Project Madurai
Copyright (c) 2001 All Rights Reserved

Nalayira tivviyap pirapantam
Part 2: Verses 948 - 2031

Input: P. Dileepan &
Proof-reading: M. S. Venkataramanan, Baroda & Kumar Mallikarjunan





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.


*****************************************************************************



tirumaṅkaiyāḻvār aruḷicceyta
periya tirumoḻi
mutaṟ pattu

948
vāṭiṉēṉ vāṭivaruntiṉēṉ maṉattāl
peruntuyariṭumpaiyil piṟantu,
kūṭiṉēṉ kūṭiyiḷaiyavarttammōṭu
avarttarum kalaviyēkaruti,
ōṭiṉēṉ ōṭiyuyvatōrp poruḷāl
uṇarveṉum perum patamf tirintu,
nāṭiṉēṉ nāṭi nāṉ kaṇṭukoṇṭēṉ
nārāyaṇā veṉṉum nāmam. (2) 1.1.1

949
āviyē. amutē. eṉaniṉainturuki
avaravarppaṇaimulaituṇaiyā,
pāviyēṉuṇarā tettaṉaipakalum
paḻutupōyoḻintaṉanāḷkaḷ,
tūvicēraṉṉam tuṇaiyoṭumpuṇarum
cūḻpuṉaṟkuṭantaiyētoḻutu, eṉ
nāviṉāluyyanāṉ kaṇṭukoṇṭēṉ
nārāyaṇāveṉṉum nāmam. (2) 1.1.2

950
cēmamēvēṇṭit tīviṉaiperukkit
terivaimāruruvamēmaruvi,
ūmaṉār kaṇṭakaṉavilumpaḻutāy
oḻintaṉakaḻintavannāḷkaḷ,
kāmaṉār tātainammuṭaiyaṭikaḷ
tammaṭaintārmaṉattiruppār,
nāmamnāṉuyya nāṉkaṇṭu koṇṭēṉ
nārāyaṇāveṉṉumnāmam. 1.1.3

951
veṉṟiyē vēṇṭi vīḻporuṭ kiraṅki
vēṟkaṇār kalaviyē karuti,
niṉṟavā nillā neñciṉaiyuṭaiyēṉ
eṉceykēṉ neṭuvicumpaṇavum,
paṉṟiyā yaṉṟupārakaṅkīṇṭa
pāḻiyā ṉāḻiyāṉaruḷē,
naṉṟu nāṉuyya nāṉkaṇṭu koṇṭēṉ
nārāyaṇāveṉṉumnāmam. 1.1.4

952
kaḷvaṉēṉāṉēṉpaṭiṟuceytiruppēṉ
kaṇṭavātiritantēṉēlum,
teḷḷiyēṉāṉēṉcelkatikkamaintēṉ
cikkeṉattiruvaruḷpeṟṟēṉ,
uḷḷelāmurukikkural taḻuttoḻintēṉ
uṭampelāmkaṇṇanīrcōra,
naḷḷiruḷaḷavum pakalum nāṉaḻaippaṉ
nārāyaṇāveṉṉumnāmam. 1.1.5

953
empirāṉ entai eṉṉuṭaiccuṟṟam
eṉakkaracu eṉṉuṭaivāṇāḷ,
ampiṉāl arakkarverukkoḷanerukki
avaruyircekuttavemmaṇṇal,
vampulāñfcōlaimāmatiḷ tañcai
māmaṇikkōyilēvaṇaṅki,
nampikāḷ uyyanāṉ kaṇṭu koṇṭēṉ
nārāyaṇāveṉṉumnāmam. (2) 1.1.6

954
iṟpiṟappaṟiyīr ivaravareṉṉīr
iṉṉatōrttaṉmaiyeṉṟuṇarīr,
kaṟpakampulavarkaḷaikaṇeṉṟūlakil
kaṇṭavātoṇṭaraippāṭum,
coṟpuruḷāḷīrcollukēṉvammiṉ
cūḻpuṉaṟkuṭantaiyētoḻumiṉ,
naṟporuḷkāṇmiṉ pāṭi nīruymmiṉ
nārāyaṇāveṉṉumnāmam. 1.1.7

