Project Madurai
Copyright (c) 2001 All Rights Reserved

Nalayira tivviyap pirapantam
Part 3: Verses 2032 - 2790

Input: P. Dileepan &
Proof-reading: Ram Ravindran, Indianapolis, IN




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.


*****************************************************************************

tirumaṅkaiyāḻvār tiruvaṭikaḷē caraṇam

śrī@
śrīmatē rāmāṉujāya nama@
tirumaṅkaiyāḻvār aruḷicceyta
tirukkuṟuntāṇṭakam

2032@
nitiyiṉaip pavaḷat tūṇai
neṟimaiyāl niṉaiya vallār,
katiyiṉaik kañcaṉ māḷak
kaṇṭumuṉ āṇṭa māḷum,
matiyiṉai mālai vāḻtti
vaṇaṅkiyeṉ maṉattu vanta,
vitiyiṉaik kaṇṭu koṇṭa
toṇṭaṉēṉ viṭuki lēṉē (2) 1

2033@
kāṟṟiṉaip puṉalait tīyaik
kaṭimati ḷilaṅkai ceṟṟa
ēṟṟiṉai, imayam mēya
eḻilmaṇit tiraḷai, iṉpa
āṟṟiṉai amutan taṉṉai
avuṇaṉā ruyirai yuṇṭa
kūṟṟiṉai, kuṇaṅkoṇ ṭuḷḷam
kūṟunī kūṟu māṟē. 2

2034@
pāyirum paravai taṉṉuḷ
paruvarai tirittu, vāṉōrk
kāyirun tamutaṅk koṇṭa
appaṉai empi rāṉai,
vēyiruñcōlai cūḻntu
virikati ririya niṉṟa,
māyiruñcōlai mēya
maintaṉai vaṇaṅki ṉēṉē. 3

2035@
kēṭkayā ṉuṟṟa tuṇṭu
kēḻalā yulakaṅk koṇṭa,
pūkkeḻu vaṇṇa nāraip
pōtarak kaṉavil kaṇṭu,
vākkiṉāl karuman taṉṉāl
maṉattiṉāl cirattai taṉṉāl,
vēṭkaimī tūra vāṅki
viḻuṅkiṉēṟ kiṉiya vāṟē. 4

2036@
irumpaṉaṉ ṟuṇṭa nīrpōl
emperu māṉukku, eṉṟaṉ
arumpeṟa laṉpu pukkiṭ
ṭaṭimaipūṇ ṭuyntu pōṉēṉ,
varumpuyal vaṇṇa ṉārai
maruviyeṉ maṉattu vaittu,
karumpiṉiṉ cāṟu pōlap
parukiṉēṟ kiṉiya lāṟē 5

2037@
mūvaril mutalva nāya
oruvaṉai yulakaṅ koṇṭa,
kōviṉaik kuṭantai mēya
kurumaṇit tiraḷai, iṉpap
pāviṉaip paccait tēṉaip
paimpoṉṉai yamarar ceṉṉip
pūviṉai, pukaḻum toṇṭar
eñcollip pukaḻvar tāmē? 6

2038@
immaiyai maṟumai taṉṉai
emakkuvī ṭāki niṉṟa,
meymmaiyai virinta cōlai
viyantiru varaṅkam mēya,
cemmaiyaik karumai taṉṉait
tirumalai orumai yāṉai,
taṉmaiyai niṉaivā reṉṟaṉ
talaimicai maṉṉu vārē. 7

2039@
vāṉiṭaip puyalai mālai
varaiyiṭaip piracam īṉṟa,
tēṉiṭaik karumpiṉ cāṟṟait
tiruviṉai maruvi vāḻār,
māṉiṭap piṟavi yantō.
matikkilar koḷka, tantam
ūṉiṭaik kurampai vāḻkkaik
kuṟutiyē vēṇṭi ṉārē. 8

2040@
uḷḷamō oṉṟil nillātu
ōcaiyi ṉeriniṉ ṟuṇṇum
koḷḷimē leṟumpu pōlak
kuḻaiyumā leṉṟa ṉuḷḷam,
teḷḷiyīr. tēvark kellām
tēvarā yulakam koṇṭa
oḷḷiyīr, ummai yallāl
eḻumaiyum tuṇaiyi lōmē. 9

2041@
cittamum cevvai nillā
teñceykēṉ tīvi ṉaiyēṉ,
pattimaik kaṉpu ṭaiyēṉ
āvatē paṇiyā yantāy,
muttoḷi marata kammē.
muḻaṅkoḷi mukilvaṇ ṇā,eṉ
atta.niṉ ṉaṭimai yallāl
yātumoṉ ṟaṟiki lēṉē. 10

2042@
toṇṭellām paravi niṉṉait
toḻutaṭi paṇiyu māṟu
kaṇṭu, tāṉ kavalai tīrppāṉ
āvatē paṇiyā yentāy,
aṇṭamā yeṇṭi caikkum
ātiyāy nīti yāṉa,
paṇṭamām parama cōti.
niṉṉaiyē paravu vēṉē. 11

2043@
āviyayai yaraṅka mālai
aḻukkuram peccil vāyāl,
tūymaiyil toṇṭa ṉēṉnāṉ
colliṉēṉ tollai nāmam,
pāviyēṉ piḻatta vāṟeṉ
ṟañciṉēṟ kañca leṉṟu
kāvipōl vaṇṇar vanteṉ
kaṇṇuḷē tōṉṟiṉārē 12

2044@
irumpaṉaṉ ṟuṇṭa nīrum
pōtarum koḷka, eṉṟaṉ
arumpiṇi pāva mellām
akaṉṟaṉa eṉṉai viṭṭu,
curumpamar cōlai cūḻnta
araṅkamā kōyil koṇṭa,
karumpiṉaik kaṇṭu koṇṭeṉ
kaṇṇiṇai kaḷikku māṟē 13

2045@
kāviyai veṉṟa kaṇṇār
kalaviyē karuti, nāḷum
pāviyē ṉāka veṇṇi
ataṉuḷḷē paḻutto ḻintēṉ,
tūvicēr aṉṉam maṉṉum
cūḻpuṉal kuṭantai yāṉai,
pāviyeṉ pāvi yātu
pāviyē ṉāyi ṉēṉē. 14

2046@
muṉpolā irāva ṇaṉṟaṉ
mutumati ḷilaṅkai vēvittu,
aṉpiṉā laṉumaṉ vantāṅ
kaṭiyiṇai paṇiya niṉṟārkku,
eṉpelā muruki yukkiṭ
ṭeṉṉuṭai neñca meṉṉum,
aṉpiṉāl ñāṉa nīrkoṇ
ṭāṭṭuva ṉaṭiya ṉēṉē. 15

2047@
māyamāṉ māyac ceṟṟu
marutiṟa naṭantu, vaiyam
tāyamā paravai poṅkat
taṭavarai tirittu, vāṉōrk
kīyumāl empi rāṉārk
keṉṉuṭaic coṟka ḷeṉṉum,
tūyamā mālai koṇṭu
cūṭṭuvaṉ toṇṭa ṉēṉē 16

2048@
pēciṉār piṟavi nīttār
pēruḷāṉ perumai pēci,
ēcṉār uyntu pōṉār
eṉpativ vulakiṉ vaṇṇam,
pēciṉēṉ ēca māṭṭēṉ
pētaiyēṉ piṟavi nīttaṟku,
ācaiyō peritu koḷka
alaikaṭal vaṇṇar pālē 17

2049@
iḷaippiṉai yiyakkam nīkki
yiruntumuṉ ṉimaiyaik kūṭṭi,
aḷappilaim pulaṉa ṭakki
aṉpavar kaṇṇē vaittu,
tuḷakkamil cintai ceytu
tōṉṟalum cuṭarviṭṭu, āṅkē
viḷakkiṉai vitiyil kāṇpār
meymmaiyē kāṇkiṟ pārē 18

2050@
piṇṭiyār maṇṭai ēntip
piṟarmaṉai tiritan tuṇṇum,
uṇṭiyāṉ cāpam tīrtta
oruvaṉūr, ulaka mēttum
kaṇṭiyūr araṅkam meyyam
kaccipēr mallai eṉṟu
maṇṭiṉār, uyyal allāl
maṟṟaiyārk kuyya lāmē? (2) 19

2051@
vāṉavar taṅkaḷ kōṉum
malarmicai ayaṉum, nāḷum
tēmalar tūvi ēttum
cēvaṭic ceṅkaṇ mālai,
māṉavēl kaliyaṉ coṉṉa
vaṇṭamiḻ mālai nālaintum,
ūṉama tiṉṟi vallār
oḷivicum pāḷvar tāmē (2) 20

tirumaṅkaiāḻvār tiruvaṭikaḷē caraṇam
śrī@
śrīmatē rāmāñujāyā nama@
tirumaṅkaiāḻvār aruḷicceyta
tiruneṭuntāṇṭakam
2052@
miṉṉuruvāy muṉṉuruvil vētam nāṉkāy
viḷakkoḷiyāy muḷaitteḻunta tiṅkaḷ tāṉāy,
piṉṉuruvāy muṉṉuruvil piṇimūp pillāp
piṟappiliyāy iṟappataṟkē eṇṇātu, eṇṇum
poṉṉuruvāy maṇiyuruvil pūtam aintāyp
puṉaluruvāy aṉaluruvil tikaḻuñ cōti,
taṉṉuruvāy eṉṉuruvil niṉṟa entai
taḷirppuraiyum tiruvaṭiyeṉ talaimē lavvē. (2) 1

2053@
pāruruvil nīrerikāl vicumpu mākip
palvēṟu camayamumāyp parantu niṉṟa,
ēruruvil mūvarumē yeṉṉa niṉṟa,
imaiyavartan tiruvuruvē ṟeṇṇum pōtu,
ōruruvam poṉṉuruvam oṉṟu centī
oṉṟumā kaṭaluruvam ottu niṉṟa,
mūvuruvum kaṇṭapō toṉṟām cōti
mukiluruvam emmaṭikaḷ uruvan tāṉē. 2

2054@
tiruvaṭivil karuneṭumāl cēyaṉ eṉṟum
tirētaikkaṇ vaḷaiyuruvāyt tikaḻntā ṉeṉṟum,
poruvaṭivil kaṭalamutam koṇṭa kālam
perumāṉaik karunīla vaṇṇaṉ ṟaṉṉai,
oruvaṭivat tōruruveṉ ṟuṇara lākā
ūḻitō ṟūḻiniṉ ṟēttal allāl,
karuvaṭivil ceṅkaṇṇa vaṇṇaṉ ṟaṉṉaik
kaṭṭuraiyē yāroruvar kāṇkiṟ pārē? 3

2055@
intiraṟkum piramaṟkum mutalvaṉ ṟaṉṉai
irunilamkāl tīnīrviṇ pūtam aintāy,
centiṟatta tamiḻōcai vaṭacol lākit
ticaināṉku māyttiṅkaḷ ñāyi ṟāki,
antarattil tēvarkkum aṟiya lākā
antaṇaṉai antaṇarmāṭ ṭanti vaitta
mantirattai, mantirattāl maṟavā teṉṟum
vāḻutiyēl vāḻalām maṭaneñ cammē. 4

2056@
oṇmitiyil puṉaluruvi orukāl niṟpa
orukāluṅ kāmarucīr avuṇaṉ uḷḷattu,
eṇmatiyuṅ kaṭantaṇṭa mītu pōki
iruvicumpi ṉūṭupō yeḻuntu mēlait
taṇmatiyum katiravaṉum tavira ōṭit
tārakaiyiṉ puṟantaṭavi appāl mikku,
maṇmuḻutum akappaṭuttu niṉṟa entai
malarpuraiyum tiruvaṭiyē vaṇaṅki ṉēṉē. 5

2057@
alampurinta neṭuntaṭakkai amarar vēntaṉ
añciṟaippuḷ taṉippākaṉ avuṇark keṉṟum,
calampurintaṅ karuḷillāt taṉmai yāḷaṉ
tāṉukanta vūrellām tantāḷ pāṭi,
nilamparantu varumkaluḻip peṇṇai yīrtta
neṭuvēykaḷ paṭumutta munta vunti,
pulamparanta poṉviḷaikkum poykai vēlip
pūṅkōva lūrttoḻutum pōtu neñcē. 6

2058@
vaṟpuṭaiya varaineṭuntōḷ maṉṉar māḷa
vaṭivāya maḻuvēnti yulaka māṇṭu,
veṟpuṭaiya neṭuṅkaṭaluḷ taṉivē luytta
vēḷmutalā veṉṟāṉūr vintam mēya,
kaṟpuṭaiya maṭakkaṉṉi kāval pūṇṭa
kaṭipoḻilcūḻ neṭumaṟukil kamala vēli,
poṟpuṭaiya malaiyaraiyaṉ paṇiya niṉṟa
pūṅkōva lūrttoḻutum pōtu neñcē. 7

2059@
nīrakattāy. neṭuvaraiyi ṉucci mēlāy.
nilāttiṅkaḷ tuṇṭakattāy. niṟainta kacci
ūrakattāy, oṇturainīr veḵkā vuḷḷāy.
uḷḷuvā ruḷḷattāy, ulaka mēttum
kārakattāy. kārvāṉat tuḷḷāy. kaḷvā.
kāmarupūṅ kāviriyiṉ teṉpāl maṉṉu
pērakattāy, pērāteṉ neñci ṉuḷḷāy.
perumāṉuṉ tiruvaṭiyē pēṇi ṉēṉē. (2) 8

2060@
vaṅkattāl māmaṇivan tuntu munnīr
mallaiyāy. matiḷkacci yūrāy. pērāy,
koṅkattār vaḷaṅkoṉṟai yalaṅkal mārvaṉ
kulavaraiyaṉ maṭappāvai yiṭappāl koṇṭāṉ,
paṅkattāy. pāṟkaṭalāy. pāriṉ mēlāy.
paṉivaraiyi ṉucciyāy. pavaḷa vaṇṇā,
eṅkuṟṟāy emperumāṉ. uṉṉai nāṭi
ēḻaiyēṉ iṅkaṉamē ūḻitaru kēṉē. 9

2061@
poṉṉāṉāy. poḻilēḻum kāval pūṇṭa
pukaḻāṉāy. ikaḻvāya toṇṭa ṉēṉnāṉ,
eṉṉāṉāy? eṉṉāṉāy? eṉṉal allāl
eṉṉaṟiva ṉēḻaiyēṉ, ulaka mēttum
teṉṉāṉāy vaṭavāṉāy kuṭapā lāṉāy
kuṇapāla tāyiṉāy imaiyōrk keṉṟum
muṉṉāṉāy piṉṉāṉār vaṇaṅkum cōti.
tirumūḻik kaḷattāṉāy mutalā ṉāyē. 10

2062@
paṭṭuṭukkum ayarntiraṅkum pāvai pēṇāḷ
paṉineṭuṅkaṇ ṇīrtatumpap paḷḷi koḷḷāḷ,
eṭṭaṉaippō teṅkuṭaṅkāl irukka killāḷ
emperumāṉ tiruvaraṅka meṅkē? eṉṉum
maṭṭuvikki maṇivaṇṭu muralum kūntal
maṭamāṉai ituceytār tammai, meyyē
kaṭṭuvicci col , eṉṉac coṉṉāḷ naṅkāy.
kaṭalvaṇṇa rituceytār kāppā rārē? 11

2063@
neñcurukik kaṇpaṉippa niṟkum cōrum
neṭituyirkkum uṇṭaṟiyāḷ uṟakkam pēṇāḷ,
nañcaravil tuyilamarnta nampī. eṉṉum
vampārpūm vayalāli maintā eṉṉum,
añciṟaiya puṭkoṭiyē yāṭum pāṭum
aṇiyaraṅka māṭutumō tōḻī eṉṉum,
eñciṟakiṉ kīḻaṭaṅkāp peṇṇaip peṟṟēṉ
irunilattuōr paḻipaṭaittēṉ ēpā vammē. 12

2064@
kalleṭuttuk kalmāri kāttāy. eṉṟum
kāmarupūṅ kacciyū rakattāy. eṉṟum,
villiṟuttu melliyaltōḷ tōyntāy. eṉṟum
veḵkāvil tuyilamarnta vēntē. eṉṟum,
,allaṭarttu mallaraiyaṉ ṟaṭṭāy. eṉṟum,
mākīṇṭa kattalatteṉ maintā. eṉṟum,
colleṭuttut taṅkiḷiyaic collē eṉṟu
tuṇaimulaimēl tuḷicōrac cōrkkiṉ ṟāḷē. 13

2065@
muḷaikkatiraik kuṟuṅkuṭiyuḷ mukilai mūvā
mūvulakum kaṭantappāl mutalāy niṉṟa,
aḷappariya āramutai araṅkam mēya
antaṇaṉai antaṇartam cintai yāṉai,
viḷakkoḷiyai marakatattait tiruttaṇ kāvil
veḵkāvil tirumālaip pāṭak kēṭṭu
vaḷarttataṉāl payaṉpeṟṟēṉ varuka. eṉṟu
maṭakkiḷiyaik kaikūppi vaṅki ṉāḷē. 14

2066@
kalluyarnta neṭumatiḷcūḻ kacci mēya
kaḷiṟeṉṟum kaṭalkiṭanta kaṉiyē. eṉṟum,
alliyampū malarppoykaip paḻaṉa vēli
aṇiyaḻuntūr niṉṟukanta ammāṉ eṉṟum,
colluyarnta neṭuvīṇai mulaimēl tāṅkit
tūmuṟuval nakaiyiṟaiyē tōṉṟa nakku,
melviralkaḷ civappeytat taṭavi yāṅkē
meṉkiḷipōl mikamiḻaṟṟum eṉpē taiyē. 15

2067@
kaṉṟumēyt tiṉitukanta kāḷāy. eṉṟum,
kaṭipoḻilcūḻ kaṇapuratteṉ kaṉiyē. eṉṟum,
maṉṟamarak kūttāṭi makiḻntāy. eṉṟum,
vaṭatiruvēṅ kaṭammēya maintā. eṉṟum,
veṉṟacurar kulaṅkaḷainta vēntē. eṉṟum,
viripoḻilcūḻ tirunaṟaiyūr niṉṟāy. eṉṟum,
tuṉṟukuḻal karuniṟatteṉ tuṇaiyē eṉṟum
tuṇaimulaimēl tuḷicōrac cōrkkiṉ ṟāḷē. (2) 16

2068@
poṅkārmel liḷaṅkoṅkai poṉṉē pūppap
porukayalkaṇ ṇīrarumpap pōntu niṉṟu
ceṅkāla maṭappuṟavam peṭaikkup pēcum
ciṟukuraluk kuṭalurukic cintittu, āṅkē
taṇkālum taṇkuṭantai nakarum pāṭit
taṇkōva lūrppāṭi yāṭak kēṭṭu,
naṅkāy.naṅ kuṭikkituvō naṉmai? eṉṉa
naṟaiyūrum pāṭuvāḷ navilkiṉ ṟāḷē. 17

2069@
kārvaṇṇam tirumēṉi kaṇṇum vāyum
kaittalamum aṭiyiṇaiyum kamala vaṇṇam,
pārvaṇṇa maṭamaṅkai pittar pittar
paṉimalarmēl pāvaikkup pāvam ceytēṉ,
ērvaṇṇa eṉpētai eñcol kēḷāḷ
emperumāṉ tiruvaraṅka meṅkē? eṉṉum,
nīrvaṇṇaṉ nīrmalaikkē pōvēṉ eṉṉum
ituvaṉṟō niṟaiyaḻintār niṟku māṟē? 18

2070@
muṟṟārā vaṉamulaiyāḷ pāvai māyaṉ
moyyakalat tuḷḷiruppāḷ aḵtum kaṇṭum
aṟṟāḷ,taṉ niṟaiyaḻintāḷ āvik kiṉṟāḷ
aṇiyaraṅka māṭutumō tōḻī. eṉṉum,
peṟṟēṉvāyc colliṟaiyum pēcak kēḷāḷ
pērppāṭit taṇkuṭantai nakarum pāṭi,
poṟṟāma raikkayamnī rāṭap pōṉāḷ
poruvaṟṟā ḷeṉmakaḷum poṉṉum aḵtē. 19

2071@
tōrāḷum vāḷarakkaṉ celvam māḷat
teṉṉilaṅkai muṉmalaṅkac centī olki,
pērāḷa ṉāyiram vāṇaṉ māḷap
porukaṭalai yaraṇkaṭantu pukku mikka
pārāḷaṉ, pāriṭantu pārai yuṇṭu
pārumiḻntu pāraḷantu pārai yāṇṭa
pērāḷaṉ, pērōtum peṇṇai maṇmēl
peruntavattaḷ eṉṟallāl pēca lāmē? 20

2072@
maivaṇṇa naṟuṅkuñci kuḻalpiṉ tāḻa
makaramcēr kuḻaiyirupā ṭilaṅki yāṭa,
eyvaṇṇa veñcilaiyē tuṇaiyā iṅkē
iruvarāy vantāreṉ muṉṉē niṉṟār
kaivaṇṇam tāmaraivāy kamalam pōlum
kaṇṇiṇaiyum aravintam aṭiyum aḵtē,
avvaṇṇat tavarnilaimai kaṇṭum tōḻī.
avarainām tēvareṉ ṟañci ṉōmē. (2) 21

2073@
naivaḷamoṉ ṟārāyā nammai nōkkā
nāṇiṉār pōliṟaiyē nayaṅkaḷ piṉṉum,
ceyvaḷavi leṉmaṉamum kaṇṇu mōṭi
emperumāṉ tiruvaṭikkīḻ aṇaiya, ippāl
kaivaḷaiyum mēkalaiyum kāṇēṉ kaṇṭēṉ
kaṉamakarak kuḻaiyiraṇṭum nāṉku tōḷum,
evvaḷavuṇ ṭemperumāṉ kōyil? eṉṟēṟku
ituvaṉṟō eḻilāli? eṉṟār tāmē. 22

2074@
uḷḷūrum cintainōy eṉakkē tanteṉ
oḷivaḷaiyum māniṟamum koṇṭā riṅkē,
teḷḷūru miḷanteṅkiṉ tēṟal māntic
cēlukaḷum tiruvaraṅkam nammū reṉṉak
kaḷḷūrum paintuḻāy mālai yāṉaik
kaṉaviṭattil yāṉkāṇpaṉ kaṇṭa pōtu,
puḷḷūrum kaḷvānī pōkēl, eṉpaṉ
eṉṟālu mitunamakkōr pulavi tāṉē? 23
2075@
irukaiyilcaṅ kivainillā ellē pāvam.
ilaṅkolinīr perumpauvam maṇṭi yuṇṭa,
peruvayiṟṟa karumukilē yoppar vaṇṇam
peruntavattar aruntavattu muṉivar cūḻa
orukaiyilcaṅ korukaimaṟ ṟāḻi yēnti
ulakuṇṭa peruvāya riṅkē vantu,eṉ
porukayalkaṇ ṇīrarumpap pulavi tantu
puṉalaraṅka mūreṉṟu pōyi nārē. 24

2076@
miṉṉilaṅku tiruvuruvum periya tōḷum
karimuṉinta kaittalamum kaṇṇum vāyum,
taṉṉalarnta naṟuntuḻāy malariṉ kīḻē
tāḻntilaṅkum makaramcēr kuḻaiyum kāṭṭi
eṉṉalaṉum eṉṉiṟaiyum eñcin taiyum
eṉvaḷaiyum koṇṭeṉṉai yāḷuṅ koṇṭu,
poṉṉalarnta naṟuñceruntip poḻili ṉūṭē
puṉalaraṅka mūreṉṟu pōyi ṉārē. 25

2077@
tēmaruvu poḻiliṭattu malānta pōtait
tēṉataṉai vāymaṭuttuṉ peṭaiyum nīyum,
pūmaruvi yiṉitamarntu poṟiyi lārnta
aṟukāla ciṟuvaṇṭē. toḻutēṉ uṉṉai,
āmaruvi niraimēytta amarar kōmāṉ
aṇiyaḻuntūr niṉṟāṉuk kiṉṟē ceṉṟu,
nīmaruvi yañcātē niṉṟōr mātu
niṉnayantāḷ eṉṟiṟaiyē iyampik kāṇē. 26

2078@
ceṅkāla maṭanārāy. iṉṟē ceṉṟu
tirukkaṇṇa purampukkeṉ ceṅkaṇ mālukku,
eṅkāta leṉtuṇaivark kuraitti yākil
ituvoppa temakkiṉpa millai, nāḷum
paiṅkāṉam ītellām uṉatē yākap
paḻaṉamīṉ kavarntuṇṇat taruvaṉ, tantāl
iṅkēvan tiṉitiruntuṉ peṭaiyum nīyum
irunilatti liṉitiṉpa meyta lāmē. (2) 27

2079@
teṉṉilaṅkai yaraṇcitaṟi avuṇaṉ māḷac
ceṉṟulaka mūṉṟiṉaiyum tirintōr tērāl,
maṉṉilaṅku pāratattai māḷa vūrnta
varaiyuruviṉ mākaḷiṟṟait tōḻī, eṉṟaṉ
poṉṉilaṅku mulaikkuvaṭṭil pūṭṭik koṇṭu
pōkāmai vallēṉāyp pulavi yeyti,
eṉṉilaṅka mellāmvan tiṉpa meyta
eppoḻutum niṉainturuki yiruppaṉ nāṉē. 28

2080@
aṉṟāyar kulamakaḷuk karaiyaṉ ṟaṉṉai
alaikaṭalaik kaṭaintaṭaitta ammāṉ ṟaṉṉai,
kuṉṟāta valiyarakkar kōṉai māḷak
koṭuñcilaivāyc caranturantu kulaṅka ḷaintu
veṉṟāṉai, kuṉṟeṭutta tōḷi ṉāṉai
viritirainīr viṇṇakaram maruvi nāḷum
niṉṟāṉai, taṇkuṭantaik kiṭanta mālai
neṭiyāṉai aṭināyēṉ niṉaintiṭ ṭēṉē. (2) 29

2081@
miṉṉumā maḻaitavaḻum mēka vaṇṇā.
viṇṇavartam perumāṉē. aruḷāy, eṉṟu,
aṉṉamāy muṉivarō ṭamara rētta
arumaṟaiyai veḷippaṭutta ammāṉ ṟaṉṉai,
maṉṉumā maṇimāṭa vēntaṉ
māṉavēl parakālaṉ kaliyaṉ coṉṉa
paṉṉiyañūl tamiḻmālai vallār tollaip
paḻaviṉaiyai mutalariya vallār tāmē. (2) 30

tirumaṅkaiyāḻvār tiruvaṭikaḷē caraṇam.

śrīmatē rāmāṉujāya nama@
poykaiyāḻvār aruḷicceyta mutaṟṟiruvantāti

taṉiyaṉ
mutaliyāṇṭāṉ aruḷicceytatu
kaitaicēr pūmpoḻilcūḻ kaccinakar vantutitta,
poykaip pirāṉkaviñar pōrēṟu, - vaiyattu
aṭiyavar vāḻa aruntamiḻan tāti,
paṭiviḷaṅkac ceytāṉ parintu

2082@
vaiyam takaḷiyā vārkaṭalē neyyāka,
veyya katirōṉ viḷakkāka, - ceyya
cuṭarāḻi yāṉaṭikkē cūṭṭiṉēñcoṉ mālai,
iṭarāḻi nīṅkukavē eṉṟu. (2) 1

2083@
eṉṟu kaṭalkaṭainta tevvulakam nīrēṟṟatu,
oṉṟu mataṉai yuṇarēṉ nāṉ, - aṉṟu
taṭaittuṭaittuk kaṇpaṭutta āḻi, itunī
paṭaittiṭan tuṇṭumiḻnta pār. 2

2084@
pāraḷavu mōraṭivait tōraṭiyum pāruṭutta,
nīraḷavum cella nimirntatē - cūruruvil
pēyaḷavu kaṇṭa perumāṉ. aṟikilēṉ,
nīyaḷavu kaṇṭa neṟi. 3

2085@
neṟivācal tāṉēyāy niṉṟāṉai, aintu
poṟivācal pōrkkatavam cārtti, - aṟivāṉām
ālamara nīḻal aṟamnālvark kaṉṟuraitta,
ālamamar kaṇṭat taraṉ. 4

2086@
araṉnā raṇaṉnāmam āṉviṭaipuḷḷūrtti,
uraiñūl maṟaiyuṟaiyum kōyil, - varainīr
karumam aḻippaḷippuk kaiyatuvēl nēmi,
uruvameri kārmēṉi oṉṟu. 5

2087@
oṉṟum maṟantaṟiyēṉ ōtanīr vaṇṇaṉaināṉ,
iṉṟu maṟappaṉō ēḻaikāḷ - aṉṟu
karuvaraṅkat tuṭkiṭantu kaitoḻutēṉ kaṇṭēṉ
tiruvaraṅka mēyāṉ ticai. 6

2088@
ticaiyum ticaiyuṟu teyvamum, teyvat
ticaiyuṅk karumaṅka ḷellām - acaivilcīrk
kaṇṇaṉ neṭumāl kaṭalkaṭainta, kārōta
vaṇṇaṉ paṭaitta mayakku. 7

2089@
mayaṅka valampuri vāyvaittu, vāṉat
tiyaṅkum eṟikatirōṉ ṟaṉṉai, - muyaṅkamaruḷ
tōrāḻi yāl maṟaitta teṉnī tirumālē,
pōrāḻik kaiyāl porutu? 8

2090@
porukōṭṭōr ēṉamāyp pukkiṭantāykku, aṉṟuṉ
orukōṭṭiṉ mēlkiṭanta taṉṟe, - viritōṭṭa
cēvaṭiyai nīṭṭit ticainaṭuṅka viṇtuḷaṅka,
māvaṭiviṉ nīyaḷanta maṇ? 9

2091@
maṇṇum malaiyum maṟikaṭalum mārutamum,
viṇṇum viḻuṅkiyatu meyyeṉpar, - eṇṇil
alakaḷavu kaṇṭacī rāḻiyāykku, aṉṟiv
vulakaḷavu muṇṭōvuṉ vāy? 10

2092@
vāyavaṉai yallatu vāḻttātu, kaiyulakam
tāyavaṉai yallatu tāmtoḻā, - pēymulainañ
cūṇāka vuṇṭāṉ uruvoṭu pērallāl,
kāṇākaṇ kēḷā cevi. 11

2093@
cevivāykaṇ mūkkuṭaleṉ ṟaimpulaṉum, centī
puvikālnīr viṇpūtam aintum, - aviyāta
ñāṉamum vēḷviyum nallaṟamum eṉparē,
ēṉamāy niṉṟāṟ kiyalvu. 12

2094@
iyalvāka īṉtuḻā yāṉaṭikkē cella,
muyalvār iyalamarar muṉṉam, - iyalvāka
nītiyā lōti niyamaṅka ḷālparava,
ātiyāy niṉṟār avar. 13

2095@
avaravar tāntam aṟintavā ṟētti,
ivariva remperumā ṉeṉṟu, - cuvarmicaic
cārttiyum vaittum toḻuvar, ulakaḷanta
mūrtti yuruvē mutal. 14

2096@
mutalāvār mūvarē ammūva ruḷḷum
mutalāvāṉ mūrinīr vaṇṇaṉ, - mutalāya
nallāṉ aruḷallāl nāmanīr vaiyakattu,
pallār aruḷum paḻutu 15

2097@
paḻutē palapakalum pōyiṉaveṉṟu, añci
aḻutēṉ aravaṇaimēl kaṇṭu - toḻutēṉ,
kaṭalōtam kālalaippak kaṇvaḷarum, ceṅkaṇ
aṭalōta vaṇṇar aṭi. 16

2098@
aṭiyum paṭikaṭappat tōḷticaimēl cella,
muṭiyum vicumpaḷanta teṉpar, - vaṭiyukirāl
īrntāṉ iraṇiyaṉa tākam, eruñciṟaippuḷ
ūrntā ṉulakaḷanta nāṉṟu 17

2099@
nāṉṟa mulaittalai nañcuṇṭu, uṟiveṇṇey
tōṉṟavuṇ ṭāṉveṉṟi cūḻkaḷiṟṟai - ūṉṟi,
porutuṭaivu kaṇṭāṉum puḷḷiṉvāy kīṇṭāṉum,
marutiṭaipōy maṇṇaḷanta māl. 18

2100@
māluṅ karuṅkaṭalē. eṉnōṟṟāy, vaiyakamuṇ
ṭāliṉ ilaittuyiṉṟa āḻiyāṉ, - kōlak
karumēṉic ceṅkaṇmāl kaṇpaṭaiyuḷ, eṉṟum
tirumēṉi nītīṇṭap peṟṟu. 19

2101@
peṟṟār taḷaikaḻalap pōrntōr kuṟaḷuruvāy,
ceṟṟār paṭikaṭanta ceṅkaṇmāl, - naṟṟā
maraimalarc cēvaṭiyai vāṉavarkai kūppi,
niraimalarkoṇṭu ēttuvarāl niṉṟu. 20

2102@
niṉṟu nilamaṅkai nīrēṟṟu mūvaṭiyāl,
ceṉṟu ticaiyaḷanta ceṅkaṇmāṟku, - eṉṟum
paṭaiyāḻi puḷḷūrtti pāmpaṇaiyāṉ pātam,
aṭaiyāḻi neñcē. aṟi. 21

