TIRUMULAR: TIRUMANTIRAM




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








8. ātāravātēyam



1155.

nālitaḻ āṟil avirntatu toṇṇūṟu

tāṉitaḻ āṉavai nāṟpattu nāluḷa

pālitaḻ āṉavaḷ paṅkaya mūlamāyt

tāṉitaḻ ākit tarittirun tāḷē. 1



1156.

tarittirun tāḷavaḷ taṇṇoḷi nōkki

virittirun tāḷavaḷ vētap poruḷaik

kuṟittirun tāḷavaḷ kūṟiya aintu

maṟittirun tāḷavaḷ mātunal lāḷē. 2



1157.

mātunal lāḷum maṇāḷaṉ iruntiṭap

pātinal lāḷum pakavaṉum āṉatu

cōtinal lāḷait tuṇaip peyya vallirēl

vētaṉai tīrtarum vaufḷaṭai yāmē. 3



1158.

vaufḷaṭai yāṉiru māmiku māmalark

kaḷḷaṭai yārak kamaḻkuḻa lārmaṉam

maḷḷaṭai yāṉum vakaittiṟa māyniṉṟa

peṇṇoru pākam piṟavip peṇ āmē. 4



1159.

peṇṇoru peṇṇai puṇarntiṭum pētaimai

peṇṇiṭai āṇum piṟantu kiṭantatu

peṇṇuṭai āṇeṉ piṟappaṟintu īrkkiṉṟa

peṇṇuṭai āṇiṭaip pēccaṟṟa vāṟē. 5



1160.

pēccaṟṟa naṟporuḷ kāṇum peruntakai

māccaṟṟa cōti maṉōṉmaṇi maṅkaiyāṅ

kāccaṟṟa cōti kaṭavu ḷuṭaṉpuṇarntu

tāccaṟṟe ṉuḷpukun tālikkum tāṉē. 6



1161.

ālikkuṅ kaṉṉi arivai maṉōṉmaṇi

pālittu ulakil parantupeṇ ākum

vēlait talaiviyai vēta mutalviyai

ālittu oruvaṉ ukantuniṉ ṟāṉē. 7



1162.

ulantuniṉ nāṉnampi oṇṇutaṟ kaṇṇōṭu

ukantuniṉ ṟāṉnam uḻaipuka nōkki

ukantuniṉ ṟāṉiv vulakaṅkaḷ ellām

ukantuniṉ ṟāṉavaṉ taṉtōḷ tokuttē. 8



1163.

kuttu mulaicci kuḻainta maruṅkiṉaḷ

tutti virinta cuṇaṅkiṉaḷ tūmoḻi

puttakac cīṟaṭip pāvai puṇarviṉait

totta karuttuc collakil lēṉē. 9



1164.

collaoṇṇāta aḻaṟpoti maṇṭalam

collaoṇ ṉāta tikaittaṅku irupparkaḷ

vellaoṇ ṇāta viṉaittaṉi nāyaki

mallaoṇ ṇāta maṉōṉmaṇi tāṉē. 10



1165.

tāṉē irunilam tāṅkiliṇ ṇāyniṟkum

tāṉē cuṭumaṅki ñāyiṟum tiṅkaḷum

tāṉē maḻaipoḻi taiyalumāy niṟkum

tāṉē vaṭavarait taṇkaṭaṟ kaṇṇē. 11



1166.

kaṇṇuṭai yāḷaik kalantaṅku iruntavar

maṇṇuṭai yārai maṉittariṟ kūṭṭoṇap

paṇṇuṭai yārkaḷ pataippaṟṟu iruntavar

viṇṇuṭai yārkaḷai mēluṟak kaṇṭē. 12



1167.

kaṇṭueṉ ticaiyum kalantu varuṅkaṉṉi

paṇṭueṉ ticaiyum parācakti yāyniṟkum

viṇṭueṉ ticaiyum viraimalar kaikkoṇṭu

toṇṭueṉ ticaiyum toḻaniṉṟa kaṉṉiyē. 13



1168.

kaṉṉi auiyeṉa niṉṟaic cantiraṉ

maṉṉi yirukkiṉṟa māḷikai cenniṟam

ceṉṉi yiruppiṭam cērpati ṉāṟuṭaṉ

paṉṉi yiruppap parācakti yāmē. 14



1169.

parācatti eṉṟeṉṟu palvakai yālum
tarācatti yāṉa talaippira māṇi

irācatti yāmaḷa ākamat tāḷākum

kurācatti kōlam palavuṇarn tēṉē. 15



1170.

uṇarnta ulaku ēḻaiyum yōkiṉi catti

uṇarntuuyi rāyniṟkum uṉṉataṉ īcaṉ

puṇarntoru kālattup pōkamatu āti

iṇaintu parameṉṟu icaintuitu tāṉē. 16



1171.

ituap peruntakai emperu māṉum

potuak kalviyum pōkamum āki

matu ak kuḻali maṉōṉmaṇi maṅkai

atuak kalviyuḷ āYyuḻi yōkamē. 17



1172.

yōkanaṟ catti auipīṭam tāṉākum

yōkanaṟ catti auimukam teṟkākum

yōkanaṟ catti utara naṭuvākum

yōkanaṟ cattitāṉ uttaran tērē. 18



1173.

tērnteḻu mēlām civaṉaṅki yōṭuṟa

vārnteḻu māyaiyum antama tāyniṟkum
ōrnteḻu vintuvum nātamum ōṅkiṭa

kūrnteḻu kiṉṟaṉaḷ kōlvaḷai tāṉē. 19



1174.

tāṉāṉa āṟueṭṭa tāmparaik kuṇmicai

tāṉāṉa āṟumī rēḻum camakalai

tāṉāṉa vintu cakamē parameṉum

tāṉām paravā taṉaiyeṉat takkatē. 20



1175.

takka parāvittai tāṉiru pāṉēḻil

takkeḻum ōrut tiramcollac collavē

mikkiṭum eṇcakti veṇṇiṟa mukkaṇṇi

tokka kataiyōṭu toṉmut tiraiyāḷē. 21



1176.

muttirai mūṉṟiṉ muṭintameyñ ñāṉattaṉ

tattuva māyalla vāya cakalattaḷ

vaitta parāpara ṉāya parāparai

cattiyum āṉanta cattiyum koṅkē. 22



1177.

koṅkuīṉṟa kompiṉ kurumpaik kulāṅkaṉṉi

poṅkiya kuṅkumat toḷi poruntiṉaḷ

aṅkuca pācam eṉumaki lam kaṉi

taṅkum avaḷmaṉai tāṉaṟi vāyē. 23



1178.

vāyu maṉamum kaṭanta maṉōṉmaṇi

pēyum kaṇamum perituṭaip peṇpiḷḷai

āyum aṟivum kaṭanta araṉukkut

tāyum makaḷumnal tāramum āmē. 24



1179.

tāramum ākuvaḷ tattuva māyniṟpaḷ

kāraṇa kāriya mākum kalappiṉaḷ

pūraṇa vintu potinta purātaṉi

pāraḷa vānticai pattuṭai yāḷē. 25



1180.

pattumuṭai yāḷnam parācatti

vaittaṉaḷ āṟaṅka nāluṭaṉ tāṉvētam

ottaṉaḷ ātāram oṉṟuṭaṉ ōṅkiyē

nittamāy niṉṟāḷem nēriḻai kūṟē. 26



1181.

kūṟiya kaṉṉi kulāya puruvattaḷ

cīṟiya ḷāyula kēḻum tikaḻntavaḷ

āriya naṅkai amuta payōtari

pēruyi rāḷi piṟivaṟut tāḷē. 27



1182.

piṟiviṉṟi niṉṟa peruntakaip pētai

kuṟiyoṉṟi niṉṟiṭum kōmaḷak kompu

poṟiyoṉṟi niṉṟu puṇarccicey tāṅkē

aṟivoṉṟi niṉṟaṉaḷ āruyi ruḷḷē. 28



1183.

uḷḷattiṉ uḷḷē uṭaṉiruntu aivartam

kaḷḷattai nīkkik kalantuṭa ṉēpulkik

koḷḷat tavaneṟi kūṭiya iṉpattu

vaḷḷal talaivi maruṭṭip purintē. 29


1184.

purintaruḷ ceykiṉṟa pōkamā catti

iruntaruḷ ceykiṉṟa iṉpam aṟiyār

porunti yirunta putalvipū vaṇṇattu

irunta ilakkil iṉitirun tāḷē. 30



1185.

iruntaṉaḷ ēntiḻai eṉṉuḷam mēvit

tiruntu puṇarcciyil tērntuṇarntu uṉṉi

nirantara mākiya nirati cayamoṭu

porunta vilakkil puṇarcci atuvē. 31



1186.

atuitu eṉṉum avāviṉai nīkkit

tutiyatu ceytu cuḻiyuṟa nōkkil

vitiyatu taṉṉaiyum veṉṟiṭa lākum

matimala rāḷcoṉṉa maṇṭalam mūṉṟē. 32



1187.

mūṉṟuḷa maṇṭalam mōkiṉi cērviṭam

ēṉṟuḷa īrāṟu eḻukalai ucciyil

tōṉṟum ilakkuṟa ākutal māmāyai

ēṉṟaṉaḷ ēḻiraṇṭu intuvōṭu īṟē. 33



1188.

intuviṉ niṉṟoḻu nātam iravipōl

vantupiṉ nākkiṉ matitteḻu kaṇṭattil

untiya cōti itayattu eḻumoli

intuviṉ mēluṟṟa īṟatu tāṉē. 34



1189.