955
kaṟṟilēṉ kalaikaḷ aimpulaṉ karutum
karuttuḷē tiruttiṉēṉ maṉattai,
peṟṟilēṉ ataṉāl pētaiyēṉ naṉmai
perunilattāruyirkkellām,
ceṟṟamēvēṇṭittiritaruvēṉ tavirntēṉ
celkatikkuyyumāṟeṇṇi,
naṟṟuṇaiyākappaṟṟiṉēṉ aṭiyēṉ
nārāyaṇāveṉṉumnāmam. 1.1.8

956
kulamtarum celvam tantiṭum aṭiyār
paṭutuyarāyiṉavellam,
nilantarañceyyum nīḷvicumparuḷum
aruḷoṭuperunilamaḷikkum,
valantarummaṟṟuntantiṭum peṟṟa
tāyiṉu māyiṉaceyyum,
nalantaruñcollai nāṉ kaṇṭukoṇṭēṉ
nārāyaṇāveṉṉumnāmam. (2) 1.1.9

957
mañculāñ cōlai vaṇṭaṟai mānīr
maṅkaiyārvāḷff kalikaṉṟi,
ceñcolāleṭutta teyva naṉfmālai
ivaikoṇṭu cikkeṉattoṇṭīr.,
tuñcumpōtu aḻaimiṉ tuyarvaril niṉaimiṉ
tuyarilīr collilum naṉṟām,
nañcutāṉ kaṇṭīr nammuṭaiviṉaikku
nārāyaṇāveṉṉum nāmam. (2) 1.1.10

958
vālimāvalattoruvaṉatuṭalkeṭa
varicilaivaḷaivittu,aṉṟu
ēlanāṟutaṇtaṭampoḻiliṭampeṟa
iruntanalimayyattuḷ,
ālimāmukilatirtara aruvarai
akaṭuṟamukaṭēṟi,
pīlimāmayilnaṭañceyumtaṭañcuṉaip
piriticeṉṟaṭaineñcē. (2) 1.2.1

959
kalaṅkamākkaṭalarikulampaṇiceyya
aruvaraiyaṇaikaṭṭi,
ilaṅkaimānakarppoṭiceytavaṭikaḷtām
iruntanallimayattu,
vilaṅkalpōlvaṉaviṟaliruñciṉattaṉa
vēḻaṅkaḷtuyarkkūra,
pilaṅkoḷvāḷeyiṟṟariyavaitiritaru
piriticeṉṟaṭaineñcē. 1.2.2

960
tuṭikoḷñuṇṇiṭaiccurikuḻal tuḷaṅkeyiṟ
ṟiḷaṅkoṭitiṟattu, āyar
iṭikoḷveṅkuraliṉaviṭaiyaṭarttavaṉ
iruntanallimayattu,
kaṭikoḷvēṅkaiyiṉnaṟumalaramaḷiyiṉ
maṇiyaṟaimicaivēḻam,
piṭiyiṉōṭuvaṇṭicaicolattuyilkoḷum
piriticeṉṟaṭaineñcē. 1.2.3

961
maṟaṅkoḷāḷariyuruveṉaveruvara
oruvaṉatakalmārvam
tiṟantu,vāṉavarmaṇimuṭipaṇitara
iruntanallimayattuḷ,
iṟaṅkiyēṉaṅkaḷvaḷaimaruppiṭantiṭak
kiṭantarukerivīcum,
piṟaṅkumāmaṇiyaruviyoṭiḻitaru
piriticeṉṟaṭaiṉeñcē. 1.2.4

962
karaiceymākkaṭalkiṭantavaṉ kaṉaikaḻal
amararkaḷtoḻutētta,
araiceymēkalaiyalarmakaḷavaḷoṭum
amarntanallimayattu,
varaiceymākkaḷiṟīḷavetirvaḷarmuḷai
aḷaimikutēṉftōyttu,
piracavāritaṉṉiḷampiṭikkaruḷceyum
piriticeṉṟaṭaineñcē. 1.2.5

