Project Madurai
Copyright (c) 1999 All Rights Reserved

siththar patalkaL Series - i



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







cittar pāṭalkaḷ tokuppu - i


aḻukaṇic cittar pāṭalkaḷ

irāmatēvar - pūjāviti

kaṭuveḷic cittar - āṉantak kaḷippu

kutampaic cittar pāṭalkaḷ

caṭṭaimuṉi ñāṉam

tirumūla nāyaṉār ñāṉam

tiruvaḷḷuvar ñāṉam


Etext Preparation (input) : Mr. S. Anbumani, Blacksburg, Virginia, U.S.A.
Etext Preparation (proof-reading) : Mr. S. Anbumani, Blacksburg, Virginia, U.S.A.
Etext Preparation (webpage) : Kumar Mallikarjunan




(c) Project Madurai 1999
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this
header page is kept intact.





aḻukaṇic cittar pāṭalkaḷ



kalittāḻicai



mūlap patiyaṭiyō mūviraṇṭu vīṭatilē

kōlap patiyaṭiyō kutarkkat terunaṭuvē

pālap patitaṉilē taṇalāy vaḷarttakampam

mēlap patitaṉilē eṉ kaṇṇammā!

viḷaiyāṭṭaip pārēṉō! 1



eṇcāṇ uṭampaṭiyō ēḻiraṇṭu vāyilaṭi

pañcāyak kāraraivar paṭṭaṇamun tāṉiraṇṭu

añcāmaṟ pēcukiṉṟāy ākkiṉaikkut tāṉpayantu

neñcāra nillāmal eṉ kaṇṇammā!

nilaikaṭantu vāṭuṟaṇṭi! 2



muttu mukappaṭiyō muccanti vītiyilē

pattām itaḻparappip pañcaṇaiyiṉ mēlirutti

attai yaṭakkinilai ārumillā vēḷaiyilē

kuttu viḷakkēṟṟi eṉ kaṇṇammā!

kōlamiṭṭup pārēṉō! 3



campā ariciyaṭi cātam camaittirukka!

uṇpāy nīyeṉṟu colli uḻakkuḻakku neyvārttu

muttup pōlaṉṉamiṭṭu muppaḻamum carkkaraiyum

tittikkun tēṉāmirtam eṉ kaṇṇammā!

tiṉṟukaḷaip pārēṉō! 4



paimpoṟ cilampaṇintu pāṭakakkāl mēltūkkic

cempoṟ kalaiyuṭuttic cēlviḻikku maiyeḻuti

ampoṟ paṇipūṇ ṭaṟukōṇa vītiyilē

kampattiṉ mēliruntē eṉ kaṇṇammā!

kaṇkuḷirap pārēṉō! 5



eṭṭāp puraviyaṭi yīrāṟu kālaṭiyō

viṭṭālum pāramaṭi vītiyilē tāṉmaṟittuk

kaṭṭak kayiṟeṭuttuk kālnālum cērttiṟukki

aṭṭāḷa tēcamellām eṉ kaṇṇammā!

āṇṭiruntā lākātō! 6



kollaṉ ulaipōlak kotikkutaṭi yeṉvayiṟu

nilleṉṟu coṉṉāl nilainiṟuttak kūṭutillai

nilleṉṟu colliyallō nilainiṟutta vallārkkuk

kolleṉṟu vantanamaṉ eṉ kaṇṇammā!

kuṭiyōṭip pōkāṉō! 7



ūṟṟaic caṭalamaṭi uppirunta pāṇṭamaṭi

māṟṟip piṟakka marunteṉakkuk kiṭṭutillai
māṟṟip piṟakka marunteṉakku kiṭṭumeṉṟāl

ūṟṟaic caṭalam viṭṭēeṉ kaṇṇammā!

uṉpātañ cērēṉō! 8



vāḻaip paḻantiṉṟāl vāynōku meṉṟucollit

tāḻaip paḻattiṉṟu cāveṉakku vantataṭi

tāḻaip paḻattaiviṭṭuc cākāmaṟ cākavallō

vāḻaip paḻantiṉṟāl eṉ kaṇṇammā!

vāḻveṉakku vārātō! 9



paiyūri lēyiruntu pāḻūrilē piṟantu

meyyūril pōvataṟku vētānta vīṭaṟiyēṉ,

meyyūriṟ pōvataṟku vētānta vīṭaṟintāl

paiyūrum meyyūrum eṉ kaṇṇammā!

pāḻāy muṭiyāvō! 10



māmaṉ makaḷaṭiyō macciṉiyō nāṉaṟiyēṉ

kāmaṉ kaṇaiyeṉakkuk kaṉalāka vēkutaṭi

māmaṉ makaḷāki macciṉiyum nīyāṉāl

kāmaṉ kaṇaikaḷellām eṉ kaṇṇammā!

kaṇviḻikka vēkāvō! 11



antarattai villākki ainteḻuttai yampākki

mantirattē rēṟiyallō māṉvēṭṭai yāṭutaṟkuc

cantirarum cūriyarum tāmpōnta kāvaṉattē

vantuviḷai yāṭiyallō eṉ kaṇṇammā!

maṉamakiḻntu pārppateṉṟō! 12



kāṭṭāṉai mēlēṟik kaṭaitteruvē pōkaiyilē

nāṭṭār namaimaṟittu nakaipuriyap pārppateṉṟō

nāṭṭār namaimaṟittu nakaipuriyap pārttālum

kāṭṭāṉai mēlēṟi eṉ kaṇṇammā!

kaṇkuḷirak kāṇpēṉō! 13



uccikkuk kīḻaṭiyō ūcimuṉai vācalukkuḷ

maccukku mēlēṟi vāṉutiram tāṉēṭuttuk

kaccai vaṭampuriyak kāyalūrp pātaiyilē

vaccu maṟantallō eṉ kaṇṇammā!

vakaimōca māṉēṇṭi! 14



mūkkāl arumpeṭuttu mūviraṇṭāyt tāṉtūkki

nākkāl vaḷaiparappi nāṟcatura vīṭukaṭṭi

nākkāl valaiparappi nāṟcatura vīṭṭiṉuḷḷē

mūkkālaik kāṇāmal eṉ kaṇṇammā

muḻutum tavikkiṟaṇṭi! 15


kāmamalar tūvak karutteṉakku vantataṭi

pāmavali tolaikkap pācavali kiṭṭutillai

pāmavali tolaikkap pācavali niṟkumeṉṟāl

kāmamalar mūṉṟum eṉ kaṇṇammā!

