Project Madurai
Copyright (c) 1998 - 2000 All Rights Reserved

porunar aRRuppaTai of muTattamakkaNNiyar
(second one of the "pattuppaTTu" anthology)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







porunar āṟṟuppaṭai (āciriyar : muṭattāmak kaṇṇiyār)
(iraṇṭām pāṭṭu)


Etext Preparation : Staff & Students of K.A.P. Viswanatham Higher Secondary
School,
Tiruchirappalli, Tamilnadu, India
Dr. C. Kesavaraj, BDS, FiCD, Trustee, K.A.P. Viswanatham Higher Secondary
School (Project Sponsor)
Dr. R. Vasudevan, Former Director, School of Energy, Bharathidasan university,
Trichi, Tamilnadu (Tech. support)
Dr. R. Rajendran, Senior Teacher, K.A.P. Viswanatham Higher Secondary School,
Trichi, Tamilnadu (coordination)
Text input & Proof-reading: Ms. J. Jayanthi (Librarian); S. Sinnakannan (Typist),
Sivadayal, Christopher (Students),
K.a.P. Viswanatham Higher Secondary School, Trichi, Tamilnadu, india
Proof-reading: Ms. Sarala Sandirasegarane, Kanpur, india
Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland


(c) Project Madurai 1998-2000
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic
texts of tamil literary works and to distribute them free on the internet. Details of
Project Madurai
are available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this header page is kept
intact.

porunaraRRuppaTai (in Tamil script, TSCii format)
porunar āṟṟuppaṭai (iraṇṭām pāṭṭu)
pāṭiyavar :: muṭattāmak kaṇṇiyār
pāṭappaṭṭavaṉ :: cōḻaṉ karikāl peruvaḷattāṉ
tiṇai :: pāṭāṇtiṇai
tuṟai :: āṟṟuppaṭai
pāvakai :: āciriyappā
motta varikaḷ :: 248

aṟāa yāṇarakaṉ ṟalaip pērūrc
cāṟukaḻi vaḻināṭ cōṟunacai yuṟātu
vēṟupula muṉṉiya virakaṟi poruna
kuḷappuvaḻi yaṉṉa kavaṭupaṭu pattal
viḷakkaḻa luruviṉ viciyuṟu paccai ...5

eyyā viḷañcūṟ ceyyō ḷavvayiṟ
ṟaitumayi roḻukiya tōṟṟam pōlap
pollam pottiya potiyuṟu pōrvai
aḷaivā ḻalavaṉ kaṇkaṇ ṭaṉṉa
tuḷaivāy tūrnta turappamai yāṇi ....10

eṇṇāṭ ṭiṅkaḷ vaṭiviṟ ṟāki
aṇṇā villā amaivaru vaṟuvāyp
pāmpaṇan taṉṉa vōṅkiru maruppiṉ
māyōḷ muṉkai āytoṭi kaṭukkum
kaṇkū ṭirukkait tiṇpiṇit tivaviṉ ... 15

āytiṉai yarici yavaiya laṉṉa
vēyvai pōkiya viraluḷar narampiṉ
kēḷvi pōkiya nīḷvicit toṭaiyal
maṇaṅkamaḻ mātarai maṇṇi yaṉṉa
aṇaṅkumeyn niṉṟa amaivaru kāṭci ....20

āṟalai kaḷvar paṭaiviṭa aruḷiṉ
māṟutalai peyarkku maruvuiṉ pālai
vāriyum vaṭittum untiyu muṟaḻntum
cīruṭai naṉmoḻi nīroṭu citaṟi
aṟalpōṟ kūntal piṟaipōl tirunutaṟ ... 25

kolaiviṟ puruvattuk koḻuṅkaṭai maḻaikkaṇ
ilavitaḻ puraiyum iṉmoḻit tuvarvāyp
palauṟu muttiṟ paḻitīr veṇpal
mayirkuṟai karuvi māṇkaṭai yaṉṉa
pūṅkuḻai ūcaṟ poṟaicāl kātiṉ ... 30

nāṇaṭac cāynta nalaṅkiḷa reruttiṉ
āṭamaip paṇaittō ḷarimayir muṉkai
neṭuvarai micaiiya kāntaḷ melviraṟ
kiḷivā yoppi ṉoḷiviṭu vaḷḷukir
aṇaṅkeṉa urutta cuṇaṅkaṇi yākat ... 35

tīrkkiṭai pōkā ēriḷa vaṉamulai
nīrppeyaṟ cuḻiyi ṉiṟainta koppūḻ
uṇṭeṉa vuṇarā uyavum naṭuviṉ
vaṇṭirup paṉṉa palkāḻ alkul
irumpiṭit taṭakkaiyiṟ ceṟintutiraḷ kuṟaṅkiṉ ... 40

