Project Madurai
Copyright (c) 2001 All Rights Reserved


uNmai neRi viLakkam & pORRip pqRoTai
of umapathi Sivam




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








uṇmai neṟi viḷakkam, pōṟṟip paḵṟoṭai
iyaṟṟiyavar: cīkāḻi tattuva nātar (umāpati civam)



Etext Preparation & Proof Reading : Ms. Subashini Kanagasundaram, Boeblingen,
Germany
PDF and Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland

(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept
intact.


1. uṇmai neṟi viḷakkam - umāpati civam
iyaṟṟiyavar: cīkāḻi tattuva nātar (kālam: ki.pi.1350)

1.
maṇmutaṟ civama tīṟāy vaṭivukāṇ patuvē rūpam
maṇmutaṟ civama tīṟāy malañcaṭa meṉṟal kāṭci
maṇmutaṟ civama tīṟāy vakaiyatiṟ ṟāṉi lātu
kaṇṇuta laruḷāl nīṅkal cuttiyāyk karutalāmē

2.
pāyiru ṇīṅkiñāṉan taṉaikkāṇṭa lāṉma rūpam
nīyuniṉ ceyaloṉ ṟiṉṟi niṟṟalē tarica ṉantāṉ
pōyivaṉ taṉmai keṭṭup poruḷiṟpōyaṅkut tōṉṟā
tāyiṭi lāṉma cutti yaruṇūliṉ vititta vāṟē.

3.
evvaṭi vukaḷun tāṉā yeḻiṟparai vaṭiva tākik
kauviya malattāṉ māvaik karutiyē yoṭukkiyākkip
pauvamviṇ ṭakalap paṇṇip pārippāṉoruvaṉeṉṟu
cevvaiyēyuyiriṟ kāṇṭal civarūpamākumaṉṟē.

4.
paraiyuyiril yāṉeṉateṉ ṟaṟaniṉṟa taṭiyām
pārppiṭameṅ kuñcivamāyt tōṉṟalatu mukamām
uraiyiṟanta cukamatuvē muṭiyāku meṉṟiv
uṇmaiyiṉai mikatteḷintu poruḷvēṟoṉṟiṉṟit

taraimutaliṟ pōkātu taṉṉilainil lātu
taṟparaiyi ṉiṉṟaḻuntā taṟputamē yākit
terivariya paramānan tattiṟ cērtal
civaṉuṇmait taricaṉamāc ceppu nūlē.

5.
epporuḷvan tuṟṟiṭiṉu mapporuḷaip pārttaṅ
keytumuyir taṉaikkaṇṭiṅ kavvuyirkku mēlā
moppilaruḷ kaṇṭucivat tuṇmai kaṇṭiṅ
kuṟṟatellā mataṉālē paṟṟi nōkkit
tappiṉaiccey vatumatuvē niṉaippumatu tāṉē
tarumuṇarvum pucippumatu tāṉē yākum
epporuḷu macaivillai yeṉavantap poruḷō
ṭicaivatuvē civayōka meṉumiṟaivaṉ moḻiyē.

6.
pātakaṅkaḷ ceytiṭiṉuṅ kolaikaḷavu kaḷḷup
payiṉṟiṭiṉu neṟiyallā neṟipayiṟṟi variṉuñ
cātineṟi tappiṭiṉun tavaṟukaḷvan tiṭiṉun
taṉakkeṉavōr ceyalaṟṟut tāṉatuvāy niṟkiṉ

nātaṉava nuṭaluyirā yuṇṭuṟaṅki naṭantu
nāṉāpō kaṅkaḷaiyun tāṉākac ceytu
pētamaṟa niṉṟivaṉait tāṉākki viṭuvaṉ
perukuciva pōkameṉap pēcuneṟi yituvē.
-------------
eṇṇum aruḷnūl eḷitiṉ aṟivāruk(ku)
uṇamai neṟiviḷakkam ōtiṉāṉ - vaṇṇamilāt
taṇkāḻit tattuvaṉār tāḷē puṉaintaruḷum
naṇpāya tattuvanā taṉ.