2103@
aṟiyu mulakellām yāṉēyu mallēṉ,
poṟikoḷ ciṟaiyuvaṇa mūrntāy, - veṟikamaḻum
kāmpēymeṉ tōḷi kaṭaiveṇṇe yuṇṭāyai,
tāmpēkoṇ ṭārtta taḻumpu. 22

2104@
taḻumpirunta cārṅkanāṇ tōynta maṅkai,
taḻumpirunta tāḷcakaṭam cāṭi, - taḻumpirunta
pūṅkōtai yāḷveruvap poṉpeyarōṉ mārppiṭanta,
vīṅkōta vaṇṇar viral. 23

2105@
viralōṭu vāytōynta veṇṇeykaṇṭu, āycci
uralō ṭuṟappiṇitta ñāṉṟu - kuralōvā
tōṅki niṉaintayalār kāṇa iruntilaiyē?,
ōṅkōta vaṇṇā. urai. 24

2106@
uraimēṟkoṇ ṭeṉṉuḷḷam ōvātu ep pōtum
varaimēl marakatamē pōla, - tiraimēl
kiṭantāṉaik kīṇṭāṉai, kēḻalāyp pūmi
iṭantāṉai yētti yeḻum. 25

2107@
eḻuvār viṭaikoḷvār īṉtuḻā yāṉai,
vaḻuvā vakainiṉaintu vaikal - toḻuvār,
viṉaiccuṭarai nantuvikkum vēṅkaṭamē, vāṉōr
maṉaccuṭarait tūṇṭum malai. 26

2108@
malaiyāl kuṭaikavittu māvāy piḷantu,
cilaiyāl marāmaramēḻ ceṟṟu, - kolaiyāṉaip
pōrkkō ṭocittaṉavum pūṅkuruntam cāyttaṉavum
kākkōṭu paṟṟiyāṉ kai. 27

2109@
kaiya valampuriyum nēmiyum, kārvaṇṇat
taiya. malarmakaḷniṉ ṉākattāḷ, - ceyya
maṟaiyāṉniṉ untiyāṉ māmatiḷmūṉ ṟeyta
iṟaiyāṉniṉ ākat tiṟai. 28

2110@
iṟaiyum nilaṉum iruvicumpum kāṟṟum,
aṟaipuṉalum centīyu māvāṉ, - piṟaimaruppiṉ
paiṅkaṇmāl yāṉai paṭutuyaram kāttaḷitta,
ceṅkaṇmāl kaṇṭāy teḷi. 29

2111@
teḷitāka vuḷḷattaic cenniṟīi, ñāṉat
teḷitāka naṉkuṇarvār cintai, - eḷitākat
tāynāṭu kaṉṟēpōl taṇṭuḻā yāṉaṭikkē,
pōynāṭik koḷḷum purintu. 30

2112@
puriyorukai paṟṟiyōr poṉṉāḻi yēnti,
ariyuruvum āḷuruvumāki, - eriyuruva
vaṇṇttāṉ mārppiṭanta mālaṭiyai allāl, maṟ
ṟeṇṇttā ṉāmō imai? 31

2113@
imaiyāta kaṇṇāl iruḷakala nōkki,
amaiyāp poṟipulaṉka ḷaintum - namaiyāmal,
ākat taṇaippā raṇaivarē, āyiravāy
nākat taṇaiyāṉ nakar. 32

2114@
nakara maruḷpurintu nāṉmukaṟku, pūmēl
pakara maṟaipayanta paṇpaṉ, - peyariṉaiyē
puntiyāl cintiyā tōti uruveṇṇum,
antiyā lāmpaṉaṅ keṉ? 33

2115@
eṉṉoruvar meyyeṉpar ēḻulakuṇṭu ālilaiyil
muṉṉoruva ṉāya mukilvaṇṇā, - niṉṉurukip
pēyttāy mulaitantāḷ pērntilaḷāl, pēramarkkaṇ
āyttāy mulaitanta āṟu? 34

2116@
āṟiya aṉpil aṭiyārtam ārvattāl,
kūṟiya kuṟṟamāk koḷḷalnī - tēṟi,
neṭiyōy. aṭiyaṭaitaṟ kaṉṟē,ī raintu
muṭiyāṉ paṭaitta muraṇ? 35

2117@
muraṇai valitolaitaṟ kāmaṉṟē, muṉṉam
taraṇi taṉatākat tāṉē - iraṇiyaṉaip
puṇniranta vaḷḷukirāl poṉṉāḻik kaiyāl,nī
maṇṇirantu koṇṭa vakai? 36

2118@
vakaiyaṟu ñuṇkēḷvi vāyvārkaḷ, nāḷum
pukaiviḷakkum pūmpuṉalum ēnti, - ticaiticaiyiṉ
vētiyarkaḷ ceṉṟiṟaiñcum vēṅkaṭamē, veṇcaṅkam
ūtiyavāy mālukanta vūr. 37

2119@
ūrum variyaravam oṇkuṟavar mālyāṉai,
pēra eṟinta perumaṇiyai, - kāruṭaiya
miṉṉeṉṟu puṟṟaṭaiyum vēṅkaṭamē, mēlacurar
eṉṉeṉṟa māla tiṭam. 38

2120@
iṭantatu pūmi eṭuttatu kuṉṟam,
kaṭantatu kañcaṉaimuṉ añca, - kiṭantatuvum
nīrōta mākaṭalē niṉṟatuvum vēṅkaṭamē,
pērōta vaṇṇar peritu. 39

2121@
peruvil pakaḻik kuṟavarkaic centī
veruvip puṉamtuṟanta vēḻam, - iruvicumpil
mīṉvīḻak kaṇṭañcum vēṅkaṭamē, mēlacurar
kōṉvīḻa kaṇṭukantāṉ kuṉṟu. 40

2122@
kuṉṟaṉaiya kuṟṟañ ceyiṉum kuṇaṅkoḷḷum
iṉṟu mutalāka eṉṉeñcē, - eṉṟum
puṟaṉuraiyē yāyiṉum poṉṉāḻik kaiyāṉ
tiṟaṉuraiyē cintit tiru 41

2123@
tirumakaḷum maṇmakaḷum āymakaḷum cērntāl
tirumakaṭkē tīrntavā ṟeṉkol, - tirumakaḷmēl
pālōtam cintap paṭanā kaṇaikkiṭanta,
mālōta vaṇṇar maṉam? 42

2124@
maṉamācu tīru maṟuviṉaiyum cāra,
taṉamāya tāṉēkai kūṭum, - puṉamēya
pūntuḻā yāṉaṭikkē pōtoṭu nīrēnti,
tāmtoḻā niṟpār tamar. 43

2125@
tamarukanta tevvuruvam avvuruvam tāṉē,
tamarukanta teppērmaṟ ṟappēr, - tamarukantu
evvaṇṇam cintit timaiyā tirupparē,
avvaṇṇam aḻiyā ṉām. 44

2126@
āmē yamarark kaṟiya? atuniṟka,
nāmē yaṟikiṟpōm naṉṉeñcē, - pūmēya
mātavattōṉ tāḷpaṇinta vāḷarakkaṉ nīṇmuṭiyai,
pātamattā lēṇṇiṉāṉ paṇpu. 45

2127@
paṇpurinta nāṉmaṟaiyōṉ ceṉṉip paliyēṟṟa,
veṇpuriñūl mārpaṉ viṉaitīra, - puṇpurinta
ākattāṉ tāḷpaṇivār kaṇṭīr, amarartam
pōkattāl pūmiyāḷ vār. 46

2128@
vāri curukki matakkaḷi ṟaintiṉaiyum,
cēri tiriyāmal cenniṟīi, - kūriya
meyññāṉat tāluṇarvār kāṇparē, mēlorunāḷ
kainnākam kāttāṉ kaḻal. 47

2129@
kaḻaloṉ ṟeṭuttorukai cuṟṟiyōr kaimēl,
cuḻalum curācurarka ḷañca, - aḻalum
ceruvāḻi yēntiṉāṉ cēvaṭikkē cella,
maruvāḻi neñcē. makiḻ. 48

2130@
makiḻala koṉṟēpōl māṟumpal yākkai,
nekiḻa muyalkiṟpārk kallāl, - mukilvirinta
cōtipōl tōṉṟum cuṭarppoṉ neṭumuṭi,em
ātikāṇ pārkku maritu. 49

2131@
ariyapula ṉaintaṭakki yāymalarkoṇṭu, ārvam
pariyap pariciṉāl pulkil, - periyaṉāy
māṟṟātu vīṟṟirunta māvalipāl, vaṇkainīr
ēṟṟāṉaik kāṇpa teḷitu. 50

2132@
eḷiti liraṇṭaiyum kāṇpataṟku, eṉṉuḷḷam
teḷiyat teḷintoḻiyum cevvē, - kaḷiyil
poruntā tavaṉaip poraluṟṟu, ariyāy
iruntāṉ tirunāmam eṇ. 51

2133@
eṇmar patiṉoruvar īraṟuvar ōriruvar,
vaṇṇa malarēnti vaikalum, - naṇṇi
oru mālai yālparavi ōvātu,ep pōtum
tirumālaik kaitoḻuvar ceṉṟu. 52

2134@
ceṉṟāl kuṭaiyām iruntālciṅ kācaṉamām,
niṉṟāl maravaṭiyām nīḷkaṭaluḷ, - eṉṟum
puṇaiyām maṇiviḷakkām pūmpaṭṭām pulkum
aṇaiyām, tirumāṟ karavu. (2) 53

2135@
aravam aṭalvēḻam āṉkuruntam puḷvāy
kuravai kuṭammulaimal kuṉṟam, - karaviṉṟi
viṭṭiṟuttu mēyttocittuk kīṇṭukōt tāṭi,uṇ
ṭaṭṭeṭutta ceṅkaṇ avaṉ. 54

2136@
avaṉ tamar evviṉaiya rākilum, eṅkōṉ
avaṉtamarē yeṉṟoḻiva tallāl, - namaṉtamarāl
ārāyap paṭṭaṟiyār kaṇṭīr, aravaṇaimēl
pērāyaṟ kāṭpaṭṭār pēr. 55

2137@
pērē varappitaṟṟal allālem pemmāṉai,
ārē aṟivār? atuniṟka, - nērē
kaṭikkamalat tuḷḷiruntum kāṇkilāṉ, kaṇṇaṉ
aṭikkamalan taṉṉai ayaṉ. 56

2138@
ayalniṉṟa valviṉaiyai añciṉē ṉañci,
uyaniṉ tiruvaṭiyē cērvāṉ, - nayaniṉṟa
naṉmālai koṇṭu namōnāraṇā eṉṉum,
coṉmālai kaṟṟēṉ toḻutu. 57

2139@
toḻutu malarkkoṇṭu tūpamkai yēnti,
eḻutum eḻuvāḻi neñcē, - paḻutiṉṟi
mantiraṅkaḷ kaṟpaṉavum mālaṭiyē kaitoḻuvāṉ,
antaramoṉ ṟillai aṭai. 58

2140@
aṭainta aruviṉaiyō ṭallalnōy pāvam,
miṭaintavai mīṇṭoḻiya vēṇṭil, - ñuṭaṅkiṭaiyai
muṉṉilaṅkai vaittāṉ muraṇaḻiya, muṉṉorunāḷ
taṉvil aṅkai vaittāṉ caraṇ. 59

2141@
caraṇā maṟaipayanta tāmaraiyā ṉōṭu,
maraṇāya maṉṉuyirkaṭ kellām, - araṇāya
pērāḻi koṇṭa pirāṉaṉṟi maṟṟaṟiyātu,
ōrāḻi cūḻnta vulaku. 60

2142@
ulakum ulakiṟanta vūḻiyum, oṇkēḻ
vilaku karuṅkaṭalum veṟpum, - ulakiṉil
centīyum mārutamum vāṉum, tirumāltaṉ
puntiyi lāya puṇarppu. 61

2143@
puṇarmaruti ṉūṭupōyp pūṅkuruntam cāyttu,
maṇamaruva māl viṭaiyēḻ ceṟṟu, - kaṇamveruva
ēḻulakum tāyiṉavum eṇṭicaiyum pōyiṉavum,
cūḻaravap poṅkaṇaiyāṉ tōḷ. 62

2144@
tōḷavaṉai yallāl toḻā, eṉ ceviyiraṇṭum,
kēḷavaṉa tiṉmoḻiyē kēṭṭirukkum, - nānāḷum
kōṇā kaṇaiyāṉ kūraikaḻalē kūṟuvatē,
nāṇāmai naḷḷēṉ nayam. 63

2145@
nayavēṉ piṟarpporuḷai naḷḷēṉkī ḻārōṭu,
uyavēṉ uyarntavarō ṭallāl, - viyavēṉ
tirumālai yallatu teyvameṉ ṟēttēṉ,
varumāṟeṉ nammēl viṉai? 64

2146@
viṉaiyā laṭarppaṭār vennarakil cērār,
tiṉaiyēṉum tīkkatikkaṭ cellār, - niṉaitaṟ
kariyāṉaic cēyāṉai, āyirampērc ceṅkaṭ
kariyāṉaik kaitoḻutak kāl. 65

2147@
kālai yeḻuntulakam kaṟpaṉavum, kaṟṟuṇarnta
mēlait talaimaṟaiyōr vēṭpaṉavum, - vēlaikkaṇ
ōrāḻi yāṉaṭiyē ōtuvatum ōrppaṉavum,
pērāḻi koṇṭāṉ peyar. 66

2148@
peyarum karuṅkaṭalē nōkkumāṟu, oṇpū
uyarum katiravaṉē nōkkum, -uyirum
tarumaṉaiyē nōkkumoṇ ṭāmaraiyāḷ kēḷvaṉ,
oruvaṉaiyē nōkkum uṇarvu. 67

2149@
uṇarvārā ruṉperumai? yūḻitō ṟūḻi,
uṇarvārā ruṉṉuruvan taṉṉai?, uṇarvārār
viṇṇakattāy. maṇṇakattāy. vēṅkaṭattāy nālvētap
paṇṇakattāy. nīkiṭanta pāl? 68

2150@
pālaṉ ṟaṉaturuvāy ēḻulakuṇṭu, ālilaiyiṉ
mēlaṉṟu nīvaḷarnta meyyeṉpar, - ālaṉṟu
vēlainī ruḷḷatō viṇṇatō maṇṇatō?
cōlaicūḻ kuṉṟeṭuttāy collu. 69

2151@
collun taṉaiyum toḻumiṉ viḻumuṭampu,
collun taṉaiyum tirumālai, - nallitaḻt
tāmattāl vēḷviyāl tantirattāl mantirattāl,
nāmattāl ēttitirēl naṉṟu. 70

2152@
naṉṟu piṇimūppuk kaiyakaṟṟi nāṉkūḻi,
niṉṟu nilamuḻutum āṇṭālum, eṉṟum
viṭalāḻi neñcamē. vēṇṭiṉēṉ kaṇṭāy,
aṭalāḻi koṇṭāṉmāṭ ṭaṉpu. 71

2153@
aṉpāḻi yāṉai yaṇukeṉṉum, nāavaṉṟaṉ
paṇpāḻit tōḷparavi yētteṉṉum, muṉpūḻi
kāṇāṉaik kāṇeṉṉum kaṇcevi kēḷeṉṉum
pūṇāram pūṇṭāṉ pukaḻ. 72

2154@
pukaḻvāy paḻippāynī pūntuḻā yāṉai,
ikaḻvāy karutuvāy neñcē, - tikaḻnīrk
kaṭalum malaiyum iruvicumpum kāṟṟum,
uṭalum uyirumēṟṟāṉ. 73

2155@
ēṟṟāṉ puḷḷūrttāṉ eyilerittāṉ mārviṭantāṉ
nīṟṟāṉ niḻalmaṇi vaṇṇattāṉ, - kūṟṟorupāl
maṅkaiyāṉ pūmakaḷāṉ vārcaṭaiyāṉ, nīṇmuṭiyāṉ
kaṅkaiyāṉ nīḷkaḻalāṉ kāppu. 74

2156@
kāppuṉṉai yuṉṉak kaḻiyum aruviṉaikaḷ,
āppuṉṉai yuṉṉa aviḻntoḻiyum - mūppuṉṉaic
cintippārk killai tirumālē, niṉṉaṭiyai
vantippār kāṇpar vaḻi. 75

2157@
vaḻiniṉṟu niṉṉait toḻuvār, vaḻuvā
moḻiniṉṟa mūrttiyarē yāvar, - paḻutoṉṟum
vārāta vaṇṇamē viṇkoṭukkum, maṇṇaḷanta
cīrāṉ tiruvēṅkaṭam. 76

2158@
vēṅkaṭamum viṇṇakarum veḵkāvum, aḵkāta
pūṅkiṭaṅkil nīḷkōval poṉṉakarum, - nāṉkiṭattum
niṉṟā ṉiruntāṉ kiṭantāṉ naṭantāṉē,
eṉṟāl keṭumām iṭar. 77

2159@
iṭarār paṭuvār? eḻuneñcē, vēḻam
toṭarvāṉ koṭumutalai cūḻnta, - paṭamuṭai
painnākap paḷḷiyāṉ pātamē kaitoḻutum,
koynnākap pūmpōtu koṇṭu. 78

2160@
koṇṭāṉai yallāl koṭuttārai yārpaḻippār,
maṇtā eṉavirantu māvaliyai, oṇtārai
nīraṅkai tōya nimirntilaiyē, nīḷvicumpil
āraṅkai tōya aṭuttu? 79

2161@
aṭutta kaṭumpakaiñark kāṟṟēṉeṉ ṟōṭi,
paṭutta porumpāḻi cūḻnta - viṭattaravai,
vallāḷaṉ kaikkoṭutta māmēṉi māyavaṉukku,
allātum āvarō āḷ? 80

2162@
āḷamar veṉṟi yaṭukaḷattuḷ aññāṉṟu,
vāḷamar vēṇṭi varainaṭṭu, - nīḷaravaic
cuṟṟik kaṭaintāṉ peyaraṉṟē, toṉṉarakaip
paṟṟik kaṭattum paṭai? 81

2163@
paṭaiyārum vāṭkaṇṇār pāracināḷ, paimpūn
toṭaiyalō ṭēntiya tūpam, - iṭaiyiṭaiyiṉ
mīṉmāya mācūṇum vēṅkaṭamē, mēlorunāḷ
māṉmāya eytāṉ varai. 82

2164@
varaikuṭaitōl kāmpāka āniraikāttu, āyar
niraiviṭaiyēḻ ceṟṟavā ṟeṉṉē, - uravuṭaiya
nīrāḻi yuḷkiṭantu nērā nicācararmēl,
pērāḻi koṇṭa pirāṉ? 83

2165@
pirāṉ. uṉ perumai piṟarā raṟivār?,
urāa yulakaḷanta ñāṉṟu, - varākat
teyiṟṟaḷavu pōtāvā ṟeṉkolō, entai
aṭikkaḷavu pōnta paṭi? 84

2166@
paṭikaṇ ṭaṟitiyē pāmpaṇaiyi ṉāṉ,puṭ
koṭikaṇ ṭaṟitiyē?kūṟāy, - vaṭivil
poṟiyaintu muḷḷaṭakkip pōtoṭunī rēnti,
neṟiniṉṟa neñcamē. nī. 85

2167@
nīyum tirumakaḷum niṉṟāyāl, kuṉṟeṭuttup
pāyum paṉimaṟaitta paṇpāḷā, - vāyil
kaṭaikaḻiyā vuḷpukāk kāmarpūṅ kōval
iṭaikaḻiyē paṟṟi yiṉi. 86

2168@
iṉiyār pukuvā reḻunaraka vācal?
muṉiyātu mūrittāḷ kōmiṉ, - kaṉicāyak
kaṉṟeṟinta tōḷāṉ kaṉaikaḻalē kāṇpataṟku,
naṉkaṟinta nāvalamcūḻ nāṭu. 87

2169@
nāṭilum niṉṉaṭiyē nāṭuvaṉa, nāṭōṟum
pāṭilum niṉpukaḻē pāṭuvaṉ, cūṭilum
poṉṉāḻi yēntiṉāṉ poṉṉaṭiyē cūṭuvēṟku,
eṉṉāki leṉṉē eṉakku? 88

2170@
eṉakkāvā rāroruvarē, emperumāṉ
taṉakkāvāṉ tāṉēmaṟ ṟallāl, - puṉakkāyām
pūmēṉi kāṇap potiyaviḻum pūvaippū,
māmēṉi kāṭṭum varam. 89

2171@
varattāl valiniṉaintu mātava.niṉ pātam,
cirattāl vaṇaṅkāṉā meṉṟē, - urattiṉāl
īrariyāy nērvaliyō ṉāya iraṇiyaṉai,
ōrariyāy nīyiṭanta tūṉ? 90

2172@
ūṉak kurampaiyi ṉuḷpuk kiruḷnīkki,
ñāṉac cuṭarkoḷīi nāṭōṟum, - ēṉat
turuvā yulakiṭanta vūḻiyāṉ pātam,
maruvātārk kuṇṭāmō vāṉ? 91

2173@
vāṉākit tīyāy maṟikaṭalāy mārutamāy
tēṉākip pālām tirumālē, - āṉāycci
veṇṇey viḻuṅka niṟaiyumē, muṉṉorunāḷ
maṇṇai umiḻnta vayiṟu? 92

2174@
vayiṟaḻala vāḷuruvi vantāṉai yañca
eyiṟilaka vāymaṭutta teṉnī, - poṟiyukirāl
pūvaṭiyai yīṭaḻitta poṉṉāḻik kaiyā,niṉ
cēvaṭimē līṭaḻiyac ceṟṟu? 93

2175@
ceṟṟeḻuntu tīviḻittuc ceṉṟavinta ēḻulakum,
maṟṟivaiyā veṉṟuvā yaṅkāntu, muṟṟum
maṟaiyavaṟkuk kāṭṭiya māyavaṉai yallāl,
iṟaiyēṉum ēttāteṉ nā. 94

2176@
nāvāyi luṇṭē namōnāra ṇā eṉṟu,
ōvā turaikku muraiyuṇṭē, - mūvāta
mākkatikkaṇ cellum vakaiyuṇṭē, eṉṉoruvar
tīkkatikkaṭ cellum tiṟam? 95

2177@
tiṟampāteṉ ṉeñcamē. ceṅkaṇmāl kaṇṭāy,
aṟampāva meṉṟiraṇṭu māvāṉ, puṟantāṉim
maṇtāṉ maṟikaṭaltāṉ mārutantāṉ, vāṉtāṉē,
kaṇṭāy kaṭaikkaṭ piṭi. 96

2178@
piṭicēr kaḷiṟaḷitta pērāḷā, uṉṟaṉ
aṭicērn taruḷpeṟṟāḷ aṉṟē, - poṭicēr
aṉalkaṅkai yēṟṟāṉ avircaṭaimēl pāynta,
puṉalkaṅkai yeṉṉumpērp poṉ? 97

2179@
poṉtikaḻa mēṉip puricaṭaiyam puṇṇiyaṉum,
niṉṟulakam tāya neṭumālum, - eṉṟum
iruvaraṅkat tāltiriva rēlum, oruvaṉ
oruvaṉaṅkat teṉṟu muḷaṉ. 98

2180@
uḷaṉkaṇṭāy naṉṉeñcē. uttamaṉ eṉṟum
uḷaṉkaṇṭāy, uḷḷūvā ruḷḷat - tuḷaṉkaṇṭāy,
veḷḷatti ṉuḷḷāṉum vēṅkaṭattu mēyāṉum,
uḷḷatti ṉuḷḷaṉeṉ ṟōr. 99

2181@
ōraṭiyum cāṭutaitta oṇmalarc cēvaṭiyum,
īraṭiyum kāṇalā meṉṉeñcē. - ōraṭiyil
tāyavaṉaik kēcavaṉait taṇṭuḻāy mālaicēr,
māyavaṉai yēmaṉattu vai. (2) 100

poykaiyāḻvār tiruvaṭikaḷē caraṇam

śrī@

śrīmatē rāmāṉujāya nama@

pūtattāḻvār aruḷicceyta

iraṇṭām tiruvantāti

taṉiyaṉ

tirukurukaippirāṉ piḷḷāṉ aruḷic ceytatu

nēricai veṇpā

eṉpiṟavi tīra iṟaiñciṉēṉ iṉṉamutā
aṉpē takaḷi yaḷittāṉai, - naṉpukaḻcēr
cītattār muttukaḷ cērum kaṭalmallaip
pūtattār poṉṉaṅkaḻal.

2182@
aṉpē taḷiyā ārvamē neyyāka,
iṉpuruku cintai yiṭutiriyā, - naṉpuruki
ñāṉac cuṭarviḷak kēṟṟiṉēṉ nāraṇaṟku
ñāṉat tamiḻpurinta nāṉ. (2) 1

2183@
ñāṉattāl naṉkuṇarntu nāraṇaṉṟaṉ nāmaṅkaḷ,
tāṉattāl maṟṟavaṉ pēr cāṟṟiṉāl, - vāṉat
taṇiyamara rākkuvikku maḵtaṉṟē, nāṅkaḷ
paṇiyamarar kōmāṉ paricu? 2

2184@
paricu naṟumalarāl pāṟkaṭalāṉ pātam,
purivār pukaḻpeṟuvar pōlām, - purivārkaḷ
tollamarar kēḷvit tulaṅkoḷicēr tōṟṟattu
nallamarar kōmāṉ nakar. 3

2185@
nakariḻaittu nittilattu nāṇmalar koṇṭu, āṅkē
tikaḻum aṇivayiram cērttu, - nikarillāp
paiṅkamala mēntip paṇintēṉ paṉimalarāḷ,
aṅkamvalam koṇṭāṉ aṭi. 4

2186@
aṭimūṉṟi livvulakam aṉṟaḷantāy pōlum
aṭimūṉ ṟirantavaṉi koṇṭāy, - paṭiniṉṟa
nīrōta mēṉi neṭumālē niṉṉaṭiyai
ārōta vallār aṟintu? 5

2187@
aṟintaintu muḷḷaṭakki āymalarkoṇṭu, ārvam
ceṟinta maṉattarāyc cevvē, - aṟintavaṉṟaṉ
pērōti yēttum peruntavattōr kāṇparē,
kārōta vaṇṇaṉ kaḻal. 6

2188@
kaḻaleṭuttu vāymaṭittuk kaṇcuḻaṉṟu, māṟṟār
aḻaleṭutta cintaiyarāy añca, taḻaleṭutta
pōrāḻi ēttiṉāṉ poṉmalarc cēvaṭiyai
ōrāḻi neñcē. ukantu. 7

2189@
ukantuṉṉai vāṅki oḷiniṟaṅkoḷ koṅkai
akamkuḷira vuṇṇeṉṟāḷ āvi, ukantu
mulaiyuṇpāy pōlē muṉintuṇṭāy, nīyum
alaipaṇpā lāṉamaiyāl aṉṟu. 8

2190@
aṉṟatukaṇ ṭañcāta āycci yuṉakkiraṅki,
niṉṟu mulaitanta iṉnīrmaikku, aṉṟu
varaṉmuṟaiyāl nīyaḷanta mākaṭalcūḻ ñālam,
perumuṟaiyā leytumō pērttu? 9

2191@
pērttaṉai mācakaṭam piḷḷaiyāy, maṇṇirantu
kāttaṉai pulluyirum kāvalaṉē, ēttiya
nāvuṭaiyēṉ pūvuṭaiyēṉ niṉṉuḷḷi niṉṟamaiyāl
kāvaṭiyēṉ paṭṭa kaṭai. 10

2192@
kaṭainiṉ ṟamarar kaḻaltoḻutu, nāḷum
iṭainiṉṟa iṉpatta rāvar, puṭainiṉṟa
nīrōta mēṉi neṭumālē, niṉṉaṭiyai
ārōta vallār avar? 11

2193@
avarivareṉ ṟillai aravaṇaiyāṉ pātam,
evarvaṇaṅki yēttātā reṇṇil, palarum
ceḻuṅkatirō ṉeṇmalarōṉ kaṇṇutalōṉ aṉṟē
toḻuntakaiyār nāḷum toṭarntu? 12

2194@
toṭareṭutta mālyāṉai cūḻkayampuk kañcip
paṭareṭutta paiṅkamalam koṇṭu,aṉ - ṟiṭaraṭukka
āḻiyāṉ pātam paṇintaṉṟē, vāṉavarkōṉ
pāḻitā ṉeytiṟṟup paṇṭu? 13

2195@
paṇṭip perumpatiyai yākki paḻipāvam
koṇṭuiṅku vāḻvāraik kūṟātē, - eṇṭicaiyum
pērttakaram nāṉkuṭaiyāṉ pērōtip pētaikāḷ
tīrttakarar āmiṉ tirintu. 14

2196@
tirintatu veñcamattut tērkaṭavi, aṉṟu
pirintatu cītaiyaimāṉ piṉpōy, - purintatuvum
kaṇpaḷḷi koḷḷa aḻakiyatē, nākattiṉ
taṇpaḷḷi koḷvāṉ ṟaṉakku. 15

2197@
taṉakkaṭimai paṭṭatu tāṉaṟiyā ṉēlum
maṉattaṭaiya vaippatām mālai, - vaṉattiṭarai
ēriyām vaṇṇam iyaṟṟu mituvallāl,
māriyār peykiṟpār maṟṟu? 16

2198@
maṟṟā riyalāvar vāṉavarkōṉ māmalarōṉ,
cuṟṟum vaṇaṅkum toḻilāṉai, - oṟṟaip
piṟaiyirunta ceñcaṭaiyāṉ piñceṉṟu, mālaik
kuṟaiyirantu tāṉmuṭittāṉ koṇṭu. 17

2199@
koṇṭa tulakam kuṟaḷuruvāyk kōḷariyāy,
oṇṭiṟalōṉ mārvat tukirvaittatu - uṇṭatuvum
tāṉkaṭanta ēḻulakē tāmaraikkaṇ mālorunāḷ,
vāṉkaṭantāṉ ceyta vaḻakku. 18

2200@
vaḻakkaṉṟu kaṇṭāy valicakaṭam ceṟṟāy,
vaḻakkoṉṟu nīmatikka vēṇṭā, - kuḻakkaṉṟu
tīviḷaviṉ kāykkeṟinta tīmai tirumālē,
pārviḷaṅkac ceytāy paḻi. 19

2201@
paḻipāvam kaiyakaṟṟip palkālum niṉṉai,
vaḻivāḻvār vāḻvarām mātō, - vaḻuviṉṟi
nāraṇaṉṟaṉ nāmaṅkaḷ naṉkuṇarntu naṉkēttum,
kāraṇaṅkaḷ tāmuṭaiyār tām. 20

2202@
tāmuḷarē tammuḷḷam uḷḷuḷatē, tāmaraiyiṉ
pūvuḷatē yēttum poḻutuṇṭē, - vāmaṉ
tirumaruvu tāḷmarūvu ceṉṉiyarē, cevvē
arunarakam cērva taritu. 21

2203@
ariya teḷitākum āṟṟalāl māṟṟi,
peruka muyalvāraip peṟṟāl, - kariyatōr
veṇkōṭṭu mālyāṉai veṉṟumuṭit taṉṟē,
taṇkōṭṭu māmalarāl tāḻntu? 22

2204@
tāḻntuvaraṅ koṇṭu takka vakaikaḷāl
vāḻntu kaḻivārai vāḻvikkum, - tāḻnta
viḷaṅkaṉikkuk kaṉṟeṟintu vēṟṟuruvāy, ñālam
aḷantaṭikkīḻk koṇṭa avaṉ. 23

2205@
avaṉkaṇṭāy naṉṉeñcē. āraruḷum kēṭum,
avaṉkaṇṭā yaimpulaṉāy niṉṟāṉ, - avaṉkaṇṭāy
kāṟṟuttī nīrvāṉ karuvaraimaṇ kārōta,
cīṟṟattī yāvāṉum ceṉṟu. 24

2206@
ceṉṟa tilaṅkaimēl cevvētaṉ cīṟṟattāl,
koṉṟa tirāvaṇaṉaik kūṟuṅkāl, - niṉṟatuvum
vēyōṅku taṇcāral vēṅkaṭamē, viṇṇavartam
vāyōṅku tolpukaḻāṉ vantu. 25

2207@
vantit tavaṉai vaḻiniṉṟa aimpūtam
aintum akattaṭakki yārvamāy, - untip
paṭiyamarar vēlaiyāṉ paṇṭamarark kīnta,
paṭiyamarar vāḻum pati. 26

2208@
patiyamaintu nāṭip parutteḻunta cintai,
matiyuriñci vāṉmukaṭu nōkki - katimikuttaṅ
kōltēṭi yāṭum koḻuntatē pōṉṟatē,
māltēṭi yōṭum maṉam. 27

2209@
maṉattuḷḷāṉ vēṅkaṭattāṉ mākaṭalāṉ, maṟṟum
niṉaippariya nīḷaraṅkat tuḷḷāṉ, - eṉaippalarum
tēvāti tēva ṉeṉappaṭuvāṉ, muṉṉoruṉāḷ
māvāy piḷanta makaṉ. 28

2210@
makaṉākak koṇṭeṭuttāḷ māṇpāya koṅkai,
akaṉāra vuṇpaṉeṉ ṟuṇṭu, - makaṉaittāy
tēṟāta vaṇṇam tiruttiṉāy, teṉṉilaṅkai
nīṟāka eytaḻittāy nī. 29

