Project Madurai
Copyright (c) 2001 all Rights Reserved


tiruisappa, tiruppallaNTu (9th thirumurai)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









paṉṉiru tirumuṟaikaḷil oṉṟāṉa
tiruvicaippā, tiruppallāṇṭu
(oṉpatām tirumuṟai)



Etext Preparation, Web version: K. Kalyanasundaram, Lausanne, Switzerland


(c) Project Madurai 1998-2001
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.


(oṉpatām tirumuṟai)
oṉpatām tirumuṟai - tiruvicaippā
1. tirumāḷikaittēvar aruḷiya tiruvicaippā (1=45)
2. cēntaṉār aruḷiya tiruvicaippā (46 =79)
3. karuvūrttēvar aruḷiya tiruvicaippā (80 - 182 )
4. pūnturuttinampi kāṭanampi aruḷiya tiruvicaippā (183=194)
5. kaṇṭarātittar aruḷiya tiruvicaippā (195 - 204)
6. vēṇāṭṭaṭikaḷ aruḷiya tiruvicaippā (205 - 214)
7. tiruvāliyamutaṉār aruḷiya tiruvicaippā (215 - 256)
8. puruṭōttama nampi aruḷiya tiruvicaippā (257 - 278)
9. cētirāyar aruḷiya tiruvicaippā (279 - 288)
10. cēntaṉār aruḷiya tiruppallāṇṭu (289 - 301)

oṉpatām tirumuṟai : tiruvicaippā

1. tirumāḷikaittēvar aruḷiya tiruvicaippā

1. kōyil - oḷi vaḷar viḷakkē

1.
oḷivaḷar viḷakkē uvappilā oṉṟē !
uṇarvucūḻ kaṭantatōr uṇarvē !
teḷivaḷar paḷiṅkiṉ tiraḷmaṇik kuṉṟē !
cittattuḷ tittikkum tēṉē !
aḷivaḷar uḷḷat(tu) āṉantak kaṉiyē !
ampalam āṭaraṅ kāka
veḷivaḷar teyvak kūttukan tāyait
toṇṭaṉēṉ viḷampumā viḷampē. 1

2.
iṭarkeṭut(tu) eṉṉai āṇṭukoṇ(ṭu) eṉṉuḷ
iruṭpiḻampu aṟaeṟin(tu) eḻunta
cuṭarmaṇi viḷakkiṉ uḷḷoḷi viḷaṅkum
tūyanaṟ cōtiyuḷ cōtī !
aṭalviṭaip pākā ! ampalak kūttā !
ayaṉoṭu mālaṟi yāmaip
paṭaroḷip parappip parantuniṉ ṟāyait
toṇṭaṉēṉ paṇiyumā paṇiyē. 2

3.
taṟporuḷ poruḷē ! cacikaṇṭa ! cikaṇṭā !
cāmakaṇṭā ! aṇṭa vāṇā !
naṟperum poruḷāy uraikalantu uṉṉai
eṉṉuṭai nāviṉāl navilvāṉ
aṟpaṉeṉ uḷḷattu aḷavilā uṉṉait
tantapoṉ ampalattu āṭi !
kaṟpamāy ulakāy allaiyā ṉaiyait
toṇṭaṉēṉ karutumā karutē. 3

4.
perumaiyiṟ ciṟumai peṇṇoṭuā ṇāyeṉ
piṟappuiṟappu aṟuttapē roḷiyē !
karumaiyiṉ veḷiyē kayaṟkaṇāḷ imavāṉ
makaḷumai yavaḷkaḷai kaṇṇē !
arumaiyiṉ maṟaināṉ kōlamiṭ ṭāṟṟum
appaṉē ampalattu amutē
orumaiyiṟ palapukku uruviniṉ ṟāyait
toṇṭaṉēṉ uraikkumāṟu uraiyē. 4

5.
kōlamē mēlai vāṉavar kōvē !
kuṇaṅkuṟi iṟantatōr kuṇamē !
kālamē kaṅkai nāyakā eṅkaḷ
kālakā lā! kāma nācā !
ālamē amutuṇṭu ampalam cempoṉ
kōyilkoṇṭu āṭaval lāṉē !
ñālamē tamiyēṉ naṟṟavat tāyait
toṇṭaṉēṉ naṇukumā naṇukē. 5

6.
nīṟaṇi pavaḷak kuṉṟamē ! niṉṟa
neṟṟikkaṇ uṭaiyatōr neruppē !
vēṟaṇi puvaṉa pōkamē yōka
veḷḷamē mēruvil vīrā !
āṟaṇi caṭaiyem aṟputak kūttā
ampoṉcey ampalat taracē !
ēṟaṇi koṭiyem īcaṉē, uṉṉait
toṇṭaṉēṉ icaiyumāṟu icaiyē. 6

7
taṉataṉnal tōḻā caṅkarā ! cūla
pāṇiyē! tāṇuvē civaṉē !
kaṉakanal tūṇē! kaṟpakak koḻuntē
kaṇkaḷmūṉ ṟuṭaiyatōr karumpē !
aṉakaṉē kumara vināyaka caṉaka
ampalattu amaracē karaṉē !
uṉkaḻal iṇaiyeṉ neñciṉuḷ iṉitāt
toṇṭaṉēṉ nukarumā nukarē. 7

8.
tiṟampiya piṟavic civateyva neṟikkē
tikaikkiṉṟēṉ taṉattikai yāmē
niṟampoṉṉum miṉṉum niṟaintacē vaṭikkīḻ
nikaḻvitta nikarilā maṇiyē !
aṟampala tiṟaṅkoṇṭu aruntavarkku aracāy
āliṉkīḻ iruntaam palavā !
puṟañcamaṇ puttar poykaḷkaṇ ṭāyait
toṇṭaṉēṉ puṇarumā puṇarē. 8

9.
takkaṉnal talaiyum eccaṉvaṉ talaiyum
tāmarai nāṉmukaṉ talaiyum
okkaviṇ(ṭu) uruḷa oṇtirup puruvam
neṟittaru ḷiyavurut tiraṉē !
akkaṇi pulittōl āṭaimēl āṭa
āṭampoṉ ṉampalattu āṭum
cokkaṉē ! evarkkum toṭarvari yāyait
toṇṭaṉēṉ toṭarumā toṭarē. 9

10
maṭaṅkalāyk kaṉakaṉ mārpukīṇ ṭāṉukku
aruḷpuri vaḷḷalē ! maruḷār
iṭaṅkoḷmup puramventu aviyavai tikattēr
ēṟiya ēṟucē vakaṉē !
aṭaṅkaval arakkaṉ aruḷtiru varaikkīḻ
aṭarttapoṉ ṉampalat taracē !
viṭaṅkoḷkaṇ ṭattuem viṭaṅkaṉē ! uṉṉait
toṇṭaṉēṉ virumpumā virumpē. 10

11.
maṟaikaḷum amarar kūṭṭamum māṭṭātu
ayaṉtiru māloṭu mayaṅki
muṟaimuṟai muṟaiyiṭ(ṭu) ōrvari yāyai
mūrkkaṉēṉ moḻintapuṉ moḻikaḷ
aṟaikaḻal araṉcīr aṟivilā veṟumaic
ciṟumaiyil poṟukkumam palattuḷ
niṟaitaru karuṇā nilayamē ! uṉṉait
toṇṭaṉēṉ niṉaiyumā niṉaiyē. 11

2. kōyil - uyar koṭiyāṭai

12.
uyarkoṭi yāṭai miṭaipaṭa lattiṉ
ōmatū mappaṭa lattiṉ
peyarneṭu māṭat(tu) akiṟpukaip paṭalam
perukiya perumpaṟṟap puliyūrc
ciyaroḷi maṇikaḷ nirantucēr kaṉakam
niṟaintaciṟ ṟampalak kūttā !
mayarvaṟum amarar makuṭantōy malarccē
vaṭikaḷeṉ maṉattuvait taruḷē. 1

13.
karuvaḷar mēkat takaṭutōy makuṭak
kaṉakamā ḷikaikalan teṅkum
peruvaḷar muttī nāṉmaṟait toḻilcāl
eḻilmiku perumpaṟṟap puliyūrt
tiruvaḷar teyvap pativiti nitiyam
tiraṇṭaciṟ ṟampalak kūttā !
uruvaḷar iṉpac cilampoli alampum
uṉṉaṭik kīḻa(tu)eṉ ṉuyirē. 2

14.
varampiri vāḷai miḷarmiṭuk kamalam
karumpoṭu māntumē tikaḷcēr
parampiri cennel kaḻaṉic ceṅkaḻunīrp
paḻaṉamcūḻ perumpaṟṟap puliyūrc
cirampuṇar muṭivā ṉavaraṭi muṟaiyāl
iṟaiñcuciṟ ṟampalak kūttā
nirantaram muṉivar niṉaitiruk kaṇaikkāl
niṉaintuniṉ(ṟu) oḻintateṉ neñcē. 3

15.
tērmali viḻavil kuḻavoli teruvil
kūttoli ēttoli ottiṉ
pēroli parantu kaṭaloli maliyap
politaru perumpaṟṟap puliyūrc
cīrnila(vu) ilayat tirunaṭat tiyalpil
tiḻantaciṟ ṟampalak kūttā !
vārmali mulaiyāḷ varuṭiya tiraḷmā
maṇikkuṟaṅ(ku) aṭaintateṉ matiyē. 4

16.
niṟaitaḻai vāḻai niḻaṟkoṭi neṭunteṅ(ku)
iḷaṅkamuku uḷaṅkoḷnīḷ palamāp
piṟaitavaḻ poḻilcūḻ kiṭaṅkiṭaip pataṉam
mutumatiṟ perumpaṟṟap puliyūrc
ciṟaikoḷnīrt taraḷat tiraḷkoḷnit tilatta
cempoṟ ciṟṟampalak kūtta !
poṟai yaṇi nitampap puliyataḷ āṭaik
kaccunūl pukuntateṉ pukalē. 5

17.
atumati ituveṉ(ṟu) alantalai nūlkaṟ(ṟu)
aḻaippoḻin(tu) arumaṟai aṟintu
pitumati vaḻiniṉ(ṟu) oḻivilā vēḷvip
periyavar perumpaṟṟap puliyūrc
cetumatic camaṇum tērarum cērāc
celvac ciṟṟampalak kūtta !
matumati veḷḷat tiruvayiṟ(ṟu) unti
vaḷaippuṇ(ṭu)eṉ ṉuḷmakiḻn tatuvē. 6

18.
poruvaraip puyattiṉ mīmicaip pulittōl
poṭiyaṇi pūṇanūl akalam
peruvarai puraitiṇ tōḷuṭaṉ kāṇap
peṟṟavar perumpaṟṟap puliyūrt
tirumaru(vu) utarat tārticai miṭaippa
naṭañceyciṟ ṟampalak kūtta !
urumaru(vu) utarat taṉivaṭam toṭarntu
kiṭanta(tu)eṉ uṇarvuṇarn(tu) uṇarntē. 7

19.
kaṇiyeri viciṟu karamtuṭi viṭavāyk
kaṅkaṇam ceṅkaimaṟ ṟapayam
piṇikeṭa ivaikaṇ(ṭu) araṉperu naṭattiṟ
pirivilār perumpaṟṟap puliyūrt
tiṇimaṇi nīla kaṇṭat(tu)eṉ amutē !
cīrkoḷciṟ ṟampalak kūtta !
aṇimaṇi muṟuval pavaḷavāyc ceyya
cōtiyuḷ aṭaṅkiṟ(ṟu)eṉ aṟivē. 8

20.
tiruneṭu mālin tiraṉayaṉ vāṉōr
tirukkaṭaik kāvaliṉ nerukkip
perumuṭi mōti urumaṇi muṉṟil
piṟaṅkiya perumpaṟṟup puliyūrc
ceruneṭu mēru villaṉmup puramtī
virittaciṟ ṟampalak kūtta !
karuvaṭi kuḻaikkā(tu) amalacceṅ kamala
malarmukam kalanta(tu)eṉ karuttē. 9

21.
ērkoḷkaṟ pakamot(tu) irucilaip puruvam
peruntaṭaṅ kaṇkaḷmūṉ ṟuṭaiyāṉ
pērkaḷā yiramnūrāyiram pitaṟṟum
peṟṟiyōr perumpaṟṟup puliyūrc
cīrkoḷ kok kiṟakum koṉṟaiyum tuṉṟu
ceṉṉic ciṟṟampalak kūtta !
nīrkoḷceñ caṭaivāḻ matiputu mattam
nikaḻntaeṉ cintaiyuḷ niṟaintē. 10

22.
kāmaṉaik kālaṉ takkaṉmik kecceṉ
paṭakkaṭaik kaṇittavaṉ allāp
pēymaṉam piṟinta tavapperun toṇṭar
toṇṭaṉēṉ perumpaṟṟip puliyūrc
cēmanaṟ ṟillai vaṭṭaṅkoṇ(ṭu) āṇṭa
celvacciṟ ṟampalak kūtta !
pūmalar aṭikkīḻp purāṇapū taṅkaḷ
poṟuppareṉ puṉcoliṉ poruḷē. 11


3. kōyil - uṟavākiya yōkam

23.
uṟavā kiyayo kamumpō kamumāy
uyiroḷi eṉṉumeṉ poṉṉorunāḷ
kiṟavā tavarpurañ ceṟṟa koṟṟac
cilaikoṇṭu paṉṟippiṉ ceṉṟuniṉṟa
maṟavā eṉṉum maṇinīr aruvi
makēntira māmalaimēl uṟaiyum
kuṟavā eṉṉum kuṇakkuṉṟē eṉṉum
kulāttillai ampalak kūttaṉaiyē. 1

24.
kāṭāṭu palkaṇam kuḻak kēḻaṟ
kaṭumpiṉ neṭumpakaṟ kāṉnaṭanta
vēṭā ! makēntira veṟpā ! eṉṉum
viṉaiyēṉ maṭantaivim māveruvum
cēṭā eṉṉum celvarmū vāyiram
ceḻuñcoti antaṇar ceṅkaitoḻum
kōṭā eṉṉum kuṇakkuṉṟē eṉṉum
kulāttillai ampalak kūttaṉaiyē. 2

25.
kāṉē varumuraṇ eṉam eyta
kaḷiyār puḷiṉanaṟkā ḷāyeṉṉum
vāṉē taṭavum neṭuṅ kuṭumi
makēntira māmalai mēlirunta
tēṉē eṉṉum teyvavāy moḻiyār
tiruvāḷarmū vāyiravar teyvak
kōṉē eṉṉum kuṇakkuṉṟē eṉṉum
kulāttillai ampalak kūttaṉaiyē. 3

26.
veḷiyēṟu paṉṟip piṉceṉ(ṟu) orunāḷ
vicayaṟ(ku) aruḷceyta vēntē ! eṉṉum
maṟiyēṟu cāral makēn tiramā
malaimēl iruntamarum tē! eṉṉum
neṟiyē! eṉṉum neṟiniṉṟa varkaḷ
niṉaikkiṉṟa nīti vētānta nilaik
kuṟiyē ! eṉṉum kuṇakkuṉṟē ! eṉṉum
kulāttillai ampalak kūttaṉaiyē. 4


27.
ceḻunteṉṟal aṉṟilit tiṅkaḷ kaṅkul
tiraivīrai tīṅkuḻal cēviṉmaṇi
eḻuntiṉṟu eṉmēl pakaiyāṭa vāṭum
eṉainī nalivateṉ ṉēeṉṉum
aḻuntā makēntirat(tu) anta rappuṭ(ku)
aracuk karacē ! amarartaṉik
koḻuntē eṉṉum kuṇakkuṉṟē eṉṉum
kulāttillai ampalak kūttaṉaiyē. 5

28.
vaṇṭār kuḻalumai naṅkai muṉṉē
makēntirac cāral varākat tiṉpiṉ
kaṇṭār kavala villāṭi vēṭar
kaṭinā yuṭaṉkai vaḷaintāy ! eṉṉum
paṇṭāya malarayaṉ takkaṉ eccaṉ
pakalōṉ talaipal pacuṅkaṇ
koṇṭāy eṉṉum kuṇakkuṉṟē ! eṉṉum
kulāttillai ampalak kūttaṉaiyē. 6

29.
kaṭuppāyp paṟaikaṟaṅkak kaṭuveñ cilaiyum
kaṇaiyum kavaṇum kaikkoṇ(ṭu)
uṭuppāy tōlceruppuc curikai
varāka muṉṉōṭi viḷiyuḷaippa
naṭappāy ! makēntira nāta ! nā tāntat(tu)
araiyā eṉpārkku nātāntapatam
koṭuppāy eṉṉum kuṇakkuṉṟē eṉṉum
kulāttillai ampalak kūttaṉaiyē. 7

30.
cēvēntu velkoṭi yāṉē ! eṉṉum
civaṉē ! eṉ cēmattuṇaiyē eṉṉum
māvēntu cāral makēnti rattil
vaḷarnā yakā ! iṅkē vārāy eṉṉum
pūvēnti mūvā yiravar toḻap
pukaḻēntu maṉṟu poliya niṉṟa
kōvē ! eṉṉum kuṇakkuṉṟē ! eṉṉum
kulāttillai ampalak kūttaṉaiyē. 8

