Project Madurai
Copyright (c) 1998-2000 All Rights Reserved

cittar patalkaL Series -part ii (paTTinattar paTalkaL)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






cittar pāṭalkaḷ tokuppu - ii paṭṭiṉattup piḷḷaiyār (paṭṭiṉattār) aruḷiyatu


Etext Preparation (input) : Mr. K. Kalyanasundaram, Lausanne, Switzerland.
Etext Preparation (proof-reading) : Mr. S. Anbumani, Blacksburg, Virginia, U.S.A.
Etext Preparation (webpage) : Mr. K. Kalyanasundaram, Lausanne, Switzerland


(c) Project Madurai 1998-2000
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.

tiruppāṭal tiraṭṭu
paṭṭiṉattup piḷḷaiyār (paṭṭiṉattār) aruḷiyatu
1. tiruvēkampamālai
2. tiruttillai
3. mutalāvatu kōyiṟṟiruvakaval
4. iraṇṭāvatu kōyiṟṟiruvakaval
5. mūṉṟāvatu kōyiṟṟiruvakaval
6. nāṉkāvatu kaccit tiruakaval
7. aruṭpulampal - mutalvaṉ muṟaiyīṭu
8. aruṭpulampal - makaṭūu mutalāka uḷḷatu

1. tiruvēkampamālai

aṟantā ṉiyaṟṟu mavaṉiluṅkōṭi yatikamillan
tuṟantāṉ, avaṉiṉ catakōṭi yuḷḷattuṟavuṭaiyōṉ;
maṟantā ṉaṟakkāṟ ṟaṟivōṭiruntiru vātaṉaiyaṟṟu
iṟantāṉ perumaiyaiyeṉ colluvēṉ ? kacciyēkampaṉē ! 1

kaṭṭiyaṇaittiṭum peṇṭiru makkaḷuṅ kālattaccaṉ
veṭṭimuṟikku marampōṟ carīrattai vīḻttiviṭṭāṟ
koṭṭimuḻakki yaḻuvār; mayāṉaṅ kuṟukiyappāl
eṭṭi yaṭivaippa rō? yiṟaivā ! kacciyēkampaṉē. 2

kaippiṭi nāyakaṉ tūṅkaiyilē yavaṉkaiyeṭuttu
appuṟaṅtaṉṉi lacaiyāmal muṉvait tayalvaḷavil
oppuṭaṉceṉṟu tuyilnīttup piṉvan tuṟaṅkuvaḷai
eppaṭināṉ nampuvēṉ? iṟaivā ! kacciyēkampaṉē ! 3

naṉṉāril pūṭṭiya cūttirappāvai naṉṉārtappiṉāl
naṉṉālumāṭic calittiṭumō antat taṉmaiyaippōl
uṉṉālyāṉun tirivatallāl maṟṟuṉaip pirintāl
eṉṉāliṅ kāvatuṇṭō? iṟaivā ! kacciyēkampaṉē ! 4

nallā riṇakkamum, niṉpūcai nēcamum, ñāṉamumē
allātu vēṟu nilaiyuḷatō? akamum, poruḷum
illāḷum cuṟṟamum maintarum vāḻvum eḻiluṭampum
ellām veḷimayakkē iṟaivā, kacciyēkampaṉē ! 5

pollātavaṉ, neṟi nillātavaṉ, aimpulaṉkaḷtamai
vellātavaṉ, kalvi kallātavaṉ, meyyaṭiyavarpāl
cellātavaṉ, uṇmai collātavaṉ, niṉtiruvaṭikkaṉpu
illātavaṉ, maṇṇilēṉpiṟantēṉ ! kacciyēkampaṉē ! 6

piṟakkumpoḻutu koṭuvanta tillai, piṟantu maṇmēl
iṟakkumpoḻutu koṭupōva tillai; iṭainaṭuvil
kuṟikkumic celvañ civaṉ tantateṉṟu koṭukkaṟiyātu
iṟakkuṅ kulāmaruk keṉcolluvēṉ ? kacciyēkampaṉē ! 7

aṉṉavicāra matuvēvicāram atuvoḻintāl
coṉṉa vicāran tolaiyā vicāram naltōkaiyaraip
paṉṉavicāram palakāl vicāramip pāvineñcakku
eṉṉavicāram vaittāy iṟaivā, kacciyēkampaṉē ! 8

kallāp piḻaiyum, karutāp piḻaiyum, kacinturuki
nillāp piḻaiyu niṉaiyāp piḻaiyum, niṉṉañceḻuttaic
collāp piḻaiyun, tutiyāp piḻaiyun, toḻāp piḻaiyum
ellāp piḻaiyum poṟuttaruḷvāy kacciyēkampaṉē. 9

māyanaṭ pōraiyum māyā malameṉum mātaraiyum
vīyaviṭṭōṭi veḷiyē puṟappaṭṭu meyyaruḷām
tāyuṭaṉ ceṉṟupiṉ tātaiyaik kūṭippiṉ tāyaimaṟan
tēyuma tēniṭṭai, yeṉṟā ṉeḻiṟ kacciyēkampaṉē. 10

varikkōla vēlviḻiyār anurāka mayakkiṟceṉṟu
carikkōtuvēṉ eḻuttañcuñ colēṉ, tamiyēṉuṭalam
narikkō? kaḻukuparuntiṉukkō? veyyanāy taṉakkō?
erikkō? iraiyetaṟkō? iṟaivā, kacciyēkampaṉē. 11

kāteṉṟu mūkkeṉṟu kaṇṇeṉṟu kāṭṭiyeṉ kaṇṇetirē
māteṉṟu colli varumāyai taṉṉai maṟaliviṭṭa
tūteṉ ṟeṇṇāmaṟ kakameṉṟu nāṭumit turpputtiyai
ēteṉ ṟeṭutturaippēṉ? iṟaivā, kacciyēkampaṉē. 12

ūruñ catamalla, uṟṟār catamalla, uṟṟuppeṟṟa
pēruñ catamalla, peṇṭīr catamalla, piḷḷaikaḷum
cīruñ catamalla, celvañ catamalla, tēcattilē
yāruñ catamalla, niṉtāḷ cataṅkacci yēkampaṉē. 13

cīṟumviṉaiyatu peṇṇuru vākit tiraṇṭuruṇṭu
kūṟumulaiyu miṟaicciyu mākik koṭumaiyiṉāl
pīṟumalamu mutiramuñ cāyum peruṅkuḻiviṭṭu
ēṟuṅkaraikaṇṭi lēṉ, iṟaivā, kacciyēkampaṉē. 14

poruḷuṭai yōraic ceyaliṉum vīraraip pōrkkaḷattum
teruḷuṭai yōrai mukattiṉun tērntu teḷivatupōl
aruḷuṭai yōrait tavattiṟ kuṇatti laruḷilaṉpil
iruḷuṟu colliṉun kāṇattakuṅ kacci yēkampaṉē. 15

paruttip potiyiṉaippōlē vayiṟuparukkat taṅkaḷ
turuttikku aṟucuvai pōṭukiṉṟār, tuṟantōrtamakku
varutti yamutiṭamāṭṭār, avaraiyim mānilattil
iruttik koṇṭēṉiruntā yiṟaivā! kacciyēkampaṉē. 16

pollā viruḷakaṟ ṟuṅkatir kūkaiyeṉ puṭkaṇṇiṉukku
allā yiruntiṭu māṟokkumē aṟivō ruḷattil
vallā raṟiyār tamakku mayakkaṅ kaṇṭāy,
ellām viḻimayak kēyiṟaivā, kacci yēkampaṉē. 17

vātukkuc caṇṭaikkup pōvār, varuvār vaḻakkuraippar;
tītuk kutaviyuñ ceytiṭuvār, tiṉantēṭi oṉṟu
mātuk kaḷittu mayaṅkiṭuvār viti māḷumaṭṭum
ētukkivar piṟantār? iṟaivā, kacciyēkampaṉē. 18

ōyāmaṟ poycolvar, nallōrai nintippar, uṟṟuppeṟṟa
tāyārai vaivar, catiyāyirañ ceyvār, cāttiraṅkaḷ
āyār, piṟarkkupakārañ ceyyār, tamaiyaṇṭi ṉarkkoṉ
ṟīyā rirunteṉṉa pōyeṉṉakāṇ kacci yēkampaṉē. 19

appeṉṟum veṇmaiyatāyiṉum āṅkannilattiyal pāyt
tappiṉṟiyē kuṇavēṟṟumai tāṉpala cārtaliṉāl
ceppil apakkuvam pakkuvamāyuḷḷa cīvarilum
ippaṭi yē niṟpaṉ entaipirāṉ kacciyēkampaṉē. 20

nāyāyp piṟantiṭil nalvēṭṭai yāṭinayam puriyum
tāyāra vayiṟṟil nārāyp piṟantapiṉ kampaṉṉarāyk
kāyāmaramum vaṟaḷāṅ kuḷamum kallāvu maṉṉa
īyāmaṉitarai yēṉ paṭaittāy? kacci yēkampaṉē. 21

