Project Madurai
Copyright (c) 2001 all Rights Reserved


Literary Works of Bharathidaasan ( Kanakasubbaratnam, 1891-1964)
vi : icai amutu



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







puraṭci kaviñar pāratitācaṉ (kaṉakacupparatṉam, 1891 - 1964) paṭaippukaḷ
vi: icai amutu



Etext Preparation and Proof-reading: Mr. P.K. Ilango, Erode, Tamilnadu, India
Web version: K. Kalyanasundaram, Lausanne, Switzerland
Source acknowledgement: Icai amuthu by Bharathidasan, Published by Pari
Nilayam, 184 Broadway, Chennai 600100.

(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept
intact.


"icai amutu" by Bharathidaasan in TSCii format
puraṭci kaviñar pāratitācaṉiṉ "icai amutu"


1. kātal pakuti

vaṇṭikkāraṉ

atō pāraṭi avarē eṉ kaṇavar--
atō pāraṭi!

putumāṭṭu vaṇṭi ōṭṭip
pōkiṉṟār eṉṉai vāṭṭi!
atō pāraṭi!

iruppavar uḷḷē mutalāḷi ceṭṭi
ēṟukāl mēltāṉeṉ carkkaraik kaṭṭi
teriya villaiyōṭi talaiyil tuppaṭṭi?
cēraṉē avareṉṟāl atileṉṉa aṭṭi?
atō pāraṭi!

aintu paṇattiṉai eṉṉiṭam tantār
aṭicāyum muṉṉē varavu micaintār
anti varāviṭṭāl peṇṇē intā
"ācaimuttam" eṉṟu tantu naṭantār!
atō pāraṭi!
----------

māṭu mēyppavaṉ

māṭumēyp pavaṉiṭam eṉakkeṉṉa vēlai?
vañcieṉ ṟaḻaittāṉ ēṉeṉṟēṉ mālai!--
māṭumēyp pavaṉiṭam eṉakkeṉṉa vēlai?

pāṭoru pāṭṭeṉṟēṉ pāṭi iruntāṉ
paintamiḻ kēṭṭunāṉ āṭi yiruntēṉ--
māṭumēyp pavaṉiṭam eṉakkeṉṉa vēlai?

"ōṭaiyil tāmarai vāṭiṭum" eṉṟāṉ
uḷḷaṅkai virittum kūppiyum niṉṟēṉ
"vāṭāta tāmarai uṉmukam" eṉṟāṉ
malarkāṭṭi mukaṅkāṭṭi vāypārttu niṉṟēṉ
"kūṭiyirukka" eṉṟāṉ kaikōttu niṉṟēṉ
kāṭum kamaḻntatu nāṉviṭ ṭakaṉṟēṉ--
māṭumēyp pavaṉiṭam eṉakkeṉṉa vēlai?

kāḷaicoṟ paṭimaṟu nāḷaikkuc ceṉṟēṉ
"kaṉipōṉṟa teṉpāṅku pāṭāyō?" eṉṟāṉ
vēḷai yākiviṭum eṉṟu naviṉṟēṉ
virumpip pacukkaṟantu "kuṭi" eṉṟu niṉṟāṉ
āḷaṉ koṭuttapā lāḻākkup pāl eṉṟēṉ
"allaṭi kātaṟ kalappāl tāṉ" eṉṟāṉ--
māṭumēyp pavaṉiṭam eṉakkeṉṉa vēlai?
-------------

pāvōṭum peṇkaḷ

naṭai ōviyaṅkaḷ! aṭaṭā!
naṭuvītiyiṟ pāvōṭum maṭavār--
naṭai ōviyaṅkaḷ!

iṭatukait tirivaṭṭam eḻiloṭu cuḻalum
ēntum valatukai vīcumuḷ acaiyum--
naṭai ōviyaṅkaḷ!

taṇṭai yāṭiṭum kālil!
keṇṭai viḻipōkum nūlil!
koṇṭai mēlelām naṟumalark kāṭu
koṭiyiṭai acaiyum mikaaḻa kōṭu--
naṭai ōviyaṅkaḷ!

ulakiṉuk kuṭai tēvai
uṭaikku vēṇṭum nūṟpāvē
ulavum maṅkaimār itaṉai eṇṇuvār
uyirum uṇarvumāyt toṇṭu naṇṇuvār--
naṭai ōviyaṅkaḷ!
-------------

taṟittoḻilāḷi niṉaivu

iḻai yelām avaḷ pūṅ
kuḻalō! kaittaṟiyiṉ-- iḻai

piḻaiceytāḷ eṉṟutāy turattiṉāḷ--eṉ
viḻiyelām avaḷaiyē poruttiṉāḷ

toḻil muṭintatum uṇavuṇṭu--nāṉ
tūṅku muṉṉē eṉaik kaṇṭu--maṅkai,
"eḻutiṉīrkaḷā mēṟkoṇṭu-- patil
eṉtāyk" keṉṟu kēṭṭatuṇṭu--tēṉ
piḻiyum avaḷitaḻ tiṉṟatā piḻai?--avaḷ
piṉṉum eṉṉiṭam niṉṟatā piḻai?-- iḻai


tārkoṇṭa nāṭāvaik kaiyiṉāl--nāṉ
taṟiyil kōppatum tēvai--aṉṟō?
pārkoṇṭa māṉattai--nāṉ
pātukāppatum tēvai--mikac
cīrkoṇṭa eṉkuḷirp pūṅkāvai--nāṉ
cēravum kēṭka vēṇṭum ammāvai!-- iḻai
------------

uḻavaṉ pāṭṭu

ceṉṟu poḻutucāya--varu
kiṉṟēṉaṭi viraivāka!
iṉṟu tavaṟiṉāl īram pōkumaṭi
iruṭṭip pōkumuṉ vitaikkalākumaṭi-- ceṉṟu

vēli muḷcumanta kūlikoṭaṭi
āḷ vantāl--nī
vēḷai ākumuṉ koṇṭuvā
kūḻiruntāl!

vēlaikkākap pakal pōtil
uṉṉaip pirintāl
viṭiyumaṭṭum yār kēṭpar
kātal purintāl-- ceṉṟu

cēval kuralkiḻiyak kūval
kēḷaṭi karumpu!--niṉ
āval teriyumaṭi pōka
viṭaikoṭu! tirumpu!

tēvaiyirukkaiyil uṉṟaṉ
neñcō irumpu!
civalaip pacuvukkō tīṉi
vaikka virumpu--
ceṉṟu.
----------

uḻatti

kaḷai yeṭukkiṉṟāḷ -- atō
kaṭṭaḻakuṭaiyāḷ ciṟṟiṭaiyāḷ atō
kaḷai yeṭukkiṉṟāḷ!

vaḷavayaltaṉil maṅkaimāruṭaṉ
iḷaṅ karumpiṭaic ceṅkarumpu pōl
kaḷai yeṭukkiṉṟāḷ!

kaviḻnta tāmarai
mukam tirumpumā?--antak
kavitai ōviyam
eṉai virumpumā?
aviḻntu vīḻnta karuṅkūntalām
aruvinīril eppōtu muḻukalām?-- kaḷai

"cennel kāppatu
potuppaṇi ceyyal!--ām"
eṉṟa niṉaiviṉāl
eṉṉarun taiyal,
miṉṉuṭal vaḷaiya vaḷaiyalkaḷ pāṭa
viraivil ceṅkāntaḷ viralvāṭa-- kaḷai
-----------

ālait toḻilāḷi

ālaiyiṉ caṅkēnī ūtāyō? maṇi
aintāṉa piṉṉum pañcālaiyiṉ...

kālaimutal avar neñcam kotikkavē,
vēlai ceytārēeṉ vīṭṭai mitikkavē

ālaiyiṉ caṅkē...

mēlait ticaitaṉil veyyilum cāyntatē
vīti pārttiruntaeṉ kaṇṇum ōyntatē
mēlum avarcol ovvoṉṟum iṉpam vāyntatē
viṇṇaip piḷakkumuṉ toṇṭaiyēṉ kāyntatē
ālaiyiṉ caṅkē...

