Project Madurai
Copyright (c) 2001 all Rights Reserved

muvarula of oTTakkuttar (vikkirama cOzanula,
kulOttungka cOzanula, iracaraca cOzanula)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








kaviccakkaravartti oṭṭakkūttar
iyaṟṟiya mūvarulā
(vikkirama cōḻaṉulā, kulōttuṅka cōḻaṉulā,
& irācarāca cōḻaṉulā /irācēntira cōḻaṉulā)



Etext Preparation, proof-reading: Dr. K. Kalyanasundaram, Lausanne, Switzerland
PDF and Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland
Source acknowledgement: "muvarula", Dr. U.V. Caminatha Aiyar Library Publication
#6, Chennai-90, 3rd edition, 1992

(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept
intact.


kaviccakkaravartti oṭṭakkūttar
iyaṟṟiya mūvarulā
makāmakōpāttiyāya ṭākṭar u.vē. cāminātaiyar nūlnilaiya veḷiyīṭu eṇ 6, mūṉṟām
patippu 1992
makāmakōpāttiyāya ṭākṭar u.vē. cāminātaiyar nūlnilaiyam, pecaṉṭ nakar, ceṉṉai 600
090


1. vikkirama cōḻaṉulā


cīrtanta tāmaraiyāḷ kēḷvaṉ ṟiruvuruk
kārtanta vuntik kamalattup - pārtanta 1

ātik kaṭavuṭ ṭicaimukaṉu māṅkavaṉṟaṉ
kātaṟ kulamaintaṉ kācipaṉum - mētakka 2

maiyaṟu kāṭci marīciyu maṇṭilañ
ceyya taṉiyāḻit tērōṉum - maiyalkūr 3

cintaṉai yāviṟku muṟṟat tiruttēril
maintaṉai yūrnta maṟavōṉum - paintaṭat 4

tāṭu tuṟaiyi laṭupuliyumpulvāyum
kūṭanī rūṭṭiya koṟṟavaṉum - nīṭiya 5

māka vimāṉan taṉiyūrnta maṉṉavaṉum
pōka puripurinta pūpatiyum -mākattuk 6

kūṟa variya maṉukkoṇarntu kūṟṟukkut
tēṟa vaḻakkuraitta cempiyaṉum - māṟaḻin 7

tōṭi maṟali yoḷippa mutumakkaṭ
cāṭi vakutta tarāpatiyum - kūṭārtam 8

tūṅku meyileṟinta cōḻaṉu mēlkaṭalil
vīṅkunīr kīḻkaṭaṟku viṭṭōṉum - āṅkup 9

pilamataṉiṟ pukkuttaṉ pēroḷiyā ṉākar
kulamakaḷaik kaippiṭitta kōvum - ulakaṟiyak 10

kākkuñ ciṟapuṟavuk kākak kaḷikūrntu
tūkkun tulaipukka tūyōṉum - mēkkuyarak 11

koḷḷuṅ kuṭakak kuvaṭū ṭaṟuttiḻiyak
taḷḷun tiraippoṉṉi tantōṉum - teḷḷaruvic 12

ceṉṉip puliyē ṟiruttik kiritirittup
poṉṉik karaikaṇṭa pūpatiyum -iṉṉaruḷiṉ 13

mētakka poykai kavikoṇṭu villavaṉaip
pātat taḷaiviṭṭa pārttivaṉum -mītelām 14

eṇkoṇṭa toṇṇūṟṟiṉ mēlu mirumūṉṟu
puṇkoṇṭa veṉṟip puravalaṉum - kaṇkoṇṭa 15

kōtilāt tēṟal kuṉikkun tirumaṉṟam
kātalāṟ poṉvēynta kāvalaṉum - tūtaṟkāp 16

paṇṭu pakaloṉṟi līroṉ patucuramum
koṇṭu malaināṭu koṇṭōṉum - taṇṭēvik 17

kaṅkā natiyuṅ kaṭāramuṅ kaikkoṇṭu
ciṅkā taṉattirunta cempiyaṉum - vaṅkattai 18

muṟṟu muraṇaṭakki mummaṭipōyk kalyāṇi
ceṟṟa taṉiyāṇmaic cēvakaṉum - paṟṟalarai 19

veppat taṭukaḷattu vēḻaṅka ḷāyiramum
koppat torukaḷiṟṟāṟ koṇṭōṉum - appaḻanūla 20

pāṭavarat teṉṉaraṅka mēyāṟkup paṉmaṇiyāl
āṭavarap pāya lamaittōṉum - kūṭala 21

caṅkamattuk koḷḷun taṉipparaṇik keṇṇiṟanta
tuṅkamata yāṉai tuṇittōṉum - aṅkavaṉpiṉ 22

kāval purintavaṉi kāntōṉu meṉṟivarkaḷ
pūvalaya muṟṟum purantataṟpiṉ - mēvalartam 23

cēlait turantucilaiyait taṭintirukāl
cālaik kaḷamaṟutta taṇṭiṉāṉ - mēlaik 24

kaṭalkoṇṭu koṅkaṇamuṅ kaṉṉaṭamuṉ kaikkoṇ
ṭaṭalkoṇṭa mārāṭ rāṉai - uṭalai 25

iṟakki vaṭavaraiyē yellaiyāt tollai
maṟakkaliyuñ cuṅkamu māṟṟi - aṟattikiri 26

vārip puvaṉam valamāka vantaḷikkum
āriṟ politō ḷapayaṟkup - pārviḷaṅkat 27

tōṉṟiyakōṉ vikkirama cōḻaṉ ṟoṭaittumpai
mūṉṟu muracu mukiṉmuḻaṅka - nōṉṟalaiya 28

mummaip puvaṉam purakka muṭikavittuc
cemmait taṉikkō ṟicaiyaḷappat - tammai 29

viṭavuṭ paṭuttu viḻukkavikai yeṭṭuk
kaṭavuṭ kaḷiṟu kavippac - cuṭarcēr 30

iṇaittār makuṭa miṟakki yaracar
tuṇaittā ḷapiṭēkañ cūṭap - paṇaittēṟu 31

nīrāḻi yēḻu nilavāḻi yēḻuntaṉ
pōrāḻi yoṉṟāṟ potunīkkic - cīrārum 32

mēy tikiri virimē kalaiyalkuṟ
ṟūya nilamaṭantai tōḷkaḷiṉum - cāyaliṉ 33

ōtu mulakaṅka ḷēḻuṅ taṉittuṭaiya
kōtil kulamaṅkai koṅkaiyiṉum - pōtil 34

niṟaikiṉṟa celvi neṭuṅkaṇ kaḷiṉum
uṟaikiṉṟa nāḷi lorunāḷ - aṟaikaḻaṟkāṟ 35

ṟeṉṉar tiṟaiyaḷanta muttiṟ cilapūṇṭu
teṉṉar malaiyārac cēṟaṇintu - teṉṉar 36

varaviṭṭa teṉṟa laṭivaruṭa vāṭkaṇ
poraviṭṭa pērāyam pōṟṟa - viraviṭṭa 37

nittilap pantarkkīḻ nīṇilāp pāyaliṉmēl
tottalar mālait tuṇaittōḷum - maintaṭaṅ 38

kaṇṇu mulaiyum periya kaḷiyaṉṉam
eṇṇu mulakaṅka ḷēḻuṭaiya - peṇṇaṇaṅku 39

peyta malarōtip peṇcakra varttiyuṭaṉ
eytiya paḷḷi yiṉiteḻuntu - poyyāta 40

poṉṉit tirumañ caṉamāṭip pūcurarkaik
kaṉṉit taḷiraṟukiṉ kāppaṇintu - muṉṉai 41

maṟaikkoḻuntai veḷḷi malaikkoḻuntai mōlip
piṟaikkoḻuntai vaitta pirāṉaik - kaṟaikkaḷattuc 42

cekkarp paṉivicumpait teyvat taṉiccuṭarai
mukkaṭ kaṉiyai muṭivaṇaṅki - mikkuyarnta 43

alaṅkāraṅkaḷ ceytukoḷḷutal

tāṉat tuṟaimuṭittuc cāttun takaimaiyaṉa
māṉak kalaṉkaḷ varavaruḷit - tēṉmoyttuc 44

cūḻu malarmukattuc coṉmā makaḷuṭaṉē
tāḻu makarak kuḻaitayaṅka - vāḻum 45

taṭamulaip pārmaṭantai taṉṉuṭaṉē tōḷiṟ
cuṭarmaṇik kēyūrañ cūḻap - paṭarum 46

taṇippil peruṅkīrttit taiya luṭaṉē
maṇikkaṭakaṅ kaiyil vayaṅkap - piṇippiṉ 47

muyaṅkun tiruvuṭaṉē munnīr koṭutta
vayaṅku maṇimārpiṉ malka - uyaṅkā 48

aruṅkoṟṟa mākku maṇaṅki ṉuṭaṉē
maruṅkiṟ ṟiruvuṭaivāḷ vāyppap - poruntiya 49

aṇṇaṟ paṭivat tarumpē raṇiyaṇintu
vaṇṇat taḷavil vaṉappamaintu - kaṇṇutalōṉ 50

kāmaṉ cilaivaṇaṅka vāṅkiya kaṭṭaḻaku
tāma muṭivaṇaṅkat tantaṉaiya - kāmarupūṅ 51

paṭṭattu yāṉai

kōlat toṭumpeyarntu kōyiṟ puṟaniṉṟu
kālat tatiruṅ kaṭākkaḷiṟu - ñālattut 52

tāṉē muḻaṅkuva taṉṟit taṉakketir
vāṉē muḻaṅkiṉumav vāṉṟaṭavi - vāṉuk 53

kaṇiyu maruppu maṭaṟkaiyu miṉmai
taṇiyum yamarāca taṇṭam - taṇiyāp 54

pariya poruṅkō ṭiṇaittup paṇaittaṟ
kariya torutāṉē yākik - kariya 55

malaikkō ṭaṉaittu maṭittiṭiyak kuttum
kolaikkōṭṭu veṅkāla kōpam - alaittōṭa 56

ūṟu matantaṉatē yāka vulakattu
vēṟu matampoṟā vēkattāl - kūṟoṉṟat 57

tāṅkip poṟaiyāṟṟāt tattam piṭarniṉṟum
vāṅkip potunīkki maṇmuḻutum - ōṅkiya 58

koṟṟap puyamiraṇṭāṟ kōmā ṉakaḷaṅkaṉ
muṟṟap parittataṟpiṉ muṉputām - uṟṟa 59

varutta maṟamaṟantu mātirattu vēḻam
parutta kaṭāntiṟantu pāyap - perukkat 60

tuvaṟṟu maturac cuvaṭipiṭit tōṭi
avaṟṟi ṉaparaṅkaṇ ṭāṟi - ivaṟṟai 61

aḷittaṉa ṉeṅkōmā ṉātalā liṉṟu
kaḷittaṉa veṉṟuvakkuṅ kāṟṟu - neḷittiḻiya 62

vēṟṟup pulattai mitittuk kotittamaril
ēṟṟup porumaṉṉa riṉṉuyiraik - kūṟṟuk 63

karuttu mayirā pataniṉ ṟataṉai
iruttum piṭipaṭiyā vēṟit - tiruttakka 64

koṟṟak kavikai niḻaṟṟak kuḷirntiraṭṭaik
kaṟṟaik kavariyiḷaṅ kālacaippa - oṟṟai 65

valampuri yūta vaḷaikkula mārppa
cilampu muracañ cilampa - pulampeyarntu 66

vāṭpaṭai koṭpa maṟavaṉ ṉavarnaṭuṅkak
kōṭpulik koṟṟak koṭiyōṅkac -cēṭpulattut 67

uṭaṉ varuvōr

teṉṉaru māḷuvaruñ ciṅkaḷarun tēṟṟutakai
maṉṉarun tōṟka malaināṭu - muṉṉam 68

kulaiyap porutorunāṭ koṇṭa paraṇi
malaiyat taruntoṇṭai māṉum - palarmuṭimēl 69

ārkkuṅ kaḻaṟkā laṉakaṉ ṟaṉatavaiyuḷ
pārkku matimantra pālakariṟ - pōrkkut 70

toṭukkuṅ kamaḻtumpai tūciṉoṭuñ cūṭak
koṭukkum pukaḻmuṉaiyar kōṉum - muṭukkaraiyum 71

kaṅkaraiyu mārāṭ ṭaraiyuṅ kaliṅkaraiyum
koṅkaraiyu mēṉaik kuṭakaraiyum - taṅkōṉ 72

muṉiyum poḻutu muripuruvat tōṭu
kuṉiyuñ cilaiccōḻa kōṉum - caṉapatitaṉ 73

tōḷuṅ kavacamuñ cuṟṟamuṅ koṟṟappōr
vāḷum valiyu matiyamaiccum - nāḷumā 74

mañcaik kiḻittu vaḷarum poḻiṟpuricaik
kañcait tirumaṟaiyōṉ kaṇṇaṉum - veñcamattup 75

pullāta maṉṉar pulāluṭampaip pēyvāṅka
ollāta kūṟṟa muyirvāṅkap - pullārvam 76

tāṅku maṭamakaḷir tattaṅ kuḻaivāṅka
vāṅku varicilaikkai vāṇaṉum - vēṅkaiyiṉum 77

kūṭār viḻiñattuṅ kollattuṅ koṅkattum
ōṭā viraṭṭattu moṭṭattum - nāṭā 78

taṭiyeṭuttu vevvē ṟaraciriya vīrak
koṭiyeṭutta kāliṅkar kōṉum - kaṭiyaraṇac 79

cempoṟ pataṇañ ceṟiyiñcic ceñciyarkōṉ
kampak kaḷiyāṉaik kāṭavaṉum - vempik 80

kalakkiya vañcak kaliyataṉaip pāril
vilakkiya vēṇāṭar vēntum - talaittarumam 81

vārik kumarimutaṉ mantā kiṉiyaḷavum
pārit tavaṉaṉanta pālaṉum -pēramaril 82

muṭṭip porutār vaṭamaṇṇai mummatilum
maṭṭitta mālyāṉai vattavaṉum - aṭṭaiyeḻak 83

kātik karunāṭar kaṭṭaraṇaṅ kaṭṭaḻitta
cētit tirunāṭar cēvakaṉum - pūtalattu 84

muṭṭiya tevvar caṭaikaṭṭa moykaḻal
kaṭṭiya kārāṉai kāvalaṉum - oṭṭiya 85

māṉa varaca ririya vaṭakaliṅkat
tāṉai tuṇitta vatikaṉum - mīṉavartam 86

kōṭṭāṟuṅ kollamuṅ koṇṭa kuṭainuḷampaṉ
vāṭṭār matayāṉai vallavaṉum - mōṭṭaraṇak 87

koṅkai kulaittuk kuṭakak kuvaṭiṭitta
ceṅkaik kaḷiṟṟut tikattaṉum - aṅkattu 88

vallavaṉuṅ kōcaluṉa māḷuvaṉu mākataṉum
villavaṉuṅ kēraḷaṉu mīṉavaṉum - pallavaṉum 89

eṉṉum perumpō rikalvēntar maṇṭalikar
muṉṉu mirumaruṅku moyttīṇṭap - paṉmaṇicēr 90

kuḻāṅkaḷ

cōti vayira maṭakkuñ cuṭarttoṭiyār
vīti kuṟukutalu mēlorunāḷ - mātavattōṉ 91

cārnta poḻutaṉakaṉ ṟaṉṉai yaṟivitta
pūntuvarai yantap purampōṉṟum - ēntip 92

parakkuṅ kalaiyalkuṟ pāvaiyarē yāṇai
purakkun tirunāṭu pōṉṟum - varakkarutā 93

ēṉai muṉikkuṟumpu kolla vikaṉmāraṉ
cēṉai tiraṇṭa tiraḷpōṉṟum - kāṉalaṅ 94

kaṇṭaṉ maṇaṟkuṉṟat taṉṉak kaṇampōṉṟum
koṇṭaliṉ miṉṉuk kuḻāmpōṉṟum - maṇṭum 95

tiraitoṟun tōṉṟun tirukkuḻām pōṉṟum
varaitoṟuñ cērmayilkaḷ pōṉṟum - viraiviṉarāy 96

intu nutalveyarppa veṅkaṇuṅ kaṇparappic
cintai parappit teruveṅkum - vantīṇṭi 97

utti cuṭara voḷimaṇic cūṭṭeṟippap
patti vayiram paranteṟippa - muttiṉ 98

iṇaṅku mamuta kalacaṅka ḷēnti
vaṇaṅku talaiyiṉarāy vantu -kaṇaṅkoṇṭu 99

pārkkuṅ koṭunōkku nañcuṟaippak kiñcukavāy
kūrkku meyiṟuveṟuṅ kōḷiḻaippa - vērkka 100

varaiko ṇeṭumāṭak kīṇilaiyiṉ malki
uraka varamakaḷi roppār - viralkavarum 101

vīṇaiyum yāḻuṅ kuḻalum vicimuḻavum
pāṇi peyarppap patampeyarttuc -cēṇuyar 102

mañcivarum veṇpaḷikku māṭat tiṭainilaiyil
viñcaiyar māta reṉamiṭaivār - añcaṉak 103
kaṇṇiṟ ciṟitu mimaiyāta kāṭciyum
maṇṇiṟ poruntā malaraṭiyum - taṇṇeṉṟa 104

vāṭā naṟuñcevvi mālaiyuṅ koṇṭaḻaku
vīṭā nilāmuṟṟa mēṉilaiyiṟ - kūṭi 105

uruvi ṉoḷiyi ṉuṇarvi ṉuraiyiṟ
poruvi laramakaḷir pōlvār - arukaṇaintu 106

kuḻāṅkaḷiṉ kūṟṟu

cīraḷa villāt tiruttō ḷayaṉpaṭaitta
pāraḷa valla paṇaippeṉpār - pārumiṉ 107

ceyya vorutiruvē yāḷuñ ciṟumaittō
vaiya muṭaiyapirāṉ mārpeṉpār - kaiyiraṇṭē 108

āṉapō tanta murukavē ḷallaṉivaṉ
vēṉilvēḷ kaṇṭī reṉamelivār - yāṉeṇṇum 109

eṇṇuk kicaiya varumē yivaṉeṉpār
kaṇṇiṟ karuṇaik kaṭaleṉpār - maṇṇaḷikkum 110

āti maṉukulamiv vaṇṇalāṉ mēmpaṭukai
pātiyē yaṉṟā leṉappakarvār - tātaṭutta 111

koṅkai pacappār kōlvaḷai kāppārpōl
ceṅkai kuvippār cilarceṟiya - aṅkorutti 112

pētai

vantu piṟantu vaḷaru miḷantiṅkaḷ
kontu mukiḻāk koḻuṅkoḻuntu - paintaḻait 113

tōkai toṭāmaññai cūṭuṇṭu tōṟṟavaṉmēl
vākai puṉaiya vaḷarkarumpu - kōkulattiṉ 114

piḷḷai yiḷavaṉṉap pēṭai piṟantaṇiya
kiḷḷai pavaḷaṅ kiḷaittakiḷai - kaḷḷam 115

teriyāp peruṅkaṭ ciṟutēṟa ṟāyarp
piriyāp paruvattup pētai - parivōṭu 116

pāvaiyu māṉu mayilum pacuṅkiḷiyum
pūvaiyu maṉṉamum piṉpōtak - kāvalaṉ 117

poṉṉip pukārmutti ṉammaṉaiyun teṉṉākai
naṉṉit tilatti ṉakaikkaḻaṅkum - ceṉṉitaṉ 118

koṟṟaik kuḷirmutta valciyuñ cōṟaṭukai
kaṟkaikku vēṇṭuvaṉa kaippaṟṟip - poṟkoṭiyār 119

vīti pukuntu viḷaiyāṭu mellaikkaṇ
āti yukamvan taṭikkoḷḷa - mētiṉimēl 120

ūṉṟu kalikaṭinta vuttuṅka tuṅkaṉṟaṉ
mūṉṟu muraca mukiṉmuḻaṅka - vāṉṟuṇait 121

tāyar varavantu tāyar toḻattoḻutu
tāyar moḻintaṉavē tāṉmoḻintāḷ - cēyōṉ 122

paṭiyiṉ matiyum pakalavaṉun tōṟkum
muṭiyi lorukālu mūḷā - vaṭivil 123

makiḻntu malarāṇ malarkkaṇṇu neñcum
nekiḻnta tirunōkki ṉērā - mukiḻntu 124

cirikkun tiruppavaḷac cēyoḷiyū ṭāṭā
virikkun tirunilaviṉ vīḻā - parikkum 125

ulakam paravun tiruppuruvat tōrā
tilaka mukāmpuyattuc cērā - palavum 126

ticaiyai nerukkun tiruttōḷiṟ cellā
icaiyun tirumārpat teytā - vacaiyilāk 127

kaimmalariṟ pōkā vaṭimalariṉ kaṇṇuṟā
meymmalarp pēroḷiyiṉ mītuṟā - ammakaḷ 128

kaṇṇu maṉamuṅ kaḻunīrk kulamuḻutum
naṇṇun toṭaiyaṉmē ṉāṭceyya - uṇṇekiḻā 129

vammiṉka ḷaṉṉaimīr mālai yituvāṅkit
tammiṉka ḷeṉṟuraippat tāyarum - ammē 130

perumāṉai yañcātē peṇṇamutē yāmē
tirumālai tāveṉṟu celvēm - tirumālai 131

yāṅkoḷḷum vaṇṇa meḷitō variteṉṉat
tēṅkoḷḷu miṉcoṟ ciṟiyāḷum - āṅkuttaṉ 132

mārvattuk kaṇṇiṉīr vārap piṟarkoḷḷum
ārvattuk kaṉṟē yaṭiyiṭṭāḷ - cēra 133

irutti maṇaṟcō ṟiḷaiyōrai yūṭṭum
arutti yaṟavē yayarttāḷ - orutti 134

petumpai

maḻalai taṉatu kiḷikkaḷittu vāytta
kuḻali ṉicaikkavarntu koṇṭāḷ - niḻalviravu 135