āṟṟil karaitta puḷiyākkiṭāmaleṉ ṉaṉpai yellām
pōṟṟit tiruvuḷam paṟṟumai yāpura mūṉṟerittuk
kūṟṟaip paṇikoḷun tāḷuṭaiyāy, kuṉṟavilluṭaiyāy
ēṟṟuk koṭiyuṭaiyāy, iṟaivā ! kacciyēkampaṉē. 22

peṇṇāki vantoru māyappi cācum piṭittiṭṭeṉṉaik
kaṇṇāl veruṭṭi mulaiyāl mayakkik kaṭitaṭattup
puṇṇāṅ kuḻiyiṭait taḷḷi eṉpōtapporuḷ paṟikka
eṇṇā tuṉaimaṟan tēṉiṟaivā ! kacciyēkampaṉē. 23

nāvāra vēṇṭu mitañcolluvār uṉaināṉ pirintāṟ
cāvēṉeṉ ṟēyiruntokkavuṇ pārkaḷkaitāṉ vaṟaḷiṉ
pōyvāru meṉṟu naṭuttalaik kēkuṭṭum pūvaiyarkku
īvār talaivitiyō? iṟaivā, kacciyēkampaṉē. 24

kallār civakatai, nallōr tamakkuk kaṉavilummey
collār, pacittavark kaṉṉaṅ koṭār, kurucoṉṉapaṭi
nillār, aṟattai niṉaiyār, niṉnāmam niṉaivilcaṟṟum
illā rirunteṉ? iṟanteṉ? pukal, kacciyēkampaṉē. 25

vāṉamu tattiṉ cuvaiyaṟi yātavar vaṉkaṉiyiṉ
tāṉamu tattiṉ cuvaiyeṇṇal pōlat taṉittaṉiyē
tēṉamu tattiṉ teḷivāya ñāṉañ ciṟitumillārk
īṉamu taccuvai naṉṟu allavō? kacciyēkampaṉē. 26

ūṟṟaic carīrattai yāpācak koṭṭilai yūṉpotinta
pīṟṟaṟ tu ruttiyaic cōṟiṭun tōṟpaiyaip pēcariya
kāṟṟiṟ potinta nilaiyaṟṟa pāṇṭattaik kātal ceytē
yēṟṟit tirintuviṭ ṭēṉiṟaivā, kacciyēkampaṉē. 27

collāl varuṅkuṟṟañ cintaṉaiyāl varuntōṭañceyta
pollāta tīviṉai pārvaiyiṟ pāvaṅkaḷ puṇṇiyanūl
allāta kēḷviyaik kēṭṭiṭun tīṅkukaḷ āyavumaṟṟu
ellāp piḻaiyum poṟuttaruḷ vāy kacciyēkampaṉē, 28

muṭṭaṟṟa mañcaḷai yeṇṇeyiṟkūṭṭi mukamiṉukki
meṭṭiṭṭup poṭṭiṭṭup pittaḷaiyōlai viḷakkiyiṭṭup
paṭṭap pakalil veḷimayak kēceyum pāvaiyarmēl
iṭṭattai nītavirppāy iṟaivā, kacciyēkampaṉē. 29

piṟantumaṇmītiṟ piṇiyē kuṭikoṇṭu pēriṉpattai
maṟantu ciṟṟiṉpattiṉ mēlmayalākip puṉmātarukkuḷ
paṟantuḻaṉṟē taṭumāṟippoṉ tēṭiyap pāvaiyarkkīntu
iṟantiṭavō paṇittāy iṟaivā, kacciyēkampaṉē. 30

pūtaṅkaḷaṟṟup poṟiyaṟṟuc cāraim pulaṉkaḷaṟṟup
pētaṅkuṇamaṟṟup pērācai tāṉaṟṟup piṉmuṉaṟṟuk
kātaṅkaraṇaṅkaḷum aṟṟa āṉantak kāṭciyilē
ētaṅ kaḷaintirup pēṉiṟaivā, kacciyēkampaṉē. 31

nallā yeṉakku maṉuvoṉṟu tantaruḷ, ñāṉamilāp
pollā eṉaikkoṉṟu pōṭumpoḻutiyal pūcaicepañ
collānaṟ kōyilniyamam palavakait tōttiramum
ellā muṭintapiṉ kollukaṇṭāy kacciyēkampaṉē. 32

caṭakkaṭattuk iraitēṭip palavuyir tammaikkoṉṟu
viṭakkaṭittuk koṇṭiṟumān tiruntu mikamelintu
paṭaṅkaṭit tiṉṟuḻalvārkaḷ tamaikkaram paṟṟinamaṉ
iṭakkaṭikkum poḻutētu ceyvār? kacciyēkampaṉē. 33

nāṟumuṭalai, narippoti cōṟṟiṉai, nāṉtiṉamuñ
cōṟuṅ kaṟiyumnirappiya pāṇṭattait tōkaiyartam
kūṟummalamum irattamuñ cōruṅ kuḻiyilviḻātu
ēṟum paṭiyaruḷvāy iṟaivā, kacciyēkampaṉē. 34

cokkiṭṭu araṇmaṉaip pukkuḷtiruṭiya tuṭṭarvantu
tikkuṟṟa maṉṉaraik kēṭpatupōl civanintaiceytu
mikkuk kuruliṅka caṅkamamnintittu, vīṭiccikkum
ekkup peruntavarkkeṉ colluvēṉ ? kacciyēkampaṉē. 35

viruntāka vantavar taṅkaḷuk kaṉṉamikakkoṭukkap
poruntār vaḷampeṟa vāḻvārniṉ nāmattaippōṟṟi nittam
aruntā mulaippaṅka reṇṇātapātakar ampuviyil
iruntāvatētu? kaṇṭāy iṟaivā, kacciyēkampaṉē. 36

ellām aṟintu paṭittē yiruntemak kuḷḷapaṭi
vallāṉ aṟintuḷaṉ eṉṟuṇarātu matimayaṅkic
collāṉ malaintuṟu cūḻvitiyiṉpaṭi tukkittuppiṉ
ellām civaṉceyalē eṉpārkāṇ kacciyēkampaṉē. 37

poṉṉainiṉaintu vekuvākat tēṭuvar, pūvaiyaṉṉāḷ
taṉṉainiṉaintu vekuvāy urukuvār, tāraṇiyil
uṉṉai niṉaintiṅ kuṉaippūciyāta uluttarellām
eṉṉaiyiruntu kaṇṭāy iṟaivā; kacciyēkampaṉē. 38

kaṭuñcoliṉ vamparai īṉaraikkuṇṭaraik kāmukaraik
koṭumpāvamē ceyyum nirmūṭartammaik kuvalayattuḷ
neṭumpaṉaipōla vaḷarntu nallōr tamneṟiyaṟiyā
iṭumparai eṉvakuttāy; iṟaivā, kacciyēkampaṉē. 39
koṉṟēṉ aṉēkamuyirai elāmpiṉpu koṉṟukoṉṟu
tiṉṟē ataṉṟiyum tīṅkuceytēṉ atutīrkaveṉṟē
niṉṟēṉ niṉcaṉṉitikkē ataṉāl kuṟṟamnīpoṟuppāy
eṉṟē yuṉainampiṉēṉ iṟaivā, kacciyēkampaṉē. 40

ūrirunteṉṉa ? nallōr irunteṉṉa upakāramuḷḷa
pērirunteṉṉa ? peṟṟatāy irunteṉ maṭappeṇkoṭiyāḷ
cīrirunteṉṉa ? ciṟappirun teṉṉa ittēyatatiṉil
ērirunteṉṉa ? vallāy iṟaivā kacciyēkampaṉē. 41

villāl aṭikkac ceruppālutaikka vekuṇṭoruvaṉ
kallāl eṟiyap pirampāl aṭikkak kaḷivaṇṭukūrntu
allār poḻiltillai ampalavāṇarkkuōr aṉṉaipitā
illātatāl allavō, iṟaivā kacciēkampaṉē. 42

tiruvēkampaviruttam

aṉṉai ettaṉai ettaṉai aṉṉaiyō?
appaṉ ettaṉai ettaṉai appaṉō?
piṉṉai ettaṉai ettaṉai peṇṭīrō?
piḷḷai ettaṉai ettaṉai piḷḷaiyō?
muṉṉai ettaṉai ettaṉai caṉmamō?
mūṭaṉāyaṭi yēṉuma ṟintilēṉ,
iṉṉa mettaṉai yettaṉai caṉmamō?
eṉcey vēṉ? kacciyēkampa nātaṉē?


