TIRUMULAR: TIRUMANTIRAM




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








tirumantiram



aintām tantiram



1. cutta caivam



1419

ūrum ulakamum ōkkap paṭaikkiṉṟa

pēraṟi vāḷaṉ perumai kuṟittiṭiṉ

mēruvum mūvula kāḷi yilaṅkeḻun

tāraṇi nālvakaic caivamu māmē. 1



1420

cattum acattuñ catacattun tāṉkaṇṭu

cittum acittuñ cērvuṟā mēnītta

cuttam acuttamun tōyvuṟā mēniṉṟu

nittam parañcutta caivarkku nēyamē. 2



1421

kaṟpaṉa kaṟṟuk kalaimaṉṉu meyyōkam

muṟpata ñāṉa muṟaimuṟai naṇṇiyē

coṟpata mēvit turicaṟṟu mēlāṉa

taṟparaṅ kaṇṭuḷōr caivacit tāntarē. 3



1422

vētāntañ cuttam viḷaṅkiya cittānta

nātāntaṅ kaṇṭōr naṭukkaṟṟa kāṭciyar

putānta pōtānta mātup puṉañceyya

nātānta pūraṇar ñāṉanē yattarē. 4



2. acutta caivam

1423.

iṇaiyār tiruvaṭi ēttuñ cīraṅkat

tiṉaiyār iṇaikkuḻai yīraṇai muttirai

kuṇamā riṇaikkaṇṭa mālaiyuṅ kuṉṟā

taṇaivāñ cariyai kiriyaiyi ṉārkkē. 1



1424

kātuppo ṉārnta kaṭukkaṉ iraṇṭucērt

tōtun tirumēṉi yuṭkaṭ ṭiraṇṭuṭaṉ

cōtaṉai ceytu tuvāteca mārkkarāy

ōti yiruppār orucaiva rākumē. 2



1425

kaṇṭaṅkaḷ oṉpatuṅ kaṇṭavar kaṇṭaṉar

kaṇṭaṅkaḷ oṉpatuṅ kaṇṭāy arumporuḷ

kaṇṭaṅkaḷ oṉpatuṅ kaṇṭavar kaṇṭamāṅ

kaṇṭaṅkaḷ kaṇṭōr kaṭuñcutta caivarē. 3


1426

ñāṉi puviyeḻu naṉṉū laṉaittuṭaṉ

mōṉa ticaiyum muḻueṇṇeṇ cittiyum

ēṉai nilamum eḻutā maṟaiyīṟuṅ

kōṉoṭu taṉṉaiyuṅ kāṇuṅ kuṇattaṉē. 4



3. mārkka caivam



1427

poṉṉāṟ civacāta ṉampūti cātaṉam

naṉmārkka cātaṉam māñāṉa cātaṉan

tuṉmārkka cātaṉan tōṉṟāta cātaṉañ

caṉmārkka cātaṉa māñcutta caivarkkē. 1



1428.

kēṭaṟu ñāṉi kiḷarñāṉa pūpati

pāṭaṟu vētānta cittānta pākattiṉ

ūṭuṟu ñāṉō tayaṉuṇmai muttiyōṉ

pāṭuṟu cattacai vappatta nittaṉē. 2



1429

ākamam oṉpāṉ atilāṉa nālēḻu

mōkamil nālēḻu muppēta muṟṟuṭaṉ

vēkamil vētānta cittānta meymēyoṉ
ṟāka muṭinta varuñcutta caivamē. 3



1430

cuttam acuttan turiyaṅkaḷ ōrēḻuñ

cattum acattun taṇanta parāparai

uytta parāparai yuḷḷām parāparai

attaṉ aruṭcatti yāyeṅku māmē. 4



1431

cattum acuttun taṇantavar tāṉākic

cittum acittun teriyāc civōkamāy

muttiyuḷ āṉanta cattiyuḷ mūḻkiṉār

cittiyu maṅkē ciṟantuḷa tāṉē. 5



1432.

taṉṉaip paraṉaic catācivaṉ eṉkiṉṟa

maṉṉaip patipacu pācattai mācaṟṟa

muṉṉaip paḻamala muṉkaṭṭai vīṭṭiṉai

uṉṉat takuñcutta caivar upāyamē. 6



1433

pūraṇam taṉṉilē vaittaṟṟa vappōtē

māraṇa manta matittāṉan tattōṭu

nēreṉa īrāṟu nīti neṭum pōkaṅ

kāraṇa māñcutta caivarkkuk kāṭciyē. 7



1434

māṟāta ñāṉa matippaṟa māyōkan

tēṟāta cintaiyait tēṟṟic civamākkip

pēṟāṉa pāvaṉai pēṇi neṟiniṟṟal

kūṟāku ñāṉi caritai kuṟikkilē. 8



1435

vētāntaṅ kaṇṭōr piramamit tiyātarar

nātāntaṅ kaṇṭōr naṭukkaṟṟa yōkikaḷ

vētānta mallāta cittāntaṅ kaṇṭuḷōr

cātā raṇamaṉṉa caivar upāyamē. 9



1436

viṇṇiṉaic ceṉṟaṇu kāviyaṉ mēkaṅkaḷ

kaṇṇiṉaic ceṉṟaṇu kāppala kāṭcikaḷ

eṇṇiṉaic ceṉṟaṇu kāma leṇappaṭum

aṇṇalaic ceṉṟaṇu kāpacu pācamē. 10



1437

oṉṟum iraṇṭum ilatumāy oṉṟāka

niṉṟu camaya nirākāra nīṅkiyē

niṉṟu parāparai nēyattaip pātattāṟ

ceṉṟu civamātal cittānta cittiyē. 11



4. kaṭuñ cutta caivam



1438.

vēṭam kaṭantu vikirtaṉtaṉ pālmēṉi

āṭam paramiṉṟi ācāpā camceṟṟup

pāṭoṉṟu pācam pacuttuvam pāḻpaṭac

cāṭum civapō takarcutta caivarē. 1



1439

uṭalāṉa aintaiyum ōrāṟum aintu

maṭalāṉa māmāyai maṟṟuḷḷa nīvap

paṭalāṉa kēvala pācan tuṭaittut

tiṭamāyt taṉaiyuṟal cittānta mārkkamē. 2



1440.

cuttac civaṉurai tāṉattil tōyāmal

muttar patapporuḷ muttivit tāmūlam

attakai yāṉmā araṉai aṭaintaṟṟāṟ

cutta civamāva rēcutta caivarē. 3



1441.

nāṉeṉṟum tāṉeṉṟum nāṭināṉ cāravē

tāṉeṉṟu nāṉeṉ ṟiraṇṭilāt taṟpatan

tāṉeṉṟu nāṉeṉṟa tattuva nalkalāl

tāṉeṉṟu nāṉeṉṟuñ cāṟṟakil lēṉē. 4



1442

cāṟṟari tākiya tattuvañ cittittāl

āṟṟari tākiya aintum aṭaṅkiṭum

mēṟṟikaḻ ñāṉam viḷakkoḷi yāyniṟkum

pāṟpara cāyucciya mākum patiyē. 5



5. cariyai



1443

nērntiṭu mūla cariyai neṟiyiteṉ

ṟāyntiṭuṅ kālāṅki kañca malaiyamāṉ

ōrntiṭuṅ kanturu kēṇmiṉkaḷ pūtalat

tōrntiṭuñ cutta caivat tuyiratē. 1



1444.

uyirkkuyi rāyniṟṟal oṇñāṉa pūcai

uyirkkoḷi nōkkal makāyōka pūcai

uyirppeṟu māvā kaṉampuṟap pūcai

ceyiṟkaṭai nēcañ civapūcai yāmē. 2



1445.

nāṭu nakaramum naṟṟiruk kōyilun

tēṭit tirintu civaperu māṉeṉṟu

pāṭumiṉ pāṭip paṇimiṉ paṇintapiṉ

kūṭiya neñcattuk kōyilāyk koḷvaṉē. 3



1446.

pattar caritai paṭuvōr kiriyaiyōr

attaku toṇṭar aruḷvēṭat tākuvōr

cutta viyamāti cātakar tūyōkar

cittar civañāṉañ ceṉṟeytu vōrkaḷē. 4



1447

cārntameyñ ñāṉattōr tāṉava ṉāyiṉōr

cērntaveṇ yōkattar cittar camātiyōr

āynta kiriyaiyōr aruccaṉai tappātōr

nērnta cariyaiyōr nīḷnilat tōrē. 5



1448.

kiriyai yōkaṅkaḷ kiḷarñāṉa pūcai

ariya civaṉuru amarum arūpan

teriyum paruvattut tērntiṭum pūcai

uriyaṉa nēyat tuyarpūcai yāmē. 6



1449.

cariyāti nāṉkun taruñāṉa nāṉkum

virivāṉa vētānta cittānta māṟum

poruḷā ṉatunanti poṉṉakar pōntu

maruḷāku māntar vaṇaṅkavait tāṉē. 7



1450

camaiyam palacuttit taṉceyal aṟṟiṭum

amaiyum vicēṭamum araṉman tiracutti

camaiya niruvāṇaṅ kalācutti yākum

amaimaṉṉu ñāṉamārk kamapiṭēkamē. 8



6. kiriyai

1451

pattut ticaiyum paramoru teyvamuṇ

ṭettik kilarillai eṉpatiṉ amalark

kottut tiruvaṭi nīḻal caraṇeṉat

tattum viṉaikkaṭal cārātu kāṇumē. 1



1452.

kāṉuṟu kōṭi kaṭikamaḻ cantaṉam

vāṉuṟu māmala riṭṭu vaṇaṅkiṉum

ūṉiṉai nīkki uṇpavark kallatu

tēṉamar pūṅkaḻal cēravoṇ ṇātē. 2


1453.

kōṉakkaṉ ṟāyē kuraikaḻal ēttumiṉ

ñāṉakkaṉ ṟākiya naṭuvē yuḻitarum

vāṉakkaṉ ṟākiya vāṉavar kaitoḻu

māṉakkaṉ ṟīcaṉ aruḷvaḷḷa māmē. 3



1454.

itupaṇin teṇṭicai maṇṭilam ellām

atupaṇi ceykiṉ ṟavaḷoru kūṟaṉ

itupaṇi māṉuṭar ceypaṇi yīcaṉ

patipaṇi ceyvatu pattimai kāṇē. 4


1455.

pattaṉ kiriyai cariyai payilvuṟṟuc

cutta aruḷāl turicaṟṟa yōkattil

uytta neṟiyuṟ ṟuṇarkiṉṟa ñāṉattāṟ

cittaṅ kuruvaru ḷāṟciva mākumē. 5



1456.

aṉpiṉ urukuva nāḷum paṇiceyvaṉ

cempoṉcey mēṉi kamalat tiruvaṭi

muṉpuniṉ ṟāṅkē moḻiva teṉakkaruḷ

eṉpiṉuṭ cōti ilaṅkukiṉ ṟāṉē. 6




7. yōkam

1457.

neṟivaḻi yēceṉṟu nērmaiyuḷ oṉṟit

taṟiyirun tāṟpōl tammai yiruttic

coṟiyiṉun tākkiṉun tuṇṇeṉ ṟuṇarāk

kuṟiyaṟi vāḷarkkuk kūṭalu māmē. 1



1458.

