Project Madurai
Copyright (c) 1999 All Rights Reserved


patiRRuppattu



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







eṭṭuttokai nūlkaḷil oṉṟākiya

pa ti ṟ ṟu p pa t tu


Acknowledgments:

Text input: Sivalingam Ramalingam, Helsinki, Finland

Proof-reading and canti splitting (patam pirippu & piḻai tiruttam): Periannan
Chandrasekaran, Atlanta, USA

Note:

PatiRRuppattu is one of the ancient works where several verses have been lost and
for some few lines are still missing.

For available verses, the line numbers are indicated at the end of every five lines.


(c) Project Madurai 2000

Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this
header page is kept intact.





patiRRuppattu (one of eTTuttokai works)

eṭṭuttokai nūlkaḷil oṉṟākiya pa ti ṟ ṟu p pa t tu







tokuppupāṭappaṭṭōṉpāṭiyavar

mutaṟ pattu(kiṭaittilatu)(kiṭaittilatu)

iraṇṭām pattuimaiyavarampaṉ neṭuñcēralātaṉ

kumaṭṭūrk kaṇṇaṉār

mūṉṟām pattupalyāṉaic celkeḻu kuṭṭuvaṉpālaik keḷatamaṉār

nāṉkām pattukaḷaṅkāykkaṇṇi nārmuṭic cēral kāppiyāṟṟuk kāppiyaṉār

aintām pattukaṭal piṟakkōṭṭiya ceṅkuṭṭuvaṉ kācaṟu ceyyuṭ paraṇar

āṟām pattuāṭukōṭ pāṭṭuc cēralātaṉkākkaipāṭiṉiyār nacceḷḷaiyār

ēḻām pattucelvakkaṭuṅkō vāḻiātaṉkapilar



eṭṭām pattuperuñcēral irumpoṟaiaricilkiḻār



oṉpatām pattuiḷañcēral irumpoṟaiperuṅkuṉṟūr kiḻār

pattām pattu(kiṭaikkavillai)(kiṭaikkavillai)







mu ta ṟ pa t tu

(kiṭaittilatu)









i ra ṇ ṭā m pa t tu

pāṭappaṭṭōṉ: imaiyavarampaṉ neṭuñcēralātaṉaik

pāṭiyavar: kumaṭṭūrk kaṇṇaṉār





pāṭṭu - 11





varaimaruḷ puṇari vāṉpicir uṭaiya

vaḷipāyn(tu) aṭṭa tuḷaṅkuiruṅ kamañcūl

naḷiirum parappiṉ mākkaṭal muṉṉi

aṇaṅ(ku)uṭai avuṇar ēmam puṇarkkum

cūruṭai muḻumutal taṭinta pēricaik 5

kaṭuñciṉa viṟalvēḷ kaḷi(ṟu)ūrn tāṅkuc

cevvāy eḵkam vilaṅkunar aṟuppa

aruniṟam tiṟanta *puṇumiḻ kuruti*yiṉ

maṇiniṟa iruṅkaḻi nīrniṟam peyarntu

maṉālak kalavai pōla araṇkoṉṟu 10

muraṇmiku ciṟappiṉ uyarnta ūkkalai

palarmocin(tu) ōmpiya tiraḷpūṅ kaṭampiṉ

kaṭiyuṭai muḻumutal tumiya vēey

veṉ(ṟu)eṟi muḻaṅkupaṇai ceyta velpōr

nārari naṟaviṉ āra mārpiṉ 15

pōraṭu tāṉaic cēra lāta

mārpumali paintār ōṭaiyoṭu viḷaṅkum

valaṉuyar maruppiṉ paḻitīr yāṉaip

polaṉaṇi eruttam mēlkoṇṭu polintaniṉ

palarpukaḻ celvam iṉitukaṇ ṭikumē 20

kavirtatai cilampiṉ tuñcum kavari

parantuilaṅ(ku) aruviyoṭu narantam kaṉavum

āriyar tuvaṉṟiya pēricai imayam

teṉṉam kumariyo(ṭu) āyiṭai

maṉmīk kūṟunar maṟamtapak kaṭantē. 25



peyar - puṇṇumiḻ kuruti (aṭi 8)

tuṟai - centuṟaip pāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam





pāṭṭu - 12





vayavar vīḻa vāḷariṉ mayakki

iṭaṅkavar kaṭumpiṉ aracutalai paṉippak

kaṭampumutal taṭinta kaṭuñciṉa vēntē

tāraṇi eruttiṉ vāral vaḷukir

arimāṉ vaḻaṅkum cāral piṟamāṉ 5

tōṭukoḷ iṉanirai neñ(cu)atirn tāṅku

muracumuḻaṅku neṭunakar aracutuyil īyātu

mātiram paṉikkum *maṟamvīṅku palpukaḻ*

kēṭṭaṟ(ku) iṉituniṉ celvam kēḷtoṟum

kāṇṭal viruppoṭu kamaḻum kuḷavi 10

vāṭāp paimmayir iḷaiya vāṭunaṭai

aṇṇal maḻakaḷi(ṟu) ariñimi(ṟu) ōppum

kaṉṟupuṇar piṭiya kuṉṟupala nīnti

van(tu)avaṇ niṟutta irumpēr okkal

tolpaci uḻanta paḻaṅkaṇ vīḻa 15

eḵkupōḻn(tu) aṟutta vāḷniṇak koḻuṅkuṟai

maiūṉ peyta veṇnel veṇcōṟu

naṉaiamai kaḷḷiṉ tēṟaloṭu mānti

nīrppaṭu paruntiṉ iruñciṟa(ku) aṉṉa

nilattiṉ citāar kaḷainta piṉṟai 20

nūlāk kaliṅkam vālaraik koḷīi

vaṇarirum katuppiṉ vāṅ(ku)amai meṉtōḷ

vacaiil makaḷir vayaṅ(ku)iḻai aṇiya

amarpumey ārtta cuṟṟamoṭu
nukartaṟ(ku) iṉituniṉ perumkali makiḻvē. 25



peyar - maṟamvīṅku palpukaḻ (8)

tuṟai - centuṟaip pāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 13





toṟuttavayal āralpiṟaḻnavum

ēṟuporutaceṟu uḻātuvittunavum

karumpiṉ pāttip *pūtta neytal*

iruṅkaṇ erumaiyiṉ niraitaṭuk kunavum

kalikeḻu tuṇaṅkai āṭiya maruṅkiṉ 5

vaḷaitalai mūtā āmpal ārnavum

oliteṅkiṉ imiḻmarutiṉ

puṉalvāyil pūmpoykaip

pāṭal cāṉṟa payamkeḻu vaippiṉ

nāṭukaviṉ aḻiya nāmam tōṟṟik 10

kūṟ(ṟu)aṭūu niṉṟa yākkai pōla

nīcivan(tu) iṟutta nīraḻi pākkam

viripūṅ karumpiṉ kaḻaṉi puleṉat

tirikāy viṭattaroṭu kāruṭai pōkik

kavaittalaip pēymakaḷ kaḻu(tu)ūrn(tu) iyaṅka 15

ūriya neruñci nī(ṟu)āṭu paṟantalait

tā(tu)eru maṟutta kaliaḻi maṉṟat(tu)

uḷḷam aḻiya ūkkunar miṭaltaput

tuḷḷunar paṉikkum pāḻā yiṉavē

kāṭē kaṭavuḷ mēṉa puṟavē 20

oḷḷiḻai makaḷiroṭu maḷḷar mēṉa

āṟē avvaṉait(tu) aṉṟiyum ñālattuk

kūlam pakarnar kuṭipuṟan tarāak

kuṭipuṟam tarunar pāram ōmpi

aḻalceṉṟa maruṅkiṉ veḷḷi ōṭātu 25

maḻaivēṇṭu pulattu māri niṟpa

nōyoṭu paciikan(tu) orīip

pūttaṉṟu perumanī kātta nāṭē.



peyar - pūtta neytal (3)

tuṟai - centuṟaip pāṭāṇpāṭṭu

tūkku - centūkkum vañcittūkkum

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 14





nilamnīr vaḷivicum(pu) eṉṟa nāṉkiṉ

aḷappari yaiyē

nāḷkōḷ tiṅkaḷ ñāyiṟu kaṉaiaḻal

ain(tu)oruṅku puṇarnta viḷakkat(tu) aṉaiyai

pōrtalai mikutta īraim patiṉmaroṭu 5

tupputtuṟai pōkiya tuṇi(vu)uṭai yāṇmai

akkuraṉ aṉaiya kaivaṇ maiyaiyē

amarkaṭantu malainta tumpaip pakaivar

pōrpī(ṭu) aḻitta ceruppukal muṉpa

kūṟṟuvekuṇṭu variṉum āṟṟumāṟ ṟalaiyē 10

eḻumuṭi keḻīiya tiruñemar akalattu

nōṉpurit taṭakkaic *cāṉṟōr meymmaṟai*

vāṉuṟai makaḷir nalaṉikal koḷḷum

vayaṅ(ku)iḻai karanta vaṇṭupaṭu katuppiṉ

oṭuṅ(ku)īr ōtik koṭuṅkuḻai kaṇava 15

palakaḷiṟṟut toḻutiyoṭu velkoṭi nuṭaṅkum

paṭaiēr uḻava pāṭiṉi vēntē

ilaṅkumaṇi miṭainta polaṅkalat tikirik

kaṭalaka varaippiṉip poḻilmuḻu(tu) āṇṭaniṉ

muṉtiṇai mutalvar pōla niṉṟunī 20

keṭāa nallicai nilaiit

tavāa liyarōiv vulakamō(ṭu) uṭaṉē.



peyar - cāṉṟōr meymmaṟai (12)

tuṟai - centuṟaip pāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇamum coṟcīr vaṇṇamum



pāṭṭu - 15





yāṇṭutalaip peyara vēṇṭupulat(tu) iṟuttu

muṉaieri parappiya tuṉṉarum cīṟṟamoṭu

maḻaitavaḻpu talaiiya matilmaram murukki

nirai kaḷiṟuoḻukiya *niraiya veḷḷam*

paran(tu)āṭu kaḻaṅ(ku)aḻi maṉmaruṅ(ku) aṟuppak 5

koṭiviṭu kurūuppukai picirak kālpora

aḻalkavar maruṅkiṉ uruaṟak keṭuttut

tolkaviṉ aḻinta kaṇakaṉ vaippiṉ

veṇpū vēḷaiyoṭu paiñcurai kalittup

pīrivarpu paranta nīraṟu niṟaimutal 10

civanta kāntaḷ mutalcitai mūtiṉ

pulavuvil uḻaviṉ pullāḷ vaḻaṅkum

pullilai vaippiṉ pulamcitai arampiṉ

aṟiyā maiyāṉ maṟantutup(pu) etirntaniṉ

pakaivar nāṭum kaṇṭuvan ticiṉē 15

kaṭalavum kallavum yāṟṟavum piṟavum

vaḷampala nikaḻtaru naṉantalai naṉnāṭṭu

viḻa(vu)aṟu(pu) aṟiyā muḻa(vu)imiḻ mūtūrk

koṭuniḻal paṭṭa poṉuṭai niyamattuc

cīrpeṟu kalimakiḻ iyampu muraciṉ 20

vayavar vēntē paricilar veṟukkai

tāraṇin(tu) eḻiliya toṭicitai maruppiṉ

pōrval yāṉaic cēra lāta

nīvā ḻiyariv vulakat tōrk(ku)eṉa

uṇ(ṭu)urai māṟiya maḻalai nāviṉ 25

meṉcol kalappaiyar tiruntutoṭai vāḻtta

veytuṟa(vu) aṟiyātu nantiya vāḻkkaic

ceyta mēval amarnta cuṟṟamō(ṭu)

oṉṟumoḻin(tu) aṭaṅkiya koḷkai eṉṟum

patipiḻaip(pu) aṟiyātu tuyttal eyti 30

niraiyam orīiya vēṭkaip puraiyōr

mēyiṉar uṟaiyum palarpukaḻ paṇpiṉ

nīpuṟan tarutaliṉ nōyikan(tu) orīiya

yāṇarnaṉ nāṭuṅ kaṇṭumati maruṇṭaṉeṉ

maṇuṭai ñālattu maṉṉuyirk(ku) eñcā(tu) 35

īttukkai taṇṭāk kaikaṭum tuppiṉ

puraivayiṉ puraivayiṉ periya nalki

ēmam ākiya cīrkeḻu viḻaviṉ

neṭiyōṉ aṉṉa nalicai

oṭiyā maintaniṉ paṇpupala nayantē. 40



peyar - niraiya veḷḷam (4)

tuṟai - centuṟaip pāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam





pāṭṭu - 16





kō(ṭu)uṟaḻn(tu) eṭutta koṭuṅkaṇ iñci

nāṭukaṇ ṭaṉṉa kaṇaituñcu vilaṅkal

tuñcumarak kuḻāam tuvaṉṟip puṉiṟṟumakaḷ

pūṇā aiyavi tūkkiya matila

naleḻil neṭumputavu murukkik kollu(pu) 5

ēṉam ākiya nuṉaimuri maruppiṉ

kaṭāam vārntu kaṭuñciṉam potti

maraṅkol maḻakaḷiṟu muḻaṅkum pācaṟai

nīṭiṉai ākaliṉ kāṇkuvan ticiṉē

āṟiya kaṟpiṉ aṭaṅkiya cāyal 10

ūṭiṉum iṉiya kūṟum iṉnakai

amirtupoti tuvarvāy amartta nōkkiṉ

cuṭarnutal acainaṭai uḷḷalum uriyaḷ

pāyal uyyumō tōṉṟal tāviṉṟu

tirumaṇi poruta tikaḻviṭu pacumpoṉ 15

vayaṅkukatir vayiramō(ṭu) uṟaḻntupūṇ cuṭarvara

eḻumuṭi keḻīiya tiruñemar akalattup

puraiyōr uṇkaṇ *tuyiliṉ pāyal*

pālum koḷālum vallōyniṉ

cāyaṉ mārpu naṉialait taṉṟē. 20



peyar - tuyiliṉ pāyal (18)

tuṟai - centuṟaip pāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 17





puraivatu niṉaippiṉ puraivatō iṉṟē

periya tappunar āyiṉum pakaivar

paṇintutiṟai pakarak koḷḷunai ātaliṉ

tuḷaṅkupicir uṭaiya mākkaṭal nīkkik

kaṭam(pu)aṟut(tu) iyaṟṟiya *valampaṭu viyaṉpaṇai* 5

āṭunar peyarntuvan(tu) arumpali tūuyk

kaṭippuk kaṇuṟūum toṭittōḷ iyavar

araṇam kāṇātu mātiram tuḻaiiya

naṉamtalaip paiññilam varukain niḻaleṉa

ñāyiṟu pukaṉṟa tītutīr ciṟappiṉ 10

amiḻtutikaḻ karuviya kaṇamaḻai talaiik

kaṭumkāl koṭkum naṉperum parappiṉ

vicumputōy veṇkuṭai nuvalum

pacumpūṇ mārpa pāṭiṉi vēntē.



peyar - valampaṭu viyaṉpaṇai (5)

tuṟai - centuṟaip pāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 18





uṇmiṉ kaḷḷē aṭumiṉ cōṟē

eṟika tiṟṟi ēṟṟumiṉ puḻukkē

varunarkku varaiyātu polamkalam teḷirppa

iruḷvaṇar olivarum puriaviḻ aimpāl

ēntukōṭ(ṭu) alkul mukiḻnakai maṭavaral 5

*kūntal viṟaliyar* vaḻaṅkuka aṭuppē

peṟṟa(tu) utavumiṉ tap(pu)iṉṟu piṉṉum

maṉuyir aḻiya yāṇṭupala tuḷakki

maṇuṭai ñālam pura(vu)etir koṇṭa

taṇiyal eḻili talaiyātu māṟi 10

māri poykkuva(tu) āyiṉum

cēra lātaṉ poyyalaṉ nacaiyē.



peyar - kūntal viṟaliyar (6)

tuṟai - iyaṉmoḻi vāḻttu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 19





koḷḷai valcik kavarkāl kūḷiyar

kaluṭai neṭuneṟi pōḻntucuraṉ aṟuppa

oṇpoṟik kaḻalkāl māṟā vayavar

tiṉpiṇi eḵkam puliuṟai kaḻippac

ceṅkaḷa viruppoṭu kūlam muṟṟiya 5

uruvac centiṉai kurutiyoṭu tūuy

maṇṇuṟu muracam kaṇpeyart(tu) iyavar

kaṭip(pu)uṭai valattar toṭittōḷ ōcca

vampukaḷai(vu) aṟiyāc cuṟṟamō(ṭu) uṭamputerin(tu)

avviṉai mēvalai ākaliṉ 10

ellum naṉiirun(tu) ellip peṟṟa

aritupeṟu pāyalciṟumaki ḻāṉum

kaṉaviṉuḷ uṟaiyum peruñcāl(pu) oṭuṅkiya

nāṇumali yākkai vāḷnutal arivaik(ku)

yārkol aḷiyai 15

iṉamtō(ṭu) akala ūruṭaṉ eḻuntu

nilamkaṇ vāṭa nāñcil kaṭintunī

vāḻtal īyā *vaḷaṉaṟu paitiram*

aṉṉa āyiṉa paḻaṉam tōṟum

aḻalmali tāmarai āmpaloṭu malarntu 20

nelliṉ ceṟuvil neytal pūppa

arinar koyvāḷ maṭaṅka aṟainar

tīmpiḻi entiram pattal varunta

iṉṟō aṉṟō toṉṟōr kālai

nallamaṉ aḷiya tāmeṉac collik 25

kāṇunar kaipuṭait(tu) iraṅka

māṇā māṭciya māṇṭaṉa palavē.



