abirami anthaathi - With explanations

abirami andhathi by abirami Bhatter

with explanations from Kavingar Kannathasan




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







apirāmi paṭṭar aruḷiya apirāmi antāti

kaviñar kaṇṇatācaṉiṉ viḷakkavuraiyuṭaṉ





Tamil EText preparation: Mrs. Vijaya Mallikarjunan and Dr. Kumar Mallikarjunan,
Blacksburg, VA, U.S.A.

Acknowledgements: Our sincere thanks go to the family of Late Kavinjar
Kannadhasan

(in particular to Mr. Gandhi Kannadhasan) for giving us permission to include the
explanations

of the Kavinjar as part of this Etext file.


(c) Project Madurai 1999

Project Madurai is an open, voluntary, worldwide initiative devoted

to preparation of electronic texts of tamil literary works and to

distribute them free on the internet. Details of Project Madurai are

available at the website http://www.tamil.net/projectmadurai


You are welcome to freely distribute this file, provided this

header page is kept intact.




tār amar koṉṟaiyum caṇpaka mālaiyum cāttum tillai

ūrartam pākattu umai maintaṉē.-ulaku ēḻum peṟṟa

cīr apirāmi antāti eppōtum entaṉ cintaiyuḷḷē-

kār amar mēṉik kaṇapatiyē.-niṟkak kaṭṭuraiyē. --- kāppu


koṉṟai mālaiyum, caṇpaka

mālaiyum aṇintu niṟkum tillaiyampati nāyakaṉukkum, avaṉ

oru pātiyāy niṟkum umaikkum maintaṉē! mēkam pōṉṟa karuniṟa mēṉiyai uṭaiya

pēraḻaku vināyakarē! ēḻulakaiyum peṟṟa cīr poruntiya apirāmit tāyiṉ

aruḷaiyum, aḻakaiyum eṭuttukkūṟum ivvantāti eppoḻutum eṉ

cintaiyuḷḷē uṟaintu irukka aruḷ purivāyāka.

1: utikkiṉṟa ceṅkatir, uccit tilakam, uṇarvuṭaiyōr

matikkiṉṟa māṇikkam, mātuḷampōtu, malarkkamalai

tutikkiṉṟa miṉ koṭi, meṉ kaṭik kuṅkuma tōyam-eṉṉa

vitikkiṉṟa mēṉi apirāmi, entaṉ viḻut tuṇaiyē:


utaya cūriyaṉiṉ cemmaiyāṉa

katiraip pōlavum, uccittilakam eṉkiṟa cemmalaraip pōlavum, pōṟṟappaṭukiṉṟa
māṇikkattaip pōlavum,

mātuḷa moṭṭaip pōlavum, ottu

viḷaṅkum meṉmaiyāṉa malaril vīṟṟirukkiṉṟa tirumakaḷum tutikkakkūṭiya
vaṭivaiyuṭaiyavaḷ

eṉ apirāmiyākum. avaḷ koṭi miṉṉalaip pōṉṟum, maṇam miku kuṅkumak

kuḻampu pōṉṟum civanta mēṉiyuṭaiyavaḷ. iṉi avaḷē eṉakkuc ciṟanta tuṇaiyāvāḷ.

2: tuṇaiyum, toḻum teyvamum peṟṟa tāyum, curutikaḷiṉ

paṇaiyum koḻuntum patikoṇṭa vērum-paṉi malarppūṅ

kaṇaiyum, karuppuc cilaiyum, meṉ pācāṅkucamum, kaiyil

aṇaiyum tiripura cuntari-āvatu aṟintaṉamē.


apirāmi aṉṉaiyai nāṉ aṟintu koṇṭēṉ. avaḷē eṉakkut tuṇaiyākavum, toḻukiṉṟa
teyvamākavum,

peṟṟa tāyākavum viḷaṅkukiṉṟāḷ. vētaṅkaḷil toḻilākavum, avaṟṟiṉ kiḷaikaḷākavum,
vērākavum

nilaipeṟṟu irukkiṉṟāḷ. avaḷ kaiyilē kuḷirnta malar ampum, karumpu villum, melliya
pācamum, aṅkucamum

koṇṭu viḷaṅkukiṉṟāḷ. antat tiripura cuntariyē eṉakkut tuṇai.


3: aṟintēṉ, evarum aṟiyā maṟaiyai, aṟintukoṇṭu

ceṟintēṉ, niṉatu tiruvaṭikkē,-tiruvē.- veruvip

piṟintēṉ, niṉ aṉpar perumai eṇṇāta karuma neñcāl,

maṟintē viḻum narakukku uṟavāya maṉitaraiyē.


aruṭcelvattai aṉparkaḷukku vaḻaṅkum apirāmiyē! niṉ perumaiyai uṇarttum
aṭiyārkaḷiṉ

kūṭṭuṟavai nāṉ nāṭiyatillai. maṉattālum avarkaḷai eṇṇāta kāraṇattāl tīviṉai mikka eṉ
neñcāṉatu

narakattil vīḻntu maṉitaraiyē nāṭik koṇṭiruntatu. ippoḻutu nāṉ aṟintu koṇṭēṉ.

ātaliṉāl attīyavaḻi mākkaḷai viṭṭup pirintu vantu viṭṭēṉ. evarum aṟiyāta vētap
poruḷai terintu

koṇṭu uṉ tiruvaṭiyilēyē iraṇṭaṟak kalantu viṭṭēṉ. iṉi nīyē eṉakkut tuṇaiyāvāy.


4: maṉitarum, tēvarum,

māyā muṉivarum, vantu, ceṉṉi

kuṉitarum cēvaṭik kōmaḷamē.koṉṟai vārcaṭaimēl

paṉitarum tiṅkaḷum, pāmpum,pakīratiyum paṭaitta

puṉitarum nīyum eṉ punti ennāḷum poruntukavē.


maṉitar, tēvar, perum tavamuṉivar mutaliyōr talai vaittu vaṇaṅkum aḻakiya civanta

pātaṅkaḷuṭaiya kōmaḷavalliyē! taṉṉuṭaiya nīṇṭa caṭāmuṭiyil koṉṟaiyum, kuḷircci
tarum

iḷam cantiraṉaiyum, aravaiyum, kaṅkaiyaiyum koṇṭu viḷaṅkukiṉṟa puṉitarāṉa
civaperumāṉum

nīyum iṭaiyaṟātu eṉ maṉattilē āṭciyaruḷa vēṇṭum.


5: poruntiya muppurai, ceppu uraiceyyum puṇar mulaiyāḷ,

varuntiya vañci maruṅkul maṉōṉmaṇi, vār caṭaiyōṉ

aruntiya nañcu amutu ākkiya ampikai, ampuyamēl

tiruntiya cuntari, antari-pātam eṉ ceṉṉiyatē.


apirāmi aṉṉaiyē! uyirkaḷiṭattilē paṭaittal, kāttal, aḻittal ākiya mūvakai nilaikaḷilum,
niṟaintu

iruppavaḷē! māṇikka pūṇ aṇinta nerukkamāṉa, aṭarnta taṉaṅkaḷiṉ cumaiyāl
varuntukiṉṟa vañcik koṭi

pōṉṟa iṭaiyai uṭaiyavaḷē! maṉōṉmaṇiyāṉavaḷē! (aṉparkaḷai ñāṉa nilaikku koṇṭu
celkiṉṟavaḷ)

nīṇṭa caṭaiyai uṭaiya civaperumāṉ aṉṟoru nāḷ aruntiya viṣattai amutamākkiya
aḻakiya tēvi!

nī vīṟṟirukkum tāmaraiyaik kāṭṭilum meṉmaiyāṉa niṉ tiruvaṭikaḷaiyē, eṉ talaimēl
koṇṭēṉ.


6: ceṉṉiyatu, uṉ poṉ tiruvaṭit tāmarai. cintaiyuḷḷē

maṉṉiyatu, uṉ tiru mantiram,- cintura vaṇṇap peṇṇē.-

muṉṉiyaniṉ aṭiyāruṭaṉ kūṭi, muṟai muṟaiyē
paṉṉiyatu, eṉṟum untaṉ paramākama pattatiyē.


cemmaiyāṉa tirumēṉiyuṭaiya apirāmit tāyē! eṉṟum

eṉ talaimēl irukkakkūṭiyatu, niṉ aḻakiya tiruvaṭiyē!

eṉṟum eṉ cintaiyuḷḷē nilai peṟṟu irukkak kūṭiyatu, niṉ

tirumantiramē! centūra niṟamuṭaiya aḻakiya tēvi, nāṉ

iṉi eṉṟum kalantiruppatu niṉṉaiyē maṟavātu toḻum

aṭiyārkaḷaiyē! nāṉ tiṉantōṟum pārāyaṇam ceyvatu,

uṉṉuṭaiya mēlāṉa ākama neṟiyaiyē!


7: tatiyuṟu mattiṉ cuḻalum eṉ āvi, taḷarvu ilatu ōr

katiyuṟuvaṇṇam karutu kaṇṭāy-kamalālayaṉum,

matiyuṟuvēṇi makiḻnaṉum, mālum, vaṇaṅki, eṉṟum

tutiyuṟu cēvaṭiyāy. cinturāṉaṉa cuntariyē.


tāmarai malaril utittavaṉum, kalaimakaḷiṉ koḻunaṉum

ākiya pirammaṉum, tirumālum vaṇaṅkip pōṟṟukiṉṟa

civanta pātaṅkaḷaiyuṭaiya centūrat tilakam koṇṭu

viḷaṅkum pēraḻakāṉavaḷē! tayiraik kaṭaiyum mattup

pōṉṟu ulakil piṟappu iṟappu eṉṟu cuḻaṉṟu varuntāmal

eṉ uyir nallatoru mōṭca katiyaiyaṭaiya aruḷ

purivāyāka!

8: cuntari entai tuṇaivi, eṉ pācattoṭarai ellām

vantu ari cintura vaṇṇattiṉāḷ, makiṭaṉ talaimēl

antari, nīli, aḻiyāta kaṉṉikai, āraṇattōṉ

kam tari kaittalattāḷ-malarttāḷ eṉ karuttaṉavē


eṉ apirāmi aṉṉaiyē pēraḻakāṉavaḷ. avaḷ eṉ

tantai civaperumāṉiṉ tuṇaivi. eṉṉuṭaiya akam,

puṟamākiya aṉaittu panta pācaṅkaḷaiyum pōkkak kūṭiyavaḷ.

cenniṟat tirumēṉiyāḷ. aṉṟorunāḷ makiṣācuraṉiṉ

talai mēl niṉṟu, avaṉai vatam ceytavaḷ (akantaiyai

aḻittavaḷ). nīla niṟamuṭaiya nīli eṉṉum kaṉṉiyāṉavaḷ.

taṉṉuṭaiya kaiyil piramma kapālattaik koṇṭiruppavaḷ.

avaḷuṭaiya malarttāḷaiyē eṉṟum eṉ karuttil koṇṭuḷḷēṉ.

9: karuttaṉa entaitaṉ kaṇṇaṉa,vaṇṇak kaṉakaveṟpiṉ

peruttaṉa, pāl aḻum piḷḷaikku nalkiṉa, pēr aruḷkūr

tiruttaṉa pāramum, āramum, ceṅkaic cilaiyum, ampum,

muruttaṉa mūralum, nīyum, ammē. vantu eṉmuṉ niṟkavē.


apirāmittāyē! eṉ tantai civaperumāṉiṉ karuttilum,

kaṇṇilum niṉṟu viḷaṅkak kūṭiyatu, poṉ malaiyeṉa

matarttu niṟkum niṉ tirumulaiyē ākum. ammulaiyē nī

uyirkaḷiṭattil kāṭṭum parivaik kāṭṭuvataṟkāka amutap

piḷḷaiyākiya ñāṉacampantarukku pāl nalkiyatu. ippaṭippaṭṭa

aruḷmikka kaṉamāṉa koṅkaiyum, atil viḷaṅkak kūṭiya

āramum, civanta kaikaḷil viḷaṅkum villum ampum, niṉṉuṭaiya

civanta itaḻ nakaiyum eṉ muṉ kāṭciyaruḷa vēṇṭum.


10: niṉṟum iruntum kiṭantum naṭantum niṉaippatu uṉṉai,

eṉṟum vaṇaṅkuvatu uṉ malart tāḷ.-eḻutāmaṟaiyiṉ

oṉṟum arumporuḷē. aruḷē. umaiyē. imayattu

aṉṟum piṟantavaḷē. aḻiyā mutti āṉantamē.


aṟitaṟkariya poruḷē! aruḷē uruvāṉa umaiyē! akkālattil

imayamalaiyil piṟantavaḷē! eṉṟum aḻiyāta mukti āṉantamāka

viḷaṅkupavaḷē! uṇartaṟkariya perumai vāynta vētap poruḷil

oṉṟiya poruḷē! nāṉ niṉṟālum, iruntālum, kiṭantālum,

ennilaiyil iruppiṉum niṉṉaiyē niṉaittu tiyāṉikkiṉṟēṉ.

nāṉ vaṇaṅkuvatum niṉ malar pōṉṟa pātaṅkaḷaiyē yākum.


11: āṉantamāy, eṉ aṟivāy, niṟainta amutamumāy,

vāṉ antamāṉa vaṭivu uṭaiyāḷ, maṟai nāṉkiṉukkum

tāṉ antamāṉa, caraṇāravintam-tavaḷa niṟak

kāṉam tam āṭaraṅku ām empirāṉ muṭik kaṇṇiyatē.


apirāmittāy eṉ āṉantamākavum, eṉ aṟivākavum viḷaṅkukiṉṟāḷ.

eṉ vāḻvil amutamāka niṟaintirukkiṉṟāḷ. avaḷ ākāyattil

toṭaṅki maṇ, nīr, neruppu, kāṟṟu eṉṟa aimperum vaṭivuṭaiyavaḷ.

vētam nāṉkiṉukkum tāṉē toṭakkamākavum, muṭivākavum

iruppavaḷ. ippaṭippaṭṭa tāyiṉ tiruvaṭit tāmaraikaḷ, tiruveṇ

kāṭṭil tirunaṭaṉam puriyum empirāṉ īcaṉ muṭimēl talaimālaiyākat tikaḻvaṉa.


