Project Madurai
Copyright (c) 2001 all Rights Reserved


tirumalaiaNTavar kuRavanjci



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






tirumalaiyāṇṭavar kuṟavañci



Etext Preparation & Proof Reading : Mr. & Mrs. V. Devarajan, Durham, NC, USA
PDF and Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland


(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept
intact.


tirumalaiyāṇṭavar kuṟavañci
(āciriyar yār eṉa teriyavillai)


This text has been entered from 1995 edition (second edition) of the book
by this name published by u.Ve. Swaminatha aiyar Library. This contains
only the verse (moolam) and not the meaning / commentary in the book.
it is not known who is the author of this work. The deity on whom this poem
has been sung is Muruga situated on the hill in the town PaNPuLi in
Tirunelveli district. Last few verses are missing.

pāyiram
kāppu

uccik kaṇapati
(aṟucīrk kaḻineṭilaṭi yāciriya viruttam)

cīrtaṅku paṇpai yūrvāḻ tirumalai muruka ṉīpat
tārtaṅku puyavēṇ mītu tamiḻkkuṟa vañci pāṭa
ērtaṅku kamalam pūtta viṟaiyavaṉ mutalōr pōṟṟum
kārtaṅku mēṉi yuccik kaṇapati kāppa tāmē.
....1

cuntarēcuvarar

cantira vataṉan taṉṉiṟ ṟarukayaṟ kaṇṇi vēṭṭa
cuntarē curaṉpoṟ pātat tuṇaikkama lattai nittam
cintaiyā ṉiṉaintu vāḻttit tirumalaik kuvaṭṭiṉ mītu
vantaruḷ kanta vēṇmēṟ kuṟavañci vaḻutta luṟṟām. ....2

tirumāl mutaliyōr

nilavuvan tulavuñ cōlai niṟaitiru malaimēl vantu
kulaviya kumaraṉ mītu kuṟavañcit tamiḻaik kūṟa
malartaru tiruvai vēṭṭa mālunāṉ mukaṉu mēvum
kalaivaḷar mātu meṉpār karuṇaitan taruḷuvārē.
....3

nālvarum akattiya muṉivarum

naṟṟamiḻk kāḻi vēnta ṉāviṉuk karaca ṉārūrp
puṟṟiṭaṅ koṇṭār tōḻaṉ vātavūrp puṉita ṉalla
coṟmiḻ muṉivaṉṟaṅka ṭuṇaippatap pōtai vāḻttik
koṟṟavēṟ kumaraṉ mītu kuṟavañci kūṟa luṟṟām.
....4

avaiyaṭakkam

aravaṇi parama ṉīṉṟō ṉaruṭṭiru malaimē ṉiṉṟa
kuravaṇi kumaraṉ mītu kuṟavañcit tamiḻnāṉ pāṭi
viravucoṟ pulavōr tammuṉ viḷampuvē ṉeṉṟa ceykai
iraviyā yirattiṉ muṉṉa rilakumiṉ miṉipō lāmē. ....5

maṇitaṉiṉ mācu kaṇṭāṉ māciṉai māṟṟit taṅkap
paṇitaṉi laṇivarnallōr pāṉmaiyeṉ ṟeṇṇi neñcat
tuṇiviṉāṟ ciṟiyōṉpāṭuñ coṟkuṟa vañci taṉṉaik
kuṇameṉak koḷvār kaṟṟōr kukaṉpukaḻ kūṟa lālē.
....6

nūl
kaṭṭiyakkāraṉ varukai
nīrtaṅku kamala mātu niṟaitiru malaiyiṉ mītu
cīrtaṅku kumara nātaṉ cikaramē lulavuṅ kāṭci
pārtaṅku vīti vanta pavaṉiyec carikkai pāṭak
kārtaṅku muḻakkaṅ kāṭṭuṅ kaṭṭiyak kāraṉ vantāṉ.
....7
eccarikkai
(cintu)

tirumaruvu tarumēvu tēvarmuta lōrkaṭamaic
ciṟaiviṭuttuk kāttaruḷcey celvāveccarikkai - ceya ceya
marumalarcceṅ kāvimalai vālacupramaṇiyā
vaṭivēṟ karakkumarā varatāvecca rikkai - ceya ceya
tamiḻmaturaip pāṇṭiyaṉmuṉ capaiyataṉil vātuceytu
camaṇarkaḷaik kaḻuvēṟṟuñ caturāvecca rikkai - ceya ceya
amarar kiḷai vāḻavaittē yacurarkiḷai tāḻavaitta
alarkkuvaḷait tirumalaivā ḻaṇṇalēyecca rikkai - ceya ceya.
....8

murukak kaṭavuḷ pavaṉi varutal
(eṇcīrkkaḻi neṭilaṭi yāciriyaviruttam)

pūvaṉitai taṉakkaḻakār vataṉa māṉa
puṇṭarikap pōtaṉaiya paṇpai mītē
mēvuporuṭ ṭaṉaiyatiru malaiyiṉ mēlē
viḷaṅkiyamut teṉacciṟanta vēṟkainātaṉ
tāvumayi ṟaṉilēṟi yaṉanta kōṭi
caraṟkāla cantiraṉpōṟ ṟaḻaittut tōṉṟit
tēvarkaṇa muṭukkaṇampōṟ cēṉai cūḻat
tiruvulāp pavaṉivantu ciṟakkiṉ ṟāṉē.
....9

(cintu)

pallavi

mayilil vantaṉaṉē - tirumalaikkumaraṉ
mayilil vantaṉaṉē.
(mayilil)

anupallavi

ceyalmikuntiṭu mayilviḷaṅkiya tiṉakalarpalar nikaravē
puyamilaṅkiya kuravalaṅkalveṇ poṭiyalaṅkruta milakavē (mayilil)

caraṇaṅkaḷ

vittiyātarar karuṭarkiṉṉarar
vīṇaiyiṉṉicai muḻaṅkavē
cittaryōkiyar tikkuppālarkaḷ
ceyaceyeṉṟoli muḻaṅkavē
muttamiḻttirup pukaḻicaittiṭa
mūvarpāṭalkaḷ viḷaṅkavē
mattaḷamantavil pēricallari
maṅkalattoli taḻaṅkavē
(mayilil)

pavaḷamoyttaveṇ muttukkuṭaikaḷum
pāṅkareṅkaṇum piṭikkavē
kavaḷayāṉaiyiṉ vāciyiṉṉolikaḷāyk
kakaṉavaṇṭamum veṭikkavē
tavaḷavāṇakai vāṉarampaiyar
tātattāveṉa naṭikkavē
kālaikūrntuveñ cūrartaṅkiḷai
kalaṅkiyēneñcu tuṭikkavē.
(mayilil) ....10

taricitta mātarnilai
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

ayilēṟu tirukkarattā ṉallēṟu kuvaḷaimalai
aṇṇal tōkai
mayilēṟip pavaṉivarak kaṇṭumaṭa vārtaṅkaḷ
maṉamā lēṟip
puyalēṟu kuḻalcariyap pūvēṟu vaṇṭicaikkap
poṟpūṇ miṉṉak
kayilēṟu vaḷaicariyap paruvamiṉṉā revarumvantu
karutuvārē.

....11

(cintu)

tōkai mayiṉmicai mēvuṅ kumaraṉaik kaṇṭu - maṉa
tōkai yuṭaṉmayiṟ cāyalaṉ ṉārmayal koṇṭu
(1)
ōkai tarupara mēkara ṉēyiva ṉpor - avaṟ
kōṅku maḻumāṉkait tāṅkuntuṭi yeṅkē yeṉpār. (2)
tēkamai mēkat tiruneṭumāliva ṉeṉpār - eṉṉiṟ
ceṅkaiyi lāḻiyuñ caṅkuñ ciṟakkumē yeṉpār. (3)
mākam pukaḻum pitāmaka ṉāmiva ṉeṉpār - aṉṉa
vākaṉa muttamiḻ vāṇiyum pūṇumē yeṉpār.
(4)
mēkan tavaḻun tirumalai mēviya vēlaṉ - eṅkaḷ
vittakaṉ muttuk kumara cuvāmi yeṉṟār.
(5) ....12

kāmavalli varutal
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

tirumalai vēṇmuṉ ceṉṟu cērkalai va@ai$yuñ cōrntu
perumayal koṇṭu kāmappēy toṭa virakat tīyai
orumalait teṉṟaṉ mūṭṭa vuruvili nāṇaip pūṭṭa
marumalark kuḻalcēr kāma valliyāñ celvi vantāḷ.
....13

kāmavalliyiṉ varuṇaṉai
(cintu)

iruṇmaṅkuṉ mikavantu kuṭikoṇṭu niṟaikiṉṟa
kuḻaliṉāḷ - katir
eḻupoṉka ṭikaicantra tilakañcey nutaleṉṟa
eḻiliṉāḷ.

(1)
karuvaṇṭu kaṭuvaṇṭu kuḻaikaṇṭu porukeṇṭai
viḻiyiṉāḷ - nal
kaṉiyiṉco lamutuṇṭu payilkiṉṟa kiḷiyeṉṟa
moḻiyiṉāḷ.

(2)
aruṇak katirtulaṅku maṇipoṟ paṇipuṉainta
kuḻaiyiṉāḷ - kumiḻ
ataṉaip poruvutuṇṭa maṇimut taṇiciṟanta
voḷiyiṉāḷ.

(3)
karupoṟ paṇipuṉaintu kamukat tiṉaiyaṭarnta
miṭaṟṟiṉāḷ - nalla
taruṇap paruvamaṅkai varaiyaip poruvu koṅkait
taṭattiṉāḷ.

(4)
iravuk katipaṉeṉṟa vayirat toṭiyilaṅku
kaiyiṉāḷ - mataṉ
iṉituṟ ṟiṭunitampa maravat tiṉilicainta
paiyiṉāḷ.

(5)
perumait tukilpuṉaintu tuṭipoṟ koṭiyicainta
iṭaiyiṉāḷ - ciṟu
piṭiyep paṭinaṭanta tataṉaip poruvukiṉṟa
naṭaiyiṉāḷ.

