Project Madurai
Copyright (c) 2000 All Rights Reserved

"tamiziyakkam" by pavEntar paratitacan



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






tamiḻiyakkam - pāvēntar pāratitācaṉ



Etext Preparation, Proof-reading: Mr. P.K. Ilango, Erode, Tamilnadu, India
Web version: K. Kalyanasundaram, Lausanne, Switzerland


(c) Project Madurai 1999-2000
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet. Details of
Project Madurai are available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this header page is kept
intact.

tamiziyakkam" by pavEntar paratitacan
tamiḻiyakkam - pāvēntar pāratitācaṉ


1. neñcu pataikkum nilai

karumputanta tīñcāṟē, kaṉitanta naṟuñcuḷaiyē, kaviṉcey mullai
arumputanta veṇṇakaiyē aṇitanta centamiḻē aṉpē, kaṭṭi
irumputanta neñcuṭaiyār tuṟaitōṟum niṉṉeḻilai īṭa ḻittu
varumputumai niṉaikkaiyilē neñcupataik kumcolla vāypa taikkum. 1

eṭuttumakiḻ iḷaṅkuḻantāy, icaittumakiḻ nalyāḻē, iṅkuḷ ḷōrvāy
maṭuttumakiḻ naṟuntēṉē, varaintumakiḻ ōviyamē, aṉpē, vaṉpu
toṭuttumakiḻ neñcuṭaiyār tuṟaitōṟum niṉṉeḻilait tōṉṟā vaṇṇam
taṭuttuvaral niṉaikkaiyilē neñcupataik kumcāṟṟa vāypa taikkum. 2

paṇṭuvanta ceḻumporuḷē, pāraṭarnta iruṭkaṭalil paṭinta makkaḷ
kaṇṭuvanta tiruviḷakkē, kaḷipparuḷum centamiḻē, aṉpē, vāḻvil
toṇṭuvanta neñcuṭaiyār tuṟaitōṟum niṉṉeḻilait tuḷirkkā vaṇṇam
uṇṭuvaral niṉaikkaiyilē uḷampataikkum colvateṉil vāypa taikkum. 3

uṭaliyakkum nalluyirē, uyiriyakkum nuṇkalaiyē, makkaḷ vāḻvām
kaṭaliyakkum cuvaippāṭṭē, kaṇṇāṉa centamiḻē, aṉpē, nāṭṭil
keṭaliyakkum neñcuṭaiyār tuṟaitōṟum niṉṉeḻilaik keṭukkap pāṭu
paṭaltaṉṉai niṉaikkaiyilē neñcupataik kumpakara vāypa taikkum. 4

vaiyattiṉ paḻanilavē, vāḻvukkōr puttuṇarvē, mayilē, mēlōr
aiyattiṟ kaṟivoḷiyē, āṭaltarum centamiḻē, aṉpē, tīmai
ceyyattāṉ neñcuṭaiyār tuṟaitōṟum niṉṉeḻilait tīrkka eṇṇum
meyyaittāṉ niṉaikkaiyilē neñcupataik kumviḷakka vāypa taikkum. 5

2. iruppataiviṭa iṟappatu naṉṟu

vāṇikarkkum tamiḻeṉṟāl veṟuppuṇṭō? araciyalcīr vāykkap peṟṟōr
āṇikartta pēṭikaḷō? arumpulavar ūmaikaḷō? illa ṟattaip
pēṇumaṟṟa yāvarumē uṇarvaṟṟup pōṉārō? peruvāḻ vukkōr
ēṇipeṟṟum ēṟāta tamiḻaruyir vāḻvatilum iṟattal naṉṟē. 6

mikukōvil aṟattalaivar, aṟanilaiyak kāppāḷar, viḻāve ṭuppōr,
takumāṟu maṇampurivōr, kalvitarum kaṇakkāyar, tammā ṇākkar,
nakumāṟu nantamiḻai nalivuceyyum tīyarkaḷō? nalvāḻ vukkōr
pukumāṟu puṟakkaṇittum tamiḻaruyir vāḻvatiṉum iṟattal naṉṟē. 7

makiḻcciceya varuṅkūttar, māttamiḻai māyppatuṇṭō? vāyppāṭ ṭāḷar,
ikaḻcciyuṟa naṭappatuṇṭō? icaippāṭal ākkupavar iḻivēṉ ēṟṟār?
nakaccilacoṟ poḻivāḷar nāṇaṟṟup pōyiṉarō? vāḻvuk kāṉa
pukaḻcciyiṉaip pōkkaṭittum tamiḻaruyir vāḻvatiṉum iṟattal naṉṟē. 8

kūṟṟameṉa vāḻvatuvō tamiḻukkē ēṭeḻutum kūṭṭam? tīmai
māṟṟavarum accakattār vakaimaṟantu pōṉārō? collāk kattār
tūṟṟumoḻi ēṉcumantār? tuṇṭaṟikkai yāḷarumō tīyar? vāḻvil
ēṟṟamuṟa eṇṇāta tamiḻaruyir vāḻvatiṉum iṟattal naṉṟē. 9

nallaarum poruḷuṭaiyār nantamiḻkkō pakaiyāvār? nāṭṭil āṇai
collavarum araciyalār centamiḻnā ṭituveṉṟum teriyār pōlum!
vallavarum periyanilai vāyttavarum eṉceytār? iṉpa vāḻviṉ
ellaiyaṟin tumtiruntāt tamiḻaruyir vāḻvatiṉum iṟattal naṉṟē. 10

3. varippuliyē, tamiḻkākka eḻuntiru!

oṇṭamiḻttāy cilampaṭiyiṉ muṉṉēṟṟam ovvoṉṟum uṉmuṉ ṉēṟṟam!
kaṇṭaṟivāy! eḻuntiru nī! iḷantamiḻā, kaṇviḻippāy! iṟanto ḻinta
paṇṭainalam putuppulamai paḻamperumai aṉaittaiyumnī paṭaippāy! innāḷ
toṇṭuceyvāy! tamiḻukkut tuṟaitōṟum tuṟaitōṟum tuṭitte ḻuntē! 11

uyartamiḻttāy innilattil aṭaikiṉṟa veṟṟiyelām uṉṟaṉ veṟṟi!
ayarātē! eḻuntiru nī! iḷantamiḻā, aṟañceyvāy! nāma ṭainta
tuyarattaip paḻitaṉṉai vāḻviṉilōr tāḻmaiyiṉait tuṭaippāy. innāḷ
ceyalceyvāy tamiḻukkut tuṟaitōṟum tuṟaitōṟum cīṟi vantē. 12

vāḻiyanī! tamiḻttāykku varumperumai uṉperumai! vayiṟṟuk kūṟṟak
kūḻiṉṟi vāṭukiṉṟār; eḻuntirunī iḷantamiḻā! kuṟaita virkka
āḻinikar paṭaicērppāy! poruḷcērppāy! iṉpattai ākku vippāy!
ūḻiyamcey tamiḻukkut tuṟaitōṟum tuṟaitōṟum uṇarcci koṇṭē. 13

uṇarntiṭuka tamiḻttāykku varumtīmai uṉakkuvarum tīmai aṉṟō!
piṇinīkka eḻuntiru nī iḷantamiḻā, varippuliyē, piṟṟai nāḷuk
kaṇiceyyum ilakkiyamcey! aṟattaiccey! viṭutalaikoḷ aḻaku nāṭṭil!
paṇiceyvāy tamiḻukkut tuṟaitōṟum tuṟaitōṟum paḻanāṭ ṭāṉē. 14

etuceyya nāṭṭukkē eṉattuṭitta ciṅkamē! iṉṟē, iṉṉē,
putunāḷai uṇṭākkit tamiḻkāppāy puttuṇarvaik koṇarvāy iṅkē
atirnteḻuka! tamiḻukkut tuṟaitōṟum tuṟaitōṟum aḻaku kāppāy!
itutāṉnī ceyattakka eppaṇikkum mutaṟpaṇiyām eḻuka naṉṟē. 15

