Project Madurai
Copyright (c) 1999 All Rights Reserved

Arunakirinatar:
Kantaranuputi, Kantaralankaram, Velviruttam, Mayilviruttam, Cevalviruttam




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






kantar aṉupūti, kantar alaṅkāram, vēl - mayil - cēval viruttam (aruṇakiri nātar
aruḷiyatu)



kandar anubuthi, kandar alangaram and velviruttham
author: aruNgiri nathar
Etext input & Proof-reading : K. Kalyanasundaram

(c) Project Madurai 1999
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.

kantar aṉupūti
(aruṇakiri nātar aruḷiyatu)

kāppu
neñcak kaṉakallu nekiḻn turukat
tañcat taruḷcaṇ mukaṉuk kiyalcēr
ceñcoṟ puṉaimālai ciṟan tiṭavē
pañcak karavāṉai patam paṇivām.

nūl
āṭum paṇivē laṇicē valeṉap
pāṭum paṇivē paṇiyā yaruḷvāy
tēṭuṅ kayamā mukaṉaic ceruviṟ
kāṭun taṉiyā ṉaicakō taraṉē. 1

ullāca nirākula yōka vitac
callāpa vinōtaṉu nīyalaiyō
ellāmaṟa eṉṉai yiḻanta nalañ
collāy murukā karapū patiyē. 2

vāṉō puṉalpār kaṉalmā rutamō
ñāṉō tayamō navilnāṉ maṟaiyō
yāṉō maṉamō eṉaiyāṇ ṭaviṭan
tāṉō poruḷā vatucaṇmukaṉē. 3

vaḷaipaṭṭakaim mātoṭu makka ḷeṉun
taḷaipaṭ ṭaḻiyat takumō takumō
kiḷaipaṭ ṭeḻuku ruramuṅ kiriyun
toḷaipaṭ ṭuruvat toṭuvē lavaṉē. 4

makamāyai kaḷaintiṭa valla pirāṉ
mukamāṟu moḻintu moḻin tilaṉē
akamāṭai maṭantaiya reṉ ṟayaruñ
cakamāyaiyuḷ niṉṟu tayaṅ kuvatē. 5

tiṇiyā ṉamaṉō cilaimī tuṉatāḷ
aṇiyā raravinta marumpu matō
paṇiyā veṉa vaḷḷi patam paṇiyun
taṇiyā vatimōta tayā paraṉē. 6

keṭuvāy maṉaṉai katikēḷ karavā
tiṭuvāy vaṭivē liṟaitāḷ niṉaivāy
cuṭuvāy neṭuvē taṉaitūḷ paṭavē
viṭuvāy viṭuvāy viṉaiyā vaiyumē. 7

amarum patitē ḷakamā meṉumip
pimaraṅ keṭmeyp poruḷ pēciyavā
kumaraṉ kirirāca kumāri makaṉ
camaram poru tāṉava nācakaṉē. 8

maṭṭūrkuḻal maṅkaiyar maiyal valaip
paṭṭūcal paṭum pariceṉ ṟoḻivēṉ
taṭṭū ṭaṟavēl cayilat teṟiyum
tiṭṭūra nirākula nirp payaṉē. 9

kārmā micaikā laṉvariṟ kalapat
tērmā mikaivan tetirap paṭuvāy
tārmārpa valāri talāri yeṉuñ
cūrmā maṭiyat toṭuvē lavaṉē. 10

kūkā veṉaveṉ kiḷaikū ṭiyaḻap
pōkā vakaimeyp poruḷpē ciyavā
tākācala vēlava nālu kavit
tiyākā karalōka cikā maṇiyē. 11

cemmāṉ makaḷait tiruṭun tiruṭaṉ
pemmāṉ murukaṉ piṟavā ṉiṟavāṉ
cummā irucol laṟaveṉ ṟalumē
ammā poru ḷoṉṟu maṟintilaṉē. 12

murukaṉ taṉivēl muṉinaṅ kuruveṉ
ṟaruḷkoṇ ṭaṟiyā raṟiyun taramō
uruvaṉ ṟaruvaṉ ṟuḷataṉ ṟilataṉ
ṟiruḷaṉ ṟoḷiyaṉ ṟeṉniṉ ṟatuvē. 13

kaivāy katirvēl murukaṉ kaḻalpeṟ
ṟuyvāy maṉaṉē yoḻivā yoḻivāy
meyvāy viḻi nāciyoṭuñ ceviyām
aivāy vaḻi cellu mavāviṉaiyē. 14

murukaṉ kumaraṉ kukaṉeṉṟu moḻin
turukuñ ceyaltan tuṇarveṉ ṟaruḷvāy
porupuṅ kavarum puviyum paravuṅ
kurupuṅkava eṇkuṇa pañ caraṉē. 15

pērācai yeṉum piṇiyiṟ piṇipaṭ
ṭōrā viṉaiyē ṉuḻalan takumō
vīrā mutucūr paṭavē leṟiyuñ
cūrā curalōka turan taraṉē. 16

yāmōtiya kalviyu mem maṟivun
tāmē peṟa vēlavar tantaṉāṟ
pūmēl mayal pō yaṟameyp puṇarvīr
tāmēl naṭavīr naṭavī riṉiyē. 17

utiyā mariyā vuṇarā maṟavā
vitimā laṟiyā vimalaṉ putalvā
atikā vanakā vapayā vamarā
patikā valacūr payaṅ karaṉē. 18

vaṭivun taṉamum maṉamuṅ kuṇamuṅ
kuṭiyuṅ kulamuṅ kuṭipō kiyavā
aṭiyan tamilā ayilvē laracē
miṭi yeṉṟoru pāvi vauip paṭiṉē. 19

aritā kiyameyp poruḷuk kaṭiyēṇ
uritā vupatēca muṇarn tiyavā
viritāraṇa vikram vēḷi maiyōr
puritā raka nāka purantaraṉē. 20

karutā maṟavā neṟikāṇa eṉak
kirutāḷ vaṉacan taraeṉ ṟicaivāy
varatā murukā mayilvā kaṉaṉē
viratā karacūra vipāṭa ṇaṉē. 21

kāḷaik kumarēca ṉeṉak karutit
tāḷaip paṇiyat tavamey tiyavā
pāḷaic cūḻal vaḷḷi patampuṇiyum
vēḷaic curapū pati mēru vaiyē 22

aṭiyaik kuṟiyā taṟiyā maiyiṉāl
muṭiyak keṭavō muṟaiyō muṟaiyō
vaṭivik ramamēl makipā kuṟamiṉ
koṭiyaip puṇaruṅ kuṇapūta raṉē 23

kūrvēl viḻi maṅkaiyar koṅkaiyilē
cērvē ṉaruḷ cēravu meṇṇumatō
cūrvē roṭu kuṉṟu toḷaittaneṭum
pōrvēla purattā pūpa tiyē. 24

meyya yeṉavev viṉaivāḻ vaiyukan
taiyō aṭiyē ṉalaiyat takumō
kaiyō ayilō kaḻalō muḻutuñ
ceyyōy mayilē ṟiya cēvakaṉē. 25

ātāra milē ṉaruḷaip peṟavē
nītā ṉoru caṟṟu niṉaintilaiyē
vētākama ñāṉa vinō tamaṉō
kītā curalōka cikā maṇiyē. 26

miṉṉē nikarvāḻvai virumpiya yāṉ
eṉṉē vitiyiṉ payaṉiṅ kituvō
poṉṉē maṇiyē poruḷē yaruḷē
maṉṉē mayilēṟiya vāṉavaṉē. 27

āṉā amutē ayilvē laracē
ñāṉā karaṉē navilat takumō
yāṉākiya veṉṉai viḻuṅki veṟun
tāṉāy nilainiṉ ṟatutaṟ paravē. 28

illē yeṉumā yaiyi liṭṭaṉainī
pollē ṉaṟiyāmai poṟut tilaiyē
mallē puri paṉṉiru vākuvileṉ
collē puṉaiyuñ cuṭarvē lavaṉē. 29

celvā ṉuruviṟ ṟikaḻvē lavaṉaṉ
ṟovvā tateṉa vuṇarvit tatutāṉ
avvā ṟaṟivā raṟikiṉ ṟatalāl
evvā ṟoruvark kicaivip patuvē. 30

pāḻvāḻ veṉumip paṭumā yaiyilē
vīḻvā yeṉa eṉṉai vitittaṉaiyē
tāḻvā ṉavaicey taṉatā muḷavō
vāḻvā yiṉinī mayilvā kaṉaṉē. 31

kalaiyē pataṟik kataṟik talaiyū
ṭalaiyē paṭumā ṟatuvāy viṭavō
kolaiyē puri vēṭarkulap piṭitōy
malaiyē malai kūṟiṭu vākaiyāṉē. 32

cintā kulavil loṭucel vameṉum
vintā ṭaviyeṉṟu viṭap peṟuvēṉ
mantā kiṉitanta varō tayaṉē
kantā murukā karuṇā karaṉē. 33

ciṅkāra maṭantaiyar tīneṟi pōy
maṅkāra leṉakku varantaruvāy
caṅkrāma cikā valacaṇ mukaṉē
kaṅkā nati pāla krupākaraṉē. 34

vitikāṇu muṭampai viṭā viṉaiyēṉ
katikāṇa malarkkaḻa leṉ ṟaruḷvāy
mativā ṇutalvaḷḷiyaiyal latupiṉ
tutiyā viratā curapū patiyē. 35

nātā kumarā namaveṉ ṟaraṉār
ōtā yeṉavō tiyatep poruḷtāṉ
vētā mutal viṇṇavar cūṭumalarp
pātā kuṟamiṉ patacē karaṉē. 36

kirivāy viṭuvik rama vēliṟaiyōṉ
parivā rameṉum patamē valaiyē
purivāy maṉaṉē poṟaiyā maṟivāl
arivā yaṭiyoṭu makan taiyaiyē. 37

ātāḷiaya yoṉ ṟaṟiyē ṉaiyaṟat
tītāḷiyai yāṇ ṭatucep pumatō
kūtāḷa kirāta kulik kiṟaivā
vētāḷa kaṇam pukaḻvē lavaṉē. 38

māvēḻ caṉaṉaṅ keṭamā yaiviṭā
mūvēṭaṇai yeṉṟu muṭin tiṭumō
kōvē kuṟamiṉ koṭitōḷ puṇarun
tēvē civa caṅkara tēcikaṉē. 39
viṉaiyōṭa viṭuṅ katirvēl maṟavēṉ
maṉaiyōṭu tiyaṅki mayaṅ kiṭavō
kaṉaiyō ṭaruvit tuṟaiyōṭu pacun
tiṉaiyō ṭitaṇōṭu tirin tavaṉē. 40

cākā teṉaiyē caraṇaṅ kaḷilē
kākā namaṉār kalakañ ceyunāḷ
vākā murukā mayilvā kaṉaṉē
yōkā civañā ṉopatē cikaṉē. 41

kuṟiyaik kuṟiyātu kuṟittaṟiyum
neṟiyaik taṉivōla nikaḻt tiṭaluñ
ceṟivaṟ ṟulakō ṭuraicin taiyumaṟ
ṟaṟivaṟ ṟaṟiyā maiyu maṟṟatuvē. 42

tūcā maṇiyun tukilum puṉaivāḷ
nēcā murukā niṉataṉ paruḷāl
ācā nikaḷan tukaḷā yiṉpiṉ
pēcā anupūti piṟan tatuvē. 43

cāṭun taṉivēl murukaṉ caraṇañ
cūṭum paṭitan tatucol lumatō
vīṭuñ curarmā muṭivē tamumveṅ
kāṭum puṉamuṅ kamaḻuṅ kaḻalē. 44

karavā kiyakalvi yuḷār kaṭaiceṉ
ṟiravā vakaimeyp poruḷī kuvaiyō
kuravā kumarā kulicā yutakuñ
caravā civayōka tayā paraṉē. 45

entāyumeṉak karuḷtantaiyunī
cintā kulamā ṉavaitīrt teṉaiyāḷ
kantā katirvē lavaṉē yumaiyāḷ
maintā kumarā maṟainā yakaṉē. 46

āṟā ṟaiyunīt tataṉmēl nilaiyaip
pēṟā vaṭiyēṉ peṟumā ṟuḷatō
cīṟā varucūr citaivit timaiyōr
kūṟā vulakaṅ kuḷirvit tavaṉē. 47

aṟivoṉ ṟaṟaniṉ ṟaṟivā raṟiviṟ
piṟivoṉ ṟaṟaniṉ ṟapirā ṉalaiyō
ceṟivoṉ ṟaṟavan tiruḷē citaiya
veṟiveṉṟava rōṭuṟum vēlavaṉē. 48

taṉṉan taṉiniṉ ṟatutā ṉaṟiya
iṉṉam moruvark kicaivip patuvō
miṉṉuṅ katirvēl vikirtā niṉaivār
kiṉṉaṅ kaḷaiyum krupaicūḻ cuṭarē. 49

matikeṭṭaṟavā ṭimayaṅ kiyaṟak
katikeṭṭavamē keṭavō kaṭavēṉ
natiputtira ñāṉa cukā tipavat
titiput tirarvī ṟaṭucē vakaṉē. 50

uruvā yaruvā yuḷatā yilatāy
maruvāy malarāy maṇiyā yoḷiyāy
kkaruvā yuyirāyk katiyāy
vitiyāykkuruvāy varuvā yaruḷvāy kukaṉē. 51

tirucciṟṟampalam

kantar alaṅkāram
(aruṇakiri nātar aruḷiyatu)

kāppu
aṭalaruṇait tiruk kōpurat tēyanta vāyilukku
vaṭa varukiṟ ceṉṟu kaṇṭukoṇṭēṉvaruvār talaiyil
taṭapaṭeṉappaṭu kuṭṭuṭaṉ carkkarai mokkiyakaik
kaṭataṭa kumpaka kaḷiṟṟuk kiḷaiya kaḷiṟṟiṉaiyē.

nūl
pēṟṟait tavañ caṟṟumillāta veṉṉaipra pañca meṉṉuñ
cēṟṟaik kaḻiya vaḻiviṭṭa vā. ceñcaṭāṭavimēl
āṟṟaip paṇiyai yitaḻiyait tumpaiyai yampuliyiṉ
kīṟṟaip puṉainta perumāṉ kumāraṉ krupākaraṉē. 1

aḻittup piṟak kavoṭṭāvayil vēlaṉ kaviyaiyaṉpāl
eḻuttup piḻaiyaṟak kaṟkiṉṟi vīreri mūṇṭateṉṉa
viḻittup pukaiyeḻap poṅkuveṅ kūṟṟaṉ viṭuṅkayiṟṟāṟ
kaḻuttiṟ curukkiṭ ṭiḻukkumaṉ ṟōkavi kaṟkiṉṟatē. 2

tēraṇi yiṭṭupaṭa puramerit tāṉmakaṉ ceṅkaiyilvēṟ
kūraṇi yiṭṭaṇu vākik kirauñcaṅ kulaintarakkar
nēraṇi yiṭṭu vaḷainta kaṭaka nauintatucūrp
pēraṇi keṭṭatu tēvēntara lōkam piḻaittatuvē. 3