(6) ....14

(vēṟu)
tēmaruvu meyyaḻaku tōṇavē
tēvarampai mārmaṉatu nāṇavē
kāmaraca valliyeḻil kāṇavē
kātaṉmiñci vēlaṉmayal pūṇumē.
....15

kāmavalliyiṉ varukai

pallavi

valli vantaṉaḷē-eḻiṟkāma
valli vantaṉaḷē
(valli)

anupallavi

villaip porunutal mullaik kiṇainakai
vallut tuṇainakil celvik kiṇaiyeṉa (valli)

caraṇaṅkaḷ

koṅkai yiṇaimata tumpi yetirttiṭa
kūntaliṟ ṟumpikaḷ pāṭa lolittiṭac
ceṅka ṇeṉun tumpi mēlē tuḷaittiṭat
tēṉicai yāṭavar tammai vaḷaittiṭa (valli)
(1)

cintura rēkait tilakan tikaḻttiṭac
cēlviḻi vēṉmata vēḷai yikaḻntiṭac
cantaṉa mañcaḷ cavātu kamaḻntiṭac
caraca vilācavul lācam purintiṭa.
(valli) (2) ....16

kāmavalli murukakkaṭavuḷait taricittal

(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

cōlaiyiṉ ṟalattiṉ vanta tōḻimā ruṭaṉē kūṭa
mālaivār kuḻalcēr kāma vallipan taṭittu niṉṟa
vēlaiyil vēlai yēnti meyyoḷi taḻaitta nīlak
kōlamā mayiṉmī tēṟik kumaraṉai varakkaṇ ṭāṉē.
....17

kāmavalli viṉāvutalum tōḻiyar viṭai yiṟuttalum

(āṉantak kaḷippu)

viṉā

vittāra māmayi lēṟip - paṇpai
vītiyil vantava rārcollu peṇṇē (vittāra)

cittāti cittaraip pōlē - uyar
tēvar kuḻāṅkaḷu mēyoru kālē
cattāti tāḷamuḻaṅkap - pēri
callari kaṇṭaimat tāḷan taḻaṅka
muttāra mālaikaṇ miṉṉa - atil
muppuri nūṉmalar mālaikaṇ miṉṉa
mattāran tiṅkaḷ tikaḻac - ceṉṉi
vaittavaṉ puttira ṉeṉṟu pukaḻa
(vittāra) (1)

cīrmatu raippati pōṟṟat - teṉṉaṉ
tīppiṇi taṉṉaiveṇ ṇīṟṟiṉā lāṟṟi
nīrmicai yēṭeti rēṟṟi - vantu
nērcama ṇarkaḷai vēroṭu māṟṟip
pārmicaic caivan taḻaikka - vēṟu
palcama yattava rellā miḻakkat
tārmaṇac cōlaiccī kāḻi - vanta
campanta mūrttitaṉ cāyalaip pōlē (vittāra)
(2)

viṭai

tirunakarai vīṭṭucaṅ kāraṉ - taṉṉai
niṉaittō ruḷatti ṉiṟaintaciṅ kāraṉ
kurumati cūṭukaṅ kāḷaṉ - tanta
kumaraṉṟey vāṉai kuṟattipaṅ kāḷaṉ
tarumalar vāṉavar peyyum - kumpa
campavaṉ vantu patantuti ceyyum
tirumalai muttuk kumāra - cuvāmi
ceṅkatiṟ vēṟkarac cēvaka ṉammā.
(3) ....18

kāmavalli mayalkoḷḷutal
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

cītaraṉ ṟiruvaṉ ṉārka ṭirumalai muruka ṉeṉṟa
pōtiṉiṉ mayaṅki vīḻnta pūṅkoṭi kāmavalli
mātaimā ṉārkaḷ kaiyāṉ malaraṇai mītē cērttit
tātavar paṉinīr peyyat taḻaleṉṟu kaḻalkiṉ ṟāṉē.
....19

kāmavalli iraṅkal

(cintu)

mayaṅki ṉēṉyā ṉācai koṇṭēṉ
mayilil vanta varaiyuṅ kāṇēṉ
puyaṅkaḷ paṉṉi raṇṭuṅ kaṇṭēṉ
pūṇṭu koṇṭa vaḷaiyuṅ kāṇēṉ
tayaṅku māṟu talaiyuṅ kaṇṭēṉ
tāti yāṟu talaiyuṅ kāṇēṉ
ceyaṅkoḷ kāvit tiruma laivāḻ
cēnta ṉeṉṉaic cērntilāṉē.
....20

kāmavalli teṉṟalai nōkkik kūṟutal
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

tōkaimēl vanta vāla cuppira maṇiyaṉ ṟaṉmēl
mōkama tāki yāka muḻutumē pacantēṉ ṟaṉmēṟ
cikara vaṭavait tīppōṟ caṇṭaveṅ kāḷam pōla
vēkamāyt teṉṟa lēnī vempuli yeṉap pāyntāyē. ....21

(kaṇṇikaḷ)

cantaṉac cāralil vantu piṟanteḻu teṉṟalē - tamiḻ
taṉṉiṟ paḻakiyum vaṉmat tuṭaṉvantāy teṉṟalē
centaḻal pōlvantu vanteṉaik kāyātē teṉṟalē - koṭun
tīya virakāk kiṉiyai yeḻuppātē teṉṟalē
mantarak koṅkai malayameṉ ṟeṇṇātē teṉṟalē - eṉṟaṉ
mālaik kuḻaṉmalarc cōlaiyeṉ ṟeṇṇātē teṉṟalē
kottalarc cōlait tirumalaiyāṉṟiru muṉṉamē - ceṉṟu
kūṭik kulāvi makiḻaccey vāyiḷan teṉṟalē.
....22

cantiraṉai nōkkik kūṟutal

cītaḷap pāṟkaṭalāramu tāmeṉat tiṅkaḷē - vantum
tīkkati rāykkuṇa mēṉpaṭait tāytalait tiṅkaḷē
nītamaṉ ṟēkurutāra maṇantāyē tiṅkaḷē - neṟi
nillāta tāṟpakaṟ cellā tavaṉāṉāy tiṅkaḷē
pūtalan tōruṇai yirāmaṉeṉ ṟārkaḷē tiṅkaḷē - kallaip
pūṅkoṭi yāycceyta pāṅkuṉak killaiyē tiṅkaḷē
mātuṭaṉ kūṭap piṟantu maṟantāyē tiṅkaḷē - tiru
māmalaik kanta cuvāmimuṉ celluvāy tiṅkaḷē.
....23

maṉmatōpālampaṉam
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

tiṅkaḷiṉāṉ maticōrntēṉ kalaicōrntēṉ kaivaḷaikaḷ
cērac cōrntēṉ
aṅkamelām pacantunontē ṉaṇṇaṟiru malaivēḷvan
taṇaiyā ṉeṉmēl
maṅkuleṉun tumpiyiṉmēl vacantaṉmē lulavivarum
vacantānīyum
koṅkalarpūṅ kaṇaiterintu poraniṉṟā leṉṉaveṉṟu
kūṟuvēṉē.

....24

irati maṉmataṉē - tirumakaḷ
īṉṟa maṉmataṉē - vacantaṉṟēr
ēṟu maṉmataṉē - karuppuvil
ēntu maṉmataṉē

caramalar mataṉē - matikkuṭai
taṉilvaru mataṉē - pētaiyar
tamaipporu mataṉē - poruvatu
tāṉvacai mataṉē

uruvili mataṉē - eṉatuṭal
uruvili mataṉē - pakaikketir
uyarcivaṉ mataṉē - etirntava
ṉōṭetir mataṉē

varutiṟal mataṉē - uyartiru
malaikkuka ṉuṭaṉē- uṉṟiṟal
vaṉmaiyaik kāṭṭik - kaṇaimalar
māripey mataṉē.

....25

tōḻimār viṉavutalum kāmavalli viṭai kūṟutalum
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

kaṉṉalvār cilaimatavēḷ kaṇaiyiṉā luṭaintēṉē
kāvā yeṉṟāy
eṉṉamāl koṇṭavakai yentavakai vantavitam
ivaitān tanta
maṉṉavarā raṉṉavarpē reṉṉaveṉṟu miṉṉārkaḷ
maṟittuk kēṭkat
tuṉṉumayiṟ kāmavalli taṉṉuṭaiya maiyaṟaṉaic
collu vāḷē.

....26

(cintu)

tirumayili lēṟivanta murukaṉaināṉ kaṇṭukoṇṭa
ceytiyumāl koṇṭatuvuñ ceppuvaṉkēḷ cakiyē
oruvēlai vaittavaṉai varuvēlai kaṇṭavuṭaṉ
olivēlai yeṉapporavum peruvēlai paṭaittāy

aṟuḷilaku māṟumuka meyyaṉaināṉ kaṇṭumayal
āṟutalkā ṇātorupō tāṟumukamāyk koṇṭēṉ
marumaṉaca vācamalar mukaṅkoḷcaki yētiru
malaimurukaṉ ṟarumayalkoṇ ṭuḷamelintēṉ cakiyē.
....27

tōḻi kūṟṟu
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

vācattār malarcceṅ kāvi malaikkumarēcaṉ ṟātai
kācaṟṟā ṉiṟaicci yuṇṭāṉ mātuvaṉ kaṇica vāṉō
pācattāṟ kaṭṭu muṇṭāṉ marukaṉmēṟ pāvai nīmāl
pēcattāṉ vaḻakku muṇṭō peṇmati piḻaiyeṉṟāṉē. ....28