muṟṟum


2. pōṟṟip paḵṟoṭai

iyaṟṟiyavar: umāpati civam (kālam : ki.pi.1309)


pūmaṉṉu nāṉmukattōṉ puttēḷi rāṅkavar kōṉ
māmaṉṉu cōti maṇimārpa - ṉāmaṉṉum
vētamvē tāntām viḷakkañcey vintuvuṭaṉ
nātanā tānta naṭuvētam - pōtattāl
āmaḷavun tēṭa aḷaviṟanta vappālaic
cēma voḷiyevarun tērumvakai - māmaṇicūḻ
maṉṟu ṇiṟaintu piṟavi vaḻakkaṟukka
niṉṟa nirutta nilaipōṟṟi - kuṉṟāta
palluyirvev vēṟu paṭaittu mavaikāttu
mellai yiḷaip poḻiya viṭṭuvaittun tollaiyuṟum.

antamaṭi naṭuveṉ ṟeṇṇa vaḷaviruntu
vanta periya vaḻipōṟṟi - muntuṟṟa
nelluk kumitaviṭu nīṭu cempiṟ kāḷitamun
tollaik kaṭaṟōṉṟat tōṉṟuvaru - mellām
orupuṭai yoppāyttā ṉuḷḷavā ṟuṇṭāy
aruvamā yevvuyiru mārttē - yuruvuṭaiya
māmaṇiyai yuḷḷaṭakku mānākam vaṉṉitaṉait
tāṉaṭakkuṅ kāṭṭat takutiyum pōṉ - ñāṉattiṉ
kaṇṇai maṟaitta kaṭiya toḻi lāṇavattāl
eṇṇañ ceyaṉmāṇṭa vevvuyirkku muṇṇāṭik
kaṭpulaṉāṟ kāṇārtaṅ kaikoṭutta kōlēpōṟ

poṟpuṭaiya māyaip puṇarppiṉkaṇ - muṟpāl
taṉukaraṇa mumpuvaṉa muntan tavaṟṟāṉ
maṉamutalāvantavikā rattāl - viṉaiyiraṇṭuṅ
kāṭṭi yataṉāṟ piṟappākkik kaikoṇṭu
mīṭṭaṟivu kāṭṭum viṉaipōṟṟi - nāṭṭukiṉṟa
veppiṟappu muṟce yiruviṉaiyā niccayittup
poṟpuṭaiya tantaitāy pōkattuṭ karppamāyp
pulliṟ paṉipōṟ pukuntivalaik kuṭpaṭuṅkāl
ellaip paṭāvutarat tīṇṭiyatīp - palvakaiyā

laṅkē kiṭanta vanātiyuyir tampaciyāl
eṅkēṉumāka veṭukkuveṉa - veṅkumpik
kāyak karukkuḻiyiṟ kāttiruntuṅ kāmiyattuk
kēyakkai, kāṉmutalā yevvuṟuppu - mācaṟavē
ceytu tiruttippiṉpi yōkirutti muṉpukka
vaiyavaḻi yēkoṇ ṭaṇaikiṉṟa - poyyāta
ṉallavamē pōṟṟiyam māyakkā ṟāṉmaṟaippa
nalla vaṟivoḻintu naṉkutī - tollaiyuṟā
vakkālan taṉṉiṟ paciyaiyaṟi vittaḻuvit
tukkāvi corattā yuṇṇaṭuṅki mikkōṅkuñ.