12: kaṇṇiyatu uṉ pukaḻ, kaṟpatu uṉ nāmam, kacintu pakti

paṇṇiyatu uṉ iru pātāmpuyattil, pakal iravā

naṇṇiyatu uṉṉai nayantōr avaiyattu-nāṉ muṉceyta

puṇṇiyam ētu? eṉ ammē. puvi ēḻaiyum pūttavaḷē.


eṉ ammaiyē! apirāmittāyē! ēḻ ulakaiyum peṟṟavaḷē!

nāṉ eppoḻutum ūṉuruka niṉaivatu uṉpukaḻē! nāṉ kaṟpatō

uṉ nāmam. eṉ maṉam kacintu pakti ceyvatō uṉ tiruvaṭit

tāmarai. nāṉ iraveṉṟum, pakaleṉṟum pārāmal ceṉṟu

cērntiruppatu uṉ aṭiyār kūṭṭam. ivaikaḷukkellām

tāyē! nāṉ ceyta puṇṇiyamtāṉ eṉṉa!


13: pūttavaḷē, puvaṉam patiṉāṉkaiyum. pūttavaṇṇam

kāttavaḷē. piṉ karantavaḷē. kaṟaikkaṇṭaṉukku

mūttavaḷē. eṉṟummūvā mukuntaṟku iḷaiyavaḷē.

māttavaḷē. uṉṉai aṉṟi maṟṟu ōr teyvam vantippatē?


ulakam patiṉāṉkaiyum peṟṟavaḷē! eppaṭip peṟṟāyō,

appaṭiyē ulakattaik kāppavaḷē! piṉpu ētō oru kāraṇam

karuti, ulakattai uṉṉil aṭakkik koṇṭavaḷē! kaṟaik

kaṇṭaṉukku (ālakāla viṣattai uṇṭatāl kaṟai eṉappaṭṭatu)

mūttavaḷē! (āti caktiyiliruntē civaṉ, pirammā, viṣṇu

mutalāṉōr tōṉṟiṉārkaḷ eṉpatu varalāṟu) eṉṟum cīr

iḷamai poruntiya tirumālukkut taṅkaiyē! aruntavattiṉ

talaiviyē! apirāmi aṉṉaiyē! uṉṉaiyaṉṟi maṟṟoru
teyvattai vaṇaṅkēṉ.


14: vantippavar uṉṉai, vāṉavar tāṉavar āṉavarkaḷ,

cintippavar, nalticaimukar nāraṇar, cintaiyuḷḷē

pantippavar, aḻiyāp paramāṉantar, pāril uṉṉaic

cantippavarkku eḷitām empirāṭṭi. niṉ taṇṇaḷiyē:


ē apirāmi aṉṉaiyē! uṉṉai vaṇaṅkupavarkaḷ tēvarkaḷ,

acurarkaḷ, maṟṟum uṉṉai virumpip pala kālamum toḻum

aṭiyārkaḷ! nāṉku mukaṅkaḷaiyuṭaiya pirammaṉum viṣṇuvumē

uṉṉaic cintippavarkaḷ! niṉṉai maṉattiṟku kaṭṭuppaṭuttiyavar

eṉṟum aḻiyāta paramāṉanta nātaṉākiya civaperumāṉē!

ivarkaḷaik kāṭṭilum ulakattil niṉṉait taricaṉam

ceyvārkkē nī eḷitil aruḷ purikiṉṟāy. eṉ tāyē!

uṉ karuṇaitāṉ eṉṉē! viyattaṟkuriya taṉmaiyatu!


15: taṇṇaḷikku eṉṟu, muṉṉē pala kōṭi tavaṅkaḷ ceyvār,

maṇ aḷikkum celvamō peṟuvār? mati vāṉavar tam

viṇ aḷikkum celvamum aḻiyā mutti vīṭum, aṉṟō?-

paṇ aḷikkum col parimaḷa yāmaḷaip paiṅkiḷiyē.


aṉṉaiyē! apirāmit tāyē! icaiyai eḻuppakkūṭiya

aḻakiya iṉcol kūṟum em pacuṅkiḷiyē! niṉ tiruvaruḷ

nāṭip palakōṭi tavaṅkaḷaic ceytavarkaḷ ivvulakattil

kiṭaikkak kūṭiya celvaṅkaḷai maṭṭumā peṟuvar? ciṟanta

tēvēntiraṉ āṭci ceyyakkūṭiya viṇṇulaka pōkattaiyum

peṟuvar. maṟṟum, aḻiyāta muktip pēṟṟaiyum aṭaivārkaḷ

allavā!


16: kiḷiyē, kiḷaiñar maṉattē kiṭantu kiḷarntu oḷirum

oḷiyē, oḷirum oḷikku iṭamē, eṇṇil oṉṟum illā

veḷiyē, veḷi mutal pūtaṅkaḷ āki virinta ammē.-

aḷiyēṉ aṟivu aḷaviṟku aḷavāṉatu aticayamē.


kiḷi pōṉṟavaḷē! tāyē! uṉṉai niṉaintu vaḻipaṭum aṭiyār

maṉattiṉilē cuṭar viṭṭup pirakācikkum oḷiyē! avvāṟu oḷirum

oḷikku nilaiyāka iruppavaḷē! oṉṟumē illāta aṇṭamākavum,

avvaṇṭattiṉiṉṟu aimperum pūtaṅkaḷākavum virintu niṉṟa

tāyē! eḷiyēṉākiya eṉ ciṟṟaṟivukku nī eṭṭumāṟu niṉṟatum

aticayamākum!


17: aticayam āṉa vaṭivu uṭaiyāḷ, aravintam ellām

tuti caya āṉaṉa cuntaravalli, tuṇai irati

pati cayamāṉatu apacayam āka, muṉ pārttavartam

mati cayam āka aṉṟō, vāma pākattai vavviyatē?


apirāmi aṉṉai aticayamāṉa aḻakuṭaiyavaḷ! avaḷ tāmarai

pōṉṟa malarkaḷellām tutikkak kūṭiya veṟṟi poruntiya

aḻakiya mukattaiyuṭaiyavaḷ; koṭi pōṉṟavaḷ; avaḷ kaṇavaṉ

muṉpu orunāḷ maṉmataṉiṉ veṟṟikaḷaiyellām tōlviyāka

neṟṟik kaṇṇait tiṟantu pārttār. appaṭippaṭṭavariṉ maṉattaiyum kuḻaiyac ceytu,
avaruṭaiya iṭap pākattaik kavarntu koṇṭāḷ, veṟṟiyuṭaiya tēvi.


18: vavviya pākattu iṟaivarum nīyum makiḻntirukkum

cevviyum, uṅkaḷ tirumaṇak kōlamum, cintaiyuḷḷē

avviyam tīrttu eṉṉai āṇṭapoṟ pātamum ākivantu-

vevviya kālaṉ eṉmēl varumpōtu-veḷi niṟkavē.


apirāmit tāyē! eṉ akappaṟṟu, puṟappaṟṟu ākiya pācaṅkaḷai

akaṟṟi, eṉṉai āṭkoṇṭu aruḷiya niṉ poṟpātaṅkaḷōṭu,

entai empirāṉōṭu iraṇṭaṟak kalantirukkum artta nārīsvarar

aḻakum, taṉittaṉi niṉṟu kāṭci tarum tirumaṇakkōlamum,

koṭiya kālaṉ eṉmēl etirttu varum kālaṅkaḷil kāṭciyaruḷa

vēṇṭum.


19: veḷiniṉṟa niṉtirumēṉiyaip pārttu, eṉ viḻiyum neñcum

kaḷiniṉṟa veḷḷam karaikaṇṭatu, illai, karuttiṉuḷḷē

teḷiniṉṟa ñāṉam tikaḻkiṉṟatu, eṉṉa tiruvuḷamō?-

oḷiniṉṟa kōṇaṅkaḷ oṉpatum mēvi uṟaipavaḷē.


oḷi poruntiya oṉpatu kōṇaṅkaḷil (navacakti) uṟaikiṉṟa

tāyē! niṉ tirumaṇak kāṭci taruvataik kaṇṭa eṉ kaṇkaḷum,

neñcum koṇṭa makiḻcci veḷḷattiṟku ituvarai oru karai

kaṇṭatillai. āyiṉum teḷinta ñāṉam iruppatai uṇarkiṟēṉ.

itu uṉṉuṭaiya tiruvaruḷ payaṉēyākum.


20: uṟaikiṉṟa niṉ tirukkōyil-niṉ kēḷvar oru pakkamō,

aṟaikiṉṟa nāṉ maṟaiyiṉ aṭiyō muṭiyō, amutam

niṟaikiṉṟa veṇ tiṅkaḷō, kañcamō, entaṉ neñcakamō,

maṟaikiṉṟa vāritiyō?- pūraṇācala maṅkalaiyē.


eṉṟum pūraṇamāy viḷaṅkukiṉṟa apirāmi aṉṉaiyē! nī

vīṟṟirukkum tirukkōyil niṉ koḻunarākiya civaperumāṉiṉ

oru pākamō? aṉṟi, ōtappaṭukiṉṟa nāṉku vētaṅkaḷiṉ ātiyō?

antamō? aṉṟiyum, amirtam pōṉṟa kuḷirnta muḻuccantiraṉēyaṉṟi

veṇ tāmaraiyō? illai, eṉṉuṭaiya neñcamtāṉēyō

allatu celvamellām maṟaintirukak kūṭiya pāṟ kaṭalō?

tāyē! nī eṅkum niṟaintiruppatāl etil eṉṟu tōṉṟavillaiyē!


21: maṅkalai, ceṅkalacam mulaiyāḷ, malaiyāḷ, varuṇac

caṅku alai ceṅkaic cakala kalāmayil tāvu kaṅkai

poṅku alai taṅkum puricaṭaiyōṉ puṭaiyāḷ, uṭaiyāḷ

piṅkalai, nīli, ceyyāḷ, veḷiyāḷ, pacum peṇkoṭiyē.


ammā apirāmi! eṉṟum pacumaiyāṉa peṇ koṭiyāka viḷaṅkupavaḷē!

eṉṟum cumaṅkaliyē! ceṅkalacam pōṉṟa taṉaṅkaḷaiyuṭaiyavaḷē!

uyarnta malaiyilē utittavaḷē! veṇmaiyāṉa caṅku vaḷaiyalkaḷai

aṇiyum cemmaiyāṉa karaṅkaḷaiyuṭaiyavaḷē! cakala kalaikaḷum

uṇarnta mayil pōṉṟavaḷē! pāykiṉṟa kaṅkaiyai, nurai kaṭalait

taṉ muṭiyilē taritta civaperumāṉiṉ oru pāti āṉavaḷē! eṉṟum

paktarkaḷaiyuṭaiyavaḷē! poṉ niṟamuṭaiyavaḷē! karuniṟamuṭaiya

nīliyē! civanta mēṉiyākavum viḷaṅkukiṉṟavaḷē!


22: koṭiyē, iḷavañcik kompē, eṉakku vampē paḻutta

paṭiyē maṟaiyiṉ parimaḷamē, paṉi māl imayap

piṭiyē, piramaṉ mutalāya tēvaraip peṟṟa ammē.

aṭiyēṉ iṟantu iṅku iṉip piṟavāmal vantu āṇṭu koḷḷē.


koṭiyāṉavaḷē! iḷamaiyāṉa vañcip poṟ kompē! takutiyaṟṟa

eṉakkut tāṉē muṉ vantu aruḷaḷitta kaṉiyē! maṇam parappum

vēta mutaṟ poruḷē! paṉi urukum imayattil tōṉṟiya peṇ

yāṉai pōṉṟavaḷē! pirammaṉ mutalākiya tēvarkaḷaip peṟṟeṭutta

tāyē! aṭiyēṉ ippiṟaviyil iṟantapiṉ, mīṇṭum piṟavāmal

taṭuttāṭ koḷḷa vēṇṭum.


23: koḷḷēṉ, maṉattil niṉ kōlam allātu, aṉpar kūṭṭantaṉṉai

viḷḷēṉ, paracamayam virumpēṉ, viyaṉ mūvulakukku

uḷḷē, aṉaittiṉukkum puṟampē, uḷḷattē viḷainta

kaḷḷē, kaḷikkuṅkaḷiyē, aḷiya eṉ kaṇmaṇiyē.


apirāmit tāyē! niṉṉuṭaiya kōlamillāta vēṟoru teyvattai

maṉattil koḷḷēṉ. niṉṉuṭaiya aṭiyārkaḷ kūṭṭattaip

pakaittuk koḷḷa māṭṭēṉ. uṉṉaiyaṉṟi piṟa camayaṅkaḷai

virumpa māṭṭēṉ. mūṉṟulakaṅkaṭku (maṇ, viṇ, pātāḷam) uḷḷēyum,

yāvaṟṟiṉukkum veḷiyēyum niṟaintiruppavaḷē! emmuṭaiya

uḷḷattilē āṉantak kaḷippai uṇṭākkum kaḷḷē! āṉantattiṟku

āṉantamāṉavaḷē! eḷiyēṉākiya eṉakkum aruḷ pālitta eṉ

kaṇmaṇi pōṉṟavaḷē!