īṟatu tāṉmutal eṇṇiraṇṭu āyiram

māṟutal iṉṟi maṉōvaca māy eḻil

tūṟatu ceyyum cukantac cuḻiyatu

pēṟatu ceytu piṟantirun tāḷē. 35



1190.

iruntaṉaḷ ēntiḻai īṟati lākat

tiruntiya āṉantam cenneṟi naṇṇip

poruntu puvaṉaṅkaḷ pōṟṟiceytu ētti

varunta iruntaṉaḷ maṅkainal lāḷē. 34



1191.

maṅkaiyum māraṉum tammoṭu kūṭiniṉṟu

aṅkuli kūṭṭi akampuṟam pārttaṉar

koṅkainal lāḷum kumārarkaḷ aivarum

taṅkaḷiṉ mēvic caṭaṅkucey tārē. 35



1192.

caṭaṅkatu ceytu tavampuri vārkaḷ

kaṭantaṉiṉ uḷḷē karutuvar ākil

toṭarnteḻu cōti tuḷaivaḻi ēṟi

aṭaṅkiṭum aṉpiṉatu āyiḻai pālē. 36


1193.

pāvit tirukkum paṉimalar āṟiṉum

ālit tirukkum avaṟṟiṉ akampaṭi

cīlattai nīkkat tikaḻnteḻu mantiram

mūlattu mēlatu muttatu vāmē. 37



1194.

muttu vataṉatti mukantoṟum mukkaṇṇi

catti catiri cakaḷi caṭātari

pattuk karatti parāparaṉ paintoṭi

vittaki eṉṉuḷam mēviniṉ ṟāḷē. 38



1195.

mēviya maṇṭalam mūṉṟuṭaṉ kīḻeri

tāviya naṟpatat taḷmati yaṅkatir

mūvarum kūṭi mutalviyāy muṉniṟpār

ōviṉum mēliṭum uḷḷoḷi yāmē. 39



1196.

uḷḷoḷi mūviraṇṭu ōṅkiya aṅkaṅkaḷ

vaufḷoḷi aṅkiyiṉ mēvi avaroṭum

kaḷḷaviḻ kōtai kalantuṭaṉē niṟkum

koḷḷa vicuttik koṭiyamu tāmē. 40



1197.

koṭiyatui rēkai kuruvuḷ iruppap

paṭiyatu vāruṇaip paiṅkaḻal īcaṉ

vaṭivatu āṉantam vantu muṟaiyē

iṭumutal āṟaṅkam ēntiḻai yāḷē. 41



1198.

ēntiḻai yāḷum iṟaivarkaḷ mūvarum

kāntāram āṟum kalaimutal īreṭṭum

ānta kuḷattiyum mantirar āyavum
cārntaṉar ētta iruntaṉaḷ cattiyē. 42



1199.

cattiyeṉ pāḷoru cātakap peṇpiḷḷai

muttikku nāyaki eṉpatu aṟikilar

pattiyaip pāḻil ukuttaap pāvikaḷ

kattiya nāypōl kataṟukiṉ ṟārē. 43



1200.

ārē tiruviṉ tiruvaṭi kāṇpārkaḷ

nērē niṉṟuōti niṉaiyavum vallārkkuk

kārēr kuḻali kamala malaraṉṉa

cīrēyum cēvaṭi cintaivait tāḷē. 44



1201.

cintaiyil vaittuc cirātiyi lēvaittu

muntaiyil vaittuttam mūlattilē vaittu

nintaiyil vaiyā niṉaivatilē vaittuc

cantaiyil vaittuc camāti cey vīrē. 47



1202.

camāticeyvārkaṭkut tāṉ muta lākic

civātiyi lārum cilainuta lāḷai

navātiyi lāka nayantatu ōtil

uvāti avaḷukku uṟaivila tāmē. 48



1203.

uṟaipati tōṟum muṟaimuṟai mēvi

naṟaikamaḻ kōtaiyai nāṭoṟum naṇṇi

maṟaiyuṭa ṉēniṟkum maṟṟuḷḷa nāṉkum

iṟaitiṉaip pōtiṉil eytiṭalāmē. 49



1204.

eytiṭa lākum iruviṉai yiṉpayaṉ

koytaḷir mēṉik kumari kulāṅkaṉṉi

maitavaḻ kaṇṇinaṉ māturi kaiyoṭu

kaitavam iṉṟi karuttuṟum vāṟē. 50



1205.

karuttuṟuṅ kālam karutu maṉamum

tiruttii iruntavai cēru nilattu

oruttiyai uṉṉi uṇarntiṭu maṇmēl

iruttiṭum eṇkuṇam eytalum āmē. 51



1206.

āmaiyoṉṟu ēṟi akampaṭi yāṉeṉa

ōmeṉṟu ōtiem uḷḷoḷi yāyniṟkum

tāma naṟuṅkuḻal taiyalak kaṇṭapiṉ

cōma naṟumalar cūḻaniṉ ṟāḷē. 52



1207.

cūṭiṭum aṅkuca pācat tuḷaivaḻi

kūṭum iruvaḷaik kōlakkaik kuṇṭikai

nāṭum irupata naṉṉeṭu ruttiram

āṭiṭum cīrpuṉai āṭaka māmē. 53



1208.

āyamaṉ mālaraṉ īcaṉ catācivaṉ

tāmaṭi cūḻaniṉṟu eytiṉār tampatam

kāmaṉum cāmaṉ iravi kaṉaluṭaṉ

cōmaṉum vantaṭi cūṭaniṉ ṟāḷē. 54



1209.

cūṭum iḷampiṟai cūli kapāliṉi

nīṭum iḷaṅkoṭi niṉmali nēriḻai

nāṭi naṭuviṭai ñāṉam uruvaniṉṟu

āṭum ataṉvaḻi aṇṭa mutalviyē. 35



1210.

aṇṭamutalāy avaṉipari yantam

kaṇṭatuoṉṟu illaik kaṉaṅkuḻai allatu

kaṇṭatum kaṇṭiyum āki ya kāraṇam

kuṇṭikai kōḷikai kaṇṭata ḷālē. 56



1211.

ālamuṇ ṭāṉamutu āṅkavar tampatam

cālavantu eytum tavattuiṉpam tāṉvarum

kōlivantu eytum kuvinta patavaiyōṭu

ēlavantu īṇṭi iruntaṉaḷ mēlē. 57



1212.

mēlām aruntavam mēṉmēlum vanteytak

kālāl varuntik kaḻivar kaṇattiṭai
nālā naḷiṉaniṉṟu ēttinaṭ ṭuccitaṉ

mēlām eḻuttiṉaḷ āmatti ṉāḷē. 58



1213.

āmattu iṉitiruntu aṉṉa mayattiṉaḷ
ōmatti lēyum orutti poruntiṉaḷ

nām namaciva eṉṟuiruppārkku

nēmat tuṇaivi nilāviniṉ ṟāḷē. 59



1214.

nilāmaya mākiya nīḷpaṭi kattiṉ

cilāmaya mākum ceḻunta raḷattiṉ

culāmaya mākum curikuḻaṟ kōtai

kalāmaya mākak kalantuniṉ ṟāḷē. 60



1215.

kalantuniṉ ṟāḷkaṉṉi kātala ṉōṭum

kalantuniṉ ṟāḷuyir kaṟpaṉai ellām

kalantuniṉ ṟāḷkalai ñāṉaṅkaḷ ellām

kalantuniṉ ṟāḷkaṉṉi kālamu māyē. 61



1216.

kālavi eṅkum karuttum aruttiyum

kūlavi oṉṟākum kūṭa iḻaittaṉaḷ

māliṉ mākuli mantira caṇṭikai

pāliṉi pālavaṉ pākam tāmē. 62



1217.

pākam parācatti paimpoṉ caṭaimuṭi

ēkam irutayam īraintu tiṇpuyam

mōka mukamaintu mukkaṇ mukantoṟum

nuakam urittu naṭañceyyum nātarkkē. 63



1218.

nātaṉum nāloṉ patiṉmarum kūṭiniṉṟu

ōtiṭum kūṭṭaṅkaḷ ōr aintu uḷaavai

vētaṉum īroṉpa tiṉmarum mēviniṉṟu

ātiyum antamum ākiniṉ ṟāḷē. 64



1219.

ākiṉṟa nāḷkalai aimpattu oruvarkaḷ

ākiniṉ ṟārkaḷil āruyi rāmavaḷ

ākiniṉ ṟāḷuṭaṉ ākiya cakkarattu

ākiniṉ ṟāṉavaṉ āyiḻai pāṭē. 65



1220.