2211@
nīyaṉ ṟulakaḷantāy nīṇṭa tirumālē,
nīyaṉ ṟulakiṭantā yeṉparāl, - nīyaṉṟu
kārōtam muṉkaṭaintu piṉṉaṭaittāy mākaṭalai,
pērōta mēṉip pirāṉ. 30

2212@
pirāṉeṉṟu nāḷum perumpulari yeṉṟum,
kurānal ceḻumpōtu koṇṭu, - varākat
taṇiyuruvaṉ pātam paṇiyumavar kaṇṭīr,
maṇiyuruvam kāṇpār makiḻntu. 31

2213@
makiḻntatu cintai tirumālē, maṟṟum
makiḻntatuṉ pātamē pōṟṟi, - makiḻnta
taḻalāḻi caṅka mavaipāṭi yāṭum,
toḻilākam cūḻntu tuṇintu. 32

2214@
tuṇintatu cintai tuḻāyalaṅkal, aṅkam
aṇintavaṉpē ruḷḷattup palkāl, - paṇintatuvum
vēypiṟaṅku cāral viṟalvēṅ kaṭavaṉaiyē,
vāytiṟaṅkaḷ collum vakai. 33

2215@
vakaiyā lavaṉi yirantaḷantāy pātam,
pukaiyāl naṟumalārāl muṉṉē, - mikavāynta
aṉpākki yētti yaṭimaippaṭṭēṉuṉakku,
eṉpākki yattāl iṉi. 34

2216@
iṉiteṉpar kāmam ataṉilum āṟṟa,
iṉiteṉpar taṇṇīrum entāy, - iṉiteṉṟu
kāmanīr vēḷātu niṉperumai vēṭparēl,
cēmanī rākum ciṟitu. 35

2217@
ciṟiyār perumai ciṟitiṉka ṇeytum,
aṟiyārum tāmaṟiyā rāvar, - aṟiyāmai
maṇkoṇṭu maṇṇuṇṭu maṇṇumiḻnta māyaṉeṉṟu,
eṇkoṇṭēṉ ṉeñcē. iru. 36

2218@
iruntaṇ kamalat tirumalari ṉuḷḷē,
tiruntu ticaimukaṉait tantāy, - poruntiyaniṉ
pātaṅka ḷēttip paṇiyāvēl, palpiṟappum
ētaṅka ḷellā memakku. 37

2219@
emakkeṉ ṟirunitiyam ēmānti rātē,
tamakkeṉṟum cārva maṟintu, - namakkeṉṟum
mātavaṉē yeṉṉum maṉampaṭaittu maṟṟavaṉpēr
ōtuvatē nāviṉā lōttu. 38

2220@
ōttiṉ poruḷmuṭivum ittaṉaiyē, uttamaṉpēr
ēttum tiṟamaṟimi ṉēḻaikāḷ, ōttaṉai
vallīrēl naṉṟataṉai māṭṭīrēl, mātavaṉpēr
colluvatē ōttiṉ curukku. 39

2221@
curukkāka vāṅkic culāviṉiṉṟu aiyār
nerukkāmuṉ nīrniṉaimiṉ kaṇṭīr, - tiruppolinta
ākattāṉ pātam aṟintum, aṟiyāta
pōkattā lillai poruḷ. 40

2222@
poruḷāl amarulakam pukkiyala lākātu
aruḷā laṟamaruḷu maṉṟē, - aruḷālē
māmaṟaiyōrk kīnta maṇivaṇṇaṉ pātamē,
nīmaṟavēl neñcē. niṉai. 41

2223@
niṉaippaṉ tirumālai nīṇṭatōḷ kāṇa,
niṉaippār piṟappoṉṟum nērār, - maṉaippāl
piṟantār piṟanteytum pēriṉpa mellām,
tuṟantār toḻutārat tōḷ. 42

2224@
tōḷiraṇ ṭeṭṭēḻum mūṉṟu muṭiyaṉaittum,
tāḷiraṇṭum vīḻac caranturantāṉ, - tāḷiraṇṭum,
ārtoḻuvār pātam avaitoḻuva taṉṟē,eṉ
cīrkeḻutōḷ ceyyum ciṟappu? 43

2225@
ciṟantārk keḻutuṇaiyām ceṅkaṇmāl nāmam,
maṟantārai māṉiṭamā vaiyēṉ, aṟamtāṅkum
mātavaṉē yeṉṉum maṉampaṭaittu, maṟṟavaṉpēr
ōtuvatē nāviṉā luḷḷu. 44

2226@
uḷateṉ ṟiṟumāvā ruṇṭillai yeṉṟu,
taḷartal ataṉarukum cārār, - aḷavariya
vētattāṉ vēṅkaṭattāṉ viṇṇōr muṭitōyum,
pātattāṉ pātam payiṉṟu. 45

2227@
payiṉṟa taraṅkam tirukkōṭṭi, paṉṉāḷ
payiṉṟatuvum vēṅkaṭamē paṉṉāḷ, - payiṉṟa
taṇitikaḻum cōlai yaṇinīr malaiyē
maṇitikaḻum vaṇtaṭakkai māl. 46

2228@
mālai yariyuruvaṉ pāta malaraṇintu,
kālai toḻuteḻumiṉ kaikōli, - ñālam
aḷantiṭan tuṇṭumiḻnta aṇṇalaimaṟ ṟallāl
uḷaṅkiṭanta vāṟṟā luṇarntu. 47

2229@
uṇarntāy maṟaināṉkum ōtiṉāy nīti
maṇantāy malarmakaḷtōḷ mālē. - maṇantāypōy
vēyiruñ cāral viyaliru ñālamcūḻ,
māyiruñ cōlai malai. 48

2230@
malaiyēḻum mānilaṅka ḷēḻum atira,
kulaicūḻ kuraikaṭalka ḷēḻum, - mulaicūḻnta
nañcurattup peṇṇai naviṉṟuṇṭa nāvaṉeṉṟu,
añcāteṉ ṉeñcē. aḻai. 49

2231@
aḻaippaṉ tirumālai āṅkavarkaḷ coṉṉa,
piḻaippil perumpeyarē pēci, - iḻaippariya
āyavaṉē. yātavaṉē. eṉṟavaṉai yārmukappum,
māyavaṉē eṉṟu matittu. 50

2232@
matikkaṇṭāy neñcē. maṇivaṇṇaṉ pātam,
matikkaṇṭāy maṟṟavaṉpēr taṉṉai, - matikkaṇṭāy
pērāḻi niṉṟu peyarntu kaṭalkaṭainta
nīrāḻi vaṇṇaṉ niṟam. 51

2233@
niṟaṅkariyaṉ ceyya neṭumalarāḷ mārvaṉ,
aṟamperiya ṉāra taṟivār? - maṟampurinta
vāḷarakkaṉ pōlvāṉai vāṉavarkōṉ tāṉattu,
nīḷirukkaik kuyttāṉ neṟi. 52

2234@
neṟiyār kuḻaṟkaṟṟai muṉṉiṉṟu piṉtāḻntu,
aṟiyā tiḷaṅkiriyeṉ ṟeṇṇi, - piṟiyātu
pūṅkoṭikaḷ vaikum porupuṉal kuṉṟeṉṟum,
vēṅkaṭamē yām virumpum veṟpu. 53

2235@
veṟpeṉ ṟiruñcōlai vēṅkaṭameṉ ṟivviraṇṭum
niṟpeṉṟu nīmatikkum nīrmaipōl, - niṟpeṉ
ṟuḷaṅkōyi luḷḷamvait tuḷḷiṉēṉ, veḷḷat
tiḷaṅkōyil kaiviṭēl eṉṟu. 54

2236@
eṉṟum maṟantaṟiyēṉ ēḻpiṟappum eppoḻutum,
niṉṟu niṉaippoḻiyā nīrmaiyāl, - veṉṟi
aṭalāḻi koṇṭa aṟivaṉē, iṉpak
kaṭalāḻi nīyaruḷik kāṇ. 55

2237@
kāṇak kaḻikātal kaimikkuk kāṭṭiṉāl,
nāṇap paṭumeṉṟāl nāṇumē? - pēṇik
karumālaip poṉmēṉi kāṭṭāmuṉ kāṭṭum,
tirumālai nāṅkaḷ tiru. 56

2238@
tirumaṅkai niṉṟaruḷum teyvamnā vāḻttum,
karumam kaṭaippiṭimiṉ kaṇṭīr, - urimaiyāl
ēttiṉōm pātam iruntaṭakkai entaipēr,
nāṟṟicaiyum kēṭṭīrē nām? 57

2239@
nāmpeṟṟa naṉmaiyum nāmaṅkai naṉṉeñcattu
ōmpi yiruntemmai ōtuvittu, - vēmpiṉ
poruḷnīrmai yāyiṉum poṉṉāḻi pāṭeṉṟu,
aruḷnīrmai tanta aruḷ. 58

2240@
aruḷ purinta cintai aṭiyārmēl vaittu,
poruḷterintu kāṇkuṟṟa appōtu, - iruḷtirintu
nōkkiṉēṉ nōkki niṉaintēṉa toṇkamalam,
ōkkiṉē ṉeṉṉaiyumaṅ kōrntu. 59

2241@
ōruruvaṉ allai oḷiyuruvam niṉṉuruvam,
īruruvaṉ eṉpar irunilattōr, ōruruvam
ātiyām vaṇṇam aṟintār avarkaṇṭīr,
nītiyāl maṇkāppār niṉṟu. 60

2242@
niṉṟatōr pātam nilampuṭaippa, nīṇṭatōḷ
ceṉṟaḷanta teṉpar ticaiyellām, - aṉṟu
karumāṇi yāyiranta kaḷvaṉē, uṉṉaip
piramāṇit tārpeṟṟa pēṟu. 61

2243@
pēṟoṉṟu muṉṉaṟiyēṉ peṟṟaṟiyēṉ pētaiyāl,
māṟeṉṟu collivaṇaṅkiṉēṉ, ēṟiṉ
perutteruttam kōṭociyap peṇnacaiyiṉ piṉ pōy,
eruttirunta nallāyar ēṟu. 62

2244@
ēṟēḻum veṉṟaṭartta entai, eriyuruvattu
ēṟēṟip paṭṭa iṭucāpam - pāṟēṟi
uṇṭatalai vāyniṟaiyak kōṭṭaṅkai oṇkuruti,
kaṇṭaporuḷ colliṉ katai. 63

2245@
kataiyum perumporuḷum kaṇṇā.niṉ pērē,
itaya miruntavaiyē ēttil, - kataiyum
tirumoḻiyāy niṉṟa tirumālē uṉṉaip,
parumoḻiyāl kāṇap paṇi. 64

2246@
paṇintēṉ tirumēṉi paiṅkamalam kaiyāl
aṇintēṉuṉ cēvaṭimē laṉpāy, - tuṇintēṉ
purintētti yuṉṉaip pukaliṭampārttu, āṅkē
iruntētti vāḻum itu. 65

2247@
itu kaṇṭāy naṉṉeñcē. ippiṟavi yāvatu,
itukaṇṭā yellāmnā muṟṟatu, - itukaṇṭāy
nāraṇaṉpē rōti nakarat tarukaṇaiyā,
kāraṇamum vallaiyēl kāṇ. 66

2248@
kaṇṭēṉ tirumēṉi yāṉkaṉavil, āṅkavaṉkaik
kaṇṭēṉ kaṉaluñ cuṭarāḻi, - kaṇṭēṉ
uṟunōy viṉaiyiraṇṭum ōṭṭuvittu, piṉṉum
maṟunōy ceṟuvāṉ vali. 67

2249@
valimikka vāḷeyiṟṟu vāḷavuṇar māḷa
valimikka vāḷvaraimat tāka, valimikka
vāṇākam cuṟṟi maṟukak kaṭalkaṭaintāṉ,
kōṇākam kompocitta kō. 68

2250@
kōvāki mānilam kāttu,naṅ kaṇmukappē
māvēkic celkiṉṟa maṉṉavarum - pūvēkum
ceṅkamala nāpiyāṉ cēvaṭikkē yēḻpiṟappum,
taṇkamala mēyntār tamar. 69

2251@
tamaruḷḷam tañcai talaiyaraṅkam taṇkāl,
tamaruḷḷum taṇporuppu vēlai, - tamaruḷḷum
māmallai kōval matiṭkuṭantai yeṉparē,
ēvalla entaik kiṭam. 70

2252@
iṭaṅkai valampuriniṉ ṟārppa, erikāṉ
ṟaṭaṅkā roṭuṅkuvitta tāḻi, - viṭaṅkālum
tīvāy aravaṇaimēl tōṉṟal ticaiyaḷappāṉ,
pūvā raṭinimirnta pōtu. 71

2253@
pōtaṟintu vāṉaraṅkaḷ pūñcuṉaipukku, āṅkalarnta
pōtarintu koṇṭēttum pōtu,uḷḷam - pōtu
maṇivēṅ kaṭavaṉ malaraṭikkē cella,
aṇivēṅ kaṭavaṉpē rāyntu. 72

2254@
āynturaippa ṉāyirampēr āynaṭu vantivāy,
vāynta malartūvi vaikalum, - ēynta
piṟaikkōṭṭuc ceṅkaṇ kariviṭutta pemmāṉ
iṟaikkāṭ paṭattuṇinta yāṉ. 73

2255@
yāṉē tavam ceytēṉ ēḻpiṟappum eppoḻutum,
yāṉē tavamuṭaiyēṉ emperumāṉ, - yāṉē
iruntatamiḻnaṉ mālai iṇaiyaṭikkē coṉṉēṉ,
peruntamiḻaṉ nallēṉ peritu. 74

2256@
peruku matavēḻam māppiṭikki muṉṉiṉṟu,
iruka ṇiḷamūṅkil vāṅki, - arukirunta
tēṉkalantu nīṭṭum tiruvēṅ kaṭamkaṇṭīr,
vāṉkalanta vaṇṇaṉ varai. 75

2257@
varaiccanta ṉakkuḻmpum vāṉkalaṉum paṭṭum,
viraippolinta veṇmal likaiyum - niraittukkoṇṭu
ātikkaṇ niṉṟa aṟivaṉ aṭiyiṇaiyē
ōtip paṇiva tūṟum. 76

2258@
uṟuṅkaṇṭāy naṉṉeñcē. uttamaṉnaṟ pātam,
uṟuṅkaṇṭāy oṇkamalan taṉṉāl, - uṟuṅkaṇṭāy
ēttip paṇintavaṉ pēr īraiññū ṟeppoḻutum,
cāṟṟi yuraittal tavam. 77

2259@
tavamceytu nāṉmukaṉē peṟṟāṉ, taraṇi
nivantaḷappa nīṭṭiyapoṟ pātam, - civantataṉ
kaiyaṉaittu mārak kaḻuviṉāṉ, kaṅkainīr
peytaṉaittup pērmoḻintu piṉ. 78

2260@
piṉṉiṉṟu tāyirappak kēḷāṉ, perumpaṇaittōḷ
muṉṉiṉṟu tāṉirappāḷ moymmalarāḷ - col niṉṟa
tōḷnalantāṉ nērillāt tōṉṟal, avaṉaḷanta
nīṇilantāṉ attaṉaikkum nēr. 79

2261@
nērntēṉ aṭimai niṉaintēṉ toṇkamalam,
ārntēṉuṉ cēvaṭimēl aṉpāy, - ārnta
aṭikkōlam kaṇṭavark keṉkolō, muṉṉaip
paṭikkōlam kaṇṭa pakal? 80

2262@
pakaṟkaṇṭēṉ nāraṇaṉaik kaṇṭēṉ, - kaṉavil
mikakkaṇṭēṉ mīṇṭavaṉai meyyē - mikakkaṇṭēṉ
ūṉtikaḻum nēmi oḷitikaḻum cēvaṭiyāṉ,
vāṉtikaḻum cōti vaṭivu. 81

2263@
vaṭikkōla vāḷneṭuṅkaṇ māmalarāḷ, cevvip
paṭikkōlam kaṇṭakalāḷ paṉṉāḷ, - aṭikkōli
ñālattāḷ piṉṉum nalampurinta teṉkolō,
kōlattā lillai kuṟai. 82

2264@
kuṟaiyāka veñcoṟkaḷ kūṟiṉēṉ kūṟi,
maṟaiyāṅ keṉavuraitta mālai, - iṟaiyēṉum
īyuṅkol eṉṟē iruntēṉ eṉaippakalum,
māyaṉkaṇ ceṉṟa varam. 83

2265@
varamkarutit taṉṉai vaṇaṅkāta vaṉmai,
uramkaruti mūrkkat tavaṉai, - naramkalanta
ciṅkamāyk kīṇṭa tiruvaṉ aṭiyiṇaiyē,
aṅkaṇmā ñālat tamutu. 84

2266@
amuteṉṟum tēṉeṉṟum āḻiyāṉ eṉṟum,
amutaṉṟu koṇṭukantāṉ eṉṟum, - amutaṉṉa
coṉmālai yēttit toḻutēṉ colappaṭṭa,
naṉmālai yētti naviṉṟu. 85

2267@
naviṉṟuraitta nāvalarkaḷ nāṇmalarkoṇṭu, āṅkē
payiṉṟataṉāl peṟṟapayaṉ eṉkol, - payiṉṟārtam
meyttavattāl kāṇpariya mēkamaṇi vaṇṇaṉai,yāṉ
ettavattāl kāṇpaṉkol iṉṟu? 86

2268@
iṉṟā vaṟikiṉṟē ṉallēṉ irunilattaic
ceṉṟāṅ kaḷanta tiruvaṭiyai, - aṉṟu
karukkōṭṭi yuḷkiṭantu kaitoḻutēṉ kaṇṭēṉ,
tirukkōṭṭi entai tiṟam. 87

2269@
tiṟampiṟ ṟiṉiyaṟintēṉ teṉṉaraṅkat tentai,
tiṟampā varuceṉṟārk kallāl, - tiṟampāc
ceṭinarakai nīkkittāṉ celvataṉmuṉ, vāṉōr
kaṭinakara vācaṟ katavu. 88

2270@
katavik katañciṟanta kañcaṉai muṉkāyntu,
atavippōr yāṉai ocittu, - pataviyāyp
pāṇiyāl nīrēṟṟup paṇṭorukāl māvaliyai,
māṇiyāyk koṇṭilaiyē maṇ. 89

2271@
maṇṇulaka māḷēṉē vāṉavarkkum vāṉavaṉāy,
viṇṇulakam taṉṉakattu mēvēṉē, - naṇṇit
tirumālai ceṅka ṇeṭiyāṉai, eṅkaḷ
perumāṉaik kaitoḻuta piṉ. 90

2272@
piṉṉāl arunarakam cērāmal pētuṟuvīr,
muṉṉāl vaṇaṅka muyalmiṉō, - paṉṉūl
aḷantāṉaik kārkkaṭalcūḻ ñālattai, ellām
aḷantā ṉavañcē vaṭi. 91

2273@
aṭiyālmuṉ kañcaṉaic ceṟṟu,amara rēttum
paṭiyāṉ koṭimēlpuḷ koṇṭāṉ, - neṭiyāṉṟaṉ
nāmamē ēttumiṉka ḷēttiṉāl,tāmvēṇṭum
kāmamē kāṭṭum kaṭitu. 92

2274@
kaṭitu koṭunarakam piṟkālum ceykai,
koṭiteṉ ṟatukūṭā muṉṉam, - vaṭicaṅkam
koṇṭāṉaik kūntalvāy kīṇṭāṉai, koṅkainañ
cuṇṭāṉai ēttumiṉō uṟṟu. 93

2275@
uṟṟu vaṇaṅkit toḻumiṉ, ulakēḻum
muṟṟum viḻuṅkum mukilvaṇṇam, - paṟṟip
poruntātāṉ mārpiṭantu pūmpā ṭakattuḷ
iruntāṉai, ēttumeṉ neñcu. 94

2276@
eṉṉeñca mēyāṉeṉ ceṉṉiyāṉ, tāṉavaṉai
vaṉṉeñcaṅ kīṇṭa maṇivaṇṇaṉ, muṉṉamcēy
ūḻiyā ṉūḻi peyarttāṉ, ulakēttum
āḻiyāṉ attiyū rāṉ. 95

2277@
attiyū rāṉpuḷḷai yūrvāṉ, aṇimaṇiyiṉ
tutticēr nākattiṉ mēltuyilvāṉ, - mūttī
maṟaiyāvāṉ mākaṭalnañ cuṇṭāṉ ṟaṉakkum
iṟaiyāvāṉ eṅkaḷ pirāṉ. (2) 96

2278@
eṅkaḷ perumāṉ imaiyōr talaimakaṉnī,
ceṅka ṇeṭumāl tirumārpā, - poṅku
paṭamūkki ṉāyiravāyp pāmpaṇaimēl cērntāy,
kuṭamūkkil kōyilāk koṇṭu. 97

2279@
koṇṭu vaḷarkkak kuḻaviyāyt tāṉvaḷarntatu,
uṇṭa tulakēḻu muḷḷoṭuṅka, - koṇṭu
kuṭamāṭik kōvalaṉāy mēvi,eṉ ṉeñcam
iṭamākak koṇṭa iṟai. 98

2280@
iṟaiyem perumāṉ aruḷeṉṟu, imaiyōr
muṟainiṉṟu moymmalarkaḷ tūva, - aṟaikaḻala
cēvaṭiyāṉ ceṅka ṇeṭiyāṉ, kuṟaḷuruvāy
māvaṭivil maṇkoṇṭāṉ māl. (2) 99

2281@
mālē. neṭiyāṉē. kaṇṇaṉē, viṇṇavarkku
mēlā. viyantuḻāyk kaṇṇiyaṉē, - mēlāl
viḷaviṉkāy kaṉṟiṉāl vīḻttavaṉē, eṉṟaṉ
aḷavaṉṟāl yāṉuṭaiya aṉpu. (2) 100

pūtattāḻvār tiruvaṭikaḷē caraṇam

śrī@
śrīmatē rāmāṉujāya nama@
pēyāḻvār aruḷicceyta mūṉṟām tiruvantāti

taṉiyaṉ
kurukai kāvalappaṉ aruḷic ceytatu
nēricai veṇpā
cīrārum māṭat tirukkōva lūrataṉuḷ
kārār karumukilaik kāṇappukku, - ōrāt
tirukkaṇṭēṉ eṉṟuraitta cīrāṉ kaḻalē,
uraikkaṇṭāy neñcē. ukantu.

2282@
tirukkaṇṭēṉ poṉmēṉi kaṇṭēṉ, tikaḻum
arukkaṉ aṇiniṟamum kaṇṭēṉ, - cerukkiḷarum
poṉṉāḻi kaṇṭēṉ puri caṅkam kaikkaṇṭēṉ,
eṉṉāḻi vaṇṇaṉpāl iṉṟu. (2) 1

2283@
iṉṟē kaḻalkaṇṭēṉ ēḻpiṟappum yāṉaṟuttēṉ,
poṉtōy varaimārvil pūntuḻāy, - aṉṟu
tirukkaṇṭu koṇṭa tirumālē,uṉṉai
marukkaṇṭu koṇṭēṉ maṉam. 2

2284@
maṉattuḷḷāṉ mākaṭalnī ruḷḷāṉ, malarāḷ
taṉattuḷḷāṉ taṇṭuḻāy mārpaṉ, - ciṉattuc
cerunarukac ceṟṟukanta tēṅkōta vaṇṇaṉ,
varunarakam tīrkkum maruntu. 3

2285@
maruntum poruḷum amutamum tāṉē,
tiruntiya ceṅkaṇmā lāṅkē, - poruntiyum
niṉṟulaka muṇṭumiḻntum nīrēṟṟum mūvaṭiyāl,
aṉṟulakam tāyōṉ aṭi. 4

2286@
aṭivaṇṇam tāmarai yaṉṟulakam tāyōṉ,
paṭivaṇṇam pārkkaṭalnīr vaṇṇam, - muṭivaṇṇam
ōrāḻi veyyō ṉoḷiyu maḵtaṉṟē
ārāḻi koṇṭāṟ kaḻaku? 5

2287@
aḻakaṉṟē yāḻiyāṟ kāḻinīr vaṇṇam,
aḻakaṉṟē yaṇṭam kaṭattal, - aḻakaṉṟē
aṅkainī rēṟṟāṟ kalarmēlōṉ kālkaḻuva,
kaṅkainīr kāṉṟa kaḻal? 6

2288@
kaḻaltoḻutum vāneñcē. kārkaṭalnīr vēlai,
poḻilaḷanta puḷḷūrtic celvaṉ, - eḻilaḷantaṅ
keṇṇaṟ kariyāṉai epporuṭkum cēyāṉai,
naṇṇaṟ kariyāṉai nām. 7

2289@
nāmam palacolli nārāya ṇāveṉṟu,
nāmaṅkai yāltoḻutum naṉṉeñcē. - vā,maruvi
maṇṇulaka muṇṭumiḻnta vaṇṭaṟaiyum taṇṭuḻāy,
kaṇṇaṉaiyē kāṇkanaṅ kaṇ. 8

2290@
kaṇṇuṅ kamalam kamalamē kaittalamum,
maṇṇaḷanta pātamum maṟṟavaiyē, eṇṇil
karumā mukilvaṇṇaṉ kārkaṭalnīr vaṇṇaṉ,
tirumā maṇivaṇṇaṉ tēcu. 9

2291@
tēcum tiṟalum tiruvum uruvamum,
mācil kuṭippiṟappum maṟṟavaiyum - pēcil
valam purinta vāñcaṅkam koṇṭāṉpē rōta,
nalampurintu ceṉṟaṭaiyum naṉku. 10

2292@
naṉkōtu nālvētat tuḷḷāṉ naṟaviriyum
poṅkō taruvip puṉalvaṇṇaṉ, - caṅkōtap
pāṟkaṭalāṉ pāmpaṇaiyiṉ mēlāṉ, payiṉṟuraip pār
ñūṟkaṭalāṉ ñuṇṇaṟivi ṉāṉ. 11

2293@
aṟiveṉṉum tāḷkoḷuvi aimpulaṉum tammil,
ceṟiveṉṉum tiṇkatavam cemmi, - maṟaiyeṉṟum
naṉkōti naṉkuṇarvār kāṇparē, nāṭōṟum
paiṅkōta vaṇṇaṉ paṭi. 12

2294@
paṭivaṭṭat tāmarai paṇṭulakam nīrēṟṟu,
aṭivaṭṭat tālaḷappa nīṇṭa - muṭivaṭṭam,
ākāya mūṭaṟut taṇṭampōy nīṇṭatē,
mākāya māyniṉṟa māṟku. 13

2295@
māṟpāl maṉamcuḻippa maṅkaiyartōḷ kaiviṭṭu,
ñūṟpāl maṉamvaikka noyvitām, nāṟpāla
vētattāṉ vēṅkaṭattāṉ viṇṇōr muṭitōyum,
pātattāṉ pātam paṇintu. 14

2296@
paṇintuyarnta pauvap paṭutiraikaḷ mōta,
paṇinta paṇimaṇika ḷālē - aṇintu,aṅ
kaṉantaṉ aṇaikkiṭakkum ammāṉ, aṭiyēṉ
maṉanta ṉaṇaikkiṭakkum vantu. 15

2297@
vantutaitta veṇṭiraikaḷ cempavaḷa veṇmuttam
anti viḷakkum aṇiviḷakkām, - entai
oruvallit tāmaraiyāḷ oṉṟiyacīr mārvaṉ,
tiruvallik kēṇiyāṉ ceṉṟu. (2) 16

2298@
ceṉṟanāḷ cellāta ceṅkaṇmā leṅkaḷmāl,
eṉṟanā ḷennāḷum nāḷākum, - eṉṟum
iṟavāta entai iṇaiyaṭikkē yāḷāy,
maṟavātu vāḻttukaveṉ vāy. 17

2299@
vāymoḻintu vāmaṉaṉāy māvalipāl, mūvaṭimaṇ
nīyaḷantu koṇṭa neṭumālē, - tāviyaniṉ
eñcā iṇaiyaṭikkē ēḻpiṟappum āḷāki,
añcā tirukka aruḷ. 18

2300@
aruḷā toḻiyumē ālilaimēl, aṉṟu
teruḷāta piḷḷaiyāyc cērntāṉ, iruḷāta
cintaiyarāyc cēvaṭikkē cemmalartūyk kaitoḻutu,
muntaiyarāy niṟpārkku muṉ? 19

2301@
muṉṉulaka muṇṭumiḻntāykku, avvulaka mīraṭiyāl
piṉṉaḷantu kōṭal peritoṉṟē? - eṉṉē
tirumālē. ceṅka ṇeṭiyāṉē, eṅkaḷ
perumāṉē. nīyitaṉaip pēcu. 20

2302@
pēcuvā revvaḷavu pēcuvar, avvaḷavē
vāca malarttuḻāy mālaiyāṉ, - tēcuṭaiya
cakkarattāṉ caṅkiṉāṉ cārṅkattāṉ,poṅkarava
vakkaraṉaik koṉṟāṉ vaṭivu. 21

2303@
vaṭivār muṭikōṭṭi vāṉavarkaḷ, nāḷum
kaṭiyār malartūvik kāṇum - paṭiyāṉai,
cemmaiyā luḷḷurukic cevvaṉē neñcamē,
meymmaiyē kāṇa virumpu. 22

2304@
virumpiviṇ maṇṇaḷanta añciṟaiya vaṇṭār
curumpu toḷaiyilceṉ ṟūta, arumpum
puṉantuḻāy mālaiyāṉ poṉṉaṅ kaḻaṟkē,
maṉamtuḻāy mālāy varum. 23

2305@
varuṅkāl irunilaṉum mālvicumpum kāṟṟum,
neruṅkutī nīruruvu māṉāṉ, - poruntum
cuṭarāḻi yoṉṟuṭaiyāṉ cūḻkaḻalē, nāḷum
toṭarāḻi neñcē. toḻutu. 24

2306@
toḻutāl paḻutuṇṭē tūnī rulakam,
muḻutuṇṭu moykuḻalāḷ āycci, - viḻutuṇṭa
vāyāṉai mālviṭaiyēḻ ceṟṟāṉai, vāṉavarkkum
cēyāṉai neñcē. ciṟantu? 25

2307@
ciṟantaveṉ cintaiyum ceṅkaṇ aravum,
niṟaintacīr nīḷkacci yuḷḷum, - uṟaintatuvum,
vēṅkaṭamum veḵkāvum vēḷukkaip pāṭiyumē,
tāmkaṭavār taṇṭuḻā yār. 26

2308@
ārē tuyaruḻantār tuṉpuṟṟār āṇṭaiyār,
kārē malinta karuṅkaṭalai, nērē
kaṭaintāṉaik kāraṇaṉai, nīraṇaimēl paḷḷi
aṭaintāṉai nāḷum aṭaintu? 27

2309@
aṭainta taravaṇaimēl aivarkkāy, aṉṟu
miṭaintatu pārata vempōr, - uṭaintatuvum
āyccipāl mattukkē ammaṉē, vāḷeyiṟṟup
pēyccipā luṇṭa pirāṉ. 28

2310@
pēyccipā luṇṭa perumāṉaip pērnteṭuttu,
āycci mulaikoṭuttāḷ añcātē, vāytta
iruḷār tirumēṉi iṉpavaḷac cevvāy,
teruḷā moḻiyāṉaic cērntu. 29

2311@
cērnta tirumāl kaṭalkuṭantai vēṅkaṭam
nērntaveṉ cintai niṟaivicumpu, - vāynta
maṟaiyā ṭakamaṉantaṉ vaṇṭuḻāyk kaṇṇi,
iṟaipāṭi yāya ivai. 30

2312@
ivaiyavaṉ kōyil iraṇiyaṉa tākam,
avaicey tariyuruva māṉāṉ, - ceviteriyā
nākattāṉ nālvētat tuḷḷāṉ, naṟavēṟṟāṉ
pākattāṉ pāṟkaṭalu ḷāṉ. 31

2313@
pāṟkaṭalum vēṅkaṭamum pāmpum paṉivicumpum,
ñūṟkaṭalum ñuṇṇula tāmaraimēl, - pāṟpaṭ
ṭiruntār maṉamum iṭamākak koṇṭāṉ,
kuruntocitta kōpā lakaṉ. 32

2314@
pālaṉāy ālilaimēl paiya, ulakellām
mēlorunā ḷuṇṭavaṉē meymmaiyē, - mālava
mantirattāl mānīrk kaṭalkaṭaintu, vāṉamutam
antarattārk kīntāynī aṉṟu. 33

2315@
aṉṟiv vulakam aḷanta acaivēkol,
niṉṟiruntu vēḷukkai nīṇakarvāy, - aṉṟu
kiṭantāṉaik kēṭilcī rāṉai,muṉ kañcaik
kaṭantāṉai neñcamē. kāṇ. 34

2316@
kāṇkāṇ eṉavirumpum kaṇkaḷ, katirilaku
pūṇṭār akalattāṉ poṉmēṉi, - pāṇkaṇ
toḻilpāṭi vaṇṭaṟaiyum toṅkalāṉ, cempoṟ
kaḻalpāṭi yāmtoḻutum kai. 35

