Project Madurai
Copyright (c) 2001 All Rights Reserved


manOnmaNiyam (a poetrical play)
by cuntaram piLLai




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








maṉōṉmaṇīyam
āciriyar : cuntaram piḷḷai (1855-1891)



Etext Preparation and Proof-reading: Mr. Siva Kumar Pillai, Shangai, Republic of China
Web version: K. Kalyanasundaram, Lausanne, Switzerland

(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept
intact.


manonmaNiyam by cuntaram piLLai
maṉōṉmaṇīyam (āciriyar : cuntaram piḷḷai, 1855-1891)


pāyiram
kaṭavuḷ vaṇakkam
(nēricai veṇpā)

vēta cikaiyum viritalaiyum meyyaṉpar
pōtamum pōy tīṇṭāp pūraṇamē - pētamaṟa
vanteṉai nī kūṭuṅkāl vāḻttuvaryār vārākkāl
cintaṉaiyāṉ ceymmuṟaiyeṉ ceppu.

tamiḻt teyva vaṇakkam
(paḵṟāḻicaik koccakakkalippā)

nīrāruṅ kaṭaluṭutta nilamaṭantaik keḻiloḻukum
cīrārum vataṉameṉat tikaḻparata kaṇṭamitil
takkaciṟu piṟainutalum tarittanaṟun tilakamumē
tekkaṇamum atiṟciṟanta tirāviṭanal tirunāṭum
attilaka vācaṉaipōl aṉaittulakum iṉpamuṟa
etticaiyum pukaḻ maṇakka iruntaperun tamiḻaṇaṅkē.

palluyirum palavulakum paṭaittaḷittut tuṭaikkiṉumōr
ellaiyaṟu paramporuḷ muṉ iruntapaṭi iruppatupōl
kaṉṉaṭamum kaḷiteluṅkum kaviṉmalaiyā ḷamuntuḷuvum
uṉṉutarat tutitteḻuntē oṉṟupala āyiṭuṉum
āriyampōl ulakavaḻak kaḻintoḻintu citaiyāuṉ
cīriḷamait tiṟamviyantu ceyalmaṟantu vāḻttutumē

kaṭalkuṭitta kuṭamuṉiyuṉ karaikāṇak kurunāṭil
toṭukaṭalai yuṉakkuvamai colluvatum pukaḻāmē.

oru piḻaikkā araṉārmuṉ uraiyiḻantu viḻippārēl
ariyatuṉa tilakkaṇameṉ ṟaṟaivatumaṟ putamāmē.

catumaṟaiyā riyamvarumuṉ cakamuḻutu niṉatāyiṉ
mutumoḻinī anātiyeṉa moḻikuvatum viyappāmē.

vēkavatik ketirēṟa viṭṭatoru ciṟṟēṭu
kālanati niṉaikkaravāk kāraṇatti ṉaṟikuṟiyē.

kaṭaiyūḻi varuntaṉimai kaḻikkavaṉṟō ampalattuḷ
uṭaiyāruṉ vācakatti lorupirati karutiṉatē.

takkavaḻi virintilakuñ caṅkattār ciṟupalakai
mikkanalañ ciṟantavuṉṟaṉ meyccarita viyañcaṉamē.

vaṭamoḻiteṉ moḻiyeṉavē vantaviru viḻiyavaṟṟuḷ
koṭuvaḻakkut toṭarpavarē kiḻakkoṭumēṟ kuṇarārē.

vīṟuṭaiya kalaimakaṭku viḻiyiraṇṭu moḻiyāṉāl
kūṟuvaṭa moḻivalamāk koḷvarkuṇa ticaiyaṟiyār.

kalaimakaṭaṉ pūrvaticai kāṇuṅkā lavaḷ viḻiyuḷ
valatuviḻi teṉmoḻiyā matiyārō matiyuṭaiyār.

pattuppāṭ ṭātimaṉam paṟṟiṉār paṟṟuvarō
ettuṇaiyum poruṭkicaiyum ilakkaṇamil kaṟpaṉaiyē.

vaḷḷuvarcey tirukkuṟaḷai maṟuvaṟanaṉ kuṇarntōrkaḷ
uḷḷuvarō manuvāti yorukulattuk korunīti

maṉaṅkaraittu malaṅkeṭukkum vācakattil māṇṭōrkaḷ
kaṉañcaṭaiyeṉ ṟuruvēṟṟik kaṇmūṭik kataṟuvarō.

eṉavāṅku

niṟpukaḻn tēttuniṉ neṭuntakai maintar
paṟpalar niṉperum paḻampaṇi putukkiyum
poṟpuṭai nāṟkavip putuppaṇi kuyiṟṟiyum
niṟpavar niṟka nīpeṟum putalvaril
aṭiyēṉ kaṭaiyēṉ aṟiyāc ciṟiyēṉ
koṭumalai yāḷak kuṭiyirup puṭaiyēṉ
āyiṉum nīyē tāyeṉun taṉmaiyiṉ
mēyapē rācaiyeṉ mīkkoḷa ōrvaḻi
uḻaittalē takutiyeṉ ṟiḻaittavin nāṭakam
veḷḷiya teṉiṉum viḷaṅkuniṉ kaṇaikkāṟku
oḷḷiya ciṟuvira laṇiyāk
koḷmati yaṉpē kuṟiyeṉak kuṟittē.

avaiyañciṉa neñcoṭu kiḷattal.

(nēricai veṇpā)
amaiya aruḷaṉaittum āṭṭumēl neñcē
cumainī poṟuppatevaṉ colvāy - namaiyuminta
nāṭakamē ceyya nayattāl ataṟkicaiya
āṭuvamvā nāṇam avam.

pāyiram muṟṟiṟṟu.


maṉōṉmaṇīyam
mutal aṅkam : mutaṟ kaḷam

iṭam: pāṇṭiyaṉ kolu maṇṭapam
kālam: kālai
(cēvakarkaḷ kolu maṇṭapam
alaṅkarittu niṟka)

(nēricai
āciriyappā)


1m cēva: pukaḻmiku arumaitaru poṟciṅ kātaṉan
tikaḻtara ivviṭañ cērmiṉ. cīritē

2m cēva: aṭiyiṇai yaruccaṉaik kākuṅ kaṭimalar
evviṭam vaittaṉai?

3m cēva: ītō! nōkkuti.

4m cēva: avviṭat tiruppateṉ?

3m cēva: āram poṟu! poṟu!
viḻavaṟā vītiyil maḻaiyoli yeṉṉak
kaḻaikaṟi kaḷiṟukaḷ piḷiṟupē roliyum
koyyuḷaip puraviyiṉ kuratteḻum
ōtaiyum,
moytiraṇ muraciṉ muḻakkum avittuc
"cuntara muṉivā! vantaṉam vantaṉam'
eṉumoli yēciṟan teḻuntatu, kēṇmiṉ!"

2m cēva: muṉivarar eṉṟiṭiṟ kaṉivuṟuṅ kallum!

4m cēva: ettaṉai patti! ettaṉai kūṭṭam!
eḷviḻaṟ kiṭamillai. yāṉpōyk kaṇṭēṉ!

3m cēva: uṉakkeṉ kavalai? niṉaikkumuṉ ōṭalām.

1m cēva: aracaṉum ītō aṇaintaṉaṉ. kāṇīr!
orucār otuṅkumiṉ. orupuṟam!
orupuṟam!
[jīvakaṉ vara]

yāvarum: (toḻutu)
jaya! jaya! vijayē! pavarā jēntirā!!
[cuntara muṉivar, karuṇākarar, kuṭilaṉ,
nakaravācikaḷ mutaliyōr vara]
jaya! jaya! vijaya! tavarājēntirā!!

jīvakaṉ varuka! varuka! kurukiru pānitē!!
tiruvaṭi tīṇṭap peṟṟavic ciṟukuṭil
arumaṟaic cikaramō ālanaṉ ṉīḻalō
kurukula vijayaṉ koṭittērp pīṭamō
yāteṉa ōtuvaṉ? tītaṟa vātaṉattu
iruntaruḷ iṟaiva! eṉpava pācam
irintiṭa niṉpatam iṟaiñcuval aṭiyēṉ
[jīvakaṉ pātapūjai ceyya]

cuntara: vāḻka! vāḻka! maṉṉava! varutuyar
cūḻpiṇi yāvun tolaintu vāḻka!
cukamē pōlum, maṉōṉmaṇi?

jīva: cukam. cukam.

cuntara: innaka ruḷārum yāvarum kṣēmam?

jīva: uṉṉaru ḷuṭaiyōrk keṉkuṟai? kṣēmam.
kūṭal mānakar kuṭiviṭṭippāl
pīṭuyar nellaiyil vantapiṉ pēṇi
amaittaṉa niṉvaraṇ. imaipparu tēvaruṅ
kaṭakkarum itaṉ ṟiṟam kaṭaikkaṇ cātti
ācinī yaruḷa nēcittēṉ naṉi.
ettaṉai puritāṉ irukkiṉum emekkelām
atta! niṉ aruḷpōl araṇetu! kuṭila!
ivvaḻi yeḻuntanam iṟaivar, kaṭipuri
cevvitiṉ nōkkak kāṭṭuka terintē.

kuṭilaṉ ūṉvaru perunōy tāṉviṭa aṭainta
aṉpariṉ puṟaiv varuḷurut tāṅki
vantaruḷ kirupā cuntara mūrtti!
nīyaṟi yātatoṉ ṟillai; āyiṉum.
uṉṉaṭi paravi yuraippatu kēṇmō;

teṉpāṇṭi nāṭē civalōka māmeṉa
muṉvāta vūrar moḻintaṉar; aṉṟiyun
taraṇiyē pacuveṉac cāṟṟalum maṟṟatiṟ
paratamē maṭiyeṉap pakarvatuñ
caratamēl,
pālcori curaiteṉ pāṇṭi yeṉpatu

mēlviḷam pātē viḷaṅkum. orukāl
ellā mākiya kaṇṇutal iṟaivaṉum
pallā yiratta tēvarum piṟarum
nilaipeṟa niṉṟa paṉivarai tulaiyiṉ
orutalai yāka, uruvañ ciṟiya

kurumuṉi taṉiyā yuṟumalai maṟṟōr
talaiyāc camamāy niṉṟatēl, malaikaḷil
malaiyamō alatupoṉ varaiyō peritu?
cantu cevivaḻit tanta kaṅkaiyum,
piṉṉoru vāyacaṅ kaviḻtta poṉṉiyum.

varuntiya tēvarō ṭaruntavar vēṇṭa,
amiḻtiluñ ciṟanta tamiḻmoḻi piṟanta
malaiyamniṉ ṟiḻintu, vilaiyuyar
muttum
vēḻveṇ maruppum vīcik kāḻakiṟ
cantaṉā ṭaviyuñ cāṭi vantuyar

kuṅkuma muṟittuc caṅkiṉa malarun
taṭampaṇai tavaḻntu, maṭamayil
naṭampayil
vaḷampoḻil kaṭantu kuḷampala
nirappi,
irukarai vāramun tirumaka ḷuṟaiyuḷāp
paṇṇumip puṇṇiya tāmira varṇiyum,

eṇṇiṭi lēyumeṉ ṟicaikkavum paṭumō?
innati valamvara viruntanam toṉṉakar
poṉṉakar taṉṉilum polivuṟal kaṇṭaṉai
toṭukaṭalōveṉettuṇukkuṟum aṭaiyalar
kalakkat tollaiyuṅ kaṭcevic cuṭikaiyum
pulappaṭa vakaṉṟāḻ putuvakaḻuṭutta
mañcukaṇ tuñcunam iñci yuriñci
utayaṉu muṭalcivantaṉaṉē! ataṉpuṟam
nāṭṭiya patākaiyil tīṭṭiya mīṉam,
uvāmatik kuṟumā cavāvoṭu nakkum.
veyilviri yeyiliṉaṅ kākka iyaṟṟiya
entirap paṭaikaḷunt tantirak
karuviyum
poṟikaḷum veṟikoḷuṅkiṟikaḷu meṇṇila.

cuntara: (eḻuntu) campō!
caṅkara! ampikā patēe!
naṉṟu maṉṉava! uṉṟaṉ ṟolkulaṅ
kākkanī yākkiya ivaiyelām kaṇṭuḷēm.
allā tuṟuti yuḷatō? colluti!

jīva: eṉṉai! eṉṉai! emakkaruḷ kurava!
iṉṉum vēṇṭiya tiyātō? tuṉṉalar
veruvuvar kēṭkiṉum; porutivai
veṉṟukai
koḷḷuva reṉpatum uḷḷaṟpā ṟṟō?
āyiṉum araṇi luḷapurai nōkki
nīyiṉi iyampiṭil nīkkuvaṉ noṭiyē

cuntara: kālam eṉpatu kaṟaṅkupōṟ cuḻaṉṟu
mēlatu kīḻāk kīḻatu mēlā
māṟṟiṭun tōṟṟa meṉpatu maṟantaṉai
viṉaiterin tāṟṟum vēntaṉ muṉmaṉam
āyaṟ pāṟṟa taḻivum aḵtoḻi
vāyilu māmeṉa vaiyakam pukalum
uṉṉaiyu muṉkulat tutittanam maṉōṉmaṇi
taṉṉaiyuñ caṅkaraṉ kākka! tayānitē!
aṉpum aṟamumē yākkaiyāk koṇṭa
niṉputal viyaiyāṉ kāṇanē cittēṉ
attiru vuṟaiyum appuṟam pōtal
kottatā mōik kālam? uṇarttāy.

jīva: ām! ām!cēvaka aṟaiti ceṉṟu
tēmoḻik kaṉṉitaṉ cēṭiyar tamakku
naṅkula muṉivar iṅkuḷa reṉavē.
[aracaṉum muṉivarum, cīṭarum
appuṟam pōka]

kuṭilaṉ: (taṉatuḷ)
naṅkā riyamjayam eṅkā kiṉuñcela!
(cēvakaṉai nōkki)
cēvakā! muṉivar civikaiyuñ ciṉṉamum
yāvumav vāyiliṟ koṇarti

cēva: cuvāmi!
[kuṭilaṉ mutaliyōr pōka]

mutal nakarvāci : kaṭaṉmaṭai viṇṭeṉak kuṭilaṉ kaḻaṟiya
nayappurai ā!ā! viyappē mikavum
nāṭṭaic ciṟappit turaittatu kēṭṭiyō?

2m naka: kēṭṭōm; kēṭṭōm nāṭṭiṟ keṉkuṟai
viṭu!viṭu! purāṇam viḷampiṉaṉ vīṇāy.

3m naka: kuṭilaṉ ceyyum paṭiṟukaḷ muṉivar
aṟiyā tavarō ciṟitā yiṉumavaṉ
uraittatu karuttiṭaik koṇṭilar uvarttē

1m naka: ām! ām! avaṉmukam ēmā ṟiṉatē
viracamā yaracaṉum viyarttaṉaṉ kaṇṭēṉ.

2m naka: muṉivaraṅ kōtiya teṉṉai? muṟṟun
tuṉipaṭu nerukkiṟ kēṭṭilaṉ

3m naka: yātō
maṉōṉmaṇi eṉappeyar vaḻaṅkiṉar,
aṟivaikol?

4m naka: vāḻttiṉar pōlum, maṟṟeṉ?

2m naka: pāḻtta it
tantaiyiṟ parivuḷar maṉōṉmaṇi taṉmēl.

3m naka: aiyamaṟ ṟataṟkēṉ? yārpari vuṟārkaḷ?
vaiyakat tavaḷpōl maṅkaiya ruḷarō?
aṉpē yuyirā aḻakē yākkaiyā
maṉpē rulakucey mātavam ataṉāṉ
malaimakaḷ karuṇaiyuṅ kalaimaka
ḷuṇarvuṅ
kamalaiyu ṉeḻilum amaiyavō ruruvāyp
pāṇṭiyaṉ tolkula mākiya pāṟkaṭal
kīṇṭeḻu matiyeṉa īṇṭava taritta
maṉōṉmaṇi yaṉṉaiyai vāḻttār yārō?

2m naka: aṉṟiyum muṉikaṭ kavaḷmēl vāñcai
iṉṟumaṟ ṟaṉṟē, imaiyavark kāka
muṉṉoru vēḷvi muyaṉṟuḻi vaṉṉi
tavacikaḷ taṉittaṉi yavicu corintun
taḻaiyā tavital kaṇṭuḷan taḷarntu
maṉṉaṉuṅ kuṭilaṉun tuṉṉiya yāvarum
veytuyirt tirukka, viḷaiyāṭ ṭāka
maitikaḻ kaṇṇi pētai maṉōṉmaṇi
neypey pōḻtil neṭuñcuḻi cuḻittu
maṅkiya aṅki valamāyp poṅkip
puṅkavar makiḻcciyaip poṟittatu mutalā
muṉivar yāvarum maṇiyeṉa moḻiyil
taṅkaḷ talaimicaik koḷvar, taraṇiyil
eṅkuḷa tavaṭkop piyamputaṟ keṉṟē

4m naka: okkum! okkum! ikkuṅ kaikku
meṉṉum iṉmoḻik kaṉṉik keṅkē
oppuḷa turaikka! ō! ō! muṉivar
avvaḻi yēkunar pōlum
ivvaḻi vammiṉ kāṇkutum iṉitē

[nakarvācikaḷ pōka]
mutal aṅkam: mutaṟ kaḷam muṟṟiṟṟu


mutal aṅkam: iraṇṭām kaḷam

iṭam: kaṉṉi māṭam
kālam: ēṟpāṭu
[maṉōṉmaṇiyum vāṇiyum kaḻal
viḷaiyāṭi irukka]

(āciriyat tāḻicai)


maṉōṉmaṇi: (kaḻal viḷaiyāṭip pāṭa)
tuṇaiyaṟu makaḷirmēṟ cuṭukaṇai
tūṟpavaṉ
aṇaikila ṉaraṉmiṉṉeṉ ṟāṭāy kaḻal
aṇaintunī ṟaṉāṉeṉ ṟāṭāy kaḻal

vāṇi: nīṟāyi ṉāleṉṉai nērmalar paṭṭapuṇ
āṟā vaṭuvēyeṉ ṟāṭāy kaḻal
aḻalāṭun tēvarkkeṉ ṟāṭāy kaḻal

maṉōṉ: iruḷil taṉittuṟai ēḻaiyar taṅkaḷmēṟ
porutalō vīrameṉ ṟāṭāy kaḻal
pōyerin
tāṉpaṇṭeṉ ṟāṭāy kaḻal

vāṇi: erintaṉa ṉāyileṉ eṉṟeṉṟun tammuṭal
karintatatu pātiyeṉ ṟāṭāy kaḻal
kaṭuvuṇṭa
kaṇṭarkkeṉ ṟāṭāy kaḻal

maṉōṉ: teruvil palikoṇṭu tiritarum ampalat
toruvark kuṭaintāṉeṉ ṟāṭāy kaḻal
uruvaṅ
karantāṉeṉ ṟāṭāy kaḻal.

vāṇi: uruvaṅ karantāleṉ ōrmala rampiṉāl
araiyuru vāṉāreṉ ṟāṭāy kaḻal
(annaṭa rājareṉ)
ṟāṭāy kaḻal
[perumūcceṟiya]
(nēricai āciriyappā)

maṉōṉ: (cirittu)
ētaṭi vāṇi! ōtiya pāṭṭil
orupeya roḷittaṉai perumūc ceṟintu
naṉṟu! naṉṟu! niṉ nāṇam.
maṉṟalu māṉatu pōlumvār kuḻalē!

vāṇi: ētam mānī cūtu niṉaittaṉai?
oruporu ḷumyāṉ karutiṉē ṉallēṉ.
iccakat tevarē pāṭiṉum,
uccat toṉiyil uyirppeḻal iyalpē.

maṉōṉ: maṟaiyēl! maṟaiyēl piṟaipaḻi nutalāy!
tiṅkaḷ kaṇṭu poṅkiya kaṭaleṉac
cempuṉal parakkac centā maraipoṟ
civantavuṉ kapōla nuvaṉṟu niṉmaṉak
kaḷavelām veḷiyāk kakkiya piṉṉar
ētunī yoḷikkutal? iyampāy
kātalaṉ nēṟṟuṉak kōtiya teṉakkē.

vāṇi: aiyō koṭumai! amma! aticayam
erutīṉ ṟeṉumuṉam eṉṉakaṉ ṟeṉṟu
tiripava roppanī ceppiṉai!
nāṉkaṇ ṭēnāḷ nālain tāmē.

maṉōṉ: ētaṭi! numatu kātal kaḻintatō?
kāṇā torupō tirēṉeṉuṅ kaṭṭurai
vīṇā yiṉatō? piḻaittavar yāvar?
kātaḷa vōṭiya kaṇṇōy!
ōtuvāy eṉpā luraikkaṟ pāṟṟē.

vāṇi: (kaṇṇīr c@i$nti)
etaṉaiyāṉ iyampukō! eṉṟalai vitiyē
vā viḷai yāṭuvōm vārāy
yārmuṟai yāṭutal? vārkuḻaṟ ṟiruvē

maṉōṉ: ēṉitu! ēṉitu! vāṇi! eṭpū
ēciya nāciyāy! iyampuka
maṉattiṭai yaṭakkalai! vaḻaṅkuti
vakuttē.

vāṇi: eppaṭi yuṉakkiyāṉ ceppuvē ṉammā
talaiviti taṭukkaṟ pāṟṟō? tolaiya
aṉupavit taṉṟō akalum maṉaiyil
tantaiyuṅ koṭiyaṉ! tāyuṅ koṭiyaḷ!
cintiyār ciṟitum yāṉpaṭum iṭumpai
eṉṉuyirk kuyirām eṉkā talarkkum
iṉṉa liḻaittaṉar. eṇṇiya veṇṇam
mutalaiyiṉ piṭipōl muṭikkat tuṇintaṉar
yāroṭu nōvēṉ? yārkkeṭut turaippēṉ?
vārkaṭal ulakil vāḻkilaṉ
māḷuvaṉ tiṇṇam. māḷuvaṉ vaṟitē.

maṉōṉ: mullaiyiṉ mukaiyum murukkiṉ itaḻuṅ
kāṭṭuṅ kairava vāyāy? uṉakkum
muraṇṭēṉ? palatē vaṉukkē mālai
cūṭiṭiṟ kēṭeṉ? kātāl
vaḷḷaiyi ṉaḻakelāṅ koḷḷaiko ḷaṇaṅkē!

vāṇi: ammoḻi vemmoḻi. amma! oḻiti.
nañcum añcilēṉ; niṉcol añciṉēṉ
iṟakkiṉum icaiyēṉ. tāmē tuṟakkiṉum
maṟappaṉō eṉṉuḷam maṉṉiya oruvarē?
āṭava rākamaṟ ṟevaraiyum
nāṭumō nāṉuḷa vaḷavumeṉ uḷamē!
maṉōṉ: valampurip puṟatteḻu kalantikaḻ matiyeṉa
vatiyum vataṉa maṅkāy! vāṇī!
pēykoṇ ṭaṉaiyō? pittē ṟiṉaiyō
nīyeṉ niṉaittaṉai? nikaril kuṭilaṉ
taṉmaka ṉākic cālavum valiyaṉāy
maṉṉa ṉukkiṉiyaṉāy maṉpala tēvaṉum
uṉṉuḷaṅ kavarnta oruvaṉum oppō?
pēykoṇ ṭaṉaiyō? pētāy?
vēykoḷ tōḻi viḷampā yeṉekkē.

vāṇi: aṟiyāyoṉṟum, ammā! arivaiyar
niṟaiyaḻi kātal nērun taṉmai.
oṉṟuṅ karuti yaṉṟava ruḷḷañ
ceṉṟu pāyntu cērutal. tiriyuṅ
kāṟṟum peṭpuṅ kāraṇam iṉmaiyil
āṟṟavum okkumeṉ ṟaṟaivar
māṟṟameṉ? nīyē matimaṉōṉ maṇiyē!

maṉōṉ: putumainī pukaṉṟatu. pūvaimār kātal
ituvē yāmeṉil ikaḻtaṟ pāṟṟē!
kātal koḷḷutaṟ kētuvum illaiyām!
tāṉaṟi yāppē yāṭṭan tāṉām!
āyiṉum amaintunī āyntiṇarntō tuti
uṇṭō ivartami loppu?
kaṇṭō eṉumoḻik kārikai yaṇaṅkē!

vāṇi: oppuyā ṉeppaṭic ceppuvaṉ? ammā!
ammā pōyiṟan tatuvē
maṉṉiya oruvaṉ vaṭivuṭaṉ paṇṭē

maṉōṉ: pittē pitaṟṟiṉai. ettiṟamāyiṉum
tānta muḷattait taṭaiceyil eṅṅaṉam.
kāntaḷ kāṭṭuṅ kaiyāy!
tavirntu cāṭiyōṭum vakaiyē?

vāṇi: ītellām uṉakkuyā rōtutaṟ kaṟivar!
mātarkkuṟiyatik kātal,
eṉpatoṉ ṟaṟiyum maṉpatai yulakē.

maṉōṉ: miṉpurai yiṭaiyāy! eṉkarut tuṇmaiyil
vaṉatti leyti vaṟkalai puṉaintu
maṉattai yaṭakki mātavañ ceyaṟkē
cuntara muṉivaṉ cintura aṭiyum.
vāricam pōla malarnta vataṉamum
karuṇai yalaiyeṟin toḻukuṅ kaṇṇum
parivuṭaṉ mukiḻkku muṟuvalum, pāl
pōl
naraitaru talaiyuṉ puraiyaṟum uṭalum,
māntaḷir vāṭṭu mēṉi vāṇi
eṇṇun tōṟuṅ kutittu
naṇṇu meṉṉuḷam maṉṉiya tavattē.

vāṇi: ciṉṉāṭ celumuṉan tērkuvaṉ nīcol
kaṭṭurait tiṇṇam maṭṭaḷa viṉṟik
kātal katavuṅ kālai
ōtuvai nīyē yuṟumataṉ cuvaiyē.

maṉōṉ: vēṇṭumēṟ kāṇṭi avaiyelām vīṇ, vīṇ
kātaleṉ patuveṉ? pūtamō? pēyō?
veruṭṭiṉāl nāypō lōṭiṭum veruvil
turattuṅ kuraikkun toṭarum vekutolai
aṭikkaṭi muṉivariṅ kaṇukuvar aḵtō
aṭuttavav vaṟaiyil yātō cakkaram
iruttiṭat tiṟavukōl vāṅkiṉar. kaṇṭaṉai
paṭarcuḻi yōṭu pāytirai kāṭṭum
vaṭataḷa vutara vāṇī! maṅkāy!
varumpoḻu tarumporuḷ kēṭpōm
vāciṭ ṭātivai rākkiya nūṟkē

vāṇi: nūṟāk kēṭkiṉum nūlaṟi veṉceyum?
nīṟā kiṉṟateṉ neñcam. nāḷai
eṉṉuyil tāṅkuva tevvitam
maṉṉavaṉ kaṭṭaḷai maṟuppatev
vitamē?

maṉōṉ: uṉṟaṉ cintaiyum untaitaṉ karuttum
maṉṟal vaḻutik kuraikka varuvatum
maiyiṉ puṟaccār palava ṉotuṅkuvatu
ēyu meḻiṟkāl vāṇi!
nīyurait taṉaiyō niṉṉē caṉukkē?

vāṇi: atuvē yamma! eṉ uḷaniṉ ṟaṟuppatu
vatuvaiyum vēṇṭilar. vāḻkkaiyum
vēṇṭilar
orumoḻi vēṇṭiṉar; uraittilēṉ pāvi.
nacciṉē ṉeṉumoḻik kēyavark kiccai
picciyāṉ, ōkō! pēciṉē ṉilaiyē!
iṉiyeṉ ceyvēṉ? eṉniṉaip pārō?
maṉaivarā vaṇṇameṉ ṉaṉaiyu muraittāḷ
ūrvarā vaṇṇaṅ kuṭilaṉum ōṭṭiṉaṉ
yārpā luraippaṉ? yārpō yuraippar?
uyirē yeṉakkiṅ korutuṇai
ayirā vatattaṉum aṟiyā vamutē!
(aḻa)

maṉōṉ: aḻuṅkalai! aḻuṅkalai! aṉiccamum neriñcilā
añciya aṭiyāy! aḻuṅkalai! aḻutukaṇ
añcaṉaṅ karaintuniṉ kañcaṉak katuppuṅ
karuttē! ēṉitu! karuṇaik kaṭavuḷ niṉ
karuttē muṭippak kāṇṭi. aḵtō
maṇaṅkamaḻ kōtaiyar vantaṉar.
aṇaṅkuṟal poṉṉikar cuṇaṅkā raṇaṅkē!
[ceviliyum tōḻip peṇkaḷum vara]

cevili: tāyē! vantupār nīyē vaḷartta
mullaiyu naṟumukai mukiḻttatu. vallai
kātaliṟ kaviḻvai pōlum!
pōtunīt temmaṉai pukunta naṟṟiruvē!

maṉōṉ: pōṭi! nī yātu pukaṉṟaṉai? tavattai
nāṭinā ṉirukka naṇukumō eṉmaṉat
tuccamām iccaiyāṟ cōrvu?
neruppaiyuṅ kaṟaiyāṉ arikkumō
nērntatē!

mutaṟṟōḻi: poyyaṉ ṟamma! maiyuṇ kaṇṇāl
vantunī nōkku cantamār mullai
nirampa arumpi niṟkun taṉmai
iṉṟirā valaru mellām.
tuṉṟirā nikar kuḻaṟṟōkāy! varukavē.

[ellōrum pōka]
mutal aṅkam: iraṇṭām kaḷam muṟṟiṟṟu.


mutal aṅkam: mūṉṟām kaḷam

iṭam: kolu maṇṭapam
kālam: kālai
(jīvakaṉ, kuṭilaṉ, nārāyaṇaṉ
campākṣittirukka)

(nilaimaṇṭila āciriyappā)


jīvakaṉ: namakkata ṉāleṉ? naṉṟē yāmeṉat
tamakkuc cariyā miṭattiṟ ṟaṅkuka.
eṅkē yākiṉun taṅkuka namakkeṉ?
āvalō ṭamaitta nam puricaiya
yavarmikak
kēvalam ākkiṉar. ataṟkuḷa kēṭeṉ?
kuṟaiveṉ? kuṭila! kūṟāy kuṟittē.

kuṭilaṉ: kuṟaiyā ṉoṉṟuṅ kaṇṭilaṉ. koṟṟava!
naṟaiyār vēppan tārāy! namatiṭaṅ
kūṭa laṉṟeṉun kuṟaiyoṉ ṟuḷatu
nāṭi laḵtalā ṉāṉoṉ ṟaṟiyēṉ.
mēṉun tavacikaḷ vēṭan tāṅkiṉōr
ālayam oṉṟaiyē aṟivar muṉṉoru
kōvi lamaittatiṟ kuṟaivilā uṟcavam
ōva lilātē uñaṟṟumi ṉeṉṟavar
ēviṉar. aḵtoḻit tiyaṟṟiṉa mippuri.
talā liṅṅaṉam ōtiṉar. ataṉai
aḻukkā ṟeṉṟunā maiyamaṟ ṟaṟaital
oḻukka maṉṟō kuruvaṉ ṟōvavar?

jīva: aiyarum aḻukka ṟaṭaintār meymmai
kōvil tāṉā kāvalar kaṭamai?
kēvalam! kēvalam! muṉivarum! ā! ā!

kuṭila: aticaya maṉṟupū patiyē! ituvum
tuṟantār muṟṟun tuṟantava rallar.
maṟantār ciṟcila. vaṟitē tamakku
maṉōkara mākiya ciṉakara moṉṟil
ulakuḷa poruḷelām uyppiṉum piṉṉum
nilaipeṟā nirampā tavarkkuḷa vācai.
vaciṭṭar muṉṉavar vāḷāp pukaittaṉar
mucippilā maṉṉar tiraviya muṟṟum
kaucikaṉ irakkavōr mauli
vēntaṉ
paṭṭapā ṭulakil yāvarē paṭṭuḷar?
ciṭṭa muṉivarkaḷ ceyalāṟ palakāl
purantaraṉ taṉaturuk karantu tirintaṉaṉ
muṉivarē yāyiṉum maṉitarē mīṇṭum
iccai yaṟṟavar iccakattu yāvar?

jīva: : ovvum! ovvum! nī uraittatu muṟṟum.

nārāyaṇaṉ: (taṉatuḷ)
aiyō! pāvi! aruntava muṉivaraip
poyyaṉ ākkuvaṉ. puravala ṉōveṉil
eṭuppār kaippiḷḷai, taṭuppār yārō?

(nēricai veṇpā)

nārā: (aracaṉai nōkki)
kollā yeṉappakaiñar kōṟṟoṭiyār
kumpiṭṭup
palliḷikkak kaṇcivakkum pārttipaṉē -
pollā
veṟumelumpai nāykauvum vēḷainī
cella
uṟumuvateṉ nīyē yurai

[cēvakaṉ vara]

(nilaimaṇṭila āciriyappā toṭarcci)

cēvakaṉ: maṉṉiya kalaitēr cakaṭar vantaṉar.

jīva: varaccol cēvaka!
(nārāyaṇaṉai nōkki)
uraittaniṉ uvamaiyiṟ
caṟṟē kuṟṟa muḷḷatu nāraṇā!

kuṭila: (taṉatuḷ)
aracaṉ māṟāyp poruḷkira kittaṉaṉ.
(aracaṉai nōkki)
veṟṟurai vīṇāy viḷampiṉaṉ. ataṉiṟ
kuṟṟaṅ kāṇak kuṟukutal muṟṟum
maṇaṟcōṟ ṟilkal tēṭutal māṉum
[cakaṭar vara]

jīva: (cakaṭarai nōkki)
cukamō yāvarum mutiya cakaṭarē!
makiḻvuṟa vummai nōkki vekunāḷ
āyiṉa taṉṟō?

cakaṭar: ām! ām!
aṭiyēṉ.

jīva: : mēyiṉa vicēṭameṉ? viḷamputir. eṉ kuṟai

cakaṭar: aṟattā ṟakalā takaliṭaṅ kāttup
poruttatōṭ puravala! uṉkuṭai nīḻaṟ
poruntu meṅkaṭ karantaiyu muḷatō?
cukamitu kāṟum akamakiḻ vuṟṟuṉ
mantirat talaivaṉ kuṭilaṉ makaṟkē
entaṉ putalvi vāṇiyai vatuvaiyiṟ
koṭukkavō rācai koṟṟava! maṟṟatu
muṭikkaniṉ karuṇaiyē muṟṟum
vēṇṭuvaṉē.
jīva: cīlañ cintai kōl maṉaittuñ
cālavum poruntum cakaṭarē! ataṉāl
kaḷittōm metta. ē! ē! kuṭila!
oḷittateṉ nī uraiyā temakkē?

kuṭila: āva tāyiṉ aṟiviyā toḻivaṉō?

jīva: iṭaiyū ṟeṉkol? iṭiyē ṟaṉṉa
paṭaiyaṭu palatē vaṉṟāṉ ētō
virumpiṉaṉ pōlum vēṟōr karumpē!

kuṭila: illaiyem iṟaiva! eṅṅaṉam uraikkēṉ!
colliṟ paḻippām. cakaṭarē colluka

jīva: eṉṉai? cakaṭarē iṭaiyū ṟeṉṉai?

cakaṭa: paramparai yāyuṉ toḻumpupūṇ
ṭoḻukum
aṭiyaṉēṉ colpaḻu tāyiṉa tillai.
muṭivilāp parivuṭaṉ vaḷarttaveṉ
moykuḻal
oruttiyē yeṉcol viyarttam ākkuvaḷ.
orutalai yāyim maṇattiṟ kuṭaṉpaṭāḷ.
viritalaip pēypōl vēṇṭiya viḷampiyum.
ōrā ḷoṉṟum; uṇarāḷ taṉṉayam;
nērā ḷoruvaḻi; pārāḷ neṟimuṟai;
eṉṉayāṉ ceykēṉ? itaṉmē leṉakkum
iṉṉal taruvatoṉ ṟillai, tātaiyar
māṟṟaṅ kēḷā makkaḷ kūṟṟuvar
eṉumoḻi yeṉakkē yaṉupavam iṟaiva!
uraittaveṉ kaṭṭurai piḻaittiṭap piṉṉuyir
tarittirun teṉpayaṉ? cāvō camīpam.
naraitta teṉciram; tiraitta teṉṉuṭal
taḷḷaruṅ kālam; piḷḷaiyum vēṟilai.
eṉṉurai kāttunī yimmaṇa muṭikka
maṉṉava! kirupaiyēl vāḻtu mivvayiṉ
illaiyēl mutiyaveṉ ṉillā ḷuṭaṉiṉic
[kaṇṇīr tuḷikka]
cella viṭaiyaḷi cellatuṅ kāci.

jīva: ēṉitu cakaṭarē! eṉkā riyamitu!
tēṉmoḻi vāṇi cevviya kuṇattāṉ
kāṇi luraippām vīṇiv vaḻukai.

nārāyaṇaṉ: (taṉatuḷ)
pātakaṉ kiḻavaṉ paṇattiṟkāka
ētuñ ceyvaṉ, iṟaivaṉō aṟiyāṉ,
ōtuvaṅ kuṟippāy, uṇari ṉuṇarka.
(nēricai veṇpā)
(aracaṉai nōkki)
māṟṟalartam maṅkaiyarkku maṅkalanā
ṇaṅkaviḻa
ēṟṟiyanāṇ viṟpūṭṭumēntalē-
cōṟṟataṟkāyt
taṉmakavai viṟṟavaric cantiraṉu
muṉṉavaiyil
eṉ makimai yuḷḷā ṉiṉi.

(nilaimaṇṭila āciriyappā toṭarcci)

jīva: taṉimoḻi yeṉṉai?

nārā: caṟṟum picakilai.
nīṭṭal vikāramāy niṉaiyiṉum amaiyum.
jīva: kāṭṭuva tellām vikāramē. kāṇāy
kiḻavaṉiṉ aḻukai.

nārā: cilavaru ṭantāṉ
neṭunāḷ niṟkum iḷaiyava raḻukai

jīva: viṭu,viṭu, niṉmoḻi yellām vikaṭam.
[nārāyaṇaṉ pōka]
(cakaṭarai nōkki)
aṟivirkol avaḷuḷam?

cakaṭa: ciṟitiyā ṉaṟivaṉ
tirunaṭa rācaṉeṉ ṟoruvaṉiṅ kuḷḷāṉ
poruvarum puruṭaṉmaṟ ṟavaṉē
yeṉṟavaḷ
colvatu kēṭṭuḷar ciṟcila tōḻiyar.

kuṭila: (aracaṉai nōkki)
nallatap paṭiyē naṭakkilēṉ? ivarkkum
pollā muraṇṭēṉ?

cakaṭa: (kuṭilaṉai nōkki)
pōm! pōm! umatu
kuḻantaiyēl iṅṅaṉaṅ kūṟīr! muṟṟum,
iḻantiṭa vōveṉak kittaṉai pāṭu?
pūvaiyai vaḷarttup pūṉaikkīyavō?
(aracaṉai nōkki)
kāvalā! avaṉaip pōlayāṉ kaṇṭilaṉ;
cuttamē pittaṉ; colluk kaṭaṅkāṉ;
taṉiyē yuraippaṉ; taṉiyē cirippaṉ;
eṅkēṉu morupū ilaikaṉi yakappaṭil
aṅkaṅ kataṉaiyē nōkki nōkkit
taṅkā makiḻcciyil talaitaṭu māṟuvaṉ;
paraṟkalum avaṉuk kakappaṭāt
tiraviyam
āyiran taṭavai yāyiṉum nōkkuvaṉ;
pēyaṉuk kaḷikkavō peṟṟaṉam peṇṇai?

jīva: āmām! yāmuṅ kaṇṭuḷēñ cilakāl
niṉṟāl niṉṟa paṭiyē; aṉṟi
irukkiṉum iruppaṉ eṇṇilāk kālam;
cirikkiṉum viḻikkiṉum nalamalai tīyatē.
avaṉaṉ ṟōmuṉ añcaik kaḷattil..

kuṭila: avaṉṟāṉ! avaṉṟāṉ! aḻakaṉ! āṉantaṉ.

jīva: aḻakirun teṉpayaṉ? toḻilelām aḻivē;
eṅkavaṉ ippōtu?

kuṭila:
iṅkuḷaṉ eṉṟaṉar.
citamparat taṉuppiṉēṉ; ceṉrilaṉ niṉṟāṉ;
itantaru niṉkaṭ ṭaḷaiyep paṭiyō?

jīva: mettavum naṉmai appaṭi yēcey

kuṭila: cittam; āyiṉum celkilaṉ; muṉivar
piriyaṉā taliṉāṟ peyarntilaṉ pōlum,

jīva: cariyala; irācciya tantirat tavarkkeṉ?
(cakaṭarai nōkki)
nallatu cakaṭarē! colliya paṭiyē
moḻikuvam vāṇipāl! moykuḻaṟ ciṟumi
aḻakiṉil mayaṅkiṉaḷ; ataṟkeṉ?
nummaṉap
paṭiyitu naṭattuvam viṭumiṉit
tuyaram;

cakaṭa: ivvurai yoṉṟumē eṉṉuyirk kuṟuti;
tivviya tiruvaṭi vāḻuka ciṟantē!
[cakaṭar pōka, cevili vara]

jīva: (ceviliyiṉ muka nōkki)
eṉṉai ivaḷ mukam ippaṭi iruppatu
tōṟṟamnaṉ ṟaṉṟē!

cevili: nēṟṟirā mutalā-

jīva: piṇiyō eṉ kaṇmaṇikku?

cevili: piṇiyā
yātumoṉ ṟillai; ētō ciṟucuram

jīva: curam! curam! ō! ō! colluti yāvum
arantaiyoṉ ṟaṟiyāḷ! aiyō! viḷaintavai
uraiyāy viraivil; oḷikkalai yoṉṟum
vantuvā ṟeṉṉai? naṭantavā ṟeṉṉai?

cevili: aṟiyēm yāṅkaḷ, aiya! am māyam
naṟavumiḻ naḷiṉam poliviḻan tiruppa
nammaṉai pukunta celvi, emmuṭaṉ

mālaiyi līlaic cōlai yulāvi
amutamūṟ ṟirukkuṅ kumutavāy viṇṭu
nayavurai palavuṅ kuyiliṉ miḻaṟṟi
malaiya mārutam vantuvan tunta
nilavoḷi nīntinam neṭumuṟ ṟattup

pantuvan tāṭimēṉ mantira maṭaintē
tuṇaipuṇa raṉṉat tūvi yaṇai micaik
kaṇpaṭu mellai - kaṉavō niṉaivō -
"naṇpa! eṉṉuyir nāta' veṉ ṟēṅkip
puṇpaṭu mavaḷpōṟ pulampuṟal kēṭṭut

tuṇṇeṉa yān tuyi lakaṟṟap pukkuḻi
kuḻaluñ cariyum; kaḻalum vaḷaiyum;
mālaiyuṅ kariyum; nāliyum poriyum;
viḻiyum piṟaḻum; moḻiyuṅ kuḻaṟum;
kaṭṭaḻa leriyum; neṭṭuyirp periyum;

nayaṉanīr malkum; cayaṉamē lolkum;
ivvaḻi vavvayiṟ kaṇṭukai neriyā;
teyvam nontēm; ceykaṭa nērntēm;
ayiṉinīr cuḻaṟṟi aṇintēm; pūti;
mayiliṉai maṟṟō ramaḷiyiṟ cērttup
paṉinīr corintu naṉicēr cāntam
pūciṉēm; cāmarai vīciṉēm; avaiyelām,
erimē liṭṭa iḻutā yavaṭku
varavā mammar vaḷarkkak kaṇṭu
nontiyā mirukka, vantaṉa vāyacam
"kā kā ivaḷaik kā' veṉak karainta;
cēvalunt tikaittut ticai ticai kūviṉa;
kaṅkul viṭintum aṅkavaḷ tuyarañ
caṟṟuñ cānta muṟṟila tataṉāl
araca! nī aṟiyileñ ciracirā veṉṟē
veruvi yāṅkaḷ viḷaiva turaikkum
nimittikark kūuyk kēṭṭōm nimittam;
peṇṇai yantār cūṭiṭa nuntam
peṇṇai yantār cūṭṭeṉap pēciṉar;
eṇṇam maṟṟavark kiyātō aṟiyēm;

paṉampūc cūṭiyum muṉampō
lavēcuram;
ētu maṟiyāp pētai! nēṟṟut
tavañceya ācai yeṉṟavaḷ taṉakkuk
kātaṉōy kāṇavō rētuvu millai,
entāy irukku nilaimai iṉinī

vantē kāṇkuti maṉṉava reṟē!

jīva: ā! ā! nōvitu kāṟumoṉ ṟaṟikilaḷ
ituveṉ putumai? eṉcey kōyāṉ?

kuṭila: tavañceya cai yeṉṟutāy naviṉṟa
vākku nōkkiṉ muṉivar mantirac

ceykaiyō eṉṟōr aiyam jaṉikkum
nēṟṟaṅ kavaṭkavar cāṟṟiya māṟṟam
aṟiyalān takaittō?

jīva:
vaṟitav aiyam
moḻiyoru ciṟitum moḻintilar; kaṇṭuḻi
aḻutaṉar; aḻutāḷ uṭaṉnam mamutum;
āci pēciyaṅ kakaluṅ kālai
ētō yantiram eḻutivait tiṭavōr
aṟaiyuṭa naṅkaṇan tiṟavukō lōṭu
tamakkeṉa vēṇṭiṉar; aḷittaṉa muṭaṉē.
namakkati ṉāleṉ? nāmaṟi yātatō?
eṉṉō aṟiyēṉ viḷaivu?
[jīvakaṉum ceviliyum pōka]

kuṭila: (taṉatuḷ)
yantirat tāpaṉa mōvava reṇṇiṉar?
avvaḷa vaṟivi lārō muṉivar?
avvaḷa vētāṉ; aṉṟiyeṉ? āyiṉum
ettaṉai pittaṉiv varacaṉ! pētaiyiṉ
ittiṟaṅ kāmam eṉpatiṅ kaṟiyāṉ;
uraikkumuṉ karutuvam namakkuṟu
nalamē.

