Project Madurai
Copyright (c) 2001 All Rights Reserved


kOtai nacciyar talaTTu
(author not known)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






kōtai nācciyār tālāṭṭu
(āciriyar yār eṉa teriyavillai)



Etext Preparation: Dr. N. Kannan, Boeblingen, Germany ; Grammer correction;
Periannan Chandrasekaran, Atlanta, GA, USA
PDF and Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland
Source acknowledgement: "kOtai nacciyar talaTTu", Periyan Srinivasan (Publisher),
mutttiraip piracuralayam, azwar tirunagari, June 2, 1928
Our thanks also due to Mr. S. Nambi (son of the publisher) for providing us with a
copy of the work for etext preparation.

(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept
intact.


kōtai nācciyār tālāṭṭu
( āciriyar yār eṉa teriyavillai,
S.vaiyāpurip piḷḷai, B.a., B.L., upacarittatu)


kāppu

cīrārnta kōtaiyiṉmēṟ ciṟappākat tālāṭṭap
pārōr pukaḻanitam pāṭavē vēṇumeṉṟu
"kārūrnta teṉputuvaik kaṇṇaṉ tirukkōyil
ērārnta cēṉaiyarkōṉ" iṇaiyaṭiyuṅ kāppāmē.

nūl


teṉputuvai viṣṇucittaṉ tiruvaṭiyai nāṉtoḻutu
iṉpamuṭaṉ tālāṭṭu icaiyuṭaṉē yāṉkūṟat 1

teṅkamuku mālāṉaic ciṟantōṅkum "śrī raṅkam
nam perumāḷ" pātam namakkē tuṇaiyāmē. 2

cīrārnta kōyilkaḷum ciṟappākak kōpuramum
kārārnta mēṭaikaḷum kañcamalar vāvikaḷum 3

miṉṉār maṇimakuṭam viḷaṅka alaṅkrutamāyp
poṉṉālē tāṉceyta poṟkōyil taṉṉaḻakum 4

kōpurattu uṉṉitamum koṭuṅkai navamaṇiyum
tārpurat taracilaiyum cantaṉat tiruttērum 5

ārār talattaḻakum ammaṟaiyōr māltiramum
cīrār taṉattaḻakum ciṟappāṉa utsavamum 6

vēta maṟaiyōrum mēṉmait talattōrum
kīta muṟaiyālē kīrttaṉaṅkaḷ tāṉmuḻaṅka 7

pāvalarkaḷ pāmālai pāṭi maṇivaṇṇaṉ
āvalāyp pōṟṟi aṉutiṉamum tāṉtutikkak 8

kaccumulai mātar kavikaḷ palapāṭa
accutaṉar caṅkam aḻakāl toṉiviḷaṅka 9

tittiyuṭaṉ vīṇai cakamuḻutun tāṉkēṭka
mattaḷamuṅ kaimaṇiyum antat taviluṭaṉē 10

uttamar vīti ulāviyē tāṉ viḷaṅkap
...................................................................... 11

pērikaiyum ekkāḷam piṉpu cekaṇṭimutal
pūrikai nātam pūlōkam tāṉmuḻaṅkat 12

tumpuruvum nāratarum tuyyakuḻa leṭuttuc
cempavaḷa vāyāl tirukkōyil tāṉpāṭa 13

aṇṭarkaḷ purantiraṉum aḻaku malareṭuttut
toṇṭarkaḷum eṇṭicaiyun toḻutu paṇintētta 14

vaṇṭukaḷum pāṭa mayiliṉaṅkaḷ tāṉpāṭat
toṇṭarkaḷum pāṭat toḻutu paṇintētta 15

paṇpakarum pāvalarkaḷ pallāṇ ṭicaipāṭa
ceṇpakappū vācaṉaikaḷ tirukkōyil tāṉvīca 16

intiraṉum imaiyōrum ilaṅkum malartūvac
cantiraṉum cūriyaṉuñ cāmaraṅkaḷ tāṉpōṭak 17

kuṉṟumaṇi māṭaṅkaḷ kōpuraṅkaḷ tāṉtulaṅkac
ceṉṟuneṭu vītiyilē tiruvāy moḻi viḷaṅka 18

aṉṉam naṭaipayil arivaiyar maṭaleḻutac
ceṉṉal kulaicoriyac ceṅkuvaḷai tāṉmalarak 19

karumpu kalakaleṉak kañca malarvirikkak
karumpu kuḻalūtat tōkai mayilvirikka 20

māṅkaṉikaḷ tūṅka manti kutikoḷḷat
tēṉkūṭu vimmic ceḻittu vaḻintōṭac 21

ceṉṉal viḷaiyac cekamuḻutum tāṉceḻikkak
kaṉṉal viḷaiyak kamukamaram tāṉpaḻukka 22

vempulikaḷ vāḻum mēru cikarattil
ampulikaik kavaḷameṉṟu tumpi vaḻipaṟikkum 23

mummāri peytu muḻuc campāt tāṉviḷaiyak
kammāykaḷ tāṉperukik kavintu vaḻintōṭa 24

vāḻaiyiṭai paḻuttu varukkaip pilāpaḻuttut
tāḻaiyum pūttut talaiyālē tāṉcoriyap 25

puṉṉaiyum pūkkap puṟattē kiḷikūva
aṉṉamum pēcum aḻakāṉa teṉputuvai 26

talaiyaruvi pāyum taṭañcūḻnta mukkuḷamum
malaiyaruvi pāyum vayal cūḻnta teṉputuvaip 27

pavaḷamuṭaṉ vacciram paccai marakatamum
tavaḷamoḷi muttut tāṉkoḻikkum teṉputuvaik 28

kāvaṇaṅkaḷ mēvik katirōṉ taṉaimaṟaikkum
pūvaṇaṅkaḷ cūḻntu putuvai maṇaṅkamaḻum 29

teṉṉai maṭalviriyac ceṅkarumpu muttīṉap
puṉṉai mukiḷviriyap putuvai vaṉantaṉilē 30


tiru avatāram

cīrāru meṅkaḷviṣṇu cittarnan tāvaṉattil
ērārun tuḷacimullai yēkamāyt tāṉumvaccu 31

vacca payirkaḷukku vaḷaravē nīrpāycci
uccitamāyp payirkaḷcey tukantirukkum vēḷaiyilē; 32

pūmiviṇṭu kēṭkap pukaḻperuku viṣṇucittaṉ
pūmiviṇṭa talampārttup pōṉārkāṇ avvēḷai 33