kaṇṇetirē nillāvō! 16



taṅkāyam tōṉṟāmal cāṇkalak kollaikaṭṭi

veṅkāya nāṟṟuviṭṭu vekunāḷāyk kāttiruntēṉ

veṅkāyan tiṉṉāmal mēṟṟollait tiṉṟalavō

taṅkāyan tōṇāmal eṉ kaṇṇammā!

cākiṟaṇṭi cākāmal! 17



paṟṟaṟṟa nīratilē pāci paṭarntatupōl

uṟṟuṟṟup pārttālum uṉmayakkam tīravillai

uṟṟuṟṟup pārttālum uṉmayakkan tīrntakkāl

paṟṟaṟṟa nīrākum eṉ kaṇṇammā!

pāciyatu vēṟāmō! 18



kaṟṟārum maṟṟārun toṇṇūṟṟō ṭāṟatilē

uṟṟārum peṟṟārum oṉṟeṉṟē yāṉiruntēṉ

uṟṟārum peṟṟārum ūraiviṭṭup pōkaiyilē

cuṟṟāru millāmal eṉ kaṇṇammā!

tuṇaiyiḻantu niṉṟateṉṉa ? 19



kaṇṇukku mūkkaṭiyō kātōra mattimattil

uṇṇākku mēlēṟi uṉputumai mettavuṇṭu

uṇṇākku mēlēṟi uṉputumai kaṇṭavarkkum

kaṇṇukku mūkkaṭiyō eṉ kaṇṇammā!

kāraṇaṅkaḷ mettavuṇṭē! 20



cāyac carakkeṭuttē cātiliṅkam tāṉcērttu

māyap poṭikalantu vāluḻuvai neyyūṟṟip

poṭṭeṉṟu poṭṭumiṭṭāḷ puruvattiṭai naṭuvē

iṭṭa maruntālē eṉ kaṇṇammā!

ivvēṭa māṉēṇṭi! 21



pātāḷa mūliyaṭi pāṭāṇam tāṉcērttu

vētāḷaṅ kūṭṭiyallō veṇṭārai neyyūṟṟic

centūra maiyaṭiyō cekamellām tāṉmiraṭṭit

tanta maruntālē eṉ kaṇṇammā!

taṇalāka vēkuṟaṇṭi! 22



kaḷḷar payameṉakkuk kāltūkka voṭṭāmal

piḷḷai yaḻutuniṉṟāla peṟṟavaṭkup pāramaṭi

piḷḷai yaḻuvāmal peṟṟamaṉam nōkāmal

kaḷḷar payameṉakkē eṉ kaṇṇammā!

kaṭukaḷavu kāṇātō! 23



paṭṭaṇattai yāḷukiṉṟa pañcavarkaḷ rācākkaḷ

viṭṭup piriyāmal vīriyaṅkaḷ tāmpēci

viṭṭup pirintavarē vēṟu paṭuṅkālam

paṭṭaṇamum tāṉpaṟipōy eṉ kaṇṇammā

paṭaimaṉṉar māṇṭateṉṉa ? 24



ākāp pulaiyaṉaṭi aññāṉan tāṉpēcic

cākāt talaiyaṟiyēṉ taṉṉaṟivu tāṉaṟiyēṉ

vēkāta kālaṟiyēṉ vitimōca māṉēṉaṭi

nōkāmal nontallō eṉ kaṇṇammā!

noṭiyilmeḻu kāṉēṉaṭi! 25



tāyaic catameṉṟē tantaiyarai oppeṉṟē

māyak kalavivantu matimayakka māṉēṉaṭi

māyak kalaviviṭṭu matimayakkam tīrntakkāl

tāyuñ catamāmō eṉ kaṇṉammā

tantaiyaru moppāmō ? 26



añcāta kaḷḷaṉaṭi ārumaṟṟa pāviyaṭi

neñcārap pōycollum nēyamillā niṭṭūraṉ

kañcā veṟiyaṉaṭi kaicēta mākumuṉṉē

añcātē yeṉṟucolli eṉ kaṇṇammā

āṇṭiruntā lākātō! 27



uṉṉai maṟantallō uḷutta maramāṉēṉ

taṉṉai maṟantārkkut tāytantai yillaiyaṭi

taṉṉai maṟakkāmaṟ ṟāyāru muṇṭāṉāl

uṉṉai maṟakkāmal eṉ kaṇṉammā

ottiruntu vāḻēṉō ? 28



kāyap patitaṉilē kantamūlam vāṅki

māyap paṇipūṇṭu vāḻuñ carakkeṭuttē

āyat tuṟaitaṉilē ārāyntu pārkkumuṉṉē

māyac curuḷōlai eṉ kaṇṇammā

maṭimēl viḻuntateṉṉa ? 29



cittirattai kuttiyallō cilaiyai eḻutivaittu

uttirattaik kāṭṭāmal ūrampa lamāṉēṉ

uttirattaik kāṭṭiyallō ūrampa lamāṉāl

cittiramum vēṟāmō eṉ kaṇṉammā!

