Project Madurai
Copyright (c) 2001 All Rights Reserved

MuththoLLAyiram

muttoḷḷāyiram

Etext Preparation (input) : Mr. Raj Parthasarathy, Indianapolis, U.S.A.
Etext Preparation (proof-reading) : Dr. Ram Ravindran
Etext Preparation (webpage) : Kumar Mallikarjunan

This is one of the ancient works that were collected by Dr.U.V.Swaminatha Iyer.
There is no information as to who was the author of this work.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.


*****************************************************************************





muttoḷḷāyiram

1. kaṭavuḷ vāḻttu.

maṉṉiya nāṇmīṉ
matikaṉali eṉṟivaṟṟai
muṉṉam paṭaitta
mutalvaṉaip-piṉṉarum
ātiraiyāṉ ātiraiyāṉ
eṉṟeṉ ṟayarumāl
ūrtirainīr vēli
ulaku !


cēraṉ

2. aṭaippum tiṟappum

tāyar aṭaippa
makaḷir tiṟantiṭat
tēyat tirinta
kuṭumiyavē-āymalā
vaṇṭulā aṅ kaṇṇi
vayamāṉtērk kōtaiyaik
kaṇṭulāam vītik
katavu !

3. iḻantalum peṟṟatum

vāmāṉtērk kōtaiyai
māṉtērmēṟ kaṇṭavar
māmaiyē yaṉṟō
iḻappatu- māmaiyiṟ
paṉṉūṟu kōṭi
paḻutō! eṉ mēṉiyiṟ
poṉṉūṟi yaṉṉa
pacappu!

4. muṭintatum muṭiyātatum

kaṭaṟṟāṉaik kōtaiyaik
kāṇkoṭāḷ vīṇil
aṭaittāḷ taṉikkatavam
aṉṉai-aṭaikkumēl
āyiḻaiyāy! eṉṉai
avaṉmēl eṭutturaippār
vāyum aṭaikkumō
tāṉ!

5. paḻikkāppu

varaiporu nīḷmārpiṉ
vaṭkār vaṇakkum
niraiporu vēṉmāntaik
kōvē! - nirai vaḷaiyār
taṅkōlam vavvutal
āmō avar tāymār
ceṅkōlaṉ allaṉ
eṉa!

6. kaṉavup puṇarcci

puṉṉākac cōlai
puṉalteṅku cūḻmāntai
naṉṉākam niṉṟalaru
nalnāṭaṉ-eṉ ṉākam
kaṅkul orunāḷ
kaṉaviṉuḷ taivantāṉ
eṉkol ivaraṟinta
vāṟu!

7. neñcu viṭu tūtu

kaṭumpaṉit tiṅkaḷtaṉ
kaipōrvai yāka
neṭuṅkaṭai niṉṟatukol
tōḻi!-neṭuñciṉavēl
āymaṇip paimpūṇ
alaṅkutārk kōtaiyai
kāṇiya ceṉṟaveṉ
neñcu!

8. varuvatum pōvatum

āymaṇip paimpūṇ
alaṅkutārk kōtaiyaik
kāṇiya ceṉṟu
katavaṭaittēṉ-nāṇip
peruñcelvar illattu
nalkūrntār pōla
varuñcellum pērumeṉ
neñcu!

9. kāṇāp pēccu

varuka kuṭanāṭaṉ
vañcikkō māṉeṉ
ṟarukalar ellām
aṟiya-orukalām
uṇṭā yirukkaaṅ
ōṇtoṭiyāḷ maṟṟavaṉaik
kaṇṭāḷ oḻintāḷ
kalām!

10. vañcap pukaḻcci

ivaṉeṉ nalaṅkavarnta
kaḷvaṉ ivaṉ eṉatu
neñcam niṟaiyaḻitta
kaḷvaṉeṉṟu-añcolāy!
collu neṟiyelāñ
cēralarkōk kōtaikkuc
collum paḻiyō
peritu!

11. kātal nōy

kārāṭ ṭutiramtūyuy
aṉṉai kaḷaṉiḻaittu
nīrāṭṭi nīṅkeṉṟāl
nīṅkumō! -pōrāṭṭu
veṉṟu kaḷaṅkoṇṭa
veñciṉavēṟ kōtēkkeṉ
neñcaṅ kaḷaṅkoṇṭa
nōy!

12. ulaka iyalpu

mallalnīr māntaiyār
mākkaṭuṅkōk kāyiṉum
collavē vēṇṭum
namakuṟai-nalla
tilakaṅ kiṭanta
tirunutalāy aḵtāl
ulakaṅ kiṭanta
iyalpu!