kuḷikka orunāḻikai yākilum kaḻiyum
kuntippēca iru nāḻikai oḻiyum
viḷaitta uṇaviṟkoñca nēramum aḻiyum
veḷḷi muḷaikkumaṭṭum kātal tēṉ poḻiyum
ālaiyiṉ caṅkē...
--------------


irumpālait toḻilāḷi

aḻukkut tuṇikkuḷḷē aṟattōṭu piṇaintuḷḷa
avvuyirē eṉṟaṉ āruyirām!

paḻuppēṟak kāycciya iruppiṉait tūkki
uḻaippālum uṇarvālum ulakai uṇṭākki -- iv
aḻukkut tuṇikkuḷḷē...

paḻakkāṭum kiḷiyumpōl nāṉum attāṉum
pakaṟpōtaik kaḻittapiṉ avaṉ koñcamēṉum
piḻaiiṉṟi ālaikkuc ceṉṟutaṉ māṉam
pēṇa irāvēlaiyaik kāṇāviṭilō ūṉam
taḻaṟ kāṭṭilē irumpuc carakkum urukakkaṇṭu
viḻippōṭiruntu vēṇṭum uruppaṭi ceyvatuṇṭu
aḻukkut tuṇikkuḷḷē...

aṟampurivār eytum iṉpamē iṉpam
ayalārkku nalamceyyār eytuvār tuṉpam
iṟantu paṭumuṭalō ēkiṭum muṉpum
eḻil uḷḷam naṉmaitīmai iṉamkaṇṭa piṉpum
"aṟañcey aṟañcey eṉṟē aṟivēeṉai aḻaittāl
iṟantārpōl iruppēṉō" eṉpāṉeṉ attāṉ
aḻukkut tuṇikkuḷḷē...
------------

kōṭālikkāraṉ

veyyil tāḻa varac collaṭi -- intat
taiyal coṉṉa tākac collaṭi
veyyil tāḻa varac collaṭi

kaiyil kōṭāli koṇṭu
kaṭṭai piḷap pāraik kaṇṭu
koyyāk kaṉiyai iṉṟu
koytu pōka lākumeṉṟu
veyyil tāḻa varac collaṭi

kūraikkuppiṉ ṉāl irukkum teṉṉai -- ataṉ
kūṭa irukkum vaḷarnta puṉṉai
nēriṉilē kāttiruppēṉ! eṉṉai
nintippatil eṉṉapayaṉ piṉṉai?
veyyil tāḻa varac collaṭi

tāy ayalūr ceṉṟuviṭṭāḷ; nāḷai -- ceṉṟu
tāṉ varuvāḷ iṉṟunalla vēḷai
vāy maṇakkak kaḷḷoḻukum pāḷai -- nāḷ
māṟiviṭṭāl ācai ellām tūḷē
veyyil tāḻa varac collaṭi.
----------

kūṭaimuṟam kaṭṭuvōr

kacaṅku cīvaṭi pirampu ceṟṟaṭi
kaivēlai muṭit tiṭalām -- nam
pacaṅkaḷ pacikku viraivil ceṉṟāl
paḻayataik koṭut tiṭalām

picaintu vaittuḷa māvum tēṉum
pīrkkaṅ koṭiyiṉ ōram -- anta
ucanta pāṉai tiṟantu karaṭi
uruṭṭiṭum inta nēram

kūṭaimuṟaṅkaḷ muṭittu viṭṭēṉ
kāṭai iṟakkai pōlē -- iṉi
mūṭutaṭṭum kuḻantai mūccilum
muṭip patutāṉ vēlai

kāṭu veṭṭavum utavi yillāk
kaḻippuk kattiyait tīṭṭi -- nī
ēṭupattāy mūṅkil piḷakka
eḻuntiru kaṇ ṇāṭṭi

cōṭiyāka nā miruvar
kūṭi uḻaikkumpōtu -- nam
ōṭumnarampil uyir naṭappatai
uraittiṭa muṭi yātu

pāṭi niṟutti nīkoṭuttiṭum
pākku veṟṟilaic carukum -- ata
ṉōṭu pārkkum pārvaiyum eṉ
uyiriṉai vantu tirukum.
---------

pūkkāri

cērttuk kaṭṭiya mullai vēṇṭu meṉṟēṉ -- nalla
cēyiḻai avaḷ cirippu mullai tantāḷ!

pārttup paṟitta tāmaraippūt
tīrttu vilaikkuk koṭaṭi eṉṟēṉ
pūtta mukat tāmaraiyāḷ
putumai kāṭṭi mayaṅki niṉṟāḷ cērttu...

tēvaiyaṭi tāmarai itaḻ eṉṟēṉ
tēṉoḻukum vāyitaḻmalar kiṉṟāḷ -- oru
pūvaik kāṭṭip pērcol eṉṟēṉ
pūvai "eṉpēr pūvai" eṉṟāḷ
āval aṟṟavaṉ pōl naṭantēṉ
avaḷ viḻitaṉil alari kaṇṭēṉ cērttu...

kāval mīṟik kaṭaikku vantu viḻuntu -- palar
kaṇpaṭa vāṭiya marukkoḻuntu nī!
mēvā taṭi eṉṟu coṉṉēṉ
vēṅkaiyil ī moykkā teṉṟāḷ
tēvaikku maṇam vēṇṭum eṉṟēṉ
tirumaṇam eṉṟu taḻuvi niṉṟāḷ. cērttu...
----------

kuṟavar

kāṭaik kārak kuṟavaṉ vantu
pāṭap pāṭak kuṟatti tāṉ
kūṭak kūṭap pāṭi āṭik
kuluṅkak kuluṅkac cirittaṉaḷ

cāṭac cāṭa orupuṟap paṟai
taka taka veṉ ṟāṭiṉāḷ
pōṭap pōṭap putup putukkai
putup putukkaṇ kāṭṭiṉāḷ

ōṭic ceṉṟu mayilaip pōla
otuṅki nilaiyil nimirntumē
mūṭi malarkkai tiṟantu vāṅki
muṟippum muttamum kuṟittaṉaḷ

tēṭat tēṭak kiṭaippa tuṇṭō
ciṟutta iṭuppil noṭippu kaḷ
īṭu paṭṭatu nēril muttamiḻ
ēḻai makkaḷiṉ vāḻvilē!
-----------

tapāṟkāraṉ

varukiṉṟār tapālkārar -- kaṭitam
tarukiṉṟārō illaiyō?
varukiṉṟār tapālkārar!

tarukiṉṟār kaṭitam eṉiṉum atueṉak
kuriyatō eṉ tantaik kuriyatō?
varukiṉṟār tapālkārar!

varum akkaṭitam avar varaintatō
māmiyār varaintatō?
tirumaṇāḷar varainta tāyiṉum
varuvatāy iruk kumō irātō?
varukiṉṟār tapālkārar!

aṉpar avar varuvatāyiṉum
āṭi pōkkiyō viraivilō?
iṉṟu pōtal nūṟāṇṭu pōtalē
aṉṟi nāḷaieṉ patuveṉ cātalē!
varukiṉṟār tapālkārar!
-----------

cuṇṇāmpiṭikkum peṇkaḷ

mantaiyiṉ māṭu tirumpaiyilē -- avaḷ
māmaṉ varum anti nērattilē
kunti iruntavaḷ vīṭu ceṉṟāḷ -- avaḷ
kūṭa iruntāraiyum maṟantāḷ!
tonti maṟaittiṭa vēṭṭikaṭṭi -- avaṉ
tūkki vantāṉoru vellakkaṭṭi
intā eṉak koṭut tiṭṭāṇṭi -- avaṉ
eṭṭi orē muttam iṭṭāṇṭi!

kaṭṭi vellattaik kacakku teṉṟāḷ -- avaṉ
kaṭṭāṇi muttam iṉikku teṉṟāḷ
toṭṭiyiṉ nīril kuḷikkac coṉṉāḷ -- avaṉ
tōḷai avaḷ ōṭit tēyttu niṉṟāḷ
"koṭṭiya nīril kuḷircci uṇṭō -- intak
kōṭai paṭuttiṭum nāḷil?" eṉṟāḷ
"toṭṭiyiṉ taṇṇīr kotikku" teṉṟāṉ -- "nī
toṭṭa iṭattil cilirkku" teṉṟāṉ.
------------