cilaiyuṅ kulaiyātō! 30



pulla riṭattiṟpōyp poruḷtaṉakkuk kaiyēntip

pallai mikakkāṭṭip parakka viḻikkiṟaṇṭi

pallai mikakkāṭṭamal parakka viḻikkāmal

pullariṭam pōkamal eṉ kaṇṇammā

poruḷeṉakkut tārāyō ? 31



veṭṭuṇṭa cakkarattāl vēṇa taṉamaḷittuk

kuṭṭuṇṭu niṉṟēṇṭi kōṭimaṉu muṉṉālē

kuṭṭuṇṭu nillāmaṟ kōṭimaṉu muṉṉāka

veṭṭuṇṭu piṇinīṅki eṉ kaṇṇammā

viḻittuveḷi kāṭṭāyō! 32



aiṅkaraṉait toṇṭa ṉiṭṭēṉ - āttāṭi

aruḷaṭaiya vēṇumeṉṟu

tāṅkāmal vantoruvaṉ - āttāṭi

taṟcorūpaṅ kāṭṭi yeṉṉai 33



koḷḷa piṟappaṟukka - āttāṭi

koṇṭāṉ kuruvāki

kaḷkaḷap pulaṉaṟukka - āttāṭi

kāraṇamāy vantāṇṭi. 34



ātāram āṟiṉaiyum - āttāṭi

aimpattōr akkaramum

cūtāṉa kōṭṭaiyellām - āttāṭi

cuṭṭāṉ turicaṟavē. 35


vākāti aivaraiyum - āttāṭi

māṇṭuviḻak kaṇṭēṇṭi

tattuvaṅka ḷellām - āttāṭi

talaikeṭṭu ventataṭi. 36



mañcaṉa nīrāṭṭi - āttāṭi

malarpaṟittut tūvāmal

neñcu veṟumpāḻāy - āttāṭi

niṉṟanilai kāṇēṇṭi. 37



pāṭip paṭittu - āttāṭi

paṉmalarkaḷ cāttāmal

ōṭit tiriyāmal - āttāṭi

urukkeṭṭu viṭṭēṇṭi. 38



māṇikkattu uḷḷoḷipōl - āttāṭi

maruvi yiruntāṇṭi

pēṇit toḻumaṭiyār - āttāṭi

pēcāp perumaiyaṉ kāṇ. 39


putti kalaṅkiyaṭi - āttāṭi

pōntēṉ porivaḻiyē

patittaṟiyāmal - āttāṭi

pāḻiyil kaviḻntēṉē. 40



tōṟṟam moṭukkam illā - āttāṭi

tol poruḷai aṟiyārkaḷ . . .



(muṭintatu)