cintaiyuruka mulaiyurukun tīñcuvaippāl
vantumaṭup pakkaṇṭu vāḻntiruppap - pantitta
pācap peruṅkayiṟṟāṟ palluyirum pālikka
nēcattai vaitta neṟipōṟṟi - pācaṟṟa
pāḷaip pacumpatattum pālaṉā mappatattu
nāḷukku nāṭcakala ñāṉattu - mūḷvittuk
koṇṭāḷa vāḷak karuvikoṭut tokka niṉṟu
paṇṭāri yāṉa paṭi pōṟṟi - taṇṭāta
puṉpulāl pōrtta puḻukkurampai māmaṉaiyil
aṉpucēr kiṉṟaṉakaṭ ṭaintākki - muṉpuḷḷa

uṇmai nilaimai yorukā lakalātu
tiṇmai malattāṟ ciṟaiyākkik - kaṇmaṟaittu
mūlavaruṅ kaṭṭiluyir mūṭamā yuṭkiṭappak
kāla niyati yatukāṭṭi - mēlōṅku
muntiviyaṉ kaṭṭiluyir cērttuk kalaivittai
yantavarāka mavaimuṉpu - tanta
toḻilaṟi viccai tuṇaiyāka māṉi
neḻiluṭaiya mukkuṇamumeyti - maruḷōṭu
maṉṉu mitayattiṟ cittattāṟ kaṇṭa poruḷ
iṉṉa poruḷeṉ ṟiyampavoṇṇā - vannilai pōyk

kaṇṭaviyaṉ kaṭṭiṟ karuvikaḷī raintoḻiyak
koṇṭuniyamittaṟṟai nāṭkoṭuppap - paṇṭai
yiruviṉaiyāṉ muṉpuḷḷa viṉpattuṉ paṅkaḷ
maruvumvakai yaṅkē maruvi - yuruvuṭaṉiṉ
ṟōṅku nutalāya vōlakka maṇṭapattiṟ
pōṅkaruvi yellām pukuntīṇṭi - nīṅkāta
muṉṉai malattiruḷuṇ mūṭā vakaiyakattuḷ
tuṉṉumiru ṇīkkuñ cuṭarēpō - lannilaiyē
cūkkañ cuṭaruruviṟ peytu toḻiṟkuriyar
ākkip paṇitta vaṟam pōṟṟi - vēṭkaimiku

muṇṭip poruṭṭā lorukā laviyātu
maṇṭiyeri yumperuntī māṟṟutaṟkut tiṇṭiṟal cēr
vallārkaḷ valla vakaiyāṟ ṟoḻilpurital
ellā muṭaṉē yoruṅkicaintu - celkālai
muṭṭāmaṟ ceyviṉaikkum muṟceyviṉaik kuñ celavu
paṭṭōlai tīṭṭum paṭipōṟṟi - naṭṭōṅku
minnilaimai māṉuṭaruk kēyaṉṟi yeṇṇilā
maṉṉuyirkku minta vaḻakkēyāy - muṉṉuṭaiya
nāṇāḷ varaiyi luṭalpirittu nalviṉaikkaṇ
vāṇāḷiṉ mālā yayaṉāki - nīṇākar
vāṉāṭar kōmutalāy vanta perumpatattu
nāṉā vitattā nalam peṟunāḷ - tāṉmāḷa
veṟṟik kaṭuntūtar vēkat tuṭaṉ vantu
paṟṟittam veṅkuruviṉ pāṟkāṭṭa viṟṟaikkum

illaiyō pāvi piṟavāmai yeṉṟeṭuttu
nallatō riṉco ṉaṭuvākac - colliyivar
ceytikkut takka ceyaluṟuttu vīreṉṟu
veytuṟ ṟuraikka viṭaikoṇṭu - maiyaṟaruñ
cekki ṉiṭaittirittun tīvāyi liṭṭerittun
takkanerup puttūṇ taḻuvuvittu - mikkōṅku
nārācaṅ kāyccic cevimaṭuttu nāvarintu
mīrāvuṉ ṉūṉaittiṉ neṉṟaṭittum - pērāmal
aṅkāḻ narakat taḻuttuvittum piṉṉuntam
veṅkōpa māṟāta vēṭkaiyarā - yiṅkorunāḷ
eṇṇimutaṟ kāṇāta viṉṉaṟ kaṭunarakam
paṉṉoṭunāṭ cellum paṇikoṇṭu - muṉṉāṭik
kaṇṭu kaṭaṉkaḻittal kāriyamā meṉṟaṇṇik
koṇṭuvaru nōyiṉ kuṟippaṟivār - maṇṭeriyiṟ
kāccic cuṭavaṟukkak kaṇṇurikka naṉṉitiya
mīyttuttāy tantaitama riṉpuṟutal - vāytta neṟi