poruntumayi roḻukiya tiruntutāṭ koppa
varuntunāy nāviṟ peruntaku cīṟaṭi
arakkuruk kaṉṉa cennila ṉotuṅkaliṟ
paraṟpakai yuḻanta nōyoṭu civaṇi
maraṟpaḻut taṉṉa maṟukunīr mokkuḷ ... 45

naṉpaka lanti naṭaiyiṭai vilaṅkaliṟ
peṭaimayi luruviṟ peruntaku pāṭiṉi
pāṭiṉa pāṇik kēṟpa nāṭoṟum
kaḷiṟu vaḻaṅkatark kāṉat talki
ilaiil marāatta evvan tāṅki .... 50

valaivalan taṉṉa meṉṉiḻaṉ maruṅkiṟ
kāṭuṟai kaṭavuṭkaṭaṉ kaḻippiya piṉṟaip
pīṭukeḻu tiruviṟ perumpeyar nōṉṟāḷ
muracumuḻaṅku tāṉai mūvaruṅ kūṭi
aracavai yirunta tōṟṟam pōlap .... 55

pāṭal paṟṟiya payaṉuṭai eḻāaṟ
kōṭiyar talaiva koṇṭa taṟina
aṟiyā maiyi ṉeṟitirin torāa
tāṟṟetirp paṭutalu nōṟṟataṉ payaṉē
pōṟṟik kēṇmati pukaḻmēm paṭuna ... 60

āṭupaci yuḻantaniṉ irumpē rokkaloṭu
nīṭupaci yorāal vēṇṭi ṉīṭiṉ
ṟeḻumati vāḻi ēḻiṉ kiḻava
paḻumara muḷḷiya paṟavaiyiṉ yāṉumavaṉ
iḻumeṉ cummai yiṭaṉuṭai varaippiṉ ... 65

nacaiyunart taṭaiyā naṉperu vāyil
icaiyēṉ pukkeṉ iṭumpai tīra
eytta meyyē ṉeyyē ṉākip
paitta pāmpiṉ tutti yēyppak
kaikkaca ṭiruntaveṉ kaṇṇakaṉ taṭāri ... 70

irucīrp pāṇik kēṟpa virikatir
veḷḷi muḷaitta naḷḷiruḷ viṭiyal
ōṉṟiyāṉ peṭṭā aḷavaiyi ṉoṉṟiya
kēḷir pōlak kēḷkoḷal vēṇṭi
vēḷāṇ vāyil vēṭpak kūṟik ... 75

kaṇṇiṟ kāṇa naṇṇuvaḻi irīip
paruku aṉṉa arukā nōkkamoṭu
uruku pavaipō leṉpu kuḷirkoḷīi
īrum pēṉum iruntiṟai kūṭi
vēroṭu naṉaintu vēṟṟiḻai nuḻainta ... 80

tuṉṉaṟ citāar tuvara nīkki
nōkkunuḻai kallā nuṇmaiya pūkkaṉintu
aravuri yaṉṉa aṟuvai nalki
maḻaiyeṉa maruḷum makiḻcey māṭattu
iḻaiyaṇi vaṉappi ṉiṉṉakai makaḷir ... 85

pōkkil polaṅkala niṟaiyap palkāl
vākkupu tarattara varuttam vīṭa
āra vuṇṭu pērañar pōkkic
cerukkoṭu niṉṟa kālai maṟṟavaṉ
tirukkiḷar kōyi loruciṟait taṅkit ... 90

tavañcey mākkaḷ tammuṭam piṭāa
tataṉpaya meytiya vaḷavai māṉa
āṟucel varuttam akala nīkki
aṉantar naṭukka malla tiyāvatum
maṉaṅkaval piṉṟi māḻān teḻuntu ... 95

mālai yaṉṉatōr puṉmaiyuṅ kālaik
kaṇṭōṭ maruḷum vaṇṭucūḻ nilaiyum
kaṉaveṉa maruṇṭaveṉ ṉeñcē māppa
vallañar pottiya maṉammakiḻ ciṟappak
kallā iḷaiñar collik kāṭṭak ... 100

katumeṉak karaintu vammeṉak kūuy
ataṉmuṟai kaḻippiya piṉṟaip pataṉaṟintu
turāay tuṟṟiya turuvaiyam puḻukkiṉ
parāarai vēvai parukeṉat taṇṭik
kāḻiṟ cuṭṭa kōḻūṉ koḻūṅkuṟai ... 105