Goto the top of this file





irāmatēvar - pūjāviti



ātiyeṉṟa maṇiviḷakkai aṟi vēṇum

akaṇṭapari pūraṇattaik kāṇa vēṇum

cōtiyeṉṟa tuyyaveḷi mārkka mellāñ

cukampeṟave maṉōṉmaṇi yeṉṉāttāḷ taṉṉai

nītiyeṉṟa parañcōti āyi pātam

niṟkuṇatti ṉiṉṟanilai yāruṅ kāṇār

vētiyeṉṟa vētāntat tuḷḷē niṉṟu

viḷaṅkavum pūcaiyitu vīṇ pōkātē. 1



pōkāmal niṉṟa tōraiyā nītāṉ

pūraṇatti ṉāṉakalai aintum peṟṟē

ākāma lāṉanta valli yālē

aṭimuṭiyi ṉaṭuvāci yāṟuk kuḷḷē

vākāmal vālaiyuṭai mūlat tālē

vaḻitōṉṟum mūṉṟeḻuttai yuraikka vēṇum

cākāmal cākumaṭā inta mūlañ

cacivaṭṭam naṭukkōṇa mukkōṇa māmē. 2



mukkōṇa mūcuḻitaṟ kōṇa māki

mutalāṉa mūlamaṇi vālai taṉṉil

nāṟkōṇa nāluvarai nayantu kākka

nāyakiyāḷ parañcōti nāṭṭa muṟṟut

tīkkōṇat tikkuticai yirunta māyam

terintiṭavē yuraittiṭṭēṉ vivara māka

tākkōṇa viṭṭakuṟai vanta teṉṟāl

taṉiyiruntu pārttavaṉē citta ṉāmē. 3



cittāṉa mūṉṟeḻuttuc ceyalāñ cōti

cīriyavai yuṅkiliyum cavvu māki

muttāṉa laṭcavuru cepikkac citti

muṟṟiṭumē yetiriyeṉṟa pēykaṭ kuntāṉ

vittāṉa vittaiyaṭā muṭṭum pāru

virivāṉa mukakkaruvu mūṉṟu kēḷu

cattāṉa ataṉkaruvum cilaiyil vaittuc

caturāṉa vitivivara maṟiyak kēḷē. 4



kēḷappā palikoṭuttup pūcai ceytu

kirupaiyuḷḷa vuruvēṟṟit tiṭṭa māka

vāḷappā cuṭukāṭṭiṉ cāmpal taṉṉil

vaḷamākap putaittuviṭu naṭuc cāmattil

āḷappā aṭiyaṟṟu maraṇa māki

āṇṭirunta tavacunilai tāṉku laintu

kāṇappā kaṇmaṇiyē vīḻvāṉ pāvi

kataiteriyac collukiṟēṉiṉṉam pārē. 5



iṉṉamiṉṉaṅ kaṇmuṉcō taṉaiyu mākum

īṭēṟa vēṇumeṉṟā litaṉiṟ cūṭcam

aṉṉamiṉṉā akiṟkaṭṭai tēva tāram

aṟivuṭaiya muḷaiccīvic ciṅkai yōti

vaṉṉamiṉṉār pērcolli naciyeṉ ṟētāṉ

valuvāṉa nūṟṟeṭṭu vuruvam pōṭu

caṉṉamiṉṉā marattaṭiyi liruntu koṇṭu

catirāka āṇikoṇ ṭaṭitti ṭāyē. 6



aṭittamuḷai piṭuṅkivait tiṟukkip pōṭu

āṉanta vurukkulaintu paṭṭup pōkum

toṭuttamutal nālānāḷ kaṇṭu tāṉun

tokaimuṭintu vāccutaṭā vintap pōkku

viṭuttapiṉpu viṭamēṟik karuvip pōkum

virinturaittēṉ pūṭṭituvē vīṇ pōkātu

taṭuttuviṭu nakaratti laṭittup pāru

taṭṭaḻintu uyirputalāyc cēta māmē. 7



āmappā aṭitariciṅ kaḷatti lāṉāl

atiyaṅkāṇ kaṇṭavarkkē yaṭaikka lampōm

vīmappā veḷitiṟantu coṉṉēṉ pāru

viḷaiyāṭṭē yillaiyaṭā intap pōkku

cōmappā cuttiyuṭaṉ talaiyum mūḻkic

curukkeṉavē tiyāṉippā yāttāḷ mūlam

tāmappā cattiyamē coṉṉēṉ pāru

tavaṟātu rāmaṉuṭai vākyan tāṉē. 8



tāṉeṉṟa mūlamuṭaṉ citti paṇṇu

taṉatāṉa nūṟṟeṭṭuk kuḷḷē citti

āṉeṉṟa aṇṭar patiyeṭṭu māṭum
aṟupattu nālmūli yellā māṭum

kōṉeṉṟa kōṭu cittuk kaṇattilāṭuṅ

kuṇamāka rēvatināṭ ceyya naṉṟu

vāṉeṉṟa aṭṭamiyiṟ ceyya naṉṟu

vaḷarpiṟaiyil ceytavaṉē yōki yāmē. 9


yōkiyā yāvataṟkī tuṉakkuc coṉṉēṉ

ōkōkō muṉṉuraitta mūlat tālē

yōkikaḷā yēkānta valli yāṭkiṅ

ēṭṭilē yeḻutiṉatāl ellā māccu

tākikaḷāyat tāyuṭaiya kirupai yālē

tavamākum mavamākum cupamuṇṭākum

mōkikaḷāl mūlapūcā vitipat tālē

muttipeṟac cittiviḷai pattu muṟṟē. 10



(muṭintatu)





Goto the top of this file





kaṭuveḷic cittar - āṉantak kaḷippu



pallavi



pāpañcey yātiru maṉamē - nāḷaik

kōpañcey tēyamaṉ koṇṭōṭip pōvāṉ

pāpañcey yātiru maṉamē.



caraṇaṅkaḷ



cāpam koṭuttiṭa lāmō ? - viti

taṉṉai nammālē taṭuttiṭalāmō ?

kōpan toṭuttiṭalāmō ? - iccai

koḷḷak karuttaik koṭuttiṭalāmō ? 1



collaruñ cūtupoy mōcam - ceytāl

cuṟṟattai muṟṟāyt tuṭaittiṭum nācam

nallapatta tivicu vācam - enta

nāḷum maṉitarkku nammaiyāy nēcam. 2



nīrmēṟ kumiḻiyik kāyam - itu

nillātu pōyviṭum nīyaṟimāyam

pārmītil mettavum nēyam - caṟṟum

paṟṟā tiruntiṭappaṇṇu mupāyam. 3



nanta vaṉattilō rāṇṭi - avaṉ

nālāṟu mātamāyk kuyavaṉai vēṇṭik

koṇṭuvan tāṉoru tōṇṭi - mettak

kūttāṭik kūttāṭip pōṭṭuṭaittāṇṭi. 4



tūṭaṇa mākaccol lātē - tēṭuñ

cottukaḷiloru tūcum nillātē

ēṭāṇai mūṉṟum pollātē - civat

ticcaivait tālema lōkam pollātē. 5



nalla vaḻitaṉai nāṭu- enta

nāḷum paramaṉai nattiyē tēṭu

vallavar kūṭṭattiṟ kūṭu - anta

vaḷḷalai neñciṉil vāḻttik koṇṭāṭu. 6



nallavar tammait taḷḷātē - aṟam

nāleṭṭil oṉṟēṉum nāṭittaḷ ḷātē

pollākkil oṉṟuṅkoḷḷātē - keṭṭa

poymoḻik kōḷkaḷ porunta viḷḷātē. 7



vēta vitippaṭi nillu - nallōr

mēvum vaḻiyiṉai vēṇṭiyē cellu

cāta nilaimaiyē collu - pollāc

caṇṭāḷak kōpattaic cātittuk kollu. 8



piccaiyeṉ ṟoṉṟuṅkē ḷātē - eḻil

peṇṇācai koṇṭu perukkamāḷātē

iccaiya tuṉṉaiyāḷātē - civaṉ

iccai koṇṭatavvaḻi yēṟimīḷātē. 9



meññāṉap pātaiyi lēṟu - cutta

vētānta veṭṭa veḷiyiṉait tēṟu

aññāṉa mārkkattait tūṟu - uṉṉai

aṇṭiṉōrk kāṉanta māmvaḻi kūṟu. 10



meykuru coṟkaṭa vātē - naṉmai

meṉmēluñ ceykai mikavaṭakkātē

poykkalai yālnaṭavātē - nalla

puttiyaip poyvaḻi taṉil naṭattātē. 11



kūṭavaruva toṉṟillai - puḻuk

kūṭeṭut tiṅṅaṉ ulaivatē tollai

tēṭaru mōṭcama tellai - atait

tēṭum vaḻiyait teḷivōru millai. 12



aintupēr cūḻntiṭuṅ kāṭu - inta

aivarkkum aivar aṭaintiṭum nāṭu

munti varuntinī tēṭu - anta

mūlam aṟintiṭa vāmutti vīṭu. 13



uḷḷāka nālvakaik kōṭṭai - pakai

ōṭap piṭittiṭṭāl āḷalām nāṭṭai

kaḷḷap pulaṉeṉṉuṅ kāṭṭai - veṭṭik

kaṉaliṭ ṭerittiṭṭāṟ kāṇalām vīṭṭai. 14



kācikkō ṭilviṉai pōmō - antak

kaṅkaiyā ṭilkati tāṉumuṇ ṭāmō ?

pēcumuṉ kaṉmaṅkaḷ cāmō ? - pala

pētam piṟappatu pōṟṟiṉum pōmō. 15



poyyākap pārāṭṭuṅ kōlam - ellām

pōkavē vāyttiṭum yārkkum pōṅkālam

meyyāka vēcutta kālam - pāril

mēvap purintiṭil eṉṉaṉu kūlam ? 16



cantēka millāta taṅkam - ataic

cārntu koṇṭālumē tāḻvilāp poṅkam;