ūḻitō ṟūḻiuṇarntavark kallāl

ūḻitō ṟūḻi uṇaravun tāṉoṭṭāṉ

āḻi amarum ariyayaṉ eṉṟuḷār

ūḻi muyaṉṟum orucciyu ḷāṉē. 2



1459

pūviṉiṟ kantam poruntiya vāṟupōṟ

cīvaṉuk kuḷḷē civamaṇam pūttatu

ōviyam pōla uṇarntaṟi vāḷarkku

nāvi yaṇainta naṭutaṟi yāmē. 3



1460.

uyntaṉam eṉpīr uṟuporuḷ kāṇkilīr

kanta malariṟ kalakkiṉṟa nantiyaic

cintai yuṟavē teḷintiruḷ nīṅkiṉāl

muntaip piṟavikku mūlavit tāmē. 4



1461

eḻuttōṭu pāṭalum eṇṇeṇ kalaiyum

paḻittalaip pācap piṟaviyum nīṅkā

vaḻittalaic cōmaṉō ṭaṅki yarukkaṉ

vaḻittalaic ceyyum vakaiyuṇarn tēṉē. 5



1462

virumpiniṉ ṟēceyil mēyttava rākum

virumpiniṉ ṟēceyiṉ meyyurai yākum

virumpiniṉ ṟēceyiṉ meyttava mākum

virumpiniṉ ṟēceyil viṇṇava ṉākumē. 6



1463.

pēṇiṟ piṟavā ulakaruḷ ceytiṭuṅ

kāṇil taṉatu kalaviyu ḷēniṟkum

nāṇil nakara neṟikkē vaḻiceyum

ūṉiṟ cuṭumaṅki yuttamaṉ ṟāṉē. 7



1464

ottaceṅ kōlār ulappili mātavar

ettaṉai yāyiram vīḻntaṉar eṇṇili

cittarkaḷ tēvarkaḷ mūvar perumaiyāy

atta ṉivaṉeṉṟē aṉpuṟu vārkaḷē. 8



1465.

yōkikku yōkāti mūṉṟuḷa koṇṭuṟṟōr

ākat tarukiri yāti cariyaiyān

tākattai viṭṭa cariyaiyoṉ ṟāmoṉṟuḷ

ātittaṉ pattiyuḷ aṉpuvait tēṉē. 9



1466

yōkac camayamē yōkam palavuṉṉal

yōka vicēṭamē aṭṭāṅka yōkamām

yōkanir vāṇamē yuṟṟa parōtayam

yōka apiṭēkamē oṇcitti yuṟṟalē. 10



8. ñāṉam



1467

ñāṉattiṉ mikka aṟaneṟi nāṭṭillai

ñāṉattiṉ mikka camayamum naṉṟaṉṟu

ñāṉattiṉ mikkavai naṉmutti nalkāvā

ñāṉattiṉ mikkār narariṉmik kārē. 1



1468

cattamuñ catta maṉaṉum takumaṉam

uytta vuṇarvu muṇarttum akantaiyuñ

cittameṉ ṟimmūṉṟuñ cintikkuñ ceykaiyuñ

cattaṅ kaṭantavar peṟṟacaṉ mārkkamē. 2



1469

taṉpāl ulakun taṉakkaru kāvatum

aṉpā leṉakkaru ḷāvatu māvaṉa

eṉpārkaḷ ñāṉamum eytuñ civōkamum

piṉpāliṉ nēyamum peṟṟiṭun tāṉē. 3



1470

irukkuñ cēma iṭampiramamākum

varukkañ carācara mākum ulakan

tarukkiya ācāra mellān tarumē

tirukkilāñāṉattait tērntuṇarn tōrkkē. 4



1471

aṟivum aṭakkamum aṉpum uṭaṉē

piṟiyā nakarmaṉṉum pēraru ḷāḷaṉ

kuṟiyuṅ kuṇamuṅ kuraikaḻal nīṅkā

neṟiyaṟi vārkkitu nīrttoṉi yāmē. 5



1472

ñāṉam viḷainteḻu kiṉṟatōr cintaiyuḷ

ēṉam viḷainteti rēkāṇa vaḻitōṟuṅ

kūṉal matimaṇ ṭalattetir nīrkaṇṭu

ūṉam aṟuttuniṉ ṟoṇcuṭa rākumē. 6



1473

ñāṉik kuṭaṉkuṇa ñāṉattil nāṉkumā

mōṉik kivaiyoṉṟuṅ kūṭāmuṉ mōkittu

mēṉiṟṟa lāñcatti vittai viḷaittiṭun

tāṉik kulattōr cariyai kiriyaiyē. 7


1474

ñāṉattiṉ ñāṉāti nāṉkumā ñāṉikku

ñāṉattiṉ ñāṉamē nāṉeṉa teṉṉāmal

ñāṉattil yōkamē nātānta nalloḷi

ñāṉak kiriyaiyē naṉmutti nāṭalē. 8



1475

naṇṇiya ñāṉattiṉ ñāṉāti naṇṇuvōṉ

puṇṇiya pāvaṅ kaṭanta piṇakkaṟṟōṉ

kaṇṇiya nēyaṅ karaiñāṉaṅ kaṇṭuḷōṉ

tiṇṇiya cuttaṉ civamuttaṉ cittaṉē. 9



1476

ñāṉac camayamē nāṭun taṉaik kāṇṭal

ñāṉa vicēṭamē nāṭu parōtaya

ñāṉanir vāṇamē naṉṟaṟi vāṉaruḷ

ñāṉāpi ṭēkamē naṟkuṟu pātamē. 10



9. caṉmārkkam



1477

cāṟṟuñcaṉ mārkkamān taṟciva tattuvat

tōṟṟaṅ kaḷāṉa curutic cuṭarkaṇṭu

cīṟṟam oḻintu civayōka cittarāyk

kūṟṟattai veṉṟār kuṟippaṟin tārkaḷē. 1



1478.