ōravoṭṭāroṉṟai yuṉṉavoṭṭārmalariṭṭuṉatāṉ
cēravoṭṭāraivar ceyvateṉyāṉ ceṉṟu tēvaruyyac
cōraniṭ ṭūraṉaic cūraṉaik kāruṭal cōrikkak
kūrakaṭṭāriyiṭ ṭōrimaip pōtiṉiṟ koṉṟavaṉē. 4

tiruntap puvaṉaṅkaḷīṉṟa poṟpāvai tirumulaippāl
aruntic caravaṇap pūntoṭṭi lēṟi yaṟuvarkoṅkai
virumpik kaṭalaḻak kuṉṟaḻac cūraḻa vimmiyaḻuṅ
kuruntaik kuṟiñcik kiḻavaṉeṉ ṟōtuṅ kuvalayamē. 5

perumpaim puṉattiṉuṭ ciṟṟēṉal kākkiṉṟa pētai koṅkai
virumpuṅ kumaraṉai meyyiṉpi ṉāṉmella mellavuḷḷa
arumpun taṉippara mānantan tifttit taṟintavaṉṟē
karumpun tuvarttuccen tēṉum puḷittaṟak kaittatuvē. 6

caḷattiṟ piṇipaṭṭacaṭṭu kriyaikkuṭ ṭavikku meṉṟaṉ
uḷattiṟ pramattait tavirppā yavuṇa rurattutirak
kuḷattiṟ kutittuk kuḷittuk kaḷittuk kuṭittuveṟṟik
kaḷattiṟ cerukkik kaḻutāṭa vēltoṭṭa kāvalaṉē. 7

auiyil viḷainta vuyarñāṉa pūtarat tucciyiṉmēl
aḷiyil viḷaintatorā nantat tēṉai yanātiyilē
vauiyil viḷainta veṟumpāḻaip peṟṟa veṟuntaṉiyait
tauiya viḷampiya vā.. mukamāṟuṭaittēcikaṉē. 8

tēṉeṉṟu pākaṉefṟuvamik koṇāmoḻit teyva vaḷḷi
kōṉaṉ ṟeṉakkupa tēcitta toṉṟuṇṭu kūṟavaṟṟō
vāṉaṉṟu kālaṉṟu tīyaṉṟu nīraṉṟu maṇṇumaṉṟu
tāṉaṉṟu nāṉaṉ ṟacirīri yaṉṟu carīriyaṉṟē. 9

collukaik killaiyeṉ ṟellā miḻantucummāvirukku
mellaiyuṭ cella eṉaiviṭṭavā ikal vēlaṉalla
kolliyaic cērkkiṉṟa colliyaik kalvaraik kovvaic
cevvāyvalliyaip pulkiṉṟa mālvarait tōḷaṇṇal vallapamē. 10

kucaineki ḻāveṟṟi vēlō ṉavuṇar kuṭarkuḻampak
kacaiyiṭu vāci vicaikoṇṭa vākaṉap pīliyiṉkot
tacaipaṭu kālpaṭ ṭacaintu mēru aṭiyiṭaveṇ
ṭicaivarai tūḷpaṭṭa attūḷiṉ vāri tiṭarpaṭṭē 11

paṭaipaṭṭa vēlavaṉ pālvanta vākaip patākaiyeṉṉun
taṭaipaṭṭa cēval ciṟakaṭik koḷḷac calatikaḻin
tuṭaipaṭṭa taṇṭakaṭāka mutirnta tuṭupaṭalam
iṭaippaṭṭa kuṉṟamu māmēru veṟpu miṭipaṭṭavē. 12

oruvaraip paṅki luṭaiyāḷ kumāra ṉuṭaimaṇicēr
tiruvaraik kiṇkiṇi yōcai paṭattiṭuk kiṭṭarakkar
veruvarat tikkuc cevipaṭ ṭeṭṭu veṟpuṅkaṉakap
paruvaraik kuṉṟu matirntaṉa tēvar payaṅ keṭṭatē. 13

kuppāca vāḻkkaiyuṭ kūttāṭu maivariṟ koṭpaṭainta
ippāca neñcaṉai īṭēṟṟu vāyiru nāṉku veṟpum
appāti yāy viḻa mēruṅ kulaṅkaviṇṇāru muyyac
cappāṇi koṭṭiya kaiyā ṟiraṇṭuṭaic caṇmukaṉē. 14

tāvaṭi yōṭṭu mayililun tēvar talaiyilumeṉ
pāvaṭi yēṭṭilum paṭṭataṉ ṟōpaṭi māvalipāl
mūvaṭi kēṭṭaṉṟu mūtaṇṭa kūṭi mukaṭumuṭṭac
cēvaṭi nīṭṭum perumāḷ marukaṉṟaṉ ciṟṟaṭiyē. 15

taṭuṅkōḷ maṉattai viṭuṅkōḷ vekuḷiyait tāṉameṉṟum
iṭuṅkō ḷirunta paṭiyiruṅ kōḷeru pārumuyyak
koṭuṅkōpac cūruṭaṉ kuṉṟat tiṟakkat toḷakkalai vēl
viṭuṅko ṉaruḷ vantu tāṉē yumakku veḷippaṭumē. 16

vētā kamacitra vēlā yutaṉveṭci pūttataṇṭaic
pātāra vinta maraṇāka allum pakalumillāc
cūtāṉa taṟṟa vauikkē yoḷittuccum māvirukkap
pōtā yiṉimaṉa mēteri yātoru pūtarkkumē. 17

vaiyiṟ katirvaṭi vēlōṉai vāḻtti vaṟiñarkkeṉṟum
noyyiṟ piḷavaṉa vēṉum pakirmiṉka ṇuṅkaṭkiṅṅaṉ
veyyiṟ kotuṅka vutavā vuṭampiṉ veṟuniḻalpōṟ
kaiyiṟ poruḷu mutavātu kāṇuṅ kaṭaivaḻikkē. 18

coṉṉa kirauñca kiriyū ṭuruvat toḷuttavaivēl
maṉṉa kaṭampiṉ malarmālai mārpamau ṉattaiyuṟṟu
niṉṉai yuṇarntuṇaran tellā moruṅkiya nirkkuṇam pūṇ
ṭeṉṉai maṟantirun tēṉiṟan tēviṭṭa tivvuṭampē. 19

kōḻik koṭiya ṉaṭipaṇi yāmaṟ kuvalayattē
vāḻak karutu matiyili kāḷuṅkaḷ valviṉainōy
ūḻiṟ peruvali yuṇṇavoṭ ṭātuṅka ḷattamellām
āḻap putaittuvait tāl varumōnum maṭippiṟakē. 20

maraṇapra māta namakkillai yāmeṉṟum vāyttatuṇai
kiraṇap kalāpiyum vēlumuṇ ṭēkiṇ kiṇimukuḷa
caraṇapra tāpa cacitēvi maṅkalya tanturakṣā
paraṇakru pākara ñāṉā karacura pāskaraṉē. 21

moytara raṇikuḻal vaḷḷiyai vēṭṭavaṉ muttamiḻāl
vaitā raiyumaṅku vāḻavaip pōṉveyya vāraṇampōṟ
kaitā ṉirupa tuṭaiyāṉ talaipattuṅ kattarikka
eytāṉ marukaṉ umaiyāḷ payanta ilañciyamē. 22

teyvat tirumalaic ceṅkōṭṭil vāḻuñ ceḻuñcuṭarē
vaivaitta vēṟpaṭai vāṉava ṉē maṟavēṉuṉaināṉ
aivark kiṭampeṟak kāliraṇṭōṭṭi yatiliraṇṭu
kaivaitta vīṭu kulaiyumuṉ ṉē vantu kāttaruḷē. 23

kiṉṉaṅ kuṟittaṭi ṉēfcevi nīyaṉṟu kēṭkaccoṉṉa
kuṉṉaṅ kuṟicci vauiyākki viṭṭatu kōṭukuḻal
ciṉṉaṅ kuṟikkak kuṟiñcik kiḻavar ciṟumitaṉai
muṉṉaṅ kuṟicciyiṟ ceṉṟukal yāṇa muyaṉṟavaṉē. 24

taṇṭāyutamun tiricūla mumviḻat tākkiyuṉṉait
tiṇṭāṭa veṭṭi viḻaviṭu vēṉcentil vēlavaṉukkut
toṇṭā kiyaveṉ ṉavirōta ñāṉac cuṭarvaṭivāḷ
kaṇṭāya ṭāvanta kāvantu pārcaṟṟeṉ kaik keṭṭavē. 25

nīlac cikaṇṭiyi lēṟum pirāṉenta nērattiluṅ
kōlak kuṟatti yuṭaṉvaru vāṉ kurunātaṉ coṉṉa
cīlattai maufḷat tauintaṟi vār civayōkikaḷē
kālattai veṉṟiruppār, marip pārveṟuṅkaḷē. 26

ōlaiyun tūtaruṅ kaṇṭutiṇṭāṭa loḻit teṉakkut
kālaiyu mālaiyu muṉṉiṟku mēkanta vēḷ maruṅkiṟ
cēlaiyuṅ kaṭṭiya cīrāvuṅ kaiyiṟ civantaceccai
mālaiyuñ cēvaṟ patākaiyun tōkaiyum vākaiyumē. 27

vēlē viḷaṅkukai yāṉ ceyya tāḷiṉil vīḻntiṟaiñci
mālē koḷaviṅṅaṉ kāṇpatal lāṉ maṉavākkucceya
lālē yaṭaitaṟ karitā yaruvuru vākiyoṉṟu
pōlē yirukkum poruḷaiyevvāṟu pukalvatuvē. 28

kaṭattiṟ kuṟatti pirāṉaru ḷāṟkalaṅ kātacittat
tiṭattiṟ puṇaiyeṉa yāṉ kaṭan tēṉ citra mātaralkuṟ
paṭattiṟ kaḻuttiṟ paḻuttacevvāyiṟ paṉaiyiluntit
taṭattiṟ ṟaṉattiṟ kiṭakkum veṅkāma camuttiramē. 29

pāleṉ patumoḻi pañṉef patupatam pāvaiyarkaṇ
cēleṉpa tākat tirikiṉṟa nīcenti lōṉṟirukkai
vēleṉ kilaikoṟṟa mayūra meṉkilai veṭcittaṇṭaik
kāleṉ kilaimaṉa mēyeṅṅa ṉēmutti kāṇpatuvē. 30

pokkak kuṭiliṟ pukutā vakaipuṇṭa rīkattiṉuñ
cekkac civanta kaḻalvīṭu tantaruḷ cintuventu
kokkut taṟipaṭ ṭeṟipaṭ ṭutiraṅ kumukumeṉak
kakkak kiriyuru vakkatir vēl toṭṭa kāvalaṉē. 31

kiḷaittup puṟappaṭṭa cūrmār puṭaṉkiri yūṭuruvat
toḷaittup puṟappaṭṭa vēṟkanta ṉē tuṟan tōruḷattai
vaḷaittup piṭittup pataikkap pataitta vataikkuṅ kaṇṇārk
kiḷaittut tavikkiṉṟa eṉṉai yentāḷ vantiraṭcippaiyē. 32

muṭiyāp piṟavik kaṭaliṟ pukārmuḻu tuṅkeṭukku
miṭiyāṟ paṭiyil vitaṉap paṭārveṟṟi vēṟperumāḷ
aṭiyārkku nalla perumāḷ avuṇar kulamaṭaṅkap
poṭiyāk kiyaperu māḷ tiru nāmam pukalpavarē. 33

poṭṭāka veṟpaip porutakantā tappip pōṉatoṉṟaṟ
keṭṭāta ñāṉa kalaitaru vāyiruṅ kāmaviṭāyp
paṭṭā ruyirait tirukip parukip pacitaṇikkuṅ
kaṭṭāri vēlvaḻi yārvalaikkēmaṉaṅ kaṭṭuṇṭatē. 34

pattiṟ tuṟaiyiḻin tānanta vāri paṭivatāṉāl
puttit taraṅkan tauivateṉ ṟōpoṅku veṅkuruti
mettik kutikoḷḷa veñcū raṉaiviṭṭa kaṭṭiyilē
kuttit taraṅkoṇ ṭamarā vatikoṇṭa koṟṟavaṉē. 35

kaḻittōṭu māṟṟiṟ perukkāṉatu celvan tuṉpamiṉpaṅ
kaḻittōṭu kiṉṟatekkāla neñ cēkarik kōṭṭumuttaik
koḻittōṭu kāviric ceṅkōṭa ṉeṉkilai kuṉṟameṭṭuṅ
kiḻittōṭu vēleṉ kilaiyeṅṅa ṉē mutti kiṭṭuvatē. 36

kaṇṭuṇṭa colliyar melliyar kāmak kalavikkaḷḷai
moṇṭuṇ ṭayarkiṉum vēṉ maṟavēṉ mutukūḷittiraḷ
kuṇṭuṇ ṭuṭuṭuṭu ṭūṭū ṭuṭuṭuṭu ṭuṇṭuṭuṇṭu
ṭiṇṭiṇ ṭeṉakkoṭṭi yāṭaveñ cūrkkoṉṟa rāvuttaṉē. 37

nāḷeṉ ceyumviṉai tāṉeṉ ceyumeṉai nāṭivanta
kōḷeṉ ceyuṅkoṭuṅ kūṟṟaṉ ceyuṅkuma rēcariru
tāḷuñ cilampuñ cataṅkaiyun taṇṭaiyuñ caṇmukamun
tōḷuṅ kaṭampu meṉakku muṉṉē vantu tōṉṟiṭiṉē. 38

utittāṅ kuḻalvatuñ cāvatun tīrtteṉai yuṉṉiloṉṟā
vitittāṇ ṭaruḷtaruṅ kālamuṇ ṭōveṟpu naṭṭuraka
patittāmpu vāṅkiniṉ ṟamparam pamparam paṭṭuḻala
matittāṉ tirumaru kāmayi lēṟiya māṇikkamē. 39

cēlpaṭ ṭaḻintatu centuar vayaṟpoḻil tēṅkaṭampiṉ
mālpaṭ ṭaḻintatu pūṅkoṭi yārmaṉam māmayilōṉ
vēlpaṭ ṭaḻintatu vēlaiyuñ cūraṉum veṟpumavaṉ
kālpaṭ ṭaḻintatiṅ keṉṟalai mēlayaṉ kaiyeḻuttē. 40

pālē yaṉaiya moḻiyārta miṉpattaip paṟṟiyeṉṟum
mālē koṇṭuyyum vakaiyaṟi yēṉ malarttāḷ taruvāy
kālē mikavuṇṭu kālē yilāta kaṇapaṇattiṉ
mēlē tuyilkoḷḷu mālōṉ marukacevvēlavaṉē. 41

niṇaṅkāṭṭuṅ koṭṭilai viṭṭoru vīṭeyti niṟkaniṅkuṅ
kuṇaṅkāṭṭi yāṇṭa kurutē cikaṉaṅ kuṟacciṟumāṉ
paṇaṅkāṭṭi malkuṟ kurakuṅ kumaraṉ patāmpuyattai
vaṇaṅlāt tavaiaṅki teṅkē yeṉakkiṅ ṅaṉ vāyttatuvē. 42

kaviyāṟ kaṭalaṭait tōṉ maru koṉaik kaṇapaṇakkaṭ
ceviyāṟ paṇiyaṇi kōmāṉ makaṉait tiṟalarakkar
puviyārp peḻattoṭṭa pōrvēṉ murukaṉaip pōṟṟi yaṉpāṟ
kuviyāk karaṅkaḷ vanteṅkē yeṉakkiṅṅaṉ kūṭiyavē. 43

tōlāṟ kavarvaittu nālāṟu kāliṟ cumattiyiru
kālā leḻuppi vaḷaimutu kōṭṭikkain nāṟṟinaram
pālārkkai yiṭṭut tacaikoṇṭu mēynta akampirintāl
vēlāṟ kiritoḷait tōṉiṭi tāḷaṉṟi vēṟillaiyē. 44

orupū tarumaṟi yāttaṉi vīṭṭi luraiyuṇarvaṟ
ṟirupūta vīṭṭi lirāmaleṉ ṟāṉiru kōṭṭorukaip
porupū taramurit tēkāca miṭṭa purāntakaṟkuk
kurupūta vēlava ṉiṭṭūra cūra kulāntakaṉē. 45

nīyāṉa ñāṉa vinōtan taṉaiyeṉṟu nīyaruḷvāy
cēyāṉa vēṟkanta ṉēcenti lāy citra mātaralkuṟ
ṟōyā vurukip parukip perukit tuvaḷuminta
māyā vinōta manōtukka māṉatu māyvayataṟkē. 46

pattit tirumuka māṟuṭaṉ paṉṉiru tōḷkaḷumāyt
tittit tirukku mamutukaṇ ṭēṉceyaṉ māṇṭaṭaṅkap
puttik kamalat turukip perukip puvaṉameṟṟit
tattik karaipura ḷumpara mānanta cākarattē. 47

pattiyai vāṅkiniṉ pātām puyattiṟ pukaṭṭiyaṉpāy
muttirai vāṅka aṟikiṉṟi lēṉ mutu cūrnaṭuṅkac
cattiyai vāṅkat taramō kuvaṭu taviṭupaṭak
kuttira kāṅkēya ṉēviṉai yēṟkeṉ kuṟittaṉaiyē. 48

cūriṟ kiriyiṟ katirvē leṟintavaṉ toṇṭarcūḻāñ
cāriṟ katiyiṉṟi vēṟilai kāṇtaṇṭu tāvaṭipōyt
tēriṟ kariyiṟ pariyiṟ ṟiripavar celvamellām
nīriṟ poṟiyeṉ ṟaṟiyāta pāvi neṭuneñcamē. 49

paṭikkum tiruppukaḻ pōṟṟuvaṉ kūṟṟavaṉ pācattiṉāṟ
piṭikkum poḻutuvan tañcaleṉ pāyperum pāmpiṉiṉṟu
naṭikkum pirāṉmaru kākoṭuñ cūra ṉaṭuṅkaveṟpai
iṭikkuṅ kalāpat taṉimayi lēṟu mirāvuttaṉē. 50

malaiyāṟu kūṟeḻa vēlvāṅki ṉāṉai vaṇaṅkiyapiṉ
nilaiyāṉa mātavañ ceykumi ṉōnummai nēṭivarun
tolaiyā vaḻikkup poticōṟu muṟṟa tuṇaiyuṅkaṇṭīr
ilaiyā yiṉum venta tētā yiṉumpakirn tēṟṟavarkkē. 51

cikārātri kūṟiṭṭa vēluñceñ cēvaluñ centamiḻāṟ
pakarārvamī, paṇi pācacaṅ krāma paṇāmakuṭa
nikarāṭ camapaṭca paṭci turaṅka nrupakumāra
kumarāṭ cacapaṭca viṭcōpa tīra kuṇatuṅkaṉē. 52

vēṭicci koṅkai virumpuṅ kumaraṉai meyyaṉpiṉāṟ
pāṭik kacintuḷḷa pōtē koṭātavar pātakattāṟ
ṟēṭip putaittut tiruṭṭiṟ koṭuttut tikaittiḷaittu
vāṭik kilēcittu vāḻnāḷai vīṇukku māyppavarē. 53

cākaikku mīṇṭu piṟakkaikku maṉṟit taḷarntavarkoṉ
ṟīkaik keṉai vitit tāyilai yē yilaṅ kāpurikkup
pōkaikku nīvaḻi kāṭṭeṉṟu pōykkaṭal tīkkoḷunta
vākaic cilaivaḷait tōṉmaru kāmayil vākaṉaṉē. 54