24: maṇiyē, maṇiyiṉ oḷiyē, oḷirum maṇi puṉainta

aṇiyē, aṇiyum aṇikku aḻakē, aṇukātavarkkup

piṇiyē, piṇikku maruntē, amarar peru viruntē.-

paṇiyēṉ, oruvarai niṉ patma pātam paṇintapiṉṉē.


apirāmittāyē! maṇiyāka viḷaṅkupavaḷē! am maṇiyil uṇṭākum

oḷiyākavum viḷaṅkupavaḷē! oḷi poruntiya navamaṇikaḷāl

iḻaikkappaṭṭa aṇiyākavum, anta aṇikku aḻakākavum

tikaḻpavaḷē! niṉṉai aṇukātavarkkup piṇiyeṉa niṟpavaḷē!

niṉṉai aṇṭivarum pāpāttumākkaḷiṉ piṇikku maruntākavum

niṟpavaḷē! tēvarkaḷukku perum viruntāyt tōṉṟum aṉṉaiyē!

niṉ aḻakiya tāmarai pōluḷḷa cēvaṭiyaip paṇinta piṉṉē,

vēṟoru teyvattai vaṇaṅka maṉattālum niṉaiyēṉ.


25: piṉṉē tirintu, uṉ aṭiyāraip pēṇi, piṟappu aṟukka,

muṉṉē tavaṅkaḷ muyaṉṟu koṇṭēṉ,- mutal mūvarukkum

aṉṉē. ulakukku apirāmi eṉṉum arumaruntē.-

eṉṉē?-iṉi uṉṉai yāṉ maṟavāmal niṉṟu ēttuvaṉē.


ammaiyē! mummūrttikaḷiṉ tāyāka viḷaṅkupavaḷē! mūvulakattiṟkum

kiṭaitta arumaruntē! iṉi nāṉ piṟavāmal irukka, muṉṉatākavē

tavaṅkaḷ pala muyaṉṟu ceytu koṇṭēṉ. ataṟkākavē niṉ

aṭiyārkaḷ piṉ tirintu avarkaḷukkup paṇi ceytu varukiṉṟēṉ.

ammā! apirāmittāyē! nāṉ muṉ ceyta tavap payaṉē, ippiṟaviyil

uṉṉai maṟavāmal nalvaḻi niṉṟu vaṇaṅkukiṉṟēṉ. iṉṉum

vaṇaṅkik koṇṭēyiruppēṉ.

26: ēttum aṭiyavar, īrēḻ ulakiṉaiyum paṭaittum

kāttum aḻittum tiripavarām,- kamaḻpūṅkaṭampu

cāttum kuḻal aṇaṅkē.- maṇam nāṟum niṉ tāḷiṇaikku eṉ

nāt taṅku puṉmoḻi ēṟiyavāṟu, nakaiyuṭaittē.


patiṉāṉku ulakiṉaiyum muṟaiyākap paṭaittum, kāttum,

aḻittum toḻil puriyum tēvāti tēvarkaḷ muṟaiyē pirammā,

viṣṇu, civaṉ eṉṉum mummūrttikaḷāvārkaḷ. im mummūrttikaḷum

pōṟṟi vaṇaṅkakkūṭiya aṉṉai, apirāmiyēyākum. ittuṇai

perumaiyum, maṇam vīcukiṉṟa kaṭampa mālaiyaiyum aṇintavaḷākiya

āraṇaṅkē! maṇam vīcukiṉṟa niṉ iṇaiyaṭikaḷil, eḷiyēṉākiya

eṉṉuṭaiya nāviṉiṉṟu tōṉṟiya vārttaikaḷaic (apirāmi antāti)

cāttukiṉṟēṉ. avvāṟu niṉ tiruvaṭiyil eṉ pāṭal

ēṟṟam peṟṟiruppatu, eṉakkē nakaippai viḷaivikkiṉṟatu.


27: uṭaittaṉai vañcap piṟaviyai, uḷḷam urukum aṉpu

paṭaittaṉai, patma patayukam cūṭum paṇi eṉakkē

aṭaittaṉai, neñcattu aḻukkaiyellām niṉ aruṭpuṉalāl

tuṭaittaṉai,- cuntari - niṉ aruḷ ēteṉṟu colluvatē.


apirāmi aṉṉaiyē! nāṉ akattē koṇṭirunta āṇavam,

kaṉmam, māyai eṉkiṟa poy jālaṅkaḷai uṭaitteṟintāy.
paktikkaṉal vīcum aṉpāṉa uḷḷattiṉai aḷittāy. inta

yukattil niṉ tāmarai pōlum cēvaṭikkup paṇi ceyya eṉakku

aruḷ purintāy. eṉ neñcattilēyirunta aḻukkaiyellām

tuppuravāka uṉṉuṭaiya aruḷ veḷḷattāl tuṭaittāy. pēraḻaku

vaṭivē! niṉ aruḷai eppaṭi nāṉ vāyviṭṭu uraippēṉ!


28: collum poruḷum eṉa, naṭam āṭum tuṇaivaruṭaṉ

pullum parimaḷap pūṅkoṭiyē. niṉ putumalart tāḷ

allum pakalum toḻumavarkkē aḻiyā aracum

cellum tavaneṟiyum, civalōkamum cittikkumē.


tūymaiyāṉa collōṭu iṇainta poruḷ pōla āṉantak

kūttāṭum tuṇaivaruṭaṉ iṇaintu niṟkum maṇam vīcukiṉṟa

aḻakiya pūṅkoṭi pōṉṟavaḷē! aṉṟalarnta parimaḷa malaraip

pōla uḷḷa uṉ tiruvaṭikaḷai iraveṉṟum, pakaleṉṟum

pāramāl toḻukiṉṟa aṭiyār kūṭṭattiṟkē eṉṟum aḻiyāta

araca pōkamum, nalla mōṭcattiṟkāṉa tavaneṟiyum, civapatamum

vāykkum.


29: cittiyum citti tarum teyvam ākit tikaḻum parā

caktiyum, cakti taḻaikkum civamum, tavam muyalvār

muttiyum, muttikku vittum, vittu āki muḷaittu eḻunta

puttiyum, puttiyiṉuḷḷē purakkum purattai aṉṟē.


apirāmit tēvi! nīyē cakalattiṟkum cittiyāvāy. accittiyait

tarum teyvamāṉa āti caktiyākavum tikaḻkiṉṟāy. parācaktiyākiya

nī kiḷaitteḻak kāraṇamāṉa paramacivamum, accivattaik kuṟittut

tavam ceyyum muṉivarkaḷukku muktiyum, am muktiyāl ēṟpaṭukiṉṟa

vitaiyum, avvitaiyil ēṟpaṭṭa ñāṉamum, ñāṉattiṉ uṭporuḷum, eṉ niṉṟu,

cakala pantaṅkaḷiṉiṉṟu, kākkakkūṭiya teyvam tiripura cuntariyākiya uṉṉait tavira vēṟu
yār uḷar?


30: aṉṟē taṭuttu eṉṉai āṇṭukoṇṭāy, koṇṭatu alla eṉkai

naṉṟē uṉakku? iṉi nāṉ eṉ ceyiṉum naṭukkaṭaluḷ

ceṉṟē viḻiṉum, karaiyēṟṟukai niṉ tiruvuḷamō.-

oṉṟē, pala uruvē, aruvē, eṉ umaiyavaḷē.


apirāmi aṉṉaiyē! eṉ umaiyavaḷē! nāṉ pāvaṅkaḷaic

ceyvataṟku muṉpē eṉṉai taṭuttāṭ koṇṭavaḷē! nāṉ

pāvaṅkaḷaiyē ceytālum, naṭukkaṭalil ceṉṟu vīḻntālum,

ataṉiṉṟu kāppatu niṉ kaṭaimaiyākum. eṉṉai īṭēṟṟa

muṭiyātu eṉṟu coṉṉāl naṉṟākātu. iṉi uṉ tiruvuḷamtāṉ

eṉṉaik karai ēṟṟa vēṇṭum (pantapācak kaṭalil iruntu

muktik karai ēṟṟutal). oṉṟākavum, palavākavum, viḷaṅkukiṉṟa

eṉ umaiyavaḷē!


31: umaiyum umaiyorupākaṉum, ēka uruvil vantu iṅku

emaiyum tamakku aṉpu ceyyavaittār, iṉi eṇṇutaṟkuc

camaiyaṅkaḷum illai, īṉṟeṭuppāḷ oru tāyum illai,

amaiyum amaiyuṟu tōḷiyarmēl vaitta ācaiyumē.


apirāmit tēviyē! nīyum, uṉṉaip pākamākavuṭaiya empirāṉum,

āṇpāti, peṇpāti eṉṟa nilaiyil kāṭciyaḷittatōṭu

allāmal, eṉṉai uṅkaḷukkut toṇṭu ceyyumpaṭiyākavum

aruḷpurintīrkaḷ. ākavē eṉakkaṉṟi iṉic cintippataṟku

oru matamum illai. eṉṉai īṉṟeṭukka oru tāyum illai.

vēy (mūṅkil) pōṉṟa tōḷaiyuṭaiya peṇṇiṉ mēl vaitta

ācaiyum illāmal oḻintatu.


32: ācaik kaṭalil akappaṭṭu, aruḷaṟṟa antakaṉ kaip

pācattil allaṟpaṭa iruntēṉai, niṉ pātam eṉṉum

vācak kamalam talaimēl valiya vaittu, āṇṭu koṇṭa

nēcattai eṉ colluvēṉ?- īcar pākattu nēriḻaiyē.


apirāmittāyē! entaṉ īcaṉ iṭappākattil tāṉoru pakutiyāka

amaintavaḷē! ammā! nāṉ koṭiya ācaiyeṉṉum tuyarak

kaṭalil mūḻki irakkamaṟṟa emaṉiṉ pāca valaiyil cikkiyiruntēṉ.

at taruṇattil pāviyākiya eṉṉai maṇam poruntiya uṉṉuṭaiya

pātat tāmaraiyē valiya vantu eṉṉai āṭkoṇṭatu! tāyē!

niṉ arumperum karuṇaiyai eṉṉeṉṟu uraippēṉ!


33: iḻaikkum viṉaivaḻiyē aṭum kālaṉ, eṉai naṭuṅka

aḻaikkum poḻutu vantu, añcal eṉpāy. attar cittam ellām

kuḻaikkum kaḷapak kuvimulai yāmaḷaik kōmaḷamē.

uḻaikkum poḻutu, uṉṉaiyē aṉṉaiyē eṉpaṉ ōṭivantē


tāyē! apirāmiyē! nāṉ ceyta tīya vaḻikaḷukkāka eṉṉai

neruṅkukiṉṟa emaṉ eṉṉait tuṉpuṟutti, vataikkum poḻutu,

tāyē uṉṉai aḻaikka, añcēl eṉa ōṭivantu kāppavaḷē!

civa perumāṉiṉ cittattaiyellām kuḻaiyac ceykiṉṟa

cantaṉam pūciya kuvinta mulaikaḷaiyuṭaiya iḷamaiyāṉa kōmaḷavallit tāyē!

maraṇa vētaṉaiyil nāṉ tuṉpuṟum pōtu uṉṉai,

'aṉṉaiyē' eṉpēṉ. ōṭivantu eṉṉaik kāttaruḷvāy!


34: vantē caraṇam pukum aṭiyārukku, vāṉulakam

tantē parivoṭu tāṉ pōy irukkum--caturmukamum,

pain tēṉ alaṅkal paru maṇi ākamum, pākamum, poṟ

cen tēṉ malarum, alar katir ñāyiṟum, tiṅkaḷumē.


tāyē! apirāmi, nī nāṉmukaṅkaḷaiyuṭaiya pirammaṉiṉ paṭaipput toḻilil irukkiṉṟāy!

pacumaiyāṉa tēṉ kalanta tupaḷa mālaiyaiyum, navamaṇi mālaikaḷaiyum aṇinta
mārpiṉaṉākiya

tirumāliṉ mārpil irukkiṉṟāy! civaperumāṉiṉ iṭappākattilum, poṉ tāmarai malarilum,

virinta katirkaḷuṭaiya cūriyaṉiṭattilum, cantiraṉiṭattum taṅkiyirukkiṉṟāy. uṉṉaic
caraṇameṉṟu

vantaṭaiyum paktarkaḷait tuyaraṅkaḷiliruntu nīkki, vāṉulaka vāḻvaik koṭuppavaḷ
nīyē.


35: tiṅkaṭ pakaviṉ maṇam nāṟum cīṟaṭi ceṉṉi vaikka

eṅkaṭku oru tavam eytiyavā, eṇ iṟanta viṇṇōr--

taṅkaṭkum intat tavam eytumō?- taraṅkak kaṭaluḷ

veṅ kaṇ paṇi aṇaimēl tuyilkūrum viḻupporuḷē.


aṉṉaiyē! apirāmiyē! tiruppāṟkaṭaliṟ civanta kaṇkaḷaiyuṭai

pāmpup paṭukkaiyil vaiṣṇavi eṉṉum peyarāl aṟituyil

amarntavaḷē! piṟaic cantiraṉiṉ maṇam poruntiya aḻakiya

pātaṅkaḷai emmēl vaikka nāṅkaḷ ceyta tavamtāṉ eṉṉavō!

viṇṇulakat tēvarkaḷukkum intap pākkiyam kiṭṭumō!


36: poruḷē, poruḷ muṭikkum pōkamē, arum pōkam ceyyum

maruḷē, maruḷil varum teruḷē, eṉ maṉattu vañcattu

iruḷ ētum iṉṟi oḷi veḷi āki irukkum uṉtaṉ

aruḷ ētu.- aṟikiṉṟilēṉ, ampuyātaṉattu ampikaiyē.


kuvinta taṉaṅkaḷaiyuṭaiya apirāmiyē! nī poruḷāka

irukkiṉṟāy eṉkiṟārkaḷ. piṟaku apporuḷāl nukarappaṭum

pōkamum nīyē eṉkiṟārkaḷ. piṟaku appōkattāl ēṟpaṭukiṉṟa

māyaiyākavum irukkiṉṟāy eṉṟum, ammāyaiyil tōṉṟi

viḷaṅkum teḷivākavum viḷaṅkukiṉṟāy eṉṟum kūṟukiṉṟārkaḷ;

ivvāṟu pala kūṟupāṭukaḷākavuḷḷa nīyē eṉ maṉattil aññāṉa

māyai akaṟṟi tūya ñāṉa oḷiyai ēṟṟiyirukkiṉṟāy. paravoḷiyāy

viḷaṅkum apirāmiyē! niṉ tiruvaruḷiṉ makimaiyai uṇara

māṭṭātu mayaṅkukiṉṟēṉ.

