Project Madurai
Copyright (c) 2001 All Rights Reserved

Saiva Siddhantha Sastras - VI - tirukkaLiRRuppaTiyAr


caiva cittānta nūlkaḷ (meykaṇṭa cāttiram) - VI
tirukkaḷiṟṟuppaṭiyār


Etext Preparation (input) : Mr. Vasan Pillai, U.S.A.
Etext Preparation (proof-reading) : Mr. Vasan Pillai, U.S.A.
Etext Preparation (webpage) : Kumar Mallikarjunan




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.


*****************************************************************************




1.
ammaiyappa rēyulakuk kammaiyappa reṉṟaṟika
ammaiyappa rapparicē vantaḷippa -rammaiyappar
ellā vulakukku mappuṟattā rippuṟattum
allārpō ṉiṟpā ravar.

2.
tammiṟ ṟalaippaṭṭār pālē talaippaṭṭut
tammiṟ ṟalaippaṭuta ṟāmuṇariṉ - tammil
nilaippaṭuva rōriruvar nīkkinilai yākkit
talaippaṭuvar tāmat talai.

3.
eṉṉaṟivu ceṉṟaḷavil yāṉiṉ ṟaṟintapaṭi
eṉṉaṟivi lāraṟika veṉṟoruvaṉ - coṉṉapaṭi
collakkē ḷeṉṟoruvaṉ coṉṉā ṉeṉakkataṉaic
collakkē ṇāṉuṉakkac col.

4.
akaḷamaya māyniṉṟa vampalatteṅ kūttaṉ
cakaḷamayam pōlulakiṟ ṟaṅki - nikaḷamām
āṇava mūla malamakala vāṇṭaṉaṉkāṇ
māṇavaka veṉṉuṭaṉāy vantu.

5.
ākamaṅka ḷeṅkē yaṟucamayan tāṉeṅkē
yōkaṅka ḷeṅkē yuṇarveṅkē - pākat
taruḷvaṭivun tāṉumā yāṇṭilaṉē lantap
peruvaṭivai yāraṟivār pēcu.

6.
cāttirattai yōtiṉarkkuc caṟkuruviṉ ṟaṉvacaṉa
māttirattē 1_vāykkunalam vantuṟumō - yārttakaṭal
taṇṇīr kuṭittavarkkut tākan taṇintiṭumō
teṇṇīrmai yāyitaṉaic ceppu.

7.
iṉṟu pacuviṉ malamaṉṟē ivvulakil
niṉṟa malamaṉaittu nīkkuvatiṅ - keṉṟāl
uruvuṭaiyā ṉaṉṟē yuruvaḻiyap pāyum
uruvaruḷa vallā ṉurai.

8.
kaṇṭattaik koṇṭu karuma muṭittavarē
2_yaṇṭatti ṉappuṟatta teṉṉātē - yaṇṭattiṉ
appuṟamu mippuṟamu māraṟivuñ ceṉṟaṟiyum
eppuṟamuṅ kaṇṭavarka ḷiṉṟu.

9.
aṉṟumuta lārēṉu māḷā yuṭaṉākic
ceṉṟavarkku miṉṉateṉac ceṉṟatilai - yiṉṟitaṉai
evvā ṟiruntateṉ ṟevvaṇṇañ collukēṉ
avvā ṟirunta tatu.

10.
oṉṟuṅ kuṟiyē kuṟiyāta lālataṉuk
koṉṟuṅ kuṟiyoṉ ṟilāmaiyiṉā - loṉṟō
ṭuvamikka lāvatuvun tāṉillai yovvāt
tavamikkā rēyitaṟkuc cāṉṟu.

11.
āṟṟā lalaikaṭaṟkē pāyntanī rannīrmai
māṟṟiyav vāṟṟāṉ maṟittāṟpōṟ - ṟōṟṟip
pulaṉkaḷeṉap pōtam 3_puṟampoḻiyi ṉantam
malaṅkaḷaṟa māṟṟuvikkum vantu.

12.
pālaineytal pāṭiyatum pāmpoḻiyap pāṭiyatuṅ
kālaṉaiyaṉ ṟēvik karāṅkoṇṭa - pālaṉ
maraṇan tavirttatuvu maṟṟavarkku nantaṅ
karaṇampō lallāmai kāṇ.