āyiḻai yāḷoṭum ātip paramiṭam

āyator aṇṭavai yāṟum iraṇṭuḷa

āya maṉantoṟu aṟumukam avaitaṉil

ēyavār kuḻali iṉituniṉ ṟāḷē. 66



1221.

niṉṟaṉaḷ nēriḻai yōṭuṭaṉ nērpaṭa

iṉṟeṉ akampaṭi ēḻu uyirppeytum

tuṉṟiya ōroṉ patiṉmarum cūḻaluḷ

oṉṟuyar ōti uṇarntuniṉ ṟāḷē. 67



1222.

uṇarnteḻu mantiram ōmeṉum uḷḷē

maṇanteḻum āṅkati yākiya tākum

kuṇanteḻu cūtaṉum cūtiyum kūṭik

kaṇanteḻum kāṇumak kāmukai yāmē. 68



1223.

āmatu aṅkiyum ātiyum īcaṉum

māmatu maṇṭala mārutam ātiyum

ēmatu cīvaṉ cikaiyaṅku iruṇfṭiṭak

kōmalark kōtaiyum kōtaṇṭa mākumē. 69



1224.

ākiya kōtaṇṭat tāku maṉōṉmaṇi

ākiya aimpattuṭaṉē aṭaṅkiṭum

ākum parāparai yōṭuap paraiyavaḷ

ākum avaḷaiṅ karumattaḷ tāṉē. 70



1225.

tāṉikaḻa fmōkiṉi cārvaṇa yōkiṉi

pōṉa mayamuṭai yāraṭi pōṟṟuvar

āṉavar āviyiṉ ākiya accivam

tāṉām paracivam mēlatu tāṉē. 71



1226.

tāṉanta mēlē taruñcikai taṉṉuṭaṉ

āṉanta mōkiṉi yāmpoṉ tiruvoṭu

mōṉaiyil vaittu moḻitaru kūṟatu

āṉavai yōmeṉum avvuyir mārkkamē. 72



1227.

mārkkaṅkaḷ īṉṟa maṉōṉmaṇi maṅkali

yārkkum aṟiya ariyāḷ avaḷākum

vākkum maṉamum maruvi oṉṟāy viṭṭa

nōkkum perumaikku nuṇṇaṟivu āmē. 73


1228.

nuṇṇaṟi vākum nuḻaipulaṉ māntarkkup

piṉṉaṟi vākum pirāṉaṟivu attaṭam

cenneṟi yākum civakati cērvārkkut

taṉṉeṟi yāvatu caṉmārkkam āmē. 74



1229.

caṉmārkka mākac camaitaru mārkkamum

tuṉmārkka māṉavai ellām turantiṭum

naṉmārkka tēvarum naṉṉeṟi yāvatum

caṉmārkka tēviyum cattiyeṉ pāḷē. 75



1230.

cattiyam nāṉum cayampuvam allatu

muttiyai yārum mutalaṟi vārillai

attimēl vittiṭil atti paḻuttakkāl

mattiyil ēṟa vaḻiyatu vāmē. 76



1231.

atuitu eṉṟuava mēkaḻi yātē

matuviri pūṅkuḻal maṅkainal lāḷaip

patimatu mēvip paṇiyaval lārkku

vitivaḻi taṉṉaiyum veṉṟiṭa lāmē. 77



1232.

veṉṟiṭa lākum vitivaḻi taṉṉaiyum

veṉṟiṭa lākum viṉaipperum pācattai

veṉṟiṭa lākum viḻaipulaṉ taṉṉaiyum

veṉṟiṭu maṅkaitaṉ meyyuṇar vōrkkē. 78.



1233.

ōraim patiṉmaruḷ oṉṟiyē niṉṟatu

pāram pariyattu vanta paramitu

māraṉ kuḻalāḷum appati tāṉummuṉ

cārum patamitu cattiya māmē. 79



1234.

cattiyi ṉōṭu cayampuvam nērpaṭil

vittatu iṉṟiyē ellām viḷaintaṉa

attakai yākiya aimpattu oruvarum

cittatu mēvit tiruntiṭu vārē. 80



1235.

tiruntucivaṉum cilainuta lāḷum

poruntiya vāṉavar pōṟṟiceytu ētta

aruntiṭa avviṭam āramutu āka

iruntaṉaḷ tāṉaṅku iḷampiṟai eṉṟē. 81



1236.

eṉṟum eḻukiṉṟa ēriṉai eytiṉār

aṉṟatu ākuvar tārkuḻa lāḷoṭu

maṉṟaru kaṅkai matiyoṭu mātavar

tuṉṟiya tārakai cōtiniṉ ṟāḷē. 82



1237.

niṉṟaṉaḷ nēriḻai yāḷoṭu nērpaṭa

oṉṟiya uḷḷoḷi yālē uṇarntatu

ceṉṟa pirāṇikaḷ cintaiyil vēṇṭiya

tuṉṟiṭu ñāṉaṅkaḷ tōṉṟiṭum tāṉē. 83



1238.

tōṉṟiṭum vēṇṭuru vākiya tūyneṟi

īṉṟiṭum āṅkavaḷ eytiya palkalai

māṉtaru kaṇṇiyum māraṉum vantetir

kāṉṟatu vākuvar tāmavaḷ āyumē. 84



1239.

āyum aṟivum kaṭantaṇu āraṇi

māyama tāki matōmati āyiṭum

cēya arivai civāṉanta cuntari

nēyama tāneṟi yākiniṉ ṟāḷē. 85



1240.

neṟiyatu vāyniṉṟa nēriḻai yāḷaip

piṟivatu ceyyātu piññaka ṉōṭum

kuṟiyatu kūṭik kuṟikkoṇṭu nōkkum

aṟivoṭum āṅkē aṭaṅkiṭa lāmē. 86



1241.

āmayaṉmāl araṉ īcaṉmā lāṅkati

ōmaya mākiya oṉpatum oṉṟiṭat

tēmayaṉ āḷum teṉāteṉa eṉṟiṭum

māmaya māṉatu vanteyta lāmē. 87



1242.

vantaṭi pōṟṟuvar vāṉavar tāṉavar

intu mutalāka eṇṭicai yōrkaḷum

kontaṇi yuṅkuḻa lāḷoru kōṉaiyum
vantaṉai ceyyum vaḻinavil vīrē. 88



1243.

naviṟṟunaṉ mantiram naṉmalar tūpam

kavaṟṟiya kantam kavarntueri tīpam

payiṟṟum ulakiṉil pārppati pūcai

avikkoṇṭa cōtikkōr arcfcaṉai tāṉē. 89



1244.

tāṅki ulakil taritta parāparaṉ

ōṅkiya kālattu oruvaṉ ulappili

pūṅkiḷi taṅkum purikuḻa lāḷaṉṟu

pāṅkuṭaṉ ēṟpap parācatti pōṟṟē. 90



1245.

poṟkoṭi mātar puṉaikaḻal ēttuvar

aṟkoṭi mātumai ārvat talaimakaḷ

naṟkoṭi mātai nayaṉaṅkaḷ mūṉṟuṭai

viṟkoṭi mātai virumpi viḷaṅkē. 91



1246.

viḷaṅkoḷi yāya viricuṭar mālai

tuḷaṅku parācatti tūṅkiruḷ nīṅkat

kaḷaṅkoḷ maṇiyuṭaṉ kāma viṉōtam

uḷaṅkoḷ ilampiyam oṉṟu toṭarē. 92



1247.

toṭaṅki ulakiṉil cōti maṇāḷaṉ

aṭaṅki iruppateṉ aṉpiṉ perumai

viṭaṅkoḷ peruñcaṭai mēlvaru kaṅkai

oṭuṅki umaiyoṭum ōruru vāmē. 93



1248.

uruvam palauyi rāyvalla nanti

teruvam pukuntamai tērvuṟa nāṭil

purivaḷaik kaicciem poṉṉaṇi mātai

maruvi iṟaivaṉ makiḻvaṉa māyamē. 94



1249.

māyam puṇarkkum vaḷarcaṭai yāṉaṭit

tāyam puṇarkkum calanati amalaṉaik

kāyam puṇarkkum kalaviyuḷ mācatti

āyam puṇarkkumav viyōṉiyum āmē. 95



1250.

uṇarntuoḻin tēṉavaṉ ṉām eṅkaḷ īcaṉai

puṇarntuoḻin tēṉpuva ṉāpati yārai

aṇaintuoḻin tēṉeṅkaḷ ātitaṉ pātam

piṇaintuoḻinta tēṉtaṉ aruḷpeṟṟa vāṟē. 96



1251.

peṟṟāḷ perumai periya maṉōṉmaṇi

naṟṟāḷ iṟaivaṉē naṟpayaṉē eṉpar
kaṟṟāṉ aṟiyum karuttaṟi vārkaṭkup

poṟṟāḷ ulakam pukaltaṉi yāmē. 97



1252.

taṉinā yakaṉta ṉōṭueṉneñcam nāṭi

iṉiyār iruppiṭam ēḻulaku eṉpar

paṉiyāṉ malarntapaim pōtukai ēntik

kaṉiyāy niṉaivateṉ kāraṇam ammaiyē. 98



1253.

ammaṉai ammai arivai maṉōṉmaṇi

cemmaṉai ceytu tirumaṅkai yāyniṟṟum

immaṉai ceyta iṉṉila maṅkaiyum

ammaṉai yāki amarntu niṉṟāṉē. 99



1254.

ammaiyum attavaṉum aṉpuṟṟatu allatu

ammaiyum attaṉum āraṟi vāreṉṉai

ammaiyoṭu attaṉum yāṉum uṭaṉiruntu

ammaiyoṭu attaṉai yāṉpurin tēṉē. 100



9. ēroḷic cakkaram



1255.

