Project Madurai
Copyright (c) 2001 All Rights Reserved
baratha sEnApathiyam
parata cēṉāpatīyam 
Etext Preparation (input) : Mr. and Mrs. Devarajan,  U.S.A.
Etext Preparation (proof-reading) : Kumar Malliakarjunan
Etext Preparation (webpage) : Kumar Mallikarjunan
This is one of the ancient works that were collected by Dr.U.V.Swaminatha Iyer.  
The present text is the 'moolam' in the UVS publication, third edition, 1992 and does not contain meaning and commentary included therein. 
There is no information as to who was the author of this work. 
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: | 
| long a | ā | 
| long A | Ā | 
| long i | ī | 
| long I | Ī | 
| long u | ū | 
| long U | Ū | 
| vocalic r | ṛ | 
| vocalic R | Ṛ | 
| long vocalic r | ṝ | 
| vocalic l | ḷ | 
| vocalic L | Ḷ | 
| long vocalic l | ḹ | 
| velar n | ṅ | 
| velar N | Ṅ | 
| palatal n | ñ | 
| palatal N | Ñ | 
| retroflex t | ṭ | 
| retroflex T | Ṭ | 
| retroflex d | ḍ | 
| retroflex D | Ḍ | 
| retroflex n | ṇ | 
| retroflex N | Ṇ | 
| palatal s | ś | 
| palatal S | Ś | 
| retroflex s | ṣ | 
| retroflex S | Ṣ | 
| anusvara | ṃ | 
| visarga | ḥ | 
| long e | ē | 
| long o | ō | 
| l underbar | ḻ | 
| r underbar | ṟ | 
| n underbar | ṉ | 
| k underbar | ḵ | 
| t underbar | ṯ | 
Unless indicated otherwise, accents have been dropped in order 
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of 
electronic texts of tamil literary works and to distribute them free on the Internet. 
Details of Project Madurai are available at the website 
http://www.projectmadurai.org/ 
You are welcome to freely distribute this file, provided this header page is kept intact.
*****************************************************************************
parata cēṉāpatīyam 
 
potup pāyiram 
 
teyva vaṇakkam 
 
āṉaimuka ṉāṟumuka ṉampikaipoṉ ṉampalavaṉ 
ñāṉakuru vāṇiyaiyuḷ nāṭu.                   ....1 
 
1. nūliṉ taṉmai 
 
paṉṉiru tāṇṭavaṅkaḷ-tāṇṭava pati 
 
tiruvaḷa rulakiṟ cīvakō ṭikaḷiṉ 
uraimaṉa muṇarā toḷiru māti 
taṉṉā ṉantañ cantiyai kavuri 
tiripuraṅ kāḷi cīrmuṉi yaḻittal 
ukkiram pūta muyarpira ḷayamē 
pucaṅkañ cuttam pukalī rāṟiṉ 
pakuticāl viḷakkum patamalar toḻuvām.       ....2 
 
kaṭṭaḷaik kalittuṟai 
 
paratame ṉumpeyar mūṉṟeḻut tākum pakarumataṉ 
caratanal lōrpaka rōtai puraviyac cammiratam 
curatavaṉ pālai nilaṅkatir teyvañcol cāti maṉṉaṉ 
uraitaru pālaṉ paruvamu nāḷut taramuṭaṉē.        ....3 
 
uttama rācivaṇ kaṉṉiyu muṇṭi yuyaramiḻtam 
vittaka naṟkati viṇṇava rāmita ṉarttamellām 
ittakai yāmalai maṅkaikku mēṟpa veṭutturaittāṉ 
attaṉpoṉ ṉampalat tāṭiya nāṭaka vākamē.          ....4 
 
rakaram 
 
ākama mēvum rakara naṭuveḻut tākumicai 
kōkila māku miratamuñ cāntaṅ kulavunilam 
mōka marutamun teyvamu mintiraṉ moyttakulat 
tōkai yaraca ṉaviṭṭa makaramuñ colliṉaṉē.   ....5 
 