13. aṇaiyā neruppu

nīrum niḻalumpōl
nīṇṭa aruḷuṭaiya
ūrirē eṉṉai
uyakkoṇmiṉ-pōrin
pukaluṅ kaḷiyāṉaip
puḻiyar kōk kōtaik
kaḻalumeṉ neñcaṅ
kiṭantu!

14. cēra nāṭu

aḷḷaṟ paḻaṉat
tarakkāmpal vāy aviḻa
veḷḷantīp paṭṭa
teṉaverīip-puḷḷiṉamtaṅ
kaicciṟakāṟ pārppoṭukkum
kavvai uṭaittarō
naccilaivēṟ kōkkōtai
nāṭu

15. vañci vaḷam

kaḷikaṉ kaḷikaṭku
nīṭṭattaṅ kaiyāṟ
kaḷikaḷ vitirttiṭṭa
veṅkaṭ-tuḷikalantu
ōṅkeḻil yāṉai
mitippaccē ṟākumē
pumpuṉal vañci
akam!

16. vāṉakamum vaiyakamum

vāṉiṟku vaiyakam
pōṉṟatu vāṉattu
mīṉiṟ kaṉaiyār
maṟamaṉṉar-vāṉattu
mīṉcēr matiyaṉaiyaṉ
viṇṇuyar kolliyar
kōṉcēraṉ kōtaiyeṉ
pāṉ!

17. uyyum vaḻi

palyāṉai maṉṉar
paṭutiṟai tantuymmiṉ
mallal neṭumatil
vāṅkuviṟ pūṭṭumiṉ
vaḷḷitaḻ vāṭāta
vāṉōrum vāṉavaṉ
villeḻuti vāḻvar
vicumpu!

18. nariyiṉamum vaṇṭiṉamum

arumpaviḻ tārk kōtai
araceṟinta veḷvēl
perumpulavuñ ceñcāntum
nāṟic-curumpoṭu
vaṇṭāṭu pakkamu
muṇṭu kuṟunari
koṇṭāṭu pakkamum
uṇṭu!

19. kuṭaiyō? tiṅkaḷō?

vīṟucāl maṉṉar
viritāma veṇkoṭaiyaip
pāṟa eṟinta
paricayattāl-tēṟātu
ceṅkaṇmāk kōtai
ciṉaveṅ kaḷiyāṉai
tiṅkaḷmēl nīṭṭuntaṉ
kai!

20. yāṉai nāvāy

ayiṟkatavam pāyntuḻakki
āṟṟalcāl maṉṉar
eyiṟkatavam kōtteṭutta
kōṭṭāṟ-paṉikkaṭaluṭ
pāytōynta nāvāypōl
tōṉṟumē yeṅkōmāṉ
kāyciṉatēṟ kōtai
kaḷiṟu!

21. pūḻiyaṉ pōrkkaḷam

marakatappūṇ maṉṉavar
tōḷvaḷai kīḻā
vayirak kaṭakkai
vāṅkit-tuyaruḻantu
puṇṇuṟ ṟaḻaikkum
kuṟunarittai pūḻiyaṉai
kaṇṇuṟṟu vīḻantār
kaḷam!


22. cēraṉ ciṉantāl!

kariparntu eṅkum
kaṭumuḷḷi pampi
nariparantu nāṟṟicaiyum
kūṭi-eriparanta
paiṅkaṇmāl yāṉaip
pakaiyaṭutōṭ kōtaiyaic
ceṅkaṇ civappittār
nāṭu!

23. vēlaip paḻittāl

vēraṟukai pampic
curaipaṭarntu vēḷaipūttu
ūraṟiyalākā
kiṭantaṉavē-pōriṉ
mukaiyaviḻttārk kōtai
muciṟiyār kōmāṉ
nakaiyilaivēl kāyttiṉār
nāṭu!


cōḻaṉ


24. perum paḻi

tiṟantiṭumiṉ tīyavai
piṟkāṇṭu mātar
iṟantu paṭiṟperitām
ētam-uṟantaiyarkōṉ
taṇṇāra mārpiṟ
tamiḻnar perumāṉaik
kaṇṇīrak kāṇak
katavu!

25. kāṉal nīr

kutalaip paruvattē
kōḻikkō māṉai
vatuvai yerukeṉṟāl
aṉṉai- atupōy
viḷaintavā iṉṟu!
viyaṉ kāṉal veṇtērt
tulaṅkunīr māmaruṭṭi
aṟṟu!

26. kaṇṇum kayalum

cuṭarilaivēṟ cōḻaṉ taṉ
pāṭalam ēṟip
paṭartantāṉ paintoṭiyār
kāṇat- toṭarpuṭaiya
nīr valaiyiṟ
kayalpōṟ piṟaḻumē
cālēka vāyiltoṟuṅ
kaṇ!

