Project Madurai
Copyright (c) 2000 All Rights Reserved

civanjanapOtam by meykaNTa tEvar



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






tiruveṇṇey nallūr meykaṇṭa tēvar aruḷiya
civañāṉapōtam



Etext Preparation, Proof-reading:
Dr. K. Loganathan, Malaysia
Our sincere thanks go to Dr. Loganathan for his kind permission to reproduce this
Etext as part of Project
Madurai collections.
Web version: K. Kalyanasundaram, Lausanne, Switzerland

(c) Project Madurai 1999-2000
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet. Details of
Project Madurai are available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this header page is kept
intact.

civanjanapOtam by meykaNTa tEvar
tiruveṇṇey nallūr meykaṇṭa tēvar aruḷiya civañāṉapōtam
Contents

ciṟappup pāyiram, maṅkala vāḻttu, avaiyaṭakkam

potuvatikāram: piramāṇaviyal (piramaaNaviyal)

mutal cūttiram ( The First Sutra)

iraṇṭām cūttiram (The Second Sutra)

mūṉṟām cūttiram (The Third Sutra)
potuvatikāram: ilakkaṇaviyal(ilakkaNaviyal)

nāṅkām cūttiram (The Fourth Sutra)

aintām cūttiram (The Fifth Sutra)

āṟām cūttiram (The Sixth Sutra)
uṇmai atikāram: cātaṉaviyal (Saathanaviyal)

ēḻām cūttiram (The Seventh Sutra)

eṭṭām cūttiram (The Eighth Sutra)

oṉpatām cūttiram (The Nineth Sutra )
uṇmai atikāram: payaṉiyal (Payaniyal)

pattām cūttiram (The tenth Sutra)

patiṉoṟām cūttiram (The eleventh Sutra)

paṉiraṇṭām cūttiram (The twelfth Sutra)