2317@
kaiya kaṉalāḻi kārkkaṭalvāy veṇcaṅkam,
veyya kataicārṅkam veñcuṭarvāḷ, ceyya
paṭaiparava pāḻi paṉinī rulakam,
aṭiyaḷanta māyaṉ avaṟku. 36

2318@
avaṟkaṭimaip paṭṭēṉ akattāṉ puṟattāṉ,
uvakkum karuṅkaṭalnī ruḷḷāṉ, tuvarkkum
pavaḷavāyp pūmakaḷum paṉmaṇippū ṇāram,
tikaḻum tirumārvaṉ tāṉ. 37

2319@
tāṉē taṉakkuvamaṉ taṉṉuruvē evvuruvum,
tāṉē tavavuruvum tārakaiyum, - tāṉē
ericuṭarum mālvaraiyum eṇṭicaiyum, aṇṭat
tirucuṭaru māya iṟai. 38

2320@
iṟaiyāy nilaṉāki eṇṭicaiyum tāṉāy,
maṟaiyāy maṟaipporuḷāy vāṉāy - piṟaivāynta
veḷḷat taruvi viḷaṅkolinīr vēṅkaṭattāṉ,
uḷḷatti ṉuḷḷē uḷaṉ. 39

2321@
uḷaṉkaṇṭāy naṉṉeñcē. uttama ṉeṉṟum
uḷaṉkaṇṭāy, uḷḷuvā ruḷḷat tuḷaṉkaṇṭāy,
viṇṇeṭuṅkak kōṭuyarum vīṅkaruvi vēṅkaṭattāṉ,
maṇṇeṭuṅkat tāṉaḷanta maṉ. 40

2322@
maṉṉu maṇimuṭinīṇ ṭaṇṭampōy eṇṭicaiyum,
tuṉṉu poḻilaṉaittum cūḻkaḻalē, - miṉṉai
uṭaiyākak koṇṭaṉ ṟulakaḷantāṉ,kuṉṟum
kuṭaiyāka ākātta kō. 41

2323@
kōvalaṉāy āniraikaḷ mēyttuk kuḻalūti,
māvalaṉāyk kīṇṭa maṇivaṇṇaṉ, mēvi
ariyuruva māki iraṇiyaṉa tākam,
teriyukirāl kīṇṭāṉ ciṉam. 42

2324@
ciṉamā matakaḷiṟṟiṉ tiṇmaruppaic cāyttu,
puṉamēya pūmi yataṉai, - taṉamākap
pērakalat tuḷḷoṭukkum pērāra mārvaṉār,
ōrakalat tuḷḷa tulaku. 43

2325@
ulakamum ūḻiyum āḻiyum, oṇkēḻ
alarkatirum centīyu māvāṉ, palakatirkaḷ
pāritta paimpoṉ muṭiyāṉ aṭiyiṇaikkē,
pūritteṉ neñcē puri. 44

2326@
purintu matavēḻam māppiṭiyō ṭūṭit,
tirintu ciṉattāl porutu, virintacīr
veṇkōṭṭu muttutirkkum vēṅkaṭamē, mēlorunāḷ
maṇkōṭṭuk koṇṭāṉ malai. 45

2327@
malaimukaṭu mēlvaittu vācukiyaic cuṟṟi,
talaimukaṭu tāṉorukai paṟṟi, alaimukaṭ
ṭaṇṭampōy nīrteṟippa aṉṟu kaṭalkaṭaintāṉ,
piṇṭamāy niṉṟa pirāṉ. 46

2328@
niṉṟa perumāṉē. nīrēṟṟu, ulakellām
ceṉṟa perumāṉē. ceṅkaṇṇā, - aṉṟu
turakavāy kīṇṭa tuḻāymuṭiyāy, nāṅkaḷ
narakavāy kīṇṭāyum nī. 47

2329@
nīyaṉṟē nīrēṟ ṟulakam aṭiyaḷantāy,
nīyaṉṟē niṉṟu niraimēyttāy - nīyaṉṟē
māvā yurampiḷantu māmaruti ṉūṭupōy,
tēvā curamporutāy ceṟṟu? 48

2330@
ceṟṟatuvum cērā iraṇiyaṉaic ceṉṟēṟṟup
peṟṟatuvum mānilam, piṉṉaikkāy - muṟṟal
muriyēṟṟiṉ muṉniṉṟu moympoḻittāy,mūric
curiyēṟu caṅkiṉāy. cūḻntu. 49

2331@
cūḻnta tuḻāyalaṅkal cōti maṇimuṭimāl,
tāḻnta aruvit taṭavaraivāy, - āḻnta
maṇinīrc cuṉaivaḷarnta māmutalai koṉṟāṉ,
aṇinīla vaṇṇat tavaṉ. 50

2332@
avaṉē aruvaraiyāl āniraikaḷ kāttāṉ,
avaṉē yaṇimarutam cāyttāṉ, - avaṉē
kalaṅkāp porunakaram kāṭṭuvāṉ kaṇṭīr,
ilaṅkā puramerittāṉ eytu. 51

2333@
eytāṉ marāmaram ēḻum irāmaṉāy,
eytāṉam māṉmaṟiyai ēntiḻaikkāy, - eytatuvum
teṉṉilaṅkaik kōṉvīḻac ceṉṟu kuṟaḷuruvāy
muṉṉilamkaik koṇṭāṉ muyaṉṟu. 52

2334@
muyaṉṟu toḻuneñcē. mūrinīr vēlai,
iyaṉṟamarat tālilaiyiṉ mēlāl, - payiṉṟaṅkōr
maṇṇalaṅkoḷ veḷḷattu māyak kuḻaviyāy,
taṇṇalaṅkal mālaiyāṉ tāḷ. 53

2335@
tāḷāl cakaṭam utaittup pakaṭunti,
kīḷā marutiṭaipōyk kēḻalāy, - mīḷātu
maṇṇakalam kīṇṭaṅkōr mātukanta mārvaṟku,
peṇṇakalam kātal peritu. 54

2336@
periya varaimārvil pērāram pūṇṭu,
kariya mukiliṭaimiṉ pōla, - teriyuṅkāl
pāṇoṭuṅka vaṇṭaṟaiyum paṅkayamē, maṟṟavaṉṟaṉ
nīṇeṭuṅkaṇ kāṭṭum niṟam. 55

2337@
niṟamveḷitu ceytu pacitu kariteṉṟu,
iṟaiyuruvam yāmaṟiyō meṇṇil, - niṟaivuṭaiya
nāmaṅkai tāṉum nalampukaḻa vallaḷē,
pūmaṅkai kēḷvaṉ polivu? 56

2338@
polintirukaṇṭa kārvāṉil miṉṉēpōl tōṉṟi,
malintu tiruvirunta mārvaṉ, - polintu
karuṭaṉmēl koṇṭa kariyāṉ kaḻalē,
teruṭaṉmēl kaṇṭāy teḷi. 57

2339@
teḷinta cilātalattiṉ mēlirunta manti,
aḷinta kaṭuvaṉaiyē nōkki, - viḷaṅkiya
veṇmatiyam tāveṉṉum vēṅkaṭamē, mēlorunāḷ
maṇmatiyil koṇṭukantāṉ vāḻvu. 58

2340@
vāḻum vakaiyaṟintēṉ maipōl neṭuvaraivāy,
tāḻum aruvipōl tārkiṭappa, - cūḻum
tirumā maṇivaṇṇaṉ ceṅkaṇmāl, eṅkaḷ
perumāṉ aṭicērap peṟṟu. 59

2341@
peṟṟam piṇaimarutam pēymulai māccakaṭam,
muṟṟakkāt tūṭupō yuṇṭutaittu, - kaṟṟuk
kuṇilai viḷaṅkaṉikkuk koṇṭeṟintāṉ, veṟṟip
paṇilamvāy vaittukantāṉ paṇṭu. 60

2342@
paṇṭellām vēṅkaṭam pāṟkaṭal vaikuntam,
koṇṭaṅ kuṟaivārkkuk kōyilpōl, - vaṇṭu
vaḷaṅkiḷarum nīḷcōlai vaṇpūṅ kaṭikai,
iḷaṅkumaraṉ ṟaṉviṇ ṇakar. (2) 61

2343@
viṇṇakaram veḵkā viritirainīr vēṅkaṭam,
maṇṇakaram māmāṭa vēḷukkai, maṇṇakatta
teṉkuṭantai tēṉār tiruvaraṅkam teṉkōṭṭi,
taṉkuṭaṅkai nīrēṟṟāṉ tāḻvu. 62

2344@
tāḻcaṭaiyum nīṇmuṭiyum oṇmaḻuvum cakkaramum,
cūḻaravum poṉṉāṇum tōṉṟumāl, cūḻum
tiraṇṭaruvi pāyum tirumalaimēl entaikku,
iraṇṭuruvu moṉṟāy icaintu. 63

2345@
icainta aravamum veṟpum kaṭalum,
pacaintaṅ kamutu paṭuppa, - acaintu
kaṭainta varuttamō kacciveḵ kāvil,
kiṭantiruntu niṉṟatuvum aṅku? 64

2346@
aṅkaṟ kiṭariṉṟi antip poḻutattu,
maṅka iraṇiyaṉa tākattai, poṅki
ariyuruva māyppiḷanta ammā ṉavaṉē,
kariyuruvam kompocittāṉ kāyntu. 65

2347@
kāyntiruḷai maṟṟik katirilaku māmaṇikaḷ,
ēynta paṇakkatirmēl vevvuyirppa, - vāynta
matukai ṭavarum vayiṟuruki māṇṭār,
atukē ṭavarkkiṟuti āṅkē. 66

2348@
āṅku malarum kuviyumā luntivāy,
ōṅku kamalatti ṉoṇpōtu, - āṅkait
tikiri cuṭareṉṟum veṇcaṅkam, vāṉil
pakaru matiyeṉṟum pārttu. 67

2349@
pārtta kaṭuvaṉ cuṉainīr niḻaṟkaṇṭu,
pērttōr kaṭuvaṉeṉap pērntu, - kārtta
kaḷaṅkaṉikkuk kainīṭṭum vēṅkaṭamē, mēṉāḷ
viḷaṅkaṉikkuk kaṉṟeṟintāṉ veṟpu. 68

2350@
veṟpeṉṟu vēṅkaṭam pāṭum, viyaṉtuḻāyk
kaṟpeṉṟu cūṭum karuṅkuḻal mēl, maṟpoṉṟa
nīṇṭatōḷ mālkiṭanta nīḷkaṭalnī rāṭuvāṉ,
pūṇṭanā ḷellām pukum. 69

2351@
pukumatattāl vāypūcik kīḻtāḻntu, aruvi
ukumatattāl kālkaḻuvik kaiyāl, mikumatattēṉ
viṇṭamalar koṇṭu viṟalvēṅ kaṭavaṉaiyē,
kaṇṭu vaṇaṅkum kaḷiṟu. 70

2352@
kaḷiṟu mukilkuttak kaiyeṭut tōṭi,
oḷiṟu maruppocikai yāḷi, - piḷiṟi
viḻa,koṉṟu niṉṟatirum vēṅkaṭamē, mēṉāḷ
kuḻakkaṉṟu koṇṭeṟintāṉ kuṉṟu. 71

2353@
kuṉṟoṉṟi ṉāya kuṟamakaḷir kōlvaḷaikkai,
ceṉṟu viḷaiyāṭum tīṅkaḻaipōy, - veṉṟu
viḷaṅkumati kōḷviṭukkum vēṅkaṭamē, mēlai
iḷaṅkumarar kōmāṉ iṭam. 72

2354@
iṭamvalam ēḻ pūṇṭa iravittē rōṭṭi,
vaṭamuka vēṅkaṭattu maṉṉum, - kuṭamnayanta
kūttaṉāy niṉṟāṉ kuraikaḻalē kūṟuvatē,
nāttaṉṉā luḷḷa nalam. 73

2355@
nalamē valitukol nañcūṭṭu vaṉpēy,
nilamē puraṇṭupōy vīḻa, - calamētāṉ
veṅkoṅkai yuṇṭāṉai mīṭṭāycci yūṭṭuvāṉ,
taṉkoṅkai vāyvaittāḷ cārntu. 74

2356@
cārntakaṭu tēyppat taṭāviyakōṭ ṭuccivāy
ūrntiyaṅkum veṇmatiyi ṉoṇmuyalai, - cērntu
ciṉavēṅkai pārkkum tirumalaiyē, āyaṉ
puṉavēṅkai nāṟum poruppu. 75

2357@
poruppiṭaiyē niṉṟum puṉalkuḷittum, aintu
neruppiṭaiyē niṟkavumnīr vēṇṭā - viruppuṭaiya
veḵkāvē cērntāṉai meymmalartūyk kaitoḻutāl,
aḵkāvē tīviṉaikaḷ āyntu. 76

2358@
āynta arumaṟaiyōṉ nāṉmukattōṉ naṉkuṟaṅkil
vāynta kuḻaviyāy vāḷarakkaṉ, - ēynta
muṭippōtu mūṉṟēḻaṉ ṟeṇṇiṉāṉ, ārnta
aṭippōtu naṅkaṭ karaṇ. 77

2359@
araṇām namakkeṉṟum āḻi valavaṉ,
muraṉāḷ valamcuḻinta moympaṉ, - caraṇāmēl
ētukati ētunilai ētupiṟap peṉṉātē,
ōtukati māyaṉaiyē ōrttu. 78

2360@
ōrtta maṉattarāy aintaṭakki yārāyntu,
pērttāl piṟappēḻum pērkkalām, - kārtta
viraiyār naṟuntuḻāy vīṅkōta mēṉi,
niraiyāra mārvaṉaiyē niṉṟu. 79

2361@
niṉṟeti rāya niraimaṇittēr vāṇaṉtōḷ,
oṉṟiyavī raiññu ṟuṭaṉtuṇiya, - veṉṟilaṅkum
ārpaṭuvāṉ nēmi aravaṇaiyāṉ cēvaṭikkē,
nērpaṭuvāṉ tāṉmuyalum neñcu. 80

2362@
neñcāl niṉaippariya ṉēlum nilaipeṟṟēṉ
neñcamē. pēcāy niṉaikkuṅkāl, neñcattup
pērātu niṟkum perumāṉai eṉkolō,
ōrātu niṟpa tuṇarvu? 81

2363@
uṇaril uṇarvariyaṉ uḷḷam pukuntu
puṇarilum kāṇpariya ṉuṇmai, - iṇaraṇaiyak
koṅkaṇaintu vaṇṭaṟaiyum taṇṭuḻāyk kōmāṉai,
eṅkaṇaintu kāṇṭum iṉi? 82

2364@
iṉiyavaṉ māyaṉ eṉavuraippa rēlum,
iṉiyavaṉ kāṇpariya ṉēlum, - iṉiyavaṉ
kaḷḷattāl maṇkoṇṭu viṇkaṭanta paiṅkaḻalāṉ,
uḷḷatti ṉuḷḷē yuḷaṉ. 83

2365@
uḷaṉāya nāṉmaṟaiyiṉ uṭporuḷai, uḷḷat
tuḷaṉākat tērntuṇarva rēlum, - uḷaṉāya
vaṇṭā maraineṭuṅkaṇ māyavaṉai yāvarē,
kaṇṭā rukappar kavi? 84

2366@
kaviyiṉār kaipuṉaintu kaṇṇār kaḻalpōy,
ceviyiṉār kēḷviyarāyc cērntār, - puviyiṉār
pōṟṟi yuraikkap poliyumē, - piṉṉaikkāy
ēṟṟuyirai aṭṭāṉ eḻil? 85

2367@
eḻilkoṇṭu miṉṉuk koṭiyeṭuttu, vēkat
toḻilkoṇṭu tāṉmuḻaṅkit tōṉṟum, - eḻil koṇṭa
nīrmēka maṉṉa neṭumāl niṟampōla,
kārvāṉam kāṭṭum kalantu. 86

2368@
kalantu maṇiyimaikkum kaṇṇā,niṉ mēṉi
malarntu marakatamē kāṭṭum, - nalantikaḻum
kontiṉvāy vaṇṭaṟaiyum taṇṭuḻāyk kōmāṉai,
antivāṉ kāṭṭum atu. 87

2369@
atunaṉ ṟitutīteṉ ṟaiyap paṭātē,
matuniṉṟa taṇṭuḻāy mārvaṉ, - potuniṉṟa
poṉṉaṅ kaḻalē toḻumiṉ, muḻuviṉaikaḷ
muṉṉaṅ kaḻalum muṭintu. 88

2370@
muṭinta poḻutil kuṟavāṇar, ēṉam
paṭintuḻucāl paintiṉaikaḷ vitta, - taṭinteḻunta
vēyṅkaḻaipōy viṇtiṟakkum vēṅkaṭamē, mēlorunāḷ
tīṅkuḻalvāy vaittāṉ cilampu. 89

2371@
cilampum ceṟikaḻalum ceṉṟicaippa, viṇṇā
ṟalampiya cēvaṭipōy, aṇṭam - pulampiyatōḷ
eṇṭicaiyum cūḻa iṭampōtā teṉkolō,
vaṇṭuḻāy mālaḷanta maṇ? 90
2372@
maṇṇuṇṭum pēycci mulaiyuṇṭu māṟṟātāy,
veṇṇey viḻuṅka vekuṇṭu,āycci - kaṇṇik
kayiṟṟiṉāl kaṭṭattāṉ kaṭṭuṇ ṭiruntāṉ,
vayiṟṟiṉō ṭāṟṟā makaṉ. 91

2373@
makaṉoruvark kallāta māmēṉi māyaṉ,
makaṉā mavaṉmakaṉṟaṉ kātal - makaṉai
ciṟaiceyta vāṇaṉtōḷ ceṟṟāṉ kaḻalē
niṟaiceyteṉ neñcē. niṉai. 92

2374@
niṉaittulakil ārteḷivār nīṇṭa tirumāl,
aṉaittulakum uḷḷoṭukki ālmēl, - kaṉaittulavu
veḷḷattōr piḷḷaiyāy meḷḷat tuyiṉṟāṉai,
uḷḷattē vaineñcē. uyttu. 93

2375@
uyttuṇar veṉṉum oḷikoḷ viḷakkēṟṟi,
vaittavaṉai nāṭi valaippaṭuttēṉ, - metteṉavē
niṉṟā ṉiruntāṉ kiṭantāṉeṉ ṉeñcattu,
poṉṟāmai māyaṉ pukuntu. 94

2376@
pukuntilaṅkum antip poḻutakattu, ariyāy
ikaḻnta iraṇiyaṉa tākam, cukirnteṅkum
cintap piḷanta tirumāl tiruvaṭiyē
vantitteṉ ṉeñcamē. vāḻttu. 95

2377@
vāḻttiya vāyarāy vāṉōr maṇimakuṭam
tāḻtti vaṇaṅkat taḻumpāmē, - kēḻtta
aṭittā maraimalarmēl maṅkai maṇāḷaṉ,
aṭittā maraiyām alar. 96

2378@
alareṭutta vuntiyāṉ āṅkeḻi lāya,
malareṭutta māmēṉi māyaṉ, - alareṭutta
vaṇṇattāṉ māmalarāṉ vārcaṭaiyā ṉeṉṟivarkaṭ
keṇṇattā ṉāmō imai? 97

2379@
imañcūḻ malaiyum iruvicumpum kāṟṟum,
amañcūḻn taṟaviḷaṅkit tōṉṟum, - namañcūḻ
narakattu tammai naṇukāmal kāppāṉ,
turakattai vāypiḷantāṉ toṭṭu. 98

2380@
toṭṭa paṭaiyeṭṭum tōlāta veṉṟiyāṉ,
aṭṭa puyakarattāṉ aññāṉṟu, - kuṭṭattuk
kōḷmutalai tuñcak kuṟitteṟinta cakkarattāṉ
tāḷ mutalē naṅkaṭkuc cārvu. (2) 99

2381@
cārvu namakkeṉṟum cakkarattāṉ, taṇṭuḻāyt
tārvāḻ varaimārpaṉ tāṉmuyaṅkum, - kārārnta
vāṉamaru miṉṉimaikkum vaṇṭā maraineṭuṅkaṇ,
tēṉamarum pūmēl tiru. (2) 100

pēyāḻvār tiruvaṭikaḷē caraṇam

śrī@
śrīmatē rāmāṉujāya nama@
nāṉmukaṉ tiruvantāti
===========================
cīrāmappiḷḷai aruḷicceytatu
nēricai veṇpā
tirumaḻicaippirāṉaṭi vāḻttu

nārā yaṇaṉpaṭaittāṉ nāṉmukaṉai, nāṉmukaṉuk
kērār civaṉpiṟantāṉ eṉṉumcol - cīrār
moḻiceppi vāḻalām neñcamē, moypū
maḻicaip paraṉaṭiyē vāḻttu

2382@
nāṉmukaṉai nārā yaṇaṉpaṭaittāṉ, nāṉmukaṉum
tāṉmukamāyc caṅkaraṉait tāṉpaṭaittāṉ, - yāṉ mukamāy
antāti mēliṭ ṭaṟivittēṉ āḻporuḷai,
cintāmal koṇmiṉīr tērntu (2) 1

2383@
tēruṅkāl tēvaṉ oruvaṉē, eṉṟuraippar
ārumaṟiyār avaṉperumai, ōrum
poruḷmuṭivu mittaṉaiyē ettavamcey tārkkum
aruḷmuṭiva tāḻiyāṉ pāl 2

2384@
pāliṟ kiṭantatuvum paṇṭarakam mēyatuvum,
āliṟ ṟuyiṉṟatuvum āraṟivār, - ñālat
toruporuḷai vāṉavartam meypporuḷai, appil
aruporuḷai yāṉaṟinta vāṟu? 3

2385@
āṟu caṭaikkarantāṉ aṇṭarkōṉ ṟaṉṉōṭum,
kūṟuṭaiyaṉ eṉpatuvum koḷkaittē, - vēṟoruvar
illāmai niṉṟāṉai emmāṉai, epporuṭkum
collāṉaic coṉṉēṉ tokuttu 4

2386@
tokutta varattaṉāyt tōlātāṉ mārvam,
vakirtta vaḷaiyukirttōḷ mālē, - ukattil
orunāṉṟu nīyuyartti yuḷvāṅki nīyē,
arunāṉku māṉāy aṟi 5

2387@
aṟiyār camaṇar ayarttār pavuttar,
ciṟiyār civappaṭṭār ceppil, veṟiyāya
māyavaṉai mālavaṉai mātavaṉai ēttār
īṉavarē yātalāl iṉṟu. 6

2388@
iṉṟāka nāḷaiyē yāka, iṉicciṟitum
niṉṟāka niṉṉaruḷeṉ pālatē, - naṉṟāka
nāṉuṉṉai yaṉṟi yilēṉkaṇṭāy, nāraṇaṉē
nīyeṉṉai yaṉṟi yilai 7

2389@
ilaituṇaimaṟ ṟeṉṉeñcē īcaṉai veṉṟa
cilaikoṇṭa ceṅkaṇmāl cērā - kulaikoṇṭa
īrain talaiyāṉ ilaṅkaiyai yīṭaḻitta
kūrampaṉ allāl kuṟai 8

2390@
kuṟaikoṇṭu nāṉmukaṉ kuṇṭikainīr peytu
maṟaikoṇṭa mantirattāl vāḻtti, - kaṟaikoṇṭa
kaṇṭattāṉ ceṉṉimēl ēṟak kaḻuviṉāṉ
aṇṭattāṉ cēvaṭiyai āṅku 9

2391@
āṅkāra vāram atukēṭṭu, aḻalumiḻum
pūṅkār aravaṇaiyāṉ poṉmēṉi, - yāṅkāṇa
vallamē yallamē? māmalarāṉ vārcaṭaiyāṉ
vallarē yallarē? vāḻttu 10

2392@
vāḻttukavāy kāṇkakaṇ kēṭka cevimakuṭam
tāḻttu vaṇaṅkumiṉkaḷ taṇmalarāl, - cūḻtta
tuḻāymaṉṉum nīṇmuṭiyeṉ tollaimāl tṉṉai
vaḻāvaṇkai kūppi matittu 11

2393@
matittāypōy nāṉkiṉ matiyārpōy vīḻa
matittāy matikōḷ viṭuttāy, - matittāy
maṭukiṭanta māmutalai kōḷviṭuppāṉ, āḻi
viṭaṟkiraṇṭum pōyiraṇṭiṉ vīṭu 12

2394@
vīṭākkum peṟṟi yaṟiyātu meyvaruttik
kūṭākku niṉṟūṇṭu koṇṭuḻalvīr, - vīṭākkum
meypporuḷtāṉ vēta mutaṟpporuḷtāṉ, viṇṇavarkku
naṟporuḷtāṉ nārā yaṇaṉ 13

2395@
nārā yaṇaṉeṉṉai yāḷi, narakattuc
cērāmal kākkum tirumāltaṉ, pērāṉa
pēcap peṟāta piṇaccamayar pēcakkēṭṭu
ācaippaṭ ṭāḻvār palar 14

2396@
palarttēva rēttap paṭikaṭantāṉ pātam
malarēṟa viṭṭiṟaiñci vāḻtta - valarākil
mārkkaṇṭaṉ kaṇṭa vakaiyē varuṅkaṇṭīr
nīrkkaṇṭaṉ kaṇṭa nilai 15

2397@
nilaimaṉṉum eṉṉeñcam annāṉṟu, tēvar
talaimaṉṉar tāmēmāṟ ṟāka, - palarmaṉṉar
pōrmāḷa veṅkatirōṉ māyap poḻilmaṟaiya
tērāḻi yālmaṟaittā rāl 16

2398@
āla niḻaṟkīḻ aṟaneṟiyai nālvarkku
mēlai yukatturaittāṉ meyttavattōṉ,- ñālam
aḷantāṉai yāḻik kiṭantāṉai, ālmēl
vaḷarntāṉait tāṉvaṇaṅku māṟu 17

2399@
māṟāya tāṉavaṉai vaḷḷukirāl mārviraṇṭu
kūṟakak kīṟiya kōḷariyai, - vēṟāka
ētti yiruppārai vellumē, maṟṟavaraic
cārtti yiruppār tavam 18

2400@
tavamceytu nāṉmukaṉāl peṟṟa varattai
avamceyta āḻiyā yaṉṟē, uvantemmaik
kāppāynī kāppataṉai yāvāynī, vaikuntam
īppāyu mevvuyirkkum nī 19

2401@
nīyē yulakelām niṉṉaruḷē niṟpaṉavum
nīyē tavattēva tēvaṉum, - nīyē
ericuṭarum mālvaraiyum eṇṭicaiyum, aṇṭat
tirucuṭaru māya ivai 20

2402@
ivaiyā pilavāy tiṟanteri kāṉṟa
ivaiyā erivaṭṭak kaṇkaḷ, - ivaiyā
eripoṅkik kāṭṭu mimaiyōr perumāṉ,
aripoṅkik kāṭṭum aḻaku ? 21

2403@
aḻakiyāṉ tāṉē ariyuruvaṉ tāṉē
paḻakiyāṉ tāḷē paṇimiṉ, - kuḻaviyāyt
tāṉē ḻulakukkum taṉkaikkum taṉmaiyaṉē
mīṉā yuyiraḷikkum vittu 22

2404@
vittu miṭalvēṇṭuṅ kollō, viṭaiyaṭartta
patti yuḻavaṉ paḻampuṉattu, - moytteḻunta
kārmēka maṉṉa karumāl tirumēṉi,
nīrvāṉam kāṭṭum nikaḻntu. 23

2405@
nikaḻntāypāl poṉpacuvappuk kārvaṇṇam nāṉkum
ikaḻntā yiruvaraiyum vīyap, - pukaḻntāy
ciṉappōrc cuvētaṉaic cēṉā patiyāy
maṉappōr muṭikkum vakai 24

2406@
vakaiyāl matiyātu maṇkoṇṭāy, maṟṟum
vakaiyāl varuvatoṉ ṟuṇṭē, vakaiyāl
vayiram kuḻaittuṇṇum māvalitā ṉeṉṉum
vayira vaḻakkoḻittāy maṟṟu 25

2407@
maṟṟut toḻuvā roruvaraiyum yāṉiṉmai,
kaṟṟaic caṭaiyāṉ karikaṇṭāy, eṟṟaikkum
kaṇṭukoḷ kaṇṭāy kaṭalvaṇṇā, yāṉuṉṉaik
kaṇṭukoḷ kiṟkumā ṟu 26

2408@
māltāṉ pukunta maṭaneñcaṉ maṟṟatuvum
pēṟākak koḷvaṉō pētaikāḷ, nīṟāṭi
tāṉkāṇa māṭṭāta tārakalac cēvaṭiyai
yāṉkāṇa vallēṟ kitu 27

2409@
ituvilaṅkai yīṭaḻiyak kaṭṭiya cētu,
ituvilaṅku vāliyai vīḻttatu, - ituvilaṅkai
tāṉoṭuṅka vilñuṭaṅkat taṇtā rirāvaṇaṉai,
ūṉoṭuṅka eytāṉ ukappu. 28

2410@
ukappuruvaṉ tāṉē oḷiyuruvaṉ tāṉē,
makappuruvaṉ tāṉē matikkil, - mikappuruvam
oṉṟukkoṉ ṟōcaṉaiyāṉ vīḻa, orukaṇaiyāl
aṉṟikkoṇ ṭeytāṉ avaṉ. 29

2411@
avaṉeṉṉai yāḷi araṅkattu, araṅkil
avaṉeṉṉai eytāmal kāppāṉ, avaṉeṉṉa
tuḷḷattu niṉṟā ṉiruntāṉ kiṭakkumē,
veḷḷat taravaṇaiyiṉ mēl. 30

2412@
mēlnāṉ mukaṉaraṉai yiṭṭaviṭu cāpam
tāṉnā raṇaṉoḻittāṉ tārakaiyuḷ, vāṉōr
perumāṉai yēttāta pēykāḷ, piṟakkum
karumāyam pēcil katai 31

2413@
kataipporuḷtāṉ kaṇṇaṉ tiruvayiṟṟi ṉuḷḷa
utaippaḷavu pōtupōk kiṉṟi, - vataip poruḷtāṉ
vāynta kuṇattup paṭāta taṭaimiṉō
āynta kuṇattāṉ aṭi 32

2414@
aṭiccakaṭam cāṭi yaravāṭṭi, āṉai
piṭittocittup pēymulainañ cuṇṭu, - vaṭippavaḷa
vāyppiṉṉai tōḷukkā vallēṟ ṟeruttiṟuttu,
kōppiṉṉu māṉāṉ kuṟippu. 33

2415@
kuṟippeṉakkuk kōṭṭiyūr mēyāṉai yētta,
kuṟippeṉakku naṉmai payakka, - veṟuppaṉō
vēṅkaṭattu mēyāṉai meyviṉainō yeytāmal,
tāṉkaṭattum taṉmaiyāṉ tāḷ

2416@
tāḷāl ulakam aḷanta acaivēkol,
vāḷā kiṭantaruḷum vāytiṟavāṉ, - nīḷōtam
vantalaikkum māmayilai māvallik kēṇiyāṉ,
aintalaivāy nākat taṇai? 35

2417@
nākat taṇaikkuṭantai veḵkā tiruvevvuḷ,
nākat taṇaiyaraṅkam pēraṉpil, - nākat
taṇaippāṟ kaṭalkiṭakku māti neṭumāl,
aṇaippār karuttaṉā vāṉ. 36

2418@
vāṉulavu tīvaḷi mākaṭal māporuppu,
tāṉulavu veṅkatirum taṇmatiyum, - mēṉilavu
koṇṭal peyarum ticaiyeṭṭum cūḻcciyum,
aṇṭan tirumāl akaippu. 37

2419@
akaippil maṉicarai yāṟu camayam
pukaittāṉ, porukaṭalnīr vaṇṇaṉ, - ukaikkumēl
ettēvar vālāṭṭu mevvāṟu ceykaiyum,
appō toḻiyum aḻaippu. 38

2420@
aḻaippaṉ tiruvēṅ kaṭattāṉaik kāṇa,
iḻaippaṉ tirukkūṭal kūṭa, - maḻaippē
raruvi maṇivaraṉṟi vantiḻiya, yāṉai
veruvi yaravoṭuṅkum veṟpu. 39

2421@
veṟpeṉṟu vēṅkaṭam pāṭiṉēṉ, vīṭākki
niṟkiṉṟēṉ niṉṟu niṉaikkiṉṟēṉ, - kaṟkiṉṟa
ñūlvalaiyil paṭṭirunta ñūlāṭṭi kēḷvaṉār,
kālvalaiyil paṭṭiruntēṉ kāṇ. 40

2422@
kāṇa luṟukiṉṟēṉ kallaruvi muttutira,
ōṇa viḻavil oliyatira, pēṇi
varuvēṅ kaṭavā.eṉ ṉuḷḷam pukuntāy,
tiruvēṅ kaṭamataṉaic ceṉṟu. 41

2423@
ceṉṟu vaṇaṅkumiṉō cēṇuyar vēṅkaṭattai,
niṉṟu viṉaikeṭukkum nīrmaiyāl, eṉṟum
kaṭikkamala nāṉmukaṉum kaṇmūṉṟat tāṉum,
aṭikkamalam iṭṭēttu maṅku. 42

2424@
maṅkultōy ceṉṉi vaṭavēṅ kaṭattāṉai
kaṅkul pukuntārkaḷ kāppaṇivāṉ, - tiṅkaḷ
caṭaiyēṟa vaittāṉum tāmaraimē lāṉum
kuṭaiyēṟat tāmkuvittuk koṇṭu. 43

2425@
koṇṭu kuṭaṅkālmēl vaitta kuḻaviyāy,
taṇṭa arakkaṉ talaitaḷāl- paṇṭeṇṇi,
pōmkumaraṉ niṟkum poḻilvēṅ kaṭamalaikkē,
pōmkumara ruḷḷīr purintu. 44

2426@
purintu malariṭṭup puṇṭarikap pātam,
parintu paṭukāṭu niṟpa, - terinteṅkum
tāṉōṅki niṟkiṉṟāṉ taṇṇaruvi vēṅkaṭamē
vāṉōrkkum maṇṇōrkkum vaippu. 45

2427@
vaippaṉ maṇiviḷakkā māmatiyai, mālukkeṉ
ṟeppoḻutum kainīṭṭum yāṉaiyai, - eppāṭum
vēṭuvaḷaik kakkuṟavar villeṭukkum vēṅkaṭamē,
nāṭuvaḷait tāṭumēl naṉṟu. 46

2428@
naṉmaṇi vaṇṇaṉūr āḷiyum kōḷariyum,
poṉmaṇiyum muttamum pūmaramum, - paṉmaṇinī
rōṭu poruturuḷum kāṉamum vāṉaramum
vēṭu muṭaivēṅ kaṭam.