27. tēraiyum pāvaiyum

aṉṉaiyum kōlkoṇ
ṭalaikkum ayalārum
eṉṉai aḻiyuñcoṟ
colluvar-nuṇṇilaiya
teṅkuṇṭa tērai
paṭuvaḻip paṭṭēṉyāṉ
tiṇtēr vaḷavaṉ
tiṟattu!

28. nīrum neruppum

alaṅkutārc cempiyaṉ
āṭeḻiltōḷ nōkki
vilaṅkiyāṉ vēṇṭā
veṉiṉum- nalantolaintu
pīrmēṟ koḷal uṟṟa
pētaiyark keṉvāyccol
nīrmē leḻunta
neruppu!

29. nāṇum nalaṉum

nāṇorupāl vāṅka
nalaṉorupāl uḷnekiḻppak
kāmarutōṭ kiḷḷikkeṉ
kaṇkavaṟṟa- yāmat
tirutalaik koḷḷiyiṉ
uḷḷeṟumpu pōlat
tiritarum pērumeṉ
neñcu!

30. kaṉavilum iḻantēṉ

ūṭal eṉaoṉṟu
tōṉṟi alruṟūuṅ
kūṭal iḻantēṉ
koṭiyaṉṉāy!-nīṭeṅkiṉ
pāḷaiyiṟ tēṉ toṭukkum
pāypuṉal nīrnāṭṭuk
kāḷaiyaik kaṇpaṭaiyuṭ
peṟṟu

31. kaṇṇārak kāṇēṉ

pulavi puṟakkoṭuppaṉ
pulliyiṉā ṇiṟpaṉ
kalavi kaḷimayaṅkik
kāṇēṉ - nilaviyacīr
maṇṇaḷuñ ceṅkōl
vaḷavaṉai yāṉitaṉṟō
kaṇṇārak kaṇṭaṟiyā
vāṟu!

32. kaṇṇum nāṇamum

kaṉaviṉuḷ kāṇkoṭā
kaṇṇūm kalanta
naṉaviṉuḷ muṉvilakku
nāṇum-iṉavaṅkam
poṅkōtam pōḻum
pukāarp perumāṉār
ceṅkōl vaṭuppaṭuppac
ceṉṟu!

33. muṟai ituvō?

kaṇṭaṉa uṇkaṇ
kalantaṉa nalneñcam
taṇṭap paṭuva
taṭameṉtōḷ-kaṇṭāy
ulāa maṟukil
uṟaiyūr vaḷavaṟ
kelāa muṟaikiṭanta
vāṟu!

34. aracarkkuriyatu

eṉṉeñcu nāṇu
nalaṉum ivaiyellām
maṉṉaṉ puṉṉāṭaṉ
vauviṉāṉ -eṉṉē
aravakal alkulāy
āṟil oṉ ṟaṉṟō
puravalar koḷḷum
poruḷ!

35. kāvāṉō

teṇṇīr naṟumalarttārc
ceṉṉi yiḷavaḷavaṉ
maṇṇakaṅ kāvalaṉē
yeṉparāl - maṇṇakaṅ
kāvalaṉē yāṉakkāṟ
kāvāṉō! mālaivāyk
kōvalarvāy vaitta
kuḻal!

36. aṟamum aracum

aṟaipaṟai yāṉai
alaṅkutārk kiḷḷi
muṟaiceyum eṉparāl
tōḻi -iṟaiyiṟanta
aṅkōl aṇivaḷaiyē
collātō maṟṟavaṉ
ceṉkōṉmai cenniṉṟa
vāṟu!

37. peṇtaṉmai

nīḷnīlat tārivaḷavaṉ
niṉmēlāṉ ākavum
nāṇimai yiṉṟi
naṭattiyāl - nīḷnilam
kaṇtaṉmai koṇṭalarum
kāviri nīrnāṭṭup
peṇtaṉmai illai
piṭi!

38. nāraiviṭu tūtu

ceṅkāl maṭanārāy!
teṉṉuṟantai cēniyēl
niṉkālmēl @ai$vaippaṉ eṉ
kaiyiraṇṭum - naṉpāl
karai uṟiñci mīṉ piṟaḻum
kāvirinīr nāṭaṟ
kuraiyāyō yāṉuṟṟa
nōy!

39. kaṇṇōṭṭam

varakkaṇṭu nāṇātē
vallaiyā ṉeñcē
marakkaṇṇō maṇ āḷvār
kaṇṇeṉ - ṟirakkaṇṭāy
vāḷ uḻuvai velkoṭiyāṉ
vaṇpuṉalnīr nāṭaṟkeṉ
tōḷ aḻuvam tōṉṟat
toḻutu!