muṉṉar nakaitaṉatu mullai koḷamuttiṉ
piṉṉar nakaikoṇṭa peṟṟiyāḷ - kaṉṉi 136
maṭanōkkan tāṉvaḷartta māṉuk kaḷittu
viṭanōkkam vēliraṇṭiṟ koṇṭāḷ - cuṭarnōkkum 137

tāṉuṭaiya meynnuṭakkan taṉmā tavikkaḷittu
vāṉuṭaiya miṉṉuṭakkam vāṅkiṉāḷ - pūnaṟum 138

pāvaikaḷ paiṅkura vēntap pacuṅkiḷiyum
pūvaiyu mēntum poliviṉāḷ - mēvum 139

maṭanaṭai yaṉṉap peṭaipeṟak kaṉṉip
piṭinaṭai peṟṟup peyarvāḷ - cuṭarkaṉakak 140

kottuk kuyiṉṟa koṭippavaḷa pantattiṉ
muttup potiyucci mucciyāḷ - ettiṟattum 141

vīravēḷ pōlvārai vīṭṭi viḻuttavarmēl
māravēḷ kaṇcivappa vāycivappāḷ - nērotta 142

kōṅka mukaiyaṉaiya koṅkaiyā ṭaṉkaḻuttāṟ
pūṅkamukai yippōtu poṟpaḻippāḷ - pāṅkiyarum 143

kaṉāk kūṟutal

tāyarum pōṟṟāmē tāṉē tuyileḻuntu
pāyal puṭaipeyarntu paiyacceṉ - ṟiyāyē 144

taḷaru miṭaiyotuṅkat tāḻuṅ kuḻaittāy
vaḷaru morukumari valli - kiḷarum 145

koḻuntu maḷaviṟanta kontuṅ kaviṉi
eḻuntu kiḷaikalippa vēṟit - toḻuntakaiya 146

koṅkuṭaiya poṉṉaṭaruñ ceṉṉik koḻuṅkōṅkiṉ
paṅkuṭaiya mūrip paṇaiyaṇaintu - taṅkuṭaiya 147

vaṇṭu murala maṇanāṟa vaikuvatu
kaṇṭu makiḻntēṉ kaṉavileṉak - koṇṭu 148

varuka varuka maṭakkiḷḷai muttam
taruka tarukaveṉat tāyar - peruka 149

virumpiṉar pulli viraiya mulaivan
tarumpiṉa vākat taṇaṅkē - perumpuyaṅkaḷ 150

pulli viṭāta putuvatuvai ceṉṉiyuṭaṉ
valli peṟuti yeṉavaḻuttum -ellai 151

araca ṉapaya ṉakaḷaṅka ṉeṅkōṉ
puracai matavaraimēṟ pōta - muracam 152

taḻaṅku maṟukiṟ ṟamarōṭu mōṭi
muḻaṅku mukiṉmāṭa muṉṟiṟ - koḻuṅkayaṟkaṭ 153

poṉṉeṉa vellā vaḻakum puṉaivatoru
miṉṉeṉa vantu veḷippaṭṭu - maṉṉaruyir 154

uṇṭāṟ ṟiyavēṅkai vaikka vorutirukkaic
ceṇṭāṟ kiritiratta cēvakaṉait - taṇṭāta 155

vēkaṅ keṭakkalivāy vīḻntaraṟṟum pārmakaḷaic
cōkaṅ keṭuttaṇaitta tōḷāṉai - ākattuk 156

koṅkai piriyāta vīṟōṭuṅ kēkāṉaka
maṅkai piriyāta mārpāṉai - aṅkamalak 157

kaiyu malaraṭiyuṅ kaṇṇuṅ kaṉivāyum
ceyya kariya tirumālait - taiyalum 158

kaṇṭakaṇ vāṅkāḷ toḻamukiḻnta kaiviṭāṉ
maṇṭu maṉamīṭku māṟaṟiyāḷ - paṇṭaṟiyāk 159

kāmaṅ kalakkak kalaṅkik kuḻalcariyat
tāmañ cariyat taṉiniṉṟāḷ - nāmavēṟ 160

cēraṉu mīṉavaṉuñ cēvippac cempiyaril
vīraṉu malvellai viṭṭakaṉṟāṉ - māraṉum 161

takkut takātāḷai yeytu taraippaṭuttap
pukkut toṭaimaṭakkip pōyiṉāṉ - maikkuḻal 162

maṅkaip paruvat torutti malarpotuḷuṅ
kaṅkaip puḷiṉak kaḷiyaṉṉam - eṅkōṉai 163

maṉṉaṉai maṉṉar pirāṉai varōtayaṉai
teṉṉaṉai vāṉavaṉaic cempiyaṉai- muṉṉorunāḷ 164

kaṇṭa petumpaip paruvattē taṉkaruttāṟ
koṇṭa parivu kaṭaikkūṭṭa - puṇṭarikac 165

ceyya vaṭimutalāc cempoṉ muṭiyaḷavum
maiya lakala maṉattiḻaittuk - kaiyiṉāl 166

tīṭṭuṅ kiḻiyiṟ pakaṟkaṇ ṭiravellām
kāṭṭuṅ kaṉavu tarakkaṇṭu -nāṭṭaṅkoṇ 167

ṭiyātoṉṟuṅ kāṇā tiruppāḷ porukaḷiṟṟut
tātoṉṟun toṅkaṟ cayatuṅkaṉ - vīti 168

varukiṉṟā ṉeṉṟu maṇiyaṇikaḷ yāvum
tarukeṉṟāḷ vāṅkit tarittāḷ - virikōtai 169

cūṭiṉāḷ paimpoṟ ṟukiluṭuttāḷ cantaṉaccē
ṟāṭiṉā ṭaṉpē raṇiyaṇintāḷ - cēṭiyar 170

maṅkai taṉṉaiyē aiyuṟutal

kāṭṭum paṭimak kamalattuk kamalattai
ōṭṭum vataṉat toḷimalarntu - kēṭṭu 171

viṭaipō maṉaṅkaṉpōl vēlviḻika ṭāmum
paṭaipōy varuvaṉapōṟ pakkam - kaṭaipōy 172

maṟittu matarmatarttu vārkaṭippu vīkki
eṟikkuṅ kuḻaikkātiṟ kēṟṟum - neṟikkum 173

aḷaka mutalāka vaimpāṟ paṭutta
vaḷarkaruṅ kūntaṉ malintuṅ - kiḷara 174

ariyaṉa nittilatti ṉampoṟ ṟōṭittōḷ
pariyaṉa kāmpiṟ paṇaittum - teriyaṟ 175

cuvaṭu paṭukaḷapat toyyilcūḻ koṅkai
kuvaṭu paṭaveḻucci koṇṭum - tivaṭara 176

muntuṅ kalaiyalkuṉ mūrit taṭamakaṉṟum
nontu maruṅku ṉuṭaṅkiyum - vantu 177

miṭaiyum putuvaṉappu viṇṇōrum vīḻa
aṭaiyun taṉaturukkaṇ ṭañcik - koṭaiyaṉakaṉ 178

paṇṭaṟiyu muṉṉaip paruvat turuvattuk
kaṇṭaṟiyu mavvaṭivu kāṇkilēṉ - paṇṭaṟiyum 179

muṉṉai vaṭivu miḻantēṉ mukanōkki
eṉṉai yaṟikalaṉyā ṉeṉceykēṉ - taṉṉai 180

vaṇaṅki varuva taṟiva ṉeṉavan
tiṇaṅku makaḷi riṭainiṉ - ṟaṇaṅkum 181

iṟaiva ṉakaḷaṅka ṉeṅkōṉ kumarit
tuṟaiva ṉirupakula tuṅkaṉ - muṟaimaiyāl 182

kākkuṅ kaṭalkaṭainta kaimmalaru muntimalar
pūkku mulakaḷanta poṟkaḻalum - nōkkum 183

tirukkoḷḷu mārpamun tevvēnta rellām
verukkoḷḷu mūrittōḷ veṟpum - urukkum 184

makarak kuḻaikkātu mātarār māmai
nukarap puṭaipeyaru nōkkum - tukiroḷiyai 185

vauviya kōla maṇivāyu meppoḻutum
cevvi yaḻiyāt tirumukamum - evvuruvum 186

māṟupaṭā vaṇṇamuntaṉ vaṇṇap paṭivattu
vēṟu paṭuvaṉappu meyvirumpit -tēṟip 187

piṟaiyām paruvattup pēruvakai yāmpal
niṟaiyā matikku nekiḻntāṅ - kiṟaivaṉaik 188

kaṇṭu maṉamu muyiruṅ kaḷippaḷaviṟ
koṇṭu peyarntu kolyāṉai - paṇṭu 189

naṉavu kiḻiyiṟ pakaṟkaṇṭu nalla
kaṉavu taraviraviṟ kaṇṭu - maṉamakiḻvāḷ 190

tīṭṭa muṭiyāta cevvi kuṟikkoḷḷum
nāṭṭa muṟaṅkā maiyunalka - mīṭṭup 191

peyarntā ṭamartam peruntōḷ kaḷilvīḻn
tayarntā ḷavaṇilaiyī tappāṟ - cayantolaiya 192

maṭantai

ventu vaṭiviḻanta kāmaṉ viḻiccivappu
vantu tiraṇṭaṉaiya vāyiṉāḷ - antamil 193

ōlak kaṭalēḻu moṉṟā yulakoṭukkum
kālak kaṭaiyaṉaiya kaṭkaṭaiyāḷ - ñālattai 194

vīṭṭi viṉaimuṭikka veṅkāla tūtuvarkaḷ
kōṭṭi yirukkuṅ kuvimulaiyāḷ - nāṭṭa 195

vaṭiviṉ maruṅkulāṉ māraṉaippōṉ mēlōr
muṭivu luṇarvai muṭippāḷ - kaṭitōṭip 196

pōkā toḻiyā tiṭaiyeṉṟu pōymuṭiyal
ākāmai kaivaḷaru malkulāḷ - pākāya 197

pantāṭutal

colli yorumaṭantai tōḻiyait tōḷvaruntap
pulli nilāmuṟṟam pōyēṟi - vallinām 198

cēṭiya roppa vakuttut tiraḷpantu
kōṭiyar kaṇṭuvappak koṇṭāṭi - ōṭiṉāl 199

eṉmālai nīkoḷva tiyāṅkoḷva teṅkōmāṉ
taṉmālai vāṅkit tarukeṉṟu - miṉṉaṉaiyāṉ 200

vaṭṭit taḷakamuṅ koṅkaiyum vārtayaṅkak
kaṭṭik kaṉapantu kaippaṟṟi - oṭṭip 201

porutiṟattuc cēṭiyartam pōrtolaiyat tāṉē
irutiṟattuk kantukamu mēntip - peritum 202

aḻuntu taraḷat tavaitaṉṉaic cūḻa
viḻuntu meḻuntu miṭaiya - eḻuntuvari 203

cinta viciṟu tiraiyi ṉuraiyūṭu
vanta vaṉaca makaḷēyppa - muntiya 204

ceṅkānta ḷaṅkai civakkuñ civakkumeṉ
ṟaṅkāntu tōḷvaḷaika ḷārppeṭuppat - taṅkaḷ 205

nuṭaṅkuṅ koṭimaruṅku ṉontacainta teṉṟeṉ
ṟaṭaṅkuṅ kalāpa maraṟṟat - toṭaṅki 206

arinta kuraliṉavā yañcī ṟaṭikkup
parintu cilampu pataippa - virinteḻum 207

kaikkō viṭaikkō kamala malaraṭikkō
maikkōla vōtiyiṉmēl vaṇṭiraṅka - akkōtai 208

pantāṭi veṉṟu paruti yakaḷaṅkaṉ
cantāṭu tōṇmālai tāveṉṟu - paintukiṟ 209

ṟāṉai piṭittalaikkum pōtiṟ ṟaṉikkuṭaikkīḻ
yāṉaimēl veṇcā maraiyiraṭṭac - cēṉai 210

miṭaiyap pavaḷamu nittilamu miṉṉa
aṭaiyap paṇilaṅka ḷārppa - puṭaipeyara 211
vārntu makara vayamīṉ kulamuḻutum
pōntu maṟuku puṭaipiṟaḻac - cērntu 212

patalai muḻaṅkap pakaṭṭēṟṟi viṭṭa
matalaikaṇ muṉṉar maliya - vitalaiyarāyt 213

tāḻun toḻiliṟ kiḷaipurakkat taṉṉaṭaintu
vāḻum paratar maruṅkīṇṭa - vīḻuntik 214

kaṉṉiyu naṉmataiyuṅ kaṅkaiyuñ cintuvum
poṉṉiyun tōyum pukārviḷaṅka - maṉṉiya 215

ceṅkōṟ ṟiyāka camuttira naṇṇutalum
taṅkō maṟukiṟ ṟalaippaṭṭut - taṅkaḷil 216

oṭṭiya voṭṭa muṇarātē tōḷvaḷaiyum
kaṭṭiya mēkalaiyuṅ kāvātē - kiṭṭit 217

toḻutā ḷayarntā ṭuḷaṅkiṉāḷ cōrntāḷ
aḻutā ḷorutamiya ḷāṉāḷ - paḻutilāk 218

kākkun tukilu milaṅku polaṉkalaiyum
pōkku nitampam puṉaikeṉṟu - vīkkum 219

maṇikkaccun tammuṭaiya vāṉṟūcuṅ koṅkai
paṇikkak kaṭaikkaṇ pārā - aṇikkamainta 220
kuṉṟāta nittilak kōvaiyum poṉṉiṟatta
poṉṟāta paṭṭum puṉaikeṉṟu - niṉṟu 221

koṭuttaṉa koṅkaikaḷuṅ koṇṭaṉa tāṉum
aṭuttaṉar tōṇmē layarntāḷ -kaṭuttuk 222

kavaru maṉaṅkaṉuṭaṉ kaikalanta taṉṟit
tavaru mutukiḷavit tāya - ravareṅkum 223

kūciṉār cantam paṉinīr kuḻaittiḻaittu
pūciṉā rāli poḻintoḻintār - vīciṉār 224

iṭṭār nilavi liḷanteṉ ṟaluṅkoṇarntu
cuṭṭār kuḷari tokutteṭuttār - viṭṭārō 225

paḷḷa mataṉiṟ paṭarum perumpuṉalpōl
uḷḷa muyirai yuṭaṉkoṇṭu -vaḷḷalpiṉ 226

ōtai maṟuki luṭaṉpōṉa pōkkālip
pētai naṭuvē piḻaittoḻintāḷ - mātaril 227

arivai

vāri paṭumamuta moppāṇ matukarañcūḻ
vēri kamaḻkōtai vēṟorutti - mūrittērt 228

taṭṭuñ ciṟukap peruki marakatattāṟ
kaṭṭuṅ kaṉapoṟ kalāpāram - paṭṭum 229

tukiluṅ karappac cuṭarparappak kaipōy
akilkiṉṟa valku larivai - ikali 230

orukki maruṅkukaṭin toṉṟiṉaivan toṉṟu
nerukkiya māmai nirampit - tarukki 231

iṭaṅkoṇṭu miṉṉuk koṭiyoṉ ṟiraṇṭu
kuṭaṅkoṇṭu niṉṟateṉak kūṟat - taṭaṅkoṇ 232

ṭiṇaittut tatumpi yiḷaiyōrka ṇeñcam
piṇaittut taṭamukaṭṭiṟ peytu - paṇaittup 233

perumai yuvamai piṟaṅkolinīr ñālat
tarumai paṭaittataṉat taṉṉam - karumai 234

eṟittuk kaṭaipō yirupuṭaiyu mellai
kuṟittuk kuḻaiyaḷavuṅ koṇṭu -maṟittu 235

matarttu variparantu maintar maṉaṅkaḷ
pataittu viḻaniṟattiṟ paṭṭut - tataitta 236

kaḻunīr malariṉ kaviṉaḻittu māṉiṉ
viḻinīrmai vāytta viḻiyāḷ - muḻutum 237

neṟintu kaṭaikuḻaṉṟu neyttiruṇṭu nīṇṭu
ceṟintu perumuruku tēkki - naṟuntuṇar 238

vārntu koḻunteḻunta valliyāy māntaḷir
cōrntu micaiyacainta cōlaiyāyc - cērntu 239

tiruviruntu tāmaraiyāyc ceṉṟaṭainta vaṇṭiṉ
peruviruntu pēṇuṅ kuḻalāḷ - porukaḷiṟṟiṉ 240

vantu maṟuki lorunāṇ maṉukulattōṉ
tanta periya taṉimaikkaṇ - centamiḻk 241

kōṉē kavarntemmaik koṇṭaṉaṉ vantemakkut
tāṉē tariṟṟaruka veṉpaṉapōl - pūnēr 242

iṇaikkaiyun tōḷu miṭutoṭika ḷēntā
tuṇaikkaṇ ṭuyiṟṟat tuyilā - maṇikkūntal 243

pōtu maṟantum puṉaiyā polaṅkaccu
mītu paṭattariyā vemmulaikaḷ - cōti 244

aṭukkuṅ kaṉapoṟ ṟukilpēṇā talkul
koṭukkuṅ teruṇeñcu koḷḷā - teṭukkum 245

karuppuc cilaiyaṉaṅkaṉ kaiyampāl vīḻum
neruppuk kuruki niṟaipōy - iruppuḻip 246

pāṭiya pūvaikkum yātum pariviṉṟi
āṭiya tōkaikku maṉpiṉṟik- kūṭiya 247

kiḷḷaikkun tammiṟ kiḷaru miḷavaṉṉap
piḷḷaikkuku māṟṟāṉ peyarntupōyk - koḷḷai 248

payakku malarkkuravap pantarp paṭappai
nayakku miḷamarakkā naṇṇi - vayakkaḷiṟṟu 249

maṉṉaṉ kulappoṉṉi vaikalu māṭutirāl
aṉṉaṅkā ṇīreṉ ṟaḻivuṟṟum - ceṉṉi 250

perukum pukāraṭaiyap peṟṟīrāṉ maṟṟaik
kurukukā ḷeṉṟu kuḻaintum - karukiya 251

nīlak kuyiliṉaṅkā ṇīrpōluñ cōṇāṭṭuc
cōlaip payilvī reṉattuvaṇṭum - pīliya 252

pēriyaṉ maññai peṟutirāṟ kolliyum
nēriyuñ cēra veṉanekiḻntum - nēriyaṉ 253

taṇṭuṇarppē rāram palakālun taivantu
vaṇṭukāḷ vāḻvī reṉamaruṇṭum - toṇṭikkōṉ 254

maṉṟaṉ malayattu vāḷaruvi tōyntaṉṟē
teṉṟal varuva teṉattikaittum - niṉṟayarkāl 255

maṉṉarkku maṉṉaṉ vaḷava ṉakaḷaṅkaḷ
muṉṉarp paṇila muḻaṅkutalum - miṉṉiṟpōy 256

pēṇun tirumaṭaṉu meṉṟum piriyāta
nāṇum peruviruppā ṉalkūrak - kāṇuṅkāl 257

ēyppa vetirvantu viravi yuruvavoḷi
vāyppa mukapaṅ kayamalarntāḷ - pōypperukum 258

mītā rakalalkul vīḻkiṉṟa mēkalaiyum
pōtāta vaṇṇam puṭaipeyarntāḷ - cōti 259

kuḻaiya naṭuvoṭukkuṅ koṅkaiyun tōḷum
paḻaiya paṭiyē paṇaittāṉ - piḻaiyāta 260

poṉṉit tuṟaivaṉ polantār peṟattakuvār
taṉṉiṟ piṟariṉmai cātittāḷ - ceṉṉikkup 261

pārāṇ mulaiyālum paṅkayattā ṭōḷālum
vārā viruppu varuvittāṉ - ōrāṅku 262

terivai

kōtu viravāk koḻumpāku koytaḷirīṉ
pōtu pularāp polaṅkompu - mītu 263

muyalā laḻuṅkā muḻuttiṅkaḷ vāṉiṟ
puyalā laḻuṅkāp putumiṉ - iyalkoṇ 264

ṭeḻutāta vōviya mēḻicaiya vaṇṭu
koḻutāta kaṟpakattiṉ kompu - muḻutum 265

iruḷāk kalāpat tiḷantōkai yeṉṟum
teruḷāk kaḷiyaḷikkun tēṟal - poruḷāl 266

varuntak kiṭaiyāta māṇikkam yārkkum
aruntat teviṭṭā vamutam - tiruntiya 267

cōlaip pacunteṉṟa ṟūtuvara vanti
mālaip poḻutumaṇi maṇṭapattu - vēlai 268

virinta nilāmuṉṟil vīḻmakarap pēḻvāy
corinta paṉikkaṟṟai tūṅkap - parintuḻaiyōr 269