ōviyakkāraṉ

ōviyam varaintāṉ -- avaṉ taṉ
uḷattiṉai varaintāṉ!
olliiṭai eḻil mullai nakai iru
villainikar nutal celviyai vaittē
ōviyam varaintāṉ!

kūvum kuyiltaṉaik kūvā tiruttik
kūntal carintateṉ ṟēntit tirutti
māviṉ vaṭuppōṉṟa kaṇṇai varutti
vañciyiṉ neñcattait taṉpāṟ poruttit
tēvai eḻutukōl vaṇṇam naṉaittē
tīrntatu tīrntatu cāyntiṭēl eṉṟē
ōviyam varaintāṉ!

kātalaik kaṇṇilē vai! eṉṟu colvāṉ
kaṇava ṉākaeṉṉai eṇṇeṉṟu colvāṉ
ītalla ivvāṟu nilleṉṟu colvāṉ
itaḻiṉil miṉṉalai ēṟṟeṉṟu colvāṉ
kōtai aṭiyiltaṉkai kūpputal pōlavum
koḷkai makiḻntavaḷ kāppatu pōlavum
ōviyam varaintāṉ!
-------------

iṉpam

paci eṉṟu vantāl orupiṭi cōṟu
puci eṉṟu tantupār appā
paci eṉṟu vantāl...

pacaiyaṟṟa uṉ neñcil iṉpam uṇṭākum
pāruk kuḻaippatē mēlāṉa pōkam
paci eṉṟu vantāl...

aṟattāl varuvatē iṉpam -- appā
atuvalāl piṟavelām tuṉpam!
tiṟattāl aṟintiṭuka aṟamiṉṉa teṉṟu
ceppunūl antanta nāḷukku naṉṟu!
paci eṉṟu vantāl...

maṉuviṉmoḻi aṟamāṉa torunāḷ -- atai
māṟṟu nāḷē tamiḻar tirunāḷ!
ciṉamavā cātimatam pulaināṟum yākam
tīrppatē innāḷil nallaṟam ākum!
paci eṉṟu vantāl...
-------------

ciṟār poṟuppu

iṉṟu kuḻantaikaḷ nīṅkaḷ -- eṉiṉum
iṉiinta nāṭṭiṉai āḷap piṟantīr!
iṉṟu kuḻantaikaḷ nīṅkaḷ!

naṉṟāyp paṭiyuṅkaḷ! nāṭṭiṉ kuḻantaikāḷ!
oṉṟāy iruṅkaḷ uyarviṉai eṇṇuṅkaḷ!
iṉṟu kuḻantaikaḷ nīṅkaḷ!

kuṉṟiṉaippōl uṭalvaṉmai vēṇṭum!
koṭumai tīrkkappō rāṭutal vēṇṭum!
tiṉṟataiyē tiṉṟu teviṭṭutal illāmal
aṉṟaṉṟu vāḻviṟ putumai kāṇavēṇṭum
iṉṟu kuḻantaikaḷ nīṅkaḷ!

palkalai āyntu toḻil palakaṟṟum,
pāṭṭiṟ cuvaikāṇum tiṟamaiyum uṟṟum,
allum pakalum innāṭṭuk kuḻaippīrkaḷ!
aṟivuṭaṉ āṇmaiyaik kūvi aḻaippīrkaḷ!
iṉṟu kuḻantaikaḷ nīṅkaḷ!
------------

tūymai

tūymai cēraṭā tampi -- eṉ
collai nīperitum nampit
tūymai cēraṭā tampi!

vāymaiyālum oḻukkattiṉālum akat
tūymai uṇṭākum mēlummēlum
tūymai cēraṭā tampi!

uṭaiyiṉil tūymai -- uṇṇum
uṇaviṉil tūymai -- vāḻviṉ
naṭaiyiṉil tūymai -- uṉṟaṉ
nalluṭaṟ ṟūymai -- cērppiṉ
taṭaiyillai vāḻnāḷ ovvoṉṟum iṉpam
tarumnāḷ ākum nīeṉṟum
tūymai cēraṭā tampi!

tukaḷilā neñcil -- cāti
tuḷippatum illai -- camayap
pukaiccalum illai -- maṟṟum
puṉceyal illai -- tampi
akattilē aṉpiṉ veḷḷam mūḷum; tīya
accam pōkum! nī ennāḷum
tūymai cēraṭā tampi!
-----------

aṉpu

aṉpai vaḷarttiṭuvāy -- mey
yaṉpai vaḷarttiṭuvāy

kūṭap piṟanta kuḻantai yiṭattiṉil
koñcutal aṉpālē! uṟa
vāṭi ammāvai makiḻnta makiḻcciyum
aṉpiṉ tiṟattālē!
tēṭiya appattil koñcattai iṉṉoru
ciṉṉavaṉukkut tara --nī
ōṭuva tuṇṭeṉil kaṇṭiruppāy uṉ
uḷḷattirunta aṉpai!

kaṉṟaiyum āvaiyum oṉṟāy iṇaittatu
karutil aṉpaṉṟō?
uṉṉaiyum uṉṉarum tōḻarkaḷ tammaiyum
oṭṭiya taṉpaṉṟō?
ceṉṉaiyi ṉiṉṟoru pērvaḻi vantatum
ciṭṭup paṟantatupōl -- nī
muṉṉuṟa ōṭauṉ uḷḷam paṟantatum
muṟṟilum aṉpaṉṟō?
-----------

mey

mey collal nallatappā! tampi
mey collal nallatappā!

kaṇṭataic colleṉṟu coṉṉālum -- nī
uṇṭataic colleṉṟu coṉṉālum,
maṇṭai yuṭaittiṭa vantālum -- poruḷ
koṇṭuvan tuṉṉiṭam tantālum
mey collal nallatappā!

piṉṉavaṉ keñciyum niṉṟālum --aṉṟi
muṉṉavaṉ añciṭa niṉṟālum
maṉṉavarē etir niṉṟālum -- puli
tiṉṉavarē ṉeṉṟu coṉṉālum -- nī
mey collal nallatappā!
-----------

poṟumai

poṟumaitāṉ uṉṟaṉ uṭaimai! ataip
pōṟṟalē kaṭamai

poṟumaiyāṟ kaḻiyum nāḷilē
putuvaṉmai cērumuṉ tōḷilē!
poṟumaitāṉ uṉṟaṉ uṭaimai!

poṟumaiyuṭaiya ēḻaiyē koṭaiyaṉ!
poṟumaiyilātavaṉ kaṭaiyaṉ!
iṟaivaṉē eṉiṉum piḻai ceytōṉ
ētumaṟṟavaṉāki naivāṉ!
poṟumaitāṉ uṉṟaṉ uṭaimai!

palamuṟai poṟuppāy vēṟu
paḻutum nērumeṉil cīṟu!
nilaimai miñcukaiyil pakaivaṉai
nīṟākkalē poṟumaiyiṉ payaṉ
poṟumaitāṉ uṉṟaṉ uṭaimai!
----------

ciṉam

ciṉattai yaṭakkutal vēṇṭum -- ciṉam
uṉakkē keṭutiyait tūṇṭum!

ciṉattiṉai yaṭakkiṭa muṭiyumā eṉṟu
ceppukiṉṟāy eṉilkēḷ itai naṉṟu

valivuḷḷavaṉ eṉṟu kaṇṭu -- ciṉam
vārāmalē yaṭakkal uṇṭu;
valivilāṉmēl aṉpu koṇṭu -- atai
māṟṟātāṉ periya maṇṭu!
naliyum moḻikaḷaip pēcavum collum
nākkaiyum pallāl naṟukkavum collum
ciṉattai yaṭakkutal vēṇṭum!

aṭaṅkā vekuḷimaṇ mēlē -- kāṭ
ṭāṟupōyc cīṟutal pōlē,
toṭarntiṉṉal ceyyumataṉālē -- atait
tōṉṟāmalē ceyuṉ pālē!
kaṭitil cuṭumirumpait tūkkavum vaikkum
kaṇṇāṭi mēcaiyait tūḷāy uṭaikkum
ciṉattai yaṭakkutal vēṇṭum!
-----------

maḻai

maḻaiyē maḻaiyē vā vā -- nalla
vāṉappuṉalē vā vā! --iv
vaiyattamutē vāvā!

taḻaiyā vāḻvum taḻaikkavum -- mey
tāṅkā veppam nīṅkavum
uḻuvārellām malaipōl erutai
ōṭṭip poṉṉēr pūṭṭavum maḻaiyē...

takarappantal taṇataṇa veṉṉat
tāḻum kuṭicai caḷacaḷa eṉṉa
nakarappeṇkaḷ ceppuk kuṭaṅkaḷ
naṉṟeṅ kuṅkaṇa kaṇakaṇa veṉṉa maḻaiyē...