40. vāṭaik kāṟṟē

pēyō peruntaṇ
paṉivāṭāy! peṇpiṟantā
rēyō uṉakkiṅk
kiṟaikkuṭikaḷ -nīyō
kaḷipaṭumāl yāṉaik
kaṭumāṉtērk kiḷḷi
aḷiyiṭai aṟṟam pārp
pāy!

41. vaṇṭiṉ tūtu

nāma neṭuvēl
nalaṅkiḷḷi cōṇāṭṭut
tāmaraiyum nīlmun
taivan-tiyāmattu
vaṇṭoṉṟu vantatu
vāral paṉivāṭāy!
paṇṭaṉṟu paṭṭiṉaṅ
kāppu

42. tāṉaiyum yāṉaiyum

tāṉaikoṇ ṭōṭuva
tāyntaṉ ceṅkōṉmai
cēṉai yaṟiyak
kiḷavēṉō-yāṉai
piṭivīcum vaṇtaṭakkaip
peytaṇtārk kiḷḷi
neṭuvīti nērpaṭṭa
pōtu

43. cōḻa nāṭu

kāval uḻavar
kaḷattakattup pōr ēṟi
nāvalōō eṉṟicaikkum
nāḷōtai-kāvalaṉtaṉ
kolyāṉai mēliruntu
kūṟṟi caittāṟ pōlumē
nalyāṉaik kōkkiḷḷi
nāṭu!

44. uṟainta vaḷam

mālai vilaipakarvār
kiḷlik kaḷaintapūc
cāla maruviyatōr
taṉmaittāl-kālaiyē
vilpayil vāṉakam
pōlumē velvaḷavaṉ
poṟpār uṟantai
akam!

45. kuṭaic ciṟappu

mantaraṅk kāmpā
maṇīvicum pōlaiyāt
tiṅkaḷ ataṟkōr
tilatamā eṅkaṇum
muṟṟunīr vaiya
muḻutum nilaṟṟumē
koṟṟap pōrk kiḷḷi
kuṭai!

46. irē vatit tirunāḷ

antaṇar āvoṭu
poṉpeṟṟār nāvalar
mantarampōl māṇṭa
kaḷiṟūrntār-entai
ilaṅkilaivēṟ kiḷḷi
irēvatināḷ eṉṉo
cilampitaṉa kūṭiḻanta
vāṟu

47. maṉṉar maṉṉaṉ

niṉṟīmiṉ maṉṉīr
nerunal tiṟaikoṇarntu
muntanta maṉṉar
muṭitākka-iṉṟun
tiruntaṭi puṇṇākic
cevvi ilaṉē
peruntaṇ uṟantaiyār
kō!

48. āṟṟalum aḻakum

koṭimatil pāyntiṟṟa
kōṭum aracar
muṭiyiṭaṟit tēynta
nakamum-piṭimuṉpu
pollāmai nāṇip
puṟaṅkaṭai niṉṟatē
kallārtōṭ kiḷḷi
kaḷiṟu!

49. uñcaimutal īḻamvarai

kacci orukāl
mitiyā orukālāl
tattunīrt taṇṇuñcai
tāṉmitiyāp-piṟṟaiyum
īḻam orukāl
mitiyā varumēnaṅ
kōḻiyarkōk kiḷḷi
kaḷiṟu!

50. kaḷiṟu puṟappaṭṭāl

paṟṟiṉam ārppap
paruntu vaḻippaṭara
nāṟṟicaiyum ōṭi
narikatippa-āṟṟa
alaṅkalam pēymakaḷir
āṭa varumē
ilaṅkilaivēṟ kiḷḷi
kaḷiṟu!

51. cempiyaṉ pōrkkaḷam

muṭittalai veḷḷōṭṭu
mūḷainey yākat
taṭitta kuṭartiriyā
maṭṭi-eṭutteṭuttup
pēey viḷakkayarum
peṟṟittē cempiyaṉ
cēey poruta
kaḷam!

52. kūkaiyiḷ tālāṭṭu

iriyal makaḷir
ilaiñemaluḷ īṉṟa
vari iḷam ceṅkāṟ
kuḻavi-araiyiravil
ūmantā rāṭṭa
uṟaṅkiṟṟē! cempiyaṉ taṉ
nāmampā rāṭṭātār
nāṭu!


pāṇṭiyaṉ


53. tuḷaitoṭṭa tēṉ

kāppaṭaṅkeṉ ṟaṉṉai
kaṭimaṉai yiṟceṟittu
yāppaṭaṅka ōṭi
aṭaittapiṉ mākkaṭuṅkōṉ
naṉṉalam kāṇak
katavam tuḷaitoṭṭārk
keṉṉaikol kaimmā
ṟiṉi!