4.maṅkaiyar mutiyōr eḻuka!

oruvāṉil paṉṉilavāy uyartamiḻappeṇkaḷelām eḻuka! uṅkaḷ
tiruvāṉa centamiḻiṉ ciṟumaiyiṉait tīrppateṉa eḻuka! nīvir,
perumāṉam kāppataṟku vārīrēl uṅkaḷnutaṟ piṟaiyē nāṇum!
maṟumalarvāyt tāmaraiyum kaṉiyutaṭum, naṉṉeñcum vāṭṭam eytum! 16

nakarnōkkip pacuntōkai nāṭakattu māmayilkaḷ naṇṇi yāṅkup
pakarkiṉṟa centamiḻiṉ paḻinīkkap peṇkaḷelām paṟantu vārīr!
mikumāṉam kāppataṟku vārīrēl veṇṇilavu mukañ curuṅkum
makiḻvāṉa malarkkaṇṇam vāymaiyuḷam vāṭṭamuṟum malarkkaṇ nāṇum. 17

taṇṭūṉṟum mutiyōrē! tamiḻttoṇṭeṉ ṟāliḷamai taṉai ey tīrō?
vaṇṭūṉṟum ciṟṟaṭiyāl maṇṭunaṟum poṭicitaṟum potikai taṉṉil
paṇṭūṉṟum tiruvaṭiyāl paccaimayil pōlvantu tamiḻark kāvi
koṇṭūṉṟi varuntamiḻttāy koṇṭakuṟai tavirppataṟkuk kutittu vārīr! 18

pirampuvaḷai meyyuṭaiyīr āruyiril vāriyiṭṭup picainta tāṉa
urampeyta centamiḻuk koṉṟiṅku nērntateṉa uraikkak kēṭṭāl
narampellām irumpāki naṉavellām uṇarvāki naṇṇi ṭīrō!
iraṅkunilai koṇṭatamiḻ ēṟṟakuṟai tavirttiṭanīr eḻucci koḷvīr. 19

aṉṉaiyiṉai etirttārkkum avaḷmēṉmai maṟantārkkum ayarnta varkkum
miṉṉaiviḻi uyarntatupōl meyyuyiraip peṟṟatupōl tamiḻccāp pāṭu
taṉṉaiyuṇar vippataṟkuc cāraicciṟ ṟeṟumpeṉṉat tamiḻ nāṭṭīrē,
muṉṉaivaitta kālaippiṉ vaiyāmē varicaiyuṟa muṭuku vīrē! 20

5. vāṇikar

vāṇikar,tam mukavariyai varaikiṉṟa palakaiyil,āṅ kilamā vēṇṭum?
'māṇuyarnta centamiḻāl varaika' eṉa aṉṉavarkkuc colla vēṇṭum!
āṇiviṟpōṉ mutalāka aṇiviṟpōṉ īrāka aṉaivar pōkkum
nāṇamaṟṟa tallāmal nantamiḻiṉ nalamkākkum ceykaiyāmō? 21

uṇavutaru viṭutitaṉaik 'kiḷap'peṉavēṇ ṭumpōlum! uyarnta paṭṭut
tuṇikkaṭaikku 'cilkuṣāp' eṉumpalakai toṅkuvatāl ciṟappup pōlum!
maṇakkava rum teṉṟalilē kuḷirāillai? tōppil niḻalā illai?
taṇipparitām tuṉpamitu! tamiḻakattiṉ tamiḻtteruvil tamiḻtā ṉillai! 22

'pavaṉ' 'maṇṭal' mutaliyaṉa iṉiyēṉum tamiḻakattil payilā vaṇṇam
avaṇceṉṟu muḻaṅkiṭuvīr! āṅkilaccol intimoḻi vaṭacol yāvum
ivaṇtamiḻiṟ kalappatuṇṭō 'pirāmmaṇar kaḷuṇṇum iṭam' ip pēccil
uvappuṇṭō tamiḻmāṉam oḻintiṭutē aiyakō uṇarvīr naṉṟē . 23

aṟivippup palakaiyellām aruntamiḻccol ākkuvatē aṉṟi, accol
kuṟaivaṟṟa toṭarākak kuṟṟamaṟṟa collāka amaiyu māyiṉ
maṟuvaṟṟut tikaḻāḷō centamiḻttāy? tamiḻmakkaḷ makiḻnti ṭārō?
kuṟiyuṟṟa maṟavarkaḷē! ippaṇiyai muṭippataṟkōr kūṭṭam vēṇṭum. 24

pēccālum eḻuttālum pāṭṭālum kūttālum piṟar uvakka
ōccukavē maṇimuracu! vītiyellām varicaiyuṟa ulavā niṟpīr!
ēccālum etirppālum varukiṉṟa iṉṉalukkuḷ iṉpa veḷḷam
pāyccātō potuttoṇṭu? paintamiḻkkuc ceyumtoṇṭu paruka vārīr. 25

6.. araciyalcīr vāyntār ( 1 )

kallūrittalaivarai nāṉ kēṭkiṉṟēṉ kaṉitamiḻiṉ pēraic coṉṉāl
collūṟip pōkātō! vāyūṟip pōkātō! tūy tamiḻkku
vallūṟāy vāyttīrō? vaḷamceyyum eṇṇameṉil, nīr piṟanta
nallūriṉ naṉmoḻiyāl allātu naṭantiṭumō navilvīr iṉṟē. 26

varippaṇattai vaḻaṅkiṭuvōr vāyppaḷikka muntiṭuvōr tamiḻar aṉṟō?
iruppuṟunum aluvalukkum yāraiyā vēr? tamiḻai maṟappa tuṇṭō?
narippiṇattai nariyuntiṉ ṉāteṉpa taṟiyīrō? nammā ṉattai
erippataṟkut tiruvuḷamō? eḻiṟpaḷḷik kaṇakkāyar talaimaiyōrē. 27

tamiḻnāṭṭiṉ uppaittiṉ ṟīraṉṟō kaṇakkāyar tantai mārē!
tamiḻnāṭṭil tamiḻarkaḷiṉ taṉṉuṇarvu nāṭṭuvatait tavirppī rāyiṉ
umiḻātō, varuttātō ummaiyē ummarumai uḷḷac cāṉṟē?
amutūṭṭa nañcūṭṭi akamakiḻum tāyuṇṭō arumaic cēykkē? 28

paṭippāriṉ tamiḻccuvaṭi parintāyum araciyalār kuḻuvi ṉōrē,
taṭippākip pōvatuṇṭō ummuḷḷam? tamiḻeṉṟum vaṭacol eṉṟum
vaṭippākki nōkkiṭavum māṭṭīrō? centamiḻiṉ pakaivariṉ vāl
piṭippāriṉ tuṇaiyiliṉum piḻaippīrō, maṟavartamiḻp periya nāṭṭil? 29

tamiḻnaṭaiyil nayamvēṇṭiṉ tamiḻnāṭṭiṉ naṭaimuṟaiyait tamiḻnāṭ ṭārai
amaiyavarai talvēṇṭum! avvāṟṟāl amaivuṟṟa cuvaṭi taṉṉai
umaimaṟantu maṟukkātīr umiyaippōy oppātīr iṉṉum kēḷīr
tamiḻtaḻuvāc cuvaṭitaṉai taṇaltaḻuvā tirātiṉimēl tamiḻnā ṭeṅkum. 30