caivap perumait taṉinā yakaṉnanti

uyya vakutta kuruneṟi oṉṟuṇṭu

teyvac civaneṟi naṉmārkkañ cērntuyya

vaiyattuḷ ḷārkku vakuttavait tāṉē. 2



1479

tericikkap pūcikkac cintaṉai ceyyap

paricikkak kīrttikkap pātukañ cūṭak

kurupatti ceyyuṅ kuvalayat tōrkkut

tarumuttic cārpūṭṭuñ caṉmārkkan tāṉē. 3



1480

teḷivaṟi yātār civaṉai yaṟiyār

teḷivaṟi yātār cīvaṉu mākār

teḷivaṟi yātār civamāka māṭṭār

teḷivaṟi yātavar tīrār piṟappē. 4



1481

tāṉava ṉākit tāṉaintā malañceṟṟu

mōṉama tāmmoḻip pāṉmutta rāvatu

mīṉamil ñāṉāṉu pūtiyil iṉpamun

tāvai ṉāyuṟalāṉacaṉ mārkkamē. 5



1482

caṉmārkkat tārkku mukattoṭu pīṭamuñ

caṉmārkkat tārkkum iṭattoṭu teyvamuñ

caṉmārkkat tārkku varukkan taricaṉam

emmārkkat tārkkum iyampuvaṉ kēṇmiṉō. 6



1483

caṉmārkka cātaṉan tāṉñāṉa ñēyamām

piṉmārkka cātaṉam pētaiyarkkāyniṟkum

tuṉmārkkam viṭṭa turiyat turicaṟṟār

caṉmārkkan tāṉava ṉākuñcaṉ mārkkamē. 7



1484

caṉmārkka meyta varumaruñ cīṭarkkup

piṉmārkka mūṉṟum peṟaviyal pāmeṉṟāl

naṉmārkkan tāṉē civaṉoṭu nāṭalē

coṉmārkka meṉṉaccurutikaikkoḷḷumē. 8



1485

aṉṉiya pācamum ākuṅ karumamum

muṉṉum avattaiyum mūlap pakutiyum

piṉṉiya ñāṉamum pētāti pētamun

taṉṉoṭuṅ kaṇṭavar caṉmārkkat tōrē. 9



1486

pacupāca nīkkip patiyuṭaṉ kūṭṭip

kaciyāta neñcaṅ kaciyak kacivit

tociyāta vuṇmaic corūpō tayattuṟ

ṟacaivāṉa tillāmai yāṉacaṉ mārkkamē. 10



1487

mārkkañcaṉ mārkkikaḷ kiṭṭa vakuppatu

mārkkañcaṉ mārkkamē yaṉṟimaṟ ṟoṉṟillai

mārkkañcaṉ mārkka meṉuneṟi vaikātōr

mārkkañcaṉ mārkka māñcitta yōkamē. 11



10. cakamārkkam



1488

caṉmārkkan tāṉē cakamārkka māṉatu

maṉamārkka māmutti cittikkuḷ vaippatām

piṉmārkka māṉatu pērāp piṟantiṟan

tuṉmārkka ñāṉat tuṟatiyu māmē. 1



1489

maruvun tuvātaca mārkkamil lātār

kuruvuñ civaṉuñ camayamuṅ kūṭām

veruvun tirumakaḷ vīṭṭillai yākum

uruvuṅ kiḷaiyum oruṅkiḻap pārē. 2



1490

yōkac camātiyiṉ uḷḷē yakaliṭam

yōkac camātiyiṉ uḷḷē yuḷaroḷi

yōkac camātiyiṉ uḷḷē yuḷacatti

yōkac camāti yukantavar cittarē. 3



1491

yōkamum pōkamum yōkiyark kākumāl

yōkañ civarūpam uṟṟiṭum uḷḷattōr

pōkam puviyiṟ puruṭārtta cittiya

tākum iraṇṭum aḻiyāta yōkikkē. 4



1492

ātāra cōtaṉai yāṉāṭi cuttikaḷ

mētāti yīreṇ kalāntattu viṇṇoḷi

pōtā layattup pulaṉkara ṇampunti

cātā raṇaṅkeṭa lāñca mārkkamē. 5



1493

piṇaṅkiniṟ kiṉṟavai aintaiyum piṉṉai

aṇaṅki yeṟiva ṉayirmaṉa vāḷāṟ

kaṇampati ṉeṭṭuṅ karutum oruvaṉ

vaṇaṅkaval lāṉ cintai vantuniṉ ṟāṉē. 6



1494

vaḷaṅkaṉi yokkum vaḷaniṟat tārkkum

vaḷaṅkaṉi yoppatōr vāymaiya ṉākum

uḷaṅkaṉin tuḷḷa mukantirup pārkkup

paḻaṅkaṉin tuḷḷē pakuntuniṉ ṟāṉē. 7



11. caṟputtira mārkkam

1495

mēviya caṟputtira mārkka meyttoḻil

tāvippa tāñcaka mārkkam cakattoḻil

āva tiraṇṭum akaṉṟu cakamārkkat

tēviyō ṭoṉṟal caṉmārkkat teḷivatē. 1



1496

pūcittal vācittal pōṟṟal cepittiṭal

ācaṟṟa naṟṟavam vāymai aḻukkiṉmai

nēcittiṭ ṭaṉṉamum nīcutti ceytaṉmar

ṟācaṟṟa caṟput tiramārkka mākumē. 2



1497

aṟukāṟ paṟavai alartērn tuḻalum

maṟukā naraiyaṉṉan tāmarai nīlaṅ

kuṟukā naṟumalar koyvaṉa kaṇṭuñ

ciṟukāl aṟaneṟi cērki lārē. 3



1498

aruṅkarai yāvatu avvaṭi nīḻaṟ

peruṅkarai yāvatu piññaka ṉāṇai

varuṅkarai yēkiṉṟa maṉṉuyirk kellām

oruṅkarai yāyula kēḻiṉot tāṉē. 4



1499

uyarntum paṇintum mukantun taḻuvi

viyantum araṉaṭik kēmuṟai ceymiṉ

payantum piṟavip payaṉatu vākum

payantu pirikkilap pāṉmaiyu ṉāmē. 5



1500

niṉṟutoḻuvaṉ kiṭantem pirāṉtaṉṉai

eṉṟun toḻuvaṉ eḻiṟparañ cōtiyait

tuṉṟu malartūvit toḻumiṉ toḻuntōṟuñ

ceṉṟu veḷippaṭun tēvar pirāṉē. 6



1501

tirumaṉṉuñ caṟput tiramārkkac cariyai

urumaṉṉi vāḻum ulakattīrkēṇmiṉ

karumaṉṉu pācaṅ kaikūmpat toḻutu

irumaṉṉu nāṭōṟum iṉpuṟ ṟiruntē. 7



12. tāca mārkkam

1502

eḷiyaṉal tīpa miṭalmalar koytal

aḷitiṉ meḻuka latutūrttal vāḻttal

paḷimaṇi paṟṟal paṉmañ caṉamāti

taḷitoḻil ceyvatu tāṉtācamārkkamē. 1



1503

atuvitu vātip parameṉ ṟakalvar

ituvaḻi yeṉṟaṅ kiṟaiñciṉa rillai

vitivaḻi yēceṉṟu vēntaṉai nāṭu

matuvitu neñcil taṇikkiṉṟa vāṟē. 2



1504

antippaṉ tiṅka ḷataṉpiṉpu ñāyiṟu

cintippaṉ eṉṟum oruvaṉ ceṟikaḻal

vantippa vāṉavar tēvaṉai nāṭōṟum

vantippa tellām vakaiyiṉ muṭintatē. 3



1505

aṇṇalai vāṉavar āyiram pērcolli

uṉṉuvar uḷmakiḻntuṇṇiṉ ṟaṭitoḻak

kaṇṇava ṉeṉṟu karutu mavarkaṭkup

paṇṇavaṉ pēraṉpu paṟṟiniṉ ṟāṉē. 4



1506

vācittum pūcittummāmalar koytiṭṭum

pācik kuḷattilvīḻ kallā maṉampārkkiṉ

mācaṟṟa cōti maṇimiṭaṟ ṟāṇṇalai

nēcat tirunta niṉaivaṟi yārē. 5



13. cālōkam



1507

cālōka māti cariyāti yiṟpeṟuñ

cālōkañ cāmīpan taṅkuñ cariyaiyāl

mālōkañ cēril vaḻiyākuñ cārūpam

pālōkam illāp paraṉuru vāmē. 1



1508

camayaṅ kiriyaiyiṟ ṟaṉmaṉaṅ kōyil

camaya maṉumuṟai tāṉē vicēṭañ

camayattu mūlan taṉaittēṟaṉ mūṉṟāñ

camayāpi ṭēkan tāṉāñ camātiyē. 2



14. cāmīpam



1509

pācam pacuvāṉa tākumic cālōkam

pāca maruḷāṉa tākumic cāmīpam

pācañ ciramāṉa tākumic cārūpam

pācaṅ karaipati cāyuc ciyamē. 1



15. cārūpam



1510

taṅkiya cārūpan tāṉeṭṭām yōkamān

taṅkuñcaṉmārkkan taṉilaṉṟik kaikūṭā

aṅkat tuṭalcitti cātaṉa rākuvar

iṅkiva rāka viḻivaṟṟa yōkamē. 1



1511

cayilalō kattiṉaic cārnta poḻutē

cayilama tākuñ carācaram pōlap

payiluṅ kuruviṉ patipukka pōtē

kayilai iṟaivaṉ katirvaṭi vāmē. 2



16. cāyucciyam



1512

caivañ civaṉuṭaṉ campanta māvatu

caivan taṉaiyaṟin tēcivañ cārutal

caivañ civantaṉṉaic cārāmal nīṅkutal

caivañ civāṉantañ cāyuc ciyamē. 1



1513

cāyuc ciyañcāk kirātītañ cārutal

cāyuc ciyamupa cāntattut taṅkutaṟ

cāyuc ciyañciva mātal muṭivilāc

cāyuc ciyamaṉat tāṉanta cattiyē. 2



17. cattinipātam



mantam

1514

iruṭṭaṟai mūlai yirunta kiḻavi

kuruṭṭuk kiḻavaṉaik kūṭal kuṟittuk

kuruṭṭiṉai nīkkik kuṇampala kāṭṭi

maruṭṭi yavaṉai maṇampurin tāḷē. 1



1515.

tīmpula ṉāṉa ticaiyatu cintikkil

āmpula ṉāyaṟivārkkamu tāyniṟkun

tēmpula ṉāṉa teḷivaṟi vārkaṭkuk

kōmpula ṉāṭiya kollaiyu māmē. 2



1516

iruḷnīkki eṇṇil piṟavi kaṭatti

aruḷnīṅkā vaṇṇamē yātiyaruḷum

maruḷnīṅkā vāṉavar kōṉoṭuṅ kūṭip

poruḷnīṅkā iṉpam pulampayal tāṉē. 3



1517

iruḷcū ḻaṟaiyil iruntatu nāṭiṟ

poruḷcūḻ viḷakkatu pukkerin tāṟpōṉ

maruḷcūḻ mayakkattu māmalar nanti

aruḷcūḻ iṟaivaṉum ammaiyu māmē. 4



mantataram

1518

maruṭṭip puṇarntu mayakkamum nīkki

veruṭṭi viṉaiyaṟut tiṉpam viḷaittuk

kuruṭṭiṉai nīkkik kuṇampala kāṭṭi

aruṭṭikaḻ ñāṉa matupurin tāṉē. 5



1519

kaṉṉit tuṟaipaṭin tāṭiya āṭavar

kaṉṉit tuṟaipaṭin tāṭuṅ karuttilar

kaṉṉit tuṟaipaṭin tāṭuṅ karuttuṇṭēṟ

piṉṉaip piṟavi piṟitillai tāṉē. 6



1520.

ceyyaṉ kariyaṉ veḷiyaṉ naṟ paccaiyaṉ

eyta vuṇarntavar eyvar iṟaivaṉai

maiveṉ ṟakaṉṟa pakaṭuri pōrttaveṅ

kaiya ṉivaṉeṉṟu kātalcey vīrē. 7



1521

eytiya kālaṅkaḷ ettaṉai yāyiṉun

taiyalun tāṉun taṉinā yakameṉpar

vaikalun taṉṉai vaṇaṅku mavarkaṭkuk

kaiyiṟ karumañcey kāṭṭatu vāmē. 8



1522

kaṇṭukoṇṭōmiraṇṭuntoṭarn tāṅkoḷi

paṇṭupaṇ ṭōyum paramaṉ parañcuṭar

vaṇṭukoṇ ṭāṭu malarvār caṭaiyaṇṇal

niṉṟukaṇ ṭārkkiruḷ nīkkiniṉ ṟāṉē. 9



tīviram

1523

aṇṇikkum peṇpiḷḷai appaṉār tōṭṭattil

eṇṇikkum ēḻēḻ piṟavi yuṇarvikkum

uṇṇiṟpa tellām oḻiya mutalvaṉaik

kaṇṇuṟṟu niṉṟa kaṉiyatu vākumē. 10



1524

piṟappai yaṟukkum peruntavam nalkum

maṟappai yaṟukkum vaḻipaṭa vaikkuṅ

kuṟappeṇ kuvimulai kōmaḷa valli

ciṟappoṭu pūcaṉai ceyyaniṉ ṟārkkē. 11



1525

tāṅkumiṉ eṭṭut ticaikkun talaimakaṉ

pūṅkamaḻ kōtaip purikuḻa lāḷoṭum

āṅkatu cērum aṟivuṭai yārkaṭkut

tūṅkoḷi nīlan toṭartalu māmē. 12



1526

naṇukiṉu ñāṉak koḻuntoṉṟu nalkum

paṇikilum paṉmalar tūvip paṇivaṉ

aṇukiya toṉṟaṟi yāta voruvaṉ

aṇukum ulakeṅku māviyu māmē. 13



tīvirataram

1527

iruviṉai nēroppil iṉṉaruṭ catti

kuruveṉa vantu kuṇampala nīkkit

tarumeṉu ñāṉattāl taṉceya laṟṟāl

tirimalan tīrntu civaṉava ṉāmē. 14



1528

iravum pakalum ilāta iṭattē

kuravañ ceykiṉṟa kuḻaliyai uṉṉi

aravañcey yāmal avaḷuṭaṉ cērap

parivoṉṟi lāḷum parāparai tāṉē. 15



1529

mālai viḷakkum matiyamum ñāyiṟuñ

cālai viḷakkun taṉiccuṭar aṇṇaluḷ

ñāṉam viḷakkiya nātaṉeṉ uḷpukun(tu)