anta millātavōr tuṅkam - eṅkum

āṉantamāka nirampiya puṅkam. 17



pāri luyarntatu pakti - ataip

paṟṟiṉa pērkkuṇṭu mēvaru mutti

cīri luyaraṭṭa citti - yārkkuñ

cittikku mēcivaṉ ceyaliṉāl patti. 18



aṉpeṉum naṉmalar tūvip - para

māṉantat tēviyiṉ aṭiyiṇai mēvi

iṉpoṭum uṉṉuṭa lāvi - nāḷum

īṭēṟṟat tēṭāynī iṅkē kulāvi. 19



āṟṟum vīṭēṟṟaṅ kaṇṭu - ataṟ

kāṉa vaḻiyai yaṟintu nīkoṇṭu

cīṟṟamil lāmalē toṇṭu - āti

civaṉukkuc ceytiṭiṟ cērntiṭum toṇṭu. 20



āṉmāvāl āṭiṭu māṭṭam - tēkat

tāṉmā aṟṟapōtē yāmuṭal vāṭṭam

vāṉkati mītilē nāṭṭam - nāḷum

vaiyiluṉakku varumē koṇṭāṭṭam. 21



eṭṭumi raṇṭaiyum ōrntu - maṟai

ellā muṉakkuḷḷē ēkamāyt tērntu

veṭṭa veḷiyiṉaic cārntu - āṉanta

veḷḷattiṉ mūḻki mikukaḷi kūrntu. 22



inta vulakamu muḷḷu - caṟṟum

iccaivaiyāmalē yennāḷum taḷḷu

cettēṉ veḷḷam mataimoḷḷu - uṉṟaṉ

cintaitit tikkat teviṭṭavuṭ koḷḷu. 23



poyvētan taṉṉaip pārātē - antap

pōtakar coṟputti pōta vārātē!

maiyaviḻi yāraic cārātē - tuṉ

mārkkarkaḷ kūṭṭattil makiḻntu cērātē. 24



vaitōraik kūṭavai yātē: - inta

vaiyam muḻutum poyttālum poyyātē

veyya viṉaikaḷ ceyyātē - kallai

vīṇiṟ paṟavaikaḷ mīti leyyātē. 25



civamaṉṟi vēṟē vēṇṭātē - yārkkun

tīṅkāṉa caṇṭaiyaic ciṟakkat tūṇṭātē

tavanilai viṭṭut tāṇṭātē - nalla

caṉmārkka millāta nūlai vēṇṭātē. 26



pāmpiṉaip paṟṟiyāṭ ṭātē - uṉṟaṉ

pattiṉi mārkaḷaip paḻittukkāṭ ṭātē

vēmpiṉai yulakilūṭ ṭātē - uṉṟaṉ

vīṟāpput taṉṉai viḷaṅkanāṭ ṭātē. 27



pōṟṟuñ caṭaṅkai naṇṇātē - uṉṉaip

pukaḻntu palariṟ pukala voṇṇātē;

cāṟṟumuṉ vāḻvai yeṇṇātē - piṟar

tāḻum paṭikku nītāḻvaip paṇṇātē. 28



kañcāp pukaipiṭi yātē - veṟi

kāṭṭi mayaṅkiya kaṭkuṭi yātē!

añca vuyir maṭiyātē - patti

aṟṟavañ ñāṉattiṉ nūlpaṭi yātē. 29



patti yeṉumēṇi nāṭṭit - tonta

pantamaṟṟa viṭam pārttatai nīṭṭic

cattiya meṉṟatai yīṭṭi - nāḷum

taṉvaca mākkikkoḷ camayaṅka ḷōṭṭi. 30



cepparum palavita mōkam - ellām

cīyeṉ ṟoṟuttut tiṭaṅkoḷ vivēkam

opparum aṭṭāṅka yōkam - naṉṟāy

ōrntaṟi vāyavaṟ ṟuṇmaicam pōkam. 31



evvakai yākanaṉ ṉīti - avai

ellā maṟintē yeṭuttu nīpōti

ovvā veṉṟa palacāti - yāvum

oṉṟeṉ ṟaṟintē yuṇarntuṟa vōti. 32



kaḷḷa vēṭam puṉaiyātē - pala

kaṅkaiyi lēyuṉ kaṭaṉ naṉaiyātē

koḷḷai koḷḷa niṉaiyātē - naṭpu

koṇṭu purintunī kōḷ muṉaiyātē. 33



eṅkum cuyapira kācaṉ - aṉpar

iṉpa irutayat tiruntiṭum vācaṉ

tuṅka aṭiyavar tācaṉ - taṉṉait

tutukkiṟ patavi aruḷuvāṉ īcaṉ. 34



(muṭintatu)