7. araciyalcīr vāyntār ( 2 )

teluṅkutamiḻ nāṭṭiṉilēṉ? cettavaṭa moḻikkiṅkē eṉṉa ākkam?
ilaṅkum icaip pāṭṭukkaḷ piṟamoḻiyil ēṟpaṭutta icaiya lāmō?
nalaṅkaṇṭīr tamiḻmoḻiyāl naṟṟamiḻai īṭaḻittal naṉṟō? ciṉṉa
vilaṅkatutāṉ cōṟiṭṭāṉ mēṟkāṭṭum naṉṟiyainīr mēṟkoḷ ḷīrō? 31

potumaiyilē kiṭaittiṭṭa celvākkai iṉanalattuk kākku vōrai
ituvaraikkum maṉṉitta eḻiltamiḻar iṉippoṟuppār eṉpa tillai!
kutikālum mēṟcellum aṭuttapaṭi kīḻētāṉ vantu cērum.
atuviyaṟkai! malaikkātīr! aṟivunāḷ itu! koṭumai aḻintē tīrum 32

araciyalār aṟikkaiyilum cuvaṭiyilum tamiḻpperumai aḻitti ṭakkai
varicaiyellām kāṭṭuvatō? vaṭamoḻiyum piḻaittamiḻum peruki viṭṭāl
varunāḷil tamiḻaḻiyum vaṭamoḻimē lōṅkumeṉum karuttō? nāṭṭil
tiruṭarkaḷai vaḷaraviṭum ēṟpāṭō?cellupaṭi ākā tiṅkē. 33

tiruṭarkaḷ jākkirataiitait tiruṭaruṇṭu viḻippōṭi ruṅkaḷ eṉṟāl
varuntīmai eṉṉa?niyā yastalattai aṟamaṉṟam eṉilvāyk kātō?
aruvarukkum neñcuṭaiyār aruvarukkum ceyaluṭaiyār aṉṟō intak
karuvaṟukkum viṉaiceyvār. kalappālil tuḷinañcum kalattal vēṇṭām. 34

araciyalār aluvalakam aṟamaṉṟam iṅkellām aluval peṟṟīr
uraiyaṉaittum āṅkilamō? uṇarvilaiyō? oḻukkantāṉ ituveṉ pīrō?
varumnāṭṭup puṟattavariṉ tamiḻppēccum piṭippatillai vaṇṭa miḻcēr
tirunāṭṭiṟ piṟantōmeṉ ṟeṇṇuvatum illaiiṉit tiruntu vīrē. 35

8. araciyalcīr vāyntār ( 3 )

tamiḻāynta tamiḻaṉtāṉ tamiḻnāṭṭiṉ mutalamaiccāy varutal vēṇṭum.
tamiḻppakaivaṉ mutalamaiccāyt tamiḻnāṭṭil vārātu taṭuttal vēṇṭum.
namaivaḷarppāṉ nantamiḻai vaḷarppavaṉām! tamiḻallāl nammuṉ ṉēṟṟam
amaiyātu. ciṟitumitil aiyamillai, aiyamillai aṟintu koṇṭōm. 36

tamiḻeṅkē! tamiḻaṉnilai eṉṉaeṉat tāmaṟiyāt tamiḻar eṉpār
tamiḻarnalam kāppavarāy araciyaliṉ cārpāka varamu yaṉṟāl
imaippōtum tāḻkkāmal evvakaiyum kiḷarnteḻutal vēṇṭum! nammil
amaivāka āyirampēr aṟiñaruḷḷār eṉamuracam ārttuc colvōm. 37

nakarāṭci ciṟṟūriṉ nallāṭci māvaṭṭa āṭci eṉṟu
pukalkiṉṟa palaāṭcik kaḻakaṅkaḷ evaṟṟiṉumē pukani ṉaippār
takupulamai kuṟikkiṉṟa cāṉṟutara vēṇṭumeṉac caṭṭam ceytāl
akalumaṉṟō tamiḻnāṭṭiṉ allalelām? allākkāl amaiti yuṇṭō? 38

tamiḻaṟiyāṉ tamiḻarnilai tamiḻarneṟi tamiḻarkaḷiṉ tēvai, vāḻvu
tamaiyaṟital uṇṭō?en nāḷumillai! tamiḻaṟiyāṉ cuvaiyē kāṇāṉ!
cumaicumaiyāy araciyalcīr cumantavarkaḷ ituvaraikkum coṉṉa tuṇṭō
tamiḻkkalvi tamiḻnāṭṭil kaṭṭāyam eṉpatoru caṭṭam ceyya? 39

āṅkilanūl aṟivukkuc cāṉṟiruntāl atupōtum aluval pārkka!
īṅkuḷḷa tamiḻarneṟi avarkkeṉṉa terintirukkum? ituvu maṉṟi,
māṅkāṭṭuc ceviṭaṉetir vaṭikaṭṭi ūmaiyarai vaitta taippōl
tīṅkaṟṟa tamiḻaṟiyāṉ centamiḻnāṭ ṭaluvaliṉmēṟ cella lāmō? 40

9. pulavar ( 1 )

tamiḻppulavar oṉṟupaṭum naṉṉāḷē tamiḻarkkup poṉṉā ḷākum!
tamiḻpperunūl oṉṟēṉum oṟṟumaiyait taṭaiceyyak kaṇṭa tuṇṭō?
tamiḻppulavar tamakkuḷḷē māṟupaṭṭa taṉmaiyiṉāl innāḷ maṭṭum
tamiḻpperunā ṭaṭaintuḷḷa tīmaiyiṉait tamiḻaṟiñar aṟiki lārō? 41

olkātaperum pukaḻttol kāppiyamum, naṉṉūlum tamiḻark kellām
nalkariya naṉmaiyelām nalkiṉaeṉ ṟālnāmum naṉṟi colvōm.
celpalanūṟ ṟāṇṭucela avvirunūl tiruvaṭiyil putiya nūṟkaḷ
palkāvēl irunūṟkum paḻiyē!nam pulavarkkum paḻiyē yaṉṟō? 42

taṉittiyaṅkat takkateṉat tamiḻpaṟṟit tamiḻppulavar cāṟṟu kiṉṟār.
iṉittiṭumav virunūlil vaṭamoḻiēṉ? vaṭaeḻuttuk koḻuṅku tāṉēṉ?
taṉittamiḻil innāṭṭut takkaputuk kāppiyam,naṉ ṉūli yaṟṟa
niṉaippārēl nampulavar nilavāvō āyiramnūl tamiḻa kattē. 43

mutumaipeṟu camayameṉum kaḷarnilattil naṭṭatamiḻp perunūl ellām
ituvaraikkum eṉṉapayaṉ tantateṉa eṇṇukaiyil nāṉku kōṭip
potuvāṉa tamiḻarilē poṉṉāṉa tamiḻveṟuttār perumpā lōrām!
putunūṟkaḷ putukkaruttāl potuvakaiyāl taravēṇṭum pulava rellām. 44

cōṟṟukkeṉ ṟoṟupulavar tamiḻetirppār aṭivīḻvār! tokaiyām celvap
pēṟṟukkeṉ ṟorupulavar cāstiramum tamiḻeṉṟē pēci niṟpār!
nēṟṟucceṉ ṟārneṟiyē nāmcelvōm eṉaoruvar nikaḻttā niṟpār!
kāṟṟiṟpōm patarākak kāṭciyaḷik kiṉṟārkaḷ pulavar cillōr! 45