ūṉai viḷakki yuṭaṉirun tāṉē. 16



18. arucamayap piṇakkam



1530

āyattuḷ niṉṟa aṟucama yaṅkaḷuṅ

kāyattuḷ niṉṟa kaṭavuḷaik kāṇkilar

māyak kuḻiyil viḻuvar maṉaimakkaḷ

pācattil uṟṟup pataikkiṉṟa vāṟē. 1



1531

uḷḷattu ḷētāṉ karanteṅkum niṉṟavaṉ

vaḷḷal talaivaṉ malaruṟai mātavaṉ

poḷḷaṟ kurampaip pukuntu puṟappaṭuṅ

kaḷḷat talaivaṉ karuttaṟi yārkaḷē. 2



1532

uḷḷattum uḷḷaṉ puṟattuḷḷaṉ eṉpavark

kuḷḷattum uḷḷaṉ puṟattuḷḷaṉ emmiṟai

uḷḷattum illai puṟattillai eṉpavark

kuḷḷattum illai puṟattillai tāṉē. 3



1533

āṟu camayamum kaṇṭavar kaṇṭilar

āṟu camayap poruḷum avaṉalaṉ

tēṟumiṉ tēṟit teḷimiṉ teḷintapiṉ

māṟutal iṉṟi maṉaipuka lāmē. 4



1534

civamalla tillai yaṟaiyē civamān

tavamalla tillai talaippaṭu vārkkiṅ(ku)

avamalla tillai aṟucama yaṅkaḷ

tavamvalla nantitāḷ cārntuyyu nīrē. 5



1535

aṇṇalai nāṭiya āṟu camayamum

viṇṇava rāka mikavum virumpiyē

muṇṇiṉ ṟaḻiyu muyaṉṟila rātalāṉ

maṇṇiṉ ṟoḻiyum vakaiyaṟi yārkaḷē. 6



1536

civakati yēkati maṟṟuḷḷa ellām

pavakati pācap piṟaviyoṉ ṟuṇṭu

tavakati taṉṉoṭu nēroṉṟu tōṉṟil

avakati mūvarum avvakai yāmē. 7



1537.

nūṟu camayam uḷavā nuvaluṅkāl

āṟu camayamav āṟuṭ paṭuvaṉa

kūṟu camayaṅkaṉ koṇṭaneṟinillā

īṟu paraneṟi yillā neṟiyaṉṟē. 8



1538

kattuṅ kaḻutaikaḷ pōluṅ kalatikaḷ

cutta civameṅkun tōyvaṟṟu niṟkiṉṟāṉ

kuṟṟam teḷiyār kuṇaṅkoṇṭu kōtāṭṭip

pittēṟi nāḷum piṟantiṟap pārē. 9



1539

mayaṅkukiṉ ṟāru matiteḷin tārum

muyaṅki yiruviṉai muḻaimukap pācci

iyaṅkip peṟuvarē līṟatu kāṭṭiṟ

payaṅkeṭ ṭavarkkōr paraneṟi yāmē. 10



1540

cēyaṉ aṇiyaṉ piṇiyilaṉ pērnanti

tūyaṉ tuḷakkaṟa nōkkaval lārkaṭku

māyaṉ mayakkiya māṉuṭa rāmavar

kāyam viḷaikkuṅ karuttaṟi yārkaḷē. 11



1541

vaḻiyaraṇ ṭukkumōr vittatu vāṉa

paḻiyatu pārmicai vāḻtal uṟutal

cuḻiyaṟi vāḷaṉṟaṉ colvaḻi muṉṉiṉ

ṟaḻivaḻi vārneṟi nāṭanil lārē. 12



1542.

mātavar ellām mātēvaṉ pirāṉeṉpar

nātama tāka aṟiyappaṭunanti

pētañcey yātē pirāṉeṉṟu kaitoḻil

ātiyum anneṟi yākiniṉ ṟāṉē. 13



1543.

araneṟi yappaṉai yātip pirāṉai

uraneṟi yāki yuḷampukun tāṉaip

paraneṟi tēṭiya pattarkaḷ cittam

paraṉeṟi yāviṭiṟ palvakait tūramē. 14



1544

paricaṟi vāṉavaṉ paṇpaṉ pakalōṉ

pericaṟi vāṉavar pēṟṟil tikaḻun

turicaṟa nīniṉai tūymaṇi vaṇṇaṉ

aritavaṉ vaitta aṟaneṟi tāṉē. 15



1545

āṉa camayam atuitu naṉṟeṉum

māya maṉitar mayakka matuvoḻi

kāṉaṅ kaṭanta kaṭavuḷai nāṭumiṉ

ūṉaṅ kaṭanta vuruvatu vāmē. 16



1546

anneṟi nāṭi amararu muṉivaruñ

cenneṟi kaṇṭār civaṉeṉap peṟṟārpiṉ

muṉṉeṟi nāṭi mutalvaṉ aruḷilār

ceṉṉeṟi cellār tikaikkiṉṟa vāṟē. 17



1547

uṟumā ṟaṟivatum uḷniṉṟa cōti

peṟumā ṟaṟiyiṟ piṇakkoṉṟum illai

aṟumā ṟatuvāṉa vaṅkiyu ḷāṅkē

iṟumā ṟaṟikilar ēḻaikaḷ tāmē. 18



1548

vaḻinaṭak kumpari coṉṟuṇṭu vaiyaṅ

kaḻinaṭak kuṇṭavar kaṟpaṉai kēṭpar

cuḻinaṭak kuntuya rammatu nīkkip

paḻinaṭap pārkkup paravalu māmē. 19



1549

vaḻiceṉṟa mātavam vaikiṉṟa pōtu

paḻicellum valviṉaip paṟṟaṟut tāṅkē

vaḻicellum valviṉai yāmtiṟam viṭṭiṭ

ṭuḻicellil umpar talaivaṉmuṉ ṉāmē. 20



19. nirācāram



1550

imaiyaṅka ḷāyniṉṟa tēvarkaḷ āṟu

camaiyaṅkaḷ peṟṟaṉar cāttiram ōti

yamaiyaṟin tōmeṉpa rātip pirāṉuṅ

kamaiyaṟin tāruṭ kalantuniṉ ṟāṉē. 1



1551

pāṅkamar koṉṟaip paṭarcaṭai yāṉaṭi

tāṅku maṉitar taraṇiyil nēroppar

nīṅkiya vaṇṇam niṉaivucey yātavar

ēṅki ulakil iruntaḻu vārē. 2



1552

iruntaḻu vārum iyalpuke ṭṭārum

aruntava mēṟkoṇṭaṅ kaṇṇalai eṇṇil

varuntā vakaiceytu vāṉavar kōṉum

peruntaṉmai nalkum piṟappillai tāṉē. 3



1553.

tūraṟi vāḷar tuṇaivar niṉaippilar

pāraṟi vāḷar paṭupayaṉ ṟāṉuṇpar

kāraṟi vāḷar kalantu piṟapparkaḷ

nīraṟi vārneṭu māmuki lāmē. 4



1554

aṟivuṭaṉ kūṭi aḻaittōr tōṇi

paṟiyuṭaṉ pāram paḻampati cintuṅ

kuṟiyatu kaṇṭuṅ koṭuviṉai yāḷar

ceṟiya niṉaikkilar cēvaṭi tāṉē. 5



1555.

maṉṉum oruvaṉ maruvu maṉōmayaṉ

eṉṉiṉ maṉitar ikaḻvariv vēḻaikaḷ

tuṉṉi maṉamē toḻumiṉ tuṇaiyili

taṉṉaiyum aṅkē talaippaṭa lāmē. 6



1556.

ōṅkārat tuḷḷoḷi uḷḷē utayamuṟ

ṟāṅkāra maṟṟa aṉupavaṅ kaikūṭār

cāṅkāla muṉṉār piṟavāmai cārvuṟār

nīṅkāc camayattuḷ niṉṟoḻin tārkaḷē. 7



20. uṭcamayam

1557.

imaiyavar tammaiyum emmaiyum muṉṉam

amaiya vakuttavaṉ āti purāṇaṉ

camayaṅka ḷāṟumtaṉ ṟāḷiṇai nāṭa

amaiyaṅ kuḻalkiṉṟa ātip pirāṉē. 1



1558.

oṉṟatu pērūr vaḻiyā ṟataṟku

eṉṟatu pōla irumuc camayamum

naṉṟitu tītitu eṉṟurai yāḷarkaḷ

kuṉṟu kuraitteḻu nāyaiyot tārkaḷē. 2



1559.

caivap perumait taṉinā yakaṉtaṉṉai

uyya vuyirkkiṉṟa oṇcuṭar nantiyai

meyya perumaiyark kaṉpaṉai iṉpañcey

vaiyat talaivaṉai vantaṭain tuyamiṉē. 2



1560.

civaṉavaṉ vaittatōr teyva neṟiyiṟ

pavaṉavaṉ vaitta paḻivaḻi nāṭi

ivaṉavaṉ eṉpa taṟiyaval lārkaṭ

kavaṉava ṉaṅkuḷa tāṅkaṭa ṉāmē. 3



1561.