[kuṭilaṉ pōka]
mutal aṅkam: mūṉṟām kaḷam muṟṟiṟṟu.


mutal aṅkam: nāṉkām kaḷam

iṭam: kaṉṉi māṭam
kālam: mālai
[maṉōṉmaṇi cayaṉittirukka, jīvakaṉ,
vāṇi, cevili cuṟṟi niṟka]

(nēricai āciriyappā)


jīvakaṉ: uṉṉaṉ pituvō? eṉṉuyi ramirtē!
uṉakkuṟu tuyaram eṉakkurai yātateṉ?
virumpiya teṉṉeṉ ṟuraikkil vicumpil
arumpiya ampuli yāyiṉuṅ koṇarvaṉ;
varuttuva teṉṉeṉa vaḻakkiṉ māyppaṉ
uṟuttuṅ kūṟṟuva nāyiṉum oṟuttē
tāykku moḻitta cūlō? taiyāl!
vāykku moḷitta uṇavō? maṅkāy!
ētā yiṉumeṉak kōtā tuḷatō?
paḷiṅkum paḻitta neñcāy! uṉakkuṅ

kaḷaṅkam vanta kāraṇa metuvō?
pañca vaṉakkiḷi ceñcol miḻaṟṟi
icaiyatu virittōr picita maramēl
iruntu pāṭu mellai, ōr vāṉavaṉ
tiruntiya iṉṉicai yamutiṟ ceppiya

pōyatu kaṇṭu, cēyatōr pōntaiyil
taṉiyē paṟantupōyt taṅki, aṅkavaṉ
pāṭiya icaiyē kūviṭa uṉṉi
nāṭi nāṭip pāṭiyum varātu
vāṭi vāyatu mūṭi, mauṉamāy

varunti yiruntatāyk kaṇṭa kaṉāvum
nēṟṟaṉ ṟōveṉak kiyampiṉai! neñcil
tōṟṟiya tellām iṅṅaṉañ collum
pētāy! iṉṟeṉak keṉṉō
ōtā yuṉṟaṉ uḷamuṟu tuyarē!

cevili: uṉpitā ulakāḷ vēntaṉ aṉpāyc
collā yeṉṉil tuppitaḻ tuṭittuc
colla uṉṉiyuñ collā taṭakkil
yāmpaṭun tuyaram aṟin tuṅ,
kāmpaṭu tōḷī! karutāy pōṉmē.

jīva: aiyō! itaṟkeṉ ceyvēṉ? ā! ā!
poyyō paṇṇiya puṇṇiya maṉaittum?
piḷḷai yillāc celvaṅ kaḷḷiyiṟ
cōṟē pōlap pērē yaṉṟi
vēṟē yeṉpayaṉ viḷaikku meṉṟuṉi

neṭunāḷ naintu nontu keṭuvēṉ!
paṭṭapā ṭellāṅ keṭṭup pariti
vantuḻi yakalum paṉiyeṉac cuntara
muṉivaṉ muyaṉṟa vēḷviyāṟ piḷḷaik
kaṉiyeṉa vuṉaiyāṉ kaṇṭanāḷ toṭṭu

niṉmuka nōkkiyum niṉcoṟ kēṭṭum
eṉmikai nīkki iṉpameyti,
uṉmaṉa makiḻccik kutavuva uñaṟṟa
uyirtarit tiruntēṉ; ceyirtī raṟamum
vāymaiyum māṟā nēcamun tūymaiyun

taṅkiya uṉṉuḷam eṉṉuḷan taṉṉuṭaṉ
eṅkuṅ kalanta iyalpā laṉṟō
maṟantē ṉuṉtāy iṟanta pirivum!
uṉṉai yaṉṟi yeṉṉuyirk kulakil,
etuvō vuṟuti yiyampāy?

matikulam viḷaṅka varumaṉōṉ maṇiyē

maṉōṉ: (kaṇṇīr taḷumpi)>
entaiyē! eṉataṉ piṉukkō riḻukku
vanta taṉṟu; mēl varuvatu milai; ilai;
uraikkaṟ pāṟṟatoṉ ṟillai;
uraippatep paṭiyāṉ uṇarā toḻiyilē?

jīva: kuḻantāy! eṉkulak koḻuntē! aḻāynī
aḻuvaiyē lāṟṟēṉ; nīyaḻal ituvarai
kaṇṭatu milai; yāṉ kēṭṭatu milaiyē;
peṇkaḷiṉ pētamai yeṉṉē! taṅkaḷaip
peṟṟā ruṟṟār kaḷukkun tamakkum,
viḻumam viḷaittut tāmē yaḻuvar.

(vāṇiyai nōkki)
eṉṉē yavartam ēḻaimai! miṉṉēy!
maruṅkul vāṇī! vārāy ippuṟam
aruṅkalai yāyntaniṉ tantai coṉmatiyum,
uṉput tiyumukut tiḻalvateṉ vampil?

nalamē ciṟanta kulamē piṟanta
palatē vaṉāmoru pākkiya cilākkiyaṉ
taṉṉai nī viṭuttup piṉṉaiyōr pittaṉai
nacciya teṉṉai? cīccī!
nakai yākumnī ceyum vakaiyē.

vāṇi: akaliṭan taṉipuran tāḷum vēntē
nikaḻumeṉ ciṟiya niṉaivelām virintu
vinayamāy niṉpāl viḷampa eṉatu
nāṇam nāveḻā taṭakku māyiṉum
pēṇi yorumoḻi pēcuvaṉ,
nēcamil vatuvai nācakā raṇamē.

jīva: putumainī pukaṉṟāy! vatuvaimaṅ
kaiyarkkup
peṟṟā rāṟṟuvar! āṟṟiya vaḻiyē
taiyalār maiyalāy nēyam pūṇṭu
vāḻvatu kaṭamai; ataṉil
tāḻvatu takutiyō tarumamō cāṟṟē.

vāṇi: kaṟpaṉaik ketirāy aṟpamum moḻiyēṉ;
āyiṉum aiyamoṉ ṟuṇṭu; nēyamum
ākkap paṭumporu ḷākumō? nōkkil
tuṉpē niṟaiyum maṉpē rulakām

eriyuṅ kāṉal viriyum pālaiyil
tiriyum maṉitar neñcañ ciṟitu
taṅki aṅkavar aṅkaṅ kuḷirat
tāruvāyt taḻaittum, ōyāt toḻilil
nērun tākam nīkkuvāṉ nimala

ūṟṟā yiruntava ruḷḷam āṟṟiyum
āṟalai kaḷvar aṟupakai mīṟil
uṟutuṇai yāyavar neṟimuṟai kāttum,
muyaṟciyām vaḻiyil ayarcci nēriṭil
ūṉṟukō lāyavar ūkka muyarttiyum
ivvitam yāraiyuñ cevvitiṟ paṭutti,
ikattuḷa cukattiṟku aḷavukō lāki,
parattuḷa cukattai varittacit tiramāy,
illaṟa meṉpataṉ nalluyi rēyāy,
niṉṟa kātaliṉ nilaimai, niṉaiyil,

irumpum kāntamum poruntun
taṉmaipōl
iruvar cintaiyum iyalpā yuruki
oṉṟān taṉmai yaṉṟi, oruvarāl
ākkap paṭumporu ḷāmō?
vīkkiya cuḻaṟkāl vēntar vēntē!

jīva: āmō aṉṟō yāmaḵ taṟiyēm;
piñciṟ paḻutta pēccoḻi; miñcalai;
maṅkaiya reṉṟuñ cutantā paṅkar;
pētaiyar; eḷitiṟ piṟaḻntiṭu muḷattar;
mutiyavuṉ tantai matiyiluṉ matiyō

peritu?maṟ ṟavartamil uṉṉayam pēṇa
uriyavar yāvar? ōtiya paṭiyē
palatē vaṉukkē uṭaṉpaṭal kaṭamai

vāṇi: ilaiyeṉil?

jīva: kaṉṉiyā yiruppāy eṉṟum.

vāṇi: cammatam.

jīva: kiṇaṟṟilōr matikoṭu cāṭil
emmati koṇṭunī yeḻuvāy? pētāy!
kaṉṉiyā yirukkil uṉṉaḻa keṉṉām?
araikki laṉṟō cantaṉaṅ kamaḻum?

vāṇi: viraitaru mōciṟu kaṟaiyāṉ arikkil?

jīva: nāṉē piṭitta muyaṟku mūṉṟukāl
āṉāl eṅṅaṉam?

vāṇi: arivaiyar piḻaippar? (cēṭi vara)

cēṭi: cuntara muṉivar vantaṉar vāyilil.
kāla nōkkiṉar

jīva: cālavu miṉitē;
ācaṉaṅ koṇarti.

(vāṇiyai nōkki)
yōcaṉai vēṇṭām
eppaṭi yāyiṉiñ cakaṭar coṟpaṭi
naṭattu vammaṉṟal; naṉkunī yuṇarti;
āyiṉun tantaṉam aintunāḷ;
āyntaṟi vippāy vāyntavuṉ karuttē.

vāṇi: iṟakkiṉum iṟaiva! ataṟkiyā ṉicaiyēṉ;
poṟuttaruḷ yāṉivaṇ pukaṉṟa
maṟutturai yaṉaittum māṟṟala rēṟē.
[cuntara muṉivar vara]

jīva: (muṉivarai toḻutu)
vaṇaṅkutu muṉṟaṉ maṇaṅkamaḻ cēvaṭi;
iruntaru ḷutiyem iṟaiva!
parintunī vantatem pākkiyap payaṉē.

cuntara: (maṉōṉmaṇiyai nōkki)
tītilai yātum? kṣēmamē pōlum
ētō maṉōṉmaṇi, ōtāy
vēṟupā ṭāynī viḷaṅkumāṟē

maṉōṉmaṇi: (vaṇaṅki)
karuṇaiyē yuruvāy varumuṉī curarē
ellā maṟiyum umpāṟ
colla vallatoṉ ṟillai cukamē.

cevili: (maṉōṉmaṇiyai nōkki)
karumpē, yāṅkaḷ virumpuṅ kaṉiyē!
muṉivar pālunī yoḷippaiyē ṉiliṅku
yārvayi ṉuraippāy! aiyō! ituveṉ?
(muṉivarai nōkki)
ārvamum ñāṉamum aṇikala ṉākkoḷ
tēcika vaṭivē! ceppumā ṟaṟikilam
mācaṟu maṉōṉmaṇi taṉṉuru māṟi
nēṟṟirā mutalāt tōṟṟun tōṟṟam
maṇṇāḷ mēṉiyum; uṇṇāḷ amutum;
naṇṇāḷ ūcalum; eṇṇāḷ pantum;
muṭiyāḷ kuḻalum; paṭiyāḷ icaiyum;

taṭavāḷ yāḻum; naṭavāḷ poḻilum;
aṇiyāḷ paṇiyum; paṇiyāḷ ēvalum;
maṟantāḷ kiḷiyum; tuṟantāḷ aṉamum;
tūṅkuval pōṉṟē ēṅkuvaḷ; eḷiyai
nōkkuvaḷ pōṉṟē nōkkuvaḷ veḷiyai;

kēṭṭuṅ kēṭkilaḷ; pārttum pārkkilaḷ;
mīṭṭuṅ kēṭpaḷ; mīṭṭum pārppaḷ;
taṉiyē yiruppaḷ; taṉiyē cirippaḷ!
viḻinīr poḻivaḷ; meyvitirt taḻuvaḷ;
iṅṅaṉa mirukkil eṅṅaṉa māmō?

vāṇiyum yāṉum varuntik kēṭṭum
pēṇi yituvarai orumoḻi pēcilaḷ
aracaṉ kēṭṭum uraittilaḷ aṉpāy!
muṉiva! nī viṉaviyum moḻiyā ḷāyiṉ
evaruṭaṉ iṉimēl icaippaḷ?
tavavuru vāyvaru taṉimutaṟ cuṭarē!

cuntara: (jīvakaṉai nōkki)
kuḻavip paruvam naḻuvuṅ kālai
kaḷimiku kaṉṉiya ruḷamum vākkum
puḷiyam paḻamun tōṭum pōlām.
kātal veḷḷaṅ katittup parantu
mātaruḷḷam vākkeṉum nīṇṭa
irukarai puraṇṭu perumūc ceṟiyil,
eṇṇa meṅṅaṉam naṇṇum nāviṉai?
tātā aṉpu pōtā tākuṅ
kālaṅ kaṉṉiyark kuḷateṉum peṟṟi
cālavum maṟantaṉai pōlum; taḻaittup
paṭarkoṭi paruvam aṇaiyil naṭṭa
iṭamatu tuṟantunal liṉpa meyta
arukuḷa taruvai yavāvum aṭaiyiṉ
murukaviḻ mukaiyuñ cuvaitaru
kaṉiyum
akamakiḻn taḷittu mikavaḷarn tōṅkum;
ilaiyeṉil nalamiḻan tolkum; ataṉāl
nicitavē laracā ṭaviyil
ucitamā morutaru viraintunī yuṇarē.

jīva: eṅkula kuruvē! iyampiya tovvum
eṅkuḷa tikkoṭik kicainta
poṅkeḻil poliyum puraiyaṟu taruvē

cuntara: ulakuḷa maṟṟai yaracelām nalamil
kaḷḷiyuṅ karuvēṟ kāṭumā yoḻiya
cakamelān taṅka niḻalatu parappit
tolaivilāt tuṉṉalar variṉum avartalai
yilaiyeṉum vīramē ilaiyāyt taḻaittu
pukaḻmaṇaṅ kamaḻum kuṇampala
pūttu
tuṉivaru muyirkkuḷa tuṉpan tuṭaippāṉ
kaṉiyuṅ karuṇaiyē kaṉiyāk kāyttu;
tarumanā ṭeṉṉum orunā maṅkoḷ
tiruvāḻ kōṭāñ cēratē cattup
puruṭōt tamaṉeṉum poruvilāp puruṭaṉ
nīṅki lillai niṉatu
pūṅkoṭi paṭarap pāṅkān taruvē.

jīva: nallatu tēvarīr colliya paṭiyē,
iṭukkaṇ kaḷainta iṟaiva!
naṭattuvaṉ yōcaṉai paṇṇai naṉṟē

cuntara: yōcaṉai vēṇṭiya taṉṟu naṭēcaṉ
eṉṟuḷa ṉoruvaṉ; ēvil;
ceṉṟavaṉ muṭippaṉ maṉṟal ciṟakkalē

jīva: keṭalaṟu cūḻccik kuṭilaṉō ṭucāvi...

cuntara: (eḻuttu)
arakara! kurupara! kirupā nitiyē!
kāvāy kāvalaṉ īṉṟa
pāvaiyai nīyē kāvāy pacupatē!
[cuntara muṉivar
pōka]

jīva: toḻutōm; toḻutōm; cevili yavvaṟaik
keḻutuṅ karuvakaḷ koṇarāy
paḻutilāk kuṭilaṟ kuṇarttuvam parintē

[jīvakaṉ
mutaliyōr pōka]

mutal aṅkam: nāṉkām kaḷam muṟṟiṟṟu.


mutal aṅkam: aintām kaḷam

iṭam: kuṭilaṉ maṉai
kālam: mālai
[kuṭilaṉ ulāva]

(iṇaikkuṟaḷ āciriyappā)


kuṭilaṉ: (taṉimoḻi)
puttiyē cakala caktiyum! ituvarai
niṉaittavai yaṉaittum niṟaivē ṟiṉavē
uṭpakai mūṭṭip peṭpuṟ ṟirunta
maturaiyām mutunakara viṭuttu
maṉṉaṉai
putiyatōr patikkuk koṇarntu puricaiyuṅ
kaṭṭuvit tōmnam iṭṭamām vakaiyē;
nāmē yaracum nāmē yāvum;
maṉṉavaṉ namatu niḻaliṉ maṟaintāṉ;
piṭittāṟ kaṟṟai viṭṭāṟ kūḷam
maturaiyai nellai iṉimēl vaṇaṅkumō?
itutaṉak kiṟaivaṉ iṟakkil yārē
araca rākuvar?

[mauṉam]
puravalaṉ kiḷaiñar puricaiyaik
kēṭkiṉum
veruḷuvar. vellār. āyiṉum -
muḻutum nammaiyē toḻumvakai
yilaiyō?
karuviyuṅ kālamum ariyil ariyateṉ?
ā! ā! ayarttōm ayarttōm
mayakkam maṉōṉmaṇi koṇṭatai
muṟṟum
ayarttōm! ā! ā! āyiḻai yoruvaṉaik
kaṇṭu kāmaṅ koṇṭava ḷallaḷ;
paruvam varutalāṟ paṟṟal viḻaintaṉaḷ;
arukuḷa teṭṭiyē yāyiṉum mullaip
paṭarkoṭi paṭarum palatē vaṉaiyavaḷ
iṭamē palamuṟai yēvi luṭaṉpaṭal
kūṭum. kūṭileṉ kūṭā?
yāvaṉ aḵtō varumoru cēvakaṉ?
[cēvakaṉ vara]

cēvakaṉ:jaya! jaya! vijayī pavakuṭi lēntira!
[tirumukam koṭukka]

kuṭila: (vācittu nōkki)
nalla tappuṟam nillāy; ō! ō!
colliya tārkol? cuntara ṉēyām.
(cēvakaṉ orucāriruntu tūṅka)
aṭuttatu pōlum immaṇam, avaciyam
naṭakkum naṭakkileṉ? namakkatu
naṉṟē
aracarkaṭ kāyuḷ aṟpameṉ ṟaṟaivar;
piriyamān taṉmakaṭ pirintu vekunāḷ
vāḻāṉ vaḻuti vañci nāṭṭārkkut
tāḻār innāṭṭuḷḷa jaṉaṅkaḷum

atuvum naṉṟē - āyiṉuṅ
kāla tāmatañ cālavu mākum;
vēṟoru tantiram vēṇṭum; ā! ā!
māṟaṉ māṇṭāṉ; maṉṟalum pōṉatu;
cēraṉ iṟumāp puṭaiyatōr vīraṉ

āmeṉap palarum aṟaivar. ataṉāl
nāmavaṉ pālviṭun tūtuvar nalampōṉ
meḷḷa avaṉṟāṉ cerukkiṉaik kiḷḷiṟ
paṭaikoṭu varuvaṉ; tiṇṇam; pāṇṭiyaṉ
aṭaivatap pōtiyām aṟivam.

pōrvan tiṭilivaṉ nērvan tiṭumelām
yāriṟa vārkaḷ yār aṟivārkaḷ?
muṭitaṉ aṭiviḻil yāreṭut taṇiyār?
araca vamicak kiramam ōril
ippaṭi yēmuta luṟpavam irukkum

cilatalai muṟaiyāp palavaru ṭañcelil
intuvil iraviyil vantō reṉavē,
mūṭa ulakam moḻiyum. yārē
nāṭuvar ātiyai? naṉṟi naṉṟitu!
tōṭam! - cuṭu! cuṭu!

tītu naṉṟeṉa ōtuva tellām
aṟiyār karaiyum veṟumoḻi yalavō?
pācci pācci eṉṟaḻum pālarkkup
pūcci pūcci eṉpatu pōlām;
maṉṉarai ulakam vaṇaṅkavum pārppārk

kaṉṉaṅ kiṭaikkavum aṅṅaṉa maṟaintu
matiyi lārai mayakkuvar vañcamāy;
atiṉāl namakkeṉ? appaṭi niṉaikkil
ituvarai ittaṉai naṉmaiyeppaṭi varum
pārkkutum orukai cuntaraṉ yantiraṅ

kākkum vakaiyuṅ kāṇpōm; cuvāṉa
cakkaraṅ kukkaṉait taṭuttiṭum vakaiyē
yantirat tantiram iruppateṉ ṟaṟiyāṉ
pittaṉ mettavum! namakkiṉi ituvē
uttama upāyam ōkō! cēvaka!

cittam mettak kaḷittōm inta
maṇavuraik kēṭṭeṉa maṉṉaṉ tuṇiyap
pāvaṉai paṇṇuvōm e! ē! cēvaka!
[cēvakaṉ eḻuntu vara]
iṉṟunām uṟṟaiv viṉpam pōl
eṉṟum peṟṟilam. iṇaiyaṟu mālai
intā! tantōm. iyampāy,
vantōm viṭiyumuṉ maṉṉavaik keṉṟē.

(nēricai āciriyappā)

cēvakaṉ: vāḻka! vaḷḷāl! niṉutā rampōl
ēḻula kevaṟṟilum uṇṭō?
vāḻka! eppōtum maṅkalam varavē.

kuṭila: nallatu; viraintu celvāy! noṭiyil
[cēvakaṉ pōka]
(taṉimoḻi)
matiyili! eṉṉē maṉitar maṭamai!
ituvum utāramāy uṇṇiṉaṉ; iṅṅaṉam
taruman tāṉam eṉṟula kaṟiyuṅ
karumam aṉaittuñ ceypavaṉ karuttaik
kāṇiṉ nāṇamām; avaravar tamakkā
eṇṇiya eṇṇam eytuvāṉ palavum
paṇṇuvar puṇṇiyam pōla ellān
tannayaṅ karuti yaṉṟit tamaippōṟ
piṉṉoru vaṉaiyeṇip pēṇuvaruḷarō?
puṇṇiyañ jīvakā ruṇṇiya meṉappala
pitaṟṟutal muṟṟum pittē, alatēl
yāttirai pōṉa nūṟṟuvar cōṟaṭu
pāttiran taṉṉiṟ paṅku paṅkāka
oruvaru yoruvar oḷittup parumaṇal
iṭṭa kataiyā yirukkumō? avvaḷavu
eṭṭumō ulakiṉ kaṭṭaic ciṟumati?
āyiṉum, aracaṉaip pōlilai
pēyar periya mētiṉi yeṅkumē.

mutal aṅkam; aintām kaḷam muṟṟiṟṟu.

(kalittuṟai)

cīrum vatuvaiyuñ cērimuṟai ceppiyuñ cīvakaṉṟāṉ
pōrum nitaṉamum punticey mantiram pōṟṟiṉaṉē
cārun taṉukara ṇaṅkaḷait tāṉeṉun taṉmaivantāl
yārum aruḷvaḻi niṟkalar māyai yaṭaivituvē.

mutal aṅkam muṟṟiṟṟu.


iraṇṭām aṅkam : mutaṟ kaḷam

iṭam: araṇmaṉai
kālam: vaikaṟai
[jīvakaṉum kuṭilaṉum mantirālōcaṉai]

(nēricai āciriyappā)

jīvakaṉ: colliya tellāñ cuntara muṉivarē!
puruṭōt tamaṉeṉum poṟaiyaṉē
namakku
marumā ṉākamatit tatum avarē;
eṉṟuṅ kuḻantai yaṉṟē; maṉṟal
viraivil āṟṟa vēṇṭum; nām itu
varaiyum maṟatiyā yiruntatu tavaṟē
yāmiṉit tāmata miṉṟiyim maṇamē
karumamāyk karuti muṭippām;
varumuṉ karutum mantira vamaiccē!

kuṭilaṉ: iṟaiva! itukēṭ ṭeṉakkuḷa iṉpam
aṟaivatep paṭiyāṉ? anēka nāḷāp
palamuṟai niṉainta tuṇṭip paricē;
nalamuṟap puricai naṉku muṭiyum
aṟṟam nōkki yiruntē ṉaṉṟic
caṟṟum maṟantē ṉaṉṟu; taṉiyē
kaṭṭaḷai piṟantuṅ kaṭimaṇan taṉṉai
viṭṭuḷa tōiṉi vēṟoru kāriyam?
puruṭōt tamaṉeṉum porunait tuṟaivaṉ
kāṇṭarum āṇṭakai yeṉṟum ñāṉam
māṇṭa cintaiya ṉeṉṟum, yāṇṭun
tiriyun tavacikaḷ uraiceya yāṉuṅ
kēṭṭatuṇṭu; maṟṟavaṉ nāṭṭiṟku
iṉṟē tūtuva rēviṉ, maṅkaiyai
maṉṟal ceyvāṉ maṉatō vaṉṟō
eṉṟiyām aṟiyalām eḷitil; aṟiyār
palavum paḻippar; namakkati loṉṟum
ilai iṉ ṟētū tēvuvam
paṉantār vēyntōṉ aṉantaip patikkē
paḻippa reṉṟa moḻippaya ṉeṉṉai?

jīva: pakaruti veḷippaṭap paṇpāy
nikarilāc cūḻcci neṭuntakai yōṉē!

kuṭila: eṇṇutaṟ killai iṟaiva! avaiyelām;
kaṇṇakaṉ ñāṉaṅ kaḻaṟum palavitam.
maṇañceya mutaṉmutaṟ pēci varutal
iṇaṅkiya āṭava riluḷ ḷārē;
aṉṟi yāṭavart tēṭi maṉṟal
cāṟṟital takāteṉap pōṟṟumiv vulakam
muṉṉai vaḻakkum aṉṉatē; āyiṉum

jīva: kūṭā taḵtoru kālum; kuṭila!
kēṭām namatu kīrttik keṉṟum;
mācaṟu maṉōṉmaṇi taṉakkum mācām;
eṉṉē āttiram? namatu
kaṉṉiyai viḻaiyum maṉṉaruṅ kuṟaivō?

kuṭila: kuṟaivō ataṟkum iṟaiva! ōhō!
mūvarum tēvarum yāvarum virumpuṅ
koḻuntai viḻaintu vanta vēntaraik
kaṇakkiṭa lāmō? kaliṅkaṉ cōḻaṉ,
kaṉṉaṭaṉ vaṭivil ovvār; kāntar
maṉṉavaṉ vayatiṟ kicaiyāṉ; maccaṉ
kulattiṟ poruntāṉ; kōcalaṉ palattiṟ
kiṇaṅkāṉ; vitarppaṉ vīra millāṉ;
vaṇaṅkalil niṭataṉ; marāṭaṉ kalviyil
nērāṉ; makataṉ tīrāt tarittiraṉ;
iṉṉam palarum iṅṅaṉam namatu
kaṉṉiyai viḻaintuṅ kalvi vaṭivu
kuṇampapalaṅ kulamporu ḷoṉṟivai
palavum
iṇaṅkā rēmān tiruntār aracaruḷ
koṅkaṉ ṟaṉakkē iṅkivai yāvum
porutta māyiṉum ituvaraip pāliyaṉ
ākaiyil ivvayiṉ aṇaintilaṉ eṅṅaṉat
tiruttamā yavaṉ karut taṟintiṭu
muṉṉam
ētuvun tūtarai? ētilaṉaṉṟē.

jīva: paṭumō aḵtoru kālum? kuṭila
maṟṟavaṉ karuttiṉai yuṇara
uṟṟatō rupāyam eṉṉuḷa turaiyē

kuṭila: uṇṭu palavum upāyam; paṇṭē
ivaṉaik karutiyē yiruntēṉ; putiya
kaṭipuri muṭiyum muṉṉark kaḻaṟal
takuti yaṉṟeṉak karutic
cāṟṟā toḻinteṉ māṟṟala rēṟē.

jīva: nallatu! kuṭila! illai yuṉaip pōla
eṅkuñ cūḻccit tuṇaivar
paṅkami lupāyam eṉkol? pakarē.

kuṭila: vañcinā ṭataṉil naṉcey nāṭeṉac
centamiḻ vaḻaṅkun tēyamoṉ ṟuḷatu ataṉ
antamil peruvaḷam aṟiyār yārē?
marutamum neytalum mayaṅkiyaṅ
keṅkum
puraiyaṟu celvam nilaipeṟa vaḷarum;
maḻalaivaṇ ṭāṉam pularmīṉ kavara,
ōmpu nuḷaicciyar eṟikuḻai, tēṉpoḻi
puṉṉainuṇ tātāṟ poṉṉiṟam peṟṟa
eruvaiyiṉ puṟattirun tiruñciṟai
pularttum
alaikaṭaṟ kākkaik kalakkaṇ viḷaikkum
kēṭakai malar niḻal iṉameṉak karutit
tārāt taḻuviṭac cārtarac ciritta
āmpalvāy koṭṭiṭum kōṅkalart tātē;
vālvaḷai cūluḷain tīṉṟavaṇ muttam
ōtimak kuṭampaiyeṉ ṟuṉṉupu kālāṟ
paruntiṉaṅ kavarntuceṉ ṟaṭampiṭaip
putaikkum
karumpaṭu cālaiyiṉ perumpukai
maṇṭak
kūmpīya neytaṟ pūntaḷir kuḷira
mēyntakal kārā tīmpāl tuḷikkum;
alamukan tākkuḻai yalamarum āmai
nuḷaicciyar kaṇavarō ṭiḻaittiṭum ūṭalil
vaḻitteṟi kuṅkumac cēṟṟiṭai
yoḷikkum;
pūñciṉai marutiṭai vāḻntiṭum aṉṟil
naḷimīṉ kōṭpaṟai viḷikēṭ kuṟaṅkā;
vēyeṉa vaḷarnta cāykulaic cāliyil,

uppār paḵṟi yoruniṟai piṇippar.
ipperun tēyat teṅkum irāppakal
tappiṉum māri taṉkaṭaṉ tavaṟā.
koṇmū veṉṉuṅ koḷkalaṅ koṇṭa
amiḻtiṉai yavvayiṟ kaviḻttapiṉ celpuḻi
vaṭiyumnī rēnam iṭitīr cāral
naṉṉīrp perukkamum munnīrt
nīttamum
eyyā teṉṟum etirttiṭum piṇakkil
naṭukkaṭal naṉṉīr cuvaittiṭu morukāl
marakkalam vantiṭum vayaṟkarai
yorukkāl;

vāyttalai vimmiya matakupāy veḷḷam
ōmeṉa vōiṟan tolikkap piraṇava
nātamē toṉikkuman nāṭṭiṭai yorucār;
naṟumalark kuvaḷaiyum nāṉiṟat
tiraṇamum
paṭartarum paḻaṉak kampaḷam
parappit

tāmarait tūmukai tūmamil viḷaṅkā,
nilavoḷi muttuṅ kavaṭiyum paṇamā,
alavaṉ palavira lālāyn teṇṇa,
tukirkkā laṉṉamum pukarkkāl kokkuñ
ceṅkaṭ pōttuṅ kampuṭ kōḻiyuṅ

kaṉaikural nāraiyuñ ciṉamiku
kāṭaiyum
poyyāp puḷḷum uḷḷāṉ kurukum
eṉṟivai palavum eṇṇil kuḻīic
cirañciṟi tacaittuñ ciṟakai yaṭittum,
antiyaṅ kāṭiyiṉ cantaṅ kāṭṭit

tantaṅ kuḻūukkural tamaivirit
teḻuppum
pēroli yoṉṟumē yārtaru morucār;
vīṟuṭai yeruttiṉam varivari niṟutti
īṟilāc cakarar eṇṇila rāmeṉap
poṉṉēr pūṭṭi niṉṟavar tammaip

pōṟṟiya kuravaiyē politaru morucār;
cēṟṟiṭai yaṭarnta nāṟṟaṭait
teṭukkunar
nāṟukū ṟākkunar vēṟupulam
paṭukkunar
naṭuvar kaḷaippakai yaṭupava rātiyāk
kaḷḷuṇ kaṭaiciyar paḷḷum pāṭṭum

tarumoli parantē taṅkuva torucār;
kuṉṟeṉa arittuk kuvittiṭuñ cenneṟ
pōrmicaik kārā kāreṉap poliyak
kaṟaṅkuṅ kiṇaippaṟai muḻavuṭaṉ
piṟaṅkum
maṅkala voliyē malkuva torucār;

tūviyāl tammuṭal nīviṭil cirikkuñ
ciṟumiya reṉṉa ac ceḻunila naṅkai
uḻupaṭaik koḻumuṉai toṭumuṉaṅ kūci
uṭalkuḻait teṅkum ulappaṟu celvap
payirmayir cilirttup palvaḷam nalkuvaḷ,

eṉiliṉi yāṉiṅ kiyampuvateṉṉai?
aṉaiyavan nāṭelām araca! maṟṟuṉakkē
uritteṉa aṅkuḷa pāṭaiyē uraikkum.
ciṉṉā ḷākac cēraṉāṇ ṭiṭiṉum
innāḷ varaiyum annāṭ ṭurimai

koṭuttatu millai, nām viṭuttatu millai.
paṇṭainam urimaipā rāṭṭiṭa veṉṟē
kaṇṭaṉaṉ ippuri, āyiṉum atuim
maṇattiṟ kutaviyāy vantatatu naṉṟē.
ātaliṉ avaṉpāl tūtarai viṭuttuk
kiḻamaiyum paḻamaiyum eṭuttuk
kiḷattil
nāṭṭiya namatu nakarvali karuti
mīṭṭum viṭuppiṉum viṭuppaṉ. aṉṟi
vātamē palavum ōtiṉum oruvitam
oppura vākā toḻiyāṉ; piṉṉar,
anniyōn niyacamā tāṉac ciṉṉam
ākavōr vivāka māyiṉ naṉṟeṉak
kuṟippāṟ potuvāyk kūṟiṭiṉ
maṟuttiṭā nuṭaṉmaṇa muṭikkutum
naṉṟē

jīva: mettavuṅ kaḷittōm! uttamō pāyam
ituvē! kuṭila! itaṉāl
vatuvaiyum naṭantā matittēm maṉattē.

kuṭila: appaṭi yaṉṟē ceppiya upāyam
pōtu māyiṉum ēkun tūtuvar
tiṟatāṟ citti yākavēṇ ṭiyatē
viṉaiterin turaittal peritala. aḵtu
taṉainaṉ kāṟṟalē yāṟṟal. ataṉāl
aṉpuṅ kuṭimaip piṟappum aracavām
paṇpum aṟivum paravunū luṇarvum
tūymaiyum maṉṉavai yañcāt tiṇmaiyum
vāymaiyuñ collil vaḻuvā vaṉmaiyun
tuṇivuṅ kālamuṅ kaḷamun tuṇiyuṅ
kuṇamum, mantirat talaivar
tuṇaimaiyum
uṭaiyaṉē viṉaiyāḷ tūtaṉeṉ ṟōtiṉar
aṉṉa tūtarai yaṉuppiṉ maṉṉava!
uṉṉa teṇṇa muṟumē yuṟuti;
aṉṟeṉi laṉṟē; ataṉāl
veṉṟivai vēlāy viṭuvāy terintē.

jīva: attiṟam muṟṟum ottava ṉāynamak
kurimai pūṇṭaniṉ arumai makaṉpala
tēvaṉē yuḷḷāṉ. mēvalar palarpāl
muṉṉam paṉmuṟai tūtilum muyaṉṟuḷāṉ
aṉṉavaṉ ṟaṉṉai amaicca
ēviṭat tayaiyā yicaivāy nīyē.

kuṭila: aiya mataṟkeṉ? aiya eṉṉuṭal

āviyum poruḷummēviya cuṟṟamum

niṉatē yaṉṟō! uṉatē valukkiyāṉ
icaiyā toḻivāṉō! vacaiyaṟu putalvaṉ
pāliyaṉ mikavum; kāriyam peritu.

jīva: periteṉ? aṅkavaṉ pēcavēṇ ṭiyavelām
virivā yeṭuttunī viḷampi viṭukkil
nalamā yuraippaṉ nampala tēvaṉ
varuttam ivaiyelāṅ karutti luṇarātu
uraittaṉar muṉivar, utiya ṉavaikkē
yōcaṉai yiṉṟi naṭēcaṉai yēvil
naṉṟāy muṭippaṉim maṉṟal
eṉṟār avarkkut tirunta vāṟē!

kuṭila: kuṟṟamō atuvuṅ koṟṟava! muṉivar
aṟintatav vaḷavē yākum. ēḻai!
tuṟantā raṟivarō tūtiṉ taṉmai?
ikaḻcciyum pukaḻcciyu miṉpamun
tuṉpamum
ellā millai; ātalāl evaruṅ
kaṭṭuka kōvil, veṭṭuka ēri
eṉṟu tiritarum ivarkaḷō namatu
naṉṟun tītum nāṭi yuraippar?
irācciya pāṇa cūttiram yārkkum
nīccē yaṉṟi nilaiyō? naṭēcaṉ!
yōcaṉai naṉṟu! naṭēcaṉ! ā!ā!
ētō ivvayiṟ cūtāp pētaiyar
uḷḷam meḷḷa uṇṭu maṟṟavar
ammai yapparai aṇukā takaṉṟu
tammaiyum maṟantē talaitaṭu māṟac
ceyyumōr cēvaka muṇmaṟ ṟavaṉpāl
aiyamoṉ ṟillai. ataṉāl moykuḻal
mātarpāṟ ṟūtucel vallamai kūṭum.
pitta ṉeppaṭic cuntararkku
otta tōḻaṉā yuṟṟaṉaṉ! viyappē!
muṉivarum varavara matiyiḻan taṉarē.

jīva: irukkum. irukkum. iṇaiyaṟu kuṭila!
porukkeṉap pōyum putalvaṟ kuṇartti
viṭuttiṭu tūtu viraintu;
kāla viḷampaṉañ cālavun tītē

kuṭila: ītō aṉuppiṉēṉ; iṉṟim mālaiyil
tūtu celvāṉ toḻutuṉ anumati
peṟavaru vāṉnī kāṇṭi
iṟaiva! maṅkala meṉṟumuṉ ṉaṭikkē!
[kuṭilaṉ pōka]

jīva: (taṉatuḷ)
nallatu! ā!ā! namatu pākkiyam
allavō ivaṉainām amaiccaṉāyp
peṟṟatum?
eṉṉē! ivaṉmati muṉṉiṟ pavaiyevai?
[cila pirapukkaḷum nārāyaṇaṉum vantu
vaṇaṅka]
(pirapukkaḷai nōkki)
vammiṉ vammiṉ vantu ciṟitu
kāla māṉatu pōlum namatu
mantiri yuṭaṉcila cintaṉai ceytiṅku
iruntōm ituvarai, kuṭilaṉ mikavum
aruntiṟaṟ cūḻcciyaṉ.

mutaṟpirapu: ataṟke ṉaiyam
curakuru piracuraṉ mutalavar cūḻcci
iravalā yivaṉciṟi tīntāṟ peṟuvar
ellai yuḷatō ivaṉmatik kiṟaiva!
vallavaṉ yātilum.

nārā: (taṉatuḷ)


nallatu karutāṉ
vallamai yeṉpayaṉ

2m pirapu: maṉṉava!
atilum
uṉtol kulattil uṉtiru mēṉiyil
vaitta parivum paktiyu mettaṉai!
kuṭilaṉuṉ kuṭikkē yaṭimai pūṇṭa
āñca ṉēyaṉō aṟiyēm!

nārā: (taṉatuḷ)
vāñcaiyāy maṉṉaṉiv vāyurai mukamaṉ
viṭuppaṉō viṭameṉa? kuṭippaṉē!

cēvakaṉ:
koṟṟava!
nēṟṟu mālaiyil niṉṟiru vāṇaiyiṟ
ceṉṟuḻit tirumukam nōkki yētō
cintaṉai ceytutaṉ citta makiḻcciyāl
tantaṉa ṉekkit taraḷa mālai.

nārā: (taṉatuḷ)
etuvō pollāṅ keṇṇiṉaṉ tiṇṇam.

jīva: pārmiṉ, pārmiṉ, nammicai vaitta
ārvamum aṉpum ā!ā!

nārāḷ (taṉatuḷ)
pēcā tirukki lēcumē nammaṉam
kuṟiyāṟ kūṟuvam; aṟiki laṟika.
[nārāyaṇaṉ cella]

3m pirapu: cāṭciyu mokaṇ kāṭciyām itaṟkum!
aṅkaip puṇṇuk kāṭiyum vēṇṭumō?
eṅku millaiyē yivaṉpōṟ cuvāmi
patti paṇṇunar cumittirai payanta
puttiraṉ, vīravā kivarmutaṟ pōṟṟiya
ettiṟat tavarum iṟaiva! ivaṉuk
kiṇaiyā taṉṉaya meṇṇṇāp perumaiyil?
[nārāyaṇaṉ mūkkiṟ kari tēyttu vara]

jīva: (nārāyaṇaṉai nōkki)
ē!ē! nāraṇā kariyā yuṉmūk
kiruntavā ṟeṉṉai? ē!ē! ituveṉ!

nārā: mūkkiṟ kariya ruḷareṉa nāyaṉār
tūkkiya kuṟaḷiṉ colpaṭi ellām
uḷḷattiṉ ṉarukava rillā rāvarō?

jīva: ōkō! ōkō! uṉakkeṉ paittiyam?

yāvarum: ōkō! ōkō! ōkō! ōkō!
[yāvarum nakaikka]

jīva: (pirapukkaḷai nōkki)

nāraṇā! nīyum naṭēcaṉ tōḻaṉē
nallatu vicēṭamoṉ ṟillai pōlum.

mutaṟpirapu: illaiyem iṟaiva! ellāp puviyuniṉ
vākuvē tāṅka! maṅkalam varavē!
[pirapukkaḷ pōka]

jīva: nārā yaṇā! uṉak kēṉip pittu?
tīrā iṭumpaiyē teḷivi laiyuṟal.

nārā: eṉaivakai tēṟiyak kaṇṇum, viṉaivakai
kōṭiya māntar kōṭiyiṉ mēlām

jīva: etaṟkun tirukkuṟaḷ iṭantarum!
viṭuviṭu.
virumpi yevarun tiṉṉuṅ
karumpu kaippatuṉ vāykkuṟ ṟammē.
[aracaṉum cēvarkaḷum pōka]

nārā: aiyō! itaṟkeṉ ceyvaṉ! aracaṉ,
uṟutiyā nampiṉaṉ; ciṟitum piṟaḻāṉ.