pūciya cāntaṅ kamaḻap poṟivaṇṭu
mūciya mauvaṉ murukuyirppat - tēcikap 270

pēricai yāḻppāṇaṉ pētai viṟaliyoṭum
cēra viṉitirunta cevvikkaṇ - nēriyum 271

tacāṅkam

kōḻiyum vēṅkaiyu muppaṇaiyuṅ kōramum
pāḻi yayirā patappakaṭum - āḻiyāṉ .272

cūṭiya vāramu māṇaiyuñ cōṇāṭum
kāṭu tiraitteṟiyuṅ kāviriyum - pāṭukeṉa 273

kūṉa liyāḻeṭuttāṉ pāṇaṉ kotitteḻuntu
vēṉa laracaṉuntaṉ villeṭuttāṉ - tēṉiyir 274

tantiri yāḻppāṇaṉ ṟaivantāṉ ṟaivantāṉ
ventiṟaṉ māraṉuntaṉ villiṉāṇ - munta 275

niṟainarampu paṇṇi nilaiterintāṉ pāṇaṉ
tiṟaṉmataṉu mampu terintāṉ - viṟaliyoṭum 276

pāṇa ṉerupāṇi kōttāṉ palakōttāṉ
tūṇi tolaiyac cuḷintuvēḷ - māṇa 277

icaittaṉa pāṇa ṉiyāḻppāṇi yeytu
vicaittaṉa vēṉilāṉ pāṇi - vicaitteḻunta 278

vīṇai yicaiyālō vēṉilā ṉampālō
vāṇutal vīḻā matimayaṅkāc - cēṇulām 279
vāṭai yaṉaiya malayā nilantaṉaiyum
kōṭai yituveṉṟē kūṟiṉāṉ - nīṭiya 280

vārai muṉinta vaṉamulaimēl viṭṭapaṉi
nīrai yituvō neruppeṉṟāṉ - ūrelām 281

kākkun tuṭiyai yaḻikkuṅ kaṇaimāraṉ
tākkum paṟaiyeṉṟē cāṟṟiṉāḷ - cēkkaitoṟum 282

vāḻu mulakat tevaru maṉaṅkaḷippa
vīḻu nilavai veyileṉṟāḷ - kōḻikkōṉ 283

eṅkō ṉakaḷaṅka ṉēḻulakuṅ kākkiṉṟa
ceṅkōl koṭuṅkōl cilarkkeṉṟāṉ - kaṅkul 284

pularun taṉaiyum pulampiṉā ḷāṅkup
palarum paṇintu paravak - kulakiricūḻ 285

āḻip puvaṉa maṭaiya vuṭaiyapirāṉ
cūḻik kaṭāyāṉai tōṉṟutalum -yāḻiṉ 286

yāṉaiyai nōkkik kūṟutal

iḻaikku micaimutalā meppakaikku māṟṟā
tuḻaikku muyirtaḻaippa vōṭip - piḻaitṉaḷāy 287

muṭṭun tikiri kiriyiṉ mutumutukiṟ
kaṭṭuṅ kaṭavuṭ kaṭāyāṉai - yeṭṭum 288

tarikku mulakan taṉitaritta kōṉaip
parikku mayirā patamē - cerukkip 289

porunta niṉaiyāta pōrkkaliṅka rōṭi
irunta vaṭavaraika ḷellām - tiruntā 290

vitaiyam porutaḻinta vintamē pōlap
putaiya naṭanta poruppē - citaiyārata 291

tiṅkaṭ kulattiṟkun teyvap potiyiṟkum
aṅkaṭ paḻaṅkumari yāṟṟiṟkum - taṅkaḷ 292

paṭikkum porunirupa paṉṉakaṅkaḷ vīḻa
iṭikkun taṉiyacaṉi yēṟē - kaṭippamainta 293

yāma muracā liḻanta niṟainiṉatu
tāma muracu tarappeṟṟēṉ - nāma 294

viṭaimaṇi yōcai viḷaittacevip puṇṇiṉ
puṭaimaṇi yōcaip pularntēṉ - taṭaimulaimēl 295

āṟā malayakkā laṭṭacū ṭuṉceviyil
māṟāp peruṅkāṟṟāṉ māṟṟiṉēṉ - vēṟākak 296

kūcum paṉittivalai koṇṭupō meṉṉuyirnī
vīcu matattivalai yāṉmīṭṭēṉ - mūciya 297

kārulā mōtak kaṭalmuḻaṅka vantatuyar
nērilā nīmuḻaṅka nīṅkiṉēṉ - pēriravil 298

eṉmē laṉaṅkaṉ poravanta viṉṉalellām
niṉmē laṉkaṉvara nīṅkiṉēṉ - iṉṉum 299

kaṭaipōla veṉṉuyiraik kāttiyēl vaṇṭu
puṭaipōkap pōtum poruppē - viṭaipōynī 300

rāṭṭun taṭaṅkalakkiṉ māraṟ kayilvāḷi
kāṭṭun taṭamē kalakkuvāy - kēṭṭaruḷāy 301

kārnāṇu niṉkaṭattu vaṇṭoḻiyak kāmaṉār
pōrnāṇiṉ vaṇṭē puṭaittutirppāy - pārnātaṉ 302

ceṅkaik karumpoḻiyat tiṉkaik kaṉaṅkaṉār
veṅkaik karumpē virumpuvāy - eṅkaṭ 303

kuyirā yuṭalā yuṇarvāki yuḷḷāy
ayirā patamēnī yaṉṟē - peyarātu 304

niṟkaṇṭā yeṉṟirantu niṉṟā ṇutalāka
viṟkoṇṭa pēriḷampeṇ vēṟorutti - koṟkaiyarkōṉ 305

pēriḷam peṇ

mallaṟ puyattiṉakaṉ mālyāṉaik kaipōlak
kollat tiraṇṭa kuṟaṅkiṉāḷ - ellaiyil 306

kōṭuṅ kolaikuyiṉṟa cēṭaṉ kurumaṇivēyn
tāṭum paṭamaṉaiya valkulāṉ - cēṭiyāyt 307

tammai yeṭukku miṭaikaṭinta tampaḻikkuk
kommai mukañcāytta koṅkaiyāḷ - cemmai 308

niṟaiyu maḻakā ṉikaraḻittuc ceyyāḷ
uṟaiyu malarpaṟippā ḷoppāḷṉ - naṟaikamaḻum 309

mālai palapuṉaintu māṉmatac cānteḻuti
vēlai tarumutta mītaṇintu - cōlaiyil 310

māṉu mayilu maṉaiya maṭantaiyarum
tāṉu maḻaku taraviruppat - tēṉimir 311

ūṟa viḷampāḷai yuccip paṭukaṭun
tēṟal vaḻintiḻinta cevvikkaṇ - vēṟāka 312

vākki maṭaṉiṟaittu vaṇṭu matunuraiyum
pōkki yorutti pukaḻntukā - nōkki 313

varuntic ciṟutuḷḷi vaḷḷukirā veṟṟi
aruntit tamarmē layarntāḷ - poruntum 314

mayakkattu vantu maṉutuṅka tuṅkaṉ
nayakkat takuṅkaṉavu nalkum - muyakkattu 315

mikka viḻaivu mikukaḷippu mattuyilum
okka vikala vuṭaṉeḻuntu - pakkattu 316

vantu cuṭaru morupaḷikku vārcuvaril
tanta taṉatuniḻa ṟāṉōkkip - paintukirk 317

kācucū ḻalkuṟ kalaiyē kalaiyākat
tūcu puṭaipeyarntu tōṇekiḻntu - vācañcēr 318

cūṭiya mālai parintu tuṇaimulaimēl
āṭiya cānti ṉaṇicitaintu - kūṭiya 319

cevvāy viḷarppak karuṅkaṇ civappūra
vevvā ṇutalum veyararumpa - ivvāṟu 320

kaṇṭu makiḻnta kaṉavai naṉavākak
koṇṭu palarkkuṅ kulāvutalum - vaṇṭucūḻ 321

vērik kamaḻkōtai vēṟākat taṉmaṉattiṟ
pūritta meyyuvakai poyyākap - pāritta 322

tāmak kavikai niḻaṟṟac cayatuṅkaṉ
nāmak kaṭākkaḷiṟṟu naṇṇutalum - tēmoḻiyum 323

kaṇṭatuṅ keṭṭēṉ kaṉavai naṉavākak
koṇṭatu mammatuccey kōlamē - paṇṭulakiṟ 324

ceyta tavañciṟitu millāta tīviṉaiyēṟ
keyta varumō vivaiyeṉṟu - kaitoḻutu 325

tēṟi yorukālun tēṟāp perumaiyal
ēṟi yiraṇṭā vatumayaṅki - māṟilāt 326

tōḻiyar tōṇmē layarntāḷat tōḻiyarum
ēḻuyar yāṉai yetirōṭi - āḻiyāy 327

māṭap pukārukkum vañcikkuṅ kāñcikkum
kūṭaṟkuṅ kōḻikkuṅ kōmāṉē - pāṭalar 328

cārun tikiri taṉaiyuruṭṭi yōrēḻu
pārum purakkum pakalavaṉē - cōrviṉṟik 329

kāttuk kuṭaiyoṉṟā leṭṭut ticaikavitta
vēttuk kulakiriyiṉ mēruvē - pōrttoḻilāl 330

ēṉaik kaliṅkaṅka ḷēḻaṉaiyum pōykkoṇṭa
tāṉait tiyāka camuttiramē - māṉappōr 331

impa reḻupoḻil vaṭṭat tikalvēntar
cempoṉ mavulic cikāmaṇiyē - nampaniṉ 332

pāriṟ paṭuvaṉa paṉmaṇiyu niṉkaṭal
nīriṟ paṭuvaṉa nittilamum - nēriyaniṉ 333

veṟpil vayiramum vēntaniṉ cōṇāṭṭup
poṟpiṉ malivaṉa pūntukilum - niṟpaṇiyak 334

koṇṭā yivaṭaṉatu koṅkaik koḻuñcuṇaṅkum
taṇṭā niṟaiyun taḷirniṟamum - paṇṭait

tuyiluṅ kavarntatuniṉ tolkulattu vēntar
payilun tirunūṟ paṭiyō - puyalvaḷava 336

maṉṉiya toṇṭai vaḷanāṭu vāḷiyum
poṉṉi vaḷanāṭu pūñcilaiyum - kaṉṉit 337

tirunāṭu tēruṅ kuṟaiyaṟuppac ceytāl
tirunāṇ maṭamakaḷir tammai - orunāḷav 338

vēṉaṟ karacaṉ viṭumē yavaṉciṉamip
pāṉaṟkaṇ ṇallā ḷuyirpparamē - āṉakkāl 339

kuṉṟē yeṉattakuniṉ kōpurattiṟ ṟūṅkumaṇi
oṉṟē yulakuk koḻiyumē - eṉṟiṉaiya 340

kūṟi vaṇaṅkiṭu mivvaḷavuṅ kōtaiyarmēṟ
cīṟi yaṉaṅkaṉ cilaivaḷaippa - māṟaḻiyak 341

kuttuṅ kaṭākkaḷiṟṟup pōntāṉ koṭaicceṉṉi
uttuṅka tuṅka ṉulā. 342

veṇpā

kaiyu malaraṭiyuṅ kaṇṇuṅ kaṉivāyum
ceyya kariya tirumālē - vaiyam
aḷantā yakaḷaṅkā vālilaimēṟ paḷḷi
vaḷarntāy taḷarntāḷim māṉ.

vikkirama cōḻaṉulā muṟṟiṟṟu



2. kulōttuṅka cōḻaṉulā


tērmēvu pāypuravip pācaṭaic ceṅkamalam
pōrmēvu pāṟkaṭaṟ pūttaṉaiyōṉ - pārmēl 1

maruḷap pacuvoṉ ṟiṉ mammarnōy tīra
uruḷun tiruttē ruravōṉ - aruḷiṉāṟ 2

pērāp perumpakai tīrap piṟavēntar
ūrāk kulira viṭaiyūrntōṉ - cōrāt 3

tuyilkāt taramakaḷir cōrkuḻaikāt tumpar
eyilkātta nēmi yiṟaiyōṉ - veyilkāṭṭum 4

avvā ṉavarkō ṉorumaṇi yācaṉattil
ovvāma lētta vuṭaṉiruntōṉ - kalvai 5

eḻakkuraikkum pēḻvā yiruṅkūṟṟuk kēṟpa
vaḻakkuraikkuñ ceṅkōl vaḷavaṉ - paḻakkattāṟ 6

pōnta puliyuṭaṉē pulvā yorutuṟainīr
mānta vulakāṇṭa maṉṉarpirāṉ - kānteriyil 7

ventā ruyirpeṟ ṟuṭalpeṟṟu viṇṇāḷa
mantā kiṉikoṇarnta maṉṉarkōṉ - muntip 8

porutērka ḷīrainti ṉīraivar pōrpaṇ
ṭorutērāl veṉṟa vuravōṉ - karuti 9

malaipattum veṭṭu murumiṉ uṟavōṉ
talaipattum veṭṭuñ carattōṉ - nilaitappā 10

mīḷi talaikoṇṭa taṇṭattāṉ mīḷikkuk
kūḷi talaipaṇṭu koṇṭakōṉ - nāḷum 11

patumak kaṭavuḷ paṭaippaṭaiyak kātta
mutumakkaṭ cāṭi mutalōṉ - potumaṭka 12

vāṅkoyi ṉēmi varaiyāka maṇṇāṇṭu
tūṅkeyil koṇṭa cuṭarvāḷōṉ - ōṅkiya 13

mālkaṭaṟ paḷḷi vaṟitāka maṇkāttu
mēlkaṭal kīḻkaṭaṟku viṭṭakōṉ - kōlkoṉ 14

ṟalaiyeṟiyuṅ kāvēri yāṟṟup paṭaikku
malaiyeṟiyu maṉṉarkku maṉṉaṉ - nilaiyaṟiyāt 15

tollār kalaivalaiyan tōḷvalaiya muṉṟirunta
villā ṉaṭuvuḷḷa veṟpeṭuttōṉ - ollaik 16

kolaiyē nuṭampaṭaiyak koytālu meytāt
tulaiyēṟi vīṟṟirunta tōṉṟal - talaiyēṟu 17

maṇkoṇṭa poṉṉik karaikāṭṭa vārāratāḷ
kaṇkoṇṭa ceṉṉik karikālaṉ -eṇkoḷ 18

paṇampuṇarnta mōliyāṉ kōmakaḷaip paṇṭu
maṇampuṇarnta kiḷḷi vaḷavaṉ - aṇaṅku 19

paṭuttup poṟaiyaṉaip poykaikkup paṇṭu
koṭuttuk kaḷavaḻippāk koṇṭōṉ - aṭuttaṭuttuc 20

cīṟuñ ceruviṟ ṟirumārpiṟ ṟoṇṇūṟum
āṟum paṭutaḻumpi ṉākattōṉ - ēṟap 21

pirama varakka ṉakalam piḷantu
paramar tiruttillai pārttōṉ - narapatiyar 22

tāḻamuṉ ceṉṟu maturait tamiḻppatiyum
īḻamuṅ koṇṭa vikalāḷi - cūḻvum 23

ēṟip pakaloṉṟi leccuramum pōyutakai
nūṟittaṉ ṟūtaṉai nōkkiṉāṉ - vēṟākak 24

kaṅkā natiyuṅ kaṭāramuṅ kaivarac
ciṅkā taṉattirunta cempiyarkōṉ -eṅkōṉ 25

puvirāca rācar maṉumutalōr nāḷil
tavirāta cuṅkat tavirttōṉ - kavirācar 26

pōṟṟum periyō ṉivaṉpiṉpu pūtalaṅkaḷ
āṟṟun tiruntō ḷakaḷaṅkaṉ - vēṟṟār 27

virumparaṇil veṅkaḷatti vēṭṭuk kaliṅkap
perumparaṇi koṇṭa perumāṉ - tarumputalvaṉ 28

koṟṟak kulōttuṅka cōḻaṉ kuvalayaṅkaḷ
muṟṟap purakku mukilvaṇṇaṉ - poṟṟuvarai 29

intu marapi lirukkun tirukkulattil
vantu maṉukulattai vāḻvitta - paintaḷirkkai 30

mātarp piṭipeṟṟa vāraṇamav vāraṇattiṉ
kātaṟ peyaraṉ kaṉakaḷapaṉ - yātiṉum 31

tīṭṭak kariya tiruvē tirumālai
cūṭṭat tirumakuṭañ cūṭiyapiṉ - nāṭṭu 32

muṟaiviṭṭa vēṟṟu muṭimaṉṉar tattam
ciṟaiviṭ ṭaracaruḷic ceytu - kaṟaiviṭṭu 33

maiññācu meṭṭu matanāka mōroṭṭum
paiññācu meṭṭum parantīra - iññālam 34

tātaikkup piṉpu tapaṉaṟkun tōlāta
pōtat timirap poṟainīkki - mātaril 35

okka vapiṭēkañ cūṭu murimaikkaṇ
takka talaimait taṉittēvi - mikka 36

puvaṉi muḻutuṭaiya poṟṟoṭiyun tāṉum
avaṉi curarkaruti yārppa - navanititūy 37

tillaiyiṟ ceyta tiruppaṇikaḷ

ēttut taruṅkaṭavu ḷellaiyi lāṉantak
kūttuk kaḷikūrak kumpiṭṭup - pōttiṉmēṟ 38

ṟillait tirumaṉṟa muṉṟiṟ ciṟuteyvat
tollaik kuṟumpu tolaitteṭuttu - mallaṟ 39

ṟacumpu vaḷarkaṉit taṇperu nāval
acumpu pacumpo ṉaṭukkip -pacumpoṉ 40

alakai yikanta acalakula vacrap
palakai tatumpap patittu - malarkavikaik 41

kākkuṅ kaṭalēḻiṉ muttum varakaṅkai
tūkku maruviyiṟ cūḻpōkki - nōkkam 42

toṭukkuñ ciraccēṭaṉ cūṭā maṇikoṇ
ṭeṭukkun tiruttīpa mēṟṟi - aṭukkiya 43

tūya vayirattāl vāviyāyc cūḻkaṭanta
pāya marakattāṟ pācaṭaiyāyt - tūya 44

parumuttā vāliyāyp paṟparā kattāl
tirumikka centā maraiyāyp - peruvarkka 45

nīlattāl vaṇṭi ṉiraiyā yuraiyirunta
kōlattāṟ kōyiṟ paṇi kuyiṟṟic - cūlattāṉ 46

āṭun tirupperumpē rampalamuṅ kōpura
māṭam parantōṅku māḷikaiyum - kūṭip 47

polaṅkōṭṭu māmērup pūtaramum pōya
valaṅkōṭ ṭikiriyu māṉat - talaṅkoḷ 48

nilaiyēḻu kōpuraṅka ṇērē neruṅka
malaiyēḻu meṉṉa vakuttut - talaiyil 49

makaraṅkoḷ kōpuraṅkaṇ māka vimāṉac
cikaraṅka ḷākit tikaḻa - nikaril 50

eripoṟ paṭarpāṟai yeṉṉalā yeṅkum
viripoṟ ṟirumuṟṟa miṉṉac - coripoṟ 51

kaṭārap paṉinīr kaviṉik kaṉapoṟ
ṟaṭākaṅka ḷākit tatumpa - viṭātuniṉ 52
ṟaṟpaka lāka vaṉanta catakōṭi
kaṟpaka cāti katirkatuvap -poṟpūṇ 53

varamakaḷir tattam paṇimuṟaikku vanta
curamakaḷi rākit tuṟuma - orutāṉ 54

piṟakku mimayap peruṅkaṭavuṭ kuṉṟam
maṟakkum paṭicelva malkac - ciṟakkum 55

irukkāti yemmaṟaiyu mevvulaku mīṉṟāḷ
tirukkāmak kōṭṭan tikaḻvit - tarukkar 56

puṉaiyā maṇiyālum poṉṉālu miṉṉa
maṉaiyālō rōrtēr vakuttu - muṉaivaṉ 57

tiruvīti yīraṇṭun tēvarkōṉ mūtūrp
peruvīti nāṇap piṟakki - varunāḷiṟ 58

poṅkār kavicūḻ puvaṉam patiṉālum
kaṅkā puripukuntu kaṇṭuvappat - taṅkaḷ 59

puvaṉi peṟavanta pūpālark kellām
pavaṉi yeḻucci paṇittuk -kaviṉum 60

maṭamayi lokka makuṭaṅ kavittāḷ
uṭaṉuṟai paḷḷi yuṇarntu - taṭamukil 61

añcaṉa cailat tapiṭēkañ ceyvateṉa
mañcaṉa māṭi vaḻimutaṟ - ceñcaṭai 62

vāṉavaṉ poṟṟāḷ vaṇaṅki maṟaiyavarkkut
tāṉa maṉaittuṅ takaipeṟutti - vāṉiṟ 63

kiḷaikkuñ cuṭarintara nīlak kiriyai
vaḷaikku miḷanilā māṉat - tiḷaikkum 64

uruvuṭai yāṭai tavirttoru veḷḷait
tiruvuṭai yāṭai tikaḻtti - orupuṭaip 65

paccai yuṭaivāḷ vicitta torupacumpoṟ
kaccai navaratṉak kaṭṭeṟippa - vacra 66

veruvutara vellā viravikaḷum vīḻat
tiruvutara pantaṉañ cērttit - tirumārpiṟ 67

kārkkaṭaṉ mītē katirmuttat tāmaṅkaḷ
pāṟkaṭal pōrtta teṉapparappip - pāṟkaṭal 68

vanta vaṉaca makaḷēpōṉ maṟṟatu
tanta kaṭavuṇ maṇitayaṅkap - pantac 69

curakaṉakat tōḷvalaiyac cūṭṭuk kavitta
uraka paṇāmaṇi yoppa - viravi 70

makarak kuḻaitōṇmēl vantacaiva mēruc
cikarac cuṭarpōṟ ṟikaḻa - nikaril 71

muṭiyiṉ maṇiveyilum muttak kuṭaiyil
vaṭiyu nilavu malaiyap - paṭiyil 72

vayaṅku kaṭaka makuṭāti miṉṉat
tayaṅku perum pōti cātti - muyaṅkiya 73

cevvi nutaliṟ ṟirunīṟṟup puṇṭaram
vavvi makaḷir maṉaṅkavaṟṟa - novviya 74

nāviyu māṉmatac cāntu naṟaiyakil
āviyu mākaṇ ṭamumaḷappat - tīviya 75

tōṇmālai vācak kaḻunīr cuḻalcōtik
kōṇmālai kūcak kuḷirkoṭuppa - nāṇmālai 76

vēntar toḻutiṟaiñca vētiya rētteṭuppap
pōntu puṟaniṉṟa pōrkkaḷiṟṟai - vēntaril 77