āṭit tiruppūrattil aḻakāṉa tuḷaciyiṉkīḻ
nāṭi yutittatiru nāyakiyaic coṉṉārār! 34

appōtu viṣṇucittaṉ alarmakaḷait tāṉeṭuttuc
ceppamuṭaṉ "kaṇṇē tiruvāy malarntaruḷvīr"!! 35

"ayyā umakkaṭiyēṉ arumai makaḷākkum,
meyyārnta tāyār meṉmait tuḷaci" eṉṟār!!! 36

appōtu kēṭṭu aruḷap paravacamāyc
ceppamuṭaṉ peṇṇēntit tirukkōyil tāṉpukuntu; 37

pūntuḷava maṇivaṇṇaṉ poṉṉaṭikkīḻp peṇṇaiviṭa
ūrntu viḷaiyāṭi yulāviyē tāṉtiriyap 38

peṇkoṇarnta viṣṇucittaṉ perumāḷait tāṉōkkip
'peṇvanta kāraṇameṉ perumāḷē collu" meṉṟār 39

appōtu maṇivaṇṇaṉ 'aḻakāṉa peṇṇuṉakkuc
ceppamuṭaṉ vanta tirukkōtai nāyakiyār 40

eṉṟu pērumiṭṭu eṭuttuk kuḻantaitaṉai
uṉṟaṉ maṉaikku ukantutāṉ cellum' eṉṟār. 41

coṉṉamoḻi tappāmal cuntariyait tāṉeṭuttuk
kaṉṉal moḻi viracaicu kaiyilētāṉ koṭukka 42
appōtu viracaiyarum amutumulai tāṉkoṭukkac
ceppamuṭaṉ toṭṭililē cīrāy vaḷaraviṭṭu 43

māṇikkaṅ kaṭṭivayira miṭaikkaṭṭi
āṇippoṉ ṉālceyta vaṇṇac ciṟutoṭṭil 44

pēṇi yuṉakkup piramaṉ viṭutantāṉ
māṇikkamē tālēlō maṅkaiyarē talēlō, 45

aṉṉamē tēṉē aḻakē arivaiyarē
coṉṉamē māṉē tōkaiyarē tālēlō. 46

poṉṉē puṉamayilē pūṅkuyilē māntuḷirē
miṉṉē viḷakkoḷiyē vētamē tālēlō, 47

piḷḷaikaḷum illāta periyāḻvār, taṉakkup
piḷḷaiviṭāy tīrtta peṇṇaracē tālēlō, 48

malaṭi viracaiyeṉṟu vaiyakattōr collāmal
malaṭu taṉait tīrtta maṅkaiyarē tālēlō, 49

pūvaṉaṅkaḷ cūḻum putuvā puritaṉilē
kāvaṉattil vantutitta kaṉṉiyaraic coṉṉārār. 50

kaṇṇēyeṉ kaṇmaṇiyē kaṟpakamē teḷḷamutē
peṇṇē tirumakaḷē pētaiyarē tālēlō, 51

māṉē kuyiliṉamē vaṇṭiṉamē tāṟāvē
tēṉē mataṉāpiṣēkamē teḷḷamutē 52

vāṉōr paṇiyum marakatamē māmakaḷē
ēṉōr kalinīṅka iṅkuvanta teḷḷamutē, 53

pūmalarkaḷ cūḻum pūṅkā vaṉattutitta
māmakaḷē cōti marakatamē tālēlō, 54

vaṇṭiṉaṅkaḷ pāṭum matuvoḻukum pūṅkāvil
paṇṭuperi yāḻvār parinteṭutta teḷḷamutē, 55

ceṉṉalkaḷai muttīṉṟu ceḻikkum putuvaiyilē
aṉṉamē māṉē āḻvār tirumakaḷē 56

"vētaṅka ḷōti veṉṟuvanta āḻvārkkuc
cītaipōl vantutitta tirumakaḷaic coṉṉārār"! 57

muttē pavaḷamē mōkaṉamē pūṅkiḷiyē
vittē viḷakkoḷiyē vētamē tālēlō, 58

"pāmālai pāṭip paramaṉukku eṉṉāḷum
pūmālai cūṭip pukaḻtaḷitta teḷḷamutē"!! 59

añcu vayatil avaṉiyil vantutitta
piñcāyp paḻutta peṇṇamutē tālēlō, 60


"entai tantaiyeṉṟu iyampumperi yāḻvārkku
maintar viṭāytīrtta mātēnī" tālēlō, 61
"poykaimuta lāḻvārkkum pūmakaḷāy vantutitta
maiviḻicōti marakatamō" tālēlō! 62

"ulakaḷanta māyaṉ ukantumaṇam paṇṇat
tēvāti tēvar teḷinteṭutta teḷḷamutō"! 63

"collai nilaiyiṭṭa cuntararām āḻvārkkuc
cellap peṇṇāy" vanta tirumakaḷaic coṉṉārār! 64

nārāṇaṉai viṣṇuveṉṟu naṇṇumeṅka ḷāḻvārkkuk
kāraṇamāy vantutitta kaṟpakattaic coṉṉārār! 65

uḷḷa muruki ūcaliṭum paṭṭarukkup
piḷḷai viṭāytīrtta peṇṇamutē tālēlō! 66

pākava tārttam pāṭumeṅka ḷāḻvārkkut
tākaviṭāy tīrtta taṅkamē tālēlō! 67

teṉputuvai vāḻum śrīviṣṇu tīrttaṉukku
aṉpuṭaṉē vantutitta aṉṉamē tālēlō! 68

cāstiraṅkaḷ ōtum catpuruṣaṉ āḻvārkkuc
cōstirañ ceytu tulaṅkavanta kaṇmaṇiyō! 69

vāḻaikaḷum cūḻputuvai vāḻumeṅka ḷāḻvārkku
ēḻaiyāy vantutitta ēntiḻaiyē tālēlō! 70

kaṉṉalkaḷuñ cūḻputuvai kārkkumeṅka ḷāḻvārkkup
paṉṉutamiḻ eṉṉāḷum pāṭanalla nāyakamō! 71