13.
tūṅkiṉarait tūya cayaṉattē viṭṭataṟpiṉ
ṟāṅkaḷē caṭṭavuṟaṅkuvarka - ḷāṅkatupōl
aiya ṉaruṭkaṭaikka ṇāṇṭa taṟpi ṉapporuḷāyp
paiya viḷaiyumeṉap pār.

14.
uḷḷa mutalaṉaittu moṉṟa 4_voruvavaril
uḷḷa murukavan tuṉṉuṭaṉān - teḷḷi
uṇarumavar tāṅka ḷuḷarāka veṉṟum
puṇarumava ṉillāp poruḷ.

15.
nallaciva taṉmattā ṉallaciva yōkattāl
nallaciva ñāṉattā ṉāṉaḻiyum - vallataṉāl
ārēṉu maṉpuceyi ṉaṅkē talaippaṭuṅkāṇ
āreṉuṅ kāṇā varaṉ.

16.
melviṉaiyē yeṉṉa 5_viyaṉulaku ḷōrkkariya
valviṉaiyē yeṉṉa varumiraṇṭuñ - colliṟ
civataṉma māmavaṟṟiṟ ceṉṟatilē 6_celvār
pavakaṉma nīṅkum paṭi.

17.
ātiyai yarccittaṟ kaṅkamu maṅkaṅkē
tītil tiṟampalavuñ ceyvaṉavum - vētiyaṉē
nalviṉaiyā meṉṟē namakkumeḷi tāṉavaṟṟai
melviṉaiyē 7_yeṉṟatunām vēṟu.

18.
varaṅkaṭaruñ ceyya vayiravarkkut taṅkaḷ
karaṅkaḷiṉā laṉṟukaṟi yākka - iraṅkātē
kolviṉaiyē ceyyuṅ koṭuviṉaiyē yāṉavaṟṟai
valviṉaiyē yeṉṟatunā maṟṟu.

19.
8_pātaka meṉṟum paḻiyeṉṟum pārātē
tātaiyai vētiyaṉait tāḷiraṇṭuñ - cētippak
kaṇṭīcar tāmām paricaḷittār kaṇṭāyē
taṇṭīcar tañceyalāṟ ṟāṉ.

20.
ceyyi lukutta tiruppaṭi māṟṟataṉai
aiya vituvamutu ceykeṉṟu - paiyavirun
tūṭṭi yaṟuttavarkkē yūṭṭiyaṟuttavarai
nāṭṭiyurai ceyvateṉṉō nām.

21.
ceyyuñ ceyalē ceyalākac ceṉṟutamaip
paiyak koṭuttār paraṅkeṭṭā - raiyā
uḻavun taṉicu morumukamē yāṉāl
iḻavuṇṭō collā yitu.

22.
ātāra yōkam nirātāra yōkameṉa
mītāṉat teytum vitiyiraṇṭē - yātārat
tākkum poruḷālē yākkum poruḷāmoṉ
ṟākkāp poruḷēyoṉ ṟām.

23.
ākki yoruporuḷai yātārat tapporuḷai
nōkki yaṇuvi laṇunekiḻap - pārkkil
ivaṉākai tāṉoḻintiṭ ṭēkamā mēkat
tavaṉākai yātāra mām.

24.
koṇṭa toruporuḷaik kōṭipaṭak kūṟuceyiṟ
9_koṇṭatuvu mapparicē kūṟupaṭuṅ - koṇṭa
iruporuḷu miṉṟiye yiṉṉatitu veṉṉā
toruporuḷē yāyirukku muṟṟu.

25.
ākkap paṭāta poruḷā yaṉaittiṉilun
tākkittā ṉoṉṟōṭun tākkātē - nīkkiyuṭaṉ
niṟkum poruḷuṭaṉē niṟkum poruḷuṭaṉāy
niṟkai nirātāra mām.

26.
añceḻuttu mēyammai yappartamaik kāṭṭutalāl
añceḻuttai yāṟākap peṟṟaṟintē - yañceḻuttai
yōtappuk kuḷḷa matiyuṅ keṭilumaikōṉ
kētamaṟa vantaḷikkuṅ kēḷ.

27.
kāṇkiṉṟa tōrporuḷaik kāṇkiṉṟa yōkikaḷē
kāṇkiṉṟār kāṭciyaṟak kaṇṇutalaik - kāṇkiṉṟār
kāṇpāṉuṅ kāṇap paṭumporuḷum_10 iṉṟiyē
kāṇkaiyiṉāṟ kaṇṭaṉarē kāṇ.