āmā ṟuraikkum aṟucama yātikkup

pōmāṟu tāṉillai puṇṇiya mallataṅ

kāmām vaḻiyākkum avvē ṟuyirkaṭkum

pōmā ṟavvātārap pūṅkoṭi yāḷē. 4



1562.

araṉneṟi yāva taṟintēṉum nāṉuñ

cilaneṟi tēṭit tirintaan nāḷum

uraneṟi yuḷḷak kaṭalkaṭan tēṟun

taraneṟi niṉṟa taṉiccuṭar tāṉē. 5



1563.

tērnta araṉai aṭainta civaneṟi

pērntavar uṉṉip peyarnta peruvaḻi

ārntavar aṇṭattup pukka aruḷneṟi

pōntu puṉaintu puṇarneṟi yāmē. 6



1564.

īru maṉattai yiraṇṭaṟa vīcumiṉ

ūruñ cakārattai ōtumiṉ ṉōtiyē

vāru maraneṟi maṉṉiyē muṉṉiyat

tūruñ cuṭaroḷi tōṉṟalu māmē 7



1565.

miṉaṟkuṟi yāḷaṉai vētiyar vētat

taṉaṟkuṟi yāḷaṉai ātip pirāṉtaṉṉai

niṉaikkuṟi yāḷaṉai ñāṉak koḻunti

ṉayakkuṟi kāṇil araneṟi yāmē. 8



1566.

āyntuṇa rārkaḷiṉ āṉmāc caturpala

vāyntuṇa rāvakai niṉṟa araṉeṟi

pāyntuṇar vār araṉ cēvaṭi kaitoḻu

tēyntuṇar ceyvatōr iṉpamu māmē. 9



1567.

caiva camayat taṉinā yakaṉnanti

uyya vakutta kuruneṟi oṉṟuṇṭu

teyvac civaneṟi caṉmārkkañ cērntuyya

vaiyat tuḷārkkuvakuttuvait tāṉē. 10



1568.

ittavam attavam eṉṟiru pēriṭum

pittaraik kāṇiṉ nakumeṅkaḷ pērnanti

ettava mākileṉ eṅkup piṟakkileṉ

ottuṇar vārkkollai yūrpuka lāmē. 11



1569

āmē pirāṉmukam aintoṭu māruyir

āmē pirāṉuk katōmuka māṟuḷa

tāmē pirāṉukkun taṉcira mālaikkum

nāmē pirāṉukku narariyal pāmē. 12



1570.

ātippirāṉula kēḻum aḷantavaṉ

ōtak kaṭalum uyirkaḷu māyniṟkum

pētip pilāmaiyiṉ niṉṟa parācatti

ātikkaṭ ṭeyvamum antamu māmē. 13



1571.

āyntaṟi vārkaḷ amararvit tiyātarar

āyntaṟi yāvaṇṇam niṉṟa araṉeṟi

āyntaṟin tēṉavaṉ cēvaṭi kaitoḻa

āyntaṟin tēṉimmai ammaikaṇ ṭēṉē. 14



1572.

aṟiyavoṇ ṇātav vuṭampiṉ payaṉai

aṟiyavoṇ ṇāta aṟuvakai yākki

aṟiyavoṇ ṇāta aṟuvakaik kōcat

taṟiyavoṇ ṇātatōr aṇṭam patintatē. 15



aintām tantiram muṟṟiṟṟu



------------------------------------------------------------------------------------

āṟām tantiram



1. civakuru tariciṉam



1573

pattip paṇittup paravu maṭinalkic

cutta vuraiyāl turicaṟac cōtittuc

cattum acattuñ catacattuṅ kāṭṭalāṟ

cittam iṟaiyē civakuru vāmē. 1



1574.

pācattaik kūṭṭiyē kaṭṭip paṟittiṭṭu

nēcitta kāyam viṭivittu nērnērē

kūcaṟṟa muttiyiṟ kūṭṭalā nāṭṭatta

tācaṟṟa caṟkuru ampalamāmē. 2



1575.

cittikaḷ eṭṭōṭun tiṇciva mākkiya

cuttiyum eṇcattit tūymaiyum yōkattuc

cattiyummantira cātaka pōtamum

pattiyum nātaṉ aruḷiṟ payilumē. 3



1576.

ellā ulakiṟkum appālōṉ ippālāy

nallār uḷḷattu mikkaruḷ nalkalāl

ellārum uyyakkoṇ ṭiṅkē aḷittalāṟ

collārnta naṟkuruc cutta civamē. 4



1577.

tēvaṉuñ cutta kuruvum upāyattuḷ

yāvaiyum mūṉṟā yuṉakkaṇ ṭuraiyālē

mūvāp pacupāca māṟṟiyē muttippāl

yāvaiyum nalkuṅ kuruparaṉ aṉpuṟṟē. 5



1578.

cutta civaṉkuru vāyvantu tūymaicey

tattaṉai nalkaruḷ kāṇā atimūṭar

poyttaku kaṇṇāṉ namareṉpar puṇṇiyar

attaṉ ivaṉeṉ ṟaṭipaṇivārē. 6



1579.

uṇmaiyiṟ poymai oḻittalum uṇmaippār

tiṇmaiyum oṇmaic civamāya avvaraṉ

vaṇmaiyum eṭṭeṭṭuc citti mayakkamum

aṇṇal aruḷaṉṟi yāraṟi vārē. 7



1580.

civaṉē civañāṉi yātalāṟ cutta

civaṉē yeṉaaṭi cēraval lārkku

navamāṉa tattuva naṉmutti naṇṇum

pavamāṉa tiṉṟip paralōka māmē. 8



1581

kuruvē civameṉak kūṟiṉaṉ nanti

kuruvē civameṉ patukuṟit tōrār

kuruvē civaṉumāyk kōṉumāy niṟkum

kuruvē yuraiyuṇar vaṟṟatōr kōvē. 9



1582.

citta yāvaiyuñ cintit tiruntiṭum

attam uṇarttuva tākum aruḷālē

cittam yāvaiyun tiṇciva māṉakkāl

attaṉum avviṭat tēyamarn tāṉē. 10



1583.

tānanti cīrmaiyuṭ cantitta cīrvaitta

kōṉanti yentai kuṟippaṟi vārillai

vāṉanti yeṉṟu makiḻum oruvaṟkut

tāṉanti yaṅkit taṉiccuṭa rāmē. 11



1584.

tiruvāya cittiyum muttiyum cīrmai

maruḷā taruḷum mayakkaṟum vāymaip

poruḷāya vētānta pōtamum nātaṉ

uruvāy aruḷāviṭilōra oṇṇātē. 12



1585.

pattiyum ñāṉavai rākkiya mumpara

cittikku vittāñ civōkame cērtalāṉ

muttiyiṉ ñāṉa muḷaittalāl ammuḷai

catti yaruḷtaril tāṉeḷi tāmē. 13



1586

piṉṉeyta vaittatōr iṉpap piṟappiṉai

muṉeyta vaitta mutalvaṉai emmiṟai

taṉeytuṅ kālattut tāṉē veḷippaṭu

maṉṉeyta vaitta maṉamatu tāṉē. 14



1587.

civamāṉa ñāṉan teḷiyavoṇ citti

civamāṉa ñāṉan teḷiyavoṇ mutti

civamāṉa ñāṉañ civaparattē yēkac

civamāṉa ñāṉañ civāṉanta nalkumē. 15



1588

aṟintuṇarn tēṉiv vakaliṭa muṟṟuñ

ceṟintuṇarn tōtit tiruvaruḷ peṟṟēṉ

maṟantoḻin tēṉmati māṇṭavar vāḻkkai

piṟantoḻin tēṉip piṟaviyai nāṉē. 16



1589.

tarikkiṉṟa palluyirk kellān talaivaṉ

irukkiṉṟa taṉmaiyai ētum uṇarār

pirikkiṉṟa intap piṇakkaṟut tellāṅ

karukkoṇṭa īcaṉaik kaṇṭukoṇ ṭēṉē. 17



2. tiruvaṭip pēṟu

1590.

icainteḻum aṉpil eḻunta paṭiyē

pacainteḻum īcaraip pācattuḷ ēkac

civanta kuruvantu ceṉṉikai vaikka

uvanta kurupatam uḷḷat tuvantatē. 1


1591.

tāṭanta pōtē talaitanta emmiṟai

vāḷtanta ñāṉa valiyaiyun tantiṭṭu

vīṭanta miṉṟiyē yāḷkeṉa viṭṭaruṭ

pāṭiṉ muṭivaittup pārvantu tantatē. 2



1592.

tāṉava ṉākic corūpat tuvantiṭṭu

āṉa corūpaṅkaḷ nāṉkum akaṟṟiṉa

ēṉaiya muttirai īntāṇṭa naṉnanti

tāṉaṭi muṟcūṭṭit tāpitta tuṇmaiyē. 3



1593.

uraiyaṟ ṟuṇarvaṟ ṟuyirpara maṟṟut

tiraiyaṟṟa nīrpōl civamātal tīrttuk

karaiyaṟṟa cattāti nāṉkuṅ kaṭanta

corūpat tiruttaṉaṉ colliṟan tōmē. 4



1594.

kuravaṉ uyirmuc corūpamuṅ kaikkoṇ

ṭariya poruḷmut tiraiyākak koṇṭu

periya pirāṉaṭi nanti pēccaṟ

ṟurukiṭa eṉṉaiyaṅ kuyyakkoṇ ṭāṉē. 5


1595.

pēccaṟṟa iṉpattup pērāṉan tattilē

māccaṟṟa eṉṉaic civamākki māḷvittuk

kāccaṟṟa cōti kaṭaṉmūṉṟuṅ kaikkoṇṭu

vācca pukaḻmāḷat tāḷtantu maṉṉumē. 6



1596.

itayattum nāṭṭattum eṉṟaṉ cirattum

pativitta pātap parāparaṉ nanti

kativaitta vāṟum meykāṭ ṭiyavāṟum

vitivaitta vāṟum viḷampavoṇ ṇātē. 7



1597.

tiruvaṭi vaitteṉ ciratturuḷ nōkkip

peruvaṭi vaittanta pērnanti taṉṉaik

kuruvaṭi viṟkaṇṭa kōṉaiyeṅ kōvaik

karuvaḻi vāṟṟiṭak kaṇṭukoṇ ṭēṉē. 8



1598.