31.
taravār puṉamcuṉai tāḻaruvit
taṭamkal luṟaiyum maṭaṅkal amar
maravār poḻileḻil vēṅkai eṅkum
maḻaicūḻ makēntira māmalaimēl
karavā ! eṉṉum cuṭalnīḷ muṭimālayaṉ
intiraṉ mutaltē varkkellām
kuravā eṉṉum kuṇakkuṉṟē eṉṉum
kulāttillai ampalak kūttaṉaiyē. 9

32.
tirunī ṟiṭāvurut tīṇṭēṉ eṉṉum
tirunīṟu meyttiru muṇṭattiṭṭup
perunīla kaṇṭaṉ tiṟaṅkoṇ(ṭu) ivaḷ
pitaṟṟip perunteru vētiriyum
varunīr aruvi makēntirappoṉ
malaiyiṉ malaimaka ḷukkaruḷum
kurunī eṉṉum kuṇakkuṉṟē ! eṉṉum
kulāttillai ampalak kūttaṉaiyē. 10

33.
uṟṟāy eṉṉum uṉṉaiyaṉṟi maṟṟoṉ(ṟu)
uṇarēṉ eṉṉum uṇarvukaḷ kalakkap
peṟṟāya ainteḻuttum pitaṟṟip
piṇitīra veṇṇīṟiṭap peṟṟēṉ eṉṉum
cuṟṟāya cōti makēntiram cūḻa
maṉattiruḷ vāṅkic cūḻāta neñcil
kuṟṟāy ! eṉṉum kuṇakkuṉṟē ! eṉṉum
kulāttillai ampalak kūttaṉaiyē. 11

34.
vēṟāka uḷḷat(tu) uvakai viḷait(tu)
avaṉic civalōka vētaveṉṟi
māṟāta mūvāyira varaiyum eṉaiyum
makiḻntāḷa vallāy ! eṉṉum
āṟār cikara makēntirat(tu) uṉ
aṭiyār piḻaipoṟuppāy mātōr
kūṟāy eṉṉum kuṇakkuṉṟē eṉṉum
kulāttillai ampalak kūttaṉaiyē. 12

4. kōyil - iṇaṅkilā īcaṉ

35.
iṇaṅkilā īcaṉ nēcat(tu) iruntacit tatti ṉēṟku
maṇaṅkoḷcīrt tillai vāṇaṉ maṇaaṭi yārkaḷ vaṇmaik
kuṇaṅkaḷaik kūṟā vīṟil kōṟaivāyp pīṟaṟ piṇṭap
piṇaṅkaḷaik kāṇā kaṇvāy pēcā(tu) ap pēyka ḷōṭē. 1

36.
eṭṭuru viravi eṉṉai āṇṭavaṉ īṇṭu cōti
viṭṭilaṅ(ku) alaṅkal tillai vēntaṉaic cērnti lāta
tuṭṭarait tūrtta vārttait toḻumparaip piḻampu pēcum
piṭṭaraik kāṇā kaṇvāy pēcā(tu) ap pēyka ḷōṭē. 2


37.
aruḷtiraḷ cempoṉ cōti ampalat tāṭukiṉṟa
iruḷtiraḷ kaṇṭat temmāṉ iṉparuk(ku) aṉpu ceyyā
araṭṭarai araṭṭup pēcum aḻukkaraik kaḻukka ḷāya
piraṭṭaraik kāṇā kaṇvāy pēcā(tu) ap pēyka ḷōṭē. 3

38.
tuṇukkeṉa ayaṉum mālum toṭarvarum cuṭarāy ippāl
aṇukkaruk(ku) aṇiya cempoṉ ampalat tāṭik(ku) allāc
ciṇukkaraic cettaṟ kottaic citamparait cīttai ūttaip
piṇukkaraik kāṇā kaṇvāy pēcā(tu) appēyka ḷōṭē. 4

39.
ticaikkumik kulavu cīrttit tillaik kūt(tu) ukantu tīya
nacikkaveṇ ṇīṟa(tu) āṭum namarkaḷai naṇukā nāykaḷ
acikkaā riyaṅkaḷ ōtum ātaraip pēta vātap
picakkaraik kāṇā kaṇvāy pēcā(tu) ap pēyka ḷōṭē. 5

40.
āṭara(vu) āṭa āṭum ampalat(tu) amirtē eṉṉum
cēṭarcē vaṭikaḷ cūṭat tiruvilā uruvi ṉāraic
cāṭaraic cāṭkai mōṭac caḻakkaraip piḻakkap piṭkap
pēṭaraik kāṇā kaṇvāy pēcātu ap pēyka ḷōṭē. 6

41.
urukkieṉ uḷḷat tuḷḷē ūṟalan tēṟal māṟāt
tirukkuṟip(pu) aruḷum tillaic celvaṉpāṟ cellum celvil
arukkarai aḷḷal vāya kaḷḷarai aviyāp pāvap
perukkaraik kāṇā kaṇvāy pēcā(tu)ap pēyka ḷōṭē. 7

42.
cekkarot(tu) iravi nūṟā yirattiraḷ oppām tillaic
cokkaram palavar eṉṉum karutiyaik karuta māṭṭā
ekkaraik kuṇṭa miṇṭa ettaraip putta rātip
pokkaraik kāṇā kaṇvāy pēcātu ap pēyka ḷōṭē. 8

43.
eccaṉait talaiyāk koṇṭu ceṇṭaṭit(tu) iṭapam ēṟi
accaṅkoṇ(ṭu) amarar ōṭa niṉṟaam palavaṟ(ku) allāk
kaccaraik kallāp pollāk kayavaraip pacunūl kaṟkum
piccaraik kāṇā kaṇvāy pēcā(tu) ap pēyka ḷōṭē. 9


44.
viṇṇavar makuṭa kōṭi miṭaintoḷir maṇikaḷ vīcum
aṇṇalam palavaṉ koṟṟa aracaṉuk(ku) ācai uḷḷattu
teṇṇarait teruḷā uḷḷat(tu) iruḷarait tiṭṭai muṭṭaip
peṇṇaraik kāṇā kaṇvāy pēcā(tu) ap pēyka ḷōṭē. 10

45.
ciṟappuṭai aṭiyār tillaic cempoṉam palavaṟ(ku) āḷām
uṟaippuṭai yaṭiyār kīḻkkīḻ uṟaipparcē vaṭinī(ṟu) āṭār
iṟappoṭu piṟappi ṉukkē iṉiyarāy mīṇṭum mīṇṭum
piṟapparaik kāṇā kaṇvāy pēcā(tu) ap pēyka ḷōṭē. 11

tirucciṟṟampalam
-----------------------------

2. cēntaṉār aruḷiya tiruvicaippā

1. tiruvīḻimiḻalai

46.
ēkanā yakaṉai imaiyavark(ku) aracai
eṉṉuyirk(ku) amutiṉai etiril
pōkanā yakaṉaip puyalvaṇaṟ(ku) aruḷip
poṉṉeṭuñ civikaiyā vūrnta
mēkanā yakaṉai mikutiru vīḻi
miḻalaiviṇ ṇiḻiceḻuṅ kōyil
yōkanā yakaṉai aṉṟimaṟ ṟoṉṟum
uṇṭeṉa uṇarkilēṉ yāṉē. 1

47.
kaṟṟavar viḻuṅkum kaṟpakak kaṉiyaik
karaiyilāk karuṇaimā kaṭalai
maṟṟavar aṟiyā māṇikka malaiyai
matippavar maṉamaṇi viḷakkaic
ceṟṟavar puraṅkaḷ ceṟṟaeñ civaṉait
tiruvīḻi miḻalaivīṟ ṟirunta
koṟṟavaṉ taṉṉaik kaṇṭukaṇ(ṭu) uḷḷam
kuḷiraeṉ kaṇkuḷirn taṉavē. 2

48.
maṇṭalattu oḷiyai vilakkiyāṉ nukarnta
maruntaieṉ māṟilā maṇiyaip
paṇṭavar ayaṉmāṟ(ku) aritumāy aṭiyārk(ku)
eḷiyatōr pavaḷamāl varaiyai
viṇṭavar malarvāy vērivār poḻilcūḻ
tiruvīḻi miḻalaiyūr āḷum
koṇṭalaṅ kaṇṭat(tu) emkuru maṇiyaik
kurukaval viṉaikuṟu kāvē. 3

49.
taṉṉaṭi niḻaṟkīḻ eṉṉaiyum takaitta
cacikuvā mavuliyait tāṉē
eṉṉiṭaik kamalam mūṉṟiṉuḷ tōṉṟi
eḻuñceḻuñ cuṭariṉai aruḷcēr
miṉṉeṭuṅ kaṭaluḷ veḷḷattai vīḻi
miḻalaiyuḷ viḷaṅkuveṇ paḷiṅkiṉ
poṉṉaṭik(ku) aṭimai pukkiṉap pōka
viṭuvaṉō pūṇṭukoṇ ṭēṉē. 4

50.
itteyva neṟinaṉ ṟeṉ(ṟu)iruḷ māyap
piṟappā intira cālap
poytteyva neṟināṉ pukāvakai purinta
purāṇacintā maṇi vaitta
meyt teyva neṟināṉ maṟaiyavar vīḻi
miḻalaiviṇ ṇiḻiceḻuṅ kōyil
atteyva neṟiyiṟ civamalā(tu) avamum
aṟivarō aṟivuṭai yōrē. 5

51.
akkaṉā aṉaiya celvamē cintittu
aivarō(ṭu) aḻuntiyāṉ avamē
pukkiṭā vaṇṇam kātteṉai āṇṭa
puṉitaṉai vaṉitaipā kaṉaieṉ
tikkelām kulavum pukaḻttiru vīḻi
miḻalaiyāṉ tiruvaṭi niḻaṟkīḻp
pukkuniṟ pavartam poṉṉaṭik kamalap
poṭiyaṇin(tu) aṭimaipūṇ ṭēṉē. 6

52.
kaṅkainīr ariciṟ karaiyiru maruṅkum
kamaḻpoḻil taḻuviya kaḻaṉit
tiṅkaḷnēr tīṇṭa nīṇṭamā ḷikaicūḻ
māṭanī ṭuyartiru vīḻit
taṅkucīrc celvat teyvattāṉ tōṉṟi
nampiyait taṉperuñ cōti
maṅkaiyōr pākat(tu) eṉṉaru maruntai
varuntināṉ maṟappaṉō? iṉiyē. 7


53.
āyiram kamalam ñāyi(ṟu)ā yirammuk
kaṇmuka karacara ṇattōṉ
pāyiruṅ kaṅkai paṉinilāk karanta
paṭarcaṭai miṉṉupoṉ muṭiyōṉ
vēyirun tōḷi umaimaṇa vāḷaṉ
virumpiya miḻalaicūḻ poḻilaip
pōyirun tēyum pōṟṟuvār kaḻalkaḷ
pōṟṟuvār purantarā tikaḷē. 8

54.
eṇṇilpal kōṭi cēvaṭi muṭikaḷ
eṇṇilpal kōṭitiṇ tōḷkaḷ
eṇṇilpal kōṭi tiruvuru nāmam
ērkoḷmuk kaṇmukam iyalpum
eṇṇilpal kōṭi ellaik(ku)ap pālāy
niṉ(ṟu)aiññāṟ(ṟu) antaṇar ēttum
eṇṇilpal kōṭi kuṇattarēr vīḻi
ivarnammai āḷuṭai yārē. 9

55.
takkaṉveṅ katirōṉ calantaraṉ piramaṉ
cantiraṉ intiraṉ eccaṉ
mikkaneñ(cu) arakkaṉ puramkari karuṭaṉ
maṟalivēḷ ivarmikai cekuttōṉ
tikkelām niṟainta pukaḻttiru vīḻi
miḻalaiyāṉ tiruvaṭi niḻaṟkīḻp
pukkirun tavartam poṉṉaṭik kamalap
poṭiyaṇin(tu) aṭimaipūṇ ṭēṉē. 10

56.
uḷaṅkoḷa maturak katirvirit(tu) uyirmēl
aruḷcori tarumumā patiyai
vaḷaṅkiḷar natiyum matiyamum cūṭi
maḻaviṭai mēlvaru vāṉai
viḷaṅkoḷi vīḻi maḻalaivēn tēyeṉ(ṟu)
āntaṉaic cēntaṉtā taiyaiyāṉ
kaḷaṅkoḷa aḻaittāl piḻaikkumō aṭiyēṉ
kaikkoṇṭa kaṉakakaṟ pakamē. 11

57.
pāṭalaṅ kārap paricilkā(cu) aruḷip
paḻuttacen tamiḻmalar cūṭi
nīṭalaṅ kārattu emperu makkaḷ
neñciṉuḷ niṟaintuniṉ ṟāṉai
vēṭalaṅ kārak kōlattiṉ amutait
tiruvīḻi miḻalaiyūr āḷum
kēṭilaṅ kīrttik kaṉakakaṟ pakattaik
keḻumutaṟ(ku) evviṭat tēṉē. 12


2. tiruvāvaṭutuṟai

58.
poyyāta vētiyar cāntaimeyp pukaḻāḷar āyiram pūcurar
meyyē tiruppaṇi ceycīr mikukā virikkarai mēya
aiyā ! tiruvā vaṭutuṟai amutē ! eṉṟuṉṉai aḻaittakkāl
maiyār taṭaṅkaṇ maṭantaik(ku)oṉ(ṟu) aruḷātu oḻivatu mātimaiyē. 1

59.
māti maṇaṅkama ḻumpoḻil maṇimāṭa māḷikai vīticūḻ
cōti matilaṇi cāntaimeyc curuti vitivaḻi yōrtoḻum
āti amarar purāṇaṉām aṇiā vaṭutuṟai nampiniṉṟa
nīti aṟikilaṉ poṉneṭum tiṇtōḷ puṇara niṉaikkumē. 2

60.
niṉaikkum nirantara ṉē !eṉṉum
nilākkōlac ceñcaṭaik kaṅkainīr
naṉaikkum nalaṅkiḷar koṉṟaimēl
nayampēcum naṉṉutal naṅkaimīr !
maṉakkiṉpa veḷḷam malaimakaḷ
maṇavāḷa nampivaṇ cāntaiyūr
taṉakkiṉpaṉ āvaṭu taṇtuṟait
taruṇēntu cēkaraṉ eṉṉumē. 3

61.
taruṇēntu cēkara ṉē !eṉum
taṭampoṉṉit teṉkaraic cāntaiyūrp
poruḷnērnta cintai avartoḻap
pukaḻcelvam malkupoṟ kōyiluḷ
aruḷnērn(tu) amartiru māvaṭu
tuṟaiyāṇṭa āṇṭakai ammāṉē
teruḷnērnta cittam valiyavā
tilaka nutali tiṟattilē. 4

62.
tilaka nutalumai naṅkaikkum
tiruvā vaṭutuṟai nampikkum
kulaka aṭiyavark(ku) eṉṉaiyāṭ
koṭuttāṇṭu koṇṭa kuṇakkaṭal
avatoṉ(ṟu) aṟikiṉṟi vēmeṉum
aṇiyumveṇ ṇī(ṟu)añ ceḻuttalāl
valatoṉ ṟilaḷitaṟ(ku) eṉceykēṉ?
vayalantaṇ cāntaiyar vēntaṉē ! 5



63.
vēntaṉ vaḷaittatu mēruvil
aravunāṇ veṅkaṇai ceṅkaṇmāl
pōnta matilaṇi muppuram
poṭiyāṭa vētap puravittēr
cāntai mutal !ayaṉ cārati
katiyaruḷ eṉṉum it taiyavai
āntaṇ tiruvā vaṭutuṟaiyāṉ
ceykai yāraṟi kiṟpārē? 6

64.
kiṟpōm eṉattakkaṉ vēḷvipuk(ku)
eḻuntō ṭikkeṭṭa attēvarkaḷ
coṟpōlum meyppayaṉ pāvikāḷeṉ
collic collum it tūmoḻi
kaṟpōl maṉamkaṉi vittaeṅ
karuṇāla yāvantiṭāy eṉṟāl
poṟpō peruntiru vāvaṭu
tuṟaiyāḷi pēcā(tu) oḻivatē. 7

65.
oḻivoṉṟi lāvuṇmai vaṇṇamum
uvappilaḷ ūṟiṉpa veḷḷamum
oḻivoṉṟi lāppoṉṉit tīrttamum
muṉikōṭi kōṭiyā mūrttiyum
aḻivoṉṟi lāccelvac cāntaiyūr
aṇiā vaṭutuṟai āṭiṉāḷ
iḻivoṉṟi lāvakai eytiniṉ(ṟu)
iṟumākkum eṉṉiḷa māṉaṉē. 8

66.
māṉēr kalaivaḷaiyum kavarntuḷam
koḷḷai koḷḷavaḻak(ku) uṇṭē !
tēṉē ! amutē !eṉ cittamē !
civalōka nāyakac celvamē !
āṉēa lampuṉaṟ poṉṉi
aṇiyā vaṭutuṟai aṉpartam
kōṉē !niṉ meyyaṭi yārmaṉak
karuttai muṭittiṭuṅ kuṉṟamē ! 9


67.
kuṉṟēnti kōkaṉa kat(tu)ayaṉ
aṟiyā neṟieṉṉaik kūṭṭiṉāy
eṉṟēṅki ēṅki aḻaikkiṉṟāḷ
iḷavalli ellai kaṭantaṉaḷ
aṉṟō lampupu ṉaṟpoṉṉi
aṇiyā vaṭutuṟai āṭiṉāḷ
naṉṟē ivaḷtam paramallaḷ
navalōka nāyakaṉ pālaḷē. 10