54. tāyum makaḷum

vaḷaiyavāy nīṇṭatōḷ
vāṭkaṇāy! aṉṉai
iḷaiyaḷāy mūttilaḷ
kollōr!- taḷaiyaviḻtār
maṇkoṇṭa tāṉai
maṟaṅkaṉalvēl māṟaṉaik
kaṇkoṇṭu nōkkaleṉ
pāḷ!

55. āṟṟāmaiyum aṟiyāmaiyum

kōṭṭeṅku cūḻkūṭaṟ
kōmāṉaik kūṭaveṉa
vēṭṭaṅkkuc ceṉṟevaṉ
neñcaṟiyāḷ kūṭṭē
kuṟumpūḻ paṟappitta
vēṭṭuvaṉpōl aṉṉai
veṟuṅkūṭu kāvalkoṇ
ṭāḷ!

56. nāṉum iḻappatā

kaḷiyāṉait teṉṉaṉ
iḷaṅkōveṉ ṟeḷḷip
paṇiyārē tampār
iḻakka-aṇiyākaṅ
kaitoḻu tēṉum
iḻakkō naṟumāviṉ
koytaḷir aṉṉa
niṟam!

57. kāppatā? kavarvatā?

vaḻuvil em vītiyuḷ
māṟaṉ varuṅkāl
toḻutēṉait tōḷnalamuṅ
koṇṭāṉ -imiḻtiraik
kārkkaṭaṟ koṟkaiyār
kāvalaṉun tāṉēyāl
yārkkiṭukō pūcal
iṉi!

58. yāṉō eḷiyēṉ?

tāṉēl taṉikkuṭaik
kāvalaṉāl kāppatuvum
vāṉēṟṟa vaiyakam
ellāmāl-yāṉō
eḷiyēṉ ōr peṇpālēṉ
īrntaṇtār māṟaṉ
aḷiyāṉēl aṉṟeṉpār
ār!

59. pālum nīrum

maṉṉuyir kātal
taṉatāṉa avvuyiruḷ
eṉṉuyirum eṇṇap
paṭumāyiṉ - eṉṉuyirkkē
cīroḻuku ceṅkōṟ
ceḻiyaṟkē takkatō
nīroḻukap pāloḻukā
vāṟu!

60. māṉum maṅkaiyum
pukuvārk kiṭaṅkoṭā
pōtuvārk kolkā
nakuvārai nāṇi
maṟaiyā- ikukaraiyiṉ
ēmāṉ piṇaipōla
niṉṟatē kūṭalār
kōmāṉpiṉ ceṉṟaveṉ
neñcu!

61. kaṉavō? niṉaivō?

kaḷiyāṉait teṉṉaṉ
kaṉaviṉvan teṉṉai
aḷiyāṉ aḷippāṉē
pōṉṟāṉ teḷiyātē
ceṅkāntaḷ meṉviralāṟ
cēkkai taṭavantēṉ
eṉkāṇpēṉ eṉ alāl
yāṉ!

62. kaṇkaḷ

kaṉavai naṉaveṉ
ṟetirviḻikkum kāṇūm
naṉavil etirviḻikka
nāṇum-puṉaiyiḻāy!
eṉkaṇ ivaiyāṉāl
evvāṟē māmāṟaṉ
taṇkaṇ aruḷpeṟumā
tāṉ!

63. vaḷaikkaḷ vaṉ

taḷaiyaviḻum pūṅkōtait
tāyarē! āvi
kaḷaiyiṉum eṉ kaitiṟantu
kāṭṭēṉ - vaḷaikoṭuppōm
vaṉkaṇṇaṉ vāṇmāṟaṉ
mālyāṉai taṉṉuṭaṉvan
teṉkaṇ pukuntāṉ
irā!

64. kaṉavum iḻantēṉ

ōrāṟṟal eṇkaṇ
imaiporunta annilaiyē
kūrārvēl māṟaṉ eṉ
kaippaṟṟa- vārā
naṉaveṉ ṟeḻuntiruntēṉ
nalviṉaiyoṉ ṟillēṉ
kaṉavum iḻntirunta
vāṟu!

65. kuvaḷaiyiṉ tavam

kārnaṟu nīlaṅ
kaṭikkayattu vaikalum
nīrnilai niṉṟa
tavaṅkolō kūrnuṉaivēli
vaṇṭirukka nakkatār
vāmāṉ vaḻutiyāṟ
koṇṭirukkap peṟṟa
kuṇam!

66. yār aṟivār?

aṟivārār yāmorunāṭ
peṇṭirē mākac
ceṟivār talaimē
ṉaṭantu-maṟitirai
māṭa muriñcum
maturaiyār kōmāṉaik
kūṭa vorunāṭ
peṟa!

67. tōḷum tuṇaivaṉum

kaiya tavaṉkaṭaluḷ
caṅkamāl pūṇṭatuvum
ceyyacaṅ kīṉṟa
ceḻumuttāl meyyatuvum
maṉporu vēlmāṟaṉ
vārpotiyiṟ cantaṉamāl
eṉpeṟā vāṭum eṉ
tōḷ!