ūḻiṉ ūḻiṉ vāyvey toṟṟi
avaiyavai muṉikuva meṉiṉē cuvaiya
vēṟupal luruviṉ virakutan tirīi
maṇṇamai muḻaviṉ paṇṇamai cīṟiyāḻ
oṇṇutal viṟaliyar pāṇi tūṅka .... 110

makiḻppatam paṉṉāṭ kaḻippi yorunāḷ
aviḻppataṅ koḷkeṉ ṟirappa mukiḻttakai
muravai pōkiya muriyā arici
viraleṉa nimirnta niralamai puḻukkal
paralvaṟaik karuṉai kāṭiyiṉ mitappa ... 115

ayiṉṟa kālaip payiṉṟiṉi tiruntu
kollai uḻukoḻu ēyppap pallē
ellaiyu miravum ūṉṟiṉṟu maḻuṅki
uyirppiṭam peṟāa tūṇmuṉin torunāḷ
ceyirtteḻu tevvar tiṟaituṟai pōkiya .... 120

celva cēṟumen tolpatir peyarnteṉa
melleṉak kiḷantaṉa māka vallē
akaṟi rovem āyam viṭṭeṉa
ciraṟiya vaṉpōṟ ceyirtta nōkkamoṭu
tuṭiyaṭi yaṉṉa tūṅkunaṭaik kuḻaviyoṭu .... 125

piṭipuṇar vēḻam peṭṭavai koḷkeṉat
taṉṉaṟi yaḷavaiyiṉ tarattara yāṉum
eṉṉaṟi yaḷavaiyiṉ vēṇṭuva mukantukoṇṭu
iṉmai tīra vantaṉeṉ veṉvēl
uruvap paḵṟēr iḷaiyōṉ ciṟuvaṉ ... 130

murukaṟ cīṟṟat turukeḻu kurucil
tāyvayiṟ ṟiruntu tāya meyti
eyyāt tevvar ēval kēṭpac
ceyyār tēem terumaral kalippap
pavva mīmicaip pakaṟkatir parappi ... 135

velveñ celvaṉ vicumpupaṭarn tāṅkup
piṟantutavaḻ kaṟṟataṟ ṟoṭṭuc ciṟantanaṉ
ṉāṭucekiṟ koṇṭu nāṭoṟum vaḷarppa
āḷi naṉmāṉ aṇaṅkuṭaik kuruḷai
mīḷi moympiṉ mikuvali cerukki ... 140

mulaikkōḷ viṭāa māttirai ñerēreṉat
talaikkōḷ vēṭṭaṅ kaḷiṟaṭ ṭāaṅku
irumpaṉam pōntait tōṭuṅ karuñciṉai
aravāy vēmpiṉ aṅkuḻait teriyalum
oṅkiruñ ceṉṉi mēmpaṭa milainta .... 145

iruperu vēntaru morukaḷat taviya
veṇṇit tākkiya veruvaru nōṉṟāṭ
kaṇṇār kaṇṇik karikāl vaḷavaṉ
tāṇiḻal maruṅki ṉaṇukupu kuṟukit
toḻutumuṉ ṉiṟkuvi rāyiṟ paḻutiṉ ... 150

ṟīṟṟā viruppiṟ pōṟṟupu nōkkinum
kaiyatu kēḷā aḷavai oyyeṉap
pāci vēriṉ mācoṭu kuṟainta
tuṉṉaṟ citāar nīkkit tūya
koṭṭaik karaiya paṭṭuṭai nalkip .... 155

peṟalaruṅ kalattiṟ peṭṭāṅ kuṇkeṉap
pūkkamaḻ tēṟal vākkupu tarattara
vaikal vaikal kaikavi paruki
eriyakain taṉṉa vēṭil tāmarai
curiyirum pittai poliyac cūṭṭi .... 160

nūliṉ valavā nuṇaṅkaril mālai
vāloḷi muttamoṭu pāṭiṉi yaṇiyak
kōṭṭiṟ ceyta koṭuñci neṭuntēr
ūṭṭuḷai tuyalvara vōri nuṭaṅkap
pālpurai puravi nālkuṭaṉ pūṭṭik .... 165

kāli ṉēḻaṭip piṉceṉṟu kōliṉ
tāṟukaḷain tēṟeṉ ṟēṟṟi vīṟupeṟu
pēriyāḻ muṟaiyuḻik kaḻippi nīrvāyt
taṇpaṇai taḻīiya taḷarā virukkai
naṉpal lūra nāṭṭoṭu naṉpal ... 170

verūuppaṟai nuvalum parūupperun taṭakkai
veruvaru celaviṉ vekuḷi vēḻam
taraviṭait taṅkalō vilaṉē varaviṭaip
peṟṟavai piṟarpiṟark kārttit teṟṟeṉac
celavukaṭaik kūṭṭuti rāyiṟ palapulantu ... 175

nillā vulakattu nilaimai tūkkic
celkeṉa viṭukkuva ṉalla nolleṉat
tirai piṟaḻiya virum peḷavattuk
karai cūḻnta akaṉ kiṭakkai
mā māviṉ vayiṉ vayiṉeṟ ... 180