2429@
vēṅkaṭamē viṇṇōr toḻuvatuvum meymmaiyāl
vēṅkaṭamē meyviṉainōy tīrppatuvum, - vēṅkaṭamē
tāṉavarai vīḻattaṉ ṉāḻip paṭaitoṭṭu
vāṉavaraik kāppāṉ malai. 48

2430@
malaiyāmai mēlvaittu vācukiyaic cuṟṟi,
talaiyāmai tāṉorukai paṟṟi, - alaiyāmal
pīṟak kaṭainta perumāṉ tirunāmam,
kūṟuvatē yāvarkkum kūṟṟu. 49

2431@
kūṟamum cārā koṭuviṉaiyum cārā,tī
māṟṟamum cārā vakaiyaṟintēṉ, - āṟṟaṅ
karaikkiṭakkum kaṇṇaṉ kaṭalkiṭakkum, māyaṉ
uraikkiṭakku muḷḷat teṉakku. 50

2432@
eṉakkāvā rāroruva rē,em perumāṉ
taṉakkāvāṉ tāṉēmaṟ ṟallāl, puṉakkāyā
vaṇṇaṉē. uṉṉaip piṟaraṟiyār, eṉmatikku
viṇṇellā muṇṭō vilai? 51

2433@
vilaikkāṭ paṭuvar vicātiyēṟ ṟuṇpar,
talaikkāṭ palitirivar takkōr - mulaikkāl
viṭamuṇṭa vēntaṉaiyē vēṟāēt tātār,
kaṭamuṇṭār kallā tavar. 52

2434@
kallā tavarilaṅkai kaṭṭaḻitta, kākuttaṉ
allā loruteyvam yāṉilēṉ, - pollāta
tēvarai tēvaral lārai, tiruvillāt
tēvarait tēṟalmiṉ tēvu. 53

2435@
tēvarāy niṟkumat tēvum,at tēvaril
mūvarāy niṟkum mutupuṇarppum, - yāvarāy
niṟkiṉṟa tellām neṭumāleṉ ṟōrātār,
kaṟkiṉṟa tellām kaṭai. 54

2436@
kaṭainiṉ ṟamarar kaḻaltoḻutu nāḷum
iṭainiṉṟa iṉpatta rāvar, - puṭainiṉṟa
nirōta mēṉi neṭumālē, niṉṉaṭiyai
yārōta vallā ravar? 55

2437@
avarivareṉ ṟillai aṉaṅkavēḷ tātaikku,
evaru metirillai kaṇṭīr, - uvarik
kaṭalnañca muṇṭāṉ kaṭaṉeṉṟu, vāṇaṟ
kuṭaṉiṉṟu tōṟṟā ṉoruṅku. 56

2438@
oruṅkirunta nalviṉaiyum tīviṉaiyu māvāṉ,
peruṅkuruntam cāyttavaṉē pēcil, - maruṅkirunta
vāṉavartām tāṉavartām tārakaitāṉ, eṉṉeñcam
āṉavartā mallāka teṉ? 57

2439@
eṉṉeñca mēyāṉ iruḷnīkki yempirāṉ,
maṉṉañca muṉṉorunāḷ maṇṇaḷantāṉ, - eṉṉeñca
mēyāṉai yillā viṭaiyēṟṟāṉ, vevviṉaitīrt
tāyaṉuk kākkiṉēṉ aṉpu. 58

2440@
aṉpāvāy āramutam āvāy, aṭiyēṉuk
kiṉpāvāy ellāmum nīyāvāy, - poṉpāvai
kēḷvā kiḷaroḷiyeṉa kēcavaṉē, kēṭiṉṟi
āḷvāyk kaṭiyēṉnāṉ āḷ. 59

2441@
āṭpārt tuḻitaruvāy kaṇṭukoḷ eṉṟu,niṉ
tāṭpārt tuḻitaruvēṉ taṉmaiyai, kēṭpārk
karumporuḷāy niṉṟa araṅkaṉē, uṉṉai
virumpuvatē viḷḷēṉ maṉam 60

2442@
maṉakkētam cārā matucūtaṉ ṟaṉṉai,
taṉakkētāṉ tañcamāk koḷḷil,- eṉakkētāṉ
iṉṟoṉṟi niṉṟulakai yēḻāṇai yōṭṭiṉāṉ,
ceṉṟoṉṟi niṉṟa tiru. 61

2443@
tiruniṉṟa pakkam tiṟaviteṉ ṟōrār,
karuniṉṟa kallārk kuraippar,- tiruvirunta
mārpaṉ cirītaraṉṟaṉ vaṇṭulavu taṇṭuḻāy,
tārtaṉṉaic cūṭit tarittu. 62

2444@
tarittiruntē ṉākavē tārā kaṇappōr,
viritturaitta vennākat tuṉṉai,- teritteḻuti
vācittum kēṭṭum vaṇaṅkki vaḻipaṭṭum,
pūcittum pōkkiṉēṉ pōtu. 63

2445@
pōtāṉa iṭṭiṟaiñci ēttumiṉō, poṉmakarak
kātāṉai yātip perumāṉai,- nātāṉai
nallāṉai nāraṇaṉai nammēḻ piṟappaṟukkum
collāṉai, colluvatē cūtu. 64

2446@
cūtāva teṉṉeñcat teṇṇiṉēṉ, coṉmālai
mātāya mālavaṉai mātavaṉai, - yātāṉum
vallavā cintit tiruppēṟkku, vaikuntat
tillaiyō collī riṭam? 65
2447@
iṭamāva teṉṉeñcam iṉṟellām, paṇṭu
paṭanā kaṇaineṭiya māṟkku,- tiṭamāka
vaiyyēṉ maticūṭi taṉṉōṭu, ayaṉaināṉ
vaiyēṉāṭ ceyyēṉ valam. 66

2448@
valamāka māṭṭāmai tāṉāka, vaikal
kulamāka kuṟṟamtā ṉāka,- nalamāka
nāraṇaṉai nampatiyai ñāṉap perumāṉai,
cīraṇaṉai yēttum tiṟam. 67

2449@
tiṟampēṉmiṉ kaṇṭīr tiruvaṭitaṉ nāmam
maṟantum puṟantoḻā māntar,- iṟaiñciyum
cātuvarāyp pōtumiṉkaḷ, eṉṟāṉ, namaṉumtaṉ
tūtuvaraik kūvic cevikku. 68

2450@
cevikkiṉpam āvatuvum ceṅkaṇmāl nāmam,
puvikkum puviyatuvē kaṇṭīr,- kavikku
niṟaiporuḷāy niṉṟāṉai nērpaṭṭēṉ, pārkkil
maṟaipporuḷum attaṉaiyē tāṉ. 69

2451@
tāṉoruva nākit taraṇi yiṭanteṭuttu,
ēṉoruva ṉāyeyiṟṟil tāṅkiyatum,- yāṉoruvaṉ
iṉṟā vaṟikiṉṟē ṉallēṉ, irunilattaic
ceṉṟāṅ kaṭippaṭutta cēy. 70

2452@
cēyaṉ aṇiyaṉ ciṟiyaṉ mikapperiyaṉ,
āyaṉ tuvaraikkō ṉāyniṉṟa- māyaṉ,aṉ
ṟōtiya vākkataṉaik kallār, ulakattil
ētilarāy meyññāṉa mil. 71

2453@
illaṟam illēl tuṟavaṟamil eṉṉum,
collaṟa mallaṉavum collalla,- nallaṟam
āvaṉavum nālvēta māttavamum, nāraṇaṉē
yāvatī taṉṟeṉpā rār? 72

2454@
ārē yaṟivār aṉaittulaku muṇṭumiḻnta,
pērāḻi yāṉṟaṉ perumaiyai,- kārceṟinta
kaṇṭattāṉ eṇkaṇṇāṉ kāṇāṉ, avaṉ vaitta
paṇṭaittā ṉattiṉ pati. 73

2455@
patippakaiñark kāṟṟātu paytirainīrp pāḻi,
matittaṭainta vāḷaravan taṉṉai,- mattivaṉṟaṉ
vallākat tēṟṟiya māmēṉi māyavaṉai,
allatoṉ ṟēttāteṉ nā. 74

2456@
nākkoṇṭu māṉiṭam pāṭēṉ, nalamākat
tīkkoṇṭa ceñcaṭaiyāṉ ceṉṟu,eṉṟum - pūkkoṇṭu
vallavā ṟētta makiḻāta, vaikuntac
celvaṉār cēvaṭimēl pāṭṭu. 75

2457@
pāṭṭum muṟaiyum paṭukataiyum palporuḷum
īṭṭiya tīyum iruvicumpum,- kēṭṭa
maṉuvum curuti maṟaināṉkum māyaṉ
ṟaṉamāyai yiṟpaṭṭa taṟpu. 76

2458@
taṟpeṉṉait tāṉaṟiyā ṉēlum, taṭaṅkaṭalaik
kaṟkoṇṭu tūrtta kaṭalvaṇṇaṉ, - eṟkoṇṭa
vevviṉaiyum nīṅka vilaṅkā maṉamvaittāṉ,
evviṉaiyum māyumāl kaṇṭu. 77

2459@
kaṇṭu vaṇaṅkiṉārk keṉṉāṅkol, kāmaṉuṭal
koṇṭa tavattāṟkku umaiyuṇartta, - vaṇṭalampum
tāralaṅkal nīṇmuṭiyāṉ ṟaṉpeyarē kēṭṭiruntu, aṅ
kāralaṅka lāṉamaiyā lāyntu. 78

2460@
āyntukoṇṭa ṭātip perumāṉai, aṉpiṉāl
vāynta maṉatirutta vallārkaḷ, - ēyntatam
meykunta māka virumpuvarē, tāmumtam
vaikuntam kāṇpār viraintu. 79

2461@
viraintaṭaimiṉ mēlorunāḷ veḷḷam parakka,
karantulakam kāttaḷitta kaṇṇaṉ, - parantulakam
pāṭiṉa āṭiṉa kēṭṭu, paṭunarakam
vīṭiṉa vācaṟ katavu. 80

2462@
katavu maṉameṉṟum kāṇalā meṉṟum,
kutaiyum viṉaiyāvi tīrntēṉ, - vitaiyāka
naṟṟamiḻai vittiyeṉ uḷḷattai nīviḷaittāy,
kaṟṟamoḻi yākik kalantu. 81

2463@
kalantāṉeṉ ṉuḷḷattuk kāmavēḷ tātai
nalantāṉu mītoppa tuṇṭē?, - alarntalarkaḷ
iṭṭēttu mīcaṉum nāṉmukaṉum, eṉṟivarkaḷ
viṭṭētta māṭṭāta vēntu. 82

2464@
vēntarāy viṇṇavarāy viṇṇākit taṇṇaḷiyāy
māntarāy mātāymaṟ ṟellāmāy, - cārntavarkkut
taṉṉāṟṟāṉ nēmiyāṉ mālvaṇṇaṉ tāṉkoṭukkum,
piṉṉāltāṉ ceyyum pitir. 83

2465@
pitirum maṉamilēṉ piññakaṉ ṟaṉṉōṭu,
etirvaṉ avaṉeṉakku nērāṉ, - atirum
kaḻaṟkāla maṉṉaṉaiyē kaṇṇaṉaiyē, nāḷum
toḻakkātal pūṇṭēṉ toḻil. 84

2466@
toḻileṉakkut tollaimāl taṉṉāma mētta,
poḻuteṉakku maṟṟatuvē pōtum, - kaḻiciṉatta
vallāḷaṉ vāṉarakkōṉ vāli mataṉaḻitta,
villāḷaṉ neñcat tuḷaṉ. 85

2467@
uḷaṉkaṇṭāy naṉneñcē. uttama ṉeṉṟum
uḷaṉkaṇṭāy, uḷḷuvā ruḷḷat, - tuḷaṉkaṇṭāy
taṉṉoppāṉ tāṉā yuḷaṉkāṇ tamiyēṟkum,
eṉṉoppārk kīca ṉimai. 86

2468@
imaiyap perumalaipō lintiraṉārk kiṭṭa,
camaya viruntuṇṭār kāppār, camayaṅkaḷ
kaṇṭāṉ avaikāppāṉ kārkkaṇṭaṉ nāṉmukaṉōṭu
uṇṭā ṉulakō ṭuyir. 87

2469@
uyirkoṇ ṭuṭaloḻiya ōṭumpō tōṭi,
ayarveṉṟa tīrppāṉpēr pāṭi, - ceyaltīrac
cintittu vāḻvārē vāḻvār, ciṟucamayap
pantaṉaiyār vāḻvēl paḻutu. 88

2470@
paḻutākā toṉṟaṟintēṉ pāṟkaṭalāṉ pātam,
vaḻuvā vakainiṉaintu vaikal - toḻuvārai,
kaṇṭiṟaiñci vāḻvār kalanta viṉaikeṭuttu
viṇtiṟantu vīṟṟiruppār mikku. 89

2471@
vīṟṟiruntu viṇṇāḷa vēṇṭuvār, vēṅkaṭattāṉ
pāltirunta vaittārē paṉmalarkaḷ, - mēltirunta
vāḻvār varumatipārt taṉpiṉarāy, maṟṟavarkkē
tāḻā yiruppār tamar 90

2472@
tamarāvar yāvarukkum tāmaraimē lāṟkum
amararkkum āṭaravārt tāṟkum - amararkaḷ
tāḷtā maraimalarka ḷiṭṭiṟaiñci, mālvaṇṇaṉ
tāḷtā maraiyaṭaivō meṉṟu 91

2473@
eṉṟum maṟantaṟiyēṉ eṉṉeñcat tēvaittu
niṉṟu miruntum neṭumālai - eṉṟum
tiruvirunta mārpaṉ cirītaraṉuk kāḷāy,
karuvirunta nāḷmutalāk kāppu. 92

2474@
kāppu maṟantaṟiyēṉ kaṇṇaṉē yeṉṟiruppaṉ
āppaṅ koḻiyavum palluyirkkum, - ākkai
koṭuttaḷitta kōṉē kuṇapparaṉē, uṉṉai
viṭattuṇiyār meyteḷintār tām. 93

2475@
meyteḷintā reñceyyār? vēṟāṉār nīṟāka
kaiteḷintu kāṭṭik kaḷappaṭuttu, paiteḷinta
pāmpiṉ āṉaiyāy. aruḷāy aṭiyēṟku
vēmpum kaṟiyākum ēṉṟu. 94

2476@
ēṉṟēṉ aṭimai iḻintēṉ piṟappiṭumpai
āṉṟēṉ amarark kamarāmai, - āṉṟēṉ
kaṭaṉnāṭum maṇṇāṭum kaiviṭṭu, mēlai
iṭanāṭu kāṇa iṉi. (2) 95

2477@
iṉiyaṟintē ṉīcaṟkum nāṉmukaṟkum teyvam
iṉiyaṟintēṉ emperumāṉ. uṉṉai, - iṉiyaṟintēṉ
kāraṇaṉnī kaṟṟavainī kaṟpavainī, naṟkiricai
nāraṇaṉnī naṉkaṟintēṉ nāṉ. (2) 96

tirumaḻicaiyāḻvār tiruvaṭikaḷē caraṇam.

śrī@
śrīmatē rāmāṉujāya nama@
nammāḻvār aruḷicceyta
tiruviruttam
taṉiyaṉ

kiṭāmpiyāccāṉ aruḷicceytatu

karuvirut takkuḻi nīttapiṉ kāmak kaṭuṅkuḻivīḻntu,
oruvirut tampuk kuḻaluṟu vīr.uyi riṉporuḷkaṭku,
oruvirut tampuku tāmal kurukaiyar kōṉuraitta,
tiruvirut tattō raṭikaṟ ṟirīrtiru nāṭṭakattē.

2478@
poyṇṇiṉṟa ñāṉamum pollā
voḻukkum aḻukkuṭampum,
inniṉṟa nīrmai iṉiyā
muṟāmai, uyiraḷippāṉ
enniṉṟa yōṉiyu māyppiṟan
tāyimai yōrtalaivā.
meyniṉṟu kēṭṭaru ḷāy,aṭi
yēṉceyyum viṇṇappamē. 1

2479@
ceḻunīrt taṭattuk kayalmiḷirn
tāloppa, cēyarikkaṇ
aḻunīr tuḷumpa alamaru
kiṉṟaṉa, vāḻiyarō
muḻunīr mukilvaṇṇaṉ kaṇṇaṉviṇ
ṇāṭṭavar mūtuvarām
toḻunī riṇaiyaṭik kē,aṉpu
cūṭṭiya cūḻkuḻaṟkē. 2

2480@
kuḻalkō valarmaṭap pāvaiyum
maṇmaka ḷumtiruvum,
niḻalpōl vaṉarkaṇṭu niṟkuṅkol
mīḷuṅkol, taṇṇantuḻāy
aḻalpō laṭumcakka rattaṇṇal
viṇṇōr toḻakkaṭavum
taḻalpōl ciṉatta,ap puḷḷiṉpiṉ
pōṉa taṉineñc kamē. 3

2481@
taṉineñcam muṉṉavar puḷḷē
kavarntatu, taṇṇantuḻāyk
kiṉineñc ka miṅkuk kavarvatu
yāmilam, nīnaṭuvē
muṉivañcap pēycci mulaicuvait
tāṉmuṭi cūṭutuḻāyp
paṉinañca māruta mē,emma
tāvi paṉippiyalvē? 4

2482@
paṉipiyal vāka vuṭaiyataṇ
vāṭai,ik kālamivvūr
paṉipiyal vellām tavirnteri
vīcum, an taṇṇantuḻāy
paṉippuyal cōrum taṭaṅkaṇṇi
māmaitti ṟattukkolām
paṉippuyal vaṇṇaṇ,ceṅ kōloru
nāṉṟu taṭāviyatē? 5

2483@
taṭāviya ampum murinta
cilaikaḷum pōkaviṭṭu,
kaṭāyiṉa koṇṭolkum valliyī
tēṉum, acurarmaṅkak
kaṭāviya vēkap paṟavaiyiṉ
pākaṉ mataṉaceṅkōl
naṭāviya kūṟṟaṅkaṇ ṭīr,uyir
kāmiṉkaḷ ñālattuḷḷē. 6

2484@
ñālam paṉippac cerittu,naṉ
nīriṭṭuk kālcitaintu
nīlaval lēṟu porāniṉṟa
vāṉa mitu,tirumāl
kōlam cumantu pirintār
koṭumai kuḻaṟutaṇpūṅ
kālaṅko lōvaṟi yēṉ,viṉai
yāṭṭiyēṉ kāṇkiṉṟavē? 7

2485@
kāṇkiṉ ṟaṉakaḷum kēṭkiṉ
ṟaṉakaḷum kāṇil,innāḷ
pāṇkuṉṟa nāṭar payilkiṉ
ṟaṉa,itel lāmaṟintōm
māṇkuṉṟa mēntitaṇ māmalai
vēṅkaṭat tumparnampum
cēṇkuṉṟam ceṉṟu,poruḷpaṭaip
pāṉkaṟṟa tiṇṇaṉavē. 8

2486@
tiṇpūñ cuṭarñuti nēmiyañ
celvar,viṇ ṇāṭaṉaiya
vaṇpū maṇivalli yārē
piripavar tām,ivaiyō
kaṇpūṅ kamalam karuñcuṭa
rāṭiveṇ muttarumpi
vaṇpūṅ kuvaḷai, maṭamāṉ
viḻikkiṉṟa māyitaḻē. 9

2487@
māyōṉ vaṭatiru vēṅkaṭa
nāṭa,val likkoṭikāḷ.
nōyō vuraikkilum kēṭkiṉṟi
līrurai yīr ñumatu
vāyō atuvaṉṟi valviṉai
yēṉum kiḷiyumeḷkum
āyō aṭumtoṇṭai yō,aṟai
yōvi taṟivaritē. 10

2488@
ariyaṉa yāmiṉṟu kāṇkiṉ
ṟaṉa,kaṇṇaṉ viṇṇaṉaiyāy.
periyaṉa kātam poruṭkō
piriveṉe, ñālameytaṟ
kuriyeṉa veṇmuttum paimpoṉṉu
mēntiyo rōkuṭaṅkaip
periyeṉa keṇṭaik kulam,ivai
yōvantu pērkiṉṟavē? 11

2489@
pērkiṉ ṟatumaṇi māmai,
piṟaṅkiyaḷ ḷalpayalai
ūrkiṉ ṟatukaṅkul ūḻika
ḷē,itel lāmiṉavē
īrkiṉṟa cakkarat temperu
māṉkaṇṇaṉ taṇṇantuḻāy
cārkiṉṟa naṉṉeñci ṉār,tantu
pōṉ taṉivaḷamē. 12

2490
taṉivaḷar ceṅkōl naṭāvu,
taḻalvāy aracaviyap
paṉivaḷar ceṅkō liruḷvīṟ
ṟiruntatu, pārmuḻutum
tuṉivaḷar kātal tuḻāyait
tuḻāvutaṇ vāṭaitaṭin
tiṉivaḷai kāppava rār,eṉai
yūḻika ḷīrvaṉavē. 13

2491@
īrvaṉa vēlumañ cēlum,
uyirmēl miḷirntivaiyō
pērvaṉa vōvalla teyvanal
vēḷkaṇai, pēroḷiyē
cōrvaṉa nīlac cuṭarviṭum
mēṉiyam māṉvicumpūr
tērvaṉa, teyvamaṉ ṉīrakaṇ
ṇōvic ceḻuṅkayalē? 14

2492@
kayalō ñumakaṇkaḷ? eṉṟu
kaḷiṟu viṉaviniṟṟīr,
ayalōr aṟiyilu mīteṉṉa
vārttai, kaṭalkavarnta
puyalō ṭulāmkoṇṭal vaṇṇaṉ
puṉavēṅ kaṭattemmoṭum
payalō vilīr,kollaik kākkiṉṟa
nāḷum palapalavē. 15

2493@
palapala vūḻika ḷāyiṭum,
aṉṟiyōr nāḻikaiyaip
palapala kūṟiṭṭa kūṟāyi
ṭum,kaṇṇaṉ viṇṇaṉaiyāy.
palapala nāḷaṉpar kūṭilum
nīṅkilum yāmmelitum
palapala cūḻa luṭaittu,amma.
vāḻiyip pāyiruḷē. 16

2494@
iruḷvirin tālaṉṉa mānīrt
tiraikoṇṭu vāḻiyarō
iruḷpirin tāraṉpar tērvaḻi
tūral, aravaṇaimēl
iruḷviri nīlak karunā
yiṟucuṭar kālvatupōl
iruḷviri cōtip, perumā
ṉuṟaiyu meṟikaṭalē. 17

2495@
kaṭalkoṇ ṭeḻuntatu vāṉamav
vāṉattai yaṉṟicceṉṟu
kaṭalkoṇ ṭeḻunta vataṉā
litu,kaṇṇaṉ maṇṇumviṇṇum
kaṭalkoṇ ṭeḻuntavak kālaṅko
lō.puyaṟ kālaṅkolō.
kaṭalkoṇṭa kaṇṇīr, aruvicey
yāniṟkum kārikaiyē. 18

2496@
kārikai yārniṟai kāppavar
yāreṉṟu, kārkoṇṭiṉṉē
mārikai yēṟi aṟaiyiṭum
kālattum, vāḻiyarō
cārikaip puḷḷaran taṇṇan
tuḻāyiṟai kūyaruḷār
cērikai yērum, paḻiyā
viḷainteṉ ciṉmoḻikkē. 19

2497@
ciṉmoḻi nōyō kaḻiperun
teyvam,in nōyiṉateṉ
ṟiṉmoḻi kēṭkku miḷanteyva
maṉṟitu vēla.nilnī
eṉmoḻi kēṇmiṉeṉ ammaṉai
mīr.ula kēḻumuṇṭāṉ
colmoḻi, mālayan taṇṇantu
ḻāykoṇṭu cūṭṭumiṉē. 20

2498@
cūṭṭunaṉ mālaikaḷ tūyaṉa
vēnti,viṇ ṇōrkaḷnaṉṉīr
āṭṭiyan tūpam tarāniṟka
vēyaṅku,ōr māyaiyiṉāl
īṭṭiya veṇṇai toṭuvuṇṇap
pōntimi lēṟṟuvaṉkūṉ
kōṭṭiṭai yāṭiṉai kūttuaṭa
lāyartam kompiṉukkē. 21

2499@
kompār taḻaikai ciṟunā
ṇeṟivilam vēṭṭaikoṇṭāṭ
ṭampār kaḷiṟu viṉavuva
taiyarpuḷ ḷūrumkaḷvar
tampā rakatteṉṟu māṭā
taṉatammil kūṭātaṉa
vampār viṉāccolla vō,emmai
vaittativ vāṉpuṉattē? 22

2500@
puṉamō puṉattaya lēvaḻi
pōkum aruviṉaiyēṉ ,
maṉamō makaḷirñuṅ kāvalcol
līr,puṇṭa rīkattaṅkēḻ
vaṉamō raṉaiyakaṇ ṇāṉkaṇṇaṉ
vāṉā ṭamarumteyvat
tiṉamō raṉaiyīrka ḷāy,ivai
yōñum iyalpukaḷē? 23

2501@
iyalvā yiṉavañca nōykoṇ
ṭulāvum, ōrōkuṭaṅkaik
kayalpāy vaṉaperu nīrkkaṇkaḷ
tammoṭum, kuṉṟamoṉṟāl
puyalvā yiṉanirai kāttapuḷ
ḷūrtikaḷ ḷūrumtuḻāyk
koyalvāy malarmēl, maṉattoṭeṉ
ṉāṅkolem kōlvaḷaikkē? 24

2502@
eṅkōl vaḷaimuta lā,kaṇṇaṉ
maṇṇumviṇ ṇumaḷikkum
ceṅkōl vaḷaivu viḷaivikkum
māl,tiṟal cēramar
taṅkō ṉuṭaiyataṅ kōṉumpa
rellā yavarkkumtaṅkōṉ
naṅkō ṉukakkum tuḻāy,eñcey
yātiṉi nāṉilattē ? 25

2503@
nāṉilam vāykkoṇṭu naṉṉī
raṟameṉṟu kōtukoṇṭa,
vēṉilañ celvaṉ cuvaittumiḻ
pālai, kaṭantapoṉṉē.
kālnilan tōyntuviṇ ṇōrtoḻum
kaṇṇaṉveḵ kāvutuampūn
tēṉiḷañ cōlaiyap pālatu,ep
pālaikkum cēmattatē. 26

2504@
cēmamceṅ kōṉaru ḷē,ceru
vārumnaṭ pākuvareṉ
ṟēmam peṟavaiyam collummey
yē,paṇṭel lāmmaṟaikūy
yamaṅka ṭōṟeri vīcumnaṅ
kaṇṇaṉan taṇṇantuḻāyt
tāmam puṉaiya,av vāṭaiyī
tōvantu taṇṇeṉṟatē. 27

2505@
taṇṇan tuḻāyvaḷai koḷvatu
yāmiḻap pōm, naṭuvē
vaṇṇam tuḻāviyōr vāṭai
yulāvum,vaḷ vāyalakāl
puḷnan tuḻāmē porunīrt
tiruvaraṅ kā.aruḷāy
eṇṇan tuḻāvu miṭattu,uḷa
vōpaṇṭum iṉṉaṉṉavē? 28

2506@
iṉṉaṉṉa tūtemmai āḷaṟṟap
paṭṭiran tāḷivaḷeṉṟu
aṉṉaṉṉa collāp peṭaiyoṭum
pōyvarum, nīlamuṇṭa
miṉṉaṉṉa mēṉip perumā
ṉulakilpeṇ tūtucellā
aṉṉaṉṉa nīrmaiko lō,kuṭic
cīrmaiyi laṉṉaṅkaḷē . 29

2507@
aṉṉamcel vīrumvaṇ ṭāṉamcel
vīrum toḻutirantēṉ
muṉṉamcel vīrkaḷ maṟavēlmi
ṉōkaṇṇaṉ vaikuntaṉō
ṭeṉṉeñci ṉāraikkaṇ ṭāleṉṉaic
colli avariṭainīr
iṉṉañcel līrō, ituvō
takaveṉ ṟicaimiṉkaḷē . 30

2508@
icaimiṉkaḷ tūteṉ ṟicaittā
licaiyilam, eṉtalaimēl
acaimiṉka ḷeṉṟā lacaiyiṅko
lām,ampoṉ māmaṇikaḷ
ticaimiṉ miḷirum tiruvēṅ
kaṭttuvaṉ tāḷcimayam
micaimiṉ miḷiriya pōvāṉ
vaḻik koṇṭa mēkaṅkaḷē . 31

2509@
mēkaṅka ḷō.urai yīr,tiru
māltiru mēṉiyokkum
yōkaṅka ḷuṅkaḷuk kevvāṟu
peṟṟīr, uyiraḷippāṉ
mākaṅka ḷellām tirintunaṉ
ṉīrkaḷ cumantuñuntam
ākaṅkaḷ nōva, varuntum
tavamām aruḷpeṟṟatē? 32

2510@
aruḷār tiruccak karattāl
akalvicum pumnilaṉum
iruḷār viṉaikeṭac ceṅkōl
naṭāvutir, īṅkōrpeṇpāl
poruḷō eṉumikaḻ vō?ivaṟ
ṟiṉpuṟat tāḷeṉṟeṇṇō?
teruḷōm aravaṇai yīr,ivaḷ
māmai citaikkiṉṟatē. 33

2511@
citaikkiṉṟa tāḻiyeṉ ṟāḻiyaic
cīṟi,taṉ cīṟaṭiyāl
utaikkiṉṟa nāyakan taṉṉoṭum
mālē, uṉatutaṇtār
tataikkiṉṟa taṇṇan tuḻāyaṇi
vāṉatu vēmaṉamāyp
pataikkiṉṟa mātiṉ tiṟattuaṟi
yēñceyaṟ pālatuvē. 34

2512@
pālvāyp piṟaippiḷḷai okkalaik
koṇṭu, pakaliḻanta
mēlpāl ticaippeṇ pulampuṟu
mālai, ulakaḷanta
mālpāl tuḻāykku maṉamuṭai
yārkkunal kiṟṟaiyellām
cōlvāṉ pukuntu,itu vōrpaṉi
vāṭai tuḻākiṉṟatē. 35

2513@
tuḻāneṭuñ cūḻiru ḷeṉṟu,taṉ
taṇtā ratupeyarā
eḻāneṭu vūḻi yeḻuntavik
kālattum, īṅkivaḷō
vaḻāneṭun tuṉpatta ḷeṉṟiraṅ
kāramma ṉō.ilaṅkaik
kuḻāneṭu māṭam, iṭitta
pirāṉār koṭumaikaḷē . 36

2514@
koṭuṅkāl cilaiyar niraikō
ḷuḻavar, kolaiyilveyya
kaṭuṅkāl iḷaiñar tuṭipaṭum
kavvaittu, aruviṉaiyēṉ
neṭuṅkāla mumkaṇṇaṉ nīṇmalarp
pātam paravip peṟṟa
toṭuṅkā lociyu miṭai,iḷa
māñceṉṟa cūḻkaṭamē. 37

2515@
kaṭamā yiṉakaḷ kaḻittu,tam
kālvaṉmai yālpalanāḷ
taṭamā yiṉapukku nīrnilai
niṉṟa tavamitukol,
kuṭamāṭi yimmaṇṇum viṇṇum
kuluṅka vulakaḷantu
naṭamā ṭiyaperu māṉ,uru
vottaṉa nīlaṅkaḷē. 38

2516@
nīlat taṭavarai mēlpuṇṭa
rīka neṭuntaṭaṅkaḷ
pōla, polintemak kellā
viṭattavum, poṅkumunnīr
ñālap pirāṉvicum pukkum
pirāṉmaṟṟum nallōrpirāṉ
kōlam kariya pirāṉ,em
pirāṉkaṇṇiṉ kōlaṅkaḷē. 39