Goto the top of this file



kutampaic cittar pāṭalkaḷ



kaṇṇikaḷ



veṭṭa veḷitaṉṉai meyyeṉṟu iruppōrkkup

paṭṭayam ētukkaṭi - kutampāy

paṭṭayam ētukkaṭi ? 1



meypporuḷ kaṇṭu viḷaṅkummeyñ ñāṉikkuk

kaṟpaṅkaḷ ētukkaṭi - kutampāy

kaṟpaṅkaḷ ētukkaṭi ? 2



kāṇāmaṟ kaṇṭu karuttōṭu iruppōrkku

vīṇācai ētukkaṭi - kutampāy

vīṇācai ētukkaṭi ? 3



vañcakam aṟṟu vaḻitaṉṉaik kaṇṭōrkkuc

cañcalam ētukkaṭi - kutampāy

cañcalam ētukkaṭi ? 4



ātāramāṉa aṭimuṭi kaṇṭōrkku

vātāṭṭam ētukkaṭi - kutampāy

vātāṭṭam ētukkaṭi ? 5



nittirai keṭṭu niṉaivōṭu iruppōrkku

muttirai ētukkaṭi - kutampāy

muttirai ētukkaṭi ? 6



tantiramāṉa talantaṉil niṟpōrkku

mantiram ētukkaṭi - kutampāy

mantiram ētukkaṭi ? 7



cattiyamāṉa tavattil iruppōrkku

uttiyam ētukkaṭi - kutampāy

uttiyam ētukkaṭi ? 8



nāṭṭattaip paṟṟi naṭuvaṇai cērvōrkku

vāṭṭaṅkaḷ ētukkaṭi - kutampāy

vāṭṭaṅkaḷ ētukkaṭi ? 9



muttamiḻ kaṟṟu muyaṅkumeyñ ñāṉikkuc

cattaṅkaḷ ētukkaṭi - kutampāy

cattaṅkaḷ ētukkaṭi ? 10



uccikku mēṟceṉṟu uyarveḷi kaṇṭōrkku

iccippiṅku ētukkaṭi - kutampāy

iccippiṅku ētukkaṭi ? 11



vēkāmal ventu veḷiyeḷi kaṇṭōrkku

mōkāntam ētukkaṭi - kutampāy

mōkāntam ētukkaṭi ? 12



cākāmal tāṇṭit taṉivaḻi pōvōrkku

ēkāntam ētukkaṭi - kutampāy

ēkāntam ētukkaṭi ? 13



antaran taṉṉil acaintāṭu muttarkkut

tantiram ētukkaṭi - kutampāy

tantiram ētukkaṭi ? 14



āṉantam poṅki aṟivōṭu iruppārkku

ñāṉantāṉ ētukkaṭi - kutampāy

ñāṉantāṉ ētukkaṭi ? 15



cittarak kūṭattait tiṉantiṉam kāṇpōrkkup

pattiram ētukkaṭi - kutampāy

pattiram ētukkaṭi ? 16


mukkōṇam taṉṉil muḷaittameyñ ñāṉikkuc

caṭkōṇam ētukkaṭi - kutampāy

caṭkōṇam ētukkaṭi ? 17



aṭṭatikkellām acaintāṭum nātarkku

naṭṭaṇai ētukkaṭi - kutampāy

naṭṭaṇai ētukkaṭi ? 18



mutti peṟṟuḷḷam muyaṅkumeyñ ñāṉikkup

pattiyam ētukkaṭi - kutampāy

pattiyam ētukkaṭi ? 19



allalai nīkki aṟivōṭu iruppōrukkup

pallākku ētukkaṭi - kutampāy

pallākku ētukkaṭi ? 20



aṭṭāṅka yōkam aṟintameyñ ñāṉikku

muṭṭāṅkam ētukkaṭi - kutampāy

muṭṭāṅkam ētukkaṭi ? 21



vēkam aṭakki viḷaṅkumeyñ ñāṉikku

yōkantāṉ ētukkaṭi - kutampāy

yōkantāṉ ētukkaṭi ? 22



māttāṉai veṉṟu malaimēl iruppōrkkup

pūttāṉam ētukkaṭi - kutampāy

pūttāṉam ētukkaṭi ? 23



cettāraip pōlat tiriyumeyñ ñāṉikku

kaittāḷam ētukkaṭi - kutampāy

kaittāḷam ētukkaṭi ? 24



kaṇṭārai nōkkik karuttōṭu iruppōrkkuk

koṇṭāṭṭam ētukkaṭi - kutampāy

koṇṭāṭṭam ētukkaṭi ? 25



kālaṉai veṉṟa karuttaṟi vāḷarkkuk

kōlaṅkaḷ ētukkaṭi - kutampāy

kōlaṅkaḷ ētukkaṭi ? 26



veṇkāyam uṇṭu miḷakuṇṭu cukkuṇṭu

uṇkāyam ētukkaṭi - kutampāy

uṇkāyam ētukkaṭi ? 27



māṅkāyppāl uṇṭu malaimēl iruppōrkkut

tēṅkāyppāl ētukkaṭi - kutampāy

tēṅkāyppāl ētukkaṭi ? 28



paṭṭaṇañ cuṟṟip pakalē tirivōrkku

muṭṭākku ētukkaṭi - kutampāy

muṭṭākku ētukkaṭi ? 29



tāvaramillai taṉakkoru vīṭillai

tēvāram ētukkaṭi - kutampāy

tēvāram ētukkaṭi ? 30



taṉṉai aṟintu talaivaṉaic cērntōrkkup

piṉṉācai ētukkaṭi - kutampāy

piṉṉācai ētukkaṭi ? 31



pattāvun tāṉum patiyōṭu iruppārkku

uttāram ētukkaṭi - kutampāy

uttāram ētukkaṭi ? 32



(muṭintatu)





Goto the top of this file





caṭṭaimuṉi ñāṉam



eṇcīr viruttam



kāṇappā pūcaiceyyum muṟaiyaik kēḷāy

kaimmuṟaiyāyc cuvaṭivaittup pūcai ceyvār

pūṇappā cilapērtāṉ tīpam vaittup

pukaḻākap pūcai ceyvār peṇṇai vaittum

nāḷappā cakkarattaip pūcai ceyvār

nammuṭaiya pūcaiyeṉṉa mērup pōlē

ōtappā nāṟpattumuk kōṇam vaittē
uttamaṉē, pūcai ceyvār cittartāmē. 1



tāṉeṉṟa mēruvaittāṉ pūcai ceyvār

cāpamiṭṭāl aṇṭaraṇṭam tīyā vēkum

tēṉeṉṟa mēruvukkut tīṭcai vēṇṭum

ciṟupiḷḷai yāmoruvaṉ tīṇṭappōkā

vāṉeṉṟa mēruvaittāṉ pūcai ceytōr

vāytiṟantē upatēcam coṉṉa rākiṟ

kōṉeṉṟa vātacitti kavaṉa citti

koḷḷaiyiṭṭāṉ avaṉ cīṭaṉ kūṟiṉāṉē.2


kūṟiyatōr vālaiyiṉmūṉ ṟeḻuttaik kēḷāy

kuṟiyaṟintu pūcai ceytu piṉpu kēḷāy

māṟiyatōr tiripuraiyeṭ ṭeḻuttaik kēḷāy

maintaṉē ivaḷai nīpūcai paṇṇat

tēṟiyatōr puvaṉaitaṉiṉ eḻuttaik kēḷāy

tiṟamākap puvaṉaiyainī pūcai paṇṇu

āṟiyatōr yāmaḷaiyā ṟeḻuttai kēḷāy

avaḷuṭaiya patam pōṟṟip pūcaipaṇṇē. 3



paṇṇiyapiṉ yāmaḷaiain teḻuttaik kēḷāy

paṇpākat tīṭcaiyaintum muṭinta piṉpu

vaṇṇiyatōr vāciyeṉṟa yōkat tukku

maintaṉē vaittuprāṇā yāman tīrum

kaṇṇiyatōr ittaṉaiyum aṟinti runtām

kāyacitti vikkiṉaṅkaḷ illai yillai

uṇṇiyatōr ulakameṉṉa cittar coṉṉa

uttamaṉē viṭṭakuṟai eṭukkum kāṇē! 4



tiyaṅkiṉāl kercittut turattuc caṇṇuñ

cīṟiyar milēccaraiyē cukatti ṉḷḷē

mayaṅkiṉār nālupā tatti ṉuḷḷum

maṉañcevvai yāvateppō taṟivateppō ?