ēri kuḷaṅkaḷ vaḻiyumpaṭi, nā
ṭeṅkum iṉpam poḻiyumpaṭi, poṭi
vārittūvum pūvum kāyum
maramum taḻaiyum naṉaintiṭumpaṭi maḻaiyē...

illārukkum, celvarkaḷ tāmē
eṉpārukkum, tīyavar maṟṟum
nallārukkum mukilē camamāy
nalkum celvam nīyēyaṉṟō? maḻaiyē...
------------

nilā

muḻumai nilā! aḻaku nilā!
muḷaittatuviṇ mēlē --atu
paḻaimaiyilē putuniṉaivu
pāynteḻuntāṟ pōlē!
aḻutamukam cirittatupōl
alli virittāṟ pōl -- mēl
cuḻaṟṟi eṟinta veḷḷittaṭṭut
tottikkiṭan tāṟpōl
muḻumai nilā! aḻaku nilā!

kuruṭṭu viḻiyum tiṟantatupōl
iruṭṭil vāṉa viḷakku! -- nam
poruṭṭu vantatupāṭi āṭip
poḻutu pōkkat tuvakku!
marattiṉ aṭiyil nilavu veḷiccam
mayiliṉ tōkai viḻikaḷ! -- piṟa
terukkaḷ ellām kuḷirum oḷiyum
cērttu meḻukum vaḻikaḷ!
muḻumai nilā! aḻaku nilā!
----------

kaṟavai

niṟaiyap pāl tarum kaṟavai -- nī
maṟavēl ataṉ uṟavai!
kuṟaivilātu vait tiṭuka tīṉiyaik
kuḷip pāṭṭivā nāḷum mēṉiyai!
niṟaiyap pāltarum kaṟavai!

nōy mikuttu māḷum! -- koṭṭil
tūymai ceyen nāḷum!
tōyvu kuppai kūḷam -- iṉṟit
tuṭaikka eṉ ōkkāḷam?
vāy maṇakkavē, uṭal maṇakkavē
vaṭṭil neyyōṭu kaṭṭittayir ēṭu
niṟaiyap pāltarum kaṟavai!

īkkaḷ moyttal tītu! -- kūṭavē
erumai kaṭṭo ṇātu!
mēykkap pōkum pōtu -- mēyppōṉ
viṭuka pacumpul mītu!
nōkkum kaṉṟiṉum, namatu naṉmaiyaik
kākkum tāyaṭā! kākkum tāyaṭā!
niṟaiyap pāltarum kaṟavai!
------------

ciṭṭu

ittaṉaic ciṟiya ciṭṭu! -- nīpār!
ettaṉai cuṟucuṟuppu! -- tampi
ittaṉaic ciṟiya ciṭṭu!

kuttiṉa nellait tiṉṟunam vīṭṭuk
kūraiyil kunti naṭattiṭum pāṭṭu
ittaṉaic ciṟiya ciṭṭu!

kottum ataṉmūkku mullai arumpu
koṭṭai piḷantiṭat takka irumpu!
totti iṟaippiṉil kūṭoṉṟu kaṭṭum
kūṭṭai nī kalait tālatu tiṭṭum!
ittaṉaic ciṟiya ciṭṭu!

malli piḷantatu pōṉṟataṉ kaṇṇai
vaḷaittup pārtta ḷāviṭum viṇṇai!
kollaiyil taṉ peṭṭai aṇṭaiyil cellum
kutittuk koṇṭatu naṉmoḻi collum
ittaṉaic ciṟiya ciṭṭu!
----------

kākkai

kākkai yiṭattiluḷḷa oṟṟumai kaṇṭu -- nī
vāḻkkai naṭattiṉāl naṉmai uṇṭu
kākkai yiṭattiluḷḷa oṟṟumai...

ākkiya cōṟu koñcam cintik kiṭakkum! -- kākkai
aḻaittuttaṉ iṉattoṭu kuntip poṟukkum
kākkai yiṭattiluḷḷa oṟṟumai...

kākkaiyai orupaiyaṉ koṉṟu viṭṭatāl --ataik
kākkaikaḷ attaṉaiyum kaṇṭu viṭṭatāl
kūkkural iṭṭapaṭi kunti varuntum! -- ataik
koṉṟapaiyaṉ kaṇṭutaṉ neñcu varuntum
kākkai yiṭattiluḷḷa oṟṟumai...

varicaiyil kuntiyantak kākkaikaḷ elām -- nalla
varicai keṭṭamakkaḷiṉ vāḻkkai nilaiyaip
peruṅkēli yāymikavum pēciyirukkum -- ataṉ
piṉpavaikaḷ tattamiṭam nōkkip paṟakkum
kākkai yiṭattiluḷḷa oṟṟumai...
-----------

nāy

eṉṟaṉ nāyiṉ pēr appāy! atu
muṉṟil kākkum cippāy!

oṉṟum ceyyātu viḷaiyāṭum; peruccāḷiyaik
koṉṟu pōṭum; kulaikkum etirāḷiyai;
eṉṟaṉ nāyiṉ pēr appāy...

ataṉ iṉattai atuvē pakaikkum! -- eṉil
atutāṉ mikavum keṭṭa vaḻakkam! -- atu
mutal vaḷarttavaṉ pōeṉṟālum pōkātu;
mūṉṟāṇṭāyiṉum ceytanaṉṟi maṟavātu!
eṉṟaṉ nāyiṉ pēr appāy...

nāy eṉakku nallatōr naṇpaṉ -- atu
nāṉ aḷittatai aṉpuṭaṉ uṇṇum -- eṉ
vāy acaintiṭil muṉṉiṉṟē taṉ vālāṭṭum
varuttiṉālum muṉceyta naṉṟi pārāṭṭum
eṉṟaṉ nāyiṉ pēr appāy...
------------

pūṉai

pūṉai vantatu pūṉai! -- iṉip
pōṉatu tayirp pāṉai!

tēṉiṉ kiṇṇattait tuṭaikkum -- neyyait
tiruṭi uṇṭapiṉ nakkuntaṉ kaiyaip
pūṉai vantatu pūṉai!

paṭṭap pakaltāṉ iruṭṭum -- atu
pāṉai caṭṭiyai uruṭṭum!
ciṭṭuk kuruviyum kōḻiyum iṉṉum
ciṉṉa uyiraiyum vañcittut tiṉṉum
pūṉai vantatu pūṉai!

elikollap pūṉai tōtu -- meytāṉ
eṅkaḷ vīṭṭil eli ētu?
talai teriyāta kuppai iruṭṭaṟai
taṉṉilaṉṟō elikkuṇṭu tiruṭṭaṟai!
pūṉai vantatu pūṉai!
-----------

kāppi

kāppi etaṟkāka neñcē?
kāppi etaṟkāka?

kaiyiṉil cukkuṭaṉ malli irukkaiyil
kāppi etaṟkāka?

tīppaṭṭa meyyum cilirkka iḷippukku
vāyppuṟṟa teṅku vaḷarnta teṉṉāṭṭiṉil
kāppi etaṟkāka?

