Project Madurai
Copyright (c) 1999 All Rights Reserved


natarajapathu

naṭarācapattu



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







natarajapathu
author: Municami Mutaliyar, Cirumanavur. (?)
Date: ??
Early reference: Natarajappattu / Ikatu Mayilam Cuppiramaniyacuvamikalal
parvaiyitappattu ...
patippikkappattatu. Cennai: Patmanapavilaca accukkutam, 1905.
Etext input: Mr. S. Anbumani
Proof-reading : Mr. Sivakumar Sundararajan


Project Madurai 1999
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.

ōm

civamayam

naṭarācapattu

maṇṇāti pūtamoṭu viṇṇāti aṇṭamnī
maṟaināṉkiṉ aṭimuṭiyumnī
matiyumnī raviyumnī puṉalumnī aṉalumnī
maṇṭalamiraṇṭēḻumnī,
peṇṇumnī āṇumnī, palluyirkkuyirumnī,
piṟavumnī oruvanīyē,
pētātipētamnī pātātikēcamnī
peṟṟatāy tantainīyē,
poṉṉum poruḷumnī yiruḷumnī
oḷiyumnī pōtikkavantakurunī,
pukaḻoṇāk kirakaṅka ḷoṉpatumnīyinta
puvaṉaṅkaḷ peṟṟavaṉumnī
eṇṇariya cīvakōṭikaḷīṉṟa vappaṉē eṉ
kuraikaḷārk kuraippēṉ,
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 1

māṉāṭa maḻuvāṭa matiyāṭa puṉalāṭa maṅkai
civakāmiyāṭa,
mālāṭa nūlāṭa maṟaiyāṭa tiṟaiyāṭa
maṟaitanta pirammaṉāṭa,
kōṉāṭa vāṉulaku kūṭṭamellāmāṭa,
kuñcara mukattaṉāṭa,
kuṇṭalamiraṇṭāṭa taṇṭaipuliyuṭaiyāṭa
kuḻantai murukēcaṉāṭa,
ñāṉacampantaroṭu yintirāti patiṉeṭṭu
muṉiyaṭṭa pālakarumāṭa,
narai tumpai yaṟukāṭa nantivākaṉamāṭa
nāṭṭiyap peṇkaḷāṭa,
viṉaiyōṭa uṉaippāṭa yeṉaināṭiyituvēḷai
virutōṭu āṭivaruvāy
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 2

kaṭaleṉṟa puvimītil alaiyeṉṟavuru
koṇṭu kaṉaveṉṟa vāḻvainampik,
kāṟṟeṉṟa mūvācai mārutac cuḻalilē
kaṭṭuṇṭu nitta nittam,
uṭaleṉṟa kumpikku uṇaveṉṟa iraitēṭi
ōyāmaliravu pakalum,
uṇṭuṇ ṭuṟaṅkuvataik kaṇṭatēyallātu
orupayaṉaṭaintilēṉait,
taṭameṉṟa miṭikaraiyil pantapācaṅkaḷeṉum
tāparam piṉṉaliṭṭut,
tāyeṉṟu cēyeṉṟu nīyeṉṟu nāṉeṉṟu
tamiyēṉai yivvaṇṇamāy
iṭaiyeṉṟu kaṭainiṉṟu ēṉeṉṟu kēḷā
tiruppatuṉ ṉaḻakākumō,
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 3

pampucūṉiyamalla vaippalla māraṇan
tampaṉam vaciyamalla,
pātāḷa vañcaṉam parakāyap piravēca
matuvalla cālamalla,
ampu kuṇṭukaḷ vilaka moḻiyumantiramalla
ākāya kuḷikaiyalla,
aṉpōṭu ceykiṉṟa vātamōṭikaḷalla,
ariyamō kaṉamumalla,
kumpamuṉi maccamuṉi caṭṭamuṉi pirammarici,
koṅkaṇar pulippāṇiyum,
kōrakkar vaḷḷuvar pōkamuṉiyivarelāṅ
kūṟiṭum vaittiyamumalla,
eṉmaṉatuṉ ṉaṭiviṭṭu nīṅkātu nilainiṟka
ētuḷatu pukalavaruvāy
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 4

nontuvantēṉeṉṟu āyirañ colliyum
ceviyeṉṉa mantamuṇṭō,
nuṭpaneṟi yaṟiyāta piḷḷaiyaip peṟṟa
piṉ nōkkāta tantaiyuṇṭō,
cantamun tañcameṉṟaṭiyaip piṭittapiṉ
taḷarāta neñcamuṇṭō,
tantimukaṉaṟu mukaṉ irupiḷḷai yillaiyō
tantainī malaṭutāṉō,
vintaiyum cālamum uṉṉiṭamirukkutē
viṉaiyoṉṟu maṟikilēṉē,
vētamum cāstiramum uṉṉaiyē pukaḻutē
vēṭikkaiyitu vallavō,
intavula kīrēḻu mēṉaḷittāy collum
iṉiyuṉṉai viṭuvatillai,
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 5