(taṉimoḻi)
veḷutta tellām pāleṉum meymmai
yuḷattāṉ! kaḷaṅkam ōrāṉ, kuṭilaṉō
cūtē yuruvāt tōṟṟiṉaṉ. avaṉṟāṉ
ōtuva uṉṉuva ceykuva yāvun
taṉṉayaṅ karuti yaṉṟi maṉṉaṉaic

caṟṟu meṇṇāṉ muṟṟuñ cālamā
nallavaṉ pōlavē naṭippāṉ, pollā
vañcakaṉ. maṉṉa ṉarukuḷōr ataṉai
neñcilum niṉaiyār; niṉaiyiṉum uraiyār
iṟaivaṉ kuṟippiṟ kicaiya aṟaivar

vaṭittu vaṭittu māṟṟoli pōṉṟē
taṭuttu memmai cāṟṟuvar yārē?
eṉṉē yaracar taṉmai? maṉṉuyirk
kākkamum aḻivum avartaṅ kaṭaikkaṇ
nōkki luṇṭām vallamai nōṟṟup

peṟṟār; peṟṟavap perumaiyiṉ pāram
uṟṟunōk kuvarēl uṭalnaṭuṅ kārō?
karuppō tēṉō eṉṟavar kaḷippatu
neruppā ṟummayirp pālamum aṉṟō?
viḻippā yirukkiṟ piḻaippar; viḻiyimai

koṭṭiṟ kōṭi piṟaḻumē koṭṭum
vālāṟ ṟēḷum, vāyāṟ pāmpuṅ
kālum viṭameṉak karuti yāvum
aṭimutaṉ muṭivarai āyntā rāyntu
pārā rāḷum pāreṉ paṭāvē?

yāraiyāṉ nōva! atiluṅ koṭumai!
aracark kamaiccar avayavam alarō?
uṟuppukaḷ tāmē uyiriṉai yuṇṇa
oruppaṭil vilakkuva ruḷarō? taṉṉayam
maṟantu maṉṉuyirc cakamē matittaṅ

kiṟantacin taiyaṉō ivaṉō amaiccaṉ?
kuṭilaṉ ceyyum paṭiṟukaḷ veḷiyāp
poyyum meyyum pulappaṭa uraikka
eṉṟāl, nōkka niṉṟār nilaiyil
tōṉṟuñ cittira voḷipō liyārkkuñ

cāṉṟōṭu kāṭṭun taṉmaiya valavē
cittirap pārvai yaḻuntārk kettaṉai
kāṭṭiṉuṅ kīṟiya varaiyalāṟ kāṇār
eṉceya? iṉiyāṉ eppaṭic ceppuvaṉ
nintaiyā naṭēcaṉaip pēciya kuṟippuñ

cintaṉai ceytatāc ceppiya ceytiyum

ōril yātō periya uṟukaṇ
nēriṭu meṉṟeṉ neñcam pataṟum
eṉṉē yoruvaṉ vallamai!
iṉṉum piḻaippaṉ maṉṉaṉ viḻikkilē.

[nārāyaṇaṉ pōka]
iraṇṭām aṅkam: mutaṟkaḷam muṟṟiṟṟu.


iraṇṭām aṅkam: iraṇṭām kaḷam

iṭam:
ūrppuṟattu oru cār.
kālam: vaikaṟai.
[naṭarācaṉ aruṇōtayaṅ kaṇṭu niṟka]

(iṇaikkuṟaḷ āciriyappā)


naṭarācaṉ: paritiyi ṉutayam pārkkak karutil
ivviṭañ cālavu miṉitē utayañ
cevvitiṟ kaṇṭupiṉ celvōm
ōviyan toḻilvalōṉ nīviyak kiḻiyil
tīṭṭuvāṉ pukunta cittiram, nīṭṭun

tūriyan toṭat toṭat tulaṅkutal pōla
cūriyaṉ paṉṉiṟak katirkaḷ toṭattoṭa
uruvutōṉ ṟāvaṇam oṉṟāyc ceṟintu
karukiruḷ mayaṅkiya kāṭci kaḻintu
ciṟitu ciṟitā yuṟuppukaḷ teḷiyat

tōṉṟumit tōṟṟam naṉṟē!
cūṭṭaic cēval curaikkoṭi paṭarntavav
vīṭṭuc ciyiṉmēl vīmpāy naṭantupiṉ
iruciṟai yaṭittu neṭuvā yaṅkāntu
orumuṟai kūvi uḻaiyuḷār pukaḻa

uṟṟunōk kuvarpōṟ cuṟṟunōk kutalum,
iruṭpakai yiravi iruḷeṉat tammaiyuṅ
karutik kāyvaṉō eṉṟayirt tiruciṟaik
kaiyāṉ mārpiṟ puṭaittuk kalaṅki
meyyān tampeyar viḷampi vāyacam

pataṟiyet ticaiyilum citaṟiyō ṭutalum
paṉṉiṟac ciṟakarp paṟavait toḻuti
tammiṉan taḻuvic cūḻntu vaṭṭamāy
aṅkaṅ kiruntu taṅkaṇ muṟaimuṟai
añciṟai yottaṟut taṭiyā, eñcalil

icaiyaṟi mākkaḷiṉ īṭṭam pōla
vacaiyaṟu pāṭal vaḻaṅkalum iṉitē
atuveṉ! āhā! alakā laṭikkaṭi
tataiyn tañciṟai taṭavi viḷakkik
katuvuṅ kāta lāṇaiyiṭ ṭaṟaintu

piṉpuceṉ ṟōyō taṉpupā rāṭṭum
ivviru kurukuṅ kātalar
kaṇṭum avarnilai kāṇār pōltukirt
tuṇṭaṅ koṇṭu pālaic corinta
paḻameṉap pāvaṉai paṇṇik kotti

uḻaiyuḻai otuṅki yōṭip pōlik
kūccaṅ kāṭṭumik kurukukā taliyē.
āṭavar kāta laṟaitalun taiyalar
kūṭamāyk koḷḷalum iyalpē pōlum
vāṇī! maṅkāy! vāḻi niṉ kuṇam!

orutiṉam ivvayiṉ uṉaiyāṉ kaṇṭuḻi
murukaviḻ kuvaḷai niṉ moykuḻaṟ
cūṭṭat
tantatai yaṉpāy mantakā cattoṭu
vāṅkiyum; matiyā tavaḷ pō lāṅkē.
ōṭumav vāykkāl nīriṭai viṭuttuc

ciṟumiyar kuṟumpu kāṭṭic cirittaṉai
ētiyā ṉeṇṇuva ṉōve ṉavuṭaṉnī
kalaṅkiya kalakkameṉ kaṇṇuḷa tiṉṟum
aḻuṅkalai vāṇī! aṟivēṉ! aṟivēṉ!
uḷattō ṭuḷañceṉ ṟoṉṟiṭiṟ piṉṉar

viyarttamē ceykaiyum moḻiyum
(uṟṟuc cevi koṭuttu)
"vāṇi" eṉṟapēr kēṭṭaṉaṉ! yāratu?
kāṇiṉ naṉṟām. kārikai yārkol?
[palatēvaṉum oru naṟṟāyum tōḻaṉum tolaivil vara]
colvateṉ! cūḻcciyeṉ! kēṭkutum
maṟaintu

(āciriyat tuṟai)

naṟṟāy: nāṇamu meṉmakaḷ naṉṉala mumukut tuṉṉai nampi
vīṇil viḻaintaik kēṭavaḷ taṉṉuṭaṉ
vīvuṟumē
pēṇiya eṉkuṭip pērperi tātaliṉāl
vāṇiyiṉ vampurai yāmiṉi yañcutum
vāralaiyō.

(āciriyappāviṉ toṭarcci)

naṭa: (taṉatuḷ)
aiyō! ituveṉ! kaṭṭam! kaṭṭam!

(āciriyat tuṟai)

naṟṟāy: nāṇik kaviḻntavaḷ taṉṟalaitoṭṭu naviṉṟavuṉṟaṉ
āṇaik kavaḷciram aṟṟiṉi vīḻiṉu
mañcilamyām
kāṇap piṟarporuḷ kaḷḷala mātaliṉāl
vāṇikkurit teṉakkēṭṭa piṉ
vauvalam vāralaiyō

(āciriyappāviṉ toṭarcci)

naṭa: (taṉatuḷ)
nārāyaṇaṉ aṉ ṟuraittatu meyyē!

(āciriyat tuṟai)

naṟṟāy: nāṇami lāmakaḷ cāvuk kiṉiveku nāḷkaḷillai
kāṇiya nīyum virumpalai yōlaiyiṟ
kaṇṭukoḷḷalai
pēṇiya niṉvāḻ vēperi tātaliṉāl
vāṇi yoḷittu nīvācit taṟintukoḷ vāralaiyō

(āciriyappāviṉ toṭarcci)

naṭa: (taṉṉuḷ)
āyiṉum ittaṉai pātakaṉō ivaṉ!

palatēvaṉ: evaruṉak kuraittār ittaṉai paḻaṅkatai
cavamava ḷeṉakkēṉ? ivaḷcuka meṅkē?
poypoy nampalai, aiyamel lāmviṭu.
paṇattiṟ kākkiḻap piṇantuṭik kiṉṟatu.
cēraṉ patikkōr ceyticol lutaṟkākac
ceṉṟitō iraṇṭu nāḷaiyiṟ ṟirumpuvaṉ
icciṟu poṟṟoṭi maicciṉik kukkoṭu
varukuvaṉ ītō! maṟakkaṉmiṉ eṉṉai!
[naṟṟāy pōka, palatēvaṉum tōḻaṉum naṭakka]

tōḻaṉ: cevvitu! cevvitu! ivviṭa mettaṉai!
aintō? āṟō?

pala: aṟiyēṉ. pō! pō!
iccuka mēcukam, meyccukam viḷampil

tōḻaṉ: vāṇiyai maṇantapiṉ pūṇuvai vilaṅku

pala: vāṇi yāyiṉeṉ? maṉōṉmaṇi yāyiṉeṉ?
ataiviṭap paṭitta alakaiyā yiṉumeṉ?
kaṇicat tiṟkatu; kāriyat tiṟkitu;
vāvā pōvōm; vaḻipārt tirukkuñ
cēvaka rātiyar ceykuva raiyam.
ettaṉai poḻutiṅ kāṉatu vīṭuviṭṭu!
ēkuvam viraivil, iṉittā matamilai.
[palatēvaṉum tōḻaṉum pōka]

naṭa: koṭumai! koṭumai! ik koṭumpā
takaṉcol
kaṭuveṉap paranteṉ kaikāl naṭuṅkiṉa
kaittateṉ kaṇṇuṅ kātum
ittaṉai tuṭṭarum irupparō ulakil?
aintō! āṟō! aṟiyāṉ! pātakaṉ!
nontatu puṇṇā yeṉṉuḷaṅ kēṭka
meyccukam ituvām! viḷampuva teṉṉiṉi?
iccaṇ ṭāḷaṉum vāṇiyum! ēṟkum!
orupiṭi yāyavaṉ uyiriṉai vāṅka
ōṭiya teṇṇam; uṟuttiṉa teṉkai!
tīṇṭavum vēṇṭumō tīyaṉai?
eṉṉivaṉ aṉantaik kēkuṅ kāriyam?
yāruṭaṉ viṉava? nāraṇaṉō atu?
[nārāyaṇaṉ vara]
vā! vā! nāraṇā!

nārāyaṇaṉ:
ē! ē! eṉṉai!
ciṉantaṉai taṉiyāy?

naṭa:
ēṉit tīyavaṉ
aṉantaik kēkuṅ kāraṇam?

nārā:
yār? yār?

naṭa: aṟivai! nīviḷai yāṭalai; aṟaiti

nārā: vatuvai maṉōṉmaṇi taṉakku vaḻaṅkiṭa

naṭa; atuvum naṉṟē! keṭuvaṉiv varacaṉ!

nārā: aṭuttatu vāṇiyiṉ maṇamum, aṟaintuḷēṉ

naṭa: viṭuttiṭav veṇṇam; taṭukkaiyā
ṉaṟivēṉ;
viṭuttaṉaṉ kaṇṭum; erittiṭu vēṉ noṭi.
uṟutiyoṉ ṟuḷatēl! uraiyāy naṭantavai

nārā: mutiyava rucitaṉuk kuraikka maṟṟavaṉ
vatuvai yavvaḻiyē yāṟṟiṭa vāṇiyai
ataṭṭiṉaṉ

naṭa: ataṟkavaḷ?

nārā: maṟuttaṉaḷ?

naṭa:
eṅṅaṉam?

nārā: 'iṟakkiṉum ataṟkiyā ṉicaiyēṉ' eṉṟāḷ.

naṭa: araikkaṇa muṉṉam aṟintilē ṉimmoḻi

nārā: eṉṉē yuṉmati! ēntiḻai yārcol
nīrmē leḻuttām; yāraṟi vāruḷam?
māṟi nāṭoṟum vēṟupā ṭuṟumati
yeṇṇuṭ paṭṭu nuṇṇayaṅ kūṭalāṟ
peṇkaḷ nilaiyir peritun tiṭaṉē.
puṇkoḷ neñcoṭu pulampukiṉ ṟāymika.
kātalā mūḻik kaṉaṉmuṉ vaiyāy
mātarāṟ kaṭṭurai māyā teṉceyum?
akkaṇa muṟṟa tukkan tūṇṭak
kaṉṉiyā yiruppa neṉṟā ḷaṉṟi
yaṉṉa tavaḷkarut tāmō?

naṭa:
aṟiyāy!
puruṭarē pulaiyar; nilaiyilāp pataṭikaḷ;
iruḷaṭai neñciṉar; īrami luḷattar;
āṇaiyu mavarkkoru vīṇurai; aṟintēṉ
tannaya maṉṟip piṉṉoṉ ṟaṟiyāk
kātakar; kaṭaiyar; kalviyil kacaṭar.

nārā: ōti yuṇariṉum māta ruḷḷam
alaiyeṟi kaṭaliṉuñ calaṉa meṉpa.

naṭa: tiraiporal karaiyilum veḷiyilu maṉṟi
kayattilum akattiluṅ kalakka
mavarkkilai
tiyakkamum mayakkamuñ ceṟiva
tirivaiyar,
uḷḷap parappi lorupuṟat taṉṟi
paḷḷat tāḻcciyiṟ parivum, koḷkai
viḷḷā muraṇum, meymmaiyil teḷivum,
uḷḷār, avartam uṟutinī yuṇarāy
cuṟṟic cuḻaliṉuṅ kaṟaṅkoru nilaiyaip
paṟṟiyē cuḻalum; ap paṭiyalar puruṭar.
kēṭava ruṟuvatiṅ kāṭava ruruvukoṇ
ṭalaitaruṅ koṭiyaiv valakaikaḷ vaḻiyē
puruṭarō ivarum! karuvuṟuṅ
kuḻavimey
meṉṟiṭa naṉṟeṉak koṉṟutiṉ ṟiṭuvar
avāviṟ kaṉavilai, aṉpō aṟiyār
maṇamum avarkkoru vāṇikam! antō!
cī! cī! eṉit tīyavar ceykai!
mācilā vaiyakat tivvuyir vāḻkkai
āmperuṅ kaṭaluḷ pōmmarak kalaṉām
āṭavar neñcum, aṟattuṟai yakaṉṟu
nīḷticai cuḻaṟṟu nilaiyilāk kāṟṟām
niṇṇaya maṟṟa eṇṇam iyakkac
ceṉṟuḻic ceṉṟu naṉṟaṟi viṉṟi
alaiyā vaṇṇam aṟattuṟaik kuṭāvil
nilaipeṟa niṟuttunaṅ kūramāy piṉṉuñ
ceyviṉai muyaṟciyiṟ poyvakaip puṉṉeṟik
keṟṟuṇ ṭakaṉṟu paṟṟoṉ ṟiṉṟi
ācaiyān ticaitoṟum alaintu tirintu
keṭāvaṇaṅ kaṭāvik keḻumiya aṉpucēr
aṟappiṭi kaṭaippiṭi yākak kāṭṭic
ciṟappuyar cukattuṟai cērttucuk kāṉāy,
niṉṟatu maṅkaiyar nilaimai yeṉṟu
niṉaiyā maṉitar, vilaṅkiṉuṅ kīḻāy
aṉaiyār taruciṟ ṟiṉpamē yavāvi
vāḻkkait tuṇaiyā vantavar tammait
tāḻttuñ cēṟā māṟṟuvar tavattāl
mantiravāḷ peṟṟu māṟṟalar vellātu
antō! tammey yarivār pōlat
taṉiyē taḷarun tamakkut tuṇaiyāy
varupavar tamaiyum pakaivarā nalintu
pālaiyum nañcāp paṇṇuvar. avartam
matikē ṭeṉṉa! tutipeṟu maṉpunaṟ
kuṇamu muḷāril tuṇaiva rāyiṉ
illateṉ ṉulakil? ivaṟṟuṭaṉ kalvicēr
nallaṟi vuḷatēṟ poṉmalar nāṟṟam

peṟṟavā ṟaṉṟō? eṟṟē maṭamai!
kēṭṭiṭa vēṭṭavai yāvaiyum īyuṅ
kaṟpakat taruveṉa aṟpamuṅ karutātu
aṭiyuṭaṉ muṟittu muṭipuṟa verittuk
karipeṟa muyaṉṟa kammiya ṉēyeṉa,
taṉakkeṉa vāḻun taṉimiru kattiṉ
maṉakkōḷ nimirttu maṟṟaiya riṉpamun
tuṉpamun tantā aṉpupā rāṭṭa,
meḷḷameḷ ḷattaṉ uḷḷam virittup
poṟaiyuñ cāntiyum paṭippaṭi
pukaṭṭic
ciṟitu ciṟitutaṉ cittan teḷittut
tāṉeṉu niṉaippun taṉakkeṉu miccaiyum
ōyvuṟac ceytu, maṟ ṟoṉṟāy niṉṟa
eṅku niṟaintapē riṉpa veḷḷam
muṅki yataṉuḷ mūḻkiṭa yāraiyum
pakkuvañ ceyyunaṟ paḷḷic cālai, iv
illaṟa meṉpatōr nalluṇar viṉṟi
uṭaṟṟiṉa vaṭakkumā uraiñciṭu
taṭiyeṉa
maṭattaṉaṅ karutit tammaiyum
piṟaraiyuṅ
keṭuttiṭu māntariṉ keṭumati yeṉṉē!
nāraṇā! ivvavayiṟ kēṭṭatuṅ kaṇṭatun
tīrāt tuyaramē ceyvatu, celkuvaṉ
ētā yiṉumiṉi eytil,
ōtāy muṉivar uṟaiyu ḷuṟṟē.
[naṭarācaṉ pōka]
(nēricai āciriyappā)

nārā: (taṉimoḻi)
nallatu mikavum! celliṭan tōṟuṅ
kataiyā yiruntatu. kaṇṭateṉ? kēṭṭateṉ?
putumaiyuṅ kituvum! poruntuva
tetuvā yiṉuñcari. ēkuvam maṉaikkē
[nārāyaṇaṉ pōka)

iraṇṭām aṅkam: iraṇṭām kaḷam muṟṟiṟṟu.


iraṇṭām aṅkam: mūṉṟām kaḷam

iṭam:
tiruvaṉantaiyiṟ cēraṉ araṇmaṉai
kālam: kālai
[puruṭōttamaṉ cintittirukka]

(nēricai āciriyappā)


puruṭō: (taṉimoḻi)
yārkolō aṟiyēm! yārkolō aṟiyēm!
vārkuḻal tukilōṭu cōra mācilā
matimukaṅ kaviḻntu nutivēṟ kaṇkaḷ
virakatā pattāl taraḷanīr iṟaippa
paripura maṇinta paṅkayam varuntupu
viralnilaṅ kiḻippa veṭkan tuṟantu
viṇṇaṇaṅ kaṉaiya kaṉṉiyar palareṉ
kaṇmuṉ niṉṟaṅ kirakkiṉuṅ kalaṅkāc
cittam mattuṟu tayiril tirintu
pittuṟac ceytavip pētai yārkolō?
evvula kiṉaḷō? aṟiyēm iṇaiyilā
navviyum naṇpum nalaṉu muṭaiyavaḷ
yārkolō? nāḷpala vāṉavē. ā!ā!
viḻippō ṭeṉkaṇ kāṇil! vīṇ! vīṇ!
paḻippām piṟaruṭaṉ pakartal
pakarvateṉ?
kaṉavu poyyeṉak kaḻaṟuvar. poyyō?
naṉaviṉum oḻuṅkāy nāṭoṟun tōṟṟum
poyyala; poyyala; aiya meṉakkilai,
nāṭoṟum orutalai kūṭi vaḷarum
matiyeṉa eḻiltiṉam vaḷarvatu pōlum
mutaṉāḷ muṟuval kaṇṭilam;
kaṭaikkaṇil
ārvam alaiyeṟi pārvaiyaṉ ṟiruntatu
nēṟṟirāk kaṇṭa tōṟṟameṉ neñcam
parukiṉa taiyō! kariya kūntaliṉ
kiṟucuruḷ piṟainikar naṟutaṟ puraḷap
porucilaip puruvam orutalai nekiḻttuc
cevvari paṭarnta maiviḻi neṭuviḻi
uḻuvalō ṭeṉmukaṉ nōkka eḻuṅkāl
eṉṉōk ketirpaṭat taṉṉōk kakaṟṟi
veyyōṉ vāriyil viḻuṅkāl tuyya
cēṇiṭait tōṉṟuñ cekkarpōṟ kaṉṉam
nāṇōṭu civakka ūrkōḷ nāppaṇ
tōṉṟiya uvāmati pōṉṟaṅ keḻiloḷi
cuṟṟiya vataṉañ caṟṟuk kaviḻtti,
amutamūṟ ṟirukkuṅ kumutavā yalarntu
mantā kācan tantavaḷ niṉṟa
nilaimaiyeṉ neñcam nīṅkuva taṉṟē!
tēva kaṉṉiyar mutalān terivai yar
yāvarē yāyiṉum eṉkaṇ taṉakku
maintarā māṟṟumic cuntari yārkolō?
aṟiyumā ṟilaiyē! ayarkkumā ṟilaiyē!
uṇṭeṉiṟ kaṇṭiṭal vēṇṭum ilaiyeṉil
iṉṟē maṟattal naṉṟē. ām! iṉi
maṟattalē karumam maṟappatum
eppaṭi?
pōreva ruṭaṉē yāyiṉum puriyilav
ārāvā rattil ayarpō maṉṟi...
[cēvakaṉ vara]

cēvakaṉ: eḻutaru mēṉi iṟaiva! niṉ vāyilil
vaḻutiyiṉ tūtuvaṉ vantukāk kiṉṟāṉ

puru: yāravaṉ?

cēvakaṉ: pērpala
tēvaṉeṉṟaṟaintāṉ

puru: (taṉatuḷ)
cōraṉ!
(cēvakaṉai nōkki)
varaccol!
(taṉatuḷ)

tūtēṉ? etaṟkik
kayavaṉai kaitavaṉ aṉuppiṉāṉ?
nayantī tuṇarntu naṭṭilaṉ pōṉmē.
[palatēvaṉ vara]

palatēvaṉ: maṅkalam! maṅkalam! malaya maṉṉava!
poṅkalaip puṇaricūḻ puvipukaḻ
cumakkat
taṉtōḷ tāraṇi tāṅka eṅkum
oṉṉār talaiyōṭu tikiri yuruṭṭik
kuṭaṅkai yaṇaiyuṟi kuṟumpar tūṅka
iṭampārt totuṅkuntaṭamuṟ ṟattu
mēmpaṭu tirunel vēlivīṟ ṟirukkum
vēmpār jīvaka vēntaṉ viṭutta
tūtiyāṉ, eṉpē rōtil avvaḻutiyiṉ
mantirac cikāmaṇi tantirat talaivaṉ
poruntalar tuṇukkuṟu maruntiṟaṟ
cūḻcciyaṉ
kuṭilēn tiraṉ makaṉ.

puru: (taṉatuḷ)

maṭaiyaṉ vantateṉ?

palatē: apperu vaḻuti yoppaṟu mānakar

nellaiyiṟ kaṇṭu pullār īṭṭamum
araviṉa taracum veruvi ñerēleṉap
piṟavip pauvat tellaiyum vaṟitām
āṇavat tāḻcciyum nāṇa akaḻvalan
toṭṭañ ñāṉat toṭarpiṉu muramāyk
kaṭṭiya matiṟkaṇaṅ kākka viṭiyattu
eṭṭi yaḻutti iḻukkum pulaṉkaḷiṉ
yantirap paṭaikaḷ eṇṇila iyaṟṟi...

puru: vanta aluvaleṉ?

palatē:
maṉṉavā! nīyāḷ
vañci nāṭataṟku teṉkīḻ vāynta
naṉceynā ṭeṉṟoru nāṭuḷa taṉṟē?
eṅkaṭ kannā ṭurittām. aṅku
paravu pāṭaiyum viravumā cāramum
nōkkil vēṟoru cākkiyam vēṇṭā...

puru: nallatu! collāy,

palatē:
tollaiyāṅ kiḻamaipā
rāṭṭit taṅkōl nāṭṭi naṭatta
valla maṉṉava riṉmaiyāl vaḻutināṭṭu
ellaiyuṭ pukuntaṅ kiṟuttuc ciṉṉāḷ
catiyāy nīyara cāṇṭāy.

puru:
ataṉāl?

palatēva: aṉṉataṉ urimai mīṭka uṉṉiyē
mutunaka rāmeḻil maturai tuṟantu
nellaiyait talainakar vallaiyil ākki
kaṇṭiṉaṉ āṅkē.

puru:
vēṇṭiya teṉṉai?
uraiyāy viraivil.

palatēḷ
utiyaṉum ceḻiyaṉum
pōrtaṉi puriyil yārkol piḻaippar?
paṅkamil iraviyun tiṅkaḷun turuvi
etirppaṭuṅ kālai, katirkkaṭuṅ kaṭavuḷ
maṟaiyaiv vulakil vayaṅkiruḷ niṟaiyum
avaran nilaiyil amarntiṭil avviruḷ
tavaṟāt taṉmaipōl nīvir iruvaruñ
camarceyi lulakam tāṅkā teṉṟē
emaiyiṅ kēvi ivvavaik kēṟṟavai
nītiyā yeṭuttelām ōti, naṉceynāṭu
uṭaiyārk kurimai nōkki yaḷippatē
kaṭaṉeṉak kaḻaṟip piṉṉika ḻuṉkaruttu
aṟintu mīḷavē viṭuttāṉ.

puru:
ā! hā!
muṭintatō? ilaiyeṉiṉ muṟṟum ceppuvāy

palatē: mēlum orumoḻi viḷamputum vēntē!
cālavum nīvir pakaikkiṉ cakamelām
āḻtuyar mūḻkalum aṉṟi uṅkaṭku
ētu viḷaiyumō aṟiyēm ātaliṉ
añcā ariyē ṟaṉṉajī vakaṉuṭaṉ
veñcamar viḷaittal naṉṟala.

puru: (payantāṟ pōl)
ā! ā!

palatē: naṉceynā ṭiṉimēl mīṭṭu nalkalum
eñcalil perumpukaḻk kēṟṟa taṉṟeṉil
uraikkutu mupāyamoṉ ṟucitaṉ maṉaiyil
tiraikkaṭal amutē urukkoṇ ṭatupōl
orumalar malarntaṅ kuṟaintatu. tēṉuṇa
viraimalar tēṭaḷi vīṟṟiṅ kiruntatu.
aṉṉavaḷ maṉṉa! niṉ ariyaṇai yamaril
teṉṉavaṉ maṉamum tiruntum naṉceynā
ṭuṉṉatum ākum.

puru:
uṇmai! ōhō!
vaṇṭu malariṭai yaṇaiyauṉ nāṭṭil
koṇṭu viṭuvarē pōlum. naṉṟu!
kōtaṟu mirupuṟak kātal aṉṟiyem
nāṭṭiṭai vēṭṭalmaṟ ṟillai. mēlumnam
ariyaṇai iruvark kiṭaṅkoṭā taṟikuti.

palatē: (taṉatuḷ)
curikuḻal vatuvai pōṉatu. cukam!
cukam!

puru: ātaliṉ muṭivilnī ōtiya toḻika.
naṉceynā ṭataṟkā nāṭinī naviṉṟa
veñcol niṉaitoṟum mēliṭum nakaiyē
aṭaikkalam eṉṟunam amaiccarai
yaṭaintu
naṭaippiṇam pōlak kaṭaittalai tirintu
muṭiyuṭaṉ ceṅkōl aṭiyiṟai vaittup
puravalar palarvāy putaittu niṟka,
aṉaiyartam maṉaiviyar avāviya maṅkala
nāṇē iṟantu nāṇam tuṟantu
keñcumeñ capaiyil añcā tematu
naṉceynā ṭataṉai nāvukūcāmaṟ
pāṇṭiyaṟ kaḷikka eṉṟurai pakarntum
īṇṭunī piṉṉum uyirppatu tūtuvaṉ
eṉṟapē roṉṟāl eṉṟē aṟikuti.
karutā tuṉaiyiṅ kēviya kaitavaṉ
oruvā rattiṟ kuḷḷāy avaṉmuṭi
yārpakai iṉmaiyāl itukā ṟaṇintu
pārvakit tāḷeṉap pakarā taṟivaṉ
virittunī yemmiṭa muraitta
puricaiyum
arikkutē reṉṉanī yaṟainta aracaṉum
irupparēl kāṇkuvam avarvali yiṉaiyum
[cēvakaṉai nōkki]
aruḷvara taṉaiyiṅ kaḻaiyāy! cēvaka!
[aruḷvarataṉ vara]

palatē: (taṉatuḷ) cintaṉai
muṭintatu.

aruḷvarataṉ: vantaṉam! vantaṉam!

puru: nallatu! ceḻiyaṉ nellaiyai nōkki
nāḷaiyām ēkuvam. namatupōr vīrarav
vēḷaiyā yattamāy vaippāy.

aruḷ:
āññai

puru: (palatēvaṉai nōkki)
celvāy viraivil. teṉṉaṉ pōrkku
vallā ṉeṉṉil vāramoṉ ṟiṟkuḷ
tuṉṉiya cēṉaiyum tāṉumnī coṉṉa
kaṭipuri palamāk kākka. illaiyēl
muṭinam aṭiyil vaittu nāmiṭum
āṇaik kaṭaṅki yamarka ematiṭam
vīṇuk kuṉṉai viṭuttakai tavaṟku
vañciyāṉ moḻinta māṟṟamī teṉavē
eñcā tiyamputi, ēkāy, ēkāy!
[palatēvaṉ pōka]
(taṉatuḷ)
muṭṭāḷ ivaṉai viṭṭavaṉ kuṭṭup
paṭṭapō taṉṟip pārāṉ uṇmai.
paccāt tāpap paṭuttuvam; niccayam.
eṇṇa mēkiṉum ēkum iṉiyē.
[puruṭōttamaṉ pōka]
(kāvaṟ paṭaiñarum, cēvakarkaḷum aruḷvarataṉaic cuṟṟi niṟka)

(nilaimaṇṭila āciriyappā)

aruḷ: tīrntatu cūrarē! nuntōḷ tiṉavu;
nērntu vempōr.

yāvarum: vāḻkanam
vēntē!

1-m paṭai: nontōm; nontō mitukā ṟuṟaṅki.

yāvarum: uyntōm; uyntōm; vāḻika uṉcol!

2-m paṭai: perumpōr ilānāḷ piṟavā nāḷē.

3-m paṭai: teyyō? poyyō? aiya! ituvum.

4-m paṭai: yāvarō, pakaivar? aruḷā paraṇā!
tēvarō, acurarō, mūvarō, yāvar?

aruḷ: pāṇṭiyaṉ.

yāvarum: (ikaḻcciyāy)
pāṇṭiyaṉ! cīccī! pakaṭi

aruḷ: īṇṭuvan tavaṉavaṉ tūtaṉ. yatārttam...

yāvarum: viyappu! viyappu!

3-m paṭai:
vēṟṟā ḷoruvaṉeṉ
ayaṟpuṟam pōṉāṉ. avaṉ mukam
nōkkuḻi
viyarttaṉaṉ; tūtuṭai kaṇṭu viṭuttēṉ.

mutaṟpaṭai: avaṉṟāṉ! avaṉṟāṉ! avaṉṟāṉ tūtaṉ.

4-m paṭai: yātō kāraṇam? ōtāy talaiva!

2-m paṭai: appan tiṉṉavō? alālkuḻi eṇṇavō
ceppiya tuṉakku? namakkēṉ? cīcci!

aruḷ: nallatu vīrarē! nāḷai vaikaṟai
nellaiyai vaḷaintu neṭumpōr kuṟittuc
cellaṟ kuriyaṉa tiṭṭam ceyvāṉ
vallaiyil ēkutum, maṅkalam umakkē.

[aruḷvarataṉ mutaliyōr pōka]
iraṇṭām aṅkam: mūṉṟām kaḷam muṟṟiṟṟu.

(kalittuṟai)
aṭaiya maṉōṉmaṇi ammaiyuñ cēraṉum ācaikoḷḷa
iṭaiyil nikaḻnta kaṉāttiṟa vaipavam eṉṉaiyeṉka
uṭalu ḷulaṇṭeṉa vēyuḻal kiṉṟa vuyirkaḷaṉput
taṭaiyil karuṇaiyuñ cantittal eṅṅaṉañ cāṟṟutumē

iraṇṭām aṅkam muṟṟiṟṟu.



mūṉṟām aṅkam : mutaṟ kaḷam

iṭam: pāṇṭiyaṉ
araṇmaṉai
kālam: kālai
[jīvakaṉum kuṭilaṉum mantirālōcaṉai]

(nilaimaṇṭila āciriyappā)


jīva: aiyameṉ? aruñcūḻ amaiccaniṉ! taṉaiyaṉ
peyvaḷaik kaṉṉiyeṉ pētaiyiṉ vatuvaik
kuriyaṉa muṟṟum oruṅkē muṭittu
varuvataṟ kamainta valimaiyum
kalviyum
upāyumum yāvum uṭaiyāṉ; ataṉām
apāyam karutinī aiyuṟal vīṇ! vīṇ!

kuṭilaṉ: palatēva ṉāloru paḻutuṟum eṉaveṉak
kilaiyilai aiyam ciṟitum ulakattu
iyaṟkai yaṟiyā iḷaiyō ṉākilum
muyaṟciyiṉ matiyiṉ mutiyōṉ eṉavē
moḻikuvar. avaṉāṟ paḻutila koṟṟava!
vañci nāṭ ṭuḷḷār vañcaṉaik kañcār
nañciṉum koṭiya neñciṉar. avartām
keñciṭiṉ miñcuvar; miñciṭiṟ keñcuvar;
eṉṉum toṉmoḻi oṉṟuṇ ṭataṉāl
maṉṉava! caṟṟē maruḷum eṉṉuḷḷam.
aṉṟiyum puruṭōt tamaṉeṉum aracaṉ
kaṉṟuñ ciṉattōṉ eṉṟār palarum.

jīva: ciṉattōṉ āyiṉeṉ? tēvarum tattam
maṉattē avāvi mayaṅku nam maṉōṉmaṇi
tiruvum veruvum uruvum, perukum
aruḷuṟai yakamum, maruḷaṟu
muṇarvum,
muṉṉamē iruṭikaḷ moḻiyak kēṭṭuḷaṉ
aṉṉavaṉ taṉṉiṭaip piṉṉarum peyarttuk
kuṟippāl namatu koḷkai yuṇarttil
ceṟittiṭum ciṟaiyiṉai yuṭaittiṭum
puṉalpōl
tāṅkā makiḻcciyuḷ tāḻntavaṉ ippāl
talaiyā lōṭi varuvaṉ. uṉakku
malaivēṉ mantirak kuṭilēn tiraṉē!

kuṭila: muṉivarka ḷāṅkē muṉṉar moḻintaṉar
eṉa nām niṉaippataṟ killai. nam amutiṉ
eḻilelām eṅṅaṉam muṉivōr moḻivar?
tuṟantārk kavaitām tōṟṟumō
maṟantum?
ciṟantanūl uṇarvum teḷintatōr uḷamum
ceppiṉar eṉṟiṭil oppelān takaittē,
āyiṉum, malaiya nāṭṭaracaṉ namatu
tāyiṉ taṉmai cakalamum ippōtu
aṟiyā toḻiyāṉ; ayirppoṉ ṟillai
neṟimuṟai ciṟitum piṟaḻā niṉatu
tūtuvaṉ yāvum ōtuvaṉ tiṇṇam
ammā! taṉiyē avaṉpala poḻutum
mammar uḻaṉṟavaṉ pōṉṟu maṉōṉmaṇi
avayavat taḻakelām māṟā
taṟaintaṟaintu,
imaiyavar tamakkum icaiyumō ivaḷatu
paṇiviṭai? namatu pākkiya maṉṟō?
aṇitāy iruntivaṭ kāmpaṇi yāṟṟutum?
eṉṟumip paṭiyē ivaḷpaṇi viṭaiyil
niṉṟu nam uyirviṭil aṉṟō naṉṟām?
eṉṟavaṉ palamuṟai yiyampal kēṭṭuḷaṉē.

jīva: aiyamō? kuṭilā meymaiyum irāja
pattiyu niṟainta palatē vaṉṟaṉ
citta meṉkula tilakamān tiruvuṭaṉ
parivuṟal iyalpē, aritām niṉatu
puttira ṉeṉṉil, ittiṟa meṉṟiṅku
ōtavum vēṇṭuva tuḷatō? ētitum

kuṭila: atukuṟit taṉṟē yaṟaintatem iṟaiva!
matikulak koḻuntām maṉōṉmaṇi
cīrelām
aṟiyiṉum cēraṉ veṟikoḷum cintaiyaṉ
ātaliṉ vatuvaik kavaṉtāṉ icaivaṉō,
yātō eṉaveṉ maṉantāṉ ayirkkum;
avaṉkuṇam orupaṭit taṉṟē; avaṉuḷam
uvantaṉa vellām uñaṟṟuvaṉ eṉṟē
nāṭṭuḷār navilvatu kēṭṭuḷāy nīyum

jīva: ām! ām! aṟintuḷēm. ēmāppaṭainta
taṉṉuḷam viyantavai iṉṉaveṉ ṟillai
vētam vakutta viyācaṉ viyantu
pōṟṟiṉum poruṭṭāy eṇṇāṉ; pulaiyal
cāṟṟutal orukāl tāṉmakiḻn tiṭuvēṉ;
oruvaṉ taṉataṭi yiṇaiyaṭain tuṟavē
peritu virumpiṉum perumaipā
rāṭṭuvāṉ;
maṟṟōr maṉitaṉ caṟṟu meṇṇātē
ceruppāl mitikkiṉum viruppā yiruppaṉ;
malariṭiṟ kāyvaṉ; paraliṭiṉ makiḻvaṉ;
periyōr ciṟiyōr pētaiyar aṟiñar
uriyōr ayalōr eṉṟavaṉ oṉṟum
uṉṉāṉ āyiṉum iṉṉavai yāvum
piraput tuvamalāṟ piṟavala kuṭilā!

kuṭi: aṭiyēṟ kavviṭat taiyamoṉ ṟuḷatu
muṭipuṉai maṉṉariṟ kaṭinakarc
cerukkum
iṇaiyilāc cēṉaiyum īṟilā nitiyun
tuṇivuṟā uḷaṉum paṇikilā uṟaṉum
uṉaiviṭa evarkkuḷa? ōtuvāy, uṉvayiṉ
tiṉaiyaḷa vēṉum cērā tākum
orukuṇam piraput tuvameṉa yārē
uraitā uṉṉuvar? ovvuva tevvitam
malaiyaṉ tantaikīḻt tāykkīḻ vaḷarntavaṉ
alaṉeṉum taṉmainī āyntilai pōlum
naṉṟutī teṉṟavaṉ oṉṟaiyu nāṭāṉ
eṉṟiṭil nāmcolum naṉmaiyum eṅṅaṉam
nāṭuvaṉ eṉaveṉakku ōṭumōr niṉaivē.

jīva: okkum! okkumnī yuraittavai muṟṟum.
kulakuru kūṟutal koṇṭila meṉṉil
nalameṉ ṟeṉṟē nāṭi yaṉuppiṉōm
nayantila ṉākil avaṉviti, namakkeṉ?
iyainta kaṇavarvē ṟāyiram, kāṇkutum.

kuṭi: ataṟkēṉ aiyam? āyiram! āyiram!
itumāt tiramaṉ ṟiṟaiva! cēraṉ
ceṉṟavark keṅṅaṉan tītiḻaip pāṉō
eṉṟē yeṉmaṉam pataṟum ēvumuṉ
uraikka uṉṉiṉēṉ eṉiṉum uṉṟaṉ
tirukkuṟip piṟketir ceppiṭa añciṉēṉ.

jīva: veruvala kuṭilā! aritām namatu
tūtuvark kiḻipavaṉ ceyyat tuṇiyum
pōtalō kāṇuti, porunait tuṟaivaṉ
cerukkum tiṇṇamum veṟukkaiyum
pōmvitam!
viṭuvaṉō ciṟitil? kuṭila! uṉ makaṟkut
tiṉaittuṇai tīṅkavaṉ ceyyiṉ eṉmakaṭkum
paṉaittuṇai ceytatāp paḻipā rāṭṭuvaṉ.
[oṟṟaṉ vara]

oṟṟaṉ: maṅkalam! maṅkalam! matikula maṉṉavā!

jīva: eṅkuḷār? namatu tūtuvar?

oṟṟaṉ:
itō! im
mālaiyil varuvar, vāyntavai muṟṟumiv
ōlaiyil viḷaṅkum; oṉṉala rēṟē!
[oṟṟaṉ pōka, jīvakaṉ ōlai vācikka]

kuṭilaṉ: (taṉakkuḷ)
oṟṟaṉ mukakkuṟi ōrilem eṇṇam
muṟṟum muṭintataṟ kaṟṟamoṉ ṟillai
pōrum vantatu; nērum puravalaṟ
kiṟutiyum emakkunal luṟutiyum
nērntaṉa

jīva: (taṉatuḷ)
tuṭṭaṉ! keṭṭāṉ viṭṭanan tūtaṉai
ēciṉāṉ; ikaḻntāṉ; pēciya vatuvaiyum
aṭiyilnam muṭivait tavaṉā ṇaiyiṟkīḻp
paṭiyil viṭuvāṉām; paṭaikoṭu
varuvaṉām;
muṭipaṟit tiṭuvaṉām; muṭipaṟit
tiṭuvaṉ!
(kuṭilaṉai nōkki)
kuṭilā! uṉaippōṟ kūriya matiyōr
kiṭaiyār, kiṭaiyār, aṭaiyavum nōkkāy;
kaṭaiyavaṉ viṭutta viṭaiyati viyappē!
[kuṭilaṉ ōlai nōkka]

kuṭila: naṇṇalar kūṟṟē! eṇṇutaṟ keṉṉē!
uṇṇavā eṉṟiyām uṟavupā rāṭṭiṟ
kuttavā eṉumuṉ mattaṉaṉ ṟēyivaṉ!
yuttan taṉakkeḷ ḷattaṉai yēṉum
veruviṉōm allōm. tiruviṉuñ cīriya
uruviṉāḷ taṉakkiṅ kuraittōr kuṟṟamum
iḻivaiyum eṇṇiyē aḻiyum eṉṉuḷam!

jīva: poṟu! poṟu! kuṭila! maṟuvilā
namakkum
orumaṟuk kūṟiṉōṉ kulamvē rōṭuṅ
karuvaṟut tiṭaluṉ kaṇṇāṟ kāṇṭi

kuṭila: cerumukat tetirkkiṟ piḻaippaṉō
ciṟuvaṉ?
orumayak kataṉāṟ poruvataṟ keḻuntāṉ.
veṟṟiyām muṟṟiluṅ koḷvēm eṉiṉum,
ālavā yuḷḷa paṭaikaḷai yaḻaikkil
cālavum naṉṟām; kālamiṅ kilaiyē.

jīva: vēṇṭiya tillai yīṇṭavar utavi
takātē yantani kātartañ cakāyam
orunāṭ porutiṭil veruvi yōṭuvaṉ
piṉṉaḻait tiṭuvōm; atuvē naṉmai
pulivēṭ ṭaikkup poruntun tavilaṭi
elivēṭ ṭaikkum icaiyumō? iyampāy.

kuṭila: aṉṟiyu muṭaṉē avaṉpuṟap paṭalāl
veṉṟikoḷ cēṉai mikairā tavaṉpāl

jīva: irukkiṉeṉ? kuṭilā! payamō ivaṟkum?
porukkeṉac ceṉṟunī pōrkku
vēṇṭiyavelām
āyatta mākkuti; yāmitō vantaṉam.
[jīvakaṉ pōka vāyiṟkātta cēvakaṉ vaṇaṅki vantu]

cēvakaṉ: viḻumiya matiyiṉ mikkōy! niṉaippōṟ
paḻutilāc cūḻcciyar yāvar? niṉmaṉam
niṉaintavai yaṉaittum nikaḻuka voḻuṅkē

kuṭilaṉ: nallatu! nallatu! cellā yappāl.
[cēvakaṉ pōka]
(taṉatuḷ)
colliya teṉṉai? cōraṉ namatu
niṉaivaṟin tuḷaṉō? nirupark kuraippaṉō?
iḷaiyavaṉ eṅṅaṉam uṇaruvaṉ? viṉaiyaṟi
nāraṇa ṉōrntu naviṉṟaṉaṉ pōlum
kāraṇam ataṟkum kaṇṭilam, ā! ā!
mālaik kācu vāḻttiṉaṉ ivaṉum!
pulamaiyiṟ cāṉṟōr pukalvatu poyyala
"kaḷḷa maṉantāṉ tuḷḷu" meṉpatum
"taṉṉuḷan taṉṉaiyē tiṉṉu" meṉpatum
"kuṟṟam uḷḷōr kōḻaiyar" eṉpatum
caṟṟum poyyala; cāṉṟunam miṭattē
kaṇṭaṉam, avaṉem aṇṭaiyil ammoḻi
viḷampiyakālai vitirvitirp peyti
uḷampaṭa paṭatteṉ ṉūkkamum pōṉatē
cīccī! iccaicey accañ ciṟitō!
vañcaṉai yāṟpeṟum vāḻvī teṉṉē!
nañcupōl taṉatu neñcaṅ kotikkak
kaṉavilum naṉavilum niṉaivukaḷ
palaveḻat
taṉṉuḷē paṉmuṟai cāvaṭan taṭaintu
piṟarporuḷ vauvum pētaiyiṟ pētai
eṟikaṭal ulakil ilaiyilai. nil! nil!..
nītiyai niṉaittō niṉṟēṉ? paḷa! paḷa!
ētitu? eṉmaṉam iṅṅaṉam tirintatu!
koṉṟapiṉ aṉṟō mutalai niṉṟaḻum
vā vā kālam vaṟitāk kiṉaiyē
ōvā tivaiyelām uḷaṟutaṟ kuriya
kālam varumvarum. cālavum iṉitē!