2. tiruttillai

kāmpiṇaṅkum paṇaittōḷārkkum poṉṉukkuṅ kāciṉikkum
tāmpiṇaṅkum palaācaiyum viṭṭuttaṇittuc cettup
pōmpiṇam taṉṉait tiraḷākakkūṭip puraṇṭiṉimēṟ
cāmpiṇam kattutaiyō ? eṉceyvēṉ tillaiccaṅkaraṉē. 1

cōṟiṭumnāṭu, tuṇitaruṅ kuppai toṇṭaṉparaikkaṇṭu
ēṟiṭuṅkaikaḷ iṟaṅkiṭun tīviṉai, eppoḻutum
nīṟiṭum mēṉiyar ciṟṟampalavar niruttamkaṇṭāl
ūṟiṭuṅ kaṇkaḷ urukiṭumneñcameṉ ṉuḷḷamumē. 2

aḻalukkuḷveṇṇey eṉavē urukip poṉṉampalattār
niḻalukkuḷ niṉṟutavam uñaṟṟāmal niṭṭūramiṉṉār
kuḻalukkicainta vakaimālai koṇṭu kuṟṟēvalceytu
viḻalukku muttulai iṭṭiṟaittēṉeṉ vitivacamē. 3

ōṭāmaṟ pāḻukku uḻaiyāmal ōramuraippavarpāl
kūṭāmal nallavarkūṭṭam viṭāmal veṅkōpamneñcil
nāṭāmal naṉmaivaḻuvāmal iṉṟaikku nāḷaikkeṉṟu
tēṭāmal celvan taruvāy, citamparatēcikaṉē. 4

pārāma lēṟpavark killaiyeṉṉāmaṟ paḻutucolli
vāramaṟ pāvaṅkaḷ vantaṇukāmal maṉamayarntu
pērāmaṟ cēvaipuriyāma laṉpupeṟā tavaraic
cērāmaṟ celvantaruvāy, citampara tēcikaṉē. 5

kollāmaṟ koṉṟatait tiṉṉāmaṟ kuttiraṅkōḷkaḷ
kallāmaṟ kaitavarō ṭiṇaṅkāmaṟ kaṉaviṉumpoy
collāmaṟ coṟkaḷaik kēḷāmaṟ ṟōkaiyarmāyaiyilē
cellāmaṟ celvan taruvāy, citampara tēcikaṉē. 6

muṭicārnta maṉṉaru maṟṟamuḷḷōru muṭiviloru
piṭicāmpa rāyventu maṇṇāvatuṅ kaṇṭupiṉṉumintap
piṭicārnta vāḻvai niṉaippatal lāṟpoṉṉiṉampalava
raṭicārntu nāmuyya vēṇṭumeṉṟē yaṟivārillaiyē. 7

kālaiyupāti malañcala māmaṉṟik kaṭṭucciyiṟ
cālavupāti pacitāka mākumuṉ cañcitamām
mālaiyupāti tuyilkāma māmivai māṟṟiviṭṭē
ālamukantaru ḷampalavā, eṉṉai yāṇṭaruḷē. 8

āyumpukaḻntillai yampalavāṇa rarukiṟ ceṉṟāṟ
pāyumiṭapaṅ, kaṭikkumaravam, piṉpaṟṟic ceṉṟāṟ
pēyuṅkaṇamum peruntalaip pūtamum piṉtoṭarum
pōyeṉceyvāy maṉamē ! piṇakkāṭavar pōmiṭamē. 9

ōṭumeṭuttata ḷāṭaiyuñ cuṟṟi, yulāvimeḷḷa
vīṭukaṭōṟum palivāṅkiyē, viti yaṟṟavarpō
lāṭumaruṭ koṇṭiṅku ampalattēniṟku māṇṭitaṉṉait
tēṭuṅ kaṇakkeṉṉakāṇ ? civakāma cavuntariyē. 10

ūṭṭuvippāṉu muṟaṅkuvippāṉumiṅ koṉṟō ṭoṉṟai
mūṭṭuvippāṉu muyaṅkuvippāṉu muyaṉṟa viṉai
kāṭṭuvippāṉu miruviṉaip pācak kayiṟṟiṉvaḻi
yāṭṭuvippāṉu moruvaṉuṇ ṭētillai yampalattē. 11

aṭiyārk keḷiyava rampalavāṇa raṭipaṇintāl
maṭiyāmaṟcelva varampeṟalām, vaiyam ēḻaḷanta
neṭiyōṉum vētaṉuṅkāṇāta nitta nimalaṉaruṭ
kuṭikāṇu nāṅkaḷavarkāṇu meṅkaḷ kulateyvamē. 12

teyvac citamparatēvā, uṉcittan tirumpiviṭṭāṟ
poyvaitta coppaṉamā maṉṉarvāḻvum puviyumeṅkē?
meyvaitta celvameṅkē? maṇṭalīkartam mēṭaiyeṅkē?
kaivaitta nāṭakacālaiyeṅkē? itu kaṇmayakkē. 13

uṭuppāṉum pālaṉṉamuṇpāṉu muyvittoruvar tammaik
keṭuppāṉu mēteṉṟu kēḷviceyvāṉuṅ ketiyaṭaṅkak
koṭuppāṉun tēkiyeṉṟēṟpāṉum ēṟkak koṭāmaṉiṉṟu
taṭuppāṉu nīyallaiyō? tillaiyāṉantat tāṇṭavaṉē. 14

vittāram pēciṉuñ cōṅkēṟiṉuṅ kampamītiruntu
tattāraveṉ ṟōtip pavurikoṇṭāṭiṉun tammuṉtampi
yottācaipēciṉu māvatuṇṭō? tillaiyuṇṇiṟainta
kattāviṉ coṟpaṭiyallātu vēṟillai kaṉmaṅkaḷē. 15

piṟavātirukka varampeṟal vēṇṭum, piṟantuviṭṭā
liṟavātirukka maruntuṇṭu kāṇitu veppaṭiyō
aṟamār pukaḻttillai yampalavāṇa raṭikkamala
maṟavā tirumaṉamē, yatukāṇanal maruntuṉakkē. 16

taviyātiru neñcamē, tillaimēviya caṅkaraṉaip
puviyārn tirukkiṉṟa ñāṉākaraṉaip purāntakaṉai
aviyāviḷakkaip poṉṉampalat tāṭiyai yainteḻuntāṟ
ceviyāmal nī@ī$cepittāṟ piṟavāmutti cittikkumē. 17

nāliṉ maṟaipporu ḷampalavāṇarai nampiyavar
pālilorutarañ cēvikkoṇā tiruppārk karuṅkal
mēlileṭuttavar kaivilaṅkait taippar, mīṇṭumoru
kāliṉiṟuttuvar, kiṭṭiyun tāmvantu kaṭṭuvarē. 18

āṟṟōṭu tumpai yaṇintāṭum ampalavāṇartammaip
pōṟṟātavarkku aṭaiyāḷamuṇ ṭēyintap pūtalattiṟ
cōṟṟāvi yaṟṟuccukamaṟṟuc cuṟṟat tuṇiyumaṟṟē
ēṟṟālum piccaikiṭaiyāma lēkkaṟ ṟiruppārkaḷē. 19

attaṉai, muppattu mukkōṭi tēvark katipatiyai
nittaṉai, ammai civakāmacuntari nēcaṉai, yem
kūttaṉaip poṉṉam palattāṭu maiyaṉaik kāṇakkaṇkaḷ
ettaṉai kōṭi yukamō tavañcey tirukkiṉṟavē. 20