yōṭiyatē riṉkī ḻuyirpōṉa kaṉṟālē
nīṭuperum pāvamiṉṟē nīṅkumeṉa - nāṭittaṉ
maintaṉaiyu mūrntōṉ vaḻakkē vaḻakkāka
nañcaṉaiya cintai namaṉṟūtar - veñciṉattāl
alla luṟuttu marunarakaṅ kaṇṭuniṟka
valla karuṇai maṟampōṟṟi - palluyirkkum
iṉṉa vakaiyā liruviṉaikka ṇiṉṟarutti
muṉṉaimuta leṉṉa mutalillō - nalviṉaikkaṇ
ellā vulaku meṭuppuṇ ṭeṭuppuṇṭu
celkālam piṉṉarakañ cērāmē - nallaneṟi
yeytuvatōr kālantaṉ ṉaṉparaikkaṇ ṭiṉpuṟutal

uyyu neṟiciṟitē yuṇṭākkip - paiyavē
maṭṭāy malarāy varunāḷiṉ muṉṉaināṇ
moṭṭā yuruvā muṟaipōlak - kiṭṭiyatōr
nalla piṟappiṟ piṟappittu nāṭumviṉai
yellai yiraṇṭu miṭaiyoppiṟ - pal piṟavi
yattamatilaṉṟō vaḷaveṉṟu pārttiruntu
catti patikkun taram pōṟṟi - muttitaru
naṉṉeṟiviñ ñāṉakalar nāṭumala moṉṟiṉaiyu
mannilaiyē yuṇṇiṉ ṟaṟuttaruḷip - piṉṉaṉpu

mēvā viḷaṅkum piraḷayā kalarukkut
tēvāy malakaṉman tīrttaruḷip -pūvalayan
taṉṉiṉṟu nīṅkāc cakalark kavarpōla
muṉṉiṉṟu mummalantīrt tāṭkoḷkai - yaṉṉavaṉuk
kātikuṇa mātaliṉā lāṭun tiruttoḻiluñ
cōti maṇimiṭaṟṟuc cuntaramum - pātiyām
paccai yiṭamum pavaḷat tiruccaṭaimēl
vaicca natiyu matik koḻuntu - maccamaṟa
vāṭu maravu maḻakār tirunutaṉmēl
nīṭuruva vaṉṉi neṭuṅkaṇṇum - kēṭilayaṅ
kūṭṭun tamarukamuṅ kōla veriyakalum
pūṭṭaravak kaccum puliyataḷum - vīṭṭiṉpa
veḷḷat taḻutti viṭuntā ḷiṉumaṭiyār
uḷḷat tiṉumpiriyā voṇcilampuṅ - kaḷḷaviṉai

veṉṟu piṟappaṟukkac cāttivī rakkaḻalum
oṉṟumurut tōṉṟāma luḷḷaṭakki - yeṉṟum
iṟavāta viṉpat temaiyirutta vēṇṭip
piṟavā mutalvaṉ piṟantu - naṟavārun
tārulā vumpuyattuc campanta nātaṉeṉṟu
pērilā nātaṉoru pērpuṉaintu - pārōrtam