āṅkā ramumaṭaṅ kāroṭuṅ kārpara mānantattē
tēṅkār niṉaippu maṟappu maṟār tiṉaip pōtaḷavum
ōṅkārat tuḷḷoḷik kuḷḷē muruka ṉuruvaṅkaṇṭu
tūṅkār toḻumpuceyyā reṉceyvār yama tūtarukkē. 55

kiḻiyum paṭiyaṭaṟ kuṉṟeṟin tōṉkavi kēṭṭuruki
iḻiyuṅ kavikaṟ ṟiṭātirup pīreri vāy narakak
kuḻiyun tuyarum viṭāppaṭak kūṟṟuvaṉūrk kuccellum
vaḻiyun tuyarum pakarīr pakarīr maṟantavarkkē. 56

porupiṭi yuṅkaḷi ṟum viḷaiyāṭum puṉacciṟumāṉ
tarupiṭi kāvala caṇmuka vāveṉ cāṟṟinittam
irupiṭi cōkoṇ ṭiṭṭuṇṭiruviṉai yōmiṟantāl
orupiṭi cāmparuṅ kāṇātu māyavuṭampituvē. 57

neṟṟāp pacuṅkatirc cevvēṉal kākkiṉṟa nīlavaḷḷi
muṟṟāt taṉattiṟ kiṉiya pirāṉikku mullaiyuṭaṉ
paṟṟākkai yumventu caṅkrāma vēḷum paṭaviḻiyāṟ
ceṟṟārk kiṉiyavaṉ tēvēntra lōka cikāmaṇiyē. 58

poṅkāra vēlaiyil vēlaiviṭ ṭōṉaruḷ pōlutava
eṅkā yiṉumvaru mēṟpavark kiṭṭa tiṭāmalvaitta
vaṅkā ramumuṅkaḷ ciṅkāra vīṭu maṭantaiyaruñ
caṅkāta mōkeṭu vīruyir pōmat taṉivaḻikkē. 59

cintik kilēṉiṉṟu cēvikku lēṉṟaṇṭaic ciṟṟaṭiyai
vantik kilēṉoṉṟum vāḻttuki lēṉ mayil vākaṉaṉaic
cantik kilēṉ poyyai nintik kilēṉuṇmai cātikkilēṉ
puntik kilēcamuṅ kāyak kilēcamum pōkkutaṟkē. 60

varaiyaṟ ṟavuṇar ciramaṟṟu vāriti vaṟṟacceṟṟa
puraiyaṟṟa vēlavaṉ pōtit tavā, pañca pūtamumaṟ
ṟuraiyaṟ ṟuvarvaṟ ṟuṭalaṟ ṟuyiraṟ ṟupāyamaṟṟuk
karaiyaṟ ṟiruḷaṟ ṟeṉataṟ ṟirukkumak kāṭciyatē. 61

āluk kaṇikalam veṇṭalai mālai yakilamuṇṭa
māluk kaṇikalam taṇṇan tuḻāymayi lēṟumaiyaṉ
kāluk kaṇikalam vāṉōr muṭiyuṅ kaṭampuṅkaiyil
vēluk kaṇikalam vēlaiyuñ cūraṉu mēruvumē. 62

pātit tiruvurup pacceṉ ṟavarkkuttaṉ pāvaṉaiyaip
pōtitta nātaṉaip pōr vēlaṉaicceṉṟu pōṟṟiyuyyac
cōtitta meyyaṉpu poyyō aḻutu toḻuturukic
cātitafta puttivan teṅkē yeṉak kiṅṅaṉ cantittatē. 63

paṭṭik kaṭāvil varumanta kāvuṉaip pāraṟiya
veṭṭip puṟaṅkaṇ ṭalātuviṭēṉ veyya cūraṉaip pōy
muṭṭip porutacev vēṟporu māḷ tiru muṉpuniṉṟēṉ
kaṭṭip puṟappaṭa ṭācatti vāḷeṉṟaṉ kaiyatuvē. 64

veṭṭuṅ kaṭāmicait tōṉṟum veṅkūṟṟaṉ viṭuṅ kayiṟṟāṟ
kaṭṭum poḻutu viṭuvikka vēṇṭum karācalaṅkaḷ
eṭṭuṅ kulakiri yeṭṭum viṭ ṭōṭa veṭ ṭātaveḷi
maṭṭum putaiya virikkuṅ kalāpa mayūrattaṉē. 65

nīrkkumiḻakku nikareṉpar yākkainillātu celvam
pārkku miṭat tanta miṉ pōlumeṉpar pacittuvantē
ēṟku mavarkkiṭa veṉṉiṉeṅ kēṉu meḻuntiruppār
vēṟkumaraṟ kaṉpilātavar ñāṉa mikavunaṉṟe. 66

peṟutaṟ kaṟiya piṟaviyaip peṟṟuniṉ ciṟṟaṭiyaik
kuṟikip paṇintu peṟakkaṟ ṟilēṉ mata kumpakampat
taṟukaṭ ciṟukaṭ caṅkrāma cayila caracavalli
iṟukat taḻuvuṅ kaṭakā calapaṉ ṉirupuyaṉē. 67

cāṭuñ camarat taṉivēl murukaṉ caraṇattilē
ōṭuṅ karuttai yiruttaval lārkkukam pōyccakampōyp
pāṭuṅ kavuri pavurikoṇṭā ṭappacupatiṉ
ṟāṭum poḻutu paramā yirukku matītattilē. 68

tantaikku muṉṉan taṉiñāṉa vāḷoṉṟu cātittaruḷ
kantac cuvāmi yeṉait tēṟ ṟiya piṉṉark kālaṉvempi
vantip poḻuteṉṉai yeṉ ceyya lāñcatti vāḷoṉṟiṉāṟ
cintat tuṇippaṉ taṇipparuṅ kōpatri cūlattaiyē. 69

viḻikku tuṇaitiru meṉmalarp pātaṅkaḷ meymmai kuṉṟā
moḻikkut tuṇaimuru kāveṉu nāmaṅkaḷ muṉpu ceyta
paḻikkut tuṇaiyavaṉ paṉṉiru tōḷum payantataṉi
vaḻikkut tuṇaivaṭi vēluñ ceṅkōṭaṉ mayūramumē. 70

turutti yeṉumpaṭi kumpittu vāyuvaic cuṟṟimuṟit
tarutti yuṭampai yoṟukkileṉ ṉāñciva yōka meṉṉuṅ
kuruttai yaṟintu mukamā ṟuṭaikkuru nātaṉcoṉṉa
karuttai maṉatti liruntuṅkaṇ ṭīrmutti kaikaṇṭatē. 71

cēntaṉaik kantaṉaic ceṅkōṭṭu veṟpaṉaic ceñcuṭarvēl
vēntaṉaic centamiḻ nūlvirit tōṉai viḷaṅkuvaḷḷi
kāntaṉaik kantak kaṭampaṉaik kārmayil vākaṉaṉaic
cāntuṇaip pōtu maṟavā tavarkkoru tāḻvillaiyē. 72

pōkkum varavu miravum pakalum puṟampumuḷḷum
vākkum vaṭivu muṭivumillāta toṉṟu vantuvantu
tākku manōlayan tāṉē tarumeṉait taṉvacattē
ākku maṟumuka vācol loṇātinta ānantamē. 73

arāppuṉai vēṇiyaṉ cēyaruḷ vēṇṭu maviḻnta aṉpāṟ
kurāppuṉai taṇṭaiyantāḷ toḻal vēṇṭuṅ koṭiya aivar
parākkaṟal vēṇṭum maṉamum pataippaṟal vēṇṭumeṉṟāl
irāppaka laṟṟa iṭattē yirukkai yauitallavē. 74

paṭikkiṉ ṟilaipaḻu nittiru nāmam paṭippavartāḷ
muṭikkiṉ ṟilaimurukā veṉ kilaimuci yāmaliṭṭu
miṭikkiṉ ṟilaipara mānanta mēṟkoḷa vimmivimmi
naṭikkiṉ ṟilaineñca mētañca mētu namakkiṉiyē. 75

kōṭāta vētaṉuk kiyāṉceyta kuṟṟameṉ kuṉṟeṟinta
tāṭāḷa ṉeteṉ taṇikaik kumaraniṉ ṟaṇṭaintāḷ
cūṭāta ceṉṉiyu nāṭāta kaṇṇun toḻātakaiyum
pāṭāta nāvu meṉakkē terintu paṭaittaṉaṉē. 76

cēlvāṅku kaṇṇiyar vaṇṇ payōtarañ cēraeṇṇi
mālvāṅki yēṅki mayaṅkāmal vaufḷi malaiyeṉavē
kālvāṅki niṟkuṅ kaḷiṟṟāṉ kiḻatti kaḻuttiṟkaṭṭu
nūl vāṅki ṭātaṉṟu vēlvāṅki pūṅkaḻal nōkku neñcē. 77

kūrkoṇṭa vēlaṉaip pōṟṟāma lēṟṟaṅkoṇṭāṭuvirkāḷ
pōrkoṇṭa kāla ṉumaikkoṇṭu pōmaṉṟu pūṇpaṉavun
tārkoṇṭa mātaru māḷikai yumpaṇac cāḷikaiyum
ārkoṇṭu pōvaraiyē keṭuvīrnum maṟiviṉmaiyē. 78

pantāṭu maṅkaiyar ceṅkayaṟ pārvaiyiṟ paṭṭuḻaluñ
cintā kulantaṉait tīrttaruḷ vāyceyya vēlmurukā
kontār kaṭampu puṭaicūḻ tiruttaṇik kuṉṟiṉiṟkuṅ
kantā iḷaṅkumarā amarāvati kāvalaṉē. 79

mākattai muṭṭi varuneṭuṅ kūṟṟaṉvantā leṉmuṉṉē
tōkaip puraviyiṟ ṟōṉniṟ pāycutta nittamuttit
tyākap poruppait tripurān takaṉait triyampakaṉaip
pākattil vaikkum paramakal yāṇitaṉ pālakaṉē. 80

tārā kaṇameṉun tāymār aṟuvar tarumulaippāl
ārā tumaimulaip pāluṇṭa pāla ṉaraiyiṟ kaṭṭuñ
cīrāvuṅ kaiyiṟ ciṟuvāḷum vēlumeṉ cintaiyavē
vārā takalanta kāvanta pōtuyir vāṅkuvaṉē. 81

takaṭṭiṟ civanta kaṭampaiyu neñcaiyun tāḷiṇaikkē
pukaṭṭip paṇiyap paṇittaru ḷāypuṇṭa rīkaṉaṇṭa
mukaṭṭaip piḷantu vaḷarntintra lōkattai muṭṭaveṭṭip
pakaṭṭiṟ porutiṭṭa niṭṭūra cūra payaṅkaraṉē. 82

tēṅkiya aṇṭat timaiyōr ciṟaiviṭac ciṟṟaṭikkē
pūṅkaḻal kaṭṭum perumāḷ kalāpap puravimicai
tāṅki naṭappa muṟintatu cūraṉ taḷantaṉivēl
vāṅki yiṉuppiṭak kuṉṟaṅka ḷeṭṭum vaḻiviṭṭavē. 83
maivaruṅ kaṇṭattar maintakantāveṉṟu vāḻttumintak
kaivarun toṇṭaṉṟi maṟṟaṟiyēṉ kaṟṟa kalviyumpōy
paivarum kēḷum patiyuṅ kataṟap paḻakiniṟkum
aivaruṅ kaiviṭṭu meyviṭum pōtuṉṉaṭaikkalamē. 84

kāṭṭiṟ kuṟatti pirāṉpatat tēkaruttaippukaṭṭiṉ
vīṭṭiṟ pukutaṉ mikavaui tēviḻi nācivaittu
mūṭṭik kapālamū lātāra nēraṇṭa mūccaiyuḷḷē
ōṭṭip piṭitteṅku mōṭāmaṟ cātikkum yōkikaḷē. 85

vēlāyutaṉ caṅku cakrāyutaṉ viriñ caṉṉaṟiyāc
cūlā yutaṉ tanta kantac cuvāmi cuṭarkkuṭumik
kālā yutakkoṭi yōṉaru ḷāya kavacamuṇṭeṉ
pālā yutam varumōya ṉōṭu pakaikkiṉumē. 86

kumarā caraṇañ caraṇamaṉef ṟaṇṭar kuḻāntutikkum
amarā vatiyiṟ perumāḷ tirumuka māṟuṅkaṇṭa
tamarāki vaikun taṉiyāṉa ñāṉa tapōtaṉarkkiṅ
kemarācaṉ viṭṭa kaṭaiyōṭu vantiṉi yeṉceyumē. 87

vaṇaṅkit tutikka aṟiyā maṉita ruṭaṉiṇaṅkikkuṇaṅ
keṭṭa tuṭṭaṉai yīṭēṟṟuvāy koṭi yuṅkaḻukum
piṇaṅkat tuṇaṅkai yalakai koṇṭāṭap picitartamvāy
niṇaṅkakka vikrama vēlā yutan toṭṭa nirmalaṉē. 88

paṅkē rukaṉeṉaip paṭṭō laiyiliṭap paṇṭutaḷai
taṅkāli liṭṭa taṟintila ṉōtaṉi vēleṭuttup
pōṅkōtam vāyviṭap poṉṉañ cilampu pulampavarum
eṅkō ṉaṟiyi ṉiṉināṉ mukaṉuk kiruvilaṅkē. 89

mālōṉ marukaṉai maṉṟāṭi maintaṉai vāṉavarkku
mēlāṉa tēvaṉai meyññāṉa teyvattai mētiṉiyil
cēlār vayaṟpoḻiṟ ceṅafkōṭaṉaic ceṉṟu kaṇṭutoḻa
nālā yiraṅkaṇ paṭaittila ṉēyanta nāṉmukaṉē. 90

karumāṉ marukaṉaic cemmāṉ makaḷaik kaḷavukoṇṭu
varumā kulavaṉaic cēvaṟkaik kōḷaṉai vāṉamuyyap
porumā viṉaic ceṟṟa pōrvēla ṉaikkaṉṉip pūkamuṭaṉ
tarumā maruvuceṅ kōṭaṉai vāḻttukai cālanaṉṟē. 91

toṇṭarkaṇ ṭaṇṭimoṇ ṭuṇṭuruk kuñcutta ñāṉameṉun
taṇṭayam puṇṭari kantaruvāy caṇṭa taṇṭa veñcūr
maṇṭalaṅ koṇṭupaṇ ṭaṇlaraṇ ṭaṅkoṇṭu maṇṭimiṇṭak
kaṇṭuruṇ ṭaṇṭarviṇ ṭōṭāmal vēltoṭṭa kāvalaṉē. 92

maṇkama ḻuntit tirumāl valampuri yōcaiyanta
viṇkamaḻ cōlaiyum vāviyuṅ kēṭṭatu vēleṭuttut
tiṇkiri cinta viḷaiyāṭum piḷḷait tiruvaraiyiṟ
kiṇkiṇi yōcai patiṉā lulakamuṅ kēṭṭatuvē. 93

taufḷiya ēṉaviṟ kiḷḷaiyaik kaḷḷac ciṟumiyeṉum
vaḷḷiyai vēṭṭavaṉ tāḷ vēṭṭilai ciṟu vaḷḷaitaḷḷit
tuḷḷiya keṇṭaiyait toṇṭaiyait tōtak collainalla
vaufḷiya nittila vittāra Ymūralai vēṭṭaneñcē. 94