3. mutalāvatu kōyiṟṟiruvakaval
(tirumaṇṭila ācirappā)

niṉaimiṉ maṉaṉē! niṉaimiṉ maṉaṉē!
civaperu māṉaic cempoṉam palavaṉai
niṉaimiṉ maṉaṉē! niṉaimiṉ maṉaṉē!
alakait tēri ṉalamaru kāliṉ
ulakappoy vāḻkkaiyai yuṭalaiyōm paṟka! 5

piṟantaṉa iṟakkum, iṟantaṉa piṟakkum;
tōṉṟiṉa maṟaiyum, maṟaintaṉa tōṉṟum;
peruttaṉa ciṟukkum, ciṟuttaṉa perukkum;
uṇarntaṉa maṟakkum, maṟantaṉa vuṇarum;
puṇarntaṉa piriyum, pirintaṉa puṇarum; 10

aruntiṉa malamām, puṉaintaṉa aḻukkām;
uvappaṉa veṟuppām, veṟuppaṉa uvappām;
eṉṟivai yaṉaittu muṇarntaṉai, aṉṟiyum
piṟantaṉa piṟantaṉa piṟavika ṭōṟum
koṉṟaṉai yaṉaittum, aṉaittuniṉaik koṉṟaṉa, 15

tiṉṟaṉa yaṉaittum, aṉaittuniṉait tiṉṟaṉa;
peṟṟaṉa yaṉaittum, aṉaittuniṉaip peṟṟaṉa;
ōmpiṉai yaṉaittum, aṉaittuniṉai yōmpiṉa;
celvattuk kaḷittaṉai, tarittirat taḻukiṉai;
cuvarkkat tiruntiṉai, narakiṟ kiṭantaṉai, 20

iṉpamum tuṉpamum irunilat taruntiṉai;
oṉṟeṉ ṟeḻiyā tuṟṟaṉai, aṉṟiyum;
puṟpatak kurampait tucci lotukkiṭam
eṉṉa niṉṟiyaṅku miruviṉaik kūṭṭaik
kalliṉum valitāk karutiṉai, itaṉuḷ, 25

pīḷaiyu nīrum pulappaṭu morupoṟi;
mīḷuṅ kuṟumpi veḷippaṭu morupoṟi;
caḷiyu nīrun tavaḻu morupoṟi;
umiḻnīr kōḻai yoḻuku moṟipoṟi;
vaḷiyu malamum vaḻaṅku moruvaḻi 30

calamuñ cīyuñ cariyu moruvaḻi;
uḷḷuṟat toṭaṅki veḷippaṭa nāṟuñ
caṭṭaka muṭiviṟ cuṭṭelum pākum
uṭaluṟu vāḻkkaiyai yuḷḷuṟat tērntu,
kaṭimalark koṉṟaic, caṭaimuṭik kaṭavuḷai 35

oḻivaruñ civaperum pōkaviṉ pattai;
niḻaleṉak kaṭavā nīrmaiyoṭu porunti,
eṉataṟa niṉaivaṟa iruvaṉai malamaṟa
varavoṭu celavaṟa maruḷaṟa iruḷaṟa
iravoṭu pakalaṟa ikapara maṟaoru 40

mutalvaṉait tillaiyuṇ muḷaitteḻuñ cōtiyai
ampalat taracaṉai, āṉantak kūttaṉai,
neruppiṉi larakkeṉa nekkunek kurukit
tirucciṟ ṟampalat toḷiruñ civaṉai
niṉaimiṉ maṉaṉē! niṉaimiṉ maṉaṉē! 45

civaperumāṉaic cempoṉam palavaṉai,
niṉaimiṉ maṉaṉē! niṉaimiṉ maṉaṉē!

4. iraṇṭāvatu kōyiṟṟiruvakaval

kātaḷa vōṭiya kalakap pātakak
kaṉṉiyar maruṅkiṟ puṇṇuṭa ṉāṭuṅ
kātaluṅ karuttu mallālniṉ ṉirutāḷ
paṅkayañ cūṭap pākkiyañ ceyyāc
caṅkaṭaṅ kūrnta tamiyēṉ pāṅkirun 5

taṅkō ṭiṅkō ṭalamaruṅ kaḷvar
aivar kalakamiṭ ṭalaikkuṅ kāṉakam;
calamalap pēḻai; yiruviṉaip peṭṭakam;
vātapit taṅkōḻai kuṭipukuñ cīṟūr;
ūttaip puṉtō lutirak kaṭṭaḷai; 10

nāṟṟap pāṇṭam, nāṉmuḻat toṉpatu
pīṟṟat tuṇṭam, pēyccurait tōṭṭam
aṭalaip periya cuṭalait tiṭaruḷ,
ācaik kayiṟṟi lāṭum pamparam
ōyā nōykkiṭam, ōru marakkalam; 15

māyā vikāram, maraṇap pañcaram;
cōṟṟut turutti, tūṟṟam pattam;
kāṟṟil paṟakkum kāṇap paṭṭam;
vitivaḻit tarumaṉ veṭṭuṅ kaṭṭai,
caturmukap pāṇaṉ taikkuñ caṭṭai 20

īmak kaṉali liṭucila viruntu;
kāmak kaṉaliṟ karukuñ caruku;
kirumik kiṇṭuṅ kiḻaṅkañ carumi,
pāvakkoḻun tēṟuṅ kavaikkoḻu kompu
maṇamāy naṭakkum vaṭiviṉ muṭiviṟ 25

piṇamāyk kiṭakkum piṇṭam, piṇamēl
ūriṟ kiṭakka voṭṭā vupāti
kāletir kuvitta pūḷai, kālaik
katiretirp paṭṭa kaṭumpaṉik kūṭṭam;
antarat tiyaṅku mintira cāpam; 30

atiru mēkat turuvi ṉaruniḻal
nīriṟ kumiḻi; nīrmē leḻuttu;
kaṇṭuyil kaṉaviṟ kaṇṭa kāṭci;
ataṉiṉum pollā māyak kaḷaṅkam;
amaiyu mamaiyum pirāṉē, yamaiyum 35

imaiya valli vāḻiyeṉ ṟētta
āṉantat tāṇṭavaṅ kāṭṭi
āṇṭukoṇ ṭaruḷkainiṉ ṉaruḷiṉuk kaḻakē. 38


5. mūṉṟāvatu kōyiṟṟiruvakaval

pāṟkaṭal kaṭaiyap paṭuṅkaṭu veṇṇeyait
tirumiṭaṟ ṟaṭakkiya civaṉē yaṭaikkalam!
aṭaṅkalu maṭakkiṭuṅ kaṭuṅkōlaik kālaṉaik
kāleṭut taṭakkiya kaṭavuḷniṉ ṉaṭaikkalam
ulakaṭaṅ kalumpaṭait tuṭaiyavaṉ ṟalaipaṟittu 5

iṭakkaiyi laṭakkiya iṟaiva! niṉ ṉaṭaikkalam!
ceyyapoṉ ṉampalac celva! niṉ ṉaṭaikkalam!
aiya! niṉ ṉaṭaikkalam! aṭiyaniṉ ṉaṭaikkalam;
maṉavaḻi vilaittiṭuṅ kaṉaveṉum vāḻkkaiyum;
viḻupporu ḷaṟiyā vaḻukkuṟu maṉaṉum 10

āṇava malattutit taḷaintati ṉuḷaittiṭum
niṇavaip puḻuveṉat teḷinteṭu cintaiyum
paṭiṟum pāvamum paḻippuṟu niṉaippum
tavaṟum aḻukkāṟum ivaṟupoyc cāppum
kavaṭum poyyum cuvaṭum peruñciṉam 15

ikalum, kolaiyum, iḻippuṟu puṉmaiyuṅ
pakaiyum accamum tuṇivum paṉippum
mukkuṇa maṭamaiyum, aimpoṟi mayakkamum
iṭumpaiyum piṇiyu miṭukkiya ākkaiyai
uyireṉuṅ kururuviṭ ṭōṭuṅ kurampaiyai 20

elumpoṭu narampukoṇ ṭiṭaiyiṟ piṇittuk
koḻuntacai vēyntu moḻukkuviḻuṅ kuṭilaic
cempeḻu vutirac ciṟupuḻuk kurampaiyai,
malavuṭaṟ kuṭattaip palavuṭaṟ puṭṭilait
tolaivilāc cōṟṟut tuṉpak kuḻiyaik 25

kolaipaṭaik kalampala kiṭakkum kūṭṭaic
calippuṟu viṉaippala carakkuk kuppaiyaik
kōḷcarak koḻukum pīṟal kōṇiyaik
kōpattī mūṭṭuṅ kollaṉ turuttiyai
aimpulap paṟavai yaṭaiyumpañ carattai 30

pularāk kavalai viḷaimarap potumpai,
ācaik kayiṟṟi lāṭupam parattaik
kāciṟ paṇattiṟ cuḻaluṅ kāṟṟāṭiyai,
makkaḷ viṉaiyiṉ mayaṅkuṅ tikiriyaik
kaṭuveḷi yuruṭṭiya cakaṭak kālaip 35

pāvac carakkoṭu pavakkaṭal pukkuk
kāmak kāṟṟeṭut talaippak kalaṅkik
keṭuvaḻik karaicēr koṭumarak kalattai
iruviṉai vilaṅkoṭu miyaṅkupuṟ kalaṉai
naṭuvaṉvan taḻaittiṭa naṭuṅkiṭum yākkaiyaip 40

piṇameṉap paṭuttiyāṉ puṟappaṭum poḻutuniṉ
aṭimalark kamalattuk kapayaniṉ ṉaṭaikkalam
veḷiyiṭai yurumiṭi yiṭitteṉa veṟitteḻuṅ
kaṭunaṭai veḷviṭaik kaṭavuṇiṉ ṉaṭaikkalam
imaiyā nāṭṭat tiṟaiyē! aṭaikkalam. 45

aṭiyārk keḷiyāy! aṭaikkala maṭaikkalam;
maṟaiyavar tillai maṉṟu niṉ ṟāṭik
karuṇai moṇṭalaiyeṟi kaṭalē! aṭaikkalam;
tēvaru muṉivaruñ ceṉṟuniṉ ṟēttup
pāciḻaik koṭiyoṭu parintaruḷ puriyum 50

emperumā niṉiṇai yaṭikku kapayam;
ampalat taracē aṭaikkala muṉakkē!