tayaṅkiṉār ulakattiṟ kōṭi pērkaḷ

cāvatum piṟappatuṅkā vaṭipō lāccu

tuyaṅkiṉār tuyarattāl ñāṉam pōccu

cuṭukāṭṭil aṟivatupōl cuttap pāḻē. 5



pāḻāṉa māykaiceṉ ṟoḻiva teppō ?

paran tamaṉañ cevvaiyāy varuva teppō ?

vāḷāṉa viḻiyuṭaiya peṇṇaic cērum

mayakkamaṟṟu niṟpateppō ? maṉamē aiyō ?

kāḻāṉa ulakamata ṉācai yellāṅ

karuvaṟuttu niṟpateppō ? karuti niṉṟa

kōḷāṉa karuviviṭṭu mēlē nōkkik

kūṭuvatu mētaṉeṉṟāl mūlampārē. 6



(muṭintatu)





Goto the top of this file





tirumūla nāyaṉār ñāṉam



aṭiyāki aṇṭaraṇṭat tappāl āki

akārameṉumeḻut tatuvē pātamāki

muṭiyāki naṭuvāki mūlan taṉṉil

mupporuḷun tāṉāki mutalumākip

paṭiyāymup pāḻaṟṟup paṭikku mappāṟ

paṭikaṭanta parañcōtip patiyumāki

aṭiyāku mūlamatē akāra māki

avaṉavaḷāy niṉṟanilai yaṇuva tāmē. 1



atuvāki avaṉaḷāy ellā māki

aṭinaṭuvu muṭivāki yakaṇṭa mākip

potuvākip palluyirka ḷaṉaittuk kellām

pukaliṭamāy epporuṭku mūlamāki

matuvāki vaṇṭākic cuvaiyu māki

malarāki maṇamāki matikka voṇṇā

atuvārum akāramatē mūlamāki

aṇṭamellān tāṅkiniṉṟa ammūlamē. 2



mūlameṉu mātāra vaṭṭan tāṉē

muccuṭaru mukkōṇa mūṉṟu nāṭic

cīlameṉuñ civaliṅka pāta tīrttan

tiruvaṭiyun tirumēṉi naṭamumākum

kōlamuṭaṉ aṉṭa mellān tāṅkikkoṇṭu

koḻuntu viṭṭakampamatāy mēlēnōkki

ālamuṇṭa kaṇṭamelān tāṉāy niṉṟa

akāramutal avveḻuttai aṟintupārē. 3



arintatuvun taṟparamē akāra mākum

aṟivuṭaiya ukāramciṟ parama tākum

piṟantatuvu mulakamelāñ camayan tāṉām

pētameṉuṅ karuvivakai yellā mākum

aṟintatuvum akārameṉum pātan taṉṉai

aṭimuṭiyeṉṟu aṉutiṉamum aṟintu nōkkē. 4



nōkkamuṭaṉ mūlameṉum pātan taṉṉai

nuṇporuḷāñ ciṟparattiṉūṭē nōkku

tīrkkamuṭa ṉātāra vakaiyun tāṇṭit

tirunayaṉam nācineṟṟi naṭuvē pārttup

pōkkaṟintiṅ kintanilai nōkka vallār

puricaṭaiyōṉ taṉṉuṭaiya putalva rāvār

ākkamuṭaṉ aruṭcuṭarpōṟ kuruvait tāṉē

aṉutiṉamum nōkki niṟpār ācāṉāmē. 5



ācāṉu mīcāṉu moṉṟē yākum

avaṉavaḷu moṉṟākum atu tāṉākum

pēcāta mantiramu mituvē yākum

pēroḷiyiṉ vaṭivākum pēru mākum

nēcāruṅ kalaikaḷelān tāṉē yākum

nilaiyāṉa ōṅkāra pūṭa mākum

īcāṉai ācāṉāyk kāṇum pērkkiṅ

kiṉpamuṭaṉ kayilāca meyta lāmē. 6



eytariyā paracivattiṉ mūlan taṉṉil

irucuṭarum utittoṭuṅku miṭamē yeṉṟu

meyttoḻuyuñ cuḻumuṉaiyē kampa māki

meypporuḷāñ cōti yeṉa mēvi niṟkum

ivvakaiyē mūlameṉum pātan taṉṉai

irunēra marṟiṭattē yiṟaiñcik kāṇē. 7



kāṇpatutāṉ pēroḷiyiṉ kāṭci yākum

kāṇariya poruḷākuṅ kāṭṭum pōtē

āṇ peṇṇāy aliyāki aṭiyumāki
appālaik kappālāy amarnta cōti

vīṇpayilum vētamellān tēṭik kāṉā

veṟumpāḻa tākiyē mēvi niṉṟār

cēṇpayilum cekacōti mūlan taṉṉait

tēṭariya pātaveṉṟē teḷintu nōkkē. 8



teḷivariya pātamatu kāra mākic

ciṟparamun taṟparamun tāṉēyāki

aḻivariya cōtiyatu tāṉē yāki

aṭinaṭuvu muṭiyāki yamarntu niṉṟu

moḻivariya mutalāki mūlamāki

muccuṭarn tāṉāki muṭint cōti

cuḻiyiṉilē muṉaiyākik kōpa mākic

collariya veḻuttoṉṟē tokuttup pārīr. 9



(muṭintatu)





Goto the top of this file





tiruvaḷḷuvar ñāṉam



kāppu



aṇṭampiṇṭam niṟaintuniṉṟa ayaṉmāl pōṟṟi!

akaṇṭampari pūraṇattiṉ aruḷē pōṟṟi!

maṇṭalañcūḻ iravimati cuṭarē pōṟṟi!

maturatami ḻōtum akattiyaṉē pōṟṟi!

eṇṭicaiyum pukaḻumeṉṟaṉ kuruvē pōṟṟi!

iṭaikalaiyiṉ cuḻumuṉaiyiṉ kamalam pōṟṟi!

kuṇṭalikkuḷ amarntu niṉṟa kukaṉē pōṟṟi!