[kuṭilaṉ pōka]
mūṉṟām aṅkam: mutaṟ kaḷam muṟṟiṟṟu.


mūṉṟām aṅkam: iraṇṭām kaḷam

iṭam: ūrpuṟam,
orucār
kālam: ēṟpāṭu
[naṭaṉ, naṭarājaṉ]

(nēricai āciriyappā)


naṭarājaṉ: (taṉimoḻi)
kālaiyiṟ kaṭinakar kaṭantu namatu
vēlai muṭikkutum vēṇṭiṉ viraivā
iṉṟirā muṭikkiṉum muṭiyum tuṉṟarāk
kavviya muḻumatik kāṭciyiṟ cevvitam
piṉṉiya kūntal pētaiyiṉ iḷamukam
eṉṉuḷat tiruntiṅ kiyaṟṟuva tippaṇi.
ataṉāl aṉṟō itupōla viraivil
ivviṉai ivvayiṉ iṉitiṉ muṭintatu?
evviṉai yōrkkum immaiyiṟ ṟammai
iyakkutaṟ kiṉpam payakkumōr ilakku
vēṇṭum. uyirkkatu tūṇṭukōl pōlām
īṇṭep poruḷtāṉ ilakkaṟ ṟiruppatu
itō ō! ikkarai muḷaittaic ciṟupul
catātaṉ kuṟippoṭu cārutal kāṇṭi
ataṉciṟu pūkkulai yaṭiyōṉ ṟuyartti
itamuṟat tēṉṟuḷi tāṅki īkkaḷai
nalamuṟa aḻaittu nallūṇ aruttip
palamuṟat taṉatupūm parākam
parappittu
ācilāc ciṟukā yākki, itō! eṉ
tūciṭaic cikkum tōṭṭiyum koṭuttē.
"ivvayiṉ yāmelām cevvitil tuṉṉil
taḻaippataṟ kiṭamilai. ciṟārnī
piḻaippataṟku
ēkumiṉ puḷ ā erutuayat torucār
cikkinīr ceṉmiṉ!" eṉattaṉ ciṟuvaraip
pukkaviṭ ṭirukkumip pulliṉ parivum
poṟumaiyum pulaṉuṅ kāṇpōr; oṉṟaiyum
ciṟumaiyāc cintaṉai ceyātuāṅ kāṅku
tōṟṟupē raḻakum āṟṟalcāl aṉpum
pōṟṟutaṅ kuṟippiṟ kēṟṟatōr
muyaṟciyum
pārttup pārttut tamkaṇ paṉippa,
ārtteḻu maṉpiṉām aṉaittaiyum
kalantutam
eṉpelām karaikkunal iṉpam tiḷaippar.
tamakkūṇ nalkum vayaṟkupayōkam,
eṉappalar karutum icciṟu vāykkāl
ceytoḻil ettaṉai vicittiram! aiyō!
puraṭṭiṭa vaṉṟō naṭappatic ciṟukāl!
pāritō! paraṟkaḷai neṟuneṟeṉ ṟuraittuc
cīriya tūḷiyāt teḷḷip poṭittut
taṉvalik kaṭaṅkiya maṇ kal pulpuḻu
iṉṉateṉ ṟillai; yāvaiyum īrttut
taṉṉuṭ paṭutti munnīr maṭuvuḷ
kālat taccaṉ kaṭṭiṭum malaikkuc
cālat tarumivai eṉavōrn turuṭṭik
koṇṭu ceṉṟu iṭṭumaṟ ṟaiyā!
aṇṭa yōṉiyiṉ āṇaiyiṉ maḻaiyāyc
ceṉṟapiṉ perumalaic cikara mutalāk
kuṉṟuvī ḻaruviyāt tūṅkiyum,
kukaimukam
iḻintum pūmiyiṉ kuṭarpala nuḻaintum
katitteḻu cuṉaiyāyk kutitteḻun tōṭiyum
ūṟiṭuñ ciṟiya ūṟṟāyp parantum,
āṟāy naṭantum, maṭuvāyk kiṭantum,
matakiṭaic cāṭiyum, vāykkāl ōṭiyum
paṟpala paṭiyāṉ paṭṭaṅ kīṭṭiyatu
aṟpamē yāyiṉum ātara vāykkoḷ;
iṉṉamu mītō ēkuvaṉ eṉaviṭai
piṉṉarum peṟṟup peyarttum eḻiliyāy
vantivaṇ aṭaintumaṟ ṟirāppakal
maṟantu
nirantaram uḻaikkumin nilaimaiyar
yāvar?

(nīraik kaiyāṟ ṟaṭuttu)
nirantaram! aiyō! nontaṉai! nil! nil!
iraintateṉ? aḻuvaiyō? āyiṉ ēkuti
nīrē! nīrē! eṉṉaiyuṉ nilaimai?
yārē uṉaippōl aṉutiṉam uḻaippōr?
nīkkamil aṉpum ūkkamum uṟutiyum
uṉaippōl uḷavēl piṉaippē ṟeṉṉai?

(nāṅkūḻp puḻuvai nōkki)
ōkō! nāṅkūḻp puḻuvē! uṉpāṭu
ōvāp pāṭē uṇarvēṉ! uṇarvēṉ!
uḻaippōr uḻaippil uḻuvōr toḻilmikum
uḻuvōrk kellām viḻumiya vēntunī
emmaṇ ṇāyiṉum naṉmaṇ ṇākkuvai.

viṭuttaṉai yitaṟkā, eṭuttauṉ yākkai,
uḻutuḻutu uṇṭumaṇ meḻukiṉum nēriya
viḻumiya cēṟāy vētit turuṭṭi
veḷikoṇarn tumpukaḻ vēṇṭārpōla
oḷikkuvai uṉkuḻi vāyumōr uruṇṭaiyāl

ippuṟ payirnī iṅṅaṉamē uḻāyēl
eppaṭi yuṇṭām? eṇṇā tuṉakkum
kuṟumpucey eṟumpuṅ kōṭi kōṭiyāp
puḻukkaḷum pūcciyum piḻaikkumā
ṟeṉṉai?
oḻukkamum poṟaiyum uṉaippō
liyārkkuḷa

(nāṅkūḻppuḻu kuḻikkuḷ maṟaitalai
nōkki)
viḻuppukaḻ vēṇṭalai, aṟivōm ēṉitu?
tutikkalam. uṉ toḻil naṭattuti. ā!ā!
eṅku miṅṅaṉē iṇaiyilā iṉpam
paṅkamil aṉpun taṅkutal tiruntak
kāṇār pēṇum vāṇāḷ eṉṉē!

alakilāt tōṟṟamō ṭilakiya ulakiṟ
citaṟiya kuṇakkatir ceṟintu tiraḷa
vaittaciṟ ṟāṭiyiṉ maiyamē yotta
uḷḷamum uṭalum peṟṟuṅ kaḷvar..
niṉaikkalai, tīyaṉai niṉaippatun tītē!

ciṉakkaṉal eḻumpum namakkēṉ
icciṉam?
kirupaṇaṉ tīṉaṉ. viṭuviṭu aḵteṉa?
eṉkol attōṟṟam? pukaiyō? -
maṅkulukku
inniṟamillai. cenniṟap paṭāmeṉa,
potiyilnaṉ mukaṭām poṟpuṟu karuviṟ

katimiku tiṉameṉum poṉviṉaik
kammiyaṉ
urukkiviṭutaṟ kuyarttiya āṭakap
perukkeṉa viḷaṅkiya arukkaṉa toḷiyaip
porukkeṉap putaittavip puḻuti yeṉṉē
itō! tuvaṇṭaṅ kiṭaiyiṭait tōṟṟuva

patākaiyiṉ tokuti yaṉṟō pārkkiṉ?
iṭiyuruṇ ṭatupōl eḻumoḻi tēroli?
aṭupaṭai koṇṭiṅ kaṭaintavaṉ yāvaṉ?
varuticai nōkkil vañciya ṉēyām...
porutaṟ kaṉṟavaṉ varuvatu caricari

vatuvaik kamaintu vantāṉ pōlum
ituveṉ? ōkō? maṇappāṭṭaṉṟitu.

[vañci nāṭṭuc cēṉai aṇivakuttu vaḻiyil orupuṟam pōkap paṭaippāṇar pāṭa]

(vañcit tāḻicai)

paṭaippā: añcali larikāḷ! num
cañcitap peruvāḻvem
vañciyaṉ ciṉattāṟ kaṇ
tuñciya kaṉavēkāṇ

paṭaikaḷ:
jē! jē! jē!

pāṇar: eñcalil pakaikāḷ! num
mañcuḷa maṇimakuṭaṉ,
vañciyaṉ ciṉattāṉīr
kañciyuṇ kaṭiñaiyēkāṇ

paṭai:
jē! jē! jē!

pāṇar: miñciya pakaikāḷ! num
tuñciya pitirkkūṭṭam
vañciyaṉ ciṉattāleṉ
neñcilum niṉaiyārkkāṇ

paṭai: jē! jē! puruṣōttamarkku jē! jē!

(nēciriyai āciriyappā
toṭarcci)

naṭa : pārputait teḻunta vīrartam ārppum,
vārkaḻal oliyum, vayappaṭai yoḷiyum
pāṭiya pāṭṭiṉ paṇṇum talaimicaic
cūṭiya vañcit toṭaiyum, taṇṇumai

poruvutam puyattil veṇkalap poruppil
urumuvīḻn teṉṉat taṭṭiya ōtaiyum
irukaṉal naṭamiṭum orukaru mukilil
miṉṉutittu aṭaṅkalpōl tuṉṉiya ciṉanakai

kāṭṭiya mukakkuṟi yāvum naṉṟala.
vēṭṭalō ituvum! viḷaiyumā ṟevaṉō!
niṉaivilum viraivāy naṉiceluṅ kuratta
koyyuḷait tiraikkaṭaṟ kūṭṭamum
peymata
maimmukil īṭṭamum, vāṉtoṭu
vilōtaṉap

peruñciṟai virittu neṭunticai putaittuc
cellum acalat tiraḷum ceṟintu,
nellaiyai vellavē celvatu tiṇṇam.
antō! antō! maṉōṉmaṇi vatuvai
vantavā ṟituvō! vantavā ṟituvō!
[iraṇṭuḻavarkaḷ vara]

1vatu uḻa: viyappeṉ? cuvāmi!

naṭa :
vayappaṭai vantatu
aṟivaiyē nīyum?

1vatu uḻa: aṟivēṉ,
pōrukku
aḻaittiṭil yāvar aṇukār?

naṭa :
vaḻuti
maṇamoḻi vaḻaṅka aṉṟō viṭuttāṉ?

2vatu uḻava: maṇamoḻi piṇamoḻi yāṉatu; kuṭilaṉ
kaitoṭiṉ mañcaḷum kariyā kummē!

naṭa: ceytateṉ?

1vatu uḻava: aiyā! atunām
aṟiyōm!
kuṭilaṉ paṭiṟaṉ; koṟṟavaṉ nāṭum
muṭiyum kavarntu moykuḻal
maṉōṉmaṇi
taṉṉaiyum taṉmakaṟku ākkac camaintāṉ;
maṉṉaṉaik kolla malaiyaṉait taṉakkuc
cūtāyt tuṇaivarak kūviṉāṉ.

naṭa :
cīccī!
ētitu? vañciyāṉ vañcaṉaik kicaiyāṉ;
poypoy; pukaṉṟatār?

1vatu uḻa:
poyyala, poyyala
aiya! nāṉaṟaivatu kēṭṭi; eṉatu
maittuṉa ṉavaṉtāy maritta mācam
uṟṟatāl antat titiyiṉai yuṇarac
ceṉṟaṉaṉ purōkita cēkṣaiya ṉiṭattil,
aṉṟu nāḷ ātitta vāram; aṉṟutāṉ
(iraṇṭāvatu uḻavaṉai nōkki)
cāttaṉ uṉṉuṭaṉ caṇṭaiyiṭṭatu.
(naṭarācaṉai nōkki)
māmaṉār kiṭṭavē āmaip palakaiyil..
(nāṟpuṟamum nōkki, ceviyil)
iruntu palapala irakaciyam iyampuvar..

naṭa: tiruntac ceppāy; yāruḷar ivvayiṉ

2vatu uḻa: inta māmaṉār mantiri maṉaivikku
uṟṟa jōciyar.

1vat uḻa:
poṟu! yāṉ uraippaṉ.
maṟṟav vellaiyeṉ maittuṉaṉ otuṅki
arukē niṉṟaṉaṉ. appō taṟaivar;
'marukā! nēṟṟu mantiri maṉaivi
palapala pēccup pakaruṅ kālai,

palatē vaṉṟaṉ jātaka palattil
araca yōkam uṇṭeṉ ṟaṟaintatu
viraivil varumō eṉṟu viṉaviṉaḷ;
varumvarum viraivil eṉṟēṉ yāṉum
maṟumoḻi kūṟātu iruntupiṉ maṉōṉmaṇi

vatuvaik kariyam pēciṉaḷ maṟṟuatu
naṭakkumō? eṉṟavaḷ kēṭṭu nakaittāḷ
naṭappa tariteṉa nāṉmoḻin tataṟku
varuttamuṟ ṟavaḷpōl tōṟṟiṉum karuttiṟ
cirittaṉaḷ eṉpatu mukattil terintēṉ".

eṉappala irakaciyam iyampi valiyōr
maṉakkuṟi, mukakkuṟi, vaṟitām
coṟkaḷ
ivaipōl varupavai yevaitām kāṭṭum?"
eṉaurait tiruvaru veḻuntupiṉ nakaittāṉ,
piṉaiyeṉ maittuṉaṉ pēcimīṇ ṭuṭaṉē

eṉakkiṅkivaiyelām iyampiṉaṉ uṉakkuc
cākki vēṇṭumēṟ kākkaic cuppaṉum
uṇṭumaṟ ṟavaṉaik kaṇṭunī viṉavē.

2vatu uḻa: vēṇṭām! vēṇṭām aiyamaṟ ṟataṟku
mīṇṭum orumoḻi kēḷ; iv vaḻiyāyt
tūtuvar pōkum kālait tāka
ētuvāl irumpaṭi irāmaṉ eṉṟavaṉ
taṅkai maṉaikku vantavat taruṇam

aṅkiyāṉ iruntēṉ. "araṇmaṉaic ceyti
eṉṉa?" eṉṟēṟkavaṉ iyampum, "maṉṉaṉ
tetteṭut tiṭumpaṭi yattaṉ muṇ' ṭeṉa
"eppōtu yārai?" eṉṟataṟku oṉṟuñ
ceppā teḻuntu cirittavaṉ akaṉṟāṉ.

1vatu uḻa: palatē vaṟkivaṉ nalamiku cēvakaṉ.

2vatu uḻa: kuṭilaṉāḷ vataiviṭak kuṭakaṉāḷ vatunalam

1vatu uḻa: āyiṉum, namakka tiḻivē; mēlum
tāyiṉuñ ciṟanta tayāniti maṉōṉmaṇik
kuṟutuyar oruvarum āṟṟār

2vatu uḻa:
aṟivilāt
tantaiyar tamviṉai makkaḷaic cārum;
cuntara vāṇiyiṉ cintainōy vaḻutiyai
viṭumō? collāy.

1vatu uḻa: vitiyeṉap
palavum
paṭiyōr pāvaṉai paṇṇit tamatu
kaṭamaiyiṉ vilakutaṉ maṭamai; ataṉāl
nāṭṭil pōrvariṉ naṉkupā rāṭṭi
eñcā veñcamar iyaṟṟalē takuti.

2vatu uḻa: aracaṉ, aracaṉēṟ cariyē; cuvāmi!
uraiyīr nīrē tiruvār vāṇiyai
aṟiyīr pōlum,

naṭa : aṟivōm, aṟivōm
nalla tappuṟam cellumiṉ nīvir..
[uḻavar pōka]
(taṉatuḷ)
ēḻaikaḷ! taṅkaḷ āḻamil karuttil
tōṟṟuva taṉaittum cāṟṟuvar avartam
tēṟṟamil māṟṟam, ciṟumiyar
maḻalaipōl,
cukamtaru moḻipōl, cukantarum
cūḻcciyum
aṉumā ṉikkum aḷavaiyum
muṉumpiṉum
kūṭṭik kāraṇa kāriyak koḷkaikaḷ
kāṭṭalum, kāṇak kaḷippē! āyiṉum
paḻutala pakarntavai muḻutum muṉṉōr
jaṉamoḻi teyva moḻiyeṉac ceppuvar.
araciyal irakaciyam aṅkāṭi yampalam
varumvita mituvē! maṭkuṭat tuḷanīr

puraivaḻi kacintu puṟamvarun
taṉmaipōl,
aracar amaiccar ātiyar taṅkaḷ
cintaiyiṟ putaitta antaraṅ kapporuḷ
viḻimukam nakaimoḻi toḻilnaṭai
ivaivaḻi
oḻukiṭum avaikaḷai uḻaiyuḷār
tamakkut

tōṟṟiya palavōṭum toṭuttuk kāṟṟil
tūṟṟuvar eṉiṉum coṉṉavai muṟṟum
kuṭilaṉ kuṇamuṭaṉ kūṭalām avaiyum,
paṭaiyivaṇ varanām pārttatum,
aṭaiyavum muṉivaṟ kaṟaikuvam ceṉṟē.

[naṭarācaṉ pōka]

mūṉṟām aṅkam: iraṇṭām kaḷam muṟṟiṟṟu.



mūṉṟām aṅkam: mūṉṟām kaḷam

iṭam: kaṉṉi
māṭam, nilā muṟṟam.
kālam:
yāmam
[maṉōṉmaṇi ulāva; vāṇi niṟka; cevili paṭuttuṟaṅka]

(nēricai āciriyappā)


cevili: (paṭuttapaṭiyē)
ētammā! naḷḷirā eḻuntu lāviṉai?
tūkkam oḻivaiyēl cuṭumē yuṭalam

maṉō: uṭalāl eṉpayaṉ? cuṭavē takumatu
vērkkiṟa tivviṭam; veḷiyē iruppal
pōrttunī tūṅku
[cevili tūṅka]

vāṇī! uṉakkum
uṟakka millaiyō?

vāṇi:
eṉakkatu paḻakkam

maṉō: varuti ippuṟam. iruiru..
[iruvarum nilāmuṟṟattirukka]

ituvarai
eṅkirun taṉavil aṉṟiṟ pēykaḷ!
nañcō nāviṭai? neñcan tuḷaikkum
uṟakkaṅ koṇṭaṉaḷ cevili! kuṟaṭṭai kēḷ
kaiyaṟu nittirai! vāṇī! maṟṟitu
vaikaṟai yaṉṟō!

vāṇi:
naṭunici
ammā!

maṉō: ittaṉai yaravamēṉ? muṉiva raṟaiyil
nittamu muṇṭitu! nitiyeṭup pavarpōl
tōṇṭalu maṇṇiṉaik kīṇṭalum kēṭṭuḷēṉ
ūrileṉ iṉṟiv uṟcava aravam?

vāṇi: (taṉatuḷ)
pōreṉiṟ poṟuppaḷō? uraippaṉō?
oḷippaṉō?

maṉō: kaṇṭatō nakaruṅ kāṇāk kaṉavu?

vāṇi: kaṇṭatu kaṉavō tāyē?

maṉō:
kaṇṭatu...
kaṉaveṉiṟ kaṉavu maṉṟu; maṟṟu
naṉaveṉil naṉavu maṉṟu.

vāṇi:
naṉṟē!
kaṇṇāṟ kaṇṭilai pōlum! amma!

maṉō: kaṇṇāl eṅṅaṉaṅ kāṇuvaṉ? kaṇṇuḷār!

vāṇi: eṇṇam māttiramō? ituveṉ putumai!

maṉō: eṇṇavum paṭāar! eṇṇuḷum uḷāar!

vāṇi: putumai! āyiṉum etupō lavvuru?

maṉō: ituveṉa voṇṇā uvamaiyi loruvarai
ettiṟa moṉṟiyāṉ iyampa! nīyuñ
cittirarēkai yalaiyē. viṭuviṭu!
paṇṇiyal vāṇī! vāvā! uṉṟaṉ
pāṭṭatu kēṭṭup palanāḷāyiṉa!

vāṇi: eṉpā ṭirukka! yāvaru maṟivār!
uṉpā ṭatuvē oruvaru maṟiyār

maṉō: pākkiya cālinī! paḻakiyum uḷaiyē!
nīkkuka ittī niṉaivu! yāḻuṭaṉ
tēkkiya icaiyir cepporu caritam
[vāṇi vīṇai mīṭṭa]
avvicai yēcari ovvumit taruṇam!

[vāṇi pāṭa]
civakāmi caritam

(kuṟaḷveṇ centuṟai)

vāḻiyaniṉ malaraṭikaḷ! mauṉatava muṉivā!
maṉamiraṅki aruḷpurintōr vārttaiyeṉak
kīyil
pāḻaṭavi itiṟkaḻaṉṟu pātaiviṭut talaiyum
pāviyoru vaṉaiyaḷitta palaṉuṟuvai peritē.

cārumvarai kuṟiyātu taṉṉiḻalai yaḷakkun
taṉmaiyeṉa nāṉnaṭakkat tāṉvaḷarum
aṭavi,
āriruḷ iṉi naṭakka āvatillai uṭalam
āṟumvakai vīṭuḷatē laṭaiyuneṟi
yaruḷāy."

eṉṟamoḻi kēṭṭamuṉi yetirviṭaiyaṅ kiyampum;
"ēkāntap peruṅkakaṉam; ituluvaka
raṇaiyār;
ceṉṟuṟaiya maṭamumilai; tikaḻveḷiyeṉ vīṭu;
cintaiyaṟa nontavarkkuc cēvilai
pantam.

aṟaṅkiṭanta cintaiyarā yācaiyelān tuṟanta
ativīra roḻiyaeva rāyiṉumiṅ kaṭaiyār
uṟaṅka avar paṇippāyum pūvaṇaiyum uṉṉār
uṇṇaveṉil pālamiḻtum oṉṟāka matiyār.

ātaliṉ pāluṟuva tiyāteṉiṉu mainta!
aṉpuṭaṉ nī yeṉpiṟakē yaṇaiyilaḵ
tuṉatām.
vētaṉaiyum meyccalippum viṭṭakala iruḷum
viṭiyum. uṭaṉ maṉamirukkil
vēṇṭumiṭam ēkāy@ī$.

eṉṟuraitta iṉiyamoḻi yiruceviyuṅ kuḷira,
ētōtaṉ paḻaniṉaivum eḻavirukaṇ paṉittu
naṉṟeṉavē tavavaṭivāy niṉṟamakaṉ vaṇaṅkā
naṉmuṉivaṉ celvaḻiyē naṭantunaṉi
toṭarntāṉ.

intiranaṟ cālavittai yetuvōvoṉ ṟiḻaikka
iṭṭatirai yeṉatticaika ḷeṭṭumiruḷ
viriya
antarattē kaṇcimiṭṭic cuntaratā rakaikaḷ
ariyaraka ciyantamakkuḷ ḷaṟaintu
nakai puriya;

eṉpurukap piṇainta aṉṟil iṇaiciṟitu piriya
ēṅkiyuyir viṭuppavarpō liṭaiyiṭaiyē
kūva,
aṉpunilai yāraṟiva reṉpaṉapōl maraṅkaḷ
alarmalarkkaṇ nīraruvi akamuṭaintu
tūva;

vintainaṭap patuterikka viḷippavaril vāval
viraintalaiya miṉmiṉiyum viḷakkoṭupiṉ
āṭa;
intavakai antiyaimuṉ ēviira veṉṉum
iṟaiviyumvan tiṟuttaṉaḷmaṟ
ṟiḷaiñaruyir vāṭa

poṟiyaraviṉ kaṭikaiyuṟu poṉmaṇiyi ṉoḷiyum
polimatattiṉ kaṟaiyaṭiyiṉ pulaimaruppi
ṉoḷiyum
aṟivariya ciṉauḻuvai aḻalviḻiyi ṉoḷiyum,
alatilaiyav aṭaviyiṭai yayalkāṭṭu
moḷiyē

pirivariya ūcivaḻi piṉtoṭarum nūlpōl
pērayarviṉ maṉamiṟantu piṉtoṭarum
maintaṉ,
ariyaputa riṭaiyakaṟṟi aṉpoṭaḻait tēkum
ammuṉiva ṉaṭiyaṉṟi ayaloṉṟum aṟiyāṉ.

oruṅkāra niṟaimuḷari uḻaiyotukki nuḻaintum,
uyarmalaiyiṉ kukaikutittum ōṅkāra
oliyē
taruṅkāṉa natipalavun tāṇṭiava raṭaintār
cārpilarkkut taṉittuṇaiyān tavamuṉiva
ṉiṭamē

nēyamuṭa ṉevvaḻiyum nērntavarait taṉnuṇ
niṟuvatalai vaḷaittaḻaikku
neruppoṉṟum aṉṟi
vāyileṉap pūṭṭeṉṉa matileṉṉa vaḻaṅkum
maṉaiyeṉṉum peyarkkuriya marapoṉṟu
miṉṟi,

niṉṟataṉi yiṭamivarkaḷ nērntavuṭaṉ muṉivaṉ
neruppiṉṉum eḻupputaṟku nimalaviṟa
kaṭukki
oṉṟiyameyp pattariltaṉ uḷaṅkūci yorucār
otuṅkukiṉṟa maintaṉakam uvappaivai
uraikkum;

iṉi naṭakka vaḻiyumillai; iṉittuyaru millai.
ituvēnam miṭammainta! ikkaṉali
ṉarukē
paṉipoḻiyum vaḻinaṭanta paṉippakala iruntu
palamūla mitupucikkiṟ paṟakkumuṉa
tiḷaippē.

tannāvi loruviralait tāṇṭavaṟi yāmal
cākaramum malaipalavun tāṇṭiyalai
kiṉṟār.
eṉṉēyim maṉitarmati!" eṉa nakaittu muṉivaṉ
iṉiyakanta mutalaṉanta iṉamvakuttaṅ
kiruntāṉ.

iruntamuṉi "varuntiṉava! ētuṉatu kūccam?
iruvarumē yoruvareṉi levar periyar
ciṟiyar?
tiruntaaṉa larukiṉic ceṟintuṟaiti mainta!
cērntārkkuk kaḷipputavuñ cērārkkup
paṉippē"

eṉairaṅki iraṇṭumuṟai iyampiyuntaṉ ṉarukē
yēkāma letiroṉṟu micaiyāmal taṉiyē
maṉamiṟantu puṟamotuṅki maṟaintuvaṟi tirunta
makaṉmalaivu teḷintuveḷi
varumvakaikaḷ pakarntāṉ.

pakarntanaya moḻiciṟitum pukuntatilai ceviyil;
pātimuka matiyorukaip patumamalar
maṟaippat
tikaḻntacuva rōviyampō liruntavaṉai nōkkic
cintaitaṉi nontumuṉi ciṟitukaru tiṭuvāṉ.

centaḻalu mantavellai tikaḻntaṭaṅki yōṅki
tikaikkaeli piṭittalaikkuñ ciṟupūṉai
yeṉavē
vintaiyoṭu naṭampurintu vīṅkiruḷai vāṅki
mīṇṭuvara viṭutteṭuttu viḻuṅkiviḷaṅ
kiṉatē.

moḻiyātum pukalātu viḻimāri poḻiya
mukaṅkaviḻa vatintakuṟi muṉinōkki
viṉavum;
"eḻilāru miḷamaiyiṉil iṭaiyūṟā tikavāl
illamakaṉ ṟivvuruvameṭuttivaṇvan
taṉaiyō?

ētuṉatu kavalai? uḷat tiruppateṉak kōtāy
iḻantaṉaiyō arumporuḷai? iḻantaṉarō
naṇpar
kātalkoḷa nīviḻainta mātuperuñ cūtāyk
kaiviṭuttuk kaḻaṉṟaṉaḷō? meyviṭuttuk
kaḻaṟāy

aiyōiv vaiyakatti lamaintacuka maṉaittum
aḻalāliṅ keḻuntaṭaṅku niḻalāka niṉaiyāy
kaiyārum poruḷeṉṉak karutimaṇal vakaiyaik
kāppatelā milavukiḷi kāttaliṉum vaṟitē.

naṇparu viṉarkaḷnamai nāṭiyuṟa vāṭal
naṟuneyuṟu kuṭatteṟumpu naṇṇaleṉa
eṇṇāy!
peṇkaḷakak kātalelām pēcumuyaṟ kompē!
peruṅkapaṭa miṭukalaṉō piṟaṅkumava
ruṭalam!"

eriyumuḷam nontaṭika ḷicaittavacai yuṭkoṇṭu
ētilaṉīḷ kaṉavuviḻit teḻuntavaṉpōl viḻittu
viriveyilil viḷakkoḷiyum miṉṉoḷiyiṟ kaṇṇum
veḷippaṭṭa kaḷvaṉumpōl veṭkimukam
veḷuttāṉ.

icaittavacaic ceyaluṇara eṇṇimukam nōkki
iruntayati yikkuṟikaṇ ṭiṟumpūtuḷ ḷeyti
vicaittiyaṅku meriyeḻumpi mīṇṭumavaṉ nōkka
vēṣaraka ciyaṅkaḷellām veṭṭaveḷi yāṉa,

niṉmalavi pūtiyuḷḷē poṉmayamey tōṉṟi
nīṟupaṭi neruppeṉavē nilaviyoḷi
virikkum
uṇmaitikaḻ kuruviḻikku ḷuṭkūci yoṭuṅkum
uṇmaipeṟu kaṇṇiṉaiyum peṇmaiyurut
terikkum.

kūcumuka nāṇamoṭu kōṇiyeḻil vīca
kuḻaṟpārañ carintucaṭaik kōlamaḵ
toḻikkum
vīculaiyiṉ mūkkeṉavē vimmiyavey tuyirppu
vīṅkaveḻu koṅkaipuṉai vēṭamuḻu
taḻikkum

ivvitantaṉ meyviḷaṅka iruntamaka ḷeḻuntē
yiruṭipatan talaivaṇaṅki yimmoḻiyaṅ
kiyampum;
teyvamoṭu nīvacikkun tirukkōyil pukunta
tīviṉaiyēṉ ceytapiḻai cemittaruḷvai
muṉiyē!

maṇṇulakiṟ kāvirippū mānakariṟ celva
vaṇikakula tilakameṉa vāḻvaḷoru
maṅkai.
eṇṇariya kuṇamuṭaiyaḷ, ivaḷvayiṟṟi lutittōr
irumakaḷi rorupuruṭa reṉṉaavar mūvar

oppariya ippuruṭark kōrputalva rutittār,
oruttimakaḷ yāṉpāvi; oruttimuḻu
malaṭi
ceppariya ammalaṭi celvamika vuṭaiyaḷ;
cekamaṉaittu mavaḷpaṭaitta celvameṉa
moḻivar

uṭalpiriyā niḻalpōla ōtiyaap putalvar
uṭaṉkūṭi viḷaiyāṭi yoṉṟāka vaḷarntēṉ.
aṭalperiyar aruḷuvar alakilvaṭi vuṭaiyar.
avaruṭaiya tirunāmam aṟaivēṉō aṭikāḷ"

uraittamoḻi kēṭṭiruṭi yuṭalpuḷaka mūṭi
ūṟiviḻi nīrvataṉa moḻukavaḵ toḷikka
erikkaviṟ keṭuppavaṉpō leḻuntunaṭan tiruntāṉ
iḷampiṭiyun taṉkataiyai yeṭuttaṉaḷ muṉ
toṭuttē.

"malaṭiciṟu tāypaṭaitta matippariya celvam
maṭamakaḷeṉ ṟeṉakkaḷittāṉ.
mayaṅkiyatiṉ makiḻntu
talaitaṭumā ṟācciṟiya tamiyaḷatu nilaiyum
talaivaṉeṉun taṉmaiyaiyun
takaimaiyaiyu maṟantēṉ.

kuṟippāyuḷ ḷuṇarttiyumyāṉ koḷḷātu viṭuttēṉ.
kuṟumpumati yāleṉatu kuṭimuḻutuṅ
keṭuttēṉ.
veṟuppāka niṉaittēṉmēl vētaṉaippaṭ ṭavarum
veṟumpaṭiṟeṉ uḷḷameṉa viṭṭuvila
kiṉarē.

poruḷ virumpik kulamvirumpip polamvirumpi vantōr
poykkātal pēciṉatō pukalilaḷa villai
aruḷarumpi yeṉaivirumpi āḷumeṉa tatipar
avaroḻiya vēṟilaiyeṉ ṟaṟintumayarn
tiruntēṉ.

oruvāram orumātam oruvaruṭa kālam
ōyāmal uṉṉiyaḻin tēṉuruvaṅ kāṇēṉ.
tiruvāruñ cēṭiyarkkuc ceppa avar cērum0
ticaitēyam evaraṟintu terippareṉac
cirittār.

āyattār kūṭiyeṉai āyavuntāṉ oṭṭār.
akalvēlai yōeṟiyum akōrāttiraṅ keṭuttu
tīyaittā ṉēyumiḻuñ ciṟantakalai matiyum;
tirintulavuṅ kālumuyir tiṉṉunama ṉeṉṉa.

kaṇṭavaraik kēṭṭavaraik kāciṉiyil tēṭik
kaṇṭiṭacceṉ ṟēyalainta kaṭṭameṉait
teṉka?
uṇṭeṉattam yūkaneṟi uraippavarē allāl
uḷḷapaṭi kaṇṭaṟintōr oruvaraiyum
kāṇēṉ.

uṇṭeṉilō kaṇṭiṭuvaṉ; illaiyeṉil ollai,
uyirviṭuta lēnalameṉ ṟuṉṉiyuḷan tēṟi
kaṇtuyilum illiṭantī katuvaveḷi yōṭum
kaṇakkāiv vēṭamoṭu karantupuṟap
paṭṭēṉ.

tīrttakulam mūrtti talam pārttuṭalam calittēṉ.
tirukkaṟupaṟ kurukkaḷmaṭam tirintu
maṉam aluttēṉ
vārttai kattum vātiyartam maṉṟaṉaittum vaṟiya
maṟuttu ṟaṅkum yōkiyarpōy
vāḻkukaiyum pāḻē.

māṉmaṟavāk kalaiyiṉamē! vāḻpiṭiviṭ ṭakalā
matamperuku mākulamē! vaṉpikamē!
cukamē!
nāṉmaṟavā nātaṉaiyeñ ñāṉṟumaṟi vīrarō?
navilvereṉa pintoṭarntu nāḷaṉantaṅ
kaḻittēṉ.

ivviṭamum avviṭamum evviṭamum ōṭi
ituvaraiyum tēṭiyumeṉ atiparaikkaṇ
ṭilaṉē.
evviṭamyāṉ naṇṇaviṉi? evviṭamyāṉ uṇṇa?
ikkāyam iṉiyeṉakku mikkaaru varuppē.

aiyōveṉ uḷḷa nilai aṟiyārō iṉiyum?
ācaikoṇṭu nāṉailainta tattaṉaiyum
poyyō?
poyyētāṉ āyiṭiṉum puṉitaravar tanta
pōtamalāl vēṟeṉakkum ōtumaṟi vuḷatē?

nallararu ḷuṭaiyareṉa nampi ituvaraiyum
nāṉuḻaippa taṟivareṉil ēṉetirvan tilarō?
illaiyeṉil eṉṉaḷavum ivvulakam aṉaittum
ennalamum kollaveṉa eṭuttacuṭukāṭē

eṉṉuṭaiya uyirt tuṇaivar eṇṇariya aruḷil
ētōciṟ cāyaiyuṉa tiṭattiruttal kaṇṭu
maṉṉutava māmuṉiva! maṉattuyaram uṉpāl
vakuttāṟi ṉēṉciṟitu, maṟucāṭci yillai.

iṉiyiruntu peṟumpayaṉeṉ? ivvaḻalē kati" yeṉṟu
eriyumaḻal etirēniṉ ṟicaittamoḻi
muḻutum
muṉiceviyir pukumuṉamē mūturuvam viḷakki
mukamalarntaṅ kavaḷetirē muntimoḻi
kuḷaṟi.

'civakāmi yāṉiṉatu citamparaṉē' eṉṉac
ceppumuḷam iruvarumaṟ ṟōruruvam
āṉār!
evartāmuṉ aṇaintaṉareṉ ṟitukāṟum aṟiyōm.
iruvarumoṉṟāyiṉareṉ ṟēyaṟaiyum curuti.

parintuvantu pārvatiyum kañcap
pārkkaviyum yārkkitupōl vāykkumeṉa
vāḻtta
aruntatiyum amma! iḵtu aruṅkatiyeṉ ṟañca
ārvamula kārkaveṉa āraṇaṅkaḷ ārtta

āḻiyuṭai cūḻulakam yāvunala mēva!
aṟattuṟai pukuntuyirkaḷ aṉpuveḷam
mūḻka!
pāḻilalai vēṉuṭaiya pantaṉaikaḷ cinta
parintaruḷ curantamai nirantaramum
vāḻka!