tiruvaṭi ñāṉañ civamākku vikkun

tiruvaṭi ñāṉañ civalōkañ cērkkun

tiruvaṭi ñāṉañ ciṟaimala mīṭkun

tiruvaṭi ñāṉamē tiṇcitti muttiyē. 9



1599.

mēlvaitta vāṟucey yāviṭiṉ mēlviṉai

mālvaitta cintaiyai māyama tākkiṭum

pālvaitta ceṉṉip paṭaroḷi vāṉavaṉ

tāḷvaitta vāṟu tarippitta vāṟē. 10



1600.

kaḻalār kamalat tiruvaṭi eṉṉum

niḻalcērap peṟṟēṉ neṭumāl aṟiyā

aḻalcērum aṅkiyuḷ ātip pirāṉuṅ

kuḻalcērum eṉṉuyirk kūṭuṅ kulaittē. 11



1601.

muṭimaṉṉa rākimū vulakama tāḷvar

aṭimaṉṉar iṉpat taḷavillai kēṭkiṉ

muṭimaṉṉa rāyniṉṟa tēvarkaḷ īcaṉ

kuṭimaṉṉa rāykkuṟṟa maṟṟuniṉ ṟārē. 12



1602

vaittēṉ aṭikaḷ maṉattiṉuḷ ḷēnāṉ

poyttē yeriyum pulaṉvaḻi pōkāmal

eyttēṉ uḻalum iruviṉai māṟṟiṭṭu

meyttēṉ aṟintē ṉavvētattiṉ antamē. 13



1603

aṭicāra lāmaṇṇa lpāta miraṇṭum

muṭicāra vaittaṉar muṉṉai muṉivar

paṭicārnta iṉpap paḻavaṭi veḷḷak

kuṭicār neṟikūṭi niṟpavar koḷkaiyē. 14


1604

mantiramāvatum māmarun tāvatun

tantira māvatun tāṉaṅka ḷāvatuñ

cuntara māvatun tūyneṟi yāvatum

entai pirāṉtaṉ iṇaiyaṭi tāṉē. 15



3. ñāturu ñāṉa ñēyam



1605

nīṅkāc civāṉanta ñēyattē niṉṟiṭap

pāṅkāṉa pācam paṭarā paṭariṉum

āṅkāra nīṅki yatanilai niṟkavē

nīṅkā amuta nilaipeṟa lāmē. 1



1606

ñēyattē niṉṟōrkku ñāṉāti niṉṟiṭum

ñēyattiṉ ñāturu ñēyattil vīṭākum

ñēyattiṉ ñēyattai ñēyattai yuṟṟavar

āyattil niṉṟa aṟivaṟi vārē. 2



1607.

tāṉeṉ ṟavaṉeṉ ṟiraṇṭākum tattuvan

tāṉeṉ ṟavaṉeṉ ṟiraṇṭun taṉiṟkaṇṭu

tāṉeṉṟa pūvai yavaṉaṭi cāttiṉāl

nāṉeṉ ṟavaṉeṉkai nallatoṉ ṟaṉṟē. 3



1608

vaiccaṉa vāṟāṟu māṟṟiyeṉavaittu

meccap paraṉṟaṉ viyāttuva mēliṭṭu

niccaya mākkic civamākki ñēyattāl

accaṅ keṭutteṉṉai yāṇṭaṉaṉ nantiyē. 4



1609

muṉṉai yaṟivaṟiyātaam mūṭarpōṟ

piṉṉai yaṟivuaṟi yāmaiyaip pētittāṉ

taṉaṉa yaṟiyap paraṉākkit taṟcivattu

teṉṉai yaṟivit tiruntaṉaṉ nantiyē. 5



1610

kāṇāta kaṇṇuṭaṉ kēḷāta kēḷviyuṅ

kōṇāta pōkamuṅ kūṭāta kūṭṭamum

nāṇāta nāṇamum nātānta pōtamuṅ

kāṇā yeṉavantu kāṭṭiṉaṉ nantiyē. 6



1611.

mōṉaṅkai vantōrkku muttiyum kaikūṭum

mōṉaṅkai vantōrkkuc cittiyum muṉṉiṟkum

mōṉaṅkai vantūmai yāmoḻi muṟṟuṅkāṇ

mōṉaṅkai vantain karumamum muṉṉumē. 7



1612.

muttirai mūṉṟiṉ muṭintatu mūṉṟaṉpāl

vaitta kalaikāl nāṉmaṭaṅ kālmāṟṟi

uyttavat tāṉantat toṇkuru pātattē

petta maṟuttōr piṟantiṟa vārē. 8



1613

mēlaic corūpaṅkaḷ mūṉṟu mikucatti

pālitta muttirai paṟṟum parañāṉi

ālitta naṭṭamē ñēyam pukuntaṟṟa

mūlac corūpaṉ moḻiñā turuvaṉē. 9



4. tuṟavu



1614

iṟappum piṟappum irumaiyum nīṅkit

tuṟakkun tavaṅkaṇṭa cōtip pirāṉai

maṟappila rāynittam vāymoḻi vārkaṭ

kaṟappati kāṭṭum amarar pirāṉē. 1



1615

piṟantum iṟantumpal pētaimai yālē

maṟantu palairuḷ nīṅka maṟaintu

ciṟanta civaṉaruḷ cērparu vattut

tuṟanta vuyirkkuc cuṭaroḷi yāmē. 2



1616

aṟavaṉ piṟappili yārum ilātāṉ

uṟaivatu kāṭṭakam uṇpatu piccai

tuṟavaṉuṅ kaṇṭīr tuṟantavar tammaip

piṟavi yaṟuttiṭum pittaṉkaṇ ṭīrē 3



1617

neṟiyaip paṭaittāṉ neruñcil paṭaittāṉ

neṟiyil vaḻuviṉ neruñcil muṭpāyum

neṟiyil vaḻuvā tiyaṅkaval lārkku

neṟiyiṉ neruñcilmuṭ pāyaki lāvē. 4



1618

kēṭum kaṭamaiyuṅ kēṭṭuvan taivarum

nāṭi vaḷaintatu nāṉkaṭa vēṉalēṉ

āṭal viṭaiyuṭai aṇṇal tiruvaṭi

kūṭun tavañceyta koḷkaiyaṉ tāṉē. 5



1619

uḻavaṉ uḻauḻa vāṉam vaḻaṅka

uḻavaṉ uḻaviṉiṟ pūtta kuvaḷai

uḻavaṉ uḻattiyar kaṇṇokkum eṉṟiṭ

ṭuḻavaṉ ataṉai yuḻavoḻin tāṉē. 6



1620

mēltuṟan taṇṇal viḷaṅkoḷi kūṟṟuvaṉ

nāḷtuṟan tārkkavaṉ naṇpa ṉavāvili

kārtuṟan tārkkavaṉ kaṇṇuta lāyniṟkum

pārtuṟan tārkkē patañceya lāmē. 7



1621

nākamum oṉṟu paṭamaintu nālatu

pōkamuṭ puṟṟiṟ porunti niṟaintatu

āka miraṇṭum paṭamvirit tāṭṭoḻin

tēkap paṭamcey tuṭampiṭa māmē. 8



1622

akaṉṟār vaḻimutal ātip pirāṉum

ivaṉṟā ṉeṉaniṉ ṟeḷiyaṉum allaṉ

civaṉṟāḷ palapala cīvaṉu mākum
nayaṉṟāṉ varumvaḻi nāmaṟi yōmē. 9



1623

tūmpu tiṟantaṉa oṉpatu vāytalum

āmpaṟ kuḻaliyiṉ kañcuḷip paṭṭatu

vēmpēṟi nōkkiṉaṉ mīkāmaṉ kūraiyiṟ

kūmpēṟik kōyiliṟ pūkkiṉṟa vāṟē. 10



5. tavam

1624

oṭuṅki nilaipeṟṟa vuttamar uḷḷam

naṭuṅkuva tillai namaṉumaṅ killai

iṭumpaiyum illai irāppakal illai

paṭumpayaṉ illai paṟṟuviṭ ṭōrkkē. 1



1625

emmā ruyirum irunilat tōṟṟamuñ

cemmā tavattiṉ ceyaliṉ perumaiyum

ammāṉ tiruvaruḷ peṟṟavark kallā(tu)

immā tavattiṉ iyalpaṟi yārē. 2



1626

piṟappaṟi yārpala piccaicey māntar

ciṟappoṭu vēṇṭiya celvam peṟuvar

maṟappila rākiya mātavañ ceyvār

piṟappiṉai nīkkum perumaipeṟ ṟārē. 3



1627

iruntu varunti eḻiṟavañ ceyyum

peruntaṉmai yāḷaraip pētikka veṉṟē

iruntin tiraṉē yevarē variṉun

tiruntuntañ cintai civaṉavaṉ pālē. 4



1628

karantuṅ karantilaṉ kaṇṇukkun tōṉṟāṉ

paranta caṭaiyaṉ pacumpoṉ niṟattaṉ

aruntavark kallāl aṇukalu mākāṉ

viraintu toḻappaṭum veṇmati yāṉē. 5



1629

piṉṉeyta vaittatōr iṉpap piṟappiṉai

muṉṉeyta vaitta mutalvaṉai emmiṟai

taṉṉeytuṅ kālattut tāṉē veḷippaṭum

maṉṉeyta vaitta maṉamatu tāṉē. 6



1630

amaiccarum āṉaik kuḻāmum aracum

pakaitteḻum pūcaluṭ paṭṭār naṭuvē

amaittatōr ñāṉamum āttamum nōkki

imaittaḻi yātirun tārtavat tārē. 7



1631

cāttiram ōtuñ caturkaḷai viṭṭunīr

māttiraip pōtu maṟittuḷḷē nōkkumiṉ

pārttavap pārvai pacumarat tāṇipōl

ārtta piṟavi akalaviṭ ṭōṭumē. 8



1632

tavamvēṇṭu ñāṉan talaipaṭa vēṇṭil

tavamvēṇṭā ñāṉa camātikai kūṭil

tavamvēṇṭā macca kacamārkkat tōrkku

tavamvēṇṭā māṟṟan taṉaiyaṟi yārē. 9

-----



6. tava nintai

1633.