37: kaikkē aṇivatu kaṉṉalum pūvum, kamalam aṉṉa

meykkē aṇivatu veṇ muttumālai, viṭa araviṉ

paikkē aṇivatu paṇmaṇik kōvaiyum, paṭṭum, eṭṭut

tikkē aṇiyum tiru uṭaiyāṉiṭam cērpavaḷē.

eṉ apirāmi aṉṉaiyē! niṉ aruṭ karaṅkaḷil aṇivatu

iṉiya karumpum, malark kottumākum. tāmarai malaraip pōṉṟa

mēṉiyil aṇintu koḷvatu, veṇmaiyāṉa naṉmuttu

mālaiyākum. koṭiya pāmpiṉ paṭam pōl uḷḷa alkulaik

koṇṭa iṭaiyil aṇivatu palavita navamaṇikaḷāl ceyyappaṭṭa

mēkalaiyum paṭṭumēyākum. aṉaittuc celvaṅkaḷukkum

talaivaṉākiya emperumāṉ eṭṭut ticaikaḷaiyumē āṭaiyākak

koṇṭuḷḷāṉ. appaṭippaṭṭa empirāṉiṉ iṭappākattil

polintu tōṉṟukiṉṟāy nī!


38: pavaḷak koṭiyil paḻutta cevvāyum, paṉimuṟuval

tavaḷat tiru nakaiyum tuṇaiyā, eṅkaḷ caṅkaraṉait

tuvaḷap porutu, tuṭiyiṭai cāykkum tuṇai mulaiyāḷ--

avaḷaip paṇimiṉ kaṇṭīr, amarāvati āḷukaikkē.


eṉ aṉṉai apirāmi pavaḷakkoṭi pōlum civanta vāyai

uṭaiyavaḷ. kuḷircci tarum muttuppal cirippaḻaki, atu maṭṭumā?

em īcaṉ caṅkaraṉiṉ tavattaik kulaittavaḷ. eppaṭi? uṭukkai

pōlum iṭai nōkumpaṭiyuḷḷa iṇainta mulaikaḷāl!

appaṭippaṭṭavaḷaip paṇintāl tēvar ulakamē kiṭaikkum.

ākavē avaḷaip paṇiyuṅkaḷ.

39: āḷukaikku, uṉtaṉ aṭittāmaraikaḷ uṇṭu, antakaṉpāl

mīḷukaikku, uṉtaṉ viḻiyiṉ kaṭai uṇṭu, mēl ivaṟṟiṉ

mūḷukaikku, eṉ kuṟai, niṉ kuṟaiyē aṉṟu,-muppuraṅkaḷ.

māḷukaikku, ampu toṭutta villāṉ, paṅkil vāṇutalē.


apirāmi! niṉ tiruvaṭit tāmaraikaḷ irukkiṉṟaṉa. avaṟṟiṟku

eṉṉai āḷum aruḷ uṇṭu. uṉṉuṭaiya kaṭaikkaṇ

karuṇaiyuṇṭu. ākaiyāl emaṉiṭattiliruntu eṉakku

mīṭciyuṇṭu. nāṉ uṉṉai muyaṉṟu vaṇaṅkiṉāl payaṉ uṇṭu.

vaṇaṅkāviṭiṉ atu eṉ kuṟaiyē; uṉ kuṟaiyaṉṟu. aḻakiya

neṟṟiyai uṭaiyavaḷē! muppurattai aḻikka villaiyum

ampaiyum eṭutta civaperumāṉiṉ iṭappākattil amarntavaḷē!

apirāmiyē!


40: vāḷ-nutal kaṇṇiyai, viṇṇavar yāvarum vantu iṟaiñcip

pēṇutaṟku eṇṇiya emperumāṭṭiyai, pētai neñcil

kāṇutaṟku aṇṇiyaḷ allāta kaṉṉiyai, kāṇum--aṉpu

pūṇutaṟku eṇṇiya eṇṇam aṉṟō, muṉ cey puṇṇiyamē.


oḷi poruntiya neṟṟiyuṭaiyavaḷ apirāmi! tēvarkaḷum vaṇaṅka

vēṇṭum eṉṟa niṉaippai uṇṭu paṇṇakkūṭiyavaḷ! aṟiyāmai

niṟainta neñcuṭaiyārkku eḷitil pulappaṭātavaḷ. eṉṟum

kaṉṉiyāṉavaḷ. ippaṭippaṭṭavaḷai nāṉ aṇṭik koṇṭu

vaṇaṅka eṇṇiṉēṉ. ituvē nāṉ muṟpiṟavikaḷil ceyta

puṇṇiyamākum.


41: puṇṇiyam ceytaṉamē-maṉamē.- putup pūṅ kuvaḷaik

kaṇṇiyum ceyya kaṇavarum kūṭi, nam kāraṇattāl

naṇṇi iṅkē vantu tam aṭiyārkaḷ naṭu irukkap

paṇṇi, nam ceṉṉiyiṉ mēl patma pātam patittiṭavē.


apirāmi, putitāka malarnta kuvaḷaik kaṇkaḷaiyuṭaiyavaḷ.

avaḷ kaṇavarō civanta tirumēṉiyaiyuṭaiya civaperumāṉ.

avarkaḷiruvarum iṅkē kūṭivantu aṭiyārkaḷākiya nammaik

kūṭṭiṉārkaḷ. attuṭaṉ nammuṭaiya talaikaḷai avarkaḷuṭaiya

tiruppātaṅkaḷiṉ ciṉṉamākac cērttuk koṇṭārkaḷ.

avarkaḷiṉ aruḷukku nām puṇṇiyamē ceytirukkiṟōm.

42: iṭaṅkoṇṭu vimmi, iṇaikoṇṭu iṟuki, iḷaki, muttu

vaṭaṅkoṇṭa koṅkai-malaikoṇṭu iṟaivar valiya neñcai

naṭaṅkoṇṭa koḷkai nalam koṇṭa nāyaki, nal araviṉ

vaṭam koṇṭa alkul paṇimoḻi--vētap paripuraiyē.


ammaiyē! oḷivīcum muttumālai uṉṉuṭaiya taṉaṅkaḷil

puraḷkiṉṟatu. ummuṭaiya taṉaṅkaḷō oṉṟukkoṉṟu iṭamiṉṟi

paruttu matarttirukkiṉṟatu. intak koṅkaiyākiya malai

civaperumāṉiṉ valimai poruntiya maṉattai āṭṭuvikkiṉṟatu.

apirāmi cuntariyē! nalla pāmpiṉ paṭam pōṉṟa alkulai

uṭaiyavaḷē! kuḷircciyāṉa moḻikaḷaiyuṭaiyavaḷē! vētac

cilampukaḷait tiruvaṭikaḷil aṇintu koṇṭavaḷē! tāyē!


43: paripurac cīṟaṭip pācāṅkucai, pañcapāṇi, iṉcol

tiripura cuntari, cintura mēṉiyaḷ tīmai neñcil

puripura, vañcarai añcak kuṉi poruppuccilaik kai,

eri purai mēṉi, iṟaivar cempākattu iruntavaḷē.


cilampaṇinta aḻakiya pātaṅkaḷai uṭaiyavaḷē! pācattaiyum

aṅkucattaiyum uṭaiyavaḷē! pañca pāṇaṅkaḷaiyum, iṉimaiyāṉa

collaiyumuṭaiya tiripura cuntariyē! civanta cintūra mēṉi

uṭaiyavaḷē! koṭiya maṉattaiyuṭaiya muppurattai āṇṭa

acurarai añci naṭuṅkumpaṭi muppurattai aḻitta civaperumāṉiṉ

iṭappākattil amarntavaḷē!

44: tavaḷē ivaḷ, eṅkaḷ caṅkaraṉār maṉai maṅkalamām

avaḷē, avartamakku aṉṉaiyum āyiṉaḷ, ākaiyiṉāl,

ivaḷē kaṭavuḷar yāvarkkum mēlai iṟaiviyum ām,

tuvaḷēṉ, iṉi oru teyvam uṇṭāka meyt toṇṭu ceytē.


eṅkaḷ iṟaivaṉākiya caṅkaraṉiṉ illat tuṇaiviyē!

avarukkē aṉṉaiyākavum (parācakti īṉṟa paramacivam)

āṉavaḷē! ākaiyāl nīyē yāvarkkum mēlāṉavaḷ! ākavē,

uṉakkē iṉi uṇmaiyāṉa toṇṭu ceyvēṉ. ātalāl,

iṉi nāṉ tuṉpaṅkaḷāl tuvaḷa māṭṭēṉ. tāyē!

45: toṇṭu ceyyātuniṉ pātam toḻātu, tuṇintu iccaiyē

paṇṭu ceytār uḷarō, ilarō? ap paricu aṭiyēṉ

kaṇṭu ceytāl atu kaitavamō, aṉṟic ceytavamō?

miṇṭu ceytālum poṟukkai naṉṟē, piṉ veṟukkai aṉṟē.


aṉṉaiyē! uṉakku paṇiviṭai ceyyāmal, uṉ pātaṅkaḷai

vaṇaṅkāmal, taṉ iccaippaṭiyē kaṭamaiyaic ceyta ñāṉikaḷum

uḷar. avarkaḷiṉpaṭi nāṉ naṭantāl nī veṟuppāyō, allatu

poṟuttu aruḷ ceyvāyō, eṉakkut teriyātu! āyiṉum,

nāṉ tavaṟē ceytālum, eṉṉai veṟukkāmal poṟuttuk

koṇṭu nī aruḷ paṇṇuvatē nītiyākum.


46: veṟukkum takaimaikaḷ ceyyiṉum, tam aṭiyārai mikkōr

poṟukkum takaimai putiyatu aṉṟē,-putu nañcai uṇṭu

kaṟukkum tirumiṭaṟṟāṉ iṭappākam kalanta poṉṉē.-

maṟukkum takaimaikaḷ ceyyiṉum, yāṉuṉṉai vāḻttuvaṉē.


ē apirāmiyē! viṣattai uṇṭavaṉum, ataṉāl karuttirukkum

kaḻuttai uṭaiyavaṉumākiya civaperumāṉiṉ iṭappākattil

amarntavaḷē! ciṟiyōrkaḷ ceyyakkūṭāta ceyalkaḷaic ceytu

viṭuvar. aṟiviṟ ciṟanta ñāṉikaḷ ataip poṟuttu aruḷiyatum

uṇṭu. itu oṉṟum putumaiyalla. poṉ pōṉṟavaḷē! nāṉ

takāta vaḻiyil ceṉṟālum, atu uṉakkē veṟuppākayiruntālum

mīṇṭum mīṇṭum uṉṉaiyē caraṇaṭaivēṉ. attuṭaṉ mēlum

vāḻtti vaḻipaṭuvēṉ.


47: vāḻumpaṭi oṉṟu kaṇṭu koṇṭēṉ, maṉattē oruvar

vīḻumpaṭi aṉṟu, viḷḷumpaṭi aṉṟu, vēlai nilam

ēḻum paru varai eṭṭum, eṭṭāmal iravu pakal

cūḻum cuṭarkku naṭuvē kiṭantu cuṭarkiṉṟatē.


aṉṉaiyē!apirāmit tāyē! nī kaṭalkaḷukkum ēḻ ulakaṅkaḷukkum,

uyarnta malaikaḷ eṭṭiṉiṟkum aritil eṭṭātavaḷ. mēlāka uḷḷa

iravaiyum, pakalaiyum ceyyum cantira cūriyarkku iṭaiyē niṉṟu,

cuṭarviṭṭup pirākācikkiṉṟavaḷ!


48: cuṭarum kalaimati tuṉṟum caṭaimuṭik kuṉṟil oṉṟip

paṭarum parimaḷap paccaik koṭiyaip patittu neñcil

iṭarum tavirttu imaippōtu iruppār, piṉṉum eytuvarō-

kuṭarum koḻuvum kurutiyum tōyum kurampaiyilē.


ē apirāmiyē! paccaip parimaḷak koṭi nīyēyākum. oḷirum iḷam

piṟaiyai, kuṉṟai otta caṭāmuṭiyil aṇintirukkum civaperumāṉai

iṇaintavaḷē! uṉṉaiyē neñcil niṉaintu vaḻipaṭum yōkikaḷūm,

imaiyātu kaṭuntavam puriyum ñāṉikaḷūm mīṇṭum piṟappārkaḷō?

māṭṭārkaḷ! ēṉeṉṟāl tōlum, kuṭalum, irattamum, iṟaicciyum

koṇṭa inta māṉiṭap piṟaviyai virumpār, ātaliṉ!


49: kurampai aṭuttu kuṭipukka āvi, veṅ kūṟṟukku iṭṭa

varampai aṭuttu maṟukum appōtu, vaḷaikkai amaittu,

arampai aṭuttu arivaiyar cūḻa vantu, añcal eṉpāy--

narampai aṭuttu icai vaṭivāy niṉṟa nāyakiyē.


narampuk karuvikaḷaik koṇṭa, icaiyē vaṭivāka uḷḷa apirāmiyē!

aṭiyēṉākiya eṉṉuṭaiya uṭalaiyum, atilē iṇainta uyiraiyum

koṭumaiyāṉa emaṉ vantu paṟikka, nāṉum maraṇattiṟku añci varuntuvēṉ.

appoḻutu arampaiyarum, tēvamakaḷirum cūḻa eṉṉiṭattu vantu añcēl

eṉpāy! eṉakku aruḷ purivāy!