(āciriyappāviṉ toṭarcci)

maṉōṉ: vāṇi! maṅkāy! pāṭiya pāṭṭum
vīṇaiyiṉ icaiyum viḷaṅkuniṉ kuralum
tēṉiṉum iṉiyavāyc cērntoru vaḻipaṭarntu
ūṉaiyum uyiraiyum urukkum ā! ā!
[iruvarum mauṉamāy irukka]
uṉatukā talaṉeṅ kuḷaṉō? uṇarvaikol?

vāṇi: eṉatu cintaiyil iruntaṉar; māṉār.

maṉōṉ: āyiṉum veḷiyil?

vāṇi:
aṟiyēṉ amma!

maṉōṉ: pōyiṉa iṭamnī aṟiyāy?

vāṇi:
nāraṇaṉ
muṉivar tammaṭat tēkiṉar taṉiyeṉa
ōtiṉaṉ ōrkāl

maṉōṉ:
ōkō! ōkō!
[mauṉam]
kaṭaināḷ nikaḻntavai yeṉṉai? kaḻaṟāy

vāṇi: aṭiyaṉēṟ kannāḷ keṭunāḷ mikavum!
orunāḷ antiyil iruvarum etirccaiyāk
kaṭipuri kaṭantupōy, neṭuvayaṟ
pāyum
oruciṟu vāykkāṟ karaikaṇ ṭāṅkē,
perumalai piṟanta ciṟukāṟ celvaṉ
teṇṇīrk kaṉṉi paṇṇiya nilāniḻaṟ
ciṟṟil paṉmuṟai citaippavaṉ pōṉṟu
ciṟṟalai yeḻuppac ciṟumi muṟumuṟuttu
aḻuvatu pōla viḻumiya paralmēl
oḻukum tīmpuṉal ōtaiyum kēṭṭup
paḻutilāp pālnilā viḻuvatu nōkki
iruvarum mauṉamāy
neṭumpoḻutiruntōm
karaiyiṭai alarnta kāviyoṉ ṟaṭartteṉ
arukē koṇarnteṉak kaṉpā yīntaṉar
varuvatiṅ kaṟiyā matiyili ataṉaik
kaṇṇiṉai oṟṟilaṉ; uḷmaṉam ukantilaṉ;
mārpoṭu cērttilaṉ; vārkuḻaṟ cārttilaṉ;
ārvamum aṉpum aṟiyār māṉ
ōṭum tīmpuṉal māṭē viṭuttuc
ciṟumiyar kuṟumpu kāṭṭic cirittēṉ.
muṟuvalō ṭavarum ētō moḻiya
uṉṉum muṉṉareṉ aṉṉaiyaṅkaṭaintāḷ;
tīmoḻi palavum ceppiṉaḷ. yāṉō?
nāveḻal iṉṟi niṉṟēṉ. naṇpar
maṟumoḻi oṉṟum vaḻaṅkā tēkiṉar.
atumutal itukāṟum avartamai aiyō!
kaṇṭilēṉ iṉimēṟ kāṇpaṉō? aṟiyēṉ
orumuṟai kaṇṭēṉ uḷakkarut tavaruṭaṉ
uraittapō taṉṟi oḻiyā tuyirē!

maṉōṉ: uraippateṉ vāṇī! uḷamum uḷamum
nērpaṭa aṟiyā eṉṟō niṉaittāy?

vāṇi: ōrvaḻip paṭariṉ uṇarumeṉ ṟuraippar.
maṉōṉ: ēṉatil aiyam? eṉakkatu tuṇipē!
pūtap poruṭkē pulaṉtuṇai aṉṟi
pōtap poruṭkup pōtum pōtam
iraviyai nōkkaṟ kēṉviḷak kutavi?
karuvinuṇ maiyaippōṟkāṭciyum
viḷaṅkum
paṭṭē uṇarum muṭṭā ḷarkaḷpōla
toṭṭē uṇarum tuvakkin tiriyam,
nuṇṇiya karuviyām kaṇṇō uṇarum
eṇṇaṟac cēyttōm nuṇṇiya oḷiyai!
kaṇṇiṉum ettaṉai nuṇṇiya tuḷḷam!
kaḷaṅkam aṟuntoṟum viḷaṅkumaṅ
ketuvum
uṇmaiyāy namatuḷa murukilav
vurukkam
aṇmai cēymai eṉṟilai; ceṉṟiṭum
ettaṉai peṭṭiyuḷ vaittu nām pūṭṭiṉum
vāṉuḷa miṉṉoḷi 'vaṭakku nōkki'yait
tāṉacait tāṭṭum taṉmainī kaṇṭuḷai!
pōtaṅ karaintumēṟ poṅkiṭum aṉpai
pūta yākkaiyō taṭuttiṭum? pukalāy!

vāṇi: kūṭum kūṭum! kūṭumak koḷkai;
nampalām takaittē!

maṉōṉ:
nampuva taṉṟi maṟṟu
eṉceya niṉaittāy? ivvirum poruḷkaḷ
tarukkavā tattāl tāpit tiṭuvār
karattāl pūmaṇam kāṇpava rēyām!
arumpiṟ pūmaṇa māykuta lēyppat
tarumpak kuvamilār tamatuḷam pōy
vaḻiyē vāḷā maṉakkaṇak kiṭṭu
moḻivār muṟṟum tuṇivā yeṉayāṉ
icciṟu tiṉattiṉ iyaintavai tammāl
niccayit tuṇarntēṉ vāṇī! aiyō!
nampeleṉ patuvē aṉpiṉ nilaimai
teḷintavai koṇṭu teḷitaṟ kariyavai
uḷantaṉil nampi uṟutiyāyp piṭittuc
ciṟitu ciṟitutaṉ aṟiviṉai vaḷarttē
aṉupava vaḻiyāy aṟivatai antō!
aṉumā ṉātiyāl āyntaṟin tiṭuvōm
alateṉil ilaiyeṉa ayirppōm eṉattiri
vātiyar aṉporu pōtumē aṟiyār
tāymulaip pāluḷnañcu āypava ravarē!
muṟṟuṅ kaḷaṅkam aṟṟiṭil ā! ā!
[uṭal puḷakāṅkitamāy naṭuṅka]
ētō vāṇi! ippaṭi eṉṉuṭal? ...

vāṇi: cītamō? tāyē!

maṉōṉ:
cī! cī! iṉṟelām
ippaṭi aṭikkaṭi eṉṉuṭal naṭuṅkum!

vāṇi: ikkuḷir kāṟṟiṉ iṭaiyē iruttal
takka taṉṟiṉi tāyē pārāy!
ammaḻai peyyum immeṉum muṉṉam.

maṉōṉ: naṉaintiṭil eṉṉai? karaintiṭu mōvuṭal?
[eḻuntu mēkam pārkka]

vāṇi: (taṉatuḷ)
aiyō! ēṉ nāṉ atticai kāṭṭiṉēṉ?
pōyep paṭiyāṉ pukalvaṉ!

maṉōṉ:
vāṇī!
ūrppuṟam attaṉai yoḷiēṉ? ō! ō!
ārppēṉ? ā! ā! ayirppēṉ? araikuti
pōrkkuṟi pōlum, pukaluti uṇmai
[maḻai iraintu peyya]
añcalai añcalai itōeṉ neñciṭai
veñcaram pāyiṉum añcilēṉ! viḷampu

vāṇi: immaḻai niṟkalai amma! aṟaikuvaṉ...
viḷampuvaṉ vīṭṭuḷ varuka!
teḷintatōr cintait tīranaṟ ṟiruvē!

[iruvarum pōka]
mūṉṟām aṅkam: mūṉṟām kaḷam muṟṟiṟṟu.


mūṉṟām aṅkam: nāṉkām kaḷam

iṭam: cuntara
muṉivar āciramam
kālam: vaikaṟai
[niṣṭāparar, karuṇākarar iruvarum aḷavaḷāvi irukka]

(nēricai āciriyappā)


niṣṭāparar: ētiḵ tumakkumō ittaṉai mayakkam!
vētavē tātantam ōtinīr teḷintum
iravelām ippaṭi imaiyimai yātē
paritapit tiruntīr! karuṇā kararē!
pāriṉiṟ putitō pōreṉap pukalvatu!
pōrilai āyiṉeṉ? yāruṟār maraṇam?
ettiṉam ulakil emaṉvarā naṟṟiṉam?
ittiṉam iṟantōr ettaṉai eṉpīr?
ovvoru tiṉamum ivvaṉam oṉṟil,
eṟumpu mutalā eṇṇilā uyirkaḷ
uṟuntuyar kaṇakkiṭ ṭuraippōr yāvar?
caṟṟitō maṉaṅkoṭut tuṟṟunīr pārum.
kurūrak kūṟṟiṉ virūpamic cilanti!
palkuḻi niṟainta pacaiyaṟu taṉmukattu
alkuṭi yirukka, aruḷilāk kuṇṭukaṇ
tīyeḻut tirittup pēḻvāy tiṟantu
karukkoḷum ciṉaiī verukkoḷak
kauvi
viritteṇ ticaiyilum niṟuttiya karaṅkaḷiṉ
muṉṉiru kaiyil vennuṟak kiṭatti,
mārpoṭu vayiṟum cōrvuṟak kaṭittup
paṟittiḻut ticittuk kaṟikkamaṟ ṟavī
nontunon tantō! cintaṉai mayaṅki
eyyā taiyō! eṉṟaḻu kuraliṅku
yārkēṭ kiṉṟār? yārkāk kiṉṟār?
kaikāl mikilnam meyvē ṟāmō?
nōvum cāvum oṉṟē. aṉṟiyum
ulakelām nōkkilnam uṭaloru poruḷō?
pañcā catkōṭi yeṉappalar pōṟṟa
eñcā tirunta ippuvi aṉaittum
iraviyiṉ maṇṭalat toruciṟu tivalai
paraviya vāṉiṭai viraviya mīṉiṉam
iraviyil ettaṉai periyatuov voṉṟum!
iraviyum immīṉ iṉaṅkaḷum kūṭil
orupira māṇṭameṉ ṟuraippar itupōl
āyirat teṭṭumaṟ ṟuṇṭeṉa aṟaivar
āyirat teṭṭeṉal alakilai eṉpatē.
ipperum ulakelām oppaṟu tirumāl
untiyan taṭākat tutittapaṉ muḷariyil
vantatōr naṟumalar tantapal litaḻil
ōritaḻ ataṉil ōrcār utitta
nāṉmukac cilanti nāṟṟiya ciṟuvalai
ēṉmika? nāmiṅ kōtiya mālum
oruperuṅ kaṭalil uṟuturum peṉpa
apperuṅ kaṭalum meypporuṭ ketiril
eppaṭip pārkkiṉum micaiyap pēyttēr!
iṅkivai uṇmaiyēl, eṅkunām uḷḷōm?
nīr yār? nāṉ yār? ūretu? pēretu?
pōreṉap poṟukkalīr! ō! ō! pārum!
maruvaṟu māyā makōtati yataṉiṟ
puṟputam aṉaiya paṟpala aṇṭam
veṭittaṭaṅ kiṭumiṅ kaṭikkaṭi ataṉait
taṭuppavar yāvar? tāṅkunar yāvar?
viṭuttiṭum, viṭuttiṭum, vīṇiv vicaṉam
intira jālamiv entira vicēṭam
taṉ toḻil calippuṟa iyaṟṟummaṟ ṟataṉuḷ
paṭupavar tirikaiyuṭ paṭiciṟu payaṟē.
viṭupavar yāvarpiṉ! vimmi vimminīr
aḻutīr, toḻutīr, āṭiṉīr, pāṭiṉīr.
yāreṉ ceyvār! yāreṉ ceyalām!
aṭittiṭil ummaiyum piṭikkumim
māyai
piṭittiṭiṟ piṉnum paṭippuṉ ñāṉamum
kuruṭṭa racaṉukkuk koḷuttiya
viḷakkum
iruṭṭaṟai yiruntukaṇ cimiṭṭalum eṉṉa
ārkkumiṅ kumakkum piṟarkkumeṉ
payakkum?
pārkkap pārkkaip paṭiyē tuyaram
mikkoḷum ataṉāl viṭumula keṇṇam
cuṭṭatōr caṭṭikai viṭṭiṭal eṉṉat
tuṟappativ vulakam maṟappataṟ kaṉṟō!
maṟakkiṟ cuyamē maṟaiyum maṟaiya
iṟakkum nummuḷam. iṟakkumak
kaṇamē
piṟakkum pirattiyap pirapō tōtayam!
nīrum ulakamum nikaḻttiya pōrum
yārumaṅ killai akaṇṭacit kaṉamāy
etiratu kaḻintapē riṉpamē tikaḻum!
uraiyuṇar viṟantavin nirupā tikamyāṉ
uraitaral piṟavik kuruṭaṟ koruvaṉ
pālniṟam kokkup pōleṉap pakarnta
kataiyāy muṭiyum! ataṉāṟ caṟṟē
pataiyā tiruntunīr pārum
cutamām ivvanu pūtiyiṉ cukamē.

karuṇākarar: cukamyāṉ vēṇṭilēṉ cuvāmi! eṉakkumaṟ
ṟikamparam iraṇṭum illaiyeṉil ēkuka.
yāṉeṉa oruporuḷ uḷatām aḷavum
ñāṉatayāniti naṅkuru nātaṉ
īṉaṉām eṉṉaiyum iḻuttaṭi cērtta
vāṉanaṟ karuṇaiyē vāḻttiyiṅ keṉṉāl
āṉatōr ciṟupaṇi āṟṟalē eṉakku
mōṉanaṟ cittiyim muttiyum yāvum
aiyō! ulakelām poyyā yiṉumeṉ!
poyyō pārum! puraiyaṟu kuravaṉ
parintunam tamakkē curantavik
karuṇai!
ipperun taṉmaimuṉ iṅkumak kētu!
ceppiya niṭṭaiyum cittanaṟ cuttiyum
eppaṭi nīriṅ keytiṉēr ellām
oppaṟu nuntiṟam eṉṟō uṉṉiṉīr
antō! antō! ayarppitu viyappē!
cuntarar kaṭaikkaṇ tantiṭu muṉṉam
paṭṭapā ṭeṅṅaṉam maṟantīr?
pataippaṟu
niṭṭaiyā yiṉumeṉ? nimalav@i$@ī$
ṭāy@i$ṉeṉ?
āvā! yāmmuṉ allum pakalum
ōvāp pāvamē uñaṟṟiyep pōtum
orucāṇ vayiṟē peritāk karutiyum,
piṟarpuka ḻatuvē aṟameṉap pēṇiyum;
makiḻkiṉum tuyarun taḻukiṉum
ciṉakaram
toḻukiṉum naṉṉeṟi oḻukiṉum vaḻuviṉum
ettoḻil puriyiṉum etticai tiriyiṉum
'nāmē ulakiṉ naṭunā yakamnam
cēmamē cakaciruṭ ṭiyiṉōr perumpayaṉ'
eṉṉaaṅ keṇṇi emakkemak keṉṉum
tannayam aṉṟip piṉniṉai viṉṟi
muṭivilā ācaik kaṭaliṭaip paṭṭum!
taṭaiciṟi taṭaiyiṟ cakippaṟu kōpat
tīyiṭait tuṭaittum; cayañciṟi taṭaiyil
vāymaṇ niṟaiya matakkuḻi ataṉuḷ
kutittuk kutittuk kuppuṟa viḻuntum;
piṟarpukaḻ kāṇap peritakam uṭaintum
piṟarpaḻi kāṇa peritaka makiḻntum;
ciṟiyaraik kāṇiṟ cerukkiyum; periyaraik
kāṇiṟ poṟāmaiyuṭ kalaṅki nāṇiyum;
eṉaitteṉa eṇṇukēṉ! niṉaikkiṉum uṭalam
naṭuṅkuva tantō! nammai iṅṅaṉam
koṭumpēy āyiram kūttāṭṭiyavaḻi,
viṭumpari ciṉṟinām vētaṉaip paṭunāḷ
"ē! ē! keṭuvāy! ituvala uṉneṟi
vā! vā! iṅṅaṉam" eṉa maṉam iraṅkik
kūviya tārkol? kuṭikoṇ ṭirunta
kāmamā tikaḷuṭaṉ kaṭumpōr viḷaikka
ēviya tārkol? iṭaiviṭā tavaikaḷ
mēviya kālai melintukai yaṟunam
āviyuḷ tairiyam aḷittavar yārkol?
cuntarar karuṇaiyō nantiṟa mōivai?
uḷameṉap paṭuvatō aḷavilāp peruveḷi;
kōṭṭaiyum illai. pūṭṭutāḻ ataṟkilai;
nañcē aṉaiya pañcēn tiriyam,
añcō vāyil? āyiram; āyiram;
arainoṭi ataṉuḷ narakeṉa nammuḷam
māṟṟiṭak kaṇantōṟum varuntī niṉaivō
cāṟṟiṭak kaṇitacaṅ kēta mēyilai.
ipperum vipattil eppaṭip piḻaippīr?
aruḷā taravāl yātō iṅṅaṉam
iruḷtīrn tiruntīr; ilaiyeṉil nilaiyetu?
viṭṭatum toṭṭatum veḷippaṭal iṉṟi
niṭṭaiyum nīrum keṭṭalain tiṭuvīr!
kaṭṭam! kaṭṭam kātalā malakamāyk
kaṇṭumō aruḷiṟ koṇṭīr aiyam!
"yārkēṭ kiṉṟār? yārkāk kiṉṟār?"
eṉṟīr naṉṟāy naṇparē! namnilai
kaṇṭuḷam iraṅkik kāttaruḷ purintu
toṇṭukoṇ ṭāṇṭa cuntaraṉ karuṇai
namakkeṉa urittō? nāṉā uyirkaḷ
evarkkum atupotu aṉṟō? iyampīr.
eṅkilai avaṉaruḷ? ellaiyil aṇṭam
taṅkuva taṉaittum avaṉaruṭ cārpil,
aṇṭakō ṭikaḷiṅ koṉṟō ṭoṉṟu
viṇṭiṭā vaṇṇam vīkkiya pācam
aṟiyil aruḷalāṟ piṟ@i$tetuā karuṣaṇam?
oṉṟō ṭoṉṟiyāp puṟṟuyar aṉpil
niṉṟaiv vulakam, nikaḻttiya karuṇai
payiṟṟiṭu paḷḷiyē aṉṟip payaṉaṟak
kuyiṟṟiya pollāk koṭiyayan tiramō?
pārum! pārum! nīrē kūṟiya
cilantiyiṉ parivē ilaṅkiṭu muṟaimai!
pūriya uyiriḵ tāyiṉum, taṉatu
cīriya valaiyiṟ cikkuṇ ṭiṟanta
īyiṉai ītō iṉiyataṉ kuñcukaḷ
āyiram arunta arukirun tūṭṭi
mikkanal aṉpeṉum virintanūl teḷiya
akkaram payilva taticayam! aticayam!
ippaṭi mutaṟpaṭi itumuta lānam
opparum yākkaiyām uyarpaṭi
varaiyum
kaṟpatiṅ kinnūṟ karuttē, ataṉāl
ittaṉi ulakil ettuyar kāṇiṉum
attaṉai tuyarum, nam aḻukkelām erittuc
cuṟṟanaṟ cuvarṇamāc cōtit teṭukka
vaitta akkiṉiyeṉa matittalē, uyirkaṭku
uttama paktiyeṉ ṟuḷḷuvar orukāl
kāraṇa kāriyam kāṇkuvam allēm,
yārivai aṉaittum āyntiṭa vallār?
pāricā tātip paṉimalar antiyiṉ
alartalē aṉṉavai viḷarniṟam kiḷara
naṟumaṇam kamaḻtaṟ kuṟukā
raṇameṉa
nēṟṟirā naṭēcar cāṟṟiṭum muṉṉar
niṉaittōm kollō? uraittapiṉ maṟṟataṉ
ucitamyār uṇarār? niciyalar malarkku
veṇmaiyum naṉmaṉam uṇmaiyum ilavēl
evvaṇam avaṟṟiṉ iṣṭanā yakarām
īyiṉa maṟintuvan teytiṭum? aṅṅaṉam
mēviṭil aṉṟō kāytarum karuvām?
ivvitam nōkkiṭil evvitat tōṟṟamum
cevvitiṟ paṟpala kāraṇac ceṟivāl
avvavaṟ ṟuḷniṟai aṉpē ākkum
ciṟṟaṟi vātalāṉ muṟṟunām uṇarōm.
antiyil immalar alarvatēṉ eṉpatiṅ
kaṟikilōm āyiṉum ataṟkumōr kāraṇam
uḷateṉa nampalē yūkam ataṉāl
ulakiṭait tōṉṟum uṟukaṇuk kētu
nalamuṟa namakkiṅ kilakā tatiṉāṟ
palamuṟai nammaiyē parintiḻut
tāṇṭavar
ilaiyula kiṭaiyeṉa eṇṇuva teṅṅaṉam?
yāriṅ kulakelām aṟintiṭa vallār?
pārumiṅ kītō! parama tayāniti
naṅkuru nāta ṉeṉpār ovvār?
nampuvaṉ nīrum nāṉumiṅ koruppōl
āyiṉum pārum! ammaṇi maṉōṉmaṇi
ētō ūḻviṉai icaivāl taṉatu
kātāṟ kēṭkavum kaṇṇāṟ kāṇavum
illā oruvaṉai eṇṇi mayaṅkiṉaḷ,
allal ituvē pōtum aḵtuṭaṉ,
appuru ṭaṉṟāṉ āreṉa āyil
opparu puruṭōt tamaṉē eṉṉa
eppaṭi nōkkiṉum icaiyum, appaṭiyē
ceppiṉar yāvum terinta nam kuruvum
ētō oruvaṉ cūtā ēviya
tūtāl vantatē ītō perumpōr!
pōrpurin tiṭavaru puruṭōt tamaṉum
vārkuḻal maṉōṉmaṇi mātum, nōkkil
nammilum ettaṉai nampiya aṉpar!
immeṉa orumoḻi icaittivar tammai
oruvarai oruvar uṇarttiṭap paṇṇil
veruviya pōrum viḷaituyar aṉaittum
iruvartam tukkamum ellām ēkum.
ippaṭic culapacāt tiyamā yirukka
appaṭi oṉṟum aṭika ḷeṇṇāmal
curuṅkaitoṭ ṭiṭavē tuvakkit taṉtiru
aruṅkai varuntavum āṟṟumap paṇiyē.
curuṅkai itaṟkuñ colliya tuyarkkum
neruṅkiya pantam niṉaittaṟ keṉṉai?
oṉṟum tōṟṟuva taṉṟueṉ taṉakkē.
eṉṟunāṉ eṇṇi emkuru nātaṉ
tirumoḻi maṟutteṉ ciṟṟaṟi viṉaiyē
periteṉak karutalō, alatavar pēṇiya
ivvaḻi nammatik keṭṭā viṭiṉum
cevvi tituveṉat teḷitalō takuti?
ippaṭiyēyām ivvula kiṉnilai
aṟpamum atililai aiyam. namatumaṟ
ṟeyppiṉil vaippā yiruntapē raruḷaik
kaippaṭu kaṉiyeṉak kaṇṭapiṉ, ulakil
epporu ḷaiyumip paṭiyē ivvaruḷ
tāṅkiṭum eṉpatil camucayam eṉṉai?
illā māyai eṉceya vallatām?
ellām avaṉaruḷ allā tillai.
eṉṉaṉu pavamitu. maṉṉiya ivvaruḷ
taṉṉiṭai mūḻkit tāṉeṉal maṟantu
neruppiṭai iḻuteṉa nekkunek kuruki
iruppavar piṟarkkāy irāppakal uḻaippar
orupayaṉ karutār, aruḷkaru tuvateṉ?
akilamum tāṅkum aruḷilōr araṅkamāc
cakalamum ceyvar. aḵtavar camāti.
eṅkelām tukkam kāṇiṉum aṅkelām
aṅkam karaiyaniṉ ṟaraṟṟi "aiyō!
emmaiyum kātta iṉṉaruḷ ivaraiyum
cemmaiyiṟ kākka" eṉamoḻi kuḷaṟi
aḻutuvēṇ ṭuvatē aṉṟi
viḻumiya muttiyum vēṇṭār tamakkē.
[cuntara muṉivarum naṭarācarum vara;
karuṇākarar, niṣṭāparar iruvarum eḻuntu vaṇaṅka]

cuntara: ellām naṭarācarē! umatu pēraruḷē!
allā teṉṉāl ākumō? curuṅkai
ittiṉam eppaṭi muṭiyum nīr ilarēl?
ettaṉai karuṇai? eṉṉaikaim māṟu?

naṭa : nallatu! nallatu! colliya mukamaṉ!
vēlai eṉatō? umatō? vinōtam;
ēviya vaḻiyāṉ pōvatē allāl
āvateṉ eṉṉāl? ā! ā! naṉṟē!

cuntara: karuṇā kararē! kaḷaippaṟa nīriṅku
oruvā ṟuṟaṅkaveṉ ṟuṉṉi aṉṟō
ivviṭam aṉuppiṉōm? eṉṉai ciṟitum
cevvitil tūṅkā tiruntīr! cīccī!
ettaṉai nāḷā yiṉanīr tūṅki!
ittaṉai varuntiyum ēṉilai tūkkam!
paṉṉāḷ iravum pakalum uḻaittīr;
ennā ḷāṟuvīr ivvalup piṉimēl?
karuṇā: aṭiyēṟ kaluppēṉ? aruḷāl aṉaittum
muṭivatu mēlum, yāṉvarum vēḷai
iṭṭamām niṭṭā pararum taṉiyāy
niṭṭaiviṭ ṭeḻuntār; iruvarum ataṉāl
ētō cilamoḻi ōtimaṟ ṟiruntōm;
ītō utayamum āṉatē; iṉiyeṉ?

cuntara: viṭinta taṉṟitu; veḷḷiyiṉ utayam
paṭum, paṭum; mikavum paṭṭīr
varuttam.
uṅkaḷ pēc caṟivōm; ōyāp pēccē!
iṅkatu muṭiyumō? ēṉuṅ kaṭkum
camayikaṭ kāmcac caravu?
amaiyum uṅkaṭ kavaravar nilaiyē.

[yāvarum pōka]
mūṉṟām aṅkam : nāṉkām kaḷam muṟṟiṟṟu.
(kalittuṟai)
cāṟṟarum āpatan tāṉ tavirt tiṉpan taramuyaṉṟu
tōṟṟaruṅ kaṟpaṭai yētō amaittaṉaṉ cuntaraṉē
vēṟṟuru vāyakam vētittu nammai viḷakkumavaṉ
māṟṟa maṉupavam vantapiṉ ṉaṉṟu matipparitē.


nāṉkām aṅkam : mutaṟ kaḷam

iṭam: paṭai payil
kaḷam
kālam: kālai
[palatēvaṉ paṭaiyaṇi vakukka, kuṭilaṉ aracavai
etirpārttoru puṟam niṟka]

(nēricai āciriyappā)


kuṭilaṉ: (taṉimoḻi)
parutiyum eḻuntatatu; porutalum
vantatu...
[perumūcceṟintu]
karututaṟ keṉṉuḷa kāṇutum. ā!ā!
oruvaṉa tācaip perukkāl ulakil
varutuyar kaṭaliṟ peritē! vāṉiṉ
eḻuntaviv iravi viḻuntiṭu muṉṉar

īṇṭaṇi vakukkamik kāṇṭakum iḷaiñaril
māṇṭiṭu mavartokai matippār yārē!
māṇṭiṭal aṉṟē valitu maṭuvuḷ
iṭṭakal lāleḻum vaṭṭamām viritirai
varavarap peritāyk karaivarai varalpōl,

niṉṟaval vīrarai oṉṟiya maṉaiviyar
uṟṟār peṟṟār naṭṭār eṉṟip
paṭiyē paravumē paṭiyelām tuyaram!...
[caṟṟu niṟka]
eṉṉai eṉmati iṅṅaṉam aṭikkaṭi
eṉṉaiyum eṭutteṟin tēkutal? cīccī!

maṉṉavark kāka māḷva tivarkaṭaṉ.
maṉṉavaṉ eṉpōṉ matiyil valiyōṉ,
aṉṟiyum palanā ḷākanam aṉṉam
tiṉṟiṅ kiruntivar ceytateṉ? avartam
uṭaṉpā ṭituvē. taṭampā ṭāṟṟum

kālam viṭuvatār? mēlum iyalpāp
palapeyar tukkap paṭṭāl aṉṟi
ulakil evarē orucukam aṇaivār?
iyalpitu vāyiṉ iraṅkal eṉpayaṉ?
vayaluḻum uḻavōr varuttamum
kuṉintiruntu

āṭai neyvōr pīṭaiyum vākaṉam
tāṅkuvōr tamakkuḷa tīṅkum nōkki
ulakiṭai vāḻā tōṭuvā rōpiṟar?
alakilā māṉiṭar yāvarum avaravar
nalamē yāṇṭum nāṭuvar mativalōr

kaḷattōṭu kālamum kaṇṭumīṉ uṇṇak
kuḷakkarai irukkum kokkeṉa aṭaṅkic
campavam caṅkati eṉpavai nōkki
iruppar; nalamvariṟ porukkeṉak koḷvar
naṇṇār itupōl nalamilā aiyam.
eṇṇār tuṇintapiṉ, paṇṇār tāmatam
ēḻaiyar alarō iraṅkuvar iṅṅaṉam?
kōḻaiyar eṅṅaṉam kūṭuvār iṉpam?
vantaṉaṉ aḵtō maṉṉaṉum.
[jīvakaṉ vara]
vantaṉam vantaṉam uṉtiru vaṭikkē

(nilaimaṇṭila āciriyappā)

jīvakaṉ: kuṭilā? namatu kuṟaivilāp paṭaikaḷ
aṭaiyavum aṇivakut tāṉavē?

kuṭila:
aṭiyēṉ.
nāraṇark kaṉṟō nīḷaraṇ kāppu!
coṉṉatap paṭiyeṉa uṉṉiṉaṉ.

jīva:
āmām
ataṟkēṉ aiyam?

kuṭila:
avarkkatu muṟṟum
itakkē ṭeṉṟaṉar. āyiṉum pōyiṉar.
[paṭaikaḷ vaṇaṅki]

paṭaikaḷ: jayajaya! jīvaka vēnta! vijayē!

kuṭila: atirkaḻal vīrarum aracarum ētō
etirpārt tiruntaṉar iṟaiva! niṉvaravē.
nāṟṟicai tōṟum pāṟṟiṉam kaḻala
niṇappulāl nāṟip paṇaittoḷi parappum
neyvaḻi paruti vaivēl ēntik
kūṟṟiṉnā eṉṉak kurutikop puḷittu
māṟṟalarp parukiyum āṟṟā talaiyum
uṟaiyuṟu kuṟuvāḷ orupuṟam acaittuk
kāṟṟiṉum mikavum kaṭukik kūṟṟiṉ
palliṉum kūriya pakaḻi malkiya
tūṇi tōḷil tūkki, nāṇ niṉṟu
eḻumoli urumupōṉ ṟeḻuppi ārttavar
kaṭipuri kākkuniṉ kāṟpaṭai yāḷar.
iruppuk kaliṉam nerittuc cuvaittuk
karuttum viraivu kaṟkum kurattāl
poṭiyeḻap puṭaikkum puravikaḷ
pōrkku
viṭaikēṭ ṭutaṭu tuṭittatum viyappē.
niṇaṅkamaḻ kūṉpiṟait tuṇaimarup
pacaittu
mammar vaṇṭiṉam araṟṟa mummatam
poḻiyum vāraṇap puyaliṉam tattam
niḻaloṭu kaṟuvi niṟpatum aḻakē.
muṉṉoru vaḻutikku venniṭ ṭōṭiya
purantaraṉ kaipaṭāp poruppukaḷ pōṉṟa
koṭiñci neṭuntēr iruñciṟai virittu
"vammiṉ! vammiṉ! vīrarē! nāmiṉi
immeṉum muṉṉavav vintira lōkamum
celluvam! ēṟumiṉ! velluvam!" eṉappala
koṭikkaram kāṭṭi yaḻaippatum
kāṇṭi...

jīva: kaṇṭōm, kaṇṭōm kaḷittōm mikavum
uṇṭō? ivarkketir? uṉakketir ō!ō!
[paṭaikaḷai nōkki]
vēṟpaṭait talaivarē! nāṟpaṭai yāḷarē!
kēṭpīr orucol! kiḷarpōrk kōlam
nōkkiyām makiḻntōm numatupāk
kiyamē
pākkiyam. ā!ā! yārkkitu vāykkum?
yākkaiyiṉ arumpayaṉ vāyttatiṅ
kumakkē!
tāyiṉum ciṟanta tayaipūṇ ṭiruntatum
tēyamām tēvikkut tīviṉai yiḻaikkat
tuṇintaviv vañcarai eṇuntōṟum
eṇuntōṟum
akantaṉil aṭakkiyum aṭaṅkā teḻuntu,
pukaintuyirp poṟiyap poṟikaṇ poriya
neṭuntiraṭ puruvam koṭuntoḻil
kuṟippa
vaḷaṅkeḻu mīcaiyum kiḷanteḻun tāṭak
kaḷaṅkamil nummukam kāṭṭumic
ciṉattī
kaṇṭuap pāṇṭiyē koṇṭaṉaḷ uvakai
alaiyeṟin tītō ārttaṉaḷ. kēṇmiṉ!
mulaicuran tūṭṭiya mutunati mātā!

paṭaikaḷ: tāmpira paṉṉikku jē! jē!

jīva: orutuḷi yēṉumnīr uṇṭuḷīr āyiṉ
karutuvīr tāmpira paṉṉiyiṉ kaṭṭurai.
"makkāḷ! arunti vaḷarmiṉ! numakku
mikkōr illā vīramāyp parantu
mutucutan tarattiṉ muttirai āki,
itupari ṇamittu um itayat tuṟaika!
aṉṉiyaṉ kaippaṭā innīr kaṟpiṟku
iḻivuṟiṉ mārpiṉiṉ ṟituvē cōriyāyp

poḻikanīr poṉṟiṭum aḷavum!" eṉṟaṉṟō
vāḻtti nuntamai vaḷarttiṉaḷ? avaḷurai
tāḻttā tivaṇīr pōrttapōrk kōlam
pārttāḷ ārttavaḷ vāḻttā teṉceyvaḷ

paṭaikaḷ:
jē! jē!

jīva: vintam aṭakkiṉōṉ tantanaṟ ṟamiḻmoḻi
taṟcutan taramaṟum aṟparvāyp
paṭumō?

paṭaikaḷ: tamiḻmoḻikku
jē!jē!

jīva: paḻaiyōr perumaiyum kiḻamaiyum
kīrttiyum
maṉṉiya aṉpiṉnum aṉṉaiyar pāṭi
nittirai varuvakai ottaṟut tumatu
toṭṭiltā lāṭṭa, aviṭṭamām muṉṉōr
tīramum ceykaiyum vīramum
parivum
eṇṇi irukaṇum kaṇṇīr niṟaiyak
kaṇtuyi lātunīr kaṉivuṭaṉ kēṭṭa
vaṇtamiḻ moḻiyāl maṟittik kālam
"āṟṟilam; āṇmaiyum urimaiyum oruṅkē
tōṟṟaṉam" eṉaccolat tuṇipavar yāvar?

paṭaikaḷ:
cīccī!

jīva: potiyamā malaiyiṟ puṟappaṭ ṭiṅkutaṉ
paṭiyē ulāvumic ciṟukāl, paṇintumaṟṟu
"aṭiyēm" eṉattiri pavarkkō uyirppu!

paṭaikaḷ:
hē! hē!

jīva: potiyamā malaiyiṟ puṟappaṭ ṭiṅkutaṉ
paṭiyē ulāvumic ciṟukāl, paṇintumaṟṟu
"aṭiyēm" eṉattiri pavarkkō uyirppu!

paṭaikaḷ:
hē! hē!

jīva: kōṭṭamil uyirppō kūṟīr; aṉṉa
nāṭṭapi māṉamil naṭaippiṇa mūccum?

paṭaikaḷ:
cīccī! cīccī!

jīva: cēṉaiyō ṭivvaḻi tirintunēṟ ṟiravilnum
tiruvaṉai yārkaḷum cēykaḷum koṇṭa
veruveru nittiraik kuṟukaṇ viḷaittunum
pāṣāpi māṉamum, tēcāpi māṉamum
poruḷeṉak karutā taruṇiṟai numatu
tāymulaip pāluṭaṉ vāymaṭut tuṇṭanal
āṇmaiyum cutantarak kēṇmaiyum
oruṅkē
nintaivañ ciyarceya vantanum kōpam
muṟṟum iyalpē maṟṟuttaṉ kukaiyuḷ
uṟṟari mukamayir paṟṟiṭiṉ ataṟkak
kuṟumpāl eḻuñciṉam iṟumpū taṉṟē!
urimaimēl āṇmaipā rāṭṭār cāntam.
perumaiyil piṇattiṟ piṟantōr cītam.
antaṇar vaḷarkkum centaḻal taṉṉiṉum
nāṭṭapi māṉamuḷ mūṭṭiya ciṉattī
aṉṟō vāṉōrk keṉṟumē uvappu!
vantaik kayavarnum cintaiyiṟ koḷuttiya
ventaḻaṟ kavarē intaṉam ākuka!

paṭaikaḷ:
ākuka! ākuka!

jīva: iṉṟunīr cintum irattamōr tuḷiyum
niṉṟulakam palavum nikaḻttumē "intap
pāṇṭiyar urimaipā rāṭṭum paṇpiṉar;
tīṇṭamiṉ tiruntalīr! avartam cerukku,
cutantaram avarkkuyir; cuvācamaṟ
ṟaṉṟu
niṉaiyumiṉ naṉṟāyk kaṉaviṉum itaṉai"..
eṉamura caṟaiyumē etticai yārkkum.
ittaṉip pōril nīr ēṟṟiṭum kāyam
cittaṅ kaḷittu, jayamā tumakku
muttamiṭ ṭaḷitta muttirai āki
ettaṉai talaimuṟaik kilakkāy niṟkum!

paṭaikaḷ:
jē! jē!

jīva: pōrkkuṟik kāyamē pukaḻiṉ kāyam
yārkkatu vāykkum! ā! ā! nōkkumiṉ!
aṉantam talaimuṟai varuntaṉi mākkaḷ,
tiṉantiṉam tāmaṉu pavikkuñ cutantaram
tantatam muṉṉōr nontapuṇ eṇṇic
cintaiyaṉ purukic cintuvar kaṇṇīr,
eṉṟāl appuṇ 'irantukōṭ ṭakkatu'
aṉṟō? aṟaivīr, aiyō! atuvum
puṇṇō? pukaḻiṉ kaṇṇē evarē
puṇpaṭā tulakiṟ pukaḻuṭam
paṭaintār?
pukaḻuṭam paṉṟiyiv vikaḻuṭam
pōmey?
kaṇaṅkaṇam tōṉṟik kaṇaṅkaṇam
maṟaiyum
piṇampala, ivarelām piṟantār eṉpavō?
utumpara taruvil orukaṉi ataṉuṭ
piṟantuṟum acakam ivarilum kōṭi
piṟantār eṉpōr pukaḻuṭaṉ ciṟantōr.
apperum pukaḻuṭam pippaṭi iṉṟitō!
culapamāy namakketir aṇukalāl;
tutittup
palamuṟai numatu pākkiyam viyantōm.
oḻukkammaṟ ṟaṉṟatu veṉiṉum, ummēl
aḻukkā ṟuñciṟi taṭaintōm.
ittiṉam aṭaiyum iṇaiyilāp perumpukaḻ
ettaṉai āyiram āyiram kūṟiṭ
ṭottatōr paṅkē uṟumeṉak keṉavē
ōṭumōr niṉaiviṅ kataṉāl, vīrarkāḷ!
nīṭupōr kuṟittivaṇ niṉṟōr tammuḷ
yārē āyiṉum cīrām taṅkaḷ
uyiruṭam pātikaṭ kuṟumayar vuṉṉic
cañcalam eytuvōr uṇṭeṉiṟ cāṟṟumiṉ
vañcakam illaieṉ vārttaiyī@ī$ tuṇmai
māṉamō ṭavaraiyim mānaka rataṉuṭ
cēmamāy iṉṟirut tiṭuvam. tiṇṇam
uttama mātarkaḷ uṇṭumaṟ ṟāṅkē
ettaṉai yōpēr ivarkkavar tuṇaiyām.

paṭaikaḷ: illai! illaiyiṅ kattakaip pulliyar!

jīva: kuṟaiveṉak karutaṉmiṉ empukaḻk kūṟu
ciṟitām eṉavuṉic ceppiṉōm ataṉāṟ
piṟitunīr niṉaiyīr. pēcumiṉ uṇmai.

paṭaittalaivar: illaiyem iṟaiva! innā ṭataṉuḷ
illaiyat takaiyar

yāvarum:
ilaiyilai! ilaiyē!

jīva: nallatap paṭiyēl, nāmē nuñcuya
nāṭṭilnal urimaipā rāṭṭum, periya
mēṉmaiyum ataṉāl viḷaipukaḻ atuvum
maṟukkilam, poṟukkumiṉ. vammiṉ!
vijaya
ilakkumi kāttiruk kiṉṟāḷ! aṉṟiyum

olikkunum jayapē rikaikēṭ
ṭalatumaṟṟu
ōykilaṉ nōṉpunam tāymaṉōṉmaṇiyē.

paṭaivīrar: maṉōṉmaṇikku jē!
jē! jē!

yāvarum: iḷavaracikku jē!
jē! jē!

(kuṟaḷaṭi vañcippā)

jīva: nantāytamar naṅkātalar
nañcēypiṟar nantāvarai
nantēyamēl vantēṉi
nontāḻtuyar tantēivaṇ
nintāneṟi niṉṟārivar
tantāvaḷi cintāviḻa,
aṭippōmaṭal keṭuppō mukat
tiṭippōṅkuṭa leṭuppōmiṭup
poṭippōñcira muṭaippōm poṭi
poṭippōmvacai tuṭaippōmuyir
kuṭippōmvaḻi taṭuppōmpaḻi
muṭippōmiṉi naṭappōmnoṭi.
eṉavāṅku,
perumura catirap peyarumiṉ
karumukil īrtteḻum urumeṉa ārttē.
[paṭaikaḷ muracaṭittu naṭakka paṭaippāṇar pāṭa]

(kalittāḻicai)

paṭaippāṇar: tannakara mēkākkac camainteḻuvār ūtumintac
ciṉṉamati cayikkumemaṉ cerukkoḻimiṉ
tevvīrkāḷ!
ciṉṉamati! cayikkumemaṉ eṉaccerukki
niṟpīrēl,
iṉṉuṇaviṅ kumakkiṉimēl eṇṇīrē eṇṇīrē
icaittuḷōmē

paṭaikaḷ:
jē! jē!

paṭaippāṇar: maṟukuṟutam ūrkākkum vayvarpuya mēvijayai
uṟaiviṭamā ivarvāḷeṉ ṟōṭiṭumiṉ
tevvīrkāḷ!
uṟaiviṭamā? ivarvāḷeṉ ṟōṭīr āyiṉiṉi
maṟaliticai orupōtum maṟavīrē
maṟavīrē vaḻaṅkiṉōmē.

paṭaikaḷ:
jē! jē!

pāṇar: ollumaṉai tāṉkākka uruviyakai
vāḷataṟkuc
cellumuṟai piṉṉarilai tirumpiṭumiṉ
tevvīrkāḷ!
cellu muṟai piṉṉarilai eṉattirumpīr
āyiṉnuṅkaḷ
illavarkku maṅkalanāṇ iṟṟatuvē
iṟṟatuvē iyampiṉōmē

paṭaikaḷ:
jē! jē!

[paṭaikaḷum jīvakaṉ mutaliyōrum pōrkkaḷam nōkkip pōka]
nāṉkām aṅkam: mutaṟkaḷam muṟṟiṟṟu.


nāṉkām aṅkam: iraṇṭām kaḷam

iṭam: kōṭṭai
vācal
kālam: kālai

nēricai āciriyappā


1m paṭaiñaṉ:ippaṭai tōṟkiṉ eppaṭai jayikkum?
eppaṭi irunta tirājaṉ pēccu!
kallum urukik kaṇṇīr viṭum. ip
pullum kēṭkiṟ puṟappaṭum pōrkku

2m paṭai : muṟṟum kēṭṭai kol?

1-m paṭai:
muṟṟum kēṭṭēṉ.
caṟṟum maṉamilai tirumputaṟ keṉakku
cariyala āṇaiyil tavaṟutal eṉṟē
veruvināṉ mīṇṭēṉ. ilaiyēl uṭaṉceṉ
ṟorukai pārppēṉ ōkō! cummā
viṭuvēṉā! pārkkalām viḷaiyāṭ ṭappōtu
eṉceya! eṉceya! ettaṉai pēraiyāṉ
pañcāp paṟattuvaṉ! turattuvaṉ! pāṇṭiyil
vañcaviv vañciyar eṉceya vantār?
neñcakam piṟantin neṭuvāḷ taṉakkuk
koñcamō ūṭṭuvaṉ kuruti! eṉceya!
niṉaitoṟum uṭalelām tiṉpatu tiṉavē!
pākkiyam illaiyeṉ kaikkum vāṭkum!

2-m paṭai : pākkiyam aṉṟatu. paṟaippayal pāvi
kuṭilaṉō ṭulāvum kōṇavāyk koṭiyaṉ
caṭaiyaṉ, talaivaṉō ṭetuvō cāṟṟit
taṭuttē namaiyelām viṭuttāṉ ippāl.

3-m paṭai : keṭuttāṉ avaṉē eṉṉaiyum, aṉṟēl
muṭittē viṭuvaṉeṉ capatam muṟṟum
caṇṭiac caṅkaraṉ vantuḷḷāṉ camarkku.
kaṇṭēṉ kaiyiṟ kiṭaikkiṟ paṇṭeṉ
tāyaiyum eṉṉaiyum cantaiyiṟ paḻitta
vāyiṉai vakirntu mārpiṉai piḷantu
[vāymaṭittu paṟkaṭikka]

4-m paṭai : vañciyar aṉaivarum māṉamil mākkaḷ
piñciṟ paḻutta pēcciṉar; yāṉelām
naṉṟā yaṟivaṉ. oṉṟār eṉṉuṭaṉ
ceṉṟuḷēṉ jaṉārttaṉam, kaṇṭuḷēṉ vaikkam

2-m paṭai: viṭuvēṉ allēṉ. aṭupōr muṭiyiṉum
naṭunici āyiṉum aṭukaḷa muḻutum
tēṭuvaṉ; caṅkaraṉ cettāṉ āyiṉum
nāṭi yavaṉtalai nacukki mitittu
vāyiṭai neṭuvēl iṟakki...

mutaṟpaṭai:
cī! cī!
cēvaka ṉānī! ceppiya teṉṉai!
yāvarē piṇatō ṭāṇmaipā rāṭṭuvar
piṇamō piṇattō ṭetirkka!

3-m paṭai:
pō! pō!
perumainī pēcēl, peṟṟavuṉ tāyēl
arumainī aṟikuvai.