tiruveṇṇey nallūr meykaṇṭa tēvar aruḷiya civañāṉapōtam
ciṟappup pāyiram
nēricai āciriyappā
malartalai ulakiṉ māyiruḷ tumiyap
palarpukaḻ ñāyiṟu paṭariṉ allataik
kāṇṭal cellāk kaṇpōl īṇṭiya
perumpeyark kaṭavuḷiṟ kaṇṭukaṇ iruḷtīrntu
aruntuyark kurampaiyiṉ āṉmā nāṭi
mayarvuaṟa nanti muṉikaṇattu aḷitta
uyarciva ñāṉa pōtam uraittōṉ
peṇṇaip puṉalcūḻ veṇṇeyc cuvētavaṉaṉ
poykaṇṭu akaṉṟa meykaṇṭa tēvaṉ
pavanaṉi vaṉpakai kaṭanta
tavaraṭi puṉainta talaimai yōṉē.
nūl
maṅkala vāḻttu
kallāl niḻaṉmalai
villār aruḷiya
pollār iṇaimalar
nallār puṇaivarē
avaiyaṭakkam
tammai uṇarntu tamaiyuṭaiya taṉṉuṇarvār
emmai uṭaimai emai ikaḻār--- tammai
uṇarār uṇarār uṭaṅkuiyaintu tammil
puṇarāmai kēḷām puṟaṉ
potuvatikāram:piramāṇaviyal
1. potuvatikāram
1.piramāṇaviyal
mutal cūttiram
avaṉ avaḷ atuveṉum avai mūviṉaimaiyiṉ
tōṟṟiya titiyē oṭuṅki malattu uḷatām
antam āti eṉmaṉār pulavar
eṉpatu cūttiram.
vārttikap poḻippu
karutturai: eṉ nutaliṟṟō eṉiṉ, caṅkāra kāraṇaṉāy uḷḷa mutalaiyē mutalāka uṭaittu
ivvulakam
eṉpatu uṇarttutal
nutaliṟṟu.
uraivakai: itaṉ poḻippu uraittuk koḷka.
1. mutal atikaraṇam
mēṟkōḷ:
īṇṭu, uḷatāy oruvaṉ orutti oṉṟu eṉṟu cuṭṭappaṭṭa pirapañcam uṟpatti titi nācam
uṭaittu
eṉṟatu.
ētu: tōṟṟamum īṟum uḷḷatiṉpālē kiṭattaliṉ
utāraṇam:
pūtāti īṟum mutalum tuṇaiyāka
pētāy! titi ākum peṟṟimaiyiṉ- ōtārō
oṉṟu oṉṟiṉ tōṉṟi uḷatāy iṟakkaṇṭum
aṉṟueṉṟum uṇṭu eṉṉa āyntu 1
2. iraṇṭām atikaraṇam
mēṟkōḷ: iṉi, oṭuṅkiṉa caṅkārattiṉ allatu uṟpatti illai eṉṟatu
ētu: illataṟkut tōṟṟam iṉmaiyiṉ, uḷḷataṟkuc ceyvōr iṉṟic ceyviṉai iṉmaiyiṉ.
utāraṇam.
ilayitta taṉṉil ilayittatām malattāl
ilayittavāṟu uḷatā vēṇṭum_ ilayittatu
attitiyil eṉṉiṉ aḻiyātu avaiyaḻivatu
attitiyum ātiyumām aṅku 2
vittuṇṭām mūlam muḷaittavā tārakamām
attaṉtāḷ niṟṟal avarviṉaiyāl- vittakamām
vēṭṭuvaṉām appuḻupōl vēṇṭuruvait tāṉ koṭuttuk
kūṭṭāṉē maṇpōl kuḷirntu 3
nōkkātu nōkki noṭittu aṉṟē kālattil
tākkātu niṉṟu uḷattiṟ kaṇṭu iṟaivaṉ -- ākkātē
kaṇṭa naṉavu uṇarviṟ kaṇṭa kaṉavu uṇarak
kaṇṭavaṉiṉ iṟṟu iṉṟām kaṭṭu 4
3. mūṉṟām atikaraṇam
mēṟkōḷ: iṉi, caṅkāramē mutal eṉṟatu.
ētu: cuṭṭuṇarvākiya pirapañcam cuṭṭuṇarvu iṉṟi niṉṟa caṅkārattiṉ vaḻiyallatu
cutantiramiṉṟi
niṟṟalāṉ.
utāraṇam:
oṉṟu alā oṉṟil uḷatu āki niṉṟavāṟu
oṉṟu alā oṉṟil īṟātal _-- oṉṟalā
īṟē mutal ataṉiṉ īṟu alā oṉṟu pala
vāṟē toḻumpu ākum aṅku 5
iraṇṭām cūttiram
avaiyē tāṉē āy, iru viṉaiyiṟ
pōkku varavu puriya āṇaiyiṉ
nīkkam iṉṟi niṟkum aṉṟē
eṉpatu cūttiram.
vārttikap poḻippu
karutturai: eṉ nutaliṟṟōveṉiṉ, puṉaruṟpavam varumāṟu uṇarttutal nutaliṟṟu.
4. mutal atikaraṇam
mēṟkōḷ: īṇṭu, ivvāṉmākkaḷ palavum mutalvaṉ tāṉēyāy niṟkum eṉṟatu.
ētu: attuvitam eṉṟa collāṉē ēkam eṉṉil, ēkam eṉṟu cuṭṭuvatu uṇmaiyiṉ attuvitam eṉṟa
collē anniya
nāttiyai uṇarttumāyiṭṭu.
utāraṇam.
kaṭṭum uṟuppum karaṇamum koṇṭu uḷḷam
iṭṭatoru pēr aḻaikka eṉ eṉṟāṅku-- oṭṭi
avaṉ uḷam ākillāṉ uḷam avaṉ ā māṭṭātu
avaṉ uḷamāy allaṉumām aṅku. 6
oṉṟu eṉṟatu oṉṟēkāṇ oṉṟē patipacuvām
oṉṟu eṉṟa nī pācattōṭu uḷaik kāṇ--- oṉṟu iṉṟāl
akkaraṅkaḷ iṉṟām akara uyir iṉṟēl
ikkiramattu eṉṉum irukku. 7
paṇṇaiyum ōcaiyum pōlap paḻamatuvum
eṇṇuñ cuvaiyumpōl eṅkumām-- aṇṇaltāḷ
attuvitam ātal arumaṟaikaḷ oṉṟu eṉṉātu
attuvitam eṉṟu aṟaiyum āṅku 8
arakkoṭu cērtti aṇaitta akkaṟpōl
urukki uṭaṅku iyaintu niṉṟu--- pirippu iṉṟit
tāmē ulakām tamiyēṉ uḷam pukutal
yāṉē ulaku eṉpaṉiṉṟu 9
5. iraṇṭām atikaraṇam
mēṟkōḷ: iṉi, ivvāṉmākkaḷukku iruviṉai mutalvaṉ āṇaiyiṉ varumeṉṟatu
ētu: oru nakariyaik kāppāṉ pāṭikāval iṭṭāṅku avai avaṉatu ākkiṉai ākalāṉ
utāraṇam:
uḷḷatē tōṟṟa uyir aṇaiyum avvuṭalil
uḷḷatām muṟceyviṉai uḷ aṭaivē--- vaḷḷalavaṉ
ceypavar ceytip payaṉ viḷaikkuñ ceyyēpōl
ceyvaṉ, ceyal aṇaiyā ceṉṟu. 10
avviṉaiyaic ceyvataṉil avviṉaiñar tām ceṉṟaṅku
avviṉaiyaik kānta pacācam pōl- avviṉaiyaip
pērāmal ūṭṭum pirāṉiṉ nukarārēl
ārtāṉ aṟintu aṇaippār āṅku. 11
nelliṟku umiyum nikaḻ cempiṉil kaḷimpum
collil putitaṉṟu toṉmaiyē -- valli
malakaṉmam aṉṟu uḷavām vaḷḷalāl poṉvāḷ
alarcōkam cey kamalattu ām. 12
6. mūṉṟām atikaraṇam
mēṟkōḷ:iṉi, ivvāṉmākkaḷ māṟi piṟantu varum eṉṟatu.
ētu: tōṟṟamum īṟum uḷḷataṟku allatu uḷatātal iṉmaiyāṉ.
utāraṇam:
kaṇṭa naṉavaik kaṉavu uṇarvil tāṉ maṟantu
viṇpaṭarntu attūṭu viṉaiyiṉāl -- kaṇcevikeṭṭu
uḷḷatēt tōṟṟa uḷam aṇuvāyc ceṉṟumaṉam
taḷḷa viḻum karuvil tāṉ. 13
aravutaṉ tōl urivum akkaṉavum vēṟu
parakāyam pōyvarum appaṇpum -- paravil
kuṭākāya ākāyak kūttāṭṭam eṉpatu
aṭātu uḷḷam pōmāṟu atu 14
7. nāṅkām atikaraṇam
mēṟkōḷ: iṉi, nīkkamiṉṟi niṟkumaṉṟē eṉṟatu
ētu:avaṉ ēkaṉ anēkaṉ iraṇṭum iṉṟic caruvaviyāpiyāy niṟṟalāṉ.
utāraṇam:
eṅkumuḷaṉ eṉṟa aḷavai oṉṟu aṉṟu iraṇṭeṉṉil