50: nāyaki, nāṉmuki, nārāyaṇi, kai naḷiṉa pañca

cāyaki, cāmpavi, caṅkari, cāmaḷai, cāti naccu

vāy aki māliṉi, vārāki, cūliṉi, mātaṅki eṉṟu

āya kiyātiyuṭaiyāḷ caraṇam-araṇ namakkē.


ē apirāmiyē! nīyē ulaka nāyaki. piramma caktiyum, viṣṇu caktiyum

nī. nīyē oyyāramāka aivakai malar ampukaḷaik kaiyilēntiyavaḷ.

campucakti, caṅkari, eḻiluṭaiyāḷ, nākapāṇi, māliṉi, ulakaḷikkum

varāki, cūli, mātaṅka muṉimakaḷ eṉṟellām pala vaṭivāṉavaḷ!

nīyē ātiyāṉavaḷ. ākavē, uṉṉuṭaiya tiruvaṭiyaiyē vaṇaṅkiṉōm.

atuvē emakkup pātukāval.


51: araṇam poruḷ eṉṟu, aruḷ oṉṟu ilāta acurar taṅkaḷ

muraṇ aṉṟu aḻiya muṉinta pemmāṉum, mukuntaṉumē,

caraṇam caraṇam eṉa niṉṟa nāyaki taṉ aṭiyār,

maraṇam piṟavi iraṇṭum eytār, inta vaiyakattē.


tiripurattai nilaiyeṉṟu niṉaitta, taṉmaiyaṟṟa acurarkaḷai aḻitta

civaperumāṉum, tirumālum vaṇaṅkakkūṭiya apirāmiyē! aṉṉaiyē!

uṉṉaiyē caraṇam caraṇam eṉṟu aṇṭiya aṭiyārkaḷiṉ maraṇa

payattai oḻippāy! atu maṭṭumalla; avarkaḷaip poymaiyāṉa inta

ulaka vāḻviṉiṉṟum viṭuvippāy (piṟappaṟuppāy), perunilai taruvāy!


52: vaiyam, turakam, matakari, mā makuṭam, civikai

peyyum kaṉakam, peruvilai āram,--piṟai muṭitta

aiyaṉ tirumaṉaiyāḷ aṭit tāmaraikku aṉpu muṉpu

ceyyum tavamuṭaiyārkku uḷavākiya ciṉṉaṅkaḷē.


ē, apirāmi! uṉṉiṭam aṉpu koṇṭu tavam ceyyum ñāṉikaḷ uṉ

tiruvaṭit tāmaraikaḷaiyē vaṇaṅkukiṟārkaḷ. attiruvaṭikaḷaik kaṇṭukoḷḷa

aṭaiyāḷam etuveṉṟāl, piṟaiyaṇinta civaperumāṉiṉ tuṇaiviyē! kēḷ:

vaiyam, tēr, kutirai, yāṉai, uyarnta maṇimuṭikaḷ, pallakkukaḷ, koṭṭum

poṉ, uyarnta muttu mālaikaḷ - ivaiyē niṉ tiruvaṭic ciṉṉam!


53: ciṉṉañ ciṟiya maruṅkiṉil cāttiya ceyya paṭṭum

peṉṉam periya mulaiyum, muttāramum, picci moytta

kaṉṉaṅkariya kuḻalum, kaṇ mūṉṟum, karuttil vaittut

taṉṉantaṉi iruppārkku, itu pōlum tavam illaiyē.


ē, apirāmi! meṉmaiyāṉa iṭaiyil, cemmaiyāṉa paṭṭaṇintavaḷē! aḻakiya

periya mulaikaḷil muttāram aṇintavaḷē! vaṇṭukaḷ moykkum piccippūvaik

kaṉṉaṅkariya kuḻalil cūṭiyavaḷē! ākiya mūṉṟu tirukkaṇkaḷai uṭaiyavaḷē!

uṉṉuṭaiya inta aḻakaiyellām karuttilē koṇṭu tiyāṉittirukkum

aṭiyārkaḷukku itaiviṭac ciṟanta tavam ētumillai.


54: illāmai colli, oruvar tampāl ceṉṟu, iḻivupaṭṭu

nillāmai neñcil niṉaikuvirēl, nittam nīṭu tavam

kallāmai kaṟṟa kayavar tampāl oru kālattilum

cellāmai vaitta tiripurai pātaṅkaḷ cērmiṉkaḷē.


ē, vaṟiñarkaḷē! nīṅkaḷ vaṟumaiyāl pātikkappaṭṭu, oruvariṭattilē poruḷukkākac

ceṉṟu, avarkaḷ uṅkaḷai iḻivu paṭuttāmal irukka vēṇṭumā? eṉ piṉṉē

vāruṅkaḷ. muppura nāyakiyiṉ pātaṅkaḷaiyē cēruṅkaḷ. tavattaiyē ceyyāta

paḻakkamuṭaiya kayavarkaḷiṭattiliruntu eṉṉait taṭuttāṭ koṇṭavaḷ avaḷē!


55: miṉ āyiram oru mey vaṭivu āki viḷaṅkukiṉṟatu

aṉṉāḷ, akam makiḻ āṉantavalli, arumaṟaikku

muṉṉāy, naṭu eṅkum āy, muṭivu āya mutalvitaṉṉai

uṉṉātu oḻiyiṉum, uṉṉiṉum, vēṇṭuvatu oṉṟu illaiyē.


apirāmi! nī āyiram miṉṉalkaḷ cērntāṟ pōṉṟa vaṭivuṭaiyavaḷ! taṉṉuṭaiya

aṭiyavarkaḷukku akamakiḻcci tarakkūṭiya āṉanta valli! arumaiyāṉa vētattiṟku
toṭakkamākavum

naṭuvākavum, muṭivākavum viḷaṅkum mutaṟ poruḷāṉavaḷ! uṉṉai māṉiṭar niṉaiyātu

viṭṭālum, niṉaittiruntālum, ataṉāl uṉakku ākakkūṭiya poruḷ oṉṟum

illaiyē!


56: oṉṟāy arumpi, palavāy virintu, iv ulaku eṅkumāy

niṉṟāḷ, aṉaittaiyum nīṅki niṟpāḷ--eṉṟaṉ, neñciṉuḷḷē

poṉṟātu niṉṟu purikiṉṟavā. ip poruḷ aṟivār--

aṉṟu ālilaiyil tuyiṉṟa pemmāṉum, eṉ aiyaṉumē.


apirāmi aṉṉaiyē! nī oṉṟāka niṉṟu, palavākap pirintu, ivvulakil eṅkum parantirukkiṉṟāy

(parācaktiyiṉiṉṟu, pirinta pala caktikaḷ). avaikaḷiṭattiliruntu nīṅkiyum, irukkak
kūṭiyavaḷ nī!

āṉāl, eḷiyōṉākiya eṉ maṉattil maṭṭum iṭaiyuṟātu nīṭu niṉṟu āṭci ceykiṉṟāy.

inta irakaciyattiṉ uṭporuḷai aṟiyak kūṭiyavarkaḷ, ālilaiyil tuyilum tirumālum,

eṉ tantai civaperumāṉ ākiya iruvarumē āvar.


57: aiyaṉ aḷantapaṭi iru nāḻi koṇṭu, aṇṭam ellām

uyya aṟam ceyum uṉṉaiyum pōṟṟi, oruvar tampāl

ceyya pacuntamiḻp pāmālaiyum koṇṭu ceṉṟu, poyyum

meyyum iyampavaittāy: ituvō, uṉtaṉ meyyaruḷē?


ē, apirāmi! eṉ tantai civaperumāṉ aḷanta iru nāḻi nellaik koṇṭu muppattiraṇṭu

aṟamum ceytu ulakattaik kāttavaḷē! nī eṉakku aruḷiya centamiḻāl uṉṉaiyum pukaḻntu

pōṟṟa aruḷiṉāy! atē camayattil niṉ tamiḻāl oruvaṉiṭattilē ceṉṟu iruppataiyum,

illātataiyum pāṭumpaṭi vaikkiṟāy! ituvō uṉatu meyyaruḷ? (viraintu aruḷ
purivāyāka!).


+'aiyaṉ aḷanta paṭiyirunāḻi' eṉpatu kāñciyil ēkāmparanātar nellaḷantataik kuṟittatu.
ataṉaip

peṟṟa apirāmi, kāttalaic ceyyum kāmāṭciyāki, muppattireṇṭu aṟaṅkaḷaiyum purintu,
ulakaip

purantaṉaḷ eṉpatu vaḻakku.


58: aruṇāmpuyattum, eṉ cittāmpuyattum amarntirukkum

taruṇāmpuyamulait taiyal nallāḷ, takai cēr nayaṉak

karuṇāmpuyamum, vataṉāmpuyamum, karāmpuyamum,

caraṇāmpuyamum, allāl kaṇṭilēṉ, oru tañcamumē.


apirāmi! vaikaṟaiyil malarnta tāmaraiyiṉiṭattum eṉṉuṭaiya maṉattāmaraiyilum
vīṟṟiruppavaḷē!

kuvinta tāmarai mokkup pōṉṟa tirumulaiyuṭaiya taiyalē! nallavaḷē! takuti vāynta
karuṇai

cērnta niṉ kaṇ tāmaraiyum, mukattāmaraiyum, pātat tāmaraiyumēyallāmal, vēṟoru
pukaliṭattai

nāṉ tañcamāka aṭaiya māṭṭēṉ.


59: tañcam piṟitu illai ītu allatu, eṉṟu uṉ tavaneṟikkē

neñcam payila niṉaikkiṉṟilēṉ, oṟṟai nīḷcilaiyum

añcu ampum ikku alarāki niṉṟāy: aṟiyār eṉiṉum

pañcu añcu mel aṭiyār, aṭiyār peṟṟa pālaraiyē.


apirāmit tāyē! nīṇṭa karumpu villaiyum, aivakai malar ampukaḷaiyum koṇṭavaḷē!
uṉṉait

tavira vēṟoru pukaliṭam illaiyeṉṟu terintum, uṉṉuṭaiya tavaneṟikaḷaip payilāmalum,
neñcattil

niṉaiyāmalum irukkiṉṟēṉ. ataṟkāka nī eṉṉait taṇṭikkak kūṭātu. puṟakkaṇikkāmal
eṉakku

aruḷ pālikka vēṇṭum. ulakattiluḷḷa pētaikaḷākiya pañcum nāṇakkūṭiya melliya
aṭikaḷai

uṭaiya peṇkaḷ tāṅkaḷ peṟṟa kuḻantaikaḷait taṇṭikka māṭṭārkaḷ allavā? atē pōṉṟē

nīyum eṉakku aruḷa vēṇṭum.


60: pāliṉum col iṉiyāy. paṉi mā malarp pātam vaikka--

māliṉum, tēvar vaṇaṅka niṉṟōṉ koṉṟai vār caṭaiyiṉ

mēliṉum, kīḻniṉṟu vētaṅkaḷ pāṭum meyp pīṭam oru

nāliṉum, cāla naṉṟō--aṭiyēṉ muṭai nāyt talaiyē?


ē, apirāmi! pālaiviṭa iṉimaiyāṉa collai uṭaiyavaḷē! nī uṉṉuṭaiya tiruvaṭit tāmaraiyai,

tirumālaik kāṭṭilum uyarnta tēvarkaḷ vaṇaṅkum civapirāṉiṉ koṉṟaiyaṉinta nīṇṭa
caṭaimuṭiyil

patittāy. aṭuttuṉ aruṭkaṇkaḷ paṭṭu uyarntu niṟkum nālvakai vētattilē uṉṉuṭaiya
tiruvaṭit

tāmaraikaḷaip patittāy. āṉāl iṉṟu nāṟṟamuṭaiya nāyākiya eṉṉuṭaiya talaiyaiyum,
uṉṉuṭaiya

tiruvaṭikaḷil cērttuk koṇṭāy. (mēṟkūṟiya civaperumāṉ, nāṉku vētaṅkaḷōṭu eṉṉaiyum

oppiṭa, nāṉ avvaḷavu ciṟantavaṉā?)


61: nāyēṉaiyum iṅku oru poruḷāka nayantu vantu,

nīyē niṉaiviṉṟi āṇṭu koṇṭāy, niṉṉai uḷḷavaṇṇam

pēyēṉ aṟiyum aṟivu tantāy, eṉṉa pēṟu peṟṟēṉ.--

tāyē, malaimakaḷē, ceṅkaṇ māl tirut taṅkaicciyē.


tāyē! malaiyaracar makaḷē! civanta kaṇkaḷaiyuṭaiya tirumāliṉ taṅkaiyē! nāyākavuḷḷa
eṉṉaiyum

iṅkē oru poruṭṭāka matittu, nīyē, taṉṉai maṟantu āṭkoṇṭu viṭṭāy! atu
maṭṭumallāmal,

uṉṉaiyē uḷḷapaṭiyē aṟintu koḷḷum aṟivaiyum pēyēṉākiya eṉakkut tantāy. nāṉ

peṟutaṟkariya pēṟallavō peṟṟēṉ!


62: taṅkac cilai koṇṭu, tāṉavar muppuram cāyttu, mata

veṅ kaṇ kari uri pōrtta ceñcēvakaṉ meyyaṭaiyak

koṅkaik kurumpaik kuṟiyiṭṭa nāyaki, kōkaṉakac

ceṅ kaik karumpum, malarum, eppōtum eṉ cintaiyatē.


ē, apirāmi! uṉ kaṇavar poṉ malaiyai villākak koṇṭu, muppurattai eritta, civanta
kaṇkaḷai
uṭaiya, yāṉaittōlaip pōrttiya ciṟanta kāvalaṉāvāṉ. aṉṉavaṉiṉ tirumēṉiyaiyum,

uṉṉuṭaiya kurumpaiyotta koṅkaiyāl cōrvaṭaiyac ceytavaḷē! poṉ pōṉṟa civanta

kaikaḷil karumpu villōṭum, malar ampōṭum, eṉ cintaiyil eppōtum uṟaintiruppāy.