2517@
kōlap pakaṟkaḷi ṟoṉṟukaṟ
puyya, kuḻāmvirinta
nīlakkaṅ kuṟkaḷi ṟellām
niṟaintaṉa, nēriḻaiyīr .
ñālappoṉ mātiṉ maṇāḷaṉ
tuḻāynaṅkaḷ cūḻkuḻaṟkē
ēlap puṉainteṉṉai mār,emmai
nōkkuva teṉṟukolō. 40

2518@
eṉṟumpuṉ vāṭai yitukaṇ
ṭaṟitum,iv vāṟuvemmai
oṉṟumuruvum cuvaṭum
teriyilam, ōṅkacurar
poṉṟum vakaipuḷḷai yūrvāṉ
aruḷaru ḷātavinnāḷ
maṉṟil niṟaipaḻi tūṟṟi,niṉ
ṟeṉṉaivaṉ kāṟṟaṭumē. 41

2519@
vaṉkāṟ ṟaṟaiya oruṅkē
maṟintu kiṭantalarnta,
meṉkāṟ kamalat taṭampōṟ
polintaṉa, maṇṇumviṇṇum
eṉkāṟ kaḷaviṉmai kāṇmiṉeṉ
pāṉottu vāṉnimirnta
taṉkālpaṇintaveṉ pāl,empi
rāṉa taṭaṅkaṇkaḷē. 42

2520@
kaṇṇumcen tāmarai kaiyu
mavaiaṭi yōavaiyē,
vaṇṇam kariyatōr mālvarai
pōṉṟu, mativikaṟpāl
viṇṇum kaṭantumpar appālmik
kumaṟṟep pālevarkkum
eṇṇu miṭattatu vō,empi
rāṉa teḻilniṟamē? 43

2521@
niyamuyar kōlamum pērum
uruvum ivaiyivaiyeṉṟu,
aṟamuyal ñāṉac camayikaḷ
pēcilum, aṅkaṅkellām
uṟavuyar ñāṉac cuṭarviḷak
kāyniṉṟa taṉṟiyoṉṟum
peṟamuyaṉ ṟārillai yāl,empi
rāṉṟaṉ perumaiyaiyē. 44

2522@
peruṅkēḻa lārtam peruṅkaṇ
malarppuṇṭa rīkamnammēl
oruṅkē piṟaḻavait tārivva
kālam, oruvarnampōl
varumkēḻ pavaruḷa rē?tollai
vāḻiyam cūḻpiṟappum
maruṅkē varappeṟu mē,collu
vāḻi maṭaneñcamē. 45

2523@
maṭaneñca meṉṟum tamateṉṟum,
ōrkaru mamkaruti,
viṭaneñcai yuṟṟār viṭavō
amaiyum,ap poṉpeyarōṉ
taṭaneñcam kīṇṭa pirāṉār
tamataṭik kīḻviṭappōyt
tiṭaneñca māy,emmai nīttiṉṟu
tāṟum tirikiṉṟatē. 46

2524@
tirikiṉ ṟatuvaṭa mārutam,
tiṅkaḷven tīmukantu
corikiṉ ṟatuatu vumatu
kaṇṇaṉviṇ ṇūrtoḻavē
carikiṉ ṟatucaṅkam taṇṇantu
ḻāykkuvaṇ ṇampayalai
virikiṉ ṟatumuḻu meyyum,eṉ
ṉāṅkoleṉ melliyaṟkē? 47

2525@
melliya lākkaik kirumi,
kuruvil miḷirtantāṅkē
celliya celkait tulakaiyeṉ
kāṇum,eṉ ṉālumtaṉṉaic
colliya cūḻal tirumā
lavaṉkavi yātukaṟṟēṉ?
palliyiṉ collumcol lākkoḷva
tōvuṇṭu paṇṭupaṇṭē. 48

2526@
paṇṭum palapala vīṅkiruḷ
kāṇṭum,ip pāyiruḷpōl
kaṇṭu maṟivatum kēṭpatum
yāmilam, kāḷavaṇṇa
vaṇṭuṇ tuḻāypperu māṉmatu
cūtaṉaṉ tāmōtaraṉ
uṇṭum umiḻntum kaṭāya,maṇ
ṇēraṉṉa oṇṇutalē. 49

2527@
oṇṇutal māmai oḷipaya
vāmai, viraintunantēr
naṇṇutal vēṇṭum valava.
kaṭākiṉṟu, tēṉnaviṉṟa
vaṇmutal nāyakaṉ nīḷmuṭi
veṇmutta vācikaittāy
maṇmutal cērvuṟṟu, aruvicey
yāniṟkum māmalaikkē. 50

2528@
malaikoṇṭu mattā aravāl
cuḻaṟṟiya māyappirāṉ.
alaikaṇṭu koṇṭa amutamkoḷ
ḷātu kaṭal,paratar
vilaikoṇṭu tantacaṅ kamivai
vērit tuḻāytuṇaiyāt
tulaikoṇṭu tāyam kiḷarntu,koḷ
vāṉot taḻaikkiṉṟatē. 51

2529@
aḻaikkum karuṅkaṭal veṇtiraik
kaikoṇṭu pōy,alarvāy
maḻaikkaṇ maṭantai aravaṇai
yēṟa,maṇ mātarviṇvāy
aḻaittup pulampi mulaimalai
mēlniṉṟum āṟukaḷāy
maḻaikkaṇṇa nīr,tiru mālkoṭi
yāṉeṉṟu vārkiṉṟatē. 52

2530@
vārā yiṉamulai yāḷivaḷ
vāṉōr talaimakaṉām,
cērā yiṉateyva naṉṉō
yitu,teyvat taṇṇantuḻāyt
tārā yiṉumtaḻai yāyiṉum
taṇkompa tāyiṉumkīḻ
vērā yiṉum,niṉṟa maṇṇāyi
ṉumkoṇṭu vīcumiṉē. 53

2531@
vīcum ciṟakāl paṟattir,viṇ
ṇāṭuñūṅ kaṭkeḷitu
pēcum paṭiyaṉṉa pēciyum
pōvatu, neytoṭuvuṇ
ṭēcum paṭiyaṉṉa ceyyumem
mīcarviṇ ṇōrpirāṉār
māciṉ malaraṭik kīḻ,emmaic
cērvikkum vaṇṭukaḷē 54

2532@
vaṇṭuka ḷō.vammiṉ nīrppū
nilappū marattiloṇpū,
uṇṭukaḷittuḻal vīrkkoṉ
ṟuraikkiyam, ēṉamoṉṟāy
maṇtuka ḷāṭivai kuntamaṉ
ṉāḷkuḻal vāyviraipōl
viṇṭukaḷ vārum, malaruḷa
vōñum viyaliṭattē? 55

2533@
viyaliṭa muṇṭa pirāṉā
viṭutta tiruvaruḷāl,
uyaliṭam peṟṟuyntam añcalam
tōḻi,ōr taṇteṉṟalvan
tayaliṭai yārum aṟintilar
ampūn tuḻāyiṉiṉtēṉ
puyaluṭai nīrmaiyi ṉāl,taṭa
viṟṟeṉ pulaṉkalaṉē. 56

2534@
pulakkuṇ ṭalappuṇṭa rīkatta
pōrkkoṇṭai, valliyoṉṟāl
vilakkuṇ ṭulākiṉṟu vēlviḻik
kiṉṟaṉa, kaṇṇaṉ kaiyāl
malakkuṇ ṭamutam curanta
maṟikaṭal pōṉṟavaṟṟāl
kalakkuṇṭa nāṉṟukaṇ ṭār,emmai
yārum kaḻaṟalarē. 57

2535@
kaḻaltalam oṉṟē nilamuḻu
tāyiṟṟu, orukaḻalpōy
niḻaltara ellā vicumpum
niṟaintatu, nīṇṭa aṇṭattu
uḻaṟalar ñāṉac cuṭarviḷak
kāyuyarn tōraiyillā
aḻaṟalar tāmaraik kaṇṇaṉ, eṉ
ṉōviṅ kaḷakkiṉṟatē? 58

2536@
aḷapparun taṉmaiya ūḻiyaṅ
kaṅkul,an taṇṇantuḻāykku
uḷapperuṅ kātalil nīḷiya
vāyuḷa, ōṅkumunnīr
vaḷapperu nāṭaṉ matucū
taṉaṉeṉṉum valviṉaiyēṉ
taḷapperu nīṇmuṟu val,ceyya
vāya taṭamulaiyē. 59

2537@
mulaiyō muḻumuṟṟum pōntila,
moypūṅ kuḻalkuṟiya
kalaiyō araiyillai nāvō
kuḻaṟum, kaṭalmaṇṇellām
vilaiyō eṉamiḷi ruṅkaṇ
ṇivaḷpara mē.perumāṉ
malaiyō tiruvēṅ kaṭameṉṟu
kaṟkiṉṟā vācakamē? (2) 60

2538@
vācakam ceyvatu nampara
mē?, tollai vāṉavartam
nāyakaṉ nāyaka rellām
toḻumavaṉ, ñālamuṟṟum
vēyaka māyiṉum cōrā
vakaiyiraṇ ṭēyaṭiyāl
tāyavaṉ, āykkula māyvantu
tōṉṟiṟṟu nammiṟaiyē. 61

2539@
iṟaiyō irakkiṉum īṅkōrpeṇ
ṭāl,eṉa vummiraṅkātu,
aṟaiyō. eṉaniṉ ṟatirum
karuṅkaṭal, īṅkkivaḷtaṉ
niṟaiyō iṉiyuṉ tiruvaru
ḷālaṉṟik kāpparitāl
muṟaiyō, aravaṇai mēlpaḷḷi
koṇṭa mukilvaṇṇaṉē. 62

2540@
vaṇṇam civantuḷa vāṉā
ṭamarum kuḷirviḻiya,
taṇmeṉ kamalat taṭampōl
polintaṉa, tāmivaiyō
kaṇṇaṉ tirumāl tirumukan
taṉṉoṭum kātalceytēṟ
keṇṇam pukuntu,aṭi yēṉoṭik
kāla mirukiṉṟatē. 63

2541@
irukkār moḻiyāl neṟiyiḻuk
kāmai, ulakaḷanta
tiruttā ḷiṇainilat tēvar
vaṇaṅkuvar, yāmum avā
orukkā viṉaiyoṭum emmoṭum
nontu kaṉiyiṉmaiyiṉ
karukkāy kaṭippavar pōl,tiru
nāmaccol kaṟṟaṉamē. 64

2542@
kaṟṟup piṇaimalark kaṇṇiṉ
kulamveṉṟu,ō rōkarumam
uṟṟup payiṉṟu ceviyoṭu
cāvi, ulakamellām
muṟṟum viḻuṅkki yumiḻnta
pirāṉār tiruvaṭikkīḻ
uṟṟum uṟātum, miḷīrntakaṇ
ṇāyemmai uṇkiṉṟavē. 65

2543@
uṇṇā tuṟaṅkā tuṇarvuṟum
ettaṉai yōkiyarkkum
eṇṇāy miḷirum iyalpiṉa
vām,eri nīrvaḷivāṉ
maṇṇā kiyavem perumāṉ
ṟaṉatuvai kuntamaṉṉāḷ
kaṇṇāy aruviṉai yēṉ,uyi
rāyiṉa kāvikaḷē. 66

2544@
kāviyum nīlamum vēlum
kayalum palapalaveṉṟu,
āviyiṉ taṉmai aḷavalla
pārippu, acurarceṟṟa
māviyam puḷvalla mātavaṉ
kōvintaṉ vēṅkaṭamcēr
tūviyam pēṭaiyaṉ ṉāḷ,kaṇka
ḷāya tuṇaimalarē. 67

2545@
malarntē yoḻilintila mālaiyum
mālaipoṉ vācikaiyum
pulantōy taḻaippantar taṇṭuṟa
nāṟṟi, porukaṭalcūḻ
nilantā viyavem perumāṉ
taṉatuvai kuntamaṉṉāy.
kalantār varavetir koṇṭu,vaṉ
koṉṟaikaḷ kārttaṉavē. 68

2546@
kārēṟ ṟiruḷceki lēṟṟiṉ
cuṭaruk kuḷaintu, velvāṉ
pōrēṟ ṟetirntatu puṉtalai
mālai, puvaṉiyellām
nīrēṟ ṟaḷanta neṭiya
pirāṉaru ḷāviṭumē?
vārēṟ ṟiḷamulai yāy,varun
tēluṉ vaḷaittiṟamē. 69

2547@
vaḷaivāyt tiruccak karatteṅkaḷ
vāṉava ṉārmuṭimēl,
taḷaivāy naṟuṅkaṇṇit taṇṇan
tuḻāykkuvaṇ ṇampayalai,
viḷaivāṉ mikavantu nāḷtiṅka
ḷāṇṭūḻi niṟkavemmai
uḷaivāṉ pukuntu,itu vōrkaṅkul
āyiram ūḻikaḷē. 70

2548@
ūḻika ḷāyula kēḻumuṇ
ṭāṉeṉ ṟilam,paḻaṅkaṇṭu
āḻika ḷāmpaḻa vaṇṇameṉ
ṟēṟkku,aḵ tēkoṇṭaṉṉai
nāḻiva ḷōveṉum ñālamuṇ
ṭāṉvaṇṇam colliṟṟeṉṉum
tōḻika ḷō.urai yīr,emmai
ammaṉai cūḻkiṉṟavē. 71

2549@
cūḻkkiṉṟa kaṅkul curuṅkā
iruḷiṉ karuntiṇimpai,
pōḻkiṉṟa tiṅkaḷam piḷḷaiyum
pōḻka, tuḻāymalarkkē
tāḻkiṉṟa neñcat torutami
yāṭṭiyēṉ māmaikkiṉṟu
vāḻkiṉṟa vāṟitu vō,vantu
tōṉṟiṟu vāliyatē. 72

2550@
vālveṇ ṇilavula kārac
curakkumveṇ tiṅkaḷeṉṉum,
pālviṇ curavi curamutir
mālai, paritivaṭṭam
pōlum cuṭaraṭa lāḻippi
rāṉpoḻil ēḻaḷikkum
cālpiṉ takaimaiko lām,tami
yāṭi taḷarntatuvē? 73

2551@
taḷarntum muṟintum varutiraip
pāyal, tiruneṭuṅkaṇ
vaḷarntum aṟivuṟṟum vaiyam
viḻuṅkiyum, mālvaraiyaik
kiḷarntum aṟitarak kīṇṭeṭut
tāṉmuṭi cūṭutuḻāy
aḷaintuṇ ciṟupacun teṉṟal,an
tōvan tulākiṉṟatē. 74

2552@
ulākiṉṟa keṇṭai oḷiyampu,em
āviyai ūṭuruvak
kulākiṉṟa veñcilai vāṇmukat
tīr,kuṉi caṅkiṭaṟip
pulākiṉṟa vēlaip puṇariyam
paḷḷiyam māṉaṭiyār
nilākiṉṟa vaikunta mō,vaiya
mōñum nilaiyiṭamē? 75

2553@
iṭampōy virintiv vulakaḷan
tāṉeḻi lārtaṇṭuḻāy,
vaṭampō tiṉaiyum maṭaneñca
mē,naṅkaḷ veḷvaḷaikkē
viṭampōl virita lituviyap
pēviyaṉ tāmaraiyiṉ
taṭampō toṭuṅka,mel lāmpal
alarvikkum veṇtiṅkaḷē. 76

2554@
tiṅkaḷam piḷḷai pulampattaṉ
ceṅkō laracupaṭṭa
ceṅkaḷam paṟṟiniṉ ṟeḷkupuṉ
mālai,teṉ pālilaṅkai
veṅkaḷam ceytaṉam viṇṇōr
pirāṉār tuḻāytuṇaiyā
naṅkaḷai māmaikoḷ vāṉ,vantu
tōṉṟi nalikiṉṟatē. 77

2555@
naliyum narakaṉai vīṭṭiṟṟum,
vāṇaṉtiṇ ṭōḷtuṇitta
valiyum perumaiyum yāñcollum
nīrttalla, maivaraipōl
poliyum uruvil pirāṉār
puṉaipūn tuḻāymalarkkē
meliyum maṭaneñci nār,tantu
pōyiṉa vētaṉaiyē. 78

2556@
vētaṉai veṇpuri ñūlaṉai,
viṇṇōr paravaniṉṟa
nātaṉai ñālam viḻuṅkum
anātaṉai, ñālamtattum
pātaṉaip pāṟkaṭal pāmpaṇai
mēlpaḷḷi koṇṭaruḷum
cītaṉai yētoḻu vār,viṇṇu
ḷārilum cēriyarē. 79

2557@
cīrara cāṇṭutaṉ ceṅkōl
cilanaḷ celīikkaḻinta,
pārara cottu maṟaintatu
nāyiṟu, pāraḷanta
pērara cē.em vicumpara
cē.emmai nīttuvañcitta
ōrara cē.aru ḷāy,iru
ḷāyvan tuṟukiṉṟatē. 80

2558@
urukiṉṟa kaṉmaṅkaḷ mēlāṉa
ōrppila rāy,ivaḷaip
perukiṉṟa tāyarmeyn nontu
peṟārkol tuḻāykuḻalvāyt
tuṟukiṉ ṟilartollai vēṅkaṭa
māṭṭavum cūḻkiṉṟilar
irukiṉṟa tāliva ḷākam,mel
lāvi erikoḷḷavē. 81

2559@
erikoḷcen nāyi ṟiraṇṭuṭa
ṉēyuta yammalaivāy,
virikiṉṟa vaṇṇatta emperu
māṉkaṇkaḷ, mīṇṭavaṟṟuḷ
erikoḷcen tīvīḻ acuraraip
pōlaem pōliyarkkum
virivacol līritu vō,vaiya
muṟṟum viḷariyatē? 82

2560@
viḷarik kuralaṉṟil meṉpaṭai
mēkiṉṟa muṉṟilpeṇṇai,
muḷarik kurampai yituvitu
vāka, mukilvaṇṇaṉpēr
kiḷarik kiḷarip pitaṟṟummel
lāviyum naivumellām
taḷaril kolōvaṟi yēṉ,uyya
lāvatit taiyalukkē. 83

2561@
taiyalnal lārkaḷ kuḻāṅkaḷ
kuḻiya kuḻuviṉuḷḷum,
aiyanal lārkaḷ kuḻiya
viḻaviṉum, aṅkaṅkellām
kaiyapoṉ ṉāḻiveṇ caṅkoṭum
kāṇpāṉ avāvuvaṉnāṉ
maiyavaṇ ṇā.maṇiyē,mutta
mē.eṉṟaṉ māṇikkamē. 84

2562@
māṇikkaṅ koṇṭu kuraṅkeṟi
vottiru ḷōṭumuṭṭi,
āṇippoṉ ṉaṉṉa cuṭarpaṭu
mālai, ulakaḷanta
māṇikka mē.eṉ marakata
mē.maṟṟop pāraiyillā
āṇippoṉ ṉē,aṭi yēṉuṭai
yāvi yaṭaikkalamē. 85

2563@
aṭaikkalat tōṅku kamalat
talarayaṉ ceṉṉiyeṉṉum,
muṭaikkalat tūṇmuṉ araṉukku
nīkkiyai, āḻicaṅkam
paṭaikkalam ēntiyai veṇṇeykkaṉ
ṟāyccivaṉ tāmpukaḷāl
puṭaikkalan tāṉai,em māṉaiyeṉ
collip pulampuvaṉē? 86

2564@
pulampum kaṉakural pōḻvāya
aṉṟilum, pūṅkaḻipāyn
talampum kaṉakural cūḻtirai
yāḻiyum, āṅkavainiṉ
valampuḷ ḷatunalam pāṭu
mitukuṟṟa mākavaiyam
cilampum paṭiceyva tē,tiru
mālit tiruviṉaiyē? 87

2565@
tirumāl uruvokkum mēru,am
mēruvil ceñcuṭarōṉ
tirumāl tirukkait tiruccak
karamokkum, aṉṉakaṇṭum
tirumāl uruvō ṭavañciṉṉa
mēpitaṟ ṟāniṟpatōr
tirumāl talaikkoṇṭa naṅkaṭku,eṅ
kēvarum tīviṉaiyē? 88

2566@
tīviṉai kaṭkaru nañciṉai
nalviṉaik kiṉṉamutai,
pūviṉai mēviya tēvi
maṇāḷaṉai, puṉmaiyeḷkātu
āviṉai mēykkumval lāyaṉai
aṉṟula kīraṭiyāl
tāviṉa ēṟṟaiyem māṉaieñ
ñāṉṟu talaippeyvaṉē? 89

2567@
talaippeytu yāṉuṉ tiruvaṭi
cūṭun takaimaiyiṉāl,
nīlaipeyta ākkaikku nōṟṟavim
māyamum, māyamcevvē
nilaippey tilāta nilaimaiyuṅ
kāṇṭō ṟacurarkuḻām
tolaippeyta nēmiyen tāy,tollai
yūḻi curuṅkalatē. 90

2568@
curuṅkuṟi veṇṇai toṭuvuṇṭa
kaḷvaṉai, vaiyamuṟṟum
oruṅkura vuṇṭa peruvayiṟ
ṟāḷaṉai, māvalimāṭṭu
iruṅkuṟaḷ āki icaiyavōr
mūvaṭi vēṇṭicceṉṟa
peruṅkiṟi yāṉaiyal lāl,aṭi
yēṉneñcam pēṇalatē. 91

2569@
pēṇala millā arakkarmun
nīra perumpativāy,
nīṇakar nīḷeri vaittaru
ḷāyeṉṟu, nīṉṉaiviṇṇōr
tāṇilan tōyntu toḻuvarniṉ
mūrttipal kūṟṟiloṉṟu
kāṇalu māṅkolaṉ ṟē,vaikal
mālaiyuṅ kālaiyumē. 92

2570@
kālaivey yōṟkumuṉ ṉōṭṭuk
koṭuttakaṅ kuṟkuṟumpar
mālaivey yōṉpaṭa vaiyakam
pāvuvar, aṉṉakaṇṭum
kālainaṉ ñāṉat tuṟaipaṭin
tāṭikkaṇ pōtu,ceytu
mālainaṉ ṉāvilkoḷ ḷār,niṉai
yāravaṉ maippaṭiyē. 93

2571@
maippaṭi mēṉiyum centā
maraikkaṇṇum vaitikarē,
meyppaṭi yaluṉ tiruvaṭi
cūṭum takaimaiyiṉār,
eppaṭi yūra milaikkak
kuruṭṭā milaikkumeṉṉum
appaṭi yāṉumcoṉ ṉēṉ,aṭi
yēṉmaṟṟu yāteṉpaṉē? 94

2572@
yātāṉu mōrāk kaiyilpukku,aṅ
kāppuṇṭum āppaviḻntum
mūtāvi yiltaṭu māṟum
uyirmuṉṉa mē,ataṉāl
yātāṉum paṟṟinīṅ kumvira
tattainal vīṭuceyyum
mātā viṉaippitu vai,tiru
mālai vaṇaṅkuvaṉē. 95

2573@
vaṇaṅkum tuṟaikaḷ palapala
ākki, mativikaṟpāl
piṇaṅkum camayam palapala
ākki, avaiyavaitō
ṟaṇaṅkum palapala ākkiniṉ
mūrtti parappivaittāy
iṇaṅkuniṉ ṉōraiyil lāy,niṉkaṇ
vēṭkai eḻuvippaṉē. 96
2574@
eḻuvatum mīṇṭē paṭuvatum
paṭṭu,eṉai yūḻikaḷpōyk
kaḻivatum kaṇṭukaṇ ṭeḷkalal
lāl,imai yōrkaḷkuḻām
toḻuvatum cūḻvatum ceytollai
mālaikkaṇ ṇārakkaṇṭu
kaḻivatōr kātaluṟ ṟārkkum,uṇ
ṭōkaṇkaḷ tuñcutalē? 97

2576@

tuñcā muṉivarum allā
tavarun toṭaraniṉṟa,
eñcāp piṟavi iṭarkaṭi
vāṉ,imai yōrtamakkum
tañcārvi lāta taṉipperu
mūrttitaṉ māyamcevvē
neñcāl niṉaippari tāl,veṇṇe
yūṇeṉṉum īṉaccollē. 98

2576@
īṉaccol lāyiṉu māka,
eṟitirai vaiyammuṟṟum
ēṉat turuvāy iṭantapi
rāṉ,iruṅ kaṟpakamcēr
vāṉat tavarkkumal lātavark
kummaṟṟel lāyavarkkum
ñāṉap pirāṉaiyal lālillai
nāṉ kaṇṭa nallatuvē (2) 99

2577@
nallār navilkuru kūrnaka
rāṉ,tiru māltiruppēr
vallār aṭikkaṇṇi cūṭiya
māṟaṉviṇ ṇappañceyta
collār toṭaiyalin ñūṟumval
lāraḻun tārpiṟappām
pollā aruviṉai māyavaṉ
cēṟṟaḷḷal poynnilattē (2) 100

nammāḻvār tiruvaṭikaḷē caraṇam
śrī@
śrīmatē rāmāṉujāya nama@
nammāḻvār aruḷicceyta
tiruvāciriyam
taṉiyaṉ
aruḷāḷap perumāṉ emperumāṉāraruḷic ceytatu
kaliviruttam

kāṉiyōr tāmvāḻak kaliyukattē vantutittu,
āciriyap pāvataṉāl arumaṟaiñūl virittāṉai,
tēcikaṉaip parāṅkucaṉait tikaḻvakuḷat tārāṉai,
mācaṭaiyā maṉattuvaittu maṟavāmal vāḻttutumē .

āciriyappā

2578@
cekkarmā mukiluṭuttu mikka ceñcuṭarp
pariticūṭi, añcuṭar matiyam pūṇṭu
palacuṭar puṉainta pavaḷac cevvāy
tikaḻpacuñ cōti marakatak kuṉṟam
kaṭalōṉ kaimicaik kaṇvaḷar vatupōl
pītaka āṭai muṭipūṇ mutalā
mētaku palkalaṉ aṇintu, cōti
vāyavum kaṇṇavum civappa, mītiṭṭup
paccai mēṉi mikappa kaippa
naccuviṉaik kavartalai araviṉamaḷi yēṟi
eṟikaṭalnaṭuvuḷ aṟituyil amarntu
civaṉiya ṉintiraṉ ivarmuta laṉaittōr
teyvak kuḻāṅkaḷ kaitoḻak kiṭanta
tāmarai yuntit taṉipperu nāyaka
mūvula kaḷanta cēvaṭi yōyē. (2)

2579@
ulakupaṭait tuṇṭa entai, aṟaikaḻal
cuṭarppūn tāmarai cūṭutaṟku, avāvā
ruyiruki yukka,nēriya kātal
aṉpi liṉpīṉ tēṟal, amuta
veḷḷat tāṉām ciṟappuviṭṭu, oruporuṭku
acaivōr acaika, tiruvoṭu maruviya
iyaṟkai, māyāp peruviṟa lulakam
mūṉṟi ṉoṭunalvīṭu peṟiṉum,
koḷvateṇṇumō teḷḷiyōr kuṟippē?

2580@
kuṟippil koṇṭu neṟippaṭa, ulakam
mūṉṟuṭaṉ vaṇaṅku tōṉṟupukaḻ āṇai
meypeṟa naṭāya teyvam mūvaril
mutalva ṉāki, cuṭarviḷaṅ kakalattu
varaipurai tiraipora peruvarai veruvara,
urumural olimali naḷirkaṭaṟ paṭavara
varacuṭal taṭavarai cuḻaṟṟiya, taṉimāt
teyvat taṭiyavark kiṉinām āḷākavē
icaiyuṅkol, ūḻitō ṟūḻiyō vātē?

2581@
ūḻitō ṟūḻi ōvātu vāḻiyē.
eṉṟu yāmtoḻa icaiyuṅ kollō,
yāvakai yulakamum yāvaru millā,
mēlvarum perumpāḻk kālattu, irumporuṭ
kellā marumpeṟal taṉivittu, orutāṉ
ākit teyva nāṉmukak koḻumuḷai
īṉṟu, mukkaṇ īcaṉoṭu tēvupala
ñutalimū vulakam viḷaitta unti,
māyak kaṭavuḷ māmuta laṭiyē?

2582@
māmutal aṭippō toṉṟukaviḻt talartti,
maṇmuḻutum akappaṭuttu, oṇcuṭar aṭippōtu
oṉṟuviṇ celīi, nāṉmukap puttēḷ
nāṭuviyan tuvappa, vāṉavar muṟaimuṟai
vaḻipaṭa neṟīi, tāmaraik kāṭu
malarkkaṇ ṇōṭu kaṉivā yuṭaiyatu
māyiru nāyiṟā yirammalarn taṉṉa
kaṟpakak kāvu paṟpala vaṉṉa
muṭitō ḷāyiram taḻaitta
neṭiyōyk kallatum aṭiyatō vulakē?

2583@
ōō. ulakiṉa tiyalvē īṉṟō ḷirukka
maṇainī rāṭṭi, paṭaittiṭan tuṇṭumiḻn
taḷantu, tērntula kaḷikkum mutaṟperuṅ
kaṭavuḷ niṟpa puṭaippala tāṉaṟi
teyvam pēṇutal, taṉātu
pullaṟi vāṇmai poruntak kāṭṭi,
kolvaṉa mutalā allaṉa muyalum,
iṉaiya ceykai yiṉpu tuṉpaḷi
toṉmā māyap piṟaviyuḷ nīṅkā
paṉmā māyat taḻuntumā naḷirntē.

2584@
naḷirmatic caṭaiyaṉum nāṉmukak kaṭavuḷum
taḷiroḷi yimaiyavar talaivaṉum mutalā,
yāvakai yulakamum yāvarum akappaṭa,
nilanīr tīkāl cuṭariru vicumpum
malarcuṭar piṟavum ciṟituṭaṉ mayaṅka,
oruporuḷ puṟappā ṭiṉṟi muḻuvatum
akapppaṭak karantuōr ālilaic cērntavem
perumā māyaṉai yallatu,
orumā teyvammaṟ ṟuṭaiyamō yāmē? (2)


nammāḻvār tiruvaṭikaḷē caraṇam.
periya tiruvantāti

taṉiyaṉ

empurumāṉār aruḷicceytatu

muntuṟṟa neñcē. muyaṟṟi taritturaittu
vantittu vāyāra vāḻttiyē,-canta
murukūrum cōlacūḻ moypūm porunal
kurukūraṉ māṟaṉ pēr kūṟu.

2585@
muyaṟṟi cumanteḻuntu muntuṟṟa neñcē,
iyaṟṟuvāy emmoṭunī kūṭi,-nayappuṭaiya
nāvīṉ toṭaikkiḷavi yuḷpotivōm, naṟpūvaip
pūvīṉṟa vaṇṇaṉ pukaḻ

2586@
pukaḻvōm paḻippōm pukaḻōm paḻiyōm
ikaḻvōm matippōm matiyōm-ikaḻōm maṟ
ṟeṅkaḷ māl. ceṅkaṇ māl. cīṟalnī, tīviṉaiyōm
eṅkaḷ māl kaṇṭāy ivai.

2587@
ivaiyaṉṟē nalla ivaiyaṉṟē tīya,
ivaiyeṉ ṟivaiyaṟiva ṉēlum,-ivaiyellām
eṉṉāl aṭaippunīk koṇṇā tiṟaiyavaṉē,
eṉṉāl ceyaṟpāla teṉ?

2588@
eṉṉiṉ mikupukaḻār yāvarē, piṉṉaiyummaṟ
ṟeṇṇil mikupukaḻēṉ yāṉallāl,-eṉṉa
karuñcōtik kaṇṇaṉ kaṭalpuraiyum, cīlap
peruñcōtik keṉṉeñcāṭ peṟṟu?

2589@
peṟṟatāy nīyē piṟappitta tantainī
maṟṟaiyā rāvārum nīpēcil, eṟṟēyō
māya.mā māyavaḷai māyamulai vāyvaitta
nīyammā. kāṭṭum neṟi.

2590@
neṟikāṭṭi nīkkutiyō, niṉpāl karumā
muṟimēṉi kāṭṭutiyō, mēṉāḷ-aṟiyōmai
eñceyvā ṉeṇṇiṉāy kaṇṇaṉē, īturaiyāy
eñceytā leṉpaṭōm yām?

2591@
yāmē aruviṉaiyōm cēyōm, eṉ neñciṉār
tāmē yaṇukkarāyc cārntoḻintār,-pūmēya
cemmātai niṉ mārvil cērvittu, pāriṭanta
ammā. niṉ pātat taruku.

2592@
arukum cuvaṭum terivuṇarōm, aṉpē
perukum mikavituveṉ? pēcīr,-parukalām
paṇpuṭaiyīr. pāraḷantīr. pāviyēmkaṇ kāṇpariya
ñuṇpuṭaiyīr ñummai ñumakku.

2593@
ñumakkaṭiyōm eṉṟeṉṟu nontuturaitteṉ, mālār
tamakkavarttām cārvariya rāṉāl?-emakkiṉi
yātāṉu mākiṭukāṇ neñcē, avarttiṟattē
yātāṉum cintit tiru.

2594@
irunālvar īraintiṉ mēloruvar, eṭṭō
ṭorunālvar ōriruvar allāl, tirumāṟku
yāmār vaṇakkamār ēpāvam naṉṉeñcē
nāmā mikavuṭaiyōm nāḻ?