68.
pālum amutamum tēṉumāy
āṉantam tantuḷḷē pālippāṉ
pōlumeṉ āruyirp pōkamām
purakāla kāmapu rāntakaṉ
cēlum kayalum tiḷaikkunīrt
tiruvā vaṭutuṟai vēntaṉō(ṭu)
ālum ataṟkē mutalumām
aṟintōm arivaipoy yātatē. 11

3. tiruviṭaikkaḻi

69.
mālumā maṉamtan(tu) eṉkaiyil caṅkam
valviṉāṉ malaimakaḷ matalai
vēlulān tēvar kulamuḻu tāḷum
kumaravēḷ vaḷḷitaṉ maṇāḷaṉ
cēlulāṅ kaḻaṉit tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
vēlulān taṭakkai vēntaṉeṉ cēntaṉ
eṉṉum eṉ melliyal ivaḷē. 1

70.
ivaḷaivā riḷameṉ koṅkaiyīr poṅka
eḻil kavarn tāṉiḷaṅ kāḷai
kavaḷamā karimēl kavaricūḻ kuṭaikkīḻk
kaṉakakkuṉ ṟeṉavarum kaḷvaṉ
tivaḷamā ḷikaicūḻ tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
kuvaḷaimā malarkkaṇ naṅkaiyāṉaikkum
kuḻakaṉnal aḻakaṉnaṅ kōvē. 2

71.
kōviṉaip pavaḷak kuḻamaṇak kōlak
kuḻāṅkaḷ cūḻkōḻivel koṭiyōṉ
kāvalnaṟ cēṉaiyeṉ ṉakkāp pavaṉeṉ
poṉṉai mēkalai kavarvāṉē?
tēviṉnaṟ ṟalaivaṉ tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
tūvinaṟ pīli māmayil ūrum
cuppira maṇṇiyaṉ tāṉē. 3

72.
tāṉavar porutu vāṉavar cēṉai
maṭiyaccūr mārpiṉait taṭintōṉ
māṉamar taṭakkai vaḷḷaltaṉ piḷḷai
maṟainiṟai caṭṭaṟam vaḷarat
tēṉamar poḻilcūḻ tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
kōṉamar kūttaṉ kulaviḷaṅ kaḷiṟeṉ
koṭikkiṭar payappatuṅ kuṇamē ! 4

73.
kuṇamaṇik kuruḷaik kovvaivāy maṭantai
paṭumiṭar kuṟikkoḷā(tu) aḻakō?
maṇamaṇi maṟaiyōr vāṉavar vaiyam
uyyamaṟ(ṟu) aṭiyaṉēṉ vāḻat
tiṇamaṇi māṭat tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
kaṇamaṇi porunīrk kaṅkaitaṉ ciṟuvaṉ
kaṇapati piṉṉiḷaṅ kiḷaiyē. 5

74.
kiḷaiyiḷaṅ cēyak kiritaṉai kīṇṭa
āṇṭakai kēṭilvēṟ celvaṉ
vaḷaiyiḷam piṟaicceñ caṭaiaraṉ matalai
kārniṟa māltiru marukaṉ
tiḷaiyiḷam poḻilcūḻ tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
muḷaiyiḷaṅ kaḷi(ṟu)eṉ moykuḻaṟ ciṟumik(ku)
aruḷuṅkol murukavēḷ parintē. 6

75.
parintaceñ cuṭarō paritiyō miṉṉō
pavaḷattiṉ kuḻaviyō pacumpoṉ
corintacin turamō tūmaṇit tiraḷō
cuntarat(tu) aracitu eṉṉat
terintavai tikarvāḻ tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
varintaveñ cilaikkai maintaṉai añcol
maiyalkoṇ(ṭu) aiyaṟum vakaiyē. 7

76.
vakaimikum acurar māḷavan(tu) uḻiñai
vāṉamar viḷaittatā ḷāḷaṉ
pukaimikum aṉaliṟ parampoṭi paṭutta
poṉmālai villitaṉ putalvaṉ
tikaimiku kīrttit tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
tokaimiku nāmat tavaṉtiru vaṭik(ku)eṉ
tuṭiyiṭai maṭaltoṭaṅ kiṉaḷē. 8

77.
toṭaṅkiṉaḷ maṭaveṉ(ṟu) aṇimuṭit toṅkal
puṟaitaḻ ākilum aruḷāṉ
iṭaṅkoḷak kuṟatti tiṟattilum iṟaivaṉ
maṟattoḻil vārttaiyum uṭaiyaṉ
tiṭaṅkoḷvai tikarvāḻ tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
maṭaṅkalai malarum paṉṉiru nayaṉat(tu)
aṟumukat(tu) amutiṉai maruṇṭē. 9

78.
maruṇṭuṟai kōyil malkunaṉ kuṉṟap
poḻilvaḷar makiḻtirup piṭavūr
veruṇṭamāṉ viḻiyārk(ku) aruḷceyā viṭumē
viṭalaiyē evarkkum mey aṉpar
teruṇṭavai tikarvāḻ tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
kuruṇṭapūṅ kuñcip piṟaiccaṭai muṭimuk
kaṇṇuṭaik kōmaḷak koḻuntē. 10

79.
koḻuntiraḷ vāyār tāymoḻi yākat
tūymoḻi amararkō makaṉaic
ceḻuntiraḷ cōtic ceppuṟaic cēntaṉ
vāyntacol ivaicuvā miyaiyē
ceḻuntiṭam poḻilcūḻ tiruviṭaik kaḻiyil
tirukkurā nīḻaṟkīḻ niṉṟa
eḻuṅkatir oḷiyai ēttuvār kēṭpār
iṭarkeṭum mālulā maṉamē. 122

tirucciṟṟampalam
------------

3. karuvūrttēvar aruḷiya tiruvicaippā


1. kōyil - kaṇam viri

80.
kaṇamviri kuṭumic cemmaṇik kavaināk
kaṟaiyaṇal kaṭcevip pakuvāyp
paṇamviri tuttip poṟikoḷveḷ ḷeyiṟṟup
pāmpaṇi paramartam kōyil
maṇamviri tarutē māmpoḻil moḻuppil
maḻaitavaḻ vaḷariḷam kamukam
tiṇarnirai arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 1

81.
ivvarum piṟavip peḷavanīr nīntum
ēḻaiyēṟ(ku) eṉṉuṭaṉ piṟanta
aivarum pakaiyē yārtuṇai eṉṟāl
añcaleṉ ṟaruḷceyvāṉ kōyil
kaivarum paḻaṉam kuḻaittaceñ cālik
kaṭaiciyar kaḷaitaru nīlam
ceyvaram(pu) arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 2

82.
tāyiṉnēr iraṅkum talaivaō eṉṟum
tamiyaṉēṉ tuṇaivaō eṉṟum
nāyiṉēṉ iruntu pulampiṉāl iraṅki
nalampuri paramartam kōyil
vāyilnēr arumpu maṇimuruk(ku) alara
vaḷariḷam cōlaimān taḷircen
tīyiṉnēr arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 3

83.
tuntupi kuḻalyāḻ montaivāṉ iyampat
toṭarn(tu)iru ṭiyarkaṇam tutippa
nantikai muḻavam mukileṉa muḻaṅka
naṭampuri paramartam kōyil
antiyiṉ maṟaināṉku āraṇam potinta
arumpeṟal maṟaipporuḷ maṟaiyōr
cintaiyil arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 4

84.
kaṇpaṉi arumpak kaikaḷ moṭṭit(tu)eṉ
kaḷaikaṇē! ōlameṉ(ṟu) ōliṭṭu
eṉpelām urukum aṉpartam kūṭṭat(tu)
eṉṉaiyum puṇarppavaṉ kōyil
paṇpala teḷiteṉ pāṭiniṉ ṟāṭap
paṉimalarc cōlaicūḻ moḻuppil
ceṇpakam arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 5

85.
neñciṭar akala akampukun(tu) oṭuṅkum
nilaimaiyō(ṭu) iruḷkiḻit(tu) eḻunta
veñcuṭar cuṭarva pōṉ(ṟu)oḷi tuḷumpum
viricaṭai aṭikaḷtaṅ kōyil
añcuṭar puricai āḻicūḻ vaṭṭat(tu)
akampaṭi maṇinirai paranta
ceñcuṭar arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 6

86.
pūttiraḷ uruvam ceṅkatir viriyāp
puntiyil vantamāl viṭaiyōṉ
tūttiraḷ paḷiṅkil tōṉṟiya tōṟṟam
tōṉṟaniṉ ṟavaṉvaḷar kōyil
nāttiraḷ maṟaiyōrn(tu) ōmakuṇ ṭattu
naṟuneyāl maṟaiyavar vaḷartta
tīttiraḷ arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 7

87.
cīrttatiṇ puvaṉam muḻuvatum ēṉait
ticaikaḷō(ṭu) aṇṭaṅkaḷ aṉaittum
pōrttatam perumai ciṟumaipuk(ku) oṭuṅkum
puṇarppaṭai aṭikaḷtam kōyil
ārttuvan(tu) amarit(tu) amararum piṟarum
alaikaṭal iṭutiraip puṉitat
tīrttanīr arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 8

88.
piṉṉuceñ caṭaiyum piṟaitavaḻ moḻuppum
periyataṅ karuṇaiyum kāṭṭi
aṉṉaitēṉ kalan(tu)iṉ amu(tu)ukan(tu) aḷittāṅ(ku)
aruḷpuri paramartam kōyil
puṉṉaitēṉ coriyum poḻilakam kuṭaintu
poṟivari vaṇṭiṉam pāṭum
teṉṉatēṉ arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 9

89.
umparnā(ṭu) impar viḷaṅkiyāṅ(ku) eṅkum
oḷivaḷar tirumaṇic cuṭarkāṉ(ṟu)
empirāṉ naṭañcey cūḻalaṅ kellām
iruṭ piḻam(pu) aṟaeṟi kōyil
vampulām kōyil kōpuram kūṭam
vaḷarnilai māṭamā ḷikaikaḷ
cempoṉāl arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 10

90.
iruntirait taraḷap paravaicūḻ akalat(tu)
eṇṇilaṅ kaṇṇilpuṉ mākkaḷ
tiruntuyirp paruvat(tu) aṟivuṟu karuvūrt
tuṟaivaḷar tīntamiḻ mālai
poruntaruṅ karuṇaip paramartam kōyil
poḻilakaṅ kuṭaintuvaṇ(ṭu) uṟaṅkac
ceruntiniṉ(ṟu) arumpum perumpaṟṟap puliyūrt
tiruvaḷar tirucciṟṟam palamē. 11

2. tirukkaḷantai ātittēccaram

91.
kalaikaḷtam poruḷum aṟivumāy eṉṉaik
kaṟpiṉiṟ peṟṟeṭut(tu) eṉakkē
mulaikaḷtan(tu) aruḷum tāyiṉum nalla
mukkaṇāṉ uṟaiviṭam pōlum
malaikuṭain taṉaiya neṭunilai māṭa
maruṅkelām maṟaiyavar muṟaiyōt(tu)
alaikaṭal muḻaṅkum antaṇīrk kaḷantai
aṇitikaḻ ātittēc caramē. 1

92.
cantaṉa kaḷapam tutaintanaṉ mēṉit
tavaḷaveṇ poṭimuḻu tāṭum
centaḻal uruvil polintunōk kuṭaiya
tirunutal avarkkiṭam pōlum
intaṉa vilaṅkal eṟipuṉan tīppaṭ(ṭu)
erivatot(tu) eḻunilai māṭam
antaṇar aḻalōm(pu) alaipuṉaṟ kaḷantai
aṇitikaḻ ātittēc caramē. 2

93.
kariyarē iṭantāṉ ceyyarē orupāl
kaḻuttilōr taṉivaṭañ cērtti
murivarē muṉivar tammo(ṭu)āl niḻaṟkīḻ
muṟaiterin(tu) ōruṭam piṉarām
iruvarē mukkaṇ nāṟperun taṭantōḷ
iṟaivarē maṟaikaḷum tēṭa
ariyarē yākil avariṭam kaḷantai
aṇitikaḻ ātittēc caramē. 3

94.
paḻaiyarām toṇṭark(ku) eḷiyarē miṇṭark(ku)
ariyarē pāviyēṉ ceyyum
piḻaiyelām poṟutteṉ piṇipoṟun taruḷāp
piccarē naccarā miḷirum
kuḻaiyarāy vanten kuṭimuḻu tāḷum
kuḻakarē oḻukunīrk kaṅkai
aḻakarē yākil avariṭam kaḷantai
aṇitikaḻ ātittēc caramē. 4

95.
pavaḷamē makuṭam pavaḷamē tiruvāy
pavaḷamē tiruvuṭam(pu) ataṉil
tavaḷamē kaḷapam tavaḷamē purinūl
tavaḷamē muṟuvalā ṭaravam
tuvaḷumē kalaiyum tukilumē orupāl
tuṭiyiṭai iṭamaruṅ(ku) orutti
avaḷumē ākil avariṭam kaḷantai
aṇitikaḻ ātittēc caramē. 5

96.
nīlamē kaṇṭam pavaḷamē tiruvāy
nittilam kiraittilaṅ kiṉavē
pōlumē muṟuval niṟaiyaā ṉantam
poḻiyumē tirumukam oruvar
kōlamē accō aḻakitē eṉṟu
kuḻaivarē kaṇṭavar uṇṭatu
ālamē ākil avariṭaṅ kaḷantai
aṇitikaḻ ātittēc caramē ! 6

97.
tikkaṭā niṉaintu neñciṭin turukum
tiṟattavar puṟattirun(tu) alaca
maikkaṭā aṉaiya eṉṉaiyāḷ virumpi
maṟṟoru piṟaviyiṟ piṟantu
poykkaṭā vaṇṇam kātteṉak(ku) aruḷē
puriyavam vallarē ellē
akkaṭā ākil avariṭam kaḷantai
aṇitikaḻ ātittēc caramē. 7

98.
meyyarē meyyarkku iṭutiru vāṉa
viḷakkarē eḻutukōl vaḷaiyāṇ
maiyarē vaiyam palitirin(tu) uṟaiyum
mayāṉarē uḷaṅkalan tiruntum
yoyyarē poyyark(ku) aṭuttavāṉ paḷiṅkiṉ
poruḷvaḻi iruḷkiḻit teḻunta
aiyarē yākil avariṭaṅ kaḷantai
aṇitikaḻ ātittēc caramē. 8

99.
kumutamē tiruvāy kuvaḷaiyē kaḷamum
kuḻaiyatē irucevi orupāl
vimalamē kalaiyum uṭaiyarē caṭaimēl
miḷirumē poṟivari nākam
kamalamē vataṉam kamalamē nayaṉam
kaṉakamē tiruvaṭi nilainīr
amalamē ākil avariṭam kaḷantai
aṇitikaḻ ātittēc caramē. 9

100.
nīraṇaṅ(ku) akampu kaḻaṉicūḻ kaḷantai
niṟaipukaḻ ātittēc carattu
nāraṇaṉ paravum tiruvaṭi nilaimēl
nalamali kalaipayil karuvūr
āraṇam moḻinta pavaḷavāy karanta
amutamū ṟiyatamiḻ mālai
ēraṇaṅ(ku) irunāṉ(ku) iraṇṭivai vallōr
iruḷkiḻin(tu) eḻuntacin taiyarē. 10

3. tirukkīḻk kōṭṭur maṇiyampalam

101.
taḷiroḷi maṇippūm patañcilam(pu) alampac
caṭaivirit(tu) alaiyeṟi kaṅkait
teḷiroḷi maṇinīrt tivalaimut(tu) arumpit
tirumukam malarntucoṭ(ṭu) aṭṭak
kiḷaroḷi maṇivaṇ(ṭu) aṟaipoḻiṟ paḻaṉam
keḻuvukam palaiceykīḻk kōṭṭur
vaḷaroḷi maṇiyam palattuḷniṉṟāṭum
maintaṉeṉ maṉaṅkalan tāṉē. 1

102.
tuṇṭaveṇ piṟaiyum paṭarcaṭai moḻuppum
kaḻiyamum cūlamum nīla
kaṇṭamum kuḻaiyum pavaḷavāy itaḻum
kaṇṇutal tilakamum kāṭṭik
keṇṭaiyum kayalum ukaḷunīrp paḻaṉam
keḻukavum palaiceykīḻk kōṭṭūr
vaṇṭaṟai maṇiyam palattuḷniṉ ṟāṭum
maintaṉeṉ maṉaṅkalan tāṉē. 2

103.
tirunutal viḻiyum pavaḷavāy itaḻum
tilakamum uṭaiyavaṉ caṭaimēl
puritaru malariṉ tātuniṉ(ṟu) ūtap
pōyvarun tumpikāḷ ! iṅkē
kiritavaḻ mukaliṉ kīḻttavaḻ māṭam
keḻuvukam palaiceykīḻk kōṭṭūr
varutiṟal maṇiyam palavaḷaik kaṇ(ṭu)eṉ
maṉattaiyum koṇṭupō tumiṉē. 3

104.
teḷḷunī ṟavaṉnī(ṟu) eṉṉuṭal virumpum
ceviyavaṉ aṟivunūl kēṭkum
meḷḷavē avaṉpēr viḷampuvāy kaṇkaḷ
vimāṉamēnōkki vev vuyirkkum
kiḷḷaipūm potumpiṟ koñcimām poḻiṟkē
keḻuvukam palaiceykīḻk kōṭṭūr
vaḷḷalē maṇiyam palattuḷniṉ ṟāṭum
maintaṉē !eṉṉumeṉ maṉaṉē. 4