10. pulavar ( 2 )

cīvallapar tiruvaḷ ḷuvarāṉār eṉṟoruvar ceppa luṟṟār!
nāvaṉmai eṉpatuvum centamiḻai nalippataṟkō? nāṇi lārō?
pāvaḷikkum cuvaimuḻutum parukiviṭṭa tāyuraikkum oruvar colvār,
kōvaiyiṭṭa kampaṉatu ceyyulilē mukkālum kōṇal eṉṟē! 46

kampaṉār patiṉōrā yirampāṭṭil mukkālum kaḻittup pōṭṭu
nampiṉāl nampuṅkaḷ ivaitāmkam paṉceyyuḷ eṉaac ciṭṭu
vempumā ṟaḷikkaiyilum mēvāta ceyalitaṉaic ceyya intak
kompaṉyār eṉakkēṭka āḷillaiyā pulavar kūṭṭan taṉṉil? 47

'vāṭṭaṭaṅkaṇ' 'kaṟṟarai'yai vāḷttaṭaṅkaṇ kalttaraieṉ ṟeḻuti muṉṉaip
pāṭṭiṉilē perumpiḻaiyaip palkuvippā ṉukkumaṇip paṇṭi tarkaḷ
cāṭṭaikoṭut taṟikkaiviṭat tāḷoṉṟum aṟṟatuvō! tamakkuc cōṟu
pōṭṭiṭuvār oppukilār eṉuṅkaruttō māṉamaṟṟa pōkkut tāṉō! 48

vaṭamoḻiyum teriyumeṉap poykūṟi vaṭamoḻikku vāyppum nalka
vaṭamoḻiyā ṉaikkoṇṭu moḻipeyarttu varuvārkku vaṇṭa miḻccīr
keṭuvatilē kavalaiyillai. āriyarai ātarittuk kiṭappa toṉṟē
naṭaimuṟaiyil nalaṉviḷaikkum eṉṉumoru maṭamaiyiṉai nacukka vēṇṭum. 49

araciṉariṉ moḻiyāka, araciyalār moḻiyāka, araciyal cār
varicaiyuṟu caṭṭamaṉṟiṉ moḻiyāka, vaiyamaṟi moḻiya tākat
tirumalinta tamiḻmoḻitāṉ ākumvakai nampulavar cērntu toṇṭu
purikaeṉa vēṇṭukiṉṟōm poḻikaeṉa vēṇṭukiṉṟōm poṉma ḻaitāṉ! 50

11. kuṭumpattār

aṉṉaitanta pāl oḻukum kuḻantaivāy tēṉ oḻuka ammā eṉṟu
coṉṉatuvum tamiḻaṉṟō! akkuḻantai ceviyiṉilē tōynta tāṉa
poṉmoḻiyum tamiḻaṉṟō! putituputi tāykkaṇṭa poruḷi ṉōṭu
miṉṉiyatum tamiḻaṉṟō! viḷaiyāṭṭuk kiḷippēccum tamiḻē yaṉṟō! 51

vāṉattu veṇṇilavum vaiyattiṉ ōviyamum tarum viyappait
tēṉokkap poḻintatuvum tamiḻaṉṟō! teruviluṟu makkaḷ tanta
ūṉukkuḷ uṇarvēyum tamiḻaṉṟō! veḷiyēyum uḷḷat tuḷḷum
tāṉnattum aṉaittumē kāṭcitarum vāyilelām tamiḻēyaṉṟō! 52

tirumikka tamiḻakattiṉ kuṭumpattīr! illaṟattīr! centa miḻkkē
varumikka tīmaiyiṉai etirttiṭuvīr neñcālum vāymey yālum!
poruḷmikka tamiḻmoḻikkup purintiṭuvīr naṟṟoṇṭu; puriyī rāyiṉ,
iruḷmikka tākiviṭum tamiḻnāṭum tamiḻarkaḷiṉ iṉiya vāḻvum! 53

kākkai 'kā' eṉṟutaṉaik kāppāṟṟac collum!oru karumu kiltāṉ,
nōkkiyē 'kaṭamaṭā' eṉṟētaṉ kaṭaṉuraikkum! nuṇkaṇ kiḷḷai
vāykkumvakai 'akkā' eṉ ṟaḻaittataṉāl vañcattup pūṉai 'ñām ñām'
kākkiṉṟōm eṉaccollak kaḻutaiatai 'ē' eṉṟu kaṭintu kūṟum. 54

'kū' eṉavē vaiyattiṉ pēruraittuk kuyil kūvum. 'vāḻ vāḻ' eṉṟu
nāviṉikka nāyvāḻttum. naṟcēval 'kō' eṉṟu vēntaṉ pēraip
pāvicaittāṟ pōlicaikka, varumkāṟṟō 'ām' eṉṟu paḻiccum! iṅku
yāviṉumē tamiḻallāl iyaṟkaitarum moḻivēṟoṉ ṟillai yaṉṟō? 55

12. kōyilār

uyirpōṉṟa uṅkaḷtamiḻ kaṭavuḷukkē uvappātal illai pōlum!
uyirpōṉṟa uṅkaḷtamiḻ uraittakkāl kaṭavuḷatai oppār pōlum!
payiraḻikkum viṭṭileṉat tamiḻmoḻiyaip paṭuttavanta vaṭama ṟaitāṉ
ceyirtīra vāḻttutaṟkum tēvaiyiṉaic collutaṟkum utavum pōlum! 56

maṭikaṭṭik kōyililē mēluṭaiyai iṭuppiṉilē varintu kaṭṭip
poṭikaṭṭi illātu pūciyiru kaikaṭṭip pārppā ṉukkup
paṭikaṭṭit tamiḻareṉap paṭikkaṭṭiṉ kīḻniṉṟu tamiḻmā ṉattai
vaṭikaṭṭi avaṉvaṭacol maṇṇāṅkaṭ ṭikkuvappīr 'mantram' eṉṟē. 57

kāṟceruppaip piṟaṉoruvaṉ kaḻiviṭattil taḷḷiṭiṉum poṟāta uḷḷam,
mēṟpaṭuttum evaṟṟiṉukkum mēṟpaṭṭa taṉmoḻiyait tamiḻait tīyōr
pōṟṟuvataṟ kuriyatoru potuviṉiṉṟu nīkkivaittāl poṟuppa tuṇṭō?
vēṟṟuvariṉ vaṭamoḻiyai vēraṟuppīr kōyililē mēvi ṭāmē. 58

coṟkōviṉ naṟpōṟṟit tiruakaval centamiḻil irukkum pōtu
kaṟkōyil uṭpuṟattil kālvaitta tevvāṟu cakatra nāmam!
teṟkōtum tēvāram tiruvāynaṉ moḻiyāṉa tēṉi rukkac
cekkāṭum iraiccaleṉa vētapā rāyaṇamēṉ tirukkō yilpāl? 59

tiruppaṭiyil niṉṟapaṭi centamiḻil perumpaṭiyār aruḷic ceyta
uruppaṭiyai appaṭiyē ūraṟiyum paṭiyuraittāl paṭiyum neñcil!
teruppaṭiyiṟ kaḻutaiyeṉac cellupaṭi yākāta vaṭacoṟ kūccal
neruppaṭiyai eppaṭiyō poṟuttiṭiṉum nērntapaṭi poruḷ kaṇṭīrō! 60