(cintu)

kāmaraca vallimiṉṉē tirumalaivēḷ tātai
kālkoṇṭa paṇitalaiyiṟ koṇṭucaṭaip paṭṭē
īmamatil naṭamāṭu pittaṉavaṉ ceyti
īṉṟatāy muḻunīli tamayaṉmaṇa millāṉ
māmaṉeṉṟā lāyaṉeṉṟār māṭumēyt tiruntāṉ
maiyaltanta māppiḷḷaiyō cīralaivāyc ceṭṭi
tāmavaṉa vēṭaṉuṟu piṇimukamēṟ koṇṭum
cattiyeṭut tētirintāṉ ṟaṉmēl mālkoṇṭāy.
....29

kāmavalli kūṟṟu
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

murukavēḷ kulattaiyellā muṟṟinī paḻippuc coṉṉāṟ
perumaicē rulaka muṉpōṟ pēcumō pēca voṇṇā
tarumaṟai yāluñ cēṭa ṉālumē yaritā mēṉmait
tirumalai murukaṉ kīrtti terintatu ceppak kēḷāy. ....
30

murukavēḷ perumai

(cintu)

aṉurāka valli makamēru villi
aruḷtaru putalva ṉarumaṟai mutalvaṉ
muṉametir cūraṉ muṉaiyaṭu vīraṉ
mummatat tumpi mukaṉṟuṇait tampi
caṉakāti vētaṉ ṟutiñāṉa pōtaṉ
aruṭkuṇa cīlaṉ muṉikkaṉu kūlaṉ
tiṉaivaṉa vācam vaḷarvalli nēcaṉ
tirumalai murukaṉ perumaiya nēkam.
....31

tūtu cella vēṇṭutal
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

eṉṟivai palavuṅ kūṟi yeṉporuṭ ṭāka miṉṉē
ceṉṟunī tūtucollit tirumalai murukaṉ mārpil
oṉṟiya kaṭappa mālai yuṇmaiyā vāṅki yeṉpāl
veṉṟiyāy varutalvēṇṭu meṉkulak koṭimiṉ ṉāṉē. ....32

pallavi

tūtucol laṭiyō māṉē - viraiviṉiṟpōyt
tūtu collaṭi māṉē
(tūtu)

anupallavi

pūtalam paravu paṇpai mītukanta nātaṉmuṉṉē (tūtu)

caraṇaṅkaḷ

attanā rīcartaru putraṉvaṭi vēlaṉoru
citramayil mītilvaru muttaiyaṉ muṉamēceṉṟu (tūtu) (1)

intraṉmuṭi cūṭavara vintaṉ muta lōṟparava
vantaruḷ cey vēlaṉeḻiṟ kantaṉ muṉamēceṉṟu (tūtu) (2)

pāviṉañ ciṟantilaku cēvalaṅ koṭimaruvu
kāviyaṅ kiriyiṉmicai mēvukanta nātaṉmuṉṉē (tūtu) (3)
....33

(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

maṟucamaya māṉacamaṇ vañcamaya vātikaḷai maṟuttī rāṟu
peṟucamaya mītiṉilē puṟaccamaya māṟakaṟṟip pēca mēlām
aṟucamaya māṉavaṟṟu ḷaruṭ camayañ caivameṉṟē aruḷcey vēlaṉ
uṟucamayam pārttumikkā yorucamayañ colluvaṉkēḷ uṟṟu māṉē.
....34

(cintu)

tēvarpaṇi kāvimalai murukaṉukkup pūcai
tiṉamāṟu kālamati lapiṭēkam nālu
āvaluṭa ṉaippaciyun taimātan taṉilum
avaṉitoḻun tiruvulāp pavaṉiperuṅ kūṭṭam
mēviyavai kāci vicākanāḷ taṉṉil
mikkāka vapiṭēka viḻācciṟappu mayilē
pāvalarum pūvalarum pāṭaluṭa ṉāṭaliru
pālilaruñ cāyaraṭcai koluppārkkum potukkāṇ
....35
ākamattiṉ mikkāṉa kāraṇattiṉ paṭiyē
aruccaṉaicey caṅkaranā rāyaṇeṉavē tiyaṉum
mēkanikar kātalaṉco lāticuppi ramaṇiyaṉ
mēṉmaipeṟu vikkirama pāṇṭiyavē tiyaṉum
pākamatil niṉṟunī pārātaṉai ceyvār
pakaravuṅ kūṭātu kālacanti purintē
ēkameṉat taṉittirukkum vēḷaiyiṟṟū turaittē
eḻiṟkaṭappa mālaitaṉai vāṅkivā cakiyē.
....36

kāmavalli kūṭaṟcaḻi pārttal
(koccakak kalippā)

vēlaiyaṇi vēḷkuvaḷai veṟpiṉmuru kēcartanta
mālaimikat tāṅkimalar mālaivarak kāṇāmaṟ
cōlaitaṉiṟ kāmavalli cōkamuṭa ṉēmuyaṅkik
kōlaviḻi nīrcoriyak kūṭalvaḷaik kiṉṟāḷē.
....37

(cintu)

pūmakaḷpati nāmakaḷ patiyoṭu
puranta rartoḻa varantaru tayaviṟai
pūrntu ṇarkkaṭam pēntiya mārpiṉar
pōrceyu mayilvīrar
kōmaḷamuṟu cāmaḷai pālar
kuñcarikuṟa vañci maṉōkarar
kurupa rarkukar kūṭuva rāmeṉiṟ
kūṭalē kūṭāyō.

....38

iraṅkal
(maṭakku)

ōṅki yēvaḷara cōka mēpacan
tōṅki mēluṟṟa cōkamē
pāṅku cūḻnta kālai yēmaiyaṟ
pāram pāreṉ kavalaiyē
pūṅka ṉēyañ cukaṅka ḷēyoru
pōtu tāṉañ cukaṅkaḷē
tēṅkoḷ kāvit taṭat tuḷāṉvantu
corntu tīpaṅ koṭuttilāṉ.
....39

kuṟatti varukai
(kaṭṭaḷaik kalittuṟai)

kaṉattiṟ ciṟanta kuḻaṟkāma vallitaṇ kāviṉmicai
iṉattaip pirintiṭu māṉpōṉmayaṅkiya vēlvaitaṉṉil
aṉattiṟ ciṟanta naṭaikāṭṭi māmayi lāmeṉavē
vaṉattiṟ ciṟanta kuṟattimiṉ ṉāḷaṅkaṇ vantaṉaḷē.
....40

(nilaimaṇṭila vāciriyappā)

taṇkatir virinta veṇkayi lāya
veṟpiṉi lutitta poṟpoṟu nīlam
mukiḻtaru kāvi tikaḻtiru malaiyāṉ
māmaṇit tiraḷum vaṉpulip paṟaḻum
tēmalart taḷirun teṇṭiraik karattāl 5

vāṉiru nitipōl makiḻntiṭa vutavi
nāṉilam purakku naṉṉati yāḷaṉ
poṉṉiṟat tiruvum pūntuṇart taruvum
maṉṉiniṉ ṟōṅku vaṭavāriya nāṭṭāṉ
āṭalvaṇ ṭolikku maṇṭarka ṭutikkum 10

pāṭalvaṇ ṭicaikkum paṇpaimā nakarāṉ
cūrkiḷai neñcan tuṇukkuṟa vāṉōr
cīrpeṟat tōṉṟuñ cikaṇṭivem pariyāṉ
veṇmati maruppu viḷaṅkiṭa mukilpōṟ
taṇmata maḻainīrt tāraikaḷ peyyum 15

varaiyeṉa vōṅki vaḷarntavā raṇattāṉ
viraitaru kaṭappa meṉmalar mālaiyāṉ
vāṉvarai yuyarnta vāraṇak koṭiyāṉ
mēṉmaimum muracum viḷaṅkiya vācalāṉ
aṇṭamyā vaiyiṉu māruyir tōṟum 20

koṇṭiṭu niḻaṟpōṟ kulaviya vāṇaiyāṉ
aṉpartam muḷḷat tiṉpuṟu perumāṉ
aṭiyaṉaik kākkum vaṭivayiṟ kumaraṉ
vaṇpukaḻ pāṭi veṇpoṭi pūci
veñcara viḻimī tañcaṉan tīṭṭik
25

kuṉṟeṉa vaḷarnta koṅkaiyiṉ mītil
oṉṟiya pāciyuṅ kuṉṟiyum puṉaintu
paṭṭuṭai maruṅki loṭṭiya kūṭaiyum
māttiraik kuṟiteri vēttirak kōlum
vēlviḻi nayappum pāṉmoḻi viyappum 30

mēṉakai yuruvaci māṉviḻi yarampai
tuticeyat tiṭamā yaticayat tuṭaṉē
mālkoḷu maṭavār maṉattuya raṭaṅka
mēlaṇi yuṭukkum viḷaṅkiṭat toṉittē
ulakelān tutikkun tilakamā yilaki 35

mātarka ṇiṉaitta maṉakkuṟi mūṉṟu
pōtiṉum varuṅkuṟi pōṅkuṟi meykkuṟi
vēntarkaḷ kaikkuṟi virumpiṉōr moḻikkuṟi
pāntamāy vakaiyāyp pakarntiṭuṅ kuṟiyē
tiṟattuṭaṉ colluṅ kuṟattivan taṉaḷē. 40
....41

pallavi

kuṟatti vantaṉaḷē - tirumalaik
kuṟatti vantaṉaḷē
(kuṟatti)

anupallavi

maṟatti yiṉcolai yuṟutti mañcuṟu
niṟatti vañciyar tiṟattai miñciya (kuṟatti)

caraṇaṅkaḷ

allai nērkuḻal keṇṭai pōlviḻi
mullai vāṇakai toṇṭai vāyitaḻ
villai nērnutal kaṇṭu pōṉmoḻi
celvi pōleḻil koṇṭu mēviya (kuṟatti) (1)

taṅka malainikar koṅkai yaṇipaṇi
taṅki yoḷikaḷ viḷaṅkavē
ceṅka ṇaṭukuḻai tiṅka ḷoḷinikar
ceṅkai yaṇivaḷai muḻaṅkavē
aṅka milakiya ciṅka nikariṭai
aṅka ṇaṇitukil tulaṅkavē
toṅka laṇikuḻaṉ maṅkul ceṟitaru
tuṅka virati mayaṅkavē.
(kuṟatti) (2) ....42

(koccaik kalippā)

cittarpaṇin tēttavaruñ cevvēḷ kuvaḷaiveṟpiṟ
kottalaruṅ kūntaṟ kuṟattimati yāṉaṉattil
muttai nikartta mukiḻppavaḷa vāyicaitāṉ
puttamutō tēṉō pukalavari teṉṟārē.
....43

pallavi

kuṟicolla vantāḷē - kuṟatti
kuṟicolla vantāḷē
(kuṟi)

caraṇaṅkaḷ

uṟukāma valli peṟukāma nōyāl
maṟukāmal mālai karukāmal mēvak (kuṟi)
(1)

kiñcuka malarvā yañcuka moḻiyāḷ
neñcaṟu mayaṟkē cañcīvi pōlak (kuṟi)
(2)

varuviṭa viḻiyā ḷirukuṭa mulaiyāḷ
perukiya mayaltīr murukaṉai mēvak (kuṟi) (3)
....44

kāmavalli kuṟattiyai viṉāvutal
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

centiru niṟainta paṇpait
tirumalaik kuvaṭṭil vāḻum
kantavēḷ pukaḻaip pāṭik
kalaimati pōlē tōṉṟi
vantiṭuṅ kuṟatti taṉṉai
vaḷarkāma valli nōkki
vintaiyāy vantā yenta
veṟpunī viḷampeṉ ṟāḷē.