kurumuṉiyiṉ tāḷiṉaiyep pōtum pōṟṟi! 1



kaṭṭaḷaik kalittuṟai



aṉṉai yeṉuṅkarppa mataṉilvan tumatilēyiruntum

naṉṉayamāyayp pattuttiṅkaḷu nāṉakat tēyiruntēṉ

eṉṉa aticayaṅ kāṇivvulaki lēyamainta

uṉṉatamellā mamaintēṉ uṇmaiyaik kāṇkilarē. 1



ampuvi taṉṉilēyutit tāyntaṟi pāṭaitaṉṉai

vampulakat tārvaciya māykkaip piṭittēpirintu

kumpi taṉilēyuḻaṉṟu makkuṇṭali poṟkamalam

nampiyiruntēṉ cilanāḷ rakaciyaṅ kāṇkilaṉē! 2



taravu koccakam



aṇṭaraṇṭa vāṉpuviyum ākamatti ṉuṭporuḷum

kaṇṭitamā yāṉviḷaṅkuk kāyamati lēyaṟiyum

vaṇṭareṉai nīcaṉeṉṟa vāṟutaṉai yēyoḻittēṉ

viṇṭaraka ciyantaṉṉai viḷakkamatu kāṇkilarē.
3



vaiyamati lēyutikku māṇparkaṉē yuṅkaḷuyir

meyyeṉ ṟiruntacaivu veḷippaṭuva teṉṉavitam?

ayyamillā vāḻntulakil āṇmaiyāyp pūṇṭamatip

poyyeṉumiv vāḻkkaiyatu pōkuñcuṭu kāṭuḷatē! 4



kaṭṭaḷaik kalittuṟai



vīṭāṉamūlac cuḻināta vīṭṭilviḷaṅkum vintu

nīṭāḻi lōkantaḻaittup perukiyu niṉṟilakun

tēṭātaḻitta poruḷāṉa pokkiṭan tēṭiyeṉṉa

kāṭāṉanāṭu cuṭukāṭu cērvatuṅ kaṇṭilarē! 5



eḻuvakait tōṟṟamum nālvakai yōṉiyileytiṭiṉum

poḻiyac curōṇitam nātavintu poruḷ pōtakattāl

kaḻiyakkaḻiyak kaṭaluyir tēypiṟai kaṇṭumirun

taḻiyap peruntarai yennāḷiruntum aṉittiyamē! 6



ennā ḷirunteṉṉa muṉṉāḷaṉuppaṭi yintavuṭal

taṉṉā laḻivatun tāṉaṟiyāteṉat tantaiviti

uṉṉalaḻiva tuṭaluyir kāyamoḻiva tuṅkaṇ

ṭannā ḷaṉuppaṭi kaṇṭupirun taṟiyātavarē ?
7



yōṉikkuḷācai yoḻiyā taṉittiyam uṅkaḷuyir

tēṉikkuḷ iṉpañcukātita mōvaruñ ciṟṟiṉpattil

ūṉaṟṟukkāya muṭalaṟṟu pōmpoḻu toṉṟaṟiyā

īṉarkkuc corkkañ cuṭukāṭoḻiya iṉiyillaiyē. 8



nēricai veṇpā



intavuṭal kāyam iṟantuviṭu mivvulakil

vantavaḻi tāṉaṟiyā vāḻkkai - intavuṭal

aṟpak kuḻiyi larava miruppateṉum

kaṟpakattai yāṇṭiṭumō kāṇ.
9



ñāṉamaṟin tōrkku namaṉillai nāḷtōṟum

pāṉamatai yuṇṭu paciyiṉāl - ñāṉamatu

kaṇṭāl uṭaluyi ruṅkāyam valuvākum

uṇṭāl amirtaraca muṇ.
10



cuḻiyaṟiyārk keṉṉa cukamaṟiyārk keṉṉa

vaḻiyaṟiyārk keṉṉa eytumāṟu - cuḻiyaṟiyā

mūlamaṟin tavvaḻiyil muttiyaṭai yārkkunamaṉ

kālaṉavark kēmaraṇaṅ kāṇ.
11



vēta maṟaiñāṉa meyyuṇarvu tāṉākil

nātaṉaru ḷālpatavi nāṭumē - vētamaṟai

ṉālu poruḷuḷ naṟporuḷiṉ āṟṟiyap

pālumatu neyyeṉavum pār.
12



mutalirunta ūḻviṉaiyai muppāḻaic cuṭṭup

pataṟā matipāṭu paṭṭēṉ - mutalirunta

nalviṉaiyun tīviṉaiyu nāṭāma lumpiṟantu

valviṉaiyiṟ pōkkiviṭṭēṉ vāḻvu. 13



kāyacitti yāleṉatu kaṉmaviṉai pōkkiyapiṉ

māyacitti mūlacuḻi vāykkumē - kāyacitti

mūlap puḷiyāl mutaltīṭcai yāccutu iṉik

kālameṉṉi raṇṭāṇṭil kāṇ.
14



kalluppiṉ vāruṅ karuttaṟiyā tuṇṭumaṉu
valviṉaik kuḷḷāki maraṇamār - kalluppu

veḷḷaik kalluppu vekuvitamāy vantālum

uḷḷamati luṇṭeṉṟē uṉ.
15



eṉṟumin tuppākum eṇcāṇu ṭalirukkak

kaṇṭumaṟi yātateṉṉa kāraṇamō - eṉṟumati

vāri yamuriyatai vaṉṉiviṭṭuk kāycciyapiṉ

vīriyamā yāṉuṇaru mey.
16



uppiṉ kacaṭutāṉ ūṟalatu māṟiṉatāl

mūppucuṉṉa māvataṟku muṉṉamē - uppataṉāl

kaṟpāntaṅ kōṭi kāya mituvaluttuc

coṟpāyum vāciyil tēkam.
17



añcupañca pūtam aṟintāl aṉittiyampōl

añcu vacappaṭuva tāṇṭataṉil - añciṉaiyum

kaṇṭaṟi vōrñāṉak kārci yatiṉiṉaivu

viṇṭaṟiya lāmē viti.
18



eṇcāṇān tēka meṭuttāleṉ ṉāṇṭaiyē

peṇcāral nīkkiyē pēriṉpam - kṇkāṇat

tēka moḻiyāmal citti peṟuñāṉam

yōkacitti pōcaiviti yuṉ.
19



(muṭintatu)