collum paruvamum pālaṉum pālaṉan tolkatiyum 
pullu miruka meṉumuṟai yōṭu poruntaveṭut 
tallun taruvu maṟalu neṟipuṉa lārmukilum 
velluṅ karuṅkuḻa lāṭkumuk kaṇṇaṉ viḷampiṉaṉē...6 
 
takaram 
 
vētiya rōtun takara viṟutiyiṉ mēleḻuttiṟ 
kōtiya vōcaiyu maṉṉa miratamum vīrameṉṉat 
tīti ṉilaṅkuṟiñ citteyva mērukaṉ cātimaṉṉaṉ 
ētil paruvam puruṭaṉu māmeṉ ṟicaittaṉaṉē.        ....7 
 
cāttiya nāḷatu cōtiyum rāciyum tayaṅkutulām 
tōṟṟiya vuṇṭi yamutaṅ katicol viṇṇavarām 
pōṟṟu mimayap poruppi lulavum polamayiluk 
kēṟṟi nalluṇar vantaṉu miṉṉa tiyampiṉaṉē.        ....8 
 
makaram 
 
iyampum piraṇavat tīṟā yitaṟku miyaimakaram 
nayantaru mōcai kiravuñca mēraca miṉcirippām 
payaṅkeḻu mullai nilaṅkō pakavaṉum pālvaciyaṉ 
cayantaru nallaparuvamu maṉṉavaṉ ṟāṉṟeriyē.      ....9 
 
terikiṉṟa nāṇmaka mākumi rāciyuñ ciṅkamatām 
parukiṉṟa vuṇṭicit rāṉṉama tākum pakarkatimēl 
virikiṉṟa tōkai yuṟumayi lāku miṭainuṭaṅkak 
kiriyai yikaḻnteḻu meṉmulai yāṭkivai kēṇmiṉeṉṟē.      ....10 
 
pāva rāka tāḷaṅkaḷiṉ pākupāṭukaḷ 
 
māṉacam pāvam vācika mirācum 
kāyikan tāḷam kaḻaṟuva taṉṟiyum 
kāraṇam pāvam cūkkuma mirācum 
tūlan tāḷam tōṉṟuva taṉṟiyum 
niṣkaḷam pāvam niravali rākam 
cakaḷan tāḷam cāṟṟuva taṉṟiyum 
iccai pāva mirācu maṟiyām 
kiriyai tāḷaṅ kiḷattuva taṉṟiyum 
ciṟappum pāvañ cērkkai yirākam 
potuvē tāḷam pukaluva taṉṟiyum 
niruttam pāvaṅ kīta mirākam 
vāttiyan tāḷam vakaivakai viḷaṅkum.              ....11 
 
 
ilayam pōkam atikāraṅkaḷ 
 
 
pāva mūṉṟum pārkku muṟaiyē 
mēvu milaya pōkavati kāram 
eṉṉuṅ kāraṇa meṉappaṉ ṉummē.                ....12 
 
 
caktar 
 
ilayatti luṉṉu mivaṉē caktaṉ.               ....13 
 
utyuktar 
 
colpō kattiṟ cukippit tavaṉē 
villut tiyukta ṉeṉavi ḷampum.                    ....14 
 
piravirttar 
 
aṟaiyati kāra vavatarat tiṟṟāṉ 
uṟaitaru tattuva muṟṟuc cattiyō 
ṭottu muyaṉṟavaṉ ōtum piravirttaṉ.               ....15  
 
apinayam 
 
paṭarkkai yeytic civaṉcivai yiruvarāṟ 
kāriya māmpira pañcaṅ kaḷilē 
mumukṣūvukku mōkkacā taṉaṅkaḷ 
viḷakkac civaṉpāl nikaḻu mōkṣa 
niyāya makattuvamē nilavapi nayamām                   ....16 
 
 
pātakkiramam 
 
pōkat tavāvuṭaip puṭka ḷukkup 
pōka cātaṉa niyamit tuṇarttac 
catti pālnikaḻ cātaṉa niyāmakam 
pātak kirama meṉappaṉ ṉummē.                ....17 
 
 
aintoḻil 
 
pāva mūṉṟō ṭapinayam patakkiramam 
tīti laintu muṟaiyē civaṉcivai 
catācivaṉ makēcaṉ cāṟṟuñ cuttam 
aintutat tuvattiṉ pāṉilai peṟūum 
ciruṭṭi titicaṅ kāran tirōpavam 
aṉukki rakamaiṅ kiruttiya mamaiyum.              ....18 
 