....45

kuṟatti malaivaḷam kūṟutal
(cintu)

kōṅkameṉuṅ kaṉṉimulaikkoṅkumuki ḻarumpak
koḻunaṉeṉum vēṅkaimalarp poṉcorintu virumpap
pāṅkucempoṉ vāṅkukaipōṟ kāntaṇmukiḻ viriyap
pāntavarkaḷ pōlvaṇṭu tūtucollit tiriya
mūṅkileṉuṅ kiḷaikaṇmutta mūraltaṉai vaḻaṅka
muṟaimuṟaiyē vāttiyampōṉ mummatamā muḻaṅkat
tēṅkamaḻu malarppaṇaikaḷ tāṅkupoḻi lōṅkum
ceṅkuvaḷait tirumalaitā ṉeṅkaṇmalai yammē.
(1)

cantitoṟuñ cintamutta mīnteṉakkāl vīcum
cātikiḷai mītukiḷi vētamuṟai pēcum
mantikaṉi koṇṭumata tantiyiṉmēṟ cāṭum
vāṉulakiṉ pūveṭuttuk kāṉavarkaḷ cūṭum
antitoṟu main tuvakait tuntupikaṇ muḻakkum
āṟṟoliteṉ kāṟṟolivāṉ mēṟṟicaiyaip piḷakkum
centamiḻmā muṉimakiḻntu cantatamum pōṟṟum
ceṅkuḷait tirumalaitā ḷeṅkaṇmalai yammē.
(2)

pūviṉmatuk kuṭittuvaṇṭu mēviyicai paṭikkum
poṅkumata tumpiyumpar maṅkuṟaṉaip piṭikkum
kāviṉmicai yeṅkaḷkulap pāvaiyarkaḷ kūṭṭam
kāttiruntu vēṉmurukar pārttaruḷu nāṭṭam
vāvitaṉiṟ ṟiṉaṅkuvaḷaip pūviṉmuki ḻarumpum
maṇṇavarum viṇṇavaru naṇṇimikat tutikkum
tēvarmutaṉ mūvarkaḷu māvaloṭu pōṟṟum
ceṅkuvaḷait tirumalaitā ṉeṅkaṇmalai yammē.
(3)

maṇṇiṉvaru kaṇṇeṉavē vantuveḷi pārkkum
vāṉulakuk kēṟivaru mēṇiyeṉac cērkkum
taṇṇaḷiyāl maṇmaṭantai taṉkaiyeṉa vaḷarntu
taṇṇilaviṉ maṟuttuṭaikkun takaimaiyeṉak kiḷarntu
viṇṇulavum peṇṇiṉaṅka ḷēṟiviḷaiyāṭa
mēṉmaiyeṉa vōṅkiyeḻil vāyntakaḻai yāṭum
tiṇṇamuṟum yāṉaimatam vīḻaruvi yiṟaikkum
ceṅkuvaḷait tirumalaitā ṉeṅkaḷmalai yammē.
(4)

āṉaimarup peṉṉumveḷḷi vēlipuṭai tutaippār
ataṉaṭuvil vēṭarpoṉpōṟ centiṉaiyai vitaippār
kāṉamarai pāynteḻuntu vāṉiṉati tōyum
kārmukilai vēḻameṉak kōḷarimēṟ pāyum
tāṉamata māmuḻakkak kuṉṟametir muḻakkum
tarukuṟavar villoliyuñ cilloliyuṅ kiḷakkum
tēṉulavu mañcariyiṟ cañcarikam pāṭum
ceṅkuvaḷait tirumalaitā ṉeṅkaṇmalai yammē.
(5)

kuravameṉum pāvaitaṉak kaḻakumaṇam pēṇik
kuṟavarciṟu makaḷirnava maṇikaḷatiṟ pūṇa
aravamatu paṇamvirittu maṇiviḷakkup piṭikka
āvaluṭaṉ mayiṉaṭikkap pūvaikavi paṭikka
viravimukiṉ muḻavatira matutārai vārkka
vēṭṭamaṇa vāḷaṉeṉa meṉṟaḷirkkai yēntit
tiramuṟavē tiṉantōruṅ kaliyāṇañ ciṟakkum
ceṅkuvaḷait tirumalaitā ṉeṅkaṇmalai yammē.
(6)

kaṉakavarai villitaru kumaraṉeṉac collik
kayilaimalai tantataṉpēr payilumalai yammē
caṉakarmuta lōrvaṇaṅkum perumaimalai yammē
catumaṟaikaṇ muṟaiyiṭuñcol niṟaiyumalai yammē
paṉakamaṇi yiraviyeṉa viravumoru pālil
paṇaimaṇika ṇilaveṉavē yulavumoru pālil
tiṉakaraṉṟērk kutiraipuṉa luṇṭutakai yāṟum
ceṅkuvaḷait tirumalaitā ṉeṅkaṇ malai yammē.
(7)

muṉikaḷtaṉ cirukkavoru pāvamuṉikaḷ tiriyum
muttirukkum peṟṟiruppār muttirukkuṅ kiḷaiyār
vaṉitaiyarkaḷ kaṟpuneṟi vaṉitaṉaiyē nikarkkum
vaṇṭolikkun taṇṭalaikkuḷ vaṇṭolikkun taṭattil
kaṉivukoṭu mēlpāliṟ kaṉikaiyeḻu pērkaḷ
kāttiruppar nīlamalar pūttirukku mammē
paṉimatiyan tavaḻcaṭaiyāṉ paṉipākat tuṭaiyāṉ
paḻaṅkayilaik kiṇaiyeṅkaḷ ceḻuṅkuvaḷai malaiyē.
(8) ....46

kāmavalli nāṭṭuvaḷam viṉāvutal
(aṟucīrkkaḻi neṭivaṭiyāciriya viruttam)

ceṅkaiyiṉ malaruṅ kaṇṭēṉ ṟēṅkuḻaṟkāṭuṅ kaṇṭēṉ
koṅkaiyiṉ kōṭuṅ kaṇṭēṉ malaiyiyaṟ kōlaṅ kaṇṭēṉ
paṅkayā caṉattō ṉāti paṇitiru malaiyiṉ mēvu
naṅkaiyē kuṟappeṇ ṇēyuṉ ṉāṭṭiya ṉaviṟṟu vāyē.
....47

kuṟatti nāṭṭuvaḷam kūṟutal
(cintu)

muṇṭa kāciṉi veṇṇiṟak koṇṭal
munnī ruṇṭumai māleṉa mīṇṭu
koṇṭa poṉmakaṇ mārpiṉaṉ miṉṉaik
kulāvu caṅka muḻakkiṭi yeṉṉap
paṇṭu tāṉciva pūcaṉai ceyyum
pāṉmai yeṉṉap paruppatañ cārntu
maṇṭa līcurar koṇṭāṭa vāṉam
vaḻaṅku vārivaṭa vāriya nāṭē.
(1)

pārati niṟac collaivi taittunaṟa
pārma ṭantai yiṭattaṅ kuritteḻa
ērta ruñcelvi pōla voḷimiṉṉa
imaya māteṉa nelvaḷarn tōṅkuṟac
cīrta ḻaittiṭa muppat tiraṇṭaṟam
ceytu mēṉmai ciṟantiṭuñ ceynnala
māri yōṅka viḷaintiṭu cāliyai
vaḻaṅku meṅkaḷ vaṭavāriya nāṭē.
(2)

ceyyiṟ pūtta kamalaṅkai yeṉṉac
ceḻuṅku mutaṅkaḷ vāyviṇṭu colla
meyye ṉāviḻi nīlaṅkaḷ kāṭ
viḷainta cālikaḷ muttañ coriyat
tuyya vālvaḷai yeṅku muḻaṅkaveṇ
tūvi yaṉṉaṅka ḷāṭal viḷaṅka
vaiya mēḻum pukaḻntiṭu kīrtti
vaḻaṅku meṅkaḷvaṭa vāriya nāṭē.
(3)

cennel kaṉṉa leṉavaḷarntēṟac
ciṟanta kaṉṉal kamukottu mīṟat
tuṉṉu pūkaṅkaḷ vāṉait tuḷaikkac
cuvarkkat tōrpayaṅ koṇṭu tiḷaikkac
ciṉṉa māṅkuyil vāyviṇṭu kūvac
cilīmu kammalart tēṉkompiṟ ṟāva
maṉṉu cōlaik kuḻāñciṟan tōṅki
vaḻaṅku mēṉmaivaṭa vāriya nāṭē.
(4)

karuppu villi koṭiveṭi yuntak
kamukiṟ pūtta paḻattiṉaic cinta
parutta vāḻaip paḻattiṟ puṭaittup
palāviṟ ṟūṅkum paḻattai yuṭaittut
tiruttu tēṟal puṟaviṉiṟ pāyntu
ceḻikka nārai cuṉaikkayaṉ mānta
maruttu ṟaipoḻi leṅku neruṅki
vaḷaru mēṉmai vaṭa vāriya nāṭē.
(5)

kāviṉ mukkaṉi yaikkaru manti
kaḷippa vāṉaraṅ kaiyiṟ koṭukkap
pūvai yēḻicai koṇṭu paṭikkap
puḷiṉa mītu cikaṇṭi naṭikka
mēvu caṅkoli vāṉa miṭikka
miṭainta cōlai malarkaḷ veṭikka
vāvi mātar malarppan taṭikka
vaḻaṅku meṅkaḷ vāriya nāṭē.
(6) ....48

(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

perunāṭṭi yañciṟanta pemmāṉṟaṉ ṉiṭattamarnta
pirāṭṭi yīṉṟōṉ
tarunāṭṭi yumparkiḷai taṉaināṭṭip paṉṉiraṇṭu
calacam pūtta
tirunāṭṭam paṭaittakantaṉ ṟirunāṭṭiṉ ciṟappuraikkat
teviṭṭā tammē
marunāṭṭu malarkkuvaḷaic cuṉaittīrttan talamakimai
vakukkak kēḷē.