peyar - vaḷaṉaṟu paitiram (18)

tuṟai - pariciṟṟuṟaip pāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇamum coṟcīr vaṇṇamum



pāṭṭu - 20





numkō yāreṉa viṉaviṉ emkō

irumunnīrt turuttiyuḷ

muraṇiyōrt talaicceṉṟu

kaṭampumutal taṭinta kaṭuñciṉa muṉpiṉ

neṭuñcēra lātaṉ vāḻkaavaṉ kaṇṇi 5

vāyp(pu)aṟi yalaṉē veyiltukaḷ aṉaittum

māṟṟōr tēettu māṟiya viṉaiyē

kaṇṇiṉ uvantu neñ(cu)aviḻpu aṟiyā

naṇṇār tēettum poyp(pu)aṟi yalaṉē

kaṉaviṉum, oṉṉār tēya ōṅki naṭantu 10

paṭiyōrt tēyttu vaṭimaṇi iraṭṭum

kaṭāa yāṉaik kaṇanirai alaṟa

viyalirum parappiṉ mānilam kaṭantu

pulavar ētta ōṅkupukaḻ niṟīi

viriuḷai māvum kaḷiṟum tērum 15

vayiriyar kaṇṇuḷark(ku) ōmpātu vīcik

kaṭimiḷaik kuṇṭukiṭaṅkiṉ

neṭumatil nilaiñāyil

am(pu)uṭai yāreyil uḷaḻit(tu) uṇṭa

aṭāa aṭupakai * aṭṭumalar mārpaṉ* 20

emarkkum piṟarkkum yāvar āyiṉum

paricil mākkaḷ vallār āyiṉum

koṭaikkaṭaṉ amarnta kōṭā neñciṉaṉ

maṉuyir aḻiya yāṇṭupala māṟit

taṇiyal eḻili talaiyā(tu) āyiṉum 25

vayiṟupaci kūra īyalaṉ

vayiṟumā(cu) ilīyaravaṉ īṉṟa tāyē.



peyar - aṭṭumalar mārpaṉ (20)

tuṟai - iyaṉmoḻi vāḻttu

tūkku - centūkkum vañcittūkkum

vaṇṇam - oḻuku vaṇṇamum coṟcīr vaṇṇamum



(patikam)



maṉṉiya perumpukaḻ maṟuil vāymoḻi

iṉicai muraciṉ utiyañ cēraṟku

veḷiyaṉ vēṇmāḷ nalliṉi īṉṟamakaṉ

amaivaral aruvi imaiyam vilpoṟit(tu)

imiḻkaṭal vēlit tamiḻakam viḷaṅkat 5

taṉkōl niṟīit takaicāl ciṟappoṭu

pēricai marapiṉ āriyar vaṇakki

nayaṉil vaṉcol yavaṉarp piṇittu

neytalaip peytu kaipiṉ koḷīi

aruvilai naṉkalam vayiramoṭu koṇṭu 10

peruviṟal mūtūrt tantupiṟark(ku) utavi

amaiyārt tēytta aṇaṅ(ku)uṭai nōṉtāḷ



imaiyavarampaṉ neṭuñcēralātaṉaik

kumaṭṭūrk kaṇṇaṉār pāṭiṉār pattuppāṭṭu.



avaitām: puṇṇumiḻ kuruti, maṟamvīṅku palpukaḻ, pūtta neytal,

cāṉṟōr meymmaṟai, niraiya veḷḷam, tuyiliṉ pāyal,

valampaṭuviyaṉpaṇai, kūntal viṟaliyar, vaḷaṉaṟu paitiram, aṭṭumalarmārpaṉ

ivai pāṭṭiṉ patikam.



pāṭippeṟṟa paricil: umpaṟkāṭṭu ainnūṟūr piramatāyam* koṭuttu

muppatteṭṭuyāṇṭu teṉṉāṭṭuḷ varuvataṉiṟ pākam koṭuttāṉ.



imaiya varampaṉ neṭuñcēralātaṉ aimpatteṭṭuyāṇṭu vīṟṟiruntāṉ.



[*piramatāyam = antaṇarkaḷukku viṭappaṭum iṟaiyili nilam]

iraṇṭām pattu muṟṟiṟṟu







mū ṉ ṟā m pa t tu



pāṭappaṭṭōṉ: palyāṉaic celkeḻu kuṭṭuvaṉaip

pāṭiyavar: pālaik keḷatamaṉār



pāṭṭu - 21





colpeyar nāṭṭam kēḷvi neñcameṉ(ṟu)

ain(tu)uṭaṉ pōṟṟi avaituṇai āka

evvam cūḻātu viḷaṅkiya koḷkaik

kālai aṉṉa cīrcāl vāymoḻi

urukeḻu marapiṉ kaṭavuḷ pēṇiyar 5

koṇṭa tīyiṉ cuṭareḻu tōṟum

virumpumey paranta perumpeyar āvuti

varunar varaiyār vāra vēṇṭi

viruntukaṇ māṟā(tu) uṇīiya pācavar

ūṉat(tu) aḻitta vālniṇak koḻumkuṟai 10

kuyyiṭu tōṟum āṉā(tu) ārppak

kaṭaloli koṇṭu ceḻunakar naṭuvaṇ

aṭumai eḻunta *aṭuney āvuti*

iraṇ(ṭu)uṭaṉ kamaḻum nāṟṟamoṭu vāṉattu

nilaipeṟu kaṭavuḷum viḻaitakap pēṇi 15

ārvaḷam paḻuṉiya aiyamtīr ciṟappiṉ

māriam kaḷḷiṉ pōrval yāṉaip

pōrp(pu)uṟu muracam kaṟaṅka ārppucciṟantu

naṉkalam tarūum maṇpaṭu mārpa

mullaik kaṇṇip palāṉ kōvalar 20

puluṭai viyaṉpulam palā parappik

kaluyar kaṭat(tu)iṭaik katirmaṇi peṟūum

mitial ceruppiṉ pūḻiyar kōvē

kuviyal kaṇṇi maḻavar meymmaṟai

palpayam taḻīiya payamkeḻu neṭuṅkōṭṭu 25

nīraṟal maruṅku vaḻippaṭāp pākuṭip

pārval kokkiṉ parivēṭ(pu) añcāc

cīruṭait tēetta muṉaikeṭa vilaṅkiya

nēruyar neṭuvarai ayiraip poruna

yāṇṭupiḻaip paṟiyātu payamaḻai curantu 30

nōyiṉ māntark(ku) ūḻi āka

maṇṇā vāyiṉ maṇamkamaḻ koṇṭu

kārmalar kamaḻum tāḻirum kūntal

orīiyiṉa pōla viravumalar niṉṟu

tirumukat(tu) alamarum perumatar maḻaikkaṇ 35

alaṅkiya kāntaḷ ilaṅkunīr aḻuvattu

vēyuṟaḻ paṇaittōḷ ivaḷō(ṭu)

āyira veḷḷam vāḻiya palavē.



peyar - aṭuneyyāvuti (13)

tuṟai - centuṟaip pāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 22





ciṉaṉē kāmam kaḻikaṇ ṇōṭṭam

accam poyccol aṉpumiku vuṭaimai

teṟalkaṭu maiyoṭu piṟavumiv vulakat(tu)

aṟamteri tikirikku vaḻiyaṭai yākum

tītucēṇ ikantu naṉṟumikap purintu 5

kaṭalum kāṉamum palapayam utavap

piṟarpiṟar naliyātu vēṟṟupporuḷ veḵkātu

maiil aṟiviṉar cevvitiṉ naṭantutam

amartuṇaip piriyātu pāt(tu)uṇṭu mākkaḷ

mūtta yākkaiyoṭu piṇiiṉṟu kaḻiya 10

ūḻi uytta uravōr umpal

poṉcey kaṇiccit tiṇpiṇi uṭaittuc

ciraṟucila ūṟiya nīrvāyp pattal

*kayiṟukuṟu mukavai* mūyiṉa moykkum

ākeḻu koṅkar nā(ṭu)akap paṭutta 15

vēlkeḻu tāṉai veruvaru tōṉṟal

uḷaippolinta mā

iḻaippolinta kaḷiṟu

vampuparanta tēr

amark(ku)etirnta pukalmaṟava roṭu 20

tuñcumaram tuvaṉṟiya malarakaṉ paṟantalai

ōṅkunilai vāyitūṅkupu takaitta

villicai māṭṭiya viḻuccīr aiyavik

kaṭimiḷaik kuṇṭukiṭaṅkiṉ

neṭumatil niraippataṇat 25

taṇṇalam peruṅkōṭ(ṭu) akappā eṟinta

poṉpuṉai uḻiñai velpōrk kuṭṭuva

pōrt(tu)eṟinta paṟaiyāṟ puṉalceṟuk kunarum

nīrttaru pūcaliṉ am(pu)aḻikku narum

olittalai viḻaviṉ maliyum yāṇar 30

nāṭukeḻu taṇpaṉai cīṟiṉai ātaliṉ

kuṭaticai māyntu kuṇammutal tōṉṟip

pāyiruḷ akaṟṟum payamkeḻu paṇpiṉ

ñāyiṟu kōṭā naṉpakal amayattuk

kavalai veḷnari kūummuṟai payiṟṟik

kaḻalkaṇ kūkaik kuḻaṟukural pāṇik

karuṅkaṇ pēymakaḷ vaḻaṅkum

perumpāḻ ākumaṉ aḷiya tāmē.



peyar - kayiṟukuṟu mukavai (14)

tuṟai - vañcittuṟaip pāṭāṇpāṭṭu

tūkku - centūkkum vañcittūkkum

vaṇṇam - oḻuku vaṇṇamum coṟcīr vaṇṇamum



pāṭṭu - 23





alantalai uṉṉat(tu) aṅkavaṭu poruntic

citaṭi karaiyap peruvaṟam kūrntu

nilampai(tu) aṟṟa pulamkeṭu kālaiyum

vāṅkupu takaitta kalappaiyar āṅkaṇ

maṉṟam pōntu maṟukuciṟai pāṭum 5

vayiriya mākkaḷ kaṭumpaci nīṅkap

poṉcey puṉaiiḻai olippap peri(tu)uvantu

neñcumali uvakaiyar uṇṭumalin(tu) āṭac

ciṟumaki ḻāṉum peruṅkalam vīcum

pōraṭu tāṉaip polantārk kuṭṭuva 10

niṉnayantu varuvēm kaṇṭaṉam pulmikku

vaḻaṅkunar aṟ(ṟu)eṉa maruṅkukeṭat tūrntu

peruṅkaviṉ aḻinta āṟṟa ēṟupuṇarn(tu)

aṇṇal maraiā amarn(tu)iṉi(tu) uṟaiyum

viṇuyar vaippiṉa kā(ṭu)ā yiṉaniṉ 15

maintumali perumpukaḻ aṟiyār malainta

pōretir vēntar tāraḻin(tu) orāliṉ

maru(tu)imiḻn(tu) ōṅkiya naḷiirum parappiṉ

maṇalmali peruntuṟait *tatainta kāñci*yoṭu

murukkuttāḻ(pu) eḻiliya neruppuṟaḻ aṭaikarai 20

nantu nāraiyoṭu cevvari ukaḷum

kaḻaṉi vāyiṟ paḻaṉap paṭappai

aḻalmaruḷ pūviṉ tāmarai vaḷaimakaḷ

kuṟāatu malarnta āmpal

aṟāa yāṇaravar akaṉtalai nāṭē. 25



peyar - tatainta kāñci (19)

tuṟai - vañcittuṟaip pāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 24





neṭuvayiṉ oḷiṟu miṉṉupparan(tu) āṅkup

puliuṟai kaḻitta pulavuvāy eḵkam

ēval āṭavar valaṉuyart(tu) ēnti

āraraṇ kaṭanta tārarum takaippiṉ

pīṭukoḷ mālaip perumpaṭait talaiva 5

ōtal vēṭṭal avaipiṟarc ceytal

ītal ēṟṟaleṉ(ṟu) āṟupurin(tu) oḻukum

aṟampuri antaṇar vaḻimoḻin(tu) oḻuki

ñālam niṉvaḻi oḻukap pāṭalcāṉṟu

nā(ṭu)uṭaṉ viḷaṅkum nāṭā nallicait 10

tiruntiya iyalmoḻit tirun(tu)iḻai kaṇava

kulaiiḻi(pu) aṟiyāc cāpattu vayavar

ampukaḷai(vu) aṟiyāt tūṅkutuḷaṅ(ku) irukkai

iṭāa ēṇi iyalaṟaik kurucil

nīrnilam tīvaḷi vicumpō(ṭu) aintum 15

aḷantukaṭai aṟiyiṉum aḷapparum kuraiyainiṉ

vaḷamvīṅku perukkam iṉitukaṇ ṭikumē

uṇmarun(tu) iṉmarum varaikōḷ aṟiyātu

kuraittoṭi maḻukiya ulakkai vayiṉtō(ṟu)

aṭaiccēm(pu) eḻunta ā(ṭu)ṟu maṭāviṉ 20

eḵ(ku)uṟac civanta ūṉat(tu) yāvarum

kaṇṭumati maruḷum vāṭāc coṉṟi

vayaṅkukatir virintu vāṉakam cuṭarvara

vaṟituvaṭak(ku) iṟaiñciya *cīrkāl veḷḷi*

payaṅkeḻu poḻutō(ṭu) āniyam niṟpak 25

kaliḻum karuviyoṭu kaiyuṟa vaṇaṅki

maṉṉuyir puraiiya valaṉēr(pu) iraṅkum

koṇṭal taṇtaḷik kamamcūl māmaḻai

kāretir paruvam maṟappiṉum

pērā yāṇarttāl vāḻkaniṉ vaḷaṉē. 30



peyar - cīrkāl veḷḷi (24)

tuṟai - iyaṉmoḻi vāḻttu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 25





māā ṭiyapulaṉ nāñci lāṭā

kaṭāam ceṉṉiya kaṭuṅkaṇ yāṉai

iṉamparanta pulam vaḷamparap(pu) aṟiyā

niṉpaṭaiñar, cērnta maṉṟam kaḻutai pōki

nī, uṭaṉṟōr maṉeyil tōṭṭi vaiyā 5

kaṭuṅkāl oṟṟaliṉ cuṭarciṟan(tu) uruttup

pacumpicir oḷaḻal āṭiya maruṅkiṉ

āṇtalai vaḻaṅkum *kāṉuṇaṅku kaṭuneṟi*

muṉaiakaṉ perumpāḻ āka maṉṉiya

urumuṟaḻ(pu) iraṅkum muraciṟ perumalai 10

varaiiḻi aruviyiṉ oḷiṟukoṭi nuṭaṅkak

kaṭumparik kataḻciṟa(ku) akaippanī

neṭuntēr ōṭṭiyapiṟar akaṉtalai nāṭē.



peyar - kāṉuṇaṅku kaṭuneṟi (8)

tuṟai - vañcittuṟaip pāṭāṇpāṭṭu

tūkku - centūkkum vañcittūkkum

vaṇṇam - oḻuku vaṇṇamum coṟcīrvaṇṇamum



pāṭṭu - 26





tēer parantapulam ēer paravā

kaḷi(ṟu)ā ṭiyapulam nāñcil āṭā

mat(tu)ura ṟiyamaṉai iṉṉiyam imiḻā

āṅkup, paṇṭunaṟ(ku) aṟiyunar ceḻuvaḷam niṉaippiṉ

nōkō yāṉē nōtaka varumē 5

peyalmaḻai puraviṉ(ṟu) ākivey(tu) uṟṟu

valamiṉ(ṟu) amma kālaiyatu paṇ(pu)eṉak

kaṇpaṉi malirniṟai tāṅkik kaipuṭaiyū

melivuṭai neñciṉar ciṟumai kūrap

pīrivar vēlip pāḻmaṉai neruñcik 10

*kā(ṭu)uṟu kaṭuneṟi* yāka maṉṉiya

muru(ku)uṭaṉṟu kaṟutta kaliaḻi mūtūr

urumpil kūṟṟat(tu) aṉṉaniṉ

tiruntutoḻil vayavar cīṟiya nāṭē.



peyar - kāṭuṟu kaṭuneṟi (11)

tuṟai - vañcittuṟaip pāṭāṇpāṭṭu

tūkku - centūkkum vañcittūkkum

vaṇṇam - oḻuku vaṇṇamum coṟcīrvaṇṇamum



pāṭṭu - 27





citaintatu maṉṟanī civantaṉai nōkkaliṉ

*toṭarnta kuvaḷait* tūneṟi aṭaicci

alarnta āmpal akamaṭi vaiyar

curiyalam ceṉṉip pūñcey kaṇṇi

ariyal ārkaiyar iṉitukū ṭiyavar 5

tuṟainaṇi marutam ēṟit teṟumār

elvaḷai makaḷir teḷviḷi icaippiṉ

paḻaṉak kāvil pacumayil ālum

poykai vāyil puṉalporu putaviṉ

neytal marapiṉ niraikaḷ ceṟuviṉ 10

valvāy uruḷi katumeṉa maṇṭa

aḷḷal paṭṭut tuḷḷūpu turappa

nalerutum muyalum aḷaṟupōku viḻumattuc

cākāṭ ṭāḷar kampalai allatu

pūcal aṟiyā naṉṉāṭ(ṭu) 15

yāṇar aṟāak kāmaru kaviṉē.



peyar - toṭarnta kuvaḷai (2)

tuṟai - centuṟaip pāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 28





tiruvuṭait(tu) amma peruviṟal pakaivar

paiṅkaṇ yāṉaip puṇarnirai tumiya

uramturan(tu) eṟinta kaṟaiaṭik kaḻalkāl

kaṭumā maṟavar kataḻtoṭai maṟappa

iḷaiiṉitu tantu viḷaivumuṭ(ṭu) uṟātu 5

pulampā uṟaiyuḷ nī@ī$toḻil āṟṟaliṉ

viṭunilak karampai viṭaraḷai niṟaiyak

kōṭai nīṭak kuṉṟam pulleṉa

aruvi aṟṟa peruvaṟal kālaiyum

nivantukarai iḻitaru naṉamtalaip pēriyāṟṟuc 10

cīruṭai viyaṉpulam vāyparantu mikīiyar

uvalai cūṭi *uruttuvaru malirniṟaic*

cennīrp pūcal allatu

vemmai arituniṉ akaṉtalai nāṭē.