63: tēṟumpaṭi cila ētuvum kāṭṭi, muṉ celkatikkuk

kūṟum poruḷ, kuṉṟil koṭṭum taṟi kuṟikkum--camayam

āṟum talaivi ivaḷāy iruppatu aṟintiruntum,

vēṟum camayam uṇṭu eṉṟu koṇṭāṭiya vīṇarukkē.


āṟu camayaṅkaḷukku talaiviyāka irukkak kūṭiyavaḷ, apirāmi aṉṉaiyākum. avaḷē
pētaiyarkaḷukku

naṟkatiyaṭaivataṟkuc cila uṇmaiyāṉa vaḻikaḷaik kāṭṭupavaḷ. appaṭiyiruntum cila
vīṇarkaḷ piṟa

camayam uṇṭeṉṟu alaintu tirikiṟārkaḷ. ivarkaḷiṉ ceyal periya malaiyait taṭi koṇṭu

takarppēṉ eṉpatu pōl uḷḷatu.


64: vīṇē pali kavar teyvaṅkaḷpāl ceṉṟu, mikka aṉpu

pūṇēṉ, uṉakku aṉpu pūṇṭukoṇṭēṉ, niṉpukaḻcci aṉṟip

pēṇēṉ, oru poḻutum, tirumēṉi prakācam aṉṟik

kāṇēṉ, iru nilamum ticai nāṉkum kakaṉamumē.


ē, apirāmi! uṉṉaiyaṉṟi vīṇākap pali vāṅkum vēṟoru teyvattai nāṭēṉ. uṉṉaiyē

aṉpu ceytēṉ. uṉṉuṭaiya pukaḻ vārttaiyaṉṟi vēṟoru vārttai pēcēṉ. ennēramum

uṉṉuṭaiya tirumēṉip pirakācattait tavira, vēṟoṉṟum ivvulakattilum, nāṉku ticaikaḷilum

kāṇa māṭṭēṉ.


65: kakaṉamum vāṉum puvaṉamum kāṇa, viṟ kāmaṉ aṅkam

takaṉam muṉ ceyta tavamperumāṟku, taṭakkaiyum cem

mukaṉum, munnāṉku irumūṉṟu eṉat tōṉṟiya mūtaṟiviṉ

makaṉum uṇṭāyatu aṉṟō?--valli. nī ceyta vallapamē.


ē, āṉantavalli apirāmi! uṉatu kaṇavaṉākiya civaperumāṉ oru kālattil maṉmataṉai
aṇṭamum,

vāṉamum, pūmiyum kāṇumpaṭiyāka erittār. appaṭippaṭavarukkum nī
āṟumukamum, paṉṉiru kaikaḷum

ciṟanta aṟivum koṇṭa aḻakaṉākiya murukaṉaip peṟa caktiyaik koṭuttāy. uṉṉuṭaiya
aṉputāṉ

eṉṉavō!


66: vallapam oṉṟu aṟiyēṉ, ciṟiyēṉ, niṉ malaraṭic cey

pallavam allatu paṟṟu oṉṟu ilēṉ, pacum poṟ poruppu--

villavar tammuṭaṉ vīṟṟiruppāy. viṉaiyēṉ toṭutta

col avamāyiṉum, niṉ tiru nāmaṅkaḷ tōttiramē.


ē, apirāmiyē! pacumaiyāṉa poṉmalaiyai villāka uṭaiya civapirāṉiṉ iṭappākattil
amarntavaḷē!

nāṉ aṟivē iṉṉateṉṟu aṟiyātavaṉ. mikavum ciṟiyavaṉ. niṉ malarppātat tuṇaiyaṉṟi vēṟoru

paṟṟumillātavaṉ. ākaiyāl pāviyākiya nāṉ uṉṉaip pāṭiya pāṭalil coṟ kuṟṟaṅkaḷ

iruppiṉum, tāyē! nī taḷḷi viṭutal ākātu. ēṉeṉil, atu uṉṉaip pāṭiya tōttiraṅkaḷēyākum.


67: tōttiram ceytu, toḻutu, miṉ pōlum niṉ tōṟṟam oru

māttiraip pōtum maṉattil vaiyātavar--vaṇmai, kulam,

kōttiram, kalvi, kuṇam, kuṉṟi, nāḷum kuṭilkaḷ toṟum

pāttiram koṇṭu palikku uḻalāniṟpar--pār eṅkumē.


aṉṉaiyē! apirāmi! uṉṉaiyē pāṭi, uṉṉaiyē vaṇaṅkāmal, miṉpōlum oḷiyuṭaiya niṉ

tōṟṟattai oru māttirai nēramākilum maṉatil niṉaiyāta pērkaḷukku, eṉṉa nērum
teriyumā?

avarkaḷ koṭaikkuṇam, ciṟanta kulam, kalvi kuṇam ivaiyellām kuṉṟi, vīṭu vīṭākac
ceṉṟu,

ōṭēnti ulakeṅkum piccai eṭuttut tirivar.


68: pārum, puṉalum, kaṉalum, veṅ kālum, paṭar vicumpum,

ūrum muruku cuvai oḷi ūṟu oli oṉṟupaṭac

cērum talaivi, civakāma cuntari, cīṟaṭikkē

cārum tavam, uṭaiyār paṭaiyāta taṉam illaiyē.


ē, apirāmi! nī nilam, nīr, neruppu, kāṟṟu, ākāyam eṉṟa aivakaip pūtaṅkaḷākavum,
cuvai, oḷi,

ūṟu, ōcai, nāṟṟam eṉṟa avaikaḷiṉ taṉmaiyākavum niṟkak kūṭiyavaḷ. cuntariyē!
uṉṉuṭaiya

celvam poruntiya tiruvaṭikaḷaic cārntavarkaḷ ciṟanta tavattaip peṟuvar. attuṭaṉ
avarkaḷ aṭaiyāta

celvamum illai eṉalām (ellāc celvamum peṟuvar).


69: taṉam tarum, kalvi tarum, orunāḷum taḷarvu aṟiyā

maṉam tarum, teyva vaṭivum tarum, neñcil vañcam illā

iṉam tarum, nallaṉa ellām tarum, aṉpar eṉpavarkkē--

kaṉam tarum pūṅ kuḻalāḷ, apirāmi, kaṭaikkaṇkaḷē,


ē, apirāmi! mēkam pōlum aṭarnta kūntalaiyuṭaiyavaḷē! niṉṉuṭaiya aruḷ perukkum

kaṭaikkaṇkaḷai vaṇaṅkiṉālē pōtum. akkaṇkaḷē aṭiyārkaḷukkuc ciṟanta celvattait

tarum. nalla kalvi tarum. cōrvaṭaiyāta maṉattait tarum. teyvīka aḻakait tarum.
neñcil

vañcam kalavāta uṟaviṉarkaḷait tarum. nallaṉa ellām kiṭṭum.

70: kaṇkaḷikkumpaṭi kaṇṭukoṇṭēṉ, kaṭampāṭaviyil paṇ

kaḷikkum kural vīṇaiyum, kaiyum payōtaramum,

maṇ kaḷikkum paccai vaṇṇamum āki, mataṅkarkkulap

peṇkaḷil tōṉṟiya emperumāṭṭitaṉ pēraḻakē.


ē, apirāmi! uṉṉai eṉ kaṇkaḷ kaḷikkumāṟu kaṇṭu koṇṭēṉ. kaṭampa vaṉam eṉṉum
patiyil

uṟainta apirāmi aṉṉaiyē! niṉ pēraḻakaik kaṇṭu koṇṭēṉ. paṇṇum virumpukiṉṟa kural,

vīṇai tāṅkiya aḻakiya karaṅkaḷ, tirumulai tāṅkiya tirumārpu, maṇmakaḷ makiḻum
paccai niṟam -

ivaikaḷellām koṇṭa mataṅkar eṉum kulattil tōṉṟiya pēraḻakāṉavaḷē! uṉṉaik kaṇṭu

koṇṭēṉ.


71: aḻakukku oruvarum ovvāta valli, aru maṟaikaḷ

paḻakic civanta patāmpuyattāḷ, paṉi mā matiyiṉ

kuḻavit tirumuṭik kōmaḷayāmaḷaik kompu irukka--

iḻavuṟṟu niṉṟa neñcē.-iraṅkēl, uṉakku eṉ kuṟaiyē?


apirāmit tēvi evarukkum iṇaiyillāta tirumēṉiyaḻakuṭaiyavaḷ. vētap poruḷilē
tirunaṭam

purinta civanta pātat tāmaraikaḷai uṭaiyavaḷ. kuḷirnta iḷampiṟaiyait taṉ
tirumuṭikaḷil cūṭiya

kōmaḷavalli, iṉimaiyāṉa kompāṉa tēvi irukka, neñcē! ūkkam kuṟaintu, ēkkam koḷḷātē!

uṟṟa iṭattil ūṉṟu kōlāka aṉṉai irukka uṉakku ēṉ kuṟai?


72: eṅkuṟai tīraniṉṟu ēṟṟukiṉṟēṉ, iṉi yāṉ piṟakkil,

niṉ kuṟaiyē aṉṟi yār kuṟai kāṇ?-iru nīḷ vicumpiṉ

miṉ kuṟai kāṭṭi melikiṉṟa nēr iṭai melliyalāy.-

taṉ kuṟai tīra, emkōṉ caṭai mēl vaitta tāmaraiyē.


ē, apirāmi! eṉṉuṭaiya kuṟaikaḷellām tīra uṉṉaiyē vaṇaṅkukiṉṟēṉ. ikkuṟaiyuṭaiya

piṟaviyai nāṉ maṟupaṭiyum eṭuttāl eṉ kuṟaiyē alla. uṉṉuṭaiya kuṟaiyēyākum. akaṉṟa
vāṉattil tōṉṟum ammiṉṉalaiyum paḻikkumāṟuḷḷa nuṇṇiya iṭaiyaiyuṭaiyavaḷē!
emmuṭaiya tantai

civaperumāṉ, taṉ kuṟai tīra, taṉatu tirumuṭi mēl cāttiya aḻakiya pātat
tāmaraikaḷaiyuṭaiyavaḷē!


73: tāmam kaṭampu, paṭai pañca pāṇam, taṉuk karumpu,

yāmam vayiravar ēttum poḻutu, emakku eṉṟu vaitta

cēmam tiruvaṭi, ceṅkaikaḷ nāṉku, oḷi cemmai, ammai

nāmam tiripurai, oṉṟōṭu iraṇṭu nayaṉaṅkaḷē.


ē, apirāmi! uṉṉuṭaiya mālai, kaṭampa mālai, paṭaikaḷō pañca pāṇaṅkaḷ (aivakai
malar

ampukaḷ); villō karumpu; uṉṉuṭaiya neṟṟik kaṇkaḷō aruṭ kaṇkaḷ; nāṉku karaṅkaḷō

cenniṟamākum. uṉṉai vayiravarkaḷ vaṇaṅkum nēramō naḷḷiravākum. tiripurai eṉṟa
peyarum

uṇṭum. nī eṉakku mēlāka vaittirukkum celvam niṉṉuṭaiya tiruvaṭit
tāmaraikaḷēyākum.


74: nayaṉaṅkaḷ mūṉṟuṭai nātaṉum, vētamum, nāraṇaṉum,

ayaṉum paravum apirāma valli aṭi iṇaiyaip

payaṉ eṉṟu koṇṭavar, pāvaiyar āṭavum pāṭavum, poṉ

cayaṉam poruntu tamaṉiyak kāviṉil taṅkuvarē.


mukkaṇkaḷaiyuṭaiya civaṉ, tirumāl, pirummā mutalāṉōrum vaṇaṅkakkūṭiya tēvi
apirāmiyākum.

avaḷuṭaiya pātaṅkaḷilē caraṇ eṉṟaṭainta aṭiyārkaḷ intira pōkattaiyum virumpa
māṭṭārkaḷ.

arampai mutalāṉa tēva makaḷir pāṭi, āṭa, poṉ ācaṉamē kiṭṭiṉum, aṉṉaiyiṉ pātac

cēvaiyaiyē periteṉa niṉaivārkaḷ.


75: taṅkuvar, kaṟpaka tāruviṉ nīḻalil, tāyar iṉṟi

maṅkuvar, maṇṇil vaḻuvāy piṟaviyai,-māl varaiyum,

poṅku uvar āḻiyum, īrēḻ puvaṉamum, pūtta untik

koṅku ivar pūṅkuḻalāḷ tirumēṉi kuṟittavarē.


periya malaikaḷaiyum, nuraik kaṭalaiyum, patiṉāṉku ulakattaiyum peṟṟeṭutta ē
apirāmi!

maṇam vīcum pūvaiyaṇinta kuḻaluṭaiyavaḷē! uṉṉuṭaiya tirumēṉiyai iṭaiyuṟātu
cintaiyilē

tiyāṉippavar cakalattaiyum tarukiṉṟa kaṟpaka marattiṉ niḻalaiyum peṟṟu iṉpuṟuvar.
iṭaiviṭātu

tōṉṟum māṉiṭap piṟaviyum illāmal pōvar. attakaiya pala piṟavikaḷil peṟṟeṭukkum

māṉiṭat tāyārum illāmal pōvar (eṉṟum nilaiyākiya tāy nīyē).


76: kuṟittēṉ maṉattil niṉ kōlam ellām, niṉ kuṟippu aṟintu

maṟittēṉ maṟali varukiṉṟa nērvaḻi, vaṇṭu kiṇṭi

veṟittēṉ aviḻ koṉṟai vēṇip pirāṉ oru kūṟṟai, meyyil

paṟittē, kuṭipukutum pañca pāṇa payiraviyē.