....49

tala makimai
(cintu)

vāṉiṉvaḷar kaṅkaiyeṉum vāṉcuṉaiyiṉ taṅkai
maṇakkuvaḷaip pūmakimai vakukkavari tammē
nāṉciṟitu terintavakai naviṟṟuvaṉkēḷ vāṉa
nāṭataṉiṟ pūttilaku pūvatukā ṇammē
mēṉmaiyeḻu kaṉṉiyarkaḷ vēṉmuruka ṉaruḷāl
viḷaṅkucuṉai mītuvantu vaḻaṅkuvarkā ṇaritāyt
tēṉmaliyuṅ kuvaḷaimalar tiṉantōṟum pūtta
tirumalaiyiṉ ṟalamakimai ceppavari tammē.
(1)

muttarmuta lōrmatikku mukyatala mammē
muttalamu nittiyamun tuttiyañcey talamē
cuttamuṟu kukaiyiraṇṭu mēlpāṟkīḻ pālil
tulaṅkumatiṟ ṟayilanati cuṉaiyuḷatoṉ ṟataṉpāṟ
cittarmuṉi vōrkāya cittipuṉain tiruppār
tēvarkaḷu mūvarkaḷun tiṉantiṉañcañ carippār
kottalavu paramoṉṟu pērillāt taruvāḻ
kuvaḷaimalait talamakimai kūṟavari tammē.
(2) ....50

kāmavalli murukavēḷ kulattai viṉāvutal
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

vāviyiṉ ciṟappu nīla malartaruñ ciṟappu mēṉmaic
cēvalaṅ koṭici ṟanta tirumalaic ciṟappuṅ kēṭṭēṉ
tāviya mayilpōṟ cāyaṟ ṟarukuṟak koṭiyē vaivēl
mēviya karattuc cevvēḷ kulattiṉai viyampuvāyē.
....51

kuṟatti kūṟutal
(cintu)

kāvimalai murukapirāṉ mēvukulaṅ kēḷāy
kaṟpakakkāt tēvariṉu naṟkulaṅkā ṇammē
tēviyeṇṇāṉ kaṟamvaḷartta pāvaitaṉai vēṭ
celvanaka rīcarukkut tirukkumara ṉammē
pūvulakai yaḷantaneṭu māṟaṇakkum vāṉaip
purattaruḷum purantaraṟkum pukaḻmaruka ṉammē
@ē$vurumpat tumpimuka ṉāvaṟuṇait tampi
vīramoympaṉ mutalōrkkōr tamaiyaṉiva ṉammē.
(1)

mataṉaṉukkuñ catumukaṟku maittuṉaṉkā ṇammē
māṟaṉukku yimayamalai maṉṉaṉukkum pēraṉ
atikakula meṅkaḷkulat tutittavaḷḷik koṭikkum
aintaruvā rintiṟaṉār tantateyvap piṭikkum
itamuṭaṉē maṉatukanta putuvaimaṇa vāḷaṉ
eppoḻutum poṟpatattai yēttuvārkaṇ ṇāḷaṉ
katiyulavu tirumalaivēṉ murukaṉkiḷai vaḷattaik
kāciṉiyō rippaṭiyē pēcuvarkā ṇammē.
(2) ....52

kāmavalli viṉāvutal
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)
ciṟpa vaṭivēṟ kantaṉ ṟirumalaik kumaraṉ cīrtti
aṟputam pāṭi mēvu maruṭkuṟak koṭiyiṉ ṉāḷē
poṟpuṟu puvaṉa mītu pōntunī kuṟikaḷ coṉṉa
coṟpaṭi kēṭṭōrtaṅkaḷ tokaivakai colleṉṟāṉē. ....53

kuṟatti tāṉ peṟṟa paricuvakai kūṟal
(cintu)

niṟaikiṉṟa kollan toḷḷāyirat
taimpatā māṇṭiṟ - paṇpai
nīṭūḻi vāḻa varuḷtara
vōṅkiyeṇ ṇāṉkām
aṟamvaḷart tammaṉ ṟirunaka
rīcurark kaṉpāyc - cempoṉ
ampalam pōlat tirumuṉpu
maṇṭapa vācal
muṟaimatiṟ cuṟṟu tirukkōyil
tūvi cikaram - vāvi
mutalāṉa kōṭi tiruppaṇi
ceyyamēṉ mēlum
tuṟavi civakuru nāta
muṉikkanta nāḷiṟ - kuṟi
collināṉ peṟṟa maṇittāḻ
vaṭamitu vammē.
(1)


pārpukaḻ kollan toḷāyirat
taimpattai yāṇṭil - nellaip
patimicaic ceṉṟu kuṟicollap
pōṉēṉā ṉammē
cīrtaḻait tōṅka maṉumuṟai
yōṅkiya ceṅkōl - eṅkum
celuttiya cālivā ṭīcurac
cāmiyaik kaṇṭēṉ
ērtaru kānti matinellai
nāyakark kaṉpāy - ūrti
eṉṟiṭu kiḷḷaiyum poṟkayi
vācamuñ ceyya
nērtaru meṉkuṟi kēṭṭataṟ
kāyavaṉ ṟantāṉ - nalla
nittila mālaiyuṅ kottuc
carappaḷi yammē.
(2)

poṅkiya kollan toḷāyirat
taimpattā ṟāṇṭil - mikka
pūpati teṉkiḷu vaippati
vāḻpati nītaṉ
tuṅkaṉ periya cuvāmi
yaruḷuñciṅ kēṟu - nalla
turaimaka rācaṉ periyacu
vāmiyaik kaṇṭē
aṅkavaṉ cintai niṉaitta
kuṟimuṟṟuñ coṉṉēṉ - ataṟ
kāccari yaṅkoṭu pūccari
kaiccēlai yoṉṟum
taṅkak kaṭakamun tumpip
patakkamu muttu - mālait
tāruṅ koṭuttuneṟ cēruṅ
koṭuttaṉa ṉammē.
(3)

maturai cirāppaḷḷi kāḻi
citampara mārūr - kacci
mānakar kāḷatti yūrkumpa
kōṇamai yāṟu
mutukiri yaṇṇā malaiyoṟṟi
yūrtirup puttūr - catti
muṟṟat tiruvālaṅ kāṭuveṇ
kāṭucāyk kāṭu
patitiri kūṭanteṉ kāci
vaṭakāci cētu - tamiḻp
pāṇṭi mutaliya veṇṇeḻu
tēcamuñ ceṉṟu
putumaiya tāykkuṟi colli
virutukaḷ peṟṟēṉ - aṅkam
pūṇṭiṭun taṅkap paṇiyā
paraṇaṅka ḷammē.
(4)
....54

kāmavalli kūṟutal
(kaṭṭaḷaik kalittuṟai)

ellārkku nalla kuṟicolva tuṅka ḷiyalpateṉṟāṟ
kallāmaṟ pāti kulavittai yēvaruṅ kāṇicamē
villār nutaṟkuṟa miṉṉē tirumalai veṟpilvaḷar
nallāy niṉaitta kuṟiyeṉak koṉṟu naviṟṟuvaiyē. ....55

kuṟatti kuṟi kūṟutal
(cintu)

niṉaittakuṟip paṭiyuḷḷa
kuṟicolluva ṉammē - eṉmuṉ
nīviṭṭa pēraikkuṟi
yāl velluvaṉ ammē
kaṉattapalli coṉṉimitta
naṉṟukā ṇammē - mikka
karuṭakīrtta ṉañceytatum
veṉṟitā ṉammē
taṉittunī niṉṟa vārūṭam
naṉṟutā ṉammē - kaṉṉi
tāṉicaitta vāyccolnaṉmai
iṉṟukā ṇammē
maṉattinī niṉaittakuṟi
iṉṟukē ḷammē - vaivēl
vālacup piramaṇi yaṉuṉak
kuṇṭukā ṇammē.

....56

(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

ceṉṉiyō rāṟu muḷḷāṉ
tiruviḻi yīrā ṟuḷḷāṉ
miṉṉiya vēṟkai yāḷaṉ
tirumalai veṟpi ṉuḷḷāṉ
muṉṉiya tēvark kellām
mutaṉmaiyāy vēntaṉākak
kaṉṉiyē yuṉakku nal
kaṇavaṉṟāṉ varuvā ṉammē.
....57

(cintu)

maṇamuṭaṉē taraimeḻukik kaṇapatitāṉ vaippāy
māṅkaṉiyum tēṅkaṉiyu maṉamakiḻap paṭaippāy
paṇamuṭaṉē yaṭaikkāyum veḷḷilaiyum vaippāy
pāṅkuṭaṉē niṟaināḻi pūṅkoṭiyē vaippāy
kuṇamākap paṇintēttik kumpiṭuvā yuṅkaḷ
kulateyvaṅ kaḷaiyellām vēṇṭukoḷvā yammē
tuṇivāka niṉaittaceyti tērttukoḷvā yammē
tōkaimayi lēkuṟinī yōkaiyuṭaṉ kēḷē.
....58

(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

tiruntiya vaṭivēṟ kantaṉ
tirumalaik kumara ṉāṭṭil
varuntiru vaṉaiya peṇṇē
vantiṭun ticaiyu naṉṟē
iruntiṭu talamum vāyppum
iyampiya moḻiyiṉ mēṉmai
poruntiya kuṟinā ṉaṉṟāyp
pukaluvēṉ pukaluvēṉē.

....59

(cintu)

ceṅkamalak kaikāṭṭāy tiṅkaṇmukap poṉṉē
tēṉamirtam pālamirtam paḻakumintak kaiyē
taṅkanava maṇikaṇmikak koṭukkumintak kaiyē
tāṉataṉma mēṉmaipeṟac ceyyumintak kaiyē
tuṅkavaṭi vēlartamak kēṟkumintak kaiyē
cōpaṉakal yāṇamalar cūṭṭumintak kaiyē
*.................................
..............................
....60

*iṟuti aṭi kiṭaikka villai.