peyar - uruttuvaru malirniṟai (12)

tuṟai - nāṭuvāḻttu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 29





avaleṟinta ulakkai vāḻaic cērtti

vaḷaikkai makaḷir vaḷḷai koyyum

muṭantai nelliṉ viḷaivayal paranta

taṭantāḷ nārai iriya ayiraik

koḻumīṉ ārkaiya marantoṟum kuḻāaliṉ 5

*veṇkai makaḷir* veṇkuru(ku) ōppum

aḻiyā viḻaviṉ iḻiyāt tivaviṉ

vayiriya mākkaḷ paṇamait(tu) eḻīi

maṉṟa naṇṇi maṟukuciṟai pāṭum

akaṉkaṇ vaippiṉ āṭumaṉ aḷiya 10

viravuvēṟu kūlamoṭu kuruti vēṭṭa

mayirputai mākkaṇ kaṭiya kaḻaṟa

amarkōḷ nērikan(tu) āreyil kaṭakkum

perumpal yāṉaik kuṭṭuvaṉ

varampil tāṉai paravā ūṅkē. 15



peyar - veṇkai makaḷir (6)

tuṟai - vañcittuṟaippāṭāṇpāṭṭu

tūkku - centūkku

vaṇṇam - oḻuku vaṇṇam



pāṭṭu - 30





iṇartatai ñāḻal karaikeḻu peruntuṟai

maṇikkalat taṉṉa māitaḻ neytal

pācaṭaip paṉikkaḻi tuḻaiip puṉṉai

vāliṇarp paṭuciṉak kuru(ku)iṟai koḷḷum

alkuṟu kāṉal ōṅkumaṇal aṭaikarai 5

tāḻaṭumpu malainta puṇarivaḷai ñarala

ilaṅkunīr muttamoṭu vārtukir eṭukkum

taṇkaṭal paṭappai meṉpā laṉavum

kāntaḷaṅ kaṇṇik kolaivil vēṭṭuvar

ceṅkōṭ(ṭu) āmāṉ ūṉoṭu kāṭṭa 10

mataṉuṭai vēḻattu veṇkōṭu koṇṭu

poṉuṭai niyamattup piḻinoṭai koṭukkum

kuṉṟutalai maṇanta puṉpula vaippum

kālam aṉṟiyum karum(pu)aṟut(tu) oḻiyā(tu)

arikāl avittup palapū viḻaviṉ 15

tēmpāy marutam mutalpaṭak koṉṟu

veṇtalaic cempuṉal parantuvāy mikukkum

palacūḻ patappar pariya veḷḷattuc

ciṟaikoḷ pūcaliṉ *pukaṉṟa āyam*

muḻavimiḻ mūtūr viḻavukkāṇūup peyarum 20

ceḻumpal vaippi paḻaṉap pālum

ēṉal uḻavar varakumī(tu) iṭṭa

kāṉmiku kuḷaviya vaṉpucēr irukkai

meṉtiṉai nuvaṇai muṟaimuṟai pakukkum

puṉpulam taḻīiya puṟaaṇi vaippum 25

palpūñ cemmal kāṭupayam māṟi

arakkat taṉṉa nuṇmaṇal kōṭukoṇ(ṭu)

oṇnutal makaḷir kaḻaloṭu maṟukum

viṇuyarn(tu) ōṅkiya kaṭaṟṟavum piṟavum

paṇaikeḻu vēntarum vēḷirumoṉṟu moḻintu 30

kaṭalavuṅ kāṭṭavum araṇvaliyār naṭuṅka

muraṇmiku kaṭuṅkural vicum(pu)aṭai(pu) atirak

kaṭuñciṉaṅ kaṭāay muḻaṅku mantirat(tu)

aruntiṟal marapiṉ kaṭavuḷ pēṇiyar

uyarntōṉ ēntiya arumpeṟal piṇṭam 35

karuṅkaṇ pēymakaḷ kaipuṭaiyūu naṭuṅka

neyttōr tūuya niṟaimakiḻ irumpali

eṟumpum mūcā iṟumpūtu marapiṉ

karuṅkaṇ kākkaiyoṭu parun(tu)irun tāra

ōṭāp pūṭkai oṇpoṟik kaḻalkāl 40

perumcamam tatainta ceruppukal maṟavar

urumunilaṉ atirkkuṅ kuraloṭu koḷaipuṇarntu

peruñcō(ṟu) ukuttaṟ keṟiyum

kaṭuñciṉa vēntēniṉ taḻaṅkukural muracē.



peyar: pukaṉṟavāyam (19)

tuṟai: peruñcōṟṟunilai

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku



(patikam)



imaiya varampaṉ tampi amaivara

umpaṟ kāṭṭait taṉkōl niṟīi

akappā eṟintu pakaltī vēṭṭu

matiuṟaḻ marapiṉ mutiyarait taḻīik

kaṇṇakaṉ vaippiṉ maṇvakut(tu) īttuk 5

karuṅkaḷiṟ(ṟu) yāṉaip puṇarnirai nīṭṭi

irukaṭal nī@ī$rum orupakal āṭi

ayirai paraii āṟṟalcāl muṉpō(ṭu)

oṭuṅkā nalicai uyarnta kēḷvi

neṭumpāra tāyaṉār mun(tu)uṟak kāṭupōnta 10



*palyāṉaic celkeḻu kuṭṭuvaṉaip

pālaik keḷatamaṉār* pāṭiṉār pattuppāṭṭu.



avaitām: aṭuneyyāvuti, kayiṟu kuṟumukavai, tataintakāñci,

cīrcālveḷḷi, kāṉuṇaṅkukaṭuneṟi, kāṭuṟukaṭuneṟi,

toṭantakuvaḷai, uruttuvaru malirniṟai, veṇkaimakaḷir, pukaṉṟāvāyam.

ivai pāṭṭiṉ patikam.



pāṭippeṟṟa paricil: 'nīr veṇṭiyatu koṇmiṉ' eṉa 'yāṉum eṉ pārppaṉiyum

cuvarkkam pukal veṇṭum' eṉa, pārppāriṟ periyōraik kēṭṭu oṉpatu

peruvēḷvi vēṭpikkap pattām peruvēḷviyiṟ pārppāṉaiyum pārppaṉiyaiyum

kāṇārāyiṉār.

imayavarampaṉṟampi palyāṉaiccelkeḻu kuṭṭuvaṉ irupattaiyāṇṭu vīṟṟiruntāṉ.





mūṉṟām pattu muṟṟiṟṟu









nā ṉ kā m pa t tu





pāṭappaṭṭōṉ: kaḷaṅkāykkaṇṇi nārmuṭic cēral

pāṭiyavar: kāppiyāṟṟuk kāppiyaṉār



pāṭṭu - 31





kuṉṟutalai maṇantu kuḻūukkaṭal uṭutta

maṇkeḻu ñālattu māntar ōrāṅkuk

kaicuman(tu) alaṟum pūcal mātirattu

nālvēṟu naṉamtalai yoruṅkeḻun(tu) olippat

teḷuyar vaṭimaṇi eṟiyunar kalleṉa 5

uṇṇāp paiññilam paṉittuṟai maṇṇi

vaṇ(ṭu)ūtu politārt tiruñemar akalattuk

kaṇporu tikirik *kamaḻkural tuḻāay*

alaṅkaṟ celvaṉ cēvaṭi paravi

neñcumali uvakaiyar tuñcupatip peyara 10

maṇiniṟa maiyiruḷ akala nilāviripu

kōṭukūṭu matiyam iyaluṟ ṟāṅkut

tuḷaṅkukuṭi viḻuttiṇai tirutti muracukoṇ(ṭu)

āṇkaṭaṉ niṟuttaniṉ pūṇkiḷar viyaṉmārpu

karuvi vāṉam taṇtaḷi talaiiya 15

vaṭateṟku vilaṅki vilakutalait(tu) eḻiliya

paṉivār viṇṭu viṟalvarai aṟṟē

kaṭavuḷ añci vāṉat(tu) iḻaitta

tūṅ(ku)eyil katavam kāval koṇṭa

eḻūunivan(tu) aṉṉa parēreṟuḻ muḻavuttōḷ 20

veṇtirai munnīr vaḷaiiya ulakattu

vaṇpukaḻ niṟutta vakaicāl celvattu

vaṇṭaṉ aṉaiyaimaṉ nīyē vaṇṭupaṭa

olinta kūntal aṟamcāl kaṟpiṉ

kuḻaikkuviḷak(ku) ākiya avvāṅ(ku) unti 25

vicumpuvaḻaṅku makaḷir uḷḷum ciṟanta

cemmīṉ aṉaiyaḷniṉ tolnakarc celvi

nilaṉatir(pu) iraṅkala āki valaṉērpu

viyaṉpaṇai muḻaṅkum vēlmū(cu) aḻuvat(tu) 30

aṭaṅkiya puṭaiyal polamkaḻal nōṉtāḷ

oṭuṅkāt tevvar ūk(ku)aṟak kaṭaiip

puṟakkoṭai eṟiyārniṉ maṟappaṭai koḷḷunar

nakaivark(ku) araṇam ākip pakaivarkkuc

cūrnikaḻn taṟṟuniṉ tāṉai 35

pōrmiku kurucilnī māṇṭaṉai palavē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: kamaḻkural tuḻāy



pāṭṭu - 32





māṇṭaṉai palavē pōrmiku kurucilnī

mātiram viḷakkum cālpum cemmaiyum

mut(tu)uṭai maruppiṉ maḻakaḷiṟu piḷiṟa

mik(ku)eḻu kaṭumtār tuyttalaic ceṉṟu

tupputtuvar pōkap peruṅkiḷai uvappa 5

īt(tu)āṉ(ṟu) āṉā viṭaṉuṭai vaḷaṉum

tuḷaṅkukuṭi tiruttiya valampaṭu veṉṟiyum

ellām eṇṇiṉ iṭukaḻaṅku tapuna

koṉoṉṟu maruṇṭaṉeṉ aṭupōrk koṟṟava

neṭumiṭal cāyak koṭumiṭal tumiyap 10

perumalai yāṉaiyoṭu pulamkeṭa iṟuttut

taṭantāḷ nārai paṭin(tu)irai kavarum

muṭantai nelliṉ *kaḻaiamal kaḻaṉip*

piḻaiyā viḷaiyuḷ nā(ṭu)akap paṭuttu

vaiyā mālaiyar vacaiyunark(ku) aṟutta 15

pakaivar tēet(tu) āyiṉum

ciṉavāy ākutal iṟumpūtāl peritē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: kaḻaiyamal kaḻaṉi



pāṭṭu - 33





iṟumpūtāl peritē koṭittēr aṇṇal

vaṭimaṇi aṉaitta paṉaimaruḷ nōṉtāḷ

kaṭimarattāṉ kaḷi(ṟu)aṇaittu

neṭunīra tuṟaikalaṅka

mūḻt(tu)iṟutta viyaṉtāṉaiyoṭu 5

pulamkeṭa neritarum *varampil veḷḷam*

vāḷmatil āka vēlmiḷai uyarttu

vilicai umiḻnta vaimmuḷ ampiṉ

cevvāy eḵkam vaḷaiiya akaḻiṉ

kāriṭi urumiṉ uraṟum muraciṉ 10

kālvaḻaṅ(ku) āreyil karutiṉ

pōretir vēntar orūupa niṉṉē.



tuṟai: vañcittuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkkum vañcittūkkum

peyar: varampil veḷḷam



pāṭṭu - 34





orūupa niṉṉai oruperu vēntē

ōṭāp pūṭkai *oṇpoṟik kaḻalkāl*

irunilam tōyum virinūl aṟuvaiyar

cevuḷaiya māūrntu

neṭumkoṭiya tērmicaiyum 5

ōṭai viḷaṅkum urukeḻu pukarnutal

poṉaṇi yāṉai muraṇcēr eruttiṉum

maṉnilat(tu) amainta ..................

māṟā maintar māṟunilai tēya

murai(cu)uṭaip perumcamam tataiya ārp(pu)eḻa 10

araicupaṭak kaṭakkum āṟṟal

puraicāl maintanī ōmpal māṟē.



tuṟai: tumpaiyaravam

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkkum vañcittūkkum

peyar: oṇpoṟik kaḻaṟkāl



pāṭṭu - 35





puraicāl maintanī ōmpal māṟē

uraicāṉ ṟaṉavāl perumainiṉ veṉṟi

irumkaḷiṟṟu yāṉai ilaṅkuvāl maruppoṭu

neṭumtērt tikiri tāya viyaṉkaḷat(tu)

aḷa(ku)uṭaic cēval kiḷaipukā vārat 5

talaitumin(tu) eñciya *meyāṭu paṟantalai*

anti mālai vicumpukaṇ ṭaṉṉa

ceñcuṭar koṇṭa kuruti maṉṟattup

pēey āṭum velpōr

vīyā yāṇar niṉvayi ṉāṉē. 10



tuṟai: vākaittuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: meyyāṭu paṟantalai



pāṭṭu - 36





vīyā yāṇar niṉvayi ṉāṉē

tāvā(tu) āku malipeṟu vayavē

mallal uḷḷamoṭu vam(pu)amark kaṭantu

cerumiku muṉpiṉ maṟavaroṭu talaicceṉṟu

paṉaitaṭi puṉattiṉ kaitaṭipu palavuṭaṉ 5

yāṉai paṭṭa *vāḷmayaṅku kaṭumtār*

māvum mākkaḷum paṭupiṇam uṇīiyar

poṟitta pōlum puḷḷi eruttiṉ

puṉpuṟa eruvaip peṭaipuṇar cēval

kuṭumi eḻāloṭu koṇṭukiḻak(ku) iḻiya 10

nilamiḻi nivappiṉ nīḷnirai palacuman(tu)

urueḻu kūḷiyar uṇṭumakiḻn(tu) āṭak

kurutic cempuṉal oḻukac

ceruppala ceykuvai vāḻkaniṉ vaḷaṉē.



tuṟai: kaḷavaḻi

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: vāṇmayaṅku kaṭuntār



pāṭṭu - 37





vāḻkaniṉ vaḷaṉē niṉṉuṭai vāḻkkai

vāymoḻi vāyar niṉpukaḻ ēttap

pakaivar ārap paḻaṅkaṇ aruḷi

nakaivar āra naṉkalam citaṟi

āṉ(ṟu)avin(tu) aṭaṅkiya ceyirtīr cemmal 5

vāṉtōy nalicai ulakamo(ṭu) uyirppat

tuḷaṅkuṭi tiruttiya *valampaṭu veṉṟi*yum

māirum puṭaiyal mākkaḻal puṉaintu

maṉeyil eṟintu maṟavart tarīit

tolnilaic ciṟappiṉ niṉniḻal vāḻnarkkuk 10

kō(ṭu)aṟa vaitta kōṭāk koḷkaiyum

naṉṟuperi(tu) uṭaiyaiyāl nīyē

ventiṟal vēntēiv vulakat tōrkkē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: valampaṭu veṉṟi



pāṭṭu - 38





ulakat tōrē palarmaṉ celvar

ellā ruḷḷumniṉ nalicai mikumē

vaḷamtalai mayaṅkiya paitiram tiruttiya

kaḷaṅkāyk kaṇṇi nārmuṭic cēral

eyilmukam citaiyat tōṭṭi ēvaliṉ 5

tōṭṭi tanta toṭimaruppu yāṉaic

cevuḷaik kalimā ī@ī$kai vāṉkaḻal

ceyalamai kaṇṇic cēralar vēntē

*paricilar veṟukkai* pāṇar nāḷavai

vāḷnutal kaṇava! maḷḷar ēṟē! 10

maiaṟa viḷaṅkiya vaṭuvāḻ mārpiṉ

vacaiyil celva! vāṉa varampa!

iṉiyavai peṟiṉē taṉitaṉi nukarkēm

tarukeṉa viḻaiyāt tāil neñcattup

pakut(tu)ūṇ tokutta āṇmaip 15

piṟark(ku)eṉa vāḻtinī ākal māṟē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: paricilar veṟukkai





pāṭṭu - 39





piṟark(ku)eṉa vāḻtinī ākal māṟē

emakkileṉ ṉārniṉ maṟamkūṟu kuḻāttar

tupputtuṟai pōkiya vep(pu)uṭait tumpaik

kaṟutta tevvar kaṭimuṉai alaṟa

eṭut(tu)eṟin(tu) iraṅkum *ēval viyaṉpaṉai* 5

urumeṉa atirpaṭṭu muḻaṅkic cerumik(ku)

aṭaṅkār āraraṇ vāṭac cellum

kālaṉ aṉaiya kaṭumciṉa muṉpa

vālitiṉ, nūliṉiḻaiyā nuṇmayir iḻaiya

poṟitta pōlum puḷḷi eruttiṉ 10

puṉpuṟap puṟaviṉ kaṇanirai alaṟa

alantalai vēlat(tu) ulavai amciṉaic

cilampi kōliya alaṅkal pōrvaiyiṉ

ilaṅkumaṇi miṭainta pacumpoṉ paṭalat(tu)

aviriḻai taii miṉumiḻ(pu) ilaṅkac 15

cīrmiku muttam taiiya

nārmuṭic cēralniṉ pōrniḻal pukaṉṟē.



tuṟai: vākai

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: ēval viyaṉpaṇai

-----



pāṭṭu - 40





pōrniḻal pukaṉṟa cuṟṟamo(ṭu) ūrmukat(tu)

iṟāa liyarō perumaniṉ tāṉai

iṉicai imiḻmura(cu) iyampak kaṭippikūup

puṇṭōḷ āṭavar pōrmukat(tu) iṟuppak

kāytta karantai mākkoṭi viḷaivayal 5

van(tu)iṟai koṇṭaṉṟu tāṉai antil

kaḷainar yāriṉip piṟareṉap pēṇi

maṉeyil maṟavar oliavin(tu) aṭaṅka

oṉṉār tēyap pūmalain(tu) uraii

veṇtōṭu niraiiya vēn(tu)uṭai arumcamam 10

koṉṟupuṟam peṟṟu maṉpatai nirappi

veṉṟi āṭiya toṭittōḷ mīkai

eḻumuṭi keḻīiya tiruñemar akalattup

poṉam kaṇṇip polamtēr naṉṉaṉ

cuṭarvī vākaik kaṭimutal taṭinta 15

tārmiku maintiṉ nārmuṭic cēral

puṉkāl uṉṉam cāyat teḷkaṇ

vaṟitukūṭ(ṭu) ariyal iravalart taṭuppat

tāṉtara uṇṭa naṉainaṟavu makiḻntu

nīrimiḻ cilampiṉ nēri yōṉē 20

cellā yōtil cilvaḷai viṟali

malarnta vēṅkaiyiṉ vayaṅkiḻai aṇintu

meliyal makaḷir eḻilnalam ciṟappap

pāṇar paimpū malaiya iḷaiyar

iṉkaḷi vaḻāa meṉcol amarntu 25

neñcumali uvakaiyar viyaṉkaḷam vāḻttat

tōṭṭi nīvātu toṭicērpu niṉṟu

pākar ēvaliṉ oṇpoṟi picirak

kāṭutalaik koṇṭa *nāṭukāṇ avircuṭar*

aḻalviṭupu marīiya maintiṉ 30

toḻilpukal yāṉai nalkuvaṉ palavē.