yāṉṟāṉeṉuñcol liraṇṭuṅ keṭṭālaṉṟi yāvarukkun
tōṉṟātu cattiyan tollaip perunilañ cūkaramāyk
kīṉṟāṉ marukaṉ murukaṉkru pākaraṉ kēḷviyiṉāṟ
cāṉṟāru maṟṟa taṉivauik kēvantu cantippatē. 95

taṭakkoṟṟa vēḷmayi lēyiṭar tīrat taṉiviṭilna
@ī$vaṭakkiṟ kirikkap puṟattuniṉ ṟōkaiyiṉ vaṭṭamiṭṭuk
kaṭaṟkap puṟattuṅ katirkkap puṟattuṅ kaṉakacakrat
tiṭarkkap puṟattut ticaikkap puṟattun tirikuvaiyē. 96

cēliṟ ṟikaḻvayaṟ ceṅkōṭai veṟpaṉ ceḻuṅkalapi
ālit tanantaṉ paṇāmuṭi tākka atirntatirntu
kāliṟ kiṭappaṉa māṇikka rāciyuṅ kāciṉiyaip
pālikku māyaṉuña cakrā yutamum paṇilamumē. 97

katitaṉai yoṉṟaiyuṅ kāṇkiṉṟi lēṉ kanta vēlmurukā
natitiṉai yaṉṉapoy vāḻvilaṉ pāynaram pāṟpotinta
potitaṉai yuṅkoṇṭu tiṇṭāṭu māṟeṉaip pōtaviṭṭa
vititaṉai nontunon tiṅkēyeṉ ṟaṉmaṉam vēkiṉṟatē. 98

kāvik kamalak kaḻaluṭaṉ cērtteṉaik kāttaruḷāy
tāvik kulamayil vākaṉa ṉētuṇai yētumiṉṟit
tāvip paṭarak koḻukom pilāta taṉikkoṭipōl
pāvit taṉimaṉan taḷḷāṭi vāṭip pataikkiṉṟatē. 99

iṭutalaic caṟṟuṅ karutēṉaip pōtami lēṉaiyaṉpāṟ
keṭutali lāttoṇ ṭariṟ kūṭ ṭiyavā kirauñca veṟpai
aṭutalaic cātitta vēlōṉ piṟavi yaṟavicciṟai
viṭutalaip paṭṭatu viṭṭatu pāca viṉaivilaṅkē. 100

calaṅkāṇum vēntar tamakku mañcār yamaṉ caṇṭaikkañcār
tulaṅkā narakak kuḻiyaṇu kārtuṭṭa nōyaṇukār
kalaṅkār pulikkuṅ karaṭikkum yāṉaikkuṅ kantaṉaṉṉūl
alaṅkāra nūṟṟu ḷorukavi tāṉ kaṟṟaṟintavarē. 101

tiruvaṭi yuntaṇṭai yuñcilam puñcilam pūṭuruvap
poruvaṭi vēluṅ kaṭampun taṭampuyam āṟiraṇṭum
maruvaṭi vāṇa vataṉaṅka ḷāṟum malarkkaṇkaḷuṅ
kuruvaṭi vāyvanteṉ ṉuḷḷaṅ kuḷirak kutikoṇṭavē. 102

irāppaka laṟṟa iṭaṅkāṭṭi yāṉirun tētutikkak
kurāppuṉai taṇṭaiyan tāḷaru ḷāy kari kūppiṭṭanāḷ
karāppuṭak koṉṟak karipōṟṟa niṉṟa kaṭavuḷ meccum
parākrama vēla nirutacaṅ kāra payaṅkaraṉē. 103

ceṅkē ḻaṭutta civaṉaṭi vēlun tirumukamum
paṅkē niraittanaṟ paṉṉiru tōḷum patumamalark
koṅkē taraḷañ coriyuñceṅ kōṭaik kumaraṉeṉa
eṅkē niṉaippiṉum aṅkēyeṉ muṉvantetir niṟpaṉē. 104

āvikku mōcam varumā ṟaṟintuṉ ṉaruṭpataṅkaḷ
cēvikka eṉṟu niṉaikkiṉṟi lēṉ viṉai tīrttaruḷāy
vāvit taṭavayal cūḻun tiruttaṇi māmalaivāḻ
cēvaṟ koṭiyuṭai yāṉē yamara cikāmaṇiyē. 105

koḷḷit talaiyil eṟumpatu pōlak kulaiyumeṉṟaṉ
uḷḷat tuyarai yoḻittaru ḷāyoru kōṭimuttan
taufḷik koḻikkuṅ kaṭaṟcentiṉ mēviya cēvakaṉē
vaḷḷikku vāyttava ṉē mayilēṟiya māṇifkkamē. 106

cūlam piṭittema pācañ cuḻaṟṟit toṭarntuvaruṅ
kālaṉ taṉakkoru kālumañ cēṉkaṭal mīteḻunta
ālaṅ kuṭitta perumāṉ kumāraṉ aṟumukavaṉ
vēlun tirukkaiyu muṇṭa namakkoru meyttuṇaiyē. 107

kantar alaṅkāram muṟṟiṟṟu

vēl - mayil - cēval viruttam 1 - 6 (aruṇakiri nātar aruḷiyatu)

mayil viruttam - kāppu
nāṭṭai - āti 2 kaḷai

cantaṉa pāḷita kuṅkuma puḷakita caṇpaka kaṭaka puya
camara cikāvala kumara ṣaṭāṉaṉa caravaṇa kuravaṇiyum

kontaḷa pāra kirāta purātaṉi koṇka eṉapparavum
kūtaḷa cītaḷa pātam eṉakkaruḷ kuñjari mañjaritōy

kanta krupākara kōmaḷa kumpa karātipa mōkarata
karamuka cāmara karṇa vicāla kapōla vitāṉamatat

enta makōtara muṣika vākaṉa cintura patmamuka
civacuta kaṉapati vikṉa viṉāyaka teyva cakōtaraṉē

(kaṉapati teyva cakōtaraṉē viṉāyaka teyva cakōtaraṉē)

---.

cēval viruttam - kāppu

kontār kuḻalvari vaṇṭō liṭumiyal koṇṭēḻ icaimaruḷa
kutalai moḻintaruḷ kavuri cutantari kumaraṉ itampeṟu poṟ

centāmarai kaṭam nantā vaṉamuḷa centūr eṅkumuḷāṉ
tilaka mayililvaru kumaraṉ varicaipeṟu cēval taṉaippāṭa

vantē camarpporu miṇṭākiya kaya mā mukaṉaik kōṟi
vaṉ kōṭoṉṟai oṭittup pāratam mā mēruvil eḻuti

paintār koṭu pala rāvaṇaṉ aṉpoṭu paṇi civa liṅkam atai
pārmicai vaitta viṉāyakaṉ mukkaṭ paramaṉ tuṇaiyāmē

(mukkaṭ paramaṉ tuṇaiyāmē viṉāyakaṉ paramaṉ tuṇaiyāmē)

---.

vēl viruttam - 1
kamcatvaṉi - kaṇṭa cāpu

makaram aḷaṟiṭai puraḷa urakakaṇa paṇamavuli
matiyum iraviyum alaiyavē

vaḷareḻili kuṭaruḻala imaiyavarkaḷ tuyarakala
makiḻvu peṟum aṟu ciṟaiyavāṉ

cikaravarai maṉai maṟuku toṟu ñuḷaiya makaḷir ceḻu
ceṉelkaḷoṭu taraḷam iṭavē

jakacira pakirati mutal natikaḷkati peṟa utati
tiṭar aṭaiya ñukarum vaṭivēl

takara mirukamatam eṉa maṇamaruvu kaṭakaluḻi
taru kavuḷum uṟu vaḷ eyiṟuṉ

taḻai ceviyum ñutalviḻiyum uṭaiya orukaṭavuḷ makiḻ
taru tuṇaivaṉ amarar kuyilum

kukaramalai eyiṉarkkula maṭamayilum eṉa iruvar
kuyamoṭamar puriyu murukaṉ

kumaraṉ aṟumukaṉ etirum virutu nicicarar aṇikaḷ
kulaiyaviṭu koṭiya vēlē

(kumaraṉviṭu koṭiya vēlē aṟumukavaṉ viṭu koṭiya vēlē)

---.

mayil viruttam - 1
kamcaṭvaṉi - kaṇṭa cāpu

cantāṉa puṣapa parimaḷa kiṇkiṇī muka
caraṇa yukaḷamirtta prapā

caṉṟa cēkara muṣikāruṭa vekumōka
catya priyāliṅkaṉa

cintāmaṇik kalaca kara kaṭa kapōla tri
yampaka viṉāyakaṉ mutaṟ

civaṉaivalam varum aḷavil ulakaṭaiya noṭiyil varu
citra kalāpa mayilām

mantā kiṉip pirapava taraṅka vitaraṅka
vaṉa carōtaya kirttikā

vara putra rājīva pariyaṅka tantiya
varācalaṉ kulicāyutat

intrāṇi māṅkilya tantu rakṣāparaṇa
ikalvēl viṉōtaṉ aruḷkūr

imaiyakiri kumarimakaṉ ēru nīlakrīva
ratṉak kalāpa mayilē

(ratṉak kalāpa mayilē
ratṉak kalāpa mayilē)

---.

cēval virittam - 1
kamcatvaṉi kaṇṭa cāpu

ulakil aṉutiṉamum varum aṭiyavarkaḷ iṭarakala
uriya para kati teriyavē

urakamaṇi eṉavuḻalum iruviṉaiyum muṟaipaṭavum
iruḷkaḷmiṭi keṭa aruḷiyē

kalakamiṭum alakaikuṟaḷ mikupaṇikaḷ valimaiyoṭu
kaṭiṉamuṟa varil avaikaḷaik

kaṇṇaip piṭuṅkiyuṭal taṉṉaip piḷantu ciṟa
kaikkoṭṭi niṉṟā ṭumām

malaikaḷ neṟu neṟu neṟeṉa alaikaḷ cuvaṟiṭa acurar
maṭiya ayil kaṭavu murukaṉ

makuṭa vaṭa kiriyalaiya malaiyumulai vaṉitai kuṟa
varicaiyiṉa makaḷ avaḷuṭaṉ

cilaikulicaṉ makaḷmaruvu puyaṉ ilaku caravaṇa
ciṟuvaṉ ayaṉ veruva virakiṟ

ciramicaiyil veku ciṉamoṭ aṭiyutavum aṟumukavaṉ
cēvaṟ tirut tuvajamē

(cēvaṟtirut tuvajamē aṟumukavaṉ cēvaṟtirut tuvajamē)

---.

vēl viruttam - 2
mōkaṉam - kaṇṭa cāpu

veṅk kāḷa kaṇṭar kai cūlamuṉ tirumāyaṉ
veṟṟipeṟu cuṭar āḻiyum

viputar pati kulicamum cūraṉ kulaṅk kalli
vellā eṉak karutiyē

caṅkrāma nījayittu aruḷeṉat tēvarum
caturmukaṉum niṉṟirappa

cayilamoṭu cūraṉuṭal oruṉoṭiyil uruviyē
taṉi āṇmai koṇṭa neṭuvēl

kaṅkāḷi cāmuṇṭi varāki intrāṇi
keḷamāri kamalācaṉa

kaṉṉi nāraṇi kumari tripurai payiravi amalai
keḷari kāmākṣi caiva

ciṅkāri yāmaḷai pavāṉi kārttikai koṟṟi
triyampaki aḷitta celva

ciṟuvaṉ aṟumukaṉ murukaṉ nirutarkkaḷ kulāntakaṉ
cempoṭṟṟirukkai vēlē

(murukaṉ tirukkai vēlē aṟumukavaṉ tirukkai vēlē)

---.

mayil viruttam - 2
mōkaṉam - kaṇṭa cāpu

cakrap pracaṇṭa kiri muṭṭak kiḻintu veḷi
paṭṭuk kravuñca cayilaṉ

takarap peruṅk kaṉaka cikara cilampumeḻu
taṉiveṟpum ampuviyum eṇ

tikkut taṭaṅkuvaṭum okkak kuluṅkavaru
citrap patam peyaravē

cēṭaṉmuṭi tiṇṭāṭa āṭalpuri veñcūrar
tiṭukkiṭa naṭikku mayilām

pakkattil oṉṟupaṭu paccaip pacuṉ kavuri
patmap pataṅk kamaḻtarum

pakīrati jaṭila yokīcurark uriya
parama upatēcam aṟivi

kaikku ceḻum caravaṇattiṟ piṟanta oru
kanta cuvāmi taṇikai

kallāra kiriyuruka varu kiraṇa marakata
kalāpattil ilaku mayilē

(kalāpattil ilaku mayilē
marakata kalāpattil ilaku mayilē)

---.

cēval viruttam - 2
mōkaṉam - kaṇṭa cāpu

eriyaṉaiya viyaṉaviram uḷakaḻutu pala pirama
rākṣatarkaḷ miṇṭukaḷ ceyum

ēval pacācu naṉi pēyiṟ pacācu kolai
īṉap pacācu kaḷaiyum

kari muruṭu periyamalai paṇaiyeṉavum muṉaiyiṉ uyar
kakaṉamuṟa nimirum veṅkaṭ

kaṭikaḷaiyum maṭamaṭeṉa maṟuki alaṟiṭa ukir
karat taṭarttuk kottumām

taraṇipala iṭameṉvaṉa matakarikaḷ taṟikaḷpaṇi
camaṇar kiṭu kiṭeṉa naṭaṉam

taṇṭaikaḷ cilampukaḷ kaliṅkaliṉeṉa ciṟiya
caraṇa aḻakoṭu puriyum vēḷ

tiripuram ateriya nakaipuriyum iṟaiyavaṉ maṟaikaḷ
teriyum araṉ utavu kumaraṉ

timira tiṉakara muruka caravaṇa pavaṉ kukaṉ
cēvaṟ tirut tuvajamē

(cēvaṟtirut tuvajamē kukaṉ cēvaṟ tirut tuvajamē)

---.

vēl viruttam - 3
cāraṅkā - kaṇṭa cāpu

vētāḷa pūtamoṭu kāḷi kāḷatrikaḷum
vekuḷuṟu pacāca kaṇamum

veṉ kaḻukuṭaṉ koṭi paruntu cem puvaṉattil
vempaci oḻikkavantē

ātāra kamaṭamuṅk kaṇapaṇa viyāḷamum
aṭakkiya taṭak kiriyelām

alaiya naṭamiṭu neṭuṉ tāṉavar niṇattacai
arunti puranta vaivēl

tātār malarccuvaṉi paḻaṉimalai cōlaimalai
taṉipparaṅk kuṉṟērakam

taṇikai centūriṭaik kaḻi āviṉaṅkuṭi
taṭaṅk kaṭal ilaṅkai ataṉiṟ

pōtār poḻil katirkkāmat talattiṉai
pukaḻum avaravar nāviṉiṟ

puntiyil amarntavaṉ kantaṉ murukaṉ kukaṉ
puṅkavaṉ ceṅkai vēlē

(kantaṅkukaṉ ceṅkai vēlē murukaṉ kukaṉ ceṅkai vēlē)

---.

mayil viruttam - 3
cāraṅkā - kaṇṭacāpu

ātāra pātaḷam peyara aṭi peyara mu
taṇṭa mukaṭatu peyaravē

āṭarava muṭipeyara eṇṭicaikaḷ peyara eṟi
kavuṭkiri caram peyaravē

vētāḷa tāḷaṅkaḷuk kicaiya āṭuvār
mikka priyappaṭa viṭā

viḻipavuri kavuri kaṇṭ uḷamakiḻa viḷaiyāṭum
victāra nirtta mayilām

mātāṉu paṅkiyeṉu mālatu cakōtari
makītari kirāta kulimā

maṟaimuṉi kumāri cāraṅkaṉaṉ taṉivanta
vaḷḷimaṇi ñūpura malar

pātāra vinta cēkaraṉēya malarum uṟ
palakiri amarnta perumāḷ

paṭaiṉirutar kaṭakam uṭaipaṭa naṭavu paccaip
pacuntōkai vākai mayilē

(pacuntōkai vākai mayilē
paccai pacuntōkai vākai mayilē)

---.

cēval viruttam - 3
cārṅkā - kaṇṭacāpu

kari muraṭṭaṭi valaik kayiṟeṭut teyiṟu paṟ
kaḷai iṟukkiyu muṟaittu

kalakamiṭṭi yamaṉ muṟ karamuṟat tuṭarum ak
kālattil vēlu mayilum

kuruparak kukaṉum appoḻutil naṭpuṭaṉ vara
kuralolit aṭiyariṭai

kulattalaṟu mukkiṟciṉap pēykaḷaik kotti
vaṭṭattil muṭṭa varumām

ariya koṟkaiyaṉ uṭaṟkarukum veppakaiyai uṟ
paṉamuṟait tata mikavumē

amaṇaraik kaḻuvil vaittavaru meyp poṭitarittu
avaṉimeyt tiṭa aruḷatār

civapurat avatarit tavamutat tiṉamaṇi
civikai peṟṟiṉiya tamiḻai

civaṉayap puṟa viritturai cey viṟpaṉaṉ nikaṟ
cēvaṟtirut tuvajamē

(cēvaṟtirut tuvajamē
kuruparaṉ cēvaṟtirut tuvajamē)