mākkātal yātavaṉum māṟaḻinta mīṉavaṉum
vīkkāma leṅkuḷḷa meymmukiṟkum - kōkkaṭavuṭ 78

keṭṭāta vacciramu melalā vurumēṟum
veṭṭāma leṅkuḷḷa veṟpiṉukkum - muṭṭā 79

mutuvāy vaṭavaiyu munnāṉku kōḷum
katuvāma lellāk kaṭaṟkum - potuvāy 80

apayaṅ koṭukku mayirā patattai
upaya vayakkōṭ ṭurumai - vipava 81

niruttat tarumōr nitipporuppaik kaṇṇuṟ
ṟeruttan tirukkaviṉa vēṟit - tiruttakka 82

paḷḷit tiruttoṅkaṟ cōlai pakalvilakka
veḷḷik kavikai micaiyōṅka - oḷḷiya 83

oṟṟai valampuri yūta vataṉpiṉpu
maṟṟai yalakil vaḷaikalippak - kaṟṟaik 84

kavari yiraṭṭak kaṭavuṇ muracārt
tuvari yuvāvāṭi yoppa - avirvāḷum .85

caṅkun tikiriyuñ cārṅkamun taṇṭamum
eṅkuñ cuṭarviṭ ṭiruḷkaḷaiyak - koṅkattu 86

viṟkoṭiyu mīṉak koṭiyuṅ koṭuvarip
poṟkoṭi yoṉṟiṉ puṭaipōtat - teṟkiṉ 87

malaiyā ṉilamvaravē vārpūṅ karuppuc
cilaiyāṉ varavu teriyat - tolaiyātu 88

vīcun tivalai vicumpukūr maṅkuvāl
vācavaṉ vanta varavaṟiyak - kūcātē 89

yāva roḻivā rivaṉvaravē maṟṟuḷḷa
tēvar varuva reṉatteḷiya- yāvarkkum 90

piṉṉar vaḻaṅku muḻaṅku peruṅkaḷiṟṟut
teṉṉar mutalāṉōr cēvippa - muṉṉarp 91

paravi yulakiṟ palamaṇṭa līkar
puravi micaikoṇṭu pōta - aruvipōl 92

viṭṭu matampoḻiyum vēḻan ticaivēḻam
eṭṭu moḻiyap pukuntīṇṭak - kaṭṭi 93

iravikku niṟpaṉa vēḻu moḻiyap
puravik kulamuḻutum pōta - viravi 94

uṭaiya nitik kaṭavu ḷūrti yoḻiya
aṭaiya naraveḷḷa mārppa - viṭaiyē 95

eḻunta tukaḷuruva vēṟiyuñ cuṇṇam
viḻunta tukaḷuruva vīḻntum - toḻuntakaiya 96

viṇṇulaku maṇṇula kāki viḷaṅkavim
maṇṇulaku poṉṉulakāy māṟāṭa - eṇṇariya 97

mākatarum maṅkalap pāṭakarum viñcaiyar
pūkata rāyiṉār pōṟparava - nākar 98

koḻunteḻu kaṟpaka cāti kuvittut
toḻuntoṟum maṉṉar coriya - eḻuntuḷa 99

kaimmaḻai yeṉṉak kaṉakap peyaṟūrttu
maimmaḻai māṭa maṟukaṇaintāṉ - tammuṭaiya 100

cālai toṟuntiraḷvār cāḷaraṅkaḷ kaikkoḷvār
mēlai nilāmuṟṟa mēṟṟokuvār - mālaitāḻ 101

teṟṟi yaṭaiya miṭaivār cilarpalar
neṟṟi curuṅka neruṅkuvār - poṟṟoṭiyār 102

māḷikaiyi lēṟuvār maṇṭapattiṉ maṇṭuvār
cūḷikai māṭan toṟuntuṟuvār - nīḷum 103

iraṇṭu maruṅkiṉu mippaṭi moyppat
tiraṇṭu palaretirē ceṉṟu - puraṇṭa 104

karumpuruva valvilluṅ kaṇmala rampum
perumpuvaṉa vellai piṭippac - curumpu 105

niraikku niraimurala nīlak kuḻāṅkaṉ
iraippiṉ mokumoku veṉṉa - viraiccuruḷ 106

mēkā ḷakaṅkaḷ miñiṟuvāy vaittūtak
kākāḷa meṉṉum paṭikalippap - pōkat 107

takaraṅ kamaḻkatuppiṟ ṟāḻkuḻai tōṭāḻ
makaram piṟaḻkoṭiyiṉ vāyppu - ikalaṉaṅkaṉ 108

cēṉā camukan terippa vataṉetir
cēṉā parāka meṉattikaḻap - pūnāṟum 109

kaṇṇa metirtū yuṭaṉē toṭiyuntūuy
vaṇṇa miḻappār maṉamiḻappār - maṇṇulakil 110

iṉṉaṟ pakaiva ṉivaṉkā ṇakaḷaṅkaṉ
maṉṉarkku maṉṉaṉ makaṉeṉpār - muṉṉar 111

mutukula maṉṉar muṭivaṇaṅka vanta
vitukula nāyakicē yeṉpār - kutukalattāṟ 112

kaṇmaruñ cevvik kaṭavuṭ ṭicātēvar
eṇmaruṅ kāṇu mivaṉeṉpār - maṇṇavarkkum 113
tēvarkku nākarkkun teyva muṉivarkkum
yāvarkkuṅ kāva livaṉeṉpār - tīviya 114

mātaviyuñ ceṅkaḻu nīrum valampuriyum
tātakiyun koḷḷat tariṉeṉpār - mātai 115

oṟukkum mitilai yoruvillait tollai
iṟukku mavaṉiva ṉeṉpār - maṟukkāmaṟ 116

ceṉṟu kaṉaikaṭa ṟūrttut tirukkulattu
niṉṟa paḻituṭaippāy nīyeṉpār - iṉṟaḷavum 117

tuñcun tuyiliḻanta taṇṭar cūḻaṟṟuḷaiyil
nañcuṅ kumiḻiyeḻu nāḷeṉpār - pañcavaṉē 118

vāṭaiyiṉun taṇṇeṉṉum mantā nilamemakkuk
kōṭaiyiṉun tītu koṭiteṉpār - kūṭi 119

murukuvār kūntalār moyttalarnta kaṇṇāṟ
parukuvār pōlvīḻntu pārppār - porumataṉaṉ 120

pārttāṉō puṅkāṉu puṅkam paṭappakaḻi
tūrttāṉō yāteṉṟu collukēm - ārttāṉ 121

uḷaittāṉ cilaiyik korukōṭi kōṭi
vaḷaittā ṉarumpulakiṉ māyttāṉ - iḷaittār 122

pētai

iṉaiyar palarnikaḻa vīṅkorutti muttiṟ
puṉaiyuñ ciṟutoṭikkaip pūvai - kaṉaimukiṉōr 123

āṭāta tōkai yalarāta puṇṭarikam
pāṭāta piḷḷaip pacuṅkiḷḷai -cūṭat 124

taḷirāta cūtan taḻaiyāta vañci
kuḷirāta tiṅkaṭ kuḻavi - aḷikaḷ 125

iyaṅkāta taṇkā viṟakkāta tēṟal
vayaṅkāta kaṟpaka valli- tayaṅkiṇark 126

kūḻaic curuṇmuṭikkak kūṭuvatuṅ kūṭātām
ēḻaip paruvat tiḷampētai - cūḻum 127

nilaittāya veḷḷa neruṅka maruṅkē
mulaittāyar kaittāyar moyppat - talaittāmam 128

tokka kavikaik kulōttuṅka cōḻaṉai
mikka parāntakaṉai mīṉavaṉaip -pukkār 129

vaṇaṅka vaṇaṅki vaḻutta vaḻutti
aṇaṅka vaṇaṅkā ḷakalāḷ -kuṇaṅkāval 130

maṉṉaṉ puṉaiyun tirumutta mālaiyai
aṉṉam paṭintāṭa vāṟeṉṉum - piṉṉavaṉ 131

kōvait tiruppaḷḷit toṅkaṟ kuḻāṅkiḷikkum
pūvaikku nalla poḻileṉṉum - pāvai 132

ayirkku mirukōṭ ṭayirā patattai
mayiṟku malaiyeṉṟu maṉṉum - kuyiṟkiḷavi 133

tēṉvāḻun tāmañcūḻ teyvak kavikaiyai
māṉvāḻa māciṉ matiyeṉṉum - kōṉuṭaiyap 134

pāṅkuvaḷai yāḻip pārmaṭantai taṉṉuṭaiya
pūṅkuvaḷai mālai puṉaikeṉṉum -tēṅkamalat 135

taṟputa valli yavaḷē piṟantuṭaiya
kaṟpaka mālaiyaik kātalikkum - poṟpōr 136

polampuri kāñcip pukaḻmakaṭkē takka
valampuri mālaikku māḻkum - polaṉṟoṭi 137

pōrāra vārap polaṉkoṭi peṟṟuṭaiya
pērāra mālaikkup pētuṟum - nēriyaṉ 138

ēntiḻai māta revarkkum potuvāya
pūntuḻāy mālai puṉaikeṉṉum - vēntaṉmuṉ 139

ivvakai yalla tilaṅkiḻaiyār mālkūrum
avvakai kūrā ḷayalorutti - evvulakum 140

muṟṟa muṭikka muṭikkāma vēḷcūṭṭum
koṟṟa muṭiyaṉaiya koṇṭaiyāḷ - aṟṟaināṉ 141

cāttu mapiṭēkat tāraipōṟ ṟāḻkiṉṟa
kōtta parumuttak kōvaiyāḷ - tēttu 142

viṭampōṟ paṇikaṭṭu vēḻaṅkaṭ kellām
kaṭampōṟ kolaiyūṟuṅ kaṇṇāḷ - aṭaṅkā 143

vayirppāṉ maṟali makaḷurukko līteṉ
ṟayirppā rayirkku maḻakāḷ - uyirppāvai 144

kollikku muṇṭuyi ruṇmaitri kūṭattuc
collik kiṭaṅkun tuṇaimaṇikkum - valli 145

itaṟku naṭaivāyt tuyirvāytta teṉṉa
matarkku morutiru mātu -mutaṟṟaṉ 146

paṇivāyi lāyam parantakalak kiḷḷaik
kaṇivāyiṉ mutta maruḷi - maṇivāyāṟ 147

colla yeṉakkaṉṉai collāyō nīyaṉṟē
vallāy piṟavaṟiya vallavō - kallaraṇak 148

kōḻit tirunakarak koṟṟavaṟku veṟṟippōr
āḻit taṭakkai yapayaṟku - vāḻiyāy 149

kākkuṅ kaṭalēḻu māṭuṅ kaṭāramō
ākku natiyēḻu māramō - tēkkiya 150

paṇṇēḻuṅ kaṉṉāva taṅkicamō paṇṭaḷanta
maṇṇēḻum vāku valayamō - taṇṇaṟun 151

tūva ṉaṟavap poḻilēḻuṅ toṅkalō
kāvaṉ malaiyēḻuṅ kantukamō - ēvalāl 152

ceyyu nalaṉuṭaiya kōḷēḻun tīpamō
peyyu muki@ē$lūm pēriyamō - vaiyakam 153

kūṟu mavaiyivai yeṉṟu kuṟuntoṭi
vēṟu taṉiviṉavum vēlaikkaṇ - cīṟum 154

oruta ṉaṭiyiṉ maṭiya vupaya
marutu porutu vayavaṉ - virutaṉ 155

vilaiyi lamuta mataṉa vimalai
mulaiyiṉ muḻuku murukaṉ - valaiya 156

kaṉaka cayila veyili kaṇavaṉ
aṉaka ṉatula ṉamalaṉ - tiṉakaraṉ 157

vācavaṉ ṟeṉṉaṉ varuṇa ṉaḷanēcaṉ
kēcavaṉ pūcakra kēyūraṉ - vācikai 158

āḻip perumā ṉapaya ṉaṉapāyaṉ
cūḻik kaṭāyāṉai tōṉṟutalum - tāḻātu 159

ceṉṟā ṭirumuṉpu centaḷirk kaikuvittu
niṉṟā ḷiṉivaṟitē niṟkumē - eṉṟālum 160

kōṭu kaḻalkaṇṭal koṇṭaṟku mālati
ōṭu nakātē yuṭaiyātē - pīṭuṟa 161

vantu toṭuṅkuṉṟa vāṭaik kiḷaṅkoṉṟai
nontu toṭātē kuḻaiyātē - centamiḻt 162

teṉṟa letirkoṇṭa tēmāṅ koḻuṅkaṉṟu
maṉṟal kamaḻātē vāḻātē - eṉṟupōy 163

cūtaḷa valla tuṇaimulai tūyakaṇ
kātaḷa valla kaṭantaṉapōy - mātar 164

uruvat taḷavaṉ ṟoḷiyōkka mākkam
paruvat taḷavaṉṟu pāvam - teruvat 165

tuṭaiva tuṭaiyātā muḷḷa muṟavōrn
taṭaiva taṭaiyātā maccam - kaṭaikaṭantu 166

cēyiṉu nalla perumā ṭiruntaṭantōṉ
tōyiṉun tōya maṉantuṇiyum - āyiṉum 167

ēntu taṭantō ḷiṇaippaṇaippuk kaṇṭilaṉ
kāntu taṉataṭaṅ kaṇṭilaṉ - pūntaṭan 168

tēri ṉakalun tiruntalkul kaṇṭilaṉ
kāri ṉekiḻaḷakaṅ kaṇṭilaṉ - māravēḷ 169

eyyu morukaruppu valvil leṭuttāṉō
koyyu malarampu kōttāṉō - taiyaṉmāl 170

mantā kiṉikkōṉ ṟiruppuruva vārcilaiyum
centā maraikkaṇṇuñ ceytateṉa - nontār 171

vaḷaittaḷirc ceṅkai maṭutteṭuttu vācak
kiḷaittaḷirp pāyaṟ kiṭatti - tuḷaittokai 172

āykkuḻa leṉṟā latuvu mavaṉūtum
vēykkuḻa leṉṟu viḷampiyum -tīkkōḷ 173

nikaḻnilā vaṉṟu nirupakula tuṅkaṉ
pukaḻnilā veṉṟu pukaḻntum - ikaliya 174

palliya maṉṟu pararāca kēcari
valliya meṉṟu maruṭṭiyum - melliya 175

kallāra maṉṟu katirōṉ ṟirumarumāṉ
mellāra meṉṟu viḷampiyum - nallār 176

arutti yaṟivā ravaiyivai yeṉṟu
tirutti viṭaviṭāy tīrntāḷ - orutti 177

maṅkai

uruva varikka ṇoḻuka voḻukap
puruva muṭaṉpōtap pōta - veruvi 178

vaṉamulai vimmi vaḷara vaḷarap
puṉaitōḷ puṭaipōtap pōta - viṉaivar 179

aruṅkalai yalku lakala vakala
maruṅkupō yuḷvāṅka vāṅka - neruṅku 180

paravara rāca payaṅkaraṉmēl vēṭkai
varavara vāṟṟāta maṅkai - poravaru 181

tēmiraikkuṅ kālaiyiṉ ñāyiṟ ṟiḷañcelvi
tāmaraikkē cālun tarattatō - kāmar 182

amuta matiyat talarnilā muṟṟum
kumuta naṟumukaikkē kūṟō - namatukār 183

kāṉiṉ maṭamayiṟkē kāṇiyō taṇṇiḷa
vēṉil kuyiṟkē vitittatōr - tēṉimir 184

taṇṭā maraiyā ṭalaivaṉai yāmumpōy
kaṇṭāleṉ ṉeṉṉuṅ kaṭaippiṭiyāḷ - paṇṭai 185

oḷiyā raṇaṅkāta ṟammaittā moṉṟum
teḷiyāta vāṟē teḷintum - kaḷiyaṉṉam 186

vāvik karaiyil varanī raramakaḷir
cēvikka niṉṟāṭuñ cevviyāḷ - kāviṟ 187

pukutil vaṉateyvap pūṅkuḻai yāyat
tokuti puṭaiparantu cūḻvāḷ - mikutē 188

ṉiraiyara vantaru ceykuṉṟa nīṅkā
varaiyara mātariṉ vāyppāḷ - peruvilaiya 189

muttil viḷaṅkiṉ muḷarit tavaḷappūṅ
kotti ṉaṇaṅkaṉaiya kōlattāḷ - pattiya 190

paccai marakatam pūṇiṟ paṇaimulaicūḻ
kaccai nilamakaḷpōṟ kāṭciyāḷ -niccam 191

uraka paṇamaṇikoṇ ṭoppikki loppil
varakamalai yaṉṉa vaṉappāḷ - narapati 192

maimmukil vaṇṇattu vāṉavaṉ mīṉavaṉ
kaimmukil mēlvarak kaṇṭataṟpiṉ - moymmalar 193

nīlamē vēynteṭukka nīlamē pūṇṭuṭukka
nīlamē yaṉṟi niṉaiyātāḷ - nīlamē 194

muṉṉuṭaiya ceṅkē ḻeṟikku muṟikkōlam
taṉṉuṭaiya māmai taḻīikkoḷḷap - piṉṉar 195

neruṅku kaḻunīrum nīlōṟ palamum
oruṅku malartaṭa mottum -maruṅkē 196

iṟaṅkiya kaṟpaka valliyu mēṟi
uṟaṅkiya tumpiyu mottum - piṟaṅka 197

vayaṅku taḷirīṉu māṅkompar pūkkoṇ
ṭuyaṅku karuviḷai yottum - tayaṅkuvāḷ 198

kōlattār maulik kulōttuṅka cōḻaṟku
ñālāttār rellārkku nāyakaṟku - nīlattiṉ 199

kācuṅ kalāpamum mēkalaiyuṅ kāñciyum
tūcuṅ tukiluṅ toṭiyunāṉ - kūcēṉ 200

veḷiyē taruvēṉ viraiyārat toṅkal
kiḷiyē tarumēṉī kēḷāy - aḷiyēnī 201

tātu kaṭikamaḻ tātakit tāmattiṉ
pōtu koḻutap puṟappaṭāy- ōtimamē 202

eṅkaḷ perumāḷai yiṅkē taravānī
uṅkaḷ perumā ṉuḻaiccelvāy - paiṅkaḻaṟkāṟ 203

cēyai niṉaintēki ṉammuṭaiya cēkkaiyāṉ
cāyaṉ mayilē talaippaṭāy - pāyum 204

kaṭamāṉē pōlvārkku nīniṉṉaik kāṭṭiṉ
maṭamāṉē tāṉē varuṅkāṇ - kaṭiteṉṟu 205

koḷḷaikoḷ kāmaṉ koṭumpakaikkuk kūcittaṉ
piḷḷaika ḷōṭiruntu pēcuvāḷ - uḷḷa 206

alakil kulanīla ratṉā paraṇam
vilaki veyilai vilakka - ulakiṟ 207

periya perumāḷ perumpavaṉi vīti
iriya vetirēṟ ṟiḻantāḷ - varivaḷai 208

āyattā reṉṉi laḷiyattā cellārum
nēyattā rallarē niṟpārē - tēyattār 209

maṉṉaṉai yañcātē vāraṇattai yañcātē
miṉṉaṉai yāḷaiyu mītūrā -muṉṉar 210

kaṭamākkun teyvak kaḷiṟu virumpum
iṭamātum yāmeṉpār pōlap - paṭamāy 211

iraippac curumpō ṭiruḷaḷaka pāram
niraittu vaṉamāki niṟpār - viraippūṇ 212

mulaiyāy vaḷaru muraṭkuvaṭu koṇṭu
malaiyāy neruṅka varuvār - tolaiyāta 213

pāya parumuttiṉ mālai palatūkkit
tūya varuviyāyt tōṉṟuvār - cāyaṟ 214

koṭiyā yaṭicuṟṟik koḷvār purakkum
piṭiyāy naṟuntukaḷ peyvār - viṭutumō 215

yāḻāy miṭaṟṟāl vaṇakkutum yāmeṉpār
tōḻāy vaḷaitteṅkuñ cūḻpōvār - āḻikkait 216

tiyākaṉai māṉataṉait tikkāṉai yeṭṭukkum
pākaṉaiyē piṉceṉṟu paṟṟuvār - tōkaiyār 217