 
āṉanta tāṇṭavam 
 
ātali ṉaintuṅ kūṭiya nilaikkaḷam 
āti civattiṟ kaintoḻi lākum 
āṉanta tāṇṭava maṟaiyap paṭumē.                  ....19 
 
tirōpavam titiyilu maṉukkiraka maḻippiṉum 
aṭaṅka vaintu mūṉṟā kuvapōl 
apinayam pāvat taṭikkiraman tāḷat 
taṭaṅka vaintu mūṉṟa tākip 
paratameṉak kāraṇak kuṟinilai peṟṟaṉa.           ....20 
 
immuṟai yaṉṟi vēṟā yiyampiṉum 
ammuṟai nūṉmuṟai yāmeṉa vamaikka.           ....21 
 
āṉanta tāṇṭavattiṉ tokaiyum viriyum 
 
āṉanta tāṇṭavam potumaiyi ṉoṉṟāyt 
tēca kālam tiruṣṭā taricaṉam 
pētat tāṟpira yōcaṉat tālum 
ciṟappiṟ pattō ṭiraṇṭunūṟ ṟeṭṭāy 
viriyiṉ vaittu vētā kamamutal 
purāṇēti kācam paratamum pukalum.                ....22 
 
paratam upatēcikkappeṟṟa muṟai 
 
mutanūl 
 
parata mūṉṟumut tēvaṉ vaṭivamāyk 
karatalak kaṉiyeṉak kāṭṭiya vaṟṟait 
terikku nūlun teḷimaṟai yantamu 
mutaliya vellā muṉṉari yayaṉumai 
piṉṉin tiraṉmutaṟ paṇṇavar tamakkum 
nanti mutaliya kaṇañcā raṅka 
tēvar mutalā muṉikkuñ ceppiṉaṉ.             ....23 
 
vaḻinūl 
 
keḷarīkaṭakam 
 
avaruḷ. 
pārvati pāva rāka tāḷap 
pakuppelā maṟiya vaḻinū lāṟṟi 
avaṟṟai yaraṉaraṅ katti lāṭip 
pāṭik kāṭṭap paramaṉu makiḻntu 
niṉṉaṭa memakku nirampavā ṉantam 
īnta titaṉai yiyaṟṟuvā riyampuvār 
tērvār yāvaruñ cērtuṉ piḻintu 
tīrkkamāy vāḻac ceppiṉa ṉaruḷāl.            ....24 
 
 
1.pāvam 
 
apinayam 
 
pāvap pakuti pakaruṅ kālai 
akatti ṉiṉaitta tatuvā mitaṉai 
mukattāṟ karattā lacaittumuṟ kāṭṭalaḵ 
tapinaya meṉṟiṅ kaṟaiyap paṭumē.                 ....25 
 
apinayavakai 
 
apinayam. 
āṅkika vācikam ākā riyamē 
cātvika meṉṟu caturvita māmē.                    ....26 
 
 
āṅkikāpinayattiṉ uṭpirivukaḷ 
 
 
ivaṟṟuḷ, 
āṅki kattaiyaṟaiyuṅ kālai 
cūcikā pāvacā tonta lāṭca ṇikamē.           ....27 
 
 
tontāpinayattiṉ vakaikaḷ 
 
ituvē, 
āvā kikampā vikamaṉu pāvikam 
eṉamūṉ ṟāka viyampiṉar nūlōr.               ....28 
 
 
ilāṭcaṇikāpinayam 
 
taraṇivi luḷḷa cakala poruḷaiyum 
peyarkū ṟāmaṟ piṟaraṟi yumvaṇam 
apinayip patēlā kṣaṇikā pinayam.                 ....29 
 
vācikāpinayattiṉ vakaikaḷ 
 
vācikā pinayam vakukkuṅ kālaic 
caṅkītō pakītañ cucapta mupacaptam 
eṉanāṉ kāka vicaikku meṉpa.                 ....30 
 
