Project Madurai
Copyright (c) 1998-2000 All Rights Reserved


irupa irupatu & uNmai viLakkam


Works of Saiva Siddhantha Sastras anthology - i :
irupa irupatu (aruNanti civacariyar) &
uNmai viLakkam (manavacakang kaTantar)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






caiva cittānta cāttiraṅkaḷ - i :
irupā irupatu (āciriyar : aruṇanti civācāriyār ) &
uṇmai viḷakkam (āciriyar : tiruvatikai maṉavācakaṅ kaṭantār )



Etext Preparation (input, proof-reading) : Dr. K. Loganathan, Penang, Malaysia
Web version: K. Kalyanasundaram, Lausanne, Switzerland

(c) Project Madurai 1999-2000
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this header page is kept
intact.

irupa irupatu (aruNanti civacariyar)
irupā irupatu (āciriyar : aruṇanti civācāriyār )

-------------------
aṉparkaḷē,

meykaṇṭa cāttiraṅkaḷ 14-il talai ciṟantatu meykaṇṭāriṉ civañāṉapōtamākum. tamiḻ
tattuvac
cintaṉaiyiṉ cikaramāy tamiḻarkaḷukkē perumai cērkkum āḻattai koṇṭuḷḷatākat
tikaḻkiṉṟatu.
ataṟku aṭuttapaṭiyāka eṇṇat taruvatu irupā irupatu eṉṉum ciṟiya nūlākum.
meykaṇṭār mēṟpārvaiyil
eḻuntaṉavāka aruṇantiyiṉ civañāṉacittiyārum innūlum maṉavācakaṅ kaṭantāriṉ "uṇmai
viḷakkam"
eṉum nūlum ākum.

aṉpaṉ ki.lōkanātaṉ
------------

1.
kaṇnutalum kaṇṭak kaṟaiyum karantuaruḷi
maṇṇiṭaiyil mākkaḷ malam akaṟṟum -- veṇṇey nallūr
meykaṇṭāṉ eṉṟu orukāl mēvuvarāl vēṟu iṉmai
kaikaṇṭār uḷḷattuk kaṇ

2.
kaṇ akal ñālattuk katiravaṉ tāṉ eṉa
veṇṇeyt tōṉṟiya meykaṇṭa tēva!
kārā kirakak kali āḻvēṉai niṉ
pērā iṉpattu iruttiya peruma!
viṉaval āṉātu uṭaiyēṉ eṉatu uḷam
nīṅkā nilai ūṅkum uḷaiyāl
aṟiviṉmai malam pirivu iṉmai eṉiṉ
ōrāliṉai uṇarttum virāy niṉṟaṉaiyēl
tippiyam antō poyppakai ākāy
cuttaṉ amalaṉ cōti nāyakaṉ
muttaṉ paramparaṉ eṉum peyar muṭiyā
vēṟuniṉṟu uṇarttiṉ viyāpakam iṉṟāyp
vēṟum iṉṟākum emakku em peruma!
irunilam tīnīr iyamāṉaṉ kāl eṉum
perunilait tāṇṭavam perumāṟku ilātaliṉ
vēṟō uṭaṉō viḷampal vēṇṭum
cīṟi aruḷal ciṟumai uṭaittāl.
aṟiyātu kūṟiṉai apakkuva pakkuvak
kuṟipārttu aruḷiṉam kurumutalāy eṉiṉ
apakkuvam aruḷiṉum aṟiyēṉ mikattakum
pakkuvam vēṇṭil payaṉ ilai niṉṉāl
pakkuvam ataṉāl payaṉnī variṉē
niṉṉaip paruvam nikaḻttātu aṉṉō
taṉ oppār ili eṉpatum takumē
mummalam caṭam aṇu mūppu iḷamaiyil nī
niṉmalaṉ paruvam nikaḻttiyatu yārkkō
uṇarvu eḻum nīkkattai ōtiyatu eṉiṉē
iṇai ili āyiṉai eṉpatai aṟiyēṉ
yāṉē nīkkiṉum tāṉē nīṅkiṉum
kōṉē vēṇṭā kūṟal vēṇṭum
"kāṇpār yārkol kāṭṭākkāl" eṉum
māṇpu urai uṇarntilai maṉṟa pāṇṭiyaṉ
kēṭpak kiḷakkum meyññāṉattiṉ
"āṭpāl avarkku aruḷ" eṉpatai aṟiyē

3.
aṟivu aṟiyāmai iraṇṭum aṭiyēṉ
ceṟitalāl meykaṇṭa tēvē -- aṟivō
aṟiyēṉō yātu eṉṟu kūṟukēṉ āyntu
kuṟimāṟu koḷḷāmal kūṟu.