13. aṟattalaivar

aṟattalaivar ceyattakka aṟaminnāḷ tamiḻkāttal aṉṟō? taṅkaḷ
niṟattiyalai nilainiṟuttit tamiḻaḻikka niṉaippāriṉ ceyalai, nīvir
maṟattaliṉum kēṭuṇṭō? maṭattiluṟu perumporuḷaic centamiḻ, cīr
peṟaccelavu ceytaliṉum peṟattakka perumpēṟu piṟitu muṇṭō! 61

kallāriṉ neñcattē kaṭavuḷnilāṉ eṉṉumoḻi kaṇṭu ḷīrē
nillāta kaṭavuḷainīr nilaittirukkum paṭicceyyat tamiḻar nāṭṭil
ellārum tamiḻkaṟka eṉceytīr? ceyaniṉaittāl iyalā tēyō?
tollaiyelām pōmāṟu tūymaiyelām āmāṟu toṇṭu ceyvīr! 62

centamiḻiṟ putupputunūl viḷaippataṟkuc celvattaic celavu ceytāl
nantamiḻnā ṭuyarātō! nalivellām tīrāvō! poruḷai aḷḷit
tantārē muṉṉāḷil tamiḻnāṭṭār ummiṭattil. talaimai yēṟṟu
vantīrē araciyalcīr vāyntārai vacappaṭutti vāḻva taṟkō? 63

aṟanilaiyak kāppukkē araciṉarkaḷ ayalārai amaippar! aṉṉōr
piṟamoḻikkut tuṇainiṉṟum tamiḻmoḻiyiṉ pīṭaḻikkum ceyal purintum,
ciṟumaiyuṟu vaṭamoḻikkuk kaḻakaṅkaḷ iṅkamaittum tīmai ceyvār!
uṟutiyuṭaṉ tamiḻarelām oṉṟupaṭṭāl evvetirppum oḻintu pōkum! 64

nāṭṭiluṟum aṟanilaiyam ovvoṉṟum naṟṟamiḻkkal lūri oṉṟum,
vīṭṭiluṟu kaḻakaṅkaḷ nālaintum, mēṉmaiyuṟum pulavar kūṭit
tīṭṭunūl veḷiyīṭu ceynilaiyam oṉṟumāyt tarumēl nammai
vāṭṭivarum vaṟumainilai māykkavarum tāḻmainilai māyntu pōmē. 65

14. viḻā naṭattuvōr

tērvarum.piṉ pārppaṉarkaḷ varicaiyuṟac ceṅkaikaḷ kōtta vaṇṇam,
nīrvaruṅkāl kattukiṉṟa neṭuntavaḷaik kūṭṭameṉak kūcca liṭṭu
nērvaruvār aṉṉavarkaḷ nikaḻttuvataṉ poruḷeṉṉa? iṉimai uṇṭā?
ūrvaruntum paṭiitaiēṉ viḻāttalaivar uṭaṉcērttār? oḻikka vēṇṭum! 66

pallicaikaḷ nērmuḻaṅkap pakalpōlum viḷakkeṭuppak kutirai, yāṉai
nallaciṟap paḷittuvara naṭuviloru tēvaṭiyāḷ āṭa, makkaḷ
ellōrum kayiṟiḻukka iyaṅkumoru tērmītil āri yattaic
colliṭumōr coṟipiṭitta pārppāṉaik kuntavaittal tūymai tāṉō! 67

vivākacupa mukūrttameṉa veḷippaṭuttum maṇaaḻaippil mēṉmai eṉṉa?
avāḷivāḷ eṉṟuraikkum pārppaṉariṉ aṭitoṭartal maṭamai yaṉṟō?
uvakaipeṟat tamiḻarmaṇam uyirpeṟuṅkāl uyiraṟṟa vaṭacoṟ kūccal
kavalaiyiṉai ākkātō! maṇaviḻavu kāṇpavarē kaḻaṟu vīrē! 68

māṉantāṉ maṟaintatuvō? viḻāttalaivīr, maṇamellām vaṭacol lālē
āṉavaiyā colliṭuvīr! annāḷil tamiḻarmaṇam tamiḻccol lālē
āṉateṉa aṟiyīrō? pārppāṉpōy aṭivaitta vīṭṭi lellām
ūṉantāṉ allāmal uyarveṉṉa kaṇṭuviṭṭīr innāḷ maṭṭum? 69

maṇamakkaḷ tamaittamiḻar vāḻkaeṉa vāḻttumoru vaṇṭa miḻkkē
iṇaiyākap pārppāṉcol vaṭamoḻiyā, tamiḻarcevik kiṉpam ūṭṭum?
paṇamikka talaivarkaḷē, paḻiyēṟka vēṇṭāmnīr! tiruma ṇattil
maṇamakkaḷ, illaṟattai māttamiḻil toṭaṅkiṭuka, malkum iṉpam! 70

15. kaṇakkāyar

kaḻakattiṉ kaṇakkāyar, taṉimuṟaiyiṟ kalvitarum kaṇakkā yarkaḷ,
eḻutavalla pēcavalla kallūrik kaṇakkāyar, evarum, nāṭṭiṉ
muḻunalattil poṟuppuṭaṉum muṉṉēṟṟak karuttuṭaṉum uḻaippā rāyiṉ
aḻutirukkum tamiḻaṉṉai ciritteḻuvāḷ; avaḷmakkaḷ aṭimai tīrvār! 71

naṟṟamiḻil tamiḻakattil nalleṇṇam illāta narikkūṭ ṭattaik
kaṟṟuvaikka amaippatiṉum kaṭināyai amaittiṭalām! arumai yākap
peṟṟeṭutta makkaḷtamaip perumpakaivar pārppaṉarpāl aṉuppōm eṉṟu
koṟṟavarkkuk kūṟiṭavum avaroppuk koṇṭiṭavum ceytal vēṇṭum. 72

ikaḻcciyurum pārppaṉaṉām kaṇakkāyaṉ, nantamiḻar iṉattuc cēyai
ikaḻkiṉṟāṉ! nammavarmuṉ ṉēṟuvarō! tamiḻmoḻiyai vaṭacol lukku
mikattāḻnta teṉkiṉṟāṉ! vaṭacoṟku makiḻkiṉṟāṉ! koṭiyavaṉ, taṉ
vakuppāṉai viyakkiṉṟāṉ! viṭṭuvaittal mākkoṭitē! eḻucci vēṇṭum! 73

vaṭacolitu tamiḻccolitu eṉappirittuk kāṭṭiṭavum māṭṭāṉ! namcēy
keṭaetucey tiṭavēṇṭum ataicceyvāṉ kīḻkkaṇṇāṉ! koṭiya pārppāṉ!
noṭitōṟum vaḷrntiṭumin nōytaṉṉai nīkkātu tamiḻar vāḷā
viṭuvatutāṉ mikakkoṭitu! kiḷarnteḻutal vēṇṭumiṉṟē mēṉmai nāṭṭār! 74

tamiḻpputunūl ātarippīr! tamiḻppāṭṭai ātarippīr, tamiḻark keṉṟē
amaintuḷḷa karuttiṉaiyē ātarippīr! 'tamiḻtāṉem āvi' eṉṟu
namaippakaippār naṭuṅkumvakai naṉṟuraippīr veṉṟimura ceṅkum nīvir
umakkuriyār piṟarkkaṭimai illaiyeṉa uraittiṭuvīr māṇavarkkē.
75