6. nāṉkāvatu kaccit tiruvakaval

tirumāl payanta ticaimuka ṉamaittu
varumēḻ piṟaviyu māṉuṭat tutittu
malaimakaḷ kōmāṉ malaraṭi yiṟaiñcik
kulaviya civapataṅ kuṟukā tavamē
mātarai makiḻntu kātaṟ koṇṭāṭum 5

māṉiṭark kellām yāṉeṭut turaippēṉ;
viḻiveḷi mākkaḷ teḷivuṟak kēṇmiṉ,
muḷḷuṅ kallu muyaṉṟu naṭakkum
uḷḷaṅ kālaip pañceṉa vuraittum
veḷḷelum pālē mēviya kaṇaikkāl 10

tuḷḷum varāleṉac collit tutittum
tacaiyu melumpun takkakaṉ kuṟaṅkai
icaiyuṅ katalit taṇṭeṉa viyampum
neṭumuṭal tāṅki niṉṟiṭu miṭaiyait
tuṭipiṭi yeṉṟu collit tutittum 15

malamum calamum vaḻumpun tiraiyum
alaiyum vayiṟṟai yālilai yeṉṟum
cilanti pōlak kiḷaittumuṉ ṉeḻuntu
tiraṇṭu vimmic cīppāyn tēṟi
ukirāṟ kīṟa vularntuḷ ḷuruki 20

nakuvārk kiṭamāy nāṉṟu vaṟṟum
mulaiyaip pārttu muḷarimoṭ ṭeṉṟum
kulaiyuṅ kāmak kuruṭark kuraippēṉ;
nīṭṭavu muṭakkavu neṭumporuḷ vāṅkavum
ūṭṭavum picaiyavu mutaviyiṅ kiyaṟṟum 25

aṅkaiyaip pārttuk kāntaḷeṉ ṟuraittum
vērvaiyu maḻukku mēviya kaḻuttaip
pāriṉi liṉiya kamukeṉap pakarntum
veppu mūttaiyu mēviya vāyait
tuppu murukkiṉ tūymala reṉṟum 30

aṉṉamuṅ kaṟiyu macaiviṭ ṭiṟakkum
muṉṉiya pallai mutteṉa moḻintum
nīruñ caḷiyu niṉṟuniṉ ṟoḻukum
kūriya mūkkaik kumiḻeṉak kūṟiyum
taṇṇīr pīḷai tavirā toḻukum 35

kaṇṇaip pārttuk kaḻunī reṉṟum
uḷḷuṅ kuṟumpi yoḻukuṅ kātai
vaḷḷait taṇṭiṉ vaḷameṉa vāḻttiyum
kaiyu meṇṇeyuṅ kalavā toḻiyil
veyya vatarum pēṉum viḷaiyat 40

takka talaiyōṭ ṭiṉmuḷait teḻunta
cikkiṉ mayirait tiraṇmuki leṉṟum
coṟpala pēcit tutittu nīṅkaḷ
naccic cellu naraka vāyil
tōlu miṟaicciyun tutaintucīp pāyum 45

kāmap pāḻi, karuviḷai kaḻaṉi
tūmaik kaṭavaḻi, toḷaipeṟu vāyil
eṇcā ṇuṭampu miḻiyum peruvaḻi,
maṇpāṟ kāmaṅ kaḻikku maṟaiviṭam,
naccik kāmuka nāytā ṉeṉṟum 50

iccit tirukku miṭaikaḻi vāyil;
tiṅkaṭ caṭaiyōṉ tiruvaru ḷillār
taṅkit tiriyuñ cavalaip peruvaḻi
puṇṇitu veṉṟu puṭavaiyai mūṭi
uṇṇīr pāyu mōcaic ceḻumpuṇ, 55

mālkoṇ ṭaṟiyā māntar pukumvaḻi;
nōykoṇ ṭoḻiyā nuṇṇiyar pōmvaḻi;
tarukkiya kāmukar cārum paṭukuḻi
cerukkiya kāmukar cēruñ ciṟukuḻi
peṇṇu māṇum piṟakkum peruvaḻi 60

malañcorin tiḻiyum vāyiṟ karukē
calañcorin tiḻiyun taṇṇīr vāyil
ittai nīṅka ḷiṉiteṉa vēṇṭā
paccilai yiṭiṉum pattark kiraṅki
meccic civapata vīṭaruḷ pavaṉai 65

mutti nātaṉai mūvā mutalvaṉai
aṇṭa raṇṭamu maṉaittuḷa puvaṉamum
kaṇṭa vaṇṇalaik kacciyiṟ kaṭavuḷai
ēka nātaṉai, iṇaiyaṭi yiṟaiñcumiṉ
pōka mātaraip pōṟṟuta loḻintē! 70
- - - - - - - - - - - - - - -- - - - -
tirucceṅkōṭu

neruppāṉa mēṉiyar ceṅkōṭṭi lātti niḻalarukē
iruppār tiruvuḷa meppaṭiyō iṉṉameṉṉai yaṉṉaik
karuppa cāyakkuḻikkē taḷḷumō kaṇṇaṉ kāṇariya
tiruppātamē tarumō teriyātu civaṉceyalē.
- - - - - - - - - - - - - - - - - - - - -
tiruvoṟṟiyūr

aiyuntoṭarntu, viḻiyuñ ceruki, yaṟivaḻintu
meyyum poyyāki viṭukiṉṟa pōtoṉṟu vēṇṭuvaṉyāṉ
ceyyun tiruvoṟṟi yūruṭaiyīr, tirunīṟumiṭṭuk
kaiyuntoḻappaṇṇi yainteḻut tōtavuṅ kaṟpiyumē. 1

cuṭappaṭuvā raṟiyār purammuṉṟaiyuñ cuṭṭapirāṉ
tiṭappaṭu māmatilteṉ oṟṟiyūraṉ terupparappil
naṭappavar poṟpāta nantalaimēṟpaṭa naṉkuruṇṭu
kiṭappatu kāṇmaṉamē, vitiyēṭṭaik kiḻippatuvē. 2
- - - - - - - - - - - - - - - - -
tiruviṭaimarutūr

kāṭē tirunteṉṉa? kāṟṟē pucitteṉṉa? kantaikaṟṟi
yōṭē yeṭutteṉṉa? uḷḷaṉpi lātava rōṅkuviṇṇōr
nāṭē yiṭaimaru tīcarkku meyyaṉpar nāriyarpāl
vīṭē yiruppaṉu meyññāṉa vīṭṭiṉpa mēvuvarē. 1

tāyumpakai; koṇṭa peṇṭīr perumpakai; taṉṉuṭaiya
cēyumpakai; yuṟavōrum pakai; yiccekamum pakai;
āyum poḻuti laruñcelvam nīṅkil! ikkātaliṉāṟ
tōyuneñcē, marutīcar poṟpātañ cutantiramē. 2
- - - - - - - - - - - - -- - - - - - - -
tirukkaḻukkuṉṟam

kāṭō? ceṭiyō? kaṭaṟpuṟamō? kaṉamēmikunta
nāṭō? nakarō? nakarnaṭuvō? nalamēmikunta
vīṭō? puṟattiṇṇaiyō? tamiyēṉuṭal vīḻumiṭam,
nīṭōy kaḻukkuṉṟi līcā, uyirttuṇai niṉpatamē.
- - - - - -- - - - - - - - - - - - - -
tirukkāḷatti

pattum pukuntu piṟantu vaḷarntupaṭ ṭāṭaicuṟṟi,
muttum pavaḷamum pūṇṭōṭi yāṭi muṭintapiṉpu
cettuk kiṭakkum piṇattaru kēyiṉic cāmpiṇaṅkaḷ
kattuṅ kaṇakkeṇṉa? kāṇkayilāpurik kāḷattiyē! 1

poṉṉāṟ pirayōcaṉam poṉpaṭait tārkkuṇṭu; poṉpaṭaittōṉ
taṉṉāṟ pirayōcaṉam poṉṉukkaṅ kētuṇṭu? attaṉmaiyaippō
uṉṉāṟ pirayōcaṉam vēṇatellām uṇṭuuṉaip paṇiyum
eṉṉāṟ pirayōcaṉa mētuṇṭu? kāḷatti yīccuraṉē! 2