pallāṇṭu pāṭum paṭṭarpirā ṉāḻvārkku
nallāṇṭil vantutitta nāyakiyaic coṉṉārār! 72

entākam tīttu ēḻēḻu talaimuṟaikkum
vantāḷum celva maṅkaiyarē tālēlō! 73

eṉṟunitam kōtaiyarai eṭuttu vaḷarkkaiyilē;
'aṉṟorunāḷ viṣṇucittaṉ mutumalar toṭuttuvaikkat, 74

toṭuttuvaitta malarataṉaic cūṭi niḻalpārttu
viṭuttuvaittuk kōtaiyarum viḷaiyāṭṭi lētiriya 75

appōtu viṣṇucittaṉ aṉuṣṭāṉa mutalacey
teppōtuṅ pōlkōyiṟ kēkavē vēṇumeṉṟu 76

toṭutta mālaitaṉaic cuvāmikkē cāttaveṉṟu
eṭuttēku māḻvārum eṉkaiyilē kēcaṅkaṇṭu 77

peṇṇaraci kōtai kuḻalpōlē yirukkuteṉṟu
peṇṇāṉa kōtaikkuk kāṭṭiyē tāṉurukkip 78

piṉpu vaṉampukuntu piriyamāyp pūkkoytu
aṉpuṭaṉē māyaṉuk kalaṅkāra māyccātta". 79

appōtu maṇivaṇṇaṉ āḻvārait tāṉpārttu
"ippōtu maṇaṅkāṇēṉ ētukā ṇāḻvārē" 80

eṉṟu colla, āḻvārum irukaiyum tāṉkūppit;
"tuṉṟivaḷak kōtaiyarum cūṭiyē tāṉumvaittāḷ. 81

ammālai taḷḷi aḻakāṉa pūkkoṇarntu
naṉmālai koṇṭu nāṉuṉakkuc cāttavantēṉ" 82

eṉṟucolla, maṇivaṇṇaṉ iṉpamāyt tāṉkēṭṭu,
"naṉṟāka āḻvārē nāṉuṉakkuc collukiṟēṉ:- 83

oṉmakaḷum pūccūṭṭi orukkāl niḻalpārttu
piṉpu kaḷaintu peṭṭiyilē pū vaippāḷ. 84

ammālai taṉṉai āḻvārē nī rēttuvantu
immālai cātti yiruntī rituvaraikkum. 85

iṉṟumutal pūlōka mellān tāṉaṟiya
aṉṟumalar koytu aḻakākat tāṉtoṭuttuk 86

kōtai kuḻalcūṭik koṇaruvīr namakkunitam
kītamē ḷattōṭum kīrttaṉaṅkaḷ taṉṉōṭum 87

iṉṟumutal cūṭikkoṭuttā ḷivaḷpērum
naṉṟākattāṉ vāḻttum naṉmaiyē tāṉpeṟuvīr! 88

eṉṟuraikka maṇivaṇṇaṉ yēkiṉarkāṇ āḻvārum
ceṉṟuvanta māḷikaiyil ciṟappā yiruntunitam 89

nīrāṭṭi mayirmuṭittu neṭuvēṟkaṇ maiyeḻuti
cīrāṭṭik kōtaiyaraic ciṟappāy vaḷarkkaiyilē 90


ūrār uṟamuṟaiyār uṟṟārkaḷ peṟṟōrkaḷ
cīrāṉa āḻvāraic ciṟappākap peṇkēḻkka; 91

appōtu viṣṇucittaṉ aḻakāṉa kōtaiyarai
ceppamuṭaṉ maṭiyil vaittut tirumālaitāṉ koṭuttu 92

'uṉakkētam piḷḷaikaṭ kukantē malarcūṭi
maṉaik kāvalaṉeṉṟum makiḻntētti vāḻum eṉṟār. 93

avvārttai kēṭṭu aḻakāṉa kōtaiyarum
cevvāṉa vārttaiyeṉṟu tirumpiyē tāṉuraippāḷ 94

vaiyam pukaḻayyā māṉiṭavar patiyaṉṟu!
"uyyum perumāḷ uyarcōlai malaiyaḻakar 95

ivarkaḷ tāmpati iraṇṭām patiyarillai!!
avarkaḷ tampāṭṭil aṉuppiyē vaiyum!!! eṉṟār 96

ivvārttai kēṭṭu iṉattōrellōrum
cevvāṉa vaṭitēṭit tēcattē pōṉārkaḷ 97

pōṉapiṉpu viṣṇucittaṉ poṉṉē puṉamayilē
ñāṉamuṭaṉ vantutitta nāyakiyaic coṉṉārār. 98

ippaṭik kōtaiyarum iruntu vaḷarukaiyil,
oppilāḷnōmpu ukantutāṉ nōrkkaveṉṟu 99

maṇivaṇṇar taṉaittēṭi maṉakkaruttai yavarkkuraittup
paṇiceyta virutukaḷaip pārippāyt tāṉkēḻkka! 100

makiḻntu maṇi vaṇṇaṉ maṉamuvantu maṟaiyōrkkup
pukaḻntutāṉ uttaravu porumutalun tāṉkoṭukka!! 101

uttaravu vāṅki ulakelān tāṉniṟaiya;
'n@i$ttamoru nōṉpu nēttiyāyt tāṉkuḷittu 102

māyavaṉai nōkki vanti malareṭuttu
māyavaṉaip pōtti maṇampuṇara vēṇumeṉṟu 103

mārkaḻi nīrāṭi makiḻntu tiruppāvai
cīrkaḷ kuṟaiyāmal ciṟappākat tāṉpāṭip 104

pāṭip paṟaikoṇṭu paramaṉukkup pūmālai
cūṭik koṭuttu toḻutu niṉaittirukka' 105

māyavaṉum vārāmal mālaikaḷun tārāmal
āyaṉmukaṅ kāṭṭāmal āru maṉuppāmal 106

ippaṭikkuc ceytapiḻai yēteṉṟu nāṉaṟiyēṉ
ceppaṭi tōḻiyarē! tiṅkaḷmukak kaṉṉiyarē, 107

tōḻiyarum tāṉuraippāḷ 'tuyyavaṭa vēṅkaṭavaṉ
āḻiyuṭaṉ vantu aḻakāy maṇampuṇarvār' 108

eṉṟucolak kōtaiyum itaiyuṅ kuḻaintu nitam
aṉṟil kuyilmēkam araṅkarukkut tūtuviṭat, 109