68. muttut tuḷikaḷ

ippiyīṉṟu iṭṭa
eṟikatir nittilam
koṟkaiyē yalla
paṭuvatu-koṟkaik
kurutivēl māṟaṉ
kuḷircān takalam
karutiyār kaṇṇum
paṭum!

69. vaḷḷaip pāṭṭu

koṭipāṭit tērpāṭik
koytaṇtār māṟaṉ
muṭipāṭi muttāram
pāṭit-toṭiyulakkai
kaimmaṉaiyil ōccap
peṟuveṉō? yāṉum ōr
ammaṉaik kāval
uḷēṉ!

70. tōḻiviṭu tūtu

eṉṉai uraiyal eṉ
pēruraiyal ūruraiyal
aṉṉaiyum iṉṉaḷ
eṉavuraiyal piṉṉaiyun
taṇpaṭā yāṉait
tamiḻnar perumāṟkeṉ
kaṇpaṭāvāṟē
yurai!

71. vāṭaiviṭu tūtu

māṟāṭupōr maṉṉar
matikkuṭaiyum ceṅkōlum
kūṟiṭuvāy nīyō
kuḷīrvāṭāy! cōṟaṭuvār
ārattāl tīmūṭṭum
ampotiyiṟ kōmāṟkeṉ
vārattāl tōṟṟēṉ
vaḷai!

72. peṇṇum piṭiyum

tuṭiyaṭit tōṟcevit
tūṅkukain nālvāyp
piṭiyēyāṉ niṉṉai
yirappal - kaṭikamaḻtārc
cēlēka vaṇṇaṉoṭu
cēri pukatalumeñ
cālēkam cāra
naṭa!

73. piṭiyum peṇmaiyum

elāa maṭappiṭiyē
yeṅkūṭaṟ kōmāṉ
pulāal neṭunalvēl
māṟaṉ - ulā aṅkāl
paiya naṭakkavun
tōṟṟāyāl niṉpeṇmai
aiyap paṭuva
tuṭaittu!

74. mātum māvum

pōrakattup pāyumā
pāyātu pāyamā
ūrakattu mella
naṭavāyō - kūrvēl
mativeṅ kaḷiyāṉai
māṟaṉ taṉ mārpaṅ
katavaṅkoṇ ṭiyāmun
toḻa!

75. vaḻutiyum pūvaiyum

āṭukō! cūṭukō!
aitāk kalantukoṇṭu
ēṭukō ṭāka
eḻutukō -nīṭu
puṉavaṭṭap pūnteriyal
poṟṟēr vaḻuti
kaṉavaṭṭaṅ kālkuṭainta
nīṟu!

76. vāṭaiyum vāṭṭamum

piṇikiṭan tārkkup
piṟantanāṭ pōla
aṇiyiḻai añca
varumāl - maṇiyāṉai
māṟaṉ vaḻuti
maṇavā maruṇmālaic
cīṟiyōr vāṭai
ciṉantu

77. maṅkaiyum koṅkaiyum

vāriya peṇṇai
varukurumpai vāyttaṉapōl
ēriya āyiṉum
eṉceyyum - kūriya
kōṭṭāṉait teṉṉaṉ
kuḷircān taṇiyakalaṅ
kōṭṭumaṇ koḷḷā
mulai!

78. nāṇamum nalivum

nāṇākkāṟ peṇmai
nalaṉ aḻiyum muṉṉiṉṟu
kāṇākkāṟ kaivaḷaiyuñ
cōrumāl - kāṇēṉ nāṉ
vaṇṭu evvan tīrtār
vayamāṉ vaḻutiyaik
kaṇṭuevvan tīrtār
āṟu!

79. nāṇamum naṅkaiyum

māṇārk kaṭanta
maṟavempōr māṟaṉaik
kāṇākkāl āyiramum
colluvēṉ - kaṇṭakkāṟ
pūṇākan tāveṉṟu
pullap peṟuvēṉō
nāṇō ṭuṭaṉpiṟanta
nāṉ!

80. varivaḷaiyum purivaḷaiyum

ceyyār eṉiṉun
tamarceyva reṉṉuñcol
meyyātal kaṇṭēṉ
viḷaṅkiḻāy! - kaiyār
varivaḷai niṉṟaṉa
vaiyayār kōmāṉ
purivaḷai pōntiyampak
kēṭṭu!

81. uraiyum tiraiyum

ukuvāy nilatta
tuyarmaṇalmēl ēṟi
nakuvāymut tīṉṟacainta
caṅkam - pukuvāṉ
tiraivaravu pārttirukkun
teṉkoṟkaik kōmāṉ
uraivaravu pārttirukkum
neñcu!