ōtalum vēṇṭām uyirkkuyi ruḷḷuṟṟāṟ

kātalum vēṇṭāmeyk kāya miṭamkaṇṭāṟ

cātalum vēṇṭāñ camātikai kūṭiṉāṟ

pōtalum vēṇṭām pulaṉvaḻi pōkārkkē. 1


1634

kattavum vēṇṭāṅ karuttaṟin tāṟiṉāṟ

cattamum vēṇṭāñ camātikai kūṭiṉāṟ

cuttamum vēṇṭān tuṭakkaṟṟu niṟṟalāṟ

cittamum vēṇṭāñ ceyalaṟṟirukkilē. 2



1635

viḷaivaṟi vārpaṇṭai meyttavañ ceyvār

viḷaivaṟi vārpaṇṭai meyyurai ceyvār

viḷaivaṟi vārpaṇṭai meyyaṟañ ceyvār

viḷaivaṟi vārviṇṇiṉ maṇṇiṉmik kārē. 3



1636

kūṭit tavañceytu kaṇṭēṉ kuraikaḻal

tēṭit tavañceytu kaṇṭēṉ civakati

vāṭit tavañceyva tētavam ivaikaḷain

tūṭiṟ palavula kōret tavarē. 4



1637

maṉatturai mākaṭal ēḻuṅ kainīntit

tavattiṭai yāḷartañ cārvattu vantār

pavattiṭai yāḷar avarpaṇi kēṭkiṉ

mukattiṭai nantiyai muntalu māmē. 5


1638

maṉattiṭai niṉṟa mativāḷ uruvi

iṉattiṭai nīkki iraṇṭaṟa vīrttup

puṉattiṭai añcum pōkāmal maṟittāl

tavattiṭai yāṟoḷi taṉṉoḷi yāmē. 6



1639

ottu mikavu niṉṟāṉai yuraippatu

patti koṭukkum paṇintaṭi yārtoḻa

mutti koṭukkum muṉivaṉ ṉeṉumpatañ

cattāṉa ceyvatu tāṉtavan tāṉē. 7



1640

ilaitoṭṭup pūppaṟit tentaikkeṉ ṟeṇṇi

malartoṭṭuk koṇṭēṉ varumpuṉal kāṇēṉ

talaitoṭṭa nūlkaṇṭu tāḻntateṉ uḷḷan

talaitoṭṭuk kaṇṭēṉ tavaṅkoṇṭa vāṟē. 8



1641

paṭarcaṭai mātavam paṟṟiya pattark

kiṭaraṭai yāvaṇṇam īcaṉ aruḷum

iṭaraṭai ceytavar meyttava nōkkil

uṭaraṭai ceyva torumaṉat tāmē. 9



1642

āṟṟik kiṭanta mutalaikaṇ ṭañcippōy

īṟṟuk karaṭik ketirppaṭṭa taṉṉokkum

nōṟṟut tavañceyyār nūlaṟi yātavar

cōṟṟukku niṉṟu cuḻalkiṉṟa vāṟē. 10



1643

paḻukkiṉṟa vāṟum paḻamuṇṇu māṟuṅ

kuḻakkaṉṟu tuḷḷiyak kōṇiyaip palkāṟ

kuḻakkaṉṟu koṭṭiliṟ kaṭṭaval lārkkuḷ

iḻukkātu neñcat tiṭavoṉṟu māmē. 11



1644

cittañ civamākac ceytavam vēṇṭāvāl

cittañ civāṉantañ cērntōr uṟavuṇṭāl

cittañ civamāka vēcitti muttiyāñ

cittañ civamātal ceytavap pēṟē. 12

-----



7. aruḷuṭaimaiyiṉ ñāṉam varutal



1645

pirāṉaruḷ uṇṭeṉil uṇṭunaṟ celvam

pirāṉaruḷ uṇṭeṉil uṇṭunaṉ ñāṉam

pirāṉaru ḷiṟperun taṉmaiyum uṇṭu

pirāṉaru ḷiṟperun teyvamu māmē. 1



1646

tamiḻmaṇ ṭalamaintun tāviya ñāṉam

umiḻvatu pōla ulakan tirivār

aviḻu maṉamumem ātiyaṟivun

tamiḻmaṇ ṭalamaintun tattuva māmē. 2



1647

puṇṇiya pāvam iraṇṭuḷa pūmiyil

naṇṇum poḻutaṟi vārcila ñāṉikaḷ

eṇṇi iraṇṭaiyum vēraṟat tappuṟat

taṇṇal iruppiṭam āyntukoḷ vīrē. 3



1648

muṉṉiṉ ṟaruḷu muṭikiṉṟa kālattu

naṉṉiṉ ṟulakil naṭuvuyi rāyniṟkum

piṉṉiṉ ṟaruḷum piṟaviyai nīkkiṭum

muṉṉiṉ ṟeṉakkoru muttitan tāṉē. 4



1649

civaṉaru ḷāṟcilar tēvaru māvar

civaṉaru ḷāṟcilar teyvattō ṭoppar

civaṉaru ḷālviṉai cēraki lāmai

civaṉaruḷ kūṭiṉac civalōka māmē. 5



1650

puṇṇiyaṉ entai puṉitaṉ iṇaiyaṭi

naṇṇi viḷakkeṉa ñāṉam viḷaintatu

maṇṇava rāvatum vāṉavar āvatum

aṇṇal iṟaivaṉ aruḷpeṟṟa pōtē. 6



1651

kāyattē rēṟi maṉappākaṉ kaikūṭṭa

māyattē rēṟi mayaṅku mavaiyuṇar

nēyattē rēṟi nimalaṉ aruḷpeṟṟāl

āyattē rēṟi yavaṉiva ṉāmē. 7



1652

avvula kattē piṟakkil uṭaloṭum

avvula kattē yaruntavar nāṭuvar

avvula kattē yaraṉaṭi kūṭuvar

avvula kattē yaruḷpeṟu vārē. 8



1653.

katirkaṇṭa kāntaṅ kaṉaliṉ vaṭivām

matikaṇṭa kāntam maṇinīr vaṭivāñ

catikoṇṭa cākki yeriyiṉ vaṭivām

erikoṇṭa īcaṉ eḻilvaṭi vāmē. 9



1654

nāṭum uṟavum kalanteṅkaḷ nantiyait

tēṭuvaṉ tēṭic civaperu māṉeṉṟu

kūṭuvaṉ kūṭik kuraikaḻaṟ kēcella

vīṭum aḷavum viṭukiṉ ṟileṉē. 10

---



8. ava vēṭam



1655

āṭam paraṅkoṇ ṭaṭiciluṇ pāṉpayaṉ

vēṭaṅkaḷ koṇṭu veruṭṭiṭum pētaikāḷ

āṭiyum pāṭiyum aḻutum araṟṟiyun

tēṭiyuṅ kāṇīr civaṉavaṉ tāḷkaḷē. 1



1656

ñāṉamil lērvēṭam pūṇṭirunta nāṭṭiṭai

īṉama tēcey tirantuṇ ṭiruppiṉum

māṉa nalaṅkeṭum vaiyakam pañcmām

īṉavar vēṭaṅ kaḻippittal iṉpamē. 2



1657

iṉpamum tuṉpamum nāṭṭā riṭattuḷḷa

naṉceyal puṉceya lālanta nāṭṭiṟkām

eṉpa iṟaināṭi nāṭōṟum nāṭṭiṉiṉ

maṉpatai ceppam ceyiṉvaiyam vāḻumē. 3



1658

iḻikulat tōrvēṭam pūṇparmē leyta

vaḻikulat tōrvēṭam pūṇpartē vākap

paḻikulat tākiya pāḻcaṇṭa rāṉār

kaḻikulat tōrkaḷ kaḷaiyappaṭ ṭōrē. 4



1659

poyttavañ ceyvār pukuvar narakattup

poyttavañ ceytavar puṇṇiya rākārēṟ

poyttavammeyttavam pōkattuṭpōkkiyañ

cattiya ñāṉattāl taṅkun tavaṅkaḷē. 5



1660

poyvēṭam pūṇpar pōcittal payaṉāka

meyvēṭam pūṇpōrmiku piccaikaikkoḷvar

poyvēṭam meyvēṭam pōlavē pūṇiṉum

uyvēṭa mākum uṇarntaṟin tōrkkē. 6

---


9. tavavēṭam



1661

tavamik kavarē talaiyāṉa vēṭar

avamik kavarē yatikolai vēṭar

avamik kavarvēṭat tākārav vēṭan

tavamik kavarkkaṉṟit tāṅkavoṇ ṇātē. 1



1662.

pūti yaṇivatu cātaṉa mātiyiṟ

kātaṇi tāmpira kuṇṭalaṅ kaṇṭikai

ōti yavarkkum uruttira cātaṉan

tītil civayōki cātaṉan tērilē. 2



1663.

yōkik kiṭumatu vuṭkaṭṭuk kañcuḷi

tōkaikkup pācattuc cuṟṟuñ caṭaiyatoṉṟu

ṟākattu nīṟaṉi yāṅkak kapālañ

cīkanta māttirai tiṉpiram pākumē. 3



1664

kātaṇi kuṇṭalaṅ kaṇṭikai nātamum

ūtunaṟ caṅkum uyarkaṭṭi kapparai

ētamil pātukam yōkānta mātaṉam
ētamil yōkapaṭ ṭantaṇṭam īraintē. 4

----



10. tirunīṟu



1665

nūluñ cikaiyum uṇarārniṉ mūṭarkaḷ

nūlatu vētāntam nuṇcikai ñāṉamām

pāloṉṟum antaṇar pārppār paramuyir

ōroṉ ṟiraṇṭeṉil ōṅkāram ōtilē. 1



1666

kaṅkāḷaṉ pūcung kavacat tirunīṟṟai

maṅkāmal pūci makiḻvarē yāmākil

taṅkā viṉaikaḷuñ cāruñ civakati

ciṅkāra māṉa tiruvaṭi cērvarē. 2



1667

aracuṭa ṉālatti yākumak kāram

viravukaṉalil viyaṉuru māṟi

niravayaṉ niṉmalaṉ tāḷpeṟṟa nītar

uruvam piramaṉ uyarkulam āmē. 3

----



11. ñāṉa vēṭam



1668.