tuṟai: viṟaliyāṟṟuppaṭai

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: nāṭukāṇ avircuṭar



(patikam)



ārāt tiruviṟ cēra lātaṟku

vēḷāvik kōmāṉ

patumaṉ tēvi īṉṟa makaṉmuṉai

paṉippap piṟantu palpukaḻ vaḷart(tu)

ūḻiṉ ākiya uyarperum ciṟappiṉ 5

pūḻi nāṭṭaip paṭaieṭuttut taḻīi

uruḷ pūṅ *kaṭampiṉ peruvāyil naṉṉaṉai*

nilaicceruvi ṉāltalai yaṟut(tu)avaṉ

poṉpaṭu vākai muḻumutal taṭintu

kurutic cempuṉal kuñcaram īrppac 10

ceruppala ceytu ceṅkaḷam vēṭṭut

tuḷaṅkukuṭi tiruttiya valampaṭu veṉṟik



kaḷaṅkāykkaṇṇi nārmuṭic cēralaik

kāppiyāṟṟuk kāppiyaṉār pāṭiṉār pattuppāṭṭu.



avaitām: kamḻakuraṟ ṟuḻāy, kaḻaiyamal kaḻaṉi, varampil veḷḷam, oṇpoṟik kaḻaṟkāl,
meyyāṭupaṟantalai, vāṉmayaṅku kaṭuntār, valampaṭu veṉṟi, paricilarveṟukkai, ēval
viyaṉpaṉai, nāṭukāṉavircuṭar. ivai pāṭṭiṉ patikam.



pāṭippeṟṟa paricil: nāṟpatunūṟāyiram poṉ oruṅku koṭuttut tāṉ āḷavtiṟ pākaṅkoṭuttāṉ
akkō.

kaḷaṅkāyk kaṇṇi nārmuṭic cēral irupattaiyāṇṭu vīṟṟiruntāṉ.



nāṉkām pattu muṟṟiṟṟu









ai n tā m pa t tu





pāṭappaṭṭōṉ: kaṭal piṟakkōṭṭiya ceṅkuṭṭuvaṉ

pāṭiyavar: kācaṟu ceyyuṭ paraṇar



pāṭṭu - 41





puṇarpuri narampiṉ tīmtoṭai paḻuṉiya

vaṇaramai nalyāḻ iḷaiyar poṟuppap

paṇamai muḻavum patalaiyum piṟavum

kaṇaṟut(tu) iyaṟṟiya tūmpoṭu curukkik

kāvil takaitta tuṟaikūṭu kalappaiyar 5

kaival iḷaiyar kaṭavuḷ paḻicca

maṟappulik kuḻūukkural cettu vayakkaḷiṟu

varaicēr(pu) eḻunta *cuṭarvī vēṅkaip*

pūvuṭaip peruñciṉai vāṅkip piḷantutaṉ

māiruñ ceṉṉi aṇipeṟa milaiccic 10

cēer uṟṟa celpaṭai maṟavar

taṇ(ṭu)uṭai valattar pōretirn tāṅku

vaḻaiamal viyaṉkāṭu cilampap piḷiṟum

maḻaipeyal māṟiya kaḻaitiraṅ(ku) attam

oṉ(ṟu)iraṇ(ṭu) alapala kaḻintu tiṇtēr 15

vacaiil neṭuntakai kāṇkuvan ticiṉē

tāval uyyumō maṟṟē tāvātu

vañciṉam muṭitta oṉṟumoḻi maṟavar

mura(cu)uṭaip peruñcamat(tu) aracupaṭak kaṭantu

vevvar ōccam perukat tevvar 20

miḷa(ku)eṟi ulakkaiyiṉ iruntalai iṭittu

vai(ku)ārp(pu) eḻunta maipaṭu parappiṉ

eṭuttē(ṟu) ēya kaṭip(pu)uṭai viyaṉkaṇ

valampaṭu cīrtti oruṅ(ku)uṭaṉ iyaintu

kāluḷaik kaṭumpicir uṭaiya vāluḷaik 25

kaṭumparip puravi ūrntaniṉ

paṭuntiraip paṉikkaṭal uḻanta tāḷē.



tuṟai: kāṭci vāḻttu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: cuṭarvīvēṅkai



centuṟaip pāṭāṇpāṭṭu

pāṭṭu - 42





irumpaṉam puṭaiyal īkai vāṉkaḻal

mīṉtēr koṭpiṉ paṉikkayam mūḻkic

ciralpeyarn taṉṉa neṭuveḷ ūci

neṭuvaci paranta vaṭuāḻ mārpiṉ

ampucēr uṭampiṉarc cērntōr allatu 5

tumpai cūṭātu malainta māṭci

aṉṉōr peruma nalnutal kaṇava

aṇṇal yāṉai aṭupōrk kuṭṭuva

main(tu)uṭai nalamark kaṭantu valamtarīi

iñcivī virāya paintār cūṭṭic 10

cāntupuṟat(tu) eṟitta *tacumputuḷaṅ(ku) irukkait*

tīmcēṟu viḷainta maṇiniṟa maṭṭam

ōmpā īkaiyiṉ vaṇmakiḻ curantu

kōṭiyar perumkiḷai vāḻa ā(ṭu)iyal

uḷaiavir kalimāp poḻintavai eṇṇiṉ 15

maṉpatai maruḷa aracupaṭak kaṭantu
muntuviṉai etirvarap peṟutal kāṇiyar

oḷiṟunilai uyarmarup(pu) ēntiya kaḷi(ṟu)ūrntu

māṉa maintaroṭu maṉṉar ēttaniṉ

tēroṭu cuṟṟam ula(ku)uṭaṉ mūya 20

māirun teḷkaṭal malitiraip peḷavattu

veṇtalaik kurūuppicir uṭaiyat

taṇpala varūum puṇariyiṉ palavē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: tacumputuḷaṅ(ku) irukkai




pāṭṭu - 43





kavari muccik kārviri kūntal

ūcal mēval cēyiḻai makaḷir

uralpōl peruṅkāl ilaṅkuvāḷ maruppiṉ

perumkai matamāp pukutariṉ avaṟṟuḷ

viruntiṉ vīḻpiṭi eṇṇumuṟai peṟāak 5

kaṭavuḷ nilaiya kalōṅku neṭuvarai

vaṭaticai ellai imaya mākat

teṉṉaṅ kumariyo(ṭu) āyiṭai aracar

mura(cu)uṭaip perumcamam tataiya ārp(pu)eḻac

colpala nāṭṭait tolkaviṉ aḻitta 10

pōraṭu tāṉaip polantārk kuṭṭuva

irumpaṇai tiraṅkap perumpayal oḷippak

kuṉṟuvaṟam kūrac cuṭarciṉam tikaḻa

aruviaṟṟa peruvaṟal kālaiyum

aruñcelal pērāṟ(ṟu) iruṅkarai uṭaittuk 15

kaṭiēr pūṭṭunar kaṭukkai malaiya

varaivil atircilai muḻaṅkip peyalciṟan(tu)

ārkali vāṉam taḷicorin tāaṅ(ku)

uṟuvar āra ōmpā(tu) uṇṭu

nakaivar āra naṉkalam citaṟi 20

āṭuciṟai aṟutta narampucēr iṉkural

pāṭu viṟaliyar palpiṭi peṟuka

tuyvī vākai nuṇkoṭi uḻiñai

veṉṟi mēval urukeḻu ciṟappiṉ

koṇṭi maḷḷar kolkaḷiṟu peṟuka 25

maṉṟam paṭarntu maṟukuciṟaip pukkuk

kaṇṭi nuṇkōl koṇṭukaḷam vāḻttum

akavalaṉ peṟuka māvē eṉṟum

ikalviṉai mēvalai ākaliṉ pakaivarum

tāṅkātu pukaḻnta tūṅkukoḷai muḻaviṉ 30

tolaiyāk kaṟpaniṉ nilaikaṇ ṭikumē

niṇamcuṭu pukaiyoṭu kaṉalciṉan(tu) avirātu

niram(pu)akal(pu) aṟiyā *ēṟā ēṇi*

niṟaintu neṭi(tu)irāt tacumpiṉ vayiriyar

uṇ(ṭu)eṉat tavāak kaḷḷiṉ 35

vaṇkai vēntēniṉ kalimaki ḻāṉē.



tuṟai: iyaṉmoḻivāḻttu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: ēṟāvēṇi



pāṭṭu - 44





nilampuṭaip(pu) aṉṉaārp poṭuvicumpu tuṭaiyū

vāṉtōy velkoṭi tērmicai nuṭaṅkap

periya āyiṉum amarkaṭantu peṟṟa

ariya eṉṉā(tu) ōmpātu vīcik

kalamcelac curattal allatu kaṉaviṉum 5

kaḷai(ka)eṉa aṟiyāk kaca(ṭu)il neñcat(tu)

āṭunaṭai aṇṇalniṉ pāṭumakaḷ kāṇiyar

kāṇi liyarōniṉ pukaḻnta yākkai

muḻuvali tuñcu *nōytapu nōṉtoṭai*

nuṇkoṭi uḻiñai velpōr aṟukai 10

cēṇaṉ āyiṉum kēḷeṉa moḻintu

pulampeyarn(tu) oḷitta kaḷaiyāp pūcaṟ(ku)

araṇkaṭā uṟīi aṇaṅkunikaḻn taṉṉa

mōkūr maṉṉaṉ muracam koṇṭu

neṭumoḻi paṇit(tu)avaṉ vēmpumutal taṭintu 15

muracuceya muraccik kaḷiṟupala pūṭṭi

oḻukai uytta koḻuil paintuṇi

vaittalai maṟanta tuyttalaik kūkai

kavalai kavaṟṟum kurālam paṟantalai

mura(cu)ṭait tāyat(tu) aracupala ōṭṭit 20

tuḷaṅkunīr viyalakam āṇ(ṭu)iṉitu kaḻinta

maṉṉar maṟaitta tāḻi

vaṉṉi maṉṟattu viḷaṅkiya nāṭē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: nōytapu nōṉtoṭai



pāṭṭu - 45





polampūn tumpaip poṟikiḷar tūṇip

puṟ(ṟu)aṭaṅ(ku) araviṉ oṭuṅkiya ampiṉ

noci(vu)uṭai villiṉ ociyā neñciṉ

kaḷi(ṟu)eṟintu murinta katuvāy eḵkiṉ

viḻumiyōr tuvaṉṟiya akaṉkaṇ ṇāṭpiṉ 5

eḻumuṭi mārpiṉ eytiya cēral

kuṇṭukaṇ akaḻiya matilpala kaṭantu

paṇṭum paṇṭumtām uḷaḻit(tu) uṇṭa

nāṭukeḻu tāyattu naṉamtalai aruppattuk

katavam kākkum kaṇaieḻu aṉṉa 10

nilampeṟu tiṇitōḷ uyara ōccip
piṇampiṟaṅ(ku) aḻuvattut tuṇaṅkai āṭic

cōṟuvē(ṟu) eṉṉā *ūṉtuvai aṭicil*

ōṭāp pīṭar uḷvaḻi iṟuttu

muḷiṭu(pu) aṟiyā ēṇit tevvar 15

cilaivicai aṭakkiya mūri veṇtōl

aṉaiya paṇpiṉ tāṉai maṉṉar

iṉiyār uḷarōniṉ muṉṉum illai

maḻaikoḷak kuṟaiyātu puṉalpuka niṟaiyātu

20 vilaṅkuvaḷi kaṭavum tuḷaṅ(ku)irum kamamcūl 20

vayaṅkumaṇi imaippiṉ vēliṭupu

muḻaṅkutiraip paṉikkaṭal maṟuttici ṉōrē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: ūṉtuvai aṭicil



pāṭṭu - 46





iḻaiyar kuḻaiyar naṟuntaṇ mālaiyar

cuṭarnimir avirtoṭi ceṟitta muṉkait

tiṟalviṭu tirumaṇi ilaṅku mārpiṉ

vaṇṭupaṭu kūntal muṭipuṉai makaḷir

toṭaipaṭu pēryāḻ pālai paṇṇip 5

paṇiyā marapiṉ uḻiñai pāṭa

iṉitupuṟan tan(tu)avark(ku) iṉmakiḻ curattaliṉ

curampala kaṭavum *karaivāyp paruti*

ūrpāṭ(ṭu) eṇṇil paintalai tumiyap

palceruk kaṭanta kolkaḷiṟ(ṟu) yāṉaik 10

kōṭunaral peḷavam kalaṅka vēliṭ(ṭu)

uṭaitiraip parappil paṭukaṭal ōṭṭiya

velpukaḻk kuṭṭuvaṉ kaṇṭōr

celkuvam eṉṉār pāṭupu peyarntē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: karaivāyp paruti



pāṭṭu - 47





aṭ(ṭu)ā ṉāṉē kuṭṭuvaṉ aṭutoṟum

peṟ(ṟu)ā ṉārē paricilar kaḷiṟē

varaimicai iḻitarum aruviyiṉ māṭattu

vaḷimuṉai avirvarum koṭinuṭaṅku teruvil

coricurai kavarum neyvaḻi(pu) urāliṉ 5

pāṇṭil viḷakkup parūaccuṭar aḻala

*naṉnutal viṟaliyar* āṭum

tolnakar varaippiṉavaṉ uraiā ṉāvē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: naṉnutal viṟaliyar





pāṭṭu - 48





paimpoṉ tāmarai pāṇarc cūṭṭi

oṇnutal viṟaliyark(ku) āram pūṭṭik

keṭalarum palpukaḻ nilaii nīrpukkuk

kaṭalo(ṭu) uḻanta paṉittuṟaip paratava

āṇṭunīrp peṟṟa tāram īṇ(ṭu)ivar 5

koḷḷāp pāṭaṟ(ku) eḷitiṉ īyum

kallā vāymaiyaṉ ivaṉeṉat tattam

kaival iḷaiyar nērkai niraippa

vaṇaṅkiya cāyal vaṇaṅkā āṇmai

muṉaicuṭu kaṉaieri erittaliṉ peritum 10

ikaḻkaviṉ aḻinta mālaiyoṭu cāntupular

palpoṟi mārpaniṉ peyarvā ḻiyarō

niṉmalaip piṟantu niṉkaṭal maṇṭum

malipuṉal nikaḻtarum tīnīr viḻaviṉ

poḻilvati vēṉil *pēreḻil vāḻkkai* 15

mēvaru cuṟṟamō(ṭu) uṇ(ṭu)iṉitu nukarum

tīmpuṉal āyam āṭum

kāñciam peruntuṟai maṇaliṉum palavē.



tuṟai: iyaṉmoḻivāḻttu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: pēreḻil vāḻkkai



pāṭṭu - 49





yāmum cēṟuka nīyirum vammiṉ

tuyiluṅ kōtait tuḷaṅ(ku)iyal viṟaliyar

koḷaival vāḻkkainum kiḷaiiṉi(tu) uṇīiyar

kaḷiṟuparan(tu) iyalak kaṭumā tāṅka

oḷiṟukoṭi nuṭaṅkat tērtirintu koṭpa 5

eḵkuturan(tu) eḻutarum kaikavar kaṭumtār

velpōr vēntarum vēḷirum oṉṟumoḻintu

moyvaḷam cerukki mocintuvaru mōkūr

valampaṭu kuḻūunilai atira maṇṭi

neyttōr toṭṭa *ceṅkai maṟavar* 10

niṟampaṭu kuruti nilampaṭarn(tu) ōṭi

maḻaināḷ puṉaliṉ avalparan(tu) oḻukap

paṭupiṇam piṟaṅkap pāḻpala ceytu

paṭukaṇ muracam naṭuvaṇ cilaippa

vaḷaṉaṟa nikaḻntu vāḻunar palarpaṭak 15

karuñciṉai viṟalvēm(pu) aṟutta

peruñciṉaik kuṭṭuvaṉ kaṇṭaṉam varaṟkē.



tuṟai: viṟaliyāṟṟuppaṭai

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: ceṅkai maṟavar





pāṭṭu - 50





māmalai muḻakkiṉ māṉkaṇam paṉippak

kālmayaṅku kataḻuṟai āliyoṭu citaṟik

karum(pu)amal kaḻaṉiya nāṭuvaḷam poḻiya

vaḷamkeḻu ciṟappiṉ ulakam puraiic

ceṅkuṇak(ku) oḻukum kaluḻi malirniṟaik 5

kāviri aṉṟiyum pūviri puṉaloru

mūṉṟuṭaṉ kūṭiya kūṭal aṉaiyai

kolkaḷiṟ(ṟu), uravuttirai piṟaḻa avvil picirap

puraitōl varaippiṉ eḵkumaṉ@ī$ avirtara

viravuppaṇai muḻaṅ(ku)oli vo@ī$iya vēntark(ku) 10

araṇam ākiya *veruvaru puṉaltār*

kalmicai yavvum kaṭalavum piṟavum

aruppam amaiiya amarkaṭan(tu) urutta

āḷmali maruṅkiṉ nā(ṭu)akap paṭuttu

nalicai naṉantalai iriya oṉṉār 15

urup(pu)aṟa nirappiṉai ātaliṉ cāntupularpu

vaṇṇam nīvi vakaivaṉap(pu) uṟṟa

variñimi(ṟu) imirum mārpupiṇi makaḷir

virimeṉ kūntal melaṇai vatintu

kolpiṇi tirukiya mārpukavar muyakkattup 20

poḻutukoḷ marapiṉ meṉpiṇi aviḻa

evaṉpala kaḻiyumō peruma palnāḷ

pakaivem maiyiṉ pācaṟai marīip

pā(ṭu)ari(tu) iyainta ciṟutuyil iyalātu

kōṭu muḻaṅ(ku) imiḻicai eṭuppum 25

pīṭukeḻu celvam marīiya kaṇṇē.