963
paṇaṅkaḷāyiramuṭaiyanallavaravaṇaip
paḷḷikoḷ paramāveṉṟu,
iṇaṅkivāṉavarmaṇimuṭipaṇitara
iruntanallimayattu,
maṇaṅkoḷmātavineṭuṅkoṭivicumpuṟa
nimirntavaimukilpaṟṟi,
piṇaṅkupūmpoḻilnuḻaintuvaṇṭicaicolum
piriticeṉṟaṭaineñcē. 1.2.6

964
kārkoḷvēṅkaikaḷkaṉavaraitaḻuviya
kaṟivaḷarkkoṭituṉṉi,
pōrkoḷvēṅkaikaḷpuṉavaraitaḻuviya
pūmpoḻilimayattuḷ,
ērkoḷpūñcuṉaittaṭampaṭin tiṉamalar
eṭṭumiṭṭimaiyōrkaḷ,
pērkaḷāyiramparaviniṉṟaṭitoḻum
piriticeṉṟaṭaineñcē. 1.2.7

965
iravukūrntiruḷperukiyavaraimuḻai
irumpaciyatukūra,
aravamāvikkumakaṉpoḻiltaḻuviya
aruvaraiyimayattu,
paramaṉātiyempaṉimukilvaṇṇaṉeṉṟu
eṇṇiniṉṟimaiyōrkaḷ,
piramaṉōṭuceṉṟaṭitoḻumperuntakaip
piriticeṉṟaṭaineñcē. 1.2.8

966
ōtiyāyiranāmaṅkaḷuṇarntavarkku
uṟutuyaraṭaiyāmal,
ētamiṉṟiniṉṟaruḷumnamperuntakai
iruntanallimayattu,
tātumalkiyapiṇṭiviṇṭalarkiṉṟa
taḻalpuraiyeḻilnōkki,
pētaivaṇṭukaḷeriyeṉaveruvaru
piriticeṉṟaṭaineñcē. 1.2.9

967
kariyamāmukiṟpaṭalaṅkaḷkiṭantu
avaimuḻaṅkiṭa,kaḷiṟeṉṟu
periyamācuṇamvaraiyeṉappeyartaru
piritiyemperumāṉai,
varikoḷvaṇṭaṟaipaimpoḻilmaṅkaiyar
kaliyaṉatolimālai,
ariyaviṉṉicaipāṭunallaṭiyavarkku
aruviṉaiyaṭayāvē. 1.2.10

968
muṟṟamūttukkōltuṇaiyā
muṉṉaṭinōkkivaḷaintu,
iṟṟakālpōltaḷḷi
meḷḷa iruntaṅkiḷaiyāmuṉ,
peṟṟatāypōlvanta
pēycci perumulaiyūṭu, uyirai
vaṟṟavāṅkiyuṇṭa
vāyāṉ vatarivaṇaṅkutumē. 1.3.1

969
mutukupaṟṟikkaitta
lattāl muṉṉorukōlūṉṟi,
vitirvitirttukkaṇ
cuḻaṉṟu mēṟkiḷaikoṇṭirumi,
ituveṉṉappar mūttavā
ṟeṉṟu iḷaiyavarēcāmuṉ,
matuvuṇvaṇṭupaṇkaḷ
pāṭum vatarivaṇaṅkutumē. 1.3.2

970
uṟikaḷpōlmeynnaram
peḻuntu ūṉtaḷarntuḷḷameḷki,
neṟiyainōkkikkaṇ
cuḻaṉṟu niṉṟunaṭuṅkāmuṉ,
aṟitiyākilneñcam
aṉpā yāyiranāmañcolli,
veṟikoḷvaṇṭupaṇkaḷ
pāṭum vatarivaṇaṅkutumē. 1.3.3

971
pīḷaicōrakkaṇṇi
ṭuṅkip pitteḻamūttirumi,
tāḷkaḷ nōvattammil
muṭṭit taḷḷinaṭavāmuṉ,
kāḷaiyākikkaṉṟu
mēyttuk kuṉṟeṭuttaṉṟuniṉṟāṉ,
vāḷaipāyumtaṇṭa
ṭañcūḻ vatarivaṇaṅkutumē. 1.3.4