1-m paṭai:
yārā yiṉumeṉ?
piṇattoṭu piṇakketu? cī! cī! aṉṟiyum
oruvaṉ taṉakkā uṇṭā kurōtam
karutiyiṅ kevaṉvāḷ uruviṉaṉ?
namakkelām
mātā ivvayiṉ makānā ṭituvē.
ētō avaḷaiyum nammaiyum ikaḻntiv
vañciyar vañcamāy vantaṉar ataṉāl
neñcakam kotittu neṭiyanam
cutantaram
taṉakkāy uyiraiyum uvappō ṭaḷikkat
tuṇintē nammaiyum maṟantē niṉṟōm.
eṉṉil avaravar iḻukkuār karutuvar?
uṉṉuti naṉṟāy. oruvaṉ taṉakkā
vantapōr aṉṟiḵ tūrppōr. ataṉāl
itēaṅ keytiṉōr yārē āyiṉum
cutēcānu rākat toṭarpāl aṉṟip
palavām tamatu paḻampaḻi mīṭpōr
kolaipā takañceyum koṭumaiya rēyām.

[nārayaṇaṉ paṭaikkōlamākik kutiraiyiṉmēl vara]


2-m paṭai: pārum! pārum! nārā yaṇiritō...

nārayaṇaṉ: uṉpeyar muruka ṉaṉṟō?

1-m paṭai:
aṭiyēṉ.

4-m paṭai: eṉpeyar cāttaṉ cuvāmi.

nārā:
ōkō!
ettaṉai pēruḷar ivvā yiliṉkaṇ?

1-m paṭai: pattaiñ ñūṟuḷar, mettavum uttamar
mikutiṟat tār, pōr virumpiṉar. ivartam
takutik kēṟpa taṉṟik kātal

nārā: poṟu! poṟu! murukā puraiyaṟ ṟōrkkumaṟ
ṟuṟupaṇi, iṉṉateṉ ṟuṇṭō? etilum
ciṟumaiyum perumaiyum ceypavark
kaṉṟic
ceyviṉai taṉakketu? meymmaiyil yāvum
tiruttamāc ceytalē poruttamut
tamarkku.

2-m paṭai : vēṇumeṉ ṟāyiṉum eṅkaḷai viṭuttal
nāṇamum nōvumām nārā yaṇarē!

nārā: vēṇṭumeṉ ṟārē viṭuppar ciccī
appaṭiyētāṉ āyiṉum namakkuk
kaippaṭu kaṭamaiyē kaṭamai...

murukā!
ettaṉai pērāl ēlumik kāval?

1-m paṭai : nāliloṉ ṟāyiṉ cālavum mikuti.

nārā: attaṉai vallavar kollō? āyiṉ
ittaṉai pērkkuḷa toḻilelām tammēl
ēṟṟiṭa vallarai māṟṟunī niṟuttik
kāṭṭuti eṉakku.

1-m paṭai: kāṭṭuvaṉ ītō
[aṇivakuttuk kāṭṭa]

nārā: (taṉatuḷ)
nallaṇit talaivaṉ; vallavar ivarum.

1-m paṭai: ītō niṉṟaṉar!
[kāvaṟpaṭaikaḷai vilakki niṟuttik kāṭṭa]
nārā:
pōtumō ivarkaḷ?

kāvaṟpaṭaikaḷ: pōtumē yāṅkaḷ...

nārā: eṇṇumiṉ naṉṟā yēṟkumiṉ! piṉpunīr
paṇṇum tavaṟunam pālāy muṭiyum

kāvaṟpaṭai: tavirkilam kaṭamaiyil cattiyam talaiva

nārā: takutiyaṉ ṟeṉaccilar cāṟṟiya tokka
mikupaḻi nīvirum moḻivirō eṉmēl?

kāvaṟpaṭai: moḻiyōm oṉṟum. moḻiyōm nummēl

nārā: cari! cari! āyiṉ tāṅkumiṉ kāval.
parimaṟ ṟaiyarkkelām uḷavō?

3-m paṭai:
ōkō!

4-m paṭai: periyateṉ paripōṟ piṟitilai.

nārā:
kāṇutum
aṇivakut tivvayiṉ amarmiṉ! murukā!
maṟṟaivā yililum māṟṟiyiv vitamyāṉ
vaittuḷa paṭaiyum aḻaittip puṟanī
noṭiyiṉil varuti.

1-m paṭai:
aṭiyēṉ, aṭiyēṉ
[mutaṟpaṭaiñaṉ pōka]

nārā: āmpoḻu taḻaippōm. vāmpari amarmiṉ;
[kōṭṭai mēl ulāvi niṉṟu]
(taṉatuḷ)
arumpaṭai iraṇṭum atō!kai kalantaṉa.
varumpaḻi yātō? maṉṉark kētō?
āvatiṅ kaṟiyēṉ jīvaka! jīvaka!

muṟṟunāṉ aṟivaṉniṉ kuṟṟamum
kuṟṟamaṟ ṟeṉṉuḷa kūṟaṟ kuṉvayiṉ?
vittaiyum uṉperuñ cattiya viruppamum
uttama oḻukkamum ettuṇaittaiyō!
vaṟitāk kiṉaiyē vāḷā aṉaittum

aṟiyā toruvaṉai yamaiccā nampi!
iṉṉatoṉ ṟaṉṟimaṟ ṟeṉpiḻai uṉṉuḻai
maṉṉavaṉ nallaṉā vāykkutal pōla
eṉṉuḷa tariyavaṟ ṟariyativ vulakil?
vāyttatuṅ kuṉaippōl vāṇāḷ vaṟitāt

tīttiṟal oruvaṉ cērkkaiyāl vītal
maṇṇuḷōr paṇṇiya puṇṇiyak kuṟaivē!
cutantaram aṟuvōrk kitantīṅ kuṇṭō?
kūṟuvōr aṟiviṉ kuṟaivē; vēṟeṉ?
aṉṟiyum uṉmicai niṉṟiṭum perumpiḻai

āyiram āyiṉum tāymaṉōraṉ maṇinilai
karutuvar uṉṉlam karutā teṉceyvar?
varuvatu varuka! purikuvam naṉmai.
[2m paṭaiñaṉai nōkki]
murukaṉ varavilai?

2-m paṭai:
varuvaṉ viraivil

nārā: atuveṉ? ā! ā!

2-m paṭai:
ā! ā! aṟiyēm!

nārā: palatē vaṉpaṭai alavō?

2-m paṭai:
ām! ām!

nārā: maṉṉavaṉ?

2-m paṭai:
naṭuvē.
nārā:
valappuṟam?

2-m paṭai:
kuṭilaṉ.

nārā: eṉṉaiyik kuḻappam iṭappuṟam?

2-m paṭai:
etō!

nārā: varuvatu murukaṉ pōlum. murukā!
[murukaṉ vara]
vayappari vīrarē! maṉṉavark kapajayam
(paṭaivīrarai nōkki)
imaippaḷa viṉkaṇ eytiṉum eytum.
immeṉum muṉṉanām eytuvōm vammiṉ!

1-m paṭai: vantaṉar ītō maṟṟaiya vīrarum

nārā: tantaṉam uṉakkavar talaimai. noṭiyil
valampuṟam celuttuti. maṉṉavaṉ
pattiram.
irupuṟam kākkutum. varukaveṉ arukē!
(murukaṉ kātil)
kuṭilaṉai nampalai.

1-m paṭai: aṭiyēṉ aṟivēṉ.

nārā: aṟintavā ṟāṟṟuti! maṟantiṭal meymmai!
vammiṉ vīrarē! vammiṉ!
umvayiṉ uḷatunam cemmala tuyirē.

[yāvarum viraivāyk kutiraimēṟ cella]
nāṉkām aṅkam: iraṇṭām kaḷam muṟṟiṟṟu.


nāṉkām aṅkam: mūṉṟām kaḷam

iṭam:
araṇmaṉaiyil oru cār.
kālam: naṇpakal
[jīvakaṉ taṉiyāyc cōrntu kiṭakka, cēvakar vāyil kākka]

(nēriṭai āciriyappā)


1-m cēva: ceyvateṉ? ceppīr. kaivataṟ kiyāmō
āṟutal kūṟuvam?

2-m cēva:
kūṟalum vīṇē!
perutta tuyariṟ pēcum tēṟṟam
neruppiṭai neycorin taṟṟē yeṉpar.

3-m cēva: paṇintiyām arukē niṟpōm aṉṟit
tuṇintumaṟ ṟatutāṉ colluvar yāvar?

4-m cēva: nārā yaṇarēl tīramāy moḻivar.

3-m cēva: meymmai! meymmai! viḷampuvar cemmaiyāy.

4-m cēva: eṅkumaṟ ṟavartām ēkiṉar? uṇarvaikol?

4-m cēva: maṅkaivāḻ maṉaikkunēr ōṭutal kaṇṭēṉ.

2-m cēva: cakippaḷō kēṭkil tamiyaḷ...

3-m cēva:
āyiṉum
makaḷāl aṉṟi maṉṉavaṉ tēṟāṉ
ataṟkē ceṉṟaṉar pōlum ā! ā!

2-m cēva: nārā yaṇarē naṉmati uṭaiyōr.

4-m cēva: pārīr! iṉṟavar paṇṇiya cākacam,
iṉṟiyām piḻaittatiṅ kivarāl aṉṟē..

[jīvakaṉ eḻuntu naṭakka]

3-m cēva: aracaṉ aḵtō eḻuntāṉ kāṇīr.

1-m cēva: uraitaru kiṉṟāṉ yātō? otuṅkumiṉ.
aṭuttivaṇ niṟpīr. amaiti! amaiti!

jīvakaṉ: keṭuttēṉ aiyō! keṭuttēṉ nāṇam
viṭuttuyir iṉṉum vīṇil tarittēṉ.
ā!ā! eṉpōl yāruḷar vīṇar!
yāruḷar vīṇar! yāruḷar! yāruḷar!
pāṇṭiyaṉ tolkulam paṭṭapā ṭiṉṟumaṟ
ṟituvō! ituvō! mativaru kulamē!
maṟuvaṟu naṟavē! mācaṟu maṇiyē!
aḻiyāp paḻippuṉak kākkavō uṉatu
vaḻiyāy utittēṉ matiyilā yāṉum!
antō! intu mutalā vanta
muṉṉōr tammuṉ iṉṉārk kirintu
māṇṭavar aṉṟi mīṇṭavar uḷarō?
yātiṉi ceykuvēṉ! aiyō pollāp
pātakaṉ makkaḷuḷ veṭkamil pataṭi.
[paṟkaṭittu]
pōrmukat tōṭip puṟaṅkoṭut tēṟkuk
kārmukam eṉceya! kaṭivāḷ eṉceya!
[villum vāḷum eṟintu]
ō!ō! itaṉāl uṇṭōr perumpayaṉ.
[maṟupaṭiyum vāḷai eṭuttu nōkki niṟka, cēvakar ōṭivara]
pō! pō! veḷiyē pōriṭaip poliyātu
vāḷā irunta vāḷukkītō
[nārāyāṇaṉ vara]
eṉatuyir īvēṉ viṉāvuvar yāvar?

nārā: maṉōṉmaṇi taṉṉai maṟantāy pōlum.

jīva: kuḻantāy! kuḻantāy!
[viḻuntu mūrccikka]

cēvakar:
koṟṟavā! koṟṟavā!

nārā: pēcaṉmiṉ!
[aracaṉai maṭiyil tāṅki]

1-m cēva: pēcaṉmiṉ!

nārā: vīcumiṉ! akaṉmiṉ!

1-m cēva: veḷiyē!

4-m cēva: paṉinīr.

nārā:
teḷintē ciṟitu

jīva: kuḻantāy! kuḻantāy! koṉṟēṉ niṉcīr!
[eḻuntu cōrvāyirukka]

nārā: iḻantāl iruppāḷō? eṉceyat tuṇintāy?

jīva: nañcē eṉakkiyāṉ! eṉcey vēṉiṉi
irutalaik koḷḷiyil eṟumpā ṉēṉē!
cerumukattu irinteṉ māṉam cekuttum
uyiriṉai ōmpavō uṟṟatu? ōrciṟu
mayiriṉai iḻakkiṉum māyumē kavarimā.
peruntakai pirintumūṉ cumakkum
peṟṟi
maruntāy eṉakkē iruntatē nāraṇā!

nārā: maṉṉava! yārkkum taṉṉuṭal māyttal
aritō? peritām añarvan tuṟṟuḻik
karutiya tamaraik kāṭṭiviṭ ṭōṭi
oḷippatō vīrameṉ ṟuṉṉiṉai?

jīva:
ō!ō!
pōriṭai ōṭuvēṉ vīram nāṭuvaṉō?

nārā: kālamum kaḷamum kaṇṭu tirumputal
cālavum vīramē. takkavai uṇarum
taṉmaiyil cauriyam maṭamē.
cūḻccicēr
vaṉmaiyē vīrat tuyirām maṉṉava!

jīva: pōtum! pōtumniṉ pōli niyāyam!
cātaluk kañciyōr taṉaiyaḷuk kākac
cūtaka uṭampaic cumakkat tuṇintēṉ
maṉṉaṉum allaṉ. vaḻutiyum allaṉ.
[cēvakarai nōkki]
eṉṉuṭaṉ irumiṉ! ēṉ niṟkiṉṟīr!

1-m cēva: iṟaiva! īteṉṉai!

jīva: iṟaivaṉeṉ ṟeṉṉai
icaippatu vacaiyē! aḵtō kāṇmiṉ!
acainta toruniḻal, aḵtō yāṉeṉap
pārumiṉ pāṇṭiyaṉ pōriṭaip paṭṭāṉ.
vārum! vārum! irumiṉ yāvarum.

nārā: vīṇāy vēṟṟurai viḷampalai vēntē!
kāṇāy aḵtō! avarviṭum kaṇṇīr.
[cēvakar aḻutalai nōkki]

jīva: vammiṉ! vammiṉ! emmaṉīr! ēṉitu?

1-m cēva: parutikaṇ ṭaṉṟō paṅkayam alarum?
aracanī tuyaruṟil aḻuṅkār yārē?

jīva: piriyacē vakarē! pīṭaiyēṉ! tuyarēṉ!
iḻantaṉam muṟṟum oṉṟō eṇṇiṉīr!
aḻintatō nammaraṇ? oḻintatō
nampaṭai?
mummaiyil immiyum uṇmaiyil
iḻantilam.
velluvam iṉiyum mīṭpōm nampukaḻ
allaiyēṟ kāṇmiṉ!

nārā:
ataṟkeṉ aiyam?
iṟaiva! ip pōtunī icaittavai caṟṟum
kuṟaivilai, takutiyē, kūṟiya paṭiyē
āvatu kāṇkuvam, aḻakār ampuyap
pūviṉa tuyarvu poykaiyiṉ āḻat
taḷavā vatupōl, uḷamatu kalaṅkā
ūkkam oruvaṉa tākkat taḷaveṉat
tuṇivārk kuṟutuyar toṭumuṉ evvum
aṇiyār pantuṟum aṭipōl, muyaṟciyil
iyakkiya iṉpam payakkumeṉ ṟicaikkum
cāṉṟōr collum cāṉṟē aṉṟō?
ātaliṉ iṟaivanī ōtiya paṭiyē
uḷḷat teḻucciyum uvakaiyō ṭūkkamum
taḷḷā muyaṟciyum takkōr cārpum,
[kuṭilaṉum palatēvaṉum vara]
uṇṭēl ūḻaiyum velluvam maṇṭamar
aṭuvatō aritu vaṭivēl aracē!

kuṭila: ippari cāyara ciruppatu viyappē!
(taṉakkuḷ)
takkōr eṉṟaṉaṉ cāṟṟiya teṉṉō!
[aḻuvatāka pāvittu orupuṟam otuṅki mukamaṟaintu niṟka]

jīva: ēṉitu kuṭila! ēṉpala tēva!
āṉateṉ? amaicca! ā! ā!

kuṭila:
aṭiyēṉ.

jīva: varuti ippuṟam! varutiyeṉ arukē!

kuṭila: (aḻutu)
tiruvaṭic cēvaiyil

jīva:
ceytavai aṟivōm.

kuṭila: (ēṅki)
jaṉitta nāḷ mutalā...

jīva:
uḻaittaṉai! uṇmai!

kuṭila: uṭalporuḷ āvi mūṉṟaiyum oruṅkē...

jīva: viṭuttaṉai uṇmai, viḷampaleṉ?

kuṭila:
uṇmaiyil
picakilaṉ eṉpatu...

jīva: nicam! nicam! aṟivōm!

kuṭila: (vimmi)
ellām aṟiyum īcaṉē cāṉṟeṉakku
allāl illai...

jīva:
aṉaivarum aṟivar

kuṭila: arumai
makaṉivaṉ oruvaṉ...

jīva:
aṟikuvam

kuṭila: (palatēvaṉ mārpiṉaic cuṭṭik kāṭṭi)
pārāy iṟaiva!

jīva: (palatēvaṉai nōkki)
vārāy.

kuṭila:
ippuṇ
āṟumā ṟeṉṉai? tēṟumā ṟeṉṉai?
uṉṉaruḷ aṉṟimaṟ ṟeṉṉuḷa temakkē..

jīva: ampiṉ kuṟiyaṉṟu, yātitu?

kuṭila:
aṭiyēm.
aṉpiṉ kuṟiyatu!

jīva:
ā!ā!

kuṭila:
āyiṉum
pollāp pakaivar poyyar avarpalar...
illā tākkuvar iṟaiva! eṉ meymmai
[aḻa]

jīva: velvōm nāḷai! viṭuviṭu tuyaram.

kuṭila: (taṉatuḷ)
aṟintilaṉ pōlum yātum.
[ciṟituḷam teḷintu]

jīva:
aḻuṅkalai.
veṟuntuya rēṉitu? viṭu! viṭu! ulakil
veṟṟiyum tōlviyum uṟṟiṭal iyalpē,
aḻuvatō ataṟkā viḻumiya matiyōy!

kuṭila: (taṉatuḷ)
caṟṟum aṟintilaṉ! eṉṉaiyeṉ camucayam!

jīva: muṟṟilum vellutum nāḷai ataṟkā
aiyuṟēl! añcalai! āyiram vañciyar
naṇukiṉum nāḷai...

kuṭila:
nāyēṟ kataṉil
aṇuvaḷa vēṉum ilaiyilai ayirppu.
neṭunāḷ āka niṉpaṇi viṭaikkē.
uṭalō ṭāviyāṉ oppit tiruntum
keṭuvēṉ, avaiyik kiḷarpō rataṉil
viṭumā ṟaṟiyā veṭkamil pataṭiyāyk

koṭiyōr cilarcey koṭuñcū tataṉāl
taṭumā ṟaṭainteṉ takaimaiyum
pukaḻum
keṭumā ṟukutta keṭumati oṉṟē
karuttiṭainiṉaitoṟum kaṇṇiṭu maṇalpōl
uṟuttuva tiṟaiva! ovvoru kaṇamum
pakaivartam paṭaimēṟ paṭukilā
vuṭalam
keṭuvēṟ keṉṉō kiṭaittatiṅ kaṟiyēṉ!
aṭupōrk kaḷattiyāṇ ṭaṭaintilaṉ aiyō!
vaṭivēl oṉṟeṉ mārpiṭai itupōl
[palatēvaṉaik kāṭṭi]
paṭimā ṟillāp pāviyēṉ eṅṅaṉam
nōkkuvaṉ niṉmukam? kākkuti aiyō!
tākkuṟu pakaivar tampaṭai eṉṉuyir
pōkkila. nīyē pōkkuti! kākkuti!
irakkamuṟ ṟuṉtiruk karattuṟai vāḷiv
urattiṭai ūṉṟiṭil uyvaṉ aṉṟēl...
[aḻutu]

jīva: uttama pattiyil uṉaippōl yārē!

nārā: (taṉatuḷ)
mettavuṉ naṉṟin nāṭakam viyappē!
maṟṟak kōḻaik kuṟṟatep paṭippuṇ?
pōriṭai uḷataṉ ṟiyārcey taṉarpiṉ?
uṇarkuvam. ippēc cōyvilāp paḻaṅkatai
[nārāyaṇaṉ pōka]

kuṭila: cittamaṟ ṟavvakai tērntuḷa teṉṉil.
ittaṉai karuṇaiyum eṉakkeṉa aruḷuti
pātanaṟ paṇiviṭai paṭaittanāḷ mutalā
yātumoṉ ṟeṉakkā irantilaṉ, uṇarvai
ōtiya paṭiyeṉ uraṅkiḻit tuyppaiyēl
pōtumiṅ keṉak(ku)ap pōtalō kāṇkuvar
maṉṉula kuḷḷār eṉṉuḷa nilaimai!
uṉpeyark kuriya ovvōr eḻuttum

eṉṉurat taḻiyā eḻuttiṉil eḻuti
iruppatuṉ uṇmaiyō ilaiyō eṉpatu
porukkeṉak kiḻittiṅ kuṇarttuti puvikkē.
[muḻantāḷūṉṟi niṉṟaḻa]

jīva: aḻuvatēṉ? eḻu! eḻu! yāraṟi yārkaḷ!
uṉṉuḷam paṭumpā ṭeṉṉuḷam aṟiyum.
eṉṉaṉu pavaṅkēḷ. kuṭila! ītō
caṟṟumuṉ yāṉē taṟkolai puriyat
tuṇintuvāḷ uruviṉēṉ. tuṇṇeṉa nāraṇaṉ
aṇaintilaṉ āyiṉak kālai...

kuṭila:

aiyō!

jīva: taṭuttāṉ; viṭuttēṉ!

kuṭila: (taṉatuḷ) keṭuttāṉ iṅkum!

jīva: ariyē ṟaṉṉa amaicca! periyōr
tariyār; cakiyār ciṟitoru caḻakkum.
āyiṉum attaṉai nōvataṟ keṉṉē?
vāḷuṟai cērttilam! nāḷaiyum pōrceyak
karutiṉōm! uṟuti! veṟuviyō mīṇṭōm?

kuṭila: vañciyar neñcamē cāṉṟumaṟ ṟataṟku
mīṇṭatiṟ kuṟaiveṉ? ā!ā! yārē
veruviṉār? cī!cī! vīṇav veṇṇam!
irutiṉam porutaṉar ciṟuvaṉai velaṟkeṉ
ṟorumoḻi kūṟanam uḻaiyuḷār cilarcey
[nārāyaṇaṉṉ niṉṟaviṭam nōkki]
catiyē yeṉakkut tāṅkāt taḷarcci
atuvalāl eṉkuṟai matikula maruntē!
ceṉṟunām iṉṟu tirumpiya ceyalē
naṉṟeṉap pōrmuṟai nāṭuvōr navilvar,
cevvitil ōṭināy kauviṭum ciṟanta
maṭaṅkalō etaṟkum maṭaṅkiyē
kutikkum
kutittalum pakaiyiṉai vataittalum
orukaṇam
nāḷai nīpārāy! nāntū taṉuppum
vēḷaiyē aṉṟi viritalai aṉantai
ūrār ivvayiṉ uṟṟatoṉ ṟaṟiyāc
cīrāy muṭiyunam ciṅkac ceruttiṟam!
mīṇṭōm eṉṟuṉit tūṇṭiliṉ mīṉeṉa
īṇṭavaṉ irukkuka; irukkuka, vaikaṟai
varumvarai irukkil vantaviv vañciyar,
oruvarum mīḷkilar, ōrkāl ikkuṟi
taṉakkē taṭṭiṭil tappuvaṉ eṉpatē
eṉakkuḷa tuyaram, ataṟkeṉ ceyvōm!
ātaliṉ iṟaiva! añciṉēm eṉṟoru
pōtumē niṉaiyār pōrmuṟai aṟintōr.

jīva: evvitam āyiṉum ākuka. vaikaṟai
ituvarai nikaḻntavaṟ ṟetukuṟai veṉiṉum
atuvelām akalaniṉ ṟarumpōr āṟṟutum

kuṭila: vañciyāṉ iravē añcimaṟ ṟoḻintiṭil
atuvumām vitametu?
[cēvakaṉ vara]

cēvakaṉ:
utiyaṉ tūtuvaṉ
uṟṟumaṟ ṟuṉṟaṉ aṟṟamnōk kiṉaṉē.

kuṭila: cari! camātaṉam cāṟṟavē cārntāṉ.

jīva: peritē nimmati! ā! ā! varaccol.
[vañcit tūtaṉ vara]

tūtaṉ: toḻutaṉaṉ, toḻutaṉaṉ, vaḻuti maṉṉavā!
[vaṇaṅki]
aruḷē akamāt teruḷē matiyā
aṭalē uṭalāt toṭaipuka ḻēyā
niṉṟaveṉ iṟaivaṉ nikaḻttiya māṟṟam

oṉṟuḷa tuṉvayiṉ uraikka eṉṟē
viṭuttaṉaṉ eṉṉai aṭuttatū tuvaṉā.
iṉṟunīr iruvarum etirttatil yāvar
veṉṟaṉar eṉpatu viḷaṅkiṭum uṉakkē.
porutiṭa iṉiyum karutiṭil varuvatum
aṟikuvai! ataṉāl aṟikuṟi uṭkoṇ
ṭuṟuvatu muṉṉuṇarn tuṟavā vataṟkē
uṉṉiṭil tāmpira paṉṉiyi ṉiṉṟoru
kumpa nīrumōr nimpa mālaiyum
īntavaṉ āṇaiyil tāḻntiṭil vāḻvai!
matiṟṟiṟa matittiṟu māppaiyēl natiyiṭai
maṭpari naṭāttiṉōrk koppā kuvaiyē
ātaliṉ eṅkōṉ ōtiya māṟṟam
yāteṉiṟ kaitavā! vaikaṟai varumiṉ
tārum nīrumnī taruvaiyēṟ pōrai
niṟuttuvaṉ, allaiyēl niṉpuram muṭiya
oṟuttiṭa uḻiñaiyum cūṭuvaṉ, iraṇṭil
eppaṭi uṉkarut tappaṭi avaṟkē.

jīva: naṉṟu! naṉṟu! nī naviṉṟaṉai, ciṟuvaṉ
veṉṟatai niṉaittō alatumēl viḷaivataik
karutit taṉṉuḷē veruviyō uṉṉai
viṭuttaṉaṉ eṉpatiṅ keṭutturai yātē
aṭuttivaṇ uḷḷār aṟikuvar āyiṉum,
maṟṟavaṉ tantacoṟ kuṟṟa namviṭai
cāṟṟutum kēṭṭi, taṉporuḷ āyiṉ
ēṟṟiran tavākkiyām yātumīn tiṭuvōm
aruntiṭac cēram avāviya puṉalum
virumpiya curumpār vēmpum
vitukulam
varumparam paraikkām allāl eṉakkē
uḷaval; ataṉāl oruvaṉīn tiṭutal
kaḷaveṉak kāṇuti maṟṟunī kaḻaṟiya
uḻiñaiyaṅ kuḷateṉil vaḻutipāṟ paḻutil
nocciyum uḷateṉa niccayam kūṟē.

tūtaṉ: aiyō! kaitava! āyntilai uṉṟaṉ
meyyām iyalpu mikumuṉ cēṉaiyiṉ
tīramum tiṟamum uṉatarum vīramum
kaṇmuṟ paṭumuṉ kavarntacē raṟkim
maṇvali kavartalō valiteṉ ṟuṉṉiṉai?
eṉmati kuṟittāy! eṭuttakaip piḷḷāy!

kuṭila: nillāy tūtuva! niṉtoḻil uṉṉiṟai
colliya vaṇṇam colli yāṅkaḷ
tarumviṭai koṭuppōyc cāṟṟalē aṉṟi
viraviya paḻippurai viḷamputal aṉṟē.
ataṉāl uṉṉuyir avāviṉai yāyiṉ
viraivā yēkuti viṭuttavaṉ iṭattē.

tūtaṉ: kuṭilā uṉmaṉap paṭiyē vantaṉam;
maruviya pōriṉi vaikaṟai varaiyilai.
iraviṉil vāḻumiṉ ivvara ṇakattē.
[tūtuvaṉ pōka]

kuṭila: tūtitu cūtē, coṉṉēṉ aṉṟō?

jīva: ētamil meymmaiyē āyiṉum eṉṉai?
nīrum tārum yārē aḷippar?
eṉavō avaitām? yātē variṉum
maṉavali olkalai māṉamē peritu.
citaiviṭat turattuvōr pataiyār ciṟitum
putaipaṭuṅ kaṇaikkup puṟaṅkoṭā
tumpal
matikula mitukā ṟoruvarai vaṇaṅkit
tāḻntupiṉ niṉṟu vāḻntatum aṉṟu!
māṟṟār tamakku matikula mālaiyum
āṟṟunī ruṭaṉ āṇmaiyum aḷittu
nāṇā tulakam āḷalpōl naṭittal
nāṇāṟ pāvai uyirmaruṭ ṭutalē
oṭṭār piṉceṉ ṟuyirvāḻ taliṉum
keṭṭaṉ eṉappaṭal aṉṟē kīrtti!
ataṉāṟ kuṭila! aṟikuṟi tuṇipāy.
etuvā yiṉumvaril varuka oruvaṉai
vaṇaṅkiyāṉ iṇaṅkuvaṉ eṉanī matiyēl.
[eḻuntu]
varuvōm noṭiyil maṉōṉmaṇi naṅkulat
tiruviṉaik kaṇṭuḷan tēṟṟi mīḷkuvam
karutuva palavuḷa, kāṇutum.
irunī atukā ṟivvayiṉ iṉitē.
[jīvakaṉ pōka]

kuṭila: karututaṟ keṉṉē! varuvatu kēṭē,
tappiṉāy irumuṟai. tappili nāraṇaṉ
keṭuttāṉ palavitam maṭappayal nīyē
(palatēvaṉai nōkki)
ataṟkelām kāraṇam!

palatē:
aṟikuvai, oruvaṉ
itupōl vēluṉ neñciṭai iṟakkiṭil

kuṭila: uṉnaṭak kaiyiṉāl!

palatē:
uṉnaṭak kaiyiṉāl!
maṉṉaṉaik kuttiṭa uṉṉiṉai; ūḻviṉai!
eṉṉaiyē kuttiṭa icaintatu; yārpiḻai?

kuṭila: pāḻvāy tiṟakkalai. ūḻviṉai! ūḻviṉai!
pakaikkalai eṉanāṉ palakāṟ pakarntuḷēṉ.

palatē: pakaiyō? piriyap paṭukaiyō? pāvi

kuṭila: piriyamum nīyum! pēyppayal!
pēyppayal!
erivateṉ uḷamuṉai eṇṇum tōṟum
ariyaveṉ paṇamelām aḻittumaṟ ṟiṉṟu!

palatē: paṇampaṇam eṉṟēṉ pataikkiṟāy piṇamē!
niṇampaṭu neñcuṭaṉ niṉṟēṉ. maṉattiṟ
kaṇṭunī pēcuti! miṇṭalai vaṟitē!
[palatēvaṉ pōka]

kuṭila: vitiyitu! ivaṉuṭaṉ viḷampi yeṉpayaṉ?
ituvarai niṉaittavai yellām pōyiṉa!
putuvaḻi karutuvam! pōyiṉa pōkuka!
[mauṉam]
etuvumin nāraṇaṉ irukkil,
apāyam. ā!ā! upāyamiṅ kituvē.
[kuṭilaṉ pōka]

nāṉkām aṅkam: mūṉṟām kaḷam muṟṟiṟṟu.


nāṉkām aṅkam: nāṉkām kaḷam

iṭam:
araṇmaṉaiyil oru cār
kālam: mālai
[jīvakaṉum kuṭilaṉum mantirālōcaṉai;
palatēvaṉ orupuṟam niṟka]

(nēricai āciriyappā)


jīvakaṉ: āti iṉṉateṉ ṟōtutaṟ kariya
vaḻutiyiṉ toḻukula vāṇāḷ ōrirā
eṉamatip pataṟkum iruntatē! kuṭila!
ittaṉai kēṭiṉ ṟeṅṅaṉam viḷaintatu?
caṟṟum aṟintilēn taiyalar pukalumuṉ,
māṟṟār namatu matiṟpuṟat takaḻait
tūrttār eṉappalar colluva tuṇmaikol!

kuṭila: (taṉatuḷ)
ōriṭam aṉṟē uṇarntilai pōlum.
vēraṟak kaḷaikutum ituvē vēḷai.

jīva: eṉṉai! eṉṉai!

kuṭila:
maṉṉavā! yāṉiṅ
keṉṉeṉa ōtuvaṉ iṉṟaiyac cūtu?

jīva: maruvaru matiluḷa karuviyeṉ ceytaṉa?

kuṭila: karuvikaḷ eṉceyum karuttā iṉṟiyē!

jīva: kāval illaikol? cēvakar yāvar?

kuṭila: ēvaliṉ paṭiyām eṇṇā yiravar
ātiyar kāvalā ākkiyē akaṉṟōm.

jīva: ētitu piṉṉivar iruntumaṟ ṟiṅṅaṉam?

kuṭila: iruntiṭil iṅṅaṉam poruntumō iṟaiva!

jīva: cevvitu! ceytateṉ?

kuṭila :
evvitam ceppukēṉ?
nāraṇar kāvaliṉ nāyakar ākkiṉōm
pōriṭaik kaṇṭaṉai nāraṇar tammai

jīva: meymmai! kaṇṭaṉam. viṭṭateṉ kāval?

kuṭila: aiyā! yāṉ aṟikilēṉ. avarilum namakku
meymaiyar yāvar? vēliyē tiṉṉil
teyvamē kāval ceypayirk keṉpar.

jīva: turōkam! turōkam!

kuṭila:
turōkamaṟ ṟaṉṟu!
virōtam! aṭiyēṉ mēluḷa virōtam.
tiruvaṭi taṉakkavar karutalar turōkam.

jīva: keṭupayal! turōkam! viṭukilaṉ ciṟitil.

kuṭila: maṭaiyaṉ! aiyō! maṭaiyaṉ! cuvāmi
elippakai tolaikka iruntataṉ vīṭṭil
neruppiṉai iṭalpōl aṉṟō nērntatu.
viruppammaṟ ṟavarkkuḷ vekumati āyiṉ
tiruttatamāy orumoḻi tiruccevi cērkkil
aḷippaiyē kaḷippuṭaṉ amaiccum
talaimaiyum
attaṉai aṉpunī vaittuḷai!
[aḻutu]

jīva:
ā!ā!
ettaṉai tuṭṭaṉ! eṇṇilaṉ! caṟṟum!

kuṭila: aiyō! eṉakkiv vamaiccō peritu!
teyvamē aṟiyumeṉ citta nilaimai!
veḷippaṭa orumoḻi viḷampiṭil yāṉē
kaḷippuṭaṉ aḷippaṉak kaṇamē aṉaittum
viṭuvōm ataṟkā vēṇṭilem uyirum!
pōrmukat tiṅṅaṉam puritalō takuti?
[palatēvaṉ mārpaik kāṭṭi]

jīva: yār? yār? nārāṇaṉ?
[palatēvaṉai nōkki]

palatē:
ām! avaṉ ēvalil
vampaṉaṅ koruvaṉ...

jīva:
nampakai aṉṟupiṉ!

kuṭila: niṉpakai aṉṟumaṟ ṟeṉpakai iṟaiva!

jīva: uṉpakai eṉpakai! ō! ō! koṭiyavaṉ!
ceykuvaṉ ippō tēcirac cētam!
iṭaṅkuḻam piyataṅ kitaṉāṟ pōlum?

kuṭila: aṭaṅkalum itaṉāl aiya! aṉṟēl,
iṭappuṟam valappuṟam yātē
kuḻampum?
maṭappayal keṭuttāṉ! maṉṉa! nam
māṉam
orumoḻi allā tirumoḻi āyiṉ
veruvara vempaṭai velluva teṅṅaṉam!

jīva: aḻai nāraṇaṉai.
[mutaṟ cēvakaṉai nōkka]

1-m cēva:
aṭiyēṉ.

jīva:
noṭiyil.
[cēvakaṉ pōka]
paḻamaiyum paṇpumnām pārkkilam;
pāvi!
ittaṉai tuṭṭaṉō? ēṉitu ceytāṉ?

kuṭila: cuttamē maṭaiyaṉ! cuvāmī!
poṟuttaruḷ,
eṉṉatē appiḻai maṉṉa! nī kākkuti!
varupavai uṉtiru varuḷāl, varumuṉ

terivuṟum aṟiveṉak kiruntum,
tiruvuḷam
nilaviya paṭiyē palatē vaṉaip paṭait
talaivaṉāy ākkiṭac cammatit tiruntēṉ.
eṉatē appiḻai. ilatēl ivvitam
niṉaiyāṉ ivaṉuyir nīṅkiṭap pāvi!

ataṉpiṉ āyiṉum aiyō! cummā
itamuṟa irātupōrk kaḷamelām tirintu
kaṭipurik kāvaṟ paṭaikaḷum tāṉumāy
iṭamvalam eṉṟilai; aṭaiyavum kalaittu,
kaikkuṭ kaṉiyāyc cikkiya veṟṟiyai
[vimmi]

jīva: kaṇṭaṉam yāmē.

kuṭila: kālam! kālam!

jīva: koṇṭuvā noṭiyil.
[2-m cēvakaṉai nōkka]

2-m cēva:
aṭiyēṉ! aṭiyēṉ!
[2-m cēvakaṉ pōka]

kuṭila: ceṉṟatu celluka. jayippōm nāḷai
oṉṟunī kēṭkil uḷaṟuvaṉ āyiram.
neṭunā uṭaiyāṉ. kēṭṭiṉi eṉpayaṉ?

jīva: viṭuvēm allēm veḷippaṭai kēṭpateṉ?
eḻumuṉ avaṉkaḻu ēṟiṭal kāṇkutum.

kuṭila: toḻutaṉaṉ iṟaiva! paḻamaiyaṉ! pāvam!
ciṟitucey karuṇai. aṟiyāṉ! ēḻai!

jīva: etuvelām poṟukkiṉum ituyām
poṟukkilam
ettaṉai cūtuḷāṉ! ettaṉai koṭiyaṉ!

kuṭila: cuttaṉ!

jīva:
cuttaṉō? turōki! tuṭṭaṉ!
[nārāyaṇaṉ uḷḷē vara]
iṭṭanam kaṭṭaḷai eṉṉaiyiṉ ṟuṉakkē?
[murukaṉ mutaliyōr vāyilil niṟka]

nārā: eppō tiṟaiva?

jīva:
iṉṟu pōrk kēkumuṉ!

nārā: appō tāññaiyāy aṟaintatoṉ ṟillai
kaṭipuri kākkaveṉ ṟēviṉaṉ kuṭilaṉ.

jīva: kuṭilaṉai yāreṉak koṇṭaṉai, koṭiyāy!

nārā: kuṭilaṉaik kuṭiṉaleṉ ṟēyuṭ koṇṭuḷeṉ.

jīva: keṭuvāy iṉimēl viṭuvāy pakaṭi!
kuṭilaṉeṉ amaiccaṉ.

nārā:
neṭunāḷ aṟivaṉ!

jīva: nāṉē avaṉiṅ kavaṉē yāṉum.

nārā: āṉāl naṉṟē, aracamaic ceṉṟilai.

jīva: kēṭṭatu uṟuti.

nārā: kēṭṭilai pōlum.

jīva: kaṭipuri kāttaikol?

nārā: kāttēṉ naṉṟāy.

jīva: kāttaiyēl akaḻkkaṇam tūrttateṉpakaivar?

nārā: tūrttatuṉ pakaiyala. turattiya paṭaippiṇam.
pārttumēṟ pakaruti.

jīva:
pārttaṉam uṉṉai
ārttapōrk kaḷattiṭai atuvō kāval?

nārā: uṉṉaiyum kāttiṭa uṟṟaṉaṉ kaḷattil.

jīva: eṉṉaiyuṉ kapaṭa nāṭakam? iṉitē!
avaṉuram nōkki aṟivaikol?
[palatēvaṉaik kāṭṭi]

nārā:
aṟivēṉ

jīva: evaṉatu ceytavaṉ?

nārā:
avaṉē aṟikuvaṉ

jīva: oṉṟum nī uṇarkilai?

nārā:
uṇarvēṉ. ivaṉpāl
niṉṟatōr vīraṉ; ip poṟṟoṭiyuṭaiyāṉ
"eṉ taṅkai kaiyiṉiḻi vippaṭi eṉakkē"
poṉṟiṉaṉ eṉappalar pukalvatu kēṭṭēṉ.

jīva: naṉṟunaṉ ṟuṉkatai!

kuṭila:
naṉṟitu naṉṟē!
[poṟṟoṭi kāṭṭi]
pūṇitu niṉatē! araṇmaṉaip poṟṟoṭi
kāṇuti muttirai! vāṇiyum cērntuḷḷāḷ.
icceyaṟ kituvē niccayam kūli.
aṭiyēm tamakkiṉi viṭaiyaḷi, akalutum
añcilēm uṭaluyirk kañcuvam māṉam.
vañcakar keṭuppar. vantaṉam.
[taṉ muttirai mōtiram kaḻaṟṟi nīṭṭa]

jīva:
nil! nil!
(nārāyaṇaṉai nōkki)
ittaṉai cūtelām eṅkuvait tiruntāy?
uttamaṉ pōlamaṟ ṟettaṉai naṭittuḷḷāy?
cōrā! tuṭṭā! cuvāmit turōki!
vārāy amaicca! vārīr paṭaikāḷ!
[murukaṉ mutaliya talaivarum
paṭaiñarum vara]
nārā yaṇaṉin naṉṟikol pātakaṉ,
iṉṟiyām ivaṉuk kiṭṭakaṭ ṭaḷaiyum
naṉṟiyu maṟantu naṉṉakar vāyiṟ
kāval kaiviṭuttuk kaṭamaiyiṟ
piṟaḻntum,
mēvarun toṭiyiteṅ kōvilil tiruṭiyum,
ēvalark kataṉaiyīn tēpala tēvaṉ
ōvalil uyiriṉai uṇṭiṭat tūṇṭiyum,
anumati iṉṟiyiṉ ṟamarkkaḷat teytik
kaṉaikaḻaṟ paṭaipari kariratam
kalaittuc
culapamā yiruntanam veṟṟiyum
tolaittup
palavaḻi irācat turōkamē paṇṇiyum

niṉṟuḷāṉ. ataṉāl nītiyā yavaṉai
iṉṟē koṭuṅkaḻu vēṟṟiṭa vitittōm!
aṟimiṉ yāvarum; aṟimiṉ! aṟimiṉ!
ciṟitaṉ ṟemakkic ceyalāl tuyaram
iṉṟunēṟ ṟaṉṟeṉak kivaṉuṭaṉ naṭpu.

nārā: veruvilēṉ ciṟitum vēntaniṉ vitikkē!
aṟiyāy āyiṉ itukā ṟāyum
vaṟitē moḻikutal! vāḻka niṉkulam!

jīva: naṭpala; makkaḷē yāyiṉeṉ? naṭunilai
aṟpamum akalōm. ātalil ivaṉai
[paṭaittalaivarai nōkki]
noṭiyiṉiṟ koṭupō yiṭumiṉ kaḻuvil!

murukaṉ: aṭiyēm, noṭiyiṉil āṟṟutum āññai.
kuṭilarē vārum!

jīva:
maṭaiyaṉ ivaṉyār?

muruka: kūṟiya palavum, kuṭilarō ṭovvum.
vēṟiyār piḻaittaṉar vēntamaṟ ṟiṉṟē?

kuṭila: (kātil)
kēṭṭaṉai iṟaiva! keṭupayal koṭumoḻi
mūṭṭiṉaṉ uṭpakai!

nārā:
murukā! cī! cī!
[murukaṉai arukiḻuttu]

jīva: māṭṭutir ivaṉaiyum vaṉkaḻu vataṉil.
[cēvakaṉai nōkki]

muruka: āyiṟ kaḻupati ṉāyiram vēṇṭum.
[vāyiṟcēvakaṉ vara]

cēva: cuntara muṉivar vantaṉar avvaṟai
cintaṉai viraiviṟ ceytaṟ kuḷatām

jīva: vantatev vaḻiyivar! vantaṉam kuṭilā!
naṭattuti ataṟkuḷ vitippaṭi viraivil.

kuṭila: maṭattaṉat tālivar keṭutteṉaip
pukalvar;
viṭuttiṭa aruḷāy!

jīva:
viṭukilam.

kuṭila:
āyiṉ,
aṭuttuniṉ ṟitunī naṭattalē aḻakām.

jīva: (taṉ cēvakaṉai nōkki)
aṭaittiṭu ciṟaiyiṉil, aṇaikutum noṭiyil.
[jīvakaṉ pōka]

kuṭila: caṭaiyā! koṭupōy aṭaiyāy ciṟaiyil.
[caṭaiyaṉ arukil cella]

muruka: aṇukalai! vilakinil! aṟivōm vaḻiyām.
[caṭaiyaṉ piṉṉum neruṅka]
vēṇumō kōṇavāy vikkā!

caṭaiyaṉ:
kok kok.
[vikki]

cēvakar yāvarum: cēvalō! cēvalō! cēvalō! cēvalō!
[kaitaṭṭic cirittu]

kuṭila: ētitu? iṅṅaṉam yāvaru meḻuntār!
vītiyiṟ cellalai vīṇar apāyam
oḻikuvam ivvaḻi! vaḻiyitu! vā! vā!
[kuṭilaṉum palatēvaṉum maṟaiya]

cēvarkaḷil cilar: piṭimiṉ caṭaiyaṉai!
[caṭaiyaṉum kuṭilaṉum cēvakarum ōṭiṭa,
cila paṭaiñar turattiṭa, cilarārttiṭa]
maṟṟaiya

cēvakar:
piṭimiṉ! piṭimiṉ!

cēvakarḷil cilar: kuṭilaṉeṅ kuṟṟāṉ?

kuṭila:
kolvarē! aiyō!
[naṉṟāy mūlaiyil maṟaiya]

cēvakariṟ cilar: viṭukilam kaḷvarai!

maṟṟaiya cēva:
piṭimiṉ! piṭimiṉ!
[kūkkural nirampik kuḻappamāka]

nārā: murukā! nikaḻpavai cariyala ciṟitum.
(oru tiṇṇaiyilēṟi niṉṟu)
arukunil cī! cī! aṉparē amaiti
[kuḻappam kuṟaintu amaiti ciṟitu piṟakka]

muruka: amaiti! kēṇmiṉ!

mutaṟcēvakaṉ: amaiti! amaiti!

nārā: nalluyirt tuṇaivarē! naṇpar orumoḻi
colliṭa ācai! collavō!
[kuḻappan tīra]

cēvakariṟ cilar:
colluti.
[ciṟitu ciṟitāyp paṭaiñar neruṅkic cūḻa]

cēvakar yāva: collāy! collāy! pallā yirantaram!

nārā: nallīr mikavum allā tiṅṅaṉam
muṉpiṉ aṟiyā eṉpō likaḷmēl
aṉpupā rāṭṭīr anēka vantaṉam!
[kaikūppi]

cēvakar: aṟiyā ruṉaiyār? aṟivār yāvarum.
[muṟṟilum amaiti piṟakka]

nārā: aṟivīr āyiṉum yāṉeṉ ceytuḷēṉ?
eṉceya vallavaṉ! eṉkaim māṟu!
pāttira mōnum pariviṟ kittaṉai!

cēvakar: kāttaṉai! kāttaṉai! kāvaṟ kaṭavuḷnī!

nārā: keṭṭārk kulakil naṭṭār illai!
āyiṉum, vīrarnī rātaliṉ nummuṭaṉ
īṇṭoru vēṇṭukōḷ iyampiṭa ācai
aḷippīrō aṟiyēṉ?
[paṭaiñar neruṅkic cūḻa]

cēvakar: aḷippōm uyirum.

kuṭila: (palatēvaṉ kātil)
oḷittatiṅ kuṇarvaṉō ō!
palatēva!

nārā: orutiṉa mēṉum porutuḷēṉ ummuṭaṉ
karutumiṉ eṉṉava māṉamum ciṟitē.

cēvakar: uriyatē emakkatu peritaṉ ṟuyirum!
[yāvarum kavaṉamāyk kēṭka]

kuṭila: (taṉatuḷ)
eriyiṭu vāṉō illiṭai? aiyō!

nārā: attaṉai aṉpunīr vaittuḷīr āyiṉ
eṉmoḻi taṉakkunīr icaimiṉ, eṉakkāt
tītē āyiṉum cemittaruḷ purimiṉ!

cēva: yātē āyiṉum colluka!

nārā:
collutum!
pōrkkaḷat tuṟṟavai yārkkum
veḷippaṭai
ūrpuṟat tiṉṉam uṟaintaṉar pakai
nāṟpuṟam neruppu naṭumayirt tūkkiṉ
matikulak koḻuntām maṉōṉmaṇi
nilaimai
itaṉilum apāyamiṅ keytutaṟ killai
nuntamiḻ moḻiyum antamil pukaḻum
cintiṭum; cintiṭum nuñcutan taramum
ittakai nilaimaiyil eṉṉai num kaṭamai!
meyttakai vīrarē! uttama naṇparē!
eṇṇumiṉ ciṟitē! eṉṉai nam nilaimai!
kaḷikkavum kūvavum kālamiṅ kituvō?
veḷikkaḷat tuḷapakai vīṇkūk kuralitaik
kēṭṭiṭiṟ ciṟitum kēliyeṉ ṟeṇṇār
kōṭṭaiyuṭ paṭaiveṭ ṭēyeṉak koḷvar
peritunam apāyam pēṇi ataṟkunīr
uriyatōr kauravam uṭaiyarāy
naṭamiṉ
viṭumiṉ vekuḷiyum vīṇviḷai yāṭṭum.
paṭaiyeṉap paṭuvatu karaiyilāk
karuṅkaṭal
aṭalō taṭaiyataṟku? āṇaiyē aṇaiyām
uṭaipaṭiṉ ulakelām keṭumoru kaṇattil
karumarun taṟaiyiṟ ciṟupoṟi citaṟiṉum
perunerup paṉṟō? piṉyār taṭuppar.
ataṉāl aṉparē! āṇaik kaṭaṅkumiṉ!

kuṭila: (mūccu viṭṭu)
ā!

nārā: itupōl illai yeṉakkupa kāram
irantēṉ. aṭaṅkumiṉ! iraṅkumiṉ emakkā!