(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

maṅkaiyē yuṉatu centā
maraikkaram pārkki ṉintac
ceṅkaitāṉ piṭittōr mikka
tēvarkkut tēvā rāvār
iṅkitu poyyā teṉṟē
eḻiṟṟiru malaiyil vāḻnta
taṅkavēṟ kaṭavu ḷārai
vaṇaṅkiyē tuticey vāḷē.

....61

(nilaimaṇṭila vāciriyappā)

muccakam pukaḻu mucci vināyakā
koṉṟaiyi ṉiḻalvāḻ veṉṟi viṉāyakā
marumalark kuvaḷait tirumalaik kumarā
vāvimēl karaiyiṉ mēvukaṉ ṉiyarē
arumaṟai pōṟṟun tirumalaik kāḷi

koṭuviṉai tīrkkum vaṭuka nātā
karumaṇi kaṇṭaṉār tarumaṇi kaṇṭā
ātinā yakaṉē pūtanā yakaṉē
kaṭumpaṭai taritta viṭumpa cuvāmi
māṭaṉē kamala vallinā yakiyē

vēṭaṉē virumpum vēṭicci yammē
vaṉṉiya rāyā muṉṉaṭi murukā
porumalait tīrkkun tirumalaik kaṟuppā
uvappāṉa kaṇṭā civappāṟai muṇṭā
mālaivār kuḻalcēr kāla vicakkiyē

varutuṭṭa rāyā porupaṭṭa rāyā
paṭaikkalañ cērtta vaṭaikkalaṅ kātta
aiyaṉē karuṇai meyyaṉē caraṇam
kaṉataṉam pūtta kāma valliyār
maṉatiṉi ṉiṉaittatu maṉṉuyirc cīvaṉō

navamaṇit tiraḷō nāṉilap poruḷō
kavaṉarcey mayakkō kālatti ṉiyalpō
māṭakū ṭaṅkaḷō varattoṭu celavō
ūṭalāy maṉṉa ruṭaṉuṟuñ ceyalō
vēntartā mivaṇmēṟ virumpimāl coṉṉatō

pōntamaṉ ṉavarmēṟ poruntiya mayalō
tukiloṭu vaḷaiyuñ cōrntiṭu mayakkō
makiḻvuṭaṉ maṇamum varumperuṅ kuṟiyō
tokai coluṅ kuṟikkuḷ vakaiyitu veṉṉa
iṅkiva ṇiṉaitta viyaṟkuṟi taṉṉai
maṅkaḷa māka vakuttaruḷ vīrē.
....62

(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

tēcameṇ ṇēḻum pōṟṟum
tirumalaik kumara nātaṉ
tēcamā yirukku tammē
niṉaittiṭuṅ kaṟuppaṉ vantu
mūkamū ceṉṟē yeṉṉuḷ
muṉṉiyē yuṉṉi vantu
pēcutu kuṟitā ṉammē
pēcuvēṉ kuṟiyaik kēḷē.

....63

kuṟattiyum kāmavalliyum pēcikkoḷḷutal
(cintu)

cōlaimalai vītiyiṉī niṉṟutā ṉammē - nalla
tōḻiyuṭaṉ pantaṭitta vēḷaitā ṉammē
kōlamayil vīraṉvarak kaṇṭutā ṉammē - cēṉaik
kūṭṭaṅkaṇṭa veruṭcipōlak kaṇṭatē yammē.
(1)

kūṭṭaṅkaṇṭa veruṭciyeṉṟār kuṟatti mātē - mayal
koṇṭakuḷir kāccaluṇṭō niṉṟu pārāy
vāṭṭamiṉṟip pūṅkuḻalē collak kēḷāy - tiru
māmayili lēṟivanta vēlaṉaik kaṇṭē.
(2)

nāṭṭamellā mavaṉmēlē vaitta mōkam - mika
nāṭumayal kāccaleṉṟu kāṇutē yammē
kēṭṭaceytik kākavoṉṟaic collalāmō eṉṉaik
kēliceyya leṉṟucolli vella lāmō.
(3)

coṉṉakuṟi nicantāṉō viṉṉam pāru - nalla
tōkaiyarkkel lāmaracē yiṉṉam pāru
poṉṉaṉaiya kāmaraca valli mātē - kuṟi
poyyalavē nīmayaṅkic colkiṟā yeṉṟāḷ.
(4)

aṉṉavaṉ pēreṉṉaveṉṟu paṉṉuvā yeṉṟāḷ - pēr
āyiram pērāṉataṉi loṉṟu kēḷāy
vaṇṇamayiṟ kāraṉavaṉ paṇpai yūrvāḻ - tiru
māmalaiyil vāḻuṅkanta cavāmitā ṉeṉṟāḷ. (5)

eṉṟu coṉṉa kuṟinicattaik kaṇṭutāṉ muṉṉē - van
tiruntakāma vallināṇaṅ koṇṭu kaviḻntāḷ
veṉṟivaṭi vēlaruṉṉai vantu cērum - nāḷai
veṭkamellā mōṭiyoru pakkam pōmē.
(6)

maṉṟalceṟi pūṅkaṭappa mālaitā ṉammē - tōḻi
mātukoṇṭu noṭiyilvarum veṉṟitā ṉammē
naṉṟiteṉṟu kāmavalli tirumalaik kanta
nātaṉaru ḷiyakaṭappa mālai vāṅkiṉāḷ.
(7) ....64

kāmavalli tirumalaiyāṇṭavaṉ mālaiyaip peṟutal
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

teruḷpeṟu tōḻi vantu
tirumalaik kanta nātaṉ
aruḷiya kaṭappa mālai
aṉpiṉāṟ koṇṭu vantu
marumalark kuḻalcēr kāma
vallikaik koṭuppa vāṅki
perumaya ṟīrap pūṇṭu
pēriṉpa mēpeṟ ṟāḷē.

....65


kuḷuvaṉ varutal
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

maruppiṉā liḻaitta pāci
maṇippaṇi pūṇṭa koṅkaip
poruppuyar kuṟatti yeṅkē
pōntaṉa ḷeṉṟu tēṭi
viruppiṉāṟ kūvik koṇṭē
meṉmalart tēṉai nāṭum
curuppeṉa nīla veṟpuk
kuḷuvaṉun tōṉṟi ṉāṉē.

....66

(cintu)

kalaittalaik kompuṅ karaṭiyiṉ ṟōlum
kaiyiṉiṉ meyyiṉiṟ kātaliṟ puṉaintē
kolaittoḻil ceyyu nilaiccilai yēntik
kuvaḷaiyaṅ kirivāḻ kuḷuvaṉvan taṉaṉē.
(1)

tirumalaik kumaraṉ marumalarp pātam
cintaiyi ṉiṉaiyār naintiṭu muṭalpōṟ
kurukuka ṭammaik karuviyiṟ paṭukkum
kolaittiṟañ ceyyuṅ kuḷuvaṉu nāṉē.
(2)

āṟeḻut tōti yaimpoṟi yaṭakki
aruḷvaṭi vēlaṉ ṟiruvaṭi niṉaiyār
mīṟiya neñcaik kīṟiyeṉ peṭuttu
villeṉa vaḷaikkum vallava ṉāṉē.
(3)

kāviyaṅ kirivāḻ kantaṉaik koluviṟ
kaṇṭaṟi yātavar kaṇkaḷaip piṭuṅki
mēviya cilaiyil viruteṉat tūkki
meyttiṟañ celuttuñ cittaṉu nāṉē.
(4) .....67

(uṭaṉ vantōr)
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

ceṅkaṇaṟ kaṇṇaṉ ṟiṇṇaṉ
tīppoṟi vāyaṉ pēyaṉ
vaṅkaṇak koṭiya ṉākaṉ
matippuli nūva ṉeṉṟōr
aṅkaiyiṟ kaṇṇi kōṭṭō
ṭaṭucilai valaitāṅ koṇṭē
koṅkalar kāvi veṟpuk
kuḷuvaṉai vaṇaṅkic celvār.
....68

(kuḷuvaṉuṭaiya ēvalar kūṟṟu)
pallavi

varukiṉu maiyē - kurukiṉam
varukiṉu maiyē.

caraṇaṅkaḷ

karuvāli yuḷḷāṉuñ ciṭṭulli yāṉum
kāṭaiyu maṭaikkalaṅ kāttāṉ kuruviyum
kurukōṭu kokku mayiluṅ kuyiluṭaṉ
kūḻaik kaṭāvuṭaṉ cēkara mākavē
(varukiṉu) (1)

aippaci mātam varukanta caṭṭi
yataṉiṟ pavaṉi varutalaik kāṇap
poṟpaṇi yāṭaiyu mālaiyu miṉṉap
puṉainta paricu varuvatu pōla
(varukiṉu) (2)

ceyakkaya nallūr puṟiyaṟai paṇpuli
teṉkāci nālu tuṟaiyum varumpoti
vaikkun tulāttuk koṇṇarai mākāṇi
vāṉiti vāṅki makiḻntu tiṉantiṉam
eykkun tiruppaṇik kallōlaṅ koṇṭeḻa
ēlōlam pōṭuñ caṉaṅkaḷaip pōlavum
pakki varukutu kokkut tiraḷelām
pāṟkaṭaṟ ṟeṇṭirai yārppeṉa vōṅkiyē
(varukiṉu) (3)

varattaik koṭuttiṭun tēvārap pāṭalum
vaṇṇat tiruppukaḻc canta vakuppuṭaṉ
uratticai kāṭṭiya vikrama pāṇṭiyaṉ
ōtuvār pōlicai kūvikkoṇṭē kuyil.
(varukiṉu) (4) ....69

(taravu koccakak kalippā)

vārkku ḷaṭaṅkā varaittaṉattu vaḷḷitaṉaic
cērkkun taṭampuyattuc cevvēḷ kuvaḷaiveṟpil
ārkkum paṟavaiyellā māḻiyavai pōṉmuḻaṅkip
pārkkun ticaitōṟum paṭcinirai cāyutaiyē.
....70

pallavi

cāyiṉu maiyē - kurukiṉañ
cāyiṉumaiyē.