'tūtuviṭṭum vārāmal tuyya vēṅkaṭavaṉ
etiriruntu koṇṭār iṉimēl maṉañcakiyēṉ 110

eṉṟu maṉamnontu irukka nitaṅ kōtaiyarum
ceṉṟuvantu tōḻiyarkaḷ ceppavē pāvaiyarkku 111

'accēti kēṭṭu āḻvār naṭunaṭuṅki
accutaṉaip pāṭum aḻakāṉa kōtaiyarkkuc 112

ceṉṟuvantu piḷḷaiviṭāy tīrtta tirumakaṭku
maṉṟaluñ ceyyāmal vacciruntāl mōcamvarum, 113

eṉṟu tirumakaḷai eṭuttuc civikaivaiccu
ceṉṟu tiruvaraṅkam cēvikka vēṇumeṉṟu 114

nallanāḷ pārttu naṭantu tiruvaraṅkam
ellaiyuṅ kiṭṭi iruntuteṉ kāviriyil 115

nīrāṭṭañ ceytu neṭumpōtu cepañceytu
cīrāṭṭa vantu tirumakaḷat tāṉtēṭap 116

pallakkil kāṇāmal pantoṭiyār kāṇāmal
ellāruṅ kāṇāmal eṉmakaḷai yāreṭuttār 117

niṉṟu maṉamnontu nāṟṟicaiyum tāṉtēṭi
ceṉṟu tiruvaraṅkat tirukkōyil tāṉpukuntu 118

orumakaḷai yāṉuṭaiyēṉ ulakaḷanta māyavaṉām
tirumakaḷait tāṉeṭuttu ceṅkaṇmāl koṇṭoḷittāy! 119

eṉṟāḻvā ruñcolla iraṅkit tiruvaraṅkar
ceṉṟeṅkaḷayyar tiruvaṭiyait tāṉtoḻuvār! 120


appōtu kōtaiyarum araṅkar aṭiyaiviṭṭu
ippōtum ayyar iṇaiyaṭiyait tāṉtoḻutāḷ!! 121

vāḻttiyē ayyar makiḻntu makaḷtaṉakkum
vāḻttiyē muṟṟu makiḻntu reṅkarukkum. 122

vāḻimutal pāṭi maṅkaḷamum tāṉpāṭi
'āḻinīr vaṇṇaṉukku aḻakāy maṇampuṇarvāy! 123

eṉṟu colli yāḻvārum iṉpamāy reṅkartaṉai
maṉṟalceyya vārumayyā maṇavāḷā eṉṟaḻaittār! 124

paṅkuṉi mācap pavarṇamaiyil uttirattil
aṅkūrañ ceytu aḻakāy maṇampuṇara 125

vārumaiyyā veṉṟu makiḻntētti reṅkaraiyum
cīraṇinta kōtaitaṉaic ciṟappākat tāṉaḻaikka!!! 126

appōtu namperumāḷ āḻvārai viṭaikoṭuttut
tappāmal nāṉvaruvēṉ tārkuḻali taṉṉōṭum. 127

eṉṟucolli āḻvārum ēkiyē villiputtūr
ceṉṟutiru māḷikaiyil ciṟappākat tāṉiruntu 128

kōtaiyarukku maṉṟal kōṣamāyc ceyyaveṉṟu
..................................................................................... 129

cītaiyarkku maṉṟal ciṟappāyc ceyyaveṉṟu,
ōlai yeḻuti ulakelām nāḷaṉuppik 130

..............................................................
karumpiṉāl kālniṟuttik kaṟpakattāl pantaliṭṭa 131

karumpiṉiṭai vāḻai kaṭṭik kañcamalar toṅkaviṭṭup
................................................................ 132

pūkkaḷ koṇarntu pūmpantal tāṉpōṭṭu
................................................................. 133

māṅkaṉikaḷ tūkki varukkaip pilātūkkit
tēṅkaṉikaḷ tūkkic ciṟappā yalaṅkarittu. 134

mēḷamuṭaṉ mattaḷamum mēlmuracun tāṉaṭikkak
kāḷamuṭaṉ nākacuram kalantu parimāṟa. 135

vāṉavarkaḷ malartūvi vantu aṭipaṇiyak
kāṉavarkaḷ pūkkoytu kalantu paṇintētta. 136

intiraṉum eṇṭicaiyum iṟaiñci malartūvac
cantiraṉuñ cūriyaṉum cāmaraṅkaḷ tāṉpōṭa. 137

ratṉamaṇi yācaṉamum rattiṉak kampaḷiyum
citramaṇi maṇṭapamum cempoṉ kuṟaṭukaḷum. 138
āḻvār kiḷaiyum ayalōrkaḷ ellōrum
āḻvār tirumakaḷai aṉpākap pōṟṟavanta 139

tūpam kamaḻat toṇṭarkaḷun tāṉpāṭat
tīpam tulaṅka śrīvaiṣṇa vōrirukka 140

vētan tulaṅka mēṉmēlum cāstiraṅkaḷ
kītam muḻaṅkak kīrttaṉaṅkaḷ tāṉmuḻaṅka. 141

vāttimār pulleṭuttu maṟaikaḷ palaōtap.
................................................................ 142

pūraṇa kumpamutal poṟkalacam tāṉumvaittu
nāraṇaṉaip pōtti nāṉmaṟaikaḷ tāṉōta. 143

ippaṭikku āḻvārum ellāruṅ kāttirukka
cat puruṭaṉ vārāmal tāmacamāyt tāṉirukka. 144

koṟṟap puḷḷiyil reṅkar koṭiya vaṉaṅkaṭantu
veṟṟic caṅkūti villiputtūr taṉṉilvantu. 145

maṇavāḷa rākimaṇavaṟaiyil tāṉiruntu
maṇañceyyum vēḷaikaṇṭu maṟaiyōrkkut tāṉkoṭuttār 146

āṭaimuta lāparaṇam avaṉimutal pālpacukkaḷ
kōṭaimutal tāṉaṅ koṭuttu niṟaintapiṉpu 147

mantaramār kōṭiyuṭuttu maṇamālai
yantari cūṭṭi aḻakāṉa kōtaiyarkku 148

mattaḷamkoṭṭa varicaṅkam niṉṟūta
muttālit tatumpa niraitaraḷap pantaliṉkaṇ 149

kaittalam pattik kalantu parimāṟa.
....................................................... 150