28.
pēcāmai peṟṟataṉiṟ pēcāmai kaṇṭaṉaraip
pēcāmai ceyyum perumperumāṉ - pēcātē
eṇṇoṉṟum vaṇṇa mirukkiṉṟa yōkikaḷpā
luṇṇiṉṟum pōkā ṉuḷaṉ.

29.
ōṭṭaṟṟu niṉṟa vuṇarvu patimuṭṭit
tēṭṭaṟṟu niṉṟa viṭañcivamām - nāṭṭaṟṟu
nāṭum poruḷaṉaittu nāṉā vitamākat
tēṭumiṭa maṉṟu civam.

30.
paṟṟiṉuṭ paṟṟait tuṭaippatoru paṟṟaṟiruntu
paṟṟaip parintiruntu pārkkiṉṟa - paṟṟataṉaip
paṟṟuviṭi lannilaiyē tāṉē paramākum
11_aṟṟamitu coṉṉē ṉaṟi.

31.
uṇarātē yātu muṟaṅkātē yuṉṉiṟ
puṇarātē nīpotuvē niṟki - luṇarvariya
kālaṅkaḷ cellāta kāta luṭaṉirutti
kālaṅkaḷ mūṉṟiṉaiyuṅ kaṇṭu.

32.
aṟivaṟivāy niṟki laṟivupala vāmeṉ
ṟaṟivi ṉaṟivaviḻttuk koṇṭa - vaṟiviṉarāy
vāḻntiruppar nīttōrkaḷ māṉuṭariṉ māṇavakā
tāḻntamaṇi nāvēpōṟ ṟāṉ.

33.
ōcaiyelā maṟṟā lolikkun tiruccilampiṉ
ōcai vaḻiyēceṉ ṟottoṭuṅki - lōcaiyiṉil
antattā ṉattā ṉarivaiyuṭa ṉampalattē
vantottā ṉattāṉ makiḻntu.

34.
*cārpuṇarntu cārpu keṭavoḻuki ṉeṉṟamaiyāṟ
12_cārpuṇarta ṟāṉē tiyāṉamumāñ - cārpu
keṭavoḻuki ṉalla camātiyumāṅ kētap
paṭavaruva tillaiviṉaip paṟṟu.

35.
aṉṟivaru maimpulaṉu nīyu macaiyātē
niṉṟapaṭi yēniṟka muṉṉiṟkuñ - ceṉṟu
karutuvataṉ muṉṉaṅ karuttaḻiyap pāyum
orumakaṭaṉ kēḷva ṉuṉakku.

36.
uṇṭeṉi luṇṭāku millāmai yillaiyeṉil
uṇṭāku māṉamaiyi 13_lōriraṇṭā - muṇṭillai
eṉṉu mivaitavirnta viṉpattai yeytumvakai
uṉṉilava ṉuṉṉuṭaṉē yām.

37.
tūla vuṭampāya muppattōr tattuvamum
mūla vuṭampā mutaṉāṉku - mēlaic
civamām pariciṉaiyun tērntuṇarntār cērnta
pavamām 14_paricaṟuppār pār.

38.
ettaṉaṉaiyō tattuvaṅka ḷevvevakōṭ pāṭuṭaiya
attaṉaiyuñ ceṉṟaṅ kaḷavātē - cittameṉun
15_tūtaṉaip pōkkippōyt tūkkaṟṟa cōtitaṉiṟ
pātitaṉaik kumpiṭalām pār.

39.
cāmpoḻuti lētuñ calamillai cettāṟpōl
āmpoḻuti lēyaṭaiya vācaiyaṟiṟ - cōmpitaṟkuc
collun tuṇaiyākuñ collāta tūyneṟikkaṭ
cellun tuṇaiyākuñ ceṉṟu.

40.
**vēṇṭuṅkāl vēṇṭum piṟavāmai yeṉṟamaiyāl
vēṇṭiṉaḵ toṉṟumē vēṇṭuvatu - vēṇṭiṉatu
**vēṇṭāmai vēṇṭavaru meṉṟamaiyāl vēṇṭiṭuka
vēṇṭāmai vēṇṭumavaṉ pāl.

41.
araṇa vuṇarvutaṉi lavvuṇarvai māṟṟiṟ
karaṇamuṅ kāluṅkai kūṭum - puraṇamatu
kūṭāmai yuṅkūṭum kūṭutaluṅ kūṭṭiṉukku
vāṭāmai yuṅkūṭum vantu.