caraṇaṅkaḷ

kōyiluṅ kōla muṭaiyavar tōppilum
koṇṭa tirumalaip puṟattōppu mītilum
vāymai taruntiru malaippuṟa mēviya
vaṉmaip putukkuḷap paṟṟiṉiṟ kūṭiyē (cāyiṉu)
(1)

vāymai taruntā maraikkuḷap paṟṟilum
vaṭṭañ ceṟikāṭu veṭṭip puravilum
mēya pukaḻttiru māmalaic cuṟṟilum
mīṟiya paṇpuḷi yūriṉuṅ kūṭiyē
(cāyiṉu) (2)

murukaṉṟaṉ maṅkalan tēmāṅ kaṉivayal
muṭukkup puraviṉiṟ pokkaṇan tūkkiyum
iravi kulamvaru cōḻarkaḷ pāṇṭiyar
iyaṟkaṭ ṭaḷaikkoppā vīnta puravelāñ (cāyiṉu)
(3) ....71

kuḷuvaṉ kūṟṟu
(taravu koccakak kalippā)

teṇṇīr malarppoḻilcūḻ ceṅkuvaḷai vāviveṟpiṟ
kaṇṇīlam pūtta kamalamuka vāykkumutap
peṇṇā ṇaṭantavaṉap pēṭaimayiṟ cāyaṟaṉai
uṇṇāṭi yēneñca murukavunāṉ vāṭiṉaṉē.
....72

ēvalar kūṟṟu

pallavi

mēyiṉu maiyē - kurukiṉam
mēyiṉu maiyē.

anupallavi

mēytaru mintap puḷiyaṟai mītiṉil
mīṟiya puñcaiyil kūṟiya nañcaiyil
cēykarip pāṉuviṉ mēleḻu tōppiṉum
ceṅkāla nāraiyuñ ciṅkāra mākavē
(mēyiṉu)

caraṇaṅkaḷ

taṇṇampi tāmaraik kuḷaṅkōḻi kiṇṭiyum
cārkatti yūṟṟuṭa ṉaracaṭip paṟṟum
vaṇmaip putuvalun tōppaṭip paḷḷamum
vāḻkari calvaṉa māṭaṉ ceṭṭitaṉ
teṇṇīrt tiruttu vaḷarvācaṟ piḷḷait
tiruttu natikkarait tōppu mutalākap
puṇṇiyañ ceytiṭu maḻakappa māleṉum
pūpati tāṉañcey kaṭṭaḷaip paṟṟellām
(mēyiṉu) (1)

eṇṇeḻu tēcamum pōṟṟiṭac ceṅkōl
iyaṟṟiya mūva reṉaccollum poṉpurai
vaṇṇaṉ ciṟanta citampara nātaṉci
vaṉṟuṇai maittuṉa ṉeṉṟiṭu vittakaṉ
kaṇṇaṉ paraviya nellaiyap pāreṉak
kaiyoppaṅ koṇṭintak kāciṉi mītiṉil
puṇṇiyan tēṭiya cālivā ṭīcurap
pūpati ceytiṭu kaṭṭaḷaip puravellām
(mēyiṉu) (2)

vaṭakarai yāti patitiri kūṭapati
maṉurāca rāca ṉarapati mikka
tiṭapati yeṅkaḷ periya cuvāmi
ciṟukāla cantit tiruttup puravellām
(mēyiṉu) (3)

maṉṉavaṉ poṉṉak kuṭitaṉil vāḻum
maṉaikāva lapperu māḷceyta kaṭṭaḷai
teṉṉavaṉ cevval varurāma liṅkavēḷ
ceytiṭu muccantik kaṭṭaḷaip puravellām (mēyiṉu)
(4)

taraṇik katipati yiruḷappa pūpati
tantiṭu maintaṉ vaṭakarai vācaṟ
karaṇikkañ ceytiṭuñ campuliṅ kēntiraṉ
kaṭṭaḷaip paṟṟellām vittāra mākavē
(mēyiṉu) (5)

naṟṟālam pōṟṟiya kuṟṟāla nātaṉcey
naṟṟavat tālvaru puttira ṉittiyam
vaṟṟāta celvaṉ pukaḻtoṇṭai maṇṭalam
vāḻteyva nāyakaṉ kaṭṭaḷaip paṟṟellām (mēyiṉu)
(6)

aruḷiccai pūṇṭu tiruppaṇi ceytiṭum
aṉpu perukiya muttukku mārar
tarupiccaik kaṭṭaḷai cukkira vārat
tarumañcey kaṭṭaḷaip paṟṟut tiruttellām (mēyiṉu)
(7)

nalvaḷañ cērunteṉ kācip pativaḷar
ñāṉa civaṉṟaru naṟkata ṉaccutaṉ
kalvi nayanteri nellaiyap pēntiraṉ
kaṭṭaḷaip paṟṟiṉi liṭṭama tākavē
(mēyiṉu) (8)

tāṉat talamu nilaimaik kaṇakkun
tavattai vaḷarkku maruttuva rācaṉ
pāṉmaik kumāra cuvāmi yutaviya
pālaṉ civakuru nātaṉaip peṟṟavaṉ
mēṉmaip pukaḻttoṇṭai maṇṭala tīraṉ
viḷaṅkiya toppaic civappaṇa pūpaṉ
kōṉmaik kaṇakku ḷakappaṭṭa paṟṟellām
kūṭṭak kuruvika ṇāṭṭaka mākavē
(mēyiṉu) (9)

tēcika ṉentai kurucupra maṇyavēḷ
ceyta cuṉaikkarai maṭattukku taṟporuḷ
pēcu neṭuvayaṟ paṇṭārat tēvaṉ
piratōṭak kaṭṭaḷaip paṟṟiṉiṟ kūṭiyē (mēyiṉu)
(10) ....73

kuḷuvaṉ kūṟṟu
(taravu koccakakkalippā)

cēlulavum paṇṇaivayal cenneṉiṟai paṇpaiyilvāḻ
kōlavaṭi vēṟkaik kumaraṉvaḷar kāviveṟpil
vālamati pōla vaḷaintaneṟṟi mātarmulai
mēlaṇiyuṅ kaccāy vitivitittā ṉillaiyē.
....74

pallavi

kaṇṇi koṇṭu vāṭā puliyā - kurukkuk
kāṇṇi koṇṭu vāṭā.

caraṇaṅkaḷ

kaṇṇaṉ karuṭaṉaik koṇṭāṭi ṉāṉkukaṉ
kaikkōḻi koṇṭoru meyttōkai yēṟiyum
naṇṉiya kokkai yavittukkoṇ ṭāṉpiṉ
namakkeṉṉa kuṟṟañ curukkeṉa vōṭiyē (kaṇṇi)
(1)

annāḷil nammuṭaik kaṇṇappaṉ kālaṭi
yāṉmiti paṭṭu maruntiya vūṉukkup
piṉṉācai vaittatai yaruntum periya
pirāṉceyti maṉmataṉ pērācai koṇṭē
eṉṉāḷuṅ kaiyiṉiṉ mīṉaip piṭittaṉaṉ
iraṇiyaṉ coṉṉa puliyaip piṭittaṉaṉ
uṉṉāta pērkaḷu muṉṉuvar nāntiṉṉum
ūṉkaṟi vēṭṭaikkut tāṉkuṟi koṇṭaṉar. (kaṇṇi)
(2) ....75

puliyaṉ kaṇṇi koṇṭu varutal
(taravu koccakakkalippā)

cūrarkaḷai vēraṟutta cōtivaṭi vēṟkumaraṉ
cīrtaḻaitta paṇpaic ceḻuṅkuvaḷai vāviveṟpil
kārtaḻaitta mēṉik kaṭuvaṉmanti pōṟpāyntu
vāricaitta kaṇṇikoṇṭu vāyppuliyaṉ vantāṉē. ....76

puliyaṉ kūṟṟu
(cintu)

kaṇṇiyaik kuttiṉāl aṅkē kuḷuvā
kaikkuru ruttira mākap paṭumē
eṇṇiya paṭiyē kaṇṇiyai vaittāl
ettiṭuṅ kālaṅ kottiṭum paṟavai
maṇṇiṉiṟ cilapēr paṇṇiya tavattāl
vāḻvuṟuṅ kālan tāṉeṉṉa ceyyum
taṇṇaṉi koṭukkun tirumalaik kumaraṉ
taṉṉaṭi toḻutē kaṇṇivai kuḷuvā.
....77

puliyaṉ patuṅkutal
(taravu koccakakkalippā)

tēṉulavuñ cōlaipuṭai cūḻnta tirumalaivāḻ
kāṉamuṟu vēṭaṉ kalantakaṇṇi tāṉiṟukki
māṉmaraikaḷ pakkiyellām vantukaṇṇi cikkutaṟkup
pūṉaiyatu pōṟpatuṅkip puliyaṉ kiṭantāṉē.
....78

puliyaṉ kūṟṟu
pallavi

kempāraṭaiyē - noṭivaḷai
kempāraṭaiyē

caraṇam

cemparuntārttu varukiṉuṅ kokkut
tiraḷkaḷuñ ciṭṭuk kuruviyum vantu
kompuṟu kaṇṇikkuḷ vantakap paṭṭaṉa
kūṭṭuk kuruviyō pāṭṭam varukutu. (kempā)
....79

(taravu koccakakkalippā)

kaṇṇiyellām vaittapiṉpu kāvimalaic cāral vantē
vaṇṇamuṟṟa tōkaimulai māmalaiyiṟ ṟōyntiruntēṉ
tiṇṇamuṟuṅ kaṇṇi terintulaki lētīmai
paṇṇiyapēr celvampōṟ paṭciyellām pōyiṉavē. ....80

pallavi

pōyiṉu maiyē kurukiṉam
pōyiṉu maiyē.

anupallavi

ceyya vaṭivēṟ ṟirumalai nātaṉait
tericaṉai ceypavar viṉaiyatu pōlavē
(pōyiṉum)

caraṇam

pāvalark kīyāta lōparaip pōlavum
pātakañ ceytiṭu vārkulam pōlavum
tēvarkaḷ mēlvaru tāṉavar pōlavum
civaṉaṭi yārkkiṭar ceytavar pōlavum (pōyiṉum)
....81

kuṟavaṉ kūṟṟu
(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

vaittiṭuṅ kaṇṇi tappip
paṟavaikaṇ maṟaintu pōṉa
ittiṟañ colli ṉuṉpēr
puliyeṉac cāṟṟa leṉṉām
moytiṭum poḻilcūḻ paṇpai
murukavēḷ koṭuppā ṉeṉṟaṉ
meyttuṇaik kuṟatti taṉṉai
viraiviṉiṟ kāṭṭu vāyē.