ākāriyattiṉ vakaikaḷ 
 
ākā riyattai aṟaiyuṅ kālai 
nijā kāriyam viyajā kāriyam 
viyapicāriya mapicā riyāvoṭu nāṉkām.        ....31 
 
cātvikāpinayattiṉ vakai 
 
cātvikā pinayañ cāṟṟuṅ kālai 
cākkuci viyañcakan tāṉiraṇ ṭāmē.            ....32  
 
naṭaṉam mutaliya aintu 
 
naṭaṉam nāṭṭiyan tāṇṭavam niruttiyam 
nirutta maivakaic cattiyi ṉimittam 
ātiyiṉ muṉaiva ṉāṭi yaruḷiṉaṉ.              ....33 
 
avaiyē. 
ulakiṟ palavā ṟuraippaṉa vuraippām.              ....34 
 
cāri mūṉṟu 
 
ākāca cāri yarumpū cāri 
tēri cāri mūṉṟeṉac ceppiṉar.                ....35 
 
ilāciyam iraṇṭu 
 
ilāciyaṅ kumārañ cukumāra meṉṟu 
pēciṉa riraṇṭāyp periyōr tāmē.              ....36 
 
virutti iraṇṭu 
 
virutti cittam pāviya miraṇṭām.             ....37 
 
 
2. irākam 
 
irākap paruppai yicaikkuṅ kālai 
eḻucarak kētuvā mataṉpirat tāram 
ataṉiṟ ṟōṉṟu manēka rākamum 
ataṉiṟ caṉikkuṅ kirāmamūrc caṉaikaḷum 
mēḷa karttā vatiṟṟōṉ ṟicaiyum 
iṉṉu muḷavelā micaippa ṉāṅkē.               ....38 
 
nātattiṉ vakai 
 
nāta micaipaṇ ṇiraṇṭeṉa navilvar.           ....39 
 
icaiyum paṇṇum 
 
cinti rākam pāviṉam paṇṇām.                 ....40 
 
3. tāḷam 
 
 
tāḷamu mavaṟṟiṉa tētuvum piṟappum 
aṅka makkara maintu cātiyum 
āṟā tārat tiruntā ṟaṅkamum 
maṟṟu muḷavelām vakuppa ṉāṅkē.              ....41 
 
ampikai ceytatu 
 
ampikai yāṉai mukaṟkaṟu mukaṟkum 
aruḷi ṉupatē cittaṉaṉ mātō.                 ....42 
 
kaṇapati ceytatu 
 
āṉai mukaṉṟāṇ ṭavamuta laintai 
āṟṟi yaraṉmuṉ ṉāṭiya vataṉāl 
nirutta kaṇapati nāma nilaipeṟ 
ṟataṉpeya rāṉūl cāṟṟi vaciṭṭar 
ātiya muṉivark kaṟaintaṉaṉ nāṉē.            ....43 
 
kantaṉ ceytatu 
 
kanta ṉālvakaip pāla mūlitap 
pirapantaṅ kaḷtaṉ peyarāṟ ceytu 
vāyu mataṅkaṟ kupatē cittaṉaṉ 
avaṉaṉu maṟkumī roṉpā ṉākum 
cittar tamakkuñ ceppiṉaṉ ṟāṉē.              ....44 
 
aṉumaṉ ceytatu 
 
aṉumaṉ vivātikaḷ karuva maṭaṅka 
acala murukak kuṇṭakak kiriyāveṉum 
irākam pāṭi yaṭakki mēlum 
caṉṉiya rāka māṟāyirañ camaittataṟ 
kaṉuma kaṭaka meṉumpeya raṇintaṉaṉ.              ....45 
 
kāḷi tēvi iyaṟṟiyavai 
 
kāḷi catilaya mukacim maḷamē 
pātam pēraṇi cittiram paṭṭacam 
ātiya virunūṟ ṟīreṇ ṇāṭṭiyam 
icaittaṉaṉ civācā riyarā tiyarkkē.               ....46 
 