42.
iṉṟiṅ kacētaṉamā mivviṉaika ḷōriraṇṭuñ
ceṉṟu toṭarumavaṉ ceṉṟiṭattē - eṉṟuntāṉ
tītuṟuva ṉāṉāṟ 16_civapatitāṉ kaiviṭumō
mātorukū ṟallaṉō maṟṟu.

43.
anāti civaṉuṭamai yālevaiyu māṅkē
anātiyeṉap peṟṟa vaṇuvai - yanātiyē
ārtta tuyarakala vampikikaiyō ṭevviṭattuṅ
kātta lavaṉkaṭaṉē kāṇ.

44.
tammiṟ civaliṅkaṅ kaṇṭataṉait tāmvaṇaṅkit
tammaṉpāl mañcaṉanīr tāmāṭṭit - tammaiyoru
pūvākkip pūvaḻiyā maṟkoṭuttup pūcittāl
ōvāmai yaṉṟai yuḷaṉ.

45.
taṉṉaip peṟuvataṉmēṟ pēṟillait tāṉeṉṟun
taṉṉaittāṉ peṟṟavaṉṟā ṉāreṉṉil - taṉṉālē
ellānta ṉuṭkoṇṭu koṇṭataṉaik koḷḷātē
ellāmāy niṟku mivaṉ.

46.
tuṉpamā mellām paravacaṉāyt tāṉṟuvaḷil
iṉpamān 17_taṉvacaṉa yēyirukki - leṉpataṉāl
niṉvacaṉā yēyirukkiṉ niṉṉuṭaṉām nēriḻaiyāḷ
taṉvacaṉā yēyiruppaṉ ṟāṉ.

47.
cettārē keṭṭār karaṇaṅkaḷ cērntataṉō
ṭottārē yōkapara rāṉavarka - ḷettālum
ārāta vakkaraṇat tārppuṇṭiṅ kallātār
pērāmaṟ celvarataṉ piṉ.

48.
kaṇṇuṅ karuttuṅ kaṭantatoru pēṟēyuṅ
kaṇṇuṅ karuttuṅ kaḷikūra - naṇṇi
vaṭamaṭakki niṟkum vaṭavittē pōla
uṭaṉaṭakki niṟpārkaḷkā ṇuṟṟu.

49.
vāṉakamu maṇṇakamu māyniṟainta vāṉporuḷai
ūṉakattē yuṉṉumate ṉeṉṟaṉaiyēl - 18_ēṉakattu
vātaṉaiyai māṟṟum vakaiyatuvē maṇmutalām
ātaṉamē yaṉṟō vataṟku.

50.
kalliṟ kamariṟ katirvāḷiṟ cāṇaiyiṉil
vallup palakaiyiṉil vātaṉaiyaic - collum
akamārkkat tālavarkaṇ māṟṟiṉarkā ṇaiyā
cakamārkkat tālaṉṟē tāṉ.

51.
uḷḷum puṟampum niṉaippoḻiyi luṉṉiṭaiyē
vaḷḷa leḻuntaruḷu mātiṉoṭun - teḷḷi
aṟintoḻivā yaṉṟiyē yaṉpuṭaiyai yāyiṟ
ceṟintoḻivā yētēṉuñ cey.

52.
***kaṇṇappa ṉoppatō raṉpiṉmai yeṉṟamaiyāṟ
kaṇṇappa ṉoppatō 19_raṉpataṉaik - kaṇṇappar
tāmaṟital kāḷatti yāraṟita lallatumaṟ
20_ṟiyāmaṟiyu maṉpaṉ ṟatu.
53.
aviḻnta tuṇiyi laviḻnta vaviḻai
aviḻnta maṉattā laviḻkka - aviḻntacaṭai
vēntaṉārk kiṉṉamuta māyiṟṟē meyyaṉpiṟ
cēntaṉār ceyta ceyal.

54.
curanta tirumulaikkē tuyya 21_civa ñāṉañ
curantuṇṭār piḷḷaiyeṉac collac - curanta
taṉamuṭaiyāḷ teṉpāṇṭi mātēvi vāḻnta
maṉamuṭaiyā ḷaṉpirunta vāṟu.