āṭpaṭṭāy cāti camayaṅkaḷukkē
aṭimai viyantāy āḷvōr kaḷikkap
pūppōṭṭa mēlnāṭṭuc cippam viyantāy
pōtāk kuṟaikkiṅkut tītāy viḷaintiṭṭa
kāppi etaṟkāka?

tirumpiya pakkamel lāmmēl vaḷarntum
civantu tittippaic cumantu vaḷaintum
karumpu viḷaintiṭum innāṭṭu maṇṇum
kacappēṟac ceytiṭum cuvaiyē ilāta
kāppi etaṟkāka?
----------

pukaic curuṭṭu

pukaic curuṭṭāl iḷamai paṟipōkum
pollāṅ kuṇṭākum
pukaic curuṭṭāl!

mukamum utaṭum karintupōkum
muṟukku mīcaiyum erintu pōkum
pukaic curuṭṭāl!

mūccuk karuvikaḷ muṟṟum nōyēṟum -- piḷḷai
muttam tarunē rattil vāy nāṟum
ōyccal oḻivil lātirumal cīṟum -- nal
ūrō uṉṉaic cī eṉṟē kūṟum
pēccuk kiṭaiyil piṭikkac collum
periyār neñcam tuṭikkac collum
pukaic curuṭṭāl!

kācupaṇattāl tīcceyalai vāṅkip -- piṉ
kaiviṭa eṇṇiṉum muṭiyāmal ēṅki
ēcikkoṇṭē viraliṭaiyil tāṅki -- nī
erimalai ākā tirutuṉpam nīṅki
mācillāta centamiḻ nāṭu
vaṟumai nōypeṟa ēṉ ikkēṭu?
pukaic curuṭṭāl!
-----------

2. tamiḻp pakuti

tamiḻ

vāḻviṉil cemmaiyaic ceypavaḷ nīyē!
māṇpukaḷ nīyē eṉ tamiḻt tāyē!
vīḻvārai vīḻātu kāppavaḷ nīyē
vīraṉiṉ vīramum, veṟṟiyum nīyē!

tāḻntiṭu nilaiyiṉil uṉai viṭuppēṉō?
tamiḻaṉen nāḷum talaikuṉi vēṉō?
cūḻntiṉpam nalkiṭum paintamiḻ aṉṉāy
tōṉṟuṭal nīuyir nāṉmaṟap pēṉō?

centamiḻē! uyirē! naṟuntēṉē!
ceyaliṉai mūcciṉai uṉakkaḷittēṉē!
naintā yeṉilnaintu pōkumeṉ vāḻvu
naṉṉilai uṉakkeṉil eṉakkun tāṉē!

muntiya nāḷiṉil aṟivum ilātu
moyttanaṉ maṉitarām putuppuṉal mītu
centāmaraik kāṭu pūttatu pōlē
ceḻittaeṉ tamiḻē oḷiyē vāḻi!
----------

tamiḻp paḷḷu

āṭuvamē paḷḷup pāṭuvamē! -- tamiḻ
āṭciyiṉ māṭciyil kūṭuvamē -- āṭuvamē!

kōṭuyar vēṅkaṭak kuṉṟamutal -- nalla
kumarimaṭṭum tamiḻar kōlaṅ kaṇṭē
nām -- āṭuvamē...

māṉiṭam eṉṉumōr ātippayir -- tamiḻ
makkaḷeṉ ṟēkutit tāṭuvamē!
kāṉiṭai vāḻntiṭṭa maṉitarkkelām -- nalla
katiyiṉaik kāṭṭiṉar tamiḻa reṉṟē
nām -- āṭuvamē...

mūlameṉṟē collal mut tamiḻām -- puvi
mūrkkam tavirttatum ap puttamutām!
ñālamelām tamiḻ, tamiḻarkaḷē -- puvi
nām eṉavē kutit tāṭuvamē!
nām -- āṭuvamē...

vāṉiṭai mitantiṭum teṉṟalilē -- maṇi
māṭaṅkaḷ kūṭaṅkaḷ mītiṉilē,
tēṉiṭai ūṟiya cempavaḻa -- itaḻc
cēyiḻai yāroṭum āṭuvamē!
nām -- āṭuvamē...

kavitaikaḷ, kāviyam, uyarkalaikaḷ -- uḷam
kavarntiṭum ciṟpamum ciṟantaṉavām
kuvikiṉṟa poṉporuḷ cennelelām -- iṅkuk
kuṟaiyila vām eṉ ṟāṭuvamē!
nām -- āṭuvamē...
-----------

neñcukku nīti

cūtum vātum niṟainta pūtalamītu nallār
ōtumvaḻi naṭantāl yātum tuyaramillai
ētum cantēkam uḷatō -- neñcē itil
tītu ciṟitum uḷatō?

cāti camayakkaṭai vītiyiṉ appāloru
cōti aṟiviṟ cari nīti viḷaṅkum ataik
kātiṉil tiṉam kēṭpāy -- neñcē inta
mētiṉi taṉai mīṭpāy!

kūḻumillātu nāṭkaḷ ēḻumpacit tuṉpamē
cūḻumpaṭiyē piṟar tāḻumnilai tavirkka
vāḻum muṟaimai colvār -- neñcē nallār
pāḻum iruḷaik kolvār!

mēḻi uḻavaṉ pāṭṭum, kōḻiyiṉ ārppum kēṭṭāy
āḻiyiṟ katirēṟum nāḻikai yāyiṟṟē
vāḻiya maṉappāvāy -- aṟiñar kāṭṭum
ūḻiyam ceyap pōvāy!
---------

tamiḻar muracu

uyarveṉṟu koṭṭuka muracē -- nalla
uṇmait tamiḻarkaḷ vāḻvu!
ayarvillai accamiṅ killai -- puvi
āḷap piṟantavaṉ tamiḻaṉ.
uyarveṉṟu koṭṭuka muracē!

ayal eṉṟu koṭṭuka muracē!-- uṟa
vāṉa tirāviṭar allār!
tuyar ceyya eṇṇiṭum pakaivar -- tiṟam
tūḷ eṉṟu koṭṭuka muracē!
uyarveṉṟu koṭṭuka muracē!

aṟivuḷḷa tirāviṭar nāṭṭil -- caṟṟum
āṇmai yillātavar vantu
namarpaci koḷḷa namcōṟṟai -- uṇṇa
nākkaik kuḻaippa tuṇarntōm.
uyarveṉṟu koṭṭuka muracē!

tamiḻnāṭu tamiḻaruk keṉṟē -- intac
cakattil muḻakkiṭu muracē!
namaiveṉṟa nāṭṭiṉar illai -- itai
nāṟṟicai muṟṟum muḻakku!
uyarveṉṟu koṭṭuka muracē!
-----------

eḻucci

tamiḻaṉē itu kēḷāy -- uṉpāl
cāṟṟa niṉaittēṉ pala nāḷāy!

kamaḻum uṉ tamiḻiṉai uyireṉa ōmpu
kāṇum piṟa moḻika ḷōveṟum vēmpu!
namaiyelām vaṭamoḻi tūkkiṭum tāmpu
namuri maitaṉaik kaṭittatap pāmpu!
tamiḻaṉē itu kēḷāy

taṉittiyaṅ kumtaṉmai tamiḻiṉuk kuṇṭu;
tamiḻē ñālattil tāymoḻi paṇṭu!
kaṉiccāṟu pōṟpala nūlelām kaṇṭu
kāttatum aḷittatum tamiḻceyta toṇṭu.
tamiḻaṉē itu kēḷāy

vañcakar vantavar tamiḻāṟ ceḻittār
vāḻviṉil uyarntapiṉ tamiḻaiyē paḻittār
namceyal oḻukkaṅkaḷ paṟpala aḻittār
nāmuṇarntōm; innāḷ avarañci viḻittār.
tamiḻaṉē itu kēḷāy
------------

ennāḷ?

anta vāḻvutāṉ entanāḷ varum?
anta vāḻvutāṉ

inta mānilam muḻutāṇ ṭiruntār
iṇaiyiṉṟi vāḻntār tamiḻnāṭṭu vēntar
anta vāḻvutāṉ entanāḷ varum?

oli eṉpatellām centamiḻ muḻakkam;
oḷi eṉpatellām tamiḻk kalaikaḷām!
puli, vil, kayal koṭi mūṉṟiṉāl
putu vāṉameṅkum eḻil mēviṭum
anta vāḻvutāṉ entanāḷ varum?

kuṟaivaṟṟa celvam, vāḻvil iṉpavāḻvu
koṇṭa tamiḻaṉuḷḷam kaṇṭa tamiḻicai.
piṟa māntarkkum uyi rāṉatē
peṟalāṉa pēṟu ciṟi tallavē!
anta vāḻvutāṉ entanāḷ varum?
---------

pāṇṭiyaṉmēṟ kātal

pāṇṭiyaṉ eṉ collait tāṇṭip pōṉāṇṭi,
pāṇṭiyaṉ eṉ collai...