tirumāl ceytatu 
 
arinā tattai varuṇa toṉiyātmaka 
meṉ ṟiraṇṭiyaṟṟik kītap pirapanta 
nūlai nūṟṟut taṇṭu muṉiva 
rāti yōrkkaṅ kaṟaintaṉaṉ ṟāṉē.              ....47 
 
piramaṉ ceytatu 
 
ayaṉiruk kēyacur cāma matarvaṇat 
tiruntu muṟaiyē vāttiya mapinayam 
kīta mirata mākkik kalaimakaḷ 
curarkaḷ muṉiva rātiyark kuraittaṉaṉ.            ....48 
 
caracuvati ceytatu 
 
aṉṉava ḷarampai yūrvacik kaṟaintaṉaṉ.            ....49 
 
intiraṉ ceytatu 
 
amararkōṉ pāva nāṉka tākki 
aiyiraṇ ṭeṭṭō ṭarumvāt tiyaṅkaḷiṉ 
ilakkaṇa maruccuṉa ṉeḻiṉaṭa cēkarark 
kiyampiṉa ṉavaṉut taraikkīn taṉaṉē.              ....50 
 
pirakaspati ceytatu 
 
pirakas patiyāṅ kikamā ṟākavum 
vācika miruvita mākā riyamav 
viruvakai yākac cātvika maṉṉatāy 
ākkip pavamuṉi yātiyark kaḷittaṉaṉ.              ....51 
 
cukkirar ceytatu 
 
cukkira ṉeḻuvakait tōṟṟan tamakkum 
ēḻeṇ ṭēyat tiṟaivar tamakkum 
oṉpāṉ kirakaṅ kaḷukku niṟīippiṉ 
irāvaṇa pōtā yaṉarkkicait taṉaṉē.           ....52 
 
irāvaṇaṉ ceytatu 
 
irāvaṇaṉ maṟaikaḷai yicaiyō ṭōtavum 
eḻutāti ṉiṉṟum mēḻcura meṭuttum 
pattiyiṟ cāmam pāṭip paracivaṉ 
karuṇaiyiṟ pātala niṉṟukarai yēṟiṉaṉ.       ....53 
 
cūriyaṉ ceytatu 
 
cūriyaṉ cantirar nākacura mutaliya 
tuḷaitōṟ karuvi vāttiya vilakkaṇam 
cuvēta muṉimuta liyōrkkuc coṟṟaṉaṉ.         ....54 
 
nantikēcuvarar ceytatu 
 
nanti nāṭṭiya niruttiya niruttam 
orō voṉṟaiyu miruvakai yuñaṟṟi 
avaṟṟaiyuṅ kañcak karuvi yātiya 
vāttiya vilakkaṇam piruṅki muṉivar 
uruttira kaṇikaiya ravarcutark kuraittaṉar.      ....55 
 
akattiyar ceytatu 
 
akattiya ṉavayava pētanā lēḻaṉuḷ  
orō voṉṟai yiraṇṭiṉ ṭuñaṟṟi 
avaṟṟai nāṉkoṭu nannāṉ kākkic 
civaṉcivai muṟaiyē vorumaiyait terintu 
rāca cēkara vaḻutik kicaittaṉaṉ.                 ....56 
 
vaciṭṭar ceytatu 
 
vaciṭṭaṉ mukaṅkaṇ mukkoṭu vaṉkaram 
pātañ cevipōṟ paṉṉu muṟaiyē 
cattañ cōtiṭañ cikṣai kaṟpam 
cantacu nirutta māñcatur maṟaiyiṉ 
aṅka mavaṟṟuḷ niruttameṉ ṟitaṉaic 
catti parācaraṉ viyācaṟkuc cāṟṟiṉaṉ.             ....57 
 
viyācar ceytatu 
 
viyācaṉ, 
caṉṉiya rākañ cakattira mākki 
aṉṉatait taṉṉaruñ cīṭark kaṟaintaṉaṉ.       ....58 
 