eṅkum uḷaṉ aṉṟu, evaṟṟu evaṉum--- aṅkaṇ
avai avaṉ aṉṟillai poṉṉoḷippol īcaṉ
avaiyuṭamai āḷām nām aṅku. 15
mūṉṟām cūttiram.
uḷatuilatu eṉṟaliṉ eṉatuṭal eṉṟaliṉ
aimpulaṉ oṭukkam aṟitaliṉ kaṇpaṭiṉ
uṇṭiviṉai iṉmaiyiṉ uṇartta uṇartaliṉ
māyā iyantirat taṉuviṉuḷ āṉmā
eṉpatu cūttiram.
vārttikap poḻippu
karutturai: eṉ nutaliṟṟō veṉiṉ, āṉmap pirakācam uṇarttutal nutaliṟṟu.
8. mutal atikaraṇam.
mēṟkōḷum ētuvum: īṇṭu , ilatu eṉṟaliṉ āṉmā uḷatu eṉṟatu.
poḻippurai: evaṟṟiṉaiyum aṉṟu aṉṟu eṉaviṭṭu, āṉmā ilatu eṉṟu niṟpatu uḷatākaliṉ
atuvē
av vāṉmāvām
eṉṟatu.
utāraṇam:
aṉṟu aṉṟu eṉaniṉṟu aṉaittumviṭṭu añceḻuttāy
niṉṟaoṉṟu uḷatuatuvē nī aṉaittum-- niṉṟuiṉṟu
tarppaṇampōl kāṭṭalāl cārmāyai nīyallai
taṟparamum allai taṉi. 16
9. iraṇṭām atikaraṇam
mēṟkōḷum ētuvum: iṉi, eṉatu uṭal eṉṟaliṉ āṉmā uḷatu eṉṟatu
poḻippurai: eṉpati eṉmaṉai eṉṟāṟpōla eṉkai eṉkāl eṉa niṟpatu uḷatākaliṉ atuvē av
vāṉmāvām eṉṟatu.
utāraṇam:
eṉatueṉṟa māṭṭiṉ eṉatu alātu eṉṉātu
uṉatalātu uṉkaikāl yākkai -- eṉateṉṟum
eṉṉaṟivatu eṉṟum uraittunī niṟṟikāṇ
uṉṉil avai vēṟām uṇar. 17
10. mūṉṟām atikaraṇam
mēṟkōḷum ētuvum: iṉi, aimpulaṉ aṟitaliṉ āṉmā uḷatu eṉṟatu
poḻippurai: aimpulaṉākiya catta parica rūpa raca kantaṅkaḷai intiriyaṅkaḷ oṉṟu aṟintu
oṉṟu
aṟiyāmaiyiṉ iv
aintiṉālum aimpayaṉum aṟivatu uḷatākaliṉ, atuvē av āṉmāvām eṉṟatu.
utāraṇam:
oṉṟu aṟintatu oṉṟu aṟiyā tāki uṭalmaṉṉi
aṉṟum pulaṉāya av añceḻuttai-- oṉṟu aṟital
uḷḷatē ākil atunī taṉittaṉi kaṇṭu
uḷḷal avai oṉṟalla ōr. 18
11. nāṉkām atikaraṇam
mēṟkōḷum ētuvum: iṉi, oṭukkam aṟitaliṉ āṉmā uḷatu eṉṟatu.
poḻippurai: naṉaviṉkaṇ kaṉavu kāṇṭām eṉṟum kaṇṭilam eṉṟu niṟpatu uḷatākaliṉ atuvē
avvāṉmāvām
eṉṟatu.
utāraṇam:
avvuṭaliṉ niṉṟuyirppa aimpoṟikaḷ tāmkiṭappac
cevvitiṉ avvuṭaliṟ ceṉṟu aṭaṅki-- avvuṭaliṉ
vēṟoṉṟu koṇṭu viḷaiyāṭi mīṇṭu ataṉai
māṟal, uṭal nī allai maṟṟu 19
12. aintām atikaraṇam
mēṟkōḷum ētuvum: iṉik kaṇpaṭil uṇṭiviṉai iṉmaiyiṉ āṉmā uḷatu eṉṟatu.
poḻippurai: oṭuṅkiṉaviṭattu iṉpattuṉpañ cīvaṉam pirakiruttikku iṉmaiyiṉ,
oṭuṅkātaviṭattu
iṉpattuṉpañ cīviyā
niṟpatu uḷatākaliṉ atuvē avvāṉmāvām eṉṟatu.
utāraṇam:
kaṇṭaṟiyum ivvuṭalē kāṭṭu oṭuṅkak kāṇātē
uṇṭiviṉai iṉṟi uyirttalāl-- kaṇṭaṟiyum
uḷḷamvēṟu uṇṭuāy oṭuṅkātu uṭalnaṇṇil
uḷḷatām uṇṭiviṉai ūṉ. 20
13. āṟām atikaraṇam
mēṟkōḷum ētuvum: iṉi, uṇartta uṇartaliṉ āṉmā uḷatu eṉṟatu.
poḻippurai: avaṉ aṟintāṅku aṟivaṉ eṉṟu aṟivikka aṟintu upatēciyāy niṟpatu uḷatākaliṉ
atuvē avvāṉmāvām
eṉṟatu.
utāraṇam.
aṟintum aṟivatē āyum aṟiyātu
aṟintataiyum viṭṭu aṅku aṭaṅki-- aṟintatu
etu? aṟivum aṉṟākum meykaṇṭāṉ oṉṟiṉ
atuatutāṉ eṉṉum akam. 21
14. ēḻām atikaraṇam
mēṟkōḷum ētuvum: iṉi, māyā iyantira taṉuviṉuḷ āṉmā uḷatu eṉṟatu.
poḻippurai: avaitām vevvēṟu peyarpeṟṟu niṟṟalāṉ.
utāraṇam:
kalaiāti maṇ antam kāṇil avai māyai
nilaiyāvām, tīpamē pōla--- alaiyāmal
ñāṉattai muṉṉuṇarntu nāṭil atutaṉuvām
tāṉattiṉ vēṟākum tāṉ. 22
-------
potuvatikāram: ilakkaṇaviyal
nāṉkām cūttiram
antak karaṇam avaṟṟiṉoṉṟu aṉṟu avai
cantittatu āṉmāc cakaca malattu uṇarātu
amaiccuaracu ēyppaniṉṟu añca avattaittē
eṉpatu cūttiram.
vārttikap poḻippu
karutturai: eṉ nutaliṟṟō eṉiṉ, ituvum atu.
15: mutal atikaraṇam.
mēṟkōḷ: īṇṭu, ivvāṉmāvāvatu antakkaraṇaṅkaḷāy uḷḷa maṉō putti akaṅkāra cittaṅkaḷil
oṉṟu aṉṟu eṉṟatu.
ētu: avaitām pirakācamāy niṉṟē appirakācamāy niṟṟalāṉ.
utāraṇam.
maṉam ātiyāl uṇartal maṉṉu pulaṉkaḷ
maṉam āti maṉpulaṉiṉ allaṉ-- maṉamēl
utittu oṉṟai uḷḷam uṇartal ataṉil
utikkum kaṭaltiraiyai ottu 23
cintittu āyc cittam teḷiyātāy āṅkāram
puntiyāy āyntu maṉamākip-- pantittu
vevvēṟu tāṉē tuṇintu uḷḷam ivvēṟām
avvēṟām pōtupōl āṅku 24
akāram ukāram akaṅkāram putti
makāram maṉam cittam vintu--- pakātu ivaṟṟai
nātam uḷavaṭivām nāṭil piraṇavamām
pōtam kaṭaṟṟiraiyē pōṉṟu 25
eṇnilavu ōṅkārattu īcar catācivamām
naṇṇiya vintuvoṭu nātattu-- kaṇṇil
pakar ayaṉmā loṭu paramaṉ atiteyvam
akarauka rammakarat tām 26
16: iraṇṭām atikaraṇam
mēṟkōḷ: iṉi, ivvāṉmāc cakaca malattiṉāl uṇarvu iṉṟu eṉṟatu.
ētu: atutāṉ ñāṉatirōtakamāy maṟaittukoṭu niṟṟalāṉ
utāraṇam:
māya taṉuviḷakkām maṟṟu uḷḷam kāṇātēl
āyātām oṉṟai atuvatuvāy--- vīyāta
vaṉṉitaṉait taṉṉuḷ maṟaittu oṉṟām kāṭṭampōl
taṉṉai malam aṉṟaṇaital tāṉ 27
17: mūṉṟām atikaraṇam
mēṟkōḷ: iṉi, ivvāṉmā, cākkiram coppaṉam cuḻutti turiyam turiyātīmāyuḷḷa pañca
avattitaṉāy niṟkum eṉṟatu.
ētu: atutāṉ mala corūpattiṉ maṟaintu arūpa corūpiyāy niṟṟalāṉ.
utāraṇam:
oṉṟu aṇaiyā mūlattu uyir aṇaiyum nāpiyiṉil
ceṉṟaṇaiyum cittam itayattu-- maṉṟa ēy
aiyaintām nalnutalil kaṇṭattiṉ vākkāti
meyyāti viṭṭu akaṉṟu vēṟu
ilāṭattē cakkirattai eytiya uḷḷam
ilāṭattē aintavattai eytum-- ilāṭattē
avvav intiriyattu attuṟaikaḷ kaṇṭu atuvē