ēroḷi uḷḷeḻu tāmarai nālitaḻ

ēroḷi vintuvi ṉāleḻu nātamām

ēroḷi akkalai eṅkum niṟaintapiṉ

ēroḷic cakkaram annaṭu vaṉṉiyē. 1



1256.

vaṉṉi eḻuttavai māpalam uḷḷaṉa

vaṉṉi eḻuttavai vāṉuṟa ōṅkiṉa

vaṉṉi eḻuttavai māperum cakkaram

vaṉṉi eḻuttiṭu vāṟuatu collumē. 2


1257.

colliya vintuvum īrāṟu nātamām

colliṭum appati aveḻut tāvaṉa

colliṭum nūṟoṭu nāṟpattu nāluru

colliru cakkara māyvaru mēlatē. 3



1258.

mēlvarum vintuvum aveḻut tāyviṭum

mēlvarum nātamum ōṅkum eḻuttuṭaṉ

mēlvarum appati aveḻut tēvariṉ

mēlvarum cakkara māyvarum ñālamē. 4



1259.

ñālama tāka virintatu cakkaram

ñālama tāyiṭum vintuvum nātamum

ñālama tāyiṭum appati yōcaṉai

ñālama tāka virintatu eḻuttē. 5



1260.

virinta eḻuttatu vintuvum nātamum

virinta eḻuttatu cakkara māka

virinta eḻuttatu mēlvarum pūmi

virinta eḻuttiṉil appuṟam appē. 6



1261.

appaatu vāka virintatu cakkaram

appiṉil appuṟam avaṉal āyiṭum

appiṉil appuṟam māruta māyeḻa

appiṉila fappuṟam ākāca māmē. 7



1262.

ākāca akkaram āvatu colliṭil

ākāca akkarattu uḷḷē eḻuttavai

ākāca aveḻuttu ākic civāṉantam

ākāca akkaram āvatu aṟimiṉē. 8



1263.

aṟintiṭum cakkaram ai añcu vintu

aṟintiṭum cakkaram nāta mutalā

aṟintiṭum aveḻuttu appati yōrkkum

aṟintiṭum appaka lōṉnilai yāmē. 9



1264.

ammutal āṟumav āti eḻuttākum

ammutal āṟumav ammai eḻuttākum

immutal nālum iruntiṭu vaṉṉiyē

immutal ākum eḻuttalai ellām. 10



1265.

eḻuttavai nūṟoṭu nāṟpattu nālum

eḻuttavai āṟatu annaṭu vaṉṉi

eḻuttavai annaṭu accuṭa rāki

eḻuttavai tāṉmutal antamum āmē. 11



1266.

antamum īṟu mutalā ṉavaiyaṟa

antamum appati ṉeṭṭuṭaṉ ātalāl

antamum appatiṉ Ymūṉṟil amarntapiṉ

antamum intukai āruṭam āṉatē. 12



1267.

āviṉam āṉavai munnūṟṟu aṟupatum

āviṉam appatiṉ aintiṉa māyuṟum

āviṉam appati ṉeṭṭuṭaṉ āyuṟum

āviṉam akkati rōṉvara vantē. 13



1268.

vantiṭum ākācam āṟatu nāḻikai

vantiṭum akkaram muppati rāciyum

vantiṭu nāḷatu munnūṟ ṟaṟupatum

vantiṭu āṇṭu vakuttuṟai avviyē. 14



1269.

avviṉa mūṉṟumav āṭatu vāyvarum

evviṉa mūṉṟum kiḷartaru ēṟatām

cavviṉa mūṉṟum taḻaittiṭum taṇṭatām

ivviṉa mūṉṟum irākikaḷ ellām. 15



1270.

irāciyuḷ cakkaram eṅkum niṟaintapiṉ

irāciyuḷ cakkaram eṉṟaṟi vintuvām

irāciyuḷ cakkaram nātamum ottapiṉ
irāciyuḷ cakkaram niṉṟiṭu māṟē. 16



1271.

niṉṟiṭu vintuveṉ ṟuḷḷa eḻuttellām

niṉṟiṭu nātamum ōṅkum eḻuttuṭaṉ

niṉṟiṭum appati avveḻut tēvaril
niṉṟiṭum appuṟam tārakai yāṉatē. 17



1272.

tārakai yākac camaintatu cakkaram

tārakai mēlōr taḻaittatu pēroḷi

tārakai cantiraṉ naṟpaka lōṉvarat

tārakai tārakai tārakai kaṇṭatē. 18



1273.

kaṇṭiṭu cakkaram vintu vaḷarvatām

kaṇṭiṭu nātamum taṉmēl eḻuntiṭak

kaṇṭiṭu vaṉṉik koḻuntaṉa ottapiṉ

kaṇṭirum appuṟam kāroḷi yāṉatē. 19



1274.

kāroḷi āṇṭam potintuulaku eṅkum

pāroḷi nīroḷi cāroḷi kāloḷi

vāṉoḷi okka vaḷarntu kiṭantupiṉ

nēroḷi oṉṟāy niṟaintaṅku niṉṟatē. 20



1275.

niṉṟatu aṇṭamum nīḷum puliyelām

niṉṟaviv vaṇṭa nilaipeṟak kaṇṭiṭa

niṉṟaviv vaṇṭamu Ymūla malamokkum

niṉṟaiv vaṇṭam palamatu vintuvē. 21



1276.

vintuvum nātamum okka viḻuntifṭil

vintuvum nātamum okka viraiyatām

vintiṟ kuṟaintiṭu nātam eḻuntiṭil

vintuvai eṇmaṭi koṇṭatu vīcamē. 22



1277.

vīcam iraṇṭuḷa nātattu eḻuvaṉa

vīcamum oṉṟu viraintiṭu mēluṟa

vīcamum nātamum eḻuntuṭaṉ ottapiṉ

vīcamum vintu virintatu kāṇumē. 23



1278.

virintatu vintuvum keṭṭatu vīcam

virintatu vintuvum nātattum aḷaviṉil

virintatu uṭkaṭṭa eṭṭeṭṭum ākil

virintatu vintu viraiyatu vāmē. 24



1279.

viraiyatu vintu viḷaintaṉa ellām

viraiyatu vintu viḷainta uyirum

viraiyatu vintu viḷaintaviñ ñālam

viraiyatu vintu viḷaintavaṉ tāṉē. 25



1280.

viḷainta eḻuttatu vintuvum nātamum

viḷainta eḻuttatu cakkara māka

viḷainta eḻuttavai meyyiṉuḷ niṟkum

viḷainta eḻuttavai mantira māmē. 26



1281.

mantiram cakkaram āṉavai colliṭil

tantirattu uḷḷeḻuttu oṉṟueri vaṭṭamām

tantirat tuḷḷumi rēkaiyila oṉṟillai

pantamatu ākum piraṇavam uṉṉiṭē. 27



1282.

uṉṉiṭṭa vaṭṭattil otteḻu mantiram

piṉṉiṭṭa rēkai piḻaippatu tāṉillai

taṉṉiṭṭueḻunta takaippaṟap piṉṉiṟkap

paṉṉiṭṭa mantiram pārkkalum āmē. 28



1283.

pārkkalum ākum pakaiyaṟu cakkaram

kākkalum ākum karuttil kaṭameṅkum

nōkkalum ākum nuṇukkaṟṟa nuṇporuḷ

ākkulum ākum aṟintukoḷ vārkkē. 29



1284.

aṟintiṭum cakkaram āti eḻuttu

virintiṭum cakkaram mēleḻuttu ammai

parintiṭum cakkaram pāraṅki nālum

kuvintiṭum cakkaram kūṟalum āmē. 30



1285.

kūṟiya cakkarattu uḷḷeḻu mantiram

āṟiyal pāka amaintu virintiṭum

tēṟiya añcuṭaṉ cērnteḻu māraṇa

māṟiyal pāka matittukkoḷ vārkkē. 31



1286.

matittiṭum ammaiyum māmātum ākum
matittiṭum ammaiyum aṅkaṉal okkum

matittaṅku eḻuntavai kāraṇam ākil

kotittaṅku eḻuntalai kūṭaki lāvē. 32



1287.

kūṭiya tampaṉam māraṇam vaciyam

āṭiyal pāka amaintu ceṟintiṭum

pāṭiyuḷ ḷākap pakaivarum vantuṟār

tēṭiyuḷ ḷākat tauintukoḷ vārkkē. 33



1288.