4.
kūṟiya mūṉṟu malattiṉ kuṇakkuṟi
vēṟu kiḷakkil vikaṟpam kaṟpam
kurōtam mōkam kolai añar matam nakai
virāy eṇ kuṇaṉum āṇavam eṉa viḷampiṉai
aññāṉam poy ayarvē mōkam
paicāla cūṉiyam māccariyam payam
āyēḻ kuṇaṉum māyaikku aruḷiṉai
iruttalum kiṭattalum iruviṉai iyaṟṟalum
viṭuttalum paranintai mēval eṉṟu eṭutta
aṟuvakaik kuṇaṉum karumattu aruḷiṉai
āṅku avaitāmum nīṅkātu niṉṟu
tamvaḻic celuttit tāṉē tāṉāy
eṉvaḻi eṉpatu oṉṟu iṉṟām, maṉṉa!
ūrum pērum uruvuṅ koṇṭu eṉ
ūrum pērum uruvuṅ keṭutta
peṇṇai cūḻnta veṇṇeyam patiyil
caiva cikāmaṇi! meyyar meyya!
mummalam caṭam eṉa moḻintaṉai amma
māṟukōḷ kūṟal pōlum tēṟum
caṭamceyal ataṉaic cārntiṭum eṉiṉē
kaṭampaṭam ataṉuḷ kaṇṭilam viṭappaṭum
ūnniraḷ pōṉṟatu āyil tōṉṟi
aṇaintu āṅku akaṟal vēṇṭum kuṇaṅkaḷum
paṉmai iṉṟu ākum emmaivantu aṇaiyat
tāṉō māṭṭātu yāṉō ceykilaṉ
nīyō ceyyāy niṉmalaṉ āyiṭṭu
iyalpu eṉil pōkātu eṉṟum mayalkeṭap
pantam vantavāṟu iṅku
antam āti illāy ! aruḷē.

5.
aruḷ muṉpu nillātu aṭiyēṟkuk kaṇṇiṉṟu
iruḷkoṇṭavāṟu eṉkol entāy! -- maruḷkoṇṭa
mālaiyāy! veṇṇeyvāḻ maṉṉavā! eṉṉuṭaiya
māl aiyā māṟṟa mati.

6.
matinutal pākaṉ ākik katitara
veṇṇeyt tōṉṟi naṇi uḷ pukuntu eṉ
uḷamveḷi ceytu uṉ aḷavil kāṭci
kāṭṭi eṉ kāṭṭiṉai eṉiṉum nāṭṭieṉ
uṇmaiyum perumaiyum nuvalil aṇṇal
pātāḷa catti pariyantam āka
ōti uṇarnta yāṉē ēka
muḻutum niṉṟaṉaṉē, mutalva! muḻutum
pulaṉkaṭaip pūḻai nuḻaintaṉaṉ kalaṅki
āṅku aintu avattaiyum aṭaintaṉaṉ nīṅkip
pōkku varavu purintaṉaṉ tūkki
evviṭattu uṇmaiyum ivviṭattu ātalum
cel iṭattu eytalum teritta mūṉṟiṉum
oṉṟu eṉakku aruḷal vēṇṭum eṉṟum
illatu ilatāy uḷḷatu uḷatu eṉum
collē collāyc collum kālaic
ciṟuttalum peruttalum ilavē niṟutti
yāṉai eṟumpiṉ āṉatu pōl eṉil
ñāṉam aṉṟu avai kāya vāḻkkai
maṟṟavai aṭaintaṉa uḷaveṉiṉ aṟṟaṉṟu
viṭṭa kuṟaiyiṉ aṟintu toṉṟu
toṭṭu vantaṉaṉ eṉa vēṇṭum naṭṭa
periyatil perumaiyum ciṟiyatil ciṟumaiyum
uriyatu niṉakkē uṇmai, periyōy!
eṉakku iṉṟu ākum eṉṟum
maṉakku iṉiyāy! iṉi maṟṟatu moḻiyē

7.
moḻinta avattai mutal aṭiyēṉ niṉṟāṅku
oḻintaṉa nāṉkum uṇara -- iḻintu aṟintu
ēṟiṟṟu iṅku illai eḻil veṇṇey meyttēvē!
tēṟiṟṟu eṉ koṇṭu terittu.

8.
terittatu eṉ koṇṭu eṉai uruttira pacupati!
ceṭiya ṉēṉaiyum aṭimai ceyyap
paṭivam koṇṭu vaṭivukāṭṭu illāp
peṇṇai āḷum veṇṇey meyya!
avattaiyil terittaṉaṉ āyiṉ avattai
terittāṅku iruttalum ilaṉē tiruttum
kālam mutaliya karuvi āyiṉ
mālum piramaṉum vantu eṉai aṭaiyār
ōtum kālai oṉṟai oṉṟu uṇarā
cētaṉam aṉṟu avai pētaic ceyalum ic
cētaṉa āṉāl ceyal koḷa vēṇṭum
pōtam avaṟṟaip puṇarvatai aṟiyēṉ
karuvit tiraḷiṉum kāṇpatu ōr oṉṟāy
oruvutal aṟiyēṉ uṇarvu ilaṉ ātaliṉ
niṟkoṭu kaṇṭaṉaṉ āyiṉ eṟkuk
karuvi āyiṉai perumaiyum ilavē
yāṉē piramam kōṉē vēṇṭā
iṉṉum kēṇmō, maṉṉa! niṉṉiṉ
muṉṉam eṉṟaṉ uṇarvu ilaṉ ātaliṉ
eṉṉaik kāṇpiṉum kāṇpala uṉṉōṭu
oruṅku kāṇpiṉum kāṇpala arumtuṇai
kaṇṭavāṟu ētu eṉatu kaṇṇē!
aṇṭavāṇa! aruṭperum kaṭalē!