avvavaṟṟiṉ nīṅkal atu āṅku
aintām cūttiram
viḷampiya uḷḷattu meyvāy kaṇmūkku
aḷantu aṟintu aṟiyā āṅkuavai pōlat
tāmtam uṇarviṉ tamiyaruḷ
kāntam kaṇṭa pacācattu avaiyē
eṉpatu cūttiram
vārttikap poḻippu
karutturai: eṉ nutaliṟṟō eṉiṉ, ivvāṉmākkaḷiṭattut tamatu mutal upakāram uṇarttutal
nutaliṟṟu.
18. mutal atikaraṇam
mēṟkōḷ: īṇṭu, ai uṇarvukaḷ āṉmāvāl uṇarum eṉṟatu.
ētu: avaṟṟiṉāṉ āṉmā oṉṟittuk kāṇiṉ allatu avai oṉṟaiyum viṭayiyā ākalāṉ
utāraṇam:
aimpoṟiyai āṇṭu aṅku aracāy uḷamniṟpa
aimpoṟikaḷ uḷḷam aṟiyāvām--aimpoṟiyil
kāṇātēl kāṇātu kāṇum uḷam kāṇātēl
kāṇākaṇ kēḷā cevi 30
19. iraṇṭām atikaraṇam
mēṟkōḷ: iṉi, ituvum tamatu mutalālē uṇarum eṉṟatu.
ētu: av āṉmāt taṉṉālē uṇarum intiriyaṅkaḷaip pōlat tāṉum taṉṉai uṇarātu niṟṟalāṉ.
utāraṇam:
maṉṉucivaṉ cannitiyil maṟṟu ulakam cēṭṭittatu
eṉṉum maṟaiyiṉ iyalmaṟantāy-- coṉṉa civaṉ
kaṇṇā uḷamviṉaiyāl kaṇṭu aṟintu niṟkumkāṇ
eṇṇāṉ civaṉ acattai iṉṟu 31
veyyōṉ oḷiyil oṭuṅki viḷaṅkātu
veyyōṉai ākāta mīṉpōla--- meyyavaṉil
kaṇṭukēṭṭu uṇṭu uyirttu uṟṟu aṟiyum aimpulaṉaik
kaṇṭu uṭaṉāy maṉṉutalaik kāṇ 32
aruḷuṇṭām īcaṟku atucatti aṉṟē
aruḷum avaṉ aṉṟi illai-- aruḷiṉṟu
avaṉ aṉṟē illai aruṭkaṇṇār kaṇṇukku
iravipōl niṟkum araṉ ēyntu 33
āṟām cūttiram
uṇaruru acattu eṉiṉ uṇarātu iṉmaiyiṉ
irutiṟaṉ allatu civacattām eṉa
iraṇṭu vakaiyiṉ icaikkumaṉ ulakē
eṉpatu cūttiram
vārttikap poḻippu
karutturai: cattum acattum varaiceytu uṇarttutal nutaliṟṟu
20. mutal atikaraṇam
mēṟkōḷ: īṇṭu, aṟiviṉāl aṟiyappaṭṭa cuṭṭu acattu eṉṟatu.
ētu: avaitām pirakācamāy niṉṟē appirakācamāy niṟṟalāṉ
utāraṇam:
acattu aṟiyāy kēḷnī aṟivu aṟinta ellām
acattākum meykaṇṭāṉ āyiṉ-- acattualāy!
nīril eḻuttum nikaḻ kaṉavum pēyttērum
ōril avai iṉṟu ām āṟu oppu 34
21. iraṇṭām atikaraṇam
mēṟkōḷ: iṉi, ivviraṇṭu taṉmaiyum iṉṟi vākku maṉātīta kōcaramāy niṉṟa atuvē
cattāyuḷḷa
civaṉ eṉṟatu
ētu: pirakācattiṉukkup pirakācikka vēṇṭuvatu iṉmaiyāṉum appirakācattiṉukkup
pirakācam
iṉmaiyāṉum.
utāraṇam:
eṇṇiya cattaṉṟu acattaṉṟu ām eṉṟāl eṉ
kaṇṇi uḷatu eṉṟal, meykaṇṭāṉ- eṇṇi
aṟiya iraṇṭu ām acattu ātal cattām
aṟivu aṟiyā meycivantāḷ ām 35
uṇarpa acattātal oṉṟu uṇarātu oṉṟai
uṇarunī tāṉ uṇarāy āyiṉ --- uṇarum uṉil
tāṉ iraṇṭām meykaṇṭāṉ taṉṉāl uṇartalāl
tāṉ iraṇṭāyk kāṇāṉ tami 36
pāvakamēl tāṉ acattām, pāvaṉā atītam eṉil
pāvakamām aṉṟeṉṉil pāḻ atuvām-- pāvakattaip
pāvittal tāṉ eṉṉil pāvakamām taṉṉaruḷāl
pāvippatu param il pāḻ 37
aṟiya iraṇṭu allaṉ, āṅku aṟivu taṉṉāl
aṟiyap paṭāṉ, aṟiviṉ uḷḷāṉ -- aṟivukkuk
kāṭṭu āki niṉṟāṉaik kaṇṇaṟiyā meyyeṉṉak
kāṭṭātu aṟivu aṟintu kaṇṭu 38
atuveṉum oṉṟuaṉṟu atuvaṉṟi vēṟē
atuveṉṟu aṟi aṟivum uṇṭē--- atuveṉṟu
aṟiya iraṇṭallaṉ āṅku aṟivuḷ niṟṟal
aṟiyum aṟivē civam ām 39
--------
uṇmai atikāram: cātaṉāviyal
ēḻām cūttiram
yāvaiyum cūṉiyam cattuetir ākaliṉ
cattē yaṟiyātu acattuilatu aṟiyā
irutiṟaṉ aṟivuḷatu iraṇṭalā āṉmā
eṉpatu cūttiram
vārttikap poḻippu:
karutturai: eṉ nutaliṟṟō veṉiṉ, mēlataṟkōr puṟaṉaṭai uṇarttutal nutaliṟṟu
22. mutal atikaraṇam
mēṟkōḷ: īṇṭu, cattiṉiṭattu acattup pirakāciyātu eṉṟatu.
ētu: meyyiṉiṭattup poy appirakācamāy niṟṟalāṉ.
utāraṇam:
aṉṉiyam ilāmai araṟku oṉṟu uṇarvu iṉṟām
aṉṉiyamilāṉ acattaik kāṇkuvaṉēl---- aṉṉiyamāk
kāṇāṉ avaṉmuṉ, katirmuṉ iruḷpōl
māṇā acattu iṉmai maṟṟu 40
23. iraṇṭām atikaraṇam
mēṟkōḷ: iṉi, acattiṉukku uṇarvu iṉṟu eṉṟatu
ētu: atutāṉ nirūpikkil iṉṟākalāṉ
utāraṇam:
pēyttēr nīr eṉṟuvarum pētaikku maṟṟu aṇainta
pēyttēr acattākum peṟṟimaiyiṉ --- vāyttu ataṉaik
kaṇṭuṇarvār ilvaḻiyiṉ kāṇum acattiṉmai
kaṇṭuṇarvār illatu eṉak kāṇ 41
24. mūṉṟām atikaraṇam
mēṟkōḷ: iṉi, irutiṟaṉ aṟivu uḷatu iraṇṭalā āṉmā eṉṟatu.
ētu: ivviraṇṭaṉaiyum aṟivatāy upatēciyāy niṉṟa avvaṟivu iraṇṭaṉ pālum uḷatāyuḷḷa
atuvē
av
āṉmāvām eṉṟatu
utāraṇam:
aru uruvam tāṉ aṟital āy iḻaiyāy āṉmā
aru uruvam aṉṟu ākum uṇmai-- aru uruvāyt
tōṉṟi uṭaṉ nillātu tōṉṟātu nillātu
tōṉṟal malarmaṇampōl tokku 42
mayakkamatu uṟṟum maruntiṉ teḷintum
peyarttu uṇar nī cattu ākāy pēcil-- acattum alai
nī aṟintu ceyviṉaikaḷ nī aṉṟi vēṟu acattut
tāṉ aṟintu tuyyāmai tāṉ 43
meyñāṉan taṉṉil viḷaiyātu acattātal
aññāṉam uḷḷam aṇaitalkāṇ--- meyññāṉam
tāṉē uḷa aṉṟē taṇ kaṭalnīr uppuppōl
tāṉē uḷam uḷavāyt tāṉ 44
eṭṭām cūttiram
aimpula vēṭariṉ ayarntaṉai vaḷarntu eṉat
tammutal kuruvumāyt tavattiṉil uṇarttaviṭṭu
aṉṉiyam iṉmaiyiṉ araṉkaḻal celumē
eṉpatu cūttiram
vārttikap poḻippu
karutturai: eṉ nutaliṟṟō eṉiṉ, ñāṉattiṉai uṇarum muṟaimaiyiṉai uṇarttutal nutaliṟṟu
25: mutal atikaraṇam
mēṟkōḷ: īṇṭu ivvāṉmākkaḷukku muṉcey tavattāl ñāṉam nikaḻum eṉṟatu
ētu: mēṟ cariyai kiriyā yōkaṅkaḷai ceytuḻi naṉṉeṟiyākiya ñāṉattaik kāṭṭiyallatu
mōṭcattaik
koṭā ākalāṉ.