---.

vēl viruttam - 4
maṉōlayam - āti

aṇṭar ulakum cuḻala eṇticaikaḷum cuḻala
aṅkiyum uṭaṉ cuḻalavē

alaikaṭalkaḷum cuḻala avuṇar uyirum cuḻala
akila talamum cuḻalavē

maṇṭala niṟainta ravi catakōṭi mati utira
māṇap piṟaṅki aṇiyum

maṇi oliyiṉiṟ cakala talamu maruḷa cirama
vakai vakaiyiṉiṟ cuḻalum vēl

taṇṭam uṭaṉuṅk koṭiya pācam uṭaṉuṅk kariya
cantam uṭaṉum piṟaikaḷpōl

tantamuṭa ñum taḻalum veṅkaṇ uṭaṉum pakaṭu
taṉpuṟam varum camaṉai yāṉ

kaṇṭu kulaiyum poḻutil añjaleṉa meñcaraṇa
kañjam utavum karuṇaivēḷ

kantaṉ murukaṉ kumaraṉ vaṇkuṟavar tamputalvi
kaṇavaṉ aṭal koṇṭa vēlē

(kantaṉ aṭal koṇṭa vēlē
murukaṉ aṭal koṇṭa vēlē)

---.

mayil viruttam - 4
maṉōlayam - āti

yukakōṭi muṭiviṉ maṇṭiya caṇṭa mārutam
utitta teṉṟ ayaṉ añjavē

orukōṭi aṇṭar aṇṭaṅkaḷum pātāḷa
lōkamum poṟ kuvaṭuṟum

vekukōṭi malaikaḷum aṭiyiṉil takarn iru
vicumpiṟ paṟakka viriṉīr

vēlai cuvaṟa curar naṭukkaṅk koḷacciṟakai
vīcip paṟakku mayilām

nakakōṭi koṇṭavuṇar neñjam piḷanta nara
kēcari murāri tirumāl

nāraṇaṉ kēcavaṉ cītaraṉ tēvakī
nantaṉaṉ mukuntaṉ marukaṉ

mukakōṭi natikaraṉ kurukōṭi aṉavaratam
mukilulavu nīlakirivāḻ

murukaṉumai kumaraṉ aṟu mukaṉ naṭavu vikaṭataṭa
murik kalāpa mayilē

(vikaṭataṭa murikkalāpa mayilē
ciṟakai vīcip paṟakku mayilām)

---.

cēval viruttam - 4
maṉōlayam - āti

accap paṭak kural muḻakkip pakaṭṭi ala
ṟik koṭṭamiṭṭ amariṭum

aṟpak kuṟap palikaḷ veṭṭukkaḷ paṭṭukaṭi
aṟu kuḻaikaḷaik kottiyē

piccu ciṉatt utaṟi eṭṭutticaip palikaḷ
iṭṭuk kotittu viṟalē

peṟṟuc cuṭar ciṟaku taṭṭik kutittiyal
peṟak kokkarittu varumām

poy cittirap palavum uṭkat tirai jalati
poṟṟaik kaṟut ayilviṭum

puṭti priyattaṉ veku vittaik kuṇakkaṭal
pukaḻ ceṭṭi cupramaṇiyaṉ

ceccaip puyattaṉ nava ratṉa kriṭattaṉ moḻi
tittikku mut tamiḻiṉai

teriyavaru potikaimalai muṉivark kuraittavaṉ
cēvaṟ tirut tuvajamē

(cēvaṟtirut tuvajamē
cupramaṇiyaṉ cēvaṟtirut tuvajamē)

---.

vēl viruttam - 5
pākēśrī - kaṇṭa cāpu

ālamāy avuṇaruk amararuk amutamāy
ātavaṉiṉ vemmai oḷimītu

ariyatava muṉivaruk intuvil taṇṇeṉṟ
amaint aṉparukku muṟṟā

mulamām viṉai aṟut avarkaḷ vem pakaiyiṉai
muṭit intirarkkum eṭṭā

muṭivil āṉanta nalkum patam aḷit enta
mutaṇṭamum pukaḻum vēl

ēlamā yāṉaiyiṉ kōṭatiṟ corimuttum
iṉpaṇaikaḷ umiḻu muttum

iṉivāṭai māṉ matam akilōṭu cantaṉam
ilavaṅka naṟavamāruṉ

tālamā maramutaṟ poruḷ paṭait tiṭum eyiṉar
taru vaṉitai makiḻṉaṉ aiyaṉ

taṉiṉaṭam puri camara murukaṉ aṟumukaṉ kukaṉ
caravaṇak kumaraṉ vēlē

(mutaṇṭa mumpukaḻum vēl
caravaṇak kumaraṉ vēlē)

---.

mayil viruttam - 5
pākēśrī - kaṇṭacāpu

jōtiyima vētaṇṭa kaṉṉikaiyar tanta api
naya tulya cōma vataṉa

tuṅka tricūlatari kaṅkāḷi civakāma
cuntari payanta niraicēr

ātiṉeṭu mutaṇṭa aṇṭa pakiraṇṭaṅkaḷ
yāvuṅk koṭuñja ciṟakiṉāl

aṇaiyuṉ taṉatu pēṭai aṇṭaṅkaḷ eṉṉavē
aṇaikkuṅk kalapa mayilām

nītimarai ōtaṇṭa muppattu mukkōṭi
nittarum paravu kiriyām

nīlakiri vēlavaṉ nirālampaṉ nirppayaṉ
nirviyākulaṉ caṅkuvāḷ

mātikiri kōtaṇṭa taṇṭaṉ taritta puyaṉ
mātavaṉ murāri tirumāl

matukaiṭa vāri tiru marukaṉ murukaṉ kumaraṉ
varamutavu vākai mayilē

(murukaṉ kalāpa mayilē
varamutavu vākai mayilē)

---.

cēval viruttam - 5
pākēśrī - kaṇṭa cāpu

tāṉa iṭumpuceyu mōkiṉi iṭākiṉi
taritta vētāaḷa pūtam

caruva cūṉiyamum aṅkiriyiṉāl utaṟit
taṭintu cantōṭa muṟavē

kōṉāki makavāṉum vaṉāḷa vaṉāṭar
kulavu ciṟai mīḷa aṭṭa

kulakirikaḷ acurar kiḷai poṭiyāka veñjiṟaikaḷ
koṭṭi eṭṭik kūvumām

māṉākam akkaṟuku māṉuṭaiyaṉ nirttamiṭu
mātēvaṉaṟ kuruparaṉ

vāṉīram avaṉiyaḻal kālāy navak kirakam
vāḻṉāḷ aṉaittum avaṉām

cēṉā patit talaivaṉ vētāviṉai ciṟaicey
tēvāti kaṭ karacu kaṭ

ṭēṉāṉa maikkaṭaliṉ mīṉāṉavaṟ kiṉiyaṉ
cēvaṟ tirut tuvajamē

(cēvaṟ tirut tuvajamē
kuruparaṉ cēvaṟ tirut tuvajamē)

---.

vēl viruttam - 6
cintupairavi - kaṇṭa cāpu

pantāṭaliṟ kaḻaṅk kāṭaliṟ cuṭar ūcal
pāṭaliṉo ṭāṭaliṉ elām

paḻantevvar kaṭkam tuṇit intirark aracu
pālitta tiṟal pukaḻntē

cantāru nāṇmalar kuḻal arampaiyarkaḷum
cacimaṅkai aṉaiyarttāmuṉ

taṉṉai aṉpoṭu pāṭi āṭum pratāpamum
talaimaiyum peṟṟa vaivēl

mantākiṉit taraṅka caṭilaruk ariya
mantṟṟa upatēca nalkum

varatēcikaṉ kiñcukac cikā laṅkāra
vāraṇak koṭi uyarttōṉ

kontār malark kaṭampum ceccai mālaiyum
kuvaḷaiyum ceṅk kāntaḷum

kūtāḷa malarum toṭuttaṇiyu mārpiṉaṉ
kōlat tirukkai vēlē

(tēcikaṉ kōlat tirukkai vēlē)

---.

mayil viruttam - 6
ciṉtupkairavi - kaṇṭa cāpu

caṅkāra kālameṉa aripiramar veruvuṟa
cakala lōkamu naṭuṅka

cantra cūriyar oḷittu intrāti amararum
cañcalap paṭa umaiyuṭaṉ

kaṅkāḷar taṉi nāṭakam ceytapōt anta
kāram piṟaṉṭiṭa neṭum

kakaṉa kūṭamu mēlai mukaṭu muṭiya pacuṅk
kaṟṟai kalāpa mayilām

ciṅkāra kuṅkuma paṭīra mrukamata yukaḷa
citrap payōtara kiri

teyva vāraṇa vaṉitai puṉitaṉ kumāraṉ
tiruttaṇi makītaraṉ iruṅk

keṅkā taraṉ kītam ākiya curālaya
krupākaraṉ kārttikēyaṉ

kīrttimā acurarkaḷ maṭiya kravuñcakiri
kiḻipaṭa naṭāvu mayilē

(pacuṅk kaṟṟai kalāpa mayilām)

---.

cēval viruttam - 6
ciṉṭupkairavi - kaṇṭa cāpu

paṅkamākiya viṭa puyaṅkamā paṭamatu
paṟittu civat arunti

pakiraṇṭa muḻutum paṟantu nirttaṅkaḷ puri
paccai kalāpa mayilai

tuṅkamāy aṉpuṟṟu vaṉpuṟṟ aṭarntuvaru
tuṭarum pirēta pūta

tokutikaḷ pacācukaḷ nicācarar aṭaṅkalum
tuṇṭap paṭak kottumām

maṅkai yāmaḷai kumari kaṅkai māliṉi kavuri
vañji nāṉmuki varāki

malaiyaraiyaṉ utavu amalai tirumulaiyil oḻukupāl
makiḻa amutuṇṭa pālaṉ

ceṅk kaṇaṉ matalaiyiṭam iṅkuḷāṉ eṉṉu nara
ciṅkamāy iraṇiyaṉuṭal

cinta ukiriṟkoṭu piḷanta māl marumakaṉ
cēvaṟ tirut tuvajamē

(māl marumakaṉ cēvaṟtirut tuvajamē)

vēl viruttam - 7
pīmpaḷāc - kaṇṭa cāpu

aṇṭaṅkaḷ orukōṭi āyiṉuṅk kulakiri
aṉatamāyiṉu mēviṉāl

aṭaiya uruvip puṟam pōvatal latu taṅkal
aṟiyātu cūraṉuṭalai

kaṇṭam paṭapporutu kālaṉuṅk kulaivuṟuṅk
kaṭiyakolai puriyum atu ceṅk

kaṉakā calattaik kaṭaintu muṉai yiṭṭu
kaṭukkiṉṟa tuṅka neṭuvēl

taṇṭaṉ taṉut tikiri caṅku kaṭkam koṇṭa
tāṉavāṉ takaṉ māyavaṉ

taḻalviḻik koṭuvarip paruvuṭaṟ paṟṟalai
tamaṉiyac cuṭikaiyiṉ mēl

vaṇṭoṉṟu kamalattu maṅkaiyum kaṭal āṭai
makaiyum patam varuṭavē

matumalark kaṇtuyil mukuntaṉ marukaṉ kukaṉ
vākait tirukkai vēlē

(vākait tirukkai vēlē
kukaṉ vākait tirukkai vēlē)

---.

mayil viruttam - 7
pīmpalāc - kaṇṭa cāpu

tīrap payōtati (ka)tikkum ākāyamum
jakatalamu niṉṟu cuḻala

tikaḻkiṉṟa muṭimavuli citaṟiviḻa veñjikai
tīk koppuḷikka veruḷum

pārap paṇāmuṭi aṉantaṉ mutal aravelām
pataipataittē naṭuṅka

paṭarccakra vāḷakiri tukaḷpaṭa vaiyāḷivaru
paccai pravāḷa mayilām

āra pratāpa puḷakita mataṉa pāṭīra
amirtta kalacak koṅkaiyāḷ

āṭumayil nikarvalli apirāma valli para
māṉanta valli ciṟuvaṉ

kōra tricūla triyampaka jaṭātāra
kurutaru tiruttaṇikai vēḷ

koṭiya nicicarar utaram eripukuta viputar pati
kuṭipukuta naṭavu mayilē

(paccai pravāḷa mayilām
vaiyyaḷi varupaccai pravāḷa mayilām)

---.

cēval viruttam - 7
pīmpalāc - kaṇṭa cāpu

vīṟāṉa kārikati muṉṉōṭi piṉṉōṭi
veṅkaṭ kuṟumpukaḷ tarum

viṭu pēykaḷē kaḻuvaṉ kolaicāvu koḷḷivāy
vem pēykaḷait turatti

pēṟāṉa ēcaravaṇa pavāē eṉṉu mantiram
pēci uccāṭaṉattār

piṭar piṭittuk kotti nakaṉutiyiṉāl uṟa
piyccuk kaḷit tāṭumām

māṟāta muyalakaṉ vayiṟṟuvali kuṉmam
makōtaram peruviyāti

vāta pittam cilērppaṉam kuṭṭa mutalāṉa
valla piṇikaḷai māṟṟiyē

cīṟāta ōrāṟu tirumuka malarn aṭiyar
cittat irukku murukaṉ

cilaikaḷ uru iṭa ayilai viṭukumara kuruparaṉ
cēvaṟ tirut tuvajamē

(cevaṟ tirut tuvajamē
kuruparaṉ cēvaṟ tirut tuvajamē)

---.

vēl viruttam - 8
māṇṭ - kaṇṭa cāpu

māmutal taṭintu taṇ malkukiri yūṭu pōy
valiya tāṉavar mārpiṭam

vaḻikaṇṭu kamala pavaṉattaṉai ciṟaiyiṭṭu
makavāṉ taṉai ciṟaiviṭuttu

ōmaviruṭit talaivar ācipeṟṟ uyarvāṉil
umpar coṟṟuti peṟṟu nā

uṭaiya kīraṉ taṉatu pāṭal peṟṟulaku taṉil
oppil pukaḻ peṟṟa vaivēl

cōma kalaca prapā laṅkāra tara jaṭā
cūṭi kālānta kālar

tuṅka rakṣaka trōṇa kaṭka kulicañcūla
turaka kēcara māmparac

cēma vaṭavāmpuyap paraṇa caṅkāparaṇa
tikampara triyampaka makā

tēva nantaṉa kajāṉaṉa cakōtara kukaṉ
cempoṟṟirukkai vēl

(oppil pukaḻ peṟṟa vaivēl)

---.

mayil viruttam - 8
māṇṭ - kaṇṭa cāpu

cekkar aḷakēca cikaratṉa puri rāciṉirai
cintap purāri amirttam

tirumpap piṟantateṉa āyiram pakuvāykaḷ
tīviṣaṅk koppuḷippa

cakrakiri cūḻavaru maṇṭalaṅkaḷ cakala
caṅkāra kōra nayaṉa

taṟukaṇ vācuki paṇā muṭi eṭut utarumoru
caṇṭap paracaṇṭa mayilām

vikrama kirātakuli puṉamīt ulāviya
viruttaṉ tiruttaṇikai vāḻ

vēlāyutaṉ paḻa viṉaittuyar aṟutteṉai
veḷippaṭa uṇartti aruḷi

tukkacuka pētamaṟa vāḻvitta kanta
cuvāmi vākaṉam āṉatōr

turaka kaja ratakaṭaka vikaṭataṭa nirutar kula
tuṣaṭar niṣaṭura mayilē

(caṇṭa pracaṇṭa mayilām)

---.

cēval viruttam - 8
māṇṭ - kaṇṭa cāpu

vantu arpparikkum ammiṇṭuvakai taṇṭataraṉ
valiya tūtuvar pilli pēy

vañjiṉāṟ pētuṟa makāpūtam añjiṭa
vāyiṉum kāliṉālum

pantāṭiyē mitittuk koṭṭi vaṭavai cem
pavaḷamā atikācāmā

pacum ciṟaittalamicait taṇiyayiṟ kumaraṉai
pārt aṉpuṟak kūvumām

munt ākamap palakai caṅkākamattar toḻa
muṉpēṟu mutti murukaṉ

mutu kāṉakat eyiṉar paṇṭōṭ ayiṟ kaṇai
muṉintē toṭutta ciṟuvaṉ

cintā kulattai aṭar kantā eṉapparavu
cittark kiraṅk aṟumukaṉ

jeya veṟṟivēḷ puṉitaṉ naḷiṉattaṉ muṭi kuṟṟi
cēvaṟ tirut tuvajamē

(cēvaṟ tirut tuvajamē)

