civaṉār tamaikkaṇṭēṉ
piṟiyēṉ eṉiṉum pirintēṉnāṉ pēyēṉ antap piriviṉaikkīḻ
eṟiyēṉ antō avartammai iṉṉum orukāl kāṇpēṉō. 7


1347. aruḷē vaṭivāy ampalattē āṭum perumāṉ aṭikaḷtamait
teruḷē vaṭivām aṭiyavarpōl ciṟiyēṉ kaṇṭēṉ cīruṟṟēṉ
maruḷē vaṭivēṉ ātaliṉāl maṟantē pirintē matikeṭṭēṉ
iruḷēr maṉattēṉ avartamaināṉ iṉṉum orukāl kāṇpēṉō. 8


1348. aṉṉō tiruam palattēem aiyar urukkaṇ ṭēṉatutāṉ
poṉṉō pavaḷap poruppatuvō putumā ṇikka maṇittiraḷō
miṉṉō viḷakkō viricuṭarō mēlai oḷiyō eṉ uraippēṉ
eṉṉō avartan tiruuruvai iṉṉum orukāl kāṇpēṉō. 9


1349. poṉeṉ ṟuraikkum ampalattē puṉita ṉārtam aḻakiyalai
uṉeṉ ṟuraippēṉ eṉṉēeṉ uḷḷam ciṟitum uṇarntatilai
miṉeṉ ṟuraikkum paṭimūṉṟu viḷakkum maḻuṅkum eṉilaṭiyēṉ
eṉeṉ ṟuraippēṉ avaraḻakai iṉṉum orukāl kāṇpēṉō. 10

Back


71. mutti upāyam
tiruvoṟṟiyūr
vañcittuṟai



1350.
oṟṟi ūraṉaip
paṟṟi neñcamē
niṟṟi nīaruḷ
peṟṟi cēravē. 1

1351. cēra neñcamē
tūram aṉṟukāṇ
vāram vaittiyēl
cārum muttiyē. 2

1352. mutti vēṇṭumēl
patti vēṇṭumāl
catti yamitu
putti neñcamē. 3

1353. neñca mēitu
vañca mēala
piñca kaṉpatam
tañcam eṉpatē. 4


1354. eṉpa tēṟṟavaṉ
aṉpa tēṟṟunī
vaṉpu māṟṟuti
iṉpam ūṟṟavē. 5

1355. ūṟṟam uṟṟuveṇ
nīṟṟaṉ oṟṟiyūr
pōṟṟa nīṅkumāl
āṟṟa nōykaḷē. 6

1356. nōykaḷ koṇṭiṭum
pēykaḷ paṟpalar
tūytaṉ oṟṟiyūrk
kēytal illaiyē. 7

1357. illai illaikāṇ
ollai oṟṟiyūr
ellai cēravē
allal eṉpatē. 8

1358. allal eṉpatēṉ
tollai neñcamē
mallal oṟṟiyūr
ellai ceṉṟumē. 9

1359. ceṉṟu vāḻttuti
naṉṟu neñcamē
eṉṟum nalvaḷam
oṉṟum oṟṟiyē. 10

Back


72. tavattiṟam pōṟṟal
tiruvoṟṟiyūr
aṟucīrk kaḻineṭilaṭi āciriya viruttam


1360.
vilvat toṭumpoṉ koṉṟaiaṇi vēṇip perumāṉ oṟṟinakar
celvap perumāṉ civaperumāṉ tiyākap perumāṉ tiruaḻakaik
kalvaip puṭaiya maṉamkaḷikkak kaṇkaḷ kaḷikkak kaṇṭuniṉṟēṉ
ilvaip puṭaiyēṉ ammānāṉ eṉṉa tavantāṉ ceytēṉō. 1


1361. kūṭum paṭimuṉ tirumālum kōla mākip puvi iṭantu
tēṭum tiruttāḷ civaperumāṉ tiyākap perumāṉ tiruppavaṉi
nāṭum pukaḻcēr oṟṟinakar nāṭip pukuntu kaṇṭēṉāl
īṭum akaṉṟēṉ ammānāṉ eṉṉa tavantāṉ ceytēṉō. 2

1362. ārkkum kaṭaṟkaṇ aṉṟeḻunta āla kālam attaṉaiyum
cērkkum kaḷattāṉ civaperumāṉ tiyākap perumāṉ tirunaṭattaik
kārkkaṇ poḻilcūḻ oṟṟiyilpōyk kaṇṭēṉ piṟavi kaṇṭilaṉē
yārkkeṉ ṟuraippēṉ ammānāṉ eṉṉa tavantāṉ ceytēṉō. 3

1363. uḷḷum puṟamum niṟaintaṭiyār uḷḷam maturit tūṟukiṉṟa
teḷḷum amutām civaperumāṉ tiyākap perumāṉ tirumukattaik
kaḷḷam tavirkkum oṟṟiyilpōyk kaṇṭēṉ paciyaik kaṇṭilaṉē
eḷḷal ikantēṉ ammānāṉ eṉṉa tavantāṉ ceytēṉō. 4

1364. āval uṭaiyār uḷḷuṭaiyār ayaṉmāl makavāṉ ātiyarām
tēvar perumāṉ civaperumāṉ tiyākap perumāṉ tiruvaṭivaik
kāvam poḻilcūḻ oṟṟiyilpōyk kaṇṭēṉ kaṇṭa kāṭcitaṉai
yāvar peṟuvār ammānāṉ eṉṉa tavantāṉ ceytēṉō. 5


1365. maṟappai akaṉṟa maṉatturavōr vāḻtta avarkku vāṉkatiyiṉ
ciṟappai aḷikkum civaperumāṉ tiyākap perumāṉ tirunaṭattaip
piṟappai akaṟṟum oṟṟiyilpōyp pērā ṉantam peṟakkaṇṭēṉ
iṟappait tavirttēṉ ammānāṉ eṉṉa tavantāṉ ceytēṉō. 6

1366. villām paṭippoṉ mēruviṉai viraiya vāṅkum veṟṟiyiṉāṉ
cellām karuṇaic civaperumāṉ tiyākap perumāṉ tirukūttaik
kallām koṭiya maṉamkaraiyak kaṇṭēṉ paṇṭu kāṇāta
ellām kaṇṭēṉ ammānāṉ eṉṉa tavantāṉ ceytēṉō. 7


1367. ollai eyilmūṉ ṟerikoḷuva uṟṟu nakaittōṉ oṟṟiyuḷāṉ
tillai nakarāṉ civaperumāṉ tiyākap perumāṉ tiruppavaṉi
kallai aḷiyum kaṉiyākkak kaṇṭēṉ koṇṭa kaḷippiṉukkōr
ellai aṟiyēṉ ammānāṉ eṉṉa tavantāṉ ceytēṉō. 8


1368. tuṉṉum cōma cuntaraṉār tūya maturai nakaraḷitta
teṉṉar perumāṉ civaperumāṉ tiyākap perumāṉ tiruaḻakaip
paṉṉum oṟṟi nakartaṉṉil pārttēṉ viṉaipōm vaḻipārtta
eṉṉai maṟantēṉ ammānāṉ eṉṉa tavantāṉ ceytēṉō. 9


1369. muṉṉam kāḻi vaḷḷalukku muttuc civikai kuṭaiyoṭupoṉ
ciṉṉam aḷittōṉ civaperumāṉ tiyākap perumāṉ tiruvaṭiyaik
kaṉṉiṉ ṟurukā neñcurukak kaṇṭēṉ kaṇṭa kāṭcitaṉai
eṉeṉ ṟuraippēṉ ammānāṉ eṉṉa tavantāṉ ceytēṉō. 10

Back


73. tiruccātaṉat teyvat tiṟam
potu
eṇcīrk(34)kaḻineṭilaṭi āciriya viruttam
( 34). eḻucīr- to.vē. 1,2. eṇcīr- ca.mu.ka., ā.pā.


1370.
uṭaiyāyuṉ aṭiyavarkkum avarmēl pūṇṭa
oṇmaṇiyām kaṇmaṇikkum ōṅku caiva
aṭaiyāḷam eṉṉaoḷir veṇṇīṟ ṟukkum
aṉpilēṉ añcāmal antō antō
naṭaiyāya uṭal muḻutum nāvāy niṉṟu
navilkiṉṟēṉ eṉpāvi nāvaic caṟṟum
iṭaiyāta koṭuntīyāl cuṭiṉum aṉṟi
eṉceyiṉum pōtātē entāy entāy. 1

1371. kaṇṇutalē niṉaṭiyār tamaiyum nōkkēṉ
kaṇmaṇimā laikkeṉiṉum kaṉintu nillēṉ
paṇṇutalcēr tirunīṟṟuk kōlam taṉṉaip
pārttēṉum añcukilēṉ payaṉi lāmē
naṇṇutalcēr uṭampellām nāvāy niṉṟu
navilkiṉṟēṉ eṉkoṭiya nāvai antō
eṇṇutalcēr koṭuntīyāl cuṭiṉum aṉṟi
eṉceyiṉum pōtātē entāy entāy. 2

1372. vañcamilār neñcakattē maruvum mukkaṇ
māmaṇiyē uṉainiṉaiyēṉ vāḷā nāḷaik
kañcamalar mukattiyarkkum vātil tōṉṟum
kaḷippiṉukkum kaḻikkiṉṟēṉ kaṭaiya ṉēṉai
nañcamuṇak koṭuttumaṭit tiṭiṉum vāḷāl
nacippuṟavē tuṇittiṭiṉum naliyat tīyāl
eñcaluṟac cuṭiṉumaṉṟi antō iṉṉum
eṉceyiṉum pōtātē entāy entāy. 3

1373. aruḷpaḻukkum kaṟpakamē aracē mukkaṇ
āramutē niṉaippukaḻēṉ antō vañca
maruḷpaḻukkum neñcakattēṉ vāḷā nāḷai
vātamiṭṭuk kaḻikkiṉṟēṉ matiyi lēṉai
veruḷpaḻukkum kaṭuṅkāṭṭil viṭiṉum āṟṟu
veḷḷattil aṭittēka viṭiṉum pollā
iruḷpaḻukkum pilañcēra viṭiṉum aṉṟi
eṉceyiṉum pōtātē entāy entāy. 4

1374. peruṅkaruṇaik kaṭalēeṉ kuruvē mukkaṇ
perumāṉē niṉaippukaḻēṉ pēyēṉ antō
karuṅkalmaṉak kuraṅkāṭṭi vāḷā nāḷaik
kaḻikkiṉṟēṉ payaṉaṟiyāk kaṭaiya ṉēṉai
oruṅkuruḷa uṭalpataippa uṟuṅkuṉ ṟēṟṟi
uruṭṭukiṉum uyirnaṭuṅka uḷḷam ēṅka
iruṅkaḻuvil ēṟṟukiṉum aṉṟi iṉṉum
eṉceyiṉum pōtātē entāy entāy. 5

1375. toḻukiṉṟōr uḷattamarnta cuṭarē mukkaṇ
cuṭarkkoḻuntē niṉpatattait tutiyēṉ vātil
viḻukiṉṟēṉ nallōrkaḷ veṟuppap pēci
veṟittuḻalum nāyaṉaiyēṉ viḻala ṉēṉai
uḻukiṉṟa nukappaṭaikoṇ ṭulaiyat taḷḷi
uḻakkiṉumneṭ ṭuṭalnaṭuṅka uṟukki mēṉmēl
eḻukiṉṟa kaṭaliṭaivīḻt tiṭiṉum aṉṟi
eṉceyiṉum pōtātē entāy entāy. 6

1376. viruppākum maticcaṭaiyāy viṭaiyāy eṉṟē
meyyaṉpō ṭuṉaittutiyēṉ viraintu vañcak
karuppāyum vilaṅkeṉavē vaḷarntē nāḷaik
kaḻikkiṉṟēṉ karuneñcak kaḷva ṉēṉaip
poruppāya yāṉaiyiṉ kāl iṭiṉum pollāp
puḻuttalaiyil cōripuṟam poḻiya nīṇṭa
iruppāṇi ēṟṟukiṉum aṉṟi iṉṉum
eṉceyiṉum pōtātē entāy entāy. 7


1377. akkanutal piṟaiccaṭaiyāy niṉtāḷ ēttēṉ
āṇpaṉaipōl mikanīṇṭēṉ aṟivoṉ ṟillēṉ
mikkaoti pōlparuttēṉ karuṅka ṭāppōl
vīṇkarumat tuḻalkiṉṟēṉ viḻala ṉēṉaic
cekkiṭaivait tuṭalkuḻampic citaiya antō
tiruppiṭiṉum iruppaṟaimuṭ cērac cērttu
ekkariṭai uruṭṭukiṉum aṉṟi iṉṉum
eṉceyiṉum pōtātē entāy entāy. 8

1378. aṉpuṭaṉniṉ patampukaḻāp pāvi nāvai
aṟattuṇiyēṉ niṉaḻakai amarntu kāṇāt
tuṉpuṟukaṇ iraṇṭiṉaiyum cūṉṟēṉ niṉṉait
toḻākkaiyai vāḷataṉāl tuṇṭa mākkēṉ
vaṉpaṟaniṉ taṉaivaṇaṅkāt talaiyai antō
maṭittilēṉ otiyēpōl vaḷarntēṉ eṉṉai
iṉpaṟuval eriyiṭaivīḻt tiṭiṉum aṉṟi
eṉceyiṉum pōtātē entāy entāy. 9

1379. tēvēniṉ aṭiniṉaiyā vañca neñcait
tīmūṭṭic citaikkaṟiyēṉ cetukku killēṉ
kōvēniṉ aṭiyartamaik kūṭāp poymaik
kuṭikoṇṭēṉ pulaikoṇṭa koṭiyēṉ antō
nāvēṟa niṉaittutiyēṉ nalamoṉ ṟillēṉ
nāykkaṭaikkum kaṭaippaṭṭēṉ naṇṇu kiṉṟōrk
kīvētum aṟiyēṉiṅ keṉṉai yantō
eṉceyiṉum pōtātē entāy entāy. 10

Back


74. uḷḷap pañcakam
potu
kaṭṭaḷaik kalittuṟai



1380.
nīrār caṭaiyatu nīṇmāl viṭaiyatu nērkoḷkoṉṟait
tārār muṭiyatu cīrār aṭiyatu tāḻvakaṟṟum
pērā yirattatu pērā varattatu pērulakam
orā vaḷattatoṉ ṟuṇṭēmuk kaṇṇoṭeṉ uḷḷakattē. 1

1381. maṭṭup paṭātatu māmaṟai yālum malappakaiyāl
kaṭṭup paṭātatu mālā tiyartam karuttiṉukkum
taṭṭup paṭātatu pārmutal pūtat taṭaikaḷiṉāl
oṭṭup paṭātatoṉ ṟuṇṭēmuk kaṇṇoṭeṉ uḷḷakattē. 2

1382. pētap paṭātatu paṟpala kaṟpaṅkaḷ pērntiṭiṉum
cētap paṭātatu naṉṟitu tīteṉac ceykaikaḷāl
ētap paṭātatuḷ eṭṭap paṭātatiṅ kiyāvarkaṭkum
ōtap paṭātatoṉ ṟuṇṭēmuk kaṇṇoṭeṉ uḷḷakattē. 3


1383. taṇṇār aḷiyatu viṇṇēr oḷiyatu cāṟṟumaṟaip
paṇṇār muṭivatu peṇṇār vaṭivatu paṇpuyartīk
kaṇṇār nutalatu kaṇṇār maṇiyatu kaṇṭukoḷḷa
oṇṇā nilaiyatoṉ ṟuṇṭēmuk kaṇṇoṭeṉ uḷḷakattē. 4


1384. piṟavā neṟiyatu pēcā nilaiyatu pēcileṉṟum
iṟavā uruvatuḷ ēṟṟāl varuva tiruḷakaṉṟōr
maṟavā tuṭaiyatu mātōr puṭaiyatu vāḻttukiṉṟōr
uṟavāy iruppatoṉ ṟuṇṭēmuk kaṇṇoṭeṉ uḷḷakattē. 5

Back


75. vaṭivuṭai māṇikka mālai
kāppu
kaṭṭaḷaik kalittuṟai



1385.
cīrkoṇṭa oṟṟip patiyuṭai yāṉiṭam cērntamaṇi
vārkoṇṭa koṅkai vaṭivām pikaitaṉ malaraṭikkut
tārkoṇṭa centamiḻp pāmālai cāttat tamiyaṉukkē
ērkoṇṭa nallaruḷ īyum kuṇālaya ērampaṉē. 1

kaṭṭaḷaik kalittuṟai


1386. kaṭalamu tēceṅ karumpē aruṭkaṟpa kakkaṉiyē
uṭaluyi rēuyirk kuḷuṇar vēuṇar vuḷoḷiyē
aṭalviṭai yāroṟṟi yāriṭaṅ koṇṭa arumaruntē
maṭalaviḻ ñāṉa malarē vaṭivuṭai māṇikkamē. 1

1387. aṇiyē aṇipeṟum oṟṟit tiyākartam aṉpuṟucaṟ
kuṇiyēem vāḻkkaik kulateyva mēmalaik kōṉtavamē
paṇiyēṉ piḻaipoṟut tāṭkoṇṭa teyvap patikoḷcintā
maṇiyēeṉ kaṇṇuṇ maṇiyē vaṭivuṭai māṇikkamē. 2

1388. māṉēr viḻimalai māṉēem māṉiṭam vāḻmayilē
kāṉēr aḷakap pacuṅkuyi lēaruṭ kaṭkarumpē
tēṉē tiruvoṟṟi mānakar vāḻum civacattiyē
vāṉē karuṇai vaṭivē vaṭivuṭai māṇikkamē. 3


1389. poruḷē aṭiyar pukaliṭa mēoṟṟip pūraṇaṉtaṇ
aruḷēem āruyirk kāntuṇai yēviṇ ṇavarpukaḻum
teruḷēmeyñ ñāṉat teḷivē maṟaimuṭic cemporuḷē
maruḷēta nīkkum oḷiyē vaṭivuṭai māṇikkamē. 4

1390. tirumālum nāṉmukat tēvumuṉ ṉāḷmikat tēṭimaṉat
tarumā luḻakka aṉaluru vāki amarntaruḷum
perumāṉem māṉoṟṟip pemmāṉkaim māṉkoḷum pittaṉmalai
marumāṉ iṭaṅkoḷpeṇ māṉē vaṭivuṭai māṇikkamē. 5

1391. uṉṉēr aruḷteyvam kāṇēṉ maṉattum uraikkappaṭāp
poṉṉēap poṉṉaṟ putaoḷi yēmalarp poṉvaṇaṅkum
aṉṉē emāruyirk kōruyi rēoṟṟi yampativāḻ
maṉṉē riṭamvaḷar miṉṉē vaṭivuṭai māṇikkamē. 6

1392. kaṇṇēak kaṇṇiṉ maṇiyē maṇiyil kalantoḷicey
viṇṇē viyaṉoṟṟi yūraṇṇal vāmattil vīṟṟirukkum
peṇṇē malaipeṟum peṇmaṇi yēteyvap peṇṇamutē
maṇnēyam nīttavar vāḻvē vaṭivuṭai māṇikkamē. 7


1393. malaiyāṉ tavañceytu peṟṟamut tēoṟṟi vāḻkaṉakac
cilaiyāṉ maṇakka maṇakkuntey vīkat tirumalarē
alaiyāṉ malikaṭal paḷḷikoṇ ṭāṉtoḻum āramutē
valaiyāṉ arumai makaḷē vaṭivuṭai māṇikkamē. 8


1394. kāmam paṭarneñ cuṭaiyōr kaṉaviṉum kāṇappaṭāc
cēmam paṭarcelvap poṉṉē maturac ceḻuṅkaṉiyē
tāmam paṭaroṟṟi yūrvāḻ pavaḷat taṉimalaiyiṉ
vāmam paṭarpaiṅ koṭiyē vaṭivuṭai māṇikkamē. 9

1395. kōṭā aruṭkuṇak kuṉṟē civattil kuṟippilarai
nāṭāta āṉanta naṭpēmey yaṉpar nayakkum iṉpē
pīṭār tiruvoṟṟip pemmāṉ iṭañcey peruntavamē
vāṭā maṇimalark kompē vaṭivuṭai māṇikkamē. 10


1396. nālē eṉumaṟai antaṅkaḷ iṉṉamum nāṭiyeṉaip
pōlē varunta veḷioḷi yāyoṟṟip puṇṇiyartam
pālē irunta niṉaittaṅkai yākap pakarappeṟṟa
mālē tavattil periyōṉ vaṭivuṭai māṇikkamē. 11


1397. kaṅkaikoṇ ṭōṉoṟṟi yūraṇṇal vāmam kalantaruḷcey
naṅkaiel lāula kuntanta niṉṉaian nāraṇaṟkut
taṅkaieṉ kōaṉṟit tāyareṉ kōcol taḻaikkumalai
maṅkaiyaṅ kōmaḷa māṉē vaṭivuṭai māṇikkamē. 12

1398. cōlaiyiṭ ṭārvayal ūroṟṟi vaittuttaṉ toṇṭaraṉpiṉ
vēlaiyiṭ ṭālceyum pittaṉai meyyiṭai mēvukarit
tōlaiyiṭ ṭāṭum toḻiluṭai yōṉait tuṇintumuṉṉāḷ
mālaiyiṭ ṭāyiḵteṉṉē vaṭivuṭai māṇikkamē. 13

1399. taṉaiyāḷ pavariṉṟi niṟkum paramaṉ taṉiaruḷāy
viṉaiyāḷ uyirmala nīkkimey vīṭṭiṉ viṭuttiṭunī
eṉaiyāḷ aruḷoṟṟi yūrvā ḻavaṉṟaṉ ṉiṭattumoru
maṉaiyāḷ eṉaniṉṟa teṉṉē vaṭivuṭai māṇikkamē. 14


1400. piṉṉīṉṟa piḷḷaiyiṉ mēlārvam tāykkeṉap pēcuvarnī
muṉṉīṉṟa piḷḷaiyiṉ mēlācai yuḷḷavā moyyacurar
koṉṉīṉṟa pōrkkiḷam piḷḷaiyai ēvak koṭuttateṉṉē
maṉṉīṉṟa oṟṟi mayilē vaṭivuṭai māṇikkamē. 15


1401. paiyāḷum alkul curarmaṭa vārkaḷ palaruḷumic
ceyyāḷum veṇṇiṟa meyyāḷum ettavam ceytaṉarō
kaiyāḷum niṉṉaṭik kuṟṟēval ceyyak kaṭaikkaṇittāy
maiyāḷum kaṇṇoṟṟi vāḻvē vaṭivuṭai māṇikkamē. 16


1402. ilaiyāṟṟu nīmalark kālāl paṇikkuṅkuṟ ṟēvalelām
talaiyāl ceyumpeṇkaḷ pallōril pūmakaḷ taṉṉaittaḷḷāy
nilaiyāl periyaniṉ toṇṭartam pakka nilāmaiyiṉāṉ
malaiyāṟ karuḷoṟṟi vāḻvē vaṭivuṭai māṇikkamē. 17


1403. kalaimaka ḷōniṉ paṇiyaiaṉ pōṭum kaṭaippiṭittāḷ
alaimaka ḷōaṉ poṭupiṭit tāḷeṟ kaṟaitikaṇṭāy
talaimaka ḷēaruṭ ṭāyēcev vāykkarun tāḻkuḻaṟpoṉ
malaimaka ḷēoṟṟi vāḻvē vaṭivuṭai māṇikkamē. 18


1404. poṉṉōṭu vāṇieṉ pōriru vōrum poruṇaṟkalvi
taṉṉō ṭaruḷun tiṟaniṉkuṟ ṟēvalait tāṅkiniṉṟa
piṉṉō alatataṉ muṉṉō teḷintiṭap pēcukanī
maṉṉō ṭeḻiloṟṟi yūrvāḻ vaṭivuṭai māṇikkamē. 19


1405. kāmaṭ ṭalartiru voṟṟiniṉ ṉāyakaṉ kantaicuṟṟi
yēmaṭ ṭaraiyoṭu niṟpatu kaṇṭum iraṅkalarpōl
nīmaṭṭu mēpaṭ ṭuṭukkiṉ ṟaṉaiuṉṟaṉ nēyameṉṉō
māmaṭ ṭalarkuḻal māṉē vaṭivuṭai māṇikkamē. 20


1406. vīṟṟārniṉ ṟaṉmaṇat tammiyiṉ mēlciṟu mellaṉiccam
āṟṟāniṉ ciṟṟaṭip pōtiṉait tūkkivait tāreṉiṉmāl
ēṟṟār tiruvoṟṟi yūrār kaḷakkaṟup pēṟṟavarē
māṟṟā iyalkoṇ mayilē vaṭivuṭai māṇikkamē. 21


1407. poruppuṟu nīliyeṉ pārniṉṉai meyatu pōlumoṟṟi
viruppuṟu nāyakaṉ pāmpā paraṇamum veṇtalaiyum
neruppuṟu kaiyum kaṉalmēṉi yumkaṇṭu neñcamañcāy
maruppuṟu koṅkai mayilē vaṭivuṭai māṇikkamē. 22


1408. aṉampoṟut tāṉpukaḻ oṟṟiniṉ nāyakaṉ aṅkumiḻit
taṉampoṟut tāḷoru māṟṟāḷait taṉmuṭi taṉṉilvaittē
tiṉampoṟut tāṉatu kaṇṭum ciṉamiṉṟic cērntaniṉpōl
maṉampoṟut tārevar kaṇṭāy vaṭivuṭai māṇikkamē. 23


1409. ōruru vāyoṟṟi yūramarn tārniṉ ṉuṭaiyavarpeṇ
cīruru vākuniṉ māṟṟāḷai nīteḷi yāttiṟattil
nīruru vākkic cumantār ataṉai niṉaintilaiyē
vāruru vārkoṅkai naṅkāy vaṭivuṭai māṇikkamē. 24


1410. cārntēniṉ pāloṟṟi yūrvāḻum nāyakar tāmakiḻvu
kūrntē kulāvumak koḷkaiyaik kāṇil kotippaḷeṉṟu
tērntēak kaṅkaiyaic ceñcaṭai mēlciṟai ceytaṉaroṇ
vārntē kuḻaikoḷ viḻiyāy vaṭivuṭai māṇikkamē. 25


1411. nīyē eṉatu piḻaikuṟip pāyeṉil niṉṉaṭimaip
pēyēṉ ceyumvaṇṇam evvaṇṇa mōeṉaip peṟṟaḷikkum
tāyē karuṇait taṭaṅkaṭa lēoṟṟic cārkumuta
vāyēr cavuntara(35) māṉē vaṭivuṭai māṇikkamē. 26

( 35). cauntaram eṉpatu cavuntaram eṉap pōliyāyiṟṟu. to.vē.


1412. muppōtum aṉparkaḷ vāḻttoṟṟi yūrem mutalvarmakiḻ
oppō tarumalaip peṇṇamu tēeṉṟu vantuniṉai
eppōtum cintit tiṭarnīṅki vāḻa eṉakkaruḷvāy
maippō taṉaiyakaṇ māṉē vaṭivuṭai māṇikkamē. 27


1413. mītalat tōrkaḷuḷ yārvaṇaṅ kātavar mēvunaṭup
pūtalat tōrkaḷuḷ yārpuka ḻātavar pōṟṟinitam
pātalat tōrkaḷuḷ yārpaṇi yātavar paṟṟiniṉṟāḷ
mātalat tōṅkoṟṟi vāḻvē vaṭivuṭai māṇikkamē. 28


1414. cēykkuṟṟam tāypoṟut tēṭā varukeṉac ceppuvaḷin
nāykkuṟṟam nīpoṟut tāḷutal vēṇṭum naviṉmatiyiṉ
tēykkuṟṟa māṟṟum tiruvoṟṟi nātartan tēviaṉpar
vāykkuṟṟam nīkkum mayilē vaṭivuṭai māṇikkamē. 29


1415. ceṅkama lācaṉaṉ tēvipoṉ nāṇum tirumutalōr
caṅkama tāmiṭaṟ ṟōṅkupoṉ nāṇum talaikuṉittut
tuṅkamu ṟātuḷam nāṇat tiruvoṟṟit tōṉṟalpuṉai
maṅkala nāṇuṭai yāḷē vaṭivuṭai māṇikkamē. 30


1416. cēṭā riyaṉmaṇam vīcac ceyaṉmaṇam cērntupoṅka
ēṭār poḻiloṟṟi yūraṇṇal neñcam iruntuvakka
vīṭā iruḷum mukilumpiṉ ṉiṭṭu veruvavaitta
vāṭā malarkkuḻa lāḷē vaṭivuṭai māṇikkamē. 31


1417. puranōkki ṉālpoṭi tēkkiya oṟṟip puṉitarkaḷak
karanōkki(36) nallamu tākkiniṟ pōṟṟuṅ karuttiṉarā
taranōkki uḷḷiruḷ nīkkimeyñ ñāṉat taṉiccukantāṉ
varanōkki āḷviḻi māṉē vaṭivuṭai māṇikkamē. 32

(36). karam-viṭam. to.vē.

1418. uṉṉum tiruvoṟṟi yūruṭai yārneñ cuvappaeḻil
tuṉṉum uyirppayir ellān taḻaikkac cukakkaruṇai
eṉṉum tiruvamu tōyāmal ūṟṟi ematuḷattiṉ
maṉṉum kaṭaikkaṇ mayilē vaṭivuṭai māṇikkamē. 33


1419. veḷḷam kuḷirum caṭaimuṭi yōṉoṟṟi vittakaṉtaṉ
uḷḷam kuḷiramey pūrippa āṉantam ūṟṟeṭuppat
teḷḷam kuḷiriṉ amutē aḷikkumcev vāykkumuta
vaḷḷam kuḷirmutta māṉē vaṭivuṭai māṇikkamē. 34


1420. mānanta mārvayal kāḻik kavuṇiyar māmaṇikkaṉ
ṟānanta iṉṉamu tūṟṟum tirumulai āraṇaṅkē
kānanta vōṅkum eḻiloṟṟi yāruṭ kaḷittiyalum
vānan tarumiṭai māṉē vaṭivuṭai māṇikkamē. 35


1421. vāṉtēṭa nāṉku maṟaitēṭa māluṭaṉ vāricamē
lāṉtēṭa maṟṟai aruntavar tēṭaeṉ aṉpiṉmaiyāl
yāṉtēṭa eṉṉuḷam cēroṟṟi yūrem irunitiyē
māṉtēṭum vāṭkaṇ mayilē vaṭivuṭai māṇikkamē. 36


1422. muttēvar viṇṇaṉ(37) mutaltēvar cittar muṉivarmaṟṟai
ettē varuniṉ aṭiniṉai vārniṉaik kiṉṟilartām
cettē piṟakkum ciṟiyaraṉ ṟōoṟṟit tēvarnaṟṟā
mattēvar vāma mayilē vaṭivuṭai māṇikkamē. 37

(37). viṇṇaṉ -intiraṉ. to.vē.

1423. tirunāḷ niṉaittoḻum naṉṉāḷ toḻāmal celuttiyanāḷ
karunāḷ eṉamaṟai ellām pukalum karuttaṟintē
orunā ḷiṉuniṉ ṟaṉaimaṟa vāraṉpar oṟṟiyilvāḻ
marunāṇ malarkkuḻal māṉē vaṭivuṭai māṇikkamē. 38


1424. vāṇāḷ aṭaivar vaṟumai yuṟārnaṉ maṉaimakkaḷpoṉ
pūṇāḷ iṭampukaḻ pōtam peṟuvarpiṉ puṉmaioṉṟum
kāṇārniṉ nāmam karutukiṉ ṟōroṟṟik kaṇṇutalpāl
māṇārvam uṟṟa mayilē vaṭivuṭai māṇikkamē. 39


1425. cīraṟi vāyttiru voṟṟip parama civattainiṉaip
pōraṟi vāyav aṟivām veḷikkap puṟattuniṉṟāy
yāraṟi vārniṉṉai nāyēṉaṟiva taḻakuṭaittē
vāreṟi pūṇmulai māṉē vaṭivuṭai māṇikkamē. 40


1426. pōṟṟiṭu vōrtam piḻaiā yiramum poṟuttaruḷcey
vīṟṟoḷir ñāṉa viḷakkē marakata meṉkarumpē
ēṟṟoḷir oṟṟi yiṭattāriṭattil ilaṅkumuyar
māṟṟoḷi rumpacum poṉṉē vaṭivuṭai māṇikkamē . 41


1427. ācaiuḷ ḷārayaṉ mālāti tēvarkaḷ yārumniṉ tāḷ
pūcaiyuḷ ḷāreṉil eṅkē ulakarcey pūcaikoḷvār
tēcaiyuḷ ḷāroṟṟi yūruṭai yāriṭañ cērmayilē
mācaiyuḷ(38) ḷārpukaḻ māṉē vaṭivuṭai māṇikkamē. 42

(38). mācai -poṉ to.vē.

1428. aṇṭārai veṉṟula kāṇṭumeyñ ñāṉam aṭaintuviṇṇil
paṇṭārai cūḻmati pōlirup pōrkaḷniṉ pattarpatam
kaṇṭāraik kaṇṭavar aṉṟō tiruvoṟṟik kaṇṇutalcēr
vaṇṭārai vēlaṉṉa māṉē vaṭivuṭai māṇikkamē. 43


1429. aṭiyār toḻuniṉ aṭippoṭi tāṉcaṟ ṟaṇiyappeṟṟa
muṭiyāl aṭikkup perumaipeṟ ṟāram mukuntaṉcantak
kaṭiyār malarayaṉ muṉṉōrteṉ oṟṟik kaṭavuṭcempāl
vaṭiyāk karuṇaik kaṭalē vaṭivuṭai māṇikkamē. 44


1430. ōvā tayaṉmuta lōrmuṭi kōṭi uṟaḻntupaṭil
āvā aṉiccam poṟāmalarc ciṟṟaṭi āṟṟuṅkolō
kāvāy imayappoṟ pāvāy aruḷoṟṟik kāmarvalli
vāvā eṉumaṉpar vāḻvē vaṭivuṭai māṇikkamē. 45


1431. iṭṭār maṟaikkum upaniṭa tattiṟkum iṉṉuñcaṟṟum
eṭṭāniṉ poṉṉaṭip pōteḷi yēṉtalaik keṭṭuṅkolō
kaṭṭār caṭaimuṭi oṟṟiem māṉneñca kattamarnta
maṭṭār kuḻaṉmaṭa māṉē vaṭivuṭai māṇikkamē. 46


1432. veḷiyāy veḷikkuḷ veṟuveḷi yāycciva mēniṟainta
oḷiyāy oḷikkuḷ oḷiyām parainiṉai oppavarār
eḷiyārk keḷiyar tiruvoṟṟi yārmey iṉitupari
maḷiyāniṉ ṟōṅku maruvē vaṭivuṭai māṇikkamē. 47


1433. viṇaṅkāta laṉpartam aṉpiṟkum niṉpula vikkumaṉṟi
vaṇaṅkā matimuṭi eṅkaḷ pirāṉoṟṟi vāṇaṉumniṉ
kuṇaṅkā talittumeyk kūṟutan tāṉeṉak kūṟuvaruṉ
maṇaṅkā talitta taṟiyār vaṭivuṭai māṇikkamē. 48


1434. paṉṉumpal vēṟaṇṭam ellāmav aṇṭap parappiṉiṉṟu
tuṉṉum carācaram yāvaiyum īṉṟatu cūḻntumuṉṉai
iṉṉum iḷantai aḻiyāta kaṉṉikai eṉpateṉṉē
maṉṉum cukānanta vāḻvē vaṭivuṭai māṇikkamē. 49


1435. ciṉaṅkaṭan tōruḷḷac centā maraiyil ceḻittumaṟṟai
maṉaṅkaṭan tōtumav vākkum kaṭanta maṟaiaṉṉamē
tiṉaṅkaṭan tōrpukaḻ oṟṟiem māṉiṭam cēramutē
vaṉaṅkaṭan tōṉpukaḻ māṉē vaṭivuṭai māṇikkamē. 50


1436. vallārum vallavar allārum maṟṟai maṉitarmutal
ellārum niṉceyal allā taṇuvum iyakkilarēl
illāmai yāluḻal pullēṉcey kuṟṟaṅkaḷ ētukaṇṭāy
mallār vayaloṟṟi nallāy vaṭivuṭai māṇikkamē. 51


1437. eḻutā eḻiluyirc cittira mēiṉ icaippayaṉē
toḻutāṭum aṉpartam uṭkaḷip pēciṟ cukakkaṭalē
ceḻuvār malarppoḻil oṟṟiem māṉtaṉ tiruttuṇaiyē
vaḻuvā maṟaiyiṉ poruḷē vaṭivuṭai māṇikkamē. 52


1438. teruṭpā luṟumaiṅkaic celvarkkum nalliḷañ cēykkumakiḻn
taruṭpāl aḷikkum taṉattaṉa mēem akaṅkalanta
iruṭpāl akaṟṟum iruñcuṭa rēoṟṟi entaiuḷḷam
maruṭpāl payilu mayilē vaṭivuṭai māṇikkamē. 53


1439. ayilēntum piḷḷainaṟ ṟāyē tiruvoṟṟi aiyarmalark
kayilēn(39) tarumpeṟal muttē icaiyil kaṉintakural
kuyilē kuyiṉmeṉ kuḻaṟpiṭi yēmalaik kōṉpayanta
mayilē matimuka māṉē vaṭivuṭai māṇikkamē. 54

(39). kaiyilēntu eṉaṟpālatu kayilēntu eṉap pōliyāyiṟṟu. to.vē.

1440. ceyyakam ōṅkum tiruvoṟṟi yūril civaperumāṉ
meyyakam ōṅkunal aṉpēniṉ pālaṉpu mēvukiṉṟōr
kaiyakam ōṅkum kaṉiyē taṉimeyk katineṟiyē
vaiyakam ōṅku maruntē vaṭivuṭai māṇikkamē. 55


1441. tarumpēr aruḷoṟṟi yūruṭai yāṉiṭañ cārntapacuṅ
karumpē iṉiyakaṟ kaṇṭē maturak kaṉinaṟavē
irumpēy maṉattiṉar pālicai yāta iḷaṅkiḷiyē
varumpēr oḷicceñ cuṭarē vaṭivuṭai māṇikkamē. 56


1442. cēlēr viḻiyaruḷ tēṉē aṭiyaruḷ tittikkumcem
pālē maturaccem pākēcol vētap paṉuvalmuṭi
mēlē viḷaṅkum viḷakkē aruḷoṟṟi vittakaṉār
mālē koḷumeḻil māṉē vaṭivuṭai māṇikkamē. 57


1443. empāl aruḷvait teḻiloṟṟi yūrkoṇ ṭirukkum iṟaic
cempāl kalantapain tēṉē katalic ceḻuṅkaṉiyē
vempālai neñcaruḷ mēvā malarppata meṉkoṭiyē
vampāl aṇimulai māṉē vaṭivuṭai māṇikkamē. 58


1444. ēmamuyp pōremak keṉṟē iḷaikkil eṭukkavaitta
cēmavaip pēaṉpar tēṭumeyñ ñāṉat tiraviyamē
tāmamaik kārmalark kūntal piṭimeṉ taṉinaṭaiyāy
vāmanaṟ cīroṟṟi māṉē vaṭivuṭai māṇikkamē. 59


1445. maṉṉēr malaiyaṉ maṉaiyumnaṟ kāñcaṉa mālaiyumnī
aṉṉē eṉattiru vāyāl aḻaikkappeṟ ṟāravartām
muṉṉē aruntavam eṉṉē muyaṉṟaṉar muṉṉum oṟṟi
vaṉṉēr iḷamulai miṉṉē vaṭivuṭai māṇikkamē. 60


1446. kaṇamoṉṟi lēṉumeṉ uḷḷak kavalaik kaṭalkaṭantē
kuṇamoṉṟi lēṉetu ceykēṉniṉ uḷḷak kuṟippaṟiyēṉ
paṇamoṉṟu pāmpaṇi oṟṟiem māṉiṭap pālilteyva
maṇamoṉṟu paccaik koṭiyē vaṭivuṭai māṇikkamē. 61


1447. karuvē taṉaiyaṟa eṉṉeñ cakattil kaḷippoṭoṟṟik
kuruvē eṉumniṉ kaṇavaṉum nīyum kulavumantat
tiruvē aruḷcen tiruvē mutaṟpaṇi ceyyat tanta
maruvē maruvu malarē vaṭivuṭai māṇikkamē. 62


1448. eṇṇiya eṇṇaṅkaḷ ellām palikka eṉakkuṉaruḷ
paṇṇiya uḷḷaṅkoḷ uḷḷum puṟampum parimaḷikkum
puṇṇiya mallikaip pōtē eḻiloṟṟip pūraṇarpāl
maṇṇiya paccai maṇiyē vaṭivuṭai māṇikkamē. 63


1449. tītucey tālumniṉ aṉparkaḷ tammuṉ cerukkiniṉṟu
vātucey tālumniṉ tāḷmaṟan tālum matiyiliyēṉ
ētucey tālum poṟuttaruḷ vāyoṟṟi yiṉṉiṭaippū
mātucey tāḻkuḻal māṉē vaṭivuṭai māṇikkamē. 64


1450. maruntiṉiṉ ṟāṉoṟṟi yūrvāḻum niṉṟaṉ makiḻnaṉmuṉṉum
tiruntiniṉ ṟārpukaḻ niṉmuṉṉum nallaruḷ tēṉviḻaintē
viruntiṉiṉ ṟēṉcaṟṟum uḷḷiraṅ kāta vitattaikkaṇṭu
varuntiniṉ ṟēṉitu naṉṟō vaṭivuṭai māṇikkamē. 65


1451. eṉpōl kuṇattil iḻintavar illaiep pōtumeṅkum
niṉpōl aruḷil ciṟantavar illaiin nīrmaiyiṉāl
poṉpōlum niṉṉaruḷ aṉṉē eṉakkum puritikaṇṭāy
maṉpōl uyaroṟṟi vāḻvē vaṭivuṭai māṇikkamē. 66


1452. tuṉpē mikumiv aṭiyēṉ maṉattilniṉ tuyyaaruḷ
iṉpē mikuvaten nāḷō eḻiloṟṟi entaiuyirk
kaṉpēmeyt toṇṭar aṟivē civaneṟik kaṉpilarpāl
vaṉpēmeyp pōta vaṭivē vaṭivuṭai māṇikkamē. 67


1453. caṟṟē yeṉiṉumeṉ neñcat tuyaram taviravumniṉ
poṟṟē malarppatam pōṟṟavum uḷḷam puritikaṇṭāy
coṟṟēr aṟiñar pukaḻoṟṟi mēvum tuṇaivartañcem
maṟṟēr puyattaṇai māṉē vaṭivuṭai māṇikkamē. 68


1454. cantōṭa māppiṟar ellām irukkavum cañcalattāl
antō orutami yēṉmaṭṭum vāṭal aruṭkaḻakō
nantōṭa nīkkiya naṅkāy eṉattiru nāṉmukaṉmāl
vantōtum oṟṟi mayilē vaṭivuṭai māṇikkamē. 69


1455. aṭiyēṉ micaiep piḻaiyirun tālum avaipoṟuttuc
ceṭiyētam nīkkinaṟ cīraruḷ vāytikaḻ teyvamaṟaik
koṭiyē marakatak kompē eḻiloṟṟik kōmaḷamē
vaṭiyēr ayilviḻi māṉē vaṭivuṭai māṇikkamē. 70


1456. kaṇṇappaṉ ēttunaṟ kāḷatti yārmaṅ kalaṅkoḷoṟṟi
naṇṇappar vēṇṭum nalamē parāṉanta naṉṉaṟavē
eṇṇap paṭāeḻil ōviya mēemai ēṉṟukoṇṭa
vaṇṇap pacumpoṉ vaṭivē vaṭivuṭai māṇikkamē. 71

1457. kaṟpē vikaṟpam kaṭiyumoṉ ṟēeṅkaḷ kaṇniṟainta
poṟpēmeyt toṇṭartam puṇṇiya mēaruṭ pōtaiṉpē
coṟpēr aṟivuṭ cukapporu ḷēmeyc cuyañcuṭarē
maṟpēr peṟumoṟṟi māṉē vaṭivuṭai māṇikkamē. 72


1458. mikavē tuyarkkaṭal vīḻntēṉai nīkai viṭutalaruḷ
takavē eṉakkunaṟ ṟāyē akila carācaramum
cukavēlai mūḻkat tiruvoṟṟi yūriṭan tuṉṉippeṟṟa
makavē eṉappurak kiṉṟōy vaṭivuṭai māṇikkamē. 73


1459. vētaṅka ḷāyoṟṟi mēvum civattiṉ viḷaivaruḷāyp
pūtaṅka ḷāyppoṟi yāyppula ṉākip pukalkaraṇa
pētaṅka ḷāyuyir ākiya niṉṉaiip pētaieṉvāy
vātaṅka ḷālaṟi vēṉō vaṭivuṭai māṇikkamē. 74


1460. matiyē matimuka māṉē aṭiyar maṉattuvaitta
nitiyē karuṇai niṟaivē cukānanta nīḷnilaiyē
katiyē kativaḻi kāṭṭuṅkaṇ ṇēoṟṟik kāvalarpāl
vatiyēr iḷamaṭa māṉē vaṭivuṭai māṇikkamē. 75


1461. āṟāt tuyarat taḻuntukiṉ ṟēṉaiiṅ kañcaleṉṟē
kūṟāk kuṟaieṉ kuṟaiyē iṉiniṉ kuṟippaṟiyēṉ
tēṟāc ciṟiyark karitām tiruvoṟṟit tēvarmakiḻ
māṟāk karuṇai maḻaiyē vaṭivuṭai māṇikkamē. 76


1462. eṟṟē nilaioṉṟum illā tuyaṅkum eṉakkaruḷac
caṟṟēniṉ uḷḷam tirumpilai yāṉceyat takkateṉṉē
coṟṟēṉ niṟaimaṟaik kompēmeyñ ñāṉac cuṭarkkoḻuntē
maṟṟēr aṇiyoṟṟi vāḻvē vaṭivuṭai māṇikkamē. 77


1463. cevvēlai veṉṟakaṇ miṉṉēniṉ cittam tirumpieṉak
kevvēlai ceyeṉ ṟiṭiṉumav vēlai iyaṟṟuvalkāṇ
tevvēlai vaṟṟaccey avvēlai yīṉṟoṟṟit tēvarneñcai
vavvēla vārkuḻal māṉē vaṭivuṭai māṇikkamē. 78

1464. tāyē mikavum tayavuṭai yāḷeṉac cāṟṟuvaric
cēyēṉ paṭuntuyar nīkkaeṉ ṉēuḷam ceytilaiyē
nāyēṉ piḻaiiṉi nāṭātu nallaruḷ nalkavaru
vāyēem oṟṟi mayilē vaṭivuṭai māṇikkamē. 79


1465. nāṉē niṉaikkaṭi yēṉeṉ piḻaikaḷai nāṭiyanī
tāṉē eṉaiviṭil antō iṉievar tāṅkukiṉṟōr
tēṉēnal vētat teḷivē katikkuc celuneṟiyē
vāṉēr poḻiloṟṟi māṉē vaṭivuṭai māṇikkamē. 80


1466. kallā riṭattileṉ illāmai collik kalaṅkiiṭar
nallāṇmai uṇṭaruḷ vallāṇmai uṇṭeṉiṉ nalkuvaiyō
vallār evarkaṭkum vallār tiruvoṟṟi vāṇaroṭu
mallār poḻiloṟṟi vāḻvē vaṭivuṭai māṇikkamē. 81


1467. cuntara vāṇmukat tōkāy maṟaikaḷ columpaiṅkiḷḷāy
kantara vārkuḻaṟ pūvāy karuṇaik kaṭaikkaṇnaṅkāy
antara nēriṭaip pāvāy aruḷoṟṟi aṇṇalmakiḻ
mantara nērkoṅkai maṅkāy vaṭivuṭai māṇikkamē. 82


1468. pattartam uḷḷat tirukkōyil mēvum paramparaiyē
cuttameyñ ñāṉa oḷippiḻam pēciṟ cukānantamē
nittaniṉ cīrcola eṟkaruḷ vāyoṟṟi niṉmalaruṉ
mattartam vāma mayilē vaṭivuṭai māṇikkamē. 83


1469. pūvāy malarkkuḻal pūvāymey aṉpar puṉaintatamiḻp
pāvāy niṟaintapoṟ pāvāycen tēṉiṟ pakarmoḻiyāy
kāvāy eṉaayaṉ kāvāy pavaṉum karutumalar
māvāy eḻiloṟṟi vāḻvē vaṭivuṭai māṇikkamē. 84


1470. tātā uṇavuṭai tātā eṉappullar tammiṭaippōy
mātākam uṟṟavar vaṉneñcil niṉaṭi vaikuṅkolō
kātār neṭuṅkaṭ karumpēnal oṟṟik karuttarnaṭa
vātā riṭamvaḷar mātē vaṭivuṭai māṇikkamē. 85


1471. kaḷantirum pāik kaṭaiyēṉai āḷak karuṇaikoṇṭuṉ
uḷantirum pāmaikkeṉ ceykēṉ tuyarkkaṭa lūṭalaintēṉ
kuḷantirum pāviḻik kōmā ṉoṭuntoṇṭar kūṭṭamuṟa
vaḷantirum pāoṟṟi vāḻvē vaṭivuṭai māṇikkamē. 86


1472. āraṇam pūtta aruṭkō maḷakkoṭi antaripūn
tōraṇam pūtta eḻiloṟṟi yūrmakiḻ cuntaricaṟ
kāraṇam pūtta civaipārp patinaṅ kavurieṉṉum
vāraṇam pūtta taṉattāy vaṭivuṭai māṇikkamē. 87


1473. tiruvalli ēttum apiṭēka vallieñ ceṉṉiyiṭai
varuvalli kaṟpaka vallioṇ paccai maṇivalliem
karuvalli nīkkum karuṇām pakavalli kaṇkoḷoṟṟi
maruvalli eṉṟu maṟaitēr vaṭivuṭai māṇikkamē. 88


1474. uṭaiyeṉṉa oṇpulit tōluṭai yārkaṇ ṭuvakkumiḷa
naṭaiyaṉṉa mēmalarp poṉmuta lāmpeṇkaḷ nāyakamē
paṭaiyaṉṉa nīḷviḻi miṉṉēr iṭaippoṟ pacuṅkiḷiyē
maṭaimaṉṉu nīroṟṟi vāḻvē vaṭivuṭai māṇikkamē. 89


1475. kaṟpatum kēṭpatum ellāmniṉ aṟputak kañcamalarp
poṟpatam kāṇum poruṭṭeṉa eṇṇuvar puṇṇiyarē
coṟpata māyavaik kappuṟa māyniṉṟa tūyccuṭarē
maṟpatam cēroṟṟi vāḻvē vaṭivuṭai māṇikkamē. 90


1476. niṉṉāl eṉakkuḷa ellā nalaṉum niṉaiaṭainta
eṉṉāl uṉakkuḷa teṉṉaikaṇ ṭāyemai īṉṟavaḷē
muṉṉāl varukkaruḷ oṟṟiem māṉkaṇ muḻumaṇiyē
maṉṉāṉ maṟaiyiṉ muṭivē vaṭivuṭai māṇikkamē. 91


1477. naṉṟē civaneṟi nāṭumeyt toṇṭarkku naṉmaiceytu
niṉṟēniṉ cēvaṭik kuṟṟēval ceyya niṉaittaṉaṉ ī
teṉṟē muṭikuva tiṉṟē muṭiyil iṉitukaṇṭāy
maṉṟēr eḻiloṟṟi vāḻvē vaṭivuṭai māṇikkamē. 92


1478. attaṉai oṟṟik kiṟaivaṉai ampalat tāṭukiṉṟa
muttaṉaic cērntaoṇ muttē matiya mukavamutē
ittaṉai eṉṟaḷa vēlāta kuṟṟam iḻaittiṭumim
mattaṉai āḷal vaḻakkō vaṭivuṭai māṇikkamē. 93


1479. kūṟāta vāḻkkaic ciṟumaiyai nōkkik kuṟittiṭumeṉ
tēṟāta viṇṇappam caṟṟēṉum niṉṟaṉ tirucceviyil
ēṟāta vaṇṇameṉ oṟṟit tiyākar iṭappuṟattiṉ
māṟā tamarnta mayilē vaṭivuṭai māṇikkamē. 94


1480. ōyā iṭarkoṇ ṭulaivēṉuk kaṉpark kutavutalpōl
īyā viṭiṉumōr eḷḷaḷa vēṉum iraṅkukaṇṭāy
cāyā aruḷtarum tāyē eḻiloṟṟit taṟparaiyē
māyā nalamaruḷ vāḻvē vaṭivuṭai māṇikkamē. 95


1481. perumpētai yēṉciṟu vāḻkkait tuyareṉum pēralaiyil
turumpē eṉaalai kiṉṟēṉ puṇainiṉ tuṇaippatamē
karumpē karuṇaik kaṭalē aruṇmuk kaṉinaṟavē
varumpēr aruḷoṟṟi vāḻvē vaṭivuṭai māṇikkamē. 96


1482. kātara vāluṭ kalaṅkiniṉ ṟēṉniṉ kaṭaikkaṇaruḷ
ātara vālmakiḻ kiṉṟēṉ iṉiuṉ aṭaikkalamē
cītaraṉ ēttum tiruvoṟṟi nātartam tēvieḻil
mātara cēoṟṟi vāḻvē vaṭivuṭai māṇikkamē. 97


1483. poṉṉuṭai yāraṉṟip pōṟṟunaṟ kalvip poruḷuṭaiyār
eṉṉuṭai yāreṉa ēcukiṉ ṟāriḵ teṉṉaiaṉṉē
miṉṉuṭai yāymiṉṉil tuṉṉiṭai yāyoṟṟi mēvumukkaṇ
maṉṉuṭai yāyeṉ ṉuṭaiyāy vaṭivuṭai māṇikkamē. 98


1484. poyviṭṭi ṭātavaṉ neñcakat tēṉaip pulampumvaṇṇam
kaiviṭṭi ṭātiṉṉum kāppāy atuniṉ kaṭaṉkarumpē
meyviṭṭi ṭāruḷ viḷaiiṉpa mēoṟṟi vittakamē
maiviṭṭi ṭāviḻi māṉē vaṭivuṭai māṇikkamē. 99


1485. nēyāṉu kūla maṉamuṭai yāyiṉi nīyumeṉṟaṉ
tāyākil yāṉuṉ taṉaiyaṉum ākileṉ taṉuḷattil
ōyā tuṟuntuyar ellām tavirttaruḷ oṟṟiyilcev
vāyār amuta vaṭivē vaṭivuṭai māṇikkamē. 100


1486. vāḻiniṉ cēvaṭi pōṟṟiniṉ pūmpata vāricaṅkaḷ
vāḻiniṉ tāṇmalar pōṟṟiniṉ taṇṇaḷi vāḻiniṉcīr
vāḻieṉ uḷḷattil nīyuniṉ oṟṟi makiḻnarumnī
vāḻieṉ āruyir vāḻvē vaṭivuṭai māṇikkamē. 101

Back


76. taṉit tirumālai
kaṭṭaḷaik kalittuṟai



1487.
vaṉmūṭṭaip pūcciyum puṉcīlaip pēṉumtam vāykkoḷḷiyāl
eṉmūṭṭait tēkam cuṟukkiṭa vēcuṭ ṭirāmuḻutum
toṉmūṭ ṭaiyiṉum tuṇiyiṉum pāyiṉum cūḻkiṉṟatōr
poṉmūṭṭai vēṇṭieṉ ceykēṉ aruḷmukkaṭ puṇṇiyaṉē. 1

nēricai veṇpā


1488. māṉmuṭimē lumkamalat tāṉmuṭimē lumtēvar
kōṉmuṭimē lumpōyk kulāvumē - vāṉmuṭinīr
ūrntuvalam ceytoḻukum oṟṟiyūrt tiyākarainām
cārntuvalam ceykālkaḷ tām. 2

kuṟaḷ veṇ centuṟai(40)


1489. cattimāṉ eṉparniṉ taṉṉai aiyaṉē
pattimāṉ taṉakkalāl pakarva teṅṅaṉē. 3

(40). vañci viruttam- ā.pā.
aṟucīrk kaḻineṭilaṭi āciriya viruttam

1490. paṭiyē aḷanta mālavaṉum
paḻaiya maṟaicoṟ paṇṇavaṉum
muṭiyī ṟaṟiyā mutaṟporuḷē
moḻiyum oṟṟi nakarkkiṟaiyē
aṭiyār kaḷukkē iraṅkimuṉam
aṭutta curanōy taṭuttatupōl
paṭimī taṭiyēṟ kuṟupiṇipōm
paṭinī kaṭaikkaṇ pārttaruḷē. 4

eṇcīrk kaḻineṭilaṭi āciriya viruttam

1491. maṉṟāṭum māmaṇiyē niṉpoṟ pāta
malarttuṇaiyē tuṇaiyāka vāḻkiṉ ṟōrkku
oṉṟālum kuṟaivillai ēḻai yēṉyāṉ
oṉṟumilēṉ ivvulakil uḻalā niṉṟēṉ
iṉṟāka nāṭkaḻiyil eṉṉē ceykēṉ
iṇaimulaiyār maiyaliṉāl iḷaittu niṉṟēṉ
eṉṟālum ciṟiteḷiyēṟ kiraṅkal vēṇṭum
eḻilārum oṟṟiyūr iṉpa vāḻvē. 5

1492. cōṟu vēṇṭiṉum tukilaṇi mutalām
cukaṅkaḷ vēṇṭiṉum cukamalāc cukamām
vēṟu vēṇṭiṉum niṉaiaṭain taṉṟi
mēvo ṇāteṉum mēlavar uraikkōr
māṟu vēṇṭilēṉ vantuniṟ kiṉṟēṉ
vaḷḷalē uṉṟaṉ maṉakkuṟip paṟiyēṉ
cēṟu vēṇṭiya kayappaṇaik kaṭaṟcār
tikaḻum oṟṟiyūrc civaparañ cuṭarē. 6

Back


77. tiru ulāp pēṟu
talaivi pāṅkiyoṭu kiḷattal tiruvoṟṟiyūr
aṟucīrk kaḻineṭilaṭi āciriya viruttam


1493.
cīrār vaḷañcēr oṟṟinakart
tiyākap perumāṉ pavaṉitaṉai
ūrā ruṭaṉceṉ ṟeṉatuneñcam
uvakai ōṅkap pārttaṉaṉkāṇ
vārār mulaikaṇ malaikaḷeṉa
vaḷarnta vaḷaikaḷ taḷarntaṉavāl
ērār kuḻalāy eṉṉaṭināṉ
iccai mayamāy niṉṟatuvē. 1

1494. cīrttēṉ poḻilār oṟṟinakart
tiyākap perumāṉ pavaṉivarap
pārttēṉ kaṇkaḷ imaittilakāṇ
paimpoṉ vaḷaikaḷ amaittilakāṇ
tārttēṉ kuḻalum carintaṉakāṇ
tāṉai iṭaiyiṟ pirintaṉakāṇ
īrttēṉ kuḻalāy eṉṉaṭināṉ
iccai mayamāy niṉṟatuvē. 2

1495. cītap puṉalcūḻ vayaloṟṟit
tiyākap perumāṉ tirumāṭa
vītip pavaṉi varakkaṇṭēṉ
meṉpūn tukilvīḻn tatukāṇēṉ
pōtiṟ ṟeṉavum uṇarntilēṉ
poṉṉa ṉārpiṉ pōtukilēṉ
ītaṟ putamē eṉṉaṭināṉ
iccai mayamāy niṉṟatuvē. 3

1496. teṉṉār cōlait tiruoṟṟit
tiyākap perumāṉ pavaṉivarap
poṉṉār vīti taṉiṟpārttēṉ
puḷakam pōrttēṉ mayalpūttēṉ
miṉṉār palarkkum muṉṉāka
mēvi avaṉṟaṉ eḻilvēṭṭu
eṉṉār aṇaṅkē eṉṉaṭināṉ
iccai mayamāy niṉṟatuvē. 4

1497. cīlak kuṇattōr pukaḻoṟṟit
tiyākap perumāṉ pavaṉiirāk
kālat taṭaintu kaṇṭēṉeṉ
kaṇkaḷ iraṇṭō āyiramō
ñālat tavarkaḷ alartūṟṟa
naṟṟū ciṭaiyil naḻuviviḻa
ēlak kuḻalāy eṉṉaṭināṉ
iccai mayamāy niṉṟatuvē. 5

1498. cēyai aruḷun tiruoṟṟit
tiyākap perumāṉ vītitaṉil
tūya pavaṉi varakkaṇṭēṉ
cūḻnta makaḷir tamaikkāṇēṉ
tāyai maṟantēṉ aṉṟiyumeṉ
taṉaiyum maṟantēṉ taṉippaṭṭēṉ
ēyeṉ tōḻi eṉṉaṭināṉ
iccai mayamāy niṉṟatuvē. 7

1499. tiṅkaḷ ulavum poḻiloṟṟit
tiyākap perumāṉ tiruvīti
aṅkaṇ kaḷikkap pavaṉivantāṉ
atupōyk kaṇṭēṉ tāyarelām
taṅkaḷ kulattuk kaṭāteṉṟār
tammai viṭuttēṉ taṉiyāki
eṅkaṇ aṉaiyāy eṉṉaṭināṉ
iccai mayamāy niṉṟatuvē. 8

1500. tēcār maṇicūḻ oṟṟinakart
tiyākap perumāṉ pavaṉivarak
kūcā tōṭik kaṇṭaraiyil
kūṟai iḻantēṉ kaivaḷaikaḷ
vīcā niṉṟēṉ tāyarelām
vīṭṭuk kaṭaṅkāp peṇeṉavē
ēcā niṟka eṉṉaṭināṉ
iccai mayamāy niṉṟatuvē. 9

1501. tēṭārk kariyāṉ oṟṟinakart
tiyākap perumāṉ pavaṉivarat
tōṭār paṇaittōṭ peṇkaḷoṭum
cūḻntu makiḻntu kaṇṭataṉṟi
vāṭāk kātal koṇṭaṟiyēṉ
vaḷaiyum tukilum cōrntatuṭaṉ
ēṭār kōtai eṉṉaṭināṉ
iccai mayamāy niṉṟatuvē. 10

1502. tirumāṟ kariyāṉ oṟṟinakart
tiyākap perumāṉ pavaṉivarap
perumāṉ maṉamu nāṉummuṉṉum
piṉṉum ceṉṟu kaṇṭēmāl
porumā niṉṟēṉ tāyarelām
pōeṉ ṟīrkkap pōtukilēṉ
iruṇmāṇ kuḻalāy eṉṉaṭināṉ
iccaimayamāy niṉṟatuvē. 11


Back


78. nāraiyum kiḷiyum nāṭṭuṟu tūtu
talaivi paṟavaimēl vaittup paiyuḷeytal -- tiruvoṟṟiyūr
aṟucīrk kaḻineṭilaṭi āciriya viruttam



1503.
kaṇṇaṉ neṭunāḷ maṇṇiṭantum
kāṇak kiṭaiyāk kaḻaluṭaiyār
naṇṇum oṟṟi nakarārkku
nārāy ceṉṟu naviṟṟāyō
aṇṇal umatu pavaṉikaṇṭa
aṉṟu mutalāy iṉṟaḷavum
uṇṇum uṇavō ṭuṟakkamunīt
tuṟṟāḷ eṉṟiv vorumoḻiyē. 1

1504. maṉṉuṅ karuṇai vaḻiviḻiyār
matura moḻiyār oṟṟinakart
tuṉṉum avartan tirumuṉpōyc
cukaṅkāḷ niṉṟu collīrō
miṉṉun tēvar tirumuṭimēl
viḷaṅkuñ caṭaiyaik kaṇṭavaḷtaṉ
piṉṉuñ caṭaiyai aviḻttoṉṟum
pēcāḷ emmaip pirinteṉṟē. 2

1505. vaṭikkun tamiḻttīn tēṉeṉṉa
vacaṉam pukalvār oṟṟitaṉil
naṭikkun tiyākar tirumuṉpōy
nārāy niṉṟu naviṟṟāyō
piṭikkuṅ kiṭaiyā naṭaiuṭaiya
peṇka ḷellām piccieṉa
noṭikkum paṭikku mikuṅkāma
nōyāl varunti nōvatuvē. 3

1506. māya moḻiyārk kaṟivariyār
vaṇkai uṭaiyār maṟaimaṇakkum
tūya moḻiyār oṟṟiyiṟpōyc
cukaṅkāḷ niṉṟu collīrō
nēya moḻiyāḷ pantāṭāḷ
nillāḷ vāca nīrāṭāḷ
ēya moḻiyāḷ pālaṉamum
ēlāḷ ummai eṇṇieṉṟē. 4

1507. ollār puramūṉ ṟericeytār
oṟṟi amarntār ellārkkum
nallār vallār avarmuṉpōy
nārāy niṉṟu naviṟṟutiyē
allār kuḻalāḷ kaṇṇīrām
āṟṟil alaintāḷ aṇaṅkaṉaiyār
pallār cūḻntu paḻitūṟṟap
paṭuttāḷ viṭuttāḷ pāyaleṉṟē. 5

1508. ōvā nilaiyār poṟcilaiyār
oṟṟi nakarār uṇmaicolum
tūvāy moḻiyār avarmuṉpōyc
cukaṅkāḷ niṉṟu collīrō
pūvār muṭiyāḷ pūmuṭiyāḷ
pōvāḷ varuvāḷ poruntukilāḷ
āvā eṉpāḷ makaḷiroṭum
āṭāḷ tēṭāḷ aṉameṉṟē. 6

1509. vaṭṭa matipōl aḻakoḻukum
vataṉa viṭaṅkar oṟṟitaṉil
naṭṭa navilvār avarmuṉpōy
nārāy niṉṟu naviṟṟāyō
kaṭṭa aviḻnta kuḻalmuṭiyāḷ
kaṭuki viḻunta kalaipuṉaiyāḷ
muṭṭa vilaṅku mulaiyiṉaiyum
mūṭāḷ mataṉai muṉinteṉṟē. 7

1510. vēlai viṭattai miṭaṟṟaṇinta
veṇṇīṟ ṟaḻakar viṇṇaḷavum
cōlai maruvum oṟṟiyiṟpōyc
cukaṅkāḷ avarmuṉ collīrō
mālai maṉattāḷ kaṟpakappū
mālai tariṉum vāṅkukilāḷ
kālai aṟiyāḷ pakalaṟiyāḷ
kaṅkul aṟiyāḷ kaṉinteṉṟē. 8

1511. māṇkāt taḷirkkum oṟṟiyiṉār
vāṉa makaḷir maṅkalappoṉ
nāṇkāt taḷittār avarmuṉpōy
nārāy niṉṟu naviṟṟutiyō
pūṇkāt taḷiyāḷ pulampiniṉṟāḷ
puraṇṭāḷ ayaṉmāl ātiyarām
cēṇkāt taḷippōr tēṟṟukiṉum
tēṟāḷ maṉatu tiṟaṉeṉṟē. 9

1512. tēcu pūtta vaṭivaḻakar
tiruvāḻ oṟṟit tēvarpulit
tūcu pūtta kīḷuṭaiyār
cukaṅkāḷ avarmuṉ collīrō
mācu pūtta maṇipōla
varuntā niṉṟāḷ maṅkaiyarvāy
ēcu pūtta alarkkoṭiyāy
iḷaittāḷ ummai eṇṇieṉṟē. 10

Back


79. iraṅkaṉ mālai
talaivi iraṅkal -- tiruvoṟṟiyūr
aṟucīrk kaḻineṭilaṭi āciriya viruttam



1513.
naṉṟu purivār tiruvoṟṟi
nātar eṉatu nāyakaṉār
maṉṟuḷ amarvār mālviṭaimēl
varuvār avarai mālaiyiṭṭa
aṉṟu mutalāy iṉṟaḷavum
antō caṟṟum aṇaintaṟiyēṉ
kuṉṟu nikarpūṇ mulaiyāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 1

1514. takaicēr oṟṟit talattamarntār
tariyār puraṅkaḷ taḻalākka
nakaicērn tavarai mālaiyiṭṭa
nāḷē mutalin nāḷaḷavum
pakaicēr mataṉpūc cūṭalaṉṟip
patappūc cūṭap pārttaṟiyēṉ
kukaicēr iruṭpūṅ kuḻalāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 2

1515. tōṭār kuḻaiyār oṟṟiyiṉār
tūyark kalatu cukamaruḷa
nāṭār avarkku mālaiyiṭṭa
nāḷē mutalin nāḷaḷavum
cūṭā malarpōl iruntatallāl
cukamōr aṇuvun tuyttaṟiyēṉ
kōṭā olkuṅ koṭiyēeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 3

1516. aṇṭar evarkkum aṟivoṇṇār
aṇiyār oṟṟi yārnīla
kaṇṭar avarkku mālaiyiṭṭa
kaṭaṉē aṉṟi maṟṟavarāl
paṇṭam aṟiyēṉ palaṉaṟiyēṉ
parivō ṭaṇaiyap pārttaṟiyēṉ
koṇṭaṉ maṇakkuṅ kōtāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 4

1517. pāṭal kamaḻum patamuṭaiyār
paṇaicēr oṟṟip patiuṭaiyār
vāṭal eṉavē mālaiyiṭṭa
māṇpē aṉṟi maṟṟavarāl
āṭal aḷicūḻ kuḻalāyuṉ
āṇai oṉṟum aṟiyaṉaṭi
kūṭal peṟavē varuntukiṉṟēṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 5

1518. tuṭicēr karattār oṟṟiyilvāḻ
cōti veṇṇīṟ ṟaḻakaravar
kaṭicērn teṉṉai mālaiyiṭṭa
kaṭaṉē aṉṟi maṟṟavarāl
piṭicēr naṭainēr peṇkaḷaippōl
piṉṉai yātum peṟṟaṟiyēṉ
koṭinēr iṭaiyāy eṉṉaṭieṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 6

1519. oṟṟi nakarvāḻ uttamaṉār
uyarmāl viṭaiyār uṭaiyārtām
paṟṟi eṉṉai mālaiyiṭṭa
paricē aṉṟip pakaiterintu
veṟṟi mataṉaṉ vīṟaṭaṅka
mēvi aṇaintār allaraṭi
kuṟṟam aṇuvum ceytaṟiyēṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 7

1520. vāṉum puviyum pukaḻoṟṟi
vāṇar malarkkai maḻuviṉoṭu
māṉum uṭaiyār eṉṟaṉakku
mālai yiṭṭa toṉṟallāl
nāṉum avaruṅ kūṭiyoru
nāḷum kalanta tillaiyaṭi
kōṉun tiyavēṟ kaṇṇāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 8

1521. teṟittu maṇikaḷ alaiciṟakkum
tiruvāḻ oṟṟit tēvareṉai
vaṟittiṅ keḷiyēṉ varuntāmal
mālai yiṭṭa nāḷalatu
maṟittum orunāḷ vanteṉṉai
maruvi aṇaiya nāṉaṟiyēṉ
kuṟittiṅ kuḻaṉṟēṉ mātēeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 9

1522. miṉṉō ṭokkum vēṇiyiṉār
vimalar oṟṟi vāṇareṉait
teṉṉō ṭokka mālaiyiṭṭuc
ceṉṟār piṉpu cērntaṟiyār
eṉṉō ṭotta peṇkaḷelām
ēci nakaikka iṭaruḻantēṉ
koṉṉō ṭotta kaṇṇāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 10

1523. uṭuttum ataḷār oṟṟiyiṉār
ulakam pukaḻum uttamaṉār
toṭuttiṅ keṉakku mālaiyiṭṭa
cukamē aṉṟi eṉṉuṭaṉē
paṭuttum aṟiyār eṉakkuriya
pariviṟ poruḷōr eḷḷaḷavum
koṭuttum aṟiyār mātēeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 11

1524. uḻaioṉ ṟaṇikait talamuṭaiyār
oṟṟi uṭaiyār eṉṟaṉakku
maḻaioṉ ṟalarpū mālaiyiṭṭār
maṟittum vantār allaraṭi
piḻaioṉ ṟaṟiyēṉ peṇkaḷelām
pēci nakaikkap peṟṟēṉkāṇ
kuḻaioṉ ṟiyakaṇ mātēeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 12

1525. ēṭār poḻilcūḻ oṟṟiyiṉār
eṉkaṇ aṉaiyār eṉtalaivar
pīṭār mālai iṭṭataṉṟip
piṉṉōr cukamum peṟṟaṟiyēṉ
vāṭāk kātaṟ peṇkaḷelām
valatu pēca niṉṟaṉaṭi
kōṭār koṅkai mātēeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 13

1526. kañcaṉ aṟiyār oṟṟiyiṉār
kaṇmūṉ ṟuṭaiyār kaṉaviṉilum
vañcam aṟiyār eṉṟaṉakku
mālaiiṭṭa toṉṟallāl
mañcam ataṉil eṉṉōṭu
maruvi irukka nāṉaṟiyēṉ
koñcam matinēr nutalāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 14

1527. ālam irunta kaḷattaḻakar
aṇicēr oṟṟi ālayattār
cāla eṉakku mālaiyiṭṭa
taṉmai oṉṟē allātu
kāla nirampa avarpuyattaik
kaṭṭi aṇainta tillaiyaṭi
kōla mativāṇ mukattāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 15

1528. neytal paṇaicūḻ oṟṟiyiṉār
niruttam payilvār mālayaṉum
eytaṟ kariyār mālaiyiṭṭār
eṉakkeṉ ṟuraikkum perumaiallāl
uytaṟ kaṭiyēṉ maṉaiyiṉkaṇ
orunā ḷēṉum uṟṟaṟiyār
koytaṟ karitāṅ koṭiyēeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 16

1529. pōrkkum uriyār mālpiramaṉ
pōki mutalām puṅkavarkaḷ
yārkkum ariyār eṉakkeḷiyar
āki eṉṉai mālaiyiṭṭār
īrkkum pukutā mulaimatattai
iṉṉun tavirttār allaraṭi
kūrkkum neṭuvēṟ kaṇṇāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 17

1530. iṟaiyār oṟṟi yūriṉiṭai
iruntār iṉiyār eṉkaṇavar
maṟaiyār eṉakku mālaiyiṭṭār
maruvār eṉṉai vañcaṉaiyō
poṟaiyār irakkam mikavuṭaiyār
poyoṉ ṟuraiyār poyyalaṭi
kuṟaiyā mativāṇ mukattāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 18

1531. uṭuppār karittōl oṟṟieṉum
ūrār eṉṉai uṭaiyavaṉār
maṭuppār iṉpa mālaiyiṭṭār
maruvār eṉatu piḻaiuraittuk
keṭuppār illai eṉcoliṉum
kēḷār eṉatu kēḷvaravar
koṭuppār eṉṟō mātēeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 19

1532. erutil varuvār oṟṟiyuḷār
eṉnā yakaṉār eṉakkiṉiyār
varuti eṉavē mālaiyiṭṭār
vantāl oṉṟum vāytiṟavār
karuti avartaṅ kaṭṭaḷaiyaik
kaṭantu naṭantēṉ allavaṭi
kurukuṇ karattāy eṉṉaṭieṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 20

1533. māveṉ ṟurittār mālaiyiṭṭa
maṇāḷar eṉṟē vantaṭaintāl
vāveṉ ṟuraiyār pōeṉṉār
mauṉañ cātit tiruntaṉarkāṇ
āveṉ ṟalaṟik kaṇṇīrviṭ
ṭaḻutāl tuyaram āṟumaṭi
kōveṉ ṟiruvēl koṇṭāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 21

1534. nāṭṭum pukaḻār tiruoṟṟi
nakarvāḻ civaṉār naṉmaiyelām
kāṭṭum paṭikku mālaiyiṭṭa
kaṇavar eṉaōr kācaḷavil
kēṭṭum aṟiyēṉ tantaṟiyār
kēṭṭāl eṉṉa viḷaiyumaṭi
kōṭṭu maṇippūṇ mulaiyāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 22

1535. veṟpai vaḷaittār tiruoṟṟi
mēvi amarntār avareṉatu
kaṟpai aḻittār mālaiyiṭṭuk
kaṇavar āṉār eṉpatallāl
ciṟpa maṇimē ṭaiyileṉṉaic
cērntār eṉpa tillaiyaṭi
koṟpai araviṉ iṭaiyāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 23

1536. eṉṉa koṭuttum kiṭaippariyār
eḻilār oṟṟi nātareṉaic
ciṉṉa vayatil mālaiyiṭṭuc
ceṉṟār ceṉṟa tiṟaṉallāl
iṉṉum maruva vantilarkāṇ
yātō avartam eṇṇamatu
koṉṉuṇ vaṭivēṟ kaṇṇāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 24

1537. karumpiṉ iṉiyār kaṇṇutalār
kaṭicēr oṟṟik kāvalaṉār
irumpiṉ maṉattēṉ taṉaimālai
iṭṭār iṭṭa aṉṟalatu
tirumpi orukāl vanteṉṉaic
cērntu makiḻnta tillaiyaṭi
kurumpai aṉaiya mulaiyāyeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 25

1538. tītu tavirppār tiruvoṟṟit
tiyākar aḻiyāt tiṟattaravar
mātu makiḻti eṉaeṉṉai
mālai yiṭṭār mālaiyiṭṭa
pōtu kaṇṭa tirumukattaip
pōṟṟi maṟittum kaṇṭaṟiyēṉ
kōtu kaṇṭēṉ mātēeṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 26

1539. veṉṟik koṭimēl viṭaiuyarttār
mēlār oṟṟi yūrareṉpāl
ceṉṟik kuḷirpū mālaiyiṭṭār
cērntār allar yāṉavarai
aṉṟip piṟarai nāṭiṉaṉō
ammā oṉṟum aṟiyaṉaṭi
kuṉṟiṟ ṟuyarkoṇ ṭaḻumeṉatu
kuṟaiyai evarkkuk kūṟuvaṉē. 27

1540. tōḷā maṇinēr vaṭivaḻakar
cōlai cūḻnta oṟṟiyiṉār
māḷā nilaiyar eṉṟaṉakku
mālai iṭṭār maruvilarkāṇ
kēḷāy mātē eṉṉiṭaiyē
keṭuti irunta teṉiṉumataik
kōḷār uraippār eṉṉaṭieṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 28

1541. vāṭā tiruntēṉ maḻaipoḻiyum
malarkkā vaṉañcūḻ oṟṟiyiṉār
ēṭār aṇipū mālaieṉak
kiṭṭār avarkku mālaiyiṭṭēṉ
tēṭā tiruntēṉ allaṭiyāṉ
tēṭi arukiṟ cērntumeṉaik
kūṭā tiruntār eṉṉaṭieṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 29

1542. nalattiṟ ciṟanta oṟṟinakar
naṇṇum eṉatu nāyakaṉār
valattiṟ ciṟantār mālaiyiṭṭu
maṟittum maruvār vārārēl
nilattiṟ ciṟanta uṟaviṉarkaḷ
nintit taiyō eṉaittamatu
kulattiṟ cērār eṉṉaṭieṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 30

1543. īrntēṉ aḷicūḻ oṟṟiuḷār
eṉkaṇ maṇiyār eṉkaṇavar
vārntēṉ caṭaiyār mālaiyiṭṭum
vāḻā talaintu maṉamelintu
cōrntēṉ pataittut tuyarkkaṭalaic
cūḻntēṉ iṉṉum tuṭikkiṉṟēṉ
kūrntēṉ kuḻalāy eṉṉaṭieṉ
kuṟaiyai evarkkuk kūṟuvaṉē. 31

tirucciṟṟampalam


This file was last revised on 19 Feb. 2002