īṇṭu mayalilnāṉ tūṇṭilil mīṉāy
māṇṭiṭa viṭuttē vēṇṭiṭa vēṇṭiṭa,
pāṇṭiyaṉ eṉ collai...

tamiḻicaip pēccum, ceṅkōlōccum;
taṭakkai vīccum, kātalaip pāyccum,
imaippiṉil ōṭi avaṉait tēṭi
eṉṉakam nāṭi vāṭipōṭi
pāṇṭiyaṉ eṉ collai...

pirintiṭum pōtu neñcu poṟātu;
varumpōtu pēcā tirukka oṇṇātu
erintiṭum ciṉattil etirvaru vāṉēl
eṉṉuyir tāviṭum aṉṉavaṉ mēl
pāṇṭiyaṉ eṉ collai...
---------

tamiḻaṉ

tāyiṉmēl āṇai! tantaimēl āṇai!
tamiḻakamēl āṇai!
tūyaeṉ tamiḻmēl āṇaiyiṭṭē nāṉ
tōḻarē uraikkiṉṟēṉ:

nāyiṉum kīḻāyc centamiḻ nāṭṭār
nalivatai nāṉ kaṇṭum,
ōyutal iṉṟi avar nalam eṇṇi
uḻaittiṭa nāṉ tavaṟēṉ.

tamiḻariṉ mēṉmaiyai ikaḻntava ṉaieṉ
tāytaṭut tālum viṭēṉ!
emainattu vāyeṉa etirikaḷ kōṭi
iṭṭaḻait tālum toṭēṉ!

"tamakkoru tīmai" eṉṟu naṟṟamiḻar
eṉaiaḻaittiṭil tāvi
imaippiṉil ōṭit tarakkaṭavēṉ nāṉ
iṉitām eṉ āvi!

māṉamoṉṟē nal vāḻveṉak koṇṭu
vāḻntaeṉ maṟa vēntar
pūṉaikaḷ allar; avarvaḻi vantōr
pulinikar tamiḻ māntar!

āṉaeṉ tamiḻar āṭciyai niṟuva
allalkaḷ variṉ ēṟpēṉ!
ūṉuṭal kēṭpiṉum centamiḻ nāṭṭuk
kuvappuṭaṉ nāṉ cērppēṉ!
----------

iṉpat tamiḻ

iṉpan taruntamiḻil aṉpu piṟantatuṇṭu;
tuṉpam iṉiyu muṇṭō
col col col pakaiyē!
muṉpu turuppiṭitti runta paṭaikkalamām
muttamiḻ oḷi aṟintu
cel cel cel pakaiyē!
iṉpan taruntamiḻil...

teḷḷu tamiḻilicait tēṉaip piḻinteṭuttut
tiṉṉum tamiḻ maṟavar
yām yām yām pakaiyē!
tuḷḷum pakaimuṭittuk kūttiṭuvōm tamiḻar
koḷkai niṟaiva ṭaintu
pōm pōm pōm pakaiyē!
iṉpan taruntamiḻil...
-----------

ulakiṉ nōkkam

uvakai uvakai ulakattāyiṉ kūttu! -- vantu
kuviyutaṭā neñcil
uvakai uvakai!

evaiyum taṉṉuḷ ākkiya peruveḷi
eṅkum aṭaṭē tāyiṉ pēroḷi!
uvakai uvakai!

aviḻum kūntal vāṉak karumukilāy -- iṭaiyiṉiṉ
ṟalaiyum pūntukil peruveḷi eṅkum pōm
tavaḻap putunakai miṉṉit tulaṅkum
tāyniṉ ṟāṭiya aṭiiṭi muḻaṅkum
uvakai uvakai!

toṭunīḷ vāṉap peruvil orukaiyil -- perumpuṟam
tūḷā kiṭavaru katirvēl orukaiyil
aṭunīḷ viḻiyiṟ kaṉalaip perukki
āṭum tiṟalkaṇ ṭōṭum pakaitāṉ
uvakai uvakai!

akaloḷi viḷakku nilaviṉil avaḷāṭum -- āṭiniṉ
ṟantami ḻiṉpat teṉpāṅkiṟ pāṭum
tukaḷaṟu viṇmīṉ tuḷikaḷ paṟakkat
tuṭiiṭai neḷiyum tuṇaiviḻi ulavum
uvakai uvakai!

aṟivē uyirāy atuvē avaḷāki -- maṟṟuḷa
aṟameṉpa velām aḻiyum eṉavōtik
kuṟiyum ceyalum oṉṟāy iyalak
kūttāṭun tāy pārttiṭu tōṟum
uvakai uvakai!

maṭamaip pakaimaiyum cākap piṉvarumōr --koṭitām
vaṟumait tīyum alaṟip puṟamēka
aṭimait taṉamē tukaḷ tukaḷāka
āṭun tāyavaḷ nāḷum vāḻiya!
uvakai uvakai!
--------

tamiḻ nāṭu

cēraṉ ceṅkuṭṭu vaṉpiṟanta
vīram ceṟinta nāṭitaṉṟō?
cēraṉ ceṅkuṭṭuvaṉ...

pārōr pukaḻ tamiḻc cēyē
pakai yañciṭum tīyē
nēril uṉṟaṉ nilaiyai nīyē
niṉaintu pārp pāyē.
cēraṉ ceṅkuṭṭuvaṉ...

paṇṭi runta tamiḻar mēṉmai
paḻutāka muḻu tumē
kaṇṭi runtum kukaiyiṟ pulipōl
kaṇṇu ṟakkam ēṉō?
cēraṉ ceṅkuṭṭuvaṉ...
----------

tamiḻ

veṇṇi lāvum vāṉum pōlē
vīraṉumkūr vāḷum pōlē
veṇṇilāvum vāṉum pōlē!

vaṇṇap pūvum maṇamum pōlē
makara yāḻum icaiyum pōlē
kaṇṇum oḷiyum pōlē eṉatu
kaṉṉal tamiḻum nāṉum allavō?
veṇṇilāvum vāṉum pōlē!

vaiyakamē uyyu māṟu
vāytta tamiḻ eṉarum pēṟu!
tuyyatāṉa caṅka meṉṉum
toṭṭilil vaḷarnta piḷḷai
(tam) kaiyilē vēlēnti intak
kaṭal ulakāḷ mūvēntar
karut tēntik kāttār; antak
kaṉṉal tamiḻum nāṉum nalla
veṇṇilāvum vāṉum pōlē!
-----------

aṉṟum iṉṟum

paṇṭu tamiḻc caṅkattai
uṇṭu paṇṇiya maṉṉaṉ cīrellām,
viṇṭu pukaḻntu pāṭi
iṉṉum viyakkiṉṟār ip pārellām.

aṇṭum pulavark kellām
annāḷ maṉṉar koṭutta koṭaitāṉē,
taṇṭamiḻ innāḷ maṭṭum
cākāmaikkē aṭippaṭai māṉē!

pulavar niṉaippai yellām
poṉ ṉeḻuttāl patittu nūlākki,
nalam ceytā raṭimāṉē
nam tamiḻvēntar nammai mēlākki!

ilai eṉṟu pulavarkkō
eṭai yiṉṟip poṉtantār mūvēntar,
kalai tantār namak kellām
ataṉāl iṉṟaikku nāmtamiḻ māntar!
-------------

3. peṇkaḷ pakuti

peṟṟōr āval

tuṉpam nērkaiyil yāḻe ṭuttunī
iṉpam cērkkamāṭ ṭāyā? -- emak
kiṉpam cērkkamāṭ ṭāyā? -- nal
laṉpilā neñcil tamiḻil pāṭinī
allal nīkkamāṭ ṭāyā? -- kaṇṇē
allal nīkkamāṭ ṭāyā? tuṉpam...