9.
kaṭal amutē! veṇṇeyk karumpē! eṉ kaṇṇē!
uṭalakattu mūlattu oṭuṅkac -- caṭalak
karuviyātu āṅku uṇarttak kāṇpatutāṉ eṉṉai
maruviyatu eṉṟu uraikka maṉ.

10.
maṉṉiya kaṉmac camattiṭai malaṅkaḷai
aṉṉiyam ākki aruḷvaḻi ataṉāl
eṉṉuḷ pukuntaṉai eṉiṉē muṉṉait
tirimalam tīrtta tēcika! niṉṉōṭu
uruvutal iṉṟi uṭantaiyē ākum
perunilai ākal vēṇṭum maruviṭum
mummalam ataṉāl emmuḷ niṉṟilai eṉil
ammalat tirivum cemmalart tāḷniḻal
cērtalum ilavāyc cārpavai paṟṟip
peyarvu ilaṉ ākum, peruma! tīrvu iṉṟu
amainta karumattu iyaintatai allatu
camaintaṉa ilaeṉac cāṟṟil amainta
māyēyam kaṉmam māmalam mūṉṟum
māyātu ākavē ārccaṉa māyaiyiṉ
uṟpavam tīrātu oḻukum oṉṟu oṉṟu
niṟcamam āyiṉ allatu niṟpeṟal
illeṉa moḻinta tol aṟam taṉakkum
ēyātu ākum nāyēṉ uḷattu
niṉṟaṉai eṉpaṉō niṉṟilai eṉpaṉō
poṉṟiya poṉṟiṟṟila malam eṉpaṉō
oṉṟiṉai uraittu aruḷ maṉṟa kuṉṟāp
peṇṇaip puṉalvayal veṇṇeykku atipati!
kaikaṇ talaivāy kālcevi mūkku uyar
meykoṇṭu eṉviṉai vēr aṟap paṟitta
meykaṇṭa tēva! viṉaiyili!
maikoṇṭa kaṇṭa! vaḻuvileṉ matiyē!

11.
matiniṉpāl inta malattiṉpāl niṟka
vitieṉkol veṇṇeyvāḻ meyya! -- patiniṉpāl
vantāl itilvarattil vantu iraṇṭum paṟṟukilēṉ
entāy iraṇṭu āmāṟu eṉ

12.
eṇticai viḷaṅka iruṭpaṭām pōkki
muṇṭakam malartti mūtaṟivu aruḷum
mētiṉi utaya meykaṇṭa tēva!
kōtuil amuta! kuṇapperum kuṉṟa!
eṉṉiṉ ārtalum akaṟalum eṉṉaikol
uṉṉil tuṉṉi uṉāviṭil peyarkuvam
eṉṉum atuvē niṉ iyalpu eṉiṉē
viyaṅkōḷ āḷaṉum āki iyaṅkalum
uṇṭu eṉappaṭupavai eṇtāḷ mukkaṇ
yāṅkaṇum piriyātu ōṅku niṉ nilaiyiṉ
yāṉ vantu aṇaintu mīḷkuvaṉ āyiṉ
āṟṟuttuyar uṟṟōr aṇiniḻal nacaii
vīṟṟuvīṟṟu iḻitara vēṇṭalum veṟuttalum
iṉṟic cāyaikku naṉṟumaṉ iyalpē
aṉaiyai ākuvai niṉaivu arum kālai
innilai ataṉil ēḻaiyēṟku iraṅki
niṉṉai veḷippaṭuttu oḷippai niyēl
aruḷmāṟu ākum, peruma! aḵtu aṉṟiyum
niṟpeṟṟa avarkkum uṟpavam uṇṭu eṉum
coṟpeṟum aḵtu it tolulaku illai
avvavai amaivum cōrvum mayarvuaṟac
collil colletir collāc
collē colluka col iṟantōyē!