vaḻikaṇṭu uṉṉaṭiyait tutiyāta pōtilum
vāñcai yillāta pōtilum,
vālāyamāyk kōyil cuṟṟāta pōtilum
vañcamē ceyta pōtilum,
moḻiyekaṉai mokaṉaiyil lāmalē
pāṭiṉum mūrkkaṉē mukaṭākiṉum,
mōcamē ceyyiṉum tēcamēkavariṉum
muḻukāmiyē yākiṉum,
paḻiyeṉak kallavē tāytantaik kallavō
pārttavarkaḷ collārkaḷō,
pāraṟiya maṉaivikkup pātiyuṭalīnta nī
pālaṉaik kākkoṇātō,
eḻilperiya aṇṭaṅka ḷaṭukkā yamaittanī
yeṉkuṟaikaḷ tīrttal peritō,
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 6

aṉṉai tantaika ḷeṉṉai yīṉṟataṟ
kaḻuvaṉō aṟivilāta taṟkaḻuvaṉō,
allāmal nāṉmukaṉ taṉṉaiyē nōvaṉō
ācai mūṉṟuk kaḻuvaṉō,
muṉpiṟap peṉṉaviṉai ceyta ṉeṉṟaḻuvaṉō
eṉmūṭa vaṟivuk kaḻuvaṉō,
muṉṉileṉ viṉaivantu mūḷumeṉṟaḻuvaṉō
muttivaru meṉṟuṇarvaṉō,
taṉṉainon taḻuvaṉō uṉṉai nontaḻu
vaṉō tavameṉṉa veṉṟaḻuvaṉō,
taiyalark kaḻuvaṉō meyvaḷark kaḻuvaṉō
tarittira ticaikkaḻuvaṉō,
iṉṉameṉṉap piṟavi varumō veṉṟaḻu
vaṉō yellāmuraikka varuvāy,
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 7

kāyāmuṉ maramītu pūpiñ caṟuttaṉō
kaṉṉiyarkaḷ paḻikoṇṭaṉō,
kaṭaṉeṉṟu poruḷ paṟittē vayiṟeṟit
taṉō kiḷaivaḻiyil muḷḷiṭṭaṉō,
tāyāruṭaṉ piṟavik keṉṉaviṉai ceytaṉō,
tantaporu ḷilaiyeṉṟaṉō,
tāṉeṉṟu kervittuk kolaikaḷavu
ceytaṉō tavacikaḷai yēciṉaṉō,
vāyārap poycolli vīṇporuḷ paṟittaṉō,
vāṉavaraip paḻittiṭṭaṉō,
vaṭavupōlap piṟaraic cērkkā taṭittaṉō
vantapiṉ eṉ ceytaṉō,
īyāta lōpiyeṉṟē peyareṭuttaṉō
ellām poṟuttaruḷuvāy,
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 8

tāyā rirunteṉṉa tantaiyu mirunteṉṉa
taṉpiṟaviyuṟavu kōṭi,
taṉamalai kuvitteṉṉa, kaṉapeya, reṭut
teṉṉa, tāraṇiyaiyāṇṭu meṉṉa,
cēyarkaḷirun teṉṉa kuruvā yirunteṉṉa
cīṭarkaḷiruntu meṉṉa,
cittupala kaṟṟeṉṉa, nittamum virataṅkaḷ
ceyteṉṉa natikaḷellām,
ōyātu mūḻkiṉum eṉṉapalaṉ emaṉōlai
oṉṟaik kaṇṭu taṭukka,
utavumō ituvelām cantaiyuṟa veṉṟu
tāṉ uṉṉirupātam piṭittēṉ,
yārmītu vuṉmaṉa miruntālu muṉkaṭaik,kaṇ
pārvai yatupōtumē,
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 9

iṉṉamuñ collavō uṉmaṉaṅkallō
irumpō perumpāṟaiyō,
iruceviyu mantamō kēḷātu antamō
ituvuṉak kaḻakutāṉō,
eṉṉai mōkamō ituveṉṉa cōpamō
ituvēvuṉ ceykaitāṉō,
irupiḷḷai tāpamō yārmītu kōpamō
āṉālum nāṉ viṭuvaṉō,
uṉṉaiviṭ ṭeṅku ceṉṟālum viḻalāvaṉō
nāṉ uṉaiyaṭuttuṅ keṭuvaṉō,
ōkōvituṉ kuṟṟameṉ kuṟṟa moṉṟumilai
yuṟṟuppār peṟṟavaiyō,
eṉkuṟṟa māyiṉum uṉkuṟṟa māyiṉum
iṉiyaruḷaḷikka varuvāy,
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 10

caṉirāku kētuputaṉ cukkiraṉ cevvāy kuru
cantiraṉ cūriyaṉivarai,
caṟṟeṉak kuḷḷākki rācipaṉi reṇṭaiyum
camamāy niṟuttiyuṭaṉē,
paṉiyotta naṭcattiraṅka ḷirupattēḻum pakkuvap
paṭuttip piṉṉāl,
pakarkiṉṟa kiraṇaṅkaḷ patiṉoṉṟaiyum
veṭṭippalaraiyum ataṭṭiyeṉmuṉ,
kaṉipōlavē pēcik keṭuniṉaivu niṉaikkiṉṟa
kacaṭarkaḷaiyuṅ kacakki
karttaṉiṉ toṇṭarām toṇṭarkkut
toṇṭariṉ toṇṭarkaḷ toḻumpaṉākki
iṉiyavaḷa maruvuciṟu maṇavai muṉucāmi yeṉai
yāḷvatiṉi yuṉkaṭaṉkāṇ
īcaṉē civakāmi nēcaṉē yeṉaiyīṉṟa
tillaivāḻ naṭarācaṉē. 11