vaṉpum eḷimaiyum cūḻum nāṭṭilē
vāḻvil uṇarvu cērkka -- em
vāḻvil uṇarvu cērkka -- nī
aṉṟai naṟṟamiḻk kūttiṉ muṟaiyiṉāl
āṭik kāṭṭamāṭ ṭāyā? -- kaṇṇē
āṭik kāṭṭamāṭ ṭāyā? tuṉpam...

aṟami teṉṟumyām maṟami teṉṟumē
aṟiki lāta pōtu -- yām
aṟiki lāta pōtu -- tamiḻ
iṟaiva ṉāriṉtiruk kuṟaḷilē orucol
iyampik kāṭṭamāṭ ṭāyā? -- nī
iyampik kāṭṭamāṭ ṭāyā? tuṉpam...

puṟami teṉṟumnal lakami teṉṟumē
pulavar kaṇṭa nūliṉ -- tamiḻp
pulavar kaṇṭa nūliṉ -- nal
tiṟamai kāṭṭiuṉai īṉṟa emuyirc
celvam ākamāṭ ṭāyā? -- tamiḻc
celvam ākamāṭ ṭāyā?
tuṉpam...
----------

peṇ kalvi

peṇkaḷāl muṉṉēṟak kūṭum -- nam
vaṇ tamiḻ nāṭumen nāṭum!
kaṇkaḷāl vaḻikāṉa muṭivataip pōlē
kālkaḷāl muṉṉēṟa muṭivataip pōlē
peṇkaḷāl muṉṉēṟak kūṭum!

paṭiyāta peṇṇiṉāl tīmai! -- eṉṉa
payaṉviḷaip pāḷanta ūmai?
neṭuntamiḻ nāṭeṉum celvi -- nalla
nilaikāṇa vaittiṭum peṇkaḷiṉ kalvi!
peṇkaḷāl muṉṉēṟak kūṭum!

peṟṟanal tantaitāy mārē -- num
peṇkaḷaik kaṟkavaip pīrē!
iṟṟaināḷ peṇkalvi yālē -- muṉ
ṉēṟavēṇ ṭumvaiya mēlē!
peṇkaḷāl muṉṉēṟak kūṭum!
------------

tantai peṇṇukku

talaivārip pūccūṭi uṉṉaip -- pāṭa
cālaikkup pōeṉṟu coṉṉāḷ uṉ aṉṉai!
cilaipōla ēṉaṅku niṉṟāy? -- nī
cintāta kaṇṇīrai ēṉcintu kiṉṟāy?
vilaipōṭṭu vāṅkavā muṭiyum? -- kalvi
vēḷaitō ṟumkaṟṟu varuvatāl paṭiyum!
malaivāḻai allavō kalvi? -- nī
vāyāra uṇṇuvāy pōeṉ putalvi!

paṭiyāta peṇṇā yiruntāl -- kēli
paṇṇuvār eṉṉaiiv vūrār terintāl!
kaṭikāram ōṭumuṉ ōṭu! -- eṉ
kaṇṇalla? aṇṭaivīṭ ṭuppeṇka ḷōṭu!
kaṭitāy irukkumip pōtu -- kalvi
kaṟṟiṭak kaṟṟiṭat teriyumap pōtu!
kaṭalcūḻnta ittamiḻ nāṭu -- peṇ
kalvipeṇ kalvieṉ kiṉṟataṉ pōṭu!
----------

tāy : veṟṟilai vēṇṭumā?

oruvēḷai alla tiruvēḷai
veṟṟilai pōṭu! --pōṭā
totukkalum nallaēṟ pāṭu!
curantiṭṭa eccilai
vāyiṉil tēkkutal pōlē -- vēṟu
tūymaiyil lācceyal
kaṇṭatil laivaiya mēlē
oruvēḷai...

kariyākumē utaṭu! kōvaik
kaṉiyainī kāppatum tēvai!
teriyāta āṭavar
vāyniṟaiya ecciliṉ cēṟu
tēkkiyē tirivārkaḷ
avarukkum nīitaik kūṟu!
oruvēḷai...

pūvaimār 'nallitaḻai' nalla
puṉṉakai cintiṭum 'pallai'
nāviṉāl yāmcolva tillai -- avai
naṉmaṇat tāmarai! mullai!
pāvaimār vāyiṉil
iyalpāṉa maṇamuṇṭu peṇṇē!
pākkuveṟ ṟilaitaṉai
nīkkalē mikanaṉṟu kaṇṇē!
oruvēḷai...
---------

āṇ peṇ nikar

āṇuyar veṉpatum peṇuyar veṉpatum
nīṇilat teṅkaṇum illai
vāṇikam ceyyalām peṇkaḷ! -- nal
vāṉūrti ōṭṭalām peṇkaḷ!
āṇuyar veṉpatum...

ēṇai acaittalum kūṭum -- atai
yār acait tālumē āṭum!
vīṇai miḻaṟṟalum kūṭum -- atu
melliyiṉ viralukkā vāṭum?
nāṇamum accamum vēṇṭum -- eṉil
āṇukkum peṇṇukkum vēṇṭum.
āṇuyar veṉpatum...

cēyiḻai mārneñca mītu -- nām
cīṟupuli yaikkāṇum pōtu
tīyatōr nilaimaiiṅ kētu? -- nam
teṉṉāṭṭiṉ aṭimainil lātu.
tūyarāyt toṇṭāṟṟa vēṇṭum -- pala
toḻiṟkalvi yuṅkaṟka vēṇṭum.
āṇuyar veṉpatum...
----------

peṇkaḷ kaṭaṉ

mēkalaiyum naṟcilampum pūṇṭu -- peṇṇē
vīḻcciyum cūḻcciyum tāṇṭu!
pōkavillai akampuṟamum, nāliraṇṭum neñcam
pukuntōṟum pukuntōṟum aṟam etiriṟ koñcum
mēkalaiyum naṟcilampum...

tamiḻkāttu nāṭṭiṉaik kāppāy --
peṇṇē
tamiḻariṉ mēṉmaiyaik kāppāy
tamiḻakam nammateṉ
ṟārppāy
taṭaiyiṉaik kāliṉāl tēyppāy!
kamaḻum cōlaiyum, āṟum naṟkuṉṟamum koṇṭāy
tamiḻar marapiṉai uṉṉuyir eṉpataik kaṇṭāy.
mēkalaiyum naṟcilampum...

mūvēntar koṭi kaṇṭa vāṉam -- iṉṟu
muṟṟilum kāṉkilāy
ēṉum
ōōe ṉap pakai
tāṉum
ōṭavē kāt tiṭuka māṉam
kāvelām teṉṟalum pūkkaḷum viḷaiyāṭum nāṭṭil
kataliyum cennelum payaṉaip purintamaṇi vīṭṭil.
mēkalaiyum naṟcilampum...
-----------

accantavir, maṭamai nīkku!

accamum maṭamaiyum illāta peṇkaḷ
aḻakiya tamiḻ nāṭṭiṉ kaṇkaḷ
ucci iruṭṭiṉil pēyvanta tāka
uḷaṟiṉāl accamā? pēy eṉpa tuṇṭā?
accamum maṭamaiyum...

muccantik kāttāṉum uṇṭā? -- itai
muṇumuṇuppatu nēril kaṇṭā?
paccaip puḷukelām meyyāka nampip
palporuḷ iḻappārkaḷ maṭamai virumpi!
accamum maṭamaiyum...

kaḷḷuṇṇum āttāḷum ētu? -- miku
kaṭiyacā rāyamuṉi
ētu?
viḷḷumvai cūritāṉ māriyāt tāḷām;
vēḷaitōṟum paṭaiyal vēṇṭumeṉ pāḷām.
accamum maṭamaiyum...

maṭamaitāṉ accattiṉ vērām -- anta
maṭamaiyāl viḷaivatē pōrām!
maṭamaiyum aṟamunal loḻukkamum vēṇṭum
kalvivēṇ ṭumaṟivu kēḷviyum vēṇṭum.
accamum maṭamaiyum...
-----------

tālāṭṭu

ārārō ārarirō ārārō ārarirō!