13.
iṟantōy karaṇaṅkaḷ ellām eṉakkuc
ciṟantōy eṉiṉum meyt tēvē! -- piṟantu uṭaṉām
kāyam koḷavum koḷāmalum kaṇṭatunī
āyaṉkol pātavattu aṟṟu

14.
aṟṟatueṉ pācam uṟṟatu uṉ kaḻalē
aruḷtuṟai uṟaiyum poruḷcuvai nāta!
vēṟu eṉṟu irunta eṉṉai yāṉ peṟa
vēṟu iṉmai kaṇṭa meykaṇṭa tēva!
iruviṉai eṉpatu eṉṉaikol aruḷiya
maṉamē kāyam vākku eṉum mūṉṟiṉ
itamē akitam eṉum ivai āyil
kaṇattiṭai aḻiyum tiṉaittuṇai ākā
kāraṇam caṭam ataṉ kāriyam aḵtāl
āraṇaṅku ām vaḻi aṭiyēṟku eṉṉaikol
ceyal eṉatu āyiṉum ceyalē vārātu
iyamaṉ ceyti itaṟku eṉil amaivum
piṉṉai iṉṟu ākum aṉṉatum iṅkuc
ceytikku uḷḷa ceyal avai aruttiṉ
maiyaltīr iyamaṟku vaḻakku illai, maṉṉa!
oruvarē amaiyum oruvā oruvaṟku
iruvarum vēṇṭā iṟaivaṉum niṉṟaṉai
niṉṉatu karuṇai col aḷavu iṉṟē
amaittatu tuyppiṉ emakku aṇaivu iṉṟām
uḷḷatu pōkātu illatu vārātu
uḷḷatē uḷḷatu eṉumurai ataṉāl
koḷḷum vakaiyāl koḷuttiṭum āyiṉ
vaḷḷaṉmai elām uḷḷiṭa amaiyum
īya vēṇṭum eṉumviti iṉṟām
āyiṉum eṉṉai aruntuyarp paṭuttal
nāyi ṉēṟku naṉṟumaṉ māyak
karumamum karuma pantamum
teruḷa aruḷum civaperu māṉē!

15.
māṉ amarum ceṅkai matilveṇṇey vāḻmaṉṉa!
pōṉaviṉai tāṉē poruntumō -- yāṉ ataṉil
āvaṉō ākkāy amalaṉām niṉ aruḷtāṉ
tēvaṉē! yātukkō tēr.

16.
tērātu uraippaṉ terumaral uḷḷattoṭu
pērātu aruḷutal periyōr kaṭaṉē
niṉṉaik kalappatu eṉ uṇmai eṉil
niṉatu nērmai colmaṉattu iṉṟē
eḻuvakait tātuviṉ ēḻtuḷai iraṇṭum
perumuḻaik kurampaiyil peytu akattu aṭakki
nīkki eṉṟaṉaip pōkkuaṟa niṟutti
iccai mutaliya eḻuppi naṭattiṭum
viccai cālavum viyappu atu niṟka
vākkum maṉamum pōkku uḷa taṉuvum
collum niṉaivum ceyyum ceyalum
nallavum tīyavum ellām aṟintu
muṟai piṟaḻāmal kuṟaivu niṟaivu iṉṟāyk
kālamum tēcamum māl aṟa vakuttu
naṭuvuniṉṟu aruttaliṉ naṭuvaṉ ākutiyē
cāṉṟōr ceyti māṉṟu iruppu iṉṟē
cālār ceyalē māl ākuvatē
attuvā metti aṭaṅkā viṉaikaḷum
cutticey taṉaiyē otta kaṉmattiṭai
nīṅkiṉa eṉṉai ūṅku ūḻ viṉaikaḷum
āṅku avai aruttuvatu āraikol ataṉāl
karumam aruttum kaṭaṉ atu iṉṟām
tarumam purattal perumaiyatu aṉṟē
kaṇṇiṉuḷ maṇiya! karuttiṉuḷ karutta!
veṇṇey vēnta! meykaṇṭa tēva!
iṭarpaṭu kurampaiyil iruttit
tuṭaippatu illā aruḷ tōṉṟiṭac collē.

17.
coltoḻumpu koḷḷa nī cūḻntatuvum niṉceyalkaḷ
maṟṟavarkaḷ niṉnōkkil māynta uyirk -- kuṟṟam
oḷitti yāṅku, aiya! uyarveṇṇey nallūrk
kuḷittamatuk koṉṟai em kō!

18.
kōlam koṇṭa āṟu uṇarātē
ñālam kāvalaṉ yāṉ eṉak koḷīip
poyyai meyyaṉap pukaṉṟu vaiyattu
ōṭāp pūṭkai nāṭi nāṭā
eṉṉuḷ karantu eṉ piṉ vantu aruḷi
eṉṉaiyum taṉṉaiyum aṟiviṉṟi iyaṟṟi
eṉṉatu yāṉ eṉum akantaiyum kaṇṭu
yāvayiṉ yāvaiyum yāṅkaṇum ceṉṟu
pukkuḻip pukkup peyarttuḻip peyarntu
mikka pōkam vitiyāl viḷaittiṭṭu
eṉpaṇi āḷāy eṉaip piriyātē
ōṭi mīḷkeṉa āṭal pārttiṭṭu
eṉvaḻi niṉṟaṉaṉ entai aṉṉō
aruḷmika uṭaimaiyiṉ aruḷtuṟai vantu
poruḷmika aruḷtalum poyppakai ātalum
kaikaṇṭu koḷḷeṉak kaṭal ulaku aṟiya
meykaṇṭa tēvaṉ eṉappeyar virīit
taṉṉuḷ karantu tāṉmuṉ ākit
taṉṉatum tāṉumāy eṉṉai iṉṟākkit
taṉṉaiyum eṉṉaiyum tantu taṉatu
ceyyāmaiyum eṉceyal iṉmaiyum
emmāṉ kāṭṭi eytal
amma eṉakkē aticayam tarumē.