tuṟai: vañcittuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇamum coṟcīr vaṇṇamum

tūkku: centūkku

peyar: *veruvaru puṉaṟṟār*



(patikam)



vaṭavar uṭkum vāṉtōy velkoṭik

kuṭavar kōmāṉ neṭuñcēra lātaṟkuc

cōḻaṉ maṇakkiḷḷi īṉṟa makaṉ

kaṭavuḷ pattiṉik kaṟkōḷ vēṇṭik

kāṉnavil kāṉam kaṇaiyiṉ pōki 5

āriya aṇṇalai vīṭṭip pēricai

iṉpal aruvik kaṅkai maṇṇi

iṉamteri palāṉ kaṉṟoṭu koṇṭu

māṟā valvil iṭumpiṉ puṟat(tu)iṟut(tu)

uṟupuli aṉṉa vayavar vīḻac 10

ciṟukural neytal viyalūr nūṟi

akkarai naṇṇik koṭukūr eṟintu

paḻaiyaṉ kākkum karumciṉai vēmpiṉ

muḻārai muḻumutal tumiyap paṇṇi

vāliḻai kaḻitta naṟumpal peṇṭir 15

paliruṅ kūntal muraṟciyāl

kuñcara oḻukai pūṭṭi ventiṟal

ārāc ceruviṉ cōḻarkuṭik(ku) uriyōr

oṉpatiṉmar vīḻa vāyilpuṟat(tu) iṟuttu

nilaicceruviṉ āṟṟalai aṟuttuk 20

keṭal arum tāṉaiyoṭu



kaṭal piṟakkōṭṭiya ceṅkuṭṭuvaṉaik karaṇamamainta

kācaṟu ceyyuṭ paraṇar pāṭiṉār pattuppāṭṭu.



avaitām: cuṭarvīvēṅkai, tacumputuḷaṅkirukkai, ēṟāvēṇi, nōytapunōṉṟoṭai,
ūṉṟuvaiyaṭicil, karai vāypparuti, naṉṉutal viṟaliyar, pēreḻilvāḻkkai, ceṅkai maṟavar,
veruvarupuṉaṟṟār.

ivai pāṭṭiṉ patikam.

pāṭip peṟṟa paricil: umpaṟkāṭṭu vāriyaiyum taṉmakaṉ kuṭṭuvaṉ cēralaiyuṅ
koṭuttāṉ akkō.



kaṭalpiṟakkōṭṭiya ceṅkuṭṭuvaṉ aimpattaiyāṇṭu vīṟṟiruntāṉ.





aintām pattu muṟṟiṟṟu






ā ṟā m pa t tu







pāṭappaṭṭōṉ: āṭukōṭ pāṭṭuc cēralātaṉai

pāṭiyavar: kākkaipāṭiṉiyār nacceḷḷaiyār



pāṭṭu - 51





tuḷaṅkunīr viyalakam kalaṅkak kālpora

viḷaṅ(ku)irum puṇari urumeṉa muḻaṅkum

kaṭalcēr kāṉal kuṭapulam muṉṉik

kūval tuḻanta taṭantāḷ nārai

kuviiṇar ñāḻal mācciṉaic cēkkum 5

vaṇ(ṭu)iṟai koṇṭa taṇkaṭal parappiṉ

aṭum(pu)amal aṭaikarai alavaṉ āṭiya

*vaṭuaṭu nuṇayir* ūtai uñaṟṟum

tūirum pōntaip poḻilaṇip politan(tu)

iyaliṉaḷ olkiṉaḷ āṭum maṭamakaḷ 10

veṟiuṟu nuṭakkam pōlat tōṉṟip

perumalai vayiṉvayiṉ vilaṅkum arumaṇi

aravaḻaṅkum perumteyvattu

vaḷaiñaralum paṉippeḷavattuk

kuṇakuṭa kaṭalō(ṭu) āyiṭai maṇanta 15

pantar antaram vēyntu

vaṇpiṇi aviḻnta kaṇpōl neytal

naṉaiuṟu naṟaviṉ nā(ṭu)uṭaṉ kamaḻac

cuṭar nutal maṭanōkkiṉ

vāḷnakai ilaṅ(ku)eyiṟ(ṟu) 20

amiḻtupoti tuvarvāy acainaṭai viṟaliyar

pāṭal cāṉṟu nīṭiṉai uṟaitaliṉ

veḷvēl aṇṇal melliyaṉ pōṉmeṉa

uḷḷuvar kollōniṉ uṇarā tōrē

maḻaitavaḻum peruṅkuṉṟattuc 25

ceyiruṭaiya ara(vu)eṟintu

kaṭumciṉatta miṭaltapukkum

perumciṉappuyal ē(ṟu)aṉaiyai

tāṅkunar, taṭakkai yāṉait toṭikkōṭu tumikkum

eḵ(ku)uṭai valattarniṉ paṭaivaḻi vāḻnar 30

maṟamkeḻu pōntai veṇtōṭu puṉaintu

niṟampeyar kaṇṇip parun(tu) ū(ṟu)aḷappat

tūkkaṇai kiḻitta mākkaṇ taṇṇumai

kaival iḷaiyar kaiyalai aḻuṅka

māṟ(ṟu)arum cīṟṟattu māirum kūṟṟam 35

valaivirit taṉṉa nōkkalai

kaṭiyaiyāl neṭuntakai ceruvit tāṉē.



tuṟai: vañcittuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇamum coṟcīr vaṇṇamum

tūkku: centūkkum vañcittūkkum

peyar: vaṭuvaṭu nuṇṇayir





pāṭṭu - 52





koṭinuṭaṅku nilaiya kolkaḷiṟu miṭaintu

vaṭimaṇi neṭuntēr vēṟupulam parappi

aruṅkalan tarīiyar nīrmicai nivakkum

peruṅkali vaṅkam ticaitirin tāṅku

maiaṇin(tu) eḻutarum āyiram paḵṟōl* 5

meyputai araṇam eṇṇā(tu) eḵkucumantu

muṉcamat(tu) eḻutarum vaṉkaṇ āṭavar

tolaiyāt tumpai tevvaḻi viḷaṅka

uyarnilai ulakam eytiṉar palarpaṭa

nalamark kaṭantaniṉ celuṟaḻ taṭakkai 10

irappōrkkuk kavital allatai iraiiya

malar(pu)aṟi yāeṉak kēṭṭikum iṉiyē

cuṭarum pāṇṭil tirunāṟu viḷakkattu

muḻāimiḻ tuṇaṅkaikkut taḻūuppuṇai ākac

cilaippuval ēṟṟiṉ talaikkai tantunī 15

naḷintaṉai varutal uṭaṉṟaṉaḷ āki

uyavum kōtai ūralam titti

īritaḻ maḻaikkaṇ pēriyal arivai

oḷitaḻ aviḻakam kaṭukkum cīṟaṭip

palcila kiṇkiṇi ciṟupara(ṭu) alaippak 20

kolpuṉal taḷiriṉ naṭuṅkuvaṉaḷ niṉṟuniṉ

eṟiyar ōkkiya *ciṟuceṅ kuvaḷai*

īeṉa irappavum ollāḷ nīemak(ku)

yārai yōeṉap peyarvōḷ kaiatai

katumeṉa urutta nōkkamō(ṭu) atunī 25

pāal vallāy āyiṉai pāal

yāṅkuval lunaiyō vāḻkaniṉ kaṇṇi

akaliru vicumpil pakaliṭam tarīiyar

teṟukatir tikaḻtarum uḻukeḻu ñāyiṟ(ṟu)

urupukiḷar vaṇṇam koṇṭa 30

vāṉtōy veṇkuṭai vēntartam eyilē.


*paḵṟōl = paltōl

tuṟai: kuravainilai

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: ciṟuceṅkuvaḷai



pāṭṭu - 53





veṉṟukalam tarīiyar vēṇṭupulat(tu) iṟuttavar

vāṭā yāṇar nāṭutiṟai koṭuppa

nalkiṉai ākumati emeṉ(ṟu) aruḷik

kalpiṟaṅku vaippiṉ kaṭa(ṟu)arai yāttaniṉ

tolpukaḻ mūtūrc celkuvai yāyiṉ 5

cempoṟic cilampo(ṭu) aṇittaḻai tūṅkum

entirat takaippiṉ am(pu)uṭai vāyil

kōḷval mutalaiya *kuṇṭukaṇ akaḻi*

vāṉuṟa ōṅkiya vaḷaintucey puricai

oṉṉāt tevvar muṉaikeṭa vilaṅki 10

niṉṉiṉ tanta maṉeyil allatu

muṉṉum piṉṉumniṉ muṉṉōr ōmpiya

eyilmukap paṭuttal yāvatu vaḷaiyiṉum

piṟi(tu)āṟu celmati ciṉamkeḻu kurucil

eḻūuppuṟam tarīip poṉpiṇip palakaik 15

kuḻūunilaip putaviṉ katavumey kāṇiṉ

tēmpāy kaṭāttoṭu kāḻkai nīvi

vēṅkai veṉṟa poṟikiḷar pukarnutal

ēntukai curuṭṭit tōṭṭi nīvi

mēmpaṭu velkoṭi nuṭaṅkat 20

tāṅkal ākā āṅkuniṉ kaḷiṟē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: kuṇṭukaṇ akaḻi



pāṭṭu - 54





vaḷḷiyai eṉṟaliṉ kāṇkuvan ticiṉē

uḷḷiyatu muṭitti vāḻkaniṉ kaṇṇi

vīṅ(ku)iṟait taṭaiaya amaimaruḷ paṇaittōḷ

ēn(tu)eḻil maḻaikkaṇ vaṉaintuvaral iḷamulaip

pūntukil alkul tēmpāy kūntal 5

miṉiḻai viṟaliyar niṉmaṟam pāṭa

iravalar puṉkaṇ tīra nāḷtoṟum

uraicāl naṉkalam varai(vu)ila vīci

aṉaiyai ākal māṟē eṉaiyatūum

uyarnilai ulakattuc cellā(tu) ivaṇniṉ(ṟu) 10

irunilam maruṅkiṉ neṭitumaṉ ṉiyarō

nilantapa viṭūum ēṇip pulampaṭarntu

paṭukaṇ muracam naṭuvaṇ cilaippat

tōmara valattar nāmam ceymmār

ēval viyamkoṇ(ṭu) iḷaiyaro(ṭu) eḻutarum 15

ollār yāṉai kāṇiṉ

*nillāt tāṉai* iṟaikiḻa vōyē.



tuṟai: kāṭcivāḻttu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: nillāttāṉai





pāṭṭu - 55





āṉṟōḷ kaṇava cāṉṟōr puravala

niṉnayantu vantaṉeṉ aṭupōrk koṟṟava

iṉicaip puṇari iraṅkum peḷavattu

naṉkala veṟukkai *tuñcum pantark*

kamaḻum tāḻaik kāṉalam peruntuṟait 5

taṇkaṭal paṭappai nalnāṭṭup poruna

cevvūṉ tōṉṟā veṇtuvai mutirai

vālūṉ valci maḻavar meymmaṟai

kuṭavar kōvē koṭittēr aṇṇal

vārār āyiṉum iravalar vēṇaṭit 10

tēriṉ tan(tu)avark(ku) ārpatam nalkum

nakaicāl vāymoḻi icaicāl tōṉṟal

vēṇṭuva aḷavaiyuḷ yāṇṭupala kaḻiyap

peytupuṟam tantu poṅkal āṭi

viṇṭuc cērnta veṇmaḻai pōlac 15

ceṉṟā liyarō peruma alkalum

naṉamtalai vēntar tāraḻin(tu) alaṟa

nīṭuvarai aṭukkatta nāṭukaik koṇṭu

porutuciṉam taṇinta ceruppukal āṇmait

tāṅkunart takaitta voḷvāḷ 20
ōṅkal uḷḷattuk kurucilniṉ nāḷē.





tuṟai: centuṟaippāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: tuñcum pantar



pāṭṭu - 56





viḻavuvīṟ(ṟu) irunta viyaluḷ āṅkaṇ

kōṭiyar muḻaviṉ muṉṉar āṭal

vallāṉ allaṉ vāḻkaavaṉ kaṇṇi

valampaṭu muracam tuvaippa vāḷuyart(tu)

ilaṅkum pūṇaṉ polaṅkoṭi uḻiñaiyaṉ 5

maṭamperu maiyiṉ uṭaṉṟumēl vanta

*vēntumeym maṟanta vāḻcci*

vīn(tu)uku pōrkkaḷat(tu) āṭum kōvē.



tuṟai: oḷvāḷ amalai

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: vēntumeym maṟanta vāḻcci



pāṭṭu - 57





ōṭāp pūṭkai maṟavar miṭaltapa

irumpaṉam puṭaiyaloṭu vāṉkaḻal civappak

kuruti paṉiṟṟum pulavukkaḷat tōṉē

tuṇaṅkai āṭiya valampaṭu kōmāṉ

melliya vakuntil cīṟaṭi otuṅkic 5

cellā mōtil *cilvaḷai viṟali*

pāṇar kaiyatu paṇitoṭai narampiṉ

viralkavar pēriyāḻ pālai paṇṇik

kuralpuṇar iṉṉicait taḻiñci pāṭi

iḷamtuṇaip putalvar nalvaḷam payanta 10

vaḷaṅkeḻu kuṭaiccūl aṭaṅkiya koḷkai

āṉṟa aṟiviṉ tōṉṟiya nallicai

oṇnutal makaḷir tuṉitta kaṇṇiṉum

iravalar puṉka ṇañcum

pura(vu)etir koḷvaṉaik kaṇṭaṉam varaṟkē. 15



tuṟai: viṟaliyāṟṟuppaṭai

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: cilvaḷai viṟali



pāṭṭu - 58





āṭuka viṟaliyar pāṭuka paricilar

veṇtōṭ(ṭu) acaitta oṇpūṅ kuvaḷaiyar

vāḷmukam poṟitta māṇvari yākkaiyar

celuṟaḻ maṟavartam kolpaṭait tarīiyar

iṉ(ṟu)iṉitu nukarntaṉam āyiṉ nāḷai 5

maṇpuṉai iñci matilkaṭan(tu) alla(tu)

uṇkuvam allēm pukāeṉak kūṟik

kaṇṇi kaṇṇiya vayavar perumakaṉ

poypaṭu(pu) aṟiyā vayaṅkucen nāviṉ

eyileṟi valvil *ēviḷaṅku taṭakkai* 10

ēn(tu)eḻil ākattuc cāṉṟōr meymmaṟai

vāṉa varampaṉ eṉpa kāṉattuk

kaṟaṅ(ku)icaic citaṭi poriaraip poruntiya

ciṟiilai vēlam periya tōṉṟum

puṉpulam vittum vaṉkai viṉaiñar 15

cīruṭaip palpaka(ṭu) olippap pūṭṭi

nāñcil aṭiya koḻuvaḻi maruṅkiṉ

alaṅkukatirt tirumaṇi peṟūum

akaṉkaṇ vaippiṉ nāṭukiḻa vōṉē.



tuṟai: centuṟaippāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: ēviḷaṅku taṭakkai



pāṭṭu - 59





pakalnī(ṭu) ākā(tu) iravuppoḻutu peruki

māci niṉṟa *mākūr tiṅkaḷ*

paṉiccuram paṭarum pāṇmakaṉ uvappap

puliruḷ viṭiyap pulampucēṇ akalap

pāyiruḷ nīṅkap palkatir parappi 5

ñāyiṟu kuṇamutal tōṉṟi yāaṅ(ku)

iravaṉ mākkaḷ ciṟukuṭi peruka

ulakam taṅkiya mēmpaṭu kaṟpiṉ

villōr meymmaṟai vīṟ(ṟu)irum koṟṟattuc

celvar celva cērntōrk karaṇam 10

aṟiyā(tu) etirntu tuppiṉ kuṟaiuṟṟup

paṇintutiṟai tarupaniṉ pakaivar āyiṉ

ciṉamcelat taṇiyumō vāḻkaniṉ kaṇṇi

palvēṟu vakaiya naṉamtalai īṇṭiya

malaiyavum kaṭalavum paṇṇiyam pakukkum 15

āṟumuṭ(ṭu) uṟāa(tu) aṟampurin(tu) oḻukum

nāṭal cāṉṟa tuppiṉ paṇaittōḷ

pāṭucāl naṉkalam tarūum

nāṭupuṟan tarutal niṉakkumār kaṭaṉē.



tuṟai: centuṟaippāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: mākūr tiṅkaḷ



pāṭṭu - 60





kolviṉai mēvaṟṟut tāṉai; tāṉē

ikalviṉai mēvalaṉ taṇṭātu vīcum

cellā mōtil pāṇmakaḷ kāṇiyar

miñiṟupuṟam mūcavum tīmcuvai tiriyā(tu)

arampōḻ kallā *marampaṭu tīmkaṉi* 5

amcē(ṟu) amainta muṇṭai viḷaipaḻam

āṟucel mākkaṭ(ku) ōytakai taṭukkum

maṟāa viḷaiyuḷ aṟāa yāṇart

toṭaimaṭi kaḷainta cilaiuṭai maṟavar

poṅkupicirp puṇari maṅkuloṭu mayaṅki 10

varuṅkaṭal ūtaiyiṉ paṉikkum

tuvvā naṟaviṉ cāyiṉat tāṉē.



tuṟai: viṟaliyāṟṟuppaṭai

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: marampaṭutīṅkaṉi



(patikam)



kuṭakkō neṭuñcēra lātaṟku vēeḷ

āvik kōmāṉ tēvi īṉṟamakaṉ

taṇṭāraṇiyattuk kōḷpaṭṭa varuṭaiyait

toṇṭiyuḷ tantu koṭuppittup pārppārkkuk

kapilaiyoṭu kuṭanāṭ(ṭu) ōrūr īttu 5

vāṉa varampaṉeṉap pēriṉitu viḷakki

ēṉai maḻavaraic ceruviṉ curukki

maṉṉarai ōṭṭik

kuḻavikoḷ vāriṉ kuṭipuṟan tantu

nāṭal cāṉṟa nayaṉuṭai neñciṉ 10

*āṭukōṭ pāṭṭuc cēralātaṉai*

yātta ceyyuḷ aṭaṅkiya koḷkaik



kākkaipāṭiṉiyār nacceḷḷaiyār

pāṭiṉār pattup pāṭṭu.



avaitām: vaṭuvaṭu nuṇṇayir, ciṟuceṅkuvaḷai, kuṇṭukaṇṇakaḻi, nillāttāṉai,
tuñcumpantar, vēntumeymmaṟanta vāḻcci, cilvaḷaiviṟali, ēviḷaṅku taṭakkai,
mākūrtiṅkaḷ, marampaṭutīṅkaṉi. ivai pāṭṭiṉ patikam.



pāṭippeṟṟa paricil: kalaṉ aṇika eṉṟu avarkku oṉpatu kāp poṉṉum nūṟayiraṅkāṇamum
koṭuttut taṉpakkattukkoṇṭāṉ akkō.



āṭukōṭpāṭṭuc cēralātaṉ muppateṭṭiyāṇṭu vīṟṟiruntāṉ.