---.

vēl viruttam - 9
turkā - kaṇṭa cāpu

tēṭutaṟk aritāṉa navamaṇi aḻuttiyiṭu
ceṅkaraṉai amutam vāykoḷ

jayamaḷit aruḷ eṉak eṉa uvappoṭu vantu
cēvaṭi piṭitta teṉavum

nīṭumaik kaṭal cuṭṭatiṟk aṭaint eḻukaṭalum
nīyemaik kākka eṉavum

nipiṭamuṭi neṭiyakiri entamaik kā eṉavum
nikaḻkiṉṟa tuṅka neṭuvēl

āṭumaik kaṇapaṇak katirmuṭi puṭai eyiṟṟu
aṭalerik- koṭiya ukra

aḻāl viḻip paṭukolaik kaṭaiya kaṭceviyiṉukku
araciṉait taṉiyeṭuttē

cāṭu maippuyal eṉap pacuṉiṟa cikariyil
tāy timit tuṭa naṭikkum

ṣamaramayil vākaṉaṉ amararttoḻu nāyakaṉ
ṣaṇmukaṉ taṅkai vēlē

(ṣaṇmukaṉ taṅkai vēlē
mayil vākaṉaṉ taṅkai vēlē)

---.

mayil viruttam - 9
ṭurkā - kaṇṭa cāpu

cikara tamaṉiya mērukiri rajatakiri nīla
kiri eṉavum āyiramuka

teyvaṉati kāḷinti eṉa nīḻaliṭṭu veṇ
tiṅkaḷ caṅkeṉavum prapā

nikar eṉavum eḻutariya nēmiyeṉa ulakaṭaiya
niṉṟa mā mukil eṉṉavē

neṭiyamutu kakaṉa mukaṭuṟa vīci nimirumoru
nīlak kalāpa mayilām

akaru maru maṇam vīcu taṇikai apirāma vēḷ
aṭiyavarkaḷ miṭi akalavē

aṭal vēl karattacaiya āṟiru puyaṅkaḷil
alaṅkaṟkuḻām acaiyavē

makarakaṉa kōmaḷa kuṇṭalam pala acaiya
vallavuṇar maṉam acaiya māl

varai acaiya urakapilam acaiya eṇṭicai acaiya
vaiyyaḷi ēṟu mayilē

(vaiyāḷī ēṟu mayilē
nīlak kalāpa mayilām)

---.

cēval viruttam - 9
ṭurkā - kaṇṭa cāpu

uruvāy evarkku niṉai aritāy aṉaittulakum
uḷatāy uyirk uyiratāy

uṇarvāy virippariya uraitēr parappirama
oḷiyāy aruṭporuḷatāy

varum īcaṉaik kaḷapa mukaṉ ātarit ticaiyai
valamāy matikka varumuṉ

vaḷarmurukaṉaik koṇṭu taraṇivalam vantāṉ muṉ
vaiku mayilaip pukaḻumām

kurumā maṇittiraḷ koḻikkum puṉaṟ kaṭak
kuṉṟutō ṟāṭal paḻaṉam

kulavu paḻamutir cōlai āviṉaṉ kuṭi paraṅk
kuṉṟiṭam tiruvērakam

tiraiyāḻi muttait taraṅkak kai cintit
teṟittiṭum centi nakar vāḻ

tiṭamuṭaiya aṭiyavar toḻu paḻaiyavaṉ kulavuṟṟa
cēvaṟ tirut tuvajamē

(cēvaṟ tirut tuvajamē
paḻaiyavaṉ cēvaṟ tirut tuvajamē)

---.

vēl viruttam - 10
matyamāvati - kaṇṭa cāpu

valāri alalākulam ilāt akalavē kariya
mālaṟiyu nālu maṟai ñūl

valāṉ alaivilā nacivilāṉ malaivilāṉ ivar
maṉōlaya ulācam uṟavē

ulāvaru kalōla makarālaya jalaṅkaḷum
ulōkaṉilai nīrṉilai ilā

olāvoli nicācarar ulōkamatelām aḻalulāviya nilāvu kolaivēl

cilāvaṭa kalā viṉotavā cilimukā viloca
nā ciṉa cilā taṇivilā

cilāmalar elā matiya mōti mati cēloḻiya
cēvaka carāpa mukilām

vilāca kaliyāṇa kalai cēra pacu mēlaimulai
mēviya vilāca akalaṉ

vilāḻi yiṉilāḻi akal vāṉil aṉal āraviṭu
vēḻam iḷaiṉyaṉ kai vēlē

(vēlē, vēḻam iḷaiṉyaṉ kai vēlē
vēḻam iḷaiṉyaṉ kai vēlē)

---.

mayil viruttam - 10
matyamāvati - kaṇṭa cāpu

nirājata virājata varōtaya parāpara
nirākula nirāmaya pirā

nilāteḻu talāl aṟamilā neṟi yilā neṟi
nilāviya ulāca itayaṉ

kurāmali virāvumiḻ parārai amarā niḻal
kurāṉiḻal parāvu taṇikai

kulācala carācaram elām iṉitulāviya
kulāviya kalāpa mayilām

purāri kumarā kuruparā eṉum varōtaya
purātaṉa murāri marukaṉ

pulōmajai calāmiṭu palācaṉa valāri puka
lākum ayil āyuta neṭuṉ

tarātala kirātarkaḷ kulātava apirāma vala
cātaṉaṉ viṉōta camaraṉ

taṭāri vikaṭācuraṉ kuṭārita paṭā tikaḻ
ṣaṭāṉaṉaṉ naṭāvu mayilē

(mayilē, ṣaṭāṉaṉaṉ naṭāvu mayilē
ṣaṭāṉaṉaṉ naṭāvu mayilē)

---.

cēval viruttam - 10
matyamāvati - kaṇṭa cāpu

makara jalaṉiti cuvaṟa urakapati muṭipataṟa
malaikaḷ kiṭu kiṭu kiṭeṉavē

makuṭakuṭa vaṭacikari mukaṭu paṭa paṭapaṭeṉa
matakarikaḷ uyir citaṟavē

kakaṉamutal aṇṭaṅkaḷ kaṇṭa tuṇṭappaṭa
karjit irait alaṟiyē

kāraiyāḻiṉ nakarar māraip piḷantu ciṟa
kaikkoṭṭi niṉṟāṭumām

cukavimalai amalai parai imaiyavarai taru kumari
tuṭiyiṭai aṉakai acalaiyāḷ
cutaṉ murukaṉ maturamoḻi uḻaivaṉitai
ipavaṉitai tuṇaivaṉ eṉatitaya nilaiyōṉ

tikuṭa tikuṭa titikuṭa takuṭati takuṭa tikuṭa
cekkaṇa cekak kaṇa eṉa

tiruṉaṭaṉam iṭumayilil varukumara kuruparaṉ
cēvaṟ tirut tuvajamē

(tuvajamē, cēvaṟ tirut tuvajamē
cēvaṟ tirut tuvajamē)

---.

cēval viruttam - 11
matyamāvati - kaṇṭa cāpu

pūviliyaṉ vācavaṉ murrari muṉivōr amarar
pūcaṉai ceyvōr makiḻavē

pūtaramum eḻukaṭalum āṭa amutūṟa aṉu
pōka patiṉāl ulakamum

tāvupukaḻ mīṟiṭa nicācararkaḷ māḷa varu
tāṉatava ñūl taḻaiyavē

tāḷ valiyatāṉa pala pēykaḷ añja ciṟaku
koṭṭik kuraṟ payilumām

kāvukaṉi vāḻaipuḷi māvoṭuyar tāḻai kamu
kāṭavikaḷ paravu naṭaṉa

kāraṇa meyṉyāṉapari cīraṇav ara acaṉa
kaṉakamayil vākaṉaṉ aṭaṟ

cēvakaṉ irajata ilakkaṇa umaikkoru
cikāmaṇi carōruka muka

cītaḷa kumāra kirupākara maṉōkaraṉ
cēvaṟ tirut tuvajamē

(tuvajamē cēvaṟ tirut tuvajamē
cēvaṟ tirut tuvajamē)

---.

mayil viruttam - 11
matyamāvati

eṉṉāḷum orucuṉaiyil intra nīlap pōt
ilaṅkiya tiruttaṇikai vāḻ
empirāṉ imaiyavarkaḷ tampirāṉ ērum oru
nam pirāṉāṉa mayilai

paṉāḷum aṭiparavum aruṇakiri nātaṉ
pakarnta atimatura citrap

pāṭaltaru mācaṟu vēlviruttam orupattum
mācaṟu mayil viruttam orupattum

paṭippavarkaḷ āti maṟai ñūl
maṉṉāṉ mukam peṟuvar aṉṉam ēṟappeṟuvar

vāṇi taḻuvap peṟuvarāl
makarālayam peṟuvar uvaṇam ēṟappeṟuvar

vārija maṭantai yuṭaṉ vāḻ
aṉṉayakam peṟuvar ayirāvatam peṟuvar

amutā caṉam peṟuvar mēl
āyiram piṟaitoḻuvar cīr peṟuvar pēr peṟuvar

aḻiyā varam peṟuvarē.

(aḻiyā varam peṟuvarē
aḻiyā varam peṟuvarē)

---.

------------
tīṟū vākūppū -

1. cīrppāta vakuppu
kāvaṭiccintu - kaṇṭa cāpu (21/2)

utatiyiṭai kaṭavu marakata varuṇa kula turaka
upalaḷita kaṉakarata catakōṭi cūriyarkaḷ
utayameṉa atikavita kalapa kaka mayiliṉ micai
yukamuṭiviṉ iruḷakala orujōti vīcuvatum

uṭalum uṭal uyiru nilai peṟutal poruḷeṉa ulakam
oruvivaru maṉupavaṉa civayōka cātaṉaiyil
oḻukum avar piṟitu paravacam aḻiya viḻi ceruki
uṇarvu viḻi koṭu niyati tamatūṭu nāṭuvatum

uru eṉavum aru eṉavum uḷateṉavum ilateṉavum
uḻaluvaṉa paracamaya kalai āravāram aṟa
urai aviḻa uṇarvaviḻa uḷamaviḻa uyiraviḻa
uḷapaṭiyai uṇarumavar aṉupūti āṉatuvum

uṟavumuṟai maṉaivimaka eṉum alaiyil eṉatitaya
uruvuṭaiya maliṉapava jalarāci ēṟaviṭum
uṟupuṇaiyum aṟimukamum uyaramarar maṇimuṭiyil
uṟaivatuvum ulaivilatum aṭiyēṉ maṉōratamum

itaḻi veku muka kakaṉa nati aṟuku taṟukaṇ ara
imakiraṇa taruṇa uṭu pati cēr jaṭāmavuli
iṟaimakiḻa uṭaimaṇiyoṭ aṇicakalamaṇi kaleṉa
imaiyamayil taḻuvum oru tirumārpil āṭuvatum

imaiyavarkaḷ nakariliṟai kuṭipukuta nirutarvayiṟ
eṟipukuta urakarppati apiṣēkam āyiramum
eḻupilamu neṟu neṟeṉa muṟiya vaṭakuvaṭ iṭiya
iḷaiya taḷar naṭai paḻaki viḷaiyāṭal kūruvatum

iṉiyakaṉi kaṭalaipayaṟ oṭiyalpori amutu ceyum
ilakuveku kaṭavikaṭa taṭapāra mēruvuṭaṉ
ikali mutu tikirikiri neriya vaḷai kaṭal kataṟa
eḻu puviyai oru noṭiyil valamāka ōṭuvatum

eṟuḻi puli karaṭi ari kari kaṭamai varuṭai uḻai
iralai marai iravu pakal iraitēr kaṭāṭaviyil
eyiṉar iṭum itaṇ ataṉil iḷaku tiṉai kiḷi kaṭiya
iṉitu payil ciṟumi vaḷar puṉamīt ulāvuvatum

mutala viṉai muṭivil irupiṟai eyiṟu kayiṟukoṭu
mutu vaṭavai viḻi cuḻala varukāla tūtarkkeṭa
muṭukuvatum aruṇeṟiyil utavuvatum niṉaiyum avai
muṭiya varuvatum aṭiyar pakai kōṭi cāṭuvatum

mokumokeṉa matupa mural kuravu viḷaviṉatu kuṟu
muṟiyu malar vakuḷa taḷa muḻuṉīla tīvaramum
muruku kamaḻvatum akila mutaṉmai taruvatum vrata
muṉivar karutariya tava muyalvār tapō palamum

muruka caravaṇa makaḷir aṟuvar mulai ñukarum aṟu
muka kumara caraṇameṉa aruḷpāṭi āṭimika
moḻi kuḻaṟa amutu toḻutur ukumavar viḻi aruvi
muḻukuvatum varukaveṉa aṟaikūvi āḷuvatum

muṭiya vaḻi vaḻi aṭimai eṉum urimai aṭimai muḻu
tulak aṟiya maḻalai moḻi koṭu pāṭum ācukavi
mutala moḻivaṉa nipuṇa matupa mukar ita mavuṉa
mukuḷa parimaḷa nikila kavimālai cūṭuvatum

matacikari kataṟi mutu mutalai kavarttara neṭiya
maṭu naṭuvil veruvi oru vicai ātimulam eṉa
varukaruṇai varataṉ ikal iraṇiyaṉai ñuti ukiriṉ
vakirum aṭal ari vaṭivu kuṟaḷāki mā paliyai

valiya ciṟai iṭa veḷiyiṉ mukaṭu kiḻipaṭa muṭiya
vaḷaru mukil nirutaṉ iru patu vāku pūtaramum
makuṭam orupatu muṟiya aṭu pakaḻi viṭu kuricil
maruka nicicarar taḷamum varu tārakā curaṉum

maṭiya malai piḷavu paṭa makara jalaṉiti kuṟuki
maṟuki muṟaiyiṭa muṉiyum vaṭivēla nīlakiri
maruvu kurupati yuvati pavati pakavati matura
vacaṉi payiravi kavuri umaiyāḷ tricūla tari

vaṉajai matupati amalai vijayai tiripurai puṉitai
vaṉitai apiṉavai aṉakai apirāma nāyaki taṉ
matalai malai kiḻavaṉ aṉupavaṉ apayaṉ upaya catur
maṟaiyiṉ mutal naṭu muṭiviṉ maṇaṉāṟu cīṟaṭiyē

---.

2. tēvēntira caṅka vakuppu
puṉṉāka varāḷi - caṅkīrṇa rupakam - (2 kaḷai) (22)

taraṇiyil araṇiya muraṇ iraṇiyaṉ uṭaltaṉai naka ñutikoṭu
cāṭōṅku neṭuṉ kiri ōṭēntu payaṅkari
tamaruka paripura olikoṭu naṭaṉavil caraṇiya catur maṟai
tātāmpuya mantira vētānta paramparai

carivaḷai viricaṭai eripurai vaṭiviṉaḷ catataḷa mukuḷita
tām āṅkuca meṉ tiru tāḷāntara ampikai
taru pati curaroṭu caruviya acurarkaḷ taṭa maṇimuṭi poṭi
tāṉ āmpaṭi ceṅkaiyil vāḷ vāṅkiya caṅkari

iraṇa kiraṇa maṭa mayil mrukamata puḷakita iḷamulai iḷa
nīr tāṅki ñuṭaṅkiya ñūlpōṉṟa maruṅkiṉaḷ
iṟukiya ciṟu piṟai eyiruṭai yamapaṭar eṉatuyir koḷa variṉ
yāṉ ēṅkutal kaṇṭetir tāṉ ēṉṟu koḷum kuyil

iṭupali koṭu tiri iravalar iṭar keṭaviṭu maṉa karatala
ēkāmparai intirai mokāṅka cumaṅkalai
eḻutiya paṭameṉa iruḷ aṟu cuṭaraṭi iṇai toḻu mavuṉikaḷ
ēkānta cukam taru pācāṅkuca cuntari

karaṇamu maraṇamu malamoṭum uṭalpaṭu kaṭuviṉai keṭaṉiṉai
kālāntari kantari nīlāñjaṉi nañcumiḻ
kaṉal eri kaṇapaṇa kuṇamaṇi aṇipaṇi kaṉavaḷai marakata
kācāmpara kañcuḷi tūcām paṭi koṇṭavaḷ

kaṉaikaḻal niṉaiyalar uyiravi payiravi kavuri kamalai kuḻai
kātārnta ceḻuṅk kaḻuṉīr tōynta peruṉ tiru
karaipoḻi tirumuka karuṇaiyil ulakeḻu kaṭaṉilai peṟavaḷar
kāvēntiya paiṅkiḷi mā cāmpavi tantavaṉ

araṇeṭu vaṭavarai aṭiyoṭu poṭipaṭa alaikaṭal keṭa ayil
vēl vāṅkiya centamiḻ ñūlōṉ kumaraṉ kukaṉ
aṟumukaṉ orupatoṭ irupuyaṉ apiṉavaṉ aḻakiya kuṟamakaḷ
tārvēynta puyaṉ pakaiyā māntarkaḷ antakaṉ

aṭaṉmiku kaṭataṭa vikaṭita matakaḷiṟ aṉavaratamum
akalā māntarkaḷ cintaiyil vāḻvām paṭi centilil
atipati eṉa varu poru tiral murukaṉai aruḷpaṭa moḻipavar
ārāyntu vaṇaṅkuvar tēvēntira caṅkamē.