....82

(kuṟavaṉ kuṟattiyai tēṭutal)

kāṭṭuvā ṉoruvaṉ mēvik
kāṇpava ṉoruvaṉ piṉṉum
kūṭṭuvāṉ cukattai yeṉṟāṟ
kuṟattitāṉ vantā leṉṉa
pōṭṭiyāṟ pōṉā leṉṉa
puliyaṉō pulitā ṉeṉṟē
tēṭṭamāyk kuṟatti taṉṉaik
kuṟavaṉun tēṭu vāṉē.
....83

(cintu)

teṉkācivāci vaṭakāci tēcam
civakāci yūrvañci teṉcēlat tōṭu
poṉkāci miñciya kāñciyuñ ceñciyum
pūcurar kocciyum vañciyun tañcaiyum
miṉkāvu ciṅkaḷaṅ koṅkaṇa mīḻam
viḷaṅkun teluṅka māraṭaṅkaṉ ṉāṭam
maṉkātal koṇṭu viraintoṭit tēṭi
vaḷartiru māmalaic cāralvan tāṉē.
.....84

(aṟucīrkkaḻi neṭilaṭiyāciriya viruttam)

iṉṉamun tēṭik kāṇēṉ
eṉṉuyirk kuṟatti taṉṉaik
koṉṉaivāyp puliyā nītāṉ
kaṇṭaṉai kūṟu keṉṟāṉ
teṉṉuyar cōlaip paṇpait
tirumalai vaḻiyiṟ kaṇṭēṉ
eṉṉavē kuṟavaṉ piṉṉum
mayaṅkiyē yiyampu vāṉē.

....85

kuḷuvaṉ kūṟṟu
pallavi

tēṭiyuṅ kāṇēṉē - kuṟattiyait
tēṭiyuṅ kāṇēṉē.

caraṇaṅkaḷ

tēṭiya celvap pacuṅkoṭi vañciyait
tēṉait tirumalai yāṉait tiṉantiṉam
pāṭiya ceṅkaṉi vāykkuyiṟ pēṭaiyaip
paiṅkiḷi vaṇṇak kuṟappeṇṇai nāṭināṉ (tēṭi)
(1)

kiñcuka vāyita ḻañcuka vāymoḻik
kīṟṟiḷa māmati tōṟṟiya valliyaik
kañcuka vārmulai yiṉcukak kāriyaik
kāma racantaru kāmiyaik kāmittut
(tēṭi) (2)

meyppaṇac cōlaiyuḷ maippaṇaṅ koṇṭu
virittiṭum pāmpu kaṭittiṭu meṉṟiru
kaippaṇaṅ koṇṭavaṉ kāliṟ corintumey
kaṭṭikkoṇ ṭēṉeṉai muttikkoṇ ṭāḷaināṉ (tēṭi) (3)

malaiyāṉai kaṇṭu malaiyāma ṉeñcu
mayaṅkāma leṉṟu payantīra veṉṟu
mulaiyāṉai yeṉkai vacappaṭat tantoru
muttaṅ koṭuttiṭu puttamu tattaināṉ
(tēṭi) (4)

maikkuḻa lōcaiyum puṭkura lōcaiyum
vālvaḷai yōcaiyum mēkalai yōcaiyum
meykkaḻa lōcaiyum mēliṭa līlai
vitattoḻil ceyyu matakkuyi ṟaṉṉaināṉ(tēṭi) (5)
tārēṟu kūntal carintāṭu mōkam
taḻaittāṭu vēlviḻi tāṉkaḷi koṇṭāṭap
pōrēṟu pōletir tēṟi viḷaiyāṭum
pōkattait tantiṭu mōkak kuṟattiyait
(tēṭi) (6)....86

(taravu koccak kalippā)

caṅkamaṅka ṭāvaraṅka ṭāparamāyk koṇṭilakum
tuṅkamuru kēcaṉ cuṉaikkuvaḷai nīla veṟpil
vaṅkaṇaṉaip pārttu malaikkuṟava ṉeṉṉuṭaiya
ciṅkitaṉaik kāṭṭiṉaiyēṟ ceyvaṉveku māṉameṉṟāṉ. ....87

(cintu)

cokkup poṭiyuṅ kuḷikaiyuṅ kūṭat taruvēṉ - eṉ
tōkaiyi ṉaikkuṟa mātiṉaik kāṭṭiya pērkkē. (1)

carkkarai mantira tantirañ ceytu koṭuppēṉ - eṉ
callāpak kāriyaik kāṭṭiya pērukkut tāṉē.
(2)

kaikkaṉi pōlavu mintira cālamuñ ceyvēṉ -iru
kaṇṇāṅ kuṟattiyaik kāṭṭiya pērukku muṉṉē. (3)

akrama mākavē kukkiṭṭi mantirañ coṉṉāṟ - kūt
tāṭic cilampam paṭaiveṭṭuk kākumō muṉṉāy.
(4) ....88

kuṟavaṉ ciṅkiyaik kāṇutal
(eṇcīrkkaḻi neṭilaṭi yāciriya viruttam)

cuṉaikkuvaḷai malartaritta puyavēḷ kanta
cuvāmimalarp pataṅkaṇṭu tuticey vōrkku
maṉattuyarel lāntavirkkum vaṟumai tīrkkum
vāyttāpak kiyaṅkoṭukku makimai yālē
niṉaittakā riyaṅkoṭuppōṉ kumara ṉeṉṟē
nīla veṟpil vantavuṭa ṉērmai yākak
kaṉattamulaic ciṅkitaṉṉaic ciṅkaṉ kaṇṭāṉ
kaṇkaḷikka maṉutuperuṅ kaḷikoṇṭāṉē.
....89

ciṅkaṉum ciṅkiyum uraiyāṭutal
(cintu)

collāmaleṅkēnī pōṉā yaṭicol luciṅki - kāma
valli taṉakkuk kuṟicollap pōṉēṉāṉā ciṅkā. (1)

pōṉatiṉ mēṉi yaticayaṅ kāṇutē ciṅki -kuṇa
mēṉmai maṉitaraik kaṇṭāl varumaṭā ciṅkā.
(2)

talaitaṉiṟ kompu muḷaitta virutētu ciṅki - vañci
malaimaṉṉar tanta maṇikkuppit toṅkalkāṇ ciṅkā.
(3)

intu nutali lirattappoṭ ṭētaṭi ciṅki - atu
cintura rēkait tilatameṉ pāraṭā ciṅkā.
(4)

kāti lakattip paḻuppai nuḻaippāṉēṉ ciṅki - taṅkac
cōti yilakiya coṉṉap paṇiyaṭā ciṅkā.
(5)

mūkkiṉ mēloru mūkkut tuḷiyetu ciṅki - kōttut
tūkkiya veṇmuttu mūkkut taḷiyaṭā ciṅkā.
(6)

vāyellām ratta mayamā yiruppāṉēṉ ciṅki - pākkup
pōyilai veṟṟilai pōṭṭa civappaṭā ciṅkā.
(7)

kaṇṭattil nīrppāmpu kaṭṭikkiṭappāṉēṉ ciṅki - pūṇum
paṇṭattil mikkāṉa paimpoṟ cavaṭikāṇ ciṅkā.
(8)

ceṅkai vaḷaiyattuḷ cillūṟolippāṉēṉ ciṅki - nalla
taṅkak kaṭakac cariyiṭṭa vōcaitāṉ ciṅkā.
(9)

koṅkaik kuvaṭṭiṉiṟ kullā vaṇivāṉēṉ ciṅki - potu
maṅkaiyar tanta vaṉamulaik kaccaṭā ciṅkā.
(10)

caṅkali yāliru kāliṟ ṟaḷaintatār ciṅki - rācait
tuṅka marutappaṉ cūṭṭuñ caramaṭā ciṅkā.
(11)

uṉṉuṭam pellā muḷuppoṭi yētaṭi ciṅki - maṇan
tuṉṉuṅ kaḷapan tutaintāṭu pūccaṭā ciṅkā.
(12)

icaṅkap paḻakkōvai yiṅkē tarippāṉēṉ ciṅki - atu
ucanta vilaitaru moṇmutta mālaitāṉ ciṅkā.
(13)

maikkuḻai pūṇṭa maruṅku teriyāmaṟ ciṅki - nītāṉ
kokkiṟa kālē kuḻalkaṭṭik koṇṭāyē ciṅki.
(14)

kallāra māmalaik kaṉṉipā tattaiyar tanta - iḷañ
callāveṉṟu collu mullācac cēlaikāṇ ciṅkā. (15)

vacanta ṉuṟaiyu malarccōlaic cāralaṭi ciṅki - keṭṭi
nicantā ṉuṉakkeṉ ṉeṉakkeṉṉa collaṭā ciṅkā. (16)

periya taṉampeṟṟum pēcā tiruppāṉēṉ ciṅki - naṭut
teruviṉiṟ pōṭṭut tiyākaṅ koṭuppārō ciṅkā. (17)

araippaṇan tantuturaippeṇṇē nīvēlai koṇṭāl - pāram
paraippaṇan tantuṉṉaip pātam varuṭuvaṉ ciṅki.
(18)

aṇaittuk kiṭakkavu mācai tuṭakkutē ciṅki - nalla
kiṇaṟṟuttaṇṇīrveḷḷaṅ koṇṭōṭip pōkumō ciṅkā. (19)

kampatti lēciṟu kumpaṅ kaviḻttataṭi ciṅki - putuk
kumpattuk kaḷḷaik kuṭittuk kaviḻttataṭā ciṅkā.
(20)

toṇṭaik kaṉiyaic cuvaikkavā yūṟutē ciṅki - kaḷḷai
maṇṭiya piṉveṟu vāyaic cuvaiyaṭā ciṅkā.
(21)


kuṟippu- itaṉ piṉṉar varikaḷ kiṭaikka villai.




This page was first put up on May 11, 2001