tauintiṭum cakkara mūlattiṉ uḷḷē

aḷitta akārattai annāṭu vākkik

kuḷirnta araviṉaik kūṭiyuḷ vaittu

vaḷintavai aṅkeḻu nāṭiya kālē. 34



1289.

kālarai mukkāl muḻuteṉum mantiram

ālittu eḻuntuamaintu ūṟi eḻuntāyp

pālittu eḻuntu pakaiyaṟa niṉṟapiṉ

māluṟṟa mantiram māṟikkoḷ vārkkē. 35



1290.

koṇṭaim mantiram kūttaṉ eḻuttatāyp

paṇṭaiyuḷ nāvil pakaiyaṟa viṇṭapiṉ

maṉṟu niṟainta maṇiviḷak kāyiṭum

iṉṟum itayattu eḻuntu namaeṉē. 36

--------------------



10. vayiravac cakkaram



1291.

aṟinta piratamaiyōṭu āṟum aṟiñcu

aṟintaac cattami mēlivai kuṟṟam

aṟintuavai oṉṟuviṭṭu oṉṟupat tāka

aṟintu valamatu vāka naṭavē. 1



1292.

naṭantu vayiravaṉ cūla kapāli

naṭanta pakaivaṉaik kaṇṇatu pōkkit

toṭarnta uyiratu uṇṇum poḻutu

paṭarnta uṭalkoṭu pantāṭa lāmē. 2



1293.

āmēvap pūṇṭaruḷ āti vayiravaṉ

āmē kapālamum cūlamum kaikkoṇṭuaṅku

āmē tamaruka pācamum kaiyatu

vāmē cirattoṭu vāḷatu kaiyē. 3



1294.

kaiyavai yāṟum karuttuṟa nōkkiṭum

meyyatu cemmai viḷaṅku vayiravaṉ

tuyyaru ḷattil tuḷaṅku mey yuṟṟatāyp

poyvakai viṭṭunī pūcaṉai ceyyē. 4



1295.

pūcaṉai ceyyap poruntuōr āyiram

pūcaṉai ceyya matuvuṭaṉ ākumām

pūcaṉai cāntu cavātu puḻukuney

pūcaṉai ceytunīr pūcalai vēṇṭumē. 5



1296.

vēṇṭiya vāṟu kalakamum āyiṭum

vēṇṭiya āṟiṉuḷ meyyatu peṟṟapiṉ

vēṇṭiya vāṟu varumvaḻi nīnaṭa

vēṇṭiya vāṟatu vākum karuttē. 6

-------------



11. cāmpavi maṇṭalac cakkaram



1297.

cāmpavi maṇṭalac cakkaram colliṭil

āmpatam eṭṭāka viṭfṭiṭiṉ mēltaraṅf

kāṇpatam tattuva nāluḷ nayaṉamum

nāmpatam kaṇṭapiṉ nāṭaṟin tōmē. 1



1298.

nāṭaṟi maṇṭalam nallavik kuṇṭattuk

kōṭaṟi vītiyum toṭarntuḷ iraṇṭaḻi

pāṭaṟi pattuṭaṉ āṟu naṭuvīti

ēṭaṟa nālaintu iṭavakai yāmē. 2



1299.

nālaintu iṭavakai uḷḷatōr maṇṭalam

nālunal vītiyuḷ nalla iliṅkamāy

nālunaṟ kōṇamum nannāl iliṅkamāy

nālunaṟ pūnaṭu naṇṇalav vāṟē. 3


1300.

āṟiru pattunāl añceḻuttu añcaiyum

vēṟuru vāka viḷaintu kiṭantatu

tēṟi nirumala civāya namaveṉṟu

kūṟumiṉ kūṟiṟ kuṟaikaḷum illaiyē. 4



1301.

kuṟaivatum illai kuraikaḻaṟ kūṭum

aṟaivatum āraṇam aveḻuttu ākit

tiṟamatu vākat tauiyaval lārkku

iṟavillai eṉṟeṉṟu iyampiṉar kāṇē. 5



1302.

kāṇum poruḷum karutiya teyvamum

pēṇum patiyum perukiya tīrttamum

ūṇum uṇarvum uṟakkamum tāṉākak

kāṇum kaṉakamum kārikai yāmē. 6



1303.

āmē eḻuttañcum āmvaḻi yēyākap

pōmē atutāṉum pōmvaḻiyē pōṉāl

nāmē niṉaittaṉai ceyyalu mākum

pārmēl oruvar pakaiyillai tāṉē. 7



1304.

pakaiyillai eṉṟum paṇintavar tampāl

nakaiyillai nāṇāḷum naṉmaikaḷ ākum

viṉaiyillai eṉṟum viruttamum illai

takaiyillai tāṉum calamatu vāmē. 8



1305.

ārum uraiceyya lāmañ ceḻuttālē

yārum aṟiyāta āṉanta rūpamām

pārum vicumpum pakalum matiyati

ūṉum uyirum uṇarvatu vāmē. 9



1306.

uṇarnteḻu mantiram ōmeṉum uḷḷē

aṇainteḻum āṅkataṉ ātiyatu ākum

kuṇarnteḻu cūtaṉum cūtiyum kūṭik

kaṇanteḻum kāṇum ak kāmukai yālē. 10

-------------



12. puvaṉapati cakkaram



1307.

kakarāti ōraintum kāṇiya poṉmai

akarāti ōrāṟu arattamē pōlum

cakarāti ōrnāṉkum tāṉcutta veṇmai

kakarāti mūvittai kāmiya muttiyē. 1



1308.
ōril ituvē uraiyum it teyvattait

tēril piṟitillai yāṉoṉṟu ceppakkēḷ

vārit tirikōṇa maṉamiṉpa muttiyum

tēril aṟiyum civakāyam tāṉē. 2



1309.

ēka parācakti īcaṟkuām aṅkamē

yākam parāvittai yāmutti cittaiyē

ēkam parācakti yākac civakuru

yōkam parācatti uṇmaieṭ ṭāmē. 3



1310.

eṭṭā kiyacatti eṭṭākum yōkattuk

kaṭṭāku nātāntattu eṭṭum kalappittatu

oṭṭāta vintuvum tāṉaṟṟu oḻintatu

kiṭṭātu oḻintatu kīḻāṉa mūṭarkkē. 4



1311.

ētum palamām iyantirā caṉaṭi

ōtik kuruviṉ upatēcam uṭkoṇṭu

nītaṅkum aṅka niyācan taṉaippaṇṇic

cātaṅ keṭaccempiṟ caṭkōṇam tāṉiṭṭē. 5



1312.

caṭkōṇam taṉṉil śrīmhirīm tāṉiṭṭu

akkōṇam āṟiṉ talaiyilrīṅ karāmiṭṭu

ekkōṇa mumcūḻa eḻilvaṭṭam iṭṭuppiṉ

mikkīreṭṭu akkaram ammutal mēliṭē. 6



1313.

iṭṭa itaḻkaḷ iṭaian tarattilē

aṭṭahav viṭṭatiṉmēlē uvviṭṭuk

kiṭṭa itaḻkaḷiṉ mēlē kirōmcirōm

iṭṭuvā mattuāṅku kirōṅ keṉṟu mēviṭē. 7



1314.
mēviya cakkara mītu valattilē

kōvai aṭaiyavē kurōṅkirōṅ keṉṟiṭṭut

tāvil rīṅ kārattāl cakkaram cūḻntu

pūvaip puvaṉā patiyaip piṉ pūciyē. 8



1315.

pūcikkum pōtu puvaṉā patitaṉṉai

ācaṟṟu akattiṉil āvā kaṉampaṇṇip

pēciya pirāṇap piratiṭṭai yatuceytu

tēcuṟ ṟiṭavē tiyāṉam atuceyyē. 9



1316.

ceyya tirumēṉi cempaṭṭu uṭaitāṉum

kaiyiṟ paṭaiaṅ kucapācat tōṭapaya

veyyil aṇikalaṉ irattiṉa māmēṉi

tuyya muṭiyum avayavattil tōṟṟamē. 10



1317.

tōṟpōrvai nīkkit tutittaṭaiviṟ pūcittup

pāṟpē ṉakaman tirattāl payiṉṟētti

nāṟpāla nāratā yācuvā kāeṉṟu

cīrppākac cēṭattai māṟṟip piṉ cēviyē. 11



1318.

cēvip pataṉmuṉṉē tēviyaiut vākaṉattāl

pāvittu itaya kamalattē pativittuaṅku

yāvarkkum eṭṭā iyantira rācaṉai

nīvaittuc cēvi niṉaintatu tarumē. 12

-------------



13. navākkari cakkaram



1319.

navākkari cakkaram nāṉurai ceyyiṉ

navākkari oṉṟu navākkari yāka

navākkari eṇpat toruvakai yāka

navākkari akkilī caumutal īṟē. 1



1320.

caumutal avvoru hauvuṭa ṉāṅkirīm

kauvuḷ uṭaiyuḷum kalantirīm kirīmeṉṟu

ovfvil eḻuṅkili mantira pātamāc

cevvuḷ eḻuntu civāya namaeṉṉē. 2



1321.