19.
tarumā tarumat talainiṉṟu āḻvēṉaik
karumā kaṭalviṭam uṇ kaṇṭap -- perumāṉ
tiruveṇṇey nallūrc cuvēta vaṉattāṉ
uru eṉṉa vantu eṭuttāṉ uṟṟu.

20.
uṟṟavar peṟṟavar aṟṟavar muṟṟum
aṟṟavarkku aṟṟavaṉ allavarkku allavaṉ
antam āti illavaṉ vantu
kurakku maṉattuk koṭiyēṉ parakkum
parappaik kuvittu niṟuttip piṭittiṭṭu
iruḷveḷi ākum maruḷiṉai aṟuttu
vantu pukutalum ceṉṟu nīṅkalum
iṉṟi oṉṟāy niṉṟa annilaiyil
oṉṟu ākāmal iraṇṭā kāmal
oṉṟum iraṇṭum iṉṟā kāmal
taṉṉatu perumai tākkāṉ āyiṉum
eṉṉatu perumai ellām eytit
taṉṉai eṉakkut taruvatai aṉṟiyum
eṉṉaiyum eṉakkē tantu taṉṉatu
pēr āṉantap perum kaṭal ataṉuḷ
ārā iṉpam aḷittut tīrā
uḷḷum puṟampum oḻivuiṉṟi niṉṟa
vaḷḷaṉamai kāṭṭi malar aṭi aruḷiya
maṉṉaṉ eṅkōṉ vārpuṉal peṇṇai
veṇṇey kāvalaṉ meykaṇṭatēvaṉ
aṇṇal aruḷ ālayattaṉ naṇṇiya
malam mutalāyiṉa māykkum
ulaka uyirk ellām oru kaṇṇē.

(muṟṟum)
----------
uṇmai viḷakkam
āciriyar : tiruvatikai maṉavācakaṅ kaṭantār
-----------------
aṉparkaḷē,

meykaṇṭa cāttiraṅkaḷ patiṉāṅkil, meykaṇṭārōṭu kūṭiya uraiyāṭal vaṭivāka eḻunta
nūṟkaḷ
iraṇṭu: aruṇantiyāriṉ irupā irupatum, maṉavācaṅ kaṭantāriṉ "uṇmai viḷakkam"
eṉpatuvum
ākum. naṭarāca mūrttattiṉ poruḷum iṉṉum pala tattuva viḷakkaṅkaḷaiyum meykaṇṭār
aruḷiyavāṟu
viḷakkum ciṟappiṉatāka uṇmai viḷakkam eṉum innūl viḷaṅkukiṟatu. itaṉai
aṉparkaḷukku
aḷippatil makiḻcci aṭaikiṉṟēṉ.

aṉpaṉ ki.lōkanātaṉ
----------------

nūlāciriyar ciṟappu

maṉ atikai vāḻum maṉavācakam kaṭantāṉ
miṉ aṇaiyār vāḻvil uṟā meykaṇṭāṉ -- paṉmaṟaiyiṉ
vaṇmaitarum ākamanūl vaittaporuḷ vaḻuvā
uṇmai viḷakkam ceytāṉ uṟṟu

poruḷ aṭaivu

poruḷ ceyyuḷ eṇ
kāppu 1
nūl nuvalum poruḷ 2-4
āṉma tattuvam 5-18
vittiyā tattuvam 19-20
civa tattuvam 21-22
āṇavam, kaṉmam 23
āṉma rūpam 24-27
civa rūpam 28-30
tiruvainteḻuttu tirukkūttu 31-39
tiruvainteḻuttu ōtum muṟai 40-45
attuvita mutti 46- 51
kuru liṅka caṅkama vaḻipāṭu 52-54


kāppu

1
vaṇmaitarum ākamanūl vaitta poruḷ vaḻuvā
uṇmaiviḷakkam uraiceyyat -- tiṇmatamcēr
antiniṟat tantimukat tontivayiṟṟu aiṅkaraṉaip
pantam aṟap puntiyuḷ vaippām

nūl

2.
poykāṭṭip poy akaṟṟip pōtāṉan tapporuḷām
meykāṭṭum meykaṇṭāy! viṇṇappam -- poykāṭṭā
meyyā! tiruveṇṇai vittakā! cuttaviṉā
aiyānī tāṉ kēṭṭu aruḷ.