105
tōḻi !yāmceyta toḻileṉ? em perumāṉ
tuṇaimalarc cēvaṭi kāṇpāṉ
ūḻitō ṟūḻi uṇarntuḷaṅ kacintu
nekkunain(tu) uḷaṅkarain(tu) urukum
kēḻalum puḷḷum ākiniṉṟi ruvar
keḻuvukam palaiceykīḻk kōṭṭūr
vāḻiya maṇiyam palavaṉaik kāṇpāṉ
mayaṅkavum māloḻi yōmē. 5

106.
eṉceykōm tōḻi ! tōḻinī tuṇaiyāy
iravupōm pakalvaru mākil
añcalō eṉṉāṉ āḻiyum tiraiyum
alamaru māṟukaṇ(ṭu) ayarvaṉ
kiñcuka maṇivāy arivaiyar teruvil
keḻukavum palaiceykīḻk kōṭṭūr
mañcaṇi maṇiyam palavaō eṉṟu
mayaṅkuvaṉ mālaiyam poḻutē. 6

107.
taḻaitavaḻ moḻuppum tavaḷanīṟ(ṟu) oḷiyum
caṅkamum cakaṭaiyiṉ muḻakkum
kuḻaitavaḻ ceviyum kuḷircaṭait teṇṭum
kuṇṭaiyum kuḻāṅkoṭu tōṉṟum
kiḻaitavaḻ kaṉakam poḻiyanīrp paḻaṉam
keḻukavum palaiceykīḻk kōṭṭūr
maḻaitavaḻ maṇiyam palattuḷniṉ ṟāṭum
maintartam vāḻvupōṉ ṟaṉavē. 7

108.
taṉṉaka maḻalaic cilampoṭu cataṅkai
tamarukam tiruvaṭi tirunīṟu
iṉṉakai maḻalai kaṅkaikōṅ(ku) itaḻi
iḷampiṟai kuḻaivaḷar iḷamāṉ
kiṉṉaram muḻavam maḻalaiyāḻ vīṇai
keḻukavum palaiceykīḻk kōṭṭūr
maṉṉavaṉ maṇiyam palattuḷniṉ ṟāṭum
maintaṉeṉ maṉattuḷvait taṉaṉē. 8

109.
yātunī niṉaiva(tu)? evaraiyām uṭaiyatu?
evarkaḷum yāvaiyum tāṉāyp
pātukai maḻalaic cilampoṭu pukunteṉ
paṉimalark kaṇṇuḷniṉ ṟakalāṉ
kētakai niḻalaik kurukeṉa maruvik
keṇṭaikaḷ veruvukīḻk kōṭṭūr
mātavaṉ maṇiyam palattuḷniṉ ṟāṭum
maintaṉeṉ maṉampukun taṉaṉē. 9

110.
antipōl uruvum antiyiṟ piṟaicēr
aḻakiya caṭaiyumveṇ ṇīṟum
cintaiyāl niṉaiyiṟ cintaiyum kāṇēṉ;
ceyvateṉ? teḷipuṉal alaṅkal
kentiyā vukaḷum koṇṭaipuṇ ṭarīkam
kiḻikkumtaṇ paṇaiceykīḻk kōṭṭūr
vantanāḷ maṇiyam palattuḷniṉ ṟāṭum
maintaṉē aṟiyumeṉ maṉamē. 10

111.
kittiniṉ ṟāṭum arivaiyar teruvil
keḻukavum palaiceykkīḻk kōṭṭūr
mattaṉai maṇiyam palattuḷniṉ ṟāṭum
maintaṉai āraṇam pitaṟṟum
pittaṉēṉ moḻinta maṇineṭu mālai
periyavark(ku) akaliru vicumpil
muttiyām eṉṟē ulakarēttu varēl
mukamalarn(tu) etirkoḷum tiruvē. 11


4. tirumukat talai

112.
puvaṉanā yakaṉē ! akavuyirk(ku) amutē
pūraṇā ! āraṇam poḻiyum
pavaḷavāy maṇiyē ! paṇiceyvārk(ku) iraṅkum
pacupatī ! paṉṉakā paraṇā !
avaṉiñā yiṟupōṉ(ṟu) aruḷpurin(tu) aṭiyēṉ
akattilum mukattalai mūtūrt
tavaḷamā maṇippūṅ kōyilum amarntāy
taṉiyaṉēṉ taṉimainīṅ kutaṟkē. 1

113.
puḻuṅkutī viṉaiyēṉ viṭaikeṭap pukuntu
puṇarporuḷ uṇarvunūl vakaiyāl
vaḻaṅkutēṉ poḻiyum pavaḷavāy mukkaṇ
vaḷaroḷi maṇineṭuṅ kuṉṟē
muḻaṅkutīm puṉalpāyn(tu) iḷavarāl ukaḷum
mukattalai akattamarn(tu) aṭiyēṉ
viḻuṅkutīm kaṉiyāy iṉiyaā ṉanta
veḷḷamāy uḷḷamā yiṉaiyē. 2

114.
kaṉṉekā uḷḷak kaḷvaṉēṉ niṉkaṇ
kacivilēṉ kaṇṇilnīr coriyēṉ
muṉṉakā oḻiyēṉ āyiṉum ceḻunīr
mukattalai akattamarn(tu) uṟaiyum
paṉṉakā paraṇā pavaḷavāy maṇiyē !
pāviyēṉ āviyuḷ pukunta(tu)
eṉṉakā raṇam? nī ēḻaināy aṭiyēṟku
eḷimaiyō perumaiyā vatuvē. 3

115.
kēṭilā meynnūl keḻumiyum ceḻunīrk
kiṭaiyaṉā ruṭaiyaeṉ neñcil
pāṭilā maṇiyē maṇiyumiḻn(tu) oḷirum
paramaṉē ! paṉṉakā paraṇā !
mēṭelām cennel pacuṅkatir viḷaintu
mikattikaḻ mukattalai viḷaintu
nīṭiṉāy eṉiṉum uṭpukun(tu) aṭiyēṉ
neñcelām niṟaintuniṉ ṟāyē ! 4


116.
akkaṉā aṉaiya celvamē cintit(tu)
aivarō(ṭu) eṉṉoṭum viḷainta
ikkalām muḻutum oḻiyavan(tu) uḷpuk(ku)
eṉṉaiāḷ āṇṭanāya kaṉē !
mukkaṇnā yakaṉē muḻutula(ku) iṟaiñca
mukattalai akattamarn(tu) aṭiyēṉ
pakkalā ṉantam iṭaiyaṟā vaṇṇam
paṇṇiṉāy pavaḷavāy moḻintē. 5

117.
puṉalpaṭa uruki maṇṭaḻal vetumpip
pūmpuṉal potintuyir aḷikkum
viṉaipaṭu niṟaipōl niṟaintavē takatteṉ
maṉamneka makiḻntapē roḷiyē
muṉaipaṭu matilmūṉ(ṟu) erittanā yakaṉē !
mukattalai akattamarn(tu) aṭiyēṉ
viṉaipaṭum uṭalnī pukuntuniṉ ṟamaiyāl
viḻumiya vimāṉamā yiṉatē. 6

118.
viriyanīr ālak karumaiyum cāntiṉ
veṇmaiyum cenniṟat toḷiyum
kariyum nīṟāṭum kaṉalum ot toḷirum
kaḻuttilōr taṉivaṭaṅ kaṭṭi
muriyumā ṟellām murintaḻa kiyaiyāy
mukattalai akattamarn tāyaip
piriyumā ṟuḷatē pēykaḷām ceyta
piḻaipoṟut(tu) āṇṭapē roḷiyē. 7

119.
eṉṉaiyuṉ pāta paṅkayam paṇivit(tu)
eṉpelām urukanī eḷivan(tu)
uṉṉaieṉ pālvait(tu) eṅkumeñ ñāṉṟum
oḻivaṟa niṟaintaoṇ cuṭarē !
muṉṉaieṉ pācam muḻuvatum akala
mukattalai akattamarn(tu) eṉakkē
kaṉṉalum pālum tēṉumā ramutum
kaṉiyumāy iṉimaiyāy iṉaiyē. 8

120.
amparā aṉalā; aṉilamē puvinī
ampuvē intuvē iravi
umparāl oṉṟum aṟivoṇā aṇuvāy
oḻivaṟa niṟaintaoṇ cuṭarē
moymparāy nalañcol mūtaṟi vāḷar
mukatta@ai$l akattamarn(tu) eṉakkē
empirāṉāki āṇṭanī mīṇṭē
entaiyum tāyumā yiṉaiyē. 9

121.
mūlamāy muṭivāy muṭivilā mutalāy
mukattavai akattamarn(tu) iṉiya
pālumāy, amutāp paṉṉakā paraṇaṉ
paṉimalart tiruvaṭi iṇaimēl
ālayam pākiṉ aṉaiyacoṟ karuvūr
amutuṟaḻ tīntamiḻ mālai
cīlamāp pāṭum aṭiyavar ellām
civapatam kuṟukiniṉ ṟārē.

5. tirailōkkiya cuntaram

122.
nīrōṅki vaḷarkamala nīrporuntān taṉmaiyaṉṟē
ārōṅki mukamalarntāṅ(ku) aruviṉaiyēṉ tiṟammaṟantiṉ(ṟu)
ūrōṅkum paḻipārā(tu) uṉpālē viḻuntoḻintēṉ
cīrōṅkum poḻiṟkōṭait tirailōkkiya cuntaraṉē ! 1

123.
naiyāta maṉattiṉaṉai naivippāṉ itteruvē
aiyā !nī ulāppōnta aṉṟumutal iṉṟuvarai
kaiyārat toḻutuaruvi kaṇṇārac corintālum
ceyyāyō? aruḷkōṭait tirailōkkiya cuntaraṉē ! 2

124.
ampaḷiṅku pakalōṉpōl aṭaippaṟṟāy ivaḷmaṉattil
muṉpaḷinta kātalumniṉ mukattōṉṟa viḷaṅkiṟṟāl
vampaḷinta kaṉiyē !eṉ maruntē ! nal vaḷarmukkaṇ
cempaḷiṅkē ! poḻiṟkōṭait tirailōkkiya cuntaraṉē ! 3

125.
maiññiṉṟa kuḻalāḷtaṉ maṉantaravum vaḷaitārātu
iññiṉṟa kōvaṇavaṉ ivaṉceytatu yārceytār?
meyññiṉṟa tamarkkellām meyññiṟkum paṇpiṉaṟu
ceyññaṉṟi yilaṉkōṭait tirailōkkiya cuntaraṉē. 4

126
nīvārā(tu) oḻintālum niṉpālē viḻuntēḻai
kōvāta maṇimuttum kuvaḷaimalar corintaṉavāl;
āvā !eṉṟu aruḷ puriyāy amararkaṇam toḻutēttum
tēvā !teṉ poḻiṟkōṭait tirailōkkiya cuntaraṉē. 5

127.
muḻuvatumnī āyiṉum im moykuḻalāḷ meymmuḻutum
paḻuteṉavē niṉaintōrāḷ payilvatumniṉ oru nāmam
aḻuvatumniṉ tiṟamniṉaintē atuvaṉṟō peṟumpēṟu
ceḻumatilcūḻ poḻiṟkōṭait tirailōkkiya cuntaraṉē. 6

128.
taṉcōti eḻumēṉit tapaṉiyappūñ cāykkāṭṭāy
uṉcōti eḻilkāṇpāṉ oliṭavum urukkāṭṭāy
tuñcākaṇ ivaḷuṭaiya tuyartīru māṟuraiyāy
ceñcāli vayaṟkōṭait tirailōkkiya cuntaraṉē. 7

129.
arumpētaik(ku) aruḷpuriyā(tu) oḻintāyniṉ avircaṭaimēl
nirampāta piṟaitūvum neruppoṭuniṉ kaiyiliyāḻ
narampālum uyirīrntāy naḷirpuricaik kuḷirvaṉampā
tirampōtu corikōṭait tirailōkkiya cuntaraṉē. 8

130.
āṟāta pēraṉpiṉ avaruḷḷam kuṭikoṇṭu
vēṟākap palarcūḻa vīṟṟirutti atukoṇṭu
vīṟāṭi ivaḷuṉṉaip potunīppāṉ viraintiṉṉam
tēṟāḷteṉ poḻiṟkōṭait tirailōkkiya cuntaraṉē. 9

131.
carintatukil taḷarntaiṭai aviḻntakuḻal iḷanterivai
iruntapari(cu) orunāḷkaṇ(ṭu) iraṅkāem perumāṉē !
murintanaṭai maṭantaiyar tam muḻaṅkoliyum vaḻaṅkoliyum
tiruntuviḻa(vu) aṇikōṭait tirailōkkiya cuntaraṉē. 10

132.
āraṇattēṉ parukiarun tamiḻmālai kamaḻavarum
kāraṇattiṉ nilaipeṟṟa karuvūraṉ tamiḻmālai
pūraṇattāl īraintum pōṟṟicaippār kāntāram
cīraṇaitta poḻiṟkōṭait tirailōkkiya cuntaraṉē. 11

6. kaṅkaikoṇṭa cōḷēccaram

133.
aṉṉamāy vicumpu paṟantayaṉ tēṭa
aṅṅaṉē periyanī ciṟiya
eṉṉaiyāḷ virumpi eṉmaṉam pukunta
eḷimaiyai eṉṟumnāṉ maṟakkēṉ
muṉṉammāl aṟiyā oruvaṉām iruvā
mukkaṇā nāṟperun taṭantōḷ
kaṉṉalē tēṉē amutamē kaṅkai
koṇṭacō ḷēccarat tāṉē. 1


134.
uṇṇekiḻn(tu) uṭalam nekkumuk kaṇṇā !
ōlameṉ(ṟu) ōlamiṭ(ṭu) orunāḷ
maṇṇiṉiṉṟu alaṟēṉ vaḻimoḻi mālai
maḻalaiyañ cilampaṭi muṭimēl
paṇṇiniṉ(ṟu) urukēṉ paṇiceyēṉ eṉiṉum
pāviyēṉ āviyuḷ pukunteṉ
kaṇṇiṉiṉṟu akalāṉ eṉkolō kaṅkai
koṇṭacō ḷēccarat tāṉē. 2

135.
aṟputatteyvam itaṉiṉmaṟ ṟuṇṭē
aṉpoṭu taṉṉaiañ ceḻuttiṉ
coṟpatat tuḷvait(tu) uḷḷamaḷ ḷūṟum
toṇṭaruk(ku) eṇṭicaik kaṉakam
paṟpatak kuvaiyum paimpoṉmā ḷikaiyum
pavaḷavā yavarpaṇai mulaiyum
kaṟpakap poḻilum muḻutumām kaṅkai
koṇṭacō ḷēccarat tāṉē. 3

136.
aiyapoṭ ṭiṭṭa aḻakuvāḷ nutalum
aḻakiya viḻiyumveṇṇīṟum
caivamviṭ ṭiṭṭa caṭaikaḷum caṭaimēl
taraṅkamum cataṅkaiyum cilampum
moykoḷeṇ tikkum kaṇṭaniṉ toṇṭar
mukamalarntu irukaṇīr arumpak
kaikaḷmoṭ ṭikkum eṉkolō kaṅkai
koṇṭacō ḷēccarat tāṉē ! 4

137.
karutivā ṉavaṉām tiruneṭu mālām
cuntara vicumpiṉin tiraṉām
parutivā ṉavaṉām paṭarcaṭai mukkaṇ
pakavaṉām akauyirkku amutām
erutuvā kaṉaṉām eyilkaḷ mūṉ(ṟu) eritta
ēṟucē vakaṉumām piṉṉum
karutuvār karutum uruvamām kaṅkai
koṇṭacō ḷēccarat tāṉē. 5


138.
aṇṭamōr aṇuvām perumaikoṇ(ṭu) aṇuvōr
aṇṭamām ciṟumaikoṇ(ṭu) aṭiyēṉ
uṇṭavūṇ uṉakkām vakaieṉa tuḷḷam
uḷkalan(tu) ēḻuparañ cōti
koṇṭanāṇ pāmpām peruvarai villil
kuṟukalar puraṅkaḷ mūṉ(ṟu) eritta
kaṇṭaṉē ! nīla kaṇṭaṉē ! kaṅkai
koṇṭacō ḷēccarat tāṉē ! 6

139.
mōtalaip paṭṭa kaṭalvayi(ṟu) utitta
muḻumaṇit tiraḷamu(tu) āṅkē
tāytalaip paṭṭaṅ(ku) urukioṉ ṟāya
taṉmaiyil eṉṉaimuṉ īṉṟa
nītalaip paṭṭāl yāṉum avvakaiyē
nicicarar iruvarōṭu oruvar
kātaliṟ paṭṭa karuṇaiyāy kaṅkai
koṇṭacō ḷēccarat tāṉē. 7

140.
tattaiyaṅ kaṉaiyār taṅkaḷmēl vaitta
tayāvainū ṟāyiraṅ kūṟiṭ(ṭu)
attilaṅ(ku) orukū(ṟu) uṉkaṇvait tavaruk(ku)
amalaru(ku) aḷikkumniṉ perumai
pittaṉeṉ(ṟu) orukāl pēcuva rēṉum
piḻaittavai poṟuttaruḷ ceyyum
kaittalam aṭiyēṉ ceṉṉivaitta kaṅkai
koṇṭacō ḷēccarat tāṉē. 8