1-m cēva: nārā yaṇarē! naviṉṟavai meyyē!
ārē āyiṉum cakippar anīti!

nārā: ētunīr anītiyeṉ ṟeṇṇiṉīr? naṇparē!
ōtiya aracaṉ āṇaiyai mīṟi
eṉatuḷap paṭipōrk kēkiya ataṟkā
maṉumuṟaip paṭinam maṉṉavaṉ vititta
taṇṭaṉai yōvani yāyam? alatiyāṉ
uṇṭacōṟ ṟurimaiyum oruṅkē
maṟantumaṟ
ṟaṇṭiya araca kulattiṟ kapāyam
uṟṟatōr kālai uṭpakai perukkik

kuṟṟamil pāṇṭik kaṟṟamik kēṭu
paṇṇiṉēṉ eṉṉap palatalai muṟaiyōr
eṇṇiṭum perumpaḻik keṉpeyar ataṉai
āḷāk kiṭanīr vāḷā muyalalō
yātē anīti? ōtumiṉ. ataṉāl
eṉpukaḻ virumpuvi rāyiṉ naṇparē!
ēkumiṉ avaravar iṭattiṟ koruṅkē!

1-m cēva: eṅkiṉi ēkuvam iṅkuṉai iḻantē?

2-m cēva: uṉkarut tiruppiṟ kuriyatō ivviti?

nārā: karuttelām kāṇpōṉ kaṭavuḷ, viritta
karumamē ulakam kāṇaṟ kuriya!
oruvaṉō alativ vulakamō peritu?
karutumiṉ naṉṟāy. kākkumiṉ aracaṉai
cellumiṉ, nillīr! cellileṉ ṟaṉakku
nallīr mikavum!

cēvakar:
nārā yaṇarē
umakkāṅ koṭiya kaḻumaram
emakkum
naṉṟē eṉṟē niṉṟōm aṉṟik
keṭutiyoṉ ṟeṇṇilam koṭumataṟ
kanumati

nārā: teṉṉavaṉ ciṟaiceyac ceppiṉaṉ; ataṉāl
iṉṉam piḻaippēṉ ikkaḻu, umakkiyāṉ
coṉṉavā ṟaṭaṅkit tuṇṇeṉa ēkil
illaiyēl eṉakkiṉi eytuva taṟiyēṉ.
vallainīr! cellumiṉ! cellumiṉ! vantaṉam.
cellumiṉ! cattiyam ceyikkum!
ceyikkum!
nallatu! nallatu!
[paṭaiñar viṭaipeṟṟup pōka]

muruka: nārā yaṇarē!
nuñcol eṉciram āyiṉum nuñceyal
cariyō eṉṟeṉak kuṟuvatōr aiyam
cattiyam ceyikkum eṉṟīr, ettiṟam
kuṭilaṉ taṉakkanu kūlamāy aṉaittum
muṭivatu kaṇṭum moḻintīr muṟaimai!

nārā: poṟu! poṟu! muṭivil aṟikuvai.

muruka:
muṭiyum
taruṇam yātō? maraṇamō eṉṟāl,
maraṇam aṉṟatu; maṟupiṟap peṉpīr
yātō uṇmai?

nārā: (iruvarum naṭantu)

ōtuvam
vāvā!
naṉṟitu tītitu eṉṟiru pāṉmaiyāyt
tōṟṟutal tuṇipē. ataṉāl
tēṟṟam itēyeṉac ceykanal viṉaiyē.
[nārāyaṇaṉum murukaṉum ciṟaiccālaikkup pōka]

palatē: eṉṉaiyum pīti? eḻuveḻu ivarkkuṉ
poṉṉō poruṭṭu?
[palatēvaṉum kuṭilaṉum veḷiyē vantu]

kuṭila:
pō!pō! maṭaiyā
uṉṉiṉam cūtē.

palatē:
uṉkuṇam nāraṇaṉ
coṉṉatu kēṭṭilai?

kuṭila:
colliṟ keṉkuṟai
muṉṉiṉum paṉṉiru paṅkavaṉ tuṭṭaṉ,
[cēvakaṉ vara]

cēvakaṉ: maṉṉavaṉ aḻaittāṉ uṉṉaimaṟ ṟappuṟam

kuṭila: vantaṉam ītō! cuntarar pōyiṉar?

cēva: pōyiṉar.

kuṭila: ō! ō! pō itō vantōm
[cēvakaṉ pōka]
(taṉatuḷ)
ceyiṉum eḷiyaṉ tiruppuvam noṭiyē

[kuṭilaṉum palatēvaṉum pōka]

nāṉkām aṅkam: nāṉkām kaḷam muṟṟiṟṟu.


nāṉkām aṅkam: aintām kaḷam

iṭam: araṇmaṉaiyil oru cār.
kālam: mālai
[jīvakaṉum cuntara muṉivarum mantirālōcaṉai]

(nēricai āciriyappā)


cuntarar: vaḷaiyumvēy nimirum; vaḷaiyā neṭumaram
kiḷaiyuṭaṉ keṭumē kiḷaṟkāṟ ṟataṉil!

jīva: muḷaiyumōr maramō? muṉiva! pulliṉam
kaḷaikuvar, kaḷaikilar kāḻpeṟum
tarukkaḷ
cēṇuyar tēkku ticaiyaṟi cūṟaiyil
āṇivē ruṭaṉeḻun tatirntacain tiṟiṉum
pēṇuvar ataṉaip periyōr! yārē
kāṇuvar kāḻaṟu nāṇamil nāṇalai?
ōruyirp pēṉum uṇṭēl aṭikāḷ!
pōriṭaip pōkkuvaṉ; pukaḻeṉak katuvē!

cuntarar: poṟu! poṟu! jīvaka! veṟumoḻi pukalēṉ!
ariyatu ceyvatē āṇmaiyum pukaḻum!

arituyir tarittalō marittalō aṟaiti
vēṭṭaiyā rōṭṭiṭa veruvutīk kuruvi
nīṭṭiya taṉcira nīḷmaṇaṟ putaittut
taṉatukaṇ kāṇāt taṉmaiyar piṟarum
taṉatuṭal kāṇār eṉaniṉai vatupōl
eṉṉaiyim mayakka maṉṉava! uṉakkum
ciṟupaci tāṅkāc ciṟumaiyar paṟpalar
aṟavaḻi ituveṉa aṟiyāk kayavar;
piṟarporuḷvauviyum piṟavuyir
kavarntum
alaiyum tīmaiyar anēkar akappaṭiṉ
malaivaṟa maraṇamum veruvār māṉa,
kalakkamoṉ ṟiṉṟik kaḻuvē ṟiṭutal
pulappaṭak kaṇṭuḷāy ilakkamiṉ
muṟaiyē
turattiṭum tuyarkkaṇam varuntiṭum
kālai
marittalō avaiyelām cakittalō takuti?
taṉṉiyir īvar takkōr cārnta
maṉṉuyir kāttiṭu mārkkamaṟ ṟaḵtēl
vārkaṭal mukaṭṭil, māniti vaḻiñar
ārkalaṉ, alaiyeṟi puyalkāl ātiyāṟ
cērticai tirintu tiyaṅkumēl, mīkāṉ
kaḷamum kālamum karutit taṉakkuṟu
taḷarvupā rāṭṭutal tavirttu, cāyntu,
maṟ
ṟetiruṟu kāṟṟiṟ kicaivuṟa vatintu,
taṉṟicai cellat takkakāl varumvarai
ceṉṟoru karaicērn toṉṟuva ṉallāl
uvappuṟu nitikeṭa uḻaiyuḷār
kaḷumpari
tavittiṭa marakkalam turappaṉō cāṟṟāy.
takkōr ceyalelām tamakkā alavē!
mukkiyam pukaḻō takkavaṉ
kaṭamaiyō!
ataṉāl jīvaka! akaṟṟan niṉaippu.
matikulam vanta mativalōr palarum
celāvaḻi niṉtimil celuttiṉai; tīṅkāy
ulāviya cuḻalkāṟ ṟoṭoru cuḻiyiṭaip
paṭṭaṉai; nampiya pāymaram paḻutu
viṭṭiṭik kōṭṭaiyām veḷikkaṭa
lōṭṭam
maṇṭiya peruṅkāṟ ṟaṭaṅkum varaiyum
aṇṭaiyil uḷatōr kaivaḻi ataṉil
oṇṭinī otuṅki uṉtol nakarām
tuvāta cāntat tuṟaipōy
nivātamā nilaipeṟa lēneṟi muṟaiyē!

jīva: eṉkula muṉiva! iyampiya māṟṟam
naṉkē uṉṟaṉ nayappiṟ keṉceya!
kaḻumarak kataiyataik kaṇṭēṉ iṉṟē.
paḻutupāy marameṉap pakarntatum
uṇmai!
vaḻuveṉak kaṇṭatu māṟṟiṉaṉ. anēka
vantaṉam vantaṉam! āyiṉum orucoṟ
cintaiyiṟ cērtteṉait teruṭṭiṭa vēṇṭum
vēṟṟumai uruvāy viḷaṅkiya kālam
kāṟṟiṉum kaṭukiya cuṭunaṭai uṭaiya
taṉṟō atikalap paṭṭār muntic
ceṉṟā ṉiṉṟār! ciṟitucin tittu
niṟparēṉ peritum piṟpaṭ ṭoḻivar
ātalāl aṭikāḷ pūtalat tuyarnta
mētaiyiṉ mikunta māṉiṭark karacarāy
vantavar, tantamak kuṟṟa matittiṟam
eṭṭiya maṭṭum kuṟṟam viṭuttuk
kāla katikkanu kūlamāy navīṉa
cīrpala tirunti ōriyal putitā
nāṭṭit tamatu nāṭṭuḷōr cukampā
rāṭṭila rēlavar āṇṭanāṭ kellai
kāṭṭumō koṭiya kālak karappē!
ivvaḻi taṉakkeṉat tuṇintatōr iyalpē
avvara caṉukkām yākkai aḵtiṉ
aḻivē yavaṉ toḻilām ataṉāl
ellām aṟinta iṟaiva! ivviṭattiyāṉ
pallā yiranāṭ parivuṭaṉ uḻaittē
amaittavip puriyum camaittaviv
varaṇum
naṉṟē āyiṉum ākuka aṉṟip
poṉṟiṉum poṉṟuka; poṟittaveṉ araciyal
maṟṟavai tammoṭu māṇṭiṭum;
māṇṭapiṉ
aṟṟatōr kavantam amarkkaḷat tāṭum
peṟṟipōl mūcceṟi piṇamā yāṉum
naṭittalō uṉtiru vaṭittā maraiyaip
piṭittataṟ kaḻakām pēcāy viṭuttē!

cuntara: eṭuttataṉ muyaṟci yātē yākuka!
muṭittiṭu muṉṉa raṭuttataṉ matiyāl
tīṅkeṉat tērntiṭi ṉāṅkavaṟ ṟuṭpiṉ
vāṅkalē yārkkum āmpaṇi yeṉpa,
tīmaikai viṭaṟku vēḷaicin tippōr
cēymai uṉimaṉai tirumpār oppar
ātalāl jīvaka! tīteṉa varutaṟ
kiyātōr aiyamum ilainī toṭariyal
eṉaviṉ ṟeytiya vaṟṟāl uṉatu
maṉattiṭai mayakkaṟai matittuḷai āyiṉ.
oḻuṅkā yivaiyelām oḻittiyāṉ kuṟitta
maruṅkē aṇaintu vāḻavē karumam.
vēṟilai tēṟu mārkkam.

kūṟuti ataṉāl uṉmaṉak kōḷē.

jīva: aiya! yāṉ uraippateṉ? aṭuttavai ivaiyelām
kaiviṭil eṉṉuyir kaḻiyum. ataṉil
iṉṟiyāṉ paṭṭa ikaḻcci muḻutum
poṉṟiṭap porutupiṉ poṉṟutal aṉṟō
ciṟappatu cepputi! ciṟiyēṉ orucol
maṟuttatu poṟuttaruḷ mātavak koḻuntē.

cuntara: caṅkarā! caṟṟō tātāṉ miyapalam!
veṅkarā piṭittavai viṭiṉum viṭumē!
nallatu jīvaka! naṇṭeṉum pulliya
aṟpamām ciṟṟuyir ariyataṉ uṭalaiyum
piṟkiḷaik kiraiyeṉa vīntavai pēṇal
kaṇṭum pukaḻiṟ koṇṭaṉai pirānti.
ivvuyir iyaluka kiyaṟkaiyeṉ ṟeṇṇiṉēṉ
cevvitiṉ niṉṉilai tērntapiṉ aiyam
varuvatu ataṉāl, matikulam vanta
orumalar niṉṉuḻai uḷḷatu; tamiḻar
āvōr yārkkum aḵturit tām; nī
kāvā yākiṟ kāppatem kaṭaṉē.

jīva: itupō lillai aṭikaḷ ceyyum
utavi tamiyēṟ kuḷatuyar ituvē;
kaṇmaṇi taṉaiyeṇip puṇpaṭum uḷḷam
aruḷuti kākkum upāyam
iruṇiṟai iṭukkaṇik kiyaintiṭu maruntē.

cuntara: nallatu! kēṭṭi! collutum, uriyanīr
viṭṭāṉ mutalaiyum, virumpiya tilakap
paṭṭāṟ kaḷiṟum palamila āki
viṭumeṉa aṟinta keṭuviṉai yāḷar
toṭarpiṉāl, avariṭu tūṇṭiliṟ cikki
iṭamatu peyarntuḻi, eṭuttavev
viṉaikkum
kēṭumuṉ karutik kōṭalē muṟaiyeṉum
aṟivōr moḻiyayarn tiṟumāp pakattuṭ
koṭunī niṉṟataik kaṇṭik kaṭipuri
toṭṭeṉ uṟaiyuḷ maṭṭumōr curuṅkai
atiraka ciyamāy amaittuḷēṉ. avvaḻi,
catameṉa nampumic cālipuramum,
ataṉpuṟam ūṉṟiya aṭarpulap paṭaiyum,
aṟintiṭā vakaiyavai kaṭantuceṉ ṟuṉṉai
maṟantiṭā māpati aṭaintiṭāc ceyumē.

jīva: tēvarīr ceyyum tiruvaru ḷukkumā
ṟāvatum uḷatō? ā! ā! aṭikāḷ
vaḻutiyar palar palar vaḻivaḻi kākkum
muḻumatit toḻukulat teyvanī pōlum.
paḻutaṟa nīyivaṇ pakarntatōr vaḻiyitu
tiruttiṭa eṭutta varuttamet takaittē!

cuntara: nallatu! mukamaṉ naviṉṟaṉai, niṟka
colliya curuṅkai uṉakkumiv viṭukkaṉil
utavumō aṉṟō uraikkuti viraintē

jīva: aṭiyēṉ ācai tiruvaṭi aṟiyum
kaṭipuri viṭiluyir noṭi yumiṅ kirātu
pāṇṭiyar kulameṉum pāṟkaṭal utitta
kāṇṭaku kaṉṉiyai ivvaḻi uṉtiru
uḷapaṭi koṭupōy aḷittaru ḷutiyēl,
intuviṉ kulameṉum muntiya peyarpōyc
cuntaraṉ kulameṉac cantatam
vaḻaṅkum.
nīṅkā titukā ṟeṉṉuḷam niṟainta
tāṅkāp peruñcumai tavirtalām, yāṉum
orumaṉam uṭaiyaṉāy maṟaliyum
veruva
āṟṟuvaṉ arumpōr ataṉiṭai yamapuram
ēṟṟuvaṉ eṅkulam tūṟṟiya cēraṉai;
veṉṟiṭiṉ mīḷuvaṉ aṉṟeṉiṟ paṇṭē
aṉaiyilāt taṉaiyaḷuk kammaiyum
appaṉum
tayāniti! niṉṟiruc caraṇamē eṉṉa
viyākula maṟavē viṭuvaṉeṉ uyirē.

cuntara: viṭukilai, ākiṉum veḷikkaṭal ōṭṭam
naṭunici nāmiṉi varukutum, koṭiya
kaṭipurik kaṉaliṭaik kāyntiṭum uṉṟaṉ
ciṟukoṭi maṟuviṭam peyarttutum
ciṟanta
antamil ceḻiyarait tantiṭa urittē.
[eḻuntu]

jīva: kaṭṭaḷaip paṭiyē! kaṭṭiya kaṭaṟpaṭai
kaṇṭiṭa ācaiyoṉ ṟuṇṭaṭi yēṟku

cuntara: kāṭṭutum iṉṟirā kaṟpaṭai cērmuṟai
oruvar oruporuḷ aṟiyil irakaciyam;
iruvar aṟintiṭiṟ paraciyam eṉpa.
kaikkeṭ ṭiyatutaṉ vāykkeṭ ṭutaṟkuḷ
vantuṟum antamil piratipan taṅkaḷē.
[muṉivar pōka]

jīva: (taṉimoḻi)
vantaṉam. vantaṉam. aṭikāḷ! vantaṉam.
eṉṉē! eṉṉē! innāḷ iyaṉṟavai!
koṉṉē kaḻintaṉ ṟōrimaik koṭṭum.
kurunāḷ maḻaiyoṭu mikukāṟ ṟēṟinta

paravaiyiṉ pāṭelām paṭṭateṉ uḷamē
iraviṉil varupavai evaiyelām kollō?
tāyē! tāyē! cārvaṉa caṟṟum
āyēṉ, eṅṅaṉam pirintuyir āṟṟuvēṉ?
viṭukkumā ṟevaṉeṉ viḷakkē? uṉṉaik

keṭukkumā ṟevaṉik kiḷarpō riṭai? atu
taṭukkumā ṟevaṉiṉi? camaḻppaṟ
ṟuṭalam
poṟukkumā ṟevaṉip pollā valluyir
tuṟakkumā ṟevaṉuṉait tuṇaiyaṟa
viṭuttē?
antō! antō! eṉṟaṉ talaiviti!
nāṟpuṟa neruppuṟi ṉaḷiyum taṉatu
vāṟpuṟa nañcāl māyttiṭum eṉpa,
naraṉalaṉ; narēntiraṉ; nāṉatu pōṟcutan
taraṉalaṉ eṉileṉ talaiviti koṭitē!
piriveṉa eṉṉuḷam karutiṭu muṉamē
piraiyuṟu pāleṉa uraivateṉ utiram
nāṇā tuṉmukam kāṇuva tevvitam?
naṭunicip poḻutu toṭukaṟ paṭaivaḻi
muṉivaraṉ piṟakuṉait taṉivaḻi viṭuttivaṇ
taṅkuvaṉ yāṉum! taṅkuvai nīyum!
iṅkataṟ kicaiyēṉ iṟakkiṉum naṉṟē!
[mauṉam]
kaṟpaṭai itutāṉ eppuṟat tatuvō!
uraittilar muṉivar oḷittaṉar. iḵtum
uḷatō? ilatō? uṇarpavar yāvar?
muṉamē muṉivaṉ moḻimaṇam aṉṟō
iṉaiyavip pōrkkelām ētuvāy niṉṟatu!
kūṭiya taṉṟatu! ē! ē! kuṭilaṉai.
[cēvakaṉ vara]
ōṭiyiṅ kaḻaiyāy!
[cēvakaṉ pōka]


uṇmaiyep paṭiyeṉa
nāṭumuṉ vāṭi nalital eṉpayaṉ?
namputal ellām tuṉpamē taruvatu.
nampiṉōm nārāyaṇaṉai, ataṟkā
vampē ceytāṉ māpā takaṉavaṉ.
naṭpē namakkiṅ kuṭpakai yāṉatu!
muṉivarō mutunakar viṭuttanāḷ mutalā
kaḷavaḻi itumuṉi kaṭṭaṟ pāṟṟō
maṉattiṭaik kaḷaṅkam vaittuḷar aḵtavar
viḷampiya moḻiyē viḷakkiṭum. naṉṟāy
ārā yāmuṉam aṉupputal tavaṟē
[kuṭilaṉ vara]
vārāy kuṭila! mantiri uṉakku
nērtāṉ ārē! nikaḻntavai aṟivaikol!
cuntara muṉivarō curuṅkaitoṭ
ṭuḷarām;
nantamai aḻaittaṉar oḷittiṭa avvaḻi;
maṟuttiṭa, maṉōṉmaṇi yēṉumaṅ
kaṉuppeṉa
oṟuttavar vēṇṭiṉar uriyanam kulamuṉi
ātaliṉ āmeṉa icaintōm; avvaḻi
yāteṉa viṉāyataṟ kōtā tēkiṉar;
pātirā varuvarām. pakarntavik
kaṟpaṭai
meyyō poyyō? meyyeṉil evvayiṉ
uḷateṉa uṇartiyō? oḻuṅkukol, namatu
iḷavara ciyaiyaṅ kaṉupputal?

kuṭila:
iṟaiva!
muṉṉarnām orunāḷ innakar kāṇa
aḻaittōm! annāḷ yātō pūcai
iḻaittiṭa vōraṟai irantaṉar

jīva:
ām! ām!

kuṭila: avvaṟai evvaṟai?

jīva:
atuyāṉ aṟivēṉ.
cevvē vaṭakkut tēmpoḻiṟ kippuṟam
maṟumuṟi maṇavaṟai.

kuṭila: (taṉatuḷ)

aṟivitu vekunalam;
(jīvakaṉai nōkki)
uṟuvataṅ keṉṉaṉa uṇarntaṉai?

jīva:
uṇarntilēṉ.

kuṭila: atuvē kaṟpaṭai aṟintuḷēṉ paḻutu
ceyattaku viṉaiyala ātalil tiruvuḷam
uṇarttilēṉ muṉivar ōtiya tituvē.
ivvaraṇ muṟṟum iyaṟṟiya namakkuc
cevvitil ituvō ceytaṟ kariyatu?
cuntarar namaiyelām puttiyaṟ ṟavareṉa
nontutām uḻaittatai nōkkiṭil nakaippē!

jīva: nantoḻil paḻittalē cintaiyep poḻutum;
paṇṭē kaṇṭuḷōm pāṅkō aṉupputal?

kuṭila: paḻutala; pāluṇum kuḻavikai yiruppa
malluyut tañceya vallavar yārē?
aṉaiyiṉai orupāṟ cēmamāy aṉuppiya
piṉaiyilai kavalaiyum pītiyum piṟavum,
uṭpakai veḷippakai eppakai āyiṉeṉ?
kavalaiyoṉ ṟilatēl evaruṉai velvar?
ātalāl muṉivar ōtiyapaṭiyē
aṉupputal avaciyam kuṇappira tammē
āṉāl aṟiyā aracakaṉ ṉiyarkaḷ
tēṉār teriyal cūṭumuṉ iravil
taṉivaḻi yaniyarpāl taṅkutal..?

jīva:
tavaṟē!

kuṭila: muṉivarē āyiṉum, aniyarē. ulakam
paittiyam; paḻittiṭum; cattiyam
uṇarātu.

jīva: meymmai. vatuvaimuṉ vitiyaṉ
ṟaṉupputal!

kuṭila: aṉuppiṉum ataṉāl āmpayaṉ eṉṉē?
maṉattuḷ kavalai māṟumō? kavalai
muṉṉilum paṉṉiru paṅkāy mutirum

jīva: atuvē cari! cari! aiyamoṉ ṟillai.
vatuvaik kituvō taruṇam?

kuṭila:
maṉṉava!
aṭiyēṉ aṟivip patuvumiṅ katuvē!
koṭitē namnilai kuṟṟamep puṟamum.
aṭikaḷ aṟaintavā ṟaṉuppā tirukkil
uṭpakaic catiyāl orukāl veṟṟi
tappiṭiṉ naṅkulam eppaṭi ākumō?
vaippiṭam eṅkupiṉ? eyppiṭam eṅkē?
tirumā muṉivarō karunā uṭaiyar
nampiya talaivarō vampiṉar; turōkar.
ittuṇai poḻutumaṅ kettaṉai kūccal!
ettaṉai kūṭṭam! ettaṉai kuḻappam!
murukaṉum nārā yaṇaṉum moḻinta
aruvarup puraiyiṅ kaṟaiyēṉ. avartām
cēvakar kuḻāṅkaḷait tiraṭṭi yeṉmēl
ēviṉar; ataṟkavar icaintilar piḻaittēṉ!
vēṇṭiṉar piṉṉaiyum; tūṇṭiṉar uṉṉetir

jīva: kāṇṭum! kāṇṭum! kaṭuñciṟai cērttaṉai.

kuṭila: cērā tivaraimaṟ ṟiyārē viṭuvar
āyiṉum talaivar nilaimai iḵtē
velluva telānam vīramē allāl
illai avartuṇai eṉpatu teḷivē.
alloṭu pakalpōl allalcey kavalaiyum
vīramum eṅṅaṉam cērumō aṟiyēṉ.
kavalaitīr upāyam karutil, nuvaltaru
kallaṟai naṉṟē kaṭimaṇa muṭiyiṉ..
kaṭimaṇa mataṟkō, muṭipuṉai maṉṉar
vēṇṭumeṉ ṟaṉṟō āṇṭakai niṉaittuḷai?
varuṭak kaṇakkāy vēṇṭumaṟ ṟataṟkē
orunalam kāṇiṉ orunalam kāṇēm
ēṟṟa kuṇamelām iruppiṉum itupōl
māṟṟala ṉāyviṭiṉ maṉōṉmaṇi yeṉpaṭum?
piritalē aritām peṟṟiyīr! pirintapiṉ
porutalē āyviṭiṟ poṟuppaḷō taṉiyaḷ!
pūruva puṇṇiyam aṉṟō maṉṟal
nērumuṉ iṅṅaṉam neṟiyilāṉ turkkuṇam
veḷiyā yiṉatum? eḷitō iṟaiva!
vēntarāp piṟantōrkkuṉaippōṟ cāntamum
piṟartuyar pēṇum perumaiyum oḻiyā
aṟamniṟai akamum aṟivum amaital;
pāṇṭamēl māṟṟalām koṇṭapiṉ! eṉceya!
āṇṭukaḷ paḻakiyum aṟikilam cilarai.
aiyō! iṉinām anniya rāyiṉ
naṉṟāy ucāviyē naṭattutal vēṇṭum;
aṉṟēṟ perumpiḻai!

jīva:
ā!ā! cariyē!

kuṭila: ātaliṉ iṟaiva! āyviṭat teṅkum
ētamē tōṉṟuva teṉṉē innilai?

jīva: aracala eṉiṉamak kāmpiḻai eṉṉai?

kuṭila: tiruvuḷap piriyam. tīṅkeṉ ataṉil?
uṉṟaṉ kulattiṟ kūṉṟukōl pōṉṟu
muṭimaṉ ṉavarpalar aṭitoḻa niṉatu
tōḻamai pūṇṭunal ūḻiyam iyaṟṟum
vīramum mētaiyum tīramum tiṟamum
kulamum nalamum kuṇamum
koḷkaiyum
nirampiya neñcuṭaip paramparai
yāḷarāy
niṟpavar tamakkumaṟ ṟoppev varacar?
aṟpamō aiya?niṉ aṭiccē vakamē?

jīva: eṉṉō maṉōṉmaṇik kiccai? aṟikilēṉ!

kuṭila: maṉṉō maṟṟatu veḷippaṭai aṉṟō?
aṉṉavaṭ kiccai uṉṉuṭaṉ yāṇṭum
iruppatē eṉpataṟ keṉtaṭai? ataṟku
viruttamāy nīkoḷ karuttiṉaic cintaiyiṟ
pēṇiyē kaluḻunaḷ pōl piṟarpāl
nāṇiyiṅ kōtāḷ. vāṇiyēl navilvaḷ.

jīva: uttamam! uttamam! mettavum
uttamam!
palatē vantaṉ nalamavaḷ kaṇṭuḷāḷ?

kuṭila: palakāl kaṇṭuḷāḷ. kaṇṭuḷāṉ ivaṉum
ārvamō ṭaḵtō mārpiṭaip paṭṭapuṇ
'maṉōṉmaṇi maṉōṉmaṇi' eṉuman tirattāl
āṟṟuvāṉ pōlavē avvaṟai yiruntavaṉ
cāṟṟalum caṟṟumuṉ jāṭaiyāyk kēṭṭēṉ.
āyiṉum, araca! pēyula keṉkuṇam
aṟiyā tataṉāl vaṟitē palavum
cāṟṟum taṉṉayam karutalpōṟ piṟarkkut
tōṟṟum. ataṉāl tūṟṟuvar atuvum
māṟṟalē mantirat talaivartam māṭci
ātaliṉ iṟaiva! avaikkaḷat tanēka...

jīva: ōtalai ōtalai uṉataṉ ṟattoḻil
taṉaiyak kuriyatu tantaiyē uṇaruvaṉ.
iṉaiyatē eṉmakaṭ kinnilaik kēṟpatum
aracaṉā yāykiṉum cariyim muṭipu.
mikaiterin tavaṟṟuḷ mikkatu
koḷaleṉum
takaimaiyil takuvatum ituvē. ataṉāl,
kuṭilā! maṟukkalai.

kuṭila:
aṭiyēṉ. aṭiyēṉ

jīva: innici iraṇṭāñ cāmam aṉṟō
muṉṉanām vaitta mukūrttam?

kuṭila:
ām! ām!

jīva: cevvitu cevvitu! teyvacam matamē!
āvā! evvaḷa vāṟiṉa teṉṉuḷam!
ōvā eṉṟuyark kuṟumarun tituvē!
pirintiṭal oṉṟē peruntuyar.

kuṭila:
pirintunīr
iruntiṭal ellām orunāḷ ataṟkuḷ
vellutum kāṇṭi! mīṭkutum uṭaṉē.

jīva: nallatu! vēṟilai namakkām mārkkam
orumoḻi maṉōṉmaṇi uṭaṉkēṭ ṭiḵtō
varukutum ataṟkuḷ vatuvaik
kamaikkuti avvaṟai amaicca rēṟē!
[jīvakaṉ pōka]

kuṭila: (taṉimoḻi)
tappiṉaṉ nāraṇaṉ. cāṟṟaṟ kiṭamilai.
ippaṭi nērumeṉ ṟeṇṇiṉar yāvar?
muṉivaraṉ vantatum naṉinalam
namakkē!
maṟuppaḷō maṉōṉmaṇi? cīcī maṉatuḷ
veṟuppuḷa ḷēṉum viṭuttava ḷoṉṟum
moḻiyāḷ cammatak kuṟiyē mauṉam
aḻuvāḷ; atuvum pirivāṟ ṟamaiyē
āyiviṭum, araca ṉāyvilā uḷattuḷ
naṭunici varumuṉ kaṭimaṇam ivaṇnām
muṭikkiṉ muṉivaṉ taṭuppatum
evvitam?
ēyttiṭa eṇṇiṉaṉ eṉṉaiyum! pēyppayal
vāyttatiṅ keṉakkē maṟṟavaṉ kaṟpaṭai
[mauṉam]
ūkam ceṉṟavā ṟuraittōm uṟuti
yākamaṟ ṟataṉilai aṟivatār? uḷatala
turaipparō muṉivar? uḷateṉil uraittavā
ṟiruttalē iyalpām etaṟkumī tutavum
[mauṉam]
ceṉṟukaṇ ṭiṭuvam. tiṟavukōl iraṇṭu
ceyta teṟkelām uyvakai āṉatē!
ettaṉai tiraviyam eṭuttuḷēm!
koṭuttuḷēm!
attaṉai koṭuttum aṟivilāp paṭaiñar
naṉṟiyil nāykaḷ iṉṟaḵ toṉṟum
uṉṉā teṉṉaiyē ōṭṭiṭat tuṇintaṉa.
eṉṉō nāraṇaṉ taṉakkumiṅ kivarkkum?
eḷiyaṉeṉ ṟeṇṇiṉēṉ, vaḻipala taṭuttāṉ
keṭupayal! pākkiyam, kaṭimaṇam
iṅṅaṉam
naṭuvaḻi vantatum! viṭukilam.
koṭiyaṉai iṉimēl viṭukilam vaṟitē.

nāṉkām aṅkam: aintām kaḷam muṟṟiṟṟu.

(kalittuṟai)
aritā niṉaittataṉ aṅkaṅkaḷ yāvum aḻintapiṉṉum
puriyē poruḷeṉap pōṟṟiya jīvakaṉ puntiyeṉṉē!
piriyāta cārpu peyarntu virākam piṟantiṭiṉum
teriyātu taṉṉilai āṇavam ceyyum tiṟañciṟitē!



aintām aṅkam : mutaṟ kaḷam

iṭam:
kōṭṭaikkum vañciyar pācaṟaikkum

naṭuviluḷḷa veḷi
kālam:
yāmam
[kuṭilaṉ taṉiyē naṭakka]

nēricai āciriyappā


kuṭilaṉ: (taṉimoḻi)
tirumaṇam keṭiṉum tīṅkillai īṅkiṉi
irucaram iṉṟi eppō riṭaiyum
ēkār matiyōr. itilvaru kēṭeṉ?
ākā vaḻiyum aṉṟitu, cēraṉai
aṇaintavaṉ maṉakkōḷ uṇarntataṉ piṉṉar
curuṅkaiyiṉ taṉmai collutum oruṅkē
icaivaṉēṟ kāṭṭutum iṉṟēl mīḷkutum
pacaiyilā maṉattaṉ! paṇitalē
virumpuvaṉ!
pāṇṭi nāṭāḷavō paṭaiyeṭut tāṉivaṉ
pōyiṉeṉ? āyiṉeṉ? pēyaṉ nammakaṉ
eṭutteṟin teṭuvaṉip pōtē nammoḻi
aṭuttanam paṭaiñarō pakaivar;
avarnamaik
keṭuttanā raṇaṟkē kēḷoṭu kiḷaiñar
ātaliṉ iḵtē tītaṟu muṟuti...
eṉṉai nam ūkam! eṉṉai nam ūkkam!
muṉṉaryām aṟiyā iṉṉanaṟ curuṅkaiyil
tuṉṉiruḷ vaḻitaṉi toṭartivaṇ cērntōm
ūkkamē pākkiyam uṇarvilār vēṟu
pākkiyam ūḻeṉap pakarvatel lāmpāḻ
cākkiyam vēṟeṉ? cāttiyā cāttiyam
aṟikuṟi palavāl āyntaṟin tāṟṟum
tiṟamuḷa ūkamē yōkam; aṉṟi
(naṭcattiraṅkaḷai nōkki)
vāṉkā ṭataṉil vaṟitē cuḻalum
mīṉkāḷ! vēṟum uḷatō viḷampīr?
matiyilā mākkaḷ vitiyeṉa nimmēṟ
cumattum cumaiyum tūṟṟum
cummaiyum
umakkiṭu peyarum uruvamum
toḻilum
amaikkum kuṇamum atilvaru
vātamum,
yuktiyum ūkkamum paktiyum
pakaimaiyum,
oṉṟaiyum nīvir uṇarīr! aḵteṉ?
veṉṟavar pācaṟai viḷaṅkuva taḵtō!
iṅkumaṟ ṟulāvuvaṉ yāvaṉ? poṅkukāl
varuntōṟum cilamoḻi varuva aḵtō
tirumpiṉaṉ! otuṅkuvam. terintumēṟ
celkuvam
[puruṭōttamaṉ taṉiyā yulāvi vara]

(kuṟaḷveṇ centuṟai)

puru: (pāṭa)
uṉṉiṉaivil orupōtum ōyviṉṟik kalantiruntum
uyirē eṉṟaṉ
kaṇṇiṉaikaḷ orupōtum kaṇṭilavē niṉṉuruvam
kāṭṭāy kāṭṭāy
avattaipala aṭaiyumaṉam aṉavaratam pucittiṭiṉum
amirtē eṉṟaṉ
cevittuḷaikaḷ aṟintilavē tittikkum niṉṉāmam
ceppāy ceppāy
poṟikaḷaṟi yātuḷḷē pukumporuḷkaḷ ilaiyeṉpar
poruḷē uṉṉai
aṟiyavā viyakaraṇam alamākka akattiruntāy
accō accō.
[puruṭōttamaṉ caṟṟē akala]

(āciriyappāviṉ toṭarcci)

kuṭila: (taṉimoḻi)
maṉitaṉ alaṉivaṉ! puṉitakan taruvaṉ!
tēvarum uḷarō? yātō? aṟiyēṉ.
iruḷelām oḷiviṭa ilaṅkiya uruvam
maruḷtaru mataṉaṉ vaṭivē! mataṉaṟku
uruvilai eṉpar. ōcaiyum uruvum!
pāṭiya pāṭṭiṉ payaṉeṉ! aḵtō!
nāṭi aṟikutum. naṉṟu. naṉṟu.
[puruṭōttamaṉ tirumpi vara]

(kuṟaḷveṇ centuṟai
toṭarcci)

puru: (pāṭa)
pulaṉārak kāṇpatuvē poruḷeṉṉum pōtamilāp
puṉmai yōrkkiṅ
kulavāteṉ uḷaniṟaiyum uṉatuṇmai uṇarttum vakai
uṇṭē uṇṭē
pettamaṉak kaṟpitamē piṟaṅku niṉai veṉap pitaṟṟum
pētai yōrkkōr
yattaṉamaṟ ṟirukkaveṉṉuḷ eḻumaṉatu nilaiyuraippa
teṉṉē yeṉṉē.
tērviṭatteṉ uḷḷaniṟai teḷḷamutē uṉṉilaimai
tērā tiṅṅaṉ
ūrviṭuttum pōrtoṭuttum uṉaiyakala niṉaittatumeṉ
ūḻē ūḻē.