ṟāḻ tāḻait taṇ ṭaṇṭalaik
kūṭu keḻīiya kuṭi vayiṉāṟ
ceñ cōṟṟa pali māṅtiya
karuṅ kākkai kavavu muṉaiyiṉ
maṉai nocci niḻalāṅ kaṇ ... 185

īṟṟi yāmaitaṉ pārppu ōmpavum
iḷaiyōr vaṇṭa layaravum mutiyōr
avaipuku poḻutiṟṟam pakaimuraṇ colavum
muṭak kāñcic cem marutiṉ
maṭak kaṇṇa mayil ālap ... 190

paim pākaṟ paḻan tuṇariya
ceñ cuḷaiya kaṉi mānti
aṟaik karumpi ṉari nelliṉ
iṉak kaḷamar icai peruka
vaṟa ḷaṭumpi ṉivar pakaṉṟait ... 195

taḷirp puṉkiṉ ṟāḻ kāviṉ
naṉai ñāḻaloṭu maraṅ kuḻīiya
avaṇ muṉaiyi ṉakaṉṟu māṟi
aviḻ taḷavi ṉakaṉ tōṉṟi
naku mullai yukutēṟu vīp .... 200

poṟ koṉṟai maṇik kāyā
naṟ puṟavi ṉaṭai muṉaiyiṟ
cuṟa vaḻaṅkum irum peḷavat
tiṟa varuntiya iṉa nārai
pūm puṉṉaic ciṉaic cēppiṉ .... 205

oṅku tirai yoliverī it
tīm peṇṇai maṭaṟ cēppavum
kōṭ ṭeṅkiṉ kulai vāḻaik
koḻuṅ kāntaṇ malar nākattut
tuṭik kuṭiñaik kuṭip pākkattuk .... 210

yāḻ vaṇṭiṉ koḷaik kēṟpak
kalavam viritta maṭa maññai
nila vekkarp pala peyarat
tēṉey yoṭu kiḻaṅku māṟiyōr
mīṉey yoṭu naṟavu maṟukavum .... 215

tīṅ karumpō ṭaval vakuttōr
māṉ kuṟaiyoṭu matu maṟukavum
kuṟiñci paratavar pāṭa neytal
naṟumpūṅ kaṇṇi kuṟavar cūṭak
kāṉavar marutam pāṭa akavar .... 220

nīṉiṟa mullaip paḵṟiṇai nuvalak
kāṉak kōḻi katir kutta
maṉaik kōḻi tiṉaik kavara
varai manti kaḻi mūḻka
kaḻi nārai varai yiṟuppat .... 225

taṇ vaippiṉā ṉāṭu kuḻīi
maṇ maruṅkiṉāṉ maṟu viṉṟi
oru kuṭaiyā ṉeṉṟu kūṟap
peri tāṇṭa peruṅ kēṇmai
aṟaṉoṭu puṇarnta tiṟaṉaṟi ceṅkōl .... 230

aṉṉōṉ vāḻi veṉvēṟ kurucil
maṉṉar naṭuṅkat tōṉṟip paṉmāṇ
ellai tarunaṉ palkatir parappik
kullai kariyavuṅ kōṭeri naippavum
aruvi māmalai niḻattavu maṟṟak .... 235

karuvi vāṉaṅ kaṭaṟkōḷ maṟappavum
peruvaṟa ṉākiya paṇpil kālaiyum
naṟaiyum narantamu makilu māramum
tuṟaituṟai tōṟum poṟaiyuyirt toḻuki
nuraittalaik kuraippuṉal varaippakam pukutoṟum .... 240

puṉalāṭu makaḷir katumeṉak kuṭaiyak
kūṉik kuyattiṉ vāynel larintu
cūṭukō ṭākap piṟakki nāṭoṟum
kuṉṟeṉak kuvaiiya kuṉṟāk kuppai
kaṭunteṟṟu mūṭaiyiṉ iṭaṅkeṭak kiṭakkum .... 245

cāli nelliṉ ciṟaikoḷ vēli
āyiram viḷaiyuṭ ṭākak
kāviri purakku nāṭukiḻa vōṉē. ..... 248

porunar āṟṟuppaṭai muṟṟiṟṟu.

-----------------------

This page was first put up on april 10, 2000