2595@
nāḻāl amarmuyaṉṟa vallarakkaṉ, iṉṉuyirai,
vāḻā vakaivalital niṉvaliyē,-āḻāta
pārumnī vāṉumnī kālumnī tīyumnī,
nīrumnī yāyniṉṟa nī.

2596@
nīyaṉṟē āḻtuyaril vīḻvippāṉ niṉṟuḻaṉṟāy?
pōyoṉṟu colliyeṉ? pōneñcē,-nīyeṉṟum
kāḻttupatē camtariṉum kaikoḷḷāy, kaṇṇaṉ tāḷ
vāḻttuvatē kaṇṭāy vaḻakku.

2597@
vaḻakkoṭu māṟukoḷ aṉṟaṭiyār vēṇṭa,
iḻakkavum kāṇṭum iṟaiva.-iḻapuṇṭē,
emmāṭkoṇ ṭākilum yāṉvēṇṭa, eṉkaṇkaḷ
tammālkāṭ ṭuṉmēṉic cāy?
2598@
cāyāl kariyāṉai yuḷḷaṟiyā rāyneñcē,
pēyār mulaikoṭuttār pēyarāy,-nīyārpōyt
tēmpūṇ cuvaittū ṉaṟintaṟintum, tīviṉaiyām
pāmpārvāyk kainīṭṭal pārttu.

2599@
pārttōr etiritā neṇycē, paṭutuyaram
pērttōtap pīṭaḻivām pēccillai,-ārttōtam
tammēṉi tāḷtaṭavat tāṅkiṭantu, tammuṭaiya
cemmēṉik kaṇvaḷarvār cīr.

2600@
cīrāl piṟantu ciṟappāl vaḷarātu,
pērvāma ṉākākkāl pērāḷā,-mārpārap
pulkinī yuṇṭumiḻnta pūminī rēṟparitē?
collunī yāmaṟiyac cūḻntu.

2601@
cūḻntaṭiyār vēṇṭiṉakkāl tōṉṟātu viṭṭālum
vāḻntiṭuvar piṉṉumtam vāytiṟavār,-cūḻnteṅkum
vāḷvaraikaḷ pōlarakkaṉ vantalaikaḷ tāmiṭiya,
tāḷvaraivil lēntiṉār tām.

2602@
tāmpālāp puṇṭālum attaḻumpu tāṉiḷaka,
pāmpālāp puṇṭupā ṭuṟṟālum,-cōmpātip
palluruvai yellām paṭarvitta vittā, uṉ
tolluruvai yāraṟivār collu?

2603@
collil kuṟaiyillaic cūtaṟiyā neñcamē,
elli pakaleṉṉā teppōtum,-tollaik kaṇ
māttāṉaik kellāmōr aivaraiyē māṟāka,
kāttāṉaik kāṇṭumnī kāṇ.

2604@
kāṇap pukilaṟivu kaikkoṇṭa naṉṉeñcam,
nāṇap paṭumaṉṟē nāmpēcil?-māṇi
uruvākik koṇṭulakam nīrēṟṟa cīrāṉ,
tiruvākam tīṇṭiṟṟuc ceṉṟu.

2605@
ceṉṟaṅku vennarakil cērāmal kāppataṟku,
iṉṟiṅkeṉ ṉeñcāl iṭukkuṇṭa,-aṉṟaṅkup
pāruruvum pārvaḷaitta nīruruvum kaṇputaiya,
kāruruvaṉ taṉ nimirtta kāl

2606@
kālē potattirintu kattuva rāmiṉanāḷ,
mālār kuṭipukuntā reṉmaṉattē,-mēlāl
tarukkumiṭam pāṭṭiṉōṭum valviṉaiyār tām, vīṟ
ṟirukkumiṭam kāṇā tiḷaittu.

2607@
iḷaippā yiḷaiyāppāy neñcamē. coṉṉēṉ,
iḷaikka namaṉtamarkaḷ paṟṟi-iḷaippeyta
nāytantu mōtāmal nalkuvāṉ nalkāppāṉ,
tāytantai evvuyirkkum tāṉ.

2608@
tāṉē taṉittōṉṟal taṉṉaḷappoṉ ṟillātāṉ
tāṉē piṟarkaṭṭkum taṟṟōṉṟal,-tāṉē
iḷaikkiṟpār kīḻmēlām mīṇṭa maippāṉāṉāl,
aḷakkiṟpār pāriṉ mēl ār?

2609@
ārāṉum ātāṉum ceyya, akaliṭattai
ārāyn tatutirutta lāvatē?,-cīrār
maṉattalaivaṉ tuṉpattai māṟṟiṉēṉ, vāṉōr
iṉattalaivaṉ kaṇṇaṉāl yāṉ.

2610@
yāṉumeṉ ṉeñcum icaintoḻintōm, valviṉaiyaik
kāṉum malaiyum pukakkaṭivāṉ,-tāṉōr
iruḷaṉṉa māmēṉi emmiṟaiyār tanta,
aruḷeṉṉum taṇṭāl aṭittu.

2611@
aṭiyāl paṭikaṭanta muttō,a taṉṟēl
muṭiyāl vicumpaḷanta muttō,-neṭiyāy.
ceṟikaḻalkaḷ tāḷnimirttuc ceṉṟulaka mellām,
aṟikilāmāl nīyaḷanta aṉṟu.

2612@
aṉṟēnaṅ kaṇkāṇum āḻiyāṉ kāruruvam,
iṉṟēnām kāṇā tiruppatuvum,-eṉṟēṉum
kaṭkaṇṇāl kāṇāta avvuruvai, neñceṉṉum
uṭkaṇṇāl kāṇu muṇarntu.

2613@
uṇara oruvark keḷiyaṉē? cevvē,
iṇarum tuḻāyalaṅkal entai,-uṇarat
taṉakkeḷiya revvaḷavar avvaḷava ṉāṉāl,
eṉakkeḷiyaṉ emmperumāṉ iṅku.

2614@
iṅkillai paṇṭupōl vīṟṟiruttal, eṉṉuṭaiya
ceṅkaṇmāl cīrkkum ciṟituḷḷam,-aṅkē
maṭiyaṭakki niṟpataṉil valviṉaiyār tām,mīṇ
ṭaṭiyeṭuppa taṉṟō aḻaku?

2615@
aḻaku maṟivōmāy valviṉaiyum tīrppāṉ,
niḻalum aṭitōṟum āṉōm,-cuḻalak
kuṭaṅkaḷtalai mīteṭuttuk koṇṭāṭi, aṉṟat
taṭaṅkaṭalai mēyār tamakku.

2616@
tamakkaṭimai vēṇṭuvōr tāmō taraṉār,
tamakkaṭimai ceyyeṉṟāl ceyyātu,-emakkeṉṟu
tāmceyyum tīviṉaikkē tāḻvuṟuvar neñciṉār,
yāñceyva tivviṭattiṅ kiyātu?

2617@
yātāṉum oṉṟaṟiyil taṉṉukakkil eṉkolō,
yātāṉum nērntaṇukā vāṟutāṉ?,-yātāṉum
tēṟumā ceyyā acurarkaḷai, nēmiyāl
pāṟupā ṟākkiṉāṉ pāl.

2618@
pālāḻi nīkiṭakkum paṇpai, yām kēṭṭēyum
kālāḻum neñcaḻiyum kaṇcuḻalum,-nīlāḻic
cōtiyāy. ātiyāy. tolviṉaiyem pālkaṭiyum,
nītiyāy. niṟcārntu niṉṟu.

2619@
niṉṟum iruntum kiṭantum tiritantum,
oṉṟumō āṟṟāṉeṉ ṉeñcakalāṉ,-aṉṟaṅkai
vaṉpuṭaiyāl poṉpeyarōṉ vāytakarttu mār viṭantāṉ,
aṉpuṭaiya ṉaṉṟē yavaṉ?

2620@
avaṉām ivaṉām uvaṉām, maṟ ṟumpar
vaṉām avaṉeṉ ṟirātē,-avaṉām
avaṉē eṉatteḷintu kaṇṇaṉukkē tīrntāl,
avaṉē evaṉēlum ām.

2621@
āmā ṟaṟivuṭaiyār āva taritaṉṟē?
nāmē atuvuṭaiyōm naṉṉeñcē,-pūmēy
matukaramē taṇṭuḻāy mālārai, vāḻttām
atukaramē aṉpāl amai.

2622@
amaikkum poḻutuṇṭē yārāyil neñcē,
imaikkum poḻutum iṭaicci-kumaittiṟaṅkaḷ,
ēciyē yāyiṉum īṉtuḻāy māyaṉaiyē,
pēciyē pōkkāy piḻai.

2623@
piḻaikka muyaṉṟōmō neñcamē. pēcāy,
taḻaikkum tuḻāymārvaṉ ṟaṉṉai,-aḻaittorukāl
pōyupakā rampoliyak koḷḷātu, avaṉ pukaḻē
vāyupakā ramkoṇṭa vāyppu?

2624@
vāyppō ituvoppa maṟṟillai vāneñcē,
pōyppōoy vennarakil pūviyēl,-tīppāla
pēyttāy uyirkkaḷāyp pāluṇṭu, avaḷuyirai
māyttāṉai vāḻtē vali.

2625@
valiyam eṉaniṉaintu vantetirnta mallar
valiya muṭiyiṭiya vāṅki,-valiyaniṉ
poṉṉāḻik kaiyāl puṭaittiṭuti kīḷātē,
paṉṉāḷum niṟkumip pār.

2626@
pāruṇṭāṉ pārumiḻntāṉ pāriṭantāṉ pāraḷantāṉ
pāriṭam muṉpaṭaittā ṉeṉparāl,-pāriṭam
āvāṉum tāṉāṉā lāriṭamē?, maṟṟoruvarkku
āvāṉ pūkāvāl avai.

2627@
avaya meṉaniṉaintu vantacurar pālē,
navaiyai naḷirvippāṉ ṟaṉṉai,-kavaiyil
maṉattuyara vaittiruntu vāḻttātārk kuṇṭō,
maṉattuyarai māykkum vakai?

2628@
vakaicērnta naṉṉeñcum nāvuṭaiya vāyum,
mikavāyntu vīḻā eṉilum,-mikavāyntu
mālaittām vāḻttā tiruppar ituvaṉṟē,
mēlaittām ceyyum viṉai?

2629@
viṉaiyār taramuyalum vemmaiyē yañci,
tiṉaiyām ciṟitaḷavum cella-niṉaiyātu
vācakatāl lēttiṉēṉ vāṉōr toḻutiṟaiñcum,
nāyakattāṉ poṉṉaṭikaḷ nāṉ.

2630@
nāṉkūṟum kūṟṟava tittaṉaiyē, nāṇāḷum
tēṅkōta nīruruvaṉ ceṅkaṇmāl,-nīṅkāta
mākatiyām vennarakil cērāmal kāppataṟku,
nīkatiyā neñcē. niṉai.

2631@
niṉittiṟaiñci māṉiṭavar oṉṟirappa reṉṟē,
niṉaittiṭavum vēṇṭānī nērē,-niṉaittiṟañca
evvaḷava revviṭattōr mālē, atutāṉum
evvaḷavu muṇṭō emakku?

2632@
emakkiyām viṇṇāṭṭuk kuccamatām vīṭṭai,
amaittiruntōm aḵtaṉṟē yāmāṟu,-amaip polinta
meṉtōḷi kāraṇamā veṅkōṭṭē ṟēḻuṭaṉē,
koṉṟāṉai yēmaṉattuk koṇṭu?

2633@
koṇṭaltāṉ mālvaraitāṉ mākaṭaltāṉ kūriruḷtāṉ
vaṇṭaṟāp pūvatāṉ maṟṟuttāṉ,-kaṇṭanāḷ
kāruruvam kāṇtōṟum neñcōṭum, kaṇṇaṉār
pēruruveṉ ṟemmaip pirintu.

2634@
pirintoṉṟu nōkkātu tammuṭaiya piṉṉē,
tirintuḻulum cintaṉaiyār tammai,-purintorukāl
āvā. eṉaviraṅkār antō. valitēkol,
māvai piḷantār maṉam?

2635@
maṉavāḷum ōraivar vaṉkuṟumpar tammai,
ciṉamāḷvit tōriṭattē cērttu-puṉamēya
taṇṭuḻā yāṉaṭiyē tāṉkāṇum aḵtaṉṟē,
vaṇṭuḻām cīrākku māṇpu?

2636@
māṇpāvit tannāṉṟu maṇṇirantāṉ, māyavaḷnañ
cūṇpāvit tuṇṭāṉa tōruruvam,-kāṇpāṉnaṅ
kaṇṇavā maṟṟoṉṟu kāṇuṟā, cīrparavā
tuṇṇavāy tāṉuṟumō oṉṟu?

2637@
oṉṟuṇṭu ceṅkaṇmāl. yāṉuraippatu, uṉṉaṭiyārk
keñceyva ṉeṉṟē yirittinī,-niṉpukaḻil
vaikumtam cintaiyilum maṟṟiṉitō, nīyavarkku
vaikunta meṉṟaruḷum vāṉ?

2638@
vāṉō maṟikaṭalō mārutamō tīyakamō,
kāṉō oruṅkiṟṟum kaṇṭilamāl, āṉīṉṟa
kaṉṟuyarat tāmeṟintu kāyutirttār tāḷpaṇintōm,
vaṉtuyarai yāvā. maruṅku.

2639@
maruṅkōta mōtum maṇinā kaṇaiyār,
maruṅkē varavariya rēlum,-oruṅkē
emakkavaraik kāṇalā meppōtu muḷḷāl,
maṉakkavalai tīrppār varavu.

2640@
varavāṟoṉ ṟillaiyāl vāḻviṉitāl, ellē.
oruvā ṟoruvaṉ pukavāṟu,-urumāṟum
āyavartām cēyavartām aṉṟulakam tāyavartām,
māyavartām kāṭṭum vaḻi.

2641@
vaḻittaṅku valviṉaiyai māṟṟāṉō neñcē,
taḻīikkoṇṭu pōravuṇaṉ ṟaṉṉai,-cuḻitteṅkum
tāḻviṭaṅkaḷ paṟṟip pulālveḷḷam tāṉukaḷa,
vāḻvaṭaṅka mārviṭanta māl?

2642@
mālē. paṭiccōti māṟṟēl, iṉiyuṉatu
pālēpōl cīril puḻuttoḻintēṉ,-mēlāl
piṟappiṉmai peṟṟaṭikkīḻk kuṟṟēva laṉṟu,
maṟappiṉmai yāṉvēṇṭum māṭu.

2643@
māṭē varappeṟuva rāmeṉṟē, valviṉaiyār
kāṭāṉum ātāṉum kaikoḷḷār,-ūṭēpōyp
pōrōtam cintutiraik kaṇvaḷarum, pērāḷaṉ
pērōtac cintikkap pērntu.

2644@
pērntoṉṟu nōkkātu piṉṉiṟpāy nillāppāy
īṉtuḻāy māyaṉaiyē eṉṉeñcē, pērnteṅkum
tollaimā vennarakil cērāmal kāppataṟku
illaikāṇ maṟṟōr iṟai.

2645@
iṟaimuṟaiyāṉ cēvaṭimēl maṇṇaḷanta annāḷ,
maṟaimuṟaiyāl vāṉāṭar kūṭi,-muṟaimuṟaiyiṉ
tātilaku pūtteḷittāl ovvātē, tāḻvicumpiṉ
mītilakit tāṅkiṭakkum mīṉ.

2646@
mīṉeṉṉum kampil veṟiyeṉṉum veḷḷivēy
vāṉeṉṉum kēṭilā vāṉkuṭaikku,-tāṉōr
maṇikkāmpu pōlnimirntu maṇṇaḷantāṉ, naṅkaḷ
piṇikkām perumaruntu piṉ.

2647@
piṉturakkum kāṟṟiḻanta cūlkoṇṭal pērntum pōy,
vaṉtiraikkaṇ vantaṇainta vāymaittē, aṉṟu
tirucceyya nēmiyāṉ tīyarakki mūkkum,
parucceviyu mīrnta paraṉ.

2648@
paraṉām avaṉātal pāvippa rākil,
uraṉā lorumūṉṟu pōtum,-maramēḻaṉ
ṟeytāṉaip puḷḷiṉvāy kīṇṭāṉaiyē,amarar
kaitāṉ toḻāvē kalantu?

2649@
kalantu naliyum kaṭuntuyarai neñcē
malaṅka aṭittu maṭippāṉ,-vilaṅkalpōl
toṉmālaik kēcavaṉai nāraṇaṉai mātavaṉai,
coṉmālai yeppoḻutum cūṭṭu.

2650@
cūṭṭāya nēmiyāṉ tollarakkaṉ iṉṉuyirai,
māṭṭē tuyariḻaitta māyavaṉai,-īṭṭa
veṟikoṇṭa taṇṭuḻāy vētiyaṉai, neñcē.
aṟikaṇṭāy coṉṉēṉ atu.

2651@
atuvōnaṉ reṉṟaṅ kamarulakō vēṇṭil,
atuvō poruḷillai yaṉṟē?, atuvoḻintu
maṇṇiṟāḷ vēṉeṉilum kūṭum maṭaneñcē,
kaṇṇaṉ tāḷ vāḻttuvatē kal.

2652@
kallum kaṉaikaṭalum vaikunta vāṉāṭum,
pulleṉ ṟaḻintaṉakol ēpāvam,-vella
neṭiyāṉ niṟaṅkariyāṉ uḷpukuntu nīṅkāṉ,
aṭiyēṉa tuḷḷat takam.

2653@
akamcivanta kaṇṇiṉarāy valviṉaiya rāvār,
mukamcitaiva rāmaṉṟē mukki,-mikuntirumāl
cīrkkaṭalai yuḷpotinta cintaṉaiyēṉ ṟaṉṉai,
ārkkaṭalām cevvē yaṭarttu?

2654@
aṭarppoṉ muṭiyāṉai yāyirampē rāṉai,
cuṭarkoḷ cuṭarāḻi yāṉai,-iṭarkaṭiyum
mātā pituvāka vaittēṉ eṉatuḷalē
yātākil yātē iṉi?

2655@
iṉiniṉṟu niṉperumai yāṉuraippa teṉṉē,
taṉiniṉṟa cārvilā mūrtti,-paṉinīr
akattulavu ceñcaṭaiyāṉ ākattāṉ, nāṉku
mukattāṉniṉ unti mutal.

2656@
mutalām tiruvuruvam mūṉṟeṉpar, oṉṟē
mutalākum mūṉṟukkum meṉpar-mutalvā,
nikarilaku kāruruvā. niṉṉakatta taṉṟē,
pukarilaku tāmaraiyiṉ pū?

2657@
pūvaiyum kāyāvum nīlamum pūkkiṉṟa,
kāvi malareṉṟum kāṇtōṟum, pāviyēṉ
mellāvi meymikavē pūrikkum, avvavai
ellām pirāṉuruvē eṉṟu.

2658@
eṉṟum orunāḷ oḻiyāmai yāṉirantāl,
oṉṟum iraṅkār urukkāṭṭār,-kuṉṟu
kuṭaiyāka ākātta kōvalaṉār, neñcē.
puṭaitāṉ peritē puvi.

2659@
puviyum iruvicumpum niṉakatta, nīyeṉ
ceviyiṉ vaḻipukunteṉ ṉuḷḷāy,-aviviṉṟi
yāṉperiyaṉ nīperiyai eṉpataṉai yāraṟivār,
ūṉparuku nēmiyāy. uḷḷu.

2660@
uḷḷilum uḷḷan taṭikkum viṉaippaṭalam,
viḷḷa viḻittuṉṉai meyyuṟṟāl,-uḷḷa
ulakaḷavu yāṉum uḷaṉāvaṉ eṉkol,
ulakaḷanta mūrtti. urai.

2661@
uraikkilōr cuṟṟattār uṟṟāreṉ ṟārē,
iraikkuṅ kaṭaṟkiṭanta entāy,-uraippellām,
niṉṉaṉṟi maṟṟilēṉ kaṇṭāy, eṉatuyirkkōr
colnaṉṟi yākum tuṇai.

2662@
tuṇaināḷ peruṅkiḷaiyum tolkulamum, cuṟṟat
tiṇaināḷu miṉpuṭaittā mēlum, kaṇaināṇil
ōvāt toḻilcārṅkaṉ tolcīrai naṉṉeñcē,
ōvāta vūṇāka uṇ.

2663@
uṇṇāṭṭut tēcaṉṟē. ūḻviṉaiyai yañcumē,
viṇṇāṭṭai yoṉṟāka meccumē,-maṇṇāṭṭil
ārāki evviḻiviṟ ṟāṉālum, āḻiyaṅkaip
pērāyaṟ kāḷām piṟappu?

2664@
piṟappiṟappu mūppup piṇituṟantu, piṉṉum
iṟakkavum iṉpuṭaittā mēlum,-maṟappellām
ētamē yeṉṟallāl eṇṇuvaṉē, maṇṇaḷantāṉ
pātamē yēttāp pakal?

2665@
pakalirā eṉpatuvum pāviyātu, emmai
ikalcey tirupoḻutum āḷvar,--takavāt
toḻumpar ivar, cīrkkum tuṇaiyilar eṉ ṟōrār,
ceḻumparavai mēyār terintu.

2666@
terintuṇarvoṉ ṟiṉmaiyāl tīviṉaiyēṉ, vāḷā
iruntoḻintēṉ kīḻnāḷkaḷ ellām,-karanturuvil
ammaṉai annāṉṟu pintoṭarnta āḻiyaṅkai
ammāṉai yēttā tayarntu.

2667@
ayarppāy ayarāppāya neñcamē. coṉṉēṉ
uyappōm neṟiyituvē kaṇṭāy, ceyaṟpāla
allavē ceykiṟuti neñcamē. añciṉēṉ
mallarnāḷ vavviṉaṉai vāḻttu.

2668@
vāḻtti avaṉaṭiyaiyp pūppuṉaintu, nintalaiyait
tāḻttirukai kūppeṉṟāl kūppātu-pāḻttaviti,
eṅkuṟṟāy eṉṟavaṉai ēttāteṉ ṉeñcamē,
taṅkattā ṉāmēlum taṅku.

2669@
taṅkā muyaṟṟiyavāyt tāḻvicumpiṉ mītupāyntu,
eṅkēpuk kettavamcey tiṭṭaṉakol,-poṅkōtat
taṇṇampāl vēlaivāyk kaṇvaḷarum, eṉṉuṭaiya
kaṇṇaṉpāl naṉṉiṟaṅkoḷ kār?

2670@
kārkkalanta mēṉiyāṉ kaikalanta āḻiyāṉ,
pārkkalanta valvayiṟṟāṉ pāmpaṇaiyāṉ,-cīrkalanta
colniṉaintu pōkkārēl cūḻviṉaiyiṉ āḻtuyarai,
eṉniṉaintu pōkkuvarip pōtu?

2671@
ippōtum iṉṉum iṉicciṟitu niṉṟālum
eppōtu mītēcol eṉṉeñcē--eppōtum
kaikaḻalā nēmiyāṉ nammēl viṉaikaṭivāṉ
meykaḻalē ētta muyal.

nammāḻvār tiruvaṭikaḷē caraṇam
śrī@
śrīmatē rāmāṉujāya nama@
tirumaṅkaiyāḻvār aruḷicceyta
tiruveḻukūṟṟirukkai



taṉiyaṉkaḷ

emperumāṉār aruḷicceytavai

vāḻiparakālaṉ vāḻikalikaṉṟi,
vāḻi kuṟaiyalūr vāḻvēntaṉ, - vāḻiyarō
māyōṉai vāḷvaliyāl mantiraṅkoḷ maṅkaiyarkōṉ
tūyōṉ cuṭarmāṉa vēl.

cīrār tiruveḻu kūṟṟiruk kaiyeṉṉum centamiḻāl,
ārā vamutaṉ kuṭantaip pirāṉṟaṉ aṭiyiṇaikkīḻ,
ērār maṟaipporu ḷellā meṭuttiv vulakuyyavē
cērāmaṟ coṉṉa aruḷmāri pātam tuṇainamakkē.




2672@
orupē runti yirumalart tavicil,
orumuṟai ayaṉai yīṉṟaṉai, orumuṟai
irucuṭar mītiṉi liyaṅkā, mummatiḷ
ilaṅkai yirukāl vaḷaiya, orucilai
oṉṟiya īreyiṟ ṟaḻalvāy vāḷiyil
aṭṭaṉai, mūvaṭi nāṉilam vēṇṭi,
muppuri ñūloṭu māṉuri yilaṅkum.
mārviṉil, irupiṟap porumā ṇāki,
orumuṟai yīraṭi,mūvula kaḷantāṉai,

nāṟṟicai naṭuṅka añciṟaip paṟavai
ēṟi, nālvāy mummatat tirucevi
orutaṉi vēḻat tarantaiyai, orunāḷ
irunīr maṭuvuḷ tīrttaṉai, muttī

nāṉmaṟai aivakai vēḷvi, aṟutoḻil
antaṇar vaṇaṅkum taṉmaiyai,aimpulaṉ
akattiṉuḷ ceṟuttu, nāṉkuṭaṉ aṭakki
mukkuṇat tiraṇṭavai yakaṟṟi, oṉṟiṉil
oṉṟi niṉṟu,āṅ kirupiṟap paṟuppōr

aṟiyum taṉmaiyai, mukkaṇ nāṟṟōḷ
aivāy aravōṭu āṟupoti caṭaiyōṉ
aṟivarun taṉmaip perumaiyuḷ niṉṟaṉai,

ēḻula keyiṟṟiṉil koṇṭaṉai, kūṟiya
aṟucuvaip payaṉum āyiṉai, cuṭarviṭum
aimpaṭai aṅkaiyuḷ amarntaṉai, cuntara
nāṟṟōḷ munnīr vaṇṇa,niṉ īraṭi
oṉṟiya maṉattāl, orumati mukattu
maṅkaiyar iruvarum malaraṉa, aṅkaiyil
muppoḻutum varuṭa aṟituyil amarntaṉai,

neṟimuṟai nālvakai varuṇamum āyiṉai,
mētakum aimperum pūtamum nīyē,
aṟupatam muralum kūntal kāraṇam
ēḻviṭai yaṭaṅkac ceṟṟaṉai, aṟuvakaic
camayamum aṟivaru nilaiyiṉai, aimpāl
ōtiyai ākat tiruttiṉai, aṟamutal
nāṉka vaiyāy mūrtti mūṉṟāy
iruvakaip payaṉāy oṉṟāy virintu

niṉṟaṉai, kuṉṟā matumalarc cōlai
vaṇkoṭip paṭappai, varupuṉal poṉṉi
māmaṇi yalaikkum, cenneloṇ kaḻaṉit
tikaḻvaṉa muṭutta, kaṟpōr puricaik
kaṉaka māḷikai, nimirkoṭi vicumpil
iḷampiṟai tuvakkum, celvam malkuteṉ
tirukkuṭantai, antaṇar mantira moḻiyuṭaṉ
vaṇaṅka, āṭara vamaḷiyil aṟituyil
amarnta parama,niṉ aṭiyiṇai paṇivaṉ
varumiṭar akala māṟṟō viṉaiyē. (2)


tirumaṅkaiyāḻvār tiruvaṭikaḷē caraṇam
emperumāṉār tiruvaṭikaḷē caraṇam

śrīmate ramaṉujaya namaka
śrīmate nikamāṇṭa maka tecikaya namaka
rāmāṉuja taya pāṟṟam jṉyaṉa vyrākya pkūṣaṇam
śrīmaṭ veṅkaṭa nātaryam vante vetaṇṭa ṭecikam
laXfmi nāta camārampkām nāta yāmuṉa matyamām
acmatācārya paryantām vante kuru paramparām

yoṉoṭyamacyaṭa paṭāmpuja yukma rukma
vyāmokaṭactatitarāṇi triṇāya meṉe
acmatkuropkakkavaṭocya ṭayaika cinto
rāmāṉujacya caraṇou caraṇam prapatye

mātā pitā yuvatayactaṉayā vipkutic
carvam yateva niyameṉa mataṉvayāṉām
ātyactaṉakkulapater vakuḷāpkirāmam
śrīmat tataṅkri yukaḷam praṇamāmi mūortṉam

pūtam cakaṣya makatākvaya pkaṭṭaṉāta
śrīpkakticāra kulacekkara yokivākāṉ
pkaktaṇkrikeṇu parakāla yaṭīṉṟamicrāṉ
śrīmaṭparāṅkucamuṉim paraṇatocmi niṭyam


taṉiyaṉ

muḷḷic ceḻumalaro tāraṉ muḷaimatiyam
kollikkeṉṉuḷḷam kotiyāme -- vaḷḷal
tiruvāḷaṉ cīrkkaliyaṉ kārkkaliyai veṭṭi
maruvāḷaṉ tantāṉ maṭal

2673-2710
------

kārārvarai koṅkai kaṇṇar kaṭaluṭukkai
cīrarcuṭar cuṭṭi ceṇkaḷuḻipperāṟṟu 1

perāramārpiṉ perumāmaḻaikkuntal
nīrāraveli nilamaṇkaiyeṉṉum -- ip 2

pārūr colappaṭṭamūṉṉaṉṟe -- ammūṉṟum
ārayiltāṉe aramporuḷiṉpameṉṟu 3

ārārivaṟṟiṉiṭaiyataṉai eytuvār
cīrār irukalayum eytuvar -- cikkeṉamatu 4

ārāṉumuṇṭempāl eṉpatutāṉatuvum
orāmaiyaṉṟe? ulakatār collumcol 5

orāmaiyāmāratuvuraikkeṅkeḷāme
kārārppuraviyeḻ pūntataṉiyāḻi 6

terār niraikatiroṉ maṇṭalataikkeṇṭu pukku
ārāvamutamaṇkayti -- atuṉiṉṟum 7

vāratoḻivataṉṉuṇṭu -- akuṉirkka
yerārmuyalviṭṭu kākkaippiṉ povate? 8

erāyiḷamulayīr entaṉakkuttatutāṉ
kārārkkuḻaleṭutukkaṭṭi -- katirmulayai 9

vārāravīkki maṇimekalaitirutti
ārārayilverkkaṇañjaṉattiṉ nīraṇintu 10

cīrār ceḻumpantu koṇṭaṭiyāṉ eṉṉēṉ nāṉ
nīrār kamalampol ceṅkaṉmāl eṉṟuruvaṉ 11

pārorkaḷellām makiḻa paraikaraṇka
cīrār kuṭamariyaṇṭenti -- ceḻunteruve 12

ārāṉeṉaiccolli āṭumatukaṇṭu
ērāriḷmulayār eṉṉayirum allarum 13

vārāyoveṉṉarkkuc ceṉṟeṉ eṉvalviṉaiyāl
kārārmaṇiṉiramum kaivḷayum kāṇēṉ nāṉ 14

ārāṉum collinttum koḷḷēṉ -- arivaḻintu
tīrārvuṭampoṭu petururuve kaṇṭiraṇki 15

ērākiḷikkiḷavi emmṉaittāṉvantu eṉṉai
cīrār ceḻumpuḻutikkāppiṭṭu -- ceṅkuriñji 16

tārār naumālai cātarkku
tāṉpiṉṉum nerātaṉa oṉṉuṉērntāṉ -- ataṉālam 17

terāteñcintaṉoi tīrāteṉpeturavu
vārātumāmai atukaṇṭumatāṇke 18

ārāṉum mūtariyum ammaṉai mārccolluvār
pārorccolappaṭum kaṭṭuppaṭittirēl 19

ārāṉum meypaṭuvaṉ neṉṟar -- atukēṭṭu
kārār kuḻarkkoṇṭai kaṭṭuvici kaṭṭeri 20

cīrār cuḷakil cilaṉel piṭiteriyā
verāvitirvitirā meycilirakkaimova 21

perāyiramuṭayāṉ neṉṟāḷ -- pertteyum
kārār tirumeṉi kāṭiṉāḷ -- kaiyyatuvum 22

cīrār valampuriye yeṉṟaḷ -- tirutuḻāyt
tārārṉarumālai kaṭṭuraitāḷ kaṭṭuraiyā 23

nīretumaṇjēlmiṉ ñummakaḷai noiceytāṉ
ārāṉumallaṉ arinteṉavaṉai nāṉ 24

kūrārvelkaṇṇīr umakkariyak kūrukeṉo
ārālivayyam aṭiyaḷappuṇṭatutāṉ 25

ārāl ilaṅkai poṭipoṭiyā vīḻntatu -- mattu
ārāle kaṉmāri kārttatutāṉ -- āḻiṉīr 26

ārāl kaṭaintiṭa ppaṭṭatu -- avaṉ kāṇmiṉ
ūrāṉirayai meytulakellām uṇṭumiḻṇtum 27

ārāta taṉmayaṉāi āṇkoruṉāḷ āyppāṭi
cīrārkkalayalkul cīraṭiccentuvarvai 28

vārār vaṉamulayāḷ mattārap paṟṟikoṇṭu
ērāriṭai nōva ettaṉaiyōr pōtumāi 29

cīrār tayir kaṭaintu veṇṇai tiraṇṭataṇai
vērār ñutal maṭavāḷ vērōr kalattiṭṭu 30

nārāruriyēṟṟi naṅkamayayaittataṉai
pōrār vērkkaṇmaṭavāḷ pōntaṉaiyumpoyyurakkam 31