āṟām pattu muṟṟiṟṟu







ē ḻā m pa t tu









pāṭappaṭṭōṉ: celvakkaṭuṅkō vāḻiātaṉaik

pāṭiyavar: kapilar



pāṭṭu - 61





palāam paḻutta pacumpuṇ ariyal

vāṭai turakkum nāṭukeḻu peruviṟal

ōvat taṉṉa viṉaipuṉai nallil

pāvai aṉṉa nallōḷ kaṇavaṉ

poṉṉiṉ aṉṉa pūviṉ ciṟiilaip 5

puṉkāl uṉṉattup pakaivaṉ eṅkō

pularnta cāttiṉ pularā īkai

malarnta mārpiṉ māvaṇ pāri

muḻavumaṇ pulara iravalar iṉaiya

vārāc cēṇpulam paṭarntōṉ aḷik(ka)eṉa 10

irakku vārēṉ eñcik kūṟēṉ

ītta(tu) iraṅkāṉ īttoṟum makiḻāṉ

īttoṟum māvaḷ ḷiyaṉeṉa nuvalumniṉ

nalicai taravan ticiṉē oḷvāḷ

uravuk kaḷiṟṟup *pulāam pācaṟai* 15

nilaviṉaṉṉa veḷvēl pāṭiṉi

muḻaviṉ pōkkiya veṇkai

viḻaviṉ aṉṉaniṉ kalimaki ḻāṉē.



tuṟai: kāṭcivāḻttu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: pulāam pācaṟai



pāṭṭu - 62





iḻaiaṇin(tu) eḻutarum palkaḷiṟṟut toḻutiyoṭu

maḻaieṉa maruḷum māirum paḵṟōl

eḵkupaṭai aṟutta koycuval puraviyoṭu

main(tu)uṭai āreyil puṭaipaṭa vaḷaii

vantupuṟat(tu) iṟukkum pacumpicir oḷaḻal 5

ñāyiṟu palkiya māyamoṭu cuṭartikaḻ

pollā mayaloṭu pāṭimiḻ(pu) iḻitarum

maṭaṅkal vaṇṇam koṇṭa kaṭuntiṟal

tupputtuṟai pōkiya koṟṟa vēntē

puṉalporu kiṭaṅkiṉ *varaipōl iñci* 10

aṇaṅ(ku)uṭait taṭakkaiyar tōṭṭi ceppip

paṇintutiṟai tarupaniṉ pakaivar āyiṉ

puluṭai viyaṉpulam palā parappi

vaḷaṉuṭaic ceṟuviṉ viḷaintavai utirnta

kaḷaṉaṟu kuppai kāñcic cērtti 15

ariyal ārkai vaṉkai viṉainar

aruvi āmpal malainta ceṉṉiyar

āṭuciṟai varivaṇ(ṭu) ōppum

pāṭal cāṉṟaavar akaṉtalai nāṭē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: varaipōl iñci





pāṭṭu - 63





pārppārk(ku) allatu paṇi(pu)aṟi yalaiyē

paṇiyā uḷḷamo(ṭu) aṇivarak keḻīi

naṭṭōrk(ku) allatu kaṇañ calaiyē

vaṇaṅkucilai porutaniṉ maṇamkamaḻ akalam

makaḷirk(ku) allatu malarp(pu)aṟi yalaiyē 5

nilamtiṟam peyarum kālai āyiṉum

kiḷanta colnī poyp(pu)aṟi yalaiyē

ciṟiilai uḻiñait teriyal cūṭik

koṇṭi mikaipaṭat taṇtamiḻ ceṟittuk

kuṉṟunilai taḷarkkum urumiṉ cīṟi 10
orumuṟ(ṟu) iruvar ōṭṭiya oḷvāḷ

cerumiku tāṉai velpō rōyē

āṭupeṟ(ṟu) aḻinta maḷḷar māṟi

nīkaṇ ṭaṉaiyēm eṉṟaṉar nīyum

numnukam koṇṭiṉum veṉṟōy ataṉāl 15

celvak kōvē cēralar maruka

kāltirai eṭutta muḻaṅkukural vēli

naṉamtalai ulakañ ceytanaṉ(ṟu) uṇ(ṭu)eṉiṉ

aṭaiaṭup(pu) aṟiyā *aruvi āmpal*

āyira veḷḷa ūḻi 20

vāḻi yāta vāḻiya palavē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: aruvi āmpal



pāṭṭu - 64





valampaṭu muraciṉ vāyvāḷ koṟṟattup

polampūṇ vēntar palartil amma

aṟamkaraintu vayaṅkiya nāviṉ piṟaṅkiya

*uraicāl vēḷvi* muṭitta kēḷvi

antaṇar arumkalam ēṟpa nīrpaṭ(ṭu) 5

irumcē(ṟu) āṭiya maṇalmali muṟṟattuk

kaḷiṟunilai muṇaiiya tārarum takaippiṉ

puṟamciṟai vayiriyark kāṇiṉ vallē

eḵkupaṭai aṟutta koycuval puravi

alaṅkum pāṇṭil iḻaiaṇin(tu) īmeṉa 10

āṉāk koḷkaiyai ātaliṉ avvayiṉ

māiru vicumpil palmīṉ oḷikeṭa

ñāyiṟu tōṉṟi yāṅku māṟṟār

uṟumuraṇ citaittaniṉ nōṉtāḷ vāḻttik

kāṇku vanticiṉ kaḻaltoṭi aṇṇal 15

maipaṭu malarkkaḻi malarnta neytal

itaḻvaṉap(pu) uṟṟa tōṟṟamo(ṭu) uyarnta

maḻaiyiṉum perumpayam poḻiti ataṉāl

paciuṭai okkalai orīiya

icaimēm tōṉṟalniṉ pācaṟai yāṉē. 20



tuṟai: kāṭcivāḻttu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: uraicālvēḷvi



pāṭṭu - 65




eṟipiṇam iṭaṟiya cemmaṟuk kuḷampiṉ

pariuṭai nalmā viriuḷai cūṭṭi

malaitta tevvar maṟamtapak kaṭanta

kāñci cāṉṟa vayavar peruma

villōr meymmaṟai cērntōr celva 5

pūṇaṇin(tu) eḻiliya vaṉaintuvaral iḷamulai

māṇvari alkul malarnta nōkkiṉ

vēypurai(pu) eḻiliya viḷaṅ(ku)iṟaip paṇaittōḷ

kāmar kaṭavuḷum āḷum kaṟpiṉ

cēṇnāṟu naṟunutal cēiḻai kaṇava 10

pāṇar puravala paricilar veṟukkai

pūṇaṇintu viḷaṅkiya pukaḻcāl mārpaniṉ

*nāḷmakiḻ irukkai* iṉitukaṇ ṭikumē

tīmtoṭai narampiṉ pālai vallōṉ

paiyuḷ uṟuppiṉ paṇṇup peyarttāṅkuc 15

vēṟucey māriyiṉ aḷikkumniṉ

cāṟupaṭu tiruviṉ naṉaimaki ḻāṉē.



tuṟai: pariciṟṟuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: nāḷmakiḻirukkai



pāṭṭu - 66





vāṅkiru maruppiṉ tīmtoṭai paḻuṉiya

iṭaṉuṭaip pēriyāḻ pālai paṇṇip

paṭarntaṉai cellum mutuvāy iravala

iṭiicai muracamo(ṭu) oṉṟumoḻin(tu) oṉṉār

vēluṭaik kuḻūuccamam tataiya nūṟik 5

koṉṟupuṟam peṟṟa piṇampayil aḻuvattut

toṉṟutiṟai tanta kaḷiṟṟoṭu nelliṉ

ampaṇa aḷavai virin(tu)uṟai pōkiya

ārpatam nalkum eṉpa kaṟuttōr

uṟumuraṇ tāṅkiya tārarum takaippiṉ 10

nāḷmaḻaik kuḻūuccimai kaṭukkum tōṉṟal

tōlmicait(tu) eḻutarum virin(tu)ilaṅ(ku) eḵkiṉ

tārpurin taṉṉa vāḷuṭai viḻaviṉ

pōrpaṭu maḷḷar pōntoṭu toṭutta

kaṭavuḷ vākait tuyvī ēyppap 15

pūtta mullaip *putalcūḻ paṟavai*

kaṭattiṭaip piṭaviṉ toṭaikkulaic cēkkum

vāṉpaḷiṅku viraiiya cemparal murampiṉ

ilaṅkukatirt tirumaṇi peṟūum

akaṉkaṇ vaippiṉ nāṭukiḻa vōṉē. 20



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: putalcūḻ paṟavai



pāṭṭu - 67





koṭumaṇam paṭṭa neṭumoḻi okkaloṭu

pantarp peyariya pēricai mūtūrk

kaṭaṉaṟi marapiṉ kaival pāṇa

teḷkaṭal muttamoṭu naṉkalam peṟukuvai

kolpaṭai teriya velkoṭi nuṭaṅka 9

vayaṅkukatir vayiroṭu valampuri ārppap

palkaḷiṟ(ṟu) iṉanirai pulampeyarn(tu) iyalvara

amarkkaṇ amainta avirniṇap parappiṉ

kuḻūucciṟai eruvai kuruti ārat

talaitumin(tu) eñciya vāḷmali yūpamo(ṭu) 10

uruvil pēymakaḷ kavalai kavaṟṟa

nā(ṭu)uṭaṉ naṭuṅkap palceruk koṉṟu

nā(ṟu)iṇark koṉṟai *veṇpōḻk kaṇṇiyar*
vāḷmukam poṟitta māṇvari yākkaiyar

neṟipaṭu maruppiṉ irumkaṇ mūriyoṭu 15

vaḷaitalai mātta tāḻkarum pācavar

eḵ(ku)ā(ṭu) ūṉam kaṭuppamey citaintu

cān(tu)eḻil maṟaitta caṉṟōr perumakaṉ

malarnta kāntaḷ māṟā(tu) ūtiya

kaṭumpaṟait tumpi cūrnacait tāayp 20

paṟaipaṇ aḻiyum pāṭucāl neṭuvaraik

kaluyar nērip porunaṉ

celvak kōmāṉ pāṭiṉai celiṉē.



tuṟai: pāṇāṟṟuppaṭai

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: veṇpōḻkkaṇṇi



pāṭṭu - 68





kālkaṭip(pu) ākak kaṭalolit tāṅku

vēṟupulat(tu) iṟutta kaṭṭūr nāppaṇ

kaṭumcilai kaṭavum taḻaṅkukural muracam
akaliru vicumpiṉ ākat(tu) atira

vevvari nilaiiya eyileṟin(tu) alla(tu) 5

uṇṇā(tu) aṭukkiya poḻutupala kaḻiya

neñcupukal ūkkattar meytayaṅ(ku) uyakkat(tu)

iṉṉār uṟaiyuḷ tāmpeṟiṉ allatu

vēn(tu)ūr yāṉai veṇkōṭu koṇṭu

kaḷkoṭi nuṭaṅkum āvaṇam puk(ku)uṭaṉ 10

aruṅkaḷ noṭaimai tīrntapiṉ makiḻciṟantu

nāmam aṟiyā *ēma vāḻkkai*

vaṭapulam vāḻnariṉ peri(tu)amarn(tu) alkalum

iṉnakai mēya paluṟai peṟupakol

pāyal iṉmaiyiṉ pāciḻai ñekiḻa 15

neṭumaṇ iñci nīḷnakar varaippiṉ

ō(vu)uṟaḻ neṭumcuvar nāḷpala eḻutic

cevviral civanta avvarik kuṭaiccūl

aṇaṅ(ku)eḻil arivaiyarp piṇikkum

maṇamkamaḻ mārpaniṉ tāḷniḻa lōrē. 20



tuṟai: centuṟaippāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: ēmavāḻkkai

--------------



pāṭṭu - 69





malaiuṟaḻ yāṉai vāṉtōy velkoṭi

varaimicai aruviyiṉ vayiṉvayiṉ nuṭaṅkak

kaṭalpōl tāṉaik kaṭuṅkural muracam

kāluṟu kaṭaliṉ kaṭiya uraṟa

eṟintucitainta vāḷ 5

ilaiterinta vēl

pāyn(tu)āynta mā

āyntuterinta pukalmaṟavaroṭu

paṭupiṇam piṟaṅka nūṟip pakaivar

keṭukuṭi payiṟṟiya koṟṟa vēntē 10

niṉpōl, acaivil koḷkaiyar ākaliṉ acaiyā(tu)

āṇṭōr maṉṟaim *maṇkeḻu ñālam*

nilampayam poḻiyac cuṭarciṉam taṇiyap

payaṅkeḻu veḷḷi āniyam niṟpa

vicumpumey akalap peyalpura(vu) etira 15

nālvēṟu naṉamtalai ōrāṅku nanta

ilaṅkukatirt tikiri muntici ṉōrē.



tuṟai: vañcittuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇamum coṟcīrvaṇṇamum

tūkku: centūkkum vañcittūkkum

peyar: maṇkeḻuñālam



pāṭṭu - 70





kaḷiṟukaṭaiiya tāḷ

māuṭaṟṟiya vaṭimpu

camamtatainta vēl

kalalaitta tōḷ

vilalaitta nalvalattu 5

vaṇ(ṭu)icai kaṭāvāt taṇpaṉam pōntaik

kuvimukiḻ ūci veṇtōṭu koṇṭu

tīmcuṉai nīrmalar malaintu matamcerukki

uṭainilai nalamar kaṭantu maṟamkeṭuttuk

kaṭumciṉa vēntar cemmal tolaitta 10

valampaṭu vāṉkaḻal vayavar peruma

nakaiyiṉum poyyā vāymaip pakaivar

puṟamcol kēḷāp puraitīr oṇmaip

peṇmai cāṉṟu perumaṭam nilaiik

kaṟ(pu)iṟai koṇṭa kamaḻum cuṭarnutal 15

puraiyōḷ kaṇava pūṇkiḷar mārpa

tolaiyāk koḷkai cuṟṟam cuṟṟa

vēḷviyiṉ kaṭavuḷ aruttiṉai kēḷvi

uyarnilai ulakat(tu) aiyariṉ(pu) uṟuttiṉai

vaṇaṅkiya cāyal vaṇaṅkā āṇmai 20

iḷamtuṇaip putalvariṉ mutiyarp pēṇit

tolkaṭaṉ iṟutta velpōr aṇṇal

māṭōr uṟaiyum ulakamum kēṭpa

iḻumeṉa iḻitarum *paṟaikkural aruvi*

muḻumutal micaiya kōṭutoṟum tuvaṉṟum 25

ayirai neṭuvarai pōlat

tolaiyā(tu) ākanī vāḻum nāḷē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkkum vañcittūkkum

peyar: paṟaikkural aruvi



(patikam)



maṭiyā uḷḷamoṭu māṟṟōrp piṇitta

neṭunuṇ kēḷvi antuvaṟ(ku) orutantai

īṉṟamakaḷ poṟaiyaṉ peruntēvi īṉṟamakaṉ

nāṭupati paṭuttu naṇṇār ōṭṭi

veruvaru tāṉai koṭucerup palakaṭan(tu) 5

ēttal cāṉṟa iṭaṉuṭai vēḷvi

ākkiya poḻutiṉ aṟattuṟai pōki
māya vaṇṇaṉai maṉaṉuṟap peṟṟavaṟ(ku)

ōttira nelliṉ okantūr īttup

purōcu mayakki 10

mallal uḷḷamoṭu mācaṟa viḷaṅkiya



celvakkaṭuṅkō vāḻiātaṉaik

kapilar pāṭiṉār pattuppāṭṭu.



avaitām: pulāam pācaṟai, varaipōliñci, aruviyāmpal, uraicāl vēḷvi, nāṇmakiḻirukkai,
putalcūḻ paṟavai, veṇpōḻkkaṇṇi, ēmavāḻkkai, maṇñeḻuñālam, paṟaikkuralaruvi. ivai
pāṭṭiṉ patikam.



pāṭippeṟṟa paricil: ciṟupuṟameṉa nūṟāyiraṅkāṇam koṭuttu naṉṟāveṉṉum kuṉṟēṟi
niṉṟu taṉkaṇṇiṟ kaṇṭa nāṭellām kāṭṭik koṭuttāṉ akkō.



celvak kaṭuṅkō vāḻiyātaṉ irupattaiyāṇṭu vīṟṟiruntāṉ.







ēḻām pattu muṟṟiṟṟu







e ṭ ṭā m pa t tu









pāṭappaṭṭōṉ: peruñcēral irumpoṟai

pāṭiyavar: aricilkiḻār



pāṭṭu - 71





aṟāa yāṇar akaṉkaṇ ceṟuviṉ

aruvi āmpal neytaloṭu arintu

ceṟuviṉai makaḷir malinta vekkaip

parūuppaka(ṭu) utirtta meṉcen nelliṉ

ampaṇa aḷavai uṟaikuvit tāṅkuk 5

kaṭuntē(ṟu) uṟukiḷai mocintaṉa tuñcum

ceḻuṅkūṭu kiḷaitta iḷamtuṇai makāriṉ

alantaṉar perumaniṉ uṭaṟṟi yōrē

ūreri kavara urut(tu)eḻun(tu) uraiip

pōrcuṭu kamaḻpukai mātiram maṟaippa 10

matilvāyt, tōṉṟal īyātu tampaḻi ūkkunar

kuṇṭukaṇ akaḻiya *kuṟuntāḷ ñāyil*

āreyal tōṭṭi veḷaviṉai ēṟoṭu

kaṉ(ṟu)uṭai āyam tarīip pukalciṟantu

pulavuvil iḷaiyar aṅkai viṭuppa 15

mattukkayi(ṟu) āṭā vaikalpoḻutu niṉaiyūu

āṉpayam vāḻnar kaḻuvuḷ talaimaṭaṅkap

patipāḻ ākā vēṟupulam paṭarntu

viruntiṉ vāḻkkaiyoṭu peruntiru aṟṟeṉa

arumcamat(tu) arunilai tāṅkiya pukarnutal 20

perumkaḷiṟ(ṟu) yāṉaiyo(ṭu) arumkalam tarāar

meypaṉi kūrā aṇaṅ(ku)eṉap parāvaliṉ

palikoṇṭu peyarum pācam pōlat

tiṟaikoṇṭu peyarti vāḻkaniṉ ūḻi

uravarum maṭavarum aṟivuterin(tu) eṇṇi 25

aṟintaṉai aruḷāy āyiṉ

yārivaṇ neṭuntakai vāḻu mōrē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇamum coṟcīrvaṇṇamum

tūkku: centūkku

peyar: kuṟuntāḷ ñāyil



pāṭṭu - 72





ikalperu maiyiṉ paṭaikōḷ añcār

cūḻātu tuṇital allatu vaṟi(tu)uṭaṉ

kāval etirār kaṟuttōr nāṭuniṉ

muṉtiṇai mutalvark(ku) ōmpiṉar uṟaintu

maṉpatai kāppa aṟivuvali uṟuttu 5

naṉ(ṟu)aṟi uḷḷattuc cāṉṟōr aṉṉaniṉ

paṇpunaṉ(ku) aṟiyār maṭamperu maiyiṉ

tuñcal uṟūum pakalpuku mālai

nilampoṟai orāanīr ñemaravan(tu) īṇṭi

uravuttirai kaṭukiya *urut(tu)eḻu veḷḷam* 10

varaiyā mātirat(tu) iruḷcērpu parantu

ñāyiṟu paṭṭa akaṉṟuvaru kūṭṭat(tu)

añcāṟu puraiyum niṉtoḻil oḻittup

poṅku picirnuṭakkiya ceñcuṭar nikaḻviṉ

maṭaṅkal tīyia aṉaiyai 15

ciṉamkeḻu kurucilniṉ uṭaṟṟici ṉōrkkē.





tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: urut(tu)eḻu veḷḷam



pāṭṭu - 73





uravōr eṇṇiṉum maṭavōr eṇṇiṉum

piṟarkkunī vāyiṉ allatu niṉakkup

piṟaruvamam ākā oruperu vēntē

.............................