3.
āṟāṟu tattuvam ētu? āṇavam ētu? aṉṟē tāṉ
māṟā viṉai ētu? maṟṟu ivaṟṟiṉ -- vēṟu ākā
nāṉ ētu? nī ētu? naṭam añceḻuttut
tāṉ ētu? tēcikaṉē! cāṟṟu

4.
uḷḷapaṭi ittai uraikkakkēḷ untaṉakku
vaḷḷal aruḷāl aṉṟu vāymalarntu -- teḷḷiyacīr
ākamaṅkaḷ coṉṉa aṭaivilē āṉanta
yōkam nikaḻ putalvā! uṟṟu

5.
nāṟkōṇam pūmipuṉal naṇṇum matiyiṉpāti
ēṟkum aṉal mukkōṇam eppōtum -- ākkum
aṟukōṇam kālvaṭṭam ākāyam āṉmā
uṟukāyam ām ivaṟṟāl uṟṟu

6.
poṉpār puṉalveṇmai poṅkum aṉalcivappu
vaṉkāl karumaivaḷar vāṉtūmam -- eṉpār
eḻuttu lavaraya appārātikku eṉṟum
aḻuttamatāy niṟkum atu.

7.
kuṟikulicam kōkaṉatam koḷcuvatti kuṉṟā
aṟupuḷḷi ār amuta vintup -- piṟivu iṉṟi
maṇpuṉaltīk kālvāṉam maṉṉum aṭaivēeṉṟu
oṇputalvā! ākamam ōtum.

8.
pār āti aintum paṉṉum ati teyvaṅkaḷ
ār ār ayaṉ āti aivarām -- ōr ōr
toḻil avarkkuc colluṅkāl tōṟṟam mutal aintum
paḻutaṟavē paṇṇuvarkāṇ pār

9.
paṭaippaṉ ayaṉ aḷippaṉ paṅkayakkaṇ māyaṉ
tuṭaippaṉ uruttiraṉum collil -- tiṭappeṟavē
eṉṟum tirōpavippar īcar catācivarum
aṉṟē anukkirakar ām.

10.
maṇkaṭiṉamāyt tarikkum vārikuḷirntē patam ām
oṇkaṉal cuṭṭu oṉṟuvikkum ōvāmal -- vaṇkāl
parantu calittut tiraṭṭum pārkkil ākāyam
nirantaramāy niṟkum niṟaintu.

11.
uḷḷapaṭi māpūtam ōtiṉōm uṉṟaṉakkuk
kaḷḷammikum aimpulaṉum kaṭṭuraikkil -- meḷḷavē
ōcai paricam uruvam cuvaināṟṟam
ācaitarum aimpulaṉē ām

12.
ñāṉēn tiriyaṅkaḷ naṉṟāyk uraikkakkēḷ
ūṉam mikupūtam uṟṟiṭamā -- īṉamām
cattātiyai aṟiyum tāṉam cevitōlkaṇ
attālu mūkku eṉṟu aṟi.

13.
vāṉiṭamāy niṉṟucevi maṉṉum oliyataṉai
īṉamikum tōlkāl iṭamāka -- ūṉap
paricam taṉai aṟiyum pārvaiyilkaṇ aṅki
viravi uruvam kāṇumē.

14.
naṉṟāka nīr iṭamāka nāiratam tāṉ aṟiyum
poṉṟā maṇammūkkum pū iṭamā -- niṉṟu aṟiyum
eṉṟu ōtum aṉṟē iṟai ākamam itaṉai
veṉṟār ceṉṟār iṉpa vīṭu.

15.
kaṇnutal nūl ōtiyiṭum kaṉmēntiriyaṅkaḷ
eṇṇum vacaṉātikku iṭamāka -- naṇṇiyiṭum
vākkup pātampāṇi maṉṉu kutam upatta
mākkarutum nāḷum atu.

16.
vākku ākāyam iṭamā vantu vacaṉikkukkāl
pōkku ārum kāṟṟu iṭamāp pulki aṉal - ēṟkum
iṭumpai kutam nīr iṭamā malāti
viṭumpār iṭam upattam vintu.

17.
antak karaṇam aṭaivē uraikkakēḷ
antamaṉam puttiyuṭaṉ āṅkāram -- cintai ivai
paṟṟiyatu niccayittup palkāl eḻuntiruntu aṅku
uṟṟatu cintikkum uṇar.

18.
ōtiyiṭum nāl āṟum uṟṟu āṉma tattuvam eṉṟu
āti aruḷnūl aṟaiyumkāṇ -- tītu aṟavē
vittiyā tattuvaṅkaḷ tammai viḷamppakkēḷ
uttamaṉē! naṉṟāy uṉakku.

19.
kālamniyati karutum kalaivittai
ēla irākam puruṭaṉē māyai -- māl aṟavē
coṉṉōm aṭaivākac coṉṉa ivai tam uṇmai
uṉṉi uraikka nām uṟṟu

20.
ellai palam putumai eppōtum niccayittal
allal tarum kiriyai āṉmāvukku -- ollai
aṟivu ācai aimpulaṉum āravarum kālam
kuṟiyā mayakku eṉṟu koḷ.