82. cuḻikkuṟi

kūṭaṟ perumāṉaik
kūṭalār kōmāṉaik
kūṭap peṟuvaṉēl
kūṭu eṉṟu - kūṭal
iḻaippāḷpōṟ kāṭṭi
iḻaiyā tirukkum
piḻaippil piḻaipāk
kaṟintu!

83. viḷakkamum kāmamum

kuṭattu viḷakkēpōl
kompaṉṉār kāmam
puṟappaṭā pūntār
vaḻuti - puṟappaṭiṉ
āpuku mālai
aṇimalaiyil tīyēpōl
nāṭaṟi kauvai
tarum!

84. vaiyaiyum taiyalum

ēṟpak kuṭaintāṭil
ēcuvar allākkāl
māṟṟi yiruntāḷ
ēṉavuraippar - vēṟkaṇṇāy!
kolyāṉai māṟaṉ
kuḷirpuṉal vaiyainīr
ellām eṉakkōr
iṭar!

85. ūṭal

yāṉ ūṭat tāṉ uṇartta
yāṉ uṇarā viṭṭataṟpiṉ
tāṉ ūṭa yāṉuṇarttat
tāṉ uṇarāṉ - tēṉ ūṟu
koytār vaḻuti
kuḷircān taṇiyakalam
eytā tirākkaḻinta
vāṟu!

86. iravu

pullātār vallē
pularkeṉpar pulliṉār
nillā yiravē
neṭiteṉpar - nalla
virāmalart tārmāṟaṉ
veṉcān takalam
irāvaḷip paṭṭa
titu!

87. pāṇṭiya nāṭu

pārpaṭupa cempoṉ
patipaṭupa muttamiḻnūl
nīrpaṭupa veṇcaṅkum
nittilamum - cāral
malaipaṭupa yāṉai
vayamāṟaṉ kūrvēl
talaipaṭupa tārvēntar
mārpu

88. muttu vaḷam

nantiṉa iḷañciṉaiyum
puṉṉaik kuvimoṭṭum
pantar iḷaṅkamukiṉ
pāḷaiyum - cintit
tikaḻmuttam pōṟṟōṉṟum
cemmaṟṟē teṉṉaṉ
nakaimutta veṇkuṭaiyāṉ
nāṭu!

89. kūṭal akam

maintarō ṭūṭi
makaḷir timirntiṭṭa
kuṅkuma īñcāntiṉa
cēṟuḻakki - eṅkum
taṭumāṟal ākiya
taṉmaittē teṉṉaṉ
neṭumāṭak kūṭal
akam!

90. murukaṉum māṟaṉum

maṭaṅkā mayilūrti
maintaṉai nāḷum
kaṭampampūk koṇṭētti
aṟṟāl - toṭaṅkamaruḷ
niṉṟilaṅku veṉṟi
niraikatirvēl māṟaṉai
iṉ tamiḻāl yāmpāṭum
pāṭṭu!

91. muṭiyum aṭiyum

ceṅkaṇ neṭiyāṉmēl
tērvicaiyaṉ ēṟriyapūp
paiṅkaṇveḷ ēṟṟāṉpāl
kaṇṭaṟṟāl - eṅkum
muṭimaṉṉar cūṭiyapū
moymmalarttār māṟaṉ
aṭimicaiyē kāṇap
paṭum1

92. mālum maṉṉaṉum

kūntaṉmā koṉṟu
kuṭimāṭik kōvalāṉāyp
pūnntoṭiyaip pulkiya
ñāṉṟuṇṭāl - yāṅkoḷittāy
teṉṉavaṉē tērvēntē
tēṟunīrk kūṭalār
maṉṉavaṉē mārpiṉ
maṟu!

93. uttirāṭat tirunāḷ

kaṇṇar katavan
tiṟamiṉ kaḷiṟoṭutēr
paṇṇāṟa naṭaip puravi
paṇviṭumiṉ - naṇṇārtam
tērvēntaṉ teṉṉaṉ
tiruvut tirāṭanāḷ
pōrvēntaṉ pūcal
ilaṉ!

94. kuṭai kaṇṭāl

niṟaimatipōl yāṉaimēl
nīlttār māṟaṉ
kuṭaitōṉṟa ñālat
taracar - tiṟaikoḷ
iṟaiyō! eṉavan
tiṭampeṟutal iṉṟi
muṟaiyō eṉa niṉṟār
moyttu!

95. maṉṉar muṭiyum māviṉ aṭiyum

niraikatirvēl māṟaṉai
nērniṉṟār yāṉaip
puraicai yaṟanimirntu
poṅkā - aracartam
muṉmuṉṉā vīḻntār
muṭikaḷ utait tamāp
poṉṉuraiyakal pōṉṟa
kuḷampu!