navākkari yāvatu nāṉaṟi vittai

navākkari uḷḷeḻum naṉmaikaḷ ellām

navākkari mantira nāvuḷē ōta

navākkari catti nalantarun tāṉē. 3



1322.

nalantaru ñāṉamum kalviyum ellām

urantaru valviṉai ummai viṭṭōṭum

cirantaru tīviṉai ceyvatu akaṟṟi

varantaru cōtiyum vāyttiṭum kāṇē. 4



1323.

kaṇṭiṭum cakkaram vaufḷipoṉ cempiṭai

koṇṭiṭum uḷḷē kuṟitta viṉaikaḷai

veṉṟiṭu maṇṭalam veṟṟi taruvikkum

niṉṟiṭum cakkaram niṉaikkum aḷavē. 5



1324.

niṉaittiṭum accirīm akkilīm īṟā

niṉaittiṭum cakkaram ātiyum īṟu

niṉaittiṭum nelloṭu pulliṉai yuḷḷē

niṉaittiṭum aruccaṉai nērtaru vāḷē. 6



1325.

nērtarum attiru nāyaki āṉavaḷ

yātoru vaṇṇam aṟintiṭum poṟpūvai

kārtaru vaṇṇam karutiṉa kaivarum

nārtaru vaṇṇam naṭantiṭu nīyē. 7



1326.

naṭantiṭum pāriṉil naṉmaikaḷ ellām

kaṭantiṭum kālaṉum eṇṇiya nāḷum

paṭarntiṭu nāmamum pāykatir pōla

aṭaintiṭu vaṇṇam aṭaintiṭu nīyē. 8



1327.
aṭaintiṭum poṉvaufḷi kalluṭaṉ ellām

aṭaintiṭum āti aruḷum tiruvum

aṭaintiṭum aṇṭattu amararkaḷ vāḻvum

aṭaintiṭum vaṇṇam aṟintiṭu nīyē. 9



1328.

aṟintiṭu vārkaḷ amararka ḷākat
terintiṭu vāṉōr tēvarkaḷ tēvaṉ

parintiṭum vāṉavaṉ pāypuṉal cūṭi

murintiṭu vāṉai muyaṉṟaṭu vīrē. 10



1329.

nāpaṇi cakkaram nērtaru vaṇṇaṅkaḷ

pāraṇi yum hirī muṉśrīmīṟān

tāraṇi yum pukaḻt taiyal nal lāḷtaṉṉaik

kāraṇi yumpoḻil kaṇṭukoḷ ḷīrē. 11



1330.

kaṇṭukoḷ ḷum taṉi nāyaki taṉṉaiyum

moṇṭuko ḷummuka vaciyama tāyiṭum

paṇṭuko ḷumpara māya parañcuṭar

niṉṟuko ḷumnilai pēṟuṭai yāḷaiyē. 12



1331.

pēṟuṭai yāḷtaṉ perumaiyai eṇṇiṭil

nāṭuṭai yārkaḷum namvaca mākuvar

māṟuṭai yārkaḷum vāḻvatu tāṉilai

kūṟuṭai yāḷaiyum kūṟumiṉ nīrē. 13



1332.

kūṟumiṉ eṭṭut ticaikkum talaiviyai

āṟumiṉ aṇṭattu amararkaḷ vāḻveṉa

māṟumiṉ vaiyam varumvaḻi taṉṉaiyum

tēṟumiṉ nāyaki cēvaṭi cērntē. 14



1333.

cēvaṭi cērac ceṟiya iruntavar

nāvaṭi yuḷḷē naviṉṟuniṉṟu ēttuvar

pūvaṭi yiṭṭup poliya iruntavar

māvaṭi kāṇum vakaiyaṟi vārē. 15



1334.

aimmuta lāka vaḷarnteḻu cakkaram

aimmuta lāka amarntirīm īṟākum

ammuta lāki avarkkuuṭai yāḷtaṉai

maimmuta lāka vaḻuttiṭu nīyē. 16



1335.

vaḻuttiṭu nāvuk karacivaṉ taṉṉaip

pakuttiṭum vētamey ākamam ellām

tokuttoru nāviṭai collaval lāḷai

mukattuḷum muṉṉeḻak kaṇṭukoḷ ḷīrē. 17



1336.

kaṇṭaic cakkaram nāvil eḻutiṭil

koṇṭaim mantiram kūttaṉ kuṟiyatām

maṉṟiṉuḷ vittaiyum māṉuṭar kaiyatāy

veṉṟiṭum vaiyakam melliyal mēviyē. 18



1337.

melliyal ākiya meypporu ḷāḷtaṉṉaic

colliya lālē toṭarntaṅku iruntiṭum

palliya lākap paranteḻu nāḷpala

nalliyal pālē naṭantiṭun tāṉē. 19



1338.

naṭantiṭu nāviṉuḷ naṉmaikaḷ ellām

toṭarntiṭum colloṭu coṟporuḷ tāṉum

naṭantiṭum kalvik karaciva ḷākap

paṭarntiṭum pāril pakaiyillai tāṉē. 20



1339.

pakaiyillai kaumuta layatu vīṟā

nakaiyillai cakkaram naṉṟaṟi vārkku

mikaiyillai colliya palluṟu ellām

vakaiyillai yāka vaṇaṅkiṭam tāṉē. 21



1340.

vaṇaṅkiṭum tattuva nāyaki taṉṉai

nalaṅkiṭu nalluyi rāṉavai ellām

nalaṅkiṭum kāma vekuḷi mayakkan

tulaṅkiṭum colliya cūḻviṉai tāṉē. 22



1341.

tāṉē kaḻaṟit taṇiyavum vallaṉāyt

tāṉē niṉaittavai collavum vallaṉāyt

tāṉē taṉinaṭaṅ kaṇṭavaḷ taṉṉaiyum

tāṉē vaṇaṅkit talaivaṉum āmē. 23



1342.

āmē amaittuyirākiya ammaiyum

tāmē cakalamum īṉṟaat taiyalum

āmē avaḷaṭi pōṟṟi vaṇaṅkiṭiṟ

pōmē viṉaikaḷum puṇṇiyaṉ ākumē. 24


1343.

puṇṇiya ṉākip porunti ulakeṅkum

kaṇṇiya ṉākik kalantaṅku iruntiṭum

taṇṇiya ṉākit taraṇi muḻutukkum

aṇṇiya ṉāki amarntirun tāṉē. 25



1344.

tāṉatu kirīm kauvatu īṟām

nāṉatu cakkaram naṉṟaṟi vārkkellām

kāṉatu kaṉṉi kalanta parācakti

kēḷatu vaiyaṅ kiḷaroḷi yāṉatē. 26



1345.

auikkum parācakti uḷḷē amaril

kaḷikkum ic cintaiyil kāraṇam kāṭṭit

tauikkum maḻaiyuṭaṉ celvam uṇṭākkum

aḷikkum ivaḷai aṟintukoḷ vārkkē. 27



1346.

aṟintiṭum cakkaram aruccaṉai yōṭē

eṟintiṭum vaiyattu iṭaravai kāṇiṉ

maṟintiṭu maṉṉaṉum vantaṉai ceyyum

poṟintiṭum cintai pukaiyillai tāṉē. 28



1347.

pukaiyillai colliya poṉṉoḷi yuṇṭām

kukaiyillai kolvatu ilāmaiyi ṉālē

vakaiyillai vāḻkiṉṟa maṉṉuyirk kellām

cikaiyillai cakkaram cērntavar tāmē. 29



1348.

cērntavar eṉṟum ticaiyoḷi yāṉavar

kāynteḻu mēlviṉai kāṇki lātavar

pāynteḻum uḷḷoḷi pāriṟ parantatu

māyntatu kāriruḷ māṟoḷi tāṉē. 30



1349.

auiyatu haumuṉ kirīmatu īṟām

kaḷiyatu cakkaram kaṇṭaṟi vārkkut

tauivatu ñāṉamum cintaiyum tēṟap

paṇivatu pañcāk karamatu vāmē. 31



1350.