21.
vittiyā tattuvaṅkaḷ ēḻum viḷampiṉōm
cuttamām tattuvaṅkaḷ collakkēḷ -- nittamām
cuttavittai īcurampiṉ collum catācivamnal
catticivam kāṇ avaikaḷ tām.

22.
cuttavittai ñāṉammikum toṉmaiyām īcuramtāṉ
attaṉ toḻil atikam ākkiṭum -- otta ivai
cātākkiyam eṉṟum catti civam kiriyai
ātāra ñāṉa uru ām.

23.
āṟāṟu tattuvamum coṉṉōm aṭaivāka
māṟā malam iraṇṭum vācollak - kūṟil
aṟiyāmai āṇavam nī āṉa cukam tukkam
kuṟiyā viṉai eṉṟu koḷ.

24.
āṟāṟu tattuvamum āṇavamum valviṉaiyum
māṟā aruḷāl vakutturaittīr -- vēṟu ākā
eṉṉai eṉakku aṟiyak kāṭṭīr ivai kaṇṭēṉ
uṉṉariya tēcikarē! uṟṟu

25.
naṉṟā uraikkakkēḷ nalla cittiṉ muṉ acittu iṅku
oṉṟātu cittu acittai ōrātu -- niṉṟu ivaṟṟai
aṉṟē pakuttu aṟivatu āṉmāvē eṉṟumaṟai
kuṉṟāmal ōtum kuṟittu.

26.
tattuvaṅkaḷ āṟāṟum tammaittām eṉṟu aṟiyā
ettaṉmai eṉṉil iyampakkēḷ -- cuttamām
āṟu cuvaiyum aṟiyāvē tammaittām
kūṟil avai ivai pōl koḷ.

27.
āṟu cuvaiyum arunti avaitammai
vēṟu oruvaṉ kūṟiyiṭum mēṉmaipōl - āṟāṟum
oṉṟu oṉṟāy nāṭi uṇarntu ōtil atil uṟṟu aṟivāy
niṉṟa poruḷ tāṉēkāṇ nī.

28.
kuṉṟā aruḷālē kūṟiṉīr eṉvaṭivu
poṉṟāta num uruvam pōtiyīr -- niṉṟu arukkaṉ
kaṇṇukkuk kāṭṭumāp pōlē uṉatu aṟivil
naṇṇi aṟivittiṭuvōm nām.

29.
aṉṟiyumkēḷ āṉmāvāl āyntu aṟiyum aimpoṟikaḷ
iṉṟi aṟiyā ivai eṉṉa -- niṉṟatupōl
ōvāmal uṉṉai uṇarttuvōm uṉ aṟivil
mēvāmal mēvi nāmē.

30.
akkaraṅkaṭku ellām akara uyir niṉṟālpōl
mikka uyirkku uyirāy mēviṉōm -- ekkaṇṇum
nillā iṭattu uyirkku nillātu aṟivu eṉṟu
nal ākamam ōtum nāṭu.

31.
naṟṟavattōr tāmkāṇa nātāntattu añcu eḻuttāl
uṟṟu uruvāy niṉṟu āṭal uḷḷapaṭi -- peṟṟiṭanāṉ
viṇṇār poḻilveṇṇey meykaṇṭa nātaṉē!
taṇṇār aruḷālē cāṟṟu.

32.
eṭṭum iraṇṭum uruvāṉa liṅkattē
naṭṭam putalvā navilak kēḷ -- ciṭṭaṉ
civāyanama eṉum tiru eḻuttu añcālē
avāyam aṟa niṉṟu āṭuvāṉ.

33.
āṭumpaṭi kēḷ nal ampalattāṉ aiyaṉē
nāṭum tiruvaṭiyilē nakaram -- kūṭum
makaram utaram vaḷartōḷ cikaram
pakarummukam vāmuṭiyap pār.

34.
cērkkum tuṭi cikaram cikkaṉavā vīcukaram
ārkkum yakaram apayakaram -- pārkkil iṟaikku
aṅki nakaram aṭikkīḻ muyalakaṉār
taṅkum makaram atutāṉ.

35.
ōṅkāramē nal tiruvāci uṟṟu ataṉil
nīṅkā eḻuttē niṟaicuṭarām -- āṅkāram
aṟṟār aṟivar aṇi ampalattāṉ āṭal itu
peṟṟār piṟappu aṟṟār piṉ.

36.
tōṟṟam tuṭi ataṉil tōyum titi amaippil
cāṟṟiyiṭum aṅkiyilē caṅkāram -- ūṟṟamā
ūṉṟu malarppatattil uṟṟatirōtam mutti
nāṉṟa malarppatattē nāṭu.

37.
māyaitaṉai utaṟi valviṉaiyaic cuṭṭumalam
cāya amukki aruḷ tāṉ eṭuttu -- nēyattāl
āṉanta vāritiyil āṉmāvait tāṉ aḻuttal
tāṉ entaiyār paratam tāṉ.