vāḷāl makavarintu ūṭṭavallēṉ allēṉ; mātucoṉṉa
cūḷāliḷamai tuṟakkavallēṉ allaṉ; toṇṭuceytu
nāḷāṟil kaṇṇiṭattu appavallēṉ allaṉnāṉ iṉicceṉṟu
āḷāvatu eppaṭiyō tirukkāḷatti apparukkē? 3

muppōtu maṉṉam pucikkavun tūṅkavu mōkattiṉāṟ
ceppō tiḷamulai yāruṭaṉ cēravuñ cīvaṉviṭu
mappōtu kaṇkalakkap paṭavum vaittā yaiyaṉē,
eppōtu kāṇavallēṉ? tirukkāḷatti yīccuraṉē. 4

iraikkē yiravum pakalun tirintiṅ kiḷaittumiṉṉār
araikkē yavalak kuḻiyaru kēyacum pārntoḻukum
puraikkē yuḻalun tamiyēṉai yāṇṭaruḷ, poṉmukalik
karaikkēkal lāla niḻaṟkī ḻamarntaruḷ kāḷattiyē. 5

nāṟuṅ kutiraic calatārai tōṟpurai nāṭoṟuñcīḻ
ūṟu malakkuḻi kāmattuvāra moḷit tiṭumpuṇ
tēṟun tacaippiḷap pantaraṅ kattuḷa ciṟṟiṉpamviṭṭu
ēṟum patantaru vāy tirukkāḷatti yīccuraṉē. 6
- - - - - - - - -- - - - - - - - - ---
tirukkailāyam

kāṉcāyum veḷḷi malaikkaracē, niṉkaḻal nampiṉēṉ
ūṉcāyuñ ceṉma moḻittiṭu vāy, kāvūraṉukkāy
māṉcāyuc ceṅkai maḻuvalañ cāya vaṉaintakoṉṟait
tēṉcāya nalla tirumēṉi cāytta civakkoḻuntē. 1

illan tuṟantu pacivanta pōtaṅ kirantuniṉṟu
palluṅ karaiyaṟṟu veḷvāyumāy, oṉṟiṟ paṟṟumiṉṟic
collum poruḷu miḻantu cukāṉantat tūkkattilē
yallum pakalu miruppateṉṟō? kayilā yattaṉē. 2

cintaṉai yaṟṟup piriyamun tāṉaṟṟuc ceykaiyaṟṟu
niṉaintatu maṟṟu niṉaiyā maiyumaṟṟu nirccintaṉāyt
taṉantaṉi yēyirun tāṉanta nittirai taṅkukiṉṟa
aṉantali leṉṟirup pēṉattaṉai! kayilāyattaṉē. 3

kaiyāra ēṟṟuniṉ ṟaṅṅaṉan tiṉṟu karittuṇiyait
taiyā tuṭuttu niṉ cannitikkē vantucantatamu
meyyāra niṟpaṇin tuḷḷē yurōmam vitirvitirppa
aiyā veṉṟu ōlamiṭuvatu eṉṟō? kayilāyattaṉē. 4

nīṟārtta mēṉi yurōmañcilirt, tuḷam nekkunekkuc
cēṟāyk kacintu kacintē yuruki, niṉcīraṭikkē
māṟāt tiyāṉamuṟ ṟāṉanta mēṟkoṇṭu mārpiṟkaṇṇīr
āṟāyp perukak kiṭaippa teṉṟō? kayilāyattaṉē. 5

celvaraip piṉceṉṟu caṅkaṭam pēcit, tiṉantiṉamum
palliṉaik kāṭṭip paritaviyāmaṟ paramāṉantattiṉ
ellaiyiṟ pukkiṭa vēkāntamāy eṉakkām iṭattē
allal aṟṟu eṉṟirup pēṉattaṉē, kayilāyattaṉē. 6

mantik kuruḷaiyot tēṉillai, nāyēṉ vaḻakkaṟintuñ
cintikkuñ cintaiyaiyāṉ eṉceyvēṉ eṉait tītakaṟṟip
puntip piriviṟ kuruḷaiyai yēntiya pūcaiyaippōl
entaik kuriyavaṉ kāṇ attaṉē, kayilāyattaṉē. 7

varuntēṉ piṟantu miṟantum mayakkum pulaṉvaḻipōyp
poruntēṉ narakiṟ pukukiṉṟilēṉ, pukaḻ vāriṭattil
iruntēṉ iṉiyavar kūṭṭam viṭēṉ iyalañceḻuttām
aruntēṉ aruntuva niṉ aruḷāl, kayilāyattaṉē. 8
- - - - - - - - - - - - - - - - - - -
maturai

viṭappaṭumō ippirapañca vāḻkkaiyai? viṭṭumaṉam
tiṭappaṭumō? niṉṉaruḷiṉṟiyē tiṉamē alaiyak
kaṭappaṭumō? aṟparvāyiliṟ ceṉṟu kaṇṇīrtatumpip
paṭappaṭumō? cokka nātā, cavuntara pāṇṭiyaṉē.


7. aruṭpulampal - mutalvaṉ muṟaiyīṭu


kaṉṉivaṉanātā, kaṉṉivaṉanātā

mūlamaṟiyēṉ, muṭiyum muṭivaṟiyēṉ
ñālattuḷ paṭṭatuyar nāṭa naṭakkutaṭā; 1

aṟiyāmai yāmmalattāl aṟivumutaṟ keṭṭaṉaṭā !
piriyā viṉaippayaṉāl pittup piṭittaṉaṭā. 2

taṉuvāti nāṉkum tāṉāy mayaṅkiṉaṭā
maṉuvāti catti valaiyi lakappaṭṭaṉaṭā 3

māmāyai yeṉṉum vaṉattil alaikiṟaṇṭā
tāmāy ulakaṉaittum tātu kalaṅkiṟaṇṭā. 4

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā !
maṇṇācaip paṭṭēṉai maṇṇuṇṭu pōṭṭataṭā
poṉṉācai peṇṇācai pōkēṉē eṉkutē. 5

makkaḷcuṟṟat tācai maṟakkēṉē yeṉkutē
tikkaracām ācaiyatu tīrēṉē yeṉkutē. 6

vittaikaṟku mācaiyatu viṭṭoḻiyē ṉeṉkutē
cittukaṟku mācai citaiyēṉē yeṉkutē. 7

mantiratti lācai maṟakkēṉē yeṉkutē
cuntaratti lācai tuṟakkēṉē yeṉkutē. 8

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā !
kaṭṭuvarkkat tācai kaḻalēṉē yeṉkutē
ceṭṭutalil ācai citaiyēṉē yeṉkutē. 9

māṟṟuñ calavai maṟakkēṉē yeṉkutē
cōṟṟuk kuḻiyumiṉṉan tūrēṉē yeṉkutē. 10

aintu pulaṉu maṭaṅkēṉē yeṉkutē
cintai tavikkiṟatun tēṟēṉē yeṉkutē. 11

kāmak kurōtam kaṭakkēṉē yeṉkutē
nāmē araceṉṟu nāṭōṟu meṇṇutē. 12

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā !
acca māṅkāra maṭaṅkēṉē yeṉkutē
kaiccu miṉṉumāṉ kaḻalēṉē yeṉkutē. 13

nīrkkumiḻi yāmuṭalai nittiyamā yeṇṇutē
ārkku muyarācai aḻiyēṉē yeṉkutē. 14

kaṇṇukkuk kaṇṇetirē kaṭṭaiyil vēkakkaṇṭum
eṇṇun tiramā yiruppōmeṉ ṟeṇṇutē. 15

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā !
anittiyattai nittiyameṉ ṟātaravā yeṇṇutē
taṉittirukkē ṉeṉkutē taṉaimaṟakkē ṉeṉkutē. 16

narakak kuḻiyumiṉṉum nāṉpucippē ṉeṉkutē
urakap paṭattalku luṉaikkeṭuppē ṉeṉkutē. 17

kurumpai mulaiyuṅ kuṭikeṭuppē ṉeṉkutē
arumpuviḻiyu meṉṟa ṉāviyuṇpē ṉeṉkutē. 18

mātaruruk koṇṭu maṟalivañca meṇṇutē
ātaravu maṟṟiṅ karakkā yurukiṟaṇṭā. 19

kantaṉai yīṉṟaruḷuṅ kaṉṉivaṉa nātā!
enta vitattiṉā ṉēṟip paṭaruvaṇṭā. 20

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
pullākip pūṭāyp pularntanāḷ pōtātō?
kallāy maramāyk kaḻintanāḷ pōtātō? 21