96. vēlum pāmpum

arumaṇi antalai
yāṭaravam vāṉattu
urumēṟrai añci
oḷikkum - cerumikutōṭ
ceṅkaṇmā māṟaṉ
ciṉavēl kaṉavumē
aṅkaṇmā ñālat
taracu

97. tēvarum kāvalaṉum

nēmi nimirtōḷ
nilavutārt teṉṉavaṉ
kāmar neṭuṅkuṭaik
kāvalaṉ āṇaiyāl
ēma maṇippūṇ
imaiyār tiruntaṭi
pūmi mitiyāp
poruḷ!

98. pāmpum pakaivarum

ceruveṅ katirvēṟ
ciṉavempōr māṟaṉ
urumiṉ iṭimuracu
ārppa - aṟavuṟaḻntu
āmā ukaḷum
aṇivaraiyiṉ appuṟampōy
vēmāl vayiṟeriya
vēntu!

99. yāṉaiyiṉ paṭṭayam

maruppūci yāka
maṟaṅkaṉalvēl maṉṉar
uruttaku mārpōlai
yākat tiruttakka
vaiyaka mellām
emteṉ ṟeḻutumē
moyyilaivēl māṟaṉ
kaḷiṟu!

100. kompiṉ toḻil

uruvattārt teṉṉavaṉ
ōṅkueḻil vēḻat
tirukōṭuñ ceytoḻil
vēṟāl - orukōṭu
vēṟṟār akalam
uḻumē yorukōṭu
māṟṟār matiltiṟakku
māl!

101. māṟaṉ kaḷiṟu

tōṟṟa malaikaṭal
ōcai puyalkaṭāaṅ
kāṟṟiṉ nimirnta
celaviṟṟāyk - kūṟṟuṅ
kuṟiyetirppaik koḷḷum
takaimaittē yeṅkōḷ
eṟikatirvēl māṟaṉ
kaḷiṟu!

102. nāṇamum vīramum

aṭumatil pāya
aḻintataṉ kōṭṭaip
piṭimuṉ paḻakatalil
nāṇi - muṭiyuṭai
maṉṉar kuṭarāl
maṟaikkumē ceṅkaṉalvēl
teṉṉavar kōmāṉ
kaḷiṟu!

103. teṉṉavaṉ pōrkkaḷam

veruvaru veñcamattu
vēlilaṅka vīḻntār
puruva murivukaṇ
ṭañci -nariverīic
cēṭkaṇittāy niṉṟaḻaikkuñ
cemmaṟṟē teṉṉavaṉ
vāṭkaṇittāy vīḻntār
kaḷam!

104. vīramum īramum

ēṉaiya peṇṭir
erimūḻkak kaṇṭutaṉ
tāṉaiyāṟ kaṇputaittāṉ
tārvaḻuti - yāṉaiyum
pullār piṭipulampat
taṉkaṇ putaittē
palyāṉai aṭṭa
kaḷattu!

105. kūkaiyiṉ kolu

vākai vaṉamālai
cūṭu aracuṟaiyum
ōkai uyarmāṭat
tuḷḷiruntu - kūkai
paṭupēykkup pāṭṭayarum
paṇpiṟṟē teṉṉaṉ
viṭumāṟṟaṅ koḷḷātār
nāṭu!

106. pāṇṭiyar ciṉantāl

paṟainiṟai kolyāṉaip
pañcavarkkup pāṅkāyt
tiṟaimuṟaiyiṉ uyyātār
tēyam - muṟaimuṟaiyiṉ
āṉpōy arivaiyar pōy
āṭavarpōy āyiṟṟē
īṉpēy uṟaiyum
iṭam!

107. pāṇṭiyaṉ paṇpu

koṭittalaittārt teṉṉavaṉ
tōṟṟāṉpōl niṉṟāṉ
maṭittavāy cuṭṭiya
kaiyāṟ - piṭittavēṟ
kaḷiṟaṇaiyāk kaṇpaṭutta
maṇṇērā maṉṉaraik
kaṇṭu!

108. arumaruntu

toḻiltōṟṟāp pālakaṉai
muṉṉēṟīip piṉṉiṉ
naḻalilaivēl kāyttiṉār
peṇṭir - kaḻalaṭaintu
maṇṇiratta leṉpa
vayaṅkutār māmaṟaṉ
kaṇṉirattan tīrkku
maruntu!
109. citainta pāṭal

iruṅkaḷi ṉṟa maṭappiṭi cāra
liruṅkaruvi nīrāṟ ṟeḷi nalaṅkiḷarvēṟ
ṟuṉṉarum pōrkkōtai tuṭācerukkiṉ
maṉṉaṉ matilāya veṉṟu!