38.
mōṉanta muṉivar mummalattai mōcittut
tāṉ māṉ iṭattē taṅkiyiṭum -- āṉantam
moṇṭu arunti niṉṟu āṭal kāṇum aruḷ mūrttiyāk
koṇṭa tiru ampalattāṉ kūttu

39.
parai iṭamā niṉṟu miku pañcākkarattāl
urai uṇarvukku eṭṭā oruvaṉ -- varaimakaḷtāṉ
kāṇumpaṭiyē karuṇai urukkoṇṭu āṭal
pēṇu vārkku uṇṭō piṟappu.

40.
nātānta nāṭakattai naṉṟāy aruḷceytīr
ōtīr eḻuttu añcum uḷḷapaṭi -- tītu aṟavē
añcu eḻuttu ītu ākil aḻiyum eḻuttu āyviṭumō
tañca aruḷ kuruvē cāṟṟu.

41.
uṟṟa kuṟi aḻiyum ōtumkāl pāṭaikaḷil
caṟṟum poruḷtāṉ caliyātu -- maṟṟatu kēḷ
īcaṉ arūḷ āvi eḻil ār tirōtamalam
ācu il eḻuttu añciṉ aṭaivu ām.

42.
civaṉ aruḷ āvi tirōtamalam aintum
avaṉ eḻuttu añciṉ aṭaivām -- ivaṉniṉṟu
nammutalā ōtil aruḷ nāṭātu nāṭum aruḷ
cimmutalā ōtunī ceṉṟu.

43.
aṇṇal mutalā aḻaku ār eḻuttu aintum
eṇṇil irāppakal aṟṟu iṉpattē -- naṇṇi
aruḷāṉatu civattē ākkum aṇuvai
iruḷāṉatu tīra iṉṟu.

44.
ātimalam iraṇṭum ātiyāy ōtiṉāl
cētiyā mummalamum tīrvu ākā -- pōtam
matippu aritām iṉpattē vāḻalām māṟi
vitippaṭi ōtu añceḻuttumē.

45.
añcueḻuttē ākamamum aṇṇal arumaṟaiyum
añcueḻuttē ātipurāṇam aṉaittum -- añcueḻuttē
āṉantat tāṇṭavamum āṟāṟukku appālām
mōṉanta māmutti yum.

46.
muttitaṉai aṭaintōr muntupaḻam pōtu aṅki
vittakamām vīṇai ivaiyiṟṟiṉ -- otta
iratammaṇam vemmai eḻilnātam pōla
viravuvar eṉṟu ōtum viti.

47.
tattuvaṅkaḷ ellām cakacamāka āṉmāvil
pettattil niṟkiṉṟa peṟṟipōl - muttitaṉil
cittamalam aṟṟār ceṟintiṭuvar eṉṟumaṟai
cattiyamā ōtiyiṭum tāṉ.

48.
ātavaṉ taṉ caṉṉitiyil ampuliyiṉ ārcōti
pētam aṟa niṟkiṉṟa peṟṟipōl -- nātāntattu
aṇṇal turivaṭiyil āṉmā aṇaintu iṉapak
kaṇṇil aḻuntiyiṭum kāṇ.

49.
ceṉṟu ivaṉ tāṉ oṉṟil civapūraṇam citaiyum
aṉṟuavaṉ tāṉ oṉṟumeṉil aṉṉiyamām -- iṉṟuiraṇṭum
aṟṟa nilai ētueṉṉil ātittaṉ antaṉviḻik
kuṟṟam aṟa niṉṟatupōl koḷ.

50.
vākku maṉam iṟanta vāṉ karuṇaiyāḷaṉ urut
tākku aṟavē niṟkum taṉimutalvā! -- nīkkāp
patiyiṉaip pōl nittam pacupācam eṉṟāy
katiyiṭattum mūṉṟiṉaiyum kāṭṭu.

51.
muttitaṉil mūṉṟu mutalum moḻiyakkēḷ
cutta aṉupōkattait tūyttal aṇu -- mettavē
iṉpam koṭuttal iṟai ittai viḷaivittal malam
aṉpuṭaṉē kaṇṭukoḷ, appā!

52.
appā! immuttikku aḻiyāta kāraṇamtāṉ
ceppāy aruḷālē ceppakkēḷ -- oppuil
kuruliṅka vēṭam eṉak kūṟil ivai koṇṭār
karu oṉṟi nillārkaḷ kāṇ.

53.
kaṟṟā maṉampōl kacintukacintē uruki
uṟṟu ācāṉ liṅkam uyarvēṭam -- paṟṟu āka
muttit talaivar muḻumalattai mōcikkum
pattitaṉil niṉṟiṭuvar pār.

54.
vāḻntēṉ aruṭkaṭalē! vaṟṟāp pavakkaṭalil
vīḻntē alaiyāmal mētiṉiyil -- cūḻntuviṭā
veṇṇeyc cuvētavaṉa meykaṇṭa nātaṉē!
uṇmait tavappayaṉē uṟṟu.


muṟṟiṟṟu
----------------------




This page was first put up on april 18, 2000