ē, apirāmi! pañca pāṇaṅkaḷaiyuṭaiyavaḷē! uṉṉuṭaiya tirukkōlattaiyē maṉattil niṉaittu

tiyāṉikkiṉṟēṉ. uṉṉuṭaiya tiruvaruḷaik koṇṭu, maruṭṭukiṉṟa yamaṉvarum vaḻiyaik

kaṇṭu koṇṭēṉ. kaṇṭatum allāmal, avaṉ varuvataṟku muṉ, avaṉ vaḻiyai aṭaittum

viṭṭēṉ (ellām niṉ tiruvaruḷē). vaṇṭu moykkum tēṉoṭu kūṭiya koṉṟai

mālaiyai aṇinta civaperumāṉiṉ iṭappākattai veṟṟi koṇṭu, tāṉoru pātiyāka

amarntavaḷē!


77: payiravi, pañcami, pācāṅkucai, pañca pāṇi, vañcar

uyir avi uṇṇum uyar caṇṭi, kāḷi, oḷirum kalā

vayiravi, maṇṭali, māliṉi, cūli, varāki--eṉṟē

ceyir avi nāṉmaṟai cēr tirunāmaṅkaḷ ceppuvarē.


ē, apirāmi! uṉṉai, pairavar vaṇaṅkakkūṭiya pairavi; pañcami; pācattaiyum,
aṅkucattaiyum

uṭaiya pācāṅkucai; aivakai malar ampukaḷaiyuṭaiya pañcapāṇi; vañcakariṉ uyirai
māyttu,

avarkaḷ irattattaik kuṭikkiṉṟa mēlāṉa caṇṭi; makā kāḷi; oḷivīcum kalai poruntiya

vayiravi, cūriya, cantira maṇṭalattiluḷḷōrkku maṇṭali; cūlattaiyuṭaiya cūli; ulakaḷanta

varāki eṉṟellām aṭiyār palvēṟu nāmaṅkaḷaic colli vaṇaṅkuvar. kuṟṟamaṟṟa
vētaṅkaḷilum,

niṉ tiru nāmaṅkaḷ ivvāṟu kūṟappaṭukiṉṟaṉa. ataiyē aṭiyārkaḷ mīṇṭum mīṇṭum colli

vāḻtti vaṇaṅki vaḻipaṭukiṉṟaṉar.


78: ceppum kaṉaka kalacamum pōlum tirumulaimēl

appum kaḷapa apirāma valli, aṇi taraḷak

koppum, vayirak kuḻaiyum, viḻiyiṉ koḻuṅkaṭaiyum,

tuppum, nilavum eḻutivaittēṉ, eṉ tuṇai viḻikkē.


eṉ tāyē! apirāmi! uṉṉaiyē eṉ iru kaṇkaḷil eḻuti vaittēṉ. anta uruvam eppaṭip

paṭṭateṉiṉ, māṇikkap pūṇ aṇinta poṟkalacam pōṉṟa tirumulai; ammulaimēl pūciya

maṇam vīcum ciṟanta cantaṉak kalavai; aṅkē puraḷum aṇikalaṉkaḷ; ciṟanta muttuk
koppu;

vairattōṭu; ceḻumaiyāṉa karuṇaimikum kaṭaikkaṇkaḷ; kuḷircciyai umiḻkiṉṟa nilavaip

pōṉṟa tirumukam ivaikaḷellām koṇṭa vaṭivaiyē eṉ maṉattil iruttiṉēṉ.


79: viḻikkē aruḷ uṇṭu, apirāma vallikku, vētam coṉṉa

vaḻikkē vaḻipaṭa neñcu uṇṭu emakku, avvaḻi kiṭakka,

paḻikkē cuḻaṉṟu, vem pāvaṅkaḷē ceytu, pāḻ narakak

kuḻikkē aḻuntum kayavar tammōṭu, eṉṉa kūṭṭu iṉiyē?


apirāmiyiṉ viḻikaḷil eṉṟum aruḷuṇṭu. vētamuṟaippaṭi avaḷai vaḻipaṭa eṉakku
neñcamum

uṇṭu. ākaiyāl paḻiyaiyum, pāvattaiyumē viḷaivittu, pāḻ narakakkuḻiyil aḻunti

vāṭum pētaiyarkaḷōṭu eṉakku iṉi eṉṉa toṭarpu? (apirāmi aṉṉai ciṟanta tuṇaiyāvāḷ).


80: kūṭṭiyavā eṉṉait taṉ aṭiyāril, koṭiya viṉai

ōṭṭiyavā, eṉkaṇ ōṭiyavā, taṉṉai uḷḷavaṇṇam

kāṭṭiyavā, kaṇṭa kaṇṇum maṉamum kaḷikkiṉṟavā,

āṭṭiyavā naṭam--āṭakat tāmarai āraṇaṅkē.


ē, apirāmittāyē! poṟṟāmaraiyil vāḻum pēraḻakāṉavaḷē! eṉṉai uṉ aṭiyārkaḷ kūṭṭattil

cērttavaḷē! nāṉ ceyta koṭiya viṉaikaḷaiyellām oḻittavaḷē! oṉṟaiyum aṟiyāta eṉakku,

uṉṉuṭaiya uṇmai uruvaik kāṭṭiyavaḷē! uṉṉaik kaṇṭa eṉ kaṇṇum, maṉamum
kaḷinaṭam

purikiṉṟatu. ivvāṟellām eṉṉai nāṭakamāṭac ceytavaḷē! uṉṉuṭaiya karuṇaiyattāṉ

eṉṉaveṉpēṉ.

81: aṇaṅkē.-aṇaṅkukaḷ niṉ parivāraṅkaḷ ākaiyiṉāl,

vaṇaṅkēṉ oruvarai, vāḻttukilēṉ neñcil, vañcakarōṭu

iṇaṅkēṉ, eṉatu uṉatu eṉṟiruppār cilar yāvaroṭum

piṇaṅkēṉ, aṟivu oṉṟu ilēṉ, eṉkaṇ nī vaittapēr aḷiyē.


ē, apirāmi! eṉṉiṭattil nī vaitta peruṅkaruṇaiyiṉāl nāṉ kaḷḷa neñcam uṭaiyavariṭam

neruṅka māṭṭēṉ. ulakattil maṟṟa caktikaḷellām uṉṉuṭaiya parivārat
tēvataikaḷēyākum.

ātaliṉāl nāṉ avarkaḷai vaṇaṅka māṭṭēṉ; oruvaraiyum pōṟṟavum māṭṭēṉ; nāṉ

aṟivillātavaṉāyiṉum, eṉṉuṭaiyatellām uṉṉuṭaiyatu eṉṟu uṉṉai vaṇaṅkum cila

ñāṉikaḷōṭu maṭṭumē piṇaṅkātu cērntu uṟavāṭuvēṉ!

82: aḷi ār kamalattil āraṇaṅkē. akilāṇṭamum niṉ

oḷiyāka niṉṟa oḷir tirumēṉiyai uḷḷuntoṟum,

kaḷi āki, antakkaraṇaṅkaḷ vimmi, karaipuraṇṭu

veḷiyāyviṭiṉ, eṅṅaṉē maṟappēṉ, niṉ virakiṉaiyē?


ē, apirāmi! vaṇṭukaḷ ārkkum tāmaraiyil vāḻpavaḷē! pēraḻakāṉavaḷē! ulakamellām

oḷiyāka niṉṟa, oḷivīcum uṉṉuṭaiya tirumēṉiyai nāṉ niṉaikkumtōṟum kaḷippaṭaikiṉṟēṉ.

akkaḷippiṉ mikutiyāl antak kāraṇaṅkaḷ vimmik karaipuraṇṭu, paraveḷiyākavuḷḷa
ākāyattil

oṉṟi viṭukiṉṟaṉa. ivvaḷavu pēraruḷ kāṭṭiyaruḷiya uṉ tavaneṟiyai nāṉ evvāṟu
maṟappēṉ?

(maṟavēṉ orupōtum).


83: viravum putu malar iṭṭu, niṉ pāta viraikkamalam

iravum pakalum iṟaiñca vallār, imaiyōr evarum

paravum patamum, ayirāvatamum, pakīratiyum,

uravum kulikamum, kaṟpakak kāvum uṭaiyavarē.


aṉṉaiyē, apirāmi! uṉṉuṭaiya maṇammikka tiruvaṭit tāmaraikaḷil tēṉ cintum
putumalarkaḷai

vaittu iravu, pakalāka tiyāṉam ceyyum periyōrkaḷ, tēvarkaḷ mutaliya yāvarum intira
patavi,

airāvatam eṉṟa yāṉai, ākāya kaṅkai, valimaiyāṉa vajjira āyutam, kaṟpakac cōlai
mutaliyavaikaḷai

muṟaiyākap peṟṟu peruvāḻvu vāḻkiṉṟaṉar. (eṉakkum aruḷvāyāka!)


84: uṭaiyāḷai, olku cempaṭṭuṭaiyāḷai, oḷirmatic ceñ

caṭaiyāḷai, vañcakar neñcu aṭaiyāḷai, tayaṅku nuṇṇūl

iṭaiyāḷai, eṅkaḷ pemmāṉ iṭaiyāḷai, iṅku eṉṉai iṉip

paṭaiyāḷai, uṅkaḷaiyum paṭaiyāvaṇṇam pārttirumē.


ē, aṭiyārkaḷē! eṉ apirāmi, iṭaiyil oḷivīcum cempaṭṭu aṇintavaḷ. oḷi vīcum piṟaic

cantiraṉai aṇinta caṭaiyai uṭaiyavaḷ. vañcakarkaḷiṉ neñcilē kuṭi koḷḷātavaḷ. oḷi

viḷaṅkum nuṇmaiyāṉa nūliṭaiyāḷ. civaperumāṉiṉ iṭappākattil kuṭi koṇṭavaḷ. eṉ

aṉṉaiyākiya ivaḷ annāḷ eṉṉai aṭimaiyākak koṇṭāḷ. eṉṉai iṉi ivvulakil

piṟakka vaikka māṭṭāḷ. attakaiya tēviyai nīṅkaḷum toḻutu pōṟṟuṅkaḷ. nīṅkaḷum

piṟavi eṭukkāp pēṟeyta avaḷaiyē tiyāṉam ceyyuṅkaḷ.


85: pārkkum ticaitoṟum pācāṅkucamum, paṉic ciṟai vaṇṭu

ārkkum putumalar aintum, karumpum, eṉ allal ellām

tīrkkum tiripuraiyāḷ tiru mēṉiyum, ciṟṟiṭaiyum,

vārk kuṅkuma mulaiyum, mulaimēl muttu mālaiyumē.


ē, apirāmi! nāṉ etticaiyai nōkkiṉum uṉṉuṭaiya paṭaikaḷākiya pācamum, aṅkucamum,

vaṇṭukaḷ maṟaintirukkum malar ampu aintum, karumpu villum, eṉṉuṭaiya
tuṉpaṅkaḷellām

tīrkkak kūṭiya tiripuraiyākiya niṉ tirumēṉi aḻakum, ciṟṟiṭaiyum, kaccaiyaṇinta
kuṅkumam

tōynta mārpakaṅkaḷum, avaṟṟiṉ mēlē acaiyum muttumālaiyum eṉkaṇmuṉ kāṭciyāy

niṟkiṉṟaṉa. (eṅkum parantavaḷ).


86: māl ayaṉ tēṭa, maṟai tēṭa, vāṉavar tēṭa niṉṟa

kālaiyum, cūṭakak kaiyaiyum, koṇṭu--katitta kappu

vēlai veṅ kālaṉ eṉmēl viṭumpōtu, veḷi nil kaṇṭāy

pālaiyum tēṉaiyum pākaiyum pōlum paṇimoḻiyē.


ē, apirāmi! pālaiyum, tēṉaiyum, pākaiyum otta iṉiya moḻiyuṭaiyavaḷē! iyamaṉ
kōpittup

pala kiḷaikaḷaik koṇṭa cūlattai eṉmītu celuttumpōtu, tirumālum, pirammaṉum,
vētaṅkaḷum,

vāṉavarkaḷum tēṭiyum kāṇāta tiruppātaṅkaḷaiyum caṅkaiyaṇinta tirukkaraṅkaḷaiyum
koṇṭu

nī eṉ muṉṉē kāṭci tantaruḷa vēṇṭum.


87: moḻikkum niṉaivukkum eṭṭāta niṉ tirumūrttam, eṉtaṉ

viḻikkum viṉaikkum veḷiniṉṟatāl,--viḻiyāl mataṉai

aḻikkum talaivar, aḻiyā viratattai aṇṭam ellām

paḻikkumpaṭi, oru pākam koṇṭu āḷum parāparaiyē.


ē, apirāmi! neṟṟikkaṇ koṇṭu maṉmataṉai eritta empirāṉākiya civaperumāṉiṉ aḻiyāta

yōka viratattai evvulakattavarum paḻikkumāṟu avaṉatu iṭappakkattil iṭamkoṇṭu
āḷpavaḷē!

eḷiyōṉākiya eṉ kaṇkaḷilum, eṉ ceyalkaḷilum vākkukkum, maṉattiṟkum eṭṭāta niṉ

tiruvuruvamē tōṉṟik kāṭciyaḷikkiṉṟatē! (īteṉṉa viyappō!)


88: param eṉṟu uṉai aṭaintēṉ, tamiyēṉum, uṉ pattarukkuḷ

taram aṉṟu ivaṉ eṉṟu taḷḷat takātu--tariyalartam

puram aṉṟu eriyap poruppuvil vāṅkiya, pōtil ayaṉ

ciram oṉṟu ceṟṟa, kaiyāṉ iṭap pākam ciṟantavaḷē.