uṇṭi yuṟakkam payamiṉpa mottoḻukik
koṇṭu makiḻnta kuṇam pōṟṟi - miṇṭāya
vāṟu camayap poruḷumaṟi vittavaṟṟiṟ
pēṟiṉmai yeṅkaḷukkē pēṟākkit - tēṟāta
cittan teḷiyat tirumēṉi koṇṭuvarum
attakaimai tāṉē yamaiyāmal - vittakamāñ
caiva neṟiyiṟ camaya mutalāka
veytu mapiṭēka meytuvittuc - ceyyatiruk
kaṇṇaruḷā nōkkik kaṭiyapiṟap pāṟpaṭṭa
puṇṇu miruviṉaiyum pōyakala - vaṇṇamalark

kaittalattai vaittaruḷik kallāya neñcurukki
meyttakaimai yellām virittōti - yottoḻukuñ
cēṇā riruḷvaṭivuñ ceṅkatirōṉ pāṉiṟpak
kāṇā toḻiyuṅ kaṇakkēpō - lāṇavattiṉ
āti kuṟaiyāma leṉpā laṇukāmal
nīti niṟuttu nilaipōṟṟi - mētakkōr
ceyyuñ cariyai tikaḻkiriyā yōkattāl
eytuñcīr muttipata meytuvittu - meyyaṉpāṟ
kāṇat takuvārkaḷ kaṇṭāṟ ṟamippiṉpu
nāṇat takuñāṉa naṉṉeṟiyai - vīṇē

yeṉakkut taravēṇṭi yellāp poruṭku
maṉakku malarayaṉmāl vāṉōr - niṉaippiṉukkun
tūrampō lēyaṇiya cuntarattā ḷeṉṟalaimēl
ārum paṭitan taruḷceyta - pērāḷaṉ
tantaporu ḷēteṉṉiṟ ṟāṉvēṟu nāṉvēṟāy
vantu puṇarā vaḻakkākki - muntiyeṉṟaṉ
uḷḷameṉṟu nīṅkā toḷittiruntu tōṉṟi niṟkuṅ
kaḷḷamiṉṟu kāṭṭuṅ kaḻalpōṟṟi - vaḷḷaṉmaiyāl
taṉṉait terivittut taṉṟāḷi nuṭkiṭanta
veṉṉait terivitta vellaiyiṉkaṇ -miṉṉārum

vaṇṇa muruva maruvuṅ kuṇamayakkam
eṇṇaṅ kalaikālamepporuḷu - muṉṉameṉak
killāmai kāṭṭippiṉpeytiyavā kāṭṭiyiṉic
cellāmai kāṭṭuñ ceyalpōṟṟi - yellāmpōyt
tammait teḷintārāyt tāmē poruḷāki
yemmaip puṟaṅkūṟi yiṉpuṟṟuc - cemmai
yavikāram pēcu makampiramak kārar
veḷiyā mirulil viṭātē - yoḷiyāynī
niṉṟa nilaiyē nikaḻtti yoruporuḷvē
ṟiṉṟiyamai yāmai yeṭuttōti - yoṉṟākac

cātittut tammaic civamākki yippiṟavip
pētan taṉiliṉpap pētamuṟāp - pātakarō
ṭēkamāyp pōkāma levviṭattuṅ kāṭci tantu
pōkamām poṟṟāḷi nuṭpuṇartti - yātiyuṭaṉ
niṟka vaḻiyā nilaiyituvē yeṉṟaruḷi
yokka viyāpakantaṉ nuṭkāṭṭi - mikkōṅku
mānanta mākkaṭali lārā vamutaḷittut
tāṉvantu ceyyun takutiyiṉāl - ūṉuyirtāṉ
muṉkaṇṭa kālattu nīṅkāta muṉṉōṉai
yeṉkoṇṭu pōṟṟicaippēṉ yāṉ

pōṟṟi tiruttillai pōṟṟi civapōkam
pōṟṟiyavaṉ meyññāṉap puṇṇiya nūl - pōṟṟiyeṅkaḷ
vempanta vāḻkkaiviṭa vēṟāyvan tuṇṇiṉṟa
campanta māmuṉipoṟ ṟāḷ.

muṟṟum



This page was first put up on June 27, 2001