utāraṇam:
tavamceyvār eṉṟum tavalōkam cārntu
pavañ ceytu paṟṟu aṟuppār ākat -- tavañ ceyta
naṟcārpil vantu utittu ñāṉattai naṇṇutalaik
kaṟṟārcūḻ collumām kaṇṭu 45
pacittu uṇṭu piṉṉum pacippāṉai okkum
icaittu varuviṉaiyil iṉpam -- icaitta
iruviṉai oppil iṟappil tavattāṉ
maruvuvaṉ ām ñāṉattai vantu 46
26. iraṇṭām atikaraṇam.
mēṟkōḷ: iṉi, iv āṉmākkaḷukku tamatumutal tāṉē kuruvumāy uṇarttum eṉṟatu.
ētu: avaṉ aṉṉiyam iṉṟic caitaṉṉiya corūpiyāy niṟṟalāṉ.
utāraṇam:
meyññāṉam tāṉē viḷaiyum viññāṉakalarkku
aññāṉa accakalarkku akkuruvāy -- meyññāṉam
piṉṉuṇarttum aṉṟip piraḷayā kalarukku
muṉṉuṇarttum tāṉ kuruvāy muṉ 47
aṟivikka aṉṟi aṟiyā uḷaṅkaḷ
ceṟiyumām muṉpiṉ kuṟaikaḷ --- neṟiyil
kuṟaiyuṭaiya coṟkoḷḷār koḷpavattiṉ vīṭueṉ
kuṟaivilcakaṉ cūḻkoḷ pavarkku 48
illā mulaippālum kaṇṇīrum ēntiḻaipāl
nallāy uḷavāmāl nīrniḻalpōl -- illā
aruvāki niṉṟāṉai āraṟivār tāṉē
uruvākit tōṉṟāṉēl uṟṟu 49
27: mūṉṟām atikaraṇam
mēṟkōḷ: iṉi, iv āṉmākkaḷ ai uṇarvukaḷāl mayaṅkit tammai uṇarā eṉṟatu.
ētu: avaitām paḷiṅkil iṭṭa vaṉṉampōl kāṭṭiṟṟaik kāṭṭi niṟṟalāṉ.
utāraṇam:
paṉniṟam kāṭṭum paṭikampōl intiriyam
taṉṉiṟamē kāṭṭum takainiṉaintu-- paṉṉiṟattup
poyppulaṉai vēṟuṇarntu poypoyyā mey kaṇṭāṉ
meyporuṭkut taivamām vēṟu 50
28: nāṉkām atikaraṇam
mēṟkōḷ: iṉi, iv āṉmāt taṉṉai intiriyattiṉ vēṟāvāṉ kāṇavē tamatu mutal cīpātattai
aṇaiyum eṉṟatu.
ētu: ūcal kayiṟu aṟṟāl tāytaraiyēyām tuṇaiyāl.
utāraṇam:
ciṟaicey niṉṟa ceḻumpuṉaliṉ uḷḷam
ciṟaicey pulaṉuṇarvil tīrntu -- ciṟaiviṭṭu
alaikaṭalil ceṉṟu aṭaṅkum āṟupōl mīḷātu
ulaivuil araṉ pātattai uṟṟu 51
evvuruvum tāṉeṉṉil eytuvār illaitāḷ
ivvuruviṉ vēṟēl iṟaiallaṉ -- evvuruvum
kaṇpōl avayavaṅkaḷ kāṇāak kaṇ illār
kaṇpēṟē kāṇ ak kaḻal 52
aimpoṟiyiṉ allai eṉum anta tara civaṉai
aimpoṟiyai viṭṭu aṅku aṇaicakalaṉ -- aimpoṟiyiṉ
nīṅkāṉnīrp pācipōl nīṅkumala kaṉmamvariṉ
nīṅkāṉai nīṅkum niṉaintu. 53
oṉpatām cūttiram
ūṉakkaṇ pācam uṇarāp patiyai
ñāṉak kaṇṇiṉiṟ cintai nāṭi
urāttuṉait tērttu eṉap pācam oruvat
taṇ niḻalām pativiti eṇṇum añ ceḻuttē
eṉpatu cūttiram
vārttikap poḻippu
karutturai: eṉ nutaliṟṟō eṉiṉ, āṉmacutti paṇṇumāṟu uṇarttutal nutaliṟṟu
29. mutal atikaraṇam
mēṟkōḷ: īṇṭu, ammutalai ñāṉak kaṇṇiṉālēyē kāṇka eṉṟatu.
ētu: avaṉ vākku maṉa atīta kōcaramāy niṟṟalāṉ.
utāraṇam:
nāṭiyō eṉpō narampucīk kōḻaiyō
tēṭi eṉaiyaṟiyēṉ tērntavakai -- nāṭi araṉ
taṉṉālē taṉaiyum kaṇṭu tamaikkāṇār
eṉṉām eṉa aṟivār iṉṟu 54
kāṭṭiya kaṇṇē taṉaikkāṇā kaṇṇukkuk
kāṭṭāya uḷḷattaik kaṇ kāṇā -- kāṭṭiya
uḷḷam taṉaikkāṇā uḷḷattiṉ kaṇṇāya
kaḷvaṉtāṉ uḷḷattiṟ kāṇ 55
30. iraṇṭām atikaraṇam
mēṟkōḷ: iṉi, acattāyuḷḷa vaṉṉapētaṅkaḷai acattu eṉṟu kāṇa uḷatāy niṟpatu ñāṉacorūpam
eṉṟu uṇaraṟpāṟṟu
ētu: iṉi acattāyuḷḷa pirapañcattai acatteṉṟu kāṇa uḷatāy niṟpatu ñāṉacorūpam eṉṟatu
vēṟṟiyalpākiya
vaṉṉapētaṅkaḷai vēṟṟiyalpu eṉṟu kaṇṭu kaḻippiṉ uḷatāy niṟpatu paṭika corūpamām
tuṇaiyāṉ
utāraṇam:
nirkkuṇaṉāy niṉmalaṉāy nittiyā ṉantaṉāyt
taṟparamāy niṉṟa taṉimutalvaṉ -- aṟputampōl
āṉā aṟivāy aḷavuiṟantu tōṉṟāṉō
vāṉē mutalkaḷaiyiṉ vantu 56
cuṭṭi uṇarvataṉaic cuṭṭi acatteṉṉac
caṭṭa iṉiyuḷatu cattēkāṇ --- cuṭṭi
uṇarnta nī cattu allai uṇmaiyait taivam
puṇarntataṉāl poyviṭṭup pōm 57
kaṇṭatai aṉṟu aṉṟu eṉaviṭṭuk kaṇṭu acattāy
aṇṭaṉai āṉmāvil āyntuṇarap -- paṇṭu aṇainta
ūṉattai tāṉviṭumāṟu uttamaṉiṉ oṇkaruṭa
cāṉattiṉ tīrviṭampōl tāṉ 58
31. mūṉṟām atikaraṇam
mēṟkōḷ: iṉi, ivviṭattu śrī@ī$ pañcākkarattai (tiruvainteḻuttai) vitippaṭi uccarikka
eṉṟatu.
ētu: ivvāṉmākkaḷukku ñāṉam pirakācittum aññāṉattai vēmpu tiṉṟa puḻuppōla
nōkkiṟṟai
nōkki niṟkumākaliṉ
atu nīkkutaṟku eṉak koḷka.
utāraṇam:
añceḻuttāl uḷḷam araṉuṭaimai kaṇṭu araṉai
añceḻuttāl arccittu itayattil -- añceḻuttāl
kuṇṭaliṉiyiṟ ceytu ōmam kōtaṇṭam cāṉikkil
aṇṭaṉām cēṭaṉām aṅku 59
intuvil pāṉuvil irākuvaik kaṇṭuāṅkuc
cintaiyil kāṇil civaṉ kaṇṇām -- untavē
kāṭṭākkiṉ tōṉṟi kaṉalcēr irumpeṉṉa
vāṭṭāṉām ōtu añceḻuttu 60
maṇmutal nāḷam alar vittai kalārūpam
eṇṇiya īcar catācivamām -- naṇṇil
kalai uruvām nātamām catti ataṉ kaṇṇām
nilaiatil ām accivaṉtāḷ, nēr. 61
----
uṇmai atikāram: payaṉiyal
pattām cūttiram
avaṉē tāṉē ākiya anneṟi
ēkaṉ āki iṟaipaṇi niṟka
malamāyai taṉṉoṭu valviṉai iṉṟē
eṉpatu cūttiram.
vārttikap paoḻippu
karutturai: eṉ nutaliṟṟō veṉiṉ, pācakṣyam paṇṇumāṟu uṇarttutal nutaliṟṟu.
32: mutal atikaraṇam
mēṟkōḷ: īṇṭup paramēcuvaraṉ ivvāṉmāvāy niṉṟa muṟaimaiyāṉ avaṉiṭattu ēkaṉāki
niṟka
eṉṟatu.
ētu: avvāṟu niṟkavē yāṉ eṉatu eṉṉum cerukku aṟṟu avaṉatu cīpātattai aṇaiyum ākalāṉ.
utāraṇam:
nāṉ avaṉ eṉṟu eṇṇiṉarkkum nāṭum uḷam uṇṭātal
tāṉ eṉa oṉṟu iṉṟiyē tāṉatuvāy --- nāṉ eṉavoṉṟu
illeṉṟu tāṉē eṉum avarait taṉṉaṭivaittu
illeṉṟu tāṉ ām iṟai 62
33. iraṇṭām atikaraṇam