972
paṇṭukāmarāṉa
vāṟum pāvaiyarvāyamutam
uṇṭavāṟum, vāḻnta
vāṟum okkavuraittirumi,
taṇṭukālāvūṉṟi
yūṉṟit taḷḷinaṭavāmuṉ,
vaṇṭupāṭumtaṇṭu
ḻāyāṉ vatarivaṇaṅkutumē. 1.3.5

973
eyttacollōṭīAḷ
yēṅki iyirumiyiḷaittuṭalam,
pittarppōlaccittam
vēṟāyp pēciyayarāmuṉ,
attaṉentaiyāti
mūrtti āḻkaṭalaikkaṭainta,
maittacōtiyempe
rumāṉ vatarivaṇaṅkutumē. 1.3.6

974
pappavapparmūtta
vāṟu pāḻppatucīttiraḷai
yoppa, aikkaḷpōta
vunta uṉtamarkkāṇmiṉeṉṟu,
ceppunērmeṉkoṅkai
nallār tāmciriyātamuṉṉam,
vaippumnaṅkaḷvāḻvu
māṉāṉ vatarivaṇaṅkutumē. 1.3.7

975
īcipōmiṉīṅki
rēṉmiṉ irumiyiḷaittīr, uḷḷam
kūciyiṭṭīreṉṟu
pēcum kuvaḷaiyaṅkaṇṇiyarppāl,
nācamāṉapācam
viṭṭu naṉṉeṟinōkkaluṟil,
vācammalkutaṇṭu
ḻāyāṉ vatarivaṇaṅkutumē. 1.3.8

976
pulaṉkaḷnaiyameyyil
mūttup pōntiruntuḷḷameḷki,
kalaṅkavaikkaḷpōta
vuntik kaṇṭapitaṟṟāmuṉ,
alaṅkalāyataṇṭu
ḻāykoṇṭu āyiranāmamcolli,
valaṅkoḷtoṇṭarppāṭi
yāṭum vatarivaṇaṅkutumē. 1.3.9

977
vaṇṭutaṇṭēṉuṇṭuvāḻum
vatarineṭumālai,
kaṇṭalvēlimaṅkai
vēntaṉ kaliyaṉolimālai,
koṇṭutoṇṭarppāṭi
yāṭak kūṭiṭilnīḷvicumpil,
aṇṭamallālmaṟṟa
varkku ōrāṭciyaṟiyōmē. 1.3.10

978
ēṉamuṉākiyirunilamiṭantu
aṉṟiṇaiyaṭiyimaiyavarvaṇaṅka,
tāṉavaṉākamtaraṇiyilpuraḷat
taṭañcilaikuṉittaventalaivaṉ,
tēṉamarcōlaikkaṟpakampayanta
teyvanaṉṉaṟumalarkkoṇarntu,
vāṉavarvaṇaṅkumkaṅkaiyiṉkaraimēl
vatariyāccirāmattuḷḷāṉē. 1.4.1

979
kāṉiṭaiyuruvaiccuṭucaramturantu
kaṇṭumuṅkoṭuntoḻiluravōṉ,
ūṉuṭaiyakalattaṭukaṇaikuḷippa
uyirkkavarntukantavemmoruvaṉ,
tēṉuṭaikkamalattayaṉoṭutēvar
ceṉṟuceṉṟiṟaiñciṭa, peruku
vāṉiṭaimutunīrkkaṅkaiyiṅkaraimēl
vatariyāccirāmattuḷḷāṉē. 1.4.2

980
ilaṅkaiyumkaṭalumaṭalaruntuppiṉ
irunitikkiṟaivaṉum, arakkar
kulaṅkaḷumkeṭamuṉ koṭuntoḻilpurinta
koṟṟavaṉ koḻuñcuṭarcuḻaṉṟa,
vilaṅkaliluriñcimēlniṉṟavicumpil
veṇtukiṟkoṭiyeṉavirintu,
valantarumaṇinīrkkaṅkaiyiṉ karaimēl
vatariyāccirāmattuḷḷāṉē. 1.4.3