āḻvār tirumakaḷai aḻakākat tāṉvāṅki. 151

maṉṟaluñ ceytu makiḻntu matuvarkkam
kaṉṟalu mūṉṟu kaḻittu araṅkaruntāṉ 152

akkiṉi vaḷarttu aḻakā yalaṅkarittu
akkiṉiyaip pōtti akṣataiyum tāṉtūvi 153

vāynallār nalla maṟaiyōti mantirattāl.
..................................................................... 154

pañcilai nāṇaṟ paṭuttup parivaittu
............................................................... 155

ōmaṅkaḷ ceytu orukkālum malartūvi
................................................................. 156

kāciṉ paṇaṅkaḷ kalantutā ṉeṅ koṭuttu
................................................................ 157

tīvalañ ceytu tirumpi maṉaiyilvantu
................................................................. 158

immaikkum ēḻēḻ piṟavikkum pārttavāy
nammai yuṭaiyavaṉ nārāyaṇaṉ nampi 159

cemmaiyuṭaiya tirukkaiyāl tāḻtti
ammi mitittu aruntatiyum tāṉpārttu 160

arimutaṉ accutaṉ aṅkaimēlum kaivaittup
pori mukantapaṭip pōtti maṟaiyōrai 161

akṣataikaḷ vāṅki araṅkar maṇavaraiyil
pakṣamuṭa ṉiruntu pākkilaiyun tāṉpōṭṭuk 162

kōtaiyuṭaṉ kūṭik kuṅkumac capparattil
cītaiyuṭaṉ kūṭic ciṟappākat tāṉiruntār. 163
accēti kēṭṭu āḻvār maṉamakiḻntu
iccēti vaipavaṅkaḷ eṅkuṅ kiṭaiyātu. 164

eṉṟu periyāḻvār iḷaki maṉamakiḻntu
kuṉṟu kuṭaiyeṭutta kōṉai makiḻntunitam. 165

vāḻi mutal pāṭi maṅkaḷamum tāṉpāṭa
āḻimutal pāṭi āḻvārum pōṟṟiniṉṟār 166

vāḻum putuvainakar māmaṟaiyōr tāṉvāḻi
āḻiniṟai vaṇṇaṉmutal āḻvārkaḷ tāṉvāḻi 167

kōtaiyarum vāḻikōyilkaḷum tāṉvāḻi
cītaiyarumvāḻi cekamuḻutum tāṉvāḻi. 168

kōtai nācciyār tālāṭṭu muṟṟiṟṟu.



kōtai nācciyār tālāṭṭu : oru muṉṉurai

koṇṭal vaṇṇaṉaik kuḻaviyāyk kaṇṭu kutūkalittup pāṭiya viṭṭu cittariṉ
makaḷ kōtai nācciyār eṉappaṭum āṇṭāḷ. kuḻal iṉitu, yāḻ iṉitu, maḻaḻaic
col amutiṉitu eṉṟu iṟaivaṉaip piḷḷaiyāyk kaṇṭu āṉantittup pāṭiya
periyāḻvāḻvarukku - uṇmaiyāṉa tūṇṭutal (inspiration) āṇṭāḷ eṉṟa iḷam
ciṭṭiṭamiruntu kiṭaittirukka vēṇṭum. "ciṉṉañciṟu kiḷiyē kaṇṇammā! āṭivarum
tērē!" eṉṟu kaṇṇaṉaip pāṭiya pāratiyiṉ aḻiyāk kavitaikku avar makaḷ
kāraṇiyāka iruntatu pōl! ippaṭiyāṉatoru cintaṉai ceṉṟa nūṟṟāṇṭukaḷil vāḻnta
oru vaiṇava aṉparukku ēṟpaṭṭu avar, viṭṭu cittariṉ vaḻiyil, avaratu varikaḷai
urimaiyuṭaṉ kaiyāṇṭu avaratu makaḷāṉa kōtai nācciyārukku oru tālāṭṭup
pāṭiyuḷḷār. āḻvārtirunakari eṉṉum ūr tamiḻt tāttā u.vē.cā, makāvitvāṉ
irā.irākavaiyaṅkār pōṉṟōrukkup paṇṭait tamiḻk karuvūlaṅkaḷait tanta
puṇṇiya pūmiyākum. paḻantamiḻnūl veḷiyīṭukaḷuḷ pattuppāṭṭu, patiṟṟup pattu,
paripāṭal, puṟanāṉūṟu mutaliya nūṟpatippukaḷukku āḻvārtirunakari ēṭṭup piratikaḷ
mikavum upayōkamāyiruntaṉa eṉpatu u.vē.cāviṉ kūṟṟu. attakaiya āḻvārtirunakariyil
kiṭaittirukkum maṟṟumoru tamiḻk karuvūlamtāṉ, "kōtai nācciyār tālāṭṭu".
ēṭukaḷil kaṇṭapaṭi 1928-l āḻvartirunakari tiruñāṉa muttiraik kōvai patippāka
veḷivantirukkiṟatu.

ākkiyōṉ peyar ēṭṭil aḻintu viṭṭatālō, illai , "nāṭōṭip pāṭṭukku
tāy tantai yārō?" eṉum paṭiyākavō innūlai ākkiyōṉ peyar viṭṭup pōyirukkiṟatu.
paḻam ōlaic cuvaṭikaḷaic cariyākap parāmarikkavillaiyeṉil avai pūccikaḷiṉ
vāykku iraiyāki aḻintuviṭukiṉṟaṉa. innūlil pala varikaḷ acciṭap paṭātataṟkuk
kāraṇam avai vācikkat takkatāy illai eṉṟu ūkikkalām. illai, vāy
moḻiyākak kēṭṭa pāṭalaip pativu ceytavarukku ñāpakattil varāta varikaḷai eḻutāmal
viṭṭu viṭṭār eṉṟum karutalām. 1928 puttakam itu paṟṟi oru cētiyum tarāmal
nammai
ippaṭiyellām ūkikkaviṭukiṟatu.

tālāṭṭu oru makkaḷ kalai. aṭuppaṭip peṇkaḷiṉ kavittuvat tūṟal. tavaḻum
kuḻantaikku
tūḷik kayiṟṟil aṉpaip pāyccum mantirap pāṭalkaḷ. tūḷiyil uṟaṅkum eḷimaiyiṉ
uruvait tirumakaḷākak kāṇum tāyiṉ parivaip pativu ceyyum pāṭalkaḷ tālāṭṭu.
tirumakaḷē uru eṭuttu viṭṭu cittarukku makaḷākap piṟanta piṉ, avaḷukkut tālāṭṭup
pāṭāmal vēṟu yārukkup pāṭuvatu? vaiṇavam eṉpatiṉ maṟu peyar aṉpu, parivu, kātal
eṉpavai.