.............................

marutam cāṉṟa malartalai viḷaivayal

ceyyuḷ nārai oyyum makaḷir 5

iravum pakalum pāciḻai kaḷaiyār

kuṟumpal yāṇark kuravai ayarum

kāviri maṇṭiya cēyviri vaṉappiṟ

pukāarc celva! pūḻiyar meymmaṟai!

kaḻaivirin(tu) eḻutarum maḻaitavaḻ neṭuṅkōṭṭuk 10

kollip poruna! koṭittērp poṟaiya!niṉ

vaḷaṉum āṇmaiyum kaivaṇ maiyum

māntar aḷa(vu)iṟan taṉaeṉap palnāḷ

yāṉceṉ(ṟu) uraippavum tēṟār piṟarum

cāṉṟōr uraippat teḷikuvar kolleṉa 15

āṅkumati maruḷak kāṇkuval

yāṅ(ku)uraip pēṉeṉa varuntuval yāṉē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam
tūkku: centūkku

peyar: niṟantikaḻ pāciḻai





pāṭṭu - 74





kēḷvi kēṭṭup paṭivam oṭiyātu

vēḷvi vēṭṭaṉai uyarntōr uvappac

cāyaṟal kaṭukkum tāḻirum kūntal

vēṟupaṭu tiruviṉ niṉvaḻi vāḻiyar

koṭumaṇam paṭṭa viṉaimāṇ aruṅkalam 5

pantarp payanta palarpukaḻ muttam

varaiakam naṇṇik kuṟumpoṟai nāṭit

teriyunar koṇṭa cira(ṟu)uṭaip paimpoṟik

kavaimaram kaṭukkum kavalaiya maruppiṉ

puḷḷi iralait tōlūṉ utirttut 10

tītukaḷain(tu) eñciya tikaḻviṭu pāṇṭil

paruti pōkiya puṭaikiḷai kaṭṭi

eḵ(ku)uṭai irumpiṉ uḷamaittu vallōṉ

cūṭunilai uṟṟuc cuṭarviṭu tōṟṟam

vicum(pu)āṭu marapiṉ parun(tu)ū(ṟu) aḷappa 15

*nalampeṟu tirumaṇi* kūṭṭu naltōḷ

oṭuṅ(ku)īr ōti oḷnutal karuvil

eṇiyal muṟṟi īraṟivu purintu

cālpum cemmaiyum uḷappaṭap piṟavum

kāvaṟ(ku) amainta aracutuṟai pōkiya 20

vīṟucāl putalvaṉ peṟṟaṉai ivaṇark(ku)

aruṅkaṭaṉ iṟutta ceruppukal muṉpa

aṉṉavai maruṇṭaṉeṉ allēṉ niṉvayiṉ

muḻu(tu)uṇarn(tu) oḻukkum naraimū tāḷaṉai

vaṇmaiyum māṇpum vaḷaṉum eccamum 25

teyvamum yāvatum tavamuṭai yōrkkeṉa

vēṟupaṭu naṉamtalaip peyarak

kūṟiṉai perumaniṉ paṭimai yāṉē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: nalampeṟu tirumaṇi



pāṭṭu - 75





irumpuli koṉṟu perumkaḷi(ṟu) aṭūum

arumpoṟi vayamāṉ aṉaiyai palvēl

polantār yāṉai iyaltērp poṟaiya

vēntarum vēḷirum piṟarum kīḻppaṇintu

niṉvaḻip paṭāar āyiṉ nelmik(ku) 5

aṟaiuṟu karumpiṉ *tīmcēṟ(ṟu) yāṇar*

varunar varaiyā vaḷamvīṅ(ku) irukkai

vaṉpulam taḻīi meṉpāl tōṟum

arumpaṟai viṉaiñar pulikal paṭuttuk

kaḷuṭai niyamat(tu) oḷvilai koṭukkum 10

veḷvara(ku) uḻuta koḷuṭaik karampaic

cennel valci aṟiyār tattam

pāṭal cāṉṟa vaippiṉ

nā(ṭu)uṭaṉ āṭal yāvaṇa(tu) avarkkē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: tīmcēṟṟu yāṇar


pāṭṭu - 76





kaḷi(ṟu)uṭaip perumcamam tataiya eḵ(ku)uyart(tu)

oḷiṟuvāḷ maṉṉar tutainilai koṉṟu

muracukaṭip(pu) aṭaiya arumtuṟai pōkip

perumkaṭal nīntiya maramvali uṟukkum

paṇṇiya vilaiñar pōlap puṇorīip 5

perumkait toḻutiyiṉ vaṉtuyar kaḻippi

irantōr vāḻa nalki irappōrk(ku)

ītal taṇṭā *mācita(ṟu) irukkai*

kaṇṭaṉeṉ celku vantaṉeṉ kālkoṇṭu

karuvi vāṉam taṇtaḷi corinteṉap 10

palvitai uḻaviṉ cilē rāḷar

paṉittuṟaip pakaṉṟaip pāṅ(ku)uṭait teriyal

kaḻu(vu)uṟu kaliṅkam kaṭuppac cūṭi

ilaṅkukatirt tirumaṇi peṟūum

akaṉkaṇ vaippiṉ nāṭukiḻa vōyē. 15



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: mācita(ṟu) irukkai



pāṭṭu - 77





eṉaipperum paṭaiyaṉō ciṉappōrp poṟaiyaṉ

eṉaṟaṉir āyiṉ āṟucel vampalīr

maṉpatai peyara aracukaḷat(tu) oḻiyak

koṉṟutōḷ ōcciya *veṉ(ṟu)āṭu tuṇaṅkai*

mīpiṇat(tu) uruṇṭa tēyā āḻiyiṉ 5

paṇamai tērum māvum mākkaḷum

eṇṇaṟ(ku) arumaiyiṉ eṇṇiṉṟō ilaṉē

kantukōḷ īyātu kāḻpala murukki

ukakkum paruntiṉ nilattuniḻal cāṭic

cēṇparal murampiṉ īrmpaṭaik koṅkar 10

āparan taṉṉa celaviṉpal

yāṉai kāṇpalavaṉ tāṉai yāṉē.



tuṟai: uḻiñai aravam

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: veṉ(ṟu)āṭu tuṇaṅkai



pāṭṭu - 78





valampaṭu muraciṉ ilaṅkuvaṉa viḻūum

avveḷ aruvi uvvarai atuvē

cilvaḷai viṟali celkuvai āyiṉ

vaḷitaḻt tāmarai neytalo(ṭu) arintu

meliyal makaḷir oykuvaṉar iyalik 5
kiḷikaṭi mēvalar puṟavutoṟum nuvalap

palpayam nilaiiya kaṭa(ṟu)uṭai vaippiṉ

velpōr āṭavar maṟampurintu kākkum

vilpayil iṟumpiṉ takaṭūr nūṟi

pēe maṉṟa *piṟaḻanōk kiyavar* 10

ō(ṭu)uṟu kaṭumuraṇ tumiyac ceṉṟu

vemmuṉai taputta kālait tamnāṭ(ṭu)

yāṭuparan taṉṉa māviṉ

āparan taṉṉa yāṉaiyōṉ kuṉṟē.



tuṟai: viṟaliyāṟṟuppaṭai

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: piṟaḻanōkkiyavar



pāṭṭu - 79





uyirpōṟ ṟalaiyē ceruvat tāṉē

koṭaipōṟ ṟalaiyē iravalar naṭuvaṇ

periyōrp pēṇic ciṟiyōrai aḷitti

niṉvayiṉ pirinta nalicai kaṉaviṉum

piṟarnacai aṟiyā vayaṅkucen nāviṉ 5

paṭiyōrt tēytta āṇmait toṭiyōr

tōḷiṭaik kuḻainta kōtai mārpa

aṉaiya aḷap(pa)aruṅ kuraiyai ataṉāl

niṉṉoṭu vārār tamnilat(tu) oḻintu

kolkaḷiṟ(ṟu) yāṉai eruttam pulleṉa 10

vilkulai aṟuttuk kōliṉ vārā

velpōr vēntar muracukaṇ pōḻn(tu)avar

ara(cu)uvā aḻaippak kō(ṭu)aṟut(tu) iyaṟṟiya

aṇaṅ(ku)uṭai marapiṉ kaṭṭilmēl iruntu

tumpai cāṉṟa meytayaṅ(ku) uyakkattu 15

*niṟampaṭu kuruti* puṟampaṭiṉ allatu

maṭaietir koḷḷā añcuvaru marapiṉ

kaṭavuḷ ayiraiyiṉ nilaiik

kēṭila āka perumniṉ pukaḻē.


tuṟai: centuṟaippāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkku

peyar: niṟampaṭu kuruti



pāṭṭu - 80





vāṉmaruppiṉ kaḷiṟṟuyāṉai

māmalaiyil kaṇaṇkoṇ(ṭu)avar

eṭut(tu)eṟinta viṟalmuracam

kārmaḻaiyiṉ kaṭitumuḻaṅkac

cāntupularnta viyalmārpiṟ 5

toṭicuṭarvarum valimuṉkaip

*puṇuṭai eṟuḻttōḷ* puṭaiyalam kaḻalkāl

piṟak(ku)aṭi otuṅkāp pūṭkai oḷvāḷ

oṭival tevvar etirniṉ(ṟu) uraii

iṭuka tiṟaiyē pura(vu)etirn tōṟ(ku)eṉa 10

am(pu)uṭai valattar uyarntōr parava

aṉaiyai ākal māṟē pakaivar

kālkiḷarn taṉṉa kataḻparip puravik

kaṭumpari neṭuntēr mīmicai nuṭaṅkukoṭi

pulavarait tōṉṟal yāvatu ciṉappōr 15

nilavarai niṟīiya nallicait

tolaiyāk kaṟpaniṉ temmuṉai yāṉē.



tuṟai: vañcittuṟaippāṭāṇpāṭṭu

vaṇṇam: oḻuku vaṇṇam

tūkku: centūkkum vañcittūkkum

peyar: puṇuṭai eṟuḻttōḷ



(patikam)



poyil celvak kaṭuṅkō vukku

vēḷāvik kōmāṉ patumaṉ tēviīṉṟamakaṉ

kollik kūṟṟattu nīrkūr mīmicaip

palvēl tāṉai atika māṉō(ṭu)

iruperu vēntaraiyum uṭaṉnilai veṉṟu 5

muracum kuṭaiyum kalaṉumkoṇ(ṭu)

uraicāl ciṟappiṉ aṭukaḷam vēṭṭut

tukaḷtīr makaḷir iraṅkat tup(pu)aṟuttut

takaṭūr eṟintu noccitan(tu) eytiya

aruntiṟal oḷicaip peruñcēral irumpoṟaiyai 10



maṟuil vāymoḻi aricilkiḻār

pāṭiṉār pattuppāṭṭu.



avaitām: kuṟuntaṇñāyil, urutteḻu veḷḷam, niṟantikaḻ pāciḻai, nalampeṟu tirumaṇi,
tīñcēṟṟiyāṇar, mācitaṟirukkai, veṉṟāṭu tuṇaṅkai, piṟaḻanōkkiyavar, niṟampaṭukuruti,
puṇṇuṭai yeṟuḻttōḷ. ivai pāṭṭiṉ patikam.



pāṭippeṟṟa paricil: tāṉum kōyilāḷum puṟampōntu niṉṟu kōyiluḷḷa ellām koṇmiṉ eṉṟu
kāṇam oṉpatu nūṟāyirattōṭu aracukaṭṭil koṭuppa avar yāṉ irappa itaṉai āḷka eṉṟu
amaiccup pūṇṭār.



eṭṭām pattu muṟṟiṟṟu







o ṉ pa tā m pa t tu









pāṭappaṭṭōṉ: iḷañcēral irumpoṟai

pāṭiyavar: peruṅkuṉṟūrkiḻār



pāṭṭu - 81





ulakam purakkum urukeḻu ciṟappiṉ

vaṇṇak karuviya vaḷamkeḻu kamamcūl

akaliru vicumpiṉ atirciṉam ciṟantu

kaṭumcilai kaḻaṟi vicum(pu)aṭaiyū nivantu

kālai icaikkum poḻutoṭu pulampukoḷak 5

kaḷiṟupāyn(tu) iyalak kaṭumā tāṅka

oḷiṟukoṭi nuṭaṅkat tērtirintu koṭpa

aracupuṟat(tu) iṟuppiṉum atirvilar tirintu

vāyil koḷḷā maintiṉar vayavar

māirum kaṅkulum viḻuttoṭi cuṭarvarat 10

tōḷpiṇi mīkaiyar pukalciṟantu nāḷum
muṭital vēṭkaiyar neṭiya moḻiyūuk

keṭāa nallicait tamkuṭi niṟumār

iṭāa ēṇi viyalaṟaik koṭpa

nā(ṭu)aṭip paṭuttaliṉ koḷḷai māṟṟi 15

aḻalviṉai amainta *niḻalviṭu kaṭṭi*

kaṭṭaḷai valippaniṉ tāṉai utavi

vēṟupulat(tu) iṟutta velpōr aṇṇal

muḻaviṉ amainta perumpaḻam icaintu

cā(ṟu)ayarn taṉṉa kāraṇi yāṇart 20

tūm(pu)akam paḻuṉiya tīmpiḻi māntik

kāntaḷam kaṇṇic ceḻuṅkuṭic celvar

kalimakiḻ mēvalar iravalark(ku) īyum

curum(pu)ār cōlaip perumpeyal kollip

peruvāy malaroṭu pacumpiṭi makiḻntu 25

miṉumiḻn taṉṉa cuṭariḻai āyattut

taṉniṟaṅ karanta vaṇṭupaṭu katuppiṉ

oṭuṅ(ku)īr ōti oḷnutal aṇikoḷak

koṭuṅkuḻaik kamartta nōkkiṉ nayavarap

peruntakaik(ku) amarnta meṉcol tirumukattu 30

māṇiḻai arivai kāṇiya orunāḷ

pūṇka māḷaniṉ puravi neṭuntēr

muṉaikai viṭṭu muṉṉilaic cellātu

tūetirntu peṟāat tāil maḷḷaroṭu

tolmaruṅ(ku) aṟuttal añci araṇkoṇṭu 35

tuñcā vēntarum tuñcuka

viruntum āka niṉperun tōṭkē.



tuṟai: mullai

vaṇṇam: oḻukuvaṇṇam

tūkku: centūkku

peyar: niḻalviṭu kaṭṭi





pāṭṭu - 82





pakaiperu maiyiṉ teyvam ceppa

āriṟai añcā veruvaru kaṭṭūrp

palkoṭi nuṭaṅkum muṉpiṉ ceṟunar

celcamam tolaitta *viṉainavil yāṉai*

kaṭāam vārntu kaṭumciṉam potti 5

vaṇṭupaṭu ceṉṉiya piṭipuṇarn(tu) iyala

maṟavar maṟala māppaṭai uṟuppat

tērkoṭi nuṭaṅkat tōlpuṭai ārppak

kāṭukai kāyttiya nīṭunāḷ irukkai

iṉṉa vaikal palnāḷ ākap 10

pāṭik kāṇku vanticiṉ peruma

pāṭunar, koḷakkoḷak kuṟaiyāc celvattuc ceṟṟōr

kolakkolak kuṟaiyāt tāṉaic cāṉṟōr

vaṇmaiyum cemmaiyum cālpum maṟaṉum

pukaṉṟupukaḻn(tu) acaiyā nallicai 15

nilamtaru tiruviṉ neṭiyōy niṉṉē.



tuṟai: mullai

vaṇṇam: oḻukuvaṇṇam

tūkku: centūkku

peyar: viṉainavil yāṉai



pāṭṭu - 83





kārmaḻai muṉpiṉ kaiparin(tu) eḻutarum

vāṉpaṟaik kurukiṉ neṭuvari poṟpak

kolkaḷiṟu miṭainta *paḵṟōl toḻuti*yoṭu

neṭuntēr nuṭaṅkukoṭi avirvarap polintu

celavuperi(tu) iṉituniṉ kāṇu mōrkkē 5

iṉṉā(tū) ammaatu tāṉē palmā

nāṭukeṭa erukki naṉkalam tarūumniṉ

pōraruṅ kaṭumciṉam etirntu

māṟukoḷ vēntar pācaṟai yōrkkē.