kīriyāyk kiṭamāyk keṭṭanāḷ pōtātō?
nīriyā yūrvaṉavāy niṉṟanāḷ pōtātō? 22

pūtamoṭu tēvarumāyp pōṉanāḷ pōtātō?
vētaṉaicey tāṉavarāy vīḻntanāḷ pōtātō? 23

aṉṉai vayiṟṟi laḻintanāḷ pōtātō?
maṉṉavaṉāy vāḻntu marittanāḷ pōtātō? 24

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
tāyākit tāramāyt tāḻntanāḷ pōtātō?
cēyāyp puruṭaṉumāyc ceṉṟanāḷ pōtātō? 25

nōyuṇṇa vēmelintu nontanāḷ pōtātō?
pēyuṇṇap pēyāyp piṟantanāḷ pōtātō? 26

ūṉavuṭal kūṉkuruṭā yuṟṟanāḷ pōtātō?
īṉap pucippu liḷaittanāḷ pōtātō? 27

paṭṭa kaḷaippapum paritavippum pōtātō?
keṭṭanāḷ keṭṭē ṉeṉṟukēḷātum pōtātō? 28

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
nillāmaikkē yaḻutu niṉṟanāḷ pōtātō?
ellāru meṉpāra meṭuttanāḷ pōtātō? 29

kāmaṉ kaṇaiyāṟ kaṭaippaṭṭal pōtātō?
ēmaṉ karattāl nālumiṭiyuṇṭal pōtātō? 30

nāṉmukaṉ paṭṭōlai naṟukkuṇṭal pōtātō?
tēṉtuḷapat tāṉnēmi tēkkuṇṭal pōtātō? 31

uruttiraṉār caṅkārat tuṟṟanāḷ pōtātō?
varutta maṟintaiyilai, vāveṉ ṟaḻaittaiyilai 32

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
piṟappait tavirttaiyilai; piṉṉākak koṇṭaiyilai,
iṟappait tavirttaiyilai; eṉṉeṉṟu kēṭṭaiyilai; 33

pāca merittaiyilai; paratavippait tīrttaiyilai;
pūciya nīṟṟaip puṉaiyeṉ ṟaḷittaiyilai. 34

aṭimaiyeṉṟu coṉṉaiyilai, akkamaṇi tantaiyilai;
viṭumulakam nōkki yuṉṟaṉvēṭa maḷittaiyilai. 35

uṉṉi laḻaittaiyilai, oṉṟākkik koṇṭaiyilai,
niṉṉaṭiyār kūṭṭattil nīyaḻaittu vaittaiyilai; 36

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
ōṅku parattuḷ oḷittavaṭi yārkkaṭiyāṉ
īṅkō raṭiyā ṉemakkeṉṟu uraittaiyilai; 37

nāman tarittaiyilai, nāṉoḻiya niṉṟaiyilai,
cēma varuḷi leṉaiccintit taḻaittaiyilai. 38

mutti yaḷittaiyilai; mōṉaṅ koṭuttaiyilai;
citti yaḷittaiyilai; cīrāṭṭik koṇṭaiyilai; 39

tavirppait tavirttaiyilai; tāṉākkik koṇṭaiyilai;
avippariya tīyāmeṉ ṉācai tavirttaiyilai; 40

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
niṉṟa nilaiyil niṟuttiyeṉai vaittaiyilai;
tuṉṟuṅ karaṇamoṭu tokkaḻiyap pārttaiyilai; 41

kaṭṭavula kakkāṭcik kaṭṭoḻiyap pārttaiyilai;
niṭṭaiyilē nilleṉṟunī niṟuttik koṇṭaiyilai; 42

kaṭaikkaṇ ṇaruḷtāṭā, kaṉṉivaṉa nātā!
keṭukku malamoṟukkik kiṭṭivarap pārēṭā! 43

kātal taṇiyēṉō! kaṇṭu makiḻēṉō!
cātal tavirēṉō! caṅkaṭantāṉ tīrēṉō! 44

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
uṉṉait tutiyēṉō, ūrnāṭi vārēṉō,
poṉṉaṭiyaip pārēṉō, pūrittu nillēṉō ? 45

ōṅkārap poṟcilampi ṉullācam pārēṉō ?
pāṅkāṉa taṇṭai palamaṇiyum pārēṉō ! 46

vīrakaṇṭā maṇiyiṉ veṟṟitaṉaip pārēṉō !
cūrarkaṇṭi pōṟṟumantac cuntarattaip pārēṉō ! 47

iṭaiyil pulittō liruntanalam pārēṉō !
viṭaiyi leḻuntaruḷum veṟṟiyiṉaip pārēṉō ! 48

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
āṉai uripōrtta aḻakutaṉaip pārēṉō !
māṉaip piṭittēntu malarkkarattaip pārēṉō ! 49

māṇṭār talaipūṇṭa mārpaḻakaip pārēṉō;
āṇṭār namakkeṉṟu aṟaintu tiriyēṉō ! 50

kaṇṭaṅ kaṟuttuniṉṟa kāraṇattaip pārēṉō !
toṇṭar kuḻuviṉiṉṟa tōṟṟamataip pārēṉō ! 51

aruḷpaḻutta māmatiyā māṉaṉattaip pārēṉō !
tirunayaṉac caṭaiyoḷiruñ ceḻuṅkoḻumai pārēṉō ! 52

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
ceṅkuḻiyiṉ tuṇṭamvaḷar ciṅkāram pārēṉō ?
aṅkaṉiyai veṉṟa atarattaip pārēṉō ! 53

mullai nilaveṟikku mūraloḷi pārēṉō !
allār puruvat taḻakutaṉaip pārēṉō ! 54

makaraṅ kiṭantoḷirum vaḷḷaitaṉaip pārēṉō !
cikara muṭiyaḻakuñ ceñcaṭaiyum pārēṉō ! 55

kaṅkaiyōṭu tiṅkaḷ niṉṟakāṭcitaṉaip pārēṉō !
poṅku aravaittāṉcaṭaiyiṟ pūṇṭavitam pārēṉō 56

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
carakkoṉṟai pūtta caṭaikkāṭṭaip pārēṉō ;
erukkaṟuku ūmattaiyaṇi yēkāntam pārēṉō ! 57

kokkiṟakuk kūṭiniṉṟa koṇṭāṭṭam pārēṉō !
akkiṉiyai yēntiniṉṟa āṉantam pārēṉō ! 58

tūkkiya kālun tuṭiyiṭaiyum pārēṉō !
tākku muyalakaṉ tāṇṭavattaip pārēṉō ! 59

vīcum karamum vikacitamum pārēṉō !
ācai aḷikku mapayakaram pārēṉō ! 60

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
aripiramar pōṟṟa amarar cayacayeṉap
periyammai pākamvaḷar pēraḻakaip pārēṉō ! 61

cuntara nīṟṟiṉ cokukataṉaip pārēṉō !
cantira cēkaraṉāyt tayavuceytal pārēṉō ! 62

keṭṭanāḷ keṭṭāluṅ kirupaiyiṉip pārēṭā !
paṭṭanāḷ paṭṭālum patameṉakkuk kiṭṭātō ? 63

naṟparuva mākkumanta nāḷeṉakkuk kiṭṭātō ?
epparuva muṅcuḻaṉṟa ēkāntaṅ kiṭṭātō ? 64

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
vākkiṟtu niṉṟa mavuṉamatu kiṭṭātō?
tākkiṟantu niṟkumantat taṟcutti kiṭṭātō ? 65

ventuyarait tīrkkumanta veṭṭaveḷi kiṭṭātō ?
cintaiyaiyun tīrkkumantat tēṟalatu kiṭṭātō ? 66

āṉa aṭiyārk kaṭimaikoḷak kiṭṭātō ?
ūṉamaṟa veṉṉai vuṇarttuvittal kiṭṭātō ? 67

eṉṉeṉṟu colluvaṇṭā? eṉkuruvē? kēḷēṭā !
piṉṉai eṉakkunī yallāmaṟ piṟitilaiyē. 68

kaṉṉi vaṉanātā! - kaṉṉi vaṉanātā!
aṉṉa vicāramatu vaṟṟaviṭaṅ kiṭṭātō?
coṉṉa vicāran tolaintaviṭaṅ kiṭṭātō? 69

ulaka vicāra moḻintaviṭaṅ kiṭṭātō?
malakkuḻuviṉ miṉṉār vaciyātuṅ kiṭṭātō? 70

oppuvamai paṟṟō ṭoḻintaviṭaṅ kiṭṭātō?
cepputaṟku meṭṭā teḷintaviṭaṅ kiṭṭātō? 71

vākku maṉātīta vacōkacattiṟ cellaveṉait
tākku maruṭkuruvē, niṉtāḷiṇaikkē yāṉpōṟṟi. 72