---.

3. vēl vakuppu
mōkaṉam - āti (ticra naṭai) (eṭuppu atītam

parutta mulai ciṟutta iṭai veḷutta nakai
kaṟutta kuḻal civatta itaḻ maṟac ciṟumi viḻikku nikarākum

paṉaik kai muka paṭak karaṭa matat tavaḷa
kajak kaṭavuḷ patattiṭu nikaḷattu muḷai teṟikka aramākum

paḻutta mutu tamiḻp palakai irukkum oru
kavip pulavaṉ icaik kuruki varaik kukaiyai iṭittu vaḻikāṇum

pacit alakai mucit aḻutu muṟaip paṭutal
oḻit avuṇar urat utira niṇat tacaikaḷ pucikka aruḷ nērum

curarkku muṉi vararkku maka patikkum viti
taṉakkum ari taṉakkum narar tamakkum uṟum iṭukkaṇ viṉai cāṭum

cuṭarp pariti oḷippa nila oḻukku mati
oḷippa alai aṭakku taḻal oḷippa oḷir oḷip pirapai vīcum

tutikkum aṭiyavark koruvar keṭukka iṭar
niṉaikkiṉ avar kulattai mutal aṟak kaḷaiyum eṉakkor tuṇai ākum

colaṟkariya tirup pukaḻai urait avarai
aṭutta pakai aṟut eṟiya uṟukki eḻum aṟattai nilai kāṇum

tarukki namaṉ murukka variṉ erukku mati
taritta muṭi paṭaitta viṟal paṭaitta iṟai kaḻaṟku nikarākum

talattil uḷa kaṇat tokuti kaḷippiṉ uṇa
aḻaip pateṉa malark kamala karattiṉ muṉai vitirkka vaḷaivākum

taṉittu vaḻi naṭakkumeṉat iṭattum oru
valattum iru puṟattum arukaṭut iravu pakaṟṟuṇaiya tākum

calattu varum arakkaruṭal koḻuttu vaḷar
perutta kuṭar civatta toṭai eṉac cikaiyil viruppa moṭu cūṭum

tiraik kaṭalai uṭaittu niṟai puṉaṟ kaṭitu
kuṭit uṭaiyum uṭaip paṭaiya aṭait utira niṟaittu viḷaiyāṭum

ticaik kiriyai mutaṟ kulicaṉ aṟutta ciṟai
muḷaitta teṉa mukaṭṭiṉ iṭai paṟakka aṟa vicait atira ōṭum

ciṉat avuṇar etirtta raṇa kaḷattil veku
kuṟait talaikaḷ cirit eyiru kaṭittu viḻi viḻit alaṟa mōtum

tiruttaṇiyil utit aruḷum oruttaṉ malai
viruttaṉ eṉat uḷattil uṟai karuttaṉ mayil naṭattu kukaṉ vēlē

(eṉat uḷattil uṟai karuttaṉ mayil naṭattu kukaṉ vēlē)

---.

4. tiruvēḷaikkāraṉ vakuppu
nātaṉāmakriya - kaṇṭa cāpu (21/2)

āṉapaya patti vaḻi pāṭu peṟu mutti atu
vāka nikaḻ patta jaṉa vārak kāraṉum

āra maturitta kaṉi kāraṇa mutal tamaiya
nāruṭaṉ uṇak kai pari tīmaik kāraṉum

ākamam viḷait akila lōkamu noṭip paḷavil
ācaiyoṭu cuṟṟum ati vēkak kāraṉum
āṇava aḻuk kaṭaiyum āviyai viḷakki aṉu
pūti aṭaivitta toru pārvaik kāraṉum

āṭalaivupaṭṭ amarar nāṭatu piḻaikka ama
rāvati purakkum aṭal āṇmaik kāraṉum

āṭaka vicitra kaṉa kōpura mukappil aru
ṇāpuriyil niṟkum aṭaiyāḷak kāraṉum

āyira mukattu nati pālaṉu makat aṭimai
āṉavar toṭutta kavi mālaik kāraṉum

āṟumuka vittakaṉum āṟirupuyat aracum
āti muṭivaṟṟa tiru nāmak kāraṉum

yāṉeṉa teṉa caruvum īṉa camayat evarum
yārum uṇataṟ kariya nērmaik kāraṉum

yātu nilai aṟṟalaiyum ēḻu piṟavik kaṭalai
ēṟaviṭu naṟkaruṇai ōṭak kāraṉum

ērakam iṭaikkaḻi cirāmalai tirup paḻaṉi
ēraṇi cerut taṇiyil vācak kāraṉum

ēḻaiyiṉ iraṭṭai viṉai āyatoruṭar ciṟai
irāmal viṭuvitt aruḷ niyāyak kāraṉum

yāmaḷai maṇakku muka cāmaḷai maṇik kuyilai
yāyeṉa aḻait uruku nēyak kāraṉum

ētam aṟa niccaya maṉōlaya viḷakkoḷiyum
yāka muṉivark kuriya kāvaṟ kāraṉum

īriru marup puṭaiya cōṉai mata veṟpi varum
yāṉai aḷavil tuvaḷum ācaik kāraṉum

ēṭaviḻ kaṭappa malar kūtaḷa muṭikkum iḷai
yōṉum aṟiviṟ periya mēṉmaik kāraṉum

vāṉavar poruṭṭu makavāṉatu poruṭṭu malar
vāviyil utitta muka māyak kāraṉum

vāraṇa patik kutavu nāraṇaṉ uvakku maru
māṉum ayaṉaik kaṟuvu kōpak kāraṉum

vāḻi eṉa nitta maṟavātu paraviṟ caraṇa
vārijam aḷikkum upa kārak kāraṉum

māṭamatil cuṟṟiya trikūṭa kiriyiṟ katir cey
mā nakariyiṟ kaṭavuḷ āyak kāraṉum

vāḷ eyiṟatuṟṟa pakuvāy toṟu nerup umiḻum
vācuki eṭut utaṟum vācik kāraṉum

mācil uyiruk uyirum ācil uṇarvuk uṇarvum
vāṉil aṇuvuk aṇu upāyak kāraṉum

vātaṉai tavirtta kuru nātaṉum veḷippaṭa ma
kāṭaviyil niṟpa tōr cakāyak kāraṉum

mīṉavaṉu mikkka pulavōrum uṟai poṟ palakai
mītamar tamiḻ traya viṉōtak kāraṉum

vēri matumatta mati tātaki kaṭukkai puṉai
vēṇiyar tutippa toru kēḷvik kāraṉum

vēlai tukaḷ paṭṭu malai cūraṉ uṭal paṭṭuruva
vēlai uṟaviṭṭa taṉi vēlaik kāraṉum

mīṉulavu kirttikaik kumāraṉu niṉaikkum avar
vīṭu peṟavait aruḷ utārak kāraṉum

mēṉai arivaik kuriya pēraṉu matitta tiṟal
vīraṉum arakkar kula cūṟaik kāraṉum

vētiyar veṟukkaiyum aṉāti para vactuvum vi
cākaṉum vikaṟpa veku rupak kāraṉum

vēṭuvar puṉattil uru māṟi muṉi coṟpaṭi vi
yākula maṉattiṉoṭu pōmviṟ kāraṉum

mēviya puṉatti taṇil ōviyam eṉat tikaḻu
mētaku kuṟatti tiru vēḷaik kāraṉē.

---.
5. perutta vacaṉa vakuppu

kāpi - āti

arukkaṉ ulaviya jaka trayamum icai
atiṟkoḷ cuvai eṉa aṉaittu niṟaivatum

avactai palavaiyum aṭakki akilamum
aviḻcci peṟa iṉitirukku mavuṉamum

acaṭṭu veṟu vaḻi vaḻakkar aṟuvarum
araṟṟu vaṉa poruḷ vikaṟpam oḻivatum

aḻukku mala iruḷ muḻukkiṉ uḻalvatai
aṭakki avaṉeṟi kaṭakka viṭuvatum,

(perutta vacaṉamē aṟumukavaṉ
perutta vacaṉamē)

cantrakeḷañc

erukkum itaḻiyu muṭikkum iṟai kuru
emakkum iṟaiyavaṉ eṉat tikaḻu vatum

iraṭṭai viṉai koṭu tiraṭṭu malavuṭal
iṇakkam aṟa oru kaṇakkai aruḷvatum

irukku mutaliya camacta kalaikaḷum
itaṟk itetireṉa iṇaikka ariyatum

iṟakka eṉatetir naṭakkum yamapaṭar
kaṭakka viṭuvator iyaṟkai aruḷvatum

(perutta vacaṉamē aṟumukavaṉ perutta vacaṉamē)

rañjaṉi

nerukkuvaṉa upaṉiṭattiṉ iṟutikaḷ
nirappu kaṭaiyiṉil iruppai uṭaiyatum

neruppu nilam veḷi maruttu vaṉameṉa
niṟaitta neṟi muṟai karakkum uruvamum

niṉaippu niṉaivatu niṉaip pavaṉum aṟu
nilattil nilai peṟa niṟutta uriyatum

nilaitta aṭiyavar malaittal atukeṭa
nivirtti uṟa aṉupavikku nitiyamum

(perutta vacaṉamē aṟumukavaṉ perutta vacaṉamē)

vacantā

urukku tiruvaruḷ tiḷaittu makiḻ tara
uḷattoṭ urai ceyal oḷittu viṭuvatum

oḷikkum oḷiyeṉa veḷikkum veḷiyeṉa
uṭirkkum uyireṉa nikaḻcci taruvatum

uratta taṉi mayil ukaittu nicicarar
oḷikka amarpporu camarttaṉ aṇi taḻai

uṭutta kuṟamakaḷ maṇakkum aṟumukaṉ
oruttaṉ aruḷiya perutta vacaṉamē

(perutta vacaṉamē aṟumukavaṉ perutta vacaṉamē)

---.

6. vēṭicci kāvalaṉ vakuppu
nīlāmpari - kaṇṭa cāpu (21/2)

utara kamalat tiṉiṭai mutiya puvaṉa trayamum
uka muṭivil vaikkum umai yāḷ peṟṟa pālakaṉum

umiḻ tirai parappi varu veku muka kulap paḻaiya
utaka makaḷ pakkal varu jōti ṣaṭāṉaṉum

uvakaiyoṭu kirttikaiyar aṟuvarum eṭukka avar
oruvar oruvark avaṇor ōr putraṉ āṉavaṉum

utaya ravi varka nikar vaṉa kiraṇa virtta vitam
uṭaiya cata patra nava pīṭattu vāḻpavaṉum

uṟai caravaṇak kaṭavuḷ maṭuvil aṭar vajarataraṉ
uṭaiya mata veṟpulaiya vētitta vīriyaṉum

uraipeṟa vakut aruṇai nakariṉ oru pattaṉ iṭum
oḷivaḷar tirup pukaḻ matāṇi krupākaraṉum

uraka kaṇa citta kaṇa karuṭa kaṇa yakṣa kaṇam
upaṉiṭam urait tapaṭi pūjikkum vāṉavaṉum

oruvaṉum makiḻcci taru kuruparaṉum uttamaṉum
upayam uṟum akṉi kara mītiṟ prapākaraṉum

ati matura citra kavi nirupaṉum akattiyaṉum
aṭitoḻu tamiḻ traya viṉōta kalātaraṉum

avarai pori eṭpayaṟu tuvarai aval carkkaraiyoṭ
amutu ceyum vikṉa pati yāṉai cakōtaraṉum

avuṇar paṭai keṭṭu mutu makarajala vaṭṭa muṭaṉ
apayamiṭa viṟpaṭai koṭ āyatta māṉavaṉum

aruṇaiyil iṭaik kaḻiyil uraka kiriyiṟ puviyil
aḻakiya cerut taṇiyil vāḻ kaṟpa kāṭaviyil

aṟivum aṟi tattuvamum aparimita vittai kaḷum
aṟiyeṉa imaip poḻutiṉ vāḻ vitta vētiyaṉum

ari piramarukku mutal ariya paramaṟk uyarum
arumaṟai muṭippai upatēcitta tēcikaṉum

amalaṉum eṉakkaracum atikuṇaṉum nirkuṇaṉum
akila puvaṉat amara cēṉaikku nāyakaṉum

aṉupavaṉum atputaṉum aṉukuṇaṉum akṣaraṉum
arumaṉam oḻikkum aṉu pūti cukōtayaṉum

itam akitam viṭṭuruki iravu pakal aṟṟa iṭam
eṉataṟa irukkai puri yōkap purātaṉaṉum

eṉatu maṉaciṟ parama cuka mavuṉa kaṭkam atai
yamaṉ muṭi tuṇikka vitiyā vaitta pūpatiyum

eḻumaiyum eṉait taṉatu kaḻal paravu pattaṉeṉa
iṉitu kavi appaṭi pracātitta pāvalaṉum

imaiyavar muṭit tokaiyum vaṉacarar poruppum eṉat
itayamu maṇakkum irupāta carōrukaṉum

eḻu tariya kaṟpataru niḻalil vaḷar tattai taḻu
viya kaṭaka vajara atipārap puyācalaṉum

etiril pulavark kutavu veḷi mukaṭu muṭṭa vaḷar
ivuḷi mukiyai poruta rāvuttaṉ āṉavaṉum

eḻupari ratat iravi eḻu nilamoṭ akkarikaḷ
iṭar paṭa muḻakki eḻu cēvaṟ patākaiyaṉum

iṇaiyiliyum nirppayaṉum malamiliyum niṣakaḷaṉum
iḷaiyavaṉum viprakula yāka capāpatiyum

matukaiyoṭu cakrakiri mutuku neḷiyap puviyai
vaḷaiya varum vikrama kalāpa cikāvalaṉum

valiya nikaḷat tiṉoṭu maṟuku ciṟai paṭṭoḻiya
vaṉaja muṉiyai ciṟitu kōpitta kāvalaṉum

varu curar matikka oru kuruku peyar peṟṟa kaṉa
vaṭa cikari paṭṭuruva vēl toṭṭa cēvakaṉum

varataṉum aṉukrakaṉum nirutar kula niṣaṭuraṉum
maṉu pavaṉa cittaṉu maṉōtukka pētaṉaṉum

vayir icai muḻakka miku maḻai tavaḻ kuṟicci torum
makiḻ kuravaiyuṭ tiriyum vēṭikkai vēṭuvaṉum

marakata maṇip paṇiyiṉ aṇitaḻai uṭut ulavum
vaṉacarar koṭicci taṉai yācikkum yācakaṉum

mataṉaṉ viṭu puṣapa cara paṭalam uṭal attaṉaiyum
maṭal eḻuti niṟkum ati mōkat tapōtaṉaṉum

varicilai malaik kuṟavar paraviya puṉat itaṇil
mayileṉa irukkum oru vēṭicci kāvalaṉē

---.

7. cēvakaṉ vakuppu
māṇṭ - aṅkatāḷam (141/2) 2 11/2 2 11/2 2 11/2 2 2

irupiṟai eyiru nilaveḻa uṭalam
iruḷpaṭu corupam uṭaikkō viṭavē

iṟukiya kayiṟu paṭaviṉai muṭuki
emapaṭar piṭari piṭittē koṭupōy

arumaṟi muṟaiyiṉ muṟai muṟai karuti
atariṭai veruva oṟuttāl vakaiyāl

aṟivoṭu matura moḻiyatu kuḻaṟi
avamaru poḻutil aḻaittāl varuvāy,

orupatu ciramum irupatu karamum
viḻa oru pakaḻi toṭuttōṉ marukā

uramatu periya tiripuram eriya
uyarkaṉa kiriyai vaḷaittōr putalvā,

maruvaḷar aṭavi vaṉitaiyar parava
marakata itaṇil iruppāḷ kaṇavā

vaḷai kaṭal kataṟa nicicarar maṭiya
malaiyoṭu poruta muḻu cēvakaṉē

---.