mēṟkōḷ: iṉi, iṟaipaṇi vaḻuvātu niṟka eṉṟatu.
ētu: avaṉ aruḷāl allatu oṉṟaiyum ceyyāṉ ākavē aññāṉa kaṉmam piravēciyā ākalāṉ.
utāraṇam:
nām alla intiriyam namvaḻiyiṉ alla, vaḻi
nām alla nāmum araṉuṭaimai -- ām eṉṉil
ettaṉuvil niṉṟum iṟaipaṇiyārkku illaiviṉai
muṟceyviṉaiyum taruvāṉ muṉ 63
cārntāraik kāttal talaivar kaṭaṉātal
cārntāraik kāttum calamilaṉāyc -- cārntaṭiyār
tāntāṉāc ceytupiṟar taṅkaḷviṉai tāṉkoṭuttal
āyntārmuṉ ceyviṉaiyum āṅku 64
iṅkuḷi vāṅkum kalampōla ñāṉipāl
muṉcey viṉai māyai mūṇṭiṭiṉum -- piṉceyviṉai
māyaiyuṭaṉ nillātu maṟṟavaṉtāṉ meypporuḷē
āya ataṉāl uṇarum accu 65
naṇ aṉal vēvāta naṟṟavar tammiṉum
paṇ amara mācceluttum pākariṉum -- eṇṇi
araṉaṭi ōrpavar aimpulaṉil ceṉṟum
avartiṟal nīṅkār ataṟku 66
catacattām meykaṇṭāṉ cattaruḷiṟ kāṇiṉ
itamittal pācattil iṉṟik - katamikku
erikatiriṉ muṉṉiruḷpōl, ēlā acattiṉ
aruku aṇaiyār, cattu aṇaivār āṅku 67
patiṉoṉṟām cūttiram
kāṇum kaṇṇukkuk kāṭṭum uḷampōl
kāṇa uḷḷattaik kaṇṭu kāṭṭaliṉ
ayarā aṉpiṉ araṉkaḻal celumē
eṉpatu cūttiram
vārttikap poḻippu
karutturai: eṉ nutaliṟṟō eṉiṉ, paramēcuraṉatu cīpātaṅkaḷai aṇaiyumāṟu uṇarttutal
nutaliṟṟu
34. mutal atikaraṇam
mēṟkōḷ: īṇṭu, avaṉum avaṟṟatu viṭayattai uṇarum eṉṟatu
ētu: ivvāṉmākkaḷ avaṉaiyiṉṟi amaintu oṉṟaiyum viṭayiyā ākalāṉ
utāraṇam:
aintaiyum okka uṇarātu avaṟṟuṇarvatu
aintumpōl niṉṟuṇarum ākalāṉ -- aintiṉaiyum
oṉṟoṉṟāp pārttuṇarvatu uḷḷamē evvulakum
oṉṟoṉṟāp pārkkum uṇarntu 68
ēkamāy niṉṟē iṇaiyaṭikaḷ oṉṟuṇarap
pōkamāyt tāṉ viḷainta poṟpiṉāl - ēkamāy
uḷḷattiṉ kaṇṇāṉāṉ uḷkuvār uḷkiṟṟai
uḷḷattāṟ kāṇāṉō uṟṟu 69
35. iraṇṭām atikaraṇam
mēṟkōḷ: iṉip pattiyiṉāṉ maṟavātu ētta avaṉatu cīpātattai aṇaiyum eṉṟatu.
ētu: avaṉ aṉṉiyamiṉṟic ceyvōr ceytippayaṉ viḷaittu niṟṟalāṉ.
utāraṇam:
arukkaṉ nēr niṟpiṉum alliruḷē kāṇārkku
iruṭkaṇṇē pācattārkku īcaṉ --- aruṭkaṇṇāl
pācattai nīkkum pakal alarttum tāmaraipōl
nēcattiṉ taṉṉuṇurntār nēr. 70
maṉṉum iruḷai matituranta vāṟu aṉpiṉ
maṉṉum araṉē malam turantu -- taṉṉiṉ
valittu irumpaik kāntam vacañceyvāṉ ceytal
calippil vikāri alaṉ tāṉ 71
nacittu oṉṟiṉ uḷḷam nacittalāl oṉṟā
nacittilatēl oṉṟāvatu illai -- nacittumalam
appu aṇainta uppiṉ uḷam aṇaintu cēṭamām
kappu iṉṟām īcaṉ kaḻal 72
poṉvāḷmuṉ koṇmūviṟ pukku oṭuṅkippōy akalat
taṉvāḷē eṅkumām taṉmaipōl -- muṉvāḷ
malattiṉ maṟaintu uḷḷam maṟṟu ulakai uṇṇum
malattu irittuc cellum varattu 73
paṉṉiraṇṭām cūttiram
cemmalar nōṉtāḷ cēral oṭṭā
ammalaṅ kaḻīi aṉparoṭu marīi
mālaṟa nēyam malintavar vēṭamum
ālayam tāmum araṉ eṉat toḻumē
eṉpatu cūttiram.
vārttikap poḻippu
karutturai: eṉ nutaliṟṟō veṉiṉ, acintitaṉāy niṉṟa patiyaic cintitaṉākak kaṇṭu
vaḻipaṭumāṟu
uṇarttutal nutaliṟṟu.
36. mutal atikaraṇam
mēṟkōḷ: īṇṭu, āṇavam māyai kāṉmiyam eṉum malaṅkaḷaik kaḷaika eṉṟatu.
ētu: avaitām ñāṉattai uṇarttātu aññāṉattai uṇarttum ākalāṉ.
utāraṇam:
puṇṇiya pāvam poruntum ik kāṉmiyamum
maṇmutal māyaikāṇ māyaiyum -- kaṇṇiya
aññāṉam kāṭṭum iv āṇavamum im mūṉṟum
meyññāṉik kākā viṭu. 74
37. iraṇṭām atikaraṇam
mēṟkōḷ: iṉic civapattarkaḷōṭu iṇaṅkuka eṉṟatu.
ētu: allātār aññāṉattai uṇarttuvār ākalāṉ.
utāraṇam:
maṟappittut tammai malaṅkaḷiṉ vīḻkkuñ
ciṟappilār tamtiṟattuc cērvai -- aṟappittup
pattar iṉattāyp paraṉ uṇarviṉāl uṇarum
meyttavarai mēvā viṉai 75
38. mūṉṟām atikaraṇam
mēṟkōḷ: iṉip pattaratu tiruvēṭattaiyum civālayattaiyum paramēcuraṉ eṉak kaṇṭu
vaḻipaṭuka eṉṟatu.
ētu: avaṉ maṟṟu ivviṭaṅkaḷil pirakācamāy niṉṟē allāta viṭattu appirakācamāy
niṟṟalāṉ.
utāraṇam:
taṉuṇara vēṇṭit taṉatu uruvait tāṉkoṭuttu
taṉ uṇarat taṉṉuḷ iruttalāl -- taṉ uṇarum
nēcattar tampāl nikaḻum tatineypōl
pācattārkku iṉṟām pati 76
kaṇṭatoru mantirattāṟ kāṭṭattil aṅkivēṟu
uṇṭalpōl niṉṟu aṅku uḷatāmāl -- kaṇṭa urut
tāṉ atuvāy aṉṟu āṉāṉ tāṉ atuvāyt tōṉṟāṉō
tāṉ atuvāyk kāṇum tavarkku 77
39. nāṉkām atikaraṇam
mēṟkōḷ: iṉi ivviṭaṅkaḷil vaḻipaṭuka eṉṟatu.
ētu: narampu nāṭi mutalāṉavaṟṟait tāṉatuvāy varum puruṭaṉ avaiyākāvāṟu
appuruṭaṉum ākalāṉ.
utāraṇam:
atu itu eṉṟatu atuallāṉ kaṇṭārkku
atu itu eṉṟataiyum allāṉ -- potu ataṉil
attuvitam ātal akaṇṭamum taivamē
attiviti aṉpiṉ toḻu 78
viṉaiyāl acattu viḷaitalāl ñāṉam
viṉaitīriṉ aṉṟi viḷaiyā -- viṉaitīra
ñāṉattai nāṭit toḻavē atunikaḻum
āṉattāl aṉpiṉ toḻu. 79
taṉṉai aṟivittut tāṉ tāṉāyc ceytāṉaip
piṉṉai maṟattal piḻaiyal atu -- muṉṉavaṉē
tāṉē tāṉāc ceytum taivameṉṟum taivamē
māṉē toḻukai vali 80
nūṟku atikārikaḷ
civameṉṟum antatara cintainēr nōkkap
pavamiṉṟām kaṇ vācakattiṉ -- civaṉ uṇṭām
oṉṟum iraṇṭum malattārkku iṅku oṇkuruvāl
iṉṟu innūl mummai malarkku
ciṟappuppāyiram
entai caṉaṟkumaraṉ ēttit toḻa iyalpāy
nanti uraittu aruḷum ñāṉanūl -- cintai ceytu
tāṉ uraittāṉ meykaṇṭāṉ tāraṇiyōr tām uṇara
ētutiruṭ ṭāntattāl iṉṟu.