naṟṟukil koṇṭa naṟuntuḻāy mārpāniṉ
poṟṟuki ṟantaruḷip pōteṉpār - maṟṟivaḷ 218

taṉcaṅkaṅ koṇṭa taṭantā maraikkaṇṇā
niṉcaṅkan tantaruḷa ṉēreṉpār - miṉkoḷḷum 219

iṉṟuyiṟ kellā meṟipāṟ kaṭaṟkoḷḷum
niṉṟuyi ṟantaru ṇīyeṉpār - eṉṟeṉṟu 220

māṉu mayilu maṉaiyār vaḷaittuḷaippat
tāṉūṅ kaḷiṟun taṭaiyuṇṭa - kōṉum 221

taṭutta koṭikkuc catamaṭaṅku vēṭkai
aṭutta tirunōk karuḷāk - koṭutta 222

tirunakai mūra ṟikaḻntā ṉaṇaṅkum
orunakai kūrntoruvā ṟuyntāḷ - perunakai 223

eyti yaṉaṅka ṉeḻappōṉāṉ mātarum
uytu ciṟantā ḷuḻaic ceṉṟār - noytiṟ 224

ṟoṭukkum puṟañcoṟ ṟoṭāmē mulaimī
taṭukkum pacalai yaṭāmē - uṭukkum 225

tukiluñ cariyāmē cuṟṟattā rellām
pukilum pukāmē porāmē - akiṉāṟum 226

paḷḷiyiṟ cellāḷ paruva murukaṟṟōy
vaḷḷiyiṟ cāla vayaṅkiṉāḷ - oḷḷiḻai 227

maṭantai

piṉṉa rorutti perumaik karamakaḷir
muṉṉa ruraikkum mutaṉmaiyāḷ - ceṉṉiyil 228

vaṇṭa liṭunāvi vārkuḻaṟku māṟuṭaintu
koṇṭal corimuttiṉ koṇṭaiyum -paṇṭuvan 229

tēṟṟup paṇaipaṇaikku meṉṟō ḷiraṇṭukkum
tōṟṟuc corimuttiṉ cūḻtoṭiyum - āṟṟaṟ 230

kalampuri celvak kaḻuttiṟkut tōṟṟa
valampuri muttiṉ vaṭamum - polampūṇ 231

etirkku mulaikkirinta tikkayakkō ṭiṭṭa
katirkku nakaimuttiṉ kaccum - atirkkum 232

aṭalviṭu malkuṟ paravaik kuṭaintu
kaṭalviṭu muttiṉ kalaiyum - uṭalimēl 233

ēntu miṉaiya viḷanilā viṭṭeṟippap
pōntu maṟuku pukuntoḻintāḷ - vēntaṉum 234

caṭkōṭi māṇikka moṉṟuñ camantakamum
uṭkōṭu kēyūrat tūṭeṟippak - koṭkum 235

kaṭalcēppa vanta kavuttuva moṉṟum
aṭalcēkku mārpiṟ kamaiya - uṭali 236

aṉanta paṇāmavuli yāyiramu moṟṟai
maṟuku tirumalara vantāṉ - kuṟukum 237

muṟuku katiriṉ mukantiriya vēṟṟu
maṟuku tirumalara vantāṉ - kuṟukum 238

naṭaiyāya veḷḷamum nāṇirampu tiṅkaṭ
kuṭaiyāya veḷḷamuṅ kūṭi - aṭaiya 239

matiyutaya meṉṟu vaṇaṅka vaṉaca
patiyutaya meṉṟu paṇiya - tutiyil 240

oruvaru molvā vuruvamik kūṟum
iruvaru meytiya vellait - teruvil 241

neruṅka makaḷir niṟantiṟakka veytu
maruṅku varukiṉṟa māraṉ - tiruntiya 242

pāya pakaṭṭalkul pārā vataṉparappiṟ
pōya maruṅkuṟ puṟanōkkār -cāyā 243

mulaiyiṉ katirppu muruku keḻutōḷ
nilaiyiṉ paṇaippu niṉaiyāk - kolaiyāl 244

uṭaikku mulakaṭaiya vūṭāṭu kaṇṇiṉ
kaṭaikku muṭiviṉmai kāṇāk - kiṭaikkum 245

paruvak koṭivataṉa paṅkē rukattiṉ
puruvak koṭi muṭiyap pōkā - uruvak 246

kaḷikkum puṭavi catakōṭi kaṟpam
aḷikkum perumāṉai yañcā - kuḷirkkum 247

kaṭuṅkāṟ koṭuntērai muṭṭak kaṭāvik
koṭuṅkāṟ cilaiyaik kuṉittu - naṭuṅkā 248

mukunta ṉivaṉeṉṟu muṉpeyta vēviṟ
pukunta tituveṉṟu pōṉāṉ - tikanta 249

muḻutā ḷapayaṉai mukiṇakaiyun tōḷum
toḻutā ḷorutāṉē tōṟṟāḷ - aḻutāḷ 250

tirintāḷ kalainilaiyuñ cempoṟ ṟukilum
carintā ṭuṇaiviyarmēṟ cāyntāḷ - parintār 251

muṭaikkai yetirkkuravai kōttāy muralyāḻ
kaṭaikkai toṭukkai nakaiyō - viṭaippē 252

riṉantaḻuvip piṉṉaiyaik koḷvā yivaḷait
taṉantaḻuvik koḷkai tavaṟō - aṉantam 253

karuntukilak kōviyaraik koḷvāy kamalai
taruntuki ṉōkkat takātō - viruntu 254

tuḷava mukiṟkitu vantatu tūya
vaḷavar tirukkulattu vantō - aḷaviṟanta 255

vaṉkaṇ ṇivaḷaḷavuṅ kaṇṭē maṭavaral
puṉka ṇaṭiyēm poṟēmeṉṟu - miṉkaṇ 256

ivaiyivai collippō yiṉṉamaḷi yēṟṟik
kaviritaḻ piṉṉuṅ kalaṅkat - tuvariṉ 257

viyakkun tukiriyaiya mēmpaṭ ṭulakai
mayaṅkun tiruvāy malarkkum - nayakkum 258

poruppuruvat tōḷiṉ putumaikku nērē
tiruppuruvañ ceyta ceyaṟkum - parappaṭaiyak 259

ceṅkē ḻeṟittu maṟikkun tirunayaṉa
paṅkē rukañcūḻ paṭukolaikkum - aṅkē 260

tarikkumē teṉṟaluñ cantrō tayamum
parikkumē kaṇkaḷ paṭumē - purikkuḻalār 261

pālirutti mammar paṭappaṭap paiyappōy
mālirutti yuḷḷa mayaṅkiṉāḷ - mēlorutti 262

arivai

tāḷai yaravintac cāti talaivaṇaṅkat
tōḷai yurakar toḻaviruppāḷ - nāḷai 263

vaḷavar perumāṉ varumpavaṉi yeṉṟu
kiḷavi viṟaliyarvāyk kēṭṭāḷ - aḷavuṭait 264

tōrirā vaṉṟamma vivvirā vōtimattōṉ
pērirā veṉṟu piṇaṅkiṉāṉ - pērirā 265

eṉṟu viṭiyuṅko leṉṟāḷ viṭivaḷavum
niṉṟu cuṭuṅkō ṉilaveṉṟāṉ - niṉṟār 266

aṭuttaṭut tēntiya tivyā paraṇam
eṭutteṭut toppit teḻuntu - cuṭarkkatirōṉ 267

mālaip pakaiviyaip pōkki varuvitta
kālait tuṇaiviyaik kaṇṭeḻuntāḷ - kālaiyōṉ 268

cēmitta pūṅkōyi lellān tiruveṉṟu
kāmit tikaḻiṉ kaṭaitiṟappa - nēmi 269

maṇakkat tuṇaiyaṉṟil vāyalaku vāṅkit
taṇakkak kaṭikāviṟ cārntāḷ - kaṇakkatir 270

vantu poruvatoru māṇikkac ceykuṉṟil
intu cilātalatti lēṟiṉāṉ - kuntik 271

kaṭappaṉa kaṉṉimā ṉēkkiyu maṉṉam
naṭappaṉa pārttu nayantum - toṭakkik 272

kaḷikku mayiṟkulaṅ kūttāṭak kaṇṭum
kiḷakkulam pāṭṭeṭuppak kēṭṭum - paḷikkuruvap 273

pāvai maṇakkōlam pārttum palanakai
pūvai pakarap puṟañcāyntum - kōvai 274

aḷikkaḷi yāṭṭa mayarntuṅ kapōta
viḷikkaḷi kūrntu viyantum - kaḷikkap 275

paḻicci vaṇaṅkip perumāḷ pavaṉi
eḻucci muracōrn tiruntāḷ - kaḻaṟceḻiyar 276

teṉcaṅkaṅ koṇṭāṉ ṟiruccaṅkañ ceykuṉṟil
taṉcaṅka māki yetirtaḻaṅka - miṉcaṅkam 277

pōla viḻuntu meḻuntum puṭaiyāyam
kōla maṟuku kuṟukuvāḷ - ñālam 278

eṭukkum paṇimaṉṉaṉ miṉṉeṉ ṟiṟaiñcik
koṭukkuñ cuṭikaik kutampai -kaṭukkum 279

mayilvēṇṭuñ cāyal vataṉām puyattu
veyilvēṇṭa vēṇṭi viḷaippa - payilkatir 280

vellātu tōṭcuṭikai mēkā ḷakaviruṇmēl
ellāp parutiyum pōleṟippa - kolkuyattu 281

vīḻcōti cūḻkaccu mēru kiriccikaram
cūḻcōtic cakran tolaivippak - kēḻoḷiya 282

paimpoṟ kaṭitaṭañcūḻ mēkalai pārcūḻnta
cempoṟ ṟikiri yeṉattikaḻa - ampoṟ 283

puṟavuñ cakōramum pūvaiyu māṉum
piṟavu miṉameṉṟu peṭpa - uṟavāy 284

aṭarnta polaṉkē ḻaṭiccilampuk kaṉṉam
toṭarntu maṟumāṟṟañ colla - naṭantupōy 285

māṉavaṟkup pukkatuṟai vallavaṟku villavaṟku
mīṉavaṟkuc ceṉṟu veḷippaṭṭāḷ - tāṉē 286

alaku mukamuṅ kuvikaiyu māki
malaru mukaḷamumāṉap - palarkāṇat 287

tēṉu mamutuṅ kalantaṉaiya tīṅkiḷavi
māṉu maṭaiya maṉaṅkoṭuttāḷ - kōṉum 288

taṭātē taṭuttāḷait taṉkaṭaikkaṇ cātti
viṭātē kaḷiṟakala viṭṭāṉ - paṭāmulaimēl 289

ottilaṅku vērvan tuṟaippa naṟaikkaḻuttu
nittilaṅkāl caṅka nitinikarntāḷ - etticaiyum 290

cōrkiṉṟa cūḻtoṭikkaic cempoṟ ṟoṭivalayam
nērkiṉṟa paṟpa nitinikarttāḷ - tēriṉ 291

arivai tukiṉekiḻa valku laraviṉ
urivai viṭumpaṭamu mottāḷ - coritaḷir 292

māṅkompa reṉṉa varuvāḷ curamarap
pūṅkompa reṉṉap puṟaṅkoṭuttāḷ - pāṅkiyarum 293

oṟṟai yuṭaivā ḷorupuṭaiyāḷ koṟṟavaiyēl
maṟṟai yarukivaḷai vaittilaṉē - peṟṟuṭaiya 294

vārat taraṇiyāḷ vāḻtō ḷetirmaṟṟai
ārat tiruttō ḷaḷittilaṉē - nērotta 295

pūntā maraiyā ḷetirēyip poṟṟoṭikkum
ēntāra mārpa micaintilaṉē -vēntarkōṉ 296

aṉṉaṅkā ṇīrceṉ ṟaraṟṟīr kapōtaṅkāḷ
iṉṉa mapayampuk keytiṭīr - naṉṉutaṟ 297

pāvaikāḷ kolyāṉaip pāvaṭik kīḻppaṇiyīr
pūvaikāḷ ceṅkōṉmai pōṟṟiceyyīr - tāvippōyp 298

pētai maṭamāṉ piṇaikāḷ vaḷaittuḷaiyīr
kōtai matucuraṅkāḷ kūppiṭīr - yātellai 299

eṉṉā vitaṟkeṉ ṟiraṅki yilaṅkiḻai
taṉṉārva māṟṟetir cāṟṟiṉār - piṉṉarp 300

terivai

poruvi lorutti puṟaṅkākku mātar
iruvi liṭainiṉ ṟiṟaiñcit - tiruvulāp 301

pōtum perumāḷ pukutu maḷavumiṅ
kiyātum payilā tiruttumō - cūtāṭēm 302

pantā ṭutunām pacumpoṟ kuḻaiceṉṟu
vantāṭu kaṇṇāy varukeṉṟu - cantāṭum 303

kommai varumulaiyun tōḷuṅ kuṟiyātē
ammeṉ maruṅkulpārt tañcātē - tammuṭaṉē 304

koṇṭā rarukirunta pāṇaruṅ kōṭiyarum
kaṇṭā revaruṅ kaṭukiṉār - maṇṭi 305

eṭuttā reṭuttaṉa yāvu melarum
koṭuttā rorutāṉē koṇṭāḷ - aṭuttaṭuttu 306

muṉṉa meṟipantiṉ mummaṭaṅku nāṉmaṭaṅ
kiṉṉa meṟiya varukeṉṟāḷ - aṉṉam 307

aṭiyu mirukaiyu mampuya meṉṟu
paṭiyu moḻuṅkiṟ payila -muṭiyum 308

toṭaiyiṭai pōya cuḻalkūntaṟ pantark
kiṭaiyiṭai niṉṟakā lēyppa - aṭaiya 309

viḻuntaṉa pārkaṭavā vāṟupōṉ mēṟpōy
eḻuntaṉa kaikaṭavā veṉṉak - koḻuntaḷirāl 310

ēṟṟuti viṇkoḷā vammaṉai yemmaṉai
āṟṟuti yītiṅ kariteṉṉap - pōṟṟarum 311

kaiyō patayukamō kaṇṇō kaṭukiṉavai
aiyō vaṟita lariteṉṉap - poyyō 312

tilaka nutaliṟ ṟiruvēyeṉ ṟōti
ulaku viyappaveṉ ṟōta - alakiṟanta 313

pantāṭ ṭayarntu paṇaimulaiyār pārāṭṭa
vantāṭṭu nīrāṭṭu maṇṭattu - vintai 314

perumā ṉaṉapāyaṉ pēriya mūṉṟum
tarumā vāran taḻanta - orumātar 315

ēntu tukiloṉ ṟuṭuttāḷō villaiyō
pōntu maṟuku pukuntoḻintāḷ - māntaḷirum 316

tātun tamiṉiya mālaiyun taṇkaḻunīrp
pōtum piṟavum puṟamputaiyā - ōtikkuc 317

ceṉṉi yamuṉait taraṅkamun tīmpuṉaṟ
poṉṉi yaṟalum puṟaṅkoṭuppap - piṉṉar 318

oḻuṅkāy cēyarikkaṇ ṇūṭoṭṭum maiyāl
maḻuṅkātu kaipōy matarppac - ceḻuṅkaḻut 319

toṉṟu puṉainta torucaṅka māṇikkam
iṉṟu payanta teṉaviḷaṅka - niṉṟilaṅkum 320

uccak kalaṉaṇiyāt tōḷiṉaik kōriraṇṭu
paccaip pacuṅkāmpu pāṭaḻiya - niccam 321

acumpu polaṉkacci ṉaṟṟattē koṅkai
vicumpu kuṭivāṅka vīṅkap - pacuñcuṭark 322

kōla vayiṟutara pantaṉak kōṇīṅki
āviṉ vaḷartaḷiri ṉaitāki - mēlōr 323

iḻiyu morucāma rēkaiyu muntic
cuḻiyum veḷivantu tōṉṟak - keḻiya 324

icaiyiṉ kalāpāram yāppuṟā valkul
ticaiyiṉ puṭaiyaṭaiyac cella - micaiyē 325

poṟaipuri kimpuri pūṭṭāt tuṭaitū
cuṟaiyu marakata moppa - aṟaiyum 326

cilampu cumavāta centā maraipōy
ulampu kuralañcā tōṭak - kalampala 327

tāṅki yulakan tarippat tariyeṉṟu
pāṅkiya remmaruṅkum pārāṭṭap - pūṅkē 328

ḻuruvi loḷipō yulakaṭaiyak kōppat
teruvi letirkoṇṭu ceṉṟāḷ - perumāḷum 329

koṟṟak kuṭaikkīḻ vaṭamēruk kuṉṟaṉaiya
veṟṟik kaḷiyāṉai mēlvantāṉ-paṟṟi 330

iruvarun tammi letiretir nōkka
oruva reṉavēṭkai yottār - kurucil 331

maṟanta kaṭalkaṭaiya vantāṇmē laṉpu
ciṟanta tiruvuḷḷañ cellac- ciṟantavaḷ 332

āka ṉacuttiruntā ḷākat tiruvuḷḷak
kōcu ṉakattiṟ koṭuceṉṟāḷ - nākiḷa 333

nalvi maṭanōkkāṉ ñālattai yōraṭiyāl
vavvi yirutōḷil vaittamāl - cevvi 334

muruku kamaḻa mukantu mukantu
paruku maṭamakaḷaip pārā - aruku 335

maṭuttu muyaṅki mayaṅkiya tāyar
eṭuttu malaraṇaimē viṭṭār - aṭuttoruvar 336

noyyāta kaṟpakap pūmālai koṇṭaikkum
neyyāta poṟṟuki ṉīvikkum - ceyyāta 337

toṅkaṟ ṟuḷaikkōvai yalkuṟkuñ cūḻkaṉakat
tuṅkap paṇivalaiyan tōḷukkum - koṅkaikkup 338

poṉṉip pukāriṟ polaṉkuḻampum vallattiṟ
kaṉṉip paṉantōṭu kātiṟkum - ceṉṉi 339

aḷippak koṇarntaṉamyā maṉṉamē yeṉṟu
teḷippac ciṟitē teḷintāḷ - kiḷikkiḷavi 340

pēriḷampeṇ

maṟṟorutti centā maraimalarmē leṉṉuṭaṉē
ceṟṟorutti vāḻu meṉacceṟuvāḷ - cuṟṟavum 341

teṭṭut tacumpacumpu teṅki ṉiḷampāḷai
maṭṭut tamaṉiya vaḷḷattu - viṭṭu 342

maṟittu vayira maṭaloṉṟiṉ vākkit
teṟittu ñamiṟōppic cevvi - kuṟittukkoṇ 343

ṭēnti mukama ṉiyampi yiruntoru
kānti mativataṉi kaikkoṭuppa - mānti 344

kutalai cūḻaṟik kuyiṟkuṅ kiḷikkum
vitalai yulakil viḷaittu - nutalai 345

viyarā lalaṅkariyā vēntaṉ koṭumai
ayarā veḷiviṭā vañcāp- peyarā 346

arukirunta pāṇaṉai nōkka avaṉum
kurucil varutamaraṅ kūṟap - paripurak 347

kālu nitampumuṅ kaiyun tirukkaḻuttum
kōlu matāṇik kulamellām - mēlōṉ 348

kurakata mēḻu muḻukik kuḷippa
marakata cōti vayaṅkap - puruva 349

iṭaipōyk kumiḻiṉ malarvan tiṟaṅkap
puṭaipōyk karuviḷai pūppa - viṭaiyāka 350

ēka murukku malara viḷampāḷaip
pūka miṭaṟu varappotiya - pōkap 351

porumperuṅ teṅkiḷanīr tāḻntu piṟaṅkap
parumporuṅ kāmpu paṇaippa - virumpiya 352
naṟuntuṇar māntaḷir vārntu naḷiyak
kuṟuntoṭik kāntaḷ kulaippac - ceṟintu 353

calittut taṉiyiḷa vañci taḷarak
kalittuk katali kaviṉa - olittē 354

aḷikkuñ cakōramu maṉṉamu māṉum
kaḷikku mayūra kaṇamum - viḷikkum 355

puṟavun toṭarntuṭaṉē pōta vavaiyē
piṟavu miṉameṉṟu peṭpar - cuṟavuyarttōṉ 356

kālai pukuntu kāppa torupacumpoṟ
cōlai yeṉavantu tōṉṟiṉāḷ - ñālattōr 357

teyvap perumāḷuñ cēvaṭi muṉkuvittuk
kaivaittu niṉṟavaḷaik kaṇṇuṟṟāṉ - taiyal 358

veruvamuṉ cūrtaṭitta vēḷē nayakkum
paruvamu mārpiṟ paṇaippum - puruvamum 359

centā maraikkaṇṇum māmēru vaicciṟiya
pantākak koḷḷum paṇaittōḷum - untiyum 360

uyya virukātu mūkku muṭupatiyai
naiya veṟikku nakainilavum - ceyya 361

pavaḷat tuvarvāyum pātām puyamum
kavaḷak kaḷiṟṟeḷitiṟ kaṇṭu - kuvaḷaik 362

curuneṭuṅ kaṇkaḷippa vuḷḷaṅ kaḷippap
paruneṭun tōḷum paṇaippa - oruniṉ 363

cilampukaḷō rēḻuñ ceṉṟaṭaintu nōlēṉ
alampu cuṭalēḻu māṭēṉ - valampuvaṉam 364

ēḻuñ celavayarē ṉeṅkōvē niṉkuṭaikkīḻ
vāḻun tiruveṉakku vāykkumē - tāḻi 365

muṭaitaḻuvu tōḷum mulaiyun taḻuva
viṭaitaḻuvu tāmaraikkai vīrā - kaṭakariyaik 366

kaitaḻuvik kōrattaik kāṟaḻuvi niṉpuliyai
meytaḻuvik koḷḷa viṭuvāyō - moytiraicūḻ 367