ē, apirāmi! pakaivarkaḷatu muppurattai erikka mērumalaiyai villākak koṇṭavarum,
tirumāliṉ

untit tāmaraiyil tōṉṟiya pirammaṉiṉ ciram oṉṟaik kiḷḷiyaḻittavarumāṉa civaperumāṉiṉ

iṭappākattil ciṟantu vīṟṟiruppavaḷē! yārumē tuṇaiyillāta nāṉ, nīyē katiyeṉṟu
caraṇaṭaintēṉ.

ākaiyāl eḷiyōṉākiya eṉṉiṭattil uṉ paktarukkuḷḷa taram illaiyeṉṟu nī taḷḷi

viṭutal takātu. atu uṉ aruḷukkum aṟamaṉṟu.


89: ciṟakkum kamalat tiruvē. niṉcēvaṭi ceṉṉi vaikkat

tuṟakkam tarum niṉ tuṇaivarum nīyum, turiyam aṟṟa

uṟakkam tara vantu, uṭampōṭu uyir uṟavu aṟṟu aṟivu

maṟakkum poḻutu, eṉ muṉṉē varal vēṇṭum varuntiyumē.


apirāmit tāyē! ciṟanta tāmaraiyil vīṟṟirukkum celvamē! eṉṉuṭaiya uyirukkum,
uṭalukkum

toṭarpaṟṟu, aṟivu maṟati mikuntu irukkum vēḷaiyil uṉṉuṭaiya cēvaṭi eṉṉuṭaiya
ceṉṉiyil

paṭara vēṇṭum. mēlum, paṟṟiṉmaiyai aṉukkirakikkum uṉṉuṭaiya tuṇaivarum vantu
mōṉa

nilaiyil nāṉ aṟituyilil amarum pēṟṟai aruḷa vēṇṭum.


90: varuntāvakai, eṉ maṉattāmaraiyiṉil vantu pukuntu,

iruntāḷ, paḻaiya iruppiṭamāka, iṉi eṉakkup

poruntātu oru poruḷ illai--viṇ mēvum pulavarukku

viruntāka vēlai maruntāṉatai nalkum melliyalē.


ē, apirāmi! ulakil eṉakku iṉik kiṭaikkāta poruḷeṉṟu ētumillai. eṉṉuṭaiya uḷḷat

tāmaraiyai uṉṉuṭaiya paḻaiya uṟaiviṭamākak karuti vantamarntāy. mēlum nāṉ
piṟantum, iṟantum

varuntāmal irukka aruḷ purintāy. pāṟkaṭalil tōṉṟiya amirtattai tirumāl
tēvarkaḷukkuk

koṭukka mutalāka irunta apirāmiyē, eṉakku iṉiyētu kuṟai?


91: melliya nuṇ iṭai miṉ aṉaiyāḷai viricaṭaiyōṉ

pulliya meṉ mulaip poṉ aṉaiyāḷai, pukaḻntu maṟai

colliyavaṇṇam toḻum aṭiyārait toḻumavarkku,

palliyam ārttu eḻa, veṇ pakaṭu ūṟum patam tarumē.


apirāmit tēvi! nī miṉṉal pōlum melliya iṭaiyiṉai uṭaiyavaḷ; virinta caṭaimuṭi
nātar civapirāṉōṭu iṇaintu niṟkum meṉmaiyāṉa mulaikaḷaiyuṭaiyavaḷ; poṉṉaip

pōṉṟavaḷ. ivvāṟākiya uṉṉai vētappaṭi toḻukiṉṟa aṭiyārkkum aṭiyavarkaḷ,

palvakai icaikkaruvikaḷ iṉitāka muḻaṅkivara, veḷḷaiyāṉaiyākiya airāvatattiṉ mēlē

ūrntu cellum intirap patavi mutalāṉa celva pōkaṅkaḷaip peṟuvar.


92: patattē uruki, niṉ pātattilē maṉam paṟṟi, uṉtaṉ

itattē oḻuka, aṭimai koṇṭāy, iṉi, yāṉ oruvar

matattē mati mayaṅkēṉ, avar pōṉa vaḻiyum cellēṉ--

mutal tēvar mūvarum yāvarum pōṟṟummukiḻ nakaiyē.


ē, apirāmi! mutal eṉṟu kūṟappaṭum mummūrttikaḷum maṟṟumuḷḷa tēvarkaḷum
pōṟṟit toḻukiṉṟa

puṉṉakaiyaiyuṭaiyavaḷē! uṉṉuṭaiya ñāṉattiṟkākavē urukiniṉṟa eṉṉai uṉ pātattilēyē

paṟṟumpaṭi ceytu, uṉ vaḻippaṭiyē yāṉ naṭakkumpaṭi aṭimaiyākak koṇṭavaḷē! iṉi
nāṉ

vēṟoru matattilē maṉa mayakkam koḷḷa māṭṭēṉ. avarkaḷ cellum vaḻiyilēyum cella

māṭṭēṉ.


93: nakaiyē itu, inta ñālam ellām peṟṟa nāyakikku,

mukaiyē mukiḻ mulai, māṉē, mutu kaṇ muṭivuyil, anta

vakaiyē piṟaviyum, vampē, malaimakaḷ eṉpatum nām,

mikaiyē ivaḷtaṉ takaimaiyai nāṭi virumpuvatē.


ulakamellām peṟṟeṭutta talaiviyākiya apirāmi aṉṉaiyiṉ tiru mārpakaṅkaḷait tāmarai

moṭṭu eṉkiṟārkaḷ. karuṇai tatumpi niṟkum mutirnta kaṇkaḷai, maruṭci mikka māṉ
kaṇkaḷ

eṉkiṟārkaḷ. muṭivillātavaḷ eṉṟellām paktarkaḷ kūṟukiṉṟārkaḷ. ivaiyellāmē māṟupaṭṭa
kūṟṟukaḷ. ivaikaḷai niṉaiyum pōtu eṉakku nakaippē uṇṭākiṟatu. iṉimēl nām
ceyyakkūṭiyatu ittakaiya kaṟpaṉaikaḷait taḷḷi avaḷiṉ uṇmai nilaiyai aṟitalēyākum.


94: virumpit toḻum aṭiyār viḻinīr malki, mey puḷakam

arumpit tatumpiya āṉantam āki, aṟivu iḻantu

karumpiṉ kaḷittu, moḻi taṭumāṟi, muṉ coṉṉa ellām

tarum pittar āvar eṉṟāl apirāmi camayam naṉṟē.


apirāmi ammaiyaip paktiyōṭu virumpittoḻum aṭiyavarkaḷiṉ kaṇkaḷil nīrāṉatu peruki,

meycilirttu, āṉantam tatumpi, aṟivu maṟantu, vaṇṭaip pōl kaḷittu, moḻi taṭumāṟi,

muṉpu colliya pittaraip pōl āvārkaḷ eṉṟāl, appērāṉantattiṟku mūlamāṉa

ampikaiyiṉ camayamē mikacciṟantatākum.


95: naṉṟē varukiṉum, tītē viḷaikiṉum, nāṉ aṟivatu

oṉṟēyum illai, uṉakkē param: eṉakku uḷḷam ellām

aṉṟē uṉatu eṉṟu aḷittu viṭṭēṉ:- aḻiyāta kuṇak

kuṉṟē, aruṭkaṭalē, imavāṉ peṟṟa kōmaḷamē.


ē, apirāmi! aḻiyāta kuṇakkuṉṟē! aruṭkaṭalē! malaiyaracaṉ peṟṟeṭutta aḻakiya kōmaḷa

valliyē! eṉakku urimai eṉṟu epporuḷum illai. aṉaittaiyum aṉṟē uṉṉuṭaiyatākki

viṭṭēṉ. iṉi eṉakku nallatē vantālum, tīmaiyē viḷaintālum, avaṟṟai uṇarātu viruppu,

veṟuppaṟṟavaṉāvēṉ. iṉi eṉṉai uṉakkē param eṉṟu ākkiṉēṉ.


96: kōmaḷavalliyai, alliyan tāmaraik kōyil vaikum

yāmaḷa valliyai, ētam ilāḷai, eḻutariya

cāmaḷa mēṉic cakalakalā mayiltaṉṉai, tammāl

āmaḷavum toḻuvār, eḻu pārukkum ātiparē.


eṉ apirāmi aṉṉaiyai, iḷamaiyum aḻakum mikka kōmaḷa valliyai, aḻakiya meṉmaiyāṉa

tāmaraiyaik kōyilākak koṇṭu uṟaiyum yāmaḷavalliyai, kuṟṟamaṟṟavaḷai, eḻututaṟku

iyalāta eḻil koṇṭa tirumēṉiyuṭaiyavaḷai, cakala kalaikaḷilum valla mayil pōṉṟavaḷai,

tammāl kūṭumāṉavarai toḻukiṉṟa aṭiyavarkaḷē, ēḻulakaiyum āṭci puriyum atiparkaḷ
āvārkaḷ.


97: ātittaṉ, ampuli, aṅki kupēraṉ, amarartam kōṉ,

pōtiṟ piramaṉ purāri, murāri potiyamuṉi,

kātip porupaṭaik kantaṉ, kaṇapati, kāmaṉ mutal

cātitta puṇṇiyar eṇṇilar pōṟṟuvar, taiyalaiyē.


eṉṉuṭaiya aṉṉai apirāmiyai, puṇṇiyam pala ceytu, avaṟṟiṉ payaṉaiyum aṭainta cūriyaṉ,

cantiraṉ, akkiṉi, kupēraṉ, tēvarkaḷiṉ talaivaṉ intiraṉ, tāmarai malaril utitta pirammaṉ,

muppuraṅkaḷai eritta civaperumāṉ, muraṉait taṇṭitta tirumāl, potiyamalai muṉiyākiya

akattiyar, koṉṟu pōr puriyum kantaṉ, kaṇapati, maṉmataṉ mutalākiya eṇṇaṟṟa tēvarkaḷ

aṉaivarum pōṟṟit tutippar.


98: taivantu niṉ aṭit tāmarai cūṭiya caṅkaraṟku

kaivanta tīyum, talai vanta āṟum, karalantatu eṅkē?--

mey vanta neñciṉ allāl orukālum virakar taṅkaḷ

poyvanta neñcil, pukal aṟiyā maṭap pūṅ kuyilē.


ē, apirāmi! nī uṇmai poruntiya neñcait tavira vañcakarkaḷuṭaiya poy maṉattil
orupōtum

vantu pukuntaṟiyātavaḷ. pūṅkuyil pōṉṟavaḷē! uṉṉuṭaiya pātattāmaraiyait talaiyil
cūṭik

koṇṭa civaperumāṉākiya caṅkaraṉiṉ kaiyilirunta tīyum, muṭimēl irunta āṟum (ākāya
kaṅkai)

eṅkē oḷintu koṇṭaṉavō?


99: kuyilāy irukkum kaṭampāṭaviyiṭai, kōla viyaṉ

mayilāy irukkum imayācalattiṭai, vantu utitta

veyilāy irukkum vicumpil, kamalattiṉmītu aṉṉamām,

kayilāyarukku aṉṟu imavāṉ aḷitta kaṉaṅkuḻaiyē


ē, apirāmi! aṉṟu kailayaṅkirit talaivaṉākiya civapirāṉukku maṇam muṭitta
malaiyaracaṉ makaḷē!

kaṭampavaṉattil uṟainta kuyilē! imayamalaiyil tōṉṟiy aḻakiya mayilē! ākāyattil
niṟaintiruppavaḷē!

tāmarai mītu aṉṉamāka amarntirukkum tirukkōlattaiyuṭaiyavaḷē! (maturaiyil
kuyilākavum,

imayattil mayilākavum, citamparattil ñāṉacūriya oḷiyākavum, tiruvārūril
aṉṉamākavum

ampikai viḷaṅkukiṉṟāḷ eṉpatu vaḻakku).


100: kuḻaiyait taḻuviya koṉṟaiyan tār kamaḻ koṅkaivalli

kaḻaiyaip poruta tiruneṭun tōḷum, karuppu villum

viḻaiyap poru tiṟal vēriyam pāṇamum veṇ nakaiyum

uḻaiyaip porukaṇṇum neñcil eppōtum utikkiṉṟavē!


ē, apirāmi! kuḻaiyilē tavaḻumpaṭiyākavuḷḷa koṉṟai malarāl toṭutta mālaiyiṉ
maṇamkamaḻum

mārpakaṅkaḷaiyum tōḷaiyum uṭaiyavaḷē! mūṅkilai otta aḻakiya karumpu villum,
kalavipōrukku

virumpakkūṭiya maṇam mikunta aivakai malar ampum, veṇmaiyāṉa muttuppal itaḻc
cirippum, māṉai

otta maruṇṭa kaṇkaḷumē eppoḻutum eṉ neñcil niṟaintirukkiṟatu. at tirumēṉiyaiyē nāṉ

vaḻipaṭukiṉṟēṉ.


nūṟpayaṉ

āttāḷai, eṅkaḷ apirāma valliyai, aṇṭam ellām

pūttāḷai, mātuḷam pū niṟattāḷai, puvi aṭaṅkak
kāttāḷai, aiṅkaṇaip pācaṅkucamum karuppuvillum

cērttāḷai, mukkaṇṇiyait, toḻuvārkku oru tīṅku illaiyē.


eṅkaḷ tāyāṉavaḷai, apirāmi valliyai, ellā ulakaṅkaḷaiyum peṟṟavaḷai, mātuḷam
pūppōṉṟa

niṟattuṭaiyavaḷai, ulakamellām kāttavaḷai, tirukkaraṅkaḷil malar ampukaḷ
aintaiyum, pācattaiyum,

aṅkucattaiyum, karumpu villaiyum vaittirupavaḷai, mūṉṟu kaṇkaḷaiyuṭaiya tēviyait
toḻuvārkku

oru tīṅkum nērātu; ulakil vaḷamum nalamum peṟṟu vāḻvar.