civañāṉapōtam muṟṟum
---------------
---------------------------
civañāṉapōta cūrṇikkottu
----------
aṉparkaḷē,
meykaṇṭār tamatu civañāṉapōtattai aruḷiya kālantoṭaṅki, tamiḻa tattuvac cintaṉai ataṉ
aṭippaṭaiyilēyē
vaḷarntuḷḷatu. paṇṭaiya civañāṉikaḷ ataṉai āḻakkaṟṟu ēṉaiyōrum purintu koḷḷum
vakaiyil
, ovvoru
cūttirattiṉ uṭporuḷai cūraṇittu eḷiya muṟaiyil viḷakkic cella atuvē cūrṇikkottu
eṉṟu peyarpeṟṟu
mūlanūloṭu uṭaṉ vaittu paṭikkappaṭuvatum āyiṟṟu. pattoṉpatām nūṟṟāṇṭu
nallacāmip piḷḷai,
vacaṉalaṅkāratīpam
eḻutiya īḻattu centinātaiyar, teḷivurai eḻutiya kirupāṉanta vāriyār ākiyōrukkum iṉṉum
palarukkum mikavum
payaṉpaṭṭatāy inta cūrṇikkottu viḷaṅkiyuḷḷatai kāṇamuṭikiṉṟatu. aṉparkaḷukku ataṉai
vaḻaṅkuvatil
makiḻcci
aṭaikiṉṟēṉ.
aṉpaṉ ki.lōkanātaṉ
----------------------------
cūrṇikkottu
potuvatikāram: piramāṇaviyal