ñāla maṟikkavum nāyaka niṉpukalviṟ
kāla vutati kalakkavum - cāla 368

varuntā vakaivarunta vāḻi peyarum
peruntēvi yārkkup peṟalām - tiruntiya 369

kunta mocittatuvuṅ koṟṟat tiruttōḷāl
vanta viṭaiyēḻu māyttatuvum - muntuṟak 370

kōviya mātarkkē yuḷḷaṅ kuṟaikiṭanta
āviyē mātāka vañcumē - ōviya 371

cēraṉ cilaiyiṉuñ cīritē ceṉṟociya
māraṉ cilaiyai vaṇakkāyāl - cēraṉṟaṉ 372

muṉṟiṟ paṉaitaṭintāy muṭṭā tiravoṟukkum
aṉṟiṟ paṉaitaṭita lākātō - kaṉṟi 373

malaikkuñ ceḻiyar paṭaikkaṭalai māyttāy
alaikkuṅ kaṭaṉmāyt taruḷāy - malaittavar 374

taṅkaḷ pukaḻnilavai māyttā yarimarapiṟ
ṟiṅkaḷiṉ ṟaṇṇilavu tīrāyāl - poṅkolinīrt 375

temmuṉai yāḻtaṭintā yeṅkaḷ cevikavarum
emmuṉai yāḻtaṭintā leṉceyyum - cemmaṇiyiṉ 376

ceñcōti ciṅkaḷattu māṟṟuvāy cekkariṉ
veñcōti kaṇṭāl vilakkāyāl - veñcumattuk 377

kāti viṭaipaṇṭu kāṭavaṉ muṉṟaṭintāy
vīti viṭaitaṭiya vēṇṭāvō - yātukol 378

vaṉpal valantukaitta vāṭṭāṉai yiṉṟinta
meṉpal lavantukaiyā mēmpāṭu - taṉpūṅ 379

curuppuc cilaikoṇṭu mōtuṅ kaḻuttiṟ
curuppucāṇ pukkaḻuntat tūkkum - neruppumiḻ 380

appuk kaḻuvēṟṟu māṟāp peruṅkōpa
veppup paṭutteṅkaṇ meyyurukkum - tappā 381

uṭalpiḷa vōṭa vorutēriṭaṭ ṭūrum
aṭaṉmakara pōcaṉa mākkum- viṭutūtāl 382

akkāla taṇṭa makaṟṟi yulakaḷittāy
ikkāma taṇṭa meḷitaṉṟē - maikkōla 383

vaṇṇā vaḷarnta makarā layamaṟanta
kaṇṇā vanaṅkaṉpōr kāvāyēl - maṇṇulakil 384

eppuṭi yāvā riḷampiṭiyā reṉṟeṉṟu
maippaṭiyuṅ kaṇṇāḷ varuntiṉāḷ - ippaṭiyē 385

taiyalār peṟṟōkaic cāyalār kaiyakalā
maiyalār pōlarāy maṉṟēṟa - vaiyam 386

perukuṭaiyā nīrēḻum pārēḻum pēṇum
orukuṭaiyāṉ pōnta ṉulā. 387

kulōttuṅ cōḻaṉulā muṟṟiṟṟu

veṇpā
eṉṟiṉi mīḷva tariti ṉiraṇiyaṉai
aṉṟiru kūṟā yaṭarttaruḷik -kaṉṟuṭaṉē
āviṉpiṉ pōṉa vaṉaka ṉaṉapāyaṉ
māviṉpiṉ pōṉa maṉam

kaṭṭaḷaik kalittuṟai
āṭuṅ kaṭaimaṇi nāvacai yāma lakilamellām
nīṭuṅ kuṭaiyiṟ ṟaritta pirāṉeṉpar nittanittam
pāṭuṅ kavipperu māḷoṭṭak kūttaṉ patāmpuyattaic
cūṭuṅ kulōttuṅka cōḻaṉeṉ ṟēyemaic colluvarē. 2





3. irāca rāca cōḻaṉulā /irācēntira cōḻaṉulā


puyalvaṇṇaṉ poṟpatumap pōtiṟ puvaṉac
ceyalvaṇṇaṅ kāṭṭiya cēyōṉ - uyiraṉaittum 1

kāṭṭum patiṉmariṉuṅ kācipa ṉēḻpuravi
pūṭṭun taṉiyāḻip poṟṟērōṉ - ōṭṭi 2

aṟavāḻi maintaṉmē lūrntō ṉavaṉi
puṟavāḻi muṭṭap purantōṉ - maṟaiyōṟkup 3

pūviṟ kiḻattiyaiyum pūmik kiḻattiyaiyum
nāviṟ paḻutañci nalkiṉōṉ - vāviyiṟ 4

pukka tuṟaiyiṟ pakaippuliyum pulvāyum
okka vorukālat tūṭṭiṉōṉ - pukkāl 5

maṟāṉiṟai yeṉṟu caraṇaṭainta vañcap
puṟāniṉai pukka pukaḻōṉ - aṟānīrt 6

taraṅkak kaṭalōḻun taṉpeyarē yākat
turaṅkap pacunāṭit toṭṭōṉ - varaṅkoḷ 7

curanati taṉpeya rākac curuti
varaṉati cāpattai māyttōṉ - taraṇipar 8

mallaṉ marapai rakuviṉ marapeṉṟu
colla vulakaḷitta tollaiyōṉ - cellalāl 9

vantiranta vāṉavarkkut tāṉavartam pōrmāya
intiraṉai yēṟākki yēṟiṉāṉ - muntum 10

orutērā laiyiraṇṭu tērōṭṭi yumpar
varutērāl vāṉpakaiyai māyttōṉ - porutu 11

cilaiyāl vaḻipaṭu teṇṭiraiyaip paṇṭu
malaiyāl vaḻipaṭa vaittōṉ - nilaiyāmē 12

vāṅkun tirukkoṟṟa vāḷoṉṟiṉ vāyvāyppat
tūṅkum puricai tuṇintakōṉ - vīṅku 13

kuṭakaṭaṟkuc cārpu kuṇakaṭalē yākkum
vaṭakaṭaṟkun teṉkaṭaṟku maṉṉaṉ - taraiyiṉ 14

karaiyeṟinta poṉṉi kaṭalēḻuṅ kōppa
varaiyeṟinta maṉṉarkku maṉṉaṉ - taraiyiṉ 15

perumakaḷait tīvēṭṭa piṉṉaruñ cēṭaṉ
tirumakaḷaik kalyāṇañ ceytōṉ - paranirupar 16

kaṉmalai mārpuṅ kaṭavuḷ vaṭamērup
poṉmalai mārpum pulipoṟittōṉ - coṉmalaiya 17

nallavaṉ poykai kaḷavaḻi nāṟpatukku
villavaṉ kāṟṟaḷaiyai viṭṭakōṉ - pullār 18

toḻumpuṭaiya vākattut toṇṇūṟu māṟum
taḻumpuṭaiya caṇṭapra caṇṭaṉ - eḻumpakal 19
īḻa meḻunūṟṟuk kātamuñ ceṉṟeṟintu
vēḻan tiṟaikoṇṭu mīṇṭakōṉ - cūḻi 20

matakayattā līroṉ patucuramu maṭṭit
tutakaiyait tītta vuravōṉ - mutuvāṉak 21

kaṅkaiyu naṉmataiyuṅ kautamiyuṅ kāviriyum
maṅkaiyuṭa ṉāṭu marapiṉōṉ - poṅki 22

alaivīci vēlai yaṉaittiṉumpōyt temmīṉ
valaivīci vāriya maṉṉaṉ - kolaiyāṉai 23

pappat torupacippēy paṟṟa voruparaṇi
koppat torukaḷiṟṟāṟ koṇṭakōṉ - opporuvar 24

pāṭa variya paraṇi pacuṭoṉṟiṉ
kūṭala caṅkamattuk koṇṭakōṉ - nāṭum 25

kalakamuñ cuṅkamuṅ kāykaliyu māṟṟi
ulakai muṉkātta vuravōṉ - palavum 26

taraṇi yorukavikai taṅkak kaliṅkap
paraṇi puṉainta paruti - muraṇil 27

purantara ṉēmi poruvu makila
turantaraṉ vikkirama cōḻaṉ - parantapaṉeṉ 28

ṟāya peyarkoṇ ṭakilāṇ ṭamumpurantu
cēya periya tirukkulattu - nāyakaṉ 29

ciṟṟam palamun tirupperumpē rampalamum
maṟṟum palapala maṇṭapamum - cuṟṟiya 30

māḷikaiyum pīṭikaiyu māṭamuṅ kōpuramum
cūḷikaiyu metteruvun tōraṇamum - āḷuṭaiyāṉ 31

kōyiṟ ṟirukkāmak kōṭṭamu makkōyil
vāyiṟ ṟiruccuṟṟu māḷikaiyum - tūyacem 32

poṉṉiṟ kuyiṟṟip puṟampiṟ kuṟumpaṉaittum
muṉṉiṟ kaṭalakaḻiṉ mūḻkuvitta - ceṉṉi 33

tirumakaṉ cīrāca rācaṉ katirōṉ
marumaka ṉāki maṟittum - tiruneṭumāl 34

ātip piṟavi yaṉaittiṉu mumparkkup
pātip pakaitaṭintu pātikku - mētiṉiyiṟ 35

centā maraiyā ṭirumārpil vīṟṟirukka
vantāṉ maṉuvaṅkca māmēru - munti 36

uṭutta tikirip patiṉā lulakum
aṭutta vararāca rācaṉ - aṭaṟṟikirik 37

kaṇṇaṉ kaṉakaḷapaṉ kaṇṭaṉ katirōṉum
taṇṇeṉ kavikaic caṉanātaṉ - eṇṇum 38

tavaṉa kulatilakaṉ ṟaṉperun tēvi
puvaṉa muḻutuṭaiya pūvai - avaṉiyil 39

eṇperu mātirattu mēṟu muṭaṉāṇaip
peṇperumā ḷantap purapperumāḷ - maṇparava 40

ōkai viḷaikku mupaya kularatṉat
tōkai yuṭaṉē tuyileḻun - tākiya 41

mūrttat taṉanta muracārppak kāvirit
tīrttat tapiṭēkañ ceytaruḷip - pōrttikiri 42

mēlaik kuravarkkum viṇṇavarkkum vētiyarkkum
kālaik kaṭava kaṭaṉkaḻittu - mūlap 43

perumpē raṇitam pitāmakaṉ kālai
varumpē raṇiyeṉṉa vāyppa - nirampap 44

pavaḷac caṭaiyōṉ paṇitta paṭiyē
tavaḷatri puṇṭarañ cāttik - kuvaḷaippūṅ 45

kārkkōla māṭiyiṟ kāṇpāṉ makaṉkāmaṉ
pōrkkōlaṅ kāṇpāṉē pōṟkoṇṭu - pārttipartam 46

tollait tirumarapuk kellān toḻukulamām
tillaitā tirunaṭaṉañ cintittu - vallavar 47

cūḻac curuti yaṉaittun tokutteṭuppa
vēḻap perumāṉai mēlkoṇṭu - vāḻi 48

araca valampuri yārppa vataṉpiṉ
muracoru mūṉṟu muḻaṅkat - tiraiyiṉ 49

cuṭaṟpoṟ kavari yeḻappoṅkat toṅkaṟ
kaṭavuṭ kavikai kavippa - puṭaviyiṉ 50

mīṭṭuṅ kuṟaiyavuṇar pōrkaruti viṇṇavarkōṉ
tīṭṭuṅ koṭippuliyāyc cēvippa - vāṭṭāṉait 51

teṉṉaruñ cēralaruñ ciṅkaḷaruṅ koṅkaṇattu
maṉṉaru māḷavaru mākatarum - piṉṉarum 52

kāntārar kāliṅkar kaucala ruḷḷiṭṭa
pūntār narapālar muṉpōta - vēntar 53

poruvāta pūpāla kōpāla ṉeṉṉum
tirunāma niṉṟu ciṟanta - varunāḷil 54

teṉmāṭak kūṭaṟ ciṟaiviṭṭa kārpukārp
poṉmāṭa vītip poṭiyaṭakkat - taṉmītu 55

kaṉmāri peyyum piḻaiyāṟ kaṭavuḷarkōṉ
poṉmāri peyyum puyalēvap - piṉṉarum 56

kāmāri cēyeṉṟa kākku meḻuvariṉum
pūmāri kaumāri muṉpoḻiya - yāmantīr 57

kālai veyilotuṅkak kārkaḷāṟ kārkaḷumpōy
mālai veyilāl maṟittotuṅkak - kōlap 58

peruṅkuṟ ṟuṭaivāḷap pēroḷi mēru
maruṅkiṟ perumpuli māṉa - neruṅkiya 59

kōḷi ṉoḻuṅku maḻuṅkak kularatṉa
oḷi makara voḷiyeṟippat - tōḷil 60

irupoṟai tīru mirupāp paracum
irutoṭi yāyakol leṉṉa - vararatṉam 61

tāmē kuyiṉṟu taṭaṅkōḷu nāḷuñcūḻ
māmēru veṉṉa muṭivayaṅkap - pūmēṟ 62

puṭainilavun taṅkaḷ pukaḻnilaviṉ mēlē
kuṭainilavuñ cakrakiri kōla - uṭaiyataṉ 63

kaivait taruḷāmē tāmē kaṭaṉkaḻikkum
teyvap paṭaiyaintuñ cēvippap - peykaṇait 64

tūṇip puṟattōṭun tōḷiṟ cilaiyōṭum
pūṇit taṉaṅkavēṇ muṉpōta - māṇikkak 65

kōvaiyāṉ mukkuvaṭṭuk kuṉṟā yorutirup
pāvaiyāṟ kollip paṉivaraiyāy - ōvātu 66

ceyya tamiḻmuḻaṅkat teyvap potiyilāy
veyya pulimuḻaṅka mēruvāy - vaiyakañcūḻ 67

kōra muṭaṉpota nēmip polaṉkuṉṟāy
vārcuvari yālimaya mālvaraiyāy - vēri 68

viṭuṅkuḻaiyār ceṉṉi milaicciya ceṉṉi
koṭuṅkuḻaiyār vīti kuṟuka - naṭuṅkāmal 69

kuḻāṅkaḷ

viṇṇāṭu kātta mukakuntaṉ mīṇṭanāḷ
maṇṇāṭu kaṇṭa maṭantaiyarum - naṇṇārmēl 70

cōḷaṉ paricārntē cūḻa varuñcakra
vāḷa kiriyara maṅkaiyarum - tōḷiṇaiyāl 71

kōḻiyiṟ cōḻa kulattoruvaṉ muṉkaṭainta
āḻiyiṟ koṇṭa varampaiyarum - ūḻiyiṉ 72

cītta varaiyiṟ ṟirukkoṟṟa villoṉṟāl
vāytta varaiyara mātarum - pōyttaṉiyē 73

kōtaṇṭaṅ koṇṭiru cēṭi yuṭaṉkoṇṭa
vētaṇṭalōka vimalaiyarum - kātalāl 74

tanta paṇipati taṉmakaḷaic cēvittu
vanta kaṭavuṇ maṭantaiyarum - pantāṭum 75

mēru varaiyiṟ pulipoṟittu mīṇṭanāḷ
vārum varaiyara mātarum - vīravēḷ 76

vāṅkayiliṟ kūriya kaṇṇā roruvaḷavaṉ
tūṅkeyiliṟ kaikkoṇṭa tōkaiyarum - pāṅkiṉ 77

nitiyōṭuṅ kūṭa nitiyō ṉaḷakaip
patiyōṭuṅ koṇṭār palarum - mutalāya 78

cāya laramakaḷir tantan tirumarapil
kōyi lurimaik cūḻāneruṅki - vāyilum 79

māḷikaiyuñ cālaiyu mālayamu maṇṭapamum
cūḷikaiyu memmaruṅkun tōraṇamum - cāḷaramum 80

teṟṟiyu māṭamu māṭaraṅkuñ ceykuṉṟum
cuṟṟiya pāṅkarun tōṉṟāmē - paṟṟi 81

mayaṅki maṟukiṟ piṇaṅki vaṇaṅki
uyaṅki yoruvark koruvar - tayaṅkiḻaiyīr 82

kuḻāṅkaḷiṉ kūṟṟu
taṟkōṭi yōriraṇṭu koṇṭu catakōṭi
kaṟkōṭi ceṟṟa cilaikāṇīr - muṟkōli 83

vaṭṭa makōtati vēva voruvāḷi
viṭṭa tirukkoṟṟa viṟkāṇīr - veṭṭic 84

cuḻiyiṭṭa kāvirikkuc cōṇāṭu vāḻa
vaḻiviṭṭa vāḷkāṇa vārīr - oḻiya 85

matiyeṟintu vallēṟṟu vāṉeṟintu tūṅkum
patiyeṟinta koṟṟavāḷ pārīr - utiyar 86

iṭappuṇṭa pēriñci vañciyi liṭṭa
kaṭappa mutumuracaṅ kāṇīr - koṭuppat 87

taraikoṇṭa vēṟṟaracar tañceṉṉip poṉṉik
karaikoṇṭa pōrmuracaṅ kāṇīr - caratap 88

pavitra vicayap paṭaipparacu rāmaṉ
kavitta vapiṭēkaṅ kāṇīr - tavittulakil 89

mūveḻukā lekkōk kaḷaiyu muṭittavaṉi
mūveḻukāṟ koṇṭa muṭipārīr - tāvi 90

varappu malaicūḻ varavā yiraṅkaṇ
parappu moruvēṅkai pārīr - purakkaniṉ 91

ṟūṭam paramaṭaṅka vōṅki yuyaraṇṭa
kūṭam poruvuṅ kuṭaipārīr - kūṭaṟ 92

perumperumā ḷevvēntu muṉpōtap piṉpu
varumporumāḷ vantaṉaṉ vārīr - iruṅkaṭaṟ 93

ṟōṉṟarukka maṇṭalamun tōṟka vulakaṅkaḷ
mūṉṟukkuñ cūṭi muṭipārīr - tōṉṟa 94

aṇaittaru kāyira māyira mākap
paṇaitta paṇivalayam pārīr - aṇaikkaṭ 95

ciritta curēcaṉai veṉṟoru teṉṉaṉ
paritta maṇiyāram pārīr - tarintaruḷa 96

vēṇṭiya nāḷiṉ muṉivuṇṭu veṭṭuṇṭa
pāṇṭiyaṉ kaṭṭu vaṭampārīr - mīṇṭum 97

tiruntu mataṉaṉ ṟiruttātai cevvi
irunta paṭipārī reṉpār - peruntēvar 98

mukkoṭi muppattu mūvarkku muṉṉuyarnta
ekkoṭiyu muṉṉa reṭuttuḷavāl - akkoṭiyāl 99

tollā raṇamaṉaittuñ colluñ curavaracar
ellāruṅ kāṇu miṉaveṉpār - pulliya 100

nīrppū putaṟpū muṭiyaṉṟi nērātār
pōrppū muṭitaṭintu pōkkiyapiṉ - pōrppūvil 101

mētaku koṟṟavaikku vēntar pirāṉuvanta
tātaki yoṉṟūmē cārpeṉpār - mītu 102

paranta vavuṇar ciṟaippaṭuma teṇṇi
irantaṉa koṇṭaṉa veṉṟu - purantu 103

taṉiccē vakampūmi taṉṉatē yāka
iṉiccē vaṭiviṭā ḷeṉapār - paṉiccāral 104

maṇṭu malaiyāl varuntā vakaivaruntip
paṇṭu kalakkiya pāṟkaṭaluṭ - koṇṭatōr 105

ceṅkō kaṉakai tirumārpi laṉṟiyē
eṅkō viruppā ḷiṉiyeṉpār - naṅkāy 106

tiruppati māpati yittiru mārpil
iruppatu kāṭṭumi ṉeṉpār - cirittetirē 107

aṅkaṭ kamalai yamalaṉ peruntēvi
kaṅkaṭ pulaṉāyi ṉaṉṟeṉpār - naṅkaimīr 108

kaṇṇākun tāmaraiyuṅ kaitoḻutē memmaṟaiyum
paṇṇākuñ centā maraipaṇintēm - vaṇṇat 109