55.
aṉpēyeṉ ṉaṉpēyeṉ ṟaṉpā laḻutaraṟṟi
aṉpēyaṉ pāka vaṟivaḻiyum - aṉpaṉṟit
tīrttan tiyāṉañ civārccaṉaikaḷ ceyyumavai
22_cāṟṟum paḻamaṉṟē tāṉ.

56.
ellā raṟivukaḷiṉ tāṟpariya meṉṉaṟivu
cellu miṭattaḷavuñ ceṉṟaṟintēṉ - vallapaṭi
vātaṉaiyai māṟṟum vakaiyituve maṟṟavaṟṟuḷ
ētamaṟak kaṇṭa titu.

57.
vittumata ṉaṅkuramum pōṉṟirukku meyññāṉam
vittumata ṉaṅkuramu meyyuṇaril - vittataṉiṟ
kāṇāmai yālataṉaik kaiviṭuvar kaṇṭavarkaḷ
pēṇāmai yālaṟṟār pēṟu.

58.
oṉṟaṉ ṟiraṇṭaṉ ṟuḷataṉ ṟilataṉṟu
naṉṟaṉṟu tītaṉṟu 23_nāṉeṉṟu - niṉṟa
nilaiyaṉṟu nīyaṉṟu niṉṉaṟivu maṉṟu
talaiyaṉ ṟaṭiyaṉṟu tāṉ.

59.
ceyyāc ceyalaiyavaṉ ceyyāmaṟ ceytataṉaic
ceyyāc ceyaliṟ celuttiṉā - leyyātē
māṇavaka vappoḻutē vāñcaik koṭivaḷarkkum
āṇavamu 24_maṟṟa taṟi.

60.
ētēṉuṅ kālamumā mētēṉun tēcamumām
ētēṉun tikkā caṉamumām - ēteṉuñ
ceytā loruvalumāñ ceyyāc ceyalataṉaik
25_ceyyāmaṟ ceyyum poḻutu.

61.
ceytaṟ kariya ceyalpalavuñ 26_ceytupalar
eytaṟ kariyataṉai yeytiṉārkaḷ - aiyōnāñ
ceyyāmai ceytu ceyalaṟukka lāyirukkac
ceyyāmai ceyyāta vāṟu.

62.
ipporuḷka ḷiyātēṉu mētēṉu moṉṟuceyta
lepporuḷuñ ceyyā toḻintiruttaṉ - meyp
poruḷaik kaṇṭiruttal ceyyātē kaṇṭa maṉitarelām
uṇṭiruppa teṉṉō vurai.

63.
vīṭṭilē ceṉṟu viṉaiyoḻintu 27_niṉṟālum
nāṭṭilē nalviṉaikaḷ 28_ceytāluṅ - kūṭṭilvāḷ
cāttiyē niṉṟilaiyēṟ ṟakkaṉār vēḷviceyta
māttiramē yāṅkaṇṭāy vantu.

64.
civaṉmutalē yaṉṟi mutalillai yeṉṟuñ
civaṉuṭaiya teṉṉaṟiva teṉṟuñ - civaṉavaṉa
teṉceyala tākiṉṟa teṉṟu mivaiyiṟṟait
taṉceyalāk koḷḷāmai tāṉ.

65.
iṉṟic camayatti ṉallatumaṟ ṟēḻaiyuṭaṉ
oṉṟucoli maṉṟattu niṉṟavarār -iṉṟiṅkē
aṅka muyirpeṟavē pāṭu 29_maṭiyavarār
eṅkumilai kaṇṭā yitu.

66.
virintuṅ kuvintum viḻuṅkuvarkaḷ mīṇṭun
terintun teriyātu niṟpar - terintun
teriyātu niṟkiṉṟa cēyiḻaipā leṉṟum
piriyātu niṉṟavaṉaip peṟṟu.

67.
ātaṉamu mātaṉiyu māyniṟaintu niṉṟavaṉaic
cētaṉaṉaik koṇṭē teḷivuṟṟuc - cētaṉaṉaic
cētaṉaṉi lēceluttic ciṟparatta rāyiruppar
ētamaṟak kaṇṭavarka ḷiṉṟu.

68.
tāmaṭaṅka vintat talamaṭaṅkun tāpatarkaḷ
tāmuṇari lintat talaimuṇarun - tāmuṉiyiṟ
pūmaṭantai taṅkāḷ pukaḻmaṭantai pōyakalum
nāmaṭantai nillāḷ nayantu.