mutal cūttiram
1. cakam piṟappu iruppu iṟappākiya muttoḻilaiyuṭaiyatu
2. atu araṉālē uṭaiyatu
3. maṟṟa iruvarum muttoḻil paṭuvarkaḷ
iraṇṭām cūttiram
1. araṉ uyirkaḷiṉ iraṇṭaṟa niṟpaṉ
2. uyirkaḷukkuk kaṉmappalaṉai araṉē koṭuppaṉ
3.uyirkaḷ accu māṟiyē piṟakkum.
4. araṉ caruva viyāpakaṉ.
mūṉṟām cūttiram
1. illai eṉkiṟa aṟivuṭaṉē cellukaiyiṉālē aṟi uyir uṇṭu.
2. eṉatu uṭal eṉṟu poruṭpiṟitiṉ kiḻamaiyākac collukaiyiṉālē, uṭaṟku vēṟāy uyir
uṇṭu.
3. aintaiyum oruvaṉē aṟitaliṉ, ovvoṉṟai māttiram aṟikiṟa aintiṟkum vēṟāy uyir
uṇṭu.
4. kaṉavuṭalai viṭṭu naṉavuṭalilē varukaiyiṉālē ak kaṉavuṭaṟku vēṟāy uyir uṇṭu.
5. nittiraiyilum pirāṇavāyut toḻil paṇṇavum carīrattukkup pucippum toḻilum
illātapaṭiyiṉālē,
pirāṇa vāyuvukku
vēṟāy uyir uṇṭu.
6. maṟantu maṟantu niṉaikkiṟapaṭiyiṉālē maṟavāmal irukkiṟa araṉukku vēṟāy uyir
uṇṭu.
7. ellāt tattuvaṅkaḷukkum vēṟu vēṟu peyar irukkaiyiṉālē, antantat tattuvaṅkaḷukku
vēṟāy
uyir uṇṭu.
potuvatikāram: ilakkaṇaviyal
nāṉkām cūttiram.
1. antakkaraṇaṅkaḷukku uyir uṭkūṭiṉālaṉṟit toḻil illātapaṭiyiṉālē,
antakkaraṇaṅkaḷukku
vēṟāy uyir
uṇṭu.
2. malamaṟaippāl uyirukku aṟivu illai
3. uyir mūṉṟu avattaippaṭum.
aintām cūttiram
1. uyirālē tattuvaṅkaḷ ellām toḻil ceyyum.
2. araṉālē uyirkaḷellām aṟiyum.
āṟām cūttiram.
1. uyir aṟiviṉālē aṟiyappaṭṭatellām aḻiyum.
2. appiramēyamāka aṟiyappaṭṭavaṉē araṉ.
uṇmai atikāram: cātaṉaviyal
ēḻām cūttiram.
1. araṉ pācattai aṉupaviyāṉ.
2. pācam araṉai aṉupaviyātu.
3. uyir av araṉai aṭaiyum; aṉupavikkum.
eṭṭām cūttiram.
1. uyirukku nallaṟivu tavattiṉālēyē varum.
2. uyirukkuc caṟkuruvāy varuvatu araṉē.
3. uyir pañcēntiriyaṅkaḷaip paṟṟukaiyiṉālē taṉṉaiyum aṟiyamāṭṭātu.
4. uyir pañcēntiriyaṅkaḷilē paṟṟaṟṟāl taṉṉaiyum aṟiyum.
oṉpatām cūttiram.
1. uyir araṉ ñāṉattiṉālēyē araṉaik kāṇum.
2. uyir pācattilē paṟṟaṟṟāl, araṉ veḷippaṭuvaṉ.
3. pañcāṭcaracepam paṇṇiṉal vācaṉāmalam pōm.
uṇmai atikāram: payaṉiyal
pattām cūttiram.
1. araṉuṭaṉ oṉṟāki nil.
2. uṉtoḻilellām araṉ paṇi eṉṟu koḷ.
patiṉoṉṟām cūttiram.
1. ñāṉikku varukiṟa viṭayaṅkaḷai araṉē aṉupavippaṉ.
2. araṉai maṟavāmal aṉpu iruntāl avaṉiṭattilē aikkiyamāyp pōvaṉ.
paṉṉiraṇṭām cūttiram.
1. mummalaṅkaḷaiyum kaḷaika.
2. civañāṉikaḷuṭaṉē kūṭuka.
3. civañāṉikaḷaiyum civaliṅkattaiyum civaṉeṉavē tēṟi vaḻipaṭuka.
4. vaḻipaṭāmaiyai oḻika.
ākac cūttiram 12kku cūrṇikkottu 39
(muṟṟum)


This page was first put up on June 30, 2000