ñāṉami lārvēṭam pūṇṭum narakattar

ñāṉamuḷḷārvēṭamiṉṟeṉilnaṉmuttar

ñāṉamuḷatāka vēṇṭuvōr nakkaṉpāl

ñāṉamuḷa vēṭa naṇṇiniṟ pārē. 1



1669.

puṉñāṉat tōrvēṭam pūṇṭum payaṉillai

naṉñāṉattōrvēṭam pūṇār aruḷnaṇṇit

tuṉñāṉat tōrcama yatturi cuḷḷōr

piṉñāṉat tōroṉṟum pēcukillārē. 2



1670

civañāṉi kaṭkuñ civayōki kaṭkum

avamāṉa cātaṉam ākātu tēril

avamā mavarkkatu cātaṉa nāṉkum

uvamāṉa milporuḷ uḷḷuṟa lāmē. 3



1671

cuttit tirivar kaḻuvaṭi nāypōṟ

kottit tirivar kurakkaḷi ñāṉikaḷ

ottup poṟiyum uṭalum irukkavē

cettut tirivar civañāṉi yōrkaḷē. 4



1672

aṭiyā ravarē yaṭiyā ralātār

aṭiyāru mākārav vēṭamu mākār

aṭiyār civañāṉa māṉatu peṟṟōr

aṭiyā ralātār aṭiyārkaḷ aṉṟē. 5



1673

ñāṉikkuc cuntara vēṭamum nallavān

tāṉuṟṟa vēṭamun taṟciva yōkamē

āṉavav vēṭam aruṇñāṉa cātaṉam

āṉatu māmoṉṟum ākā tavaṉukkē. 6



1674

ñāṉattiṉ ṉāṟpata naṇṇuñ civañāṉi

tāṉattil vaitta taṉiyāla yattaṉām

mōṉatta ṉātaliṉ muttaṉāñ cittaṉām

ēṉait tavaci ivaṉeṉa lākumē. 7



1675

tāṉaṉṟa taṉmaiyun tāṉava ṉātalum

ēṉaiya vacciva māṉa iyaṟkaiyun

tāṉuṟu cātaka muttirai cāttalu

mēṉamum nanti patamutti peṟṟatē. 8

----



12. civa vēṭam



1676

aruḷāl araṉuk kaṭimaiya tākip

poruḷān taṉatuṭaṟ poṟpati nāṭi

iruḷāṉa tiṉṟi yiruñceyal aṟṟōr

teruḷām aṭimaic civavēṭat tōrē. 1



1677

uṭalil tuvakkiya vēṭam uyirkkākā

uṭalkaḻaṉ ṟālvēṭam uṭaṉē kaḻalum

uṭaluyir uṇmaiyeṉ ṟōrntukoḷḷātār

kaṭalil akalpaṭṭa kaṭṭaiyot tārē. 2



1678

mayalaṟ ṟiruḷaṟṟu māmaṉa maṟṟuk

kayaluṟṟa kaṇṇiyar kaiyiṇaik kaṟṟut

tayalaṟ ṟavarōṭum tāmē tāmākic

ceyalaṟ ṟiruppār civavēṭat tārē. 3



1679

oṭuṅ kutiraik kucaitiṇṇam paṟṟumiṉ

vēṭaṅkoṇ ṭeṉceyvīr vēṇṭāmaṉitarē

nāṭumiṉ nantiyai namperu māṉtaṉṉait

tēṭumiṉ papporuḷ ceṉṟeyta lāmē. 4

---



13. apakkuvaṉ



1680

kuruṭṭiṉai nīkkuṅ kuruviṉaik koḷḷār

kuruṭṭiṉai nīkkāk kuruviṉaik koḷvār

kuruṭuṅ kuruṭuṅ kuruṭṭāṭṭam āṭik

kuruṭuṅ kuruṭuṅ kuḻiviḻu māṟē. 1



1681.

maṉattil eḻuntatōr māyakkaṇ ṇāṭi

niṉaippiṉ ataṉiṉ niḻalaiyuṅ kāṇār

viṉaippayaṉ pōka viḷakkiyuṅ koḷḷār

puṟakkaṭai iccittup pōkiṉṟa vāṟē. 2



1682

ēyeṉil eṉṉeṉa māṭṭār piracaikaḷ

vāymulai peyya maturaniṉ ṟūṟiṭun

tāymulai yāva taṟiyār tamaruḷōr

ūṉilai ceyyum uruvili tāṉē. 3



1683

vāyeṉṟu colli maṉamoṉṟu cintittu

nīyoṉṟu ceyyal uṟuti neṭuntakāy

nīyeṉṟiṅ kuṉṉait teḷivaṉ teḷintapiṉ

pēyeṉṟiṅ keṉṉaip piṟarteḷi yārē. 4



1684

pañcat turōkattip pātakar tammai

yañcac camayattōr vēntaṉ aruntaṇṭam

viñcaccey tippuvi vēṟē viṭāviṭiṟ

pañcattu ḷāypuvi muṟṟumpā ḻākumē. 5



1685

tavattiṭai niṉṟavar tāmuṇṇum kaṉmañ

civattiṭai niṉṟatu tēvar aṟiyār

tavattiṭai niṉṟaṟi yātavar ellām

pavattiṭai niṉṟatōr pāṭatu vāmē. 6



1686

kaṉṟaluṅ karutaluṅ karumañ ceytalum

tiṉṟaluñ cuvaittalun tīmaiceytalum

piṉṟalum piṟaṅkalum perumai kūṟalum

eṉṟivai iṟaipāl iyaṟkai allavē. 7



1687

viṭiva taṟiyār veḷikāṇa māṭṭār

viṭiyil veḷiyil viḻikkavu māṭṭār

kaṭiyatō ruṇṇimai kaṭṭumiṉ kāṇmiṉ

viṭiyāmai kākkum viḷakkatu vāmē. 8



1688

vaitta pacupācam māṟṟu neṟivaikip

petta maṟamutta ṉākip piṟaḻvuṟṟut

tattuva muṉṉit talaippaṭā tavvāṟu

pittāṉa cīṭaṉuk kīyap peṟātāṉē. 9



1689

maṉṉum malamaintum māṟṟum vakaiyōrāṉ

tuṉṉiya kāmāti tōyum toḻilnīṅkāṉ

piṉṉiya poyyaṉ piṟappiṟap pañcātāṉ

aṉṉiya ṉāvaṉ acaṟcīṭa ṉāmē. 10

---



14. pakkuvaṉ



1690

toḻutaṟi vāḷar karutikaṇ ṇākap

paḻutaṟiyāta parama kuruvai

vaḻiyaṟi vārnal vaḻiyaṟi vāḷar

aḻivaṟi vārmaṟṟai yallā tavarē. 1



1691

pataitoḻin tēṉpara māvuṉai nāṭi

yataittoḻin tēṉiṉi yāroṭuṅ kūṭēṉ

citaittaṭi yēṉviṉai cintaṉai tīra

utaittuṭai yāyukan tāṇṭaru ḷāyē. 2



1692

pataikkiṉṟa pōtē parameṉṉum vittai

vitaikkiṉṟa vittiṉai mēlniṉṟu nōkkic

citaikkiṉṟa cintaiyaic cevvē niṟutti

icaikkiṉṟa aṉparuk kīyalu māmē. 3



1693

koḷḷiṉum nalla kuruviṉaik koḷḷuka

uḷḷa poruḷuṭal āvi yuṭaṉīka

eḷḷat taṉaiyum iṭaiviṭā tēniṉṟu

teḷḷi yaṟiyac civapatan tāṉē. 4



1694

cōti vicākan toṭarntiru tēḷnaṇṭu

ōtiya nāḷē uṇarvatu tāṉeṉṟu

nītiyuḷ nērmai niṉaintavark kallatu

ātiyum ētum aṟiyaki lāṉē. 5



1695

toḻilāra māmaṇit tūytāṉa cintai

eḻilāl iṟaivaṉ iṭaṅkoṇṭa pōtē

viḻalār viṟalām viṉaiyatu pōkak

kaḻalār tiruvaṭi kaṇṭaru ḷāmē. 6


1696

cāttika ṉāyppara tattuvavan tāṉuṉṉi

āttika pēta neṟitōṟṟa mākiyē

ārtta piṟaviyi ṉañci yaṟaneṟi

cāttaval lāṉavaṉ caṟcīṭa ṉāmē. 7



1697

cattum acattumev vāṟeṉat tāṉuṉṉic

cittai yurukkik civaṉaruḷ kaikāṭṭap

pattiyiṉ ñāṉam peṟappaṇin tāṉantac

cattiyil iccai takuvōṉcaṟ cīṭaṉē. 8



1698

aṭivait taruḷuti yācāṉiṉ ṟuṉṉā

aṭivaitta māmuṭi māyap piṟavi

aṭivaitta kāya aruṭcatti yālē

aṭipeṟṟa ñāṉatta ṉācaṟṟu ḷōṉē. 9



1699

cīrāru ñāṉattiṉ iccai celaccella

vārāta kātal kuruparaṉ pālākac

cārāta cātaka nāṉkuntaṉ pāluṟṟōṉ

ārāyum ñāṉatta ṉāmaṭi vaikkavē. 10



1700

uṇarttu matipak kuvarkkē yuṇartti

iṇakkiṟ parāparat tellaiyuḷ iṭṭuk

kuṇakkoṭu teṟkut tarapacci maṅkoṇ

ṭuṇarttumi ṉāvuṭai yāḷtaṉṉai yuṉṉiyē. 11



1701

iṟaiyaṭi tāḻntai vaṇakkamum eytik

kuṟaiyatu kūṟik kuṇaṅkoṇṭu pōṟṟac

ciṟaiyuṭal nīyaṟak kāṭṭic civattō

ṭaṟivuk kaṟivippōṉ caṉmārkki yāmē. 12



1702

vēṭkai viṭuneṟi vētānta mātalāl

vāḻkkaip puṉalvaḻi māṟṟiccit tāntattu

vēṭkai viṭumikka vētānti pātamē

tāḻkkun talaiyiṉōṉ caṟcīṭa ṉāmē. 13



1703

caṟkuṇam vāymai tayāvivē kantaṇmai

caṟkuru pātamē cāyaipōl nīṅkāmē

ciṟpara ñāṉan teḷiyat teḷivōrtal

aṟputa mētōṉṟa lākuñcaṟ cīṭaṉē. 14

---

āṟām tantiram muṟṟiṟṟu