(āciriyappāviṉ toṭarcci)

kuṭila: cēraṉē yāmitu ceppiṉēṉ pōriṉil
orupuṟam otuṅki aracaṉai akaṟṟi
niṉṟatāṟ kaṇṭilēṉ. niṟainta kāmukaṉ,
oṉṟanu kūlam uraittāṉ. naṉṟē
ūrivaṉ viṭuttatum pōrivaṉ toṭuttatum
uṇṇiya koḷkaik kicaiyum pukaṉ ṟāvai.
naṇṇutum neruṅki nallatu! tirumpiṉaṉ.
[puruṭōttamaṉ tirumpi vara]

puru: (taṉimoḻi)
eṉṟum kaṇṭilam iṉṟu kaṇṭatu pōl.
ettaṉai mukattiṭait tattaṟu tuyaram!
ivvayiṉ yāṉvan tiṟuttanāḷ mutalāk
kauvaiyiṉ āḻntaṉai pōlum! aiyō!
[kuṭilaṉ etirvara]
(kuṭilaṉai nōkki)
jaṭiti! peyareṉ! cāṟṟuti! takkṣaṇam!

kuṭila: aṭiyēṉ aṭiyēṉ! kuṭilaṉ! aṭimai!

puru: vantateṉ iruḷvayiṉ? vāḷiṭeṉ aṭiyil

kuṭila: ventiṟal vēntaniṉ veṉṟakoḷ pācaṟai
cērntuṉ amaiyam tērntu toḻutuōr
vārttainiṉ tiruccevi cērttiṭak karuti
vantaṉaṉ aṭiyēṉ: tantatu teyvam
uṉṟaṉ tiruvaṭi taricaṉam uṭaṉē!
cintaiyep paṭiyō appaṭi eṉceyal!

puru: cepputi viraivil. cepputi vantamai!

kuṭila: oppilā vīra! eppuva ṉamuniṉ
meyppukaḻ pōrttuḷa tataṉāl ippuvi
nīvaru muṉamē niṉvacap paṭṭut
tāvarum iṉpam taṭaiyaṟat tuyppap
pākkiyam peṟṟilam paṇṭē eṉṟuṉi
ēkkamuṟ ṟiruntamai yāṉeṭu nāḷāy
aṟintuḷaṉ. iṉṟunī āṟṟiya pōriṟ
ceṟintiru paṭaiyum cērtaru muṉamē
muṟintiyām ōṭiya muṟaimaiyum
cintaiyiṟ
kaḷippaṭai yāmalē kaikalan tamaiyum
veḷippaṭai yaṉṟō? vēnta! ip puviyōr
velliṭa mumvelā iṭamum yāvum
nallavā ṟaṟivar. nāyiṉēṉ colvateṉ?
vēcaiyar taṅkaḷ ācaiyil muyakkam
aṉṟō iṉṟavar āṟṟiya pōrmuṟai?
eṉcey vāravar? eṉceyvār? ēḻaikaḷ!!!
niṉpukaḻ mayakkā maṉpatai ulakam
yāṇṭum iṉṟeṉil, aṉitām intap
pāṇṭiyum niṉpāṟ pakaikoḷat takumē!
oruvā ṟaṟamē yāyiṉum, maruvāk
koṟṟavar piḻaikkāk kuṟṟamil mākkaḷai
maṟṟavar maṉanilai muṟṟa aṟintapiṉ
karuṇaiyō kāytal?tarumanal luruvē!

puru: (taṉatuḷ)
yātō cūtoṉ ṟeṇṇiṉaṉ. aṟikuvam.
(kuṭilaṉai nōkki)
vēṇṭiya teṉṉai ataṉāl? viḷamputi.

kuṭila: āṇṭakai yaṟiyā tatuveṉ? iṉṟu
māṇṭavar pōka mīṇṭava rēṉum
māḷā vaḻinī āḷāy eṉṉak
kaikuvip patēyalāṟ ceyvakai yaṟiyā
aṭiyēṉ eṉcola! ā!ā! viṭiyil
vāḷum māḷum maṉitar tokuti
eṇṇi eṇṇi erikiṟa teṉṉuḷam
eṇṇuti karuṇai! ivarkkuḷ tāykkoru
putalvarāy vanta porunaret taṉaiyō?
vatuvai muṟṟuṟā vayavaret taṉaiyō?
nonta cūliṉar nōvupā rātu
vantivaṇ aṭainta maḷḷaret taṉaiyō?
tāymukam varuntal kaṇṭaḻun taṉciṟu
cēymukam maṟavāc cerunaret teṉaiyō?
ceyiruṟa muḻantāḷ cērntaḻu pālarait
tuyiliṭait tuṟanta cūraret taṉaiyō?

puru: cari, cari! ivaiyuṉ aracark kāṅku
cāṟṟā toḻintateṉ?

kuṭila:
cāṟṟeleṉ?
pōṟṟāṉ yārcollum puntiyum caṟṟum
aṉpilaṉ; piṟarpaṭum tuṉpam ciṟitum
aṟiyā veṟiyaṉ; aṉpō ṭimmālai
kuṟiyā nīviṭu tūtaiyum koṇṭilaṉ.
aṇṭiya cīva rācikaḷ aṉaittaiyum
maṇṭamar itilniṉ vaivāḷ taṉakkē
iraiyiṭal oṉṟē viratamāk koṇṭaṉaṉ.
pittaṉ oruvaṉ taṉṉāl ittamiḻ
nāṭelām veṟuñcuṭu kāṭāy viṭumē.
āva! ipperum pāvamum paḻiyum
añciṉēṉ; añciṉēṉ! eñcalil karuṇai
yuruvē aṭiyēṟ korumoḻi taruvaiyēl
oruvark kēṉu muṟutuya riṉṟi
aracaṉum puricaiyum arainoṭip
pōtilum
karatala māmoru kaucalam
kāṭṭukē ṉaṭiyēṉ kēṭṭaru ḷaracē!

(nilaimaṇṭila āciriyappā)

puru: (taṉakkuḷ)
pātakā! vicuvāca kātakā!
(cirittu)

ā! hō!

kuṭila: aracaṉ kaippaṭi lāṅkuḷār yāmeṉ
uraitava ṟātuṉ kuṭaikkī ḻotuṅkuvar.
maṅkala maturaiyu miṅkivar vaḻiyē
uṉṉā ṇaikkī ḻotuṅkutal tiṇṇam
tolpuvi tōṟṟiyatu toṭṭara curimai
malkiya puviyiḵtataṉāl, "maṉṉavaṉ"
eṉṟapē roṉṟunī yīvaiyē leṉṟum,
niṉṉā ṇaiyiṉkīḻ niṉṟunī muṉṉar
vēṇṭiya tāroṭu nīrumē yaṉṟimaṟ
ṟīṇṭuḷa evaiyē yāyiṉum vēṇṭiṭi
ciramēṟ cumantuṉ muracā raṉantaik
kōyil vāyiliṟ koṇarntuṉ tiruvaṭi
kaṇṭumīḷ vatuvē katiyaṭi yēṟkām.
paṇṭirā kavaṉṟaṉ paḻampakai ceṟṟu
veṉṟatō rilaṅkai vipīṣaṇaṉ kāttavā
ṟiṉṟunī veṉṟanā ṭiṉikāt tiṭuvēṉ,

puru: camarttaṉ mettavum! amaittatan
tirameṉ?

kuṭila: aracaṉa tantap puramatu cēra
yāvaru maṟiyā mēvaruñ curuṅkai

oṉṟuḷa tavvaḻi ceṉṟiṭi lakkaṇaṅ
kaitavaṉ kaitiyā yeytuva ṉuṉṉaṭi.

puru: uṇmai?
(cēvakarai nōkki)
yāratu?

kuṭila:
utiyaṉ kaṇmuṉ
meymmai yalātevar viḷampuvar?
[aruḷvarataṉ vara]

aruḷ:
aṭiyēṉ!

puru: kaittaḷai kāṟṟaḷai koṭuvā noṭiyil,
[aruḷvarataṉ pōka]
(kuṭilaṉai nōkki)
etticai yuḷatunī yiyampiya curuṅkai?

kuṭila: aṇitē! aḵtō! caraṇam pukunta
eḷiyēṟ kapaya miyamputi yiṟaiva!

puru: avvaḻi yōnī yaṇaintaṉai?

kuṭila:
ām! ām!
cevviti ṉorumoḻi ceppiṭi luṭaṉē
kāṭṭuva ṉaṭiyēṉ.
[aruḷvarataṉum cēvakarum vilaṅku koṇṭu vara]

puru: (kuṭilaṉaic cuṭṭi)
pūṭṭumiṉ! naṉṟāy!

kuṭila: aiyō! aiyō! ōhō! ceytateṉ?
meyyē muṟṟum. poyyilai! poyyilai!
[aruḷvarataṉ vilaṅku pūṭṭa]

puru: etticai yuḷatac curuṅkai? ēkāy!
cittira vataiyē ceyvēṉ piḻaippil!

kuṭila: (aḻutu)
tēṭiyē vantu ceppiya vaṭiyēṉ
ōṭiyō pōvēṉ? ōhō uṟuti
muntiyē tantiṭil...

puru:
mūṭiniṉ pāḻvāy
cēraṉ vijayamun tiruṭāṉ! aṟikuti
(cēvakarai nōkki)
cūrar patiṉmar cūḻuka virupuṟam!
(kuṭilaṉai nōkki)
naṭavā yuyirnī nacciṭil keṭuvāy!
ettiṟam piḻaippiṉuñ cittira vataiyē!

[yāvarum curuṅkai nōkkip pōka]

aintām aṅkam: mutaṟ kaḷam muṟṟiṟṟu.


aintām aṅkam: iraṇṭām kaḷam

iṭam:
kaṉṉimāṭat torucār.
kālam: yāmam
[cila tōḻip peṇkaḷum oru kiḻaviyum
aḷavaḷāvi irukka]

(nilaimaṇṭila āciriyappā)

kiḻavi: etukkumiv viḷakkum icciṟu cempum
otukkivai ammā! utavum vaḻiyil.

mutaṟṟōḻi: eṉṉaṭi kiḻavi! coṉṉāl aṟikilai.
pōmvaḻi aṟiyōm! pōmiṭam aṟiyōm!
mantirak kuḷikaiyō! antara mārkkamō!
mūṭṭaiyēṉ? muṭiccēṉ? kēṭṭiyō tōḻi?
kātu millai kaṇṇu millai!
ētu millai! ēṉuyir iruppatō!

kiḻavi: kiḻavipēc cēṟkumō kiṉṉarak kārikku!
paṭumpō taṟivai! ip paṭiyē paṇṭu
muṉṉoru caṇṭaiyil uṉṉaip peṟumuṉ
ōṭiṉōm ...

mutaṟṟōḻi: pōṭi! uṉkatai aṟivōm
[kiḻavi pōka]
cirikkavā? eṉceya! civaṉē! civaṉē!
[nakaikka]

2-m tōḻi: ammaṇi eṉceytāḷ? akkāḷ! ataṉpiṉ.
eppaṭi aracaṉ mīṇṭāṉ. ceppāy!
mutaṟṟōḻi: eppaṭi ceppayāṉ? ēntiḻai paṭṭapā
ṭayyō! attuyar teyvamē aṟiyum!
maṉṉavaṉ vācal kaṭantāṉ eṉumuṉam
taṉṉilai taḷarntāḷ. cāyntāḷ vāṇiyum
arukuḷa ceviliyum yāṉumāy viraivil
tāṅkiṉōm. pāṅkuḷa amaḷiyiṟ cērttōm.
mūccilai; pēccilai; mukamelām veyarvai
iṭṭakai iṭṭakāl iṭṭavappaṭiyē
ippaṭi muṭintatē! iṉiyeṉ ceyvōm!
tappumō ivvoru tattumeṉ ṟeṇṇi
ēṅkiṉōm. tiyaṅkiṉōm; pāṅkirun taḻutōm.

2-m tōḻi: aiyō teyvamē! appōtavaḷuyir
paṭṭapā ṭetuvō! kaṭṭam! kaṭṭam!

mutaṟṟōḻi: vitiyitu! alatitu kataiyilum uḷatō?
nontapuṇ ataṉilē vantiṭum nūṟiṭi.
tantai tēṟiṭat tuṉtuyar maṟaittu
makiḻcci kāṭṭiṉaḷ. vantatit taḷarcci
mūṭiṭil tīyum mūḷumum maṭaṅkāy.

2-m tōḻi: ettaṉai vētaṉai! ettaṉai cōtaṉai!
yātu maṟiyāṭ kētit tuṇipu?
ōtiya kaṭṭurai orumuṟai iṉiyum
naviluti akkāḷ!

mutaṟṟōḻi:
naṅkainaṉ moḻiyeṉ
ceviyiṭai iṉiyum maṇipōl tikaḻum!
aracaṉai aṭipaṇin torucār otuṅki
nīkkamil aṉpum ūkkamum kaḷippum
kāṭṭiya matimukam kōṭṭiyē niṉṟa
tōṟṟameṉ kaṇṇiṉ māṟṟutal aritē!
"eṉṉō itaṟkum yōcaṉai entāy!
koṉṉē varuntalai! koḷkaiyiṟ piṟaḻā
nītinam pāleṉil nērvatu jayamē
ētataṟ kaiyam? ituviṭ ṭaṭimai
peyarvatu peritala, pērula kataṟkut
tuyarvarum ellainam tuyarnōk kutalō
perumai! aṇṇitē muṉiyiṭam; karutiya
pirivō orutiṉam! kuruvum tantaiyum
camameṉiṟ cuntara vimalam taṉtirup
pātā taravē pōtā tōtuṇai?
āyiṉum attaṉai avacaram āyiṉ,
ākuka āññaip paṭiyē! taṭaiyilai.
aṉṉaiyum niṉṉai aṉṟivē ṟaṟiyēṉ,
uṉṉatē ivvuṭal, uṉtiru uḷḷam
uṉṉiya paṭiyelām uvappac ceykuvaṉ.
aṭimaiyiṉ kavalaiyāl aracark kiyalpām
kaṭamaiyiṟ piṟaḻum kalakkam
vilakkuvai!
aṉpām uṉpāl aiya! uṉmakaḷ
vēṇṭum varamelām yāṇṭu mivvoṉṟē"

2-m tōḻi: moḻiyō ituvum? āā! āā!
ituvelām kāṇavō eḻutiṉāṉ piramaṉ?

mutaṟṟōḻi: etuvelām kāṇavō iruppa tikkaṇ?

2-m tōḻi: eṉcey kiṉṟaṉaḷ ippō tēḻai?

mutaṟṟō: vañciyiv aṟaiyē varuvaḷ vallai!
ētō eḻutukiṉṟaṉaḷ. vāṇi
kōtiniṉ ṟāṟṟu kiṉṟaṉaḷ kūntal.

2-m tōḻi: nīrāṭiṉaḷō innici?

mutaṟṟō:
ām! ām!
eḻuntu vācanī rāṭi muṉcurat
taḻuntiya aṉṟutāṉ aṇintaveṇ paṭṭiṉaik
koṭuvarap paṇittaṅ katuvē tarittu
neṭunutal tilakamum nērpaṭat tīṭṭi,
aṉṟirā aṇintamut tāramum aṇintu
niṉṟutaṉ nilaiyelām āṭiyil nōkki.
naṉṟō naṅkāy! vāṇi! naviluti!
aṉṟupōl aṉṟō iṉṟaṉ nilaimai!
eṉṟu ciṟumuṟu valittaṉaḷ. eṉcola!
uruvamum uṭaiyum uraiyum
naṭaiyum
caruvamum pāvaṉai paṇṇiyum...
[mutaṟṟōḻi aḻa, maṉōṉmaṇiyum vāṇiyum vara]

2-m tōḻi:
aḵtō!
vantaṉaḷ, kāṇuti. vāṇiyum piṉṉuḷaḷ
maṟaikuvam avvaṟai, varuka ivvaḻiyē!
[tōḻimār pōka]

maṉōṉ: entaipōl tayāniti eṅṅaṇum illai,
vantaṉam vaḻaṅkavum vāykū cuvatē!
ētō oruvitam eḻutiṉēṉ eṉka!
vāṇi! uṉ maṇattiṟ kicaintāṉ maṉṉaṉ.
kāṇā yītō ataṟkuḷa kaṭṭaḷai.
[tirumukaṅkāṭṭa; vāṇi vācikka]
coṉṉēṉ aṉṟē vāṇī! muṉṉamē
aṉṉai tantaiyar aṉpaṟi yārciṟār.

vāṇi: it taruṇattil ituveṉ? ammaṇī!
cattiyam eṉakkitu cammatam aṉṟu
niṉaipparum tuyaril nīyivaṇ varunta
eṉakkitu takuntakum! ētitu tāyē!
uṉ maṉap paṭiyelām uṟuṅkāṟ
kāṇkuvam.

maṉōṉ: eṉ maṉap paṭiyetu? eṉakkeru maṉatō?
entaiyiṉ maṉappaṭi eṉ maṉappaṭyē.
vantaic curattiṭai māṇṭateṉ cittam.

vāṇi: āyiṉum ammā! yāriḵ taṟiyār?
pāyiruḷ tokutiyum paritiyum koṭiya
veñciṉak kaḻukum añciṟaik kiḷiyum
poruntiṉum poruntīr. aiyō! ittakaip
peruntuyark keṅṅaṉam icaintaṉai eṉka.
eṉṉaiyuṉ niṉaivō! eṉṉaiyuṉ tuṇipō?
iṉṉaṉ makiḻcciyil eṉmaṇa mēkuṟai!

maṉōṉ: varuntalai vāṇī! vā vā iṉṉum
terintilai aiyō! ciṟumiyō nīyum?
uṇmaiyāṉ uraittēṉ; uṇaruti uṟuti.
eṉmaṉam āravē icaintēṉ. meymmai.
ēteṉa eṇṇiṉai ivvuyir vāḻkkai?
tītaṟa iṉpam tuyppanī eṇṇil
ītala ataṟkām ulakam. imaiyavar
vāḻkkaiyi luntuyar vantuṟum eṉiliv
yākkaiyil amaiyumō nīkkamil iṉpam
eṉakkeṉak keṉṟeḻum iccaiyā tikaḷeṉum
maṉakkaḷaṅ kaṅkaḷām mācukaḷ
aṉaittum
tēyttavai māṟṟit tikaḻoḻi yēṟṟi
maṇṇiya maṇiyāp paṇṇiṭa eṉṟē
vaittaik kaṭiya vāḻkkaiyām cāṇaiyai
paittapūñ cēkkaiyāp pāvit tuṟaṅka
yattaṉañ ceytiṭum ēḻaiyar pōla
eṉṉai nī eṇṇiṉai! vāṇi! intac
cukavirup pēnamait toḻimpucey
pantam.
tavamē cupakaram. tavameṉ uṇaruvai?
uṭuppavai uṇpavai viṭuttaraṇ aṭaintu
centī aintiṭaic ceṟintamain tuṟaital
ātiyā ōtupa alla. avaṟṟait
tītaṟu tavameṉac ceppiṭār mēlōr.
ivvuyir vāḻkkaiyil iyaintiṭum tuyaram,
aiyō! pōtā teṉṟō aṉṉōr
pōṉakam tuṟantu kāṉakam pukuntu
tīyiṭai niṉṟu cāvaṭaikiṉṟār?
tantai yātiyā vantataṉ kuṭumpa
contamām iccaikaḷ tuṟantu maṟṟavark
kenttanā ḷuñcukam iyaintiṭak
kaṭamaiyiṉ
muntukiṉ ṟavarē mutaṟṟava muṉivar.

vāṇi: attakait tavamiṅ kaṭiyēṉ taṉakkum
ottatē aṉṟō?

maṉōṉ: mēmpaṭak karutiṭil ōmputi nīyum.
aṭuttavar tuyarkeṭut taḷittalē yāṉiṅku
eṭuttanaṟ ṟavattiṉ ilakkaṇam ātaliṉ,
naṭēcaṉai naccuniṉ naṉmaṇam atuvum
viṭāteṉai aṭutta vīranā raṇaṉ ṟaṉ
kaṭuñciṟai tavirttalum kaṭaṉeṉak
karuti
eḻutiṉēṉ. iḵtō! vaḻutiyum icaintāṉ
eṉkaṭaṉ ituvarai! iṉiyuṉ iccai.

vāṇi: āyiṭiṟ kēṭkuti ammaṇī! eṉcūḷ
kaṇṭavark kellām paṇṭaiya vaṭivāy
nīyivaṇ irukka niṉṉuḷam vāri
veḷḷilā meḷḷa viḻuṅki iṅṅaṉam
vētakam ceyta pōtaka yūtapam;
pērilā ūrilāp periyōṉ avaṉṟāṉ
yārē āyiṉum ākika, avaṉai nī
aṇaiyunāḷ aṭiyēṉ maṇanāḷ. aṉṟēl
iṇaiyilā uṉṉaṭik kiṉṟupōl eṉṟum
paṇiceyap peṟuvatē pākkiyam eṉakku
kaṭamaiyum piṟavum kaṟṟaṟi yēṉviṭai
maṭamaiyē āyiṉum maṟukkalai
maṇiyē!

maṉō: pētamai aṉṟō ōtiya capatam!
ētitu vāṇi! eṉ maṇam taṉakkō,
iṉiyarai nāḻikai, itaṟkuḷ āvateṉ?
aṉpiṉ perukkāl aṟaintaṉai pōlum.
maṉpatai ulakam vāñcā vacamē.

vāṇi: uṭalalāl uyirum viḻiyalāl uṇarvum
kaṭapaṭa caṭamalāṟ kaṭavuḷum
ilaiyēl
vēṇṭiya viḷaika! vicaṉameṉ? aṉṟēṟ
kāṇṭiyav vēḷai karuṇaiyiṉ iyalpē.
[iruvarum pōka]

aintām aṅkam: iraṇṭām kaḷam muṟṟiṟṟu.


aintām aṅkam: mūṉṟām kaḷam

iṭam:
araṇmaṉaiyil maṇa maṇṭapam
kālam: naṭunici
[amaiccar paṭaivīrar mutaliyōr aracaṉai
etirpārttu niṟka]

(nilaimaṇṭila āciriyappā]


mutaṟpaṭait talaivaṉ: aṭikaḷpiṉ pōyiṉar yāvar? aṟivīr

2-m paṭai: naṭarā caṉainīr aṟiyīr pōlum?
mutaṟpaṭai: aṟivēṉ. ā!ā! arivaiyar yārē
veṟikoḷār kāṇil! vīṇil vāṇiyaik
keṭuttāṉ kiḻavaṉ.

3-m paṭai:
aṭuttatam maṇamum!
teriyīr pōlum!

1-m paṭai:
teriyēṉ, ceytiyeṉ?

3-m paṭai: kōṇilā nāraṇaṉ koṭuñciṟai tavirttalum
vāṇiyiṉ maṉappaṭi maṉṟal naṭattalum
ivvaram iraṇṭum ammaṇi vēṇṭa
aḷittaṉaṉ aṉumati kaḷippuṭaṉ aracaṉ.

1-m paṭai: irutirai iṭṭavā ṟippō taṟintēṉ
orutirai vāṇik korutirai maṇikkē.

3-m paṭai: ettirai tāykkeṉ ṟiyamputi kēṭpōm.

1-m paṭai: ittirai tāykkām.

3-m paṭai:
cī! cī! attirai.

2-m paṭai: ettirai āyiṉeṉ? ēṉirai kiṉṟīr?

1-m paṭai: irutirai vantavā ṟituvē āyiṉum
orutiraik korutirai ettaṉai tūram?

3-m paṭai: atō avaṉ aṟikuvaṉ. aṟintitō varuvēṉ.
[3-m paṭaiñaṉ maṟṟōriṭam pōla]

1-m paṭai: aiyō! poyyaṟum aṉṉaiyum maṇikkum
poyyaṉ palatē vaṉukkumō poruttam?

2-m paṭai: varuttamēṉ uṉakku? maṉṉaṉ tiruvuḷak
karuttaṉu carittunām kāṭṭalē kaṭamai.
[3m paṭaiñaṉ mīṇṭum vara]

3-m paṭai: (mutaṟpaṭai nōkki)
ippuṟam varuti, ceppuvaṉ rakaciyam.
cattiyam ceytapiṉ cāṟṟiṉaṉ. nīyum
ettiṟat tōrkkum iyampala. pattiram!
attirai maṇattiṟ kaṉṟumaṟ ṟappuṟam
neruṅkiya curuṅkaiyoṉ ṟuḷatām. avvaḻi
cellil vekutolai cellumām. ippōr
vellum varaiyum avvaḻi maṇantōr
iruvarum eyti vāḻn tirupparām

1-m paṭai:
cari! cari!
poruvarum puttimāṉ kuṭilaṉ. ettaṉai
viraiviṉiṟ camaittāṉ! vekutiṟam uṭaiyāṉ

3-m paṭai: ippō taṉṟatu; nakarā rampam
eppō tappō tēvarum tuyaram
karutimuṉ ceytaṉaṉ.
1-m paṭai:
oruvarum aṟintilam
[murukaṉ vara]

3-m paṭai: yāratu? murukaṉō? nāraṇaṉ eṅkē?

murukaṉ: nāraṇaṉ appuṟam pōyiṉaṉ; varuvaṉ.

3-m paṭai: piḻaittīr immuṟai

murukaṉ:
piḻaittilam eṉṟum!

3-m paṭai: attiraic ceyti aṟivāy vaittatār?

murukaṉ: vaittatā rāyiṉeṉ? ventatu vīṭu!
[iruvarum nakaikka]

2-m paṭai: vāyiṉai mūṭumiṉ. vantaṉaṉ maṇamakaṉ.

murukaṉ: īyō vāyil ēṟiṭa nāyē!

1m paṭai: aracaṉum muṉivarum atō varukiṉṟār!
[jīvakaṉ, cuntara muṉivar, karuṇākarar, niṣṭāparar,
palatēvaṉ, naṭarācaṉ, nārāyaṇaṉ mutaliyōr vara]

jīvakaṉ: irumiṉ irumiṉ! amarkāḷ yārum!
[jīvakaṉ, muṉivar mutaliyōr tattam iṭamirukka]
koluvō kollitu! maṇavaṟai! irumiṉ
palatēva rēnum pitāvitu kāṟum
vantilar eṉṉai?

palatēvaṉ:
maṉṉavar maṉṉa!
antiyiṟ kaṇṭēṉ aṭiyēṉ, ataṉpiṉ
oruvarum kaṇṭilar, taṉipō yiṉarām

jīva: irumirum nīrum, eṅkēṉumnam
kāriya mēyavar karuttep poḻutum
(nārāyaṇaṉai nōkki)
pārīr avarpaṭum pāṭu.

nārāyaṇaṉ:
pārppēṉ!
cattiyam cayikkumēṟ cāṟṟiyapaṭiyē!

jīva: ittakai uḻaippōr eppuva ṉamumilai.
eṇṇinic cayitta ittoḻil iṉiyām
paṇṇaṟ keṉtaṭai? cuvāmi! aṭikaḷ
tantaṉaṉ mukūrttam vantatō?

cuntara:
vantatu!
[puruṭōttamaṉum, kuṭilaṉum, aruḷvarataṉ mutaliya
meykkāppaḷaruṭaṉ kaṟpaṭai vaḻivara]

puruṭō: niṉmiṉ! niṉmiṉ! pātakaṉ pattiram!
[kaṟpaṭaiyil aruḷvarataṉai nōkki]
eṉpiṉ iruvar varuka.
(taṉatuḷ)

ituveṉ?
innici ettaṉai viḷakku! ētō
maṉṉavai pōlum! mantirālōcaṉai!
ivarcun tararē! avarnaṭa rājar!
ivarkaḷiṅ kuḷarō! eytiya tevvaḻi?
ittirai etaṟkō? attirai etaṟkō?
ittaṉaik kōlā kalameṉ capaikku?
mālaiyum kōlamum kāṇiṉ maṇavaṟai
pōlām. aṟintiṉip pōvatē naṉmai.
mantiram āyiṉ maṟṟatum aṟivōm.
inta naltirai namak kettaṉai utavi!

[tiraikkup piṉ maṟaintu niṟka]

jīva: eṉkulam kākka eṉavaruḷ paḻuttuk
kaṅkaṇam kaṭṭiya karuṇā nitikāḷ!
maṉattiṟat tāḻnta matiman tirkāḷ!
eṉakkeṉa uyirvāḻi eṉpaṭai vīrarkāḷ!
orumoḻi kūṟiṭa aṉumati tarumiṉ.

āṭaiyiṉ ciṟappelām aṇivōr ciṟappē
pāṭaiyiṉ ciṟappelām payilvōr ciṟappē
eḷḷarum matikulac ciṟappelām
emarkāḷ!
kaḷḷamiṉ nummuṉōr kāppiṉ ciṟappē,
ātaliṉ umakkupa cāramyāṉ ōtutal,
meykkuyir kaikkunā viḷamputal
māṉum.
īṇṭukāt tiṭuvalyāṉ eṉakkaṭaṉ
pūṇṭatum
matikula maruntāy vāyttaeṉ ciṟumi
vitaipaṭum āleṉa viḷaṅkiṉaḷ. avaḷaik
kāttiṭum upāyam kaṇṭiṭa iccapai
cērttaṉaṉ eṉpatu terivīr nīvir.
iṉṟu nām paṭṭatōr iḻukkiv vaikaṟai
poṉṟiyō veṉṟō pōkkuvam tiṇṇam.
orukulat toruvaṉ orumarat tōrilai
appaṭi aṉṟu nam kaṟpakac ciṟukaṉi!
tappiṭiṉ matikulap peyarē tavaṟum.
ariyavic cantiyaip peritum karutumiṉ.
iruntiṭac ciṟiyaḷ. apāyam! taṉiyē
pirintiṭap periyaḷ. piḻai!aḵ taṉṟiyum
kulamuṭi veṇṇik kulaiyunam uḷattiṟ
kilaiyata ṉālōr iyalcamā tāṉam
ātalil ariyataṟ kālat tiyalpai
yāteṉa nīvir āyntiyāṉ ippō
tōtiṭum upāyat tāluṟu naṉmaiyum
tīmaiyum naṉṟāyt terintu ceppumiṉ!
kuṭilaṉai aṟiyār yārik koṟṟavai?

2-m paṭai: kuṭilaṉai aṟiyumē kuvalayam aṉaittum.

jīva: aṟintiṭil iṟumpū taṇaiyār yāvar?
matiyuḷār yāravaṉ matiyati cayittiṭār?
neñcuḷār yāravaṉ vaṉtiṟaṟ kañcār?
yārvaiyār avaṉiṭat tārā ārvam?

uṇmaik kuṟaiviṭam; tiṇmaik
kaṇikalam!
cattiya vittu; pattiyum mattaṉ.
āḷviṉai taṉakkāḷ; kēḷvitaṉ kēḷvaṉ,
ēṉmika? namarkāḷ! innaṭu niciyilum
yāṉaṟi yātuḻaik kiṉṟavaṉ eṉakkā,
naṉṟē iṅkavaṉ ilāmaiyum aṉṟēl
taṟpukaḻ kēṭka aṟpamum icaiyāṉ.

puru: (taṉatuḷ)
ettaṉi kaḷaṅkamil cuttaṉ! kaṭṭam!

jīva: paṟpala pākkiyam paṭaittuḷar pāṇṭuḷōr
opparum amaiccaṉai ippaṭai oruvarum
muṉṉumuḷōr peṟṟilar; piṉṉuḷār
peṟuvatum
aiyameṉ ṟuraippēṉ, aṉṉavaṉ putalvaṉ
meymmaiyum, vāramum vīravā
cāramum
patticēr puttiyum, yutticēr ūkkamum
uṭaiyaṉāy uṭaiyavum taṟpira timaipōl,
iṉiyoru talaimuṟai naṉicē vakañceya
iṅkuvīṟ ṟiruntilaṉ āyiṉ, emarkāḷ!
eṅkunīr kaṇṭuḷīr icciṟu vayatiṟ
palatē vaṉaippōr palitamām ciṟutaru?

2-m paṭai: ilaiyilai eṅkum! ivarpōl yāvar?

jīva: eṉatara curimaiyum eṉatara ciyalpum
tamatār uyirpōl tāmniṉain tituvarai
evvaḷa vuḻaittuḷār ivviru varumeṉac
cevvitiṉ eṉaiviṭa nīvirē terivīr.
ikkulam avarkku mikkatōr kaṭaṉpā
ṭuṭaiyateṉ ṟoruvarum ayirppuṟār.
ataṉāl
taṭaiyaṟa akkaṭaṉ tavirkkavum
nammuḷam
kalakkiṭum apāyam vilakkavum
orumaṇam
eṇṇiṉēṉ. paṇṇuvēṉ icaivēl numakkum
maṇaviṉai muṭinta maṟukaṇam
maṇantōr
iruvarum ivviṭam viṭuttunam
muṉivarar
tāpatam ceṉṟu taṅkuvar. ittakai
āpatam karutiyē aruṭkaṭal aṭikaḷ
tāmē varuntic camaittuḷār avviṭam
pōmā ṟoruciṟu puraiyaṟu curuṅkai.
avvuḻi iruvarum aṭaintapiṉ, nammaik
kavviya kauvaiyum kavalaiyum
viṭutalāl,
vañciyaṉ oruvaṉō, eñcalil ulakelām
cēriṉum nammuṉ tīcceṟi pañcē.
ituvē eṉṉuḷam, ituvē namatu
matikulam piḻaikkum mārkkameṉ
ṟaṭikaḷum
aruḷiṉar ākñai! āyiṉum numatu
teruḷuṟu cūḻcciyum terintiṭa viruppē.
(nēricai āciriyappā)
uraiyīr cakaṭarē umatapip pirāyam

cakaṭaṉ: aracar kulamaṉṟu. āyiṉeṉ? cari? cari

nārāyaṇaṉ: (taṉatuḷ)
marumakaṉ tappiya varuttam pōlum.

jīva: kulantēr vatunaṟ kuṇantēr vatuvē
peyarāl eṉṉai? pēyaṉiv vañciyāṉ
peyarāl aracaṉ! ceyalāṟ pulaiyaṉ!

2-m paṭai:ceya! ceya! caricari! teḷintōm! teḷintōm!

nārā: maṉitarāl āvatoṉ ṟillai. maṉṉavā!
iṉiyelām īcaṉa ticcai.

cakaṭaṉ: cari! cari!

yāvarum: cammatam! cammatam! carvacam matamē!

jīva: vārāy! nāraṇā! āṉāl appuṟam
ceṉṟu nam maṉōṉmaṇic celviyai yaḻaittu
maṉṟal tiraippiṉ varaccey

[nārāyaṇaṉ pōka]

yārkkum
cammatam eṉilic caṭaṅkiṉai muṭippōm
vammiṉ! iṉiyitu maṅkala maṇavaṟai.
kavalai akaṟṟumiṉ kaṭṭuṭaṉ! paṉinīrt
tivalai citaṟumiṉ! cirimiṉ! kaḷiṉiṉ!
iṉṟu nām veṉṟōm eṉṟē eṇṇumiṉ!
iṉinām vellaṟ keṉ taṭai? tiṉamaṇi
varumuṉ ēkuvam, arainā ḻikaittoḻil!
āṟṟuvam arumpōr kūṟṟumē añca
nāḷainal vēḷai; nammaṇi piṟantanāḷ
ōrōr maṅkala vicēṭam!

cakaṭaṉ:
ō! ō!
cari! cari! ovvoru varuṭamum
aticayam!
[nārāyaṇaṉ tirumpivara - maṉōṉmaṇi, vāṇi
mutaliya tōḻiyaruṭaṉ, tiraippiṉ niṟka]

nārā: iṭṭaniṉ kaṭṭaḷaip paṭiyē eytiṉar.

jīva: (nārāyaṇaṉai nōkki)
maṟṟavar kavalai māṟṟiṭa orupā
cāṟṟicait tiṭuvaḷō vāṇi? cāṟṟuti!

vāṇi: (pāṭa)
(koccakak kalippā)

nīrnilaiyiṉ mutalaiyiṉvāy nilaikulainta karimuṉ
ōrmuṟaiyuṉ peyarviḷikka utaviṉaivan teṉavuraippar;
ārtuyara aḷakkar viḻum aṟiviliyāṉ aḻaippataṟkuṉ
pērteriyēṉ āyiṭiṉum piṟakiṭalniṉ peruntakaiyō.
pāraracar tukiluriyap paritavikkum oruterivai
cīrtuvarai nakarkarutic citaivoḻintāḷ eṉ uraippar;
ārtuṇaiyum aṟavirukkum aṟivililyāṉ aḻaippataṟkuṉ
ūrteriyēṉ āyiṭiṉum uṟutitaral uṉakkurittē.
maṟalivara maṉampataṟum mārkkaṇṭaṉ uṉatiliṅkak
kuṟitaḻuvi aḻivilvaram koṇṭāṉmuṉ eṉavuraippar;
veṟikaḻumip poṟiyaḻiyum vempāvi viravutaṟkuṉ
neṟiyaṟiyēṉ āyiṭiṉum nērniṟṟal niṉataruḷē.

(āciriyappāviṉ toṭarcci)

cuntara: etuvō itaṉiṉum ēṟpuṭaip pirārttaṉai?
mantiram tantiram vaḻaṅkum
naṟcepam
yāvaiyum ituvē pāvāy! maṉōṉmaṇi?
varuti ippuṟam vāṅkuti mālai.
[maṉōṉmaṇi maṇamālai koṇṭu palatēvaṉetir vara]
orutaṉi mutalvaṉ uṇarvaṉ uṉṉuḷam
uṉṉaṉ puṇmaiyēl iṉṉamum kāppaṉ.
[puruṭōttamaṉ tiraiviṭṭu veḷivantu niṟka]

1-m paṭai: āṟṟēṉ! āṟṟēṉ! aiya! it tōṟṟam.

3-m paṭai: ūṟṟirun toḻuki uḷvaṟan tatukaṇ.

4-m paṭai: amaiyā nōkkamum imaiyā nāṭṭamum
ēṅkiyam ukamum nīṅkiya itaḻum
uyirilā nilaiyum uṇarvilā naṭaiyum
pārttiṭiṟ cūttirap pāvaiyē, pāvam!
[maṉōṉmaṇi puruṭōttamaṉaik kāṇa; uṭaṉ avaṉ
niṟkumiṭam viraivil naṭakka]

yāvarum: eṅkē pōkiṟāḷ? ituyār? ituyār?

puru: iṅkō nīyuḷai! eṉṉuyir amirtē!
[puruṭōttamaṉ talaitāḻkka; maṉōṉmaṇi mālaicūṭṭi]
avaṉ ṟōḷōṭu taḷarntu mūrccikka]

cuntara: maṅkalam! maṅkalam! maṅkalam! umakkē
cōraṉ! cōraṉ! cēraṉ! cēraṉ!

niṣṭāparar: kaṇṭēṉ! kaṇṭēṉ! karuṇā kararē!
[karuṇākararait taḻuva]

yāvarum: paṟṟumiṉ! paṟṟumiṉ! cuṟṟumiṉ! eṟṟumiṉ!

palatē: koṉmiṉ! koṉmiṉ!
[yāvarum puruṭōttamaṉaic cūḻa; cuntarar kūṭṭam vilakka]

cuntara:
niṉmiṉ! niṉmiṉ!
[aruḷvarataṉum meykkāppaḷarum vara]

aruḷvara: aṭaiyiṉ aṭaivīr yamapuram. akaṉmiṉ!
[puruṭōttamaṉaiyum maṉōṉmaṇiyaiyum cūḻntu
niṉṟu kākka]

yāvarum: paṭaiyuṭaṉ pātakaṉ!
[yāvarum piṉṉiṭa vilaṅkuṭaṉ kuṭilaṉaik kāṭṭi]

aruḷ:
pātakaṉ iṅkuḷāṉ,

jīva: kuṭilā uṉakkumik keṭutiyēṉ? aiyō!
aṭikāḷ! ituveṉ! ituveṉ anīti
aṟiyēṉ iccū taṟiyēṉ! aṟiyēṉ!

cuntara: poṟu! poṟu! jīvaka! aṟikutum viraivil!

puru: vañciyāṉ vañciyāṉ! maṉṉava! uṉcol
añciṉēṉ. cūtuṉ amaiccaṉ ceykai
curuṅkaiyiṉ taṉmai colliyeṉ ṉaiyiṅ
koruṅkē aḻaittāṉ uṉṉakar kavara.
uṉṉara curimaiyum uṉṉakar nāṭum
eṉṉiṭam irantāṉ. iccū titaṟkā!
ōtiya curuṅkaiyiṉ uṇmaikaṇ ṭivaṉtaṉ
cūtum turōkamum coliyuṉait teruṭṭa
eṇṇiyāṉ vantuḻi ivvoḷi viḷakkum
paṇṇiyal pāṭṭum paḻaiyapuṇ ṇiyamum
tūṇṭiṭa īṇṭumaṟ ṟaṭaiyavum yāṇṭum
eṉatuyir avāviya ivvaru maruntai
naṉaviṉiṟ kāṇavum naṇṇavum peṟṟēṉ.
pirikilam iṉimēl, uriyaniṉ urimai
yātē āyiṉum ākuka. ītō!
mīḷkuvaṉ viṭaikoṭu. nāḷaiyum
vēṭpaiyēṟ kāṇpōm ñāṭpiṭai naṭpē!

jīva: uṇmaiyō? kuṭila! uraiyāy!...
[kuṭilaṉ mukaṅkaviḻntu niṟka]

nārā: ituvuniṉ
uṇmaiyō! mauṉamēṉ?

yāvarum:
ōkō! pāvi!

nārā: paṭapaṭat tiṭuniṉ pāḻvāy tiṟavāy!

cuntara: viṭu! viṭu! vicāraṇaik kituvaṉṟamaiyam!
naṉmaiyē yāvum naṉmaiyāy muṭiyiṉ,
vārāy jīvaka! pārāy uṉmakaḷ
tārāt taṉṉiru kātōṭ cūṭṭi
eṇpaṭu mārpiṭaik kaṇpaṭu nilaimai.
irumaṉam ēṉiṉi! eṉṟumip paṭiyē
marukaṉu makaḷum vāḻka! vāḻt tutiyē.

jīva: kaṇmaṇī! ataṟkuṭ kaṇvaḷrn taṉaiyō!
uṉṉaiyum maṟantuṟaṅ kutiyēl iṉimēl
eṉṉaiyuṅ keṇṇuvai! iṟumpū tiruvarum
oruvarai oruvar uṇarntamai!
[maṉōṉmaṇi tiṭukkiṭṭu viḻikka]
veruvalai! maṇiyē! piriyīr iṉiyē.
vāḻttu -
maruṭpā
paḷḷa uvarkkaṭaliṟ pāyntōṭum
veḷḷameṉa
uḷḷam uvantōṭi oṉṟāy - viḷḷā
maṇiyiṉa toḷiyum malaratu maṇamum
aṇipeṟu moḻiyiṉ aruttamum pōla,
innici yākaveñ ñāṉṟum
maṉṉiya aṉpuṭaṉ vāḻmati ciṟantē!

[yāvarum vāḻtta]
aintām aṅkam: mūṉṟām kaḷam muṟṟiṟṟu.

kalittuṟai
ciṟitā yiṉumpaṟ ṟilātukai yaṟṟa tirumakaṭaṉ
kuṟiyān talaivaṉ kuṭilaṉpiṉ eytiya koḷkai kaṇṭīr
aṟivām eṉunam akaṅkāram āṟum avattaiyiṉiṟ
ceṟivā yirukkun tirukku veḷippaṭum cīrituvē.

aintām aṅkam muṟṟiṟṟu.

maṉōṉmaṇīyam - muṭivuṟṟatu.

This page was first put up on February 23, 2001