āmē catāciva nāyaki yāṉavaḷ

āmē atōmukattuḷ aṟi vāṉavaḷ

āmē cuvaiaui ūṟuōcai kaṇṭavaḷ

āmē aṉaittuyir taṉṉuḷum āmē. 32



1351.

taṉṉuḷum ākit taraṇi muḻutuṅkoṇṭu

eṉṉuḷum āki iṭampeṟa niṉṟavaḷ

maṇṇuḷum nīraṉal kāluḷum vāṉuḷum

kaṇṇuḷum meyyuḷum kāṇalum āmē. 33



1352.

kāṇalum ākum kalantuyir ceyvaṉa

kāṇalum ākum karuttuḷ iruntiṭiṉ

kāṇalum ākum kalantu vaḻiceyak

kāṇalum ākum karuttuṟa nillē. 34



1353.

niṉṟiṭum ēḻu puvaṉamum oṉṟākak

kaṇṭiṭum uḷḷam kalanteṅkum tāṉākak

koṇṭiṭum vaiyam kuṇampala taṉṉaiyum

viṇṭiṭum valviṉai meypporu ḷākumē. 35



1354.

meypporuḷ aumutal hauvatu īṟāk

kaipporu ḷākak kalanteḻu cakkaram

taṟporu ḷākac camaintamu tēsvari

naṟporu ḷāka naṭuvirun tāḷē. 36



1355.

tāḷatiṉ uḷḷē camaintamu tēsvari

kālatu koṇṭu kalantuṟa vīciṭil

nāḷatu nāḷum putumaikaḷ kaṇṭapiṉ

kēḷatu kāyamum kēṭillai kāṇumē. 37



1356.

kēṭillai kāṇum kiḷaroḷi kaṇṭapiṉ

nāṭillai kāṇum nāṇmutal aṟṟapiṉ

māṭillai kāṇum varumvaḻi kaṇṭapiṉ

kāṭillai kāṇum karuttuṟṟu iṭattukkē. 38



1357.

uṟṟiṭam ellām ulappilpā ḻākkik

kaṟṟiṭam ellām kaṭuvaui yāṉatu

maṟṟiṭam illai vaḻiyillai tāṉillaic
caṟṟiṭam illai calippaṟa niṉṟiṭē. 39



1358.

niṉṟiṭum ēḻkaṭal ēḻpuvi ellām

niṉṟiṭum uḷḷam niṉaittavai tāṉokkum

niṉṟiṭum catti nilaipeṟak kaṇṭiṭa

niṉṟiṭum mēlai viḷakkoḷi tāṉē. 40



1359.

viḷakkoḷi saumutal auvatu īṟā

viḷakkoḷi cakkaram meypporu ḷākum

viḷakkoḷi yākiya miṉkoṭi yāṉai

viḷakkoḷi yāka viḷaṅkiṭu nīyē. 41



1360.

viḷaṅkiṭu mēlvaru meypporuḷ colliṉ

viḷaṅkiṭu melliya lāṉatu vākum

viḷaṅkiṭu meyniṉṟa ñāṉap poruḷai

viḷaṅkiṭu vārkaḷ viḷaṅkiṉar tāṉē. 42



1361.

tāṉē vauiyeṉa eṅkum niṟaintavaṉ

tāṉē parama vauiyatu vāṉavaḷ

tāṉē cakalamum ākki aḻittavaṉ

tāṉē aṉaittuḷa aṇṭa cakalamē. 43



1362.

aṇṭatti ṉuḷḷē aḷappari yāṉavaṉ

piṇṭatti ṉuḷḷē perupaui kaṇṭavaṉ

kuṇṭatti ṉuḷḷē kuṇampala kāṇiṉum

kaṇṭattil niṉṟa kalappaṟi yārkaḷē. 44





1363.

kalappaṟi yārkaṭal cūḻulaku ellām

ulappaṟi yāruṭal ōṭuyir taṉṉaic

cilappaṟi yārcila tēvarai nāṭit

talaippaṟi yākac camaintavar tāṉē. 45



1364.

tāṉē eḻunta accakkaram colliṭiṉ

māṉē mativarai pattiṭṭu vaittapiṉ

tēṉē irēkai tikaippaṟa oṉpatil

tāṉē kalanta vaṟai eṇpat toṉṟumē. 46



1365.

oṉṟiya cakkaram ōtiṭum vēḷaiyil

veṉṟikoḷ mēṉi mativaṭṭam poṉmaiyām

kaṉṟiya rēkai kalantiṭum cemmaiyil

eṉṟiyal ammai eḻuttalai paccaiyē. 47


1366.

ēynta maravuri taṉṉil eḻutiya

vāyntaip peṇeṇpat toṉṟil niraittapiṉ

kāyntavi neyyuḷ kalantuṭaṉ ōmamum

āmtalattu āmuyir ākuti paṇṇumē. 48



1367.

paṇṇiya poṉṉaip parappaṟa nīpiṭi

eṇṇiya nāṭkaḷil iṉpamum eytiṭum

naṇṇiya nāmamum nāṉmukaṉ ottapiṉ

tuṇṇeṉa nēyanaṟ nōkkalum āmē. 49



1368.

ākiṉṟa cantaṉam kuṅkumam kattūri

pōkiṉṟa cāntu cavātu puḻukuney

ākiṉṟa kaṟpūram ākō caṉanīrum

cērkiṉṟa oṉpatum cēranī vaittiṭē. 50



1369.

vaittiṭum poṉṉuṭaṉ mātavam nōkkiṭil

kaicciṟu koṅkai kalanteḻu kaṉṉiyait

taccitu vākac camaintaim mantiram

arccaṉai āyiram āyiram cintiyē. 51



1370.

cintaiyiṉ uḷḷē tikaḻtaru cōtiyāy

entai karaṅkaḷ irumūṉṟum uḷḷatu

pantamā cūlam paṭaipācam villampu

muntai kilīmeḻa muṉṉirun tāḷē. 52



1371.

iruntaṉar cattikaḷ aṟupatti nālvar

iruntaṉar kaṉṉikaḷ eṇvakai eṇmar

iruntaṉar cūḻa etircak karattē

irunta karamcūḻa villampu koṇṭē. 53



1372.
koṇṭa kaṉakam kuḻaimuṭi yāṭaiyāyk

kaṇṭaim mūrttam kaṉaltiru mēṉiyāyp

paṇṭamar cōtip paṭaritaḻ āṉavaḷ

uṇṭu aṅku orutti uṇaraval lārukkē. 54



1373.

uṇarntirun tuḷḷē oruttiyai nōkkil

kalantiruntu eṅkum karuṇai poḻiyum

maṇanteḻum ōcai auiyatu kāṇum

taṇanteḻu cakkaram tāṉtaru vāḷē. 55



1374.

taruvaḻi yākiya tattuva ñāṉam

kuruvaḻi yākum kuṇaṅkaḷuḷ niṉṟu

karuvaḻi yākum kaṇakkai aṟuttup

peruvaḻi yākkum pēroḷi tāṉē. 56



1375.

pēroḷi yāya periya peruñcuṭar

cīroḷi yākit tikaḻtaru nāyaki

kāroḷi yākiya kaṉṉikai poṉṉiṟam

pāroḷi yākip parantuniṉ ṟāḷē. 57



1376.

paranta karamiru paṅkayam ēntik

kuvinta karamiru koytaḷirp pāṇi

parintaruḷ koṅkaikaṇ muttār pavaḷam

iruntanal lāṭai maṇipotin taṉṟē. 58



1377.

maṇimuṭi pātam cilampaṇi maṅkai

aṇipavaḷ aṉṟi aruḷillai yākum

taṇipavar neñciṉuḷ taṉṉaruḷ ākip

paṇipavarkku aṉṟō parikati yāmē. 59



1378.

parantiruntu uḷḷē aṟupatu catti

karantaṉa kaṉṉikaḷ appaṭic cūḻa

malarntiru kaiyiṉ malaravai ēntac

ciṟantavar ēttum ciṟīmtaṉa māmē. 60



1379.

taṉamatu vākiya taiyalai nōkki

maṉamatu ōṭi marikkilōr āṇṭil

kaṉamavai yaṟṟuk karutiya neñcam

tiṉakaraṉ āriṭa ceytiya tāmē. 61



1380.

ākiṉṟa mūlattu eḻunta muḻumalar

pōkiṉṟa pēroḷi yāya malaratāyp

pōkiṉṟa pūraṇa māka niṟaintapiṉ

cērkiṉṟa centaḻal maṇṭala māṉatē. 62



1381.

ākiṉṟa maṇṭalattu uḷḷē amarntavaḷ

ākiṉṟa aimpattu aṟuvakai yāṉavaḷ

ākiṉṟa aimpattu aṟucatti nērtaru

ākiṉṟa aimpattu aṟuvakai cūḻavē. 63



1382.

cūḻnteḻu cōti cuṭarmuṭi pātamāy

āṅkaṇi muttam aḻakiya mēṉiyum

tāṅkiya kaiyavai tārkiḷi ñāṉamāy

ēntu karaṅkaḷ eṭuttamar pācamē. 64



1383.

pācama tākiya vērai yaṟuttiṭṭu

nēcama tāka niṉaittirum uḷmuḷē

nācama tellām naṭantiṭum aiyāṇṭil

kāciṉi mēlamar kaṇṇutal ākumē. 65



1384.

kaṇṇuṭai nāyaki taṉṉaru ḷāmvaḻi

paṇṇuṟu nātam pakaiyaṟa niṉṟiṭil

viṇṇamar cōti viḷaṅka hirīṅkāra

maṇṇuṭai nāyaki maṇṭala mākumē. 66



1385.

maṇṭalattu uḷḷē malarnteḻu tīpattai

kaṇṭakattu uḷḷē karuti yiruntiṭum
viṇṭakattu uḷḷē viḷaṅki varutalāl

taṇṭakattu uḷḷavai tāṅkalum āmē. 67.