981
tuṇiviṉiyuṉakkuccolluvaṉmaṉamē.
toḻuteḻutoṇṭarkaḷtamakku,
piṇiyoḻittamararpperuvicumparuḷum
pēraruḷāḷaṉemperumāṉ,
aṇimalarkkuḻalārarampaiyarftukilum
āramumvārivantu, aṇinīr
maṇikoḻittiḻinta kaṅkaiyiṉkaraimēl
vatariyāccirāmattuḷḷāṉē. 1.4.4

982
pēyiṭaikkiruntuvantamaṟṟavaḷtaṉ
perumulaicuvaittiṭa, peṟṟa
tāyiṭaikkiruttalañcuvaṉeṉṟu
taḷarntiṭa vaḷarntaventalaivaṉ,
cēymukaṭṭucciyaṇṭamuñcumanta
cempoṉceyvilaṅkalililaṅku,
vāymukaṭṭiḻintakaṅkaiyiṉkaraimēl
vatariyāccirāmattuḷḷāṉē. 1.4.5

983
tēraṇaṅkalkulceḻuṅkaiyaṟkaṇṇi
tiṟattu orumaṟattoḻilpurintu,
pāraṇaṅkimilēṟēḻumuṉṉaṭartta
paṉimukilvaṇṇaṉemperumāṉ,
kāraṇantaṉṉālkaṭumpuṉalkayatta
karuvaraipiḷaveḻakkutti,
vāraṇaṅkoṇarntakaṅkaiyiṉkaraimēl
vatariyāccirāmattuḷḷāṉē. 1.4.6

984
ventiṟalkaḷiṟumvēlaivāyamutum
viṇṇoṭuviṇṇavarkkaracum,
intiraṟkaruḷiyemakkumīntaruḷum
entaiyemmaṭikaḷemperumāṉ,
antarattamararaṭiyiṇaivaṇaṅka
āyiramukattiṉālaruḷi,
mantarattiḻintakaṅkaiyiṉkaraimēl
vatariyāccirāmattuḷḷāṉē. 1.4.7

985
māṉmuṉintorukālvaricilaivaḷaitta
maṉṉavaṉpoṉṉiṟatturavōṉ,
ūṉmuṉintavaṉatuṭalirupiḷavā
ukirnutimaṭuttu, ayaṉaraṉait
tāṉmuṉintiṭṭa ventiṟalcāpam
tavirttavaṉ, tavampurintuyarnta
māmuṉikoṇarntakaṅkaiyiṉkaraimēl
vatariyāccirāmattuḷḷāṉē. 1.4.8

986
koṇṭalmārutaṅkaḷkulavaraitokunīrk
kuraikaṭalulakuṭaṉaṉaittum,
uṇṭamāvayiṟṟōṉoṇ cuṭarēynta
umparumūḻiyumāṉāṉ,
aṇṭamūṭaṟuttaṉṟantarattiḻintu
aṅkavaṉiyāḷalamara, peruku
maṇṭumāmaṇinīrkkaṅkaiyiṉ karaimēl
vatariyāccirāmattuḷḷāṉē. 1.4.9

987
varuntiraimaṇinīrkkaṅkaiyiṉ karaimēl
vatariyāccirāmattuḷḷāṉai,
karuṅkaṭalmunnīrvaṇṇaṉaiyeṇṇik
kaliyaṉvāyoliceytapaṉuval,
varañceytavaintumaintumvallārkaḷ
vāṉavarulakuṭaṉ maruvi,
iruṅkaṭalulakamāṇṭuveṇkuṭaikkīḻ
imaiyavarākuvartāmē. 1.4.10

988
kalaiyumkariyumparimāvum
tiriyumkāṉamkaṭantupōy,
cilaiyumkaṇaiyumtuṇaiyākac
ceṉṟāṉveṉṟicceṟukkaḷattu,
malaikoṇṭalainīraṇaikaṭṭi
matiḷnīrilaṅkaivāḷarakkar
talaivaṉ, talaipattaṟuttukantāṉ
cāḷakkirāmamaṭaineñcē. 1.5.1

989
kaṭamcūḻfkkariