Project Madurai
Copyright (c) 2001 All Rights Reserved

11th tirumuRai pAsurams
11th tirumuRai collections of nampi ANTAr nampi -part II
pAcurams 826-1419 of paTTinattup piLLaiyar & nampi ANTAr nampi


patiṉōrān tirumuṟai (nampiyāṇṭār nampi tokuppu)
mutaṟ pakuti - pācuraṅkaḷ 826-1419


Etext preparation: Mr. K. Kalyanasundaram, Lausanne, Switzerland
Proof.reading: Mr. P.K.Ilango, Erode, Tamilnadu, India
PDF and Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.


*****************************************************************************






patiṉōrān tirumuṟai (nampiyāṇṭār nampi tokuppu)
iraṇṭām pākam - pācuraṅkaḷ 826-1419
(paṭṭiṉattup piḷḷaiyār & nampiyāṇṭār nampi aruḷiyatu)

poruḷ aṭakkam


11. paṭṭiṉattup piḷḷaiyār pācuraṅkaḷ
11.1 kōyil nāṉmaṇimālai 40 (826 - 865)
11.2 tirukkaḻumala mummaṇik kōvai 30 (866 - 895)
11.3 tiruviṭaimarutūr mummaṇikkōvai 30 (896 - 925)
11.4 tiruēkampamuṭaiyār tiruvantāti 100 (926 - 1025)
11.5 tiruvoṟṟiyūr orupā orupaḵtu 10 (1026 - 1035)

12. nampiyāṇṭār nampi pācuraṅkaḷ
12.1 tirunāraiyūr vināyakar tiruiraṭṭaimaṇimālai 20 (1036-1055)
12.2 kōyil tiruppaṇṇiyar viruttam 70 (1056 - 1125)
12.3 tiruttoṇṭar tiruvantāti 90 (1126 - 1215)
12.4 āḷuṭaiyapiḷḷaiyār tiruvantāti 101 (1216 - 1316)
12.5 āḷuṭaiyapiḷḷaiyār tiruccaṇpai viruttam 11 (1317 - 1327)
12.6 āḷuṭaiyapiḷḷaiyār tirumummaṇikkōvai 30 (1328 - 1357)
12.7 āḷuṭaiyapiḷḷaiyār tiruvulāmālai 1 1358
12.8 āḷuṭaiyapiḷḷaiyār tirukkalampakam 49 (1359 - 1407)
12.9 āḷuṭaiyapiḷḷaiyār tiruttokai 1 1408
12.10 tirunāvukkaracu tēvar tiruēkātacamālai 11 (1409 - 1419)



11. paṭṭiṉattup piḷḷaiyār pācuraṅkaḷ


11.1 paṭṭiṉattup piḷḷaiyār aruḷic ceyta
kōyil nāṉmaṇimālai (826 - 865)



826.
pūmēl ayaṉaṟiyā mōlip puṟattatē
nāmē pukaḻntaḷavai nāṭṭuvōm -pāmēvum
ēttukantāṉ tillai iṭattukantāṉ ampalattē
kūttukantāṉ koṟṟak kuṭai. 1

827
kuṭaikoṇṭiv vaiyam elāṅkuḷir vitteri poṟṟikirip
paṭaikoṇ ṭikalteṟum pārttivar āvatiṟ paimpoṟ koṉṟait
toṭaikoṇṭa vārcaṭai ampalat tāṉtoṇṭark kēvalceytu
kaṭaikoṇṭa piccaikoṇ ṭuṇṭiṅku vāḻtal kaḷippuṭaittē. 2

828
kaḷivan tamutūṟik kalmaṉattai ellām
kaciyum paṭiceytu kaṇṭaṟivār illā
veḷivan taṭiyēṉ maṉampukunta teṉṟāl
viricaṭaiyum veṇṇīrum cevvāṉam eṉṉa
oḷivanta poṉṉiṟamum tolnaṭamum kāṭṭum
uṭaiyāṉ uyartillai ampalamoṉ ṟallāl
eḷivan tiṉippiṟarpāl ceṉṟavarkkup poykoṇ
ṭiṭaimiṭainta puṉmoḻiyāl iccaiyurai yōmē. 3

829
uraiyiṉ varaiyum poruḷiṉ aḷavum
iruvakaip paṭṭa ellaiyum kaṭantu
tammai maṟantu niṉṉai niṉaippavar
cemmai maṉattiṉum tillaimaṉ ṟiṉumnaṭam
āṭum ampala vāṇa nīṭu .........(5)

kuṉṟak kōmāṉ taṉtirup pāvaiyai
nīla mēṉi māltirut taṅkaiyait
tirumaṇam puṇarnta ñāṉṟu perumaniṉ
tātaviḻ koṉṟait tārum ētamil
vīra veḷviṭaik koṭiyum pōril ....(10)

taḻaṅkum tamarukap paṟaiyum muḻaṅkolit
teyvak kaṅkai āṟum poytīr
viraiyāk kaliyeṉum āṇaiyum nirainirai
āyiram vakutta māyiru maruppiṉ
veṇṇiṟac ceṅkaṇ vēḻamum paṇṇiyal ......(15)

vaitikap puraviyum vāṉa nāṭum
maiyaṟu kaṉaka mērumāl varaiyum
ceyvayal tillai yākiya tolperum patiyumeṉṟu
orupati ṉāyiran tiruneṭu nāmamum
urimaiyiṟ pāṭit tirumaṇap pantaruḷ .......(20)

amarar muṉpukun taṟuku cāttiniṉ
tamarpeyar eḻutiya varineṭum puttakattu
eṉṉaiyum eḻuta vēṇṭuvaṉ niṉṉaruḷ
āṇai vaippiṟ kāṇoṇā aṇuvum
vāṉuṟa nimirntu kāṭṭum (25)
kāṉilvāl nuḷampum karuṭaṉā taliṉē. 4

830.
ātaritta mālum aṟintilaṉeṉ ṟaḵtaṟintē
kātalitta nāyēṟkum kāṭṭumē - pōtakat tōl
kampalattāṉ nīḷnāka kaṅkaṇattāṉ teṉpuliyūr
ampalattāṉ cempoṉ aṭi. 5

831.
aṭiyoṉṟu pātalam ēḻiṟkum appuṟam paṭṭatippāl
muṭiyoṉṟiv aṇṭaṅkaḷ ellām kaṭantatu muṟṟumveḷḷaip
poṭiyoṉṟu tōḷeṭṭut tikkiṉ puṟattaṉa pūṅkarumpiṉ
ceṭiyoṉṟu tillaicciṟ ṟampalat tāṉtaṉ tirunaṭamē. 6

832
naṭamāṭi ēḻulakam uyyak koṇṭa
nāyakarē nāṉmaṟaiyōr taṅka ḷōṭum
tiṭamāṭa matiltillaik kōyil koṇṭa
celvarē umatarumai tērā viṭṭīr
iṭamāṭi iruntavaḷum vilakkā viṭṭāl
eṉpōlvārk kuṭaṉniṟka iyalva taṉṟu
taṭamālai muṭicāyttup paṇinta vāṉōr
tañcuṇṭā yaṅkaruntī nañcuṇ ṭīrē. 7

833.
nañcumiḻ pakuvāy veñciṉa mācuṇam
taṉmutal murukka neṉmutaṟ cūḻnta
nīrcciṟu pāmputaṉ vāykketir vanta
tēraiyai vavvi yāṅku yāmmuṉ
karuviṭai vanta orunāḷ toṭaṅki .....(5)

maṟavā maṟali muṟaipiṟaḻ pēḻvāy
ayiltalai aṉṉa eyiṟṟiṭaik kiṭantāṅku
aruḷnaṉi iṉṟi oruvayi ṟōmpaṟkup
palluyir cekuttu vallitiṉ arunti
ayarttaṉam iruntum pōlum peyarttuniṉṟu .........(10)

eṇṭōḷ vīcik kaṇṭōr urukat
tolleyil uṭutta tillai mūtūr
āṭum ampalak kūttaṉaip
pāṭutal paravutal paṇitalō ilamē. 8

834
ilavitaḻvāy vīḻvār ikaḻvār avartam
kalavi kaṭaikkaṇittum kāṇēṉ - ilakumoḷi
āṭakañcēr ampalattē āḷuṭaiyār niṉṟāṭum
nāṭakaṅkaṇ ṭiṉpāṉa nāṉ. 9

835
nāṉē piṟanta payaṉpaṭait tēṉayaṉ nāraṇaṉem
kōṉē eṉattillai ampalat tēniṉṟu kūttukanta
tēṉē tiruvuḷḷa mākiyeṉ tīmaiyel lāmaṟuttut
tāṉē pukuntaṭi yēṉmaṉat tēvantu cantikkavē. 10

836
cantu puṉaiya vetumpi malaraṇai taṅka veruvi ilaṅku kalaiyoṭu
caṅku kaḻala niṟainta ayalavar tañcol naliya melintu kiḷiyoṭu
pantu kaḻalkaḷ maṟantu taḷirpurai paṇṭai niṟamum iḻantu niṟaiyoṭu
paṇpu tavira aṉaṅkaṉ avaṉoṭu naṇpu peruka viḷainta iṉaiyaṉa
nanti muḻavu taḻaṅka malaipeṟu naṅkai makiḻa aṇinta aravukaḷ
nañcu piḻiya muraṉṟu muyalakaṉ naintu narala alainta pakirati
anti matiyo ṭaṇintu tilainakar ampoṉ aṇiyum araṅkiṉ naṭanavil
aṅkaṇ aracai aṭaintu toḻutivaḷ aṉṟu mutale tiriṉṟu varaiyumē. 11

837
varaiyoṉṟu niṟuvi aravoṉṟu piṇittuk
kaṭaltaṭa vāka miṭaloṭum vāṅkit
tiṇṭōḷ āṇṭa taṇṭā amararkku
amirtuṇā aḷitta mutuperuṅ kaṭavuḷ
kaṭaiyukañ ceṉṟa kālattu neṭunilam .....(5)

āḻip parappil āḻvatu poṟāatu
añcēl eṉṟu ceñcēl ākittaṉ
teyva utarattuc ciṟucelup puraiyil
peḷavam ēḻē paṭṭatu peḷavattōṭu
ulaku kuḻaittoru nāaḷ uṇṭatum .....(10)

ulaka mūṉṟum aḷantuḻi āṅkavaṉ
īraṭi nirampiṟṟum ilavē tēril
uraippōrk kalla tavaṉkuṟai viṉṟē
iṉaiya ṉākiya taṉimutal vāṉavaṉ
kēḻal tiruvuru āki āḻattu .....(15)

aṭukkiya ēḻum eṭuttaṉaṉ eṭutteṭuttu
ūḻi ūḻi kīḻuṟak kiḷaittum
kāṇpataṟ kariyaniṉ kaḻalum vēṇṭupu
nikila lōkamum neṭumaṟait tokutiyum
akila carācaram aṉaittum utaviya ........(20)

poṉṉiṟak kaṭavuḷ aṉṉa mākik
kaṇṭi lātaniṉ katirneṭu muṭiyum
īṅkivai koṇṭu nīṅkātu virumpic
ciṟiya potuvil maṟuviṉṟi viḷaṅki
ēvaruṅ kāṇa āṭuti atuveṉakku .........(25)

aticayam viḷaikkum aṉṟē aticayam
viḷaiyātu moḻinta tentai vaḷaiyātu
kalliṉum valitatu nallitiṟ cellātu
tāṉciṟi tāyiṉum uḷḷiṭai nirampa
vāṉpoy accam māyā ācai ........(30)

miṭaintaṉa kiṭappa iṭampeṟal arumaiyil
aivar kaḷvar vallitiṟ pukuntu
maṇmakaṉ tikiriyil eṇmaṭaṅku cuḻaṟṟa
āṭupu kiṭanta pīṭil neñcattu
nuḻaintaṉai pukuntu taḻaintaniṉ caṭaiyum ..........(35)

ceyya vāyum maiyamar kaṇṭamum
neṟṟiyil tikaḻnta oṟṟai nāṭṭamum
eṭutta pātamum taṭuttaceṅ kaiyum
puḷḷi āṭaiyum oḷḷitiṉ viḷaṅka
nāṭakam āṭuti nampa kūṭum .........(40)

vētam nāṉkum viḻupperu muṉivarum
āti niṉtiṟam ātaliṉ moḻivatu
periyatiṟ periyai eṉṟum aṉṟē
ciṟiyatiṟ ciṟiyai eṉṟum aṉṟē
niṟaiporuḷ maṟaikaḷ nāṉkumniṉ aṟaikaḻal .........(45)

iraṇṭoṭum aṟiviṉil ārttu vaitta
maṟaiyavar tillai maṉṟukiḻa vōṉē. 12

838.
kiḻavarumāy nōymūppuk kīḻppaṭṭuk kāmat
tuḻavarumpōy ōyumā kaṇṭōm - moḻiteriya
vāyiṉāl ippōtē maṉṟil naṭamāṭum
nāyaṉār eṉṟu@ai$ppōm nām. 13

839
nāmatti ṉāleṉtaṉ nāttirut tēṉnaṟai māmalarcēr
tāmatti ṉāluṉ caraṇpaṇi yēṉcārva teṉkoṭunāṉ
vāmatti lēyoru māṉait tarittoru māṉaivaittāy
cēmatti ṉāluṉ tiruttillai cērvatōr cenneṟiyē. 14

840.
neṟitaru kuḻalai aṟaleṉparkaḷ niḻaleḻu matiyam nutaleṉparkaḷ
nilaviṉum veḷitu nakaiyeṉparkaḷ niṟamvaru kalacam mulaiyeṉparkaḷ
aṟikuva taritiv viṭai yeṉparkaḷ aṭiyiṇai kamala malareṉparkaḷ
avayavam iṉaiya maṭamaṅkaiyar aḻakiyar amaiyum avareṉceya
maṟimaḻu vuṭaiya karaṉeṉkilar maṟaliyai muṉiyum araṉeṉkilar
matipoti caṭila taraṉeṉkilar malaimakaḷ maruvu puyaṉeṉkilar
ceṟipoḻil nilavu tilaiyeṉkilar tirunaṭam navilum iṟaiyeṉkilar
civakati aruḷum araceṉkilar cilarnara kuṟuvar aṟiviṉṟiyē. 15

841
aṟivil oḻukkamum piṟitupaṭu poyyum
kaṭumpiṇit tokaiyum iṭumpai īṭṭamum
iṉaiyaṉa palacarak kēṟṟi viṉaiyeṉum
toṉmī kāmaṉ uyppa annilaik
karuveṉum neṭunakar orutuṟai nīttattup .....(5)

pulaṉeṉum kōṇmīṉ alamantu toṭarap
piṟappeṉum peruṅkaṭal uṟappukun talaikkum
tuyarttirai uvaṭṭil peyarppiṭam ayarttuk
kuṭumpam eṉṉum neṭuṅkal vīḻttu
niṟaiyeṉum kūmpu murintu kuṟaiyā ........(10)

uṇarveṉum neṭumpāy kīṟip puṇarum
māyap peyarppaṭu kāyac ciṟaikkalam
kalaṅkupu kaviḻā muṉṉam alaṅkal
matiyuṭaṉ aṇinta potiyaviḻ caṭilattup
paiyara vaṇinta teyva nāyaka .....(15)

tolleyil uṭutta tillai kāvala
vampalar tumpai ampala vāṇaniṉ
aruḷeṉum nalattār pūṭṭit
tiruvaṭi neṭuṅkarai cērttumā ceyyē. 16

842.
ceyya tirumēṉic ciṟṟam palavarukkeṉ
taiyal vaḷaikoṭuttal cālumē - aiyaṉtēr
cēyē varumaḷavil cintāta māttiramē
tāyē namatukaiyil caṅku. 17

843.
caṅkiṭat tāṉiṭat tāṉtaṉa tākac camaintorutti
aṅkiṭat tāḷtillai ampalak kūttaṟ kavircaṭaimēl
koṅkiṭat tārmalark koṉṟaiyeṉ ṟāyeṅkai nīyumoru
paṅkiṭat tāṉvallai yēlillai yēluṉ pacappoḻiyē. 18

844.
oḻinta teṅkaḷuṟa veṉko lōeriyil oṉṉa lārkaḷpuram muṉṉornāḷ
viḻante rintutuka ḷāka veṉṟiceyta villi tillainakar pōliyār
cuḻinta untiyil aḻunti mēkalai toṭakka niṉṟavar naṭakkanon
taḻinta cintaiyiṉum vanta tākilumor cintai yāyoḻiva tallavē. 19

845
allal vāḻkkai vallitiṟ celuttaṟkuk
kaittēr uḻantu kārvarum eṉṟu
vittu vitaittum viṇpārt tiruntum
kiḷaiyuṭaṉ tavirap poruḷuṭaṉ koṇṭu
muḷaimutir paruvattup patiyeṉa vaḻaṅkiyum ....(5)

aruḷā vayavar ampiṭai naṭantum
iruḷuṟu pavvat tentiraṅ kaṭāayt
tuṉṟutiraip parappiṟ kuṉṟupārt tiyaṅkiyum
āṟṟal vēntarkkuc cōṟṟukkaṭaṉ pūṇṭum
tāḷuḻan tōṭiyum vāḷuḻan tuṇṭum ....(10)

aṟiyā oruvaṉaic ceṟivantu teruṭṭiyum
coṟpala puṉaintum kaṟṟaṉa kaḻaṟiyum
kuṭumpap pācam neṭuntoṭarp pūṭṭi
aivar aintiṭat tīrppa noytil
piṟantāṅ kiṟantum iṟantāṅku piṟantum .......(15)

kaṇattiṭait tōṉṟik kaṇattiṭaik karakkum
koppuṭ ceykai oppiṉ miṉpōl
ulappil yōṉik kalakkattu mayaṅkiyum
neyyeri vaḷarttup peymukiṟ peyaltarum
teyva vētiyar tillai mūtūr .........(20)

āṭakap potuvil nāṭakam naviṟṟum
kaṭavuṭ kaṇṇutal naṭamuyaṉ ṟeṭutta
pātap pōtum pāypulip paṭṭum
mītiyāt tacaitta veḷḷeyiṟ ṟaravum
cēyuyar akalat tāyiraṅ kuṭumi ..........(25)

maṇikiṭan timaikkum orupē rāramum
aruḷpotin talarnta tiruvāy malarum
neṟṟiyil tikaḻnta oṟṟai nāṭṭamum
kaṅkai vaḻaṅkum tiṅkaḷ vēṇiyum
kaṇṇiṭaip poṟittu maṉattiṭai aḻuttiyāṅku ........(30)

uḷmakiḻn turaikka uṟutavañ ceytaṉaṉ
nāṉmukaṉ patattiṉ mēlnikaḻ patantāṉ
uṟutaṟ kariyatum uṇṭō
peṟutaṟ kariyatōr pēṟupeṟ ṟēṟkē. 20

846
peṟṟōr piṭikkap piḻaittuc ceviliyarkaḷ
cuṟṟōṭa ōṭit toḻāniṟkum - oṟṟaikkaim
māmaṟukac cīṟiyaciṟ ṟampalattāṉ māṉtērpōm
kōmaṟukiṟ pētaik kuḻām. 21

847
pētaiyeṅ kēyiṉit tēṟiyuy vāḷpira maṉtaṉakkut
tātaitaṉ tātaiyeṉ ṟēttum pirāṉtaṇ pulicaippirāṉ
kōtaiyan tāmattaṇ koṉṟai koṭāṉiṉṟu kollaeṇṇi
ūtaiyum kārum tuḷiyoṭum kūṭi ulāviyē. 22

848
ulavu calati vāḻviṭam amarar toḻavu ṇāeṉa
nukarum oruvar ūḻiyiṉ iṟuti oruvar āḻiya
pulavu kamaḻka rōṭikai uṭaiya puṉitar pūcurar
pulicai yalarcey pōtaṇi poḻiliṉ niḻaliṉ vāḻvatōr
kalava mayila ṉārcuruḷ kariya kuḻali ṉārkuyil
karutu moḻiyi ṉārkaṭai neṭiya viḻiyi ṉāritaḻ
ilavil aḻaki yāriṭai koṭiyiṉ vaṭivi ṉārvaṭi
veḻutum arumai yāreṉa titaya muḻutum āḷvarē. 23

849
āḷeṉap putitiṉvan taṭaintilam attaniṉ
tāḷiṉ ēval talaiyiṉ iyaṟṟi
vaḻivaḻi vanta marapiṉam moḻivatuṉ
ainteḻut tavaiem cintaiyiṟ kiṭatti
naṉavē pōla nāṭoṟum paḻakik ......(5)

kaṉavilum naviṟṟum kātalēm viṉaikeṭak
kēṭpatu niṉperuṅ kīrtti mīṭpatu
niṉṉeṟi allāp puṉṉeṟi paṭarnta
matiyil neñcattai varaintu nitiyeṉa
arutticey tiṭuva turuttira cātaṉam .......(10)

kālaiyum mālaiyum kālpeyart tiṭuvatuṉ
ālayam valam varu taṟkē cālpiṉil
kaikoṭu kuyiṟṟuva taiya niṉṉatu
kōyil palpaṇi kuṟittē ōyātu
uruki niṉṉiṉain taruvi cōrak ...........(15)

kaṇṇiṟ kāṇpatev vulakiṉum kāṇpaṉaellām
nīyēyāki niṉṟatōr nilaiyē nāyēṉ
talaikoṭu cārvatuṉ caraṇvaḻi allāl
alaikaṭal piṟaḻiṉum aṭātē ataṉāl
poyttava vēṭar kaittakap paṭuttaṟku .........(20)

vañcac colliṉ vārvalai pōkkic
camayap paṭukuḻi camaittāṅ kamaivayiṉ
māṉuṭa mākkaḷai valiyap pukuttum
āṉā viratat takappaṭut tāḻttu
vaḷaivuṇar veṉakku varumō uḷartaru .........(25)

nuraiyun tiraiyum noppuṟu koṭpum
varaiyil cīkara vāriyum kuraikuṭal
peruttum ciṟuttum piṟaṅkuva tōṉṟi
eṇṇila vāki iruṅkaṭal aṭaṅkum
taṉmai pōlac carācaram aṉaittum ......(30)

niṉṉiṭait tōṉṟi niṉṉiṭai aṭaṅkumnī
oṉṟiṉum tōṉṟāy oṉṟiṉum aṭaṅkāy
vāṉōrk kariyāy maṟaikaḷuk keṭṭāy
nāṉmaṟai yāḷar naṭuvupuk kaṭaṅkic
cempoṉ tillai mūtūr .......(35)
ampalat tāṭum umpar nāyakaṉē. 24

850
nāyaṉaiya eṉṉaip poruṭpaṭutti naṉkaḷittut
tāyaṉaiya ṉāyaruḷum tampirāṉ - tūyavirai
meṉṟuḻāy māloṭayaṉ tēṭa viyaṉtillai
maṉṟuḷē āṭum maṇi. 25

851
maṇivāy mukiḻppat tirumukam vērppaam maṉṟukkellām
aṇiyāy aruḷnaṭam āṭum pirāṉai aṭainturukip
paṇiyāy pulaṉvaḻi pōmneñca mēyiṉip paiyappaiyap
piṇiyāyk kaṭaivaḻi cātiyel lōrum piṇameṉṉavē. 26

852
eṉṉām iṉimaṭa varalāy ceykuva tiṉamāy vaṇṭukaḷ malarkiṇṭit
teṉṉā eṉamural poḻilcūḻ tillaiyuḷ araṉār tirumuṭi aṇitāmam
taṉṉāl allatu tīrā teṉṉiṭar takaiyā tuyirkaru mukilēṟi
miṉṉā niṉṟatu tuḷivā ṭaiyumvara vīcā niṉṟatu pēcāyē. 27

853
pēcu vāḻi pēcu vāḻi
ācaiyoṭu mayaṅki mācuṟu maṉamē
pēcu vāḻi pēcu vāḻi
kaṇṭaṉa maṟaiyum uṇṭaṉa malamām
pūciṉa mācām puṇarntaṉa piriyum ......(5)

niṟaintaṉa kuṟaiyum uyarntaṉa paṇiyum
piṟantaṉa iṟakkum periyaṉa ciṟukkum
oṉṟoṉ ṟoruvaḻi nillā aṉṟiyum
celvamoṭu piṟantōr tēcoṭu tikaḻntōr
kalviyiṟ ciṟantōr kaṭuntiṟal mikuntōr ......(10)

koṭaiyiṟ polintōr paṭaiyiṟ payiṉṟōr
kulattiṉ uyarntōr nalattiṉiṉ vantōr
eṉaiyareṅ kulattiṉar iṟantōr aṉaiyavar
pērum niṉṟila pōlum tēriṉ
nīyumaḵ taṟiti yaṉṟē māyap .....(15)

pēyttēr pōṉṟu nīpparum uṟakkattuk
kaṉavē pōṉṟum naṉavuppeyar peṟṟa
māya vāḻkkaiyai matittuk kāyattaik
kalliṉum valitāk karutip pollāt
taṉmaiyar iḻivu cārntaṉai nīyum ........(20)

naṉmaiyiṟ tirinta puṉmaiyai yātaliṉ
aḻukkuṭaip pulaṉvaḻi iḻukkattiṉ oḻuki
vaḷaivāyt tūṇṭiliṉ uḷḷirai viḻuṅkum
paṉmīṉ pōlavum
miṉṉupu viḷakkattu viṭṭil pōlavum .............(25)

ācaiyām paricat tiyāṉai pōlavum
ōcaiyiṉ viḷinta puḷḷup pōlavum
vīciya maṇattiṉ vaṇṭu pōlavum
uṟuva tuṇarāc ceṟuvuḻic cērntaṉai
nuṇṇūl nūṟṟut taṉkaip paṭukkum ..........(30)

aṟivil kīṭattu nuntuḻi pōla
ācaic caṅkilip pācat toṭarppaṭṭu
iṭarkeḻu maṉattiṉō ṭiyaṟṟuva taṟiyātu
kuṭarkeḻu ciṟaiyaṟaik kuṟaṅkupu kiṭatti
kaṟavai niṉainta kaṉṟeṉa iraṅki ......(35)

maṟavā maṉattu mācaṟum aṭiyārkku
aruḷcuran taḷikkum aṟputak kūttaṉai
maṟaiyavar tillai maṉṟuḷ āṭum
iṟaiyavaṉ eṉkilai eṉniṉain taṉaiyē. 28

854
niṉaiyār meliyār niṟaiyaḻiyār vāḷāp
puṉaivārkkuk koṉṟai potuvō - aṉaivīrum
mecciyē kāṇa viyaṉtillai yāṉaruḷeṉ
picciyē nāḷaip peṟum. 29

855
peṟukiṉṟa eṇṇili tāyarum pēṟuṟum yāṉumeṉṉai
uṟukiṉṟa tuṉpaṅkaḷ āyira kōṭiyum oyvoṭuñceṉ
ṟiṟukiṉṟa nāḷkaḷum ākik kiṭanta iṭukkaṇellām
aṟukiṉ ṟaṉatillai āḷuṭai yāṉcempoṉ ampalattē. 30

856
ampalavar aṅkaṇar aṭaintavar tamakkē
aṉpuṭaiyar eṉṉumiteṉ āṉaiyai urittuk
kampalam uvantaruḷu vīrmataṉaṉ vēvak
kaṇṭaruḷu vīrperiya kātalaṟi yātē
vampalar niṟaintuvacai pēcaoru māṭē
vāṭaiuyir īramaṇi māmaiyum iḻanteṉ
kompala maruntakaimai kaṇṭutaka viṉṟik
koṉṟaiyaru ḷīrkoṭiyir eṉṟaruḷu vīrē. 31

857.
aruḷu vāḻi aruḷu vāḻi
puricaṭaik kaṭavuḷ aruḷu vāḻi
tōṉṟuḻit tōṉṟi nilaitavak kaṟaṅkum
puṟpatac cevviyiṉ makkaḷ yākkaikku
niṉaippiṉuṅ kaṭitē iḷamai nīkkam ...(5)

ataṉiṉuṅ kaṭitē mūppiṉ toṭarcci
ataṉiṉuṅ kaṭitē katumeṉa maraṇam
vāṇāḷ paruki uṭampai vaṟitākki
nāṇāḷ payiṉṟa nalkāk kūṟṟam
iṉaiya taṉmaiya tituvē itaṉai .....(10)

eṉateṉak karuti itaṟkeṉṟu toṭaṅkic
ceytaṉa cilavē ceyvaṉa cilavē
ceyyā niṟpaṉa cilavē avaṟṟiṭai
naṉṟeṉpa cilavē tīteṉpa cilavē
oṉṟiṉum paṭātaṉa cilavē eṉṟivai .....(15)

kaṇattiṭai niṉaintu kaḷippavum kaluḻpavum
kaṇakkil kōṭit tokuti avaitām
oṉṟoṉ ṟuṇarvuḻi varumō aṉaittum
oṉṟā uṇarvuḻi varumō eṉṟoṉṟum
teḷivuḻit tēṟal cellēm aḷiya ......(20)

maṉattiṉ ceykai maṟṟituvē nīyē
ariyai cālaem peruma terivuṟil
uṇṭāyt tōṉṟuva yāvaiyum nīyē
kaṇṭaṉai avainiṉaik kāṇā atutāṉ
niṉvayiṉ maṟaittōy allai uṉṉai .......(25)

māyāy maṉṉiṉai nīyē vāḻi
maṉṉiyum ciṟumaiyiṟ karantōy allai
perumaiyiṟ periyōy peyarttum nīyē
perukiyum cēṇiṭai niṉṟōy allai
tērvōrkkut tammiṉum aṇiyai nīyē ........(30)

naṇṇiyum iṭaiyoṉṟiṉ maṟaintōy allai
iṭaiyiṭṭu niṉṉai maṟaippatum illai
maṟaippiṉum atuvum
nīyē yāki niṉṟatōr nilaiyē, aḵtāṉṟu
niṉaipparuṅ kāṭci niṉṉilai ituvē .......(35)

niṉaippuṟuṅ kāṭci emnilai atuvē
iṉinaṉi irappatoṉ ṟuṭaiyam maṉammaruṇṭu
puṉmaiyiṉ niṉaittup pulaṉvaḻi paṭariṉum
niṉvayiṉ niṉaintē mākutal niṉvayiṉ
niṉaikkumā niṉaikkap peṟutal aṉaittoṉṟum ........(40)

nīyē aruḷal vēṇṭum vēymutir
kayilai pulleṉa eṟivicumpu vaṟitāka
impar uyya ampalam poliyat
tiruvaḷar tillai mūtūr
arunaṭaṅ kuyiṟṟum ātivā ṉavaṉē. 32

858
vāṉōr paṇiya maṇiyā caṉattirukkum
āṉāta celvat taracaṉṟē - mālnākam
pantippār niṉṟāṭum paimpoṉṉiṉ ampalattē
vantippār vēṇṭāta vāḻvu. 33

859
vāḻvāka vumtaṅkaḷ vaippāka vummaṟai yōrvaṇaṅka
āḷvāy tiruttillai ampalat tāyuṉṉai aṉṟioṉṟait
tāḻvār aṟiyāc caṭulanañ cuṇṭilai yākilaṉṟē
māḷvār cilaraiyaṉ ṟōteyva māka vaṇaṅkuvatē. 34

860
vaṇaṅkumiṭai yīrvaṟitu valliyiṭai yāḷmēl
māracara māripoḻi yappeṟu maṉattō
ṭuṇaṅkivaḷ tāṉumeli yappeṟum iṭarkkē
ūtaiyeri tūviyula vappeṟu maṭuttē
piṇaṅkiara vōṭucaṭai āṭanaṭa māṭum
pittareṉa vumitayam ittaṉaiyum ōrīr
aṇaṅkuveṟi yāṭumaṟi yāṭumatu īrum
maiyalaiyum allalaiyum allataṟi yīrē. 35

861
īravē rittār vaḻaṅku caṭilattuk
kutikoḷ kaṅkai matiyiṉmī tacaiya
vaṇṭiyaṅku varaippiṉ eṇtōḷ celva
orupāl tōṭum orupāl kuḻaiyum
irupāṟ paṭṭa mēṉi entai .....(5)

ollolip paḻaṉat tillai mūtūr
āṭakap potuvil nāṭakam naviṟṟum
imaiyā nāṭṭat toruperuṅ kaṭavuḷ
vāṉavar vaṇaṅkum tātai yāṉē
matumaḻai poḻiyum putuman tārattut ....(10)

tēṉiyaṅ koruciṟaik kāṉakat tiyaṟṟiya
teyva maṇṭapat taivakai amaḷic
ciṅkam cumappa ēṟi maṅkaiyar
imaiyā nāṭṭat tamaiyā nōkkat
tammārpu parukac cemmān tirukkum .....(15)

āṉāc celvattu vāṉōr iṉpam
atuvē eytiṉum eytuka katumeṉat
teṟuco lāḷar uṟuciṉan tiruki
eṟṟiyum īrttum kuṟṟam koḷīi
īrntum pōḻntum eṟṟupu kuṭaintum ........(20)

vārntum kuṟaittum matanāyk kīntum
cekkural peytum tīnīr vākkiyum
puḻukkuṭai aḻuvat taḻukkiyal cēṟṟup
paṉṉeṭuṅ kālam aḻutti iṉṉā
varaiyil taṇṭattu māṟāk kaṭuntuyar .........(25)

nirayañ cēriṉum cērka uraiyiṭai
ēṉōr eṉṉai āṉātu virumpi
nallaṉ eṉiṉum eṉka avarē
allaṉ eṉiṉum eṉka nillāt
tiruvoṭu tiḷaittup peruvaḷañ citaiyātu ........(30)

iṉpat taḻuntiṉum aḻuntuka allāt
tuṉpan tutaiyiṉum tutaika muṉpil
iḷamaiyoṭu paḻakik kaḻimūppuk kuṟukātu
eṉṟum irukkiṉum irukka aṉṟi
iṉṟē iṟakkiṉum iṟakka oṉṟiṉum ........(35)

vēṇṭalum ilaṉē veṟuttalum ilaṉē
āṇṭakaik kuricilniṉ aṭiyaroṭum kuḻumit
teyvak kūttumniṉ ceyya pātamum
aṭaiyavum aṇukavum peṟṟa
kiṭaiyāc celvam kiṭaitta lāṉē. 36

862
āṉēṟē pōntāl aḻivuṇṭē aṉpuṭaiya
nāṉētāṉ vāḻntiṭiṉum naṉṟaṉṟē - vāṉōṅku
vāmāṇ poḻiltillai maṉṟaip polivitta
kōmāṉai itteruvē koṇṭu. 37

863
koṇṭalvaṇ ṇattavaṉ nāṉmukaṉ
intiraṉ kōmakuṭat
taṇṭarmiṇ ṭittoḻum ampalak
kūttaṉuk kaṉpuceyyā
miṇṭarmiṇ ṭittiri vāreṉak
keṉṉiṉi nāṉavaṉtaṉ
toṇṭar toṇ ṭarkkut toḻumpāyt
tiriyat toṭaṅkiṉaṉē. 38

864
toṭara naraittaṅka muṉpuḷa vāyiṉa toḻilkaḷ maṟuttoṉṟum oṉṟi yiṭātoru
cuḷivu talaikkoṇṭu puṉpulai vārikaḷ tuḷaiyoḻu kakkaṇṭu cintaṉai ōyvoṭu
naṭaikeṭa muṟkoṇṭa peṇṭir poṟāvoru naṭalai namakkeṉṟu vantaṉa pēciṭa
naliyiru maṟkañci uṇṭi veṟāviḻu naraka uṭaṟkaṉpu koṇṭalai vēṉiṉi
miṭaloṭi yappaṇṭi laṅkaiyar kōṉoru viraliṉ amukkuṇṭu paṇpala pāṭiya
viraku cevikkoṇṭu muṉpuḷa tākiya vekuḷi tavirttaṉṟu poṉṟi yiṭāvakai
tiṭamaruḷ vaikkuñ ceḻuñcuṭar ūṟiya teḷiyamu tattiṉ koḻuñcuvai nīṭiya
tilainaka riṟcempoṉ ampala mēviya civaṉai niṉaikkun tavañcatu rāvatē. 39

865
caturmukaṉ tantaikkuk katirviṭu kaṭavuḷ
āḻi koṭutta pēraruḷ pōṟṟi
muyaṟciyoṭu paṇinta iyakkarkō ṉukku
māniti iraṇṭum āṉāp peruvaḷattu
aḷakai oṉṟum taḷarviṉṟi niṟuviya .....(5)

celvaṅ koṭutta celvam pōṟṟi
tāḷniḻal aṭainta māṇik kāka
nāṇmuṟai piṟaḻātu kōṇmuṟai valittup
pataittuvaruṅ kūṟṟaip paṭimicait teṟikka
utaittuyir aḷitta utavi pōṟṟi ....(10)

kulaikulai kulainta nilaiyāt tēvar
paṭupēr avalam iṭaiyiṉṟi vilakkik
kaṭalviṭam aruntiṉa karuṇai pōṟṟi
tavirāc cīṟṟat tavuṇar mūveyil
ollaṉal koḷuvi orunoṭi poṭipaṭa ......(15)

villoṉṟu vaḷaitta vīram pōṟṟi
pūmeṉ karumpoṭu poṭipaṭa nilattuk
kāmaṉaip pārtta kaṇṇutal pōṟṟi
teyva yāḷi kaimuyaṉṟu kiḻitteṉak
kariyoṉ ṟuritta peruviṟal pōṟṟi .......(20)

paṇṭu perumpōrp pārttaṉuk kākak
koṇṭu naṭanta kōlam pōṟṟi
viraṟpatam oṉṟil veḷḷimalai eṭutta
arakkaṉai neritta āṇmai pōṟṟi
vilaṅkal viṇṭu viḻunteṉa muṉṉāḷ ........(25)

calantaraṉ taṭinta taṇṭam pōṟṟi
tātaiyai eṟinta vētiyac ciṟuvaṟkup
parikalaṅ koṭutta tiruvuḷam pōṟṟi
niṉmutal vaḻipaṭat taṉmakaṉ taṭinta
toṇṭar maṉaiyil uṇṭal pōṟṟi .......(30)

veṇṇey uṇṇa eṇṇupu vantu
nantā viḷakkai nuntupu peyartta
tāvupul elikku mūvula kāḷa
noytiṉil aḷitta kaivaḷam pōṟṟi
poṅkuḷai aḻalvāyp pukaivaḻi orutaṉic ......(35)

ciṅkaṅ koṉṟa cēvakam pōṟṟi
varimiṭaṟ ṟeṟuḻvali maṇiyuku pakuvāy
urakam pūṇṭa oppaṉai pōṟṟi
kaṅkaiyum kaṭukkaiyum kalantuḻi orupāl
tiṅkaḷ cūṭiya ceñcaṭai pōṟṟi .......(40)

kaṭavuḷ iruvar aṭiyum muṭiyum
kāṇṭal vēṇṭak kaṉaṟpiḻampāki
nīṇṭu niṉṟa nīḷam pōṟṟi
ālam pilkuniṉ cūlampōṟṟi
kūṟutaṟ kariyaniṉ ēṟu pōṟṟi .......(45)

ēka veṟpaṉ makiḻum makaṭ kiṭap
pākaṅ koṭutta paṇpu pōṟṟi
tillai mānakar pōṟṟi tillaiyuṭ
cempoṉ ampalam pōṟṟi ampalat
tāṭum nāṭakam pōṟṟi eṉṟāṅku .........(50)

eṉṟum pōṟṟiṉum eṉtaṉak kiṟaiva
āṟṟal illai āyiṉum
pōṟṟi pōṟṟiniṉ polampū aṭikkē. 40

tirucciṟṟampalam


11.2 paṭṭiṉattup piḷḷaiyār aruḷic ceyta
tirukkaḻumala mummaṇik kōvai (866 - 895)



866
tiruvaḷar pavaḷap peruvarai maṇanta
marakata valli pōla orukūṟu
imaiyac celvi piriyātu viḷaṅkap
pāytiraip paravai mīmicai mukiḻtta
alaikatirp pariti āyiran tokutta ...(5)

varaṉmuṟai tiriyātu malarmicai irunteṉak
katirviṭu niṉmukaṅ kāṇtoṟum kāṇtoṟum
mutirā iḷamulai muṟṟāk koḻuntiṉ
tirumukat tāmarai cevviyiṉ malaraniṉ
taiyal vāṇutal teyvac ciṟupiṟai ...(10)

iḷanilāk kāṇtoṟum oḷiyoṭum puṇarntaniṉ
cevvāyk kumutam cevvi ceyyaniṉ
ceṅkaik kamalam maṅkai vaṉamulai
amirta kalacam amaiviṉ ēnta
malaimakaḷ taṉātu nayaṉak kuvaḷainiṉ ....(15)

poliviṉoṭu malara maṟaiyōr
kaḻumala neṟiniṉṟu poliya
nākar nāṭu mīmicai mitantu
mīmicai ulakaṅ kīḻmutal tāḻntiṅku
oṉṟā vanta kuṉṟā veḷḷattu ....(20)

ulakammūṉ ṟukkum kaḷaikaṇ āki
mutalil kālam iṉitu vīṟ ṟiruntuḻit
tātaiyoṭu vanta vētiyac ciṟuvaṉ
taḷarnaṭaip paruvattu vaḷarpaci varutta
aṉṉā yōveṉ ṟaḻaippamuṉ ṉiṉṟu ....(25)

ñāṉa pōṉakat taruḷaṭṭik kuḻaitta
āṉāt tiraḷai avaṉvayiṉ aruḷa
antaṇaṉ muṉintu tantār yāreṉa
avaṉaik kāṭṭuvaṉ appa vāṉār
tōo ṭuṭaiya ceviyaṉ eṉṟum ...(30)

pīi ṭuṭaiya pemmāṉ eṉṟum
kaiyil cuṭṭik kāṭṭa
aiyanī veḷippaṭ ṭaruḷiṉai āṅkē. 1

867
aruḷiṉ kaṭalaṭiyēṉ aṉpeṉṉum āṟu
poruḷiṉ tiraḷpukali nātaṉ - iruḷpukutum
kaṇṭattāṉ eṉpāraik kātalittuk kaitoḻuvār
aṇṭattār nāmār ataṟku. 2

868
āraṇam nāṉkiṟkum appā lavaṉaṟi yattuṇinta
nāraṇaṉ nāṉmuka ṉukkari yāṉnaṭu vāyniṟainta
pūraṇaṉ entai pukalip pirāṉpoḻil attaṉaikkum
kāraṇaṉ antak karaṇaṅ kaṭanta karupporuḷē. 3

869
karumutal toṭaṅkip perunāḷ ellām
kāmam vekuḷi kaḻiperum poyyeṉum
tūymaiyil kuppai tolaiviṉṟik kiṭantatai
aritiṉ ikaḻntu pōkkip porutiṟaṉ
maiyiruḷ niṟattu mataṉuṭai aṭuciṉat ...(5)

taivakaik kaṭāvum yāppaviḻt takaṟṟi
aṉpukoṭu meḻuki aruḷviḷak kēṟṟit
tuṉpa iruḷait turantu muṉpuṟam
meyyeṉum vitāṉam virittu noyya
kīḻmaiyil toṭarntu kiṭantaeṉ cintaip .....(10)

pāḻaṟai uṉakkup paḷḷiyaṟai yākkic
cintait tāmaraic ceḻumalarp pūntavicu
entainī irukka iṭṭaṉaṉ inta
neṭunila vaḷākamum aṭukatir vāṉamum
aṭaiyap paranta ātiveḷ ḷattu .....(15)

nuraiyeṉac citaṟi irucuṭar mitappa
varaipaṟit tiyaṅkum mārutam kaṭuppa
mālum piramaṉum mutaliya vāṉavar
kālam ituveṉak kalaṅkā niṉṟuḻi
maṟṟavar uyyap paṟṟiya puṇaiyāy ......(20)

mikanaṉi mitanta pukali nāyaka
aruḷnaṉi curakkum piraḷaya viṭaṅkaniṉ
celvac cilampu melleṉa miḻaṟṟa
amaiyāk kāṭci imaiyak
koḻuntaiyum uṭaṉē koṇṭiṅku .......(25)

eḻuntaru ḷattakum emperu māṉē. 4

870
māṉum maḻuvum tirumiṭaṟṟil vāḻumiruḷ
tāṉum piṟaiyum tarittirukkum - vāṉavarkku
veḷḷattē tōṉṟik kaḻumalattē vīṟṟirunteṉ
uḷḷattē niṉṟa oḷi. 5

871
oḷivanta vāpoy maṉattiruḷ nīṅkaeṉ uḷḷaveḷḷat
teḷivanta vāvantu tittitta vācinti yātatoru
kaḷivanta vāaṉpu kaivanta vākaṭai cāramaiyat
teḷivanta vānaṅ kaḻumala vāṇartam iṉṉaruḷē. 6

872
aruḷpaḻut taḷitta karuṇai vāṉkaṉi
ārā iṉpat tīrāk kātal
aṭiyavark kamirta vāri neṭunilai
māṭak kōpurat tāṭakak kuṭumi
maḻaivayiṟu kiḻikkum kaḻumala vāṇaniṉ ...(5)

vaḻuvāk kāṭci mutirā iḷamulaip
pāvaiyuṭaṉ irunta parama yōki
yāṉoṉ ṟuṇarttuvaṉ entai mēṉāḷ
akila lōkamum aṉanta yōṉiyum
nikilamum tōṉṟanī niṉaintanāḷ toṭaṅki ....(10)

eṉaippala yōṉiyum niṉaipparum pētattu
yārum yāvaiyum eṉakkut taṉittaṉit
tāya rākiyum tantaiya rākiyum
vanti lātavar illai yāṉavar
tantaiyar ākiyum tāyar ākiyum .....(15)

vanti rātatum illai muntu
piṟavā nilaṉum illai avvayiṉ
iṟavā nilaṉum illai piṟitil
eṉṉait tiṉṉā uyirkaḷum illaiyāṉ avai
tammait tiṉṉā toḻintatum illai aṉaittē ....(20)

kālamum ceṉṟatu yāṉitaṉ mēliṉi
iḷaikkumā ṟilaṉē nāyēṉ
nantāc cōtiniṉ añceḻuttu navilum
tantiram payiṉṟatum ilaṉē tantiram
payiṉṟavarp payiṉṟatum ilaṉē āyiṉum ......(25)

iyaṉṟatōr poḻutiṉ iṭṭatu malarāc
coṉṉatu mantira māka eṉṉaiyum
iṭarppiṟappu iṟappeṉum iraṇṭiṉ
kaṭaṟpa ṭāvakai kāttal niṉkaṭaṉē. 7

873
kaṭalāṉa kāmattē kāltāḻvār tuṉpam
aṭalām upāyam aṟiyār - uṭalām
muḻumalattai ōrkilār mukkaṭ perumāṉ
kaḻumalattaik kaitoḻā tār. 8

874
toḻuvāḷ ivaḷvaḷai tōṟpāḷ
ivaḷiṭark kēalarkoṇ
ṭeḻuvāḷ eḻukiṉṟa teṉceya
vōeṉ maṉattiruntum
kaḻuvā maṇiyaik kaḻumala
vāṇaṉaik kaiyiṟkoṇṭa
maḻuvā ḷaṉaikkaṇṭu vantateṉ
ṟālōr vacaiyillaiyē. 9

875
vacaiyil kāṭci icainaṉi viḷaṅka
muṉṉāḷ nikaḻnta paṉṉī rukattu
vēṟuvēṟu peyariṉ ūṟiṉ ṟiyaṉṟa
maiyaṟu ciṟappiṉ teyvat taṉmaip
pukali nāyaka ikalviṭaip pāka .......(5)
amaināṇ meṉtōḷ umaiyāḷ koḻuna
kuṉṟu kuṉivittu vaṉtōḷ avuṇar
mūveyil eritta cēvakat tēva
iḷanilā mukiḻkkum vaḷarcaṭaik kaṭavuḷniṉ
neṟṟiyil ciṟanta oṟṟai nāṭṭattuk .......(10)

kāmaṉai viḻitta māmutu talaiva
vāṉavar aṟiyā āti yāṉē
kallā maṉattup pullaṟivu toṭara
maṟantu nōkkum veṟuntaṇ nāṭṭattuk
kāṇtoṟum kāṇtoṟum ellām yāṇṭai ......(15)
āyiṉum piṟavum eṉṉatum piṟaratum
āvaṉa palavum aḻivaṉa palavum
pōvatum varuvatum nikaḻvatum ākit
teṇṇīr ñālattut tiraṇṭa maṇaliṉum
eṇṇil kōṭi eṉaippala vāki ......(20)
illaṉa uḷavāy uḷḷaṉa kāṇāp
paṉṉāḷ iruḷvayiṟ paṭṭēṉ aṉṉatum
aṉṉa tātaliṉ aṭukkum ateṉṉeṉiṉ
kaṭpulaṉ teriyātu koṭpuṟum oruvaṟkuk
kuḻivaḻi yāki vaḻikuḻi yāki .......(25)
oḻiviṉ ṟoṉṟiṉ oṉṟutaṭu māṟa
vantāṟ pōla vanta tentainiṉ
tiruvaruḷ nāṭṭam karuṇaiyiṉ peṟalum
yāvaiyum eṉakkup poyyeṉat tōṉṟi
mēvarum nīyē meyyeṉat tōṉṟiṉai ....(30)
ōviyap pulavaṉ cāyalpeṟa eḻutiya
ciṟpa vikaṟpam ellām oṉṟit
tavirātu taṭaviṉar tamakkuc
cuvarāyt tōṉṟum tuṇivupōṉ ṟeṉavē. 10

876
eṉavē eḻuntiruntāḷ eṉceyvāḷ iṉṉam
ciṉavēṟu kāṭṭutirēl tīrum - iṉavēkap
pāmpukali yālnimirum paṉṉāc caṭaimuṭinam
pūmpukali yāṉitaḻip pōtu. 11

877
pōtum peṟāviṭil paccilai uṇṭu puṉaluṇṭeṅkum
ētum peṟāviṭil neñcuṇṭaṉ ṟēyiṇai yākac ceppum
cūtum peṟāmulai paṅkarteṉ tōṇi purēcarvaṇṭiṉ
tātum peṟāta aṭittā maraiceṉṟu cārvataṟkē. 12

(piṉvarum 13 mutal 30 muṭiya uḷḷa pācuraṅkaḷ pala accup piratikaḷil kaṇṭavai. tiruccirāppaḷḷi
tirumuṟaikkalaiñar vittuvāṉ tiru. paṭṭuccāmi ōtuvārāl eṭuttuk koṭukkap peṟṟavai.
mummaṇikkōvai muppatu pāṭalkaḷaik koṇṭatu eṉpatu ilakkaṇam.)


878
cārntavarp purakkum īrñcaṭaip peruma
karuṇai mutuveḷḷam peruku tirunayaṉa
kaivalam nelliyaṅ kaṉiyatu pōlac
caivacit tāntat teyva ākamat@ai$
varaṉmuṟai pakarnta tirumalar vāya .....(5)

pavaḷavarai mītil tavaḷamiṉ eṉṉac
cepparu mārpaṇi muppuri nūla
pērikal āṇavak kāriru ḷiṉukkum
piṉṟoṭar valviṉai vaṉṟoṭa riṉukkum
māyaimā māyai āyapē yiṉukkum ...... (10)

añcaleṉ ṟamaitta kañcameṉ karatala
arumaṟaic cirattum perumaimey aṉpar
tuṅka itayattum taṅku poṟpāta
tuṉṉiya payōtaram miṉṉiṉam miṭaitaliṉ
aḷapparum perumai vaḷattiṉai viḷaittaliṉ ......(15)

cantira tilakam cinturam maruvaliṉ
uṟukaṇ ṭīravan tuṟumuḻai uṟutaliṉ
cātamuṟai cuḻīic cōtimī tamartaliṉ
paṇaieḻu maravam piṇaiyoṭu mēvaliṉ
kāmarañ cevvaḻi kāmariṉ eytaliṉ ......(20)

aḷakai etireṉum ācaiyuṟ ṟuṟaitali
ṉāṭaka maruvi nīṭaṟai perutaliṉ
nāṭṭiyat tōkai īṭṭamaṅ kaṇaitaliṉ
akattiyaṉ maṉṉum makattuvam civaṇaliṉ
malaiyā calameṉa nilaicēr māṭa .......(25)

māḷikai cūḻnta cūḷikaip puricai
nēmimāl varaieṉap pūmimī tilaṅkum
kāḻimā nakaram tūḻitē ramarnta
amaiyā aṉpiṉ umaiyāḷ koḻuna
teriyanāṉ mukaṉpaṇi periyanā yakaniṉ ......(30)

poṉmalarp pātam ceṉṉivait tiṟaiñcutum
mēṟpaṭum itayap pāṟkaṭal naṭuvuḷ
paramparai tavaṟā varamperu kuravaṉ
maruḷaṟa iraṅki aruḷiya kuṟieṉum
nintaiyil kaṉaka mantaram niṟuvi ......(35)

māṇaṟiveṉṉum tūṇiṭaip piṇitta
nēcam eṉṉum vācuki koḷuvi
matittal eṉṉum matittalai uñaṟṟiya
pērā iṉpac cīrā ṉantam
peṟalaṟum amutam tiṟaṉoṭum peṟṟu .......(40)

ñāṉavāy koṇṭu mōṉamāy uṇṭu
piṟappiṟap peṉṉum maṟapperum payattāl
paṉṉāṭ paṭṭa iṉṉāṅ kakaṟṟi
eṉṉaiyum taṉṉaiyum maṟantiṭ
ṭiṉpa mēlī ṭeytutaṟ poruṭṭē. ......(45) 13

879
poruḷācai peṇṇācai pūvācai eṉṉum
maruḷācai yāmācai māṟṟit - teruḷñāṉa
vēntarāy vāḻalām meyyaṉpāl nalneñcē
pūntarāy nātarainī pōṟṟu. 14

880
pōṟṟum paḻamaṟai vācip puṉitar pukaliveṟpaṉ
āṟṟum tavattiṉaik kaṇṭē nakaitta taṇikoḷmullai
tūṟṟum puyalvaṭa kāṟṟō aṭikkat toṭaṅkumatik
kīṟṟiṅ keṉatu maṉaṅkuḻam pākak kiṭaittatiṉṟē. 15

881
iṉṟeṉa uḷateṉa aṉṟeṉa āmeṉa
uraitaru nūlaiyum poruḷaiyum taṉittaṉi
palvita mākac colvakaic camaya
mākiya payampil pōkutal kuṟitta
nilaiyil tuṟaipala nilaiyuḷa tuṟaicila .....(5)

poruntiṭum ulakap peruṅkaṭa liṭattiṉ
mayirnūl kiṭattip payilvuru tōleṉum
vaṉpuṟu palakaiyiṉ eṉpeṉum āṇiyil
narampeṉap peyariya urampeṟu kayiṟṟiṉ
verinuṟum eṉpeṉum periya kūmpiṉ .....(10)

aimpoṟi yākiya moympuṟu vāytaliṉ
kāyameṉa amaitta māyanā vāyil
iruviṉai eṉṉa varucarak kēṟṟik
kāmam ulōpam ēmamā mōkam
mitamaṟu kurōtam matamāc cariyameṉ .....(15)

ṟuraipeṟu yavaṉar niraiyuṟa irutti
neṭunīr eṉṉap paṭuneṭu nāṇil
taṅkiya maṭieṉum naṅkurañ cērtti
aṟṟamil maṉameṉap peṟṟapāy virittut
taṭaipaṭā ācaik kaṭuvaḷi turappat .......(20)

tāṉam āti yāṉa tīvukaḷiṟ
celvuḻic ceṉṟu pulvuḻip pulli
ivvā ṟiyaṅkum avvā ṟataṉuḷ
muṉpār kāla vaṉpār tākkat
tokkuṟu marakkalam pakkuviṭ ṭamma . ...(25)

akkaṭal nīruḷ pukkaṟi vaḻivuḻi
maṟali eṉṉum cuṟavupiṭit tīrppak
kaṭunara keṉṉum paṭukuḻi aḻunti
uḷatuya riṉukkōr aḷavilai ataṉāl
immuṟai iyaṅkutal cemmai aṉṟeṉṟu ....(30)

muṟṟuṇar periyōy aṟṟamil valiyōy
ōtā tuṇarnta nātā tīta
aruvuru eṉṉum poruḷmuḻu tuṭaiyōy
yāvarum niṉvaya mēvarap purivōy
karaiyaṟum iṉpap puraitavir nimala .......(35)

cāntaṇi vaṉamulai ēntiḻai pāka
ñāṉamā maṇaniṟai mōṉamā malarē
vittakam paḻutta muttivāṉ kaṉiyē
paraimutal aimpaṇai niraipeṟak kiḷaitta
tiruttaku nīḻal aruṭperun taruvē ...(40)

pattikoḷ nittilam ottuṟa niraitta
pacumpoṉiṟ ceyta nacumpu palatokka
tōṟṟam pōla vīṟṟuvīṟ ṟamainta
tīṅkaṉi paṇaitoṟum tāṅkumā taṇaiyum
vitturu mattiṇai ottacen taḷirum .....(45)

oḷirvayi ṭūriyak kuḷirmatu malarum
mēliṭu vaṇṭeṉum nīlamā maṇiyum
marakatam eṉṉa viravukāyt tiraḷum
maṟuvilmā maṇieṉum naṟiyaceṅ kaṉiyum
kiṭaittacīr vaṇikaril paṭaittamān taruvum ....(50)

eṇṭicai cūḻntu viṇtoṭum pukali
mēviya peruma āvi nāyakaṉē
kaṇapaṇak kaccaip paṇaara vacaitta
maṭṭalar puḻukaṇi caṭṭai nāyakaṉ
eṉumī kāmaṉ maṉṉiṉaṉ purappanī ....(55)

vīṟṟiṉi tirukka ēṟṟameyp piraṇavat
tōṇiyē paṟṟeṉat tuṇintu
kāṇuṟum aṟivoṭu kaṇṭu koṇṭēṉē. 16

882
kaṇṭēṉ pukalik karuttaṉaittaṉ meyññāṉa
vaṇṭēṉuṇ ṭēmakiḻum vaṇṭāṉēṉ 7 paṇṭē
aḷiyaṉumā ṉēṉmaṉamey yārpatamvē ṟiṉṟik
kuḷircivā ṉantamilaṅ kum. 17

883
kumpiṭṭa pattark kaḻiyāta iṉpam koṭukkumuttar
vampiṭṭa koṅkai umaipākar caṇpaiyar vantilarēl
kompiṭṭa kōḻik koṭivēntaṉ koccaiyaik kolvataṉāl
ampiṭṭa kaṭcicciṟ ṟiṭaiccikkeṉ ṉōpayaṉ ākuvatē. 18

884
ākuvā kaṉaṉait tōkaivā kaṉaṉai
uṟṟacīr makāreṉap peṟṟacun taraṉai
ñāṉavā ritiyil āṉaā ramutē
kaṟṟavar karutum naṟṟavak karumpē
iruṭkuṟum peṟinta aruṭkalā matiyē .......(5)

katirttokai kuṉṟā tutitta ceṅkatirē
niṟaintaaṉ pavariṉ uṟainta centēṉē
tuṉpamoṉ ṟaṟiyā iṉpavā ritiyē
maṟaimuṭi viḷakkum cuṭarviṭu maṇiyē
viṟalari piramaṉ peṟalarum poruḷē .....(10)

ciṟpanūl muḻutum aṟpamiṉ ṟuṇarnta
ōviyar aṟputa mēvukait toḻilar
cuttaveṇ paṭikap pittikait talattiṉ
navamaṇi teḷittuk kuvaviṉa kūrnutit
tūriyaṅ koṇṭu cīritiṟ kuyiṟṟum .......(15)

imaippilā nāṭṭat tamaipparuṅ kalāpa
nīlamē kāramum kōlamār kuyilum
tuppamar vaḷaivāy oppaṟu paccait
takaiciṟaik kiḷiyum pukainiṟap puṟavum
mēlnimir tūvip pālniṟa aṉamum ......(20)

naṉmatu nikartta iṉmoḻip pūvaiyum
iṉameṉak karuti maṉamuvan taṇaitta
uyirnilai peṟṟa mayilmutaṟ paṟavaiyum
kūṟupaṭa nōkkiṉar vēṟupā ṭaṟiyā
vaḷaṉoṭu ceṟinta aḷavilā māṭat ...(25)

tuṟaitaru kaṟpu niṟaikula maṭavār
aḷimural kuḻalum oḷikiḷar mukamum
kulāviya puruvamum nilāviri kuḻaiyum
naṟiyameṉ colluñ ciṟiya nuṇṇiṭaiyum
tattunīr uvari muttamā likaiyum ......(30)

piraḷaya veḷḷat tiraḷiṉum aḻiyāt
tirunakar ituveṉak karutivāṉ mukilum
cantira vimpamum intirat taṉuvum
ilaṅkuceṅ katirum tulaṅkuvā ṉamutum
vārā miṉṉum tārā kaṇamum ...(35)

oruṅkuvan tirunta peruntiṟaṉ ēyppak
kāṭciyiṟ polinta māṭcimai ciṟanta
kāḻinā yakaṉē vāḻipū raṇaṉē
ērtarum poṟkiri cērkaruṅ koṭiyum
poṉṉiṟa māmeṉac coṉṉatol moḻiyum ......(40)

ētamil niṟaimatic cītaḷa nilavāl
ārummey uruppam tīrum eṉpatum
moḻitarum irata kuḷikaitaṟ cērnta
kāḷimac cīruṇa nīḷiyaṟ kaṉaka
māmeṉak kūṟum tōmaṟu moḻiyum .......(45)

karuṭa tiyāṉam maruḷtapa vantōr
nōkkiṉil tavirum tīkkaṭu eṉṟalum
āyiraṅ kiraṇat talarkatir muṉṉam
pāyiruḷ keṭumeṉap pakarpaḻa moḻiyum
aṅkaṇmā ñālat teṅkaṇum oppa ....(50)

iyalum paṭṭāṅ kayalala eṉṉal
caratameyñ ñāṉa varataniṟ cērnta
pētaiyēṉ pācat tīviṉai akaṟṟit
tiruvaruṭ celvam perukumā ṟutavi
aḷittaruḷ pēriṉ pākum ....(55)

kaḷittiṭum muttik kāḻivāṉ kaṉiyē. 19

885
kāḻikku vēntar karuṇā layarmuṉamnī
kāḻik kumaraṉ kavikaiyiṉai - āḻikkaṭ
kaṇṭamaṭṭil cūṭakamum kārviḻiyiṟ kaṅkaṇamum
koṇṭaṉaḷeṉ ṟaṉṉamē kūṟu. 20

886
kūṟuñ ceṉaṉak kuṭilneṭu nāḷnuḻai kūṉmuḻutum
māṟumpaṭikku maruntuḷatō caṇpai vāṇarkoṇṭa
nīṟum tiruveḻut tōraintum kaṇṭiyum nitta nittam
tēṟum poruḷeṉ ṟuṇarāta māyac cerukkiṉarkkē. 21

887
cerukkuṭaṉ ikalit tarukkamē tēṟṟi
emma ṉōriṉ iṟantupiṟan tuḻalum
mammariṟ periya vāṉavar kuḻuvai
meypporuḷ eṉṟu kaipporuḷ utaviyum
vaḻuttiyum neñcat taḻuttiyum vaṟitē ...(5)

puṟavār pacumpuṟ kaṟavāk kaṟpacu
vāyiṭaic cerukit tūyanīr utavi
aruñcuvaip pālkoḷap peruñcurai varuṭum
pētaiyar pōlavum ōtunañ camarum
eṭṭiyai virumpi maṭṭunīrt tēkki ....(10)

īnuḻai kallā mēlnimir vēli
uṟumpaṭi amaittu naruṅkaṉi koḷḷak
karuti muyalun tiruvili pōlavum
ilakuvāl arici ulaipeya eṇṇi
veṟṟumi kuṟṟum paṟṟilar pōlavum ....(15)

arunilam uḻutatiṉ erumikap peytu
vittiṭ ṭāṅkē viḷaipayaṉ koḷḷac
cittat tuṉṉum mattar pōlavum
vāḻnāḷ aṉaittum vīḻnā ḷākki
immaiyum maṟumaiyum cemmaiyiṟ poruntā ....(20)

tiṭaruṟum māntar puṭaviyiṟ palarāl
aṉṉavā ṟeḷiyaṉum uṉṉimati mayaṅkā
teyppiṉil utavu meypporu ḷāki
eṉṟumōr iyalpoṭu niṉṟakā raṇaniṉ
cēvaṭi t tāmaraip pūviṉaip puṉaintu ......(25)

nāttaḻum pēṟa ēttiuḷ ḷurukip
perukiya aṉpeṉa varunīr niṟainta
itaya vāvip patumamā malariṉ
kuṇaṉeṉap poruntum maṇamām niṉṉaik
kaṇṭiṟu māntu paṇṭaivā taṉaitīrn ....(30)

taṟaikaṭal aḻuntum niṟaikuṭa matupōṉ
ṟacaivaṟ ṟirukka icaiyat taruti
nilaimikap poruntip palamuṟai cāralāl
untiya vaṉṉa urumaru vutalāṉ
mantirat tuṟucuṭar makattuyar taliṉāl ......(35)

itampayil icaikoḷ pataṅkavan tuṟutalāl
vētamē oppeṉa ōtukō puramum
oḻukkuneṟi ciṟitum vaḻukkila ataṉāl
nūṟpatap piriviṉ mēṟpatam ataṉāl
palakalai oḷirmati nilaviya ataṉāl ......(40)

muttarai viyakkum pattimai ataṉāl
civākamam eṉaoḷir tuvāmaṇi mēṭaiyum
veḷḷaivā raṇamēṟ koḷḷumāṅ kataṉāl
kaṭṭā maraipala maṭṭār taliṉāl
añcuman tūram viñciōṅ kutalāl .........(45)

intiraṉ eṉappoli yantira vāviyum
eṅkaṇum niṟainta veṅkuru nātā
karuvali tolaikkum perumalai maruntē
karuṇaicūṟ koṇṭa periyavāṉ mukilē
ciṟṟiṭaik karuṅkaṭ poṟṟoṭik karattūḷ ........(50)

ākamār vaṉamulai aṇaiyum
pōkamār itaḻip pūṅkaṇ ṇiyaṉē. 22

888
kaṇṇiṉ ṟoḷiruṅ karumaṇiyiṉ uḷḷoḷipōl
uṇṇiṉ ṟoḷirum oḷiviḷakkeṉ - ṟeṇṇip
pukalip perumāṉaip puṇṇiyaṉaip pōṟṟil
akalumē pācaviruḷ aṉṟu. 23

889
iruḷan takaṉvariṉ īreyi ṟēpiṟai ēyntacevvāṉ
curuḷkuñci pācam eṉaanti vantatu tōkaicoṟṟēṉ
parukum pukalip pirāṉeṉum pāṉup palakiraṇam
perukum paṭivan tutittāl miṉāvi perukuvaḷē. 24

890
peṟuvatu peṟṟa uṟutiut tamarkaṭ
kāyiṉum ciṟanta nēyaneñ ciṉaṉē
yākak kaḻaṉiyiṉ yōkat tapōtaṉar
āṉapēr uḻavar māṉamō ṭākkiya
muyalakaṉ eṉṉum iyalperuṅ karumpai ........(5)

utiram eṉṉum mutircā ṟoḻuka
nakaiyeṉum muttan tokaiyuṟat tōṉṟac
cuntarap patameṉum entira ālaiyiṭ
ṭaraittaka vayiraṅ karaitta vittakaṉē
kuṅkumak koṅkai aṅkayaṟ ceṅkaṭ .....(10)

peṇṇaraci piriyā vaṇṇameyp pāka
pāṭalam puṉṉai ēṭaviḻ ilañci
veḷiya kaṟpūram kaḷikoḷ kattūri
naṟumaṇam evaiyum uṟumuṟai porunti
uṇṇīr peṟṟa taṇṇīrp pantarum ......(15)

neykamaḻ karuṇaiyum kuykamaḻ kaṟiyum
matitaru nilaveṉap putiya veṇṭayirum
varukkaiyiṉ kaṉiyum carukkaraik kaṭṭiyum
mutalupa karaṇam pataṉoṭu marīit
taḷavarum peṉṉa vaḷamali pōṉakam .....(20)

mātavar evarkkum ātular evarkkum
naṉṉayat tuṭaṉaruḷ aṉṉacat tiramum
pāṭakac cīraṭip pāṉmoḻi maṭavār
nāṭakat toḻilpayil nīṭaraṅ kevaiyum
kalaipayil kaḻakamum palarpayil maṉṟamum ......(25)

uḷḷaṉa karavā tuvantetirn taḷikkum
vaḷḷiyōr vāḻum maṇineṭu vītiyum
pūmakaḷ uṟaiyu ḷāmeṉa viḷaṅkum
perumpukaḻk kāḻi virumpucaṅ karaṉē
ēnteḻiṟ puvaṉa vēntaṉnī ātaliṉ .......(30)

vaḷamali nāṉmukak kaḷamaruṉ ēvaliṉ
urampeṟu kulavaraik kuṟumpakap paṭṭa
maṇṭalam eṉṉum kaṇṭanīḷ vayaluḷ
carācarat tokuti virāyavit tiṭṭup
pātava mirukam paṟavai māṉiṭar ......(35)

ātip paiṅkūḻ amaittaṉar niṟpa
māvuṟai marumak kāva lāḷar
vaḷamaiyiṉ ōmpa viḷaivumuṟ ṟiyapiṉ
puripayaṉ peṟuvāṉ aritara viyaṟṟi
meyvalik kūṟṟuvak kaiviṉai mākkaṉi .......(40)

pulāluṭai yākkaip palāvama takaṟṟi
aṟṟamil uyireṉap peṟṟaneṟ ṟiraḷaip
pūtacā rattaṉup pūta makātaṉu
pūta pariṇāmam pukaluṟu yākkai
mūvakaip paṇṭiyiṉ mēvara ēṟṟip ........(45)

poṉṉila nirayam innilam eṉṉum
iṭantoṟum āṅkavai aṭaṅkavait tavaṟṟuḷ
orucila vaṟṟainiṉ tiruvaṭi vīṭṭiṟ
cērttaṉai aṉṉatu kūrttu nōkkil
aracukoḷ kaṭamai āṟiloṉ ṟeṉṉum ....(50)

puraitīr muṟaimai putukkiṉai pōlum ataṉāl
mācukam nīyuṟum vaṇmai
pēcuka karuṇaip periyanā yakaṉē. 25

891
perumāṉē kūṭip pirintālum maṅkaik
koruvā taruḷvaram oṉṟuṇṭē - tirumāl
viṭaiyāy pukali vimalā mavuṉa
viṭaiyāy piṟiyā viṭai. 26

892
viṭaiyam poruḷeṉ ṟuṇarāta mārkkam virumpumaḻup
paṭaiyam puyakkarat tentātai ñāṉa paramaeṉṟeṇ
caṭaiyam puṉalaṇi vēṇu purēcaṉan tāḷmalartū
viṭaiyam poruḷeṉ ṟirunīeṉ ṟuṇmai viḷampiṉaṉē. 27

893
viḷampuvaṉ yāṉoṉ ṟuḷampuku neṟiyāl
eḻuttiṉ uṟaḻātu vaḻuttuporuḷ iṉṟi
kuṟippoṭu paṭātu veṟittapuṉ collē
āyiṉum payantatañ cēyavar columoḻi
kuḻaliṉu miyāḻiṉum aḻakitām atupōl .....(5)

naṟṟā yākieṟ peṟṟāy eṉcol
tiruccevik kēṟum poruttamuṇ ṭataṉāl
kēṭṭi kēṭṭi vāṭṭamil periyōy
matumaḻai piliṟṟip putumaṇam virittup
paṟpala utavuṅ kaṟpakat taruvu ....(10)

nantā vaḷaṉaruṭ cintā maṇiyum
vāmamām mēṉiya kāma tēṉuvum
aruḷiya ēval varaṉmuṟai kēṭpak
kaṭavuḷar aṇimaṇit taṭamaku ṭaṅkaḷ
kāṟṟuṇai varuṭap pōṟṟiṉar iṟaiñci ......(15)

muṉivar āci naṉipala moḻiyak
karampayil kavari arampaiyar iraṭṭak
kiṉṉarar vipañci naṉṉaram puḷarā
icaiyamu tiruñcevi micaieṭut tūṟṟa
muṭaṅkuḷaic ceṅkaṇ maṭaṅkal aṇaināppaṇ ........(20)

amutuku meṉcoṟ kumutameṉ cevvāy
inti rāṇi vantaru kiruppak
karumukil āyiran tirumalar pūttuc
ceṅkatirc cēkaram tuṅkavīṟ ṟirunta
peruntiṟaṉ kaṭuppa iruntuviṇ purakkum .....(25)

aṇṇal purantarap paṇṇavaṉ aracum
paḻamaṟai kaṉintu maḻavupeṟ ṟirunta
cennāt taviciṉ muṉṉāḷ taṅkip
paṉuva lāṭṭi iṉituvan tiruppa
vaṇṭupāṇ muraṉṟu kiṇṭupu tataintu .....(30)

poṟṟā tuṇṇā muṟṟā iṉpap
piracamuṟ ṟirunta varacarō rukattaṉ
nerukkiya puvaṉap perukkiṉait taṉātu
tiṇṇiya maṉattiṭai eṇṇiyāṅ kiyaṟṟi
emmāl evaiyum iyaṉṟaṉa eṉṉac .....(35)

cemmān tirukkum ciṟiya vāḻkkaiyum
titalaipūt talarntu matakaḷi ṟikali
varumulai cumanta tirumakaḷ paccaip
pacuntuḻāy alaṅkal acumputēṉ tuḷittuk
kaṭikamaḻ mārpiṟ kuṭipukun tiruppat ....(40)

taṇṇila veṉaviri veṇṇiṟap pāṟkaṭal
ollolit taraṅkam mellaṭi varuṭak
kāmarteṉ kāleṉuñ cāmarai acaiyat
tuttiney parantu paittapai akalil
aṇikiḷar palakatir maṇiviḷak koḷirac ......(45)

cuṭikaivāṉ arava neṭiyapū aṇaimēl
maṟuvilā nīla varaikiṭan teṉṉa
aṟituyil amarnta accutaṉ vāḻkkaiyum
aḻiyā iṉpameṉ ṟoḻiyā turaippiṉum
kaṟṟavar karuttiṉ uṟṟu nōkkuḻi ......(50)

intira cālam muntunīḷ kaṉavu
veṇṭēr pōla uṇṭeṉat tōṉṟi
ilavām ātaliṉ nalamala āṅkavai
nilaipē ṟuṭaiyatu niṉṉaruṭ celvam
aṉṉatē peṟutaṟ kuṉṉiṉaṉ tamiyēṉ .....(55)

ataṉāl
eḷitiṉiṉ iraṅki aḷicuran taruḷuti
marakatat tiṭaiyiṭai taraḷamiṭ ṭiḻaitta
aramiyam ataṉai virikuḻai potuḷi
arumpiya puṉṉaip perumpoḻil eṉavum .....(60)

āṭaka alaṅkal aṇiyaṇi niṟaitta
cēṭuyar nīlniṟac ceykuṉ ṟataṉait
tuṇarttapūṅ koṉṟai maṇattakā eṉavum
moykkumvaṇ ciṟaiyuḷi maikkaru niṟaṅkaḷ
paḷiṅkarin tiyaṟṟiya tuḷaṅkoḷi māṭap .......(65)

pittikait talattiṭaip pattipāy taliṉāl
vantatiṅ kiraveṉac cantata maṭavār
vārmulai āṭavar mārpiṭai kuḷippap
pulliya kalavip putiyatēṉ nukarum
mallalaṅ kāḻi vaḷanakar vāṇa .....(70)

kuṟikuṇaṅ kaṭanta maṟuvilmā maṇiyē
uṟaiporuḷ eṅkaṇum niṟaipari pūraṇa
anta māti muntaiyē tavirnta
aṉāti mutta eṉāti nitta
aruvuru villā oruperum poruḷē .......(75)
aḷavaiyiṉ aṭaṅkā toḷircuka nēya
urukumey aṉpar parukumā ramutē
nalaṅkaṉi periya nāyaki
kalantapē riṉpiṟ kaḷittapaṇ ṇavaṉē. 28

894
paṇamañ caraiyirukkap pāvaiyaraic cummā
puṇarkiṉṟīr eṉṟu pukalap - puṇarvārk
karaikkācu tantaṉameṉ ṟārpukali yārmā
varaikkāceṉ ṟāṉataṟku māṉ. 29

895
māṉaik kalanta maṇavāḷaṉ kāḻi varataṉceṅka
ṇāṉaip purantavaṉ pattarkku mutti aḷittaruḷum
ēṉaip perumporuḷ kalvimey celvam iruntaḷippār
tēṉait taruñceḻun tāmarai nāmakaḷ centiruvē. 30

tirucciṟṟampalam


11.3 paṭṭiṉattup piḷḷaiyār aruḷic ceyta
tiruviṭaimarutūr mummaṇikkōvai (896 - 925)



896
teyvat tāmaraic cevviyiṉ malarntu
vāṭāp putumalart tōṭeṉac civantu
cilampum kaḻalum alampap puṉaintu
kūṟṟiṉ āṟṟal māṟṟip pōṟṟātu
valampuri neṭumāl ēṉamāki nilampukku ...(5)

āṟṟaliṉ akaḻat tōṟṟātu nimirntu
patti aṭiyavar paccilai iṭiṉum
mutti koṭuttu muṉṉiṉ ṟaruḷit
tikaḻntuḷa torupāl tiruvaṭi akañcēntu
maṟuvil kaṟpakat tuṟutaḷir vāṅki ....(10)

neyyil tōytta cevvit tāki
nūpuram kiṭappiṉum nontu tēvar
maṭavaral makaḷir vaṇaṅkupu vīḻtta
ciṉṉap paṉmalar tīṇṭiṭac civantu
pañciyum aṉiccamum eñca eñcāt ...(15)

tiruvoṭum poliyum orupāl tiruvaṭi
nīlap puḷḷi vāḷukir vēṅkait
tōliṉ kaliṅkam mēlvirit tacaittu
nacceyiṟ ṟaravak kaccaiyāp puṟuttup
polintuḷa torupāl tiruviṭai ilaṅkoḷi ...(20)

aratta āṭai virittu mītuṟīi
iraṅkumaṇi mēkalai oruṅkuṭaṉ cāttiya
maruṅkiṟ ṟākum orupāl tiruviṭai
ceṅkaṇ aravum paiṅkaṇ āmaiyum
kēḻaṟ kōṭum vīḻtiraṉ akkum ....(25)

nuṭaṅku nūlum iṭaṅkoṇṭu puṉaintu
tavaḷanī ṟaṇintatōr pavaḷaveṟ peṉṉa
oḷiyuṭaṉ tikaḻum orupāl ākam
vārum vaṭamum ērpeṟap puṉaintu
ceñcān taṇintu kuṅkumam eḻutip ....(30)
poṟṟā maraiyiṉ muṟṟā mukiḻeṉa
ulakēḻ īṉṟum nilaiyil taḷarā
mulaiyuṭaṉ poliyum orupāl ākam
ayilvāy aravam vayiṉvayiṉ aṇintu
mūvilai vēlum pūvāy maḻuvum ....(35)

tamarukap paṟaiyum amartarat tāṅkic
ciṟantuḷa torupāl tirukkaram ceṟinta
cūṭakam viḷaṅkiya āṭakak kaḻaṅkuṭaṉ
nommeṉ pantum ammeṉ kiḷḷaiyum
tarittē tikaḻum orupāl tirukkaram ...(40)

iraviyum eriyum viraviya vemmaiyiṉ
orupāl viḷaṅkum tiruneṭu nāṭṭam
navvi māṉiṉ cevvit tākip
pāliṟ kiṭanta nīlam pōṉṟu
kuṇṭunīrk kuvaḷaiyiṉ kuḷirntu niṟampayiṉṟu ...(45)

emmaṉōrk kaṭutta vemmainōyk kiraṅki
ulakēḻ purakkum orupāl nāṭṭam
noccip pūvum paccai mattamum
koṉṟaip pōtum meṉtuṇart tumpaiyum
kaṅkai yāṟum paiṅkaṇ talaiyum ...(50)

aravum matiyamum viravit toṭutta
cūṭā mālai cūṭip pīṭukeḻu
neruppil tirittaṉaiya urukkiḷar caṭilamoṭu
nāṉmukam karanta pālniṟa aṉṉam
kāṇā vaṇṇam karuttaiyum kaṭantu ...(55)

cēṇikan tuḷatē orupāl tirumuṭi pēṇiya
kaṭavuṭ kaṟpiṉ maṭavaral makaḷir
kaṟpaka vaṉattup poṟpū vāṅkik
kaivaittup puṉainta teyva mālai
nīlak kuḻalmicai vaḷaiimēl nivantu ...(60)

vaṇṭun tēṉuṅ kiṇṭupu tiḷaippat
tiruvoṭu poliyum orupāl tirumuṭi
iṉaiyavaṇ ṇattu niṉaivaruṅ kāṭci
iruvayiṉ uruvum oru vayiṟṟāki
valappāl nāṭṭam iṭappāl nōkka ...(65)

vāṇutal pākam nāṇutal ceyya
valappāla tirukkaram iṭappāl vaṉamulai
taivantu varuṭa meymmayir poṭittāṅku
ulakam ēḻum paṉmuṟai īṉṟu
marutiṭam koṇṭa orutaṉik kaṭavuḷniṉ ....(70)

tiruvaṭi paravutum yāmē neṭunāḷ
iṟantum piṟantum iḷaittaṉam maṟantum
ciṟaikkarup pācayam cērā
maṟittum pukāa vāḻvupeṟaṟ poruṭṭē. 1

897
poruḷum kulaṉum pukaḻum tiṟaṉum
aruḷum aṟivum aṉaittum - oruvar
karutāeṉ pārkkum kaṟaimiṭaṟṟāy tollai
marutāeṉ pārkku varum. 2

898
varuntēṉ iṟantum piṟantum mayakkum pulaṉvaḻipōyp
poruntēṉ narakiṟ pukukiṉṟi lēṉpukaḻ māmarutiṟ
peruntēṉ mukantukoṇ ṭuṇṭu piṟitoṉṟil ācaiyiṉṟi
iruntēṉ iṉicceṉ ṟiravēṉ oruvarai yātoṉṟumē. 3

899
oṉṟiṉō ṭoṉṟu ceṉṟumukil taṭavi
āṭukoṭi nuṭaṅkum pīṭukeḻu māḷikai
teyvak kammiyar kaimmuyaṉṟu vakutta
ōvanūṟ cemmaip pūviyal vītik
kuyileṉa moḻiyum mayiliyaṟ cāyal ..(5)

māṉmaṟa viḻikkum māṉār celvattu
iṭaimaru tiṭaṅkoṇ ṭirunta entai
cuṭarmaḻu valaṅkoṇ ṭirunta tōṉṟal
āraṇan toṭarāp pūraṇa purāṇa
nāraṇaṉ aṟiyāk kāraṇak kaṭavuḷ ...(10)

cōtic cuṭaroḷi ātit taṉipporuḷ
ēka nāyaka yōka nāyaka
yāṉoṉ ṟuṇarttuva tuḷatē yāṉmuṉ
naṉantalai ulakat taṉanta yōṉiyil
piṟantuḻip piṟavātu kaṟaṅkeṉac cuḻaṉṟuḻit ...(15)

tōṟṟum poḻutiṉ īṟṟut tuṉpattu
yāyuṟu tuyaramum yāṉuṟu tuyaramum
iṟakkum poḻutiṉ aṟapperun tuṉpamum
nīyala taṟikunar yārē ataṉāl
yāṉiṉip piṟattal āṟṟēṉ aḵtāṉṟu .....(20)

uṟpavam tuṭaittal niṟpiṭit tallatu
piṟitoru neṟiyiṉ illaian neṟikku
vēṇṭalum veṟuttalum āṇṭoṉṟiṟ paṭarā
uḷḷamoṉ ṟuṭaimai vēṇṭumaḵtaṉṟi
aimpulaṉ ēval āṇaivaḻi niṉṟu ......(25)

tāṉala toṉṟait tāṉeṉa niṉaiyum
itueṉa tuḷḷam ātaliṉ itukoṭu
niṉṉai niṉaippa teṅkaṉam muṉṉam
kaṟpuṇai yākak kaṭalnīr nīntiṉar
eṟpiṟar uḷarō iṟaiva kaṟpam .....(30)

kaṭattalyāṉ peṟavum vēṇṭum kaṭattaṟku
niṉaittalyāṉ peṟavum vēṇṭum niṉaittaṟku
neñcuneṟi niṟkavum vēṇṭum nañcupoti
uraieyiṟ ṟurakam pūṇṭa
kaṟaikeḻu miṭaṟṟeṅ kaṇṇuta lōyē. ...(35) 4

900
kaṇṇeṇṟum nantamakkōr kāppeṉṟum kaṟṟirukkum
eṇṇeṉṟum mūla eḻutteṉṟum - oṇṇai
marutaappā eṉṟum uṉai vāḻttārēl maṟṟum
karutaappāl uṇṭō kati. 5

901
katiyā vatupiṟi tiyātoṉṟum illai kaḷēvarattiṉ
potiyā vatucuman tālviḻap pōmitu pōṉapiṉṉar
vitiyām eṉaccilar nōvatal lālitai vēṇṭunaryār
matiyā vatumaru taṉkaḻa lēceṉṟu vāḻttuvatē. 6

902
vāḻntaṉam eṉṟu tāḻntavark kutavātu
taṉṉuyirk kiraṅki maṉṉuyirk kiraṅkātu
uṇṭip poruṭṭāṟ kaṇṭaṉa veḵki
aviyaṭu narkkuc cuvaipakarn tēvi
ārā uṇṭi ayiṉṟaṉa rākit ....(5)

tūrāk kuḻiyait tūrttup pārā
viḻuppamum kulaṉum oḻukkamum kalviyum
taṉṉiṟ ciṟanta naṉmū tāḷaraik
kūuymuṉ ṉiṉṟutaṉēval kēṭkum
ciṟāart tokutiyiṉ uṟāap pēciyum ......(10)

poyyoṭu puṉmaitaṉ pullarkkup pukaṉṟum
meyyum māṉamum mēṉmaiyum orīit
taṉṉait tēṟi muṉṉaiyōr koṭutta
naṉmaṉaik kiḻatti yākiya annilaic
cāvuḻic cāan takaimaiyaḷ āyiṉum ......(15)

mēvuḻi mēval cellātu kāvaloṭu
koṇṭōḷ orutti uṇṭivēṭ ṭiruppa
eḷḷuk keṇṇey pōlat taḷḷātu
poruḷiṉ aḷavaikkup pōkamviṟ ṟuṇṇum
aruḷil maṭantaiyar ākan tōyntum .........(20)

āṟṟalcel lātu vēṟṟōr maṉaivayiṉ
kaṟpuṭai maṭantaiyar poṟpunaṉi vēṭṭup
piḻaivaḻi pārātu nuḻaivaḻi nōkkiyum
nacci vanta nalkūr māntartam
viccaiyiṟ paṭaitta vevvēṟu kāṭciyiṉ ........(25)

akamalarn tīvār pōla mukamalarntu
iṉitu moḻintāṅ kutavutal iṉṟi
nāḷum nāḷum nāḷpala kuṟittavar
tāḷiṉ āṟṟalum tavirttuk kēḷikaḻantu
ikamum paramum illai eṉṟu .......(30)

payamiṉ ṟoḻukip paṭṭimai payiṟṟi
miṉṉiṉ aṉaiyataṉ celvattai virumpit
taṉṉaiyum oruva rāka uṉṉum
ēṉaiyōr vāḻum vāḻkkaiyum naṉaimalarntu
yōcaṉai kamaḻum uṟpala vāviyiṟ .........(35)

pācaṭaip parappiṟ pālniṟa aṉṉam
pārppuṭaṉ veruvap pakuvāy vāḷaikaḷ
pōrttoḻil puriyum porukā viriyum
marutamum cūḻnta maruta vāṇa
curutiyum toṭarāc curuti nāyaka .........(40)

pattaruk keyppiṉil vaippeṉa utavum
muttit tāḷa mūvā mutalvaniṉ
tiruvaṭi piṭittu veruvaral viṭṭu
makkaḷum maṉaiviyum okkalum tiruvum
poruḷeṉa niṉaiyā tuṉaru ḷiṉainiṉaintu .......(45)

intirac celvamum eṭṭuc cittiyum
vantuḻi vantuḻi maṟuttaṉar otuṅkic
ciṉṉac cīrai tuṉṉal kōvaṇam
aṟutaṟ kīḷoṭu peṟuvatu puṉaintu
citaval ōṭoṉ ṟutavuḻi eṭuttāṅku ....(50)

iṭuvōr uḷareṉiṉ nilaiyiṉiṉ ṟayiṉṟu
paṭutaraip pāyaliṟ paḷḷi mēvi
ōvāt takaveṉum arivaiyait taḻīi
makaveṉap palluyir aṉaittaiyum okkap
pārkkumniṉ .......(55)

celvak kaṭavuḷ toṇṭar vāḻvum
paṟṟip pārkkiṉ uṟṟa nāyēṟkuk
kuḷappaṭi nīrum aḷapparun taṉmaip
piraḷaya calatiyum iruvakaip poruḷum
oppiṉum ovvāt tuppiṟ ṟātaliṉ ......(60)

niṉcīr aṭiyār tamcīr aṭiyārkku
aṭimai pūṇṭu neṭunāṭ paḻaki
muṭalai yākkaiyoṭu puṭaipaṭṭu oḻukiavar
kāṟṟalai ēvaleṉ nāyttalai ēṟṟuk
kaṇṭatu kāṇiṉ allatoṉ .......(65)
ṟuṇṭō maṟṟeṉak kuḷḷatu piṟitē 7

903
piṟintēṉ narakam piṟavāta vaṇṇam
aṟintēṉ anaṅkavēḷ ampiṟ - ceṟinta
porutavaṭṭa vilpiḻaittup pōntēṉ purāṇaṉ
marutavaṭṭan taṉṉuḷē vantu. 8

904
vanti kaṇṭāyaṭi yāraikkaṇ ṭālmaṟa vātuneñcē
cintikaṇ ṭāyaraṉ cempoṟ kaḻaltiru māmarutaic
cantikaṇ ṭāyillai yāyiṉ namaṉtamar tāṅkoṭupōy
untikaṇ ṭāynira yattuṉṉai vīḻtti uḻakkuvarē. 9

905
uḻappiṉ vārā uṟutikaḷ uḷavō
kaḻappiṉ vārāk kaiyaṟa vuḷavō ataṉāl
neñcap puṉattu vañcak kaṭṭaiyai
vēraṟa akaḻntu pōkkit tūrvaiceytu
aṉpeṉ pātti kōli muṉpuṟa ......(5)

meyyeṉum eruvai virittāṅ kaiyamil
pattit taṉivit tiṭṭu nittalum
ārvat teṇṇīr pāycci nērniṉṟu
taṭukkunark kaṭaṅkā tiṭukkaṇ ceyyum
paṭṭi añciṉuk kañciyuṭ ceṉṟu .....(10)

cānta vēli kōli vāyntapiṉ
ñāṉap perumuḷai nantātu muḷaittuk
karuṇai iḷantaḷir kāṭṭa arukāk
kāmak kurōtak kaḷaiyaṟak kaḷaintu
cēmap paṭuttuḻic cemmaiyiṉ ōṅki ....(15)

meymmayirp puḷakam mukiḻntiṭ ṭammeṉak
kaṇṇīr arumpik kaṭimalar malarntu puṇṇiya
añceḻut taruṅkāy tōṉṟi nañcupoti
kāḷa kaṇṭamum kaṇṇoru mūṉṟum
tōḷoru nāṉkum cuṭarmukam aintum ......(20)

pavaḷaniṟam peṟṟut tavaḷanīṟu pūci
aṟucuvai ataṉiṉum uṟucuvai uṭaittāyk
kāṇiṉum kēṭpiṉum karutiṉuṅ kaḷitarum
cēṇuyar maruta māṇikkat tīṅkaṉi
paiyap paiyap paḻuttuk kaivara ....(25)

emma ṉōrkaḷ iṉitiṉ aruntic
cemmān tiruppac cilaritiṉ vārātu
maṉameṉum puṉattai vaṟumpā ḻākkik
kāmak kāṭu mūṭit tīmaicey
aimpula vēṭar āṟalait toḻuka .....(30)

iṉpap pēyttēr eṭṭā tōṭak
kallā uṇarveṉum pulvāy alamara
iccaivit tukuttuḻi yāṉeṉap peyariya
naccu māmaram naṉimika muḷaittup
poyyeṉ kavaṭukaḷ pōkkic ceyyum ...(35)

pāvap paltaḻai parappip pūveṉak
koṭumai arumpik kaṭumai malarntu
tuṉpap palkāy tūkkip piṉpu
maraṇam paḻuttu narakiṭai vīḻntu
tamakkum piṟarkkum utavātu (40)
imaippiṟ kaḻiyum iyaṟkaiyōr uṭaittē. 10

906
uṭaimaṇiyiṉ ōcaik kotuṅki aravam
paṭamoṭuṅkap paiyavē ceṉṟaṅ -kiṭaimarutar
aiyam pukuva taṇiyiḻaiyār mēlanaṅkaṉ
kaiyam pukavēṇṭik kāṇ. 11

907
kāṇīr katiyoṉṟum kallīr eḻuttañcum vallavaṇṇam
pēṇīr tiruppaṇi pēcīr avaṉpukaḻ ācaippaṭṭup
pūṇīr uruttira cātaṉam nīṟeṅkum pūcukilīr
vīṇīr eḷitō marutap pirāṉkaḻal mēvutaṟkē. 12

908
mēviya puṉmayirt tokaiyō ammayir
pāviya tōliṉ parappō tōliṭaip
pukaviṭṭup potinta puṇṇō puṇṇiṭai
ūṟum utirap puṉalō kūṟuceytu
iṭaiyiṭai niṟkum elumpō elumpiṭai ......(5)

muṭaikeḻu mūḷai viḻutō vaḻuvaḻuttu
uḷḷiṭai oḻukum vaḻumpō meḷḷaniṉṟu
ūrum puḻuviṉ oḻuṅkō nīriṭai
vaitta malattiṉ kuvaiyō vaittuk
kaṭṭiya narampiṉ kayiṟō uṭampiṟkuḷ .....(10)

piriyā toṟukkum piṇiyō teriyātu
iṉṉatu yāṉeṉ ṟaṟiyēṉ eṉṉai
ētiṉun tēṭiṉaṉ yātiṉuṅ kāṇēṉ muṉṉam
varaittaṉi villāṟ purattai aḻal ūṭṭik
kaṇpaṭai yākak kāmaṉai orunāḷ .......(15)

nuṇpoṭi yāka nōkki aṇṭattu
vīyā amarar vīyavan teḻunta
tīvāy nañcait tiruvaḻu tākki
iruvar tēṭi veruvara nimirntu
pālaṉuk kākak kālaṉaik kāyntu ......(20)

cantaṉa caraḷa caṇpaka vakuḷa
nantaṉa vaṉattiṭai ñāyiṟu vaḻaṅkātu
navamaṇi mukiḻtta putuveyil eṟippa
eṇṇaruṅ kōṭi iruṭikaṇaṅ kaṭkup
puṇṇiyam purakkum poṉṉi cūḻnta ...(25)

tiruviṭai maruta poruviṭaip pāka
maṅkai paṅka kaṅkai nāyakaniṉ
teyvat tiruvaruḷ kaivantu kiṭaittaliṉ
māyap paṭalam kīṟit tūya
ñāṉa nāṭṭam peṟṟapiṉ yāṉum ........(30)

niṉperun taṉmaiyum kaṇṭēṉ kāṇṭalum
eṉṉaiyuṅ kaṇṭēṉ piṟaraiyuṅ kaṇṭēṉ
niṉṉilai aṉaittaiyum kaṇṭēṉ eṉṉē
niṉṉaik kāṇā māntar
taṉṉaiyum kāṇāt taṉmai yōrē. 13

909
ōrātē añceḻuttum uṉṉātē paccilaiyum
nērātē nīrum nirappātē - yārāyō
eṇṇuvār uḷḷat tiṭaimarutar poṟpātam
naṇṇuvām eṉṉumatu nām. 14

910
nāmē iṭaiyuḷḷa vāṟaṟi vāmiṉi nāṅkaḷcolla
lāmē marutaṉ maruta vaṉattaṉṉam aṉṉavaraip
pūmēl aṇintu piḻaikkac cey tāroru poṭṭumiṭṭār
tāmē taḷarpava raippāram ēṟṟutal takkataṉṟē. 15

911
aṉṟiṉar puraṅkaḷ aḻaliṭai aviyak
kuṉṟuvaḷait teyta kuṉṟāk koṟṟattu
nuṇpoṭi aṇinta eṇtōḷ celva
kayilainaṭan taṉaiya uyarnilai nōṉtāḷ
piṟaiceṟin taṉṉa irukōṭ ṭorutimil .....(5)

pālniṟac ceṅkaṇ mālviṭaip pāka
cimaiyac ceṅkōṭ ṭimaiyac celvaṉ
maṇiyeṉap peṟṟa aṇiyiyal aṉṉam
veḷḷaic ciṟunakaik kiḷḷaip piḷḷai
kuyileṉap pēcum mayiliḷam pēṭai ....(10)

katiroḷi nīlam kamalattu malarntaṉa
matarari neṭuṅkaṇ māṉiṉ kaṉṟu
varumulai tāṅkum tirumārpu valli
vaiyam ēḻum paṉmuṟai īṉṟa
aiya tiruvayiṟ ṟammaip pirāṭṭi ...(15)

maṟapparuñ ceykai aṟapperuñ celvi
emaiyā ḷuṭaiya umaiyāḷ naṅkai
kaṭavuṭ kaṟpiṉ maṭavaral koḻuna
pavaḷa mālvaraip paṇaikkaipōn taṉaiya
taḻaicevi eṇtōḷ talaivaṉ tantai ...(20)

pūvalar kuṭumic cēvalam patākai
malaituḷai paṭutta kolaikeḻu kūrvēl
amarart tāṅkum kumaraṉ tātai
porutiṭam poṉṉi puṇṇiyam purakkum
marutiṭaṅ koṇṭa maruta vāṇa ...(25)

niṉṉatu kuṟṟam uḷatō niṉṉiṉaintu
eṇṇaruṅ kōṭi iṭarppakai kaṭantu
kaṇṇuṟu cīṟṟattuk kālaṉai vataiyā
iṟappaiyum piṟappaiyum ikantu ciṟappoṭu
tēvar āviṉ kaṉṟeṉat tiriyāp ...(30)

pāvikaḷ tamatē pāvam yāteṉiṉ
muṟiyāp puḻukkal muppaḻaṅ kalanta
aṟucuvai aṭicil aṭṭiṉi tiruppap
puciyā toruvaṉ paciyāl varuntutal
ayiṉiyiṉ kuṟṟam aṉṟu veyiliṉvaittu ...(35)

āṟṟiya teṇṇīr nāṟṟamiṭ ṭiruppa
maṭāa oruvaṉ viṭāa vēṭkai
teṇṇīrk kuṟṟam aṉṟu kaṇṇakaṉṟu
tēntuḷi citaṟip pūntuṇar tuṟumi
vālukaṅ kiṭanta cōlai kiṭappa ...(40)

veḷḷiṭai veyiliṟ puḷḷiveyar poṭippa
aṭipeyart tiṭuvāṉ oruvaṉ
neṭitu varuntutal niḻaltīṅ kaṉṟē. 16

912
aṉṟeṉṟum āmeṉṟum āṟu camayaṅkaḷ
oṉṟoṉṟō ṭovvā turaittālum - eṉṟum
orutaṉaiyē nōkkuvār uḷḷat tirukkum
marutaṉaiyē nōkki varum. 17

913
nōkkiṟṟuk kāmaṉ uṭalpoṭi yāka nutiviralāṟ
tākkiṟ ṟarakkaṉ talaikīḻp paṭattaṉ cuṭarvaṭivāḷ
ōkkiṟṟut takkaṉ talaiuruṇ ṭōṭac calantaraṉaip
pōkkiṟ ṟuyarpoṉṉi cūḻmaru tāḷuṭaip puṇṇiyamē. 18

914
puṇṇiya purātaṉa putuppūṅ koṉṟaik
kaṇṇi vēynta kailai nāyaka
kāḷa kaṇṭa kantaṉaip payanta
vāḷari neṭuṅkaṇ malaiyāḷ koḻuna
pūta nāta poruviṭaip pāka ......(5)

vēta kīta viṇṇōr talaiva
mutti nāyaka mūvā mutalva
patti yākip paṇaittamey yaṉpoṭu
nocci yāyiṉum karantai yāyiṉum
paccilai iṭṭup paravun toṇṭar ...(10)

karuviṭaip pukāmal kāttaruḷ puriyum
tiruviṭai maruta tiripu rāntaka
malartalai ulakattup palapala mākkaḷ
makkaḷai maṉaiviyai okkalai orīi
maṉaiyum piṟavun tuṟantu niṉaivarum ....(15)

kāṭum malaiyum pukkuk kōṭaiyiṟ
kaimmēl nimirttuk kāloṉṟu muṭakki
aivakai neruppiṉ aḻuvattu niṉṟu
māri nāḷilum vārpaṉi nāḷilum
nīriṭai mūḻki neṭitu kiṭantum ...(20)

caṭaiyaip puṉaintum talaiyaip paṟittum
uṭaiyait tuṟantum uṇṇā tuḻaṉṟum
kāyum kiḻaṅkum kāṟṟutir carukum
vāyuvum nīrum vantaṉa aruntiyum
kaḷarilum kallilum kaṇpaṭai koṇṭum ......(25)

taḷarvuṟum yākkaiyait taḷarvit tāṅkavar
ammai mutti aṭaivataṟ kākat
tammait tāmē cālavum oṟuppar
īṅkivai ceyyātu yāṅkaḷ ellām
paḻutiṉ ṟuyarnta eḻunilai māṭattum ...(30)

ceḻuntā tutirnta nantaṉa vaṉattum
teṉṟal iyaṅkum muṉṟil akattum
taṇṭāc cittira maṇṭapa maruṅkilum
pūviri taraṅka vārik karaiyilum
mayiṟpeṭai ālak kuyiṟṟiya kuṉṟilum ...(35)

vēṇṭuḻi vēṇṭuḻi āṇṭāṇ ṭiṭṭa
maruppiṉ iyaṉṟa vāḷari cumanta
viruppuṟu kaṭṭil mīmicaip paṭutta
aivakai amaḷi aṇaimēl poṅkat
taṇmalar kamaḻum veṇmaṭi virittup ...(40)

paṭṭiṉuḷ peyta patanuṇ pañciṉ
neṭṭaṇai yarukāk koṭṭaikaḷ parappip
pāyal mīmicai paripuram miḻaṟṟac
cāyal aṉṉattiṉ taḷarnaṭai payiṟṟip
poṟṟō raṇattaic cuṟṟiya tukileṉa ...(45)
ammeṉ kuṟaṅkiṉ nommeṉ kaliṅkam
kaṇṇum maṉamum kavaṟṟap paṇvara
iraṅkumaṇi mēkalai maruṅkiṟ kiṭappa
āṭara valkul arumpeṟal nucuppu
vāṭa vīṅkiya vaṉamulai katirppa ...(50)

aṇiyiyal kamukai alaṅkarit tatupōl
maṇiyiyal āraṅ katirvirit toḷirtara
maṇivaḷai tāṅkum aṇikeḻu meṉtōḷ
varitta cāntiṉmicai virittumī tiṭṭa
uttarī yappaṭ ṭorupāl oḷirtara ...(55)

vaḷḷai vāṭṭiya oḷḷiru kātoṭu
pavaḷat tarukāt taraḷam niraittāṅku
oḻuki nīṇṭa kumiḻoṉṟu patittuk
kālaṉ vēlum kāma pāṇamum
āla kālamum aṉaittumiṭ ṭamaitta ...(60)

iraṇṭu nāṭṭamum puraṇṭukaṭai miḷirtara
matiyeṉa mācaṟu vataṉam viḷaṅkap
putuvirai alaṅkal kuḻaṉmicaip poliyum
añcol maṭantaiyar ākan tōyntum
ciṉṉam parappiya poṉṉiṉ kalattil ....(65)

aṟucuvai aṭicil vaṟitiṉi taruntātu
āṭiṉark keṉṟum pāṭiṉark keṉṟum
vāṭiṉark keṉṟum varaiyātu koṭuttum
pūcuvaṉa pūciyum puṉaivaṉa puṉaintum
tūciṉ nallaṉa toṭaiyiṟ cērttiyum .......(70)

aintu pulaṉkaḷum āra ārntum
maintarum okkalum makiḻa maṉamakiḻntu
ivvakai iruntōm āyiṉum avvakai
mantira eḻuttaintum vāyiṭai maṟavātu
cintai niṉvaḻi celuttaliṉ anta ...(75)

muttiyum iḻantilam mutalva attiṟam
niṉṉatu perumai aṉṟō eṉṉeṉiṉ
vallāṉ oruvaṉ kaimmuyaṉṟu eṟiyiṉum
māṭṭā oruvaṉ vāḷā eṟiyiṉum
nilattiṉ vaḻāak kallēpōl ...(80)

nalattiṉ vaḻārniṉ nāmamnaviṉ ṟōrē. 19

915
nāmamnaviṟ ṟāymaṉaṉē nāriyarkaḷ tōḷtōyntu
kāmam naviṟṟik kaḻintoḻiyal - āmō
porutavaṉat tāṉaiuri pōrttaruḷum eṅkaḷ
marutavaṉat tāṉai vaḷaintu. 20

916
vaḷaiyār paciyiṉ varuntār piṇiyiṉ mataṉaṉampuk
kiḷaiyār taṉaṅkaṇ ṭiraṅkinil lārip piṟappiṉilvan
taḷaiyār narakiṉuk keṉkaṭa vārpoṉ alarntakoṉṟait
taḷaiyār iṭaimaru taṉṉaṭi yāraṭi cārntavarē. 21

917
aṭicārn tavarkku muṭiyā iṉpam
niṟaiyak koṭuppiṉum kuṟaiyāc celvam
mūlamum naṭuvum muṭivum ikantu
kālam mūṉṟaiyum kaṭanta kaṭavuḷ
uḷakkaṇuk kallā tūṉkaṇuk koḷittut ...(5)

tuḷakkaṟa nimirnta cōtit taṉiccuṭar
eṟupput tuḷaiyiṉ irucevik keṭṭātu
uṟuppiṉiṉ ṟeḻutarum uḷḷat tōcai
vaitta nāviṉ vaḻimaṟut takattē
tittit tūṟum teyvat tēṟal ........(10)

tuṇṭat tuḷaiyiṟ paṇṭai vaḻiyaṉṟi
aṟivil nāṟum naṟiya nāṟṟam
ēṉaiya taṉmaiyum eytā tevaṟṟaiyum
tāṉē yāki niṉṟa tattuva
tōṟṟava tellām taṉṉiṭait tōṟṟi .....(15)

tōṟṟam piṟitil tōṟṟāc cuṭarmuḷai
viricaṭai mīmicai veṇmati kiṭappiṉum
iruḷviri kaṇṭat tēka nāyaka
curutiyum iruvarum toṭarntuniṉ ṟalamara
marutiṭam koṇṭa marutamā ṇikka ......(20)

umaiyāḷ koḻuna orumūṉ ṟākiya
imaiyā nāṭṭat teṉtaṉi nāyaka
aṭiyēṉ uṟukuṟai muṉiyātu kēṇmati
niṉṉaṭi paṇiyāk kalmaṉak kayavaroṭu
neṭunāṭ paḻakiya koṭuviṉai īrppak ....(25)

karuppā cayameṉum iruṭciṟai aṟaiyil
kuṭareṉ caṅkili pūṇṭu toṭarpaṭṭuk
kūṭṭucciṟaip puḻuviṉ īṭṭumalat taḻunti
uṭaṉē varunti neṭunāṭ kiṭantu
palpiṇip peyarpeṟ ṟallaṟ paṭuttum ..(30)

taṇṭa lāḷar miṇṭivan talaippa
utara neruppiṟ pataipatai pataittum
vātamat tikaiyiṉ mōtamot tuṇṭum
kiṭattal niṟṟal naṭattal cellātu
iṭaṅkuṟai vāyiliṉ muṭaṅki iruntuḻip ....(35)

pāvap pakutiyil iṭṭuk kāvaṟ
koṭiyōr aivarai ēvi neṭiya
ācait taḷaiyil eṉṉaiyum uṭalaiyum
pācap paṭuttip paiyeṉa viṭṭapiṉ
yāṉum pōntu tītiṉuk kuḻaṉṟu ....(40)

periyōrp piḻaittum piṟarporuḷ veḷaviyum
pariyā toḻintum palluyir cekuttum
vēṟṟōr maṉaiviyar tōṟṟam pukaḻntum
poypala kūṟiyum pulliṉam pulliyum
aivarum kaṭuppa avāvatu kūṭṭi ....(45)

īṇṭiṉa koṇṭu mīṇṭu vantuḻi
iṭṭuḻi iṭātu paṭṭuḻip paṭāatu
innāḷ iṭukkaṇ eytip paṉṉāḷ
vāṭupu kiṭappēṉ vīṭuneṟi kāṇēṉ
niṉṉai aṭainta aṭiyār aṭiyārkku ....(50)

eṉṉaiyum aṭimai yākak koṇṭē
iṭṭapac cilaikoṇ ṭoṭṭi aṟivittu
icciṟai piḻaippit tiṉicciṟai pukāmal
kāttaruḷ ceyya vēṇṭum
tīttiraṇ ṭaṉṉa ceñcaṭai yōṉē. ...(55) 22

918
caṭaimēl orutti camaintiruppa mēṉip
puṭaimēl orutti poliya - iṭaiyēpōyc
caṅkē kalaiyē marutaṟkut tāṉkoṭuppa
teṅkē irukka ivaḷ. 23

919
irukkum marutiṉuk kuḷḷimai yōrkaḷum nāṉmaṟaiyum
nerukkum nerukkattum nīḷakat tucceṉṟu mīḷaveṭṭāt
tirukkum aṟuttaivar tīmaiyum tīrttuc cev vēmaṉattai
orukkum orukkattiṉ uḷḷē muḷaikkiṉṟa oṇcuṭarē. 24

920
cuṭarviṭu cūlap paṭaiyiṉai eṉṟum
viṭaiukan tēṟiya vimala eṉṟum
uṇṇā nañcam uṇṭaṉai eṉṟum
kaṇṇāṟ kāmaṉaik kāyntaṉai eṉṟum
tiripuram eritta cēvaka eṉṟum ...(5)

kariyuri pōrtta kaṭavuḷ eṉṟum
urakam pūṇṭa uravōy eṉṟum
cirakañ centaḻal ēntiṉai eṉṟum
valantaru kālaṉai vataittaṉai eṉṟum
calantaraṉ uṭalam taṭintaṉai eṉṟum ....(10)

ayaṉciram orunāḷ arintaṉai eṉṟum
viyantavāḷ arakkaṉai mitittaṉai eṉṟum
takkaṉ vēḷvi takarttaṉai eṉṟum
ukkirap puliyuri uṭuttaṉai eṉṟum
ēṉamum aṉṉamum eṭṭā talamara .....(15)

vāṉam kīḻppaṭa vaḷarntaṉai eṉṟum
ceḻunīr ñālam cekuttuyir uṇṇum
aḻalviḻik kuṟaḷiṉai amukkiṉai eṉṟum
iṉaiyaṉa iṉaiyaṉa eṇṇil kōṭi
niṉaivaruṅ kīrtti niṉvayiṉ pukaḻtal ......(20)

tuḷakkuṟu cintaiyēṉ collaḷa vātaliṉ
aḷapparum perumainiṉ aḷavila tāyiṉum
eṉṟaṉ vāyiṟ puṉmoḻi koṇṭu
niṉṉai nōkkuvaṉ ātaliṉ eṉṉai
iṭukkaṇ kaḷaiyā allaṟ paṭuttātu ......(25)

eḻunilai māṭattuc ceḻumukil uṟaṅka
aṭittut taṭṭi eḻuppava pōla
nuṇtukil patākai koṇṭukoṇ ṭukaippat
tuyiliṉ nīṅkip payilum vītit
tirumaru tamarnta teyvac ceḻuñcuṭar .......(30)

aruḷcuran taḷikkum aṟputak kūtta
kallāl eṟinta pollāp puttaṉ
niṉniṉain teṟinta ataṉāl
aṉṉavaṉ taṉakkum aruḷpiḻait tiṉṟē. 25

921
iṉṟiruntu nāḷai iṟakkum toḻiluṭaiya
puṉtalaiya mākkaḷ pukaḻvarō - veṉṟimaḻu
vāḷuṭaiyāṉ teyva marutuṭaiyāṉ nāyēṉai
āḷuṭaiyāṉ cempoṉ aṭi. 26

922
aṭiyā yirantoḻil āyiṉa āyiram āyirampēr
muṭiyā yiramkaṇkaḷ mūvā yirammuṟṟum nīṟaṇinta
toṭiyā yiraṅkoṇṭa tōḷiraṇ ṭāyiram eṉṟuneñcē
paṭiyāy irāppakal teṉmaru tāḷiyaip paṟṟikkoṇṭē. 27

923
koṇṭaliṉ iruṇṭa kaṇṭat teṇtōḷ
cevvāṉ uruviṟ paiyara vārttuc
ciṟupiṟai kiṭanta neṟitaru puṉcaṭai
mūvā mutalva mukkaṭ celva
tēva tēva tiruviṭai maruta .....(5)

mācaṟu ciṟappiṉ vāṉavar āṭum
pūcat tīrttam purakkum poṉṉi
ayirā vaṇattuṟai āṭum appa
kailāya vāṇa keḷari nāyaka
niṉṉaruḷ curantu poṉṉaṭi paṇintu .......(10)

perumpatam piḻaiyā varampala peṟṟōr
imaiyā neṭuṅkaṇ umaiyāḷ naṅkaiyum
maḻaikkaṭ kaṭattup puḻaikkaip piḷḷaiyum
amarart tāṅkum kumara vēḷum
curicaṅ kēntiya tiruneṭu mālum .......(15)

vāṉmuṟai paṭaitta nāṉmukat toruvaṉum
tārukaṟ ceṟṟa vīrak kaṉṉiyum
nāviṉ kiḻattiyum pūviṉ maṭantaiyum
pīṭuyar tōṟṟattuk kōṭi uruttirarum
āṉāp peruntiṟal vāṉōr talaivaṉum .......(20)

ceyirtīr nāṟkōṭ ṭayirā vatamum
vāmpari arukkar tāmpaṉ ṉiruvarum
cantiraṉ oruvaṉum centīk kaṭavuḷum
nirutiyum iyamaṉum curutikaḷ nāṉkum
varuṇaṉum vāyuvum irunitik kiḻavaṉum .....(25)

eṭṭu nākamum aṭṭa vacukkaḷum
mūṉṟu kōṭi āṉṟa muṉivarum
vaciṭṭaṉum kapilaṉum akattiyaṉ tāṉum
tumpuru nāratar eṉṟiru tiṟattarum
vittakap pāṭal muttiṟat taṭiyarum ......(30)

tiruntiya aṉpiṟ peruntuṟaip piḷḷaiyum
attaku celvat tavamatit taruḷiya
citta mārciva vākkiya tēvarum
veḷḷai nīṟu meyyiṟ kaṇṭu
kaḷḷaṉ kaiyiṟ kaṭṭaviḻp pittum ......(35)

ōṭum palnari ūḷaikēṭ ṭaraṉaip
pāṭiṉa eṉṟu paṭāmpala aḷittum
kuvaḷaip puṉalil tavaḷai araṟṟa
īcaṉ taṉṉai ēttiṉa eṉṟu
kācum poṉṉum kalantu tūviyum .....(40)

vaḻipaṭum oruvaṉ mañcaṉat tiyaṟṟiya
ceḻuvitai eḷḷait tiṉṉak kaṇṭu
piṭittalum avaṉip piṟappuk keṉṉa
iṭittuk koṇṭavaṉ eccilai nukarntum
maruta vaṭṭat torutaṉik kiṭanta ......(45)

talaiyaik kaṇṭu talaiyuṟa vaṇaṅki
ummaip pōla emit talaiyum
kiṭattal vēṇṭumeṉ ṟaṭuttaṭut tirantum
kōyil muṟṟattu mīmicaik kiṭappa
vāytta teṉṟunāyk kaṭṭam eṭuttum ........(50)

kāmpaviḻt tutirnta kaṉiyuruk kaṇṭu
vēmpukaṭ kellām vitāṉam amaittum
virumpiṉa koṭukkai paramparaṟ keṉṟu
purikuḻal tēviyaip parivuṭaṉ koṭutta
periya aṉpiṉ varakuṇa tēvarum .......(55)
iṉaiya taṉmaiyar eṇṇiṟan tōrē
aṉaiyavar niṟka yāṉum oruvaṉ
patti eṉpatōr pāṭum iṉṟic
cutta ṉāyiṉum tōṉṟāk kaṭaiyēṉ niṉṉai
iṟaiñcilaṉ āyiṉum ēttilaṉ āyiṉum .....(60)

varuntilaṉ āyiṉum vāḻttilaṉ āyiṉum
karuti yiruppaṉ kaṇṭāy peruma
niṉṉula kaṉaittum naṉmai tīmai
āṉavai niṉceyal ātaliṉ
nāṉē amaiyum nalamil vaḻikkē. ........(65) 27

924
vaḻipiḻaittu nāmellām vantavā ceytu
paḻipiḻaitta pāvaṅkaḷ ellām - poḻilcūḻ
marutiṭattāṉ eṉṟorukāl vāykūppa vēṇṭā
karutiṭattām nillā karantu. 29

925
karattiṉil mālavaṉ kaṇkoṇṭu niṉkaḻal pōṟṟanalla
varattiṉai īyum marutavap pāmati oṉṟum illēṉ
cirattiṉu māyeṉṟaṉ cintaiyu ḷākiveṇ kāṭaṉeṉṉum
tarattiṉu māyatu niṉṉaṭi yāmteyvat tāmaraiyē. 30

tirucciṟṟampalam


11.4 paṭṭiṉattup piḷḷaiyār aruḷic ceyta
tiruēkampamuṭaiyār tiruvantāti (926 - 1025)



926
meyttoṇṭar cellum neṟiyaṟi yēṉmika naṟpaṇicey
kaittoṇṭar tammilum naṟṟoṇ ṭuvantilaṉ uṇpataṟkē
poyttoṇṭu pēcip puṟampuṟa mēuṉṉaip pōṟṟukiṉṟa
ittoṇṭa ṉēṉpaṇi koḷḷuti yōkacci ēkampaṉē. 1

927
ēkampaṉē eṉṉai āḷpava ṉēimai yōrkkiraṅkip
pōkampaṉ ṉāḷum koṭukkiṉṟa nāyaka poṅkumaivāy
nākampoṉ ṉāram eṉappoli vuṟṟunal nīṟaṇiyum
ākampoṉ māmalai oppava ṉēyeṉpaṉ ātarittē. 2

928
tarittēṉ maṉattuṉ tikaḻtaru nāmam taṭampoḻilvāy
varittēṉ muralkacci ēkampa ṉēeṉṟaṉ valviṉaiyai
arittēṉ uṉaippaṇi yātavar ēḻaimai kaṇṭavaraic
cirittēṉ uṉakkaṭi yāraṭi pūṇat teḷintaṉaṉē. 3

929
teḷitaru kiṉṟatu ceṉṟeṉ maṉamniṉ tiruvaṭivam
aḷitaru niṉṉaruṭ kaiyam iṉiyillai antic cekkar
oḷitaru mēṉiem ēkampa ṉēeṉ ṟukantavartāḷ
taḷitaru tūḷieṉ ṟaṉtalai mēlvaitta taṉmaipeṟṟē. 4

930
peṟṟukan tēṉeṉṟum arccaṉai ceyyap perukuniṉcīr
kaṟṟukan tēṉeṉ karuttiṉi tākkacci ēkampattiṉ
paṟṟukan tēṟum ukantava ṉēpaṭa nākakkacciṉ
cuṟṟukan tērviṭai mēlvaru vāyniṉ tuṇaiyaṭiyē. 5

931
aṭiniṉṟa cūḻal akōcaram māluk kayaṟkalariṉ
muṭiniṉṟa cūḻmuṭi kāṇpari tāyiṟṟuk kārmukiliṉ
iṭiniṉṟa cūḻkural ēṟuṭai ēkampa yāmeṅṅaṉē
vaṭiniṉṟa cūlap paṭaiyuṭai yāyai vaṇaṅkuvatē. 6

932
vaṇakkam talainiṉ tiruvaṭik kēceyyum maiyalkoṇṭōr
iṇakkaṉṟi maṟṟōr iṇakkaṟi vōmallam vallaraviṉ
kuṇakkuṉṟa villi kuḷirkacci ēkampam pāṭiṉ allāl
kaṇakkaṉṟu maṟṟoru tēvaraip pāṭum kavinalamē. 7

933
nalantara nāṉoṉṟu colluvaṉ kēṇmiṉnal līrkaḷaṉpu
kalantara ṉārkacci ēkampam kaṇṭu kaṉaltikiri
calantaraṉ ākam oḻikkavait tāytakkaṉ vēḷviyellām
nilantara mākaccey tāyeṉṟu pūcittu niṉmiṉkaḷē. 8

934
miṉkaḷeṉ ṟārcaṭai koṇṭaleṉ ṟārkaṇṭam mēṉivaṇṇam
poṉkaḷeṉ ṟārveḷip pāṭutam poṉaṭi pūṇṭukoṇṭa
eṉkaḷeṉ ṟālum pirintaṟi yārkacci ēkampattāṉ
taṉkaḷeṉ ṟārula kellām nilaipeṟṟa taṉmaikaḷē. 9

935
taṉmaiyiṟ kuṉṟāt tavattōr imaiyavar tāmvaṇaṅkum
vaṉmaiyiṟ kuṉṟā matiṟkacci ēkampar vaṇkayilaip
poṉmayiṟ cāyalum cēyarik kaṇṇum purikuḻalum
meṉmaiyiṟ cāyum maruṅkulum kātal viḷaittaṉavē. 10

936
taṉamiṭ ṭumaitaḻu vattaḻum puṟṟavar tam aṭiyār
maṉamviṭ ṭakalā matiṟkacci ēkampar vāṉkayilaic
ciṉamviṭ ṭakalāk kaḷiṟu viṉāviyōr cēyaṉaiyār
puṉamviṭ ṭakalār pakalām poḻutumnam pūṅkoṭiyē. 11

937
pūṅkot tiruntaḻai yārpoḻil kacciē kamparpoṟpār
kōṅkat tirunta kuṭumik kayilaiem poṉṉorutti
pāṅkot tiruntaṉai āraṇaṅ kēpaṭar kallaruvi
āṅkat tiruntiḻai āṭivan tāṟkaṇ ṭaṭivaruttē. 12

938
varuttam tarumeyyum kaiyil taḻaiyum vaṉmāviṉavum
karuttan tarikkum naṭakkaviṉ ṟaiya kaḻalniṉaiyat
tiruttan taruḷum tikaḻkacci ēkampar cīrkkayilait
turuttan tiruppataṉ ṟippuṉaṅ kākkum toḻilemakkē. 13

939
emmaiyum emmaip paṇikoḷḷum kampar eḻiṟkayilai
ummaiyum māṉiṭam ippuṉat tēviṭṭu vantamaintar
tammaiyum māṉaiyum cintaiyum nōkkaṅ kavarvaeṉṟō
ammaiyum ammalark kaṇṇum periyīr aruḷumiṉē. 14

940
aruḷait tarukampar ampoṟ kayilaiyuḷ emmaiyaram
piruḷaik karimaṟik kumivar aiyar uṟuttiyeyya
veruḷak kalaikaṇai taṉṉoṭum pōyiṉa villimaikku
maruḷait tarucolli eṅkō viḷaiyuṇṭiv vaiyakattē. 15

941
vaiyār maḻuppaṭai ēkampar īṅkōy malaippuṉattuḷ
aiyār varukalai ēṉam karitoṭar vēṭṭaiyellām
poyyāṉa aiyar maṉattavem pūṅkoṭi koṅkaipoṟāp
paiyār araviṭai āyiṟṟu vantu pariṇamittē. 16

942
parumut tutirttiṭum cīrmatta yāṉai nutalpakuntiṭ
ṭurumotta tiṇkuraṟ cīyam tirineṟi ōṅkuvaivāyp
porumut talaivēṟ paṭaikkampar pūṅkayi laip puṉattuḷ
tarumut taṉanakai taṉnacai yālveṟpu cārvaritē. 17

943
aritaṉ tirukkaṇ iṭaniram pāyiram pōtaṇiya
aritaṉ tiruvaṭik karccitta kaṇṇuk karuḷukampar
aritaṉ tirukkaṅ kuliyāl aḻinta kayilaiyalliṅ
kariteṉ ṟiruppatem pālveṟpa emmaiyark kañcutumē. 18

944
añcarat tāṉpoṭi yāyviḻat tīviḻit taṉpuceyvōr
neñcarat tāḻvukan tōrkacci ēkampar nīḷkayilaik
kuñcarat tāḻvarai vīḻanuṅ kompuyyak kumpamūḻkum
veñcarat tāraṉa vōalla vōiv viyaṉmuracē. 19

945
cēytan takaimai umaikaṇa vaṉtiru ēkampattāṉ
tāytantai yāyuyir kāppōṉ kayilait tayaṅkiruḷvāy
vēytanta tōḷinam ūca loṭum virai vēṅkaitaṉṉaip
pāytantu pūcaluṇ ṭāṅkoṇṭa tōcaip pakaṭuvantē. 20

946
vantum maṇampeṟiṉ poṉṉaṉai yīrmaṉṉum ēkampartam
muntum aruvik kayilai malaiyuyar tēṉiḻiccit
tantum malarkoytum taṇticai mēyuṅ kiḷikaṭintum
cintum pukarmalai kaiccumic cāral tirikuvaṉē. 21

947
tiriyap purameyta ēkampa ṉārtika ḻuṅkayilaik
kiriyak kuṟavar paruvat tiṭutara ḷamviṉaiyōm
viriyac curuḷmuta lāṉum aṭaintōm viraiviraintu
piriyak katirmuttiṉ nīrpeṟṟa teṉaṅkup pēcumiṉē. 22

948
pēcuka yāvaru maikkaṇi yāreṉṟu pittareṅkum
pūcukai yārtiru nīṟṟeḻil ēkampar poṟkayilait
tēcukai yārcilai veṟpaṉ piriyum paricilarak
kūcukai yātumil lākkulai vēṅkaip peyarnummaiyē. 23

949
peyarā nalattoḻil ēkampa ṉārpiṟai tōykayilaip
peyarā tirukkap peṟukiḷi kāḷpuṉa mēpiriviṉ
tuyarāl varunti maṉamumiṅ kōṭit toḻutuceṉṟa
tayarā turaiyumveṟ paṟkaṭi yēṟkum viṭaitamiṉē. 24

950
tammaip piṟavik kaṭalkaṭap pippavar tāmvaṇaṅkum
mummait tirukkaṇ mukatteḻil ēkampar moykayilai
ammaik karuṅkaṇṇi taṉṉoṭiṉ pantarum taṇpuṉamē
emmaik kavalai ceyaccolli yōvalli eytiyatē. 25

951
iyaṅkum tiripuram eytaē kampar eḻiṟkayilait
tayaṅku malarppoḻil kāḷtaiyal āṭaru vittaṭaṅkāḷ
muyaṅku maṇiyaṟai kāḷmoḻi yīroḻi yātuneñcam
mayaṅkum paricupoṉ ṉārceṉṟa cūḻal vakuttemakkē. 26

952
vakuppār ivarpōl maṇattukku nāḷmaṇan taṉṉoṭiṉpam
mikuppārkaḷ āruyir oṉṟām iruvarai viḷḷakkaḷvāy
nekuppāl malarkoṇṭu niṉṟār kiṭakka nilāvukampar
tokuppāl maṇicin taruvik kayilaiic cūḻpuṉattē. 27

953
puṉaṅkuḻai yāteṉṟu meṉtiṉai koytatum pōkaluṟṟa
kaṉaṅkuḻai yāḷtaṟ piriya namakkuṟum kaiyaṟavāl
maṉaṅkuḻai yāvarum kaṇkaḷi paṇpala pāṭuntoṇṭar
iṉaṅkuḻai yāttoḻum ēkampar ikkayi lāyattuḷḷē. 28

954
uḷḷam periyaral lācciṟu māṉuṭar uṟṟacelvam
kaḷḷam periya ciṟumaṉat tārkkaṉṟik kaṅkaiyeṉṉum
veḷḷam periya caṭaittiru ēkampar viṇaraṇam
taḷḷam perikoṇ ṭamaittār aṭiyavar cārvataṉṟē. 29

955
aṉṟum pakaiyaṭark kumpari māvum mataaruvik
kuṉṟum patātiyum tērum kulavik kuṭainiḻaṟkīḻ
niṉṟum poliyiṉum kamparnaṉ ṉīṟu nutaṟkilarēl
eṉṟum aracum muracum poliyā irunilattē. 30

956
nilattimai yōril talaiyāyp piṟantu maṟaiyoṭaṅkam
valattimaip pōtum piriyā erivaḷart tālumveṟpaṉ
kulattumai yōrpaṅkar kacciyuḷ ēkampam kūṭittoḻum
nalattamai yātavar vēṭṭuvar tammiṉ naṭuppaṭaiyē. 31

957
paṭaiyāl uyirkoṉṟu tiṉṟu pacukkaḷaip pōlaccellum
naṭaiyāl aṟiviṉṟi naṭpiṭaip poyttuk kulaṅkaḷiṉum
kaṭaiyāyp piṟakkiṉum kacciyuḷ ēkampat teṅkaḷaiyāḷ
uṭaiyāṉ kaḻaṟ kaṉpa rēlavar yāvarkkum uttamarē. 32

958
uttuṅka yāṉai uriyār viralāl arakkaṉceṉṉi
pattuṅkai yāṉa irupatum cōrtara vaittilayam
ottuṅkai yālavaṉ pāṭak kayilaiyiṉ ūṭukaivāḷ
ettuṅkai yāṉeṉ ṟukantaḷit tārkacci ēkamparē. 33

959
amparam kālaṉal nīrnilam tiṅkaḷ arukkaṉaṇu
amparam koḷvatōr vēḻat turiyavaṉ taṉṉuruvām
emparaṉ kacciyuḷ ēkampat tāṉiṭai yātaṭaivāṉ
namparaṉ taṉṉaṭi yāraṟi vārkaṭku naṟṟuṇaiyē. 34

960
tuṇaittā maraiyaṭi yumpava ḷattiraḷ naṉkuṟaṅkum
paṇaittōḷ akalamum kaṇṭattu nīlamum aṇṭattumiṉ
piṇaittā laṉacaṭai yuntiru mukkaṇum peṇṇorpakkat
taṇaittār eḻiṟkampar eṅkaḷ pirāṉārk kaḻakiyavē. 35

961
aḻakaṟi viṟperi tākiya ēkampar attarkoṟṟam
paḻakaṟi viṟperi yōrtamaip paṟṟalar paṟṟumaṉpiṉ
kuḻakaṟi vēṟpiṉuḷ oṉṟaṟi yāraṟi yāmaiteyvam
kiḻakeṟi yappaṭ ṭulantār ulakiṟ kiṭantaṉarē. 36

962
kiṭakkum orupāl iraikkiṉṟa pāmporu pālmatiyam
toṭakkuṇ ṭilaṅkum malaṅkum tiraikkaṅkai cūṭuṅkoṉṟai
vaṭakkuṇṭu kaṭṭat talaimālai vāḷāl malaintavempōr
kaṭakkum viṭaittiru ēkampar kaṟṟaic caṭaimuṭiyē. 37

963
kaṟṟaip pavaḷac caṭaivalam pūkkamaḻ koṉṟaiyantār
muṟṟuṟ ṟilāmati yiṉkoḻun tēkampar moykuḻalām
maṟṟait ticaiyiṉ maṇippoṟ koḻuntat taraṅkaḻunīr
teṟṟip polikiṉṟa cūṭṭaḻa kākit tikaḻtarumē. 38

964
tarumaruṭ ṭaṉmai valappāl kamalakkaṇ neṟṟiyiṉmēl
tirumalark kaṇpiḷa viṉṟika ḻuntaḻal celvakkampar
karumalark kaṇiṭap pālatu nīlam kaṉimatattu
varunutaṟ poṭṭaṇaṅ kukkuyarn tōṅkum malarkkuḻalē. 39

965
malarnta paṭattucci aintiṉum ceñcuṭar māmaṇiviṭ
ṭalarnta maṇikkuṇ ṭalamvalak kātiṉil āṭivarum
nalantiru nīḷvayi ramveyiṟ pāya nakumaṇikaḷ
kalantacem poṉmaka rakkuḻai ēkampar kātiṭamē. 40

966
kātalaik kumvalat tōḷpava ḷakkuṉṟam aṅkuyarntu
pōtalaik kumpaṉip poṉmalai nīṟṟiṉ poliyakalam
tātalaik kuṅkuḻal cērpaṇait tōḷnaṟuñ cāntaṇintu
cūtalaik kummulai mārpiṭam ēkampar cuntaramē. 41

967
tarampoṟ paḻiyum ulakaṭṭi eyttut tarantaḷarā
urampoṟ puṭaiya tiruvayi ṟāmvalam umparmummaip
purampoṟ paḻittakam parkkut tarattiṭu pūṇmulaiyum
nirampap poṟātu taḷariḷa vañciyum nērvuṭaittē. 42

968
uṭaippuli āṭaiyiṉ mēlura kakkaccu vīkkimuñci
vaṭattoru kōvaṇan tōṉṟum araivalam maṟṟaiyalkul
toṭakkuṟu kāñcit toṭutta aracilai tūnuṇṭukil
aṭalpoli ēṟuṭai ēkampam mēya aṭikaḷukkē. 43

969
aṭivalap pālatu centā maraiyot tatirkaḻalcūḻn
tiṭikuraṟ kūṟṟiṉ eruttiṟa vaitta tiḷantaḷiriṉ
aṭiyiṭap pālatu pañcuṟa añcuñ cilampaṇinta
vaṭivuṭait tārkacci ēkampam mēya varatarukkē. 44

970
tarukkavaṟ ṟāṉmikka muppuram eytayaṉ taṉtalaiyai
nerukkavaṟ ṟōṭa maḻuvāḷ vicaittatu neṟkaḷeṉṟum
parukkavaṟ ṟāṅkacci ēkampar attartam pāmpukaḷiṉ
tirukkavaṟ ṟāliṭ ṭaruḷum kaṭakat tirukkaramē. 45

971
karattat tamarukat tōcai kaṭuttaṇṭam mīpiḷappa
arattatta pātam nerittiṭ ṭavaṉi talamneriyat
tarattat ticaikaḷuk kappuṟam pōrppac caṭaivirittu
varattait tarukampar āṭuvar elliyum mānaṭamē. 46

972
naṭaṉam pirāṉukan tuyyakkoṇ ṭāṉeṉṟu nāṉmaṟaiyōr
uṭaṉvantu mūvā yiravar iṟaiñci niṟaintauṇmaik
kaṭaṉaṉṟi maṟṟaṟi yāttillai ampalam kāḷattiyām
iṭamem pirāṉkacci ēkampam mēyāṟ kiṉiyaṉavē. 47

973
iṉiyavar iṉṉār avaraiyop pārpiṟar eṉṉavoṇṇāt
taṉiyavar taiyal uṭaṉām uruvar aṟampaṇitta
muṉiyavar ēṟum ukantamuk kaṇṇavar caṇṭiaṉpuk
kiṉiyavar kāymaḻu vāṭpaṭai yārkacci ēkamparē. 48

974
paravit taṉainiṉai yakkacci ēkampar paṇṇummaiyal
varavit taṉaiyuḷḷa teṅkaṟin tēṉ muṉ avarmakaṉār
puravit taṉaiyaṭik kakkoṭi tāyviṭi yāiravil
aravit taṉaiyuṅkoṇ ṭārmaṭa vārmuṉṟil āṭṭiṭavē. 49

975
iṭavam cuṟukkeṉap pāyumuñ ceṉṉi nakutalaikaṇ
ṭiṭaañ cuvarmaṭa vāriri kiṉṟaṉar ēkampattīr
paṭamañcu vāyatu nākam iraikkum ataṉukkumuṟ
paṭaañ cuvareṅṅa ṉēpali vantiṭum pāṅkukaḷē. 50

976
pāṅkuṭai kōḷpuli yiṉataḷ koṇṭīrnum pāriṭaṅkaḷ
tāṅkuṭai koḷḷap palikoḷḷa vantīr taṭaṅkamalam
pūṅkuṭai koḷḷap puṉaṟkacci ēkampam kōyilkoṇṭīr
īṅkiṭai koḷḷak kalaikoḷḷa vantīr iṭaikkumiṉṟē. 51

977
iṭaikkumiṉ tōṟkum iṇaimulai yāymuti yārkaḷtañcol
kaṭaikkaṇnaṉ ṟāṅkacci ēkampar aiyaṅ koḷakkaṭavum
viṭaikkumuṉ tōṟṟanil lēniṉ ṟiṉiyinta moykuḻalār
kiṭaikkumuṉ tōṟṟanañ caṅkitu vōtaṅ kiṟittuvamē. 52

978
kiṟipala pēcic catirāl naṭantu viṭaṅkupaṭak
kuṟipala pāṭik kuḷirkacci ēkampar aiyaṅkoḷḷa
neṟipala vārkuḻa lārmeli vuṟṟa neṭunteruvil
ceṟipala veḷvaḷai pōyiṉa tāyarkaḷ tēṭuvarē. 53

979
tēṭuṟ ṟilakaḷḷa nōkkam terintila coṟkaḷmuṭi
kūṭuṟ ṟilakuḻal koṅkai poṭittila kūṟumivaḷ
māṭuṟ ṟilamaṇi yiṉmaṭa alkulum maṟṟivaḷpāl
nāṭuṟ ṟilaeḻil ēkampa ṉārk kuḷḷam nalkiṭattē. 54

980
nalkum pukaḻkkaṭa vūrnaṉ maṟaiyavaṉ uyyanaṇṇik
kolkiṉṟa kūṟṟaik kumaitta veṅ kūṟṟam kuḷirtiraikaḷ
malkum tirumaṟaik kāṭṭamir teṉṟum malaimakaḷ tāṉ
pulkum poḻiṟkacci ēkampam mēviya poṉmalaiyē. 55

981
malaiyat takattiyaṉ arccikka maṉṉi vaṭakayilai
nilaiyat tamarar toḻairun tāṉneṭu mērueṉṉum
cilaiyattaṉ paimpoṉ matiltiru ēkampat tāṉtikaḻnīr
alaiyat taṭampoṉṉi cūḻtiru aiyāṟ ṟarumaṇiyē. 56

982
maṇiyār aruvit taṭamima yaṅkuṭak kollikalliṉ
tiṇiyār aruviyiṉ ārtta cirāmalai aivaṉaṅkaḷ
aṇiyār aruvi kavarkiḷi oppumiṉ cāralvintam
paṇivār aruviṉai tīrkkumē kampar paruppatamē. 57

983
paruppatam kārtavaḻ mantaram intira nīlamveḷḷai
maruppataṅ kārkaruṅ kuṉṟiyaṅ kumparaṅ kuṉṟam villār
neruppataṅ kākuti nāṟum makēntiram eṉṟivaṟṟil
iruppataṅ kāvukan tāṉkacci ēkampat temmiṟaiyē. 58

984
iṟaittār purameyta villimai nallima vāṉmakaṭku
maṟaittār karuṅkuṉṟam veṇkuṉṟam ceṅkuṉṟa maṉṉalkuṉṟam
niṟaittār neṭuṅkuṉṟam nīḷkaḻuk kuṉṟameṉ tīviṉaikaḷ
kuṟaittār mutukuṉṟam ēkampar kuṉṟeṉṟu kūṟumiṉē. 59

985
kūṟumiṉ toṇṭarkuṟ ṟālamneyt tāṉam turuttiyampēr
tēṟumiṉ vēḷvik kuṭitirut tōṇi purampaḻaṉam
āṟumiṉ pōlcaṭai vaittavaṉ ārur iṭaimaruteṉ
ṟēṟumiṉ nīrem pirāṉkacci ēkampam muṉniṉaintē. 60

986
niṉaivārk karuḷum pirāṉtiruc cōṟṟut tuṟainiyamam
puṉaivār caṭaiyōṉ pukalūr puṟampayam pūvaṇamnīr
puṉaivār poḻiltiru veṇkāṭu pāccil atikaiyeṉṟu
niṉaivār taruneñci ṉīrkacci ēkampam naṇṇumiṉē. 61

987
naṇṇip paravum tiruvā vaṭutuṟai nallamnallūr
maṇṇil polikaṭam pūrkaṭam pantuṟai maṉṉupuṉkūr
eṇṇaṟ kariya parāyttuṟai ērkoḷ etirkoḷpāṭi
kaṇṇip piṟaiccaṭai yōṉkacci ēkampam kāṇmiṉ ceṉṟē. 62

988
ceṉṟēṟi viṇṇuṟum aṇṇā malaitikaḻ vallammeṉpū
viṉtēṟal pāytiru māṟpēṟu pācūr eḻilaḻuntūr
vaṉtē ravaṉtiru viṟperum pēṟu matiloṟṟiyūr
niṉṟēr tarukacci ēkampam mēyār nilāviyavē. 63

989
nilāvu pukaḻttiru vōttūr tiruāmāt tūrniṟainīr
culāvu caṭaiyōṉ pulivalam vilvalam koccaitoṇṭar
kulāvu tiruppaṉaṅ kāṭunaṉ mākaṟal kūṟṟamvantāl
alāyeṉ ṟaṭiyārk karuḷpuri ēkampar ālayamē. 64

990
ālaiyaṅ kārkaru kāvaikac cūrtiruk kārikarai
vēlaiyaṅ kēṟu tiruvāṉmi yūrtiru ūṟalmikka
cōlaiyaṅ kārtirup pōntaimuk kōṇam toṭarkaṭukkai
mālaiyaṉ vāḻtiru ālaṅkā ṭēkampam vāḻttumiṉē. 65

991
vāḻap peritemak kiṉṉaruḷ ceyyum malarkkaḻalōr
tāḻac caṭaittiru ēkampar tammait toḻatavarpōy
vāḻap paraṟcuram āṟṟā taḷiraṭi pūṅkuḻal em
ēḻaik kiṭaiyiṟuk kuṅkuya pāram iyakkuṟiṉē. 66

992
uṟukiṉṟa vevvaḻal akkaṭam ikkoṭik kuṉpiṉvarap
peṟukiṉṟa vaṇmaiyi ṉālaiya pēraruḷ ēkampaṉār
tuṟukiṉṟa meṉmalart taṇpoḻil kacciyaic cūḻntiḷaiyōr
kuṟukiṉṟa pūṅkuva ḷaikkuṟun taṇpaṇai eṉṟukoḷē. 67

993
koḷḷuṅ kaṭuṅkati riṟkaḷḷi tīccila vēyulaṟi
viḷḷum veṭipaṭum pālaiyeṉ pāvai viṭalaipiṉṉē
teḷḷum puṉaṟkacci yuḷtiru ēkampar cēvaṭiyai
uḷḷum atumaṟan tāreṉap pōva turaipparitē. 68

994
paripparun tiṇmaip paṭaiyatu kāṉar eṉiṟciṟaku
viripparun tukkiṟai ākkumvey yēṉañcal ceñcaṭaimēl
taripparun tiṇkaṅkai yārtiru vēkampam aṉṉapoṉṉē
varipparun tiṇcilai yēyuma rāyiṉ maṟaikuvaṉē. 69

995
vaṉavarit tiṇpuli yiṉataḷ ēkampa maṉṉaruḷē
eṉavaru poṉṉaṇaṅ keṉṉaṇaṅ kiṟkeṉ eḻiṟkaḻaṅkum
taṉavarip pantum koṭutteṉaip pulliyum iṟpirintē
iṉavarik kallatar celvateṅ kē olkum ēḻaineñcē. 70

996
neñcār taraiṉpam ceykaḻal ēkampar kacciyaṉṉāḷ
pañcār aṭivaitta pāṅkivai āṅkavaḷ peṟṟeṭutta
veñcār voḻiyattaṉ piṉcela muṉcel veṭuveṭeṉṟa
añcā aṭutiṟaṟ kāḷaitaṉ pōkkivai antattilē. 71

997
ilavaveṅ kāṉuṉai yallāl toḻuñcaraṇ ēkampaṉār
nilavum cuṭaroḷi veyyava ṉētaṇ malarmitittuc
celavum parukkai kuḷirat taḷiraṭi celcurattuṉ
ulavuṅ katirtaṇi vittaruḷ ceyyuṉ uṟutuṇaikkē. 72

998
tuṇaiyotta kōvaiyum pōleḻil pētaiyum tōṉṟalumuṉ
iṇaiyotta koṅkaiyo ṭēotta kātalo ṭēkiṉarē
aṇaiyattar ēṟotta kāḷaiyaik kaṇṭaṉam maṟṟavarēl
piṇaiyotta nōkkuṭaip peṇṇivaḷ taṉṉoṭum pēcumiṉē. 73

999
miṉnalik kumvaṇak kattiṭai yāḷaiyum mīḷiyaiyum
neṉṉalip pākkaivan teytiṉa rēlem maṉaiyiṟkaṇṭīr
piṉṉarip pōkkaruṅ kuṉṟu kaṭantavar iṉṟukampar
maṉṉari tērntu toḻuṅkacci nāṭṭiṭai vaikuvarē. 74

1000
uvaraccol vēṭuṭaik kāṭukan tāṭiya ēkampaṉār
avarakkaṉ pōṉa vimāṉattai āyiram uṇmaicuṟṟum
tuvarac cikarac civālayam cūlam tulaṅkuviṇmēl
kavarak koṭitiḷaik kuṅkacci kāṇiṉum kārmayilē. 75

1001
kārmikka kaṇṭat teḻiltiru ēkampar kacciyiṉvāy
ērmikka cēṟṟeḻil nelnaṭu vōroli poṉmalaipōl
pōrmikka cennel kuvippōr olikarup pālaiyoli
nīrmikka mākkaṭa liṉoli yēokkum nēriḻaiyē. 76

1002
nērttamai yāmai viṟaṟkoṭu vēṭar neṭuñcurattaip
pārttamai yālimai tīntakaṇ poṉṉē pakaṭṭurivai
pōrttamai yālumai nōkkaruṅ kamparkac cippoḻiluḷ
cērttamai yālimaip pōtaṇi cītam ciṟantaṉavē. 77

1003
ciṟaivaṇṭu pāṭum kamalak kiṭaṅkivai cempaḻukkāy
niṟaikoṇṭa pāḷaik kamukiṉ poḻilivai tīṅkaṉiyiṉ
poṟaikoṇṭa vāḻaip potumpuvai puṉcaṭai ēkampaṉār
naṟaikoṇṭa pūṅkacci nāṭeṅkum ivvaṇṇam naṉṉutalē. 78

1004
naṉṉuta lārkaruṅ kaṇṇum cevvāyum iv vāṟeṉappōy
maṉṉita ḻārtiru nīlamum āmpalum pūppavaḷḷai
eṉṉave lāmoppuk kāteṉṟu vīṟiṭum ēkampaṉār
poṉṉuta lārviḻi yārkacci nāṭṭuḷip poykaiyuḷē. 79

1005
uḷvār kuḷira neruṅkik karuṅkiṭaṅ kiṭṭanaṉṉīr
vaḷvā ḷaikaḷoṭu ceṅkayal mēykiṉṟa eṅkaḷaiāṭ
koḷvār piṟavi koṭātaē kampar kuḷirkuvaḷai
kaḷvār tarukacci nāṭṭeḻil ērik kaḷapparappē. 80

1006
parappār vicumpiṟ paṭinta karumukil aṉṉanaṉṉīr
tarappā cikaḷmiku paṇpoṭu cēmpaṭar taṇpaṇaivāyc
curappār erumai malartiṉṉat tuṉṉuka rāoruttal
porappār polinuta lāycelvak kampartam pūṅkacciyē. 81

1007
kaccār mulaimalai maṅkaikaṇ ṇāraeṇ ṇāṉkaṟamum
vaiccār makiḻtiru ēkampar tēvi makiḻaviṇṇōr
viccā tarartoḻu kiṉṟa vimāṉamum taṉmamaṟā
accā laiyumparap pāṅkaṇi māṭaṅkaḷ ōṅkiṉavē. 82

1008
ōṅkiṉa ūrakam uḷḷakam umpar urukiṭamām
pāṅkiṉil niṉṟa tariyuṟai pāṭakam teviriya
vāṅkiṉa vāṭkaṇṇi maṟṟavar maittuṉi vāṉkavikaḷ
tāṅkiṉa nāṭṭirun tāḷatu taṉmaṉai āyiḻaiyē. 83

1009
iḻaiyār aravaṇi ēkampar neṟṟi viḻiyiṉvanta
piḻaiyā aruḷnam pirāṭṭiya tiṉṉa piṟaṅkaluṉṉum
nuḻaiyā varutiri cūlattaḷ nōkkarum poṉkaṭukkait
taḻaiyār poḻilitu poṉṉē namakkut taḷarvillaiyē. 84

1010
taḷarā mikuveḷḷam kaṇṭumai ōṭit tamaittaḻuvak
kiḷaiyār vaḷaikkai vaṭuppaṭum īṅkōr kiṟipaṭuttār
vaḷamāp poḻiltiru ēkampam maṟṟitu vantiṟaiñci
uḷarā vatupaṭait tōmmaṭa vāyiv vulakattuḷē. 85

1011
ulaviya miṉvaṭam vīci urumatir vuḷmuḻaṅki
valaviya māmatam pāymukil yāṉaikaḷ vāṉilvantāl
culaviya vārkuḻal piṉṉareṉ pārir eṉaniṉaintu
nilaviya ēkampar kōyiṟ koṭiyaṉṉa nīrmaiyaṉē. 86

1012
nīreṉṉi lumaḻuṅ kaṇmukil kāḷneñcam añcalaiyeṉ
ṟāreṉṉi luntama rāyuraip pārama rāvatikku
nēreṉṉi luntakum kacciyuḷ ēkampar nīḷmatilvāyc
cēreṉṉi lumtaṅkum vāṭkaṇṇi tāṉaṉpar tērvaravē. 87

1013
varaṅkoṇ ṭimaiyōr nalaṅkoḷḷum ēkampar kacciyaṉṉāy
paraṅkoṅkai tūvaṉmiṉ nīrmuttam aṉpartam tēriṉmuṉṉē
taraṅkoṇṭu pūkkoṇṭu koṉṟaipoṉ ṉākattaṇ kāntaṭkottiṉ
karaṅkoṇṭu poṟcuṇṇam ēntavum pōntaṉa kārmukilē. 88

1014
kārmukam āravaṇ kaikkoṇṭa kampar kaḻaltoḻutu
pōrmuka māppakai vellacceṉ ṟārniṉai yārpuṇari
nīrmuka māka iruṇṭu curantatu nēriḻainām
ārmuka māka viṉaikkaṭal nīntum ayarvuyirppē. 89

1015
uyirā yiṉaaṉpar tērvarak kēṭṭumuṉ vāṭṭamuṟṟa
payirār puyalpeṟṟa teṉṉanam palvaḷai pāṉmaikaḷām
tayirārpāl neyyoṭum āṭiya ēkampar tammaruḷpōl
kaiyirā vaḷaiyaḻun takkac ciṟuttaṉa kārmayilē. 90

1016
kārviṭai vaṇṇattaṉ aṉṟēḻ taḻuviṉum iṉṟutaṉip
pōrviṭai peṟṟetir māṇṭār eṉaaṇṭar pōtaviṭṭār
tārviṭai ēkampar kaccip puṟaviṭait tampoṉ naṉpūṇ
mārviṭai vaikal peṟuvār taḻuva maḻaviṭaiyē. 91

1017
viṭaipāy koṭumaiyeṇ ṇātumē
kaṭaipāy maṉattiḷaṅ kāḷaiyar pulkoli kamparkacci
maṭaipāy vayaliṉa mullaiyiṉ māṉkaṉṟo ṭāṉkaṉṟiṉam
kaṭaipāy toṟumpati maṉṟil kaṭalpōl kalanteḻumē. 92

1018
eḻumalart taṇpoḻil ēkampar kacci iruṅkaṭalvāyk
koḻumaṇap puṉṉait tuṇarmaṇaṟ kuṉṟil paratarkompē
@e$cuḻumalarc cēlalla vāḷalla vēlalla nīlamalla
muḻumalark kūrampiṉōriraṇ ṭālum mukattaṉavē. 93

1019
mukampākam paṇṭamum pākameṉ ṟōtiya mūturaiyai
ukampārt tirēleṉ nalamuyar ēkampar kaccimuṉnīr
akampāka ārviṉ aḷavillai eṉṉiṉ pavaḷac cevvāy
nakampāl poḻilpeṟṟa nāmuṟṟa varkoḷka naṉmayalē. 94

1020
mayakkatta nalliruḷ kollum cuṟavō ṭeṟimakaram
iyakkat tiṭucuḻi ōtam kaḻikiḷar akkaḻittār
tuyakkat tavarkkaru ḷākkampar kaccik kaṭalapoṉṉūl
muyakkat takalvu poṟāḷkoṇka nīrvarum ūrkkañcumē. 95

1021
mēyirai vaikak kurukuṇa rāmatu uṇṭupuṉṉai
mīyirai vaṇṭō tamarpuk kaṭiya virikaṭalvāyp
pāyirai nākaṅkoṇ ṭōṉtoḻum kamparkac cippavvanīr
tūyirai kāṉalmaṟ ṟāraṟi vārnan tuṟaivarpoyyē. 96

1022
poyvaru neñciṉar vañcaṉai yāraiyum pōkaviṭā
meyvarum pēraruḷ ēkampar kacci viraiyiṉavāyk
kaivarum puḷḷoṭu caṅkiṉam ārppanam cērppartiṇtēr
avvaru tāmaṅ kaḷiṉam van tārppa aṇaikiṉṟatē. 97

1023
iṉṟucey vōmita ṉiltiru ēkampark kettaṉaiyum
naṉṟucey vōmpaṇi nāḷaiyeṉ ṟuḷḷineñ cēyuṭalil
ceṉṟuce yārai viṭumtuṇai nāḷum viṭā taṭimai
niṉṟucey vāravar taṅkaḷiṉ nīḷneṟi kāṭṭuvarē. 98

1024
kāṭṭivait tārtammai yāmkaṭip pūppeyyak kātalveḷḷam
īṭṭivait tārtoḻum ēkampar ētum ilātaemmaip
pūṭṭivait tārtamak kaṉpatu peṟṟup patiṟṟup pattup
pāṭṭivait tārpara vittoḻu vāmavar pātaṅkaḷē. 99

1025
pātam paraviyōr pittup pitaṟṟiṉum palpaṇiyum
ētam pukutā vakaiyaruḷ ēkampar ēttaṉavē
pōtam poruḷāl poliyāta puṉcol paṉuvalkaḷum
vētam poliyum poruḷām eṉakkoḷvar meyttoṇṭarē. 100

tirucciṟṟampalam


11.5 paṭṭiṉattup piḷḷaiyār aruḷic ceyta
tiruvoṟṟiyūr orupā orupaḵtu (1026 - 1035 )



1026
irunila maṭantai iyalpiṉiṉ uṭutta
porukaṭal mēkalai mukameṉap polinta
oṟṟi mānakar uṭaiyōy uruviṉ
peṟṟioṉ ṟākap peṟṟōr yārē
miṉṉiṉ piṟakkam tuṉṉumniṉ caṭaiyē. ....(5)

maṉṉiya aṇṭamniṉ ceṉṉiyiṉ vaṭivē.
pāvakaṉ pariti paṉimati taṉṉoṭum
mūvakaic cuṭarumniṉ nutalnēr nāṭṭam
taṇṇoḷi āran tārā kaṇamē
viṇṇavar mutalā vēṟōr iṭamāk ...(10)

koṇṭuṟai vicumpē kōlaniṉ ākam
eṇticai tiṇtōḷ iruṅkaṭal uṭaiyē
aṇiyuṭai alkul avaṉimaṇ ṭalamē
maṇimuṭip pāntaḷniṉ tāḷiṇai vaḻakkē
oḻiyā tōṭiya mārutam uyirppē ...(15)

vaḻuvā ōcai muḻutumniṉ vāymoḻi
vāṉavar mutalā maṉṉuyir paranta
ūṉamil ñāṉat tokutiniṉ uṇarvē
neruṅkiya ulakiṉil nīrmaiyum niṟṟalum
curuṅkalum viritalum tōṟṟuniṉ toḻilē ..(20)

amaittalum aḻittalum āṅkataṉ muyaṟciyum
imaittalum viḻittalum ākumniṉ iyalpē
eṉṟivai mutalā iyalpuṭai vaṭiviṉō
ṭoṉṟiya tuppuru iruvakai āki
muttiṟak kuṇattu nālvakaip piṟavi ...(25)

attiṟat taimpoṟi aṟuvakaic camayamō
ṭēḻula kāki eṇvakai mūrttiyō
ṭūḻitō ṟūḻi eṇṇiṟan tōṅki
evvakai aḷaviṉiṟ kūṭiniṉṟu
avvakaip poruḷumnī ākiya iṭattē. 1

1027
iṭattuṟai mātarō ṭīruṭam peṉṟum
naṭattiṉai naḷḷiruḷ naviṟṟiṉai eṉṟum
puliyataḷ eṉpoṭu puṉaintōy eṉṟum
palitiri vāḻkkai payiṉṟōy eṉṟum
aruvamum uruvamum āṉāy eṉṟum ...(5)

tiruvamar māloṭu ticaimukaṉ eṉṟum
uḷaṉē eṉṟum ilaṉē eṉṟum
taḷarāṉ eṉṟum taḷarvōṉ eṉṟum
āti eṉṟum acōkiṉaṉ eṉṟum
pōtiyiṟ polinta purāṇaṉ eṉṟum ...(10)

iṉṉavai mutalāt tāmaṟi aḷavaiyiṉ
maṉṉiya nūliṉ paṉmaiyuḷ mayaṅkip
piṇaṅku māntar peṟṟimai nōkki
aṇaṅkiya avvavark kavvavai āki
aṭaiyap paṟṟiya paḷiṅku pōlum ...(15)
oṟṟi mānakar uṭaiyōy uruvē. 2

1028
uruvām ulakuk koruvaṉ ākiya
periyōy vaṭiviṟ piṟitiṅ kiṉmaiyiṉ
epporu ḷāyiṉum iṅkuḷa tāmeṉiṉ
apporuḷ uṉakkē avayavam ātaliṉ
muṉṉiya mūveyil muḻaṅkeri ūṭṭit ....(5)

toṉṉīr vaiyakam tuyarkeṭac cūḻntatum
vēḷvi mūrttitaṉ talaiyiṉai viṭuttatum
nīḷvicum pāḷitaṉ tōḷiṉai nerittatum
ōṅkiya maṟaiyōṟ korumukam oḻittatum
pūṅkaṇai vēḷaip poṭipaṭa viḻittatum ......(10)

tiṟalkeṭa arakkaṉait tiruviral uṟuttatum
kuṟaipaṭak kūṟṟiṉaik kuṟippiṉil aṭarttatum
eṉṟivai mutalā āḷviṉai ellām
niṉṟuḻic ceṟintavai niṉceya lātaliṉ
ulavāt tolpukaḻ oṟṟi yūra .....(15)

pakarvōr niṉakkuvē ṟiṉmai kaṇṭavar
nikaḻcciyiṉ nikaḻiṉ allatu
pukaḻcciyiṟ paṭupparō poruḷuṇarn tōrē. 3

1029
poruḷuṇarn tōṅkiya pūmakaṉ mutalā
iruḷtuṇai yākkaiyil iyaṅku maṉṉuyir
uruviṉum uṇarviṉum uyarviṉum paṇiyiṉum
tiruviṉum tiṟaliṉum ceytoḻil vakaiyiṉum
vevvē ṟāki viṉaiyoṭum piriyātu ....(5)

ovvāp paṉmaiyuḷ maṟṟavar oḻukkam
maṉṉiya vēlaiyuḷ vāṉtirai pōla
niṉṉiṭai eḻuntu niṉṉiṭai ākiyum
perukiyum curuṅkiyum peyarntum tōṉṟiyum
viraviyum vēṟāy niṉṟaṉai viḷakkum ...(10)

ōvāt tolpukaḻ oṟṟi yūra
mūvā mēṉi mutalva niṉṉaruḷ
peṟṟavar aṟiyiṉ allatu
maṟṟavar aṟivarō niṉṉiṭai mayakkē. 4

1030
mayakkamil colnī āyiṉum maṟṟavai
tuyakka niṉtiṟam aṟiyāc cūḻalum
uṟaiviṭam uḷḷam āyiṉum maṟṟatu
kaṟaipaṭa āṅkē karanta kaḷḷamum
ceyviṉai ulakiṉil ceyvōy eṉiṉum .....(5)

avviṉaip payaṉnī aṇukā aṇimaiyum
iṉattiṭai iṉpam vēṇṭiniṉ paṇivōr
maṉattiṭai vāri ākiya vaṉappum
aṉpiṉ aṭaintavark kaṇimaiyum allavarc
cēymaiyum nāḷtoṟum ......(10)

eṉpiṉai urukkum iyaṟkaiya ātaliṉ
kaṇṭavar tamakkē ūṉuṭal aḻital
uṇṭeṉa uṇarntaṉam oṟṟi yūra
maṉṉiya perumpukaḻ mātavat
tuṉṉiya ceñcaṭait tūmati yōyē. ........(15) 5

1031
tūmati caṭaimicaic cūṭutal tūneṟi
āmati yāṉeṉa amaitta vāṟē
aṟaṉuru vākiya āṉē ṟēṟutal
iṟaivaṉ yāṉeṉa iyaṟṟu māṟē
atuavaḷ avaṉeṉa niṉṟamai yārkkum ....(5)

potunilai yāṉeṉa uṇarttiya poruḷē
mukkaṇaṉ eṉpatu muttī vēḷviyil
tokka teṉṉiṭai eṉpatōr curukkē
vēta māṉmaṟi ēntutal maṟṟataṉ
nātaṉ nāṉeṉa naviṟṟu māṟē ..(10)

mūvilai orutāḷ cūlam ēntutal
mūvarum yāṉeṉa moḻinta vāṟē
eṇvakai mūrtti eṉpativ vulakiṉil
uṇmai yāṉeṉa uṇarttiya vāṟē
nilamnīr tīvaḷi uyarvāṉ eṉṟum ......(15)

ulavāt tolpukaḻ uṭaiyōy eṉṟum
poruḷum naṟpūtap paṭaiyōy eṉṟum
teruḷaniṉ ṟulakiṉil teruṭṭu māṟē
īṅkivai mutalā vaṇṇamum vaṭivum
ōṅkuniṉ perumai uṇarttavum uṇarāt .......(20)

taṟkoli māntar tammiṭaip piṟanta
coṟporuḷ vaṉmaiyiṟ cuḻalum māntark
kāti yākiya aṟutoḻi lāḷar
ōtal ōvā oṟṟi yūra
ciṟuvar tam ceykaiyiṟ paṭuttu .......(25)

muṟuvalit tiruttinī mukappaṭum aḷavē. 6

1032
aḷaviṉil iṟanta perumaiyai āyiṉum
eṉatuḷam akalā toṭuṅkiniṉ ṟuḷaiyē
meyyiṉai iṟanta meyyiṉai āyiṉum
vaiyakam muḻutumniṉ vaṭiveṉap paṭumē
kaivalat tilainī eṉiṉum kātal ...(5)

ceyvōr vēṇṭum ciṟappoḻi yāyē
colliya vakaiyāl tuṇaiyalai āyiṉum
nalluyirk kūṭṭa nāyakaṉ nīyē
eṅkum uḷḷōy eṉiṉum vañcaṉai
taṅkiya avaraic cārāy nīyē, aḵtāṉṟu .....(10)

piṟavāp piṟaviyai perukāp perumaiyai
tuṟavāt tuṟaviyai toṭarāt toṭarcciyai
nukarā nukarcciyai nuṇukā nuṇukkiṉai
akalā akaṟciyai aṇukā aṇimaiyai
ceyyāc ceykaiyai ciṟavāc ciṟappiṉai .....(15)

veyyai taṇiyai viḻumiyai noyyai
ceyyai paciyai veḷiyai kariyai
ākkuti aḻitti āṉa palporuḷ
nīkkuti tokutti nīṅkuti aṭaiti
ēṉaiya vākiya eṇṇil palkuṇam .....(20)

niṉaitoṟum mayakkum nīrmaiya ātaliṉ
ōṅkukaṭal uṭutta oṟṟi yūra
īṅkitu moḻivār yāar tāam
colnilai curuṅkiṉ allatu
niṉiyal aṟivōr yāriru nilattē. ....(25) 7

1033
nilattiṭaip poṟaiyāy avāviṉil nīṇṭu
colattaku perumait tūrā ākkai
meyvaḷi aiyoṭu pittoṉ ṟāka
aivakai neṭuṅkāṟ ṟāṅkuṭaṉ aṭippa
naraiyeṉum nuraiyē nāṭoṟum veḷuppa .....(5)
tiraiyuṭait tōlē ceḻuntirai yākak
kūṭiya kuruti nīriṉuḷ niṟaintu
mūṭiya irumal ōcaiyiṉ muḻaṅkic
cuṭupaci vekuḷic cuṟaviṉam eṟiyak
kuṭareṉum aravak kūṭṭamvan tolippa .......(10)

ūṉtaṭi elumpiṉ uḷtiṭal aṭaintu
tōṉṟiya palpiṇip piṉṉakañ cuḻalak
kālkaiyiṉ narampē kaṇṭa māka
mētaku niṇamē meyccā lāka
muḻakkuṭait tuḷaiyē mukaṅka ḷāka .......(15)

vaḻukkuṭai mūkkā ṟōtamvan tolippa
ippari ciyaṟṟiya uṭaliruṅ kaṭaluḷ
tuppura veṉṉum cuḻittalaip paṭṭiṅ
kāvā eṉṟuniṉ aruḷiṉaip peṟṟavar
nāvā yākiya nātaniṉ pātam ...(20)

muntic ceṉṟu muṟaimaiyiṉ vaṇaṅkic
cintaik kūmpiṉaic cevvitiṉ niṟutti
urukiya ārvap pāyvirit tārttup
perukiya niṟaiyeṉum kayiṟṟiṭaip piṇittut
tuṉṉiya cuṟṟat toṭarkkayi ṟaṟuttu ...(25)

maṉṉiya orumaip poṟiyiṉai muṟukkik
kāmap pāreṉum kaṭuveḷi aṟṟa
tūmac cōtic cuṭarkkuṟa niṟuttic
curuṅkā uṇarccit tuṭuppiṉait tuḻāvi
neruṅkā aḷavil nīḷkarai ēṟṟa ... (30)

vāṅka yāttirai pōkkuti pōlum
ōṅkukaṭal uṭutta oṟṟiyū rōyē. 8

1034
oṟṟi yūra ulavā niṉkuṇam
paṟṟi yārap paravutal poruṭṭā
eṉṉiṭaip piṟanta iṉṉāp puṉmoḻi
niṉṉiṭai aṇukā nīrmaiya ātaliṉ
āvalit taḻutaliṉ akaṉṟa ammaṉai ...(5)

kēvalam cēymaiyiṟ kēḷāḷ āyiṉum
pirittaṟ kariya peṟṟiya tākik
kuṟaiviṉil ārttum kuḻaviya tiyalpiṉai
aṟiyā teṇṇil ūḻip piṟaviyiṉ
mayaṅkik kaṇṇilar kaṇpeṟ ṟāṅkē ...(10)

tāytalaip paṭaniṉ tāḷiṇai vaṇakkam
vāytalai aṟiyā mayakkuṟum viṉaiyēṉ
malkiya iṉpat tōṭuṭaṉ kūṭiya
ellaiyil avāviṉil iyaṟṟiya vākak
kaṭṭiya nīyē aviḻkkiṉ allatu ....(15)

eṭṭaṉai yāyiṉum yāṉaviḻk kaṟiyēṉ
tuṉṉiṭai iruḷeṉum tūṟṟiṭai otuṅki
veḷḷiṭai kāṇa viruppuṟu viṉaiyēṉ
tantaiyum tāyum cātiyum aṟivumnam
cintaiyum tiruvum celkatit tiṟaṉum ...(20)

tuṉpamum tuṟavum tūymaiyum aṟivum
iṉpamum pukaḻum ivaipala piṟavum
cuvaioḷi ūṟōcai nāṟṟam tōṟṟam
eṉṟivai mutalā viḷaṅkuva ellām
oṉṟaniṉ aṭikkē oruṅkuṭaṉ vaittu ...(25)

niṉṟaṉaṉ tamiyēṉ niṉṉaṭi allatu
cārvumaṟ ṟiṉmaiyiṉ taḷarntōr kāṭcik
cērviṭa mataṉait tiṟappaṭa nāṭi
eytutaṟ kariyōy yāṉiṉic
ceyvatum aṟivaṉō teriyuṅ kālē. ...(30) 9

1035
kālaṟ cīṟiya kaḻalōy pōṟṟi
mūlat tokuti mutalva pōṟṟi
oṟṟi mānakar uṭaiyōy pōṟṟi
muṟṟum ākiya mutalva pōṟṟi
aṇaitoṟum ciṟakkum amirtē pōṟṟi ....(5)

iṇaipiṟi tillā īca pōṟṟi
ārvam ceypavark kaṇiyōy pōṟṟi
tīrvil iṉcuvait tēṉēpōṟṟi
vañcaṉai māntarai maṟantōy pōṟṟi
nañciṉai amirtāy nayantōy pōṟṟi .......(10)

virikaṭal vaiyaka vittē pōṟṟi
purivuṭai vaṉamāyp puṇarntōy pōṟṟi
kāṇa muṉporuḷ karuttuṟai cemmaik
kāṇi yākiya araṉē pōṟṟi
vemmai taṇmaiyeṉ ṟivaikuṇam uṭaimaiyiṉ ......(15)

peṇṇō ṭāṇeṉum peyarōy pōṟṟi
mēviya avartamai vīṭṭiṉiṟ paṭukkum
tīpa mākiya civaṉē pōṟṟi
mālōy pōṟṟi maṟaiyōy pōṟṟi
mēlōy pōṟṟi vētiya pōṟṟi .....(20)

cantira pōṟṟi taḻalōy pōṟṟi
intira pōṟṟi iṟaiva pōṟṟi
amarā pōṟṟi aḻakā pōṟṟi
kumarā pōṟṟi kūttā pōṟṟi
poruḷē pōṟṟi pōṟṟi eṉṟuṉai ....(25)

nāttaḻum pirukka naviṟṟiṉ allatu
ēttutaṟ kuriyōr yāriru nilattē. 10

tirucciṟṟampalam

12. nampiyāṇṭār nampi pācuraṅkaḷ


12.1 nampiyāṇṭār nampi aruḷic ceyta
tirunāraiyūr vināyakar tiruiraṭṭai maṇimālai (1036 - 1055)



1036
eṉṉai niṉaintaṭimai koṇṭeṉ iṭarkeṭuttut
taṉṉai niṉaiyat tarukiṉṟāṉ - puṉṉai
viracumakiḻ cōlai viyaṉnārai yūrmukkaṇ
aracumakiḻ attimukat tāṉ. 1

1037
mukattāṟ kariyaṉeṉ ṟālum taṉaiyē muyaṉṟavarkku
mikattāṉ veḷiyaṉeṉ ṟēmeymmai uṉṉum virumpaṭiyār
akattāṉ tikaḻtiru nāraiyūr ammāṉ payantaemmāṉ
ukattā ṉavaṉtaṉ uṭalam piḷanta orukompaṉē. 2

1038
kompaṉaiya vaḷḷi koḻunaṉ kuṟukāmē
vampaṉaiya māṅkaṉiyai nāraiyūr - nampaṉaiyē
taṉṉavalam ceytukoḷum tāḻtaṭakkai yāyeṉnōy
piṉṉavalam ceyvateṉō pēcu. 3

1039
pēcat takāteṉap pēyeru tumperuc cāḷiyumeṉ
ṟēcat takumpaṭi ēṟuva tēyimai yātamukkaṭ
kūcat takuntoḻil nuṅkaiyum nuntaiyum nīyumintat
tēcat tavartoḻu nāraip patiyuḷ civakkaḷiṟē. 4

1040
kaḷiṟu mukattavaṉāyk kāyamcen tīyiṉ
oḷiṟum urukkoṇṭa teṉṉē - aḷaṟutoṟum
piṉnārai yūrāral ārum perumpaṭukar
maṉnārai yūrāṉ makaṉ. 5

1041
makattiṉil vāṉavar palkaṇ ciramtōḷ nerittaruḷum
cukattiṉil nīḷpoḻil nāraip patiyuṭ curaṉmakaṟku
mukattatu kaiantak kaiyatu mūkkanta mūkkataṉiṉ
akattatu vāyanta vāyatu pōlum aṭumaruppē. 6

1042
maruppaioru kaikkoṇṭu nāraiyūr maṉṉum
poruppaiaṭi pōṟṟat tuṇintāl - neruppai
aruntaeṇṇu kiṉṟaeṟum paṉṟē avarai
varuntaeṇṇu kiṉṟa malam. 7

1043
malañceyta valviṉai nōkki ulakai valamvarumap
pulañceyta kāṭcik kumaraṟku muṉṉē puricaṭaimēṟ
calañceyta nāraip patiyaraṉ taṉṉaik kaṉitaravē
valañceytu koṇṭa matakkaḷi ṟēuṉṉai vāḻttuvaṉē. 8

1044
vaṉañcāya valviṉainōy nīkki vaṉacat
taṉañcāya laittaruvāṉ aṉṟō - iṉañcāyat
tēraiyūr namparmakaṉ tiṇtōḷ nerittaruḷum
nāraiyūr namparmaka ṉām. 9

1045
nāraṇaṉ muṉpaṇin tēttaniṉ ṟellai naṭāviyavat
tēraṇa vumtiru nāraiyūr maṉṉu civaṉmakaṉē
kāraṇa ṉēem kaṇapati yēnaṟ karivataṉā
āraṇa nuṇporu ḷēyeṉ pavarkkillai allalkaḷē. 10

1046
allal kaḷaintāṉtaṉ ampoṉ ulakattiṉ
ellai pukuvippāṉ īṇṭuḻavar - nellalkaḷai
ceṅkaḻunīr kaṭkum tirunārai yūrccivaṉcēy
koṅkeḻutār aiṅkaratta kō. 11

1047
kōviṟ koṭiya namaṉtamar kūṭā vakaiviṭuvaṉ
kāviṟ tikaḻtaru nāraip patiyiṟ karumpaṉaikkai
mēvaṟ kariya irumatat toṟṟai maruppiṉmukkaṇ
ēviṟ puruvat timaiyavaḷ tāṉpeṟṟa yāṉaiyaiyē. 12

1048
yāṉēt tiyaveṇpā eṉṉai niṉaintaṭimai
tāṉē caṉārttaṉaṟku nalkiṉāṉ - tēṉē
toṭuttapoḻil nāraiyūrc cūlam valaṉēnti
eṭutta matamukatta ēṟu. 13

1049
ēṟiya cīrvī raṇakkuṭi ēntiḻaik kumiruntēṉ
nāṟiya pūntārk kumaraṟkum muṉṉiṉai naṇṇalaraic
cīṟiya vempaṇaic ciṅkatti ṉukkiḷai yāṉaiviṇṇōr
vēṟiyal pāltoḻu nāraip patiyuḷ vināyakaṉē. 14

1050
kaṉamatilcūḻ nāraiyūr mēvik kacintār
maṉamaruvi ṉāṉpayanta vāynta - ciṉamaruvu
kūcāram pūṇṭamukak kuñcarakkaṉ ṟeṉṟārkku
mācāra mōcollu vāṉ. 15

1051
vāṉiṟ piṟanta matitava ḻumpoḻil māṭṭaḷicūḻ
tēṉiṟ piṟanta malarttiru nāraip patitikaḻum
kōṉiṟ piṟanta kaṇapati taṉṉaik kulamalaiyiṉ
māṉiṟ piṟanta kaḷiṟeṉ ṟuraippariv vaiyakattē. 16

1052
vaiyakattār ētta matilnārai yūrmakiḻntu
poyyakattār uḷḷam pukaloḻintu - kaiyakattōr
māṅkaṉitaṉ kompaṇṭam pācamaḻu malkuvittāṉ
āṅkaṉinañ cintaiamar vāṉ. 17

1053
amarā amarar toḻuñcaraṇ nāraip patiamarnta
kumarā kumararkku muṉṉava ṉēkoṭit tēravuṇar
tamarā caṟuttavaṉ taṉṉuḻait tōṉṟiṉa ṉēeṉaniṉ
ṟamarā maṉattavar āḻnara kattil aḻuntuvarē. 18

1054
avamatiyā tuḷḷamē allalaṟa nalla
tavamatiyāl ēttic caturttōm - navamatiyām
kompaṉ vināyakaṉkoṅ kārpoḻilcūḻ nāraiyūr
nampaṉ ciṟuvaṉcīr nām. 19

1055
nāntaṉa māmaṉam ēttukaṇ ṭāyeṉṟum nāṇmalarāl
tāntaṉa māka iruntaṉaṉ nāraip patitaṉṉuḷē
cērntaṉa ṉēaintu ceṅkaiya ṉēniṉ tiraḷmaruppai
ēntiṉa ṉēeṉṉai āṇṭava ṉēeṉak keṉṉaiyaṉē. 20

tirucciṟṟampalam


12.2 nampiyāṇṭār nampi aruḷic ceyta
kōyil tiruppaṇṇiyar viruttam (1056 - 1125)



1056
neñcan tiruvaṭik kīḻvaittu nīḷmalark kaṇpaṉippa
vañcam kaṭintuṉṉai vantitti lēṉaṉṟu vāṉaruyya
nañcaṅ karuntu peruntakai yēnalla tillainiṉṟa
añcem pavaḷavaṇ ṇāaruṭku yāṉiṉi yāreṉparē. 1

1057
eṉpum taḻuviya ūṉum nekaaka mēeḻunta
aṉpiṉ vaḻivanta āramir tēaṭi yēṉuraitta
vaṉpuṉ moḻikaḷ poṟuttiko lāmvaḷar tillaitaṉṉuḷ
miṉpuṉ miḷircaṭai vīciniṉ ṟāṭiya viṇṇavaṉē. 2

1058
avaneṟik kēviḻap pukkain nāṉaḻun tāmaivāṅkit
tavaneṟik kēiṭṭa tattuva ṉēat tavappayaṉām
civaneṟik kēeṉṉai uyppava ṉēceṉa ṉantoṟuñcey
pavamaṟut tāḷvataṟ kōtillai naṭṭam payilkiṉṟatē. 3

1059
payilkiṉ ṟilēṉniṉ tiṟattiru nāmam paṉimalarttār
muyalkiṉ ṟilēṉ niṉ tiruvaṭik kēappa muṉṉutillai
iyalkiṉṟa nāṭakac ciṟṟam palattuḷen tāyiṅṅaṉē
ayarkiṉṟa nāṉeṅṅa ṉēpeṟu māṟuniṉ ṉāraruḷē. 4

1060
arutikku vimmi nivantatō veḷḷik kuvaṭatañcu
parutik kuḻavi umiḻkiṉṟa tēokkum paṟṟuviṭṭōr
karutit toḻukaḻaṟ pātamum kaittalam nāṉkummeytta
curutip patammuḻaṅ kuntillai mēya cuṭariṉukkē. 5

1061
cuṭalaip poṭiyum paṭutalai mālaiyum cūḻntaeṉpum
maṭalaip polimalar mālaimeṉ tōḷmēl mayirkkayiṟum
aṭalaip poliayil mūvilai vēlum aṇikoḷtillai
viṭalaikkeṉ āṉaik kaḻakitu vēta viṉōtattaiyē. 6

1062
vēta mutalvaṉ talaiyum talaiyāya vēḷvitaṉṉuḷ
nātaṉ avaṉeccaṉ naṟṟalai yumtakka ṉārtalaiyum
kātiya tillaicciṟ ṟampalat tāṉkaḻal cūḻantuniṉṟu
mātavar eṉṉō maṟaimoḻi yālē vaḻuttuvatē. 7

1063
vaḻuttiya cīrttiru mālula kuṇṭavaṉ pāmputaṉṉiṉ
kaḻuttaru kētuyiṉ ṟāṉukkap pāntaḷaik kaṅkaṇamāc
ceḻuttiraḷ nīrttiruc ciṟṟam palattāṉ tirukkaṭaiyiṭa
aḻuttiya kallot taṉaṉāyaṉ ākiya māyavaṉē. 8

1064
māyavaṉ munnīrt tuyiṉṟavaṉ aṉṟu marutiṭaiyē
pōyavaṉ kāṇāta pūṅkaḻal nalla pulattiṉarneñ
cēyavaṉ ciṟṟam palattuḷniṉ ṟāṭuṅ kaḻalevarkkum
tāyavaṉ taṉpoṟ kaḻaleṉ talaimaṟai naṉṉiḻalē. 9

1065
niḻalpaṭu pūṇneṭu mālayaṉ kāṇāmai nīṇṭavarē
taḻalpaṭu poṉṉakal ēntit tamarukan tāṭittamait
teḻilpaṭa vīcik karameṟi nīrttillai ampalattē
kuḻalpaṭu colvaḻi āṭuvar yāvarkkum kūttiṉaiyē. 10

1066
kūttaṉeṉ ṟuntillai vāṇaṉeṉ ṟumkuḻu miṭṭimaiyōr
ēttaṉeṉ ṟuñcevi māṭṭicai yātē iṭucuṇaṅkai
mūttavaṉ peṇṭīr kuṇalaiyiṭ ṭālum mukilniṟatta
cāttaṉeṉ ṟālum varumō ivaḷukkut taṇṇeṉavē. 11

1067
taṇṇār puṉaltillaic ciṟṟampalantaṉṉil maṉṉiniṉṟa
viṇṇāḷa ṉaikkaṇṭa nāḷvirup pāyeṉ uṭalmuḻutum
kaṇṇāṅ kilōtoḻak kaiyāṅ kilōtiru nāmaṅkaḷkaṟ
ṟeṇṇām pariceṅkum vāyāṅki lōeṉak kippiṟappē. 12

1068
piṟaviyiṟ peṟṟa payaṉoṉṟu kaṇṭilam pērolinīr
naṟaviyal pūmpoḻil tillaiyuḷ nāṭakam āṭukiṉṟa
tuṟaviyal cōtiyaic cuntarak kūttaṉait toṇṭartoṇṭar
uṟaviyal vāṟkaṇkaḷ kaṇṭukaṇ ṭiṉpattai uṇṭiṭavē. 13

1069
uṇṭēṉ avararuḷ āramir tattiṉai uṇṭalumē
kaṇṭēṉ eṭutta kaḻalum kaṉalum kavittakaiyum
oṇṭēṉ moḻiyiṉai nōkkiya nōkkum oḷinakaiyum
vaṇṭēṉ malarttillai ampalat tāṭum maṇiyiṉaiyē. 14

1070
maṇiyop paṉatiru mālmaku ṭattu malarkkamalat
taṇiyop paṉaavaṉ taṉmuṭi mēlaṭi yēṉiṭarkkut
tuṇiyac camaintanal līrvāḷ aṉaiyaṉa cūḻpoḻilkaḷ
tiṇiyat tikaḻtillai ampalat tāṉtaṉ tiruntaṭiyē. 15

1071
aṭiyiṭṭa kaṇṇiṉuk kōavaṉ aṉpiṉuk kōavuṇar
ceṭiyiṭṭa vāṉtuyar cērvataṟ kōtillai ampalattu
muṭiyiṭṭa koṉṟainaṉ mukkaṭ pirāṉaṉṟu mūvulakum
aṭiyiṭṭa kaṇṇaṉuk kīntatu vāynta arumpaṭaiyē. 16

1072
paṭaipaṭu kaṇṇitaṉ paṅkateṉ tillaip paramparaval
viṭaipaṭu kētuka viṇṇappam kēḷeṉ vitivacattāl
kaṭaipaṭu cāti piṟakkiṉum nīvait taruḷukaṇṭāy
puṭaipaṭu kiṅkiṇit tāṭceyya pātameṉ ṉuḷpukavē. 17

1073
pukavukir vāḷeyiṟ ṟālnilam kīṇṭu poṟikalaṅki
mikavuku māṟkarum pātatta ṉēlviyaṉ tillaitaṉṉuḷ
nakavu kulāmatik kaṇṇiyaṟ kaṅkaṇaṉ eṉṟaṉaṉṟum
takavu kolāntaka vaṉṟu kolāmeṉṟu caṅkippaṉē. 18

1074
caṅkōr karattaṉ makaṉtakkaṉ tāṉavar nāṉmukattōṉ
ceṅkōla intiraṉ tōḷtalai ūrvēḷvi cīruṭalam
aṅkōla vevvaḻa lāyiṭ ṭaḻinterin taṟṟaṉavāl
eṅkōṉ eḻiltillaik kūttaṉ kaṭaikkaṇ civantiṭavē. 19

1075
ēvucey mērut taṭakkai eḻiltillai ampalattu
mēvucey mēṉip pirāṉaṉṟi aṅkaṇar mikkuḷarē
kāvucey kāḷattik kaṇṇutal vēṇṭum varaṅkoṭuttut
tēvucey vāṉvāyp puṉalāṭ ṭiyatiṟal vēṭuvaṉē. 20

1076
vēṭaṉeṉ ṟāḷvil vicayaṟku veṅkaṇai aṉṟaḷitta
kōṭaṉeṉ ṟāḷkuḻaik kātaṉeṉ ṟāḷiṭak kātiliṭṭa
tōṭaṉeṉ ṟāḷtoku cīrttillai ampalat tāṭukiṉṟa
cēṭaṉeṉ ṟāḷmaṅkai aṅkaic carivaḷai cintiṉavē. 21

1077
cintik kavumurai yāṭavum cemmala rāṟkaḻalkaḷ
vantik kavummaṉam vāykaram eṉṉum vaḻikaḷpeṟṟum
cantik kilarcilar teṇṇartaṇ ṇārtillai ampalattuḷ
antik kamartiru mēṉiem māṉtaṉ aruḷpeṟavē. 22

1078
aruḷtaru cīrttillai ampalat tāṉtaṉ aruḷi ṉaṉṟip
poruḷtaru vāṉat taracāta liṟpuḻu vātalnaṉṟām
curuḷtaru ceñcaṭai yōṉaru ḷēltuṟa vikkunaṉṟām
iruḷtaru kīḻēḻ narakattu vīḻum iruñciṟaiyē. 23

1079
ciṟaippuḷa vāmpuṉal cūḻvayal tillaic ciṟṟampalattup
piṟaippiḷa vārcaṭai yōṉtiru nāmaṅka ḷēpitaṟṟa
miṟaippuḷa vākiveṇ ṇīṟaṇin tōṭēntum vittakartam
uṟaippuḷa vōayaṉ māliṉo ṭumpartam nāyakaṟkē. 24

1080
akaḻcūḻ matiltillai ampalak kūtta aṭiyamiṭṭa
mukiḻcūḻ ilaiyum mukaikaḷum ēyuṅkol kaṟpakattiṉ
tikaḻcūḻ malarmaḻai tūvit tiṟampayil cintaiyarāyp
pukaḻcūḻ imaiyavar pōṟṟit toḻumniṉ pūṅkaḻaṟkē. 25

1081
pūntaṇ poḻilcūḻ puliyūrp policompoṉ ampalattu
vēntaṉ taṉakkaṉṟi āṭceyva teṉṉē virituṇimēl
āntaṇ paḻaiya aviḻaiaṉ pākiya paṇṭaippaṟaic
cēntaṉ koṭukka atuvum tiruvamir tākiyatē. 26

1082
ākaṅ kaṉakaṉaik kīṟiya kōḷarik kañciviṇṇōr
pākaṅ kaṉaṅkuḻai yāyaru ḷāyeṉat tillaippirāṉ
vēkan taruñcimpuḷ viṭṭari veṅkatañ ceṟṟilaṉēl
mōkaṅ kalantaṉ ṟulantataṉ ṟōinta mūvulakē. 27

1083
mūvula kattavar ēttit toḻutillai mukkaṭpirāṟ
kēvu toḻilceyyap peṟṟavar yāreṉil ērviṭaiyāyt
tāvu toḻiṟpaṭ ṭeṭuttaṉaṉ mālayaṉ cāratiyā
mēvira tattoṭu pūṇṭatoṉ māmikka vētaṅkaḷē. 28

1084
vētakac cintai virumpiya vaṉtillai ampalattu
mētakak kōyilkoṇ ṭōṉcēya vaṉvī raṇakkuṭivāyp
pōtakap pōrvaip poṟivāḷ aravaraip poṅkuciṉac
cātakap peṇpiḷai taṉṉaiyaṉ tanta talaimakaṉē. 29

1085
talaiyavaṉ piṉṉavaṉ tāytantai intat tarātalattu
nilaiyavam nīkku toḻilpurin tōṉnaṭu vākiniṉṟa
kolaiyavaṉ cūlap paṭaiyavaṉ ālatteḻu koḻuntiṉ
ilaiyavaṉ kāṇṭaṟ karuntillai ampalat tuḷiṟaiyē. 30

1086
iṟaiyum teḷikilar kaṇṭum eḻiltillai ampalattuḷ
aṟaiyum puṉaṟceṉṉi yōṉaru ḷālaṉ ṟaṭukarimēl
niṟaiyum pukaḻttiru vārū raṉumniṟai tārparimēl
naṟaiyuṅ kamaḻtoṅkal villava ṉumpukka nalvaḻiyē. 31

1087
nalvaḻi niṉṟār pakainaṉṟu noyyar uṟavileṉṉum
colvaḻi kaṇṭaṉam yāmtoku cīrttillai ampalattu
vilvaḻi tāṉavar ūrerit tōṉviyaṉ cākkiyaṉār
kalvaḻi nērniṉ ṟaḷittaṉaṉ kāṇka civakatiyē. 32

1088
katiyē aṭiyavar eyppiṉil vaippāk karutivaitta
nitiyē nimirpuṉ caṭaiamir tēniṉṉai eṉṉuḷvaitta
matiyē vaḷartillai ampalat tāymakiḻ māmalaiyāḷ
patiyē poṟuttaru ḷāykoṭi yēṉceyta palpiḻaiyē. 33

1089
piḻaiyā yiṉavē perukkiniṉ peykaḻaṟ kaṉputaṉṉil
nuḻaiyāta cintaiyi ṉēṉaiyum mantā kiṉittuvalai
muḻaiyār tarutalai mālai muṭitta muḻumutalē
puḻaiyār kariyurit tōytillai nāta poṟuttaruḷē. 34

1090
poṟuttila ṉēṉumpaṉ ṉañciṉaip poṅkeri veṅkatattaic
ceṟuttila ṉēṉumnan tillaip pirāṉat tiripuraṅkaḷ
kaṟuttila ṉēṉuṅ kamalat tayaṉkatir māmuṭiyai
aṟuttila ṉēṉum amararuk keṉkol aṭuppaṉavē. 35

1091
aṭukkiya cīlaiya rāyakal ēntit tacaielumpil
oṭukkiya mēṉiyō ṭūṇirap pāroḷ iraṇiyaṉai
naṭukkiya mānara ciṅkaṉaic cimpuḷa tāynarala
iṭukkiya pātaṉtaṉ tillai toḻāviṭṭa ēḻaiyarē. 36

1092
ēḻaiyeṉ puṉmai karutā tiṭaiyaṟā aṉpeṉakku
vāḻiniṉ pāta malarkkē maruva aruḷukaṇṭāy
māḻaimeṉ nōkkitaṉ paṅka vaḷartillai ampalattup
pōḻiḷan tiṅkaḷ caṭaimuṭi mēlvaitta puṇṇiyaṉē. 37

1093
puṇṇiya ṉēeṉṟu pōṟṟi ceyātu pulaṉvaḻiyē
naṇṇiya ṉēṟ kiṉi yātu kolāmpukal eṉṉuḷvantiṭ
ṭaṇṇiya ṉētillai ampala vāalar tiṅkaḷ vaitta
kaṇṇiya ṉēceyya kāmaṉ veḷuppak kaṟuttavaṉē. 38

1094
kaṟuttakaṇ ṭāaṇṭa vāṇā varupuṉaṟ kaṅkaicaṭai
ceṟuttacin tāmaṇi yētillai yāyeṉṉait tīviṉaikaḷ
oṟuttalkaṇ ṭālciri yārō piṟareṉ uṟutuyarai
aṟuttalcey yāviṭiṉ ārkkō varuñcol arumpaḻiyē. 39

1095
paḻittak kavumika ḻāṉtillai yāṉpaṇṭu vēṭṭuvaṉum
paḻittiṭ ṭiṟaicci kalaiyaṉ aḷitta virukkuḻaṅkaṉ
moḻittakka cīrati pattaṉ paṭuttiṭṭa mīṉmuḻutum
iḻittakka eṉṉā tamirtucey tāṉeṉ ṟiyampuvarē. 40

1096
varantaru māṟitaṉ mēlumuṇ ṭōvayal tillaitaṉṉuḷ
purantaraṉ māltoḻa niṉṟa pirāṉpulaip poymmaiyilē
nirantara māyniṉṟa eṉṉaiyum meymmaiyiṉ taṉṉaṭiyār
tarantaru vāṉcelvat tāḻttiṉaṉ pēcarun taṉmaiitē. 41

1097
taṉṟāḷ tarittār iyāvarkkum mīḷā vaḻitaruvāṉ
kuṉṟā matiltillai mūtūrk koṭimēl viṭaiuṭaiyōṉ
maṉṟāṭa vumpiṉṉum maṟṟavaṉ pātam vaṇaṅkiaṅkē
oṉṟār iraṇṭil viḻuvaran tōcila ūmarkaḷē. 42

1098
kaḷaikaṇ ilāmaiyum taṉpoṟ kaḻaltuṇai yāmtaṉmaiyum
tuḷaikaḷ nilāmmukak kaikkarip pōrvaic curamniṉaiyāṉ
taḷaikaḷ nilāmalark koṉṟaiyaṉ taṇpuli yūraṉeṉṟēṉ
vaḷaikaḷ nilāmai vaṇaṅkum anaṅkaṉ varicilaiyē. 43

1099
varittaṭan tiṇcilai maṉmataṉ ātalum āḻivaṭṭam
tarittavaṉ taṉmakaṉ eṉpatōr poṟpum tavaneṟikaḷ
terittavaṉ tillaiyuḷ ciṟṟam palavaṉ tiruppuruvam
nerittaluṅ kaṇṭatu veṇpoṭi yēyaṉṟi niṉṟilavē. 44

1100
niṉṟila vēvica yaṉṉoṭum cintai kaḷippuṟanīḷ
teṉtillai mānaṭam āṭum pirāṉtaṉ tirumalaimēl
taṉtalai yālnaṭan tēṟic caraṅkoṇ ṭiḻintateṉpar
kaṉṟiṉai yēviḷa mēleṟin tārtta kariyavaṉē. 45

1101
karuppuru vattiru vārttaikaḷ kēṭṭalum kaṇpaṉiyēṉ
viruppuru vattiṉo ṭuḷḷam urukēṉ vitirvitirēṉ
iruppuru vaccintai eṉṉaivan tāṇṭatum evvaṇamō
poruppuru vappuri caittillai āṭal purintavaṉē. 46

1102
purintaaṉpiṉṟiyum poymmaiyi lēyum ticaivaḻiyē
virintakaṅ kaimalar ceṉṉiyil kūppil viyaṉnamaṉār
parintavaṉ ūrpukal illai patimūṉ ṟeriyaampu
terinta eṅ kōṉtaṉ tiraiyār puṉalvayal cēṇtillaiyē. 47

1103
cēṇtillai mānakart tippiyak kūttaṉaik kaṇṭumaṉpu
pūṇṭilai niṉṉai maṟantilai āṅkavaṉ pūṅkaḻaṟkē
māṇṭilai iṉṉam pulaṉvaḻi yēvantu vāḻntiṭuvāṉ
mīṇṭaṉai eṉṉaieṉ ceytiṭa vōcintai nīviḷampē. 48

1104
viḷavait taḷarvitta viṇṭuvum tāmarai mēlayaṉum
aḷaviṟ kaṟiyā vakainiṉṟa aṉṟum aṭukkal peṟṟa
taḷarviṟ ṟirunakai yāḷumniṉ pākaṅkol taṇpuliyūrk
kaḷaviṟ kaṉipurai yuṅkaṇṭa vārcaṭaik kaṅkaiyaṉē. 49

1105
kaṅkai valamiṭam pūvalam kuṇṭalam tōṭiṭappāl
taṅkum karavalam vemmaḻu vīyiṭam pāntaḷvalam
caṅkam iṭamvalam tōliṭam āṭai valamakkiṭam
aṅkañ cariam palavaṉ valaṅkāṇ iṭamaṇaṅkē. 50

1106
aṇaṅkā ṭakakkuṉṟa mātaṟa vāṭṭiya vālamarntāṭ
kiṇaṅkā yavaṉtillai ellai mitittalum eṉpurukā
vaṇaṅkā vaḻuttā viḻāeḻum pāvait tavāmatartta
kuṇaṅkāṇ ivaḷeṉṉa eṉṟuko lāmvantu kūṭuvatē. 51

1107
kūṭuva tampalak kūttaṉ aṭiyār kuḻuvutoṟum
tēṭuva tāṅkavaṉ ākkamac cevvaḻi avvaḻiyē
ōṭuva tuḷḷat tiruttuva toṇcuṭa raippiṟavi
vīṭuva tāka niṉaiyaval lōrceyyum vittakamē. 52

1108
vittakac ceñcaṭai veṇmatik kārniṟak kaṇṭat teṇtōḷ
mattakak kaimmalaip pōrvai matiltillai maṉṉaṉaittam
cittakak kōyil iruttum tiṟattā kamikarkkallāl
puttakap pēykaḷuk keṅkutta tōaraṉ poṉṉaṭiyē. 53

1109
poṉṉam palattuṟai puṇṇiyaṉ eṉpar puyalmaṟanta
kaṉṉammai tīrap puṉiṟṟuk kalikkāmaṟ kaṉṟupuṉkūr
maṉṉu maḻaipoḻin tīraṟu vēlikoṇ ṭāṅkavaṟkē
piṉṉum piḻaitavirn tīraṟu vēlikoḷ piññakaṉē. 54

1110
nēcaṉal lēṉniṉai yēṉviṉai tīrkkun tiruvaṭikkīḻ
vācanaṉ māmala riṭṭiṟaiñ cēṉeṉtaṉ vāyataṉāl
tēcaṉeṉ ṉāṉai poṉṉār tiruc ciṟṟam palamnilavum
īcaṉeṉ ṉēṉpiṟap peṉṉāyk kaḻiyuṅkol eṉtaṉakkē. 55

1111
taṉantalai cakkaram vāṉat talaimai kupēraṉtakkaṉ
vaṉantalai ēṟaṭart tōṉvā cavaṉuyir palluṭalūr
ciṉantalai kālaṉ pakalkāmaṉ tāṉavar tillaiviṇṇōr
iṉantalai vaṉaru ḷālmuṉi vālpeṟ ṟikantavarē. 56

1112
avamatit tāḻnara kattil iṭappaṭum ātarkaḷum
tavamatit toppilar eṉṉaviṇ āḷum takaimaiyarum
navanitit tillaiyuṭ ciṟṟam palattu naṭampayilum
civanitik kēniṉai yārum niṉaintiṭṭa celvarumē. 57

1113
varuvā cakattiṉil muṟṟuṇarn tōṉaivaṇ tillaimaṉṉait
tiruvāta vūrcciva pāttiyaṉ ceytiruc ciṟṟampalap
poruḷār tarutiruk kōvaikaṇ ṭēyumaṟ ṟap poruḷait
teruḷāta uḷḷat tavarkavi pāṭic cirippipparē. 58

1114
cirittiṭṭa cempava ḷattiṉ tiraḷum ceḻuñcaṭaimēl
virittiṭṭa paiṅkatirt tiṅkaḷum veṅkatap pāntaḷumtīt
tarittiṭṭa aṅkaiyum caṅkac curuḷumeṉ neñciṉuḷḷē
terittiṭṭa vātillaic ciṟṟam palattut tirunaṭaṉē. 59

1115
naṭañceyciṟ ṟampalat tāṉmuṉi veṉceyyum kāmaṉaṉṟu
koṭuñciṉat tīviḻit tāṟkuk kuḷirntaṉaṉ viṟkoṭumpūṇ
viṭuñciṉat tāṉavar ventilar veyteṉa veṅkatattai
oṭuṅkiya kālaṉan nāḷniṉ ṟutaiyuṇā viṭṭaṉaṉē. 60

1116
viṭṭaṅ koḷimaṇip pūṇtikaḻ vaṉmataṉ meyyuraikkil
iṭṭaṅ kariyanal lāṉallaṉ ampalat temparaṉmēl
kaṭṭaṅ kiyakaṇai eytalum taṉṉaippoṉ ṉārmuṭimēl
puṭṭaṅki ṉāṉmaka ṉāmeṉṟu pārkkap poṭintaṉaṉē. 61

1117
poṭiyēr tarumē ṉiyaṉākip pūcal pukavaṭikkē
kaṭicēr kaṇaikuḷip pakkaṇṭu kōyiṟ karuviyillā
vaṭiyē paṭaamai yuṅkaṇai eṉṟa varakuṇaṉtaṉ
muṭiyē tarukaḻal ampalat tāṭitaṉ moykaḻalē. 62

1118
kaḻalum pacupāca rāmimai yōrtaṅ kaḻalpaṇintiṭ
ṭaḻalum irukkum tarukkuṭai yōriṭap pālvalappāl
taḻalum tamaruka mumpiṭit tāṭiciṟ ṟampalattaic
cuḻalum orukāl irukāl varavalla tōṉṟalkaḷē. 63

1119
tōṉṟalai veṇmati tāṅkiyait tuḷḷiya mālayaṟkut
tāṉtalai pātaṅkaḷ cāreri yōṉtaṉṉaic cārntavarkkut
tēṉtalai āṉpāl atukalan tālaṉṉa cīraṉaiccīr
vāṉtalai nātaṉaik kāṇpateṉ ṟōtillai maṉṟiṭaiyē. 64

1120
maṉṟaṅ kamartiruc ciṟṟam palava vaṭavaṉattu
miṉṟaṅ kiṭaikkunti nāṭaka māṭakkol veṇtaraṅkam
tuṉṟaṅ kiḷarkaṅkai yāḷaic cuṭuciṉat tīyaravak
kaṉṟaṅ kaṭaicaṭai mēlaṭai yāviṭṭa kaitavamē. 65

1121
tavaṉait tavattavark kaṉpaṉait taṉaṭi eṟkutavum
civaṉaic civakkat tiripurat taiccivan tāṉaic ceyya
avaṉait tavaḷat tirunī ṟaṉaipperu nīrkaranta
pavaṉaip paṇiyumiṉ numpaṇṭai valviṉai paṟṟaṟavē. 66

1122
paṟṟaṟa muppuram ventatu paimpoḻil tillaitaṉṉuḷ
ceṟṟaru māmaṇik kōyilil niṉṟatu tēvarkaṇam
cuṟṟaru niṉpukaḻ ēttit tirivatu cūḻcaṭaiyōy
puṟṟara vāṭṭit tiriyum atuvoru pullaṉavē. 67

1123
pullaṟi viṉmaṟṟait tēvarum pūmpuli yūruḷniṉṟa
alleṟi māmatik kaṇṇiya ṉaippōl aruḷuvarē
kalleṟin tāṉumtaṉ vāynīr katirmuṭi mēlukutta
nallaṟi vāḷaṉum mīḷā vaḻiceṉṟu naṇṇiṉarē. 68

1124
naṇṇiya tīviṉai nācañ celutti namaṉulakat
teṇṇiṉai nīkki imaiyōr ulakat tirukkaluṟṟīr
peṇṇiṉor pākattaṉ ciṟṟam palattup perunaṭaṉaik
kaṇṇiṉai yārtarak kaṇṭukai yārat toḻumiṉkaḷē. 69

1125
kaiccelvam eytiṭa lāmeṉṟu piṉceṉṟu kaṇkuḻittal
poyccelvar ceytiṭum puṉmaikaṭkē eṉṟum poṉṟalillā
accelvam eytiṭa vēṇṭuti yēltillai ampalattuḷ
iccelvaṉ pātam karutiran tēṉuṉṉai eṉneñcamē. 70

tirucciṟṟampalam


12.3 nampiyāṇṭār nampi aruḷic ceyta
tiruttoṇṭar tiruvantāti (1126 - 1215)



1126
poṉṉi vaṭakarai cērnārai yūril puḻaikkaimuka
maṉṉaṉ aṟupattu mūvar patitēm marapuceyal
paṉṉaat toṇṭat tokaivakai palkuman tātitaṉaic
coṉṉa maṟaikkula nampipoṟ pātat tuṇaituṇaiyē. 1

1127 tillaivāḻ antaṇar
ceppat takupukaḻt tillaip patiyiṟ ceḻumaṟaiyōr
oppap puvaṉaṅkaḷ mūṉṟiṉum umpariṉ ūreritta
appark kamutat tirunaṭark kantip piṟaiyaṇinta
tuppark kurimait toḻilpuri vōrtamaic collutumē. 2

1128 tirunīlakaṇṭa nāyaṉār
collac civaṉtiru āṇaitaṉtūmoḻi tōḷnacaiyai
ollait tuṟanturu mūttataṟ piṉumai kōṉ aruḷāl
villaip purainuta lāḷō ṭiḷamaipeṟ ṟiṉpamikkāṉ
tillait tirunīla kaṇṭak kuyavaṉām ceytavaṉē. 3

1129 iyaṟpakai nāyaṉār
ceytavar vēṇṭiya tiyātum koṭuppac civaṉtavaṉāyk
kaitavam pēciniṉ kātali yaittaru keṉṟalumē
maitikaḻ kaṇṇiyai īntavaṉ vāynta perumpukaḻvan
teytiya kāvirip pūmpaṭ ṭiṉattuḷ iyaṟpakaiyē. 4

1130 iḷaiyāṉkuṭimāṟa nāyaṉār
iyalā viṭaicceṉṟa mātavaṟ kiṉṉamu tāvitaitta
vayalār muḷaivittu vāri maṉaialak kālvaṟuttuc
ceyalār payirviḻut tīṅkaṟi ākkum avaṉceḻunīrk
kayalār iḷaiyāṉ kuṭiyuṭai māṟaṉeṅ kaṟpakamē. 5

1131 meypporuḷ nāyaṉār
kaṟṟanaṉ meyttavaṉ pōloru poyttavaṉ kāyciṉattāl
ceṟṟavaṉ taṉṉai avaṉaic ceṟappuka lumtiruvāy
maṟṟavaṉ 'tattā namarē' eṉaccolli vāṉulakam
peṟṟavaṉ cētipaṉ meypporu ḷāmeṉṟu pēcuvarē. 6

1132 viṟaṉmiṇṭa nāyaṉār
pēcum perumaiyav vārūraṉaiyum pirāṉavaṉām
īcaṉ taṉaiyum puṟakutaṭ ṭeṉṟavaṉ īcaṉukkē
nēcaṉ eṉakkum pirāṉmaṉaik kēpuka nīṭuteṉṟal
vīcum poḻiltiruc ceṅkuṉṟam mēya viṟaṉmiṇṭēṉē. 7

1133 amarnīti nāyaṉār
miṇṭum poḻilpaḻai yāṟai amarnīti veṇpoṭiyiṉ
muṇṭam taritta pirāṟkunal lūriṉmuṉ kōvaṇamnēr
koṇṭiṅ karuḷeṉṟu taṉperuñ celvamum taṉṉaiyuntaṉ
tuṇṭa matinuta lāḷaiyum īnta toḻiliṉaṉē. 8

1134 cuntaramūrtti nāyaṉār
toḻutum vaṇaṅkiyum mālayaṉ tēṭarum cōticeṉṟāṅ
keḻutum tamiḻppaḻa āvaṇam kāṭṭi eṉakkuṉkuṭi
muḻutum aṭimaivan tāṭcey eṉappeṟṟa vaṉmuraltēṉ
oḻuku malariṉnaṟ ṟārempi rāṉnampi yārūraṉē. 9

1135 eṟipatta nāyaṉār
ūrmatil mūṉṟaṭṭa uttamaṟ keṉṟōr uyartavattōṉ
tārmalar koyyā varupavaṉ taṇṭiṉ malarpaṟitta
ūrmalai mēṟkoḷḷum pākar uṭaltuṇi yākkumavaṉ
ērmali māmatil cūḻkaru vūril eṟipattaṉē. 10

1136 ēṉātināta nāyaṉār
pattaṉai ēṉāti nātaṉaip pārnī ṭeyiṉaitaṉṉuḷ
attaṉait taṉṉō ṭamarmalain tāṉneṟṟi nīṟukaṇṭu
kaittaṉi vāḷvī ṭoḻintavaṉ kaṇṭippa niṉṟaruḷum
nittaṉai īḻak kulatīpaṉ eṉparin nīḷnilattē. 11

1137 kaṇṇappa nāyaṉār
nilattil tikaḻtiruk kāḷatti yārtiru neṟṟiyiṉmēl
nalattil poḻitaru kaṇṇiṟ kurutikaṇ ṭuḷnaṭuṅki
valattil kaṭuṅkaṇai yāltaṉ malarkkaṇ iṭantappiṉāṉ
kulattiṟ kirātaṉnam kaṇṇappa ṉāmeṉṟu kūṟuvarē. 12

1138 kuṅkuliyakkalaya nāyaṉār
ēynta kayiṟutaṉ kaṇṭattiṟ pūṭṭi eḻiṟpaṉantāḷ
cāynta civaṉnilait tāṉeṉpar kātali tālikoṭut
tāyntanaṟ kuṅkuli yaṅkoṇ ṭaṉaṟpukai kālaṉaimuṉ
kāynta araṟkiṭṭa teṉkaṭa vūril kalaiyaṉaiyē. 13

1139 māṉak kañcāṟa nāyaṉār
kalaca mulaikkaṉṉi kātaṟ putalvi kamaḻkuḻalai
nalacey tavattavaṉ pañca vaṭikkivai nalkeṉalum
alacum eṉakkaru tātavaṉ kūntal arintaḷittāṉ
malaicey matiṟkañcai māṉakkañ cāṟaṉ eṉumvaḷḷalē. 14

1140 arivāṭṭāya nāyaṉār
vaḷḷaṟ pirāṟkamu tēnti varuvōṉ ukalumiṅkē
veḷḷac caṭaiyāy amutucey yāviṭil eṉtalaiyait
taḷḷat takumeṉṟu vāṭpūṭ ṭiyataṭaṅ kaiyiṉaṉ kāṇ
aḷḷaṟ paḻaṉaṅ kaṇamaṅ kalattari vāṭṭāyaṉē. 15

1141 āṉāya nāyaṉār
tāyavaṉ yāvukkum tāḻcaṭai mēltaṉit tiṅkaḷvaitta
tūyavaṉ pātam toṭarntutol cīrtuḷai yāṟparavum
vēyavaṉ mēlmaḻa nāṭṭu viripuṉal maṅkalakkōṉ
āyavaṉ āṉāyaṉ eṉṉai uvantāṇ ṭaruḷiṉaṉē. 16

1142 cuntara mūrtti nāyaṉār
'aruṭṭuṟai attaṟ kaṭimaip paṭṭēṉ iṉi allaṉ'eṉṉum
poruṭṭuṟai yāvateṉ ṉēeṉṉa vallavaṉ pūṅkuvaḷai
iruṭṭuṟai nīrvayal nāvaṟ patikkum pirāṉaṭaintōr
maruṭṭuṟai nīkkinal vāṉvaḻi kāṭṭiṭa vallavaṉē. 17

1143 mūrtti nāyaṉār
avantiri kuṇṭamaṇ āvatiṉ māḷvaṉeṉ ṟaṉṟālavāyc
civaṉtiru mēṉikkuc ceñcan taṉamāc ceḻumuḻaṅkai
uvantoḷir pāṟaiyil tēyttula kāṇṭaoṇ mūrttitaṉṉūr
nivantapoṉ māṭa maturā puriyeṉṉum nīḷpatiyē. 18

1144 muruka nāyaṉār
patikam tikaḻtaru pañcāk karampayil nāviṉaṉcīr
matiyam caṭaiyāṟ kalartoṭ ṭaṇipavaṉ yāṉmakiḻntu
tutiyam kaḻaṟcaṇpai nātaṟkut tōḻaṉvaṉ ṟoṇṭaṉampoṉ
atikam peṟumpuka lūrmuru kaṉeṉum antaṇaṉē. 19

1145 uruttira pacupati nāyaṉār
antāḻ puṉaltaṉṉil allum pakalumniṉ ṟātarattāl
untāta aṉpo ṭuruttirañ collik karuttamainta
paintār uruttira pacupati taṉṉaṟ pativayaṟkē
nantār tiruttalai yūreṉ ṟuraipparin nāṉilattē. 20

1146 tirunāḷaippōvār nāyaṉār
nāvār pukaḻttillai ampalat tāṉaruḷ peṟṟunāḷaip
pōvāṉ avaṉām puṟattirut toṇṭaṉtaṉ puṉpulaipōy
mūvā yiravarkai kūppa muṉiyā yavaṉpatitāṉ
māvār poḻiltikaḻ ātaṉūr eṉparim maṇṭalattē. 21

1147 tirukkuṟipputtoṇṭa nāyaṉār
maṇṭum puṉaṟcaṭai yāṉtamar tūceṟṟi vāṭṭumvakai
viṇṭu maḻaimukil vīṭā toḻiyiṉyāṉ vīvaṉeṉṉā
muṇṭam paṭarpāṟai muṭṭum eḻilār tirukkuṟipput
toṇṭaṉ kulaṅkacci ēkā liyartaṅkaḷ tolkulamē. 22

1148 caṇṭēcura nāyaṉār
kulamē ṟiyacēyña lūril kuricil kuraikaṭalcūḻ
talamē ṟiyaviṟal caṇṭikaṇ ṭīrtantai tāḷiraṇṭum
valamē ṟiyamaḻu vāleṟin tīcaṉ maṇimuṭimēl
nalamē ṟiyapāl corintalar cūṭṭiya naṉṉitiyē. 23

1149 cuntaramūrtti nāyaṉār
'nitiyār turuttiteṉ vēḷvik kuṭiyāy niṉaimaṟanta
matiyēṟ kaṟikuṟi vaitta pukarpiṉṉai māṟṟi'ṭeṉṟu
tutiyā aruḷcoṉṉa vāṟaṟi vāriṭaip peṟṟavaṉkāṇ
natiyār puṉalvayal nāvalar kōṉeṉṉum naṟṟavaṉē. 24

1150 tirunāvukkaracu nāyaṉār
naṟṟavaṉ nallūrc civaṉtirup pātamtaṉ ceṉṉivaikkap
peṟṟavaṉ maṟṟip piṟappaṟa vīraṭṭar peykaḻaṟṟāḷ
uṟṟavaṉ uṟṟa viṭamaṭai yāriṭa oḷḷamutāt
tuṟṟavaṉ āmuril nāvuk karaceṉum tūmaṇiyē. 25

1151
maṇiyiṉai māmaṟaik kāṭṭu maruntiṉai vaṇmoḻiyāl
tiṇiyaṉa nīḷkata vantiṟap pittaṉa teṇkaṭaliṟ
piṇiyaṉa kalmitap pittaṉa caivap peruneṟikkē
aṇiyaṉa nāvuk karaiyar pirāṉtaṉ aruntamiḻē. 26

1152 kulacciṟai nāyaṉār
aruntamiḻ ākaraṉ vātil amaṇaik kaḻunutimēl
iruntamiḻ nāṭṭiṭai ēṟṟuvit tōṉeḻiṟ caṅkamvaitta
peruntamiḻ mīṉavaṉ taṉati kāri piracammalku
kuruntaviḻ cāral maṇamēṟ kuṭimaṉ kulacciṟaiyē. 27

1153 perumiḻalaik kuṟumpa nāyaṉār
ciṟainaṉ puṉaltiru nāvalū rāḷi ceḻuṅkayilaik
kiṟainaṉ kaḻalnāḷai eytum ivaṉaruḷ pōṟṟaiṉṟē
piṟainaṉ muṭiyaṉ aṭiyaṭai vēṉeṉ ṟuṭalpirintāṉ
naṟainaṉ malarttār miḻalaik kuṟumpaṉ eṉumnampiyē. 28

1154 kāraikkāl ammaiyār
'nampaṉ tirumalai nāṉmiti yēṉ'eṉṟu tāḷiraṇṭum
umpar micaittalai yālnaṭan tēṟa umainakalum
cempoṉ uruvaṉ'eṉ ammai' eṉappeṟ ṟavaḷ ceḻuntēṉ
kompiṉ ukukāraik kāliṉil mēya kulataṉamē. 29

1155 appūtiyaṭikaḷ nāyaṉār
taṉamā vatutiru nāvuk karaciṉ caraṇameṉṉā
maṉamār puṉaṟpantar vāḻttivait tāṅkavaṉ vaṇtamiḻkkē
iṉamāt taṉatu peyariṭap peṟṟavaṉ eṅkaḷpirāṉ
aṉamār vayaltiṅkaḷ ūriṉil vētiyaṉ appūtiyē. 30

1156 tirunīlanakka nāyaṉār
pūtip puyattar puyattiṟ cilanti pukalumañci
ūtit tuminta maṉaiviyai nīppaup pālavellām
pētit teḻuntaṉa kāṇeṉṟu piññakaṉ kāṭṭumavaṉ
nītit tikaḻcāttai nīlanak kaṉeṉum vētiyaṉē. 31

1157 naminantiyaṭikaḷ nāyaṉār
vēta maṟikkarat tārūr araṟku viḷakkuneyyait
tītu ceṟiamaṇ kaiyaraṭ ṭāviṭat teṇpuṉalāl
ēta muṟuka arukareṉ ṟaṉṟu viḷakkerittāṉ
nātaṉ eḻilēmap pēṟūr atipaṉ naminantiyē. 32

1158 cuntaramūrtti nāyaṉār
nantikkum namperu māṟkunal āruril nāyakaṟkup
pantip pariyaṉa centamiḻ pāṭip paṭarpuṉaliṟ
cintip pariyaṉa cēvaṭi peṟṟavaṉ cēvaṭiyē
vantip pavaṉpeyar vaṉtoṇṭaṉ eṉpariv vaiyakattē. 33

1159 tiruñāṉacampanta mūrtti nāyaṉār
vaiyam makiḻayām vāḻa amaṇar valitolaiya
aiyaṉ pirama purattaraṟ kammeṉ kutalaic cevvāy
paiya miḻaṟṟum paruvattup pāṭap paruppatattiṉ
taiyal aruḷpeṟ ṟaṉaṉeṉpar ñāṉacam pantaṉaiyē. 34

1160
pantār viraliyar vēḷceṅkaṭ cōḻaṉ murukaṉnalla
cantār akalattu nīlanak kaṉpeyar tāṉmoḻintu
kontār caṭaiyar patikattil iṭṭaṭi yēṉkoṭutta
antāti koṇṭa pirāṉaruṭ kāḻiyar koṟṟavaṉē. 35

1161 ēyarkōṉ kalikkāma nāyaṉār
koṟṟat tiṟalentai tantaitaṉ tantaieṅ kūṭṭa mellām
teṟṟac caṭaiyāy niṉataṭi yēntikaḻ vaṉtoṇṭaṉē
maṟṟip piṇitavirp pāṉeṉ ṟuṭaivāḷ uruviannōy
ceṟṟut tavirkalik kāmaṉ kuṭiēyar cīrkkuṭiyē. 36

1162 tirumūla nāyaṉār
kuṭimaṉṉu cāttaṉūrk kōkkulam mēyppōṉ kurampaipukku
muṭimaṉṉu kūṉaṟ piṟaiyāḷaṉ taṉṉai muḻuttamiḻiṉ
paṭimaṉṉu vētattiṉ coṟpaṭi yēpara viṭṭeṉucci
aṭimaṉṉa vaitta pirāṉmūlaṉ ākiṉṟa aṅkaṇaṉē. 37

1163 taṇṭiyaṭikaḷ nāyaṉār
kaṇṇār maṇioṉṟum iṉṟik kayiṟu piṭittaraṟkut
taṇṇār puṉaltaṭam toṭṭalum taṉṉai nakumamaṇar
kaṇṇāṅ kiḻappa amaṇar kalakkaṅkaṇ ṭammalarkkaṇ
viṇṇā yakaṉiṭaip peṟṟavaṉ ārūr viṟaltaṇṭiyē. 38

1164 mūrkka nāyaṉār
taṇṭalai cūḻtiru vēṟkāṭṭūr maṉṉaṉ tarukavaṟṟāl
koṇṭaval lāyamvaṉ cūtarai veṉṟumuṉ koṇṭaporuḷ
muṇṭanaṉ ṉīṟṟaṉ aṭiyavark kīpavaṉ mūrkkaṉeṉpar
naṇṭalai nīroṇ kuṭantaiyil mēvunaṟ cūtaṉaiyē. 39

1165 cōmācimāṟa nāyaṉār
cūtap poḻil ampar antaṇaṉ cōmāci māṟaṉeṉpāṉ
vētap poruḷañ ceḻuttum viḷampiyal lālmoḻiyāṉ
nītip paraṉmaṉṉu nitta niyamaṉ paravaiyeṉṉum
mātukkuk kāntaṉvaṉ toṇṭaṉ taṉakku makiḻtuṇaiyē. 40

1166 cuntaramūrtti nāyaṉār
tuṇaiyum aḷavum il lātavaṉ taṉṉaru ḷētuṇaiyāk
kaṇaiyum katirneṭu vēlum kaṟutta kayaliṇaiyum
piṇaiyum nikarttakaṇ caṅkili pēramait tōḷiraṇṭum
aṇaiyum avaṉtiru vārūraṉ ākiṉṟa aṟputaṉē. 41

1167 cākkiya nāyaṉār
takaṭaṉa āṭaiyaṉ cākkiyaṉ mākkaṟ ṟaṭavaraiyaṉ
makaḷtaṉan tākkak kuḻaintatiṇ tōḷarvaṇ kamparcempoṉ
tikaḻtaru mēṉiyiṟ ceṅkal eṟintu civapurattup
pukaḻtarap pukkavaṉ ūrcaṅka maṅkai puvaṉiyilē. 42

1168 ciṟappuli nāyaṉār
puvaṉiyiṟ pūtiyum cātaṉa mumpoli vārntuvanta
tavaniya maṟkuc ciṟappuccey tattuva kāraṇaṉām
avaṉiyil kīrttit teṉ ākkūr atipaṉ arumaṟaiyōṉ
civaṉniya mantalai niṉṟatol cīrnañ ciṟappuliyē 43

1169 ciṟuttoṇṭa nāyaṉār
puliyiṉ ataḷuṭaip puṇṇiyaṟ kiṉṉamu tāttaṉatōr
oliyiṉ cataṅkaik kutalaip putalvaṉ uṭaltuṇittuk
kaliyiṉ valikeṭut tōṅkum pukaḻcciṟut toṇṭaṉkaṇṭīr
maliyum poḻiloṇceṅ kāṭṭam kuṭiyavar maṉṉavaṉē. 44

1170 cēramāṉperumāḷ nāyaṉār
maṉṉar pirāṉetir vaṇṇāṉ uṭaluvar ūṟinīṟār
taṉṉar pirāṉtamar pōla varutalum tāṉvaṇaṅka
eṉṉar pirāṉaṭi vaṇṇāṉ eṉaaṭic cēraṉeṉṉum
teṉṉar pirāṉkaḻa ṟiṟṟaṟi vāṉeṉum cēralaṉē. 45

1171
cēraṟkut teṉṉā valarperu māṟkuc civaṉaḷitta
vīrak kaṭakari muṉputaṉ panti ivuḷivaitta
vīraṟku veṉṟik karuppuvil vīraṉai veṟṟikoṇṭa
cūraṟ keṉatuḷḷam naṉṟucey tāyiṉṟu toṇṭupaṭṭē. 46

1172 kaṇanāta nāyaṉār
toṇṭarai yākki avaravark kēṟṟa toḻilkaḷ ceyvit
taṇṭartaṅ kōṉak kaṇattukku nāyakam peṟṟavaṉkāṇ
koṇṭalkoṇ ṭēṟiya miṉṉukkuk kōla maṭalkaḷ toṟum
kaṇṭalveṇ cōṟaḷik kuṅkaṭal kāḻik kaṇanātaṉē. 47

1173 kūṟṟuva nāyaṉār
nātaṉ tiruvaṭi yēmuṭi yākak kavittunalla
pōtaṅ karuttiṟ poṟittamai yālatu kaikoṭuppa
ōtan taḻuviya ñālamel lāmoru kōliṉvaittāṉ
kōtai neṭuvēṟ kaḷappāḷaṉ ākiya kūṟṟuvaṉē. 48

1174 cuntaramūrtti nāyaṉār
kūṟṟuk kevaṉō pukaltiru vārūraṉ poṉmuṭimēl
ēṟṟut toṭaiyalum iṉaṭaik kāyum iṭutarumak
kōṟṟottuk kūṉaṉum kūṉpōyk kuruṭaṉum kaṇpeṟṟamai
cāṟṟit tiriyum paḻamoḻi yāmit taraṇiyilē. 49

1175 poyyaṭimai illāta pulavar
taraṇiyiṟ poymmai ilāttamiḻc caṅkam a tiṟkapilar
paraṇarnak kīrar mutalnāṟpat toṉpatu palpulavōr
aruḷnamak kīyum tiruvāla vāyaraṉ cēvaṭikkē
poruḷamait tiṉpak kavipala pāṭum pulavarkaḷē. 50

1176 pukaḻccōḻa nāyaṉār
pulamaṉ ṉiyamaṉṉaic ciṅkaḷa nāṭu poṭipaṭutta
kulamaṉ ṉiyapukaḻk kōkaṉa nātaṉ kulamutalōṉ
nalamaṉ ṉiyapukaḻc cōḻaṉa teṉpar nakucuṭarvāḷ
valamaṉ ṉiyaeṟi pattaṉuk kīntatōr vaṇpukaḻē. 51

1177 naraciṅka muṉaiyaraiya nāyaṉār
pukaḻum paṭiem paramē tavarkkunaṟ poṉṉiṭuvōṉ
ikaḻum paṭiyōr tavaṉmaṭa vārpuṉai kōlameṅkum
nikaḻum paṭikaṇ ṭavaṉuk kiraṭṭipoṉiṭṭavaṉnīḷ
tikaḻu muṭinara ciṅka muṉaiyara caṉtiṟamē. 52

1178 atipatta nāyaṉār
tiṟamamar mīṉpaṭuk kumpoḻu tāṅkoru mīṉcivaṟkeṉ
ṟuṟaamar mākaṭaṟ kēviṭu vōṉoru nāṭkaṉaka
niṟamamar mīṉpaṭa niṉmalaṟ keṉṟuviṭ ṭōṉkamalam
puṟamamar nākai atipatta ṉākiya poyyiliyē. 53

1179 kalikkampa nāyaṉār
poyyaik kaṭintunam puṇṇiyark kāṭpaṭṭut taṉaṭiyāṉ
caivat tiruvuru vāyvarat tāṉavaṉ tāḷkaḻuva
vaiyat tavarmuṉpu veḷkinīr vārā viṭamaṉaivi
kaiyait taṭintavaṉ peṇṇā kaṭattuk kalikkampaṉē. 54

1180 kaliya nāyaṉār
kampak karikkum cilantikkum nalkiya kaṇṇutalōṉ
umparkku nātaṟ koḷiviḷak kēṟṟaṟ kuṭalilaṉāyk
kumpat tayilamviṟ ṟuñcek kuḻaṉṟumkoḷ kūliyiṉāl
nampaṟ keritta kalioṟṟi mānakarc cakkiriyē. 55

1181 catti nāyaṉār
kirivil lavartam aṭiyarait taṉmuṉpu kīḻmaicoṉṉa
tiruvil lavaraian nāvari vōṉtirun tāraivellum
varivil lavaṉvayaṟ ceṅkaḻu nīriṉ maruvuteṉṟal
teruvil viraikama ḻunteṉ variñcait tikaḻcattiyē. 56

1182 aiyaṭikaḷ kāṭavarkōṉ nāyaṉār
cattit taṭakkaik kumaraṉnal tātaitaṉ tāṉamellām
muttip patamoror veṇpā moḻintu muṭiyaracā
mattiṟku mummainaṉ tāḷaraṟ kāyaiyam ēṟṟaleṉṉum
pattik kaṭalai yaṭikaḷā kiṉṟanam pallavaṉē. 57

1183 cuntaramūrtti nāyaṉār
pallavai ceṅkati rōṉaip paṟittavaṉ pātampukaḻ
collavaṉ teṉpuka lūraraṉ pāltuyya cempoṉkoḷḷa
vallavaṉ nāṭṭiyat tāṉkuṭi māṇikka vaṇṇaṉukku
nallavaṉ taṉpati nāvalūr ākiṉṟa naṉṉakarē. 58

1184 kaṇampulla nāyaṉār
naṉṉaka rāya irukkuvē ḷūrtaṉil nalkuvarāyp
poṉṉaka rāyanaṟ ṟillai pukuntu pulīccarattu
maṉṉava rāya ararkkunaṟ pullāl viḷakkerittāṉ
kaṉṉavil tōḷentai tantai pirāṉem kaṇampullaṉē. 59

1185 kāri nāyaṉār
pullaṉa vākā vakaiula kattup puṇarntaṉavum
colliṉa vumnaya mākkic cuṭarpoṟ kuvaṭutaṉi
villaṉai vāḻtti viḷaṅkum kayilaipuk kāṉeṉparāl
kallaṉa māmatil cūḻkaṭa vūriṉiṟ kāriyaiyē. 60

1186 neṭumāṟa nāyaṉār
kārttaṇ mukilkaik kaṭaṟkāḻi yarperu māṟketirāy
ārtta amaṇar aḻintatu kaṇṭumaṟ ṟāṅkavaraik
kūrtta kaḻuviṉ nutivaitta pañcavaṉ eṉṟuraikkum
vārttai yatupaṇṭu nelvēli yilveṉṟa māṟaṉukkē. 61

1187 vāyilār nāyaṉār
māṟā aruḷaraṉ taṉṉai maṉaā layattirutti
āṟā aṟivām oḷiviḷak kēṟṟi akamalarvām
vīṟā malaraḷit taṉpeṉum meyyamir tamkoṭuttāṉ
vīṟār mayilaiyuḷ vāyilāṉ eṉṟu viḷampuvarē. 62

1188 muṉaiyaṭuvār nāyaṉār
eṉṟu viḷampuvar nīṭūr atipaṉ muṉaiyaṭuvōṉ
eṉṟum amaruḷ aḻintavark kākkūli ēṟṟeṟintu
veṉṟu peruñcelvam ellām kaṉakanaṉ mēruveṉṉum
kuṉṟu vaḷaitta cilaiyāṉ tamarkkuk koṭuttaṉaṉē. 63

1189 cuntaramūrtti nāyaṉār
koṭuttāṉ mutalaikoḷ piḷḷaik kuyiraṉṟu pukkoḷiyūrt
toṭuttāṉ matura kaviavi nāciyai vēṭarcuṟṟam
paṭuttāṉ tirumuru kaṉpūṇ ṭiyiṉil parāparattēṉ
maṭuttāṉ avaṉeṉpar vaṉtoṇṭa ṉākiṉṟa mātavaṉē. 64

1190 kaḻaṟciṅka nāyaṉār
mātavat tōrtaṅkaḷ vaippiṉuk kārūr maṇikkuvaitta
pōtiṉait tāṉmōnta tēvitaṉ mūkkai ariyap poṟkai
kātivait taṉṟō arivateṉ ṟāṅkavaḷ kaitaṭintāṉ
nātamoyt tārvaṇṭu kiṇṭupaṅ kōtaik kaḻaṟciṅkaṉē. 65

1191 iṭaṅkaḻi nāyaṉār
ciṅkat turuvaṉaic ceṟṟavaṉ ciṟṟam palamukaṭu
koṅkiṟ kaṉakam aṇintaā tittaṉ kulamutalōṉ
tiṅkaṭ caṭaiyar tamarateṉ celvam eṉappaṟaipōk
keṅkaṭ kiṟaivaṉ irukkuvē ḷūrmaṉ iṭaṅkaḻiyē. 66

1192 ceruttuṇai nāyaṉār
kaḻinīḷ kaṭalnañ cayiṉṟārk kirunta kaṭimalarai
moḻinīḷ pukaḻkkaḻaṟ ciṅkaṉtaṉ tēvimuṉ mōttalumē
eḻilnīḷ kumiḻmalar mūkkarin tāṉeṉ ṟiyampuvarāl
ceḻunīr marukalnaṉ ṉāṭṭamar tañcaic ceruttuṇaiyē. 67

1193 pukaḻttuṇai nāyaṉār
ceruvili puttūrp pukaḻttuṇai vaiyam ciṟuvilaittā
uruvali keṭṭuṇa viṉṟi umaikōṉai mañcaṉamcey
taruvatōr pōtukai cōrntu kalacam viḻattariyā
taruvarai villi aruḷum nitiyatu peṟṟaṉaṉē. 68

1194 kōṭpuli nāyaṉār
peṟṟam uyarttōṉ viraiyāk kalipiḻait tōrtamatu
cuṟṟam aṟukkum toḻiltiru nāṭṭiyat tāṉkuṭikkōṉ
kuṟṟam aṟukkumnaṅ kōṭpuli nāvaṟ kuricil aruḷ
peṟṟa aruṭkaṭal eṉṟula kēttum peruntakaiyē. 69

1195 cuntaramūrtti nāyaṉār
takumakaṭ pēciṉōṉ vīyavē nūlpōṉa caṅkilipāl
pukumaṇak kātali ṉāl oṟṟi yūruṟai puṇṇiyaṉtaṉ
mikumalarp pātam paṇintaru ḷāliv viyaṉulakam
nakuvaḻak kēnaṉmai yāppuṇarn tāṉnāva lūraracē. 70

1196 pattarāyp paṇivārkaḷ
araciṉai ārur amarar pirāṉai aṭipaṇintiṭ
ṭuraiceyta vāytaṭu māṟi urōma puḷakamvantu
karacara ṇāti avayavam kampittuk kaṇṇaruvi
coritarum aṅkatti ṉōrpattar eṉṟu tokuttavarē. 71

1197 paramaṉaiyē pāṭuvār
tokutta vaṭamoḻi teṉmoḻi yātoṉṟu tōṉṟiyatē
mikutta iyalicai valla vakaiyilviṇ tōyuneṟṟi
vakutta matiltillai ampalat tāṉmalarp pātaṅkaḷmēl
ukutta maṉattoṭum pāṭaval lōreṉpa uttamarē. 72

1198 cittattaic civaṉpālē vaittār
uttamat tāṉat taṟamporuḷ iṉpa moṭiyeṟintu
vittakat tāṉat toruvaḻik koṇṭu viḷaṅkacceṉṉi
mattamvait tāṉtirup pāta kamala malariṇaik kīḻc
cittamvait tāreṉpar vīṭupē ṟeytiya celvarkaḷē. 73

1199 tiruvārūrp piṟantārkaḷ
celvam tikaḻtiru vārūr matilvaṭṭat tuṭpiṟantār
celvaṉ tirukkaṇat tuḷḷava rēata ṉāl tikaḻac
celvam perukuteṉ ārūrp piṟantavar cēvaṭiyē
celva neṟiyuṟu vārk kaṇit tāya ceḻuneṟiyē. 74

1200 muppoḻutun tirumēṉi tīṇṭuvār
neṟivār caṭaiyarait tīṇṭimup pōtumnī ṭākamattiṉ
aṟivāl vaṇaṅki arc cippavar nammaiyum āṇṭamarark
kiṟaiyāymuk kaṇṇumeṇ tōḷum tarittīṟil celvattoṭum
uṟaivār civaperu māṟkuṟai vāya ulakiṉilē. 75

1201 muḻunīṟu pūciya muṉivar
ulaku kalaṅkiṉum ūḻi tiriyiṉum uḷḷorukāl
vilakutal illā vitiyatu peṟṟanal vittakarkāṇ
alakil peruṅkuṇat tārūr amarnta araṉaṭikkīḻ
ilakuveṇ ṇīṟutam mēṉik kaṇiyum iṟaivarkaḷē. 76

1202 appālum aṭiccārntār
varukkam aṭaittunaṉ ṉāvalūr maṉṉavaṉ vaṇtamiḻāl
perukku maturat tokaiyil piṟaicūṭip peykaḻaṟkē
orukku maṉat toṭap pālaṭic cārntavar eṉṟulakil
terikku mavarcivaṉ palkaṇat tōrnam ceḻuntavarē. 77

1203 cuntaramūrtti nāyaṉār
ceḻunīr vayalmutu kuṉṟiṉil centamiḻ pāṭiveyya
maḻunīḷ taṭakkaiyaṉ īntapoṉ āṅkukkoḷ ḷātuvantap
poḻilnī ṭarutiru vārūril vāciyum poṉṉuṅkoṇṭōṉ
keḻunīḷ pukaḻttiru vārūraṉ eṉṟunām kēṭpatuvē. 78

1204 pūcalār nāyaṉār
patumanaṟ pōtaṉṉa pātat taraṟkoru kōyilaiyām
katumeṉac ceykuva teṉṟuko lāmeṉṟu kaṇtuyilā
tatumaṉat tēelli tōṟum niṉaintaruḷ peṟṟateṉpar
putumaṇat teṉṟal ulāniṉṟa vūrtaṉil pūcalaiyē. 79

1205 maṅkaiyarkku araciyār
pūcal ayilteṉṉa ṉārkkaṉa lākap poṟāmaiyiṉāl
vāca malarkkuḻal pāṇṭimā tēviyām māṉikaṇṭīr
tēcam viḷaṅkat tamiḻā karark kaṟi vittavarāl
nācam viḷaittāḷ arukan tarukkut teṉ ṉāṭṭakattē. 80

1206 nēca nāyaṉār
nāṭṭamiṭ ṭaṉṟari vantippa velpaṭainalkiṉartan
tāṭṭarik kappeṟṟa vaṉeṉpar caivat tavar araiyil
kūṭṭumak kappaṭaṅ kōvaṇam neytu koṭuttunaṉmai
īṭṭumak kāmpīlic cāliya nēcaṉai immaiyilē. 81

1207 kōc ceṅkaṭ cōḻa nāyaṉār
maivaitta kaṇṭaṉ neṟiyaṉṟi maṟṟōr neṟikarutāt
teyvak kuṭic cōḻaṉ muṉpu cilantiyāyp pantarceytu
caivat turuveyti vantu taraṇinī ṭālayaṅkaḷ
ceyvitta vaṉtiruk kōcceṅka ṇāṉeṉṉum cempiyaṉē. 82

1208
cempoṉ aṇintuciṟ ṟampalat taicciva lōkameyti
nampaṉ kaḻaṟkīḻ iruntōṉ kulamutal eṉparnalla
vampu malarttillai īcaṉaic cūḻa maṟaivaḷarttāṉ
nimpa naṟuntoṅkal kōcceṅka ṇāṉeṉṉum nittaṉaiyē. 83

1209 tirunīlakaṇṭa yāḻppāṇa nāyaṉār
taṉaiyop parumeruk kattam puliyūrt takumpukaḻōṉ
niṉaiyop paruntiru nīlakaṇ ṭapperum pāṇaṉainīḷ
ciṉaiyop palarpoḻiṟ caṇpaiyar kōṉcen tamiḻoṭicai
puṉaiyap paraṉaruḷ peṟṟavaṉ eṉparip pūtalattē. 84

1210 caṭaiya nāyaṉār
talamviḷaṅ kuntiru nāvalūr taṉṉil caṭaiyaṉeṉṉum
kulamviḷaṅ kumpuka ḻōṉai uraippar kuvalayattil
nalamviḷaṅ kumpaṭi nāmviḷaṅ kumpaṭi naṟṟavattiṉ
palamviḷaṅ kumpaṭi ārūraṉaimuṉ payantamaiyē. 85

1211 icaiñāṉiyār
payantāḷ kaṟuvuṭaic ceṅkaṇveḷ ḷaippoḷḷal nīḷpaṉaikkaik
kayantāṉ ukaittanaṟ kāḷaiyai eṉṟum kapālaṅkaikkoṇ
ṭayantāṉ pukumaraṉ ārūrp puṉita araṉtiruttāḷ
nayantāḷ taṉatuḷḷat teṉṟum uraippatu ñāṉiyaiyē. 86

1212 cuntaramūrtti nāyaṉār
ñāṉaā rūraraic cērarai allatu nāmaṟiyōm
māṉava ākkai yoṭumpuk kavarai vaḷaroḷippūṇ
vāṉava rālum maruvaṟ kariya vaṭakayilaik
kōṉavaṉ kōyiṟ peruntavat tōrtaṅkaḷ kūṭṭattilē. 87

1213 tiruttoṇṭattokaiyil uḷḷa tokai aṭiyārkaḷ taṉiyaṭiyārkaḷ
kūṭṭamoṉ pāṉo ṭaṟupattu mūṉṟu taṉippeyarā
īṭṭum peruntavat tōreḻu pattiraṇ ṭāmviṉaiyai
vāṭṭum tavattirut toṇṭat tokaipati ṉoṉṟiṉvakaip
pāṭṭum tikantiru nāvalūrāḷi paṇittaṉaṉē. 88

1214 tiruttoṇṭat tokaip patikak kavikaḷiṉ mutaṟkuṟippu
paṇittanal toṇṭat tokaimutal tillai ilaimalinta
aṇittikaḻ mummai tiruniṉṟa vampaṟā vārkoṇṭacīr
iṇaittanaṟ poyyaṭi maikaṟaik kaṇṭaṉ kaṭalcūḻntapiṉ
maṇittikaḻ coṟpattar maṉṉiya cīrmaṟai nāvaṉoṭē. 89

1215 nūṟ payaṉ
ōṭiṭum pañcēn tiriyam oṭukkieṉ ūḻviṉaikaḷ
vāṭiṭum vaṇṇamniṉ ṟettavam ceytaṉaṉ vāṉiṉuḷḷōr
cūṭiṭum cīrttirup pātattar toṇṭat tokaiyiṉuḷḷa
cēṭartam celvap perumpukaḻ antāti ceppiṭavē. 90

tirucciṟṟampalam


12.4 nampiyāṇṭār nampi aruḷic ceyta
āḷuṭaiya piḷḷaiyār tiruvantāti (1216 - 1316)



1216
pārmaṇ ṭalattiṉil paṉṉiru pēroṭu maṉṉiniṉṟa
nīrmaṇ ṭalappaṭap paippira māpuram nīṟaṇinta
kārmaṇ ṭalakkaṇṭat teṇtaṭan tōḷaṉ karuṇaipeṟṟa
tārmaṇ ṭalamaṇi campantaṉ mēviya taṇpatiyē. 1

1217
patikap peruvaḻi kāṭṭap paruppatak kōṉpayanta
matiyat tirunutal paṅkaṉ aruḷpeṟa vaittaeṅkaḷ
nitiyaip piramā puranakar maṉṉaṉai eṉṉuṭaiya
katiyaik karutaval lōrama rāvati kāppavarē. 2

1218
kāppayil kāḻik kavuṇiyar tīpaṟkeṉ kāraṇamā
māppaḻi vārā vakaiirup pēṉeṉṉa māraṉeṉṉē
pūppayil vāḷikaḷ añcumeṉ neñcaraṅ kappukunta
ēppayil vārcilai kālvaḷai yāniṟkum īṇṭiravē. 3

1219
iravum pakalumniṉ pātat talareṉ vaḻimuḻutum
paravum paricē aruḷukaṇ ṭāyintap pārakattē
viravum paramata kōḷari yēkuṭa veḷvaḷaikaḷ
taraḷam coriyum kaṭalpuṭai cūḻnta tarāymaṉṉaṉē. 4

1220.
maṉṉiya mōkac cuvaioḷi ūṟōcai nāṟṟameṉṟip
paṉṉiya aintiṉ pataṅkaṭan tōrkkun toṭarvariya
poṉṉiyal pāṭakak kiṅkiṇip pātaniḻal pukuvōr
tuṉṉiya kāvamar caṇpaiyar nātaṟkut toṇṭarkaḷē. 5

1221
toṇṭiṉañ cūḻac curikuḻa lārtam maṉantoṭara
vaṇṭiṉam cūḻa varumivaṉ pōlum mayilukutta
kaṇṭiṉam cūḻnta vaḷaipiram pōrkaḻu vāuṭalam
viṇṭiṉam cūḻak kaḻuviṉa ākkiya vittakaṉē. 6

1222
vittakam pēcinam vēṇut talaivaṉai vāḷnikarttu
muttakaṅ kāṭṭu muṟuvalnal lārtam maṉamaṇaiya
uyttakam pōntirun tuḷḷavum illā taṉavumuṟu
puttakam pōlum mutupulaip pāṇaṉ puṇarkkiṉṟatē. 7

1223
puṇarntanaṉ mēkac ciṟunuṇ tuḷiyiṟ ciṟakotukki
uṇarntaṉar pōla iruntaṉai yālula kamparacum
kuṇantikaḻ ñāṉacam pantaṉ koṭimatiṟ koccaiyiṉvāy
maṇantavar pōyiṉa rōcollu vāḻi| maṭakkurukē. 8

1224
kuruntalar mullaiyaṅ kōvalar ēṟṟiṉ kolaimaruppāl
aruntiṟal ākat tuḻutaceñ cēṟṟaru kācaṉitaṉ
peruntiṟa māmatiṟ caṇpai nakaraṉṉa pēramaittōḷ
tiruntiḻai ārvam ............ .............. muracē. 9

1225
muracaṅ karaiyamuṉ tōraṇam nīṭa muḻunitiyiṉ
paricaṅ koṇarvāṉ amaikiṉ ṟaṉarpalar pārttiṉinī
aricaṅ kaṇaitaleṉ ṉāmuṉ karutaru kācaṉitaṉ
curicaṅ kaṇaivayal tanta nakaraṉṉa tūmoḻikkē. 10

1226
moḻivatu caiva cikāmaṇi mūrit taṭavaraittōḷ
toḻuvatu maṟṟavaṉ tūmalarp pātaṅkaḷ tāmaṅkamaḻn
teḻuvatu kūntalam pūntā maraiiṉi yātukolō
moḻivatu cēri muripputai mātar muṟuvalittē. 11

1227
valikeḻu kuṇṭarkku vaikaik karaiaṉṟu vāṉkoṭutta
kalikeḻu tiṇtōḷ kavuṇiyar tīpaṉ kaṭaluṭutta
olitaru nīrvaiya kattai uṟaiyiṭṭa tottutiru
malitaru vārpaṉi yāmmaṭa mātiṉai vāṭṭuvatē. 12

1228
vāṭṭuvar tattam tuyaraivaṉ kēḻaliṉ piṉpuceṉṟa
vēṭṭuvar kōlattu vētat talaivaṉai melviralāl
tōṭṭiyal kātaṉ ivaṉeṉṟu tātaikkuc cūḻvicumpiṟ
kāṭṭiya kaṉṟiṉ kaḻaṟṟiṟa māṉavai kaṟṟavarē. 13

1229
avarceṉ ṟaṇukuvar mīḷvatiṅ kaṉṉai arukartammait
tavarkiṉṟa taṇṭamiḻc caiva cikāmaṇi caṇpaieṉṉap
pavarkiṉṟa nīḷkoṭik kōpuram palkati rōṉpariyaik
kavarkiṉṟa cūlat toṭuniṉṟu tōṉṟum kaṭinakarē. 14

1230
nakaram keṭappaṇṭu tiṇtēr micainiṉṟu nāṉmaṟaikaḷ
pakaram kaḻalava ṉaippati ṉāṟā yirampatikam
makaram kiḷarkaṭal vaiyan tuyarkeṭa vāymoḻinta
nikaraṅ kilikalik kāḻip pirāṉeṉpar nīḷnilattē. 15

1231
nilamē ṟiyamarup piṉtiru mālum nilampaṭaitta
kulamē ṟiyamalark kōkaṉa tattaya ṉuṅkoḻikkum
calamē ṟiyamuṭi tāḷkaṇ ṭilartantai kāṇaaṉṟu
nalamē ṟiyapukaḻc campantaṉ kāṭṭiya nātaṉaiyē. 16

1232
nātaṉ naṉipaḷḷi cūḻnakar kāṉaka mākkiyaḵtē
pōtiṉ malivaya lākkiya kōṉamar poṟpukali
ōta neṭuṅkaṭal vāruṅ kayalō vilaikkuḷatu
kātiṉ aḷavum miḷirkaya lōcollu kārikaiyē. 17

1233
kaimmaiyi ṉālniṉ kaḻalpara vātukaṇ ṭārkkivaṉōr
vaṉmaiya ṉēeṉṉum vaṇṇam naṭittu viḻupporuḷō
ṭimmaiyil yāṉeytum iṉpam karutit tiritarumat
taṉmaiyi ṉēṟkum aruḷuti yōcollu campantaṉē. 18

1234
pantār aṇiviral paṅkayak koṅkaip pavaḷaccevvāyk
kontār naṟuṅkuḻal kōmaḷa valliyaik kūṟaruñcīr
nantā viḷakkiṉaik kaṇṭatu nāṉep poḻutummuṉṉum
cantā rakalat tarukā caṉitaṉ taṭavaraiyē. 19

1235
varaikoṇṭa māmatil caṇpait talaivaṉai vāḻttalarpōl
niraikoṇṭu vāṉōr kaṭaintatil nañca nikaḻakkolām
nuraikoṇṭu meypparat tuḷḷam cuḻalanontōr iravum
tiraikoṇ ṭalamarum ivvakaṉ ñālam ceṟikaṭalē. 20

1236
kaṭalaṉṉa poymmaikaḷ ceyyiṉum veyya kaṭunarakat
tiṭanamaṉ ēvutaṟ kevviṭat tāṉiruñ centamiḻāl
tiṭamaṉṉu māmatil caṇpait talaivaṉ cen tāmaraiyiṉ
vaṭamaṉṉu nīṇmuṭi yāṉaṭip pōtavai vāḻttiṉamē. 21

1237
vāḻttuva tempara mēyākum antattu vaiyamunnīr
āḻttiya kālattum āḻā tatuaraṉ cēvaṭiyē
ēttiya ñāṉacam pantaṟ kiṭamicait tumpikompark
kāttikaḻ kētakam pōtakam īṉum kaḻumalamē. 22

1238
malarpayil vāṭkaṇṇi kēḷkaṇṇi nīṇmuṭi vaṇkamalap
palarpayil kīrttik kavuṇiyar tīpaṉ pakaivareṉṉat
talaipayil pūmpuṉaṅ koytiṭu mēkaṇi yārpulampa
alarpayi lāmuṉ paṟittaṉa mākil arumpiṉaiyē. 23

1239
arumpiṉa aṉpillai arccaṉai illai araṉneṟiyē
virumpiṉa māntarkku meyppaṇi ceykilam poykkamainta
irumpaṉa uḷḷatti ṉēṟkeṅṅa ṉēvantu nērpaṭṭatāl
karumpaṉa nīḷvayal cūḻkāḻi nātaṉ kaḻalaṭiyē. 24

1240
aṭiyāl alarmitit tālarat tampiṟ kamirtamiṉṟik
koṭiyā ṉoṭumpiṉ naṭantatevvā ṟalarkōkaṉatak
kaṭiyār naṟuṅkaṇṇi ñāṉacam pantaṉ karutalarcēr
veṭiyā viṭuvem paraṟcuṟu nāṟu viyaṉcurattē. 25

1241
curapurat tārtan tuyaruk kiraṅkic curarkaḷtaṅkaḷ
parapurat tārtan tuyarkaṇ ṭaruḷum paramaṉmaṉṉum
arapurat tāṉaṭi eytuvaṉ eṉpa tavaṉaṭicēr
cirapurat tāṉaṭi yāraṭi yēṉeṉṉum tiṇṇaṉavē. 26

1242
tiṇṇaṉa vārceṉṟa nāṭṭiṭai illaikol tīntamiḻōr
kaṇṇeṉa ōṅkum kavuṇiyar tīpaṉkai pōlpoḻintu
viṇṇiṉa vāymullai mellarum pīṉamaṟ ṟiyāmmeliya
eṇṇiṉa nāḷvaḻu vātiṟait tōṭi eḻumukilē. 27

1243
eḻuvāḷ matiyāl vetuppuṇ ṭalaman teḻuntuvimmit
toḻuvāḷ taṉakkiṉ ṟaruḷuṅ kolāntoḻu nīravaikaik
kuḻuvāy etirnta uṟikkaip paṟitalaik kuṇṭartaṅkaḷ
kaḻuvā uṭalam kaḻuviṉa ākkiya kaṟpakamē. 28

1244
kaṟpā naṟava maṇikoḻut tuntu malaiccilampā
naṟpā moḻieḻil ñāṉacam pantaṉ puṟavamaṉṉa
viṟpā nutalitaṉ meṉmulai yiṉṉiḷam cevvikaṇṭiṭ
ṭiṟpā viṭumvaṇṇam eṇṇukiṉ ṟāḷamma emaṉaiyē. 29

1245
emaṉai yāyentai yāyeṉṉai āṇṭeṉ tuyartavirtta
cemmalar nīḷmuṭi ñāṉacam pantaṉ puṟavamaṉṉīr
vemmuṉai vēleṉṉa eṉṉa miḷirntu veḷuttaripōṉ
ṟummaṉa vōalla vōvanteṉ uḷḷattoḷirvaṉavē. 30

1246
oḷiṟu maṇippaṇi nāṭṭum ulakattum umparuḷḷum
veḷiṟu paṭaccila niṟpatuṇ ṭēmiṇṭi mīṉukaḷum
aḷaṟu vayaṟcaṇpai nātaṉ amutap patikameṉṉum
kaḷiṟu viṭappuku mēltoṇṭar pāṭum kavitaikaḷē. 31

1247
kavikkut takuvaṉa kaṇṇuk kiṉiyaṉa kēṭkiliṉpam
cevikkut takuvaṉa cintaik kuriyaṉa paintaraḷam
navikkaṇ ciṟumiyar muṟṟil mukantutam ciṟṟiltoṟum
kuvikkat tiraiparak kuṅkoccai nātaṉ kuraikaḻalē. 32

1248
kaḻalkiṉṟa aiṅkaṇai antiyum aṉṟilum kālparappiṭ
ṭaḻalkiṉṟa teṉṟalum vantiṅ kaṭarppaaṉ ṟāyiḻaikkāc
cuḻalkiṉṟa nañcan taṇittavaṉ taṉṉait toṭarntupiṉpōy
uḻalkiṉṟa neñcamiṅ keṉṉō iṉiyiṉ ṟuṟukiṉṟatē. 33

1249
uṟukiṉṟa aṉpiṉō ṭottiya tāḷamum uḷḷurukip
peṟukiṉṟa iṉpum piṟainutal muṇṭamum kaṇṭavarait
teṟukiṉṟa vāṟeṉṉa ceytava mōvanteṉ cintaiyuḷḷē
tuṟukiṉṟa pātaṉ kaḻumalam pōlum tuṭiyiṭaikkē. 34

1250
iṭaiyum eḻutā toḻiyalu māmiṉa vaṇṭukaḷiṉ
puṭaiyum eḻutilum pūṅkuḻal okkumap poṉṉaṉaiyāḷ
naṭaiyum nakaiyum tamiḻā karaṉtaṉ pukalinaṟṟēṉ
aṭaiyum moḻiyum eḻutiṭil cāla aticayamē. 35

1251
mēṉāṭ ṭamarar toḻairup pārum viṉaippayaṉkaḷ
tāṉāṭ ṭarunara kiṟṟaḷar vārum tamiḻartaṅkaḷ
kōṉāṭ ṭarukar kuḻāmveṉṟa koccaiyar kōṉkamalap
pūnāṭ ṭaṭipaṇin tārumal lāta pulaiyarumē. 36

1252
pulaiyaṭit toṇṭaṉaip pūcura ṉākkip porukayaṟkaṇ
malaimaṭap pāvaikku mānaṭa māṭu maṇiyaieṉṟaṉ
talaiyiṭaip pātaṉaik kaṟṟāṅ kuraittacam pantaṉeṉṉā
mulaiyiṭaip poṉkoṇṭu caṅkiḻan tāḷeṉṟaṉ moykuḻalē. 37

1253
kuḻaliyal iṉkavi ñāṉacam pantaṉ kuraikaḻalpōl
kaḻaliyal pātam paṇintēṉ uṉaiyum katiravaṉē
taḻaliyal vemmai taṇittaruḷ nītaṇi yātavemmai
aḻaliyal kāṉnaṭan tāḷviṉai yēṉpeṟṟa āraṇaṅkē. 38

1254
aṇaṅkamar yāḻmurit tāṇpaṉai peṇpaṉai ākkiamaṇ
kaṇaṅkaḻu vēṟṟik kaṭuviṭan tīrttuk katavaṭaittup
piṇaṅkalai nīretir ōṭañ celuttiṉa veṇpiṟaiyō
ṭiṇaṅkiya māṭac cirapurat tāṉtaṉ iruntamiḻē. 39

1255
iruntaṇ pukalikō lakkā eḻilā vaṭutuṟaicīr
poruntum arattuṟai pōṉakam tāḷamnaṉpoṉcivikai
aruntiṭa vottamut tīcceya ēṟaaraṉ aḷitta
peruntakai cīriṉai empara mōniṉṟu pēcuvatē. 40

1256
pēcun takaiyataṉ ṟēiṉṟum aṉṟum tamiḻvirakaṉ
tēcam muḻutum maḻaimaṟan tūṇkeṭac centaḻaṟkai
īcaṉ tiruvaru ḷāleḻil vīḻi miḻalaiyiṉvāyk
kāciṉ maḻaipoḻin tāṉeṉṟiñ ñālam kaviṉpeṟavē. 41

1257
peṟuvatu niccayam añcalneñ cēpira māpurattu
maṟuvaṟu poṟkaḻal ñāṉacam pantaṉai vāḻttutalāl
veṟiyuṟu koṉṟai maṟiyuṟu ceṅkai viṭaieṭutta
poṟiyuṟu poṟkoṭi emperu māṉamar poṉṉulakē. 42

1258
poṉṉār matilcūḻ pukalik karacai arukartaṅkaḷ
teṉṉāṭ ṭaraṇaṭṭa ciṅkat tiṉaieñ civaṉivaṉeṉ
ṟannāḷ cūtalait tiruvāy moḻikaḷ aruḷic ceyta
eṉṉāṉai yaippaṇi vārkkillai kāṇka yamālayamē. 43

1259
mālaiyop pākum piṟaimuṉpu niṉṟu maṇikuṟukki
vēlaiyaip pāṭaṇain tāṅkeḻil maṉmataṉ vilkuṉitta
kōlaiep pōtum piṭippaṉ vaṭuppaṭu kokkiṉañcūḻ
cōlaiyaik kāḻit talaivaṉ malariṉṟu cūṭiṭiṉē. 44

1260
cūṭunaṟ ṟārttami ḻākaraṉ taṉpoṟ cuṭarvaraittōḷ
kūṭutaṟ kēcaṟṟa kompiṉai nīyum koṭumpakainiṉ
ṟāṭutaṟ kēatta ṉaikkuṉai yēniṉṉai āṭaravam
vāṭiṭak kārum maṟuvum paṭukiṉṟa vāṇmatiyē. 45

1261
matikkak takunutal mātoṭum eṅkaḷ malaiyilvaikit
tutikkat takucaṇpai nātaṉ curuti kaṭantuḻavōr
mitikkak kamalam mukiḻttataṇ tēṉuṇṭu miṇṭivarāl
kutikkak kurukiri yuṅkoccai nāṭu kuṟukumiṉē. 46

1262
kuṟumaṉam muḷkala vāttami ḻākaraṉ koccaiyaṉṉa
naṟumalar meṉkuḻa lāyañcal emmūr nakumaticeṉ
ṟuṟumaṉai oṇcuvar ōviyak kiḷḷaikku numpatiyiṟ
ciṟumikaḷ ceṉṟirun taṅkaiyai nīṭṭuvar cēyiḻaiyē. 47

1263
iḻaivaḷar ākattu ñāṉacam pantaṉ iruñcurutik
kaḻaivaḷar kuṉṟu kaṭattalum kāṇpīr kaṭaiciyarnīḷ
muḻaivaḷar naṇṭu paṭattaṭañ cālimut tukkiḷaikkum
maḻaivaḷar nīḷkuṭu mippoḻil cūḻnta vaḷavayalē. 48

1264
vayalār marukal patitaṉṉil vāḷara vāṟkaṭiyuṇ
ṭayalā viḻunta avaṉuk kiraṅki aṟivaḻinta
kayalār karuṅkaṇṇi taṉtuyar tīrtta karuṇaiveḷḷap
puyalār tarukaiyi ṉāṉ eṉṉat tōṉṟiṭum puṇṇiyamē. 49

1265
puṇṇiya nāṭu pukuvataṟ kākap pulaṉaṭakki
eṇṇiya ceytoḻil niṟpatel lārumiṉ ṟiyāṉeṉakku
naṇṇiya ceytoḻil ñāṉacam pantaṉai nantamarnīrk
kaṇṇiyaṉ māṭak kaḻumalat tāṉaik karutuvatē. 50

1266
karutat tavaaruḷ īntaruḷ ñāṉacam pantaṉcaṇpai
iratak kiḷimoḻi mātē kalaṅkal ivaruṭalam
porutak kaḻunirai yākkuvaṉ nuntamar pōrppaṭaiyēl
marutac ciṉaiyil potumparuḷ ēṟi maṟaikuvaṉē. 51

1267
maṟaimuḻaṅ kuṅkuḻa lārkali kāṭṭa vayaṟkaṭaiñar
paṟaimuḻaṅ kumpuka littami ḻākaraṉ paṟṟalarpōl
tuṟaimuḻaṅ kuṅkari cīṟi maṭaṅkal cuṭarppaḷiṅkiṉ
aṟaimuḻaṅ kumvaḻi nīvariṟ cāla varumpaḻiyē. 52

1268
paḻikkē takukiṉṟa tiṉṟip piṟaipal katirviḻunta
vaḻikkē tikaḻtaru cekkaraik koccai vayavareṉṉum
moḻikkē virumpi muḷarik kalamarum ōviyartam
kiḻikkē tarumuru vattivaḷ vāṭiṭak kīḷkiṉṟatē. 53

1269
kīḷarik kuṉṟat taravam umiḻnta kiḷarmaṇiyiṉ
vāḷarik kumvaikai māṇṭaṉar eṉpar vayaṟpukalit
tāḷarik kummari yāṉaruḷ peṟṟa paracamaya
kōḷarik kunnika rāttamiḻ nāṭṭuḷḷa kuṇṭarkaḷē. 54

1270
kuṇṭakaḻ cūḻtaru koccait talaivaṉtaṉ kuṉṟakañcēr
vaṇṭaka meṉmalar villiyaṉ ṉīrvari viṟpuruvak
kaṇṭaka vāḷi paṭappuṭai vīḻceṅ kalaṅkaloṭum
puṇṭakak kēḻal pukuntatuṇ ṭōnuṅkaḷ pūmpuṉattē. 55

1271
puṉatteḻu kaimatak kuṉṟama tāyaṅkor puṉkalaiyāy
vaṉatteḻu cantaṉap paintaḻai yāyvantu vantaṭiyēṉ
maṉatteḻu poṟkaḻal ñāṉacam pantaṉvaṇ koccaiyaṉṉāḷ
kaṉatteḻu koṅkaika ḷāyalku lāyttivar kaṭṭuraiyē. 56

1272
kaṭṭatu vēkoṇṭu kaḷḷuṇṭu nuṅkaika ḷāṟcuṇaṅkai
iṭṭatu vēyaṉṟi eṭṭaṉait tāṉivaḷ uḷḷuṟunōy
viṭṭatu vēyaṉṟi veṅkuru nātaṉtaṉ paṅkayattiṉ
maṭṭaviḻ tārkoṇṭu cūṭṭumiṉ pētai makiḻvuṟavē. 57

1273
uṟavum poruḷumoṇ pōkamum kalviyum kalviyuṟṟa
tuṟavum tuṟavip payaṉum eṉakkuc cuḻintapuṉal
puṟavum poḻilum poḻilcūḻ potumpum tatumpumvaṇṭiṉ
naṟavum poḻileḻiṟ kāḻiyar kōṉtiru nāmaṅkaḷē. 58

1274
nāmukan tēttiya ñāṉacam pantaṉai naṇṇalarpōl
ēmuka veñcarañ cintival iñci iṭipaṭukkat
tīmukan tōṉṟikaḷ tōṉṟat taḷava mukaiarumpak
kāmukam pūmukam kāṭṭiniṉ ṟārttaṉa kāriṉamē. 59

1275
kāraṅ kaṇaipoḻiṟ kāḻik kavuṇiyar tīpaṉnallūrc
cīraṅ kaṇainaṟ perumaṇan taṉṉiṟcivapurattu
vāraṅ kaṇaikoṅkai mātoṭum pukkuṟum pōtuvantār
āraṅ koḻintaṉar peṟṟatal lālav varumpatamē. 60

1276
arumpatam ākkum aṭiyaro ṭañcalit tārkkariya
perumpatam eytaluṟ ṟīrvan tiṟaiñcumiṉ pēraravam
varumpata nāṉmaṟaik kāḻit talaivaṉ malarkkamalat
tarumpata ñāṉacam pantaṉeṉ ṉāṉaitaṉ tāḷiṇaiyē. 61

1277
tāḷiṉ caraṇam taruñcaṇpai nātaṉ tariyalarpōl
kīḷiṉ malaṅka vilaṅkē pukuntiṭuṅ keṇṭaikaḷum
vāḷun tolaiya matarttiru kātiṉ aḷavumvantu
mīḷuṅ karuṅkaṇṇi miṉpuri yāvaitta meṉṉakaiyē. 62

1278
nakukiṉṟa mullainaṇ ṇāreri kaṇṭat tavarkavarnta
mikukiṉṟa naṉṉiti kāṭṭiṉa koṉṟai viravalarūr
pukukiṉṟa tīyeṉap pūttaṉa tōṉṟip puṟamavaṉkait
takukiṉṟa kōṭalkaḷ aṉpariṉ ṟeytuvar kārmayilē. 63

1279
mayilēn tiyavaḷḷal taṉṉai aḷippa matipuṇarnta
eyilēn tiyacaṇpai nātaṉ ulakat tetirpavaryār
kuyilēn tiyapoḻiṟ koṅkēn tiyakompiṉ amputaḻīi
ayilēn tiyamalar kaṇṭuḷa ṉāyvanta aṇṇalukkē. 64

1280
aṇṇal maṇivaḷait tōḷaru kācaṉi caṇpaiyaṉṉa
peṇṇiṉ amirtanal lāḷkuḻal nāṟṟam peṭaiyoṭumpūñ
cuṇṇam tutaintavaṇ ṭēkaṇṭa tuṇṭukol tūṅkolinīrt
taṇṇam poḻileḻiṟ kāciṉi pūttameṉ tātukaḷē. 65

1281
tātukal tōyttanañ caṉṉāci yārcaṭa lampaṭuttut
tūtaiyiṟ cikkaṅ karañcērttu vāḷā tulukkukiṉṟīr
pōtiyiṟ puttarkaḷ vammiṉ pukaliyar kōṉaṉṉanāṭ
kātiyiṭ ṭēṟṟuṅ kaḻuttiṟam pāṭik kaḷittiṭavē. 66

1282
kaḷiyuṟu tēṉtārk kavuṇiyar tīpaṉ karutalarpōl
veḷiyuṟu ñālam pakaliḻan tālvirai yārkamalat
taḷiyuṟu meṉmalart tātaḷain tāḻi amaippavarum
tuḷiyuṟu vāṭaiyi tāmmaṭa māṉait tuvaḷvippatē. 67

1283
tēṟum puṉaltillaic ciṟṟampalattuc ciṟantuvantuḷ
ūṟum amirtaip parukiṭ ṭeḻuvatōr uṭkaḷippuk
kūṟum vaḻimoḻi tanteṉai vāḻvittavaṉ koḻuntēṉ
nāṟum alaṅkal tamiḻā karaṉeṉṉum naṉṉitiyē. 68

1284
nitiyuṟu vāraṟaṉ iṉpamvī ṭeytuvar eṉṉavētam
tutiyuṟu nīḷvayaṟ kāḻiyar kōṉait toḻāriṉnaiya
natiyuṟu nīrteḷit tañcal eṉaaṇṇal aṉṟōeṉā
matiyuṟu vāṇutal pātam paṇintaṉaḷ maṉṉaṉaiyē. 69

1285
maṉṉaṅ kaṉaicen tamiḻā karaṉveṟpil vantoruvar
aṉṉaṅkaḷ añcaṉmiṉ eṉṟaṭar vēḻat tiṭaivilaṅkip
poṉṉaṅ kalaicā vakaieṭut tāṟkivaḷ pūṇaḻunti
iṉṉan taḻumpuḷa vāmperum pālumav ēntalukkē. 70

1286
ēntum ulakuṟu vīreḻil nīlanak kaṟkumiṉpap
pūntaṇ pukalūr murukaṟkum tōḻaṉaip pōkamārppaik
kāntuṅ kaṉaliṟ kuḷirpaṭut tukkaṭaṟ kūṭaliṉvāy
vēntiṉ tuyartavirt tāṉaiep pōtum virumpumiṉē. 71

1287
virumpum putalvaṉai meyyarin tākkiya iṉṉamirtam
arumpum puṉaṟcaṭai yāyuṇ ṭaruḷ eṉ ṟaṭipaṇinta
irumpiṉ cuṭarkkaḷiṟ ṟāṉciṟut toṇṭaṉai ēttutirēl
curumpiṉ malarttami ḻākaraṉ pātat toṭarveḷitē. 72

1288
eḷivanta vāeḻiṟ pūvarai ñāṇmaṇit tārtaḻaṅkat
tuḷivanta kaṇpicain tēṅkalum eṅkaḷ araṉtuṇaiyām
kiḷivanta collipoṟ kiṇṇattiṉ ñāṉa amirtaḷitta
aḷivanta pūṅkuñci yiṉcoṟ ciṟukkaṉtaṉ āraruḷē. 73

1289
aruḷum tamiḻā karaṉniṉ alaṅkaltan teṉpeyarac
curuḷuṅ kuḻaliyaṟ kīntilai yēmuṉpu tūṅkukarat
turuḷum kaḷiṟṟiṉo ṭōṭṭaru vāṉai aruḷiyaṉṟē
maruḷiṉ moḻimaṭa vāḷpeyar eṉkaṇ varuvippatē. 74

1290
varuvār uruviṉ vaḻivaḻi vaitta vaṉamaruntum
tiruvār irunta ceḻunakarc cevvit tiruvaṭikkāḷ
taruvāṉ tamiḻā karaṉkaram pōṟcalam vīcakkaṇṭu
veruvā vaṇaṅkoṇṭal kaḷmiṇṭi vāṉattu miṉṉiyavē. 75

1291
miṉṉār kuṭumi neṭuveṟ pakaṅkoṅkil vīḻpaṉinōy
taṉṉār vaḻikeṭ ṭaḻintamai colluvar kāṇiṟaiyē
maṉṉār paricaṉat tārmēṟ pukalum evarkkummikka
naṉṉā valarperu māṉaru kācaṉi nalkiṭavē. 76

1292
nalkeṉ ṟaṭiyiṉ iṇaipaṇi yārcaṇpai namperumāṉ
palkum perumpukaḻ pāṭakil lārcilar pāḻkkiṟaittiṭ
ṭolkum uṭampiṉa rāyvaḻi tēṭiṭ ṭiṭaṟimuṭṭip
pilkum iṭamaṟi yārkeṭu vāruṟu pēyttaṉamē. 77

1293
taṉamē tarupukaḻc caiva cikāmaṇi taṉaruḷpōl
maṉamē pukunta maṭakkoṭi yēmalar mēlirunta
aṉamē amirtak kumutac cevvāyuṅkaḷ āyameṉṉum
iṉamē poliyavaṇ ṭāṭeḻiṟ cōlaiyuḷ eytukavē. 78

1294
ukaṭṭittu mōṭṭu varāliṉam mēti mulaiuriñca
akaṭṭiṟ coripāl taṭamniṟai koccai vayattaracait
takaṭṭil tikaḻmaṇip pūṇtami ḻākaraṉ taṉṉaiyallāl
pakaṭṭil poliyiṉum vēṇṭēṉ oruvaraip pāṭutalē. 79

1295
pāṭiya centami ḻāṟpaḻaṅ kācu paricilpeṟṟa
nīṭiya cīrttiru ñāṉacam pantaṉ niṟaipukaḻāṉ
nēṭiya pūntiru nāvuk karacō ṭeḻilmiḻalaik
kūṭiya kūṭṭatti ṉāluḷa tāyttik kuvalayamē. 80

1296
valaiyat tiṇitōḷ micaimaḻa vēṟṟi maṉaippuṟattu
nilaiet taṉaipoḻu tōkaṇṭa tūraṉai nītikeṭṭār
kulaiyak kaḻuviṉ kuḻukkaṇṭa vaṉtikaḻ koccaiyaṉṉa
cilaiyotta vāḷnutal muṉpōl malarka tirukkaṇkaḷē. 81

1297
kaṇṇār tirunuta lōṉkōlak kāvil karanoṭiyāl
paṇṇār tarappāṭu caṇpaiyar kōṇpāṇi nontiṭumeṉ
ṟeṇṇā eḻuttañcum iṭṭapoṉ tāḷaṅkaḷ īyakkaṇṭum
maṇṇār cilarcaṇpai nātaṉai ēttār varuntuvatē. 82

1298
varuntuṅ kolāṅkaḻal maṇmicai ēkiṭiṉ eṉṟumeṉṟārt
tiruntum pukaḻcṇpai ñāṉacam pantaṟkuc cīrmaṇikaḷ
poruntuñ civikai koṭuttaṉaṉ kāṇpuṇa rittikaḻnañ
caruntum pirāṉnam arattuṟai mēya arumporuḷē. 83

1299
poruḷeṉa eṉṉaittaṉ poṟkaḻal kāṭṭip pukunteṉakkiṅ
karuḷiya cīrttiru ñāṉacam pantaṉ aruḷilarpōl
veruḷiṉa māṉiṉmeṉ nōkkiyai viṭṭu viḻunitiyiṉ
tiraḷiṉai ātarit tāṉaṉṟu cālaeṉ cintaṉaikkē. 84

1300
cintaiyait tēṉait tiruvā vaṭutuṟai yuḷtikaḻum
entaiyaip pāṭal icaittut tolaiyā nitiyameytit
tantaiyait tīttoḻil mūṭṭiya kōṉcaraṇ cārvilarēl
nintaiyaip peṟṟoḻi yātiran tēkaram nīṭṭuvarē. 85

1301
nīṭṭuva rōtatto ṭēṟiya caṅkam nekumuḷarit
tōṭṭuveṇ muttam coricaṇpai nātaṉ toḻātavaril
vēṭṭuvar vēṭṭataṇ ṇīriṉuk kuṇṇīr uṇakkuḻitta
kāṭṭuvar ūṟal parukuṅ kolāmem kaṇaṅkuḻaiyē. 86

1302
kuḻaikkiṉṟa koṉṟaipoṉ pōla malaranuṅ kūṭṭamellām
aḻaikkiṉṟa koṇṭal iyampuṉ ṉilaiyakaṉ ṟārvaravu
piḻaikkiṉ ṟatukoleṉ ṟañciyoṇ caṇpaip pirāṉpuṟavat
tiḻaikkiṉṟa kūṭal muṭiyaeṇ ṇāta iḷaṅkoṭikkē. 87

1303
koṭittēr avuṇar kuḻāmaṉal ūṭṭiya kuṉṟavilli
aṭittērkaruttiṉ arukā caṉiyai aṇiyiḻaiyār
muṭittēr kamalam kavarvāṉ muripuru vaccilaiyāl
vaṭittēr nayaṉak kaṇaiyiṇai kōttu vaḷaittaṉarē. 88

1304
vaḷaipaṭu taṇkaṭal koccai vayavaṉ malarkkaḻaṟkē
vaḷaipaṭu nīṇmuṭi vārpuṉa lūraṉtaṉ nīrilaṅku
vaḷaipaṭu kaṇṇiyar tampotut tampalam nāṟuminta
vaḷaipaṭu kiṅkiṇik kālmaintaṉ vāyiṉ maṇimuttamē. 98

1305
muttaṉa veṇṇakai yārmayal māṟṟi muṟaivaḻuvā
tettaṉai kālamniṉ ṟēttum avariṉum eṉpaṇinta
pittaṉai eṅkaḷ pirāṉai aṇaiva teḷitukaṇṭīr
attaṉai ñāṉacama pantaṉaip pātam aṭaintavarkkē. 90

1306
aṭaittatu māmaṟaik kāṭartam kōyiṟ kataviṉaiyaṉ
ṟuṭaittatu pāṇaṉtaṉ yāḻiṉ oliyai urakaviṭam
tuṭaittatu tōṇi purattuk kiṟaivaṉ cuṭaroḷivāy
paṭaittatu taṇmaiyai naḷḷāṟ ṟaracu paṇittiṭavē. 91

1307
paṇipaṭu nuṇṇiṭai pātam poṟāpala kātameṉṟu
taṇipaṭum iṉcoṟka ḷāltavirt tēṟkut taḻalumiḻkāṉ
maṇipaṭu poṟkaḻal ñāṉacam pantaṉ maruvalarpōl
tuṇipaṭu vēlaṉṉa kaṇṇiyeṉ ṉōvantu tōṉṟiyatē. 92

1308
tōṉṟaltaṉ ṉōṭuṭaṉ ēkiya cuntarap pūṇmulaiyai
īṉṟava rēinta ēntiḻai yāravar ivvaḷavil
vāṉṟavar cūḻun tamiḻā karaṉtaṉ vaṭavaraiyē
pōṉṟapoṉ māṭak kaḻumala nāṭu poruntuvarē. 93

1309
poruntiṭu ñāṉat tamiḻā karaṉpati poṟpuricai
tiruntiya tōṇi purattuk kiṟaivaṉ tiruvaruḷāl
karuntaṭam nīreḻu kālaiyil kākū kaḻumalameṉ
ṟiruntiṭa vāmeṉṟu vāṉava rāki iyaṅkiyatē. 94

1310
iyalā taṉapala cintaiya rāyiya luṅkoleṉṟu
muyalā taṉavē muyaṉṟuvaṉ mōkac cuḻiaḻuntic
ceyalār varaimatil kāḻiyar kōṉtiru nāmaṅkaḷuk
kayalār eṉappala kālaṅkaḷ pōkkuvar ātarkaḷē. 95

1311
ātara vumpayap pumivaḷ eytiṉaḷ eṉṟayalār
mātar avañcolli eṉṉai nakuvatu māmaṟaiyiṉ
ōtara vampoli kāḻit tamiḻā karaṉoṭaṉṟē
tītara vampaṭa aṉṉaieṉ ṉōpala ceppuvatē. 96

1312
ceppiya eṉṉa tavammuyaṉ ṟēṉnalla centamiḻāl
oppuṭai mālait tamiḻā karaṉai uṇarvuṭaiyōr
kaṟpuṭai vāymoḻi ēttum paṭikata ṟiṭṭivara
maṟpaṭu tollaik kaṭalpuṭai cūḻtaru maṇṇiṭaiyē. 97

1313
maṇṇil tikaḻcaṇpai nātaṉai vātiṉil valamaṇaip
paṇṇaik kaḻuviṉ nutivaittem panta viṉaiaṟukkum
kaṇṇaik katiyait tamiḻā karaṉaieṅ kaṟpakattait
tiṇṇaṟ ṟoṭaiyal kavuṇiyar tīpaṉaic cērntaṉamē. 98

1314
cērum pukaḻttiru ñāṉacam pantaṉai yāṉuraitta
pērun tamiḻppā ivaival lavarpeṟṟa iṉpulakam
kārun tirumiṭaṟ ṟāyaru ḷāyeṉṟu kaitoḻuvar
nīrum malarum koḷāneṭu mālum piramaṉumē. 99

1315
piramā puramveṅ kurucaṇpai tōṇi pukalikoccai
ciramār puramnaṟ puṟavan tarāykāḻi vēṇupuram
varamār poḻiltiru ñāṉacam pantaṉ patikkumikka
paramār kaḻumalam paṉṉiru nāmamip pārakattē. 100

1316
pārakalat tuṉpam kaṭantamara rāṟpaṇiyum
ērakalam peṟṟālum iṉṉātāl - kārakiliṉ
tūmam kamaḻmāṭat tōṇi purattalaivaṉ
nāmañ cevikkicaiyā nāḷ. 101

tirucciṟṟampalam


12.5 nampiyāṇṭār nampi aruḷic ceyta
āḷuṭaiyapiḷḷaiyār tiruccaṇpai viruttam (1317 -1327)



1317
pālit teḻiltaṅku pārmukam uyyap paṟitalaiyōr
māluṟ ṟaḻunta avatarit tōṉmaṇi nīrkkamalat
tālit talarmicai aṉṉam naṭappa aṇaṅkiteṉṉāc
cālit talaipaṇi caṇpaiyar kāvalaṉ campantaṉē. 1

1318
koṅkutaṅ kuṅkuñci kūṭāp paruvattuk kuṉṟavilli
paṅkutaṅkum maṅkai taṉṉaruḷ peṟṟavaṉ paimpuṇarip
poṅkuvaṅ kappuṉal cērtta putumaṇap puṉṉaiyiṉkīḻc
caṅkutaṅ kumvayaṟ caṇpaiyar kāvalaṉ campantaṉē. 2

1319
kuvaḷaik karuṅkaṇ koṭiyiṭai tuṉpam taviraaṉṟu
tuvaḷat toṭuviṭam tīrtta tamiḻiṉ tokaiceytavaṉ
tivaḷak koṭikkuṉṟa māḷikaic cūḷikaic ceṉṉiyiṉvāyt
tavaḷap piṟaitaṅku caṇpaiyar kāvalaṉ campantaṉē. 3

1320
kaḷḷam poḻilnaṉi paḷḷit taṭaṅkaṭam ākkiaḵtē
veḷḷam paṇineytal ākkiya vittakaṉ veṇkuruku
puḷḷoṇ tavaḷap puricaṅko ṭālak kayalukaḷat
taḷḷan taṭampuṉal caṇpaiyar kāvalaṉ campantaṉē. 4

1321
āṟatē ṟuñcaṭai yāṉaruḷ mēva avaṉiyarkku
vīṟatē ṟuntami ḻālvaḻi kaṇṭavaṉ meṉkiḷimān
tēṟalkō tittūṟu caṇpakam tāvic ceḻuṅkamukiṉ
tāṟatē ṟumpoḻiṟ caṇpaiyar kāvalaṉ campantaṉē. 5

1322
antamun tumpiṟa vittuyar tīra araṉaṭikkē
pantamun tumtamiḻ ceyta parāparaṉ paintaṭattēṉ
vantumun tumnantam muttaṅ koṭuppa vayaṟkayalē
cantamun tumpoḻiṟ caṇpaiyar kāvalaṉ campantaṉē. 6

1323
puṇṭalaik kuñcarap pōrvaiyar kōyiṟ pukaaṭaikkum
oṇṭalait taṇṭamiḻk kuṇṭā caṉiumpar pampimiṉṉum
koṇṭalaik kaṇṭuvaṇ ṭāṭap peṭaiyoṭum kokkuṟaṅkum
taṇṭalaik kuṇṭakaḻc caṇpaiyar kāvalaṉ campantaṉē. 7

1324
eṇṭalaik kuntalai vaṉkaḻal cūṭieṉ uḷḷamveḷḷam
kaṇṭalaip pattaṉ kaḻaltanta vaṉkatir muttanattam
viṇṭalaip pattiyil ōṭum viravi miḷarpavaḷam
taṇṭalaik kumkaṭaṟ caṇpaiyar kāvalaṉ campantaṉē. 8

1325
āṟumaṇ ṭappaṇṭu ceñcol naṭātti amaṇmuḻutum
pāṟumaṇ ṭakkaṇṭa caiva cikāmaṇi paintaṭatta
cēṟumaṇ ṭaccaṅku ceṅkayal tēmāṅ kaṉicitaṟic
cāṟumaṇ ṭumvayal caṇpaiyar kāvalaṉ campantaṉē. 9

1326
viṭantiḷaik kumara valkulmeṉ kūntal perumaṇattiṉ
vaṭantiḷaik kuṅkoṅkai pulkiya maṉmataṉ vaṇkatalik
kaṭantiḷait tukkaḻu nīrpulki olkik karumpuriñcit
taṭantiḷaik kumpuṉal caṇpaiyar kāvalaṉ campantaṉē. 10

1327
pālitta koṅku kuvaḷaikaḷ ḷampoḻil kīḻpparantu
ālippa āṟatē ṟuṅkaḻa ṉic caṇpai antamuntu
mēliṭṭa puṇṭalaik kuñcarat teṇṭalaik kuntalaivaṉ
kōliṭṭa vāṟu viṭantiḷaik kumara valkulaiyē. 11

tirucciṟṟampalam


12.6 nampiyāṇṭār nampi aruḷic ceyta
āḷuṭaiya piḷḷaiyār tirumummaṇikkōvai (1328 -1357)



1328
tiṅkaṭ koḻuntoṭu poṅkaravu tiḷaikkum
kaṅkaip pēriyāṟṟuk kaṭuvaraṟ kaluḻiyiṉ
itaḻiyiṉ cempoṉ irukarai citaṟip
putalerukku malarttum puripuṉ caṭaiyōṉ
tiruvaruḷ peṟṟa irupiṟap pāḷaṉ ...(5)

muttī vēḷvi nāṉmaṟai vaḷara
aivēḷ vuyartta aṟutoḻi lāḷaṉ
ēḻicai yāḻai eṇṭicai aṟiyat
tuṇṭap paṭutta taṇṭamiḻ virakaṉ
kāḻi nāṭaṉ kavuṇiyar talaivaṉ ...(10)

māḻai nōkki malaimakaḷ putalvaṉ
tiruntiya pāṭal virumpiṉark kallatu
kaṭuntuyar uṭpukak kaiviḷik kumin
neṭumpiṟa vikkaṭal nīntuva taritē. 1

1329
ariyōṭu nāṉmukattōṉ āticurark kellām
teriyāmai centaḻalāy niṉṟa - oruvaṉcīr
taṉtalaiyiṉ mēltaritta campantaṉ tāḷiṇaikaḷ
eṉtalaiyiṉ mēlirukka eṉṟu. 2

1330
eṉṟum aṭiyavar uḷḷat tiruppaṉa ivvulakōr
naṉṟu malarkoṭu tūvit tutippaṉa nallacaṅkat
toṉṟum pulavarkaḷ yāppuk kuriyaṉa oṇkaliyaip
poṉṟum kavuṇiyaṉ caiva cikāmaṇi poṉṉaṭiyē. 3

1331
aṭuciṉak kaṭakari atupaṭa uritta
paṭarcaṭaik kaṭavuḷtaṉ tiruvaruḷ ataṉāl piṟantatu
kaḻumalam eṉṉum kaṭinaka ratuvē vaḷarntatu
tēṅkamaḻ vāvic cilamparai yaṉpeṟu
pūṅkuḻal mātiṭu pōṉakam uṇṭē peṟṟatu ...(5)

kuḻakaṉaip pāṭik kōlak kāppuk
kaḻakuṭaic cempoṟ ṟāḷam avaiyē tīrttatu
tātamar marukaṟ caṭaiyaṉaip pāṭip
pētuṟu peṇṇiṉ kaṇavaṉai viṭamē aṭaittatu
araicō ṭicaiyā aṇimaṟaik kāṭṭuk ...(10)

kuraicēr kuṭumik koḻumaṇik katavē ēṟiṟṟu
attiyum māvum tavira arattuṟai
muttiṉ civikai muṉṉāḷ peṟṟē pāṭiṟṟu
arumaṟai ōttūr āṇpaṉai ataṉaip
peruniṟam eytum peṇpaṉai yāvē koṇṭatu ...(15)

pūviṭu matuvil poṟivaṇ ṭuḻalum
āvaṭu tuṟaiyil poṉṉā yiramē kaṇṭatu
uṟiyoṭu pīli orukaiyiṟ koḷḷum
paṟitalaic camaṇaip palkaḻu micaiyē nīttatu
aviḻccuvai yēaṟin taraṉaṭi paravum ...(20)

tamiḻccuvai aṟiyāt tampaṅ kaḷaiyē niṉaintatu
aḷḷaṟ paḻaṉak koḷḷam pūtūr
ikkarai ōṭam akkaraic celavē mikkavar
ūṉacam pantam aṟuttuyak koḷavala
ñāṉacam pantaṉiñ ñālat tiṭaiyē. ...(25) 4

1332
nilattukku mēlāṟu nīṭulakat tuccit
talattukku mēlētāṉ eṉpar - colattakka
cuttarkaḷcēr kāḻic curaṉñāṉa campantaṉ
pattarkaḷpōy vāḻum pati. 5

1333
patikam palapāṭi nīṭiya piḷḷai paracutaraṟ
katikam aṇukkaṉ amaṇarkkuk kālaṉ avataritta
matiyam tavaḻmāṭa māḷikaik kāḻieṉ ṟālvaṇaṅkār
otiyam paṇaipōl viḻuvaran tōcila ūmarkaḷē. 6

1334
kavaḷa māḷikait tivaḷum yāṉaiyiṉ
kavuḷtalaik kumpattu
umparp pataṇat tamputam tiḷaikkum
peruvaḷam taḻīit tiruvaḷar pukali
viḷaṅkap piṟanta vaḷaṅkoḷcam pantaṉ ....(5)

karutiyañ cevvic curutiyañ cilampil
tēmaru tiṉaivaḷar kāmaru puṉattu
mummatañ coriyum vemmukak kaimmā
mūri maruppiṉ cīriya muttuk
koṭuñcilai vaḷaittē koṭuñcaran turantu ...(10)

muṟpaṭa vantu muyaṉṟaṅ kutavicey
veṟpaṉuk kalatu
cuṇaṅkaṇi meṉmulaic curikuḻal mātiṉai
maṇañceya matippatu namakkuvaṉ paḻiyē. 7

1335
paḻioṉṟum ōrātē pāyiṭukki vāḷā
kaḻiyuñ camaṇkaiyar tammai - aḻiyat
turantaraṅkac ceṟṟāṉ curumparaṟṟum pātam
nirantarampōy neñcē niṉai. 8

1336
niṉaiā taraveyti mēkalai nekku vaḷaicarivāḷ
taṉaiāva eṉṟiṉ ṟaruḷuti yētaṭañ cālivayaṟ
kaṉaiyā varumēti kaṉṟuk kiraṅkittaṉ kālvaḻipāl
naṉaiyā varuṅkāḻi mēviya cīrñāṉa campantaṉē. 9

1337
taṉamali kamalat tiruveṉum celvi
viruppoṭu tiḷaikkum vīyā iṉpattu
āṭaka māṭam nīṭuteṉ pukalik
kāmaru kaviṉār kavuṇiyar talaiva
poṟpamar tōḷa naṟṟamiḻ viraka ...(5)

malaimakaḷ putalva kalaipayil nāva niṉātu
poṅkoḷi mārpil taṅkiya tirunīṟu
ātarit tiṟaiñciya pētaiyar kaiyil
veḷvaḷai vāṅkic cempoṉ koṭuttaliṉ
piḷḷai yāvatu terintatu piṟarkkē. ...(10) 10

1338
piṟaviyeṉum pollāp peruṅkaṭalai nīntat
tuṟaviyeṉum tōṟṟōṇi kaṇṭīr -niṟaiulakiṟ
poṉmālai mārpaṉ puṉaṟkāḻic campantaṉ
taṉmālai ñāṉat tamiḻ. 11

1339
ñāṉan tiraḷaiyi lēuṇ ṭaṉaiyeṉṟu nāṭaṟiyac
cōṉan tarukuḻa lārcol liṭāmuṉ curumpukaṭkup
pāṉan tarupaṅka yattār koṭupaṭaic cālvaḻiyē
kūṉan turuḷvayal cūḻkāḻi mēviya koṟṟavaṉē. 12

1340
avaṉitalam neriya etiretir malaiic
corimatak kaḷiṟṟu mattakam pōḻntu
ceñcē ṟāṭic celvaṉa ariyē eñcāp
paṭavara vuccip parumaṇi pituṅkap
piṭariṭaip pāyvaṉa pēḻvāyp puliyē iṭaiyiṭaic ...(5)

ceṟiyiruḷ uruvac cēṇvicum pataṉiṟ
poṟiyeṉa viḻuvaṉa poṅkoḷi miṉṉē
uṟuciṉa varaiyāl untiya kaluḻik
karaiyāl uḻalvaṉa karaṭiyiṉ kaṇaṉē niraiyār
porukaṭal utainta curimukac caṅku ....(10)

ceṅkayal kiḻitta paṅkaya malariṉ
cemmaṭal niṟaiya veṇmut tutirkkum
paḻaṉak kaḻaṉik kaḻumala nāṭaṉ
vaikaiyil amaṇarai vātucey taṟutta
caiva cikāmaṇi campantaṉ veṟpiṟ ...(15)

ciṟukiṭai yavaḷtaṉ perumulai puṇarvāṉ
neṟiyiṉil varaloḻi nīmalai yōṉē. 13

1341
malaittalaṅkaḷ mītēṟi mātavaṅkaḷ ceytu
mulaitṭaṅkaḷ nīttālum mūppar - kalaittalaivaṉ
campantaṟ kāḷāyt taṭaṅkāḻi kaikūppit
tampantam tīrātār tām. 14

1342
tāmarai mātavi cēṟiya nāṉmukaṉ taṉpatipōl
kāmaru cīrvaḷar kāḻinaṉ ṉāṭaṉ kavittiṟattu
nāmaru mātavar pōlaḻa kīntunal villipiṉṉē
nīrmaru vāta curatteṅṅaṉ ēkumeṉ nēriḻaiyē. 15

1343
iḻaikeḻu meṉmulai itaḻimeṉ malarkoyat
taḻaivara ocitta taṭampoḻil ituvē kāmar
cuṉaikuṭain tēṟit tukilatu puṉaiyaniṉṟu
eṉaiyuṅ kaṇṭu veḷkiṭam ituvē tiṉaitoṟum
pāykiḷi iriyap paivan tēṟi ...(5)

āyaveṉ ṟirukkum aṇipparaṇ ituvē ītē
iṉpuṟu ciṟucol avaipala iyaṟṟi
aṉpucey teṉṉai āṭkoḷum iṭamē poṉpurai
taṭamalark kamalak kuṭumiyi liruntu
naṟṟoḻil puriyum nāṉmukaṉ nāṭṭaip ...(10)

puṟkaṭai kaḻīip poṅku carāvattu
neyttuṭup peṭutta muttīp pukaiyāl
nāḷtoṟum maṟaikkuñ cēṭuṟu kāḻi
eṇṭicai niṟainta taṇṭamiḻ virakaṉ
nalaṅkalan tōṅkum vilaṅkaliṉ māṭṭup ...(15)
pūmpuṉam ataṉiṟ kāmpaṉa tōḷi
pañcil tiruntapaṭi nōvap pōyeṉai
vañcit tirunta maṇiyaṟai ituvē. 16

1344
vēḻaṅkaḷ eypavarkku villāva tikkālam
āḻaṅ kaṭalmuttam vantalaikkum - nīḷvayalcūḻ
vāyntativaṇ māṭa matiṟkāḻik kōṉcilampiṟ
cāyntatu vaṇtaḻaiyō tāṉ. 17

1345
taḻaikkiṉṟa cīrmiku ñāṉacam pantaṉ taṭamalaivāy
aḻaikkiṉṟa maññaik kalarntaṉa kōṭalam peytiṭuvāṉ
iḻaikkiṉṟa tantarat tintira cāpamniṉ eṇṇamoṉṟum
piḻaikkiṉṟa tillainaṟ ṟērvantu tōṉṟiṟṟup peyvaḷaiyē. 18

1346
vaḷaikāl manti māmarap pontil
viḷaitēṉ uṇṭu vēṇuviṉ tuṇiyāṟ
pāṟai yiltuyil paṉaikkai vēḻattai
unti eḻuppum antaṇ cilampa aḵtiṅku
eṉṉaiyar iṅku varuvar palarē ...(5)

aṉṉai kāṇil alartūṟ ṟummē poṉṉār
ciṟuparaṟ karanta viḷikuraṟ kiṅkiṇi
cēvaṭi pullic cilkural iyaṟṟi
amutuṇ cevvāy aruvi tūṅkat
tāḷam piriyāt taṭakkai acaittuc ....(10)

ciṟukūt tiyaṟṟic civaṉaruḷ peṟṟa
naṟṟamiḻ virakaṉ paṟṟalar pōla
iṭuṅkiya maṉattoṭum oṭuṅkiya ceṉṟu
parutiyuṅ kuṭakaṭal pāyntaṉaṉ
karutiniṟ patupiḻai kaṅkulip puṉattē. ..(15) 19

1347
tēmpuṉamē uṉṉait tirintu toḻukiṉṟēṉ
vāmpukaḻcēr campantaṉ māṟṟalarpōl - tēmpi
aḻutakaṉṟāḷ eṉṉā taṇimalaiyar vantāl
toḻatakaṉṟāḷ eṉṟunī collu. 20

1348
coṟceṟi nīḷkavi ceytaṉṟu vaikaiyil tolamaṇar
paṟceṟi yāvaṇṇam kāttacam pantaṉ payilcilampil
kaṟceṟi vārcuṉai nīrkuṭain tāṭum kaṉaṅkuḻaiyai
iṟceṟi yāvaṇṇam kāttilai vāḻi irumpuṉamē. 21

1349
puṉalaṟa vaṟanta puṉmuḷi curattuc
ciṉamali vēṭar ceñcaram urīip
paṭukalaik kuḷampiṉ muṭuku nāṟṟat
tāṭum araviṉ akaṭu tīyap
pāṭu takaiyiṉ pañcuraṅ kēṭṭuk ...(5)

kaḷḷiyaṅ kavaṭṭiṭaip paḷḷi koḷḷum
poṟivarip puṟavē uṟavalai kāṇnī naṟaikamaḻ
tēmpuṉal vāvit tirukkaḻu malattup
paiyara vacaitta teyva nāyakaṉ
taṉaruḷ peṟṟa poṉṉaṇik kuṉṟam ....(10)

māṉacam pantam maṇmicait tuṟanta
ñāṉacam pantaṉai nayavār kiḷaipōl
viṉaiyēṉ irukkum maṉaipiri yāta
vañci maruṅkul añcoṟ kiḷḷai
ētilaṉ piṉcela vilakkā toḻintaṉai ..(15)
ātaliṉ puṟavē uṟavalai nīyē. 22

1350
alaikaṭaliṉ mītōṭi annuḷaiyar vīcum
valaikaṭalil vantēṟu caṅkam - alarkaṭalai
veṇmut taviḻvayalcūḻ vīṅkupuṉaṟ kāḻiyē
oṇmut tamiḻpayantāṉ ūr. 23

1351
ūrum pacumpura vittēr oḷitta toḷivicumpil
kūrum iruḷoṭu kōḻikaṇ tuñcā koṭuviṉaiyēṟ
kārum uṇarntilar ñāṉacam pantaṉan tāmaraiyiṉ
tārum tarukilaṉ eṅṅaṉam yāṉcaṅku tāṅkuvatē. 24

1352
tēmali kamalap pūmali paṭappait
talaimuka ṭēṟi iḷaveyiṟ kāyum
kavaṭic ciṟukāṟ karkkaṭa kattaic
cuvaṭic ciyaṅkum cūlnari mutukait
tuṉṉi eḻuntu cennel mōtum ...(5)

kāḻi nāṭṭuk kavuṇiyar kulattai
vāḻat tōṉṟiya vaṇṭamiḻ virakaṉ
teṇṭiraik kaṭalvāyk
kāṇṭaku cevvik kaḷiṟukaḷ ukutta
muṭṭaimuṉ kavarum peṭṭaiyaṅ kurukē ....(10)

vāṭai aṭippa vaikaṟaip pōtiṟ
taṉinī pōntu paṉinīr oḻukak
kūcik kuḷirntu pēcā tiruntu
mēṉi veḷutta kāraṇam uraiyāy
iṅkut taṇanteyti numarum ...(15)

iṉṉamvan tilarō colliḷaṅ kurukē. 25

1353
kurukum paṇilamum kūṉnantum cēlum
perukum vayaṟkāḻip piḷḷai - arukantar
muṉkalaṅka naṭṭa muṭaikeḻumu māliṉṉam
puṉkalaṅkal vaikaip puṉal. 26

1354
puṉamā mayilcāyal kaṇṭumuṉ pōkā kiḷipiriyā
iṉamāṉ viḻiokkum eṉṟuviṭ ṭēkā irunilattuk
kaṉamā matiṟkāḻi ñāṉacam pantaṉ kaṭamalaivāyt
tiṉaimā tivaḷkākka eṅkē viḷaiyum ceḻuṅkatirē. 27

1355
katirmati nuḻaiyum paṭarcaṭai makuṭat
toruttiyaik karanta viruttaṉaip pāṭi
muttiṉ civikai muṉṉāṭ peṟṟa
attaṉ kāḻi nāṭṭuṟai aṇaṅkō moytteḻu
tāmarai allit taviciṭai vaḷarnta ...(5)

kāmaru celvak kaṉaṅkuḻai avaḷō mīmarut
taruvaḷar vicumpil tavaneṟi kalakkum
uruvaḷar koṅkai uruppaci tāṉō
vāruṇak kompō mataṉaṉ koṭiyō
āraṇi yattuḷ arunteyva matuvō ....(10)

vaṇṭamar kuḻalum keṇṭaiyaṅ kaṇṇum
vañci maruṅkum kiñcuka vāyum
ēntiḷa mulaiyum kāntaḷaṅ kaiyum
ōviyar taṅkaḷ oṇmati kāṭṭum
vaṭṭikaip palakai vāṉtuki likaiyāl ...(15)

iyakkutaṟ kariyatōr uruvukaṇ ṭeṉṉai
mayakkavan tutittatōr vaṭivitu tāṉē. 28

1356
vaṭikkaṇṇi yāḷaiiv vāṉcuratti ṉūṭē
kaṭikkaṇṇi yāṉōṭum kaṇṭōm - vaṭikkaṇṇi
māmpoḻilcēr vaikai amaṇmalaintāṉ vaṇkāḻip
pūmpoḻilē cērntiruppār pukku. 29

1357
kuruntum taraḷamum pōlvaṇṇa veṇṇakaik koymalarāḷ
poruntum tiraḷpuyat taṇṇalcam pantaṉpoṟ ṟāmaraikkā
varuntum tiraḷkoṅkai maṅkaiyai vāṭṭiṉai vāṉakattē
tiruntum tiraḷmukil muntivan tēṟutiṅ kaṭkoḻuntē. 30

tirucciṟṟampalam


12.7 nampiyāṇṭār nampi aruḷic ceyta
āḷuṭaiyapiḷḷaiyār tiruvulāmālai (1358)



1358
tiruntiyacīrc centā maraittaṭattuc ceṉṟōr
iruntaṇ iḷamēti pāyap - poruntiya

puḷḷiriyap poṅku kayalveruvap pūṅkuvaḷaik
kaḷḷiriyac ceṅkaḻunīr kālcitaiyat - tuḷḷik

kurukiriyak kūṉiṟavam pāyak kaḷiṟu
murukuviri poykaiyiṉkaṇ mūḻka -veruvuṟṟa

kōṭṭakattup pāyvāḷaik kaṇṭalavaṉ kūcippōyt
tōṭṭakatta cennel tuṟaiyaṭaiyac - cēṭṭakatta

kāvi mukamalarak kārnīlam kaṇpaṭuppa
vāvikkaṇ neytal alamara - mēviya (5)

aṉṉam tuyiliḻappa añciṟaicēr vaṇṭiṉaṅkaḷ
tuṉṉum tuṇaiiḻappac cūḻkiṭaṅkil - maṉṉiya

vaḷḷai nakaikāṭṭa vaṇkumutam vāykāṭṭat
teḷḷupuṉaṟ paṅkayaṅkaḷ tēṉkāṭṭa - meḷḷa

nilavu malaraṇaiyiṉ niṉṟiḻinta caṅkam
ilakukatir nittilaṅkaḷ īṉa - ulaviya

mallaip paḻaṉattu vārpiracam mītaḻiya
ollai varampiṭaṟi ōṭippōyp - pulliya

pācaṭaiya cennel paṭaroḷiyāl palkatirōṉ
tēcaṭaiya ōṅku ceṟuvukaḷum - mācilnīr (10)

nittilattiṉ cāyum nikaḻmaraka tattōlum
tottoḷi cempoṉ toḻiṟpariya - moytta

pavaḷattiṉ cevviyum pāṅkaṇaiya ōṅkit
tivaḷak koṭimaruṅkil cērttit - tuvaḷāmaip

paṭṭāṭai koṇṭuṭuttup paintō ṭilaṅkukuḻai
iṭṭamainta kaṇṇār iḷaṅkamukum - viṭṭoḷicēr

kaṇkaḷ aḻalcitaṟik kāyciṉatta vāymatattut
taṇṭalaiyiṉ nīḻal taṟiyaṇaintu - koṇṭa

kolaipuriyā nīrmaiyavāyk kompuvaḷait tēnti
malaiyu maravaṭivaṅ koṇṭāṅ - kilaineruṅku (15)

cūtat tiraḷum tokukaṉika ḷālnivanta
mētakucīrt teṅkiṉ viyaṉpoḻilum - pōtuṟ

ṟiṉamoruṅku cevviyavāy iṉtēṉ tatumpu
kaṉineruṅku tiṇkatalik kāṭum - naṉiviḷaṅku

nāṟṟattāl eṇṭicaiyum vantu nalañciṟappa
ūṟṟu maṭutta uyarpalavum -māṟṟamarum

mañcaḷ eḻilvaḷamum mātuḷaiyiṉ vārpoḻilum
iñci iḷaṅkāviṉ īṭṭamum - eñcāta

kūntaṟ kamukum kuḷirpāṭa latteḻilum
vāyntacīr caṇpakattiṉ vaṇkāṭum - ēnteḻilār (20)

mātaviyum puṉṉaiyum maṇṇum malarkkuravum
kētakaiyum eṅkum keḻīiip - pōtiṉ

iḷanteṉṟal vantacaippa eṇṭicaiyum vācam
vaḷantuṉṟu vārpoḻiliṉ māṭē - kiḷarnteṅkum

ālai oliyum arivār kuraloliyum
cōlaik kiḷimiḻaṟṟum colloliyum - ālum

aṟupataṅkaḷ ārppoliyum āṉṟapoli veyti
uṟutirainīr vēlai olippa - veṟikamaḻum

nantā vaṉattiyalpum naṟṟavattōr cārviṭamum
antamil cīrār aḻakiṉāl - muntip (25)

pukaḻvārun taṉmaiyatāyp pūtalattuḷ ōṅki
nikaḻkiṭaṅkum cūḻkiṭappa nērē - tikaḻa

muḷainiraittu mūric ciṟaivakuttu moytta
puḷakattiṉ pāmpuricūḻ pōki - vaḷara

irumpataṇañ cēra iruttieḻil nāñcil
maruṅkaṉaiya aṭṭālai yiṭṭup - poruntiyacīrt

tōmaramum tollaip poṟivīci yantiramum
kāmaramum ēppuḻaiyum kaikalantu - mīmaruvum

veṅkatirōṉ tērvilaṅka mikkuyarnta mēruppōṉ
ṟaṅkaṉakat tiñci aṇipeṟṟup - poṅkoḷicēr (30)

māḷikaiyum maṉṉiyacīr maṇṭapamum oṇtalatta
cūḷikaiyum tuṟṟeḻunta teṟṟikaḷum - vāḷoḷiya

nāṭaka cālaiyum naṉpoṟ kapōtañcēr
pīṭamaitta māṭattiṉ peṟṟiyum - kēṭil

uruvu peṟavakutta ampalamum ōṅku
teruvum vakuttacey kuṉṟum -maruviṉiya

cittirak kāvum ceḻumpoḻilum vāvikaḷum
nittilañcēr nīṭu nilaikkaḷamum - etticaiyum

tuṉṉi eḻilciṟappac cōti malarmaṭantai
maṉṉi makiḻntuṟaiyum vāymaittāyp - poṉṉum (35)

marakatamum nittilamum māmaṇiyum pēṇi
iravalarkaṭ keppōtum īntum - karavātu

kaṟpakamum kārumeṉak kaṟṟavarkkum naṟṟavarkkum
tappāk koṭaivaḷarkkuñ cāyāta - ceppattāl

poymmai kaṭintu pukaḻparintu pūtalattu
meymmai talaiciṟantu mētakkum - uṇmai

maṟaipayilvār maṉṉu viyākaraṇak kēḷvit
tuṟaipayilvār toṉṉūl payilvār - muṟaimaiyāl

ākamaṅkaḷ kēṭpār aruṅkalainūl ātarittup
pōkam oṭuṅkāp poruḷtuyppār - cōkamiṉṟi (40)

nīti nilaiuṇarvār nīḷnilattuḷ aimpulaṉum
kātal viṭutavaṅkaḷ kāmuṟuvār - āti

aruṅkalainūl ōtuvār ātarittu veṉṟik
karuṅkalinīṅ kakkaṉalva kuppār - oruṅkiruntu

kāmanūl kēṭpār kalaiñāṉam kātalippār
ōmanūl ōtuvār uttarippār - pūmaṉṉum

nāṉmukaṉē aṉṉacīr nāṉūṟ ṟuvarmaṟaiyōr
tāmmaṉṉi vāḻum takaimaittāy - nāmaṉṉum

āraṇaṅkum maṟṟai aruntatiyum pōlmaṭavār
ēraṇaṅku māṭat tiṉitiruntu - cīraṇaṅku (45)

vīṇai payiṟṟuvār yāḻpayilvār mēviyacīrp
pāṇam payilvār payaṉuṟuvār - pēṇiyacīrp

pūvaikkup pāṭṭuraippār poṟkiḷikkuc coṟpayilvār
pāvaikkup poṉpuṉaintu paṇpuṟuvār - āyeṅkum

maṅkaiyarkaḷ kūṭṭamum maṉṉu ciṟārkuḻuvum
poṅkulakam ellām polivaṭaiyat - taṅkiya

vēta oliyum viḻāvoliyum melliyalār
kīta oliyum kiḷarntōṅkum - mātarār

pāvai oliyum paṟaioliyum palcaṉaṅkaḷ
mēvum oliyum viyaṉnakaram - kāvalarkaḷ (50)

pampait tuṭioliyum peḷavap paṭaioliyum
kampak kaḷiṟṟoliyum kaikalantu - nampiya

kārmuḻakkum maṟṟaik kaṭalmuḻakkum pōṟkalanta
cīrmuḻakkam eṅkum ceviṭupaṭap - pārviḷaṅku

celvam niṟaintaūr cīril tikaḻntaūr
malku malarmaṭantai maṉṉumūr - colliṉiya

ñālattu mikkaūr nāṉūṟ ṟuvarkaḷūr
vēlotta kaṇṇār viḷaṅkumūr - ālittu

maṉṉirukāl vēlai vaḷarveḷḷat tumparoṭum
paṉṉirukāl nīril mitantavūr - maṉṉum (55)

piramaṉūr vēṇupuram pērolinīr caṇpai
araṉmaṉṉu taṇkāḻi ampoṟ - cirapuram

pūntarāyk koccaivayam veṅkurup poṅkupuṉal
vāyntanal tōṇi purammaṟaiyōr - ēynta

pukali kaḻumalam pūmpuṟavam eṉṟip
pakarkiṉṟa paṇpuṟṟa tākit - tikaḻkiṉṟa

mallaic ceḻunakaram maṉṉavum vallamaṇar
ollaik kaḻuvil ulakkavum - ellaiyilā

mātavattōr vāḻavum vaiyakattōr uyyavum
mētakka vāṉōr viyappavum - ātiyām (60)

veṉṟik kalikeṭavum vētat tolimikavum
oṉṟic civaṉaṭiyār ōṅkavum - tuṉṟiya

paṉṉu tamiḻppatiṉā ṟāyira naṟpaṉuval
maṉṉu puviyavarkku vāyppavum - muṉṉiya
cintaṉaiyāṟ cīrār kavuṇiyarkkōr cēyeṉṉa
vantaṅ kavataritta vaḷḷalai - antamilcīr

ñāṉac cuṭarviḷakkai naṟṟavattōr kaṟpakattai
māṉa maṟaiyavaṟṟiṉ vāṉporuḷai - āṉacīrt

tattuvaṉai nittaṉaic caivat tavararacai
vittakattāl ōṅku viṭalaiyai - muttamiḻiṉ (65)

ceñcoṟ poruḷpayanta ciṅkattait tevvaruyir
añcat tikaḻnta aṭalurumai - eñcāmai

ātic civaṉaruḷāl ampoṉcey vaṭṭilil
kōtil amirtanukar kuñcarattait - tītaṟucīrk

kālat tokutiyum nāṉmaṟaiyiṉ kāraṇamum
mūlap poruḷum muḻutuṇarnta - cīlat

tiruñāṉa campantaṉ eṉṟulakam cērnta
orunāmat tāl uyarnta kōvai - varuperunīrp

poṉṉivaḷa nāṭaṉaip pūmpukali nāyakaṉai
maṉṉar toḻutiṟaiñcum māmaṇiyai - muṉṉē (70)

nilavu murukarkkum nīlanak kaṟkum
tolaivil pukaḻcciṟuttoṇ ṭaṟkum - kulaviya

tōḻamaiyāyt tollaip piṟappaṟutta cuntaraṉai
māḻaiyoṇkaṇ mātar mataṉaṉaic - cūḻoḷiya

kōtaivēl teṉṉaṉtaṉ kūṭal kulanakaril
vātil amaṇar valitolaiyak - kātalāl

puṇkeḻuvu cempuṉalā ṟōṭap porutavarai
vaṇkaḻuvil taitta maṟaiyōṉai - oṇkeḻuvu

ñālat tiṉaraṟiya maṉṉunaṉi paḷḷiyatu
pālai taṉaineytal ākkiyum - kālattu (75)

nīretirntu ceṉṟu neruppiṟ kuḷirpaṭaittum
pāretirnta palviṭaṅkaḷ tīrttumuṉ - nēreḻunta

yāḻai murittum iruṅkatavam tāṉaṭaittum
cūḻpuṉalil ōṭat toḻilpurintum - tāḻpoḻilcūḻ

koṅkiṟ paṉinōy paricaṉattait tīrppittum
tuṅkap puricai tokumiḻalai - aṅkataṉil

nittaṉ ceḻuṅkācu koṇṭunikaḻ nelvāyil
muttiṉ civikai mutaṟkoṇṭum - attakucīr

māyiru ñālattu maṉṉā vaṭutuṟaipuk
kāyirañ cempoṉ atukoṇṭum - māyvariya (80)

māṇputikaḻ emperumāṉ maṉṉutiru vōttūril
āṇpaṉaikaḷ peṇpaṉaikaḷ ākkiyum - pāṇparicil

kaippāṇi ottikkā ḻikkōlak kāviṟpoṟ
cappāṇi koṇṭu tarātalattuḷ - eppoḻutum

nīkkariya iṉpat tirākamiruk kukkuṟaḷ
nōkkariya pācurampal pattōṭum - ākkariya

yāḻmuri cakkaramāṟ ṟīraṭi mukkālum
pāḻimaiyāl pārakattōr tāmuyya - ūḻi

uraippamarum palpukaḻāl ōṅkaumai kōṉait
tiruppatikam pāṭavalla cēyai 7 viruppōṭu (85)

naṇṇu pukaḻmaṟaiyōr nāṟpatteṇ ṇāyiravar
eṇṇil muṉivarar īṭṭattup - paṇṇamarum

ōlakkat tuḷḷiruppa oṇkōyil vāyiliṉkaṇ
kōlak kaṭaikuṟukik kumpiṭṭāṅ - kālum

pukali vaḷanakaruḷ pūcurar pukkāṅ
kikalil pukaḻparavi yēttip - pukalicēr

vīti eḻuntaruḷa vēṇṭumeṉa viṇṇappam
ātarattāṟ ceyya avarkkaruḷi - nītiyāl

kētakaiyum caṇpakamum nērkiṭattik kīḻttāḻnta
mātaviyiṉ pōtai maruṅkaṇaittuk - kōtil (90)

iruvēli taṉṉai iṭaiyirutti īṇṭu
maruvōṭu mallikaiyai vaittāṅ - karukē

karumukaiyaik kaikalakka vaittuk kaḻunīrp
peruku piḷaviṭaiyē peytu - murukiyalum

puṉṉākan taṉṉaip puṇara iruvācci
taṉayalē mullai talaiyeṭuppa - maṉṉiya

vaṇcerunti vāynekiḻppa meḷaval alarpaṭaippat
taṇkuruntam māṭē talaiyiṟakka - oṇkamalat

tātaṭutta kaṇṇiyāl taṇṇaṟuṅ kuñcimēṟ
pōtaṭutta kōlam puṉaivittuk - kātiṟ (95)

kaṉavayira kuṇṭalaṅkaḷ cērttik kaḻuttiṉ
iṉamaṇiyiṉ āram ilakap - puṉaikaṉakat

tottaṭutta pūñcurikaic cōticēr tāḷimpam
vaittu maṇikkaṇ ṭikaipūṇṭu - muttaṭutta

kēyūram tōḷmēṟ kiṭattik kiḷarpoṉṉiṉ
vāymai peṟunūl valantikaḻa - vēyum

tamaṉiyattiṉ tāḻvaṭamum taṇṭaraḷak kōppum
cimaiya varaimārpiṟ cērtti - amaivuṟṟa

veṇṇīṟṟiṉ oṇkaḷapam maṭṭittu mēvutoḻil
oṇṇūṟ kaliṅkam uṭalpuṉaintu - tiṇṇōkkiṟ (100)

kāṟṟurumō kuṉṟō kaṭalō aṭalurumō
kūṟṟuruvō eṉṉak kotitteḻuntu - cīṟṟat

taḻalviḻittu niṉṟetirntu tālavaṭṭam vīcip
puḻaittaṭakkai koṇṭeṟintu poṅki - maḻai matattāṟ

pūtta kaṭataṭattuk pōkam mikappolinta
kāttiratta tākik kalitteṅkum - kōtta

koṭunikaḷam pōkkinimir koṇṭeḻuntu kōpit
tiṭuvaṇṭai yiṭṭuk kalittu - muṭuki

neṭunilattait tāṉuḻakki niṉṟu nikarnīt
tiṭipeyarat tāḷan tiluppi - aṭuciṉattāl (105)

kaṉṟa mukamparukik kaiyeṭut tārāyntu
veṉṟi maruppuruva veytuyirt - toṉṟiya

kūṭam araṇaḻittuk kōpuraṅka ḷaikkutti
nīṭu poḻilai nikaraḻit - tōṭip

paṇappā karaipparintu kuttip paṟitta
niṇappākai nīḷvicumpiṉ vīci - aṇaippariya

ōṭaik karuṅkaḷiṟṟai oṇparikkā rarkaḷtām
māṭaṇaiyak koṇṭu varutalumē - kūṭi

nayantu kuraṟkoṭuttu naṭpaḷittuc ceṉṟu
viyantaṇuki vēṭṭam taṇintāṅ - kuyarnta (110)
uṭaṟṟūya vācitaṉaip paṟṟimēl koṇṭāṅ
kaṭaṟkūṭaṟ canti yaṇuki - aṭutta

payilpalavum pēcip paṭupuracai nīkki
ayarvu keṭaaṇaittut taṭṭi - uyarvutaru

taṇṭupē rōcaiyiṉkaṇ tāḷkōttuc cīrcciṟut
toṇṭar piṟakaṇaiyat tōṉṟutalum - eṇṭicaiyum

palcaṉamum māvum paṭaiyum puṭaikiḷara
olloliyāl ōṅku kaṭalkiḷara - mallal

parittūraṅ koṭṭap paṭupaṇilam ārppak
karuttō ṭicaikaviñar pāṭa - viritta (115)

kuṭaipalavum cāmaraiyum toṅkalkaḷum kūṭip
puṭaiparantu pokkam paṭaippak - kaṭaipaṭu

vīti aṇukutalum veḷvaḷaiyār uḷmakiḻntu
kātal perukik kalanteṅkum - cōticēr

āṭaraṅkiṉ mēlum aṇimā ḷikaikaḷilum
cēṭaraṅkum nīḷmaṟukum teṟṟiyilum - pīṭuṭaiya

pēriḷam peṇ īṟākap pētai mutalāka
vāriḷaṅ koṅkai maṭanallār - cīrviḷaṅkap

pēṇum cilampum piṟaṅkoḷicēr āramum
pūṇum pulampap puṟappaṭṭuc - cēṇmaṟukil (120)

kāṇṭakaiya veṉṟik karuvaraimēl veṇmatipōl
īṇṭu kuṭaiyiṉ eḻil niḻaṟkīḻk -kāṇṭalumē

kaitoḻuvār niṉṟu kalaicarivār mālkoṇṭu
meytaḷarvār veḷvaḷaikaḷ pōyvīḻvār - veytuyirttup

pūmpayalai koḷvār puṇarmulaikaḷ poṉpayappār
kāmpaṉaiya meṉtōḷ kaviṉkaḻivār - tāmpayantu

veṉṟivēṟ cēyeṉṉa vēṉilvēṭ kōveṉṉa
aṉṟeṉṉa āmeṉṉa aiyuṟṟuc - ceṉṟaṇukik

kāḻik kulamatalai eṉṟutaṅ kaicōrntu
vāḻi vaḷaicariya niṉṟayarvār - pāḻimaiyāl(125)

uḷḷam nilaitaḷarnta oṇṇutalār velkaḷiṟṟai
meḷḷa naṭaveṉṟu vēṇṭuvār - kaḷḷalaṅkal

tārāmai aṉṟiyum taiyalnal lār mukattaip
pārāmai cālap payaṉ eṉpār - nērāka

eṉṉaiyē nōkkiṉāṉ ēntiḻaiyīr ippoḻutu
naṉmai namakkuṇ ṭeṉanayappār - kaimmaiyāl

oṇkalaiyum nāṇum uṭaitukilum tōṟṟavarkaḷ
vaṇkamalat tārvalintu kōṭumeṉap - paṇpiṉ

vaṭikkaṇ malarvāḷi vārpuruva vilmēl
toṭuttataran toṇṭai tuṭippap - poṭittamulaik (130)

kācaik karuṅkuḻalār kātaṟ kavuṇiyaṉpāl
pūcaṟ kamaintu puṟappaṭuvār - vācac

ceḻumalarttār iṉṟeṉakku nalkātē cīrār
kaḻumalarttār kōvē kaḻalkaḷ - toḻuvārkaḷ

aṅkōl vaḷaiyiḻakkap pōvatu niṉṉuṭaiya
ceṅkōṉmai yōveṉṟu ceppuvār-naṅkaimīr

iṉṟivaṉ nalkumēl eṇperuṅ kuṉṟattil
aṉṟamaṇar kūṭṭattai ācaḻittup - poṉṟa

uraikeḻuvu centamiḻppā oṉṟiṉāl veṉṟi
niraikaḻumēl uyttāṉai nērntu - viraimalarttār (135)

peṟṟiṭalām eṉṟirunta nammilum pētaiyarkaḷ
maṟṟuḷarō eṉṟu vakutturaippār - maṟṟivaṉē

peṇṇirakkam aṉṟē piṟainutalīr mācuṇattiṉ
naṇṇu kaṭuviṭattāl nāṭceṉṟu - viṇṇuṟṟa

āruyirai mīṭṭaṉ ṟavaḷai aṇimarukal
ūraṟiya vaitta teṉauraippār - pēriṭarāl

ēcuvār tāmuṟṟa ēcaṟavait tōḻiyarmuṉ
pēcuvār niṉṟutam pīṭaḻivār - ācaiyāl

naivār nalaṉaḻivār nāṇōṭu pūṇiḻappār
meyvāṭu vārvekuḷvār veytuyirppār - taiyalār (140)
pūntukilaip pūmālai eṉṟaṇivār pūviṉaimuṉ
cāntam eṉameyyil taivaruvār - vāynta

kiḷiyeṉṟu pāvaikkuc coṟpayilvār pantai
oḷimē kalaiyeṉ ṟuṭuppār -aḷimēvu

pūṅkuḻalār maiyalāyk kaitoḻumuṉ pōtantāṉ
ōṅkolicēr vīti yulā.


tirucciṟṟampalam


12.8 nampiyāṇṭār nampi aruḷic ceyta
āḷuṭaiya piḷḷaiyār tirukkalampakam (1359 - 1407)



1359
alaiyārnta kaṭalulakat tarunticaitō ṟaṅkaṅkē
nilaiyārnta palapatikam neṟimaṉitark kiṉitiyaṟṟi
īṅkaruḷi yempōlvārk kiṭarkeṭuttal kāraṇamāy
ōṅkupukaḻc caṇpaiyeṉum oṇpatiyuḷ utittaṉaiyē.

ceñcaṭaiveṇ matiyaṇinta civaṉentai tiruvaruḷāl
vañciyaṉa nuṇṇiṭaiyāḷ malaiyaraiyaṉ maṭappāvai
naṟkaṇṇi aḷaviṟanta ñāṉattai amirtākkip
poṟkiṇṇat taruḷpurinta pōṉakamuṉ nukarntaṉaiyē.

tōṭaṇikā tiṉaṉeṉṟum tollamarark keññāṉṟum
tēṭariya parāparaṉaic ceḻumaṟaiyiṉ akaṉporuḷai
anticcem mēṉiyaṉai aṭaiyāḷam palacolli
untaikkuk kāṇaaraṉ uvaṉāmeṉ ṟuraittaṉayē.

(ivai mūṉṟum nāṉkaṭit tāḻicai)

vaḷamali tamiḻicai vaṭakalai maṟaivala
muḷarinaṉ malaraṇi tarutiru muṭiyiṉai.

kaṭalpaṭu viṭamaṭai kaṟaimaṇi miṭaṟuṭai
aṭalkari uriyaṉai aṟivuṭai aḷaviṉai.

(ivai iraṇṭum arākam)

karumpiṉu mik kiṉiyapukaḻk kaṇṇutalviṇṇavaṉaṭimēl
parampavirum puviyavarkkup pattimaiyai viḷaittaṉaiyē.

paṉmaṟaiyōr ceytoḻilum paramacivā kamavitiyum
naṉmaṟaiyiṉ vitimuḻutum oḻiviṉṟi naviṉṟaṉaiyē.

(ivai iraṇṭum iraṇṭaṭit tāḻicai)

aṇitavat tavarkaḷuk katikavit takaṉumnī
taṇimaṉat taruḷuṭait tavaneṟik kamirtamnī
amaṇaraik kaḻunutik kaṇaivuṟut tavaṉumnī
tamiḻnalat tokaiyiṉil takucuvaip pavaṉumnī

(ivai nāṉkum nāṟcīr ōraṭi ampōtaraṅkam)

maṟaiyavark koruvaṉ nī
maruvalark kurumu nī
niṟaikuṇat toruvaṉ nī
nikarilut tamaṉum nī

(ivai nāṉkum muccīr ōraṭi ampōtaraṅkam)

ariyai nī. eḷiyai nī.
aṟavaṉ nī. tuṟavaṉ nī.
periyai na.@ī$ uriyai nī.
piḷḷai nī. vaḷḷal nī.

(ivai eṭṭum irucīr ōraṭi ampōtaraṅkam)

eṉavāṅku (itu taṉiccol)

aruntamiḻ virakaniṟ paracutum tiruntiya
niraicceḻu māḷikai nilaitoṟum nilaitoṟum
uraiccatur maṟaiyiṉ ōṅkiya olicēr
cīrkeḻu tuḻaṉit tirumukam polivuṭait
tārkeḻu taṇṭalai taṇpaṇai taḻīik (5)

kaṟṟoku puricaik kāḻiyar nāta
naṟṟoku kīrtti ñāṉacam panta
niṉperuṅ karuṇaiyai nītiyiṉ
aṉpuṭai aṭiyavark karuḷuvōy eṉavē. 1

(itu curitakam)


1360 veṇpā
eṉavē iṭarakalum iṉpamē eytum
naṉavē araṉaruḷai nāṭum - puṉalmēya
ceṅkamalat taṇtārt tiruñāṉa campantaṉ
koṅkamalat taṇkāḻik kō. 2

1361 kaṭṭaḷaik kalittuṟai
kōlap pulamaṇic cuntara māḷikaik kuntaḷavār
ēlap poḻilaṇi caṇpaiyar kōṉai iruṅkaṭalcūḻ
ñālat taṇipukaḻ ñāṉacam pantaṉai naṟṟamiḻē
pōlap palapuṉ kavikoṇṭu cēvaṭi pōṟṟuvaṉē. 3

1362 eṇcīrk kaḻineṭilaṭi āciriya viruttam
pōṟṟu vāriṭar pāṟṟiya puṉitaṉ
poḻilcu lāviya pukaliyar perumāṉ
ēṟṟa vārpukaḻ ñāṉacam pantaṉ
empi rāṉiruñ curutiyaṅ kirivāyc
cēṟṟu vārpuṉaṅ kāval purinteṉ
cintai koḷvatum ceytoḻi lāṉāl
māṟṟam nīremak kiṉṟurai ceytāl
vāci yōkuṟa mātuna līrē. 4

1363 eḻucīrk kaḻineṭilaṭi āciriya viruttam
nalamali tarumpuvaṉi niṟaiceypukaḻ iṉpamnaṉi
paṉimati aṇainta poḻilcūḻ
polamatil irumpukali atipati vitamperuku
puṉitakuṇaṉ entam iṟaivaṉ
palamali taruntamiḻiṉ vaṭakalai viṭaṅkaṉmiku
paracamaya veṉṟi aritaṉ
calamali taruṅkamala caraṇniṉaivaṉ eṉṟaṉatu
takuviṉaikaḷ poṉṟum vakaiyē. 5

1364 paṉṉirucīrk kaḻineṭilaṭi āciriya viruttam
vakaitaku muttami ḻākaraṉ maṟaipayil tippiya vācakaṉ
valakalai vittakaṉ vāṉavil matiyaṇai poṟkuvai māḷikai
tikaitikai maṭṭalar vārpoḻil tikaḻpuka likkara cākiya
tiruvaḷar vipraci kāmaṇi ceḻumala yattamiḻk kēcari
mikamata veṟṟikoḷ vāraṇa miṭaivaru ṭaikkulam yāḷikaḷ
viraviru ḷiṟṟaṉi nīṇeṟi viṉaituyar moyttuḷa vēmaṇi
nakaiyeḻi liṟkuṟa mātuṉa tarumai niṉaikkilaḷ nīyivaḷ
nacaiyiṉ muḻuppaḻi yātalmuṉ naṇukali ṉikkiri vāṇaṉē. 6

1365
vāṇila vumpuṉa lumpayil ceñcaṭai vaṇkaru ṇākaraṉai
malaimā tumaiyoṭu mivaṉā vāṉeṉa muṉṉāḷurai ceytōṉ
cēṇila vumpukaḻ māḷikai nīṭiya teṉpuka likkaracait
tiruvā ḷaṉaiyeḻi larukā caṉitaṉai maruvā tavarkiḷaipōl
nāṇila vumpaḻi yōkaru tātaya lāṉoru kāḷaiyuṭaṉ
nacaitīr nilaikolai purivē ṭuvarpayil tarukā ṉatarveyiliṟ
kēṇila vuṅkiḷi pāvaiyo ṭāyamum yāyeṉai yummoḻiyak
kiṟiyā leṉatoru makaḷpō yuṟutuyar keṭuvēṉ aṟikilaṉē. 7

1366 eṇcīrk kaḻineṭilaṭi āciriya viruttam
aṟivāki iṉpañcey tamiḻvātil veṉṟanta
amaṇāṉa vaṉkuṇṭar kaḻuvēṟa muṉkaṇṭa
ceṟimāṭa vaṇcaṇpai nakarāḷi yeṉtantai
tiruñāṉa campantaṉ aṇinīṭu tiṇkuṉṟil
neṟiyāla maṇṭuṉṟi muṉaināḷci ṉaṅkoṇṭu
niṟaivār puṉantiṉṟu makaḷmēl varuntuṅka
veṟiyār matantaṅku katavā raṇaṅkoṉṟa
vekuḷāta nañcintai viṟalāṉ uḷaṉpaṇṭē. 8

1367 patiṉcīrk kaḻineṭilaṭi āciriya viruttam
paṇṭamutu ceytatumai naṅkaiyaruḷ mēvuciva ñāṉam
paintaraḷa naṉcivikai cempoṉaṇi nīṭukiṟa tāḷam
koṇṭataraṉ umparparaṉ eṅkaḷperu māṉaruḷ paṭaittuk
koṭuttatami ḻaittavaku lattavarka ḷukkulakil iṉpam
kaṇṭataru kantarkulam oṉṟimuḻu tuṅkaḻuvil ēṟak
kaṟuttatu viṉaippayaṉ maṉattiliṟai kātalatu vaṉṟi
viṇṭatuvum vañcakarai mañcaṇavu kiṉṟamaṇi māṭa
vēṇupura nātaṉmiku vētiyarc cikāmaṇi pirāṉē. 9

1368 aṟucīrk kaḻineṭilaṭi āciriya viruttam
pirāṉai meyttiru ñāṉacam pantaṉai maṟaiyavar perumāṉaik
kurāma larppoḻiṟ koccaiyar nātaṉaik kuraikaḻa liṇaivāḻttit
tarāta lattiṉil avaṉaruḷ niṉaivoṭu taḷarvuṟu tamiyēṉuk
kirāvi ṉaikkoṭu vantativ vantimaṟ ṟiṉiviṭi vaṟiyēṉē. 10

1369 patiṉāṉkucīrk kaḻineṭilaṭi āciriya viruttam
ēṉamu kattava puttarai intira cittu maṇampuṇar vuṟṟāṉ
īḻava ṉārcori toṭṭi yiṉaṅkaḷai veṭṭi yicittaṉar paṭṭar
tāṉam irakkiṟa cītai maṭuppatu cāti kuṭattoṭu kaṇṭīr
cakkara varttikaḷ cikkara maṭṭuvar tattuva mippari cuṇṭē
āṉa pukaḻppayil vipra cikāmaṇi attaku maippurai yuṅkār
ārpoḻil nīṭiya caṇpaiyar kāvalaṉ vaṇkaḷi yēṉeḷi yēṉō
cōṉaka ṉukkume ṉakku meṉattarai ammaṉai cūlatu koṇṭāḷ
tumpuru vāliyai veṉṟu nilattiṭai niṉṟu tulukkuki ṟārē. 11

1370 aṟucīrk kaḻineṭilaṭi āciriya viruttam
ārmali pukali nātaṉ aruḷeṉa iravil vanteṉ
vārmulai payalai tīra maṇantavar taṇantu pōṉa
tēratar aḻiyal ummaic ceypiḻai emma tillai
kārtirai puraḷa mōtik karaiporuṅ kaṭali ṉīrē. 12

1371 kaliviruttam
kaṭalmēvu puviyēṟu kavinīrar perumāṉṟaṉ
taṭamāṭu mikukāḻi takupētai aruḷāmal
tiṭamākil aṇinīṟu ceḻumēṉi muḻutāṭi
maṭalēṟi eḻilvīti varukātal oḻiyēṉē. 13

1372 eṇcīrk kaḻineṭilaṭi āciriya viruttam
oḻiyā tiṉpuṟu poḻilcūḻ caṇpaimaṉ
uyarpār tuṉṟiya takuñā ṉaṉpukaḻ
eḻilā ruṅkavu ṇiyartīpaṉtikaḻ
iṇaiyār ceṅkaraṉ nikaḻvāṉ viṇkuyiṉ
poḻiyā niṉṟaṉa tuḷitār koṉṟaikaḷ
pulamē tuṉṟiṉa kalaimāṉ oṉṟiṉa
paḻimēl koṇṭatu numartēr aṉpoṭum
arukē vantatu atukāṇ maṅkaiyē. 14

1373 aṟucīrk kaḻineṭilaṭi āciriya viruttam
maṅkai yiṭattara ṉaikkavi nīretir ōṭa matittaruḷcey
taṅku pukaḻccatur māmaṟai nāvaḷar caivaci kāmaṇitaṉ
tuṅka matiṟpira māpuram mēviya cūḻpoḻil niṉṟoḷirmeṉ
koṅkai yuṭaikkoṭi ēriṭai yāḷkuṭi koṇṭaṉaḷ emmaṉamē. 15

1374 eṇcīrk kaḻineṭilaṭi āciriya viruttam
maṉaṅkoṇṭu niṟaikoṇṭu kalaiyuṅ koṇṭu
maṇiniṟamum ivaḷceṅkai vaḷaiyuṅ koṇṭa
taṉaṅkoṇṭa peruñcelvam tikaḻum kīrttic
caṇpaiyarkōṉ tiruñāṉa campan taṟku
naṉaṅkoṇṭu meykoṇṭu payalai koṇṭē
naṉṉutalāḷ ayarkiṉṟāḷ naṭuvē niṉṟum
iṉaṅkoṇṭu nakaikoṇṭu maṭavīr vāḷā
eṉceyanīr alartūṟṟi eḻukiṉ ṟīrē. 16

1375 campiratam
eḻukula veṟpivai miṭaṟil aṭakkuvaṉ
eṟikaṭa liṟpuṉal kuḷaṟiva yiṟṟiṉil
muḻutum oḷittira viyaiyi nilattiṭai
muṭukuvaṉ ippoḻu tivaiyala viccaikaḷ
kaḻumala naṟpati atipa tamiḻkkaṭal
kavuṇiya naṟkula tilakaṉ iṇaikkaḻal
toḻutu vaḻuttiya piṟaroru varkkuṟu
tuyarvaru vippaṉi tariyatōr viccaiyē. 17

1376 eḻucīrk kaḻineṭilaṭi āciriya viruttam
cayami kuttaru karaimu rukkiya tamiḻpa yiṟṟiya nāvaṉ
viyali yaṟṟiru maruka liṟkoṭu viṭama ḻittaruḷ pōtaṉ
kayalu ṭaippuṉal vayalva ḷattaku kaḻuma lappati nātaṉ
iyalu ṭaikkaḻal toḻani ṉaippava riruvi ṉaittuyar pōmē. 18

1377 eṇcīrk kaḻineṭilaṭi āciriya viruttam
mētakun tikaḻpūka nākacaṇ pakacūta
vērivaṇ ṭaṟaicōlai ālaituṉ ṟiyakāḻi
nātaṉan taṇarkōṉeṉ āṉaivaṇ pukaḻāḷi
ñāṉacun taraṉmēvu tārniṉain tayarvēṉai
nītiyaṉṟaṉa pēcum yāyumin tuvumvācam
nīṭuteṉ ṟalumvīṇai ōcaiyum karaicēra
mōtuteṇ tiraicēval cērumaṉ ṟilumvēyum
mūṭutaṇ paṉivāṭai kūṭivaṉ pakaiyāmē. 19

1378
vaṉpakai yāmak kuṇṭarai veṉṟōy
māmalar vāḷip porumata vēḷait
taṉpakai yākac cintaiyuḷ naiyum
taiyalai uyyak koṇṭaruḷ ceyyāy
niṉpukaḻ pāṭik kaṇpaṉi cōrā
niṉṟeḻil ñāṉā eṉṟakam nekkiṭ
ṭaṉpaka lāmeyc cintaiyar iṉpā
ampoḻil māṭac caṇpaiyar kōvē. 20

1379 maṟam
kōviṉtiru mukamītoṭu varutūtuvaṉ īra
kuḷirpaimpoḻil vaḷanāṭeḻil nitiyampari cammī
māvīriyar ivartaṅkaiyeṉ makuṭaṉtiṟam amaṇa
maṟaveṅkula maṟikiṉṟilaṉ paḻiyaccata varacaṉ
pāvēṟiya maturattamiḻ virakaṉpuka liyarmaṉ
payilvaṇpuka ḻarukācaṉi paṇiyaṉṟeṉiṉ namarkāḷ
tūvēriyai maṭumiṉtuṭi yaṭimiṉpaṭai yeḻumiṉ
tokucēṉaiyum avaṉumpaṭa malaiyumpari ciṉiyē. 21

1380 eḻucīrk kaḻineṭilaṭi āciriya viruttam
iṉiyiṉ ṟoḻimiṉiv veṟiyum maṟipaṭu
toḻilum miṭukura vaiyumellām
naṉicin taiyi ṉivaḷ mikavaṉ puṟuvator
nacaiyuṇ ṭatunarai mutupeṇṭīr
puṉitaṉ pukaliyar atipaṉ puṉaitamiḻ
virakaṉ puyamuṟum aravintam
paṉimeṉ kuḻaliyai aṇimiṉ tuyaroṭu
mayaluṅ keṭuvatu caratammē. 22

1381 eṇcīrk kaḻineṭilaṭi āciriya viruttam
carata maṇamali paricam varuvaṉa
taḷarvil pukaliyar atipaṉ natitaru
varataṉ aṇitikaḻ virakaṉ mikupukaḻ
maruvu curutinaṉ malaiyiṉ amartaru
virata muṭaiyainiṉ iṭaiyiṉ avaḷmaṉam
viraicey kuḻaliyai aṇaiva tariteṉa
iratam aḻitara varutal muṉamiṉi
eḷiya toruvakai karutu malaiyaṉē. 23

1382
ayaṉneṭiya mālumava raṟivariya tāṇuvaraṉ
aruḷiṉoṭu nīṭavaṉi iṭarmuḻutu pōyakala
vayalaṇiteṉ vīḻimiḻa laiyiṉnilavu kāciṉmali
maḻaipoḻiyu māṉakuṇa maturaṉmati tōykaṉaka
ceyanilavu māṭamatil puṭaitaḻuvu vācamali
ceṟipoḻilcu lāvivaḷar cirapuracu rēcaṉmutir
payaṉnilavu ñāṉatamiḻ virakaṉmaṟai ñāṉamuṇar
paramakuru nātaṉmiku paracamaya kōḷariyē. 24

1383
ariyāruṅ kirineṟieṅ ṅaṉamnīr vantīr
aḻakitiṉip payamillai antik kappāl
teriyāpuṉ ciṟuneṟikaḷ entam vāḻvic
ciṟukuṭiyiṉ ṟiraviṅkē ciraman tīrntic
curiyārmeṉ kuḻaliyoṭum viṭiyac ceṉṟu
tokupukaḻcēr tiruñāṉa campan taṉṟaṉ
variyārum poḻilumeḻil matilum tōṟṟum
vayaṟpukalip patiyiṉitu maruva lāmē. 25

1384 īṟṟaṭi mikkuvanta nāṉkaṭik kalittāḻicai
āmāṇpoṉ kūṭṭakatta añcoliḷam paiṅkiḷiyē
pāmālai yāḻmuriyap pāṇaḻiyap paṇṭaruḷcey
māmāṉa cuntaraṉvaṇ campanta māmuṉiyem
kōmāṉtaṉ pukaḻorukāl iṉpuṟanī kūṟāyē
koccaiyarkōṉ taṉpukaḻyāṉ iṉpuṟanī kūṟāyē. 26

1385 eḻucīrk kaḻineṭilaṭi āciriya viruttam
kūṟa tākamey yaṭimai tāṉeṉai uṭaiya koccaiyar atipati
vīṟa tārtamiḻ virakaṉ mētaku pukaḻi ṉāṉivaṉ mikuvaṉac
cēṟa tārtaru tiraḷka ḷaikkaṉa ceḻumu laikkuri yavarciṉat
tēṟu tāṉitu taḻuvi ṉāreṉa iṭikoḷ māmura catirumē. 27

1386 aṟucīrk kaḻineṭilaṭi āciriya viruttam
caturaṉ pukaliyar atipaṉkūr
tavacun tarakavu ṇiyartañcīr
mutalvaṉ pukaliyar atipaṉtāḷ
muṟaivan taṭaiyalar nakarampōl
etirvantaṉarviṟal keṭavempōr
eriveṅ kaṇaicori purimiṉkār
atirkiṉ ṟaṉaitu paruvañcē
ralartam patimatil iṭimiṉṉē. 28

1387 eṇcīrk kaḻineṭilaṭi āciriya viruttam
miṉṉu mākat teḻili yuñcēr mikupoṉ māṭap pukali nātaṉ
tuṉṉu ñāṉat tempi rāṉmeyt tokaicey pāṭaṟ patikam aṉṉāḷ
poṉṉu mānal taraḷa muntaṉ poruka yaṟkaṇ taṉamni ṟaintāḷ
iṉṉum ēkip poruḷpa ṭaippāṉ eṅṅaṉēnāṉ eṇṇu māṟē. 29

1388 paṉṉirucīrk kaḻineṭilaṭi āciriya viruttam
māṟi lāta poṭinī ṟēṟu kōla vaṭivum
vampu pampu kuḻalum tuṅka koṅkai iṇaiyum
ūṟi yēṟu patikat tōcai nēca nukarvum
ottu kittu naṭaiyum citta patti mikaiyum
vīṟa tēṟum vayalcūḻ kāḻi ñāṉa perumāṉ
veṉṟi tuṉṟu kaḻaliṉ oṉṟi niṉṟa paṇiyum
tēṟal pōlum moḻiyum cēlkaḷ pōlum viḻiyum
cintai koṇṭa paricum naṉṟi maṅkai tavamē. 30

1389 aṟucīrk kaḻineṭilaṭi āciriya viruttam
kaitavattāl eṉṉiṭaikku nīvanta
taṟiyēṉō kalatip pāṇā
meytavattār uyiraṉaiya mikucaiva
cikāmaṇiyai vēṇuk kōṉaic
ceytavattāl vitivāynta ceḻumulaiyār
avaṉuṭaiya cempoṉ tiṇṭōḷ
eytavattāl viḷiveṉakkeṉ yātukku
nīpalapoy icaikkiṉ ṟāyē. 31

1390
mataṅkiyār
eṇcīrk kaḻineṭilaṭi āciriya viruttam
icaiyai mukanteḻu miṭaṟumi tiṅkivaṉ
iṭukara ṇaṅkaḷiṉ iyalpum vaḷampoli
ticaiticai tuṉṟiya poḻilcula vuntikaḻ
ciripura maṉṟaku tamiḻvira kaṉpala
nacaimiku vaṇpukaḻ payilu mataṅkitaṉ
naḷirmulai ceṅkayal viḻinakai kaṇṭapiṉ
vacaitaku meṉkula mavaimuḻu tuṅkoḷa
mativaḷar cintaṉai mayalvaru kiṉṟatē. 32

1391
varukiṉ ṟaṉaṉeṉ ṟaṉatuḷ ḷamumniṉ
vacamē niṟuvik kuṟaikoṇ ṭutaṇit
tarukum puṉalveñ curamyāṉ amarum
matunī iṟaiyuṉ ṉiṉaiyā teṉiṉmuṉ
karukum puyalcēr matilvaṇ pukalik
kaviñaṉ payilcen tamiḻā karaṉmeyp
perukun tiruvār aruḷpē ṇalarpōṟ
piḻaicey taṉaivan tatarpeṇ koṭiyē. 33

1392
koṭinīṭu viṭaiyuṭaiya perumāṉai aṭiparavu
kuṇamētai kavuṇiyarkaḷ kulatīpa cupacaritaṉ
aṭiyēṉa tiṭarmuḻutum aṟavīcu tamiḻvirakaṉ
aṇiyāṉa pukalinakar aṇaiyāṉa kaṉaikaṭaliṉ
muṭinīṭu peruvalaiko ṭalaiyūṭu pukuvaṉnumar
muṟaiyēvu paṇipurivaṉ aṇitōṇi puṉaivaṉavai
paṭiyārum nikarariya variyārum matarnayaṉi
paṇaivārmeṉ mulainuḷaiyar maṭamātuṉ aruḷpeṟiṉē. 34

1393
peṟupayaṉ mikappuviyuḷ aruḷuvaṉa piṟṟaimuṟai
peruneṟi aḷippaṉapal piṟaviyai oḻiccuvaṉa
uṟutuyar aḻippaṉamuṉ umaitiru varuṭperuka
uṭaiyaṉa natippuṉaliṉ etirpaḵṟi uyttaṉapuṉ
naṟumuṟu kuṟaiccamaṇai niraikaḻu niṟuttiyaṉa
naṉikata vaṭaittaṉatu ṉaruviṭam akaṟṟiyaṉa
tuṟupoḻil matiṟpuṟava mutupatimaṉ oppariya
toḻilpala mikuttatamiḻ virakaṉa kavittokaiyē. 35

1394 paṉṉīrucīrk kaḻineṭilaṭi āciriya viruttam
tokuvār poḻilcuṟ ṟiyavāṉ matitō yumatiṟ kaṉamār
tolaiyā tatirup poḻilmā ḷikaimā ṭaneruk kiyacīr
mirukā ḻimaṉmut tamiḻā karaṉmē takupoṟ puṉaitār
viraiyār kamalak kaḻalē tuṇaiyā kaniṉaip pavartām
makarā karanit tilanīr nilaiyār puviyut tamarāy
varalā ṟupiḻaip piṉiṉū ḻiyilak................ kitamā
takuvāḻ vunilait teḻilcē raṟamā ṉapayiṟ ṟuvarmā
caturāl viṉaiceṟ ṟataṉmē laṇukār piṟavik kaṭalē. 36

1395
pāṇāṟṟuppaṭai
nēricai āciriyappā
karumaṅ kēṇmati karumaṅ kēṇmati
turumatip pāṇa karumaṅ kēṇmati
nirampiya pāṭal niṉkaṇ ṇōṭum
arumpaci naliya alakkaṇuṟ ṟiḷaittuk
kāntiya utarak kaṉaltaḻait teḻutaliṉ (5)

tēyntuṭal vaṟṟic ciṉṉaram peḻuntē
iṟukupu cuḷḷi iyaṟṟiya kurampai
uṟuceṟit taṉaiya uruvukoṇ ṭuḷvaḷaii
iṉṉicai nalli yāḻcuman taṉṉam
maṉṉiya vaḷanakar maṉaikkaṭai tōṟum (10)

ceṉṟuḻic ceṉṟuḻic cilpali peṟātu
niṉṟuḻi nilāvu vaṉṟuyar pōyoḻin
tiṉpuṟ ṟiruniti eytum atunuṉa
tuḷḷat tuḷḷa tāyiṉ matumalar
vaṇṭaṟai cōlai vaḷavayal akava (15)

oṇtiṟaṟ kōṇmīṉ ulāvu kuṇṭakam
uyartaru varaiyil iyaltaru pataṇattuk
kaṭunutik kaḻukkaṭai miṭaitaru vēlik
kaṉakap parumuraṭ kaṇaiyak kapāṭa
vilaiyak kōpura viḷaṅkeḻil vāyil (20)

nekiḻcciyil vakuttut tikaḻcciyil ōṅkum
mañcaṇai iñci vaṇkoṭi miṭainta
ceñcuṭark kaṉakat tikaḻcilam paṉaiya
māḷikai ōḷic cūḷikai vaḷākat
taṇivuṭaip palapaṭa maṇituṭait taḻuttiya (25)

nalloḷi parantu nayantikaḻ intira
villoḷi palapala vicumpiṭaik kāṭṭa
maṉṉiya celvattut tuṉṉiya perumaic
cemmalar mātu cērntiṟai piriyāk
kaḻumala nātaṉ kavuṇiyar kulapati (30)

taṇṭamiḻ virakaṉ caiva cikāmaṇi
paṇṭitar iṉpaṉ paracamaya kōḷari
eṉpuṉai tamiḻkoṇ ṭiraṅkieṉ ṉuḷḷat
taṉpiṉai aruḷiya āṇṭakai taṉpukaḻ
kuṟaivaṟut tuḷki niṟaikaṭai kuṟuki (35)

nāppoli nallicai pāṭa
māpperuñ celvam maṉṉuti nīyē. 37

1396 vañcit tuṟai
nītiyiṉ niṟaipukaḻ
mētaku pukalimaṉ
mātamiḻ virakaṉai
ōtuva tuṟutiyē. 38

1397 eṇcīrk kaḻineṭilaṭi āciriya viruttam
uṟuti mulaitāḻa eṉaiyi kaḻunīti
uṉatu maṉamāra muḻuva tumatāka
aṟuti peṟumātar peyalta rutaṟāṉum
aḻaki tiṉiyāṉuṉ aruḷpu ṉaivatākap
peṟuti ivainīyeṉ aṭipa ṇitalmēvu
perumai keṭanīṭu paṭiṟo ḻipoṉmāṭa
naṟaika maḻuvāca vaḷarpo ḻilculāvum
naṉipu kalināta tamiḻvi rakanīyē. 39

1398 āciriyat tuṟai
nīmatit tuṉṉi niṉaiyēl maṭaneñcamē
kāmatik kārpoḻiṟ kāḻi
nāmatik kumpukaḻ ñāṉacam pantaṉoṭu
pūmatik kuṅkaḻal pōṟṟē. 40

1399 kaṭṭaḷaik kalippā
pōṟṟi ceytaraṉ poṟkaḻal pūṇṭatē
punti yāṉuntam poṟkaḻal pūṇṭatē
māṟṟi yiṭṭatu valviṭa vātaiyē
maṉṉu kuṇṭarai veṉṟatu vātaiyē
āṟṟe tirppuṉal uṟṟatan tōṇiyē
āṉa taṉpati yāvatan tōṇiyē
nāṟṟi caikkavi ñāṉacam pantaṉē
nalla nāmamum ñāṉacam pantaṉē. 41

1400 kaikkiḷai maruṭpā
ampuntu kaṇṇimaikkum āṉa nutalviyarkkum
vampuntu kōtai malarvāṭum - campantaṉ
kāmaru kaḻumalam aṉaiyāḷ
āmivaḷ aṇaṅkalaḷ aṭinilat taṉavē. 42

1401 paṉṉirucīrk kaḻineṭilaṭi āciriya viruttam
taṉamun tukiluñ cālik kuvaiyuṅ kōlak kaṉamāṭac
caṇpait tikaḻmā maṟaiyōr atipaṉ tavameyk kulatīpaṉ
kaṉavaṇ koṭainī ṭarukā caṉitaṉ kamalak kaḻalpāṭik
kaṇṭār niṟaiyak koḷḷap paciyaik karutā tempāṇa
puṉaitaṇ ṭamiḻiṉ icaiyār pukalik karacaip pukaḻpāṭip
pulaiyac cērik kāḷai pukuntāl eṉcoṟ putitākkic
ciṉaveṅ katamāk kaḷiṟoṉ ṟintac cērik koṭuvantār
cērik kuṭilum iḻantār itaṉaic ceyva taṟiyārē. 43

1402 iṉṉicai veṇpā
yārēem pōla aruḷuṭaiyār iṉkamalat
tārēyuñ ceṉṉit tamiḻvirakaṉ - cīrēyum
koccai vayaṉtaṉ kuraikaḻaṟkē mecci
aṭimaiceyap peṟṟēṉ aṟintu. 44

1403 patiṉcīrk kaḻineṭilaṭi āciriya viruttam
aṟitaru nuṇporuḷ cērpati kammaraṉ kaḻalmēl
aṇitaru cuntara mārtamiḻ virakaṉ piṟaitōy
ceṟitaru paimpoḻil māḷikai kalavun tikaḻcīrt
tiruvaḷar caṇpaiyil māṭalai kaṭaloṇ kaḻicēr
eṟitirai vanteḻu mīṉirai nukarkiṉ ṟilaipōy
iṉamum aṭaintilai kūriṭa rōṭirun taṉaiyāl
uṟutuyar cintaiyi ṉūṭuta viṉaren tamarpōl
umarum akaṉṟaṉa rōitu uraivaṇ kurukē. 45

1404 kali viruttam
kurukaṇi maṇimuṉkaik koṭiyunal viṟalavaṉum
arukaṇai kuvarappāl aritiṉi vaḻimīṇmiṉ
tarukeḻu mukilvaṇkait takutamiḻ virakaṉtaṉ
karukeḻu poḻilmāṭak kaḻumala vaḷanāṭē. 46

1405
nāṭē ṟumpukaḻ ñāṉacam pantaṉvaṇ
cēṭē ṟuṅkoccai nērvaḷañ ceytuṉai
māṭē ṟuntaiyal vāṭa malarntaṉai
kēṭē ṟuṅkoṭi yāykollai mullaiyē. 47

1406 eṇcīrk kaḻineṭilaṭi āciriya viruttam
mullai nakaiyumaitaṉ maṉṉu tiruvaruḷai
muntiyuṟuperiya centaṇ muṉivaṉmiku
nalla poḻilculavu tollai yaṇipukali
nātaṉ maṟaimutalvaṉ vēta malaiyataṉil
villai ilarkaṇaiyum illai pakaḻiyuṟu
vēḻam iralaikalai kēḻal viṉavuṟuvar
collai yilarviraka rallar taḻaikoṇarvar
tōḻi ivaroruvar āva aḻitarvarē. 48

1407 vañcit tuṟai
vaḻitaru piṟaviyiṉuṟu
toḻilamar tuyarkeṭumiku
poḻilaṇi tarupukalimaṉ
eḻiliṇai aṭiicaimiṉē. 49

tirucciṟṟampalam


12.9 nampiyāṇṭār nampi aruḷic ceyta
āḷuṭaiya piḷḷaiyār tiruttokai (1408)



1408
pūvār tirunutalmēl poṟcuṭṭi iṭṭoḷirak
kōvāk kutalai cilampuraṟṟa - ōvā
taḻuvāṉ pacittāṉeṉ ṟāṅkiṟaivāṉ kāṭṭat
toḻuvāṉ tuyartīrkkun tōkai - vaḻuvāmē
muppat tiraṇṭaṟamuñ ceytāḷ mutirāta (5)

ceppotta koṅkait tirunutali - appaṉ
aruḷālē ūṭṭutalum appoḻutē ñāṉat
tiraḷāki muṉṉiṉṟa cemmal - iruḷtīrnta
kāḻi mutalvaṉ kavuṇiyartam pōrēṟu
ūḻi mutalvaṉ uvaṉeṉṟu kāṭṭavalāṉ (10)

vīḻi miḻalaip paṭikkācu koṇṭapirāṉ
pāḻi amaṇaik kaḻuvēṟṟi ṉāṉpāṇar
yāḻai murittāṉ erivāy iṭumpatikam
āḻi ulakat taḻiyāmaṟ kāṭṭiṉāṉ
ēḻicai vittakaṉvan tēṉōrum vāṉōrum (15)

tāḻuñ caraṇac cataṅkaip paruvattē
pālaiyum neytalum pāṭavalāṉ - cōlait
tiruvā vaṭutuṟaiyiṟ cempoṟ kiḻiyoṉ
ṟaruḷālē peṟṟaruḷum aiyaṉ - teruḷāta
teṉṉavaṉnā ṭellām tirunīṟu pālitta .(20)

maṉṉaṉ marukalviṭam tīrttapirāṉ piṉṉaitteṉ
kōlakkā viltāḷam peṟṟik kuvalayattil
mālakkā lattē... ... māṟṟiṉāṉ - ñālattu
muttiṉ civikai araṉkoṭuppa muṉṉiṉṟu
tittitta pāṭal cevikkaḷittāṉ -nittilaṅkaḷ (25)

māṭat toḷirum maṟaikkāṭ ṭiṟaikkatavaip
pāṭi aṭaippitta paṇpuṭaiyāṉ - nīṭum
tiruvōttūr āṇpaṉaiyaip peṇpaṉaiyā keṉṉum
peruvārttai tāṉuṭaiya piḷḷai - maruviṉiya
koḷḷampū tūrkkuḻakaṉ nāvā yatukoṭuppa (30)

uḷḷamē kōlāka ūṉṟiṉāṉ - vaḷḷal
maḻavaṉ ciṟumatalai vāṉperunōy tīrtta
kuḻakaṉ kulamaṟaiyōr kōmāṉ - nilaviya
vaikaiyāṟ ṟēṭiṭṭu vāṉīr etirōṭṭum
ceykaiyāl mikka ceyaluṭaiyāṉ - veyyaviṭam (35)

mēvi iṟantaayil vēṟkaṇ maṭamakaḷai
vāveṉ ṟaḻaippittim maṇṇulakil vāḻvitta
cīrniṉṟa cemmaic ceyaluṭaiyāṉ nērvanta
puttaṉ talaiyaip puvimēṟ puraḷvitta
vittakap pāṭal viḷampiṉāṉ - moyttoḷicēr .(40)

koccaic caturaṉṟaṉ kōmāṉait tāṉceyta
paccaip patikat tuṭaṉpatiṉā ṟāyirampā
vittup poruḷai viḷaikka valaperumāṉ
muttip pakava mutalvaṉ tiruvaṭiyai
attikkum pattaretir āṇainama teṉṉavalāṉ (45)

kattit tiripiṟavic cākarattuḷ āḻāmē
pattit taṉitteppam pārvāḻat tantapirāṉ
pattic civameṉṟu pāṇṭimā tēviyoṭum
koṟṟak katirvēl kulacciṟaiyuṅ koṇṭāṭum
aṟṟaip poḻutat tamaṇariṭu ventīyaip (50)

paṟṟic cuṭukapōyp pāṇṭiyaṉai eṉṉavallāṉ
varttamā ṉīcar kaḻalvaṇaṅki vāḻmurukaṉ
pattiyai īcaṉ patikattē kāṭṭiṉāṉ
attaṉ tirunīla nakkaṟkum aṉpuṭaiyāṉ
tutta moḻikkutalait tūyavāy naṉṉutali (55)

nittilap pūṇmulaikkum nīṇṭataṭaṅ kaṇṇiṉukkum
kottār karuṅkuḻaṟkum kōlacceṅ kaimmalarkkum
attā maraiyaṭikkum ammeṉ kuṟaṅkiṉukkum
cittirappoṟ kāñci ceṟintapēr alkulukkum
muttamiḻnūl ellām muḻutuṇarnta piḷḷaiyārk (60)

kotta maṇamituveṉ ṟōtit tamarkaḷellām
cittaṅ kaḷippat tirumaṇañcey kāvaṇattē
aṟṟaip poḻutattuk kaṇṭuṭa ṉēniṟkap
peṟṟavarka ḷōṭum perumaṇampōyp pukkuttaṉ
attaṉ aṭiyē aṭaintāṉ aḻakitē. (65)

tirucciṟṟampalam


12.10 nampiyāṇṭār nampi aruḷic ceyta
tirunāvukkaracu tēvar tiruēkātacamālai (1409 - 1419)



1409
pulaṉō ṭāṭit tirimaṉattavar
poṟicey kāmat turicaṭakkiya
puṉita nēcat toṭuta makkaiyar
puṇarvi ṉāluṟ ṟuraice yakkuṭar
culavu cūlaip piṇike ṭuttoḷir
cuṭuve ṇīṟiṭ ṭamaṇakaṟṟiya
tuṇivi ṉāṉmup puramerittavar
cuḻali lēpaṭ ṭiṭuta vattiṉar
ulakiṉ māyap piṟavi yaittarum
uṇarvi lāap peruma yakkiṉai
oḻiya vāymaik kavitai yiṟpala
upari yākap poruḷpa rappiya
alakil ñāṉak kaṭali ṭaippaṭum
amirta yōkac civavo ḷippuka
aṭiya rēmuk karuḷi ṉaicceyum
araiya tēvat tiruva ṭikkaḷē. 1

1410
tirunāvuk karacaṭi yavarnāṭaṟ katiniti
teḷitēṉot tiṉiyacol maṭavārurp pacimutal
varuvāṉat tarivaiyar naṭamāṭic cilacila
vaciyākac columavai tukaḷākak karutimey
uruñāṉat tiraḷmaṉa murukānek kaḻutukaṇ
uḻavārap paṭaikaiyil uṭaiyāṉvait taṉatamiḻ
kuruvākak koṭuciva ṉaṭicūṭat tiripavar
kuṟukārpuk kiṭarpaṭu kuṭaryōṉik kuḻiyilē. 2

1411
kuḻintu cuḻipeṟunā piyiṉkaṇ mayirniraiyār
kurumpai mulaiyiṭaiyē celuntakai naṉmaṭavār
aḻinta pociyatilē kiṭanti ravupakalnī
aḷainta yarumatunī aṟintilai kolmaṉamē
kaḻinta kaḻikiṭunāḷ iṇaṅki tayanekavē
kacinti tayameḻunū ṟarumpa tikanitiyē
poḻinta ruḷutirunā viṉeṅka ḷaraciṉaiyē
purintu niṉaiyituvē maruntu piṟitilaiyē. 3

1412
ilaimā ṭeṉṟiṭar pariyār intira
ṉēot tuṟukuṟai vaṟṟālum
nilaiyā ticcelva meṉavē karutuvar
nīḷcaṉ makkaṭal iṭaiyiṟpuk
kalaiyār ceṉṟaraṉ neṟiyā kuṅkarai
aṇṇap peṟuvarkaḷ vaṇṇattiṇ
cilaimā ṭantikaḻ pukaḻā mūruṟai
tirunā vukkara ceṉpōrē. 4

1413
eṉpaṭṭik kaṭṭiya intappaik kurampaiyai
iṅkiṭṭuc cuṭṭapiṉ eṅkuttaik kuccelum
muṉpiṭṭuc cuṭṭiva runtikket tikkeṉa
moympuṟṟuk kaṟṟaṟi viṉṟikkeṭ ṭuccila
vaṉpaṭṭip piṭṭarkaḷ tuṉpuṟṟup puttiyai
vañcittuk kattivi ḻunteccut taṭṭuvar
aṉparkkup paṟṟilar ceṉṟarccik kiṟṟilar
antakkuk kikkirai cintittap pittarē. 5

1414
pittaracu pataiyāta kottainilai uḷatēvu
peṭṭiyurai ceytucōṟu cuṭṭiyuḻal camaṇvāyar
kaittaracu pataiyāta cittamoṭu civapūcai
kaṟṟamati yiṉaṉōcai ittaracu pukaḻñālam
muttipeṟu tiruvāḷa ṉeṟṟuṇaiyiṉ mitavāmal
kaṟṟuṇaiyil varumāti ................
pattaracu vacaitīra vaittakaṉa tamiḻmālai
paṟpalavu mavaiyōta naṟpatika nititāṉē. 6

1415
patikamē ḻeḻunūṟu pakarumā kaviyōki
paracunā varacāṉa paramakā raṇavīcaṉ
atikaimā nakarmēvi aruḷiṉāl amaṇmūṭar
avarceyvā taikaḷtīrum aṉakaṉvār kaḻalcūṭiṉ
nitiyarā kuvarcīrmai uṭaiyarā kuvarvāymai
neṟiyarā kuvarpāvam veṟiyarā kuvarcāla
matiyarā kuvarīcaṉ aṭiyarā kuvarvāṉam
uṭaiyarā kuvarpāril maṉitarā ṉavartāmē. 7

1416
tāmarainakum akavitaḻ takuvaṉa
cāypeṟuciṟu taḷiriṉai aṉaiyaṉa
cārtarumaṭi yavariṭar taṭivaṉa
tāyiṉum nala karuṇaiyai uṭaiyaṉa
tūmatiyiṉai orupatu koṭuceyta
cōtiyiṉmiku katiriṉai yuṭaiyaṉa
tūyaṉatava muṉivarkaḷ toḻuvaṉa
tōmaṟukuṇa nilaiyiṉa talaiyiṉa
ōmaraciṉai maṟaikaḷiṉ muṭivukaḷ
ōliṭupari coṭutoṭar variyaṉa
ōvaṟumuṇar voṭuciva voḷiyaṉa
ūṟiyakaci voṭukavi ceytapukaḻ
āmaracuyar akaneku mavaruḷa
ṉāraracati kaiyiṉara ṉaruḷuva
ṉāmaracuko ḷaraceṉai vaḻimuḻu
tāḷaracutaṉ aṭiyiṇai malarkaḷē. 8

1417
aṭināyaic civikait tavicēṟit tirivit
taṟiyāvap pacutaic ciṟiyōriṟ ceṟiyuṅ
koṭiyēṉuk karuḷait tirunāvuk karacaik
kuṇamērut taṉaiviṭ ṭeṉaiyāmoṭ ṭakalviṟ
piṭiyārāp peṟutaṟ karitākac columap
piṇanūlaip perukap poruḷākak karutum
ceṭikāyat tuṟikaic camaṇmūṭark kiḻavuṟ
ṟatutēvark karitac civalōkak katiyē. 9

1418
civacam pattiṭait tavañceytu
tiriyum pattiyiṟ ciṟantavar
tilakaṉ kaṟṟaciṭ ṭaṉventoḷir
tikaḻum paimpoṭit tavaṇṭaṇi
kavacam pukkuvait taraṉkaḻal
karutuñ cittaṉiṟ kavaṉṟiya
karaṇaṅ kaṭṭutaṟ kaṭuttuḷa
kaḷakam pukkanaṟ kavantiyaṉ
avacam puttiyiṟ kacintuko
ṭaḻukaṇ ṭattuvait taḷittaṉaṉ
aṉakaṉ kuṟṟamaṟ ṟapaṇṭitaṉ
araceṅ kaṭkorpaṟ ṟuvantaṟu
pavacaṅ kaippataip parañcuṭar
paṭiṟiṉ ṟittaṉait toṭarntavar
pacupan tattiṉaip parintaṭu
paricoṉ ṟappaṇik kunaṉṟumē. 10

1419
naṉṟu mātara nāviṉuk karaicaṭi
naḷiṉam vaittuyiṉ allāl
oṉṟu māvatu kaṇṭilam upāyamaṟ
ṟuḷḷaṉa vēṇṭōmāl
eṉṟum ātiyum antamum illatōr
ikaparat tiṭaippaṭṭup
poṉṟu vārpukuñ cūḻaliṟ pukēmpukiṟ
poṟiyilaim pulaṉōṭē. 11

tirucciṟṟampalam


patiṉōrān tirumuṟai muṟṟiṟṟu


This web page was first put up on Dec 10, 2001