toṭittā maraiyun toḻutaṉa nāpik
kaṭittā maraitoḻuvēṅ kāṭṭīr - piṭitteṉṉa 110

attā maraitaṉ ṉaṭittā maraikkaṉṟi
maittā maraikkoḷitō maṟṟeṉpār - uyttāl 111

oruporun tātaki tōycurumpai yōṭṭaṟ
kiruperuñ cāmaraiyu meṉpār - aruvi 112

arukeyta voṭṭā vayirā patattiṉ
irukaṉṉa cāmaraiyu meṉpār - teruvattut 113

taṅkaḷiṉ māṟāṭi yuḷḷan taṭumāṟit
tiṅka ṇutalār terumaralum - aṅkavaril 114

pētai

pētaik kuḻāttoru pētai cilapaḻaṅ
kātaṟ kuḻāttōrtaṅ kaiyaṭaiḷāḷ - mītu 115

piṟantaṇiya kiḷḷai peṟāttāyar koṅkai
maṟantaṇiya cevvi maṭamāṉ - puṟantaṇiyat 116

tōkai toṭāmaññai tōṟṟattāṟ cuṟṟattārk
kōkai viḷaikku morukarumpu - pākait 117

toṭaipōya mullait toṭaiyalē pōla
iṭaipōya tūya veyiṟṟāḷ - uṭaiyōṉ 118

ceṟintu viṭāta tiruttōṟṟa muṟṟum
aṟintu piṟanta vaṟivō - neṟintakuḻal 119

empāvai yeṅkollip pāvai yeṉappāṭum
ampāvai pāṭum paṭiyaṟivāḷ - umpar 120

veruvak karaiyai mikumpoṉṉi yaṉṟip
paruvattu vēṟu paṭiyāḷ - uruvak 121

kuṟaivaṉai yeṉṟeḻutuṅ kōlattu ñālat
tiṟaivaṉai yallā leḻutāḷ - iṟaivaṉ 122

muḻaṅkēḻ kaṭalkoṭutta muttēḻu mallāl
kaḻaṅkēḻu māṭak karutāḷ - vaḻaṅkiya 123

muṟṟi leṭuttuk koḻittu muḻumuttāl
ciṟṟi liḻaikkiṉṟa cevvikkaṇ -cuṟṟum 124

paṉinīṅkat tōṉṟum pakalavaṉ pōl vaiyam
tuṉinīṅkat tōṉṟiya tōṉṟal - muṉiyum 125

poṟaiviṭ ṭeyilviṭṭup poykai kavikkuc
ciṟaiviṭṭa cōḷēntra ciṅkam - naṟaiviṭṭa 126

antāmac ceṅkaḻunīr mārpa ṉaḻakiya
centā maraikkaṭ ṭiruneṭumāl - vantāṉai 127

ōkaiya rāki yulappil palakōṭit
tōkaiya rōṭat toṭarntōṭit - tākam 128

taṇiyat taṇiyat tamarum piṟarum
paṇiyap paṇiyap paṇintāḷ - maṇimārpil 129

ārantāṉ kaṇṭā ḷayirā patantoḻutāḷ
kōran teriyavuṅ kumpiṭṭāḷ - vīraṉ 130

paṭākaip perumpuliyum pārttoḻintā ḷaṇṭa
kaṭākat tatirmuracuṅ kaṇṭāḷ - aṭātaṉavum 131

colli yaṟiyā toḻintāḷ curuppunāṇ
villi yaṟiyātu viṭṭatē - nallārcūḻ 132

petumpai

maṟṟu morutti valampuri yāyiram
cuṟṟuñ calañcalampōṟ ṟōṉṟuvāḷ - cuṟṟuṭaṉ 133

aṉṉa naṭakka naṭantā ḷaruṅkiḷḷai
piṉṉa ruṭaṉpēcap pēciṉāḷ - iṉṉicaiyāḻ 134

pāṭa vataṉuṭaṉē pāṭiṉāḷ paintōkai
āṭa vataṉuṭaṉē yāṭiṉāḷ - kūṭiya 135

nalliḷa māṉōkka nōkkiṉā ṇāṇirampi
mullai mukiḻkka nakaimukiḻttāḷ - kollum 136

maḻakaḷiṟṟiṉ kōṭēḻucci yeṉṟu maraviṉ
kuḻavi yeyiṟeḻucci yeṉṟum - paḻaki 137

eṟiyu maḻaiyeḻucci yeṉṟu mulakam
aṟiyu mulaiyeḻucci yaṉṉam - ceṟiyum 138
varaiyēḻi luḷḷa vayiramum vāṅkum
tiraiyēḻiṉ muttiṉ ṟiraḷum - taraiyēḻiṟ 139

poṉṉum pilaṉēḻiṟ pōkā viruḷpōka
miṉṉuñ cuṭikai veyiṉmaṇiyum - piṉṉum 140

poḻilēḻiṟ pōtum puṉaiyap puṉaivāṭ
keḻilēṟum nāḷaiyē yeṉṉak - kaḻiya 141

uḻappō miṉiyeṉ ṟuṭaluḷḷa pōḻtē
eḻappōka veṇṇu miṭaiyāḷ - maḻaittup 142

puṭaipō yuḷakam potukkuvataṉ muṉṉē
kaṭaipō yulakaḷakkuṅ kaṇṇāḷ - uṭaiyataṉ 143

cēric ciṟucōṟuñ ciṟṟilumpōyc cillaṇipōyp
pēriṟ peruñcōṟṟup pēraṇiyāḷ - oraiyil 144

taṉṉāya niṟpat taṉinā yakaṉkoṭutta
miṉṉāyañ cēvippa vīṟṟiruppāḷ - meṉmalar 145

mēya ciṟumullaip pantar viṭaveṭukkum
pāya parumuttiṉ pantarāḷ - nāyaka 146

ucciyiṟ koṇṭai muṭippi ṉulakuṭaiyōṉ
mucciyiṟ cūṭṭu muṭikkuriyāḷ - niccamum 147

nalluyirp pāvai tuṇaipeṟa nāyakaṉ
kolliyiṟ pāvai koḷaviruppāḷ - melliyaṟ 148

pāṅkikku naṅkōmaṉ vintaip pacuṅkiḷiyai
vāṅkit tarappōy vaṇaṅkeṉpāṉ - āṅkorutti 149

māyamāṉ vēṇṭa maṟātāṉai vāṉmatiyiṉ
mēyamāṉ vēṇṭi viṭappeṟuvāḷ - cēyavoḷi 150

teṉpā lilaṅkaivāḻ teyva maṇipaṇippīr
eṉpāvai pūṇa viṉiteṉpāḷ - aṉpāl 151

uyirttuṇaip pāṅki yorunōṉ puṇartta
eyirpuṟat tellāruñ cūḻa - ayiṟpaṭai 152

vīraṉai yeyta viyaṉkāviṟ ceṉṟeyti
māraṉai nōkki vaḻipaṭa - māraṉ 153

paṭiyil kaṭavuṭ paṇaimuḻaṅka veṉṟik
koṭiyiṉ makaraṅ kumuṟa - neṭiya 154

alaki lacōka niḻaṟṟa vaṭaiya
ulakil matukaramūtak - kalakit 155

talaṅka laṭavik kuyiṟkula mārppa
vilaṅkaṉ malayakkāl vīcak - kalanteḻum 156

āvi yakiloṭu nīrō ṭaramakaḷir
tūviya taṇṇaṟuñ cuṇṇamum - kāvil 157

viṭaviṭa vantuyir mītaṭuttup pōṉa
vaṭivum paḻampaṭiyē vāyppak - koṭiyiṭai 158

eṇṇiya veṇṇa muṭippa vavaḷeytum
puṇṇiyam pōlap poḻilpukuntāṉ - aṇṇal 159

carampōluṅ kaṇṇi taṉakkaṉaṅkaṉ ṟanta
varampōl vaḷamaṟukil vantāṉ - varumpōtil 160

ēṉṟu mataṉa ṉiyamiyampa vēyaṉakaṉ
mūṉṟu muracu muḻaṅkiṉa - tōṉṟāta 161

vārik kaḷiṟu muḻaṅkavē māṉataṉ
mūrik kaḷiṟu muḻaṅkiyatu - vērittār 162

kaṟku macōka niḻaṟṟavē pārkavittu
niṟkuṅ kavikai niḻaṟṟiyatu - muṟkoṇṭu 163

maṟṟai yalakiṉ matukara mūtavē
oṟṟai valampuri yūtiyatu - muṟṟāta 164

coṟkutalaik kōkulaṅka ḷārkkavē cōḷēcaṉ
aṟkamaṇik kākaḷaṅka ḷārttaṉa - teṟkeḻunta 165

mallaṉ malayakkāl vīcavē māṉataṉ
melleṉ kavarikkāl vīciyatu - melliyalum 166

kāmaṉ perunōṉpu kaivanta teṉṟetirē
kōmaintaṉ vēḻaṅ kuṟikiṉāḷ - kōmaṉum 167

malku mūvakaik kalumi varavarap
pilku matarvaip perumparap - palkulum 168

koṅkaip putuvaravun tōḷuṅ kuṟainirampa
maṅkaip paruvattai vāṅkiṉāḷ - maṅkai 169

tirukkoḷḷu mārpaṟkuk kāmavēḷ cevvēḷ
verukkoḷḷuñ cevvi viḷaittāḷ - perukka 170

oruva roruvark kuruki yuruki
iruvaru mīṭaḻiya nōkki - varukāmaṉ 171

ceñcāyal valliyaiyuñ centā maraittaṭaṅkaṇ
mañcāya kōla maṇāḷaṉaiyum - añcātē 172

koyyum pakaḻi karumpiṟ curumpiṟkōt
teyyun taramē yeḻappōṉāṉ - taiyal 173

maṅkai

orutti taraḷa miruniraikoṇ ṭoppit
tirutti yaṉaiya veyiṟṟāḷ - karuttiṉ 174

nilaiyiṟ ciṟanta nikarilā mēru
malaiyiṟ piṟanta vayiram - alaiyiṟa 175

paḻakkac calañcalam pāṟkaṭalē pōla
muḻakkak karuvuyirtta muttam - toḻattakum 176

muṉṉai yulaka muḻutun tarumuracu
maṉṉa ṉapiṭēka māṇikkam - muṉṉavaṉ 177

pāṟkaṭa ṉīṅkunā ṇīṅkap paḻampaṭiyē
nāṟkaṭa ṉāyakaṉai naṇṇuvāḷ - mēṟkaviṉa 178

paṇṭu kaṭalkaṭaintum pāreṭuttum villiṟuttum
koṇṭa tuṇaiviyaruṅ kūcuvāḷ - puṇṭarikat 179

tāṭum poḻutiṉu maṉṉap peṭaiyayirppap
pāṭu maḻalaip paripurattāḷ- nīṭiya 180

tūcukaḷ veḷḷeṉṟu tūyaṉa cēyaṉa
kōcika mākkuṅ kuṟaṅkiṉāḷ- kūcip 181

paṇiyu maracup paṇiccuṭikai yēkōt
taṇiyu maraippaṭ ṭikaiyāḷ - tuṇiyuṅkāl 182

aṟṟuṇ ṭilateṉṟu mammaruṅku liṉṟemakkup
paṟṟuṇ ṭeṉumutara pantaṉantāḷ - koṟṟavaṉ 183

caṅka nitimuttat tāmattāḷ patmaniti
tuṅka navaratṉat tōḷvaḷaiyāḷ - puṅkam 184

toṭukku malarōṉ cuṟavuk kuṟavu
koṭukku makarak kuḻaiyāḷ - aṭuttup 185

paṇitan talakil parāveṭuttut cintā
maṇitanta cūḷā maṇiyāḷ - aṇiyē 186

paravi viṟaliyarum pāṇarun taṟcūḻan
tiravi pukārpāṭu mellai - varavarak 187

koṅkaikkun tōḷiṇaikku māṟṟāk koṭimaruṅkul
naṅkaikku vantorutti nāyakiyē - kaṅkait 188

tuṟaivaṉ poṟaiyaṉ ṟamiḻnāṭaṉ cōṇāṭ
ṭiṟaivaṉ ṟiruppavaṉi yeṉṟāḷ - piṟainutalum 189

vēṉiṟ kaṇiya kuyilpōṉṟum vīḻtārai
vāṉiṟ kaṇiya mayilpōṉṟum - tāṉē 190

varavē niṉaiyu maṉakkaḷiyā liṟṟai
iravē namakkiṭaiyū ṟeṉṟāḷ - iravil 191

ceyirkkaraṅkaḷ vēṇṭā ṭirukkulattu veyyōṉ
veyiṟkaraṅka ḷūṭāṭa vēṇṭum - uyirkkolaicūḻ 192

teṉmalayat teṉṟalai yōṭṭip puliyirunta
poṉmalaiya vāṭāy pukuteṉṉum - muṉmalainta 193

kārkkaṭal vāyaṭaṅka nāyakaṉ kaṇvaḷarnta
pāṟkaṭal vārāy paranteṉṉum - mēṟparantu 194

kārpāṭum puḷvāyk kaṭuppey tamutiṟaivaṉ
pērpāṭum puḷvāyiṟ peykeṉṉum - īrkural 195

aṉṟiṟ koḻiya makaṉṟiṟkē yākkumim
muṉṟiṟ paṉaiyu meṉamoḻiyum - iṉṟiravai 196

ūḻik kuyilkāyn torupulari kūviya
kōḻikkē cōlai koṭīreṉṉum - vāḻiya 197

paḷḷi yeḻucci pavaṉi yeḻuccitarum
veḷḷi yeḻucci yeṉaviḷampum - naḷḷiruṭ 198

kaṅkuṟ kaṭaṟkellai yivvāṟu kaṇṭuvanta
maṅkaip paruvattu vāṇutalum - poṅkolinīr 199

vaiyakaṅ kāvalaṟkup peyyu malarmaḻaikkuk
koypoḻil ceṉṟu kuṟukiṉāḷ - ceyya 200

koṭuṅkuḻai miṉṉak kuyilkoḻutak kōta
viṭuṅkuḻai tēmāviṉ miṉṉa - neṭuṅkuḻai 201

vallik koṭiya muṟuvalippa vantetir
mullaik koṭiyu muṟuvalippa - melliyaṟ 202

pāntaḷun tōṟkum pakaṭṭalkul kaimmalarak
kāntaḷu niṉṟetir kaimmalarap - pōntār 203

paravu marappāvai koḷḷap payanta
kuravu marappāvai koḷḷap -purikuḻaṟ 204

cōlaiyiṉ māṉmatañ cūḻvara vēḻilaip
pālaiyiṉ māṉmatam pārippac - cōlaiyiṉ 205

vāṅkum putumatu vāṇutal koppuḷippak
kōṅku matuvetir koppuḷippa -āṅkut 206

tiruvañcu kōlattāḷ cevviyā lellām
paruvañcey cōlai payappap - peruvañci 207

koytaṉa koytaṉa yāvum palakūṟu
ceytaṉar ceytaṉar piṉcellak - koyyāta 208

poṉmala rāyam poḻiyap poḻiṟkoṇṭa
meṉmalar koṇṭu veḷippaṭṭāḷ - maṉṉaṉum 209

eppōtiṟ pōtu morupōti lēntiḻai
kaippōtiṟ peytaṉa kaṇṭaruḷā - appōtē 210

ceṅkai taṭavantuñ cīṟaṭi tīṇṭiyum
koṅkai kaṇaṅkeṟintuṅ koppaḷittum - maṅkai 211

parici luruvam payantaṉa veṉṟu
kurici letirkavarntu koṇṭāṉ - terivariya 212

tūcun tukilun toṭiyuṅ kaṭitaṭañcūḻ
kācum palakāṟ kavarntataṟkuk -kūci 213

ilakuñ cuṭarmuṭiyu miyāṉaiyu mīrēḻ
ulakuṅ koṭuppāṉē yoppap - palakāṟ 214

koṭāta tirunōkka muṟṟuṅ koṭuttu
viṭātu kaḷiṟakala viṭṭāṉ - aṭātāṉpāl 215

maṭantai

īraṭiyāṉ mūvulakuṅ koṇṭāṉai yeppiṟappum
ōraṭiyu nīṅkātā ḷōrāṇaṅku - cīruṭaiya 216

māṉuṅ kalaiyum vaḷara vuṭaṉvaḷarntu
tāṉu matiya meṉattakuvāḷ - pāṉiṉṟu 217

aṉaluṅ kuḻaimakara mañcap puṭaipōyk
kaṉaluṅ kayalaṉaiya kaṇṇāḷ - miṉalāl 218

iruḷuṭaiya mēṉiṉ ṟeṟicuṭikaip pāppuc
curuḷuṭaiya vīṅkiya tōḷāḷ - aruḷoṭum 219

tampuṟañ cūḻpōtat tāyarē vīkkiya
vampaṟa vīṅkum vaṉamulaiyāḷ - paimpoṉiṉ 220

paṇṇiṟak kāñciyuṅ kaṭṭiya paṭṭikaiyum
kaṇṇiṟap pōya kaṭi taṭattāḷ - taṇṇuṟantār 221

miṉmaṇi mōliyāṉ vīti varavēṟṟut
taṉmaṇi māḷikait tāḻvaraiyiṟ -poṉṉuruvil 222

taittut tukiru marakatamun tāṟāka
vaittuk kamuka vaḷañceytu - muttiṉ 223

polaṉṟō raṇaniraittup poṉṉaṭutta mēka
talantōy vicāla talattu - malarntapūṅ 224

kaṟpa taruniraik kaṟpa lataipaṭarntu
poṟpa micaiyaṭutta pūmpantar - niṟpap 225

pukaraṟṟa ratṉa vitāṉamēṟ pōkki
nakaivacra mālaiyē nāṟṟi - pakalviḷaṅkā 226

maiviḷakku vaiyātē māṇikka varkkamē
elviḷakku mācu vetireṭuttu - nolviya 227

pūnaṟuñ kaṇṇap poṭiyaṭaṅka vīciya
nāṉa naṟunīrt taḷinaḷiya - mēṉilaiyiṟ 228

kaṅkaiyi ṉīrmukantō kāviriyi ṉīrkoṇarntō
koṅkai yiṉainīrk kuṭaniraittu - eṅkum 229

acumpu polaṉkoṭiyā lavvellai yuḷḷa
vicumpu tavira valikkip - pacumpoṉyāḻ 230

muṭṭa muyaṉṟa viṟaliyar muṉṉiruppa
iṭṭa taviciṉ micaiyiruntu -paṭṭiṉañcūḻ 231

poṉṉikkuṅ kōtā virikkum porunaikkum
kaṉṉikkuṅ kaṅkaikkuṅ kāvalaṉaic - ceṉṉiyai 232

tāṉaip perumāṉai nalla cakōṭaṅkoṇ
ṭiyāṉaip perumāṉai yēnteṭuppāḷ - mēṉāḷ 233

yāṉaiyiṉ perumai

ukanta piṭiyuṭaṉē yōreṇ piṭiyum
tikanta kaḷiṟeṭṭuñ ceṉṟu - mukantu 234
tuṟakkuṅ kaṭaṉmuta lēḻuñ coriyac
ciṟakku mapiṭēkañ ceytu - viṟakkum 235

uyirkāvaṉ mēṟkoṇṭu ṭulakaivalañ ceyyum
ayirā patamata yāṉai - uyarum 236

kaṭanāka meṭṭuṅ kaṭanāka meṭṭum
paṭanāka meṭṭum parantīrt - tuṭaṉākat 237

teṉṉar valampuriyuñ cēralar cāmaraiyum
kaṉṉāva taṅkicamāk kaikkoṇṭu - piṉṉavar 238

vaṉṉakai meḷali yiraṇṭu mirukōṭṭuk
kōḷakaiyā kakkoṇṭa kōkkaḷiṟu - māḷikai 239

tāṅkuṇṭa vāyilka ṭōṟun taṉitūṅkit
tūkkuṇṭa kaṇṭai toṭaruṭaṉē - vīkkuṇṭaṅ 240

kārāta nāḷaikkup pōtak kiṭantārppat
tārākak koṇṭa matācalanīr - vārā 241

natikku malaikku maṭavikku nāḷum
kutikku matarcuvaṭu kōttu - matikkum 242

piṭiviṭāk kātaṟ peruṅkaḷiṟuṅ kaṉṟum
aṭiviṭā tavvā ṟaṭaiyap - paṭiviṭā 243

tīṭṭum peruvāri yēḻeṉpā reṭṭeṉṉak
kūṭṭum peruṅkaṭavuṭ kolyāṉai - nāṭṭil 244

paṇikoṇṭa pūtam paṭaināṉkum paṟṟap
paṇikoṇṭa povam parakka - paṇikoṇṭa 245

kārmuṟṟum pēriṭi vīḻppak kauriyar
ūrmuṟṟuñ ceṟṟa torukūṟṟam - cērar 246

kaṉakku maṉīkak kaḷantoṟuṅ kaikkoṇ
ṭiṉakku maracuvā vellām - taṉakkut 247

tuṇikkuṅ kaḻaikkarumpu nelluñ cumakkap
paṇikkuṅ kaṭavuṭ pacuṭu - taṇippariya 248

pūkaṅkai tāṭōyac ceṅkai puyalvāṉiṉ
mācuṅkai tōyappōy māmēru - nākaṅkaik 249

koṇṭu taṉittaṅkaḷ kōḷvēṅkai vīṟṟiruppak
kaṇṭu kaḷikkuṅ kaḷiyāṉai - vaṇṭalampa 250