mutal mūvarukkiṭaiyil iṭittup paḻakum tōḻaṉāka nārāṇaṉ iṭaiyil pukuntāṉ.
vāḷ koṇṭu pōr ceyyum vēl māntar kaḷḷat toḻil ceyta pōtu, maṟaimakaṉ
tiruṭaṉāka vantu vaḻi maṟaittāṉ, paṟaimakaṉ tāṉoruvaṉ paramporuḷait toḻat
taṭai coṉṉapōtu maṟai collum nūlār talaimēl tūkka vaittāṉ
nam perumāḷāṉa, "nīti vāṉavaṉ!", kaḷḷamaṟṟa viṭṭu cittar uḷḷam kavarntu veṇṇey
uṇṭa vāyaṉāka vaḷaiya vantāṉ vīṭṭu muṟṟattil maṇivaṇṇaṉ, āṉāl, avar makaḷ
kōtaikkō, "māṉiṭaṟku maṇameṉṟa pēccup paṭiṉ maritiṭuvēṉ" eṉap pēca vaittu
maṇavāḷaṉāka vantu uyyak koṇṭāṉ. ippaṭi vīṭṭuk kollaiyil vaḷaiya varum
kaṉṟu pōl, kai koṇṭu neruṭum aṉparkku kaḻuttai tarum pacum kaṉṟu pōl
aṉṟu mutal iṉṟuvarai vaḷaiya, vaḷaiya varukiṟāṉ, "paṇṭamellām cērttuvaittup
pālvāṅki mōr vāṅkip, peṇṭukaḷait tāypōṟ piriyamuṟa ātarittu, naṇpaṉāy,
mantiriyāy, nallāciriyaṉumāy, paṇpilē teyvamāyp pārvaiyilē cēvakaṉāy"
vaḷaiya, vaḷaiya varukiṟāṉ mātavaṉ. ittaṉaic cukam tarum vaiṇavattiṉ maṟupeyar
aṉpu, kātal, parivu eṉṟāl mikaiyō?

eṉavē parivuṭaṉ varum tālāṭṭil vaiṇavattiṉ mellicai kuḻal pōl olippatu
tavaṟō? tavaṟillai eṉṟu collit tālāṭṭup pāṭiṉar muṉṉaiya māntar. kaṇṇaṉukkut
talāṭṭu palapāṭi vaittu viṭṭār putuvaip paṭṭar eṉṟu colli, kōtaikkut tālāṭṭup
pāṭiṉar koṅkaip peṇṭir!

ittālāṭṭu pala vaipavaṅkaḷ koṇṭatu.

putuvai nakar eṉṉum śrīvilliputtūriṉ aḻaku mutalil collappaṭukiṟatu.

karumpu kalakaleṉak kañca malarvirikkak
karumpu kuḻalūtat tōkai mayilvirikka 20

māṅkaṉikaḷ tūṅka manti kutikoḷḷat
tēṉkūṭu vimmic ceḻittu vaḻintōṭac 21
.........
puṉṉaiyum pūkkap puṟattē kiḷikūva
aṉṉamum pēcum aḻakāṉa teṉputuvai 26

kaṉṉal tamiḻar vāḻvuṭaṉ iṇainta oru payir. kaṉṉal moḻippeṇṭir niṟainta tamiḻ maṇṇil
kaṉṉal "kala, kalaveṉa"p pēcuvatākac colvatu ēṟṟuk koḷḷat takkatē! kaṇṇaṉ ūril
karumpukaḷ kuḻal ūtuvatum iyalpāṉa oṉṟē! kōtai piṟanta ūr, kōvintaṉ vāḻum ūr eṉṟa
perumitattil tēṉ kūṭukaḷ kūṭa neñcu vimmi tēṉ pāyccuvatu kavic cuvaiyiṉ uccam!!

aṭuttu, kōtai nācciyāriṉ tiru avatāram!

kirēkka, rōma paḻam toṉmaṅkaḷai viñcum toṉmaṅkaḷ tamiḻil uṇṭu eṉpataṟku kōtaiyiṉ
katai nalla utāraṇam. pūmi viṇṭu kōtai piṟakkiṟāḷ. maṇṇiṉ mātu avaḷ.

appōtu viṣṇucittaṉ alarmakaḷait tāṉeṭuttuc
ceppamuṭaṉ "kaṇṇē tiruvāy malarntaruḷvīr"!! 35

"ayyā umakkaṭiyēṉ arumai makaḷākkum,
meyyārnta tāyār meṉmait tuḷaci" eṉṟār!!! 36

cītai pōl pūmiyiṉ putalviyāṉa kōtai, kaṇviḻittuc collum mutaṟ col,
"meyyārnta tāyār meṉmait tuḷaci" eṉpatu! ivaḷ tuḷaciyiṉ putalvi! kāḷitācaṉ
collāta kavi nayam oru eḷiya tamiḻt tālāṭṭil kiṭaippatu, nām ceyta pākkiyam!

vaiṇavat toṉmaṅkaḷil (myths), kuru paramparaik kataikaḷil mikac cātāraṇamāka
paktaṉukkum,
paramporuḷukkum uraiyāṭal naṭakkum. itu, inta nūṟṟāṇṭu "kōpalla kirāmam" varai
kaṭai
piṭikkap paṭukiṟatu (kōpalla kirāmattiṉ mūtta kuṭikaḷ parama vaiṣṇavarkaḷ).
ataṉāltāṉ,
tiruvaraṅkattuyil paramporuḷ, "nam perumāḷ" eṉṟaḻaikkap paṭukiṟār. nam perumāḷ,
nammāḻvār,
nam jīyar, emperumāṉār eṉṟu ivarkaḷ koṇṭāṭum pantam paktaṉaip piccēṟṟuvatu!!