69.
turiyaṅ kaṭantacuṭart tōkaiyuṭa ṉeṉṟum
piriyātē niṟkiṉṟa pemmāṉ - ṟuriyattaic
cākkirattē ceytaruḷit tāṉceyyun taṉmaikaḷum
30_ākkuvippa ṉaṉpark kavaṉ.

70.
ōṭañ civikai yulavāk kiḻiyaṭaikkap
pāṭal paṉaitāḷam pālaineytal - 31_ēṭetirvep
peṉpuk kuyirkoṭutta 32_līṅkivaitā mōṅpukaḻt
teṉpukali vēntaṉ ceyal.

71.
kolkariyi ṉīṟṟaṟaiyi ṉañciṟ kolai tavirttal
kallē mitappāk kaṭaṉīntal - nalla
maruvār maṟaikkāṭṭiṉ vācaltirap pittal
33_tiruvāmū rāḷi ceyal.

72.
mōka maṟuttiṭiṉnām mutti koṭuppateṉa
ākamaṅkaḷ coṉṉa vavartammait - tōkaiyarpāl
tūtākap pōkaviṭum vaṉṟoṇṭaṉ 34_toṇṭutaṉai
ētākac colvē ṉiyāṉ.

73.
pāypariyōṉ ṟanta paramāṉan tappayaṉait
tūyatiru vāymalarāṟ coṟceytu - māyak
karuvātai yāmaṟiyā vāṟuceytāṉ kaṇṭāy
tiruvāta vūrāḷun tēṉ.

74.
ammaiyilu mimmaiyilu maccan tavirttaṭiyār
emmaiyumā yeṅku miyaṅkutalāṉ - meymmaic
civayōka mēyōka mallāta yōkam
avayōka meṉṟē yaṟi.

75.
maṉṉaṉaru ḷevvaṇṇa māṉuṭarpāṉ māṇavaka
aṉṉa 35_vakaiyē yaraṉaruḷu - meṉṉil
aṭiyavarē yellāru māṅkavartā moppil
aṭiyavarē yellā maṟi.

76.
uṭampuṭaiya yōkikaḷtā muṟṟaciṟ ṟiṉpam
aṭaṅkattam pēriṉpat 36_tākkat - toṭaṅki
muḷaippatumoṉ ṟillai muṭivatumoṉ ṟillai
iḷaippatumoṉ ṟillai yivar.

77.
pēriṉpa māṉa piramak kiḻattiyuṭaṉ
ōriṉpat tuḷḷāṉai yuḷḷapaṭi - pēriṉpaṅ
kaṇṭavarē kaṇṭār kaṭaluyirtta viṉṉamutam
uṇṭavarē yuṇṭār cuvai.

78.
naṅkaiyiṉāṉ nāmaṉaittuñ ceytārpōl nāṭaṉaittu
naṅkaiyiṉāṟ ceytaḷikku nāyakaṉum - naṅkaiyiṉum
nampiyāyt tāṉaṭuvē nāṭṭap peṟumitukāṇ
emperumā ṉārta miyalpu.

79.
poṉṉiṟaṅ kaṭṭiyiṉum pūṇiṉu niṉṟārpōl
anniṟa maṇṇalu mampikaiyuñ - cenniṟattaḷ
enniṟatta ḷāyiruppa ḷeṅkaḷ civapatiyum
anniṟattaṉā yiruppa ṉāṅku.


80.
tārattō ṭoṉṟāvar tārattōr kūṟāvar
tārattō ṭeṅkun talainiṟpar - tārattiṉ
nātāntat tēyiruppar _37 naṟṟāṉat tēyiruppar
vētāntat tēyiruppar vēṟu.

81.
oṉṟuraitta toṉṟuraiyāc cāttiraṅka ḷoṉṟāka
niṉṟuraittu niccayikka māṭṭāvāl - iṉṟuraikka
eṉṉā liyaṉṟiṭumō veṉpōlvā rētēṉuñ
coṉṉāltā ṉēṟumō col.

82.
yātēṉuṅ kāraṇattā levvulaki lettiṟamu
38_mātēyum pāka ṉilacciṉaiyē - ātaliṉāṟ
pētamē ceyvā yapētamē ceytiṭuvāy
pētāpē tañceyvāy piṉ.