cīrōṭu pūttirunta centāmarai mītu
nērōṭi moyttulavu nīlamaṇi vaṇṭutaṉaic
cevvitaḻāl tāṉmūṭum cētipōl uṉviḻiyai
avvimaiyāl mūṭiyē aṉpuṭaiyāy nīyuṟaṅku!

kaṉṉaṅ kaṟēleṉṟu kāṭupaṭṭa mēkattil
miṉṉi veḷippaṭṭa viṇmīṉpōl uṉṟaṉviḻi
ciṉṉa imaiyait tiṟantatēṉ? nīyuṟaṅku!
kaṉṉaliṉ cāṟē kaṉiccāṟē nīyuṟaṅku!

kuttuṇṭa kaṇṇāṭi koṇṭapala vīrarkaḷpōl
tuttikkāy pōlac cuṭarmukattai nīcurukki
ēṉaḻutāy eṉṟaṉ icaippāṭṭē kaṇṇuṟaṅku!
vāṉnaḻuvi vanta vaḷarpiṟaiyē kaṇṇuṟaṅku!

kaṉṉampū rittuk kaṉiyutaṭu miṉutirttuc
ciṉṉaviḻi pūttuc cirittateṉṉa celvamē?
aṉṉaimukam veṇṇilavē āṉālum uṉviḻiyaic
ciṉṉatoru cevvalli ākkāmal nīyuṟaṅku!

neṟṟikku mēlēyuṉ nīlaviḻiyaic celuttik
kaṟṟārpōl eṉṉa karutukiṉṟāy? nīkēṭṭāl
āṉai aṭipōl atiracattaic cuṭṭaṭukkit
tēṉil tuvaitteṭuttut tiṉṉeṉṟu tārēṉō?

koṭṭit tumpaippūk kuvittatupōl uṉṉetiril
piṭṭunaṟu neyyil picaintuvaikka māṭṭēṉā?
kuppaimaṇakkak kuṭitteruvel lām maṇakka
appam nilāppōl aṭukkivaikka māṭṭēṉā?

mīṉvalaicēn tumkayiṟṟai vēynta vaḷaiyampōl
tēṉkuḻaltāṉ nāṉpiḻintu tiṉṉat tārēṉā?
viḻuntupaṭum ceṅkatirai vēl tuḷaittataippōl
uḻuntuvaṭai neyyoḻuka uṇṇeṉṟu tārēṉā?

tāḻaiyiṉ muḷpōṉṟa takucī rakaccampā
āḻa uralil iṭitta avalaik
kotikkuney taṉṉiltāṉ koṭṭip poṟittup
patakkuk korupatakkāyp pākum paruppumiṭṭē

ēlattait tūvi etir vaikkamāṭṭēṉā?
ñālattoḷiyē naviluvatai iṉṉum kēḷ:
cempoṉṉai mēṟpūcit tēṉaic cuḷaiyākkik
kompil paḻuttanaṟuṅ koyyāp paḻamum

cetilaṟuttāl kopparaiyil tēṉniṟainta taippōl
etirttōṉṟum māmpaḻamum iṉpap palāppaḻamum
vēṇṭumeṉṟāl uṉṉetiril mēṉmēṟ kuvintuviṭum.
pāṇṭiyaṉār naṉmarapiṉ paccait tamiḻē!

neruṅka uṟavuṉakku nīṭṭāṇmaik kārar
aṟañciṟanta palkōṭi āṉa tamiḻaruṇṭē!
eṭṭum uṟavōrkaḷ eṇṇaṟu tirāviṭarkaḷ
"veṭṭivā"veṉ ṟuraittāl kaṭṭivarum vīraravar

eṉṉa kuṟaiccal etaṉāl maṉattāṅkal?
muṉṉait tamiḻar muṭipuṉaintu ñālattai
ōrkuṭaikkīḻ āṇṭa uvakai uṉakkuṇṭu!
cēraṉār cōḻaṉār cērntapukaḻ uṉpukaḻē!

ōviyak karaikaṇṭār uṇmaineṟi tāmvakuttār
kāviya ciṟpattil kavitaiyiṉil kaikārar
uṉṉiṉattār eṉṟāl uṉakkiṉṉum vēṇṭuvateṉ?
poṉṉil tulaṅkukiṉṟa puttoḷiyē kaṇṇuṟaṅku!

kaṟcuvarai mōtukiṉṟa kaṭṭittayirā, naṟ
poṟkuṭattil veṇṇeytarum putturukku neyyā,nal
āṉaip pacukkaḷ aḻakāṉa veṇṇilavaip
pōlniṟainta pālaip puḷiyakkoṭṭai tāṉmitakkum

iṉpanaṟum pālā, eṉṉaillai? kaṇṇuṟaṅkāy!
aṉpil viḷaintaeṉ āṟuyirē kaṇṇuṟaṅku!
kāviriyiṉ pātāḷak kāliṉ cilampoliyum
pūviriyap pāṭum putiya tiruppāṭṭum
kēṭṭa uḻavar kiṭukiṭeṉa nallaviḻāk
kūṭṭi makiḻcci kutikoḷḷat tōḷil
aluppai akaṟṟi aḻakuvāṉ vilpōl
kalappai eṭuttuk kaṉaerutai muṉṉaṭattip

pañcam talaikāṭṭap pārāp paṭaimaṉṉar,
neñcam ayarāmal nilattai uḻutiṭuvār.
vittunel vitti viriyum kaḷaiyeṭuttuk
kottunel muṟṟit talaicāynta kōlattai

māṟṟi yaṭittu maṟukōlam ceytanellait
tūṟṟik kuvittut tuṟaitōṟum poṉmalaikaḷ
kōlam puriyum kuḷirnāṭum uṉṉatuvē!
ñālam pukaḻum nakaimuttōy kaṇṇuṟaṅku!

cempuḻukkal pālōṭu poṅkac ceḻuntamiḻar
komputtēṉ peytu kuḷirmuk kaṉiccuḷaiyō
ṭaḷḷūṟa aḷḷi muḻaṅkaiyāl neyyoḻuka
uḷḷanāḷ uṇṇum uyarnāṭum uṉṉatuvē!

kōṭṭuppū nalla koṭippū nilanīrppū
nāṭṭattu vaṇṭellām nallaicai pāyccak
kottum maraṅkotti, tāḷaṅ kuṟittuvarat
tattupuṉal tāvik karaiyil muḻāmuḻakka

miṉṉumpacumai viritaḻaippūm pantalilē
paṉṉum paṭamvirittup paccai mayilāṭuvatum,
piḷḷaik karuṅkuyilō piṉpāṭṭup pāṭuvatum
koḷḷai makiḻccit tamiḻnāṭu koṇṭāynī

kuppaiyelām māṇikkak kōvai, koṭuntūmpiṟ
kappum kaḻuvuṭaiyil kaṇmaṇiyum poṉmaṇiyum!
āṭum kuḷirpuṉalō attaṉaiyum paṉṉīrām!
cūṭāmaṇi varicai tūṇṭāc caraviḷakkām!

eppōtum taṭṭār iḻaikkum maṇiyiḻaiyil
koppoṉṟē kōṭipeṟum koṇṭaippū eṉpeṟumō?
aintāṟu veṇṇilavum āṟēḻu ceṅkatirum
vantālum nāṇum vayirat tirukāṇi

oṉṟukkē vaiyattai oppaṭaikka vēṇṭumeṉil
uṉmārpiṉ toṅkalukku mūṉṟulaku pōtumā?
miṉkāytta vaṇṇam mikumaṇika ḷōṭupacum
poṉkāytta pūṅkoṭiyā rōṭutam kātalarkaḷ

eṇṇa moṉṟākiyē illaṟat tērtaṉṉaik
kaṇṇum karuttum kavarumōr aṉpunakar,
ārumnikar yārkkum aṉaittum caripaṅkeṉ
ṟōrumnakar, nōkki ōṭuntamiḻ nāṭu

niṉnāṭu! celvam niṟaināṭu kaṇṇuṟaṅku
poṉṉāṉa toṭṭilil ippōtu!

muṟṟum.




This page was first put up on January 10, 2001