ōrātavaṉpol ura-ṇkiyarivuṟṟu
tārār taṭantoḷkaḷ uḷḷaḷavum kaiṉīṭṭī 32

ārāta veṇṇaiviḻu-ṇki -- arukirunta
mōrār kuṭamuruṭṭi muṅkiṭanta tāṉattē 33

ōrātavaṉpol kiṭantāṉai kaṇṭavaḷum
vārāttāṉ vaitatu kāṇāḷ -- vayiraṭutti-ṇku 34

āarār pukutuvār? āiyyarivarallāl
nīrāmitucēitīr eṉṟōr neṭu-ṇkaiṟṟal 35

ūrārkaḷellārum kāṇauralōṭe
tīrāvekuḷiyaḷāi cikkeṉavārttaṭippa 36

ārāvayitiṉōṭarttātāṉ -- aṉṉiyum
nīrār ñuṭumkayattai ceṉṉalaikka niṉṉurappi 37

orāyirampaṇave-ṇ koviyalṉākatai
vārāyeṉakkeṇru matataṉ matakatu 38

cīrār tiruvaṭiyālpayintāṉ -- tañcītaykku
nērāvaṉeṉṟōr nicacaritāṉ vantaḷai 39

kūrarnta vāḷāl koṭimūkkum kātiraṇṭum
īrāviṭuttavaṭkum mūrttūṉai -- veṉṉarakam 40

cerāvakaiye cilaikuṉittaṉ -- centuvarval
vārār vaṉamulayāl vaitevi kāraṇamā 41

erārttaṭantoḷirāvaṇaṉai -- īrayintu
cīrārciramarutu cettukanta cṅkaṇmāl 42

pōrārṉeṭuvēlōṉ poṉpeyarōṉ nākatai
kūrarntavaḷḷukirāl kīṇṭu -- kuṭal mālai 43

cīrar tirumārppim melkaṭṭi -- ceṅkuruti
corrā kiṇṭantaṉai kuṇkumattoḷ koṭṭi 44

āraveḻuntaṉ ariyuruvāi
aṉṉiyumper vāmaṉaṉākiya kālatu 44

mūvaṭimaṇ tārāyeṉakeṉṟu vēṇṭiccalatiṉāl
nīretulakellām niṉṉaḷantāṉ māvaliyai 45

ārātaporil acurarkaḷum tāṉumāi
kārārvaraiṉaṭṭu nākam kayrāka 46

pērāmal tāṇki kaṭaiṇtāṉ -- tirutuḻay
tārarnta mārvaṉ taṭamālvaray pōlum 47

pōrāṉai poykaivāi koṭpaṭṭu niṉṉalari
nīrāmalarkkamalam koṇṭorṉeṭumkayyāl 48

nārāyaṇā vō maṇivaṇṇa nākaṉaiyāy
vāray. yeṉṉāriṭaray nīkkāy -- eṉavukaṇṭu 49

tīrata cīrttatāl ceṉṟiraṇṭu kūraka
īrāvataṉai iṭarkkaṭiṇtāṉ empurumāṉ 50

pērāyiramuṭayāṉ pēypeṇṭīrṉummakaḷai
tīrāṉoi ceytāṉeṉavuraitāḷ -- cikkaṉumattu 51

ārāṉum allāmai kēṭṭe-ṇkaḷ ammaṉaiyum
pōrārverkkaṇṇīr avaṉākil pūntuḻāi 52

tārātoḻiyumē taṉṉaṭicciyallalē -- mattu
ārāṉumallaṉē yeṉṉoḻiṇtāḷ -- nāṉavaṉaik 53

kārārttirumēṉi kaṇṭatuvē kāraṇamā
pērāpitaṟṟat tiritaruvaṉ -- piṉṉaiyum 54

īrāppukutalum ivvuṭalait taṉvāṭai
cōrāmarukkum vakaiyariyēṉ -- cūḻ kuḻalāar 55

ārāṉumēcuvar eṉṉumataṉ paḻiye
vārāmal kāppatarkku vaḷāyiruntoḻintēṉ 56

vārāi maṭaṉe-ñcē vantu -- maṇivaṇṇaṉ
cīrār tiṭuttuḻāi mālai namakkruḷi 57

tārāntarumeṉṟu iraṇṭattiloṉṟataṉai
ārāṉumoṉṉatār kēḷāmē coṉṉakkāl 58

ārāyumēlum maṇikēṭṭataṉṟeṉilum
pōrātoḻiyāte pōntiṭuṉīyeṉṟēṟku 59

kārār kaṭal vaṇṇaṉ piṉpola neñcamum
vārātē yeṉṉai marantatutāṉ -- valviṉaiyīṉ 60

ūrār ukappatē āyiṉēṉ -- maṟṟeṉakki-ṅku
ārāivārillai aḻalvāi meḻuku pōl 61

nīrai urukum eṉṉāvi -- neṭu-ṇkaṇkal
ūrār ura-ṇkilum tāṉura-ṇka -- uṭṭamantaṉ 62

pērāyiṉavē pitattuvaṉ -- piṉṉaiyum
kārār kaṭal polum kāmattarāyiṉār 63

ārēpollāmai aṇivār atuṉiṟka
ārāṉumātāṉum allalavaḷkāṇīr 64

vārār vaṉamulai vācamatatai veṉṟu
ārāṉum collappaṭuvāḷ -- avaḷumtaṉ 65

pērāyamellām oḻiyapperunteruve
tārār taṭantoḷ taḷaikkalaṉpiṉpōṉāḷ 66

ūrārikaḻṇtiṭap paṭṭāḷē? -- maṟṟeṉakki-ṅku
ārāṉum karppippār nāyakarē -- nāṉavaṉai 67

kārār tirumēṉi kāṇumalavumpōi
cīrār tiruvē-ṇkaṭamē tirukkoval 68

ūrē -- matiḻ kacci ūrakamē pērakamē
pērāmaṉutiruttāṉ veḷḷaraiyē veḵāvē 69

pērālita-ṇkāl naraiyūr tiruppuliyūr
ārāmam cūḻntavara-ṇkam -- kaṇama-ṇkai 70

kārār maṇiṉira kaṇṇaṉūr viṇṇakaram
cīrār kaṇapuram cērai tiruvaḻuntūr 71

kārārkkutantai kaṭikai kaṭalmallai
ērār poḻil cūḻ iṭavantai nīrmalai 72

cīrārum mālirum colai tiru mūkūr
pārōr pukaḻum vatari vaṭamaturai 73

ūrāyavellām oḻiyame nāṉavaṉai
ōrāṉai kompocittorāṉai kōḷ viṭutta 74

cīrāṉai -- ce-ṇkaṇeṭiyāṉai tēntuḻāit
tārāṉai -- tāmaraipol kaṇṇaṉai 75

yeṇṇaru-ñcīr ppērāyiramum pitaṟṟi -- perunteruve
ūrārikaḻilum ūrātoḻiyēṉ nāṉ 76

vārār pūm peṇṇai maṭal









śrī@
śrīmatē rāmāṉujāya nama@
tirumaṅkaiyāḻvār aruḷicceyta
periya tirumaṭal
taṉiyaṉ
piḷḷait tirunaṟaiyūr araiyar aruḷicceytatu

poṉṉulakil vāṉavarum pūmakaḷum pōṟṟiceyyum
naṉṉutalīr. nampi naṟaiyūrar, - maṉṉulakil
eṉṉilaimai kaṇṭu miraṅkārē yāmākil,
maṉṉu maṭalūrvaṉ vantu.

mūḷum paḻaviṉaiyellāma akala muṉintaruḷi
āḷum kuṟaiyal aruḷ māri ampoṉ matil araṅkar
tāḷ eṉṟi maṟṟu ōr caraṇ illai eṉṟu tarum taṭakkai
vāḷum palakaiyumē aṭiyeṉ eṉ neñcam maṉṉiyatē

periya tirumaṭal
kali veṇpā

2713@
maṉṉiya palpoṟicēr āyiravāy vāḷaraviṉ,
ceṉṉi maṇikkuṭumit teyvac cuṭarnaṭuvuḷ,
maṉṉiya nākat taṇaimēlōr māmalaipōl,
miṉṉum maṇimakara kuṇṭalaṅkaḷ vilvīca,

2714@
tuṉṉiya tārakaiyiṉ pēroḷicēr ākācam,
eṉṉum vitāṉattaiṉ kīḻāl, - irucuṭarai
miṉṉum viḷakkāka ēṟṟi, maṟikaṭalum
paṉṉu tiraikkavari vīca, - nilamaṅkai

2715@
taṉṉai muṉanāḷ aḷaviṭṭa tāmaraipōl,
maṉṉiya cēvaṭiyai vāṉiyaṅku tārakaimīṉ,
eṉṉum malarppiṟaiyāl ēynta, - maḻaikkūntal
teṉṉaṉ uyarporuppum teyva vaṭamalaiyum,

2716@
eṉṉum ivaiyē mulaiyā vaṭivamainta,
aṉṉa naṭaiya aṇaṅkē, - aṭiyiṇaiyait
taṉṉuṭaiya aṅkaikaḷāl tāṉtaṭavat tāṉkiṭantu,ōr
uṉṉiya yōkat tuṟakkam talaikkoṇṭa

2717@
piṉṉai,taṉ ṉāpi valayattup pēroḷicēr,
maṉṉiya tāmarai māmalarppūttu, ammalarmēl
muṉṉam ticaimukaṉait tāṉpaṭaikka, maṟṟavaṉum
muṉṉam paṭaittaṉaṉ nāṉmaṟaikaḷ, - ammaṟaitāṉ

2718@
maṉṉum aṟamporuḷ iṉpamvī ṭeṉṟulakil,
naṉṉeṟimēm paṭṭaṉa nāṉkaṉṟē, - nāṉkiṉilum
piṉṉaiyatu piṉṉaip peyarttaru meṉpatu,ōr
toṉṉeṟiyai vēṇṭuvār vīḻkaṉiyum ūḻilaiyum,

2719@
eṉṉum ivaiyē ñukarntuṭalam tāmvarunti,
tuṉṉum ilaikkurampait tuñciyum, - veñcuṭarōṉ
maṉṉum aḻalñukarntum vaṇtaṭattiṉ uṭkiṭantum,
iṉṉatōr taṉmaiyarāy īṅkuṭalam viṭṭeḻuntu,

2720@
toṉṉeṟikkaṭ ceṉṟār eṉappaṭum collallāl,
iṉṉatōr kālat tiṉaiyā ritupeṟṟār,
eṉṉavum kēṭṭaṟiva tillai - uḷateṉṉil
maṉṉuṅ kaṭuṅkatirōṉ maṇṭalattiṉ naṉṉaṭuvuḷ,

2721@
aṉṉatōr illiyi ṉūṭupōy, - vīṭeṉṉum
toṉṉeṟikkaṭ ceṉṟāraic collumiṉkaḷ collātē,
aṉṉatē pēcum aṟivil ciṟumaṉattu,āṅ
kaṉṉavaraik kaṟpippōm yāmē?, - atuniṟka,

2722@
muṉṉamnāṉ coṉṉa aṟattiṉ vaḻimuyaṉṟa,
aṉṉavarttām kāṇṭīrkka ḷāyirakkaṇ vāṉavarkōṉ,
poṉṉakaram pukkamarar pōṟṟicaippa, - poṅkoḷicēr
koṉṉavilum kōḷarimāt tāñcumanta kōlamcēr,

2723@
maṉṉiya ciṅkā caṉattiṉmēl, - vāṇoṭuṅkaṇ
kaṉṉiyarā liṭṭa kavarip potiyaviḻntu,āṅ
kiṉṉaḷampūn teṉṟal iyaṅka, - maruṅkirunta
miṉṉaṉaiya ñuṇmaruṅkul melliyalār veṇmuṟuval,

2724@
muṉṉam mukiḻtta mukiḻnilā vantarumpa,
aṉṉavarttam māṉōkka muṇṭāṅ kaṇimalarcēr,
poṉṉiyal kaṟpakattiṉ kāṭuṭutta māṭellām,
maṉṉiya mantāram pūtta matuttivalai,

2725@
iṉṉaicai vaṇṭamarum cōlaivāy mālaicēr,
maṉṉiya māmayilpōl kūntal, - maḻaittaṭaṅkaṇ
miṉṉiṭaiyā rōṭum viḷaiyāṭi-vēṇṭiṭattu,
maṉṉum maṇittalattu māṇikka mañcariyiṉ,

2726@
miṉṉiṉ oḷicēr paḷiṅku viḷimpaṭutta,
maṉṉum pavaḷakkāl cempoñcey maṇṭapattuḷ,
aṉṉa naṭaiya arampayarttam vakaivaḷartta
iṉṉicaiyāḻ pāṭalkēṭ ṭiṉpuṟṟu, - iruvicumpil

2727@
maṉṉum maḻaitaḻum vāṇilā nīṇmatitōy,
miṉṉi ṉoḷicēr vicumpūrum māḷikaimēl,
maṉṉum maḷiviḷakkai māṭṭi, - maḻaikkaṇṇār
paṉṉu vicittiramāp pāppaṭutta paḷḷimēl,

2728@
tuṉṉiya cālēkam cūḻkatavam tāḷtiṟappa,
aṉṉam uḻakka neṟintukka vāḷnīlac,
ciṉṉa naṟuntātu cūṭi, - ōr mantāram
tuṉṉum naṟumalarāl tōḷkoṭṭi, kaṟpakattiṉ

2729@
maṉṉum malarvāy maṇivaṇṭu piṉtoṭara
iṉṉiḷampūn teṉṟal pukuntu,īṅk kiḷaimulaimēl
naṉṉaruñ cantaṉac cēṟulartta, - tāṅkaruñcīr
miṉṉiṭaimēl kaivait tiruntēn tiḷaimulaimēl,

2730@
poṉṉarum pāram pulampa, - akaṅkuḻaintāṅ
kiṉṉa vuruviṉ imaiyāt taṭaṅkaṇṇār,
aṉṉavarttam māṉōkkam uṇṭāṅ kaṇimuṟuval,
iṉṉamutam mānti yiruppar, - ituvaṉṟē
2731@
aṉṉa aṟattiṉ payaṉāvatu?, oṇporuḷum
aṉṉa tiṟattatē ātalāl, - kāmattiṉ
maṉṉum vaḻimuṟaiyē niṟṟumnām māṉōkkiṉ
aṉṉa naṭaiyār alarēca āṭavarmēl,

2732@
maṉṉum maṭalūrār eṉpatōr vācakamum,
teṉṉuṟaiyil kēṭṭaṟiva tuṇṭu, - ataṉai yāmteḷiyōm,
maṉṉum vaṭaneṟiyē vēṇṭiṉōm-vēṇṭātār
teṉṉaṉ potiyil ceḻuñcan taṉakkuḻampiṉ,

2733@
aṉṉatōr taṉmai aṟiyātār, - āyaṉvēy
iṉṉicai ōcaik kiraṅkātār, mālviṭaiyiṉ
maṉṉum maṇipulampa vāṭātār, - peṇṇaimēl
piṉṉumav vaṉṟil peṭaivāyc ciṟukuralukku,

2734@
uṉṉi yuṭaluruki naiyātār, - umpavarvāyt
tuṉṉi matiyukutta tūnilā nīṇeruppil,
tammuṭalam vēvat taḷarātār, - kāmavēḷ
maṉṉum cilaivāy malarvāḷi kōtteyya,

2735@
poṉṉoṭu vīti pukātār, - tam pūvaṇaimēl
ciṉṉa malarkkuḻalum alkulum meṉmulaiyum,
iṉṉiḷa vāṭai taṭavattām kaṇṭuyilum,
poṉṉaṉaiyār piṉṉum tiruvuṟuka-pōrvēntaṉ

2736@
taṉṉuṭaiya tātai paṇiyāl aracoḻintu,
poṉṉakaram piṉṉē pulampa valaṅkoṇṭu,
maṉṉum vaḷanāṭu kaiviṭṭu, - mātiraṅkaḷ
miṉṉuruvil viṇṭōr tirintu veḷippaṭṭu

2737@
kaṉniṟaintu tīyntu kaḻaiyuṭaittu kālcuḻaṉṟu,
piṉṉum tiraivayiṟṟup pēyē tirintulavā,
koṉṉavilum veṅkāṉat tūṭu,-koṭuṅkatirōṉ
tuṉṉu veyilvaṟutta vemparamēl pañcaṭiyāl,

2738@
maṉṉaṉ irāmaṉpiṉ vaitēvi eṉṟuraikkum,
aṉṉa naṭaiya aṇaṅku naṭantilaḷē?,
piṉṉum karuneṭuṅkaṇ cevvayp piṇainōkkiṉ,
miṉṉaṉaiya ñuṇmaruṅkul vēkavati eṉṟuraikkum

2739@
kaṉṉi,taṉ iṉṉuyirām kātalaṉaik kāṇatu,
taṉṉuṭaiya muntōṉṟal koṇṭēkat tāñceṉṟu,aṅ
kaṉṉavaṉai nōkkā taḻitturappi, - vāḷamaruḷ
kaṉṉviltōḷ kāḷaiyaik kaippiṭittu mīṇṭumpōy,

2740@
poṉṉavilum ākam puṇarntilaḷē?, pūṅkaṅkai
muṉṉam puṉalparakkum naṉṉāṭaṉ, miṉṉāṭum
koṉṉavilum nīḷvēl kurukkaḷ kulamatalai,
taṉṉikaroṉ ṟillāta veṉṟit taṉañcayaṉai,

2741@
paṉṉāka rāyaṉ maṭappāvai, - pāvaitaṉ
maṉṉiya nāṇaccam maṭameṉ ṟivaiyakala,
taṉṉuṭaiya koṅkai mukaneriya, - tāṉ avaṉṟaṉ
poṉvarai ākam taḻīikkoṇṭu pōy,taṉatu

2742@
naṉṉakaram pukku nayantiṉitu vāḻntatuvum,
muṉṉuraiyil kēṭṭaṟiva tillaiyē?, - cūḻkaṭaluḷ,
poṉṉakaram ceṟṟa purantaraṉō ṭērokkum,
maṉṉavaṉ vāṇaṉ avuṇarkku vāḷvēntaṉ,

2743@
taṉṉuṭaiya pāvai ulakattut taṉṉokkum,
kaṉṉiyarai yillāta kāṭciyāḷ, - taṉṉuṭaiya
iṉṉuyirt tōḻiyāl emperumāṉ īṉtuḻāy,
maṉṉum maṇivaraittōḷ māyavaṉ, - pāviyēṉ

2744@
eṉṉai ituviḷaitta īriraṇṭu mālvaraittōḷ,
maṉṉavaṉṟaṉ kātalaṉai māyattāl koṇṭupōy,
kaṉṉitaṉpāl vaikka maṟṟavaṉō ṭettaṉaiyō,
maṉṉiya pēriṉpam eytiṉāḷ, - maṟṟivaitāṉ

2745@
eṉṉālē kēṭṭīrē ēḻaikāḷ? eṉṉuraikkēṉ,
maṉṉum malaiyarayaṉ poṟpāvai, - vāṇilā
miṉṉum maṇimuṟuval cevvāy umaiyeṉṉum,
aṉṉa naṭaiya aṇaṅku ñuṭaṅkiṭaicēr,

2746@
poṉṉuṭampu vāṭap pulaṉaintum nontakala,
taṉṉuṭaiya kūḻaic caṭāpāram tāntarittu,āṅ
kaṉṉa aruntavatti ṉūṭupōy, - āyirantōḷ
maṉṉu karatalaṅkaḷ maṭṭittu, mātiraṅkaḷa

2747@
maṉṉu kulavaraiyum mārutamum tārakaiyum,
taṉṉi ṉuṭaṉē cuḻalac cuḻaṉṟāṭum,
koṉṉavilum mūvilaivēl kūttaṉ poṭiyāṭi,
aṉṉavaṉṟaṉ poṉṉakalam ceṉṟāṅ kaṇaintilaḷē?,

2748@
paṉṉi yuraikkuṅkāl pāratamām-pāviyēṟku
eṉṉuṟunōy yāṉuraippak kēṇmiṉ, irumpoḻilcūḻ
maṉṉu maṟaiyōr tirunaṟaiyūr māmalaipōl,
poṉṉiyalum māṭak kavāṭam kaṭantupukku,

2749@
eṉṉuṭaiya kaṇkaḷippa nōkkiṉēṉ, - nōkkutalum
maṉṉaṉ tirumarpum vāyum aṭiyiṇaiyum,
paṉṉu karatalamum kaṇkaḷum, - paṅkayattiṉ
poṉṉiyal kāṭōr maṇivaraimēl pūttatupōl,

2750@
miṉṉi oḷipaṭaippa vīḻnāṇum tōḷvaḷaiyum,
maṉṉiya kuṇṭalamum āramum nīṇmuṭiyum,
tuṉṉu veyilviritta cūḷā maṇiyimaippa,
maṉṉum marakatak kuṉṟiṉ maruṅkē, - ōr

2751@
iṉṉiḷa vañcik koṭiyoṉṟu niṉṟatutāṉ,
aṉṉamāy māṉāy aṇimayilāy āṅkiṭaiyē,
miṉṉāy iḷavēy iraṇṭāy iṇaicceppāy,
muṉṉāya toṇṭaiyāyk koṇṭai kulamiraṇṭāy,

2752@
aṉṉa tiruvuruvam niṉṟa taṟiyātē,
eṉṉuṭaiya neñcum aṟivum iṉavaḷaiyum,
poṉṉiyalum mēkalaiyum āṅkoḻiyap pōntēṟku
maṉṉum maṟikaṭalum ārkkum, - matiyukutta

2753@
iṉṉilā viṅkatirum eṉṟaṉakkē veytākum.
taṉṉuṭaiya taṉmai tavirattāṉ eṅkolō, -
teṉṉaṉ potiyil ceḻuñcantiṉ tātaḷaintu,
maṉṉiv vulakai maṉaṅkaḷippa vantiyaṅkum,

2754@
iṉṉiḷampūn teṉṟalum vīcum eriyeṉakkē,
muṉṉiya peṇṇaimēl muḷmuḷarik kūṭṭakattu,
piṉṉumav vaṉṟil peṭaivāyc ciṟukuralum,
eṉṉuṭaiya neñcukkō rīrvāḷām eñceykēṉ

2755@
kaṉṉaviltōḷ kāmaṉ karuppuc cilaivaḷaiya,
koṉṉavilum pūṅkaṇaikaḷ kōttaup potavaṇaintu,
taṉṉuṭaiya tōḷkaḻiya vāṅki, - tamiyēṉmēl
eṉṉuṭaiya necē ilakkāka eykiṉṟāṉ,

2756@
piṉṉitaṉaik kāppīrtām illaiyē, - pētaiyēṉ
kaṉṉavilum kāṭṭakattōr vallik kaṭimalariṉ,
naṉṉaṟu vacamaṟ ṟārāṉum eytāmē,
maṉṉum vaṟunilattu vāḷāṅ kukuttatupōl,

2757@
eṉṉuṭaiya peṇmaiyum eṉnalaṉum eṉmulaiyum,
maṉṉu malarmaṅkai maintaṉ, kaṇapurattup
poṉmalaipōl niṉṟavaṉṟaṉ poṉṉakalam tōyāvēl
eṉṉivaitāṉ? vāḷā eṉakkē poṟaiyāki,

2758@
muṉṉiruntu mūkkiṉṟu,mūvāmaik kāppatōr
maṉṉum maruntaṟivi rillaiyē? - malviṭaiyiṉ
tuṉṉu piṭareruttut tūkkuṇṭu, vaṉtoṭarāl
kaṉṉiyar kaṇmiḷirak kaṭṭuṇṭu, mālaivāy

2759@
taṉṉuṭaiya nāvoḻiyā tāṭum taṉimaṇiyiṉ,
iṉṉicai ōcaiyum vanteṉ cevitaṉakkē,
koṉṉavilu meḵkil koṭitāy noṭitākum,
eṉṉitaṉaik kākkumā collīr?, ituviḷaitta

2760@
maṉṉaṉ naṟuntuḻāy vāḻmārvaṉ - māmatikōḷ
muṉṉam viṭutta mukilvaṇṇaṉ - kāyāviṉ
ciṉṉa naṟumpūn tikaḻvaṇṇaṉ - vaṇṇampōl
aṉṉa kaṭalai malaiyiṭ ṭaṇaikaṭṭi,

2761@
maṉṉaṉ irāvaṇaṉai māmaṇṭu veñcamattu,
poṉmuṭikaḷ pattum puraḷac caranturantu
teṉṉulakam ēṟṟuvitta cēvakaṉai, - āyiraṅkaṇ
maṉṉavaṉ vāṉamum vāṉavarttam poṉṉumlakum,

2762@
taṉṉuṭaiya tōḷvaliyāl kaikkoṇṭa tāṉavai
piṉṉōr ariyuruva maki eriviḻittu,
koṉṉavilum veñcamatuk kollātē, - vallāḷaṉ
maṉṉum maṇikkuñci paṟṟi varavīrttu,

2763@
taṉṉuṭaiya tāḷmēl kiṭātti, - avaṉuṭaiya
poṉṉakalam vaḷḷukirāl pōḻntu pukaḻpaṭaitta
miṉṉalaṅkum āḻip paṭaittaṭakkai vīraṉai,
miṉṉiv vakaliṭattai māmutunīr tāṉviḻuṅka,

2764@
piṉṉumōr ēṉamāy pukku vaḷaimaruppil,
koṉṉavilum kūrñutimēl vaitteṭutta kūttaṉai,
maṉṉum vaṭamalaiyai mattāka mācuṇattāl
miṉṉum irucuṭarum viṇṇum piṟaṅkoḷiyum

2765@
taṉṉiṉ uṭaṉē cuḻla malaitirittu,āṅku
iṉṉamutam vāṉavarai yūṭṭi, avaruṭaiya
maṉṉum tuyarkkaṭinta vaḷḷalai, maṟ ṟaṉṟiyum,
taṉṉuruva mārum aṟiyāmal tāṉaṅkōr,

2766@
maṉṉum kuṟaḷuruvil māṇiyāy, - māvalitaṉ
poṉṉiyalum vēḷvikkaṇ pukkiruntu, pōrvēntar
maṉṉai maṉaṅkoḷḷa vañcittu neñcurukki,
eṉṉuṭaiya pātattāl yāṉaḷappa mūvaṭimaṇ,

2767@
maṉṉā. taru keṉṟu vāytiṟappa, - maṟṟavaṉum
eṉṉāl tarappaṭṭa teṉṟalumē, attuṇaikkaṇ
miṉṉār maṇimuṭipōy viṇtaṭava, mēleṭutta
poṉṉār kaṉaikaḻaṟkāl ēḻulakum pōykkaṭantu,aṅ

2768@
koṉṉā acurar tuḷaṅkac celanīṭṭi,
maṉṉiv vakaliṭattai māvaliyai vañcittu,
taṉṉulakam ākkuvitta tāḷāṉai, - tāmaraimēl
miṉṉiṭaiyāḷ nāyakaṉai viṇṇakaruḷ poṉmalaiyai,

2769@
poṉṉi maṇikoḻikkum pūṅkuṭantaip pōrviṭaiyai,
teṉṉaṉ kuṟuṅkuṭiyuḷ cempavaḷak kuṉṟiṉai,
maṉṉiya taṇcēṟai vaḷḷalai, - māmalarmēl
aṉṉam tuyilum aṇinīr vayalāli,

2770@
eṉṉuṭaiya iṉṉamuṭaki evvuḷ perumalaiyai,
kaṉṉi matiḷcūḻ kaṇamaṅkaik kaṟpakattai,
miṉṉai irucuṭarai veḷḷaṟaiyuḷ kallaṟaimēl
poṉṉai, marakattaip puṭkuḻiyem pōrēṟṟai,

2771@
maṉṉum araṅkattem māmaṇiyai, - vallavāḻ
piṉṉai maṇāḷaṉai pēril piṟappiliyai,
toṉṉīrk kaṭalkiṭanta tōḷā maṇiccuṭarai,
eṉmaṉattu mālai iṭaventai īcaṉai,

2772@
maṉṉum kaṭaṉmallai māyavaṉai, - vāṉavartam
ceṉṉi maṇiccuṭarait taṇkāl tiṟalvaliyai,
taṉṉaip piṟaraṟiyāt tattuvattai muttiṉai,
aṉṉattai mīṉai ariyai arumaṟaiyai,

2773@
muṉṉiv vulakuṇṭa mūrttiyuyai, - kōvalūr
maṉṉum iṭaikaḻiyem māyavaṉai, pēyalaṟap,
piṉṉum mulaiyuṇṭa piḷḷaiyai, - aḷḷalvāy
aṉṉam iraitēr aḻuntūr eḻumcuṭarai,

2774@
tentillaic cittira kūṭatteṉ celvaṉai, -
miṉṉi maḻaitavaḻum vēṅkaṭattem vittakaṉai,
maṉṉaṉai māliruñ cōlai maṇāḷaṉai,
koṉṉavilum āḻip paṭaiyāṉai, - kōṭṭiyūr

2775@
aṉṉa vuruvil ariyai, tirumeyyattu
iṉṉamuta veḷḷattai intaḷūr antaṇaṉai,
maṉṉum matiṭkacci vēḷukkai yāḷariyai,
maṉṉiya pāṭakattem maintaṉai, - veḵkāvil,

2776@
uṉṉiya yōkat tuṟakkattai, ūrakattuḷ
aṉṉavaṉai aṭṭa puyakarattem āṉēṟṟai,
eṉṉai maṉaṅkavarnta īcaṉai, - vāṉavarttam
muṉṉavaṉai mūḻik kaḷattu viḷakkiṉai,

2777@
aṉṉavaṉai ātaṉūr āṇṭāḷakkum aiyaṉai,
neṉṉalai yiṉṟiṉai nāḷaiyai, - nīrmalaimēl
maṉṉum maṟaināṉkum āṉāṉai, pullāṇit
teṉṉaṉ tamiḻi vaṭamoḻiyai, nāṅkūril

2778@
maṉṉum maṇimāṭak kōyil maṇāḷaṉai,
naṉṉīrt talaiccaṅka nāṉmatiyai, - nāṉvaṇaṅkum
kaṇṇaṉaik kaṇṇa purattāṉai, teṉṉaṟaiyūr
maṉṉum maṇimāṭak kōyil maṇāḷaṉai,

2779@
kaṉṉaviltōḷ kāḷaiyaik kaṇṭāṅkuk kaitoḻutu
eṉṉilaimai yellām aṟivittāl emperumāṉ,
taṉṉaruḷum ākamum tārāṉēl, - taṉṉaināṉ
miṉṉiṭaiyār cēriyilum vētiyarkkaḷ vāḻviṭattum,

2780@
taṉṉaṭiyār muṉpum taraṇi muḻutāḷum,
koṉṉavilum vēlvēntar kūṭṭattum nāṭṭakattum
taṉṉilaimai yellām aṟivippaṉ, - tāṉmuṉanāḷ
miṉṉiṭai yāycciyarttam cērik kaḷaviṅkaṇ,

2781@
tuṉṉu paṭaltiṟantu pukku, - tayirvēṇṇey
taṉvayi ṟāra viḻuṅka, koḻuṅkayalkaṇ
maṉṉum maṭavōrkaḷ paṟṟiyōr vāṉkayiṟṟāl
piṉṉum uralōṭu kaṭṭuṇṭa peṟṟimaiyum,

2782@
aṉṉatōr pūtamāy āyar viḻaviṉkaṇ
tuṉṉu cakaṭattāl pukka peruñcōṟṟai,

2783@
muṉṉiruntu muṟṟattāṉ tuṟṟiya teṟṟeṉavum
maṉṉar peruñcavaiyuḷ vāḻvēntar tūtaṉāy,

2784@
taṉṉai yikaḻnturaippat tāṉmuṉanāḷ ceṉṟatuvum,
maṉṉu paṟaikaṟaṅka maṅkaiyarttam kaṇkaḷippa,

2785@
koṉṉavilum kūttaṉāyp pērttum kuṭamāṭi,
eṉṉiva ṉeṉṉap paṭukiṉṟa īṭaṟavum,

2786@
teṉṉilaṅkai yāṭṭi arakkar kulappāvai,
maṉṉaṉ irāvaṇaṉṟaṉ naltaṅkai, - vāḷeyiṟṟut

2787@
tuṉṉu cuṭuciṉattuc cūrppaṇakā cōrveyti,
poṉṉiṟaṅ koṇṭu pularnteḻunta kāmattāl,

2788@
taṉṉai nayantāḷait tāṉmuṉintu mūkkarintu,
maṉṉiya tiṇṇeṉavum-vāytta malaipōlum,

2789@
taṉṉikaroṉ ṟillāta tāṭakaiyai, māmuṉikkākat
teṉṉulakam ēṟṟuvitta tiṇṭiṟalum-maṟṟivaitāṉ

2790@
uṉṉi yulavā vulakaṟiya vūrvaṉnāṉ,
muṉṉi muḷaitteḻun tōṅki yoḷiparanta,
maṉṉiyampūm peṇṇai maṭal.

tirumaṅkaiyāḻvār tiruvaṭikaḷē caraṇam.