141.
paṇṇiya taḻalkāy pālaḷā nīrpōl
pāvamuṉ paṟaintupā laṉaiya
puṇṇiyam piṉceṉ(ṟu) aṟiviṉuk(ku) aṟiyap
pukuntatōr yōkiṉil polintu
nuṇṇiyai eṉiṉum nampaniṉ perumai
nuṉṉiṭai oṭuṅkanī vanteṉ
kaṇṇiṉuḷ maṇiyiṟ kalantaṉai kaṅkai
koṇṭacō ḷēccarat tāṉē. 9

142.
aṅkaikoṇ(ṭu) amarar malarmaḻai poḻiya
aṭiccilampu alampavan(tu) orunāḷ
uṅkaikoṇ ṭaṭiyēṉ ceṉṉivait teṉṉai
uyyakkoṇ ṭaruḷiṉai maruṅkil
koṅkaikoṇ(ṭu) aṉuṅkum koṭiyiṭai kāṇil
koṭiyaḷeṉ(ṟu) avircaṭai muṭimēl
kaṅkaikoṇ ṭirunta kaṭavuḷē ! kaṅkai
koṇṭacō ḷēccarat tāṉē. 10


143.
maṅkaiyō ṭirunta yōkucey vāṉai
vaḷariḷan tiṅkaḷai muṭimēl
kaṅkaiyō(ṭu) aṇiyum kaṭavuḷaik kaṅkai
koṇṭacō ḷēccarat tāṉai
aṅkaiyō ṭēntip palitiri karuvūr
aṟaintacol mālaiyāl āḻic
ceṅkaiyō(ṭu) ulakil aracuvīṟ ṟiruntu
tiḷaippatum civaṉaruṭ kaṭalē. 11

7. tiruppūvaṇam

144.
tiruvaruḷ purintāḷ āṇṭukoṇ ṭiṅṅaṉ
ciṟiyaṉuk(ku) iṉiyatu kāṭṭip
peritaruḷ purintā ṉantamē tarum@i$ṉ
perumaiyiṟ periyatoṉ ṟuḷatē
marutara ciruṅkōṅku akilmaram cāṭi
varaivaḷaṅ kavarntiḻi vaikaip
porutirai maruṅkōṅ(ku) āvaṇa vītip
pūvaṇaṅ kōyilkoṇ ṭāyē. 1

145.
pāmpaṇait tuyiṉṟōṉ ayaṉmutal tēvar
paṉṉeṭuṅ kālamniṟ kāṇpāṉ
ēmpalit tirukka eṉṉuḷam pukunta
eḷimaiyai eṉṟum nāṉ maṟakkēṉ
tēmpuṉaṟ poykai vāḷaivāy maṭuppat
teḷitaru tēṟalpāyn toḻukum
pūmpaṇaic cōlai āvaṇa vītip
pūvaṇaṅ kōyilkoṇ ṭāyē. 2

146.
karaikaṭal oliyil tamarukat(tu) araiyil
kaiyiṉiṟ kaṭṭiya kayiṟṟāl
irutalai orunā iyaṅkavan(tu) orunāḷ
iruntiṭāy eṅkaḷkaṇ mukappē;
viritikaḻ viḻaviṉ piṉcelvōr pāṭal
vēṭkaiyiṉ vīḻntapōtu aviḻnta
puricaṭai tukukkum āvaṇa vītip
pūvaṇaṅ kōyilkoṇ ṭāyē. 3


147.
kaṇṇiyal maṇiyiṉ kuḻalpuk(ku) aṅkē
kalantupuk(ku) oṭuṅkiṉēṟ(ku) aṅṅaṉ
nuṇṇiyai eṉiṉum nampaniṉ perumai
nuṇṇimai iṟantamai aṟivaṉ
maṇṇiyaṉ marapil taṅkiruḷ moḻuppiṉ
vaṇṭiṉam pāṭaniṉ ṟāṭum
puṇṇiya makaḷir āvaṇa vītip
pūvaṇaṅ kōyilkoṇ ṭāyē. 4

148.
kaṭuviṉaip pācak kaṭalkaṭantu aivar
kaḷḷarai meḷḷavē turantuṉ
aṭiyiṉai iraṇṭum aṭaiyumā(ṟu) aṭaintēṉ
aruḷ ceyvāy aruḷceyā toḻivāy
neṭunilai māṭat(tu) iraviruḷ kiḻikka
nilaiviḷak(ku) alakilcā lēkam
puṭaikiṭan(tu) ilaṅkum āvaṇa vītip
pūvaṇaṅ kōyil koṇ ṭāyē. 5

149.
cemmaṉak kiḻavōr aṉputā eṉṟuṉ
cēvaṭi pārttirun(tu) alaca
emmaṉam kuṭikoṇ ṭiruppataṟ(ku) yāṉār
eṉṉuṭai aṭimaitāṉ yātē?
ammaṉam kuḷirnāṭ palikkeḻun taruḷa
arivaiyar aviḻkuḻal karumpu
pommeṉa muralum āvaṇa vītip
pūvaṇaṅ kōyilkoṇ ṭāyē. 6

150.
coṉṉavil muṟaināṉ(ku) āraṇam uṇarāc
cūḻalpuk(ku) oḷittanī iṉṟu
kaṉṉavil maṉatteṉ kaṇvalaip paṭumik
karuṇaiyiṟ periyatoṉ ṟuḷatē
miṉṉavil kaṉaka māḷikai vāytal
viḷaṅkiḷam piṟaitavaḻ māṭam
poṉṉavil puricai āvaṇa vītip
pūvaṇaṅ kōyilkoṇ ṭāyē. 7

151.
pūvaṇaṅ kōyil koṇṭeṉai āṇṭa
puṉitaṉai vaṉitaipā kaḷaiveṇ
kōvaṇaṅ koṇṭu veṇṭalai ēntum
kuḻakaḷai aḻakelām niṟainta
tīvaṇaṉ taṉṉaic ceḻumaṟai teriyum
tikaḻtaru vūraṉēṉ uraitta
pāvaṇat tamiḻkaḷ pattum val lārkaḷ
paramaṉatu uruvamā kuvarē. 8

8. tiruccāṭṭiyakkuṭi

152.
periyavā karuṇai iḷanilā eṟikkum
piṟaitavaḻ caṭaimoḻuppu aviḻntu
cariyumā kaḻiyaṅ kuḻaimiḷirntu irupāl
tāḻntavā kātukaḷ kaṇṭam
kariyavā tāmum ceyyavāy muṟuval
kāṭṭumā cāṭṭiyak kuṭiyār
irukaikūm piṉakaṇ(ṭu) alarntavā mukamēḻ
irukkaiyil iruntaī caṉukkē. 1

153.
pāntaḷpū ṇāram parikalam kapālam
paṭṭavart taṉameru(tu) aṉpar
vārntakaṇ aruvi mañcaṉa cālai
malaimakaḷ makiḻperum tēvi
cāntamum tirunī(ṟu) arumaṟai kītam
caṭaimuṭi cāṭṭiyak kuṭiyār
ēnteḻil itayam kōyilmāḷikaiēḻ
irukkaiyuḷ iruntaī caṉukkē. 2

154.
toḻutupiṉ celva(tu) ayaṉmutaṟ kūṭṭam
toṭarvaṉa maṟaikaḷnāṉ keṉiṉum
kaḻutuṟu karikā(ṭu) uṟaiviṭam pōrvai
kavantikai kariyuri tirintūṇ
taḻalumiḻ aravam kōvaṇam paḷiṅku
cepavaṭam cāṭṭiyak kuṭiyār
iḻutuney corintōm(pu) aḻaloḷi viḷakkēḻ
irukkaiyil irunta īcaṉukkē. 3

155.
patikanāṉ maṟaitum puruvumnā ratarum
parivoṭu pāṭukān tarppar
katiyelām araṅkam piṇaiyal mūvulakil
kaṭiyiruḷ tirunaṭam puriyum
catiyilār katiyil oliceyum kaiyil
tamarukam cāṭṭiyak kuṭiyār
itayamām kamalam kamalavart taṉaiēḻ
irukkaiyil iruntaī caṉukkē. 4

156.
tirumakaṉ murukaṉ tēviyēl umaiyāḷ
tirumakaḷ marumakaṉ tāyām
marumakaṉ mataṉaṉ māmaṉēl imavāṉ
malaiyuṭai araiyartam pāvai
tarumali vaḷaṉām civapuraṉ tōḻaṉ
taṉapati cāṭṭiyak kuṭiyār
irumukam kaḻalmuṉṟu ēḻukait talamēḻ
irukkaiyil iruntaī caṉukkē. 5

157.
aṉalamē ! puṉalē ! aṉilamē ! puvaṉi
amparā ! amparat(tu) aḷikkum
kaṉakamē ! veḷḷik kuṉṟamē eṉṟaṉ
kaḷaikaṇē, kaḷaikaṇmaṟ ṟillāt
taṉiyaṉēṉ uḷḷam kōyilkoṇ ṭaruḷum
caivaṉē cāṭṭiyak kuṭiyārk(ku)
iṉiyatīṅ kaṉiyāy oḻivaṟa niṟaintuēḻ
irukkaiyil iruntavā(ṟu) iyalpē. 6

158.
cempoṉē ! pavaḷak kuṉṟamē ! niṉṟa
ticaimukaṉ mālmutaṟ kūṭṭattu
aṉparā ṉavarkaḷ parukumā ramutē !
attaṉē pittaṉē ṉuṭaiya
campuvē aṇuvē tāṇuvē civaṉē !
caṅkarā cāṭṭiyak kuṭiyārk(ku)
iṉpaṉē ! eṅkum oḻivaṟa niṟaintēḻ
irukkaiyil iruntavā(ṟu) iyampē. 7

159.
ceṅkaṇā pōṟṟi ! ticaimukā pōṟṟi !
civapura nakaruḷvīṟ ṟirunta
aṅkaṇā pōṟṟi ! amaraṉē pōṟṟi !
amararkaḷ talaivaṉē pōṟṟi !
taṅkaḷnāṉ maṟainūl cakalamum kaṟṟōr
cāṭṭiyak kuṭiyirun taruḷum
eṅkaḷnā yakaṉē pōṟṟi ! ēḻ irukkai
iṟaivaṉē ! pōṟṟiyē pōṟṟi ! 8

160.
cittaṉē ! aruḷāy ! ceṅkaṇā ! aruḷāy !
civapura nakaruḷvīṟ ṟirunta
attaṉē ! aruḷāy ! amaraṉē ! aruḷāy !
amararkaḷ atipaṉē ! aruḷāy
tattunīrp paṭukart taṇṭalaic cūḻal
cāṭṭiyak kuṭiyuḷēḻ irukkai
muttaṉē ! aruḷāy ! mutalvaṉē ! aruḷāy !
muṉṉavā tuyarkeṭut(tu) eṉakkē. 9

161
tāṭṭarum paḻaṉap paimpoḻiṟ paṭukart
taṇṭalaic cāṭṭiyak kuṭiyār
īṭṭiya poruḷāy irukkumēḻ irukkai
iruntavaṉ tiruvaṭi malarmēl
kāṭṭiya poruṭkalai payilkaru ūraṉ
kaḻaṟucol mālaiīr aintum
māṭṭiya cintai maintaruk(ku) aṉṟē
vaḷaroḷi viḷaṅkuvā ṉulakē. 10

9. tañcai irācarācēccaram

162.
ulakelām toḻavan(tu) eḻukatirp paruti
oṉṟunū ṟāyira kōṭi
alakelām potinta tiruvuṭam(pu) accō !
aṅṅaṉē aḻakitō, araṇam
palakulām paṭaicey neṭunilai māṭam
paruvarai ñāṅkarveṇ tiṅkaḷ
ilaikulām pataṇat(tu) iñcicūḻ tañcai
irācarā cēccarat(tu) ivarkkē. 1

163,
neṟṟiyiṟ kaṇeṉ kaṇṇilniṉ ṟakalā
neñciṉil añcilam(pu) alaikkum
poṟṟiru vaṭieṉ kuṭimuḻu tāḷap
pukuntaṉa pōntaṉa illai
maṟṟeṉak(ku) uṟavēṉ maṟitirai vaṭavāṟ
ṟiṭupuṉal matikilvāḻ mutalai
ēṟṟinīrk kiṭaṅkil iñcicūḻu tañcai
irācarā cēccarat tivarkkē. 2

164.
caṭaikeḻu makuṭam taṇṇilā viriya
veṇṇilā viritaru taraḷak
kuṭainiḻal viṭaimēṟ koṇṭulāp pōtum
kuṟippeṉō kōṅkiṇar aṉaiya
kuṭaikeḻu nirupar muṭiyoṭu muṭitēyntu
ukkaceñ cuṭarppaṭu kuvaiyōṅ(ku)
iṭaikeḻu māṭattu iñcicūḻ tañcai
irācarā cēccarat tivarkkē. 3

165.
vāḻiyam pōtat(tu) arukupāy viṭaiyam
varicaiyiṉ viḷakkaliṉ aṭutta
cūḻalam paḷiṅkiṉ pācalar ātic
cuṭarviṭu maṇṭalam poliyak
kāḻakil kamaḻum māḷikai makaḷīr
kaṅkulvāy aṅkuli keḻuma
yāḻoli cilampum iñcicūḻ tañcai
irācarā cēccarat tivarkkē. 4

166.
evarummā maṟaikaḷ evaiyum vāṉavarkaḷ
īṭṭamum tāṭṭiruk kamalat
tavarummā lavaṉum aṟivarum perumai
aṭalaḻal umiḻtaḻaṟ piḻampar
uvarimā kaṭaliṉ oliceymā maṟukil
uṟukaḷiṟ(ṟu) araciṉa(tu) īṭṭam
ivarumāl varaicey iñcicūḻ tañcai
irācarā cēccarat tivarkkē. 5

167.
aruḷumā(ṟu) aruḷi āḷumā(ṟu) āḷa
aṭikaḷtam aḻakiya viḻiyum
kuruḷumvār kātum kāṭṭiyāṉ peṟṟa
kuyiliṉai mayalceyva(tu) aḻakō
taraḷavāṉ kuṉṟil taṇnilā oḷiyum
tarukuvāl perukuvāṉ teruvil
iruḷelām kiḻiyum iñcicūḻ tañcai
irācarā cēccarat tivarkkē. 6

168.
taṉipperun tāmē muḻutuṟap piṟappiṉ
taḷiriṟap(pu) ilaiutir(vu) eṉṟāl
niṉaipparun tampālcēṟaliṉ ṟēṉum
neñciṭin(tu) urukuva(tu) eṉṉē
kaṉaipperuṅ kalaṅkal poykaiyaṅ kaḻunīrc
cūḻalmā ḷikaicuṭar vīcum
eṉaipperu maṇañcey iñcicūḻu tañcai
irācarā cēccarat tivarkkē. 7

169.
paṉneṭuṅ kālam paṇiceytu paḻaiyōr
tāmpalar ēmpalit tirukka
eṉneṭuṅ kōyil neñcuvīṟ ṟirunta
eḷimaiyai eṉṟum nāṉ maṟakkēṉ
miṉneṭum puruvat(tu) iḷamayil aṉaiyār
vilaṅkalcey nāṭaka cālai
iṉnaṭam payilum iñcucūḻ tañcai
irācarā cēccarat tivarkkē. 8

170.
maṅkulcūḻ pōtiṉ oḻivaṟa niṟaintu
vañcakar neñcakat(tu) oḷippār
aṅkaḻal cuṭarām avarkkiḷa vēṉal
alarkatir aṉaiyavā ḻiyarō !
poṅkaḻil tirunīṟu aḻipoci vaṉappil
puṉaltuḷum(pu) avircaṭai moḻuppar
eṅkaḷuk(ku) iṉiyar iñcicūḻ tañcai
irācarā cēccarat tivarkkē. 9

171.
taṉiyarēt taṉaiō rāyira varumām
taṉmaiyar eṉvayat tiṉarām
kaṉiyarat tirutīṅ karumparveṇ purinūṟ
kaṭṭiyar aṭṭaār amirtar
puṉitarpoṟ kaḻalarpuri caṭā makuṭar
puṇṇiyar poyyilā meyyark(ku)
iṉiyaret taṉaiyum iñcicūḻ tañcai
irācarā cēccarat tivarkkē. 10

172.
caraḷaman tāra caṇpaka vakuḷa
cantaṉa nantaṉa vaṉattiṉ
iruḷviri moḻuppiṉ iñcicūḻu tañcai
irācarā cēccarat tivarai
arumaruntu arunti allaltīr karuvūr
aṟaintacol mālaiī raintiṉ
poruḷmarun(tu) uṭaiyōr civapatam eṉṉum
poṉneṭuṅ kuṉṟuṭai yōrē. 11

10. tiruviṭaimarutūr

173.
veyyaceñ cōti maṇṭalam poliya
vīṅkaruḷ naṭunalyā mattōr
paiyacem pāntaḷ parumaṇi umiḻntu
pāviyēṉ kātalcey kātil
aiyacem poṟṟōṭ(ṭu) avircaṭaimoḻuppiṉ
aḻivaḻa kiyatiru nīṟṟu
maiya ceṅ kaṇṭat(tu) aṇṭavā ṉavarkōṉ
maruviṭam tiruviṭai marutē. 1