8. puya vakuppu
rākamālikai - (26) 2 11/2 2 4 11/2 11/2 2 2 11/2 11/2 11/2 21/2 21/2

yamuṉā kalayāṇi

vacai tavir kakaṉa cara civa karaṇa makāvruta
cīla cāla varamuṉi cittarai
añjal añjal eṉṟu vāḻ vittu niṉṟaṉa

maṇivaṭa maḻalai uṭaimaṇi tapaṉiya nāṇ aḻa
kāka nāṭi vakai vakai kaṭṭu ma
ruṅkuṭaṉ poruntu rītik kicaintaṉa

varuṇita kiraṇa varuṇita veku taru ṇātapa
jōti āṭai vaṭivu peṟap puṉai
tiṇ ceḻuṉ kuṟaṅkiṉ mēl vait acaintaṉa

vaḷai kaṭal ulakai valam varu pavuri viṉōta ka
lāpa kōpa mayil vataṉattu vi
ḷaṅkum aṅkucam kaṭāvic ciṟantaṉa

varai paka nirutar muṭi paka makara makōtati
tīyiṉ vāyiṉ maṟuka vitirt ayil
veṉṟi taṅku tuṅka vēlaip puṉaintaṉa

matiyeṉa utaya ravi eṉa vaḷai paṭu tōl vi
cāla nīlamali paricai paṭai
koṇṭu niṉṟ uḻaṉṟu cātikka muntiṉa

maṉa kuṇa calaṉa maliṉamil turiya atīta cu
kāṉu pūti mavuṉa nirakṣara
mantiram porunti mārpil tikaḻntaṉa

vakai vakai kuḻumi moku moku mokeṉa aṉēka ca
muka rāka matupam viḻac ciṟu
caṇpakam ceṟinta tāriṟ polintaṉa

kamīrkkalyāṇi

micai micai kaṟuvi veḷimukaṭ aḷavu nicācara
cēṉai tēṭi vitati peṟac cila
kaṅkaṇaṉ kaṟaṅka mītiṟ cuḻaṉṟaṉa

veruvuva veruva ericori viḻiyuḷa pūta pi
cācu pōta miku toṉi paṟṟi mu
ḻaṅku viñcu kaṇṭai vācikkai koṇṭaṉa

vita miku parata cura vaṉitaiyar kaṇa mēltoṟum
līlaiyāka vimala jalattiṉai
viṇ tiṟantu moṇṭu vīcip polintaṉa

vitaraṇa taruviṉ malariṭai cerukiya kūtaḷa
nīpa mālai viputar kulak kuli
caṉ payanta ceṅkai yāṉaik icaintaṉa

vikacita tamara pari pura muḷari toḻā api
rāma vēṭar vimalai tiṉaip puṉa
maṅkai koṅkaik kaṇṭu vēḷaip pukuntaṉa

vitir taru camara muṟi kara kamala nakāyuta
kōḻi vīṟa vitaraṇa citra
alaṅkrutam puṉaintu pūrit ilaṅkiṉa

virakuṭai eṉatu maṉa tuṭaṉ akil paṉiṉīr puḻu
kōṭaḷāvi mrukamata kaṟpura
kuṅkumaṉ kalantu pūcit utaintaṉa

viṉaipuri pavaṉi toḻut aḻut urukiya kōtaiyar
tūtu pōkaviṭu matu pakṣaṇa
vaṇṭiṉaṉ tiraṇṭu cūḻap paṭintaṉa

pūrvikalyāṇi

icaitaṉil iṉiya kayicikai kavuṭa varāḷi ta
nāci tēci payiravi kujajari
pañcuraṉ terintu vīṇaik icaintaṉa

iṟutiyil utaya ravi kaṇa nikareṉa āṟiru
kātu tōyum ilaku maṇik kaṉa
vimpa kuṇṭalaṅkaḷ mēvip puraṇṭaṉa

etir paṭu neṭiya taru aṭu periya kaṭām umiḻ
nāka mēkam iṭipaṭa maṟporu
tiṇ cilamp aṭaṅka mōtip piṭuṅkiṉa

eḻu tarum aḻaku niṟamali tiṟal icaiyāka u
tāra tīram eṉa urai peṟṟa
aṭaṅkalum ciṟantu cālat tatumpiṉa

iruḷ poru kiraṇa iraṇiya vaṭa kula pāriya
mēru jāti iṉameṉa ot ula
kaṅkaḷ eṅkaṇum prakācittu niṉṟaṉa

iyaṉ muṉi parava oruvicai aruvaraiyūṭ ati
pāra kōra ivuḷi mukattavaḷ
koṅkai koṇṭa caṇṭa mārpaip piḷantaṉa

iparata turaka nicicarar keṭa oru cūraṉai
mārpu pīṟi avaṉ utirap puṉal
ceṅkaḷaṉ tuḷaṅki āṭic civantaṉa

evai evai karutil avai avai taru koṭai
yāl maṇi mēkarāci curapi avaṟṟoṭu
caṅka kañca pañca cālattai veṉṟaṉa

kalyāṇi

acaivaṟa niṉaiyum avar pavam akalave mēlvaru
kāla tūtarai uṭaiyum appaṭi
aṅkum iṅkum eṅkum ōṭat turantaṉa

akilamum eṉatu ceyalalat ilaiyeṉa yāṉeṉa
vīṟu kūṟi aṟavu mikut eḻum
aimpulaṉ tiyaṅki vīḻat timirntaṉa

aṉaleḻu tuvajam uṭukulam utira viyōmamum
ēḻu pārum acalamum mikka pi
laṅkaḷuṅk kuluṅka ālit atirntaṉa

aṭal neṭu nirutar taḷamatu maṭiya valāri taṉ
vāṉai āḷa aracu koṭut apa
yam pukunta aṇṭar ūraip purantaṉa

aṭaviyil viḷavu taḷa valar tuḷavu kurā makiḻ
kōṭal pāṭal aḷi mural ceccai
alaṅkal ceṅk kaṭampu nēcit aṇintaṉa

ariyator tamiḻkoṭ urimaiyoṭ aṭitoḻutē kavi
mālai yāka aṭimait toṭuttiṭu
puñcol oṉṟu ninti yāmaṟ puṉaintaṉa

aḻakiya kumaraṉ umai tiru matalai pakīrati
mātar vāḻum aṟuvar priyap paṭu
kantaṉ entai intra nīlac cilampiṉaṉ

aṉupavaṉ aṉakaṉ aṉaṉiyaṉ amalaṉ amōkaṉ
aṉēkaṉ ēkaṉ apiṉavaṉ nittiyaṉ
añjaleṉ pracaṇṭa vākaip puyaṅkaḷē.

---.

9. kaṭaikkaṇiyal vakuppu
kintōḷam - āti(ticra naṭai) (12)

alai kaṭal vaḷaint uṭutta eḻu puvi puranti rukkum
araceṉa niranta rikka vāḻalām

aḷakai aracaṉ taṉakkum amarar aracaṉ taṉakkum
araceṉa aṟaṉ celutti āḷalām

aṭai peṟuva teṉṟu mutti ati matura ceṉ tamiḻkkum
aruḷ peṟa niṉaintu citti ākalām

atira varum eṉṟu muṭṭa alakil viṉai caṇṭai niṟka
aṭal etir purintu veṟṟi ākalām

ilakiya nalam cey puṣapakamum uṭal niṟam veḷutta
ipa araceṉum poruppum ēṟalām

iruvaravar niṉṟi ṭattum evar evar irunti ṭattum
oruvaṉ ivaṉ eṉṟ uṇarcci kūṭalām

emapaṭar toṭarn aḻaikkil avaruṭaṉ etirntuḷ uṭka
iṭi eṉa muḻaṅki veṟṟi pēcalām

ivai oḻiyavum palippat akalaviṭum uṅkaḷ vittai
iṉai iṉiviṭum perutta pāruḷīr,

mulaiyiṭai kiṭant iḷaippa moku mokeṉa vaṇṭiraippa
mukai aviḻ kaṭam paṭutta tāriṉāṉ

mutali peri ampalattuḷ varai acala maṇṭapattuḷ
muṉivar toḻa aṉṟu nirttam āṭiṉāṉ

muṉai toṟu muḻaṅki oṟṟi mukileṉa iraṅka eṟṟi
muṟai neṟi paṟantu viṭṭa kōḻiyāṉ

mutiyavuṇar aṉṟu paṭṭa mutiya kuṭar naṉṟu cuṟṟu
mutu kaḻuku pantar iṭṭa vēliṉāṉ

malai maruvu paimpu natti vaḷarum iru kuṉṟa motti
valikuṭi pukuṉ tirukku mārpiṉāṉ

maḻalaikaḷ viḷampi moytta aṟuvar mulai uṇṭu muṟṟum
vaṭivuṭaṉ vaḷarṉ tirukkum vāḻviṉāṉ

malai iṟai maṭantai peṟṟa oru matalai eṉṟ utittu
malai iṭiyavuṉ tuṇitta tōḷiṉāṉ

mayilaiyum avaṉ tirukkai ayilaiyum avaṉ kaṭaik kaṇ
iyalaiyu niṉaiṉ tirukka vārumē

(vittai iṉai iṉi viṭum perutta pāruḷīr
kaṭaik kaṇ iyalaiyu niṉaiṉ tirukka vārumē)

---.

10. mayil vakuppu
rākamālikai - catucra ēkam (kaṇṭa naṭai) (10)

pairavi

ātavaṉum ampuliyum mācuṟa viḻuṅki umiḻ
āla maruvum paṇi iraṇṭum aḻutē

āṟumukaṉ aintu mukaṉ āṉai mukaṉ eṅkaṭavuḷ
āmeṉa moḻint akala veṉṟu viṭumē

ārkkali kaṭaint amutu vāṉavar arunta aruḷ
āti pakavaṉ tuyil aṉantaṉ maṇi cēr

āyiram iruntalai kaḷāy viri paṇaṉ kuruti
āka muḻutuṉ kulaiya vant aṟaiyumē

naṭapairavi

vēta muḻutum pukal irāmaṉ oru tampi micai
vīṭaṇaṉ aruntamaiyaṉ maintaṉ ikalāy

vīcum aravaṉ citaṟi ōṭa varu veṅkaḻulaṉ
mēl iṭi eṉumpaṭi muḻaṅki viḻumē

mētiṉi cumanta peru mācuṇa mayaṅka naka
mēvu caraṇaṅk koṭ ulakeṅkum uḻumē

vēliyeṉa eṇṭicaiyil vāḻum urakaṉ taḷara
vē aḻal eṉum ciṉamuṭaṉ paṭarumē

āṉantapairavi

pōtiṉil irunta kalai mātiṉai maṇanta uyar
pōtaṉai irantu malar koṇṭu muṟaiyē

pūcaṉai purintu koṭiyāki makiḻ oṉṟu tukir
pōlmuṭi viḷaṅka varum añjam aṭumē

pūtaroṭu kantaruvar nātaroṭu kimpuruṭar
pūraṇa kaṇaṅkaḷoṭu vantu toḻavē

pōriṭuva veṉṟu veku vāraṇa kaṇaṅkaḷ uyir
pōyiṉam eṉumpaṭi etirntu viḻumē

cintupairavi

kōtakalum aintu malar vāḷi mataṉaṉ poruvil
kōla uṭalaṉ karuki ventu viḻavē

kōpamoṭu kaṇṭa viḻi nātar aṇiyum paṇikaḷ
kūṭi maṉam añji vaḷai ceṉṟu pukavē

kūviyira vantam uṇar vāḻi eṉa niṉṟu poru
kōḻiyoṭu veṉṟi muṟai yum pakarumē

kōlam uṟu centil nakar mēvu kumaraṉ caraṇa
kōkaṉatam aṉpoṭu vaṇaṅku mayilē

(kumaraṉ caraṇam aṉpoṭu vaṇaṅku mayilē
murukaṉ caraṇam aṉpoṭu vaṇaṅku mayilē
kumaraṉ caraṇam aṉpoṭu vaṇaṅku mayilē)

---.

11. vīravāḷ vakuppu
pīmpaḷāc - kaṇṭa cāpu(21/2)

pū vuḷōṉukkum uyar tēvar kōṉukkum eḻu
pūvil yāvarkkum varu tuṉpu tīrt tiṭumē

pūta cēṉaikkuḷ oru kōṭi cūryap pirapai
pōla māyak kariya kaṅkul nīkkiṭumē

pūti pūcip paramar tōlai mēl iṭṭa toru
pōrvai pōl neṭṭuṟai maruṅku cērt tiṭumē

pōrilē nirttam iṭu vīra mā lakṣami makiḻ
pūjai nēcittu malar tumapai cāt tiṭumē

pāva rupak koṭiya cūraṉār peṟṟa pala
pālar māḷat tacaikaḷ uṇṭu tēkkiṭumē

pāṉu kōpap pakaiṉyaṉ mēṉi cōrak kuruti
pāyavē veṭṭi iru tuṇṭamāk kiṭumē

pāṭucēr yuttakaḷa mītilē cuṟṟu nari
pāṟu pēy tuyttiṭa niṇaṅkaḷ ūṭṭiṭumē

pāṭi āṭip poruta pōrilē pattira ka
pāli cūlap paṭaiyai veṉṟutāk kiṭumē

āvalākat tuti cey pāvalōr meyk kalika
ḷām akōrak kaḷai kaḷaintu nīk kiṭumē

yārumē aṟṟavaṉ eṉmītor āpat uṟava
rāmalē cuṟṟilum iruntu kāttiṭumē

āṭal vēḷ naṟpaṭaikaḷ āṇai yāvukku mutal
āṇaiyā vaittu valam vantu pōṟṟiṭumē

āla kālattai nikar kāla cūlattaiyum
aṟāta pācattaiyum arintu pōṭṭiṭumē

mēvalār muppuramum nīṟavē cuṭṭa oru
mēruvām viṟ paramar tanta pākkiyavāṉ

vēṭar māṉukkum uyar tēvayāṉaikkum icai
vēlar tāḷait toḻut uyarnta vāḻk kaiyiṉāṉ

vīṟu cēr mikka kaṇa nātaṉār eṭṭu vakai
vīrar nēyat tamaiyaṉ eṉṟa tōṭṭuṇaivōṉ

mēṉmaiyām lakṣa rata vīrar pūjikka varu
vīravākut talaivaṉ veṉṟa vāṭ paṭaiyē

---.

12. tiruppaḻaṉi vakuppu
matyamāvati - catucra truvam 4 4 4 2 kaṇṭa naṭai (35)

enta viṉaiyum pavamum enta viṭamum paṭarum
enta ikalum paḻiyum enta vaḻuvum piṇiyum
enta ikaḻvuṉ koṭiya enta vaciyuṉ ciṟitum aṇukāmalē

enta iravuṉ taṉimai enta vaḻiyum pukuta
enta iṭamuṉ capaiyil enta mukamum pukalum
enta moḻiyuṉ tamiḻum enta vicaiyum perumai citaṟāmalē

vantaṉai cey tuṉ caraṇa namputal purinta aruḷ
vant aṉutiṉaṉ taṉilum neñjil niṉaiviṉ paṭi va
rantara uvantaruḷ itam peṟuvataṉṟi neṭu valai vīciyē

vañja viḻi caṇṭaṉ uṟukiṉṟa poḻutuṉ kumara
kanta eṉa naṅk aṟaiyavuṉ teḷivu tantuyir va
runtu payamuṉ taṉimaiyuṉ tavira añjaleṉa varavēṇumē

(murukēcaṉē varavēṇumē
murukēcaṉē varavēṇumē
murukēcaṉē varavēṇumē)

taṉ taṉaṉa taṉ taṉaṉa ṭiṇṭi kuṭi ṭiṇṭi kuṭi
kuṇṭa maṭa kuṇṭa maṭa maṇṭa meṉa niṉṟu mura
cantimilai pampaituṭi tiṇṭima muḻaṅkum oli ticai vīṟavē

taṇṭa amar maṇṭacurar maṇṭai niṇam eṉṟalakai
uṇṭumiḻtal kaṇṭamarar intiraṉ vaṇaṅku pata
taṇṭai ciṟu kiṅkiṇi pulampiṭa varum pavaṉi mayil vākaṉā

ceṉ taḷirai muntu paṭam eṉṟuḷa maruṇṭu niṟai
cantaṉa vaṉaṉ kulavu manti kutikoṇṭ ayal ce
ṟinta kamukiṉ puṭai patuṅkiṭa vaḷaintu nimir maṭal cāṭavē

cintiya arampai pala viṅkaṉiyil vantu viḻa
meṅkaṉi uṭainta cuḷai viṇṭa naṟai koṇṭu ciṟu
ceṇpaka vaṉaṅkaḷ vaḷar teṉ paḻaṉiyam patiyiṉ murukēcaṉē

(varavēṇumē murukēcaṉē
varavēṇumē murukēcaṉē
varavēṇumē murukēcaṉē)