16. māṇavar

kaṟkiṉṟa irupālīr ! tamiḻnāṭṭiṉ kaṇṇoppīr kaṉiyi rukka
niṟkiṉṟa neṭumarattil kāykavara niṉaiyātīr. mūtu ṇarvāl
muṟkaṇṭa evaṟṟiṉukkum mutalāṉa nantamiḻai ikaḻta liṉṟik
kaṟkaṇṭāy niṉaittiṉpam kaikkoṇṭu vāḻntiṭuvīr naṉṟē eṉṟum. 76

āṅkilattaik kaṟkaiyilum ayalmoḻiyaik kaṟkaiyilum enta nāḷum
tīṅkaṉiyaic centamiḻait teṉṉāṭṭiṉ poṉṉēṭṭai uyirāyk koḷvīr.
ēṅkavaikkum vaṭamoḻiyai, intiyiṉai etirttiṭuvīr añca vēṇṭām.
tīṅkuṭaiya pārppaṉariṉ āyutaṅkaḷ 'inti' 'vaṭa col' iraṇṭum. 77

pārppāṉpāl paṭiyātīr; coṟkukkīḻp paṭiyātīr; ummai ēykkap
pārppāṉ;tī tuṟappārppāṉ keṭuttuviṭap pārppāṉ ep pōtum pārppāṉ.
ārppāṉ nam naṉmaiyilē ārvamika uḷḷavaṉpōl! nampa vēṇṭām.
pārppāṉiṉ kaiyai etir pārppāṉai yēpārppāṉ tiṉṉap pārppāṉ. 78

tamiḻiṉpēr colli miku tamiḻariṭait tamiḻnāṭṭil vāḻntiṭ ṭālum
tamiḻaḻittut tamiḻartamait talaitūkkā taḻittuviṭa niṉaippāṉ pārppāṉ.
amutākap pēciṭuvāṉ attaṉaiyum nañceṉka nampa vēṇṭām
tamiḻarkaṭaṉ pārppāṉait taraimaṭṭam ākkuvatē eṉṟu ṇarvīr. 79

tamiḻariṉcīr taṉaikkuṟaittut taṉiyorucol coṉṉālum pārppāṉ taṉṉai
umiḻntiṭuka! māṉattai oruciṟitum iḻakkātīr. tamiḻaik kākka
imaiyaḷavum cōmpiṉṟi evaṉukkum añcātu toṇṭu ceyvīr.
cumaiuṅkaḷ talaimītil tuyarpōkkal uṅkaḷkaṭaṉ. tūytiṉ vāḻka! 80

17. pāṭakar

nāyumvayiṟ ṟaivaḷarkkum; vāyccōṟṟaip periteṉṟu nāṭa lāmō?
pōyuṅkaḷ centamiḻiṉ perumaiyiṉaip putaippīrō pāṭa karkāḷ!
tōyuntēṉ nikartamiḻāṟ pāṭāmē teluṅkicaiyaic collip piccai
īyuṅkaḷ eṉpīrō? maṉitaraippōl irukkiṉṟīr eṉṉa vāḻvu! 81

centamiḻil icaippāṭal illaiyeṉac ceppukiṉṟīr māṉa miṉṟi;
paintamiḻil icaiyiṉṟēl pāḻṅkiṇaṟṟil vīḻntuyirai māytta laṉṟi
entamiḻil icaiyillai, entāykkē uṭaiyillai eṉpa tuṇṭō?
untamiḻai aṟivīrō tamiḻaṟivum uḷḷatuvō uṅkaṭ kellām? 82

veḷiyiṉilē colvateṉil umnilaimai veṭkakkē ṭaṉṟō? nīvir
kiḷipōlac colvataṉṟit tamiḻnūṟkaḷ ārāyntu kiḻittiṭ ṭīrō?
puḷieṉṟāl pulieṉṟē uccarikkum puliyīrē puḷuka vēṇṭām
tuḷiyaṟivum tamiḻmoḻiyil uḷḷatuvō pāṭakarkkuc colvīr meyyāy! 83

tamiḻmakaḷāyp piṟantavaḷum tamiḻppakaivaṉ taṉaippuṇarntu tamiḻpā ṭāmal
cumakkariya tūṟṟutalaic cumappatuvum naṉṟēyō? pārppa ṉatti,
namakkuriya tamiḻkākka oppāmai naṉṟaṟiyum inta nāṭu!
tamiḻnāṭṭup pāṭakarē! tamiḻpāṭit tamiḻmāṉam kāppīr naṉṟē. 84

tamiḻmoḻiyil tamiḻppāṭal mikavuṇṭu, tamiḻkkaviñar pallōr uḷḷār.
umaittāḻvu paṭuttātīr pārppāṉcol kēṭṭapaṭi uyirvā ḻātīr!
umaivilakkip paṇakkāraṉ uṭaṉcērntu nalamkoḷḷum uḷavaṉ pārppāṉ!
cimiḻkkāmal viḻittiṭuṅkaḷ pārppāṉai nampātīr tiṟamai koḷvīr! 85

18. kūttar

vāyppāṭṭup pāṭiṭuvōr perumpālōr vaṇṭamiḻkkut tīmai ceytār!
pōyppārīr paṭakkāṭci! pōyppārīr nāṭakaṅkaḷ! poṉpōl mikka
vāyppākat tamiḻoṉṟē pēcukiṉṟār pāṭukiṉṟār vāḻka aṉṉār!
tāyppālil nañceṉavē tamiḻilvaṭa moḻicērttār! tavirtal vēṇṭum! 86

tamiḻppulavar taṉittamiḻil nāṭakaṅkaḷ paṭakkataikaḷ eḻuta vēṇṭum.
tamiḻppakaivar pārppaṉarkaḷ nāṭakattil paṭakkataiyait tamiḻar ellām
imaippōtum pārttiṭutal iṉiyēṉum nīkkiṭutal vēṇṭum. yāvum
amaippāṉum centamiḻaṉ ataikkāṇpā ṉuntamiḻaṉ ātal vēṇṭum. 87

āṭukiṉṟa melliyalāḷ aṅkaiyiṉaik kāṭṭuvatu poruḷ kuṟittē
nāṭiṭumap poruḷkuṟikkum coltamiḻāy iruppatutāṉ naṉṟā? aṉṟit
tēṭiṭiṉum poruḷtōṉṟāt teluṅkuvaṭa collātal naṉṟā? piṉṉāl
pāṭukiṉṟār naṭṭuvaṉār paintamiḻā? piṟamoḻiyā? etunaṉ ṟākum? 88

kūttarpalar tamakkuḷḷa tamiḻppērai nīkkiviṭṭuk koḷkai viṭṭuc
cāttikkoḷ kiṉṟārkaḷ vaṭamoḻippēr! intippēr! avaṟṟi lellām
vāyttirukkum tāḻvaṟiyār putiteṉṟāl nañciṉaiyum makiḻntuṇ pārō?
tāyttirunā ṭuyarveytum nāḷennāḷ? tamiḻuyarum nāḷen nāḷō? 89

eṉṉarumait tamiḻnāṭṭai eḻiṟṟamiḻāl nukarēṉō? ceviyil yāṇṭum
kaṉṉalnikar tamiḻicaiyē kēḷēṉō? kaṇṇetiril kāṇpa vellām
taṉṉēril lātatamiḻt taṉimoḻiyāyk kāṇēṉō? ivvai yattil
muṉṉēṟum moḻikaḷilē tamiḻmoḻiyum oṉṟeṉavē moḻiyē ṉōnāṉ! 90