174.
intira lōka muḻuvatum paṇikēṭ(ṭu)
iṇaiyaṭi toḻuteḻat tāmpōy
aintalai nākam mēkalai araiyā
akantoṟum palitiri aṭikaḷ
tantiri vīṇai kītamum pāṭac
cātikiṉ ṉaraṅkalan(tu) olippa
mantira kītam tīṅkuḻal eṅkum
maruviṭam tiruviṭai marutē. 2

175.
paṉipaṭu matiyam payilkoḻun taṉṉa
pallavam valliyeṉ(ṟu) iṅṅaṉ
viṉaipaṭu kaṉakam pōlayā vaiyumāy
vīṅkula(ku) oḻivaṟa niṟaintu
tuṉipaṭu kalavi malaimakaḷ uṭaṉāyt
tūkkiruḷ naṭunalyā matteṉ
maṉaṉiṭai aṇuki nuṇikiyuḷ kalantōṉ
maruviṭam tiruviṭaimarutē. 3

176.
aṇiyumiḻ cōti maṇiyuṉuḷ kalantāṅku
aṭiyaṉēṉ uḷkalantu aṭiyēṉ
paṇimakiḻn taruḷum arivaipā kattaṉ
paṭarcaṭai viṭammiṭaṟ(ṟu) aṭikaḷ
tuṇiyumiḻ āṭai araiyilōr āṭai
kaṭarumiḻ taraataṉ arukē
maṇiyumiḻ nākam aṇiyumiḻn(tu) imaippa
maruviṭam tiruviṭaimarutē. 4

177.
pantamum pirivum teriporuṭ paṉuval
paṭivaḻi ceṉṟu ceṉṟēṟic
cintaiyum tāṉum kalantatōr kalavi
teriyiṉum terivuṟā vaṇṇam
entaiyum tāyum yāṉumeṉ ṟiṅṅaṉ
eṇṇilpal lūḻikaḷ uṭaṉāy
vantaṇu kātu nuṇikiyuḷ kalantōṉ
maruviṭam tiruviṭaimarutē. 5

178.
eritaru karikāṭ(ṭu) iṭupiṇam niṇamuṇ(ṭu)
ēppamiṭ(ṭu) ilaṅkakeyiṟ(ṟu) aḻalvāyt
turukaḻal neṭumpēyk kaṇameḻuntāṭum
tūṅkiruḷ naṭunalyā mattē
aruḷpuri muṟuval mukilnilā eṟippa
antipōṉ(ṟu) oḷirtiru mēṉi
variyara(vu) āṭa āṭumem perumāṉ
maruviṭam tiruviṭaimarutē. 6

179.
eḻilaiyāḻ ceykaip pacuṅkalaṉ vicumpiṉ
iṉtuḷi paṭanaṉain(tu) uruki
aḻalaiyām puruvam puṉaloṭum kiṭantāṅku
ātaṉēṉ mātarār kalavit
toḻilaiyāḻ neñcam iṭarpaṭā vaṇṇam
tūṅkiruḷ naṭunalyā mattōr
maḻalaiyāḻ cilampa vantakam pukuntōṉ
maruviṭam tiruviṭai marutē. 7

180.
vaiyavām peṟṟam peṟṟamē(ṟu) uṭaiyār
mātavar kātalvait teṉṉai
veyyavām centīp paṭṭaiṭ ṭikaipōl
viḻumiyōṉ muṉpupiṉ(pu) eṉkō
noyyavā ṟeṉṉa vantuḷvīṟ ṟirunta
nūṟunū ṟāyira kōṭi
maiyavāṅ kaṇṭat(tu) aṇṭavā ṉavarkōṉ
maruviṭam tiruviṭai marutē. 8

181.
kalaṅkalam poykaip puṉaṟṟeḷi viṭattuk
kalantamaṇ ṇiṭaikkiṭan tāṅku
nalam kalan(tu) aṭiyēṉ cintaiyuṭ pukunta
nampaṉē vampaṉē ṉuṭaiya
pulaṅkalan tavaṉē ! eṉṟu niṉ(ṟu) urukip
pulampuvār alampukār aruvi
malaṅkalaṅ kaṇṇiṟ kaṇmaṇi aṉaiyāṉ
maruviṭam tiruviṭaimarutē. 9

182.
oruṅkiruṅ kaṇṇiṉ eṇṇilpuṉ mākkaḷ
uṟaṅkiruḷ naṭunalyā mattōr
karuṅkaṇniṉ(ṟu) imaikkum ceḻuñcuṭar viḷakkam
kalanteṉak kalantuṇar karuvūr
taruṅkarum paṉaiya tīntamiḻ mālai
taṭampoḻil marutayāḻ utippa
varuṅkaruṅ kaṇṭattu aṇṭavā ṉavarkōṉ
maruviṭam tiruviṭaimarutē. 10

tirucciṟṟampalam
-------------------

4. pūnturuttinampi kāṭanampi aruḷiya tiruvicaippā

1. tiruvārur

183.
kaikkuvāṉ muttiṉ carivaḷai peytu
kaḻuttilōr taṉivaṭaṅ kaṭṭi
mukkaṇnā yakarāyp pavaṉipōn(tu) iṅṅaṉ
murivatōr murivumai aḷavum
takkacīrk kaṅkai aḷavumaṉ(ṟu) eṉṉō
tammorup pāṭula kataṉmēl
mikkacīr ārur ātiyāy vīti
viṭaṅkarāy naṭamkulā viṉarē. 1

184.
pattiyāy uṇarvōr aruḷaivāy maṭuttup
parukutō(ṟu) amutamot tavarkkē
tittiyā irukkum tēvarkāḷ ! ivartam
tiruvuru iruntavā pārīr
cattiyāyc civamāy ulakelām paṭaitta
taṉimuḻu mutalumāy ataṟkōr
vittumāy ārur ātiyāy vīti
viṭaṅkarāy naṭamkulā viṉarē. 2

2. kōyil - muttu vayiramaṇi

185.
muttu vayiramaṇi māṇikka mālaikaṇmēl
tottu miḷirvaṉapōl tūṇṭu viḷakkēypp
etticaiyum vāṉavarkaḷ ēttum eḻiltillai
attaṉukkum ampalamē āṭaraṅkam āyiṟṟē. 1

186.
kaṭiyār kaṇampullar kaṇṇappar eṉṟuṉ
aṭiyār amarulakam āḷanī āḷātē
muṭiyāmut tīvēḷvi muvāyi ravaroṭum
kuṭivāḻkkai koṇṭunī kulāvik kūt tāṭiṉaiyē. 2

187.
alliyam pūmpaḻaṉat(tu) āmūrnā vukkaracaic
cella neṟivakutta cēvakaṉē ! teṉtillaik
kollai viṭaiyēṟi kūttā(ṭu) araṅkākac
celvam niṟaintaciṟ ṟampalamē cērntaṉaiyē. 3


188.
empanta valviṉai nōy tīrttiṭ(ṭu) emaiyāḷum
campantaṉ kāḻiyarkōṉ taṉṉaiyum āṭ koṇṭaruḷi
ampantu kaṇṇāḷum tāṉum aṇitillaic
cempoṉcey ampalamē cērntirukkai āyiṟṟē. 4

189.
kaḷaiyā uṭalōṭu cēramāṉ āruraṉ
viḷaiyā matamāṟā veḷḷāṉai mēlkoḷḷa
muḷaiyā maticūṭi mūvā yiravaroṭum
aḷaiyā viḷaiyāṭum ampalamniṉ āṭaraṅkē. 5

190.
akalōka mellām aṭiyavarkaḷ taṟcūḻap
pukalōkam uṇṭeṉṟu pukumiṭamnī tēṭātē
puvalōka neṟipaṭaitta puṇṇiyaṅkaḷ naṇṇiyacīrk
civalōkam āvatuvum tillaic ciṟ ṟampalamē. 6

191.
kaḷakamaṇi māṭam cūḷikaicūḻ māḷikaimēl
aḷakamati nutalār āyiḻaiyār pōṟṟicaippa
oḷikoṇṭa māmaṇikaḷ ōṅkiruḷai āṅkakaṟṟum
teḷikoṇṭa tillaic ciṟ ṟampalamē cērntaṉaiyē. 7

192.
pāṭakamum nūpuramum palcilampum pērntolippac
cūṭakakkai nallār toḻutēttat tollulakil
nāṭakattiṉ kūttai nayiṟṟumalar nāṭōṟum
āṭakattāl mēyntamainta ampalamniṉ āṭaraṅkē. 8

193.
uruvat(tu) eriyuruvāy ūḻitō ṟettaṉaiyum
paravik kiṭantayaṉum mālum paṇintētta
iravikku nērāki ēyntilaṅku māḷikaicūḻn(tu)
aravikkum ampalamē āṭaraṅkam āyiṟṟē. 9

194.
cēṭar uṟaitillaic ciṟṟam palattāṉtaṉ
āṭal atiyacattai āṅkaṟittu pūnturuttik
kāṭaṉ tamiḻ mālai pattum karuttaṟintu
pāṭum ivaivallār paṟṟunilai paṟṟuvarē. 10

tirucciṟṟampalam
---------------------------------

5. kaṇṭarātittar aruḷiya tiruvicaippā

kōyil - miṉṉār uruvam

195.
miṉṉār uruvam mēlviḷaṅka veṇkoṭi māḷi kaicūḻap
poṉṉār kuṉṟam oṉṟu vantu niṉṟatu pōlum eṉṉāt
teṉṉā eṉṟu vaṇṭu pāṭum teṉtillai ampa lattuḷ
eṉṉār amutai eṅkaḷ kōvai eṉṟukol eytuvatē? 1

196.
ōvā muttī añcu vēḷvi āṟaṅka nāṉmaṟaiyōr
āvē paṭuppār anta ṇāḷar ākuti vēṭṭuyar vār
mūvā yiravar taṅka ḷōṭu muṉ araṅ(ku) ēṟiniṉṟa
kōvē uṉṟaṉ kūttuk kāṇak kūṭuva teṉṟu kolō. 2

197.
muttī yāḷar nāṉ maṟaiyar mūvā yira varniṉṉō(ṭu)
ottē vāḻum taṉmai yāḷar ōtiya nāṉmaṟaiyait
tettē yeṉṟu vaṇṭu pāṭum teṉtillai ampalattuḷ
attā uṉṟaṉ āṭal kāṇa aṇaivatum eṉṟukolō? 3

198.
māṉaip puraiyum maṭameṉ nōkki māmalai yāḷōṭum
āṉaiñ cāṭum ceṉṉi mēlōr ampuli cūṭumaraṉ
tēṉaip pālait tillai malku cempoṉiṉ ampalattuk
kōṉai ñāṉak koḻuntu taṉṉaik kūṭuvatu eṉṟukolō? 4

199.
kaḷivāṉ ulakil kaṅkai naṅkai kātalaṉē ! aruḷeṉ(ṟu)
oḷimāl muṉṉē varaṅki ṭakka uṉṉaṭiyārk(ku) aruḷum
teḷivār amutē ! tillai malku cempoṉiṉ ampalattuḷ
oḷivāṉ cuṭarē ! uṉṉai nāyēṉ uṟuvatum eṉṟukolō? 5

200.
pārōr muḻutum vanti ṟaiñcap patañcalik(ku) āṭṭukantāṉ
vārār mulaiyāḷ maṅkai paṅkaṉ māmaṟaiyōr vaṇaṅkac
cīrāṉ malku tillaic cempoṉ ampalat(tu) āṭukiṉṟa
kārār miṭaṟṟeṅ kaṇṭaṉāraik kāṇpatum eṉṟukolō? 6

201.
ilaiyār katirvēl ilaṅkaivēntaṉ irupatu tōḷumiṟa
malaitāṉ eṭutta maṟṟa vaṟku vāḷoṭu nāḷkoṭuttāṉ
cilaiyāl puramūṉ(ṟu) eyta vilvi cempoṉiṉ ampalattuk
kalaiyār maṟipoṉ kaiyi ṉāṉaik kāṇpatum eṉṟukolō? 7

202.
veṅkōl vēntaṉ teṉṉaṉ nāṭum īḻamum koṇṭatiṟal
ceṅkōṟ cōḻaṉ kōḻi vēntaṉ cempiyaṉ poṉṉaṇinta
aṅkōl vaḷaiyār pāṭi yāṭum aṇitillai ampalattuḷ
eṅkōṉ īcaṉ emmi ṟaiyai eṉṟukol eytuvatē. 8

203.
neṭuyā ṉōṭu nāṉ mukaṉum vāṉavarum neruṅki
muṭiyāṉ muṭikaḷ mōti ukka muḻumaṇi yiṉtiraḷai
aṭiyār alaki ṉālti raṭṭum aṇitillai ampalattuk
kaṭiyār koṉṟai mālai yāṉaik kāṇpatum eṉṟukolō? 9

204.
cīrāṉ malku tillaic cempoṉ ampalat tāḻitaṉṉaik
kārār cōlaik kōḻi vēntaṉ tañcaiyar kōṉkalanta
ārā iṉcoṟ kaṇṭarā tittaṉ aruntamiḻ mālai vallār
pērā vulakiṟ perumai yōṭum pēriṉpam eytuvarē. 10

tirucciṟṟampalam
---------------------

6. vēṇāṭṭaṭikaḷ aruḷiya tiruvicaippā

kōyil - tuccāṉa

205.
tuccāṉa ceytiṭiṉum poṟupparaṉṟē āḷukappār
kaiccālum ciṟukatali i@ai$vēmpum kaṟikoḷvār
eccārvum illāmai nīyaṟintum eṉatupaṇi
naccāykāṇ; tiruttillai naṭampayilum nampāṉē! 1

206.
tampāṉai cāyppaṟṟūr eṉṉum mutucollum
empōlvārk(ku) illāmai eṉṉaḷavē aṟintoḻintēṉ
vampāṉār paṇiukatti vaḻipaṭiyēṉ toḻiliṟaiyum
nampāykāṇ tiruttillai naṭampayilum nampāṉē ! 2

207.
pociyātō kīḻkkompu niṟaikuḷameṉ ṟatupōlat
ticainōkkip pēḻkaṇittuc civaperumāṉ ōeṉiṉum
icaiyāṉāl eṉtiṟattum eraṉayuṭaiyāḷ uraiyāṭāḷ
nacaiyāṉēṉ tiruttillai naṭampayilum nampāṉē ! 3



208.
āyāta camayaṅkaḷ avaravarkaḷ muṉpeṉṉai
nōyōṭu piṇinaliya irukkiṉṟa ataṉālē
pēyāvit toḻumpaṉaittum pirāṉikaḻum eṉpittāy
nāyēṉait tiruttillai naṭampayilum nampāṉē. 4

209.
niṉṟuniṉain(tu) iruntukiṭantu eḻuntutoḻum toḻumpaṉēṉ
oṉṟiyoru kālniṉaiyā(tu) iruntālum irukkavoṭṭāy
kaṉṟupiri kaṟṟāppōl kataṟuvitti varavunillāy
naṉṟituvō? tiruttillai naṭampayilum nampāṉē. 5

210.
paṭumatamum miṭavayiṟum uṭaiyakaḷi ṟuṭaiyapirāṉ
aṭiyaṟiya uṇarttuvatum akattiyaṉuk(ku) ottaṉṟē
iṭuvatupul ōrerutuk(ku) oṉṟiṉukku vaiyiṭutal
naṭuituvō tiruttillai naṭampayilum nampāṉē. 6

211.
maṇṇōṭu viṇṇaḷavum maṉitaroṭu vāṉavarkkum
kaṇṇāvāy kaṇṇākā(tu) oḻitalumnāṉ mikakkalaṅki
aṇṇāvō eṉṟaṇṇān(tu) alamantu viḷittālum
naṇṇāyāl tiruttillai naṭampayilum nampāṉē. 7

212.
vāṭāvāy nāppitaṟṟi uṉainiṉaintu neñcuruki
vīṭāñcey kuṟṟēval eṟṟēmaṟ ṟitupoyyil
kūṭāmē kaivantu kuṟukumā(ṟu) yāṉuṉṉai
nāṭāyāl tiruttillai naṭampayilum nampāṉē. 8

213.
vāḷāmāl ayaṉvīḻntu kāṇpariya māṇpitaṉait
tōḷārak kaiyārat tuṇaiyārat toḻutālum
āḷōnī uṭaiyatuvum aṭiyēṉuṉ tāḷcērum
nāḷētō tiruttillai naṭampayilum nampāṉē. 9

214.
pāvārnta tamiḻmālai pattaraṭit toṇṭaṉeṭut(tu)
ōvātē aḻaikkiṉṟāṉ eṉṟaruḷiṉ naṉṟumikat
tēvēteṉ tiruttillaik kūttāṭi nāyaṭiyēṉ
cāvāyum niṉaikkāṇṭal iṉiyuṉakku taṭupparitē. 10

tirucciṟṟampalam
---------------------------

7. tiruvāliyamutaṉār aruḷiya tiruvicaippā

1. kōyil - pātāti kēcam

215.
maiyal mātoru kūṟaṉ mālviṭai yēṟi māṉmaṟi yēntiyataṭam
kaiyaṉ kārpurai yumkaṟaik kaṇṭaṉ kaṉalmaḻuvāṉ
aiyaṉ āraḻal āṭu vāṉaṇi nīrvayal tillai ampalattāṉ
ceyya pātam vanteṉ cintai uḷḷiṭam koṇṭaṉavē. 1