1386.

tāṅkiya nāpit taṭamalar maṇṭalattu

ōṅki eḻuṅkalaikku uḷḷuṇar vāṉavaḷ

ēṅka varumpiṟappu eṇṇi aṟuttiṭa

vāṅkiya nātam valiyuṭaṉ ākumē. 68.


1387.

nāvukku nāyaki naṉmaṇi pūṇāram

pūvukku nāyaki poṉmuṭi yāṭaiyām

pāvukku nāyaki pālotta vaṇṇattaḷ

āvukku nāyaki aṅkamarn tāḷē. 69



1388.

aṉṟiru kaiyil aḷanta poruḷmuṟai

iṉṟiru kaiyil eṭuttaveṇ kuṇṭikai

maṉṟatu kāṇum vaḻiyatu vākavē

kaṇṭuaṅku iruntavar kāraṇi kāṇumē. 70



1389.

kāraṇi cattikaḷ aimpattu iraṇṭeṉak

kāraṇi kaṉṉikaḷ aimpattu iruvarāyk

kāraṇi cakkarattu uḷḷē karanteṅkam

kāraṇi taṉṉaruḷ ākiniṉ ṟāḷē. 71



1390.

niṉṟaic catti nilaipeṟa niṉṟiṭil

kaṇṭaiv vaṉṉi kalantiṭum ōrāṇṭil

koṇṭa viratanīr kuṉṟāmal niṉṟiṭiṉ

maṉṟiṉil āṭum maṇiyatu kāṇumē. 72



1391

kaṇṭa iccatti irutaya paṅkayam

koṇṭait tattuva nāyaki yāṉavaḷ

paṇṭaiyav vāyup pakaiyai aṟuttiṭa

iṉṟeṉ maṉattuḷ iṉitirun tāḷē. 73



1392

iruntaic catti irunālu kaiyil

parantaip pūṅkiḷi pāca maḻuvāḷ

karantiṭu kēṭatum villampu koṇṭaṅku

kurantaṅku iruntavaḷ kūttukan tāḷē. 74



1393

ukantaṉaḷ poṉmuṭi muttāra mākap

paranta pavaḷamum paṭṭāṭai cātti

malarnteḻu koṅkai maṇikkaccu aṇintu

taḻaintaṅku iruntavaḷ tāṉpaccai yāmē. 75



1394.

paccai ivaḷukku pāṅkimār āṟeṭṭu

koccaiyār eṇmarkaḷ kūṭi varutalāl

kūccaṇi koṅkaikaḷ kaiyiru kāppatāy

ecca iṭaicci iṉitirun tāḷē. 76



1395

tāḷatiṉ uḷḷē tāṅkiya cōtiyaik

kālatu vākak kalantu kam jamf eṉṟu

mālatu vāka vaḻipāṭu ceytunī

pālatu pōlap paranteḻu viṇṇilē. 77



1396.

viṇṇamar nāpi irutayam āṅkiṭaik

kaṇṇamar kūpam kalantu varutalāl

paṇṇamarntu ātitta maṇṭala māṉatu

taṇṇamar kūpam taḻaittatu kāṇumē. 78



1397

kūpattuc catti kuḷirmukam pattuḷa

tāpattuc catti tayaṅki varutalāl

āpattuk kaikaḷ aṭaintaṉanālaintu

pācam aṟukkap parantaṉa cūlamē. 79



1398

cūlamtaṇṭu ōḷvāḷ cuṭarpaṟai ñāṉamāy

vēlampu tamarukam mākiḷi viṟkoṇṭu

kālampūp pācam maḻukatti kaikkoṇṭu

kōlañcēr caṅku kuvintakai eṇṇatē. 80



1399

eṇṇamar cattikaḷ nāṟpattu nāluṭaṉ

eṇṇamar cattikaḷ nāṟpattu nālvarām

eṇṇiya pūvitaḻ uḷḷē iruntavaḷ

eṇṇiya eṇṇam kaṭantuniṉ ṟāḷē. 81



1400.

kaṭantavaḷ poṉmuṭi māṇikkat tōṭu

toṭarntaṇi muttu pavaḷamkac cākap

paṭarntalkulpaṭṭāṭai pātac cilampu

maṭantai ciṟiyavaḷ vantuniṉ ṟāḷē. 82



1401

niṉṟa iccatti nirantara mākavē

kaṇṭiṭu mēru aṇimāti tāṉākipf
paṇṭaiya āṉiṉ pakaṭṭai aṟuttiṭa

oṉṟiya tīpam uṇarntārkkuṇ ṭāmē. 83



1402

uṇṭōr atōmukam uttama māṉatu

kaṇṭaic catti catāciva nāyaki

koṇṭa mukamaintu kūṟum karaṅkaḷum

oṉṟiraṇ ṭākavē mūṉṟunā lāṉatē. 84



1403

naṉmaṇi cūlam kapālam kiḷiyuṭaṉ

paṉmaṇi nākam maḻukatti pantākum

kaṉmaṇi tāmarai kaiyil tamarukam

poṉmaṇi pūṇāram pūcaṉai yāṉatē. 85



1404

pūcaṉaic cattikaḷ eṇaivar cūḻavē

nēcavaṉ kaṉṉikaḷ nāṟpattu nēratāyk

kāciṉaic cakkarat tuḷḷē kalantavaḷ

mācaṭai yāmal makiḻntirun tārkaḷē. 86



1405

tārattiṉ uḷḷē taṅkiya cōtiyaip

pārattiṉ uḷḷē parantu eḻuntiṭa

vēratu oṉṟiniṉṟu eṇṇu maṉōmayam

kāratu pōlak kalanteḻu maṇṇilē 87



1406

maṇṇil eḻunta akāra ukāraṅkaḷ

viṇṇil eḻuntu civāya namaveṉṟu

kaṇṇil eḻuntatu kāṇparitu aṉṟukol

kaṇṇil eḻuntatu kāṭcitara eṉṟē. 88



1407

eṉṟuaṅku irunta amuta kalaiyiṭaic

ceṉṟuaṅku irunta amuta payōtari

kaṇṭam karamiru vaufḷipoṉ maṇṇaṭai

koṇṭaṅku iruntatu vaṇṇam amutē. 89



1408

amutama tāka aḻakiya mēṉi

paṭikama tākap paranteḻum uḷḷē

kumutama tākak kuḷirnteḻu muttuk

keḻutama tākiya kēṭili tāṉē. 90



1409

kēṭili cattikaḷ muppat taṟuvarum

nāṭili kaṉṉikaḷ nāloṉ patiṉmarum

pūvili pūvitaḻ uḷḷē iruntavar

nāḷili taṉṉai naṇukiniṉ ṟārkaḷē. 91



1410

niṉṟatu punti niṟaintiṭum vaṉṉiyum

kaṇṭatu cōti karuttuḷ iruntiṭak

koṇṭatu ōrāṇṭu kūṭi varukaikku

viṇṭaau kāram viḷaṅkiṉa aṉṟē. 92



1411

viḷaṅkiṭu vāṉiṭai niṉṟalai ellām

vaṇaṅkiṭu maṇṭalam maṉṉuyi rāka

nalaṅkiḷar naṉmaikaḷ nāraṇaṉ ottuk

kaṇaṅkiṭai niṉṟavai collalum āmē. 93



1412.

āmē ātōmuka mēlē amutamāyt

tāmē ukāram taḻaitteḻum cōmaṉum

kāmēl varukiṉṟa kaṟpaka māṉatu

pūmēl varukiṉṟa poṟkoṭi yāṉatē. 94



1413

poṟkoṭi yāḷuṭaip pūcaṉai ceytiṭa

akkaḷi yākiya āṅkāram pōyiṭum

maṟkaṭa mākiya maṇṭalam taṉṉuḷḷē

piṟkoṭi yākiya pētaiyaik kāṇumē. 95



1414

pētai ivaḷukkup peṇmai aḻakākum

tātai ivaḷukkut tāṇuvumāy niṟkum

māṉata avaḷukku maṇṇum tilakamāy

kōtaiyar cūḻak kuvintiṅ kāṇumē. 96



1415

kuvintaṉar cattikaḷ muppat tiruvar

naṭantaṉar kaṉṉikaḷ nāleṇmar cūḻap

parantitaḻ ākiya paṅkayat tuḷḷē

iruntaṉaḷ kāṇum iṭampala koṇṭē. 97



1416
koṇṭaṅku iruntaṉar kūttaṉ auiyiṉaik

kaṇṭaṅku iruntaṉar kāraṇattu uḷḷatu

paṇṭai maṟaikaḷ paranteṅkum tēṭumāl

iṉṟueṉ maṉattuḷḷē illaṭaintu āḷumē. 98



1417

illaṭain tāṉukkum illātatu oṉṟillai

illaṭain tāṉukku irappatu tāṉillai

illaṭain tāṉukku imaiyavar tāmovvar

illaṭain tāṉukku illātuil āṉaiyē. 99



1418.

āṉai mayakkum aṟupattu nāltaṟi

āṉai yirukkum aṟupattu nālaui

āṉai yirukkum aṟupattu nālaṟai

āṉaiyum kōṭum aṟupattu nālilē. 100



nāṉkām tantiram muṟṟiṟṟu