83.
niṉṟapaṭi niṉṟavarkaṭ kaṉṟi 39_niṟanteriyā
maṉṟiṉuṇiṉ ṟāṭaṉ makiḻntāṉuñ - ceṉṟuṭaṉē
eṇṇuṟumaim pūtamuta leṭṭuruvāy niṉṟāṉum
peṇṇuṟaniṉ ṟāṭum pirāṉ.

84.
civamē civamāka yāṉiṉaintāṟ pōlac
civamāki 40_yēyiruppa taṉṟic - civameṉ
ṟuṇarvāru maṅkē yuṇarvaḻiyac ceṉṟu
puṇarvāru muṇṭō puvi.

85.
atuvitu veṉṟu mavaṉāṉē yeṉṟum
atunīyē yākiṉṟā yeṉṟum - atuvāṉēṉ
eṉṟun tamaiyuṇarntā rellā miraṇṭāka
oṉṟākac colvarō vuṟṟu.

86.
^īṟāki yaṅkē mutaloṉṟā yīṅkiraṇṭāy
māṟāta veṇvakaiyāy maṟṟivaṟṟiṉ - vēṟāy
uṭaṉā yirukku muruvuṭaimai yeṉṟuṅ
kaṭaṉā yirukkiṉṟāṉ kāṇ.

87.
uṉṉutarat tēkiṭanta kīṭa muṟuvatellām
uṉṉuṭaiya teṉṉānī yuṟṟaṉaiyō - maṉṉuyirkaḷ
avvakaiyē kāṇiṅ kaḻivatuvu māvatuvuñ
cevvakaiyē niṉṟacivaṉ pāl.

88.
avaṉē 41_yavaṉi mutalāyi ṉāṉum
avaṉē yaṟivāyniṉ ṟāṉum - avaṉēkāṇ
āṇākip peṇṇā yalikāki niṉṟāṉuṅ
kāṇāmai niṉṟāṉuṅ kaṇṭu.

89.
iṉṟutā ṉīyeṉṉaik 42_kaṇṭiruntuṅ kaṇṭāyō
43_aṉṟittā ṉāṉuṉṉaik kaṇṭēṉō - eṉṟāl
arumāyai yīṉṟavaḷ taṉ paṅkaṉaiyār kāṇpār
perumāyaic cūḻal piḻaittu.

90.
kaṭalalaittē yāṭutaṟkuk kaivantu niṉṟuṅ
kaṭalaḷakka vārātāṟ pōlap - paṭiyil
arutticeyta vaṉparaivan tāṇṭatuvu mellāṅ
karuttukkuc cēyaṉāyk kāṇ.

91.
^^civaṉeṉavē tēṟiṉaṉyā ṉeṉṟamaiyā liṉṟuñ
civaṉavaṉi vantapaṭi ceppil - avaṉitaṉil
uppeṉavē kūrmai yurucceyyak kaṇṭamaiyāl
appaṭiyē kaṇṭā yavaṉ.

92.
avaṉivaṉāy niṉṟa tavaṉaruḷā lalla
tevaṉavaṉāy niṟkiṉṟa tēḻāy - avaṉitaṉil
tōṉṟumarap pullūri tollulaki lammaramāy
īṉṟiṭumō collā yitu.

93.
mutti mutaṟkoṭikkē mōkak koṭipaṭarn
tatti paḻutta taruḷeṉṉuṅ - kattiyiṉāṉ
mōkak koṭiyaṟukka mutti paḻampaḻukkum
ēkak koṭiyeḻuṅkā ṇiṉṟu.

94.
akaḷatti lāṉantak tāṉanti yāyē
cakaḷattiṟ ṟaiyaluṭaṉ ṟōṉṟi - nikaḷattaip
pōkkuvatuñ ceytāṉṟaṉ poṉṉaṭiyeṉ 44_puṉṟalaimēl
ākkuvatuñ ceytā ṉavaṉ.

95.
kuṟṟamaṟut teṉṉiyāṭ koṇṭaruḷit toṇṭaṉēṉ
uṟṟa tiyāṉat tuṭaṉuṟaivar - muṟṟavariṉ
māṭciyumāy niṟpariyāṉ maṟṟoṉṟaik kaṇṭiṭiṉak
kāṭciyumāy niṟpār kalantu.

96.
āḷuṭaiyā ṉentaramu māḷuṭaiyā ṉēyaṟiyun
tāḷuṭaiyāṉ ṟoṇṭar talaikkāval - nāḷun
tiruviyalū rāḷuñ civayōki yiṉṟeṉ
varuvicaiyai māṟṟiṉāṉ vantu.