216.
calampoṟ ṟāmarai tāḻnte ḻunta taṭamum taṭampuṉal vāymalar taḻīi
alampi vaṇṭaṟaiyum aṇi yārtillai ampalavaṉ
pulampi vāṉavar tāṉavar pukaḻn(tu) ētta āṭupoṟ kūttaṉār kaḻal
cilampu kiṇkiṇi eṉ cintai uḷḷiṭaṅ koṇṭaṉavē. 2

217.
kuruṇṭa vārkuḻal kōtai mārkuyil pōṉmiḻaṟṟiya kōla māḷikai
tiraṇṭa tillai taṉṉuḷ tirumallu ciṟṟam palavaṉ
maruṇṭu māmalai yāṉmakaḷ toḻa āṭuṅ kūttaṉ maṇipurai taru
tiraṇṭa vāṉkuṟaṅkeṉ cintai yuḷḷiṭaṅ koṇṭaṉavē. 3

218.
pōḻnti yāṉai taṉṉaip poruppaṉ makaḷumai accaṅ kaṇṭavaṉ
tāḻnta taṇpuṉalcūḻ taṭamilku ciṟṟampalavaṉ
cūḻnta pāyppulit tōlmicai toṭuttu vīkkum poṉnūl taṉṉiṉoṭu
tāḻnta kacca taṉṟē tamiyēṉait taḷirvittatē. 4

219.
panta pācamelāmaṟap pacupācam nīkkiya paṉmuṉivarō(ṭu)
antaṇar vaḻaṅkum aṇiyār tillai ampalavaṉ
centaḻal puraimēṉiyum tikaḻum tiruvayiṟum vayiṟṟiṉuḷ
untivāṉkaḻi eṉuḷḷat(tu) uḷḷiṭaṅ koṇṭaṉavē. 5

220.
kutirai māvoṭu tērpala kuvin(tu) īṇṭu tillaiyuḷ kompa ṉāroṭu
maturamāy moḻiyār makiḻntēttu ciṟṟam palavaṉ
atira vārkaḻal vīci niṉṟaḻa kānaṭampayil kūttaṉ mēltikaḻ
utara pantaṉam eṉṉuḷḷat(tu) uḷḷiṭaṅ koṇṭaṉavē. 6

221.
paṭaṅkoḷ pāmpaṉai yāṉoṭu piramaṉ paramparā! aruḷeṉṟu
taṭaṅkaiyāl toḻavum taḻalāṭuciṟ ṟampalavaṉ
taṭaṅkai nāṉkumat tōḷkaḷum taṭamārpiṉil pūṇkaḷ mēṟṟicai
viṭaṅkoḷ kaṇṭa maṉṟē viṉaiyēṉai melivittavē. 7

222.
ceyya kōṭuṭaṉ kamalamalar cūḻtaru tillai māmaṟai yōrkaḷ tāntoḻa
vaiyam uyyaniṉṟu makiḻntāṭu ciṟṟam palavaṉ
ceyyavāyiṉ muṟuvalum tikaḻum tirukkātum kātiṉiṉ māttiraikaḷō(ṭu)
aiya tōṭum aṉṟē aṭiyēṉai āṭkoṇ ṭaṉavē. 8

223.
ceṟṟavaṉ parantī eḻaccilai kōli āraḻal ūṭṭiṉāṉ avaṉ
eṟṟi māmaṇikaḷ eṟinīrt tillai ampalavaṉ
maṟṟai nāṭṭam iraṇṭoṭu malarum tirumuka mummukattiṉum
neṟṟi nāṭṭam aṉṟē neñcu ḷētiḷaik kiṉṟaṉavē. 9

224.
toṟukkaḷ vāṉkamala malaruḻakkak karumpu naṟcāṟu pāytara
maṟukkamāyk kayalkaḷ maṭaipāy tillai ampalavaṉ
muṟukku vārcikai taṉṉoṭu mukiḻttaav akattu moṭṭoṭu mattamum
piṟaikkoḷ ceṉṉi yaṉṟē piriyā(tu) eṉṉuḷ niṉṟaṉavē. 10

225.
tūvi nīroṭu pūavai toḻu(tu) ēttu kaiyiṉa rāki mikkatōr
āvi uḷniṟutti amarntūṟiya aṉpiṉarāyt
tēvar tāntoḻa āṭiya tillaik kūttiṉait tiruvāli collivai
mēva vallavarkaḷ viṭaiyāṉaṭi mēvuvarē. 11

2. kōyil - pavaḷamālvarai

226.
pavaḷamāl varaiyaip paṉipaṭarn(tu)
aṉaiyatōr paṭaroḷitaru tirunīṟum
kuvaḷai māmalark kaṇṇiyum koṉṟaiyum
tuṉṟupoṟ kuḻaltiruc caṭaiyum
tivaḷa māḷikai cūḻtaru tillai
yuḷtiru naṭampuri kiṉṟa
tavaḷa vaṇṇaṉai niṉaitoṟum
eṉmaṉam taḻalmeḻu(ku)ok kiṉṟatē. 1

227.
okka oṭṭanta antiyum matiyamum alaikaṭal oliyōṭu
nekku vīḻtaru neñciṉaip pāytalum niṟaiyaḻin(tu) iruppēṉaic
cekkar māḷikai cūḻtaru tillaiyuḷ tirunaṭam vakaiyālē
pakkam oṭṭanta maṉmataṉ malarkkaṇai paṭuntoṟum alaintēṉē. 2

228.
alantu pōyiṉēṉ ampalak kūttaṉē aṇitillai nakarāḷī
cilantiyai aracāḷka eṉ(ṟu) aruḷceyta tēvatē vīcaṉē
ulantamārk kaṇṭik kākiak kālaṉai uyirce vutaikoṇṭa
malarnta pātaṅkaḷ vaṉamulai mēloṟṟa vantaruḷ ceyyāyē. 3

229.
aruḷcey(tu) āṭunal ampalak kūttaṉē ! aṇitillai nakarāḷī
maruḷcey(tu) eṉṟaṉai vaṉamulai poṉpayap pippatu vaḻakkamō?
tiraḷum nīḷmaṇik kaṅkaiyait tiruccaṭaic cērttiac ceyyāḷuk(ku)
uruvam pākamum īntunal antiyai oṇṇutal vaittōṉē. 4

230.
vaitta pātaṅkaḷ mālavaṉ kāṇkilaṉ malaravaṉ muṭitēṭi
eyttu vantiḻan(tu) iṉṉamum tutikkiṉṟār eḻilmaṟai avaṟṟāvē
ceyttalaik kamalam malarntōṅkiya tillai ampalat tāṉaip
pattiyāṟ ceṉṟu kaṇṭiṭa eṉmaṉam pataipataip(pu) oḻiyātē. 5

231.
tēyntu meyveḷut(tu) akam vaḷaittu araviṉai añcittāṉ iruntēyum
kāyntu vantuvan(tu) eṉṟaṉai valiceytu katirnilā eritūvum
āynta nāṉmaṟai antaṇar tillaiyuḷ ampalat(tu) araṉāṭal
vāynta mālarp pātaṅkaḷ kāṇpatōr maṉattiṉai uṭaiyēṟkē. 6

232.
uṭaiyum pāypulit tōlumnal aravamum uṇpatum palitērntu
viṭaiya(tu) ūrvatu mēviṭaṅ koṭuvarai, ākilum eṉneñcam
maṭaikoḷ vāḷaikaḷ kutikoḷum vayaltillai ampalattu aṉalāṭum
uṭaiya kōviṉai aṉṟimaṟṟu āraiyum uḷḷuvatu aṟiyēṉē. 7

233.
aṟivum mikkanal nāṇamum niṟaimaiyum ācaiyum iṅkuḷḷa
uṟavum peṟṟanaṟ ṟāyoṭu tantaiyum uṭaṉpiṟan tavarōṭum
piṟiya viṭṭuṉai aṭaintaṉaṉ eṉṟukoḷ perumpaṟṟap puliyūriṉ
maṟaikaḷ nāṉkumkoṇ ṭantaṇar ēttanaṉ mānaṭam makiḻvāṉē. 8

234.
vāṉa nāṭuṭai maintaṉē ! ōeṉpaṉ 'vantaru ḷāy' eṉpaṉ
pālney aintuṭaṉ āṭiya paṭarcaṭaip pālvaṇṇaṉēeṉpaṉ
tēṉamar poḻil cūḻtaru tillaiyuḷ tirunaṭam purikiṉṟa
eṉ vāmaṇip pūṇaṇi mārpaṉē ! eṉakkaruḷ puriyāyē. 9

235.
puriyum poṉmatil cūḻtaru tillaiyuḷ pūkarar palarpōṟṟa
eriya(tu) āṭumem īcaṉaik kātalit(tu) iṉaiyavar moḻiyāka
varaicey māmatil mayilaiyar maṉṉavaṉ maṟaivala tiruvāli
paraval pattivai vallavar paramaṉa(tu) aṭiyiṉai paṇivārē. 10

3. kōyil -- allāyp pakalāy

236.
allāyp pakalāy aruvāy uruvāy ārā amutamāyk
kallāl niḻalāy kayilai malaiyāy kāṇa aruḷeṉṟu
pallā yirampēr patañcalikaḷ parava veḷippaṭṭuc
celvāy matil tillaik(ku) aruḷit tēvaṉ āṭumē 1

237.
aṉṉa naṭaiyār amuta moḻiyār avarkaḷ payiltillait
teṉṉaṉ tamiḻum icaiyum kalanta ciṟṟam palantaṉṉuḷ
poṉṉum maṇiyum niranta talattup pulittōl piyaṟkiṭṭu
miṉṉiṉ iṭaiyāḷ umaiyāḷ kāṇa vikirtaṉ āṭumē. 2

238.
iḷameṉ mulaiyār eḻilmain taroṭum ērār amaḷimēl
tiḷaiyum māṭattiruvār tillaic ciṟṟam palantaṉṉuḷ
vaḷarpoṉ malaiyuḷ vayira malaipōl valakkai kavittuniṉ(ṟu)
aḷavil perumai amarar pōṟṟa aḻakaṉ āṭumē. 3

239.
cantum akilum taḻaippī likaḷum cāti palavuṅkoṇṭu
unti iḻiyum nivaviṉ karaimēl uyarnta matiltillaic
cintip pariya teyvap patiyuṭ ciṟṟam palantaṉṉuḷ
nanti muḻavaṅ koṭṭa naṭṭam nātaṉ āṭumē. 4

240.
ōmap pukaiyum akiliṉ pukaiyum uyarntumukiltōyat
tīmeyt toḻilār maṟaiyōr malku ciṟṟam palantaṉṉuḷ
vāmat(tu) eḻilār eṭutta pātam maḻalaic cilampārkkat
tīmeyc caṭaimēl tiṅkaḷ cūṭit tēvaṉ āṭumē. 5

241.
kuravam kōṅkam kuḷirpuṉṉai kaitai kuvinta karaikaḷmēl
tiraivan tulavum tillai malku ciṟṟam palantaṉṉuḷ
varaipōl malinta maṇimaṇ papattu maṟaiyōr makiḻntētta
aravam āṭa aṉalkai ēnti aḻakaṉ āṭumē. 6

242.
cittar tēvar iyakkar muṉivar tēṉār poḻiltillai
attā! aruḷāy aṇiyam palavā! eṉṟeṉ ṟavarētta
muttum maṇiyum niranta talattuḷ muḷaiveṇ maticūṭik
kottār caṭaikaḷ tāḻa naṭṭam kuḻakaṉ āṭumē. 7


243.
atitta arakkaṉ neriya viralāl aṭarttāy araḷeṉṟu
tutittu maṟaiyōr vaṇaṅkum tillaic ciṟṟam palantaṉṉuḷ
utitta pōḻtil iravik katirpōl oḷirmā maṇieṅkum
patitta talattup pavaḷa mēṉip paramaṉ āṭumē. 8

244.
mālō(ṭu) ayaṉum amarar patiyum vantu vaṇaṅkiniṉ(ṟu)
āla kaṇṭā ! araṉē ! aruḷāy eṉṟeṉ(ṟu) avarēttac
cēlā ṭumvayal tillai malku ciṟṟam palantaṉṉuḷ
pālā ṭumuṭic caṭaikaḷ tāḻap paramaṉ āṭumē. 9

245.
neṭiya camaṇum aṟaicāk kiyarum nirampāp palkōṭic
ceṭiyum tavattōr aṭaiyāt tillaic ciṟṟam palantaṉṉuḷ
aṭikaḷ avarai ārur nampi avarkaḷ icaipāṭak
koṭiyum viṭaiyum uṭaiya kōlak kuḻakaṉ āṭumē. 10

246.
vāṉōr paṇiya maṇṇōr ētta maṉṉi naṭamāṭum
tēṉār poḻilcūḻ tillai malku ciṟṟampalat tāṉait
tūnāṉ maṟaiyāṉ amuta vāli coṉṉa tamiḻmālaip
pāṉōr pāṭal pattum pāṭap pāva nācamē. 11

4. kōyil - kōlamalar

247.
kōla malarneṭuṅkaṇ kovvai vāykkoṭi ēriṭaiyīr
pāliṉai iṉṉamutaip paramāya parañcuṭaraic
cēluka ḷumvayalcūḻ tillai nakarc ciṟṟampalat(tu)
ēlavuṭai emiṟaiyai eṉṟukol kāṇpatuvē. 1

248.
kāṇpati yāṉ eṉṟukōl katirmāmaṇi yaikkaṉalai
āṇpeṇ aruvuruveṉ(ṟu) aṟitaṟku ari tāyavaṉaic
cēṇpaṇai māḷikaicūḻ tillaimānakarc ciṟṟampalam
māṇpuṭai mānaṭañcey maṟaiyōr malarp pātaṅkaḷē. 2

249.
kaḷḷaviḻ tāmaraimēl kaṇṭayaṉoṭu mālpaṇiya
oḷḷeri yiṉnaṭuvē uruvāypparan tōṅkiya cīrt
teḷḷiya taṇpoḻilcūḻ tillaimānakarc ciṟṟampalat
tuḷḷeri yāṭukiṉṟa oruvaṉai uṇarvaritē. 3



250.
arivaiyōr kūṟukantāṉ aḻakaṉ eḻil mālkariyiṉ
urivainal uttariyam ukantāṉ um parārtampirāṉ
puripavark(ku) iṉṉaruḷcey puliyūrttiruc ciṟṟampalat(tu)
erimakiḻn tāṭukiṉṟa empirāṉeṉ iṟaiyavaṉē. 4

251.
iṟaiyavaṉai eṉkatiyai eṉṉuḷḷē uyirppāki niṉṟa
maṟaivaṉai maṇṇum viṇṇum malivāṉ cuṭarāy malinta
ciṟaiyaṇi vaṇṭaṟaiyum tillai mānakarc ciṟṟampalam
niṟaiyaṇi yām iṟaiyai niṉaittēṉ iṉip pōkkuvaṉē. 5

252.
niṉaittēṉ iṉippōkkuvaṉō? nimalat tiraḷai niṉaippār
maṉatti ṉuḷēyirunta maṇiyaimaṇi māṇikkattaik
kaṉaittiḻi yuṅkaḻaṉik kaṉakaṅkatir oṇpavaḷam
ciṉattōṭu vanteṟiyum tillaimānakark kūttaṉaiyē. 6

253.
kūttaṉai vāṉavartam koḻuntaik koḻuntāy eḻunta
mūttaṉai mūvaruviṉ mutalaimuta lākiniṉṟa
āttaṉait tāṉpaṭukkum antaṇar tillai ampalattuḷ
ēttaniṉ ṟāṭukiṉṟa empirāṉaṭi cērvaṉkolō? 7

254.
cērvaṉkolō aṉṉaiyīr tikaḻummalarp pātaṅkaḷai
ārvaṅkoḷat taḻuvi aṇinī(ṟu) eṉ mulaikkaṇiyac
cīrvaṅkam vantaṇavum tillaimānakarc ciṟṟampalat(tu)
ērvaṅkai māṉmaṟiyaṉ empirāṉ eṉpāl nēcaṉaiyē. 8

255.
nēcamu ṭaiyavarkaḷ neñcuḷē yiṭaṅkoṇ ṭirunta
kāyciṉa mālliṭaiyūr kaṇṇutalaik kāmarucīrt
tēcamiku pukaḻōr tillaimānakarc ciṟṟampalat(tu)
īcaṉai evvuyirkkum emmiṟaivaṉeṉ(ṟu) ēttuvaṉē. 9

256.
iṟaivaṉai ēttukiṉṟa iḷaiyāḷmoḻi iṉṟamiḻāl
maṟaivala nāvalarkaḷ makiḻntēttu ciṟṟampalattai
aṟaicennel vāṉkarumpiṉ aṇiyālaikaḷ cūḻmayilai
maṟaivala ālicollai makiḻntēttuka vāṉeḷitē. 10
-----------------------------


8. puruṭōttama nampi aruḷiya tiruvicaippā

1. kōyil - vāraṇi

257.
vāraṇi naṟumalar vaṇṭu kiṇṭu
pañcamam ceṇpaka mālaimālai
vāraṇi vaṉamulai meliyum vaṇṇam
vantu vantilainammai mayakkumālō
cīraṇi maṇitikaḻ māṭam ōṅku
tillaiyampalat(tu) eṅkaḷ celvaṉ vārāṉ
āreṉai aruḷpurin(tu) añcal eṉpār
āviyiṉ parameṉṟaṉ ātaravē. 1