19. pāṭṭiyaṟṟuvōr

tamiḻicaippāṭ ṭiyaṟṟupavar tamiḻarkaḷāy iruntāltāṉ tamiḻtteṉ pāṅkil
amaivupeṟum. pārppaṉaṉum tamiḻaṟivuk kayalāṉum amaikkum pāṭal,
amutotta tamiḻiṉmēl eṭṭiyaiyum vēmpiṉaiyum araittup pūcit
tamiḻarkkē tamiḻeṉṟāl taṉikkacappeṉ ṟākkiviṭum tāṉum cākum! 91

maṉamēī caṉiṉnāmam vāḻttuvāy eṉumvēta nāyakaṉ taṉ
iṉitāṉa pāṭalaippōl tiruṭuvataṟ killaiyeṉil iṅkōr pārppāṉ
taṉatāyoṉ ṟuraippāṉ.at tamiḻppāṭṭil tamiḻuṇṭō? eḷḷiṉ mūkkat
taṉaiyiruppiṉ iravutaṉai 'rā' eṉṟē cāṟṟiyirup pāṉap pāṭṭil! 92

centamiḻil aṉpuṭaiyār cilapārppār iruntālum avarai, maṟṟac
centaḻaṟpārp pārkeṭukkap pārppār ittamiḻvāḻap pārār aṉṟō!
antamiḻāl uṭalvaḷarppār āriyantāṉ tamateṉpār, āri yattil
intavari eṉṉaeṉil yāmaṟiyōm empāṭṭaṉ aṟintāṉ eṉpār! 93
maṟaiaṟiyār eṉiṉumavar maṟaiyavarām eṉṟuraippār! ilakka ṇattiṉ
tuṟaiyaṟiyār eṉiṉumavar tūyatamiḻ eḻuttāḷar eṉṟu colvār!
kuṟaiyuṭaiyār eṉiṉumavar kutittiṭuvār yāmmēlōr kūṭṭam eṉṟē!
aṟaiyumivai peruntamiḻar āḻntaneṭun tūkkattiṉ payaṉē aṉṟō! 94

iyaṟkaieḻil eṉṉeṉṉa? iṉiyatamiḻ nāṭṭiṉcīr eṉṉa? maṟṟum
ceyaṟkariya nantamiḻar eṉṉeṉṉa ceytārkaḷ? centamiḻk kām
muyaṟcievai? nāṭṭiṟku muṭippateṉṉa? ivaiyaṉaittum taṉitta mainta
viyattakucen tamiḻālē vellattut teṉ pāṅkil pāṭal vēṇṭum. 95

20. coṟpoḻivāḷar

maṟpōrkkē añciṭuvōm āyiṉumyām vaṉmaimiku tamiḻar nāṭṭil
coṟpōruk kañcukilōm eṉṟārām orumutiyār avarkkuc colvēṉ
kaṟpōriṉ pakuttaṟivaik kaviḻkkiṉṟa oḻukkamilāk kataiyait tāṅki
niṟpārum niṟpārō niṉṟālum vīḻārō neṭuṅ kāliṉṟi? 96

camayameṉum cūḷaiyilē tamiḻnaṭṭāl muḷaiyāteṉ ṟaṟinti runtum
camayanūl allātu vaḻiyaṟiyāt tamiḻppulavar camayam pēcit
tamiḻaḻippār eṉiṉumavar tamiḻvaḷarppōm eṉṟuraittut tamai viyappār.
tamiḻvaḷarcci taṭaippaṭṭāl tamvaḷarcci uṇṭeṉṟum niṉaippār cillōr! 97

paṇamaṉuppi vārīreṉil payaṇamuṟum tamiḻppulavar ūril vantu
moṇamoṇeṉak kaṭavuḷariṉ mucceyalil, poyppēccil muḻuka vaippār
kaṇakaṇeṉat tamiḻkkalvi kaṭṭāyam ceyattakka karuttum collār
taṇiyāta camayamoṭu cātiyeṉum tīyilneyyaic cāyttuc celvār. 98

moḻiyaḻippāṉ taṉaippaṟṟi orumoḻiyum moḻivatillai moḻintāl pārppāṉ
viḻinōkum eṉanaṭuṅki veṇṇīṟṟup patikattai virittuc collip
paḻiyākat taṉtāyaip puṇarntāṉaic civaṉuvanta pāṅkum kūṟi
oḻivārkaḷ. tamiḻmoḻiyai oḻippārai oḻippataṉmuṉ oḻiyā tiṉṉal! 99

ulakukkut tamiḻmoḻiyiṉ uyarvutaṉaik kāṭṭuvatu coṟ perukkām!
kalakattaic camayattaik kaḻaṟuvataik kātālum kēṭka vēṇṭām.
cilakaṟṟār palakaṟka virumpumvakai ceyalvēṇṭum! kallār ōṭit
talaiyuṭaittuk koḷavēṇṭum! taṉṉalam illār collāl ellām eytum! 100

21. ēṭeḻutuvōr ( 1 )

pārppaṉarkaḷ ēṭeḻutum pāḻnilaimai pōkumaṭṭum painta miḻkkō
cīrpperiya nāṭṭiṉukkō ciṟitēṉum naṉmaiyillai tiruṭa riṉpāl
ūrppaṇattai oppaṭaittal cariyāmō? ceytittāḷ uṭaiyā raṉṟō
ūrpperumai kāppavarkaḷ aḵtillār ētiruntum oṉṟu millār! 101

āṅkilattil pulavareṉil araciṉariṉ aluvalilē amarnti ruppār!
pāṅkurucen tamiḻppulamai paṭaittārēl paḷḷiyilē amarnti ruppār!
tīṅkuṟṟa icaippulamai ciṟitiruntāl paṭattoḻilil cērnti ruppār!
īṅkivaṟṟil ētumilār tamiḻiṉilē ēṭeḻutip piḻaikka vantār. 102

ōviyattiṉ matippuraiyum uyarkaviyiṉ matippuraiyum icaiyiṉ vallār
nāviluṟu pāṭalkaḷiṉ nayampṟṟi matippuraiyum urai naṭaikku
mēvukiṉṟa matippuraiyum kūttarkaḷiṉ matippuraiyum viḷvār. nāṅkaḷ
yāvumaṟin tōmeṉpār. perumpālōr piḻaiyiṉṟi eḻutal illār. 103

ūrtiruṭum pārppāṉum uyarvuṭaiyāṉ eṉakkuṟippār. tiraviṭar koḷ
cīrkuṟittuc cīṟiṭuvār ciṟumaiyuṟa varaintiṭuvār ceyyun toṇṭu
pārtirutta eṉṟiṭuvār paḻamaikku merukiṭuvār. nāṭṭuk kāṉa
cīrtiruttam eṉṟālō ciṟunaripōl cūḻcciyiṉaic ceyvār nāḷum! 104

naṭunilaimai iruppatillai nalloḻukkam ciṟitumilai tamiḻai māykkum
keṭuniṉaippē mikavuṭaiyār kīḻmaiyilē uṭalvaḷarppār poruḷ paṭaittōṉ
aṭinatta nāṇukilār aṟamoṉṟum kūṟukilār ēḻai yōriṉ
maṭipaṟikkum tiṟamuṭaiyār maṟantēṉum tiraviṭarai matittal illār! 105