tuṟai: tumpaiyaravam

vaṇṇam: oḻukuvaṇṇam

tūkku: centūkku

peyar: paḵṟōl toḻuti ( = pal tōl toḻuti)



pāṭṭu - 84





eṭut(tu)ē(ṟu) ēya kaṭippuṭai atirum

pōrp(pu)uṟu muracam kaṇatirn tāṅkuk

kārmaḻai muḻakkiṉum veḷilpiṇi nīvi

nutalaṇan(tu) eḻutarum *toḻilnavil yāṉaip*

pārval pācaṟait tarūum palvēl 5

pūḻiyar kōvē polamtērp poṟaiya

maṉpatai cavaṭṭum kūṟṟa muṉpa

koṭinuṭaṅ(ku) āreyil eṇṇuvaram(pu) aṟiyā

palmā parantapulam oṉ(ṟu)eṉ(ṟu) eṇṇātu

valiyai ātalnaṟ(ku) aṟintaṉar āyiṉum 10

vārmukil muḻakkiṉ maḻakaḷiṟu mikīittaṉ

kālmuḷai mūṅkil kavarkiḷai pōla

uytalyā vatuniṉ uṭaṟṟi yōrē

vaṇaṅkal aṟiyār uṭaṉ(ru)eḻun(tu) uraiip

pōrp(pu)uṟu taṇṇumai ārp(pu)eḻuntu nuvala 15

nōyttoḻil malainta vēlīṇ(ṭu) aḻuvattu

muṉaipukal pukalviṉ māṟā maintaro(ṭu)

urumeṟi varaiyiṉ kaḷiṟu nilam cērak

kāñci cāṉṟa ceruppala ceytuniṉ

kuvavukkurai irukkai iṉitukaṇ ṭikumē 20

kālai māri peytutoḻil āṟṟi

viṇṭu muṉṉiya puyalneṭum kālaik

kalcērpu māmaḻai talaiip

palkural puḷḷiṉ olieḻun tāṅkē.



tuṟai: vākai

vaṇṇam: oḻukuvaṇṇam

tūkku: centūkku

peyar: toḻilnavilyāṉai



pāṭṭu - 85





nalmaram tuvaṉṟiya nāṭupala tarīip

poṉavir puṉaiceyal ilaṅkum perumpūṇ

oṉṉāp pūṭkaic ceṉṉiyar perumāṉ

iṭṭa veḷvēl muttait tammeṉa

muṉtiṇai mutalvar pōla niṉṟu 5

tīmcuṉai nilaiiya tirumā maruṅkiṉ

kōṭupala virinta *nāṭukāṇ neṭuvaraic*

cūṭā naṟaviṉ nāḷmakiḻ irukkai

ara(cu)avai paṇiya aṟampurintu vayaṅkiya

maṟampuri koḷkai vayaṅkucen nāviṉ 10

uvalai kūrāk kavalaiil neñciṉ

naṉavil pāṭiya nallicaik

kapilaṉ peṟṟa ūriṉum palavē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻukuvaṇṇam

tūkku: centūkku

peyar: nāṭukāṇ neṭuvarai



pāṭṭu - 86





uṟaluṟu kurutic cerukkaḷam pulavak

koṉ(ṟu)amark kaṭanta *vemtiṟal taṭakkai*

veṉvēl poṟaiyaṉ eṉṟaliṉ veruvara

vep(pu)uṭai āṭūuc cettaṉeṉ maṉyāṉ

nalicai nilaiiya naṉamtalai ulakat(tu) 5

illōr puṉkaṇ tīra nalkum

nāṭal cāṉṟa nayaṉuṭai neñciṉ

pāṭunar puravalaṉ āṭunaṭai aṇṇal

kaḻainilai peṟāak kuṭṭat tāyiṉum

puṉalpāy makaḷir āṭa oḻinta 10

poṉcey pūṅkuḻai mīmicait tōṉṟum

cāntuvaru vāṉi nīriṉum

tīntaṇ cāyalaṉ maṉṟa tāṉē.



tuṟai: centuṟaip pāṭāṇpāṭṭu

vaṇṇam: oḻukuvaṇṇam

tūkku: centūkku

peyar: vemtiṟal taṭakkai



pāṭṭu - 87





ceṉmō pāṭiṉi naṉkalam peṟukuvai

cantam pūḻiloṭu poṅkunurai cumantu

teṇkaṭal muṉṉiya *veṇtalaic cempuṉal*

oyyum nīrvaḻik karumpiṉum

palvēl poṟaiyaṉ vallaṉāl aḷiyē. 5



tuṟai: viṟaliyāṟṟuppaṭai

vaṇṇam: oḻukuvaṇṇam

tūkku: centūkku

peyar: veṇtalaic cempuṉal



pāṭṭu - 88





vaiyakam malarnta toḻilmuṟai oḻiyātu

kaṭavuḷ peyariya kāṉamoṭu kaluyarntu

teṇkaṭal vaḷaiiya malartalai ulakattut

tampeyar pōkiya oṉṉār tēyat

tuḷaṅ(ku)irum kuṭṭam tolaiya vēliṭ(ṭu) 5

aṇaṅ(ku)uṭaik kaṭampiṉ muḻumutal taṭintu

porumuraṇ eytiya kaḻuvuḷ puṟampeṟṟu

nāma maṉṉar tuṇiya nūṟik

kālval puravi aṇṭar ōṭṭic

cuṭarvī vākai naṉṉaṉ tēyttuk 10

kuruti vitirtta kuvavuccōṟṟuk kuṉṟō(ṭu)

urukeḻu marapiṉ ayirai paraii

vēntarum vēḷirum piṉvantu paṇiyak

koṟṟam eytiya periyōr maruka

viyaluḷai arimāṉ maṟamkeḻu kurucil 15

viravuppaṇai muḻaṅku niraitōl varaippiṉ

uravukkaḷiṟṟu velkoṭi nuṭaṅkum pācaṟai

āreyil alaitta *kalkāl kavaṇai*

nārari naṟaviṉ koṅkar kōvē

uṭalunart taputta polamtērk kurucil 20

vaḷaikaṭal muḻaviṉ toṇṭiyōr poruna

nīnīṭu vāḻiya peruma niṉvayiṉ

tuvaitta tumpai naṉavuṟṟu viṉavum

māṟṟarum teyvattuk kūṭṭa muṉṉiya

puṉalmali pēriyā(ṟu) iḻitan tāṅku 25

varunar varaiyāc ceḻumpal tāram

koḷakkoḷak kuṟaiyātu talaittalaic ciṟappa

ōvat taṉṉa urukeḻu neṭunakarp

pāvai aṉṉa makaḷir nāppaṇ

pukaṉṟa māṇpoṟip polinta cāntamoṭu 30

taṇkamaḻ kōtai cūṭip pūṇcumantu

tiruvil kulaiit tirumaṇi puraiyum

urukeḻu karuviya perumaḻai cērntu

vēṅkai virintu vicum(pu)uṟu cēṭcimai

aruvi aruvarai aṉṉa mārpiṉ 35

cēṇnāṟu nalicaic cēyiḻai kaṇava

mākam cuṭara māvicum(pu) ukakkum

ñāyiṟu pōla viḷaṅkuti palnāḷ

īṅkuk kāṇku vantaṉeṉ yāṉē

uṟukāl eṭutta ōṅkuvaral puṇari 40

nuṇmaṇal aṭaikarai uṭaitarum

taṇkaṭal paṭappai nāṭukiḻa vōyē.



tuṟai: centuṟaippāṭāṇpāṭṭu

vaṇṇam: oḻukuvaṇṇam

tūkku: centūkku

peyar: kalkāl kavaṇai



pāṭṭu - 89





vāṉam poḻutoṭu curappak kāṉam

tō(ṭu)uṟu maṭamāṉ ēṟupuṇarn(tu) iyalap

puḷḷum miñiṟum mācciṉai ārppap

paḻaṉum kiḻaṅkum micaiaṟa(vu) aṟiyātu

palāṉ nalnirai pularun(tu) ukaḷap 5

payamkaṭai aṟiyā vaḷamkeḻu ciṟappiṉ

perumpal yāṇark kūlam keḻuma

naṉpal ūḻi naṭuvuniṉ(ṟu) oḻukap

palvēl irumpoṟai niṉkōl cemmaiyiṉ

nāḷiṉ nāḷiṉ nāṭutoḻu(tu) ētta 10

uyarnilai ulakat (tu) uyarntōr parava

araciyal piḻaiyātu cerumēm tōṉṟi

nōyilai ākiyar nīyē niṉmāṭ(ṭu)

aṭaṅkiya neñcam pukarpaṭu(pu) aṟiyātu

kaṉaviṉum piriyā uṟaiyuḷoṭu taṇeṉat 15

takaram nīviya *tuvarāk kūntal*

vatuvai makaḷir nōkkiṉar peyarntu

vāḻnāḷ aṟiyum vayaṅkucuṭar nōkkattu

mīṉoṭu puraiyum kaṟpiṉ

vāḷnutal arivaiyoṭu kāṇvarap polintē. 20



tuṟai: kāvalmullai

vaṇṇam: oḻukuvaṇṇam

tūkku: centūkku

peyar: tuvarāk kūntal



pāṭṭu - 90





mīṉvayiṉ niṟpa vāṉam vāyppa

ac(cu)aṟ(ṟu) ēmam āki iruḷtīrn(tu)

iṉpam perukat tōṉṟit tamtuṇait

tuṟaiyiṉ eñcāmai niṟaiyak kaṟṟuk

kaḻintōr uṭaṟṟum kaṭumtū añcā 5

oḷiṟuvāḷ vayavēntar

kaḷiṟoṭu kalamtantu

toṉṟumoḻintu toḻilkēṭpa

akalvaiyattup pakalāṟṟi

māyāp palpukaḻ viyalvicum(pu) ūrtara 10

vāḷvali uṟuttuc cemmai pūuṇ(ṭu)

aṟaṉvāḻtta naṟ(ku)āṇṭa

viṟalmāntaraṉ viṟalmaruka

īram uṭaimaiyiṉ nīrōr aṉaiyai

aḷapparu maiyiṉ iruvicum(pu) aṉaiyai 15

koḷakkuṟai paṭāmaiyiṉ munnar@ī$ aṉaiyai

palmīṉ nāppaṇ tiṅkaḷ pōlap

pūtta cuṟṟamoṭu polintu tōṉṟalai

urukeḻu marapiṉ ayirai paraviyum

kaṭalikuppa vēliṭṭum 20

uṭalunar miṭalcāyttum

malayavum nilattavum aruppam veḷavip

peṟṟa perumpeyar palarkai irīiya

koṟṟat tiruviṉ uravōr umpal

kaṭṭip puḻukkiṉ koṅkar kōvē 25

maṭṭap pukāviṉ kuṭṭuvar ēṟē

eḻāat tuṇaittōḷ pūḻiyar meymmaṟai

iraṅkunīrp parappiṉ marantaiyōr poruna

veṇpū vēḷaiyoṭu curaitalai mayakkiya

viravumoḻik kaṭṭūr vayavar vēntē 30

uravukkaṭal aṉṉa tāṅ(ka)arum tāṉaiyoṭu

māṇviṉaic cāpam mār(pu)uṟa vāṅki

ñāṇpora viḷaṅkiya *valikeḻu taṭakkai*

vārntupuṉain taṉṉa vēntukuvavu moympiṉ

mīṉpūt taṉṉa viḷaṅkumaṇip pāṇṭil 35

āymayirk kavarip pāymā mēlkoṇṭu

kāḻeḵkam piṭit(tu)eṟintu

viḻumattiṉ pukalum peyarā āṇmaik

kāñci cāṉṟa vayavar peruma

vīṅkuperum ciṟappiṉ ōṅkupuka ḻōyē 40

kaḻaṉi uḻavar taṇṇumai icaippiṉ

paḻaṉa maññai maḻaicet(tu) ālum

taṇpuṉal āṭunar ārppoṭu mayaṅki

vempōr maḷḷar teḷkiṇai kaṟaṅkak

kūḻuṭai nalil ēṟumāṟu cilaippac 45

ceḻumpala irunta koḻumpal taṇpaṇaik

kāvirip paṭappai nalnā(ṭu) aṉṉa

vaḷamkeḻu kuṭaiccūl aṭaṅkiya koḷkai

āṟiya kaṟpiṉ tēṟiya nallicai

vaṇ(ṭu)ār kūntal oṇtoṭi kaṇava 50

niṉnāḷ, tiṅkaḷ aṉaiya āka tiṅkaḷ

yāṇ(ṭu)ōr aṉaiya vāka yāṇṭē

ūḻi aṉaiya āka ūḻi

veḷḷa varampiṉa ā(ka)eṉa uḷḷik

kāṇku vanticiṉ yāṉē cerumik(ku) 55

urumeṉa muḻaṅkum muracil

perunal yāṉai iṟaikiḻa vōyē.



tuṟai: kāṭcivāḻttu

vaṇṇam: oḻukuvaṇṇamum coṟcīrvaṇṇamum

tūkku: centūkkum vañcittūkkum

peyar: valikeḻu taṭakkai



(patikam)

kuṭṭuvaṉ irumpoṟaikku maiyūr kiḻāaṉ

vēṇmāḷ antuvañ ceḷḷai īṉṟamakaṉ

veruvaru tāṉaiyoṭu vey(tu)uṟac ceytuceṉ(ṟu)

iruperu vēntarum vicciyum vīḻa

arumiḷaik kallakat(tu) ain(tu)eyil eṟintu 5

potti āṇṭa perumcō ḻaṉaiyum

vittai āṇṭaiḷam paḻaiyaṉ māṟaṉaiyum

vaitta vañciṉam vāyppa veṉṟu

vāñci mūtūrt tantupiṟark(ku) utavi

mantira marapiṉ teyvam pēṇi 10

meyyūr amaicciyaṉ maiyūr kiḻāṉaip

puraiaṟu kēḷvip purōcu mayakki

aruntiṟal marapiṉ peruñcatuk(ku) amarnta

ventiṟal pūtarait tan(tu)ivaṇ niṟīi

āynta marapil cānti vēṭṭu 15

maṉuyir kātta maṟuil ceṅkōl

iṉicai muraciṉ iḷañcēral irumpoṟaiyaip

peruṅkuṉṟūrkiḻār pāṭiṉār pattuppāṭṭu.



avaitām: niḻalviṭu kaṭṭi, viṉai navil yāṉai, paḵṟōl toḻuti, toḻil navil yāṉai, nāṭukāṇ
neṭu varai, ventiṟal taṭakkai, veṇṭalaic cempuṉal, kalkāl kavaṇai, tuvarāk kūntal,
valikeḻu taṭakkai: ivai pāṭṭiṉ patikam.



pāṭippeṟṟa paricil: maruḷ illārkku maruḷak koṭukka eṉṟu uvakaiyiṉ
muppattīrāyiram kāṇam koṭuttu avar aṟiyāmai ūrum maṉaiyum vaḷamikap paṭaittu
ērum iṉpamum iyalvarap parappi eṇṇaṟku ākā aruṅkala veṟukkaiyoṭu paṉṉūṟāyiram
pāṟpaṭa vakuttuk kāppumaṟam tāṉviṭṭāṉ
akkō.



kuṭakkō iḷañcēral irumpoṟai patiṉāṟāṇṭu vīṟṟiruntāṉ.



oṉpatām pattu muṟṟiṟṟu.







pa t tā m pa t tu








(kiṭaikkavillai)



patiṟṟuppattil viṭṭuppōṉa, mutaṟpattaiyō pattām pattaiyō cārnta

cila pakutikaḷ tolkāppiya uraikaḷālum puṟattiraṭṭālum teriya vantaṉa.

avai varumāṟu:



(1)

iruṅkaṇ yāṉaiyo(ṭu) arumkalam tuṟuttup

paṇintuvaḻi moḻital allatu pakaivar

vaṇaṅkār ātal yāvatō maṟṟē

urumuṭaṉṟu cilaittaliṉ vicum(pu)atirn tāṅkuk

kaṇatirpu muḻaṅkum kaṭumkural muracamoṭu 5

kālkiḷarn taṉṉa ūrtik kālmuḷai

erinikaḻn taṉṉa niṟaiarum cīṟṟattu

naḷiirum parappiṉ mākkaṭal muṉṉi

nīrtuṉain taṉṉa celaviṉ

nilantiraip paṉṉa tāṉaiyōy niṉakkē. 10



(puṟattiraṭṭu, pakaivayiṟcēṟal, 8; tol. puṟat. 6,

iḷam. 8; na. mēṟ. aṭi ka:cīvaka. 339, na. mēṟ.)





(2)

ilaṅku toṭi maruppiṟ kaṭāam vārntu

nilampuṭaiyū eḻutarum valampaṭu kuñcaram

eriaviḻn taṉṉa viriuḷai cūṭṭik

kālkiḷarn taṉṉa kaṭumcela(vu) ivuḷi

kōṉmuṉaik koṭiyiṉam viravā vallō(ṭu) 5

ūṉviṉai kaṭukkun tōṉṟala peri(tu)eḻun(tu)

aruviyiṉ olikkum varipuṉai neṭuntēr

kaṇvēṭ ṭaṉavē muracam kaṇuṟṟuk

katit(tu)eḻu mātiram kaleṉa olippak

kaṟaṅ(ku)icai vayiroṭu valampuri ārppa 10

neṭumatil niraiñāyil

kaṭimiḷaik kuṇṭukiṭaṅkiṉ

mīppuṭai āraraṇ kāp(pu)uṭait tēem

neñcupukal aḻintu nilaitaḷar(pu) orīi

ollā maṉṉar naṭuṅka 15

nalla maṉṟaivaṇ vīṅkiya celavē.



(tol. puṟat. 12, 25, na. mēṟ.)





(3)

pēṇutaru ciṟappiṉ peṇiyal(pu) āyiṉum

eṉṉoṭu puraiyunaḷ allaḷ

taṉṉoṭu puraiyunart tāṉaṟi kunaḷē.



(tol. kaṟpu. 39, na. mēṟ.)





(4)

vantaṉeṉ peruma kaṇṭaṉeṉ celaṟkē

kaḷiṟu kalimāṉ tēroṭu curantu

naṉkalaṉ īyum nakaicāl irukkai

māri eṉṉāy paṉieṉa maṭiyāy

pakaivem maiyiṉ acaiyā ūkkalai 5

vēṟupulat(tu) iṟutta viṟalven tāṉaiyoṭu

māṟā maintar māṟu nilaitēya

maintumali ūkkatta kantukāl kīḻntu

kaṭāa yāṉai muḻaṅkum

iṭāa ēṇiniṉ pācaṟai yāṉē. 10



(puṟattiraṭṭu, pācaṟai. 8)





(5)

'vicayan tappiya' eṉṉum patiṟṟuppattu īkai kūṟiṟṟu



(tol. puṟat. 20, na. mēṟ.)







* pa ti ṟ ṟu p pa t tu mu ṟ ṟi ṟ ṟu *

This file was first put up on 4 Jan 2000.