97.
tūlat taṭutta paḷiṅkiṉ tuḷakkameṉat
tūlattē niṉṟu tulaṅkāmaṟ - kālattāl
tāḷaittan teṉpiṟavit tāḷai yaṟaviḻittārk
kāḷaṉṟi yeṉmā ṟataṟku.

98.
ikkaṇamē muttiyiṉai yeytiṭiṉu miyāṉiṉainta
akkaṇamē yāṉantan tantiṭiṉum - naṟkaṇattār
nāyakaṟkum nāyakikkum 45_nāṉaṭimai yeppoḻutu
māyirutta laṉṟiyilē ṉiyāṉ.

99.
eṉṉai yuṭaiyavaṉvan teṉṉuṭāṉā yeṉṉaḷavil
eṉṉaiyuntaṉ ṉāḷākak koḷḷutalāl - eṉṉai
aṟiyappeṟ ṟēṉaṟinta vaṉparukkē yāḷāyc
ceṟiyappeṟ ṟēṉkuḻuviṟ ceṉṟu.

100.
cintaiyilu meṉṟaṉ cirattiṉuluñ 46_cērumvakai
vantavaṉai maṇṇiṭainām vārāmal - tantavaṉai
mātiṉuṭa ṉettiṟamum vāḻntirukka veṉpatalāl
ētucoli vāḻttuvē 47_ṉiṉṟu.

101.
ātāra māki aruḷōṭu niṟkiṉṟa
cūtāṉa iṉpac cukavaṭivai - ōtāmal
uḷḷavarkaḷ kūṭi yuṇarvoḻiya niṟpatalāl
teḷḷavā rātē civam.

102.
poruḷu maṉaiyu maṟamaṟantu pōka maṟantu pulaṉmaṟantu
karuvi karaṇa mavaimaṟanta kāla maṟantu kalaimaṟantu
taruma maṟantu tavamaṟantu tammai maṟaṭntu taṟparattō
ṭuruki yuruki orunīrmai yāyē viṭṭār uyyavantār.


__________________________________________________________

kuṟippukaḷ

[pāṭapētam]

1 .vāyttavaḷam
2 .aṇṭatta
3. puṟampoḻiyum
4 .urukavaril
5. viyaṉuḷḷār kaṭkariya : viyaṉulakil āṟṟariya
6. celvāy
7. eṉṟatu nāṉ
8. pātakamēyeṉṟum
9. koṇṭamaṉum
10. aṉṟiyē
11. maṟṟumita coṉṉēṉ
12. cārpuṇarvu tāṉē
13. oṉṟiraṇṭām
14. turicaṟuppār
15. tūtuvaṉaip pōkkiṟ
16. civāpati
17. taṉvacaṉāyt tāṉirukkil
18. yāṉakattu
19. aṉpiṉai
20. yāraṟiyum
21. civañāṉam
22. cārttum
23. nāṉaṉṟu
24. aṟṟāl aṟi
25. ceyvā ṉoruvaṉumām
26. ceytu cilar
27. niṉṟiṭiṉum; niṉṟiṭileṉ
28. ceytiṭileṉ
29. aṭiyavarkaḷ
30. ākkiyiṭum aṉparkkavaṉ
31. ēṭerivep
32. īṅkivaikāṇ
33. tiruvākīcaṉṟaṉ ceyal
34. toṇṭukaḷai
35. vakaiyē yāṉaruḷu
36. tākkil
37. nāṟṟāṉattē yiruppar
38. yātēyum pākaṉilacciṉaiyē
39. niṟanteriyāṉ
40. yēyirutta
41. avaṉimuta lākiniṉṟāṉum
42. kaṇṭiruntē
43. aṉṟutāṉ
44. puṉtalaiyil
45. nantikkum yāṉaṭimai; nāṉaṭimai nantikkum
46. cērum vaṇṇam
47. nāṉ

[toṭarpuṭaiya kuṟippukaḷ]

* kuṟaḷ: meyyuṇartal
** kuṟaḷ: avavaṟuttal
*** tiruvācakam: tirukkōttumpi
^ tiruñāṉa campantar tēvāram: tiruvīḻimiḻalai
^^ tiruvācakam: tiruvaṇṭappakuti



tirukkaḷiṟṟupaṭiyār
muṟṟum