22. ēṭeḻutuvōr ( 2 )

ilakkaṇamum ilakkiyamum teriyātāṉ ēṭeḻutal kēṭu nalkum.
talaikkaṇaiyil neruppiṭṭut talaivaittut tuyilvatupōl pakaiva ṉaippōy
nilaippuṟṟa tamiḻēṭṭiṉ āciriya ṉākkuvatu nīṅka vēṇṭum.
kalaippaṇpum uyarniṉaippum uṭaiyavarē ēṭeḻutum kaṇakkāyarkaḷ! 106

taṉṉiṉattāṉ vēṟiṉattāṉ taṉpakaivaṉ taṉnaṇpaṉ evaṉā ṉālum
aṉṉavaṉiṉ aṟuñceyalaip pārāṭṭu vōṉceyti aṟivip pōṉām!
ciṉṉappiḻai ēṭeḻutum kaṇakkāyaṉ ceytiṭiṉum tirunāṭ ṭārpāl
maṉṉiviṭum. ātaliṉāl ēṭeḻutum vāḻkkaiyilē viḻippu vēṇṭum! 107

ēṟṟamuṟac ceyvatuvum māṟṟamuṟa vaippatuvum ēṭē yākum!
tōṟṟuputu nilaiyuṇarntu tōṉṟāta vaḻikūṟit tuṇai purintu
cēṟṟiluyar tāmaraipōl tirunāṭṭiṉ uḷaṅkavarntu tīnta miḻttoṇ
ṭāṟṟuntāḷ aṅkaṅkē aḻakaḻakāy aṟiñarkaḷāl amaittal vēṇṭum! 108

toṇṭarpaṭai oṉṟamaittut tamiḻetirppōr toṭarnteḻutum ēṭṭai yellām
kaṇṭaṟintapaṭi avaṟṟai makkaḷelām maṟukkumvaṇam kaḻaṟa vēṇṭum.
vaṇṭutoṭar malarpōlē makkaḷtoṭar ēṭupala tōṉṟum vaṇṇam
maṇṭutokai tiraṭṭi,atai ēṭeḻuta vallārpāl nalka vēṇṭum! 109

āṅkilattuc ceytittāḷ antamiḻiṉ cīrkākka eḻutal vēṇṭum.
tīṅkaṟṟa tiraviṭanaṉ moḻikaḷilē palatāḷkaḷ eḻutal vēṇṭum.
ōṅkiṭanām uyarmuṟaiyil nāṭōṟum kiḻamaitoṟum tiṅkaḷ tōṟum
māṅkāṭṭuk kuyiliṉampōl paṟantiṭavēṇ ṭumtamiḻttāḷ vaṇṇam pāṭi! 110

23. peruñcelvar

kōyilpala kaṭṭukiṉṟīr kuḷaṅkaḷpala veṭṭukiṉṟīr kōṭai nāḷil
vāyiluṟa nīrppantal māṭuriñca neṭuntaṟikaḷ vāyppac ceytīr.
tāyiṉumpaṉ maṭaṅkāṉa aṉpōṭu makkaḷnalam tāvukiṉṟīr.
āyiṉumnam tamiḻnāṭṭil ceyattakka tiṉṉateṉa aṟiki līrē. 111

tamiḻuyarntāl tamiḻnāṭu tāṉuyarum, aṟivuyarum aṟamum ōṅkum.
imayamalai pōluyarnta orunāṭum taṉmoḻiyil tāḻntāl vīḻum.
tamiḻukkup poruḷkoṭuṅkaḷ tamiḻaṟiñar kaḻakaṅkaḷ niṟuvi ṭuṅkaḷ.
tamiḻppaḷḷi kallūri tamiḻēṭu palappalavum nilaippac ceyvīr! 112

nērmaiyiṉṟip piṟarporuḷil tampeyarāl kallūri niṟuvip peṇṇaic
cīrkeṭuttum maṟaivaḻiyāyc celvattai mikavaḷaittum kuṭi keṭuttum
pāraṟiyat tāmaṭainta paḻiyaṉaittum maṟaivataṟkup pārppāṉ kālil
vēraṟunta neṭumarampōl vīḻntumavaṉ viṭṭatuvē vaḻiyām eṉṟum 113

aṟattukku niṟuviyatai varuvāykkeṉ ṟākkuvatil aṟivu peṟṟa
maṟappārppāṉ centamiḻ māṇavaraik keṭuttālum etaṟkumē vāy
tiṟakkāmal tāmiruntum centamiḻkkup pāṭupaṭal pōl naṭittum
ciṟappārpōl illātu centamiḻkku meyyuḷattāl celvam īka. 114

ciṅkaṅkaḷ vāḻkāṭṭil ciṟunarināy kuraṅkeṇku ciṟuttai yāvum
taṅkineṭuṅ kūccaliṭum taṉmaipōl tamiḻnāṭṭil tamiḻē yaṉṟi
aṅkaṅkē avaravarkaḷ tammoḻikkum piṟamoḻikkum ākkam tēṭi
maṅkāta centamiḻai maṅkumvakai ceyvataṟku vaḻakkum colvār. 115

24. maṟṟum palar

accakattut tamiḻarkkō aruntamiḻil aṉpiruntāl acci yaṟṟum
ecciṟiya aṟikkaiyilum nūṟkaḷilum, etirmoḻiyai uṭaiyavar nīk
kaccolla lāmaṉṟō? eṇellām tamiḻiṉilē uṇṭō eṉṟāl
meccukiṉṟa āṅkilaeṇ allātu vēṟillai eṉkiṉ ṟārē! 116

kalaiccollāk kattārē kalviyiṉāl nīrpeṟṟa aṟivai yellām
talaiccarakkām tamiḻccarakkait talaikaviḻa vaippataṟkō viṟkiṉ ṟīrkaḷ?
malaiccaṟukkil irukkiṉṟīr māttamiḻar kaṇtiṟantu vāḻvuk kellām
nilaiccarakkaik kaṇṭukoṇṭār neṭunāḷiṉ viḷaiyāṭṭai niṟutta vēṇṭum. 117

araciṉarum periyanilai aṭaintavarum aṟintiṭuka! makkaḷ neñcil
muraciruntu muḻaṅkiṟṟut tamiḻvāḻka! tamiḻvelka! eṉṟē muṉṉāḷ
aracirunta tamiḻaṉṉai āṭciyilē cūḻcciceyum āṭkaḷ yārum
ericaruku!tamiḻariṭai eḻucciyuṟum tamiḻārvam koḻutta tī!tī!! 118

kaṭavuḷveṟi camayaveṟi kaṉṉalnikar tamiḻukku nōy nōy nōyē!
iṭaivanta cātiyeṉum iṭaroḻintāl āḷpavaḷnam tāy tāy tāyē!
kaṭalpōlum eḻuka!kaṭal muḻakkampōl kaḻaṟiṭuka tamiḻvāḻ keṉṟu!
keṭaleṅkē tamiḻiṉnalam aṅkellām talaiyiṭṭuk kiḷarcci ceyka! 119

viḻippōrē nilaikāṇpār vitaippōrē aṟuttiṭuvār kaḷaikāṇ ṭōṟum
aḻippōrē aṟañceyvār aṟintōrē uyarntiṭuvār! ātal ārvam
ceḻippōrē,iḷaiñarkaḷē, teṉṉāṭṭuc ciṅkaṅkāḷ! eḻuka! namtāy
moḻippōrē vēṇṭuvatu toṭakkañcey vīrvelvīr moḻippōr velka! 120

---------------


This page was first put up on August 29, 2000