peṇkoṇarnta viṣṇucittaṉ perumāḷait tāṉōkkip
'peṇvanta kāraṇameṉ perumāḷē collu" meṉṟār 39

appōtu maṇivaṇṇaṉ 'aḻakāṉa peṇṇuṉakkuc
ceppamuṭaṉ vanta tirukkōtai nāyakiyār 40

eṉṟu pērumiṭṭu eṭuttuk kuḻantaitaṉai
uṉṟaṉ maṉaikku ukantutāṉ cellum' eṉṟār. 41

antac campiratāyam māṟāmal viṭṭu cittar perumāḷiṭam pōy peṇvanta kāraṇam
kēṭṭu
pērum vaittu varukiṟār.

viṭṭu cittar, kaṇṇaṉukkup pāṭiya varikaḷai oru vaiṇava urimaiyuṭaṉ kōtaikkup
pāṭuvatākac
colvatu, "toṇṭīr! ellīrum vārīr, toḻutu, toḻutu niṉṟārttum!" eṉṟa nammāḻvāriṉ
eṭṭām nūṟṟāṇṭu vaiṇava aṟaikūval (an address of Vaishnava congress) iṉṟaḷavum
kēṭpataṉ
aṟikuṟiyeṉṟē koḷḷa vēṇṭiyuḷḷatu. mēlum avarē colvatu pōl, "taṭaṅkaṭal paḷḷip
perumāṉ, taṉṉuṭaip pūtaṅkaḷēyāy (pūtam=paktaṉ) kiṭantum, iruntum, eḻuntum,
kītam palapala
pāṭi, naṭantum, parantum, kuṉittum nāṭakam ceykiṉṟaṉavē" - kaṭal vaṇṇaṉē,
paktarkaḷ uruvil
vantu nāṭakam āṭuvatākac colvatāl, kaṇṇaṉukkup pāṭiya col kōtaikkum poruntuvatu
iyalpāṉatē. anta urimaiyiṉ kural ittālāṭṭu muḻuvatum kēṭkiṟatu.

māṇikkaṅ kaṭṭivayira miṭaikkaṭṭi
āṇippoṉ ṉālceyta vaṇṇac ciṟutoṭṭil 44

pēṇi yuṉakkup piramaṉ viṭutantāṉ
māṇikkamē tālēlō maṅkaiyarē talēlō, 45

orē pāṭṭil oru yuka pantattaik kāṭṭa muṭiyumeṉil atu tālāṭṭiltāṉ muṭiyum
eṉpataṟku
kīḻkkāṇum varikaḷē cāṉṟu;

aṉṉamē tēṉē aḻakē arivaiyarē
coṉṉamē māṉē tōkaiyarē tālēlō. 46

poṉṉē puṉamayilē pūṅkuyilē māntuḷirē
miṉṉē viḷakkoḷiyē vētamē tālēlō, 47

ippaṭip pācamuṭaṉ vaḷarkkappaṭum kuḻantai nallatoru tamiḻk kuṭiyāka varāmal
eṉṉa ceyyum?

kampaṉum, vaḷḷuvaṉum, pāratiyum aṇi ceyta tamiḻukkup peṇmai maṇam tantavaḷ
āṇṭāḷ.
avaḷ illaiyēl iṉṟu mārkaḻi nōṉpu illai. oru aḻakiya tiruppāvaiyillai. nācciyār
moḻiyil illāta peṇmaiyai vēṟeṅku kāṇamuṭiyum? kōtai tanta tamiḻukku, tamiḻ
collum tālāṭṭutāṉ, ittālāṭṭu :

muttē pavaḷamē mōkaṉamē pūṅkiḷiyē
vittē viḷakkoḷiyē vētamē tālēlō, 58

"pāmālai pāṭip paramaṉukku eṉṉāḷum
pūmālai cūṭip pukaḻtaḷitta teḷḷamutē"!! 59

añcu vayatil avaṉiyil vantutitta
piñcāyp paḻutta peṇṇamutē tālēlō, 60


aṭuttu, cūṭik koṭukkum vaipavam pēcap paṭukiṟatu. oru paktai cūṭik koṭutta
mālaiyaip
parivuṭaṉ ēṟkiṟāṉ parantāmaṉ. itu paktiyiṉ caktiyai avaṉikkuc coṉṉa mukti
irakaciyamākum.
kōtai kāviyattiṉ uyirāṉa varikaḷai eḷimaiyāy colkiṟatu ittālāṭṭu:

vaiyam pukaḻayyā! māṉiṭavar patiyaṉṟu.
"uyyum perumāḷ uyarcōlai malaiyaḻakar 95

ivarkaḷ tāmpati iraṇṭām patiyarillai!!
avarkaḷ tampāṭṭil aṉuppiyē vaiyum!!! eṉṟār 96

iccūḷuraitāṉ, kāṭṭuttī pōl intiyā muḻutum paravi, iṉṟu pirapu pātāviṉ muyaṟciyāl
ulaka māntarai uyyak koṇṭuḷḷatu. māṉiṭarkkup pati eṉpavaṉ iṟaivaṉ oruvaṉtāṉ.
nām ellōrum avaṉ tōṭṭattu kōpiyarkaḷ eṉṉum Yin Yan tattuvattai viḷampum
varikaḷ ivai.

aṭuttu mārkaḻi nōṉpu paṟṟip pēcukiṟatu tālāṭṭu. "tūyōmāy vantōm" eṉṉumpaṭi
uḷḷat tūymaikku vittiṭuvatu nōṉpu ākum. nōṉpu kaḻitta piṉtāṉ iṟait taricaṉam
cāttiyamākiṟatu. atu "neyyuṇṇōm, pāluṇṇōm" eṉṉum viratam maṭṭumaṉṟu,
"ceyyātaṉa ceyyōm, tīkkuṟaḷai ceṉṟōtōm" eṉpatum aṭaṅkum. uṭalaiyum,
maṉataiyum cuttap paṭuttum pōtu iṟaiyoḷi cāttiyap paṭukiṟatu.

aṭuttu, kōtaik kalyāṇa vaipavam pēcappaṭukiṟatu.

eḷimaiyiṉ maṟu uruvāṉa viṭṭu cittariṉ vāḻvu pala tiruppaṅkaḷ koṇṭatu. pūviṉ iṉam
kāṇum paṭṭariṉ vāy vaḻiyāy kavitaiyil iṉam kāṇa vaikkiṟāṉ parantāmaṉ. piḷḷait
tamiḻai tamiḻukkut tarum uḷa nōkkuṭaṉ!! piḷḷait tamiḻ pāṭiṉāl pōtātu eṉṟu
para tattuvam pēca vaittu poṟkiḻi koṇṭa pirāṉākki,' nallār oruvar uḷarēl avar
poruṭṭu ellōrkkum peyyum maḻai" eṉpatu pōl kūṭal caṉam attaṉaikkum aṉṟu
vaikunta taricaṉam aḷikkiṟāṉ iṟaivaṉ. piṉ piḷḷaiyaṟṟa paṭṭarukku piḷḷai viṭāy
tīrkka āṇṭāḷait tantuyvittāṉ. koṭutta peṇṇai maṇam perum vayatil
maṟaittu vaittu,

orumakaḷai yāṉuṭaiyēṉ ulakaḷanta māyavaṉām
tirumakaḷait tāṉeṭuttu ceṅkaṇmāl koṇṭoḷittāy!

eṉṟāḻvā ruñcolla iraṅkit tiruvaraṅkar
ceṉṟeṅkaḷayyar tiruvaṭiyait tāṉtoḻuvār!