258.
āviyiṉ parameṉṟaṉ ātaravum
aruviṉai yēṉaiviṭṭu ammaamma
pāvivaṉ maṉamitu paiyavē pōyp
paṉimatic caṭaiyāṉ pālatālō
nīviyum nekiḻcciyum niṟaiyaḻivum
neñcamum tañcami lāmaiyālē
āviyiṉ varuttam itāraṟivār
ampalat(tu) aruḷnaṭam āṭuvāṉē. 2

259.
ampalat taruḷnaṭam āṭavēyum
yātukol viḷaivateṉ(ṟu) añcineñcam
umparkaḷvaṉpaḻi yāḷarmuṉṉē
ūṭṭiṉar nañcaieṉ ṟēyum uyyēṉ
vaṉpala paṭaiyuṭaiya pūtañcūḻa
vāṉavar kaṇaṅkaḷai māṟṟiyāṅkē
eṉperum payalamai tīrumvaṇṇam
eḻuntaru ḷāyeṅkaḷ vītiyūṭē ! 3

260.
eḻuntaruḷāy eṅkaḷ vītiyūṭē
ētamil muṉivarō(ṭu) eḻuntañāṉak
koḻuntatu vākiya kūttaṉēniṉ
kuḻaiyaṇi kātiṉil māttiraiyum
ceḻuntaṭa malarpurai kaṇkaḷ muṉṟum
ceṅkaṉi vāyumeṉ cintaiveḷava
aḻuntumeṉ āruyirk(ku) eṉcey kēṉō?
arumpuṉal alamarum caṭaiyiṉāṉē ! 4



261.
arumpuṉal alamarum caṭaiyi ṉāṉai
amararkaḷ aṭipaṇintu araṟṟa annāḷ
perumpuram ericeyta cilaiyiṉ vārttai
pēcavum naiyum eṉ pētai neñcil
karuntaṭa malarpurai kaṇṭa vaṇṭār
kārikai yārmuṉ(pu)eṉ peṇmai tōṟṟēṉ
tiruntiya malaraṭi nacaiyi ṉālē
tillaiyam palatteṅkaḷ tēva tēvē. 5

262.
tillaiyam palatteṅkaḷ tēva tēvait
tēṟiya antaṇar cintai ceyyum
ellaiya tākiya eḻilkoḷ cōti
eṉṉuyir kāvalkoṇ ṭirunta entāy
pallaiyār pakantalai yō(ṭu) iṭaṟip
pātameṉ malaraṭi nōva nīpōy
alliṉil arunaṭam āṭil eṅkaḷ
āruyir kāvaliṅ(ku) aritu tāṉē. 6

263.
āruyir kāvaliṅ(ku) arumai yālē
antaṇar matalainiṉ aṭipaṇiyak
kūrnuṉai vēṟpaṭaikkūṟṟam cāyak
kuraikaḻal paṇikoḷa malainta teṉṟāl
āraṉi amararkaḷ kuṟaivi lātār
avaravar paṭutuyar kaḷaiya niṉṟa
cīruyi rēeṅkaḷ tillai vāṇā !
cēyiḻai yārkkiṉi vāḻvaritē. 7

264.
cēyiḻai yārkkiṉi vāḻvaritu
ciṟṟam palatteṅkaḷ celva ṉēnī
tāyiṉum mikanallai eṉṟaṭaintēṉ
taṉimaiyai niṉaikilai caṅka rāvuṉ
pāyiram puliyataḷ iṉṉuṭaiyum
paiyamēl eṭuttapoṟ pāta mumkaṇ(ṭu)
ēyival iḻantatu caṅkam āvā
eṅkaḷai āḷuṭai īca ṉēyō. 8


265.
eṅkaḷai āḷuṭai īcaṉaiyō
iḷamulai mukamneka muyaṅki niṉpoṟ
paṅkayam puraimukam nōkki nōkkip
paṉimati nilavateṉ mēṟpaṭarac
ceṅkayal puraikaṇṇi mārkaḷ muṉṉē
tirucciṟṟam palamuṭa ṉēpukuntu
aṅkuṉa paṇipala ceytu nāḷum
aruḷpeṟiṉ akaliṭat tirukkalāmē. 9

266.
aruḷpeṟiṉ akaliṭat(tu) irukkalā meṉṟu
amararkaḷ talaivaṉum ayaṉum mālum
iruvarum aṟivuṭaiyāriṉ mikkār
ēttukiṉ ṟār iṉṉam eṅkaḷkūttai
maruḷpaṭu maḻalaimeṉ moḻivumaiyāḷ
kaṇavaṉai valviṉai yāṭṭi yēṉāṉ
aruḷpeṟa alamarum neñcam āvā
ācaiyai aḷavaṟut tāriṅ kārē? 10

267.
ācaiyai aḷavaṟut tāriṅ kārē?
ampalat(tu) arunaṭam āṭu vāṉai
vācanaṉ malaraṇi kuḻalmaṭavār
vaikalum kalanteḻu mālaip pūcal
mācilā maṟaipala ōtu nāvaṉ
vaṉpuru ṭōttamaṉ kaṇṭu raitta
vācaka malarkaḷ koṇ ṭētta vallār
malaimakaḷ kaṇavaṉai aṇaivar tāmē.

2. kōyil - vāṉavarkaḷ

268.
vāṉavarkaḷ vēṇṭa vaḷarnañcai uṇṭārtām
ūṉamilā eṉkai oḷivaḷaikaḷ koḷvārō?
tēṉalvari vaṇṭaṟaiyum tillaiciṟṟampalavar
nāṉamarō eṉṉātē nāṭakamē āṭuvarē. 1

269.
āṭivarum kāraravum aimmatiyam paiṅkoṉṟai
cūṭivarumā kaṇṭēṉ tōḷvaḷaikaḷ tōṟṟālum
tēṭiyimai yōrparavum tillaiciṟṟam palavar
āṭivarum pōtarukē niṟkavumē oṭṭārē. 2

270.
oṭṭā vakaiavuṇar mupparaṅkaḷ ōrampāl
paṭṭāṅ(ku) aḻalviḻuṅka eytukanta paṇpiṉār
ciṭṭār maṟaiyōvāt tillaiciṟṟam palavar
koṭṭā naṭamāṭak kōlvaḷaikaḷ koḷvārē. 3


271.
ārē ivaipaṭuvār aiyaṅ koḷavantu
pōrēṭi eṉṟu puruvam iṭukiṉṟār
tērār viḻavōvāt tillaiciṟ ṟampalavar
tīrānōy ceyvārai ōkkiṉṟār kāṇīrē. 4

272.
kāṇīrē eṉṉuṭaiya kaivaḷaikaḷ koṇṭārtām
cēṇār maṇimāṭat tillaiciṟ ṟampalavar
pūṇār vaṉamulaimel pūampāl kāmavēṉ
āṇāṭu kiṉṟavā kaṇṭum aruḷārē. 5

273.
ēyivarē vāṉavarkkum vāṉavarē eṉpārāl
tāyivarē ellārkkum tantaiyumām eṉpārāl
tēymatiyam cūṭiya tillaic ciṟṟam palavar
vāyiṉaik kēṭṭaṟivār vaiyakattār āvārē. 6

274.
āvā ! ivartam tiruvaṭikoṇṭu antakaṉtaṉ
mūvā uṭalaḻiyak koṉṟukanta mukkaṇṇar
tēvā maṟaipayilum tillaicciṟṟam palavar
kōvā iṉavaḷaikaḷ koḷvārō eṉṉaiyē. 7

275
eṉṉai valivārār eṉṟa ilaṅkaiyar kōṉ
maṉṉum muṭikaḷ neritta maṇavāḷar
cennel viḷaikaḻaṉit tillaic ciṟṟampalavar
muṉṉantāṉ kaṇṭaṟivār ovvār im muttarē. 8

276.
muttar mutupakalē vanteṉṟaṉ ilpukuntu
pattar paliyiṭuka eṉṟeṅkum pārkkiṉṟār
cittar kaṇampayilum tillaicciṟṟam palavar
kaittalaṅkaḷ vīciniṉ ṟāṭuṅkāl nōkkārē. 9

277.
nōkkāta taṉmaiyāl nōkkilōm yāmeṉṟu
māṟkāḻi īntu malarōṉai nintittuc
cēkkāta littēṟum tillaicciṟṟampalavar
ūrkkēvan(tu) eṉvaḷaikaḷ koḷvārō oṇṇutalīr! 10


278.
oṇṇutali kāraṇamā umpar toḻutēttum
kaṇṇutalāṉ taṉṉaip puruṭōttamaṉ coṉṉa
paṇṇutalaip pattum payiṉṟāṭip pāṭiṉār
eṇṇutalaip paṭṭaṅku iṉitā iruppārē. 11
--------------------------

9. cētirāyar aruḷiya tiruvicaippā

kōyil - cēlulām

279.
cēlu lāmvayal tillaiyu ḷīrumaic
cāla nāḷayaṉ cārvati ṉālivaḷ
vēlai yārviṭam uṇṭukan tīreṉṟu
māla tākumeṉ vāṇutulē. 1

280.
vāṇu taṟkoṭi mālatu vāymika
nāṇam aṟṟaṉaḷ nāṉaṟi yēṉiṉic
cēṇu taṟpoli tillaiyu ḷīrumai
kāṇil eyppilaḷ kārikaiyē. 2

281.
kāri kaik(ku)aru ḷīrkaru mālkari
īru ritteḻu pōrvaiyi ṉīrmiku
kīri yaltillai yāyciva ṉē eṉṟu
vēri naṟkuḻalāḷ ivaḷvimmumē. 3

282.
vimmi vimmiyē veytuyirt(tu) āḷeṉā
ummai yēniṉain(tu) ēttumoṉ(ṟu) ākilaḷ
cemma lōrpayil tillaiyu ḷīreṅkaḷ
ammal ōti ayarvuṟumē. 4

283.
ayarvuṟ(ṟu) añcali kūppi antōeṉai
uyavuṉ koṉṟaiyun tāraruḷāyeṉum
ceyaluṟ ṟūrmatil tillaiyu ḷīrivaṇ
mayaluṟ ṟāḷeṉṟaṉ mātivaḷē. 5

284.
mātor kūṟaṉvaṇ ṭārkoṉṟai mārpaṉeṉ(ṟu)
ōtil uyvaṉoṇ paiṅkiḷi yēeṉum
cētit tīrciram nāṉmuka ṉaittillai
vātit tīreṉmaṭak koṭiyaiyē. 6



285.
koṭiyaik kōmaḷac cātiyaik kompiḷam
piṭiyai eṉceytiṭ ṭīrpakait tārpuram
iṭiyac ceñcīlai kālvaḷait tīreṉṟu
muṭiyum nīrceyta mūccaṟavē. 7

286.
aṟava ṉēaṉṟu paṉṟip piṉēkiya
maṟava ṉēeṉai vātaicey yēleṉum
ciṟaivaṇ ṭārpoḻil tillaiyu ḷīreṉum
piṟaiku lāmnutaṟ peyvaḷaiyē. 8

287.
aṉṟa rukkaṉaip palliṟut(tu) āṉaiyaik
koṉṟu kālaṉaik kōḷiḻait tīreṉum
teṉṟa lārpoḻil tillaiyu ḷīrivaḷ
oṉṟum ākilaḷ umporuṭṭē. 9

288.
ēyu mā(ṟu)eḻil cētipar kōṉtillai
nāya ṉārai nayanturai ceytaṉa
tūya vāṟuraip pārtuṟak kattiṭai
āya iṉpamey tiyirupparē. 10
------------------

10. cēntaṉār aruḷiya tiruppallāṇṭu

kōyil maṉṉuka

289.
maṉṉuka tillai vaḷarkanam pattarkaḷ vañcakar pōyakala
poṉṉiṉcey maṇṭapat tuḷḷē pukuntu puvaṉi yellām viḷaṅka
aṉṉanaṭai maṭavāḷ umaikōṉ aṭiyō mukkaruḷ purintu
piṉṉaip piṟavi yaṟukka neṟitanta pittaṟkup pallāṇṭu kūṟutumē. 1

290.
miṇṭu maṉattavar pōmiṉkaḷ meyyaṭiyārkaḷ viraintu vammiṉ
koṇṭuṅ koṭuttum kuṭikuṭi īcaṟ(ku)āṭ ceymiṉ kuḻāmpukuntu
aṇṭaṅ kaṭanta poruḷaḷa villatōr āṉanta veḷḷapporuḷ
paṇṭum iṉṟum eṉṟum uḷḷaporuḷ eṉṟē pallāṇṭu kūṟutumē. 2

291.
niṭṭaiyi lāvuṭal nītteṉṉai āṇṭa nikarilā vaṇṇaṅkaḷ
ciṭṭaṉ civaṉaṭi yāraic cīrāṭṭum tiṟaṅkaḷumē cintit(tu)
aṭṭa mūrttikkeṉ akamneka ūṟum amirtiṉuk(ku) ālanīḻaṟ
paṭṭaṉuk(ku) eṉṉaittaṉ pāṟpaṭut tāṉukkē pallāṇṭu kūṟutumē. 3

292.
collāṇ ṭacuru tirupporuḷ cōtitta tūymaṉat toṇṭaruḷḷīr
cillāṇ ṭiṟciṟai yumcila tēvar ciṟuneṟi cērāmē
villāṇ ṭakaṉa kattiraṉ mēru viṭaṅkaṉ viṭaippākaṉ
pallāṇ ṭeṉṉum pataṅkaṭan tāṉukkē pallāṇṭu kūṟutumē. 4

293.
purantaraṉ mālayaṉ pūcaliṭ(ṭu)
ōlamiṭ(ṭu) iṉṉam pukalaritāy
irantiran(tu) aḻaippaeṉ ṉuyirāṇṭa
kōviṉuk(ku) eṉceya vallam eṉṟum
karantuṅ karavāta kaṟpaka
ṉākik karaiyil karuṇaikkaṭal
parantum nirantum varampilāp
pāṅkaṟkē pallāṇṭu kūṟutumē. 5

294.
cēvikka vantayaṉ intiraṉ
ceṅkaṇmāl eṅkumticai ticaiyeṉa
kūvik kavarntu neruṅkik
kuḻāmkuḻa māy niṉṟu kūttāṭum
āvik(ku) amutaieṉ ārvat
taṉattiṉai appaṉai oppamār
pāvikkum pāvakat(tu) appuṟat
tāṉukkē pallāṇṭu kūṟutumē. 6

295.
cīrum tiruvum poliyac civalōka nāyakaṉ cēvaṭikkīḻ
ārum peṟāta aṟivu peṟṟēṉ peṟṟatār peṟuvār ulakil?
ūrum ulakum kaḻaṟa uḷaṟi umaimaṇa vāḷaṉuk(ku)ām
pārum vicumpum aṟiyum paricunām pallāṇṭu kūṟutumē. 7

296.
cēluṅ kayalum tiḷaikkum kaṇṇāriḷaṅ koṅkaiyil ceṅkuṅkumam
pōlum poṭiyaṇi mārpilaṅ kumeṉṟu puṇṇiyar pōṟṟicaippa
mālum ayaṉum aṟiyā neṟi tantuvanteṉ maṉattakattē
pālum amutamu ottuniṉ ṟāṉukkē pallāṇṭu kūṟutumē. 8

297.
pālukku pālakaṉ vēṇṭi aḻutiṭap pāṟkaṭal īntapirāṉ
mālukkuc cakkaram aṉṟaruḷ ceytavaṉ maṉṉiya tillaitaṉṉuḷ
āvikkum antaṇar vāḻkiṉṟa ciṟṟam palamē iṭamākap
pālittu naṭṭam payilaval lāṉukkē pallāṇṭu kūṟutumē. 9


298.
tātaiyait tāḷaṟa vīciya caṇṭik(ku)iv aṇṭattoṭum uṭaṉē
pūtalat tōrum vaṇaṅkappoṟ kōyilum pōṉakamum aruḷic
cōti maṇimuṭit tāmamum nāmamum toṇṭarkku nāyakamum
pātakat tukkup paricuvait tāṉukkē pallāṇṭu kūṟutumē. 10

299.
kuḻaloli yāḻoli kūttoli ēttoli eṅkum kuḻāmperuki
viḻavoli viṇṇaḷavum ceṉṟu vimmi mikutiru āruriṉ
maḻaviṭai yāṟku vaḻivaḻi yāḷāy maṇañcey kuṭippiṟanta
paḻaaṭi yāroṭuṅ kūṭi emmāṉukkē pallāṇṭu kūṟutumē. 11

300.
ārār vantār? amarar kuḻāttil aṇiyuṭai ātiraināḷ
nārāyaṇaṉoṭu nāṉmukaṉ aṅki iraviyum intiraṉum
tērār vītiyil tēvar kuḻāṅkaḷ ticaiyaṉaittum niṟaintu
pārār tolpukaḻ pāṭiyum āṭiyum pallāṇṭu kūṟutumē. 12

301.
entai entāy cuṟṟum muṟṟum emakku amutām empirāṉ eṉṟeṉṟu
cintai ceyyum civaṉcīr aṭiyār aṭināy ceppuṟai
antamil āṉantac cēntaṉ eṉaippukaḻ tāṇṭukoṇ ṭāruyirmēl
pantam piriyap parintavaṉē eṉṟu pallāṇṭu kūṟutumē. 13.
-------

tirucciṟṟam palam


tiruvicaippā - 9m tirumaṟai muṟṟiṟṟu



This page was first put up on Jan 9, 2001