niṉṟu kutikku matatti ṉilanekiḻntek
kuṉṟu moḷittuk kuḷippamuṉ - ceṉṟaḻuttip 251

paṇṭu veḷiyiṉ makatattaip pāvaṭiyāl
ceṇṭu veḷikaṇṭa ceṅkaimāk - kaṇṭa 252

matilē yakaḻāka vāṅki yakaḻē
matilā veḻāniṟka vaittup - putumalarcey 253

vāviyaic ceykuṉṟa mākkiyac ceykuṉṟai
vāviya tāka veṉavakuttut - tāvumāṉ 254

veḷḷiṭai kōnaka rākkiyac kōnakar
veḷḷiṭai yāka vuṭaṉvitittut - teḷḷip 255

purappā rirappārāyp pōta virappārp
purappārē yākkum pukarmāt - tirukkulattuk 256

kaṇṭa ṉayirā patamataṅkāl kālattuk
koṇṭa torucuvaṭu mēlkoṇṭu - vaṇṭu 257

kaṭiyuṅ kaḷiṟuṅ kaḷiṟāmē kātaṟ
piṭiyum piṭiyāmē piṉṉark - kaṭimatil 258

māṟṟu marumaṇam vaṅkāḷa pākattu
vēṟṟu matamā mrukamattaip - pōṟṟār 259

vayirā karameṟinta māṉataṉ kaṇṭaṉ
ayirā patamatamē yākkic - ceyirtīrnta 260

kātaṟ piṭitēṟṟaṟ tēṟāk kaṭākkaḷiṟeṉ
ṟētap peyaru moruporuppup - pātaiyiṟ 261

kacciyiṟ kaṟṟaḷiyiṟ kalliṟ kaliṅkattiṟ
kocciyiṟ kōtā virikkuḷattil - vicciyil 262

vallūriṟ kollā purattiṉ maṇalūril
nellūriṟ puttūri ṉeṭṭūriṟ - cellūriṟ 263

kōṭṭāṟṟiṟ koṅkiṟ kuṭakkūriṟ koppattil
vāṭṭāṟṟiṟ kāmpiliyiṉ maṇṇaiyil - vēṭṭut 264

taraṇi kavarntu tamiḻvēntar pāṭum
paraṇi puṉainta pakaṭu - caraṇeṉṟu 265

vāṭā maturayāḻ vāṅki maṭavaral
pāṭā virunta paruvattu - nīṭāp 266

parici luṭaṉē paṇippatupōl yāṉai
kurici luṭaṉvantu kūṭat - teruvil 267

varavantāṉ maṉṉar pirāṉeṉṟu māraṉ
poravantāṉ kaivāṅkip pōṉāṉ - viralkavarum 268

vīṇaic cukappaṭa vēḻa miṭaṟṟukkum
āṇaip perumā ḷakappaṭa - vāṇutal 269

aintu curartaruvu maintu tirumālai
tantu toḻaveḻuntu cāttiṉāḷ - maintaṉum 270

paṇṇukkē tōṟpāṉ paṇaimulaikku malkulukkum
kaṇṇukkun tōlāṉē kaikkoṇṭāṉ - vaṇṇamum 271

veṇṭukiluṅ kāñciyu mēkalaiyun tōḷvaḷaiyum
koṇṭavaṟṟiṉ māṟu koṭuppāṉpōṟ - paṇṭai 272

muṭiyuñciṅ kātaṉamu muttak kuṭaiyum
paṭiyu maracum paṇittāṉ - piṭiyum 273

civikaiyu niṟpavac cēyiḻai vīti
kavikaiyun tāṉuṅ kaṭantāṉ - kuvimulai 274

arivai

ēṉai yarivai yorutti yikaṉmāraṉ
cēṉai tiraṇṭaṉaiya cevviyāḷ - vāṉil 275

viṭucuṭark cekkar viyāḻamun tōṟkum
paṭucuṭark cempoṟ paṭiyāṉ - vaṭivu 276

neṭitōrkku lokku niṟaimatiya nērē
paṭitōṟkum muttiṉ paṭiyāḷ - muṭivil 277

kulapatuma rāka patikuti koḷḷum
palapatuma rākap paṭiyāḷ - alaikaṭalil 278

muṟṟā maraiyāṇ mukattā maraiyāḷap
poṟṟā maraiyāḷap pōtuvāḷ - aṟṟaināḷ 279

nīr viḷaiyāṭṭu

taṇṇeṉ kaḻunīrt taṭampoykai nāmelām
aṇṇal varumaḷavum māṭutumeṉ - ṟeṇṇip 280

puṇaikkum morutaṉ puṟaṅkāva lāyat
tuṇaikkun taṭañcuruṅkat tōyap - paṇaittup 281

puṭaikkum vicumpiṭam pōtā mulaikkum
naṭaikku mutaṟpakai nāmeṉ - ṟuṭaippuṇṭu 282

piṉṉarp peruñcakra vākap peruṅkulamum
aṉṉak kuḻai malamvarap -piṉṉarum 283

kāṟkuṅ karuṅkaṭku muṭkātē kaivakut
tēṟkun taramēnā meṉṟupōyt - tōṟkiṉṟa 284

vāviyi luḷḷa varālkaḷuñ cēlkaḷum
tāvi viḻuntu taṭumāṟat - tīviya 285

pommeṉ cilampu pulampu puṟavaṭikkum
ammeṉ kaḻuttukku māṟṟātu - mammarppaṭ 286

ṭeṅkut tariyā tiriyal pō yāmaiyum
caṅkun taṭattai viṭattavaḻa - naṅkaitaṉ 287

cevvāyuṅ kātuñ ceyirttaṉa veṉṟātuṅki
evvāyuṅ kāṇā tetirēniṉ - ṟavvāya 288

koḷḷaik kumuta malaruṅ kuḻaiyiḷa
vaḷḷaik koṭiyu muṭaṉmayaṅka - veḷḷampōl 289

peyyu matayāṉaik kōṭum peruneruṅ
kaiyum puṭaippak kaluḻntaṉapōl - toyyilcūḻ 290

tāma mulaiyālun tōḷālun tākkuṇṭu
kāmar taṭamuṅ karaikaṭappak - kōmakaṉ 291

uḷḷam perukap peruka vulākkoṇṭu
kaḷḷam perukuṅ karuneṭuṅkaṇ -veḷḷam 292

paṭiya varuñcivappu vaḷḷap pacuntēṉ
vaṭiya varuñcivappiṉ vāyppa - neṭitu 293

tiḷaikkun tirumakaḷai vāviyiṟ cēvit
tiḷaikkuṅ koṭiyiṭaiyā rēttit - tiḷaittumiḻt 294

tammaik kamala malarkkaḷittut tāmavaṟṟiṉ
cemmai kavarnta tirukkaṇṇum - meymmaiyē 295

meypōya vaiya maruṅkulu mēkalaipōyk
kaipō yakaṉṟa kaṭitaṭamum - paipōy 296

neṟikkum paṇivalaiya nīṅkiya vēyttōḷ
eṟikkum perumpē reḻilum - neṟippaṭak 297

koṇṭupōn tēṟiya kōmakaḷ pēraḻaku
paṇṭupō ṉōkkap payappaṭuvār - kaṇṭu 298

kalaṉkalaṉ kaṇṇecciṟ keṉṟu kaṭitiṟ
polaṉkalaṉ koṇṭu potintār - ilaṅkiḻai 299

yāṉaip perumā ḷayirā patattirunta
tāṉaip perumāḷaic cantittāḷ - mēṉi 300

poruviṟkē yellā varampaiyarum pōtāt
tiruviṟkē kuṟṟēval ceyvāṉ - poruviṟkai 301

vāṉiṟkō ṉañca varuvāṉai yañcātē
vēṉiṟkō ṉēparava mēṟcelvāṉ - vāṉat 302

teṭukkuṅ koṭimakara rācit toṭaiyiṟ
ṟoṭukku makarampōṟ ṟōṟṟa - vaṭutteyyum 303

maṉṟaṉ malarampu viṟkarumpu vaṇṭunāṇ
teṉṟaṟēr tāṉaṉaṅkaṉ ceṟṟateṉa - meṉṟōḷi 304

pāṅki yeṭutta paṭākaip pacumpoṟpū
vāṅki yetirtūy uṇaṅkiṉāḷ - tāṅki 305

ēṭuppa veḻuvā ḷirutiruttōṇ mālai
koṭuppa viṟaiyavaṉuṅ koṇṭāṉ - koṭuttavaṟṟuṭ 306

poṉmālai pōtakattaic cūṭṭip polaṉkuvaḷai
naṉmālai cāttiṉā ṉāyakaṉum - taṉmārpil 307

ārmālai kōmā ṉaruḷiṉā ṉammālai
kārmālai yuṭkoṇṭu kaikkoṇṭāḷ - pārmālē 308

arivaiyiṉ muṟaiyīṭu

mūtaṇṭaṅ kākku mututaṇṭa māravēḷ
kōtaṇṭat tīñcāṟu koḷḷātō - mātaṇṭa 309

muṟṟak kaṭalkiṭantu vēva muṉintiṉṉam
koṟṟat taṉiviṟ kuṉiyātō - naṟṟaṭattuḷ 310

ēṟu mutalai yeṟitikiri vēṇmakara
vēṟu muṟiya veṟiyātō- māṟātu 311

kāntu muḻumatiyai yōrōr kalaiyāka
ēntu cuṭarvaṭiyā ḷīrātō - pāntaṇmēl 312

vaiya muṭaiyāṉ valampuriyil vaikaṟaivāy
uyya vorukuralvan tūtātō - vaiyam 313

taṇiyun takaittō tamiyaṉmā leṉṟu
paṇiyu maṭakkoṭiyaip pārā - vaṇiya 314

uruttanta tōṟṟaṅka ḷoṉṟiṉun tappā
varuttan tirumaṉattu vaittē - tiruntaṭan 315

tōḷun tirumārpu nīṅkāt tuṇaiviyaril
nāḷum piriyāmai nalkiṉāṉ - mīḷa 316

orumakaḷ kaṇṭa ṉoruperumpē rākam
tirumakaṉ pōlat tiḷaippāṉ - irunilam 317

tāḷā vaḷantu tarumperiyōṉ ṟātakit
tōḷā laḷanta tuṇaimulaiyā - ṇāḷum 318

tiraiyara mātaruñ cēvippāṇ mēru
varaiyara mātariṉ vāyppāḷ -karaiyil 319

viruppavaṉi kūra varukiṉṟa mīḷi
tiruppavaṉi muṉviraintu celvā - ḷuruppa 320

aṇanta paṇivalaiya vaṇṇaṉ mutaṉāṇ
maṇanta maṇaccevvi vāyppak - koṇarntaṇinta 321

cūṭā maṇiyum paṇivaḷaiyuñ cūṭakamum
kōṭa maṇimakara kuṇṭalamum - āṭiya 322

caccaiyu mālaiyu māramun tāmamuṅ
kaccaiyu mēkalaiyuṅ kāñciyum - pacceṉṟa 323

paṭṭuṅ kuṟaṅkaṇiyum paṭṭikaiyu nūpuramum
kaṭṭuṅ kaṉavayirak kāṟaiyum - iṭṭa 324

tilakamum māṉmatamuñ ceñcāntu mellā
ulakamun tōṟku muruvum - kalakamum 325

māraṉun tāṉum varuvāḷai maṉṉaril
vīraṉuṅ kāṇā veruvarāp - pāraṉaittum 326

tēṟun tiruvait tiruvava tāraṅkaḷ
tōṟum piriyāt toṭarpālum - ēṟuṅkaṇ 327

vāḷālum vārpuruva villālum vāṅkamait
tōḷālu mīḷat tuvakkuṇṭu - nīḷiya 328

maiviṭā nōkki tirukkaim malaraṇai
kaiviṭā vārvaṅ kaṭaippiṭittut - teyvap 329

puvaṉi vilaiyāya poṟṟukiṟ kellām
avaṉi muḻutu maḷittāṉpōṟ - kaviṉiya 330

aṟputa mālai yaṇiyap paṇiceyyuṅ
kaṟpaka moṉṟu kaṭaikkaṇittāṉ - poṟpaṭikkup 331

pātaṅka ḷāti muṭiyaḷavum pārippa
mātaṅka rācitiru vāymalarntāṉ - ōti 332

muṭikkut talaikkōlam pōlvaṉa muttiṉ
paṭikkuca calāpam paṇittāṉ - vaṭippalakai 333

accirā paraṇa maṉaittiṟkun taṉvaṭa
vaccirā karamē vaḻaṅkiṉāṉ - paccai 334

maṇikkut talaiyāya māṇikka ratṉap
paṇikku trikūṭam paṇittāṉ - taṇippil 335

perumpē ruvakaiya ḷākip perumāḷ
virumpēr malarkkaṇṇi mīṇṭāḷ - perumpōr 336

veruvarum pārvēntar vēntaṉaip pōṟṟum
porunarum pāṇarum pukkār - terivaikkup 337

pāṭik kuḻalūtip pāmpiṉ paṭakkūttum
āṭik kuṭakkūttu māṭiṉār - pāṭiyil 338

āṉiraiyum māmā ṉiraiyumpō lāṉulakiṟ
kōniraiyu mīḷak kuḻāṅkoṇṭu - mīḷiraiyiṉ 339

mītum puṭaiyu miṭaiya viḻaveḻavēy
ūtun tiruppavaḷa muṭkoṇṭu - cītak 340

kaṭantūra vantaka kakaṉa taḷamum
iṭantūra vantu miṇaiyak - kuṭaṅkaḷ 341

eḻaveḻa mēṉmē leḻuntuṅ kuṭaṅkaḷ
viḻaviḻa mēṉmēl viḻuntum - paḻakiya 342

tōḷiraṇṭun tāḷiraṇṭuñ cōḷēcaṉṟāḷiraṇṭum
tōḷiraṇṭu meṉṟeṉṟu colliyum - kōḷoḷiya 343

niṉvēy tavirkeṉṟu nēriyaṉ mēruviṟ
poṉvēyṅ kuḻaloṉṟu pōkkiṉāṉ - muṉṉē 344

tacumpiṟku māṟākat taṅkōmā ṉāvaṟ
pacumpoṟ ṟacumpu paṇittāḷ - ocintupōy 345

nāṭakap pāmpiṟku naṟkaṟ pacuṅkoṭutta
āṭakap pāmpoṉ ṟaruḷiṉāḷ -pāṭunarmēl 346

vaṟṟāta māṉata vāviyal vāṭāta
poṟṟā maraiyē puṉaikeṉṟāḷ - koṟṟavaṉ 347

kontāra mālai koḷaviḷaitta mālaikku
mantāra mālai varukeṉṟāḷ - nantāta 348

pēṟun tiruvaruḷu meyti yavarpeyara
ēṟun tavicutara vēṟiṉāḷ - vēṟorutti 349

pēriḷam peṇ

kaccai muṉiyuṅ kaṉataṉamuṅ kuṅkumac
caccai kamaḻun taṭantōḷu -niccamuru 350

ēnta vuḷateṉ ṟirunta malarniṉṟum
pōnta tirumakaḷ pōliruppāḷ - vēntar 351

paṇiyun taṭamakuṭam paṉṉūṟu kōṭi
aṇiyun tiruttā ḷapayaṉ - paṇivalaya 352

vīkkilē vīṅkiyatōṇ mēru kiraccikarat
tākkilē cāynta taṭamulaiyāḷ-pūkkamaḻum 353

ārēṟṟa poṟṟō ḷapayaṉai yāyiram
pērēṟṟa teyvap perumāṉaik - kārēṟ 354

ṟaṭalpō laṭutikiri yaṇṇalait taṉpāṟ
kaṭalpōla lakappaṭuttuṅ kaṇṇāḷ - maṭalviri 355

teṅkiṉu mēṟkun tacumpiṉun tērntaḷi
poṅku nuraiyiṉum pōyppukā - taṅku 356

naṟavu kuvaḷai naṟumalartōyt tuṇṇum
iṟavu kaṭaikkaṇit teytac - cuṟavuk 357

koṭiyōṉai nōkkuvāṉ kaṇṭāḷpoṟ koṟkai
neṭiyōṉai nēmip pirāṉaip-paṭiyōṉaik 358

kaṇṭaṉai mētiṉiyāḷ kāntaṉai vantuyyak
koṇṭaṉai yeṉṟu kuṟukuvāḷ - kaṇṭu 359

malarkaṇ veḷuppuc civappūra maṟṟat
tilakaṅ kuṟuviyarāṟ ṟēmpap - palakutalai 360

māṟṟan taṭumāṟṟa meyta maṉattuḷḷa
tēṟṟampit tēṟṟañ citaivippa- ēṟṟu 361

tukilacaintu nāṇun tolaiya vaḷaka
mukilacaintu nōviṭaikku muṟṟa - akilamum 362

cēṉaiyu maṉṉarun teyvap perumāḷum
yāṉaiyu niṟka vetirniṉṟu - kōṉē 363

catayuka mēṉun taraṇipar makkaḷ
patayuka mallatu pārār - utayāti 364

kāntaniṉ kaittalattaip pārmaṭantai kaṟpāntat
tēntu maravara ceṉṟikavāḷ -pūntoṭi 365

naṟpōr maṭantai tiruttōḷai nāmuṭaiya
veṟpō riraṇṭeṉṟu vīṟṟirukkum - poṟpiṟ 366

kalantāḷuñ coṟkiḻatti kaṉṉa tuvayameṉ
polantā maraiyeṉṟu pōkāḷ - nilantārā 367

antā maraiyā ḷaruṭkaṇṇait taṇṇiraṇṭu
centā maraiyeṉṟu cemmākkum - muntuṟṟa 368

mallā purēca cilakāla maṟṟivai
ellān taṉittuṭaiyōm yāmaṉṟē - allātu 369

mēkō takamiranta cātakam veṟpainiṟai
ēkō takampoḻintā leṉceyyum - mākattuk 370

kālai veyilkoṇṭun tāmaraikkuk kaṟpānta
vēlai veyileṟikka vēṇṭumō - mālaic 371

cilāvaṭṭañ ciṟcila niṉṟuruku meṉṟāl
nilāvaṭṭa niṉṟeṟikka nērō - kulāvalaiñar 372

cēṟṟākkāṉ mīḷun tirunāṭā nītarumāl
āṟṟākkāṉ mēṉmē laḷipparē - kōṟṟoṭiyār 373

nīṅkariya mēkamē yempolvār nīyaḷittāl
tāṅkariya vēṭkai tavippārē - yāṅkaḷē 374

taṇmai yaṟiyā nilaviṉēñ cantatamum
uṇmai yaṟiyā vuṇarviṉēm - veṇmaiyiṉiṟ 375

cellāta kaṅkulēn tīrāta vātaravēm
pollāta vempacalaip pōrvaiyēm - nillāta 376

vāmē kalaiyē mulaivīkkā vampiṉēm
yāmēyō vippō teḷivantēm - yāmuṭaiya 377

naṉmai yorukālat tuḷḷa torukālāt
tiṉmai yuṇarāyō veṅkōvē - maṉṉavanī 378

muṉpu karuṭaṉ muḻukkaḻutti lēṟuvatu
piṉpu kaḷiṟṟiṉ piṇarkkaḻuttē - miṉpōl 379

imaikkuṅ kaṭavu ḷuṭaiyiṉaipaṇ ṭippō
tamaikkun tukiliṉai yaṉṟē - amaittatōr 380

pāṟkaṭaṟ cīpāñca caṉṉiyampaṇ ṭippōtu
kārkkaṭaṟ ceṉṟu kavarcaṅkē-cīrkkiṉṟa 381

taṇṇan tuḻāypaṇṭu cāttun tiruttāmam
kaṇṇiyiṉ ṟāriṉ kavaṭṭilaiyē - taṇṇeṉṟa 382

paḷḷiyaṟai pāṟkaṭalē paṇṭu tiruttuyilkūr
paḷḷi yaṟaiyiṉṟu pācaṟaiyē - veḷḷiya 383

muttak kuṭaikavittu muṉkavitta māṇikkak
kottuk kuṭaiyokkak kūṭumē - itatiṟattāl 384

eṇṇaṟ kariya periyōṉī yeṅkaḷaiyum
aṇṇaṟ kikaḻa vaṭukkumē - viṇṇappam 385

koṇṭaruḷu keṉṉa mukiḻtta kuṟumuṟuvaṟ
ṟaṇṭaraḷak koṟṟat taṉikkuṭaiyōṉ -paṇṭaṟiyā 386

āramu mālaiyum nāṇu maruṅkalā
pāramu mēkalaiyum palvaḷaiyu - mūvarum 387

piṭiyuñ civikaiyun tērum piṟavum
paṭiyuṅ kaṭāram palavum - neṭiyōṉ 388

koṭuttaṉa koḷḷāḷ koṭātaṉa koṇṭāḷ
aṭuttaṉar tōṇmē layarntāḷ - eṭutturaitta 389

pētai mutalākap pēriḷampeṇ ṇīṟāka
mātar maṉaṅkoḷḷā mālkoḷḷac -cōti 390

ilakuṭaiyāṉ koṟṟak kuṭainiḻaṟṟu mīrēḻ
ulakuṭaiyāṉ pōnta ṉulā. 391

veṇpā

aṉṟu toḻuta variyai tuḷavaṇiva
teṉṟu tuyilpeṟuva tekkālam - teṉṟicaiyil
nīratirā vaṇṇa neṭuñcilaiyai nāṇeṟinta
vīratarā vīrō tayā.

irācarāca cōḻaṉulā muṟṟiṟṟu
---------------------------------------------



This page was first put up on July 13, 2001