8. aruṭpulampal - makaṭū muṉṉilaiyāka uḷḷatu

aiṅkaraṉai teṇṭaṉiṭṭē ṉaruḷaṭaiya vēṇṭumeṉṟu
taṅkāmal vantoruvaṉ taṉcorūpaṅ kāṭṭiyeṉai. 1

koḷḷaip piṟappaṟukkak koṇṭāṉ kuruvaṭivam
kaḷḷap pulaṉaṟukkak kāraṇamāy vantāṇṭi 2

ātāra mōrāṟu maimpattō raṭcaramum
cūtāṉa kōṭṭaiyellāñ cuṭṭāṉ turicaṟavē. 3

metta vikāram viḷaikkum palapalavām
tattuvaṅka ḷellān talaikeṭṭu ventataṭi. 4

eṉṉō ṭuṭaṉpiṟantā rellārum paṭṭārkaḷ;
taṉṉan taṉiyē taṉittirukka māṭṭēṇṭi. 5

ellārum paṭṭakaḷa meṉṟu tolaiyumaṭi
colli yaḻutāṟ ṟuyaramaṉek kāṟumaṭi. 6

maṇmutalā maimpūta māṇṭuviḻak kaṇṭēṇṭi !
viṇmutalā maimpoṟikaḷ ventu viḻak kaṇṭēṇṭi. 7

nīṅkāp puṉalkaḷaintu nīṟāka ventataṭi
vākkāti aivaraiyum māṇṭuviḻaṅ kaṇṭēṇṭi. 8

maṉakkaraṇa mattaṉaiyum vakaivakaiyē paṭṭaḻiya
iṉakkaraṇat tōṭē yerintuviḻak kaṇṭēṇṭi. 9

āttumat tattuvaṅkaḷ aṭukkaḻiya ventataṭi !
pōṟṟumvakai yeppaṭiyō pōtamiḻan tāṉai. 10

vittiyā tattuvaṅkaḷ ventuviḻak kaṇṭēṇṭi !
cuttavittai aintiṉaiyuñ cuṭṭāṉ turicaṟavē. 11

muṉṟu vakaikkiḷaiyu muppat taṟuvaraiyum
kāṉṟuviḻac cuṭṭuk karuvē raṟuttāṇṭi. 12

kuruvāki vantāṉō? kulamaṟukka vantāṉō?
uruvāki vantāṉō? uruvaḻikka vantāṉō? 13

kēṭuvaru meṉṟaṟiyēṉ, keṭumatikaṇ ṭōṟṟāmal
pāṭuvaru meṉṟaṟiyēṉ, patiyāṇṭu iruntēṇṭi. 14

ellārum paṭṭakaḷa miṉṉiṭa meṉṟaṟiyēṉ;
pollāṅku tīrkkum poṟiyiliyaik kaṇṭēṇṭi. 15

uṭkōṭṭaik kuḷḷiruntā rokka maṭintārkaḷ,
akkōṭṭaik kuḷḷiruntā raṟupatupēr paṭṭārkaḷ. 16

okka maṭintataṭi ! ūṭuruva ventataṭi !
kaṟkōṭṭai yellāṅ karikkōṭṭai yāccutaṭi. 17

toṇṇūṟ ṟaṟuvaraiyuñ cuṭṭāṉ turicaṟivē
kaṇṇēṟu paṭṭataṭi karuvē raṟuttāṇṭi. 18

ōṅkāraṅ keṭṭataṭi, uḷḷatellām pōccutaṭi
āṅkāraṅ keṭṭataṭi, aṭiyō ṭaṟuttāṇṭi. 19

taraiyāṅ kuṭilaimutal taṭṭiruva ventataṭi !
iraiyu maṉattiṭumpai yellā maṟuttāṇṭi. 20

muṉṉai viṉaiyellā muḻutu maṟuttāṇṭi
taṉṉai yaṟiyavē tāṉorutti yāṉēṇṭi. 21

eṉṉaiyē nāṉaṟiya iruviṉaiyu mīṭaḻittut
taṉṉai yaṟiyat talameṉakkuc coṉṉāṇṭi. 22

taṉṉai yaṟintēṇṭi ! taṉikkumari yāṉēṇṭi !
taṉṉan taṉiyē taṉiyirukkum pakkuvamō. 23

vīṭṭi loruvarillai veṭṭaveḷi yāṉēṇṭi !
kāṭṭuk keṟittinilā kaṉavāccē kaṇṭatellām. 24

nakaiyārō kaṇṭavarkaḷ? nāṭṭukkup pāṭṭalavō?
pakaiyārō kaṇṭavarkaḷ? pārttāruk kēccalavō? 25

innilamai kaṇṭāṇṭi, eṅku miruntāṇṭi !
kaṉṉi yaḻittāṇṭi, kaṟpaik kulaittāṇṭi. 26

kaṟpuk kulaittamaiyuṅ karuvē raṟuttamaiyum
poṟpuk kulaittamaiyum, pōta miḻantamaiyum. 27

eṉṉa viṉaivarumō? iṉṉameṉak keṉṟaṟiyēṉ
coṉṉa collellām palittataṭi, cōrvaṟavē. 28

kaṅkulpaka laṟṟiṭattaik kāṭṭik koṭuttāṇṭi !
paṅka maḻittāṇṭi, pārttāṉaip pārttiruntēṉ. 29

cātiyiṟ kūṭṭuvārō? cāttirattuk kuḷḷāmō?
ōti yuṇarntellā muḷḷapaṭi yāccutaṭi ! 30

eṉṉakuṟṟañ ceytēṉō? ellārum kāṇāmal,
aṉṉaicuṟṟa mellā maṟiyārō vampuviyil? 31

koṉṟārait tiṉṟēṉō? tiṉṟāraik koṉṟēṉō?
eṇṇātel lāmeṇṇu miccai maṟantēṉō? 32

cātiyiṟ kūṭṭuvarō? camayattō reṇṇuvarō?
pētittu vāḻntatellām pēccuk kiṭamāccutaṭi ! 33

kaṇṭārkkup peṇṇallavō? kāṇārkkum kāmamaṭi
uṇṭārka ḷuṇṭatelā mūṇalla tuṇparkaḷō? 34

koṇṭavarkaḷ koṇṭatellāṅ koḷḷātār koḷḷuvarō?
viṇṭavarkaḷ kaṇṭavarō? kaṇṭavarkaḷ viṇṭavarō? 35

paṇṭāya nāṉmaṟaikaḷ pāṭum paricalavō?
toṇṭāya toṇṭaruḷan tōṟṟi yoṭuṅkumatō? 36

ōta eḷitō? oruvar uṇarvaritō?
pētamaṟa eṅkum viḷaṅkum perumaiyaṉkāṇ. 37

vākku maṉamuṅ kaṭanta maṉōlayaṉkāṇ !
nōkka ariyavaṉkāṇ, nuṇṇiyaril nuṇṇiyaṉkāṇ. 38

colluk kaṭaṅkāṉkāṇ ! colliṟantu niṉṟavaṉkāṇ !
kallu ḷirunta kaṉaloḷipō ṉiṉṟavaṉkāṇ ! 39

cūṭṭiṟanta pāḻataṉiṟ kacintirukkac coṉṉavaṉkāṇ !
ēṭṭi leḻuttō? eḻutiṉavaṉ kaippiḻaiyō? 40

cummā virukkavaittāṉ cūttirattai nāṉaṟiyēṉ
ammā ! poruḷiteṉa vaṭaiya viḻuṅkiṉaṇṭi ! 41

pārtta viṭamellām paramākak kaṇṭēṇṭi !
kōtta nilaikulainta koḷkai yaṟiyēṇṭi ! 42

mañcaṉamāṭṭi malarpaṟittuc cāttāmal
neñcuveṟum pāḻāṉēṉ niṉṟanilai kāṇēṇṭi ! 43

pāṭip paṭittiruntum paṉmalarkaḷ cāttāmal,
ōṭit tiriyāma lurukkeṭṭu viṭṭēṇṭi ! 44

māṇikkat tuḷḷoḷipōl maruvi yiruntāṇṭi
pēṇit toḻumaṭiyār pēcāp perumaiyaṉkāṇ 45

aṉṟumuta liṉṟaḷavu maṟiyāp paruvamatil
eṉṟum potuvā yirunta nirāmayaṉkāṇ 46

citta vikārattālē ciṉmayaṉaik kāṇāmal
putti kalaṅkip pukuntēṉ poṟivaḻiyē 47

patti yaṟiyāmaṟ pāḻil kaviḻntēṇṭi !
ottaviṭa nittiraiyeṉ ṟottu miruntēṇṭi? 48


tirucciṟṟampalam


This page was first put up on august 22, 2000