nāratar ceytatu 
 
nārata ṉarappuk karuvinal vāttiyam 
ilakka ṇaṅkaḷu mirākacura virivum 
tirilō kattuḷa cevvi yōrkkut 
terivuṟa vaṉpiṟ ceppiṉaṉ ṟāṉē.              ....59 
 
tattila kōkaḷar ceytatu 
 
tattilaṉ vikkimaṉ ṟaṉakkuṅ kōkaḷaṉ 
pōcamaṉ ṉaṟkum pukaṉṟaṉar ṟāmē.             ....60 
 
tumpuru 
 
tumpuru kaṇṭat toṉiyi ṉilakkaṇam 
tirāka virivun terintuya rāññai 
vaṟka rātiyarkku vakuttaṉaṉ ṟāṉē.           ....61 
 
vīravallappaṉ - paratamuṉi 
 
vīravalla paṉ vivitanāṭ ṭiyattaiyum 
avaṟṟiṉa taṭaivum vāttiya vaṇiyum 
kaṇṭāṉ parata muṉippeyar karuṇaiyiṟ 
koṇṭaṅ kuḻaikkupa tēcit taṉaṉatai 
aṉṉava ḷuttara mattiya tekkiṇa 
arivaiyark kuṅkō pikaikku maḷittaṉaṉ.       ....62 
 
cāraṅkatēvaṉ mahāparatam, mahāparatacūṭāmaṇi 
 
cāraṅka tēvaṉ ṟaṉperu muṇarvāl 
navaraca mukattiṉum patārtta mattattiṉum 
irāka maṅkattiṉun tāḷam patattiṉum 
cittam civattiṉuñ ceytu nirttikka 
avaṉciṅ kāra cēkarap peyaraṭaintu 
taṉmatam piṟarmata muṟavō rilakkaṅ 
kiranta muṭaiyavōr cārpunūl kiḷatti 
ataṟku māparata meṉumpē raḷittaṉaṉ 
piṉṉarccil vāṇāḷ palpiṇi yuṭaiya 
ciṟṟaṟi viṉaritaik kaṟṟa lariteṉat 
terintataic curukkināṟ cakattirañ ceytu 
māparata cūṭāmaṇippeyar puṉaintu 
cōmanā taṟkuc coṟṟaṉaṉ ṟāṉē.           ....63 
 
āciriyaṉ taṉmai 
 
īvōṉ ṟaṉmai yīta liyaṟkai 
malainilam pūvē tulākkō leṉṉum 
iṉṉaru ḷulaivi luṇarvuṭai yōrē.             ....64 
 
āṭalāciriyaṉ 
 
iruvakaik kūtti ṉilakkaṇaṅ kaḷaiyum 
palvakaik kūttum vilakkiṟ puṇarttup 
paṉṉī rāṭalum pāṭṭum koṭṭum 
vitinūṟ koḷkaiyum viḷaṅka vaṟintāṅ 
kāṭalum pāṭalum pāṇiyun tūkkum 
kūṭiya neṟiyiṟ kulavuṅ kālai 
oṟṟai yiraṭṭai muttirai niruttam 
uṟṟakai yuṇarntu kūttuvaruṅ kālai 
āṭa ṉikaḻiṭat tavinaya miṉmaiyum 
avinaya nikaḻiṭat tāṭa liṉmaiyum 
kuravaiyum variyum viravala celutti 
āṭaṟ kamaintava ṉāciriya ṉeṉpa.                  ....65 
 
icaiyāciriyaṉ 
 
yāḻkuḻal cīrmiṭa ṟāḻkuraṟ ṟaṇṇumai 
āṭal icainta pāṭa licaiyuṭaṉ 
varikku māṭaṟku muripporu ḷiyakkit 
tēcikat tiruvi ṉōcai kaṭaippiṭit 
tōcai yellā māciṉ ṟuṇarnta 
aṟiviṉa ṉākik kaviyatu kuṟippum 
āṭaṟ ṟokutiyum pakutip pāṭalum 
vacaiyaṟu kēḷviyum vakuttu virikkum 
acaiyā marapiṉa ṉicaiyō ṉeṉpa.              ....66 
 
 
muṟṟum