āka, yacōtaiyiṉ pāvattil pāṭiya paṭṭarpirāṉai uṇmaiyāṉa aṉṉaiyeṉṟē karuti
ayyaravar tiruvaṭiyait tiruvaraṅkaṉ tāṉ toḻukiṉṟāṉ. pākavataṉ tiruppātat tūḷiyil
cukam kāṇum pākavatap piriyaṉāṉa kītāciriyaṉ, attōṭu nillāmal avar tam tirumakaḷ
pāta malaraiyum toṭukiṉṟāṉ. muṉpu vantu ellōrkkum aruḷiyatu pōtātu eṉṟu
paṭṭar pirāṉ cammantamuṭaiya aṉaivarukkum maṇavāḷaṉāka vantu
mīṇṭumorumuṟai
kāṭciyaḷikkiṉṟāṉ.

nammai yuṭaiyavaṉ nārāyaṇaṉ nampi 159

cemmaiyuṭaiya tirukkaiyāl tāḻtti
ammi mitittu aruntatiyum tāṉpārttu 160

arimutaṉ accutaṉ aṅkaimēlum kaivaittup
pori mukantapaṭip pōtti maṟaiyōrai............

nārāṇaṉukkup perumai "nammai uṭaittal" eṉṟu collum varikaḷai
vēṟu enta neṟiyilum kāṇappeṟōm. cemmaiyuṭaiya tirukkaiyāl ammi
mitittu, aṅkaimēl kaivaittu pori mukarnta cēti vēṟu eṅkēṇum uṇṭō?
param poruḷai "tāḻtti ammi miti"kka vaitta tiṟam tamiḻukku uṇṭu āriyattiṟku
uṇṭō?

accēti kēṭṭu āḻvār maṉamakiḻntu
iccēti vaipavaṅkaḷ eṅkuṅ kiṭaiyātu.

eṉṟu colvatākap pēcukiṟatu kōtai tālāṭṭu. itutāṉ evvaḷavu uṇmai!!

āṇṭāḷ, "vāraṇamāyiram" eṉṟu toṭaṅkum pāṭalkaḷil tirumaṇa vaipavattaip pativu
ceykiṟāḷ. atil viṭṭup pōṉa cila cētikaḷ (details) ittālāṭṭil iṭam peṟukiṟatu.

tāyiṉ col amutu eṉpatu ippāṭṭil terikiṟatu. centamiḻ, tāy col paṭṭu
meṉmaiyākip pōkiṟatu.

cīrāru meṅkaḷviṣṇu cittarnan tāvaṉattil
ērārun tuḷacimullai yēkamāyt tāṉumvaccu 31

vacca payirkaḷukku vaḷaravē nīrpāycci
uccitamāyp payirkaḷcey tukantirukkum vēḷaiyilē; 32

eṉṟu kirāmattu makkaḷ moḻiyil tālāṭṭu pōkiṟatu. mēlum cila utāraṇaṅkaḷ:

nōmpu (nōṉpu); nōṉpu nēttiyāy (nērttiyāy); māyavaṉaip pōtti (pōṟṟi)
āru maṉuppāmal (yārum aṉuppāmal); maṉṟaluñ ceyyāmal vacciruntāl (vaittiruntāl)
kaittalam pattik kalantu (kaittalam paṟṟi); cat puruṭaṉ vārāmal tāmacamāyt
tāṉirukka.
- tāmacam? tāmatam!! vāttimār pulleṭuttu maṟaikaḷ palaōta !!

nāṭṭup pāṭalkaḷukkāṉa taṉi moḻi ittālāṭṭilum olikkiṟatu.

"orumakaḷai yāṉuṭaiyēṉ ulakaḷanta māyavaṉām
tirumakaḷait tāṉeṭuttu ceṅkaṇmāl koṇṭoḷittāy!"

eṉṟu viṭṭu cittar aṉṟu kataṟiyatu ittālāṭṭiṉ vāyilāka iṉṟu nam neñcaik
kalakkukiṟatu.

"ayyar iṇaiyaṭiyait" eṉṟu colvatiliruntu ippāṭal iyaṟṟap paṭṭa
kālattil aiyaṅkār eṉṟa oru pirivu tōṉṟavillaiyeṉṟu terikiṟatu. illaiyeṉil
parama vaiṣṇavarāṉa viṭṭu cittarai aiyaṅkār eṉṟē ittālāṭṭu iyampiyirukkum.
1928-l patippikkap paṭṭu iṉṟu 73 āṇṭukaḷākiṉṟaṉa (2001). ivvōlaic cuvaṭi
patippikkap paṭṭa kālam puttakattil illai. aiyaṅkār eṉṟa pirivu āṅkilēyar
kālattil uruvāṉatu eṉṟu colvar. appaṭiyeṉil ittālāṭṭu āṅkilēyar
varukaikku muṉ eḻutap paṭṭirukkumō?

āḻiniṟai vaṇṇaṉmutal āḻvārkaḷ tāṉvāḻi
kōtaiyarum vāḻikōyilkaḷum tāṉvāḻi
cītaiyarumvāḻi cekamuḻutum tāṉvāḻi.

āḻvārkku aṭiyāṉ
tācaṉ

nā.kaṇṇaṉ mē 27, 2001
jermaṉi.

naṉṟi: patippāciriyar tiru.periyaṉ śrīnivācaṉ putalvar tiru.S.nampi (āḻvār tirunakari)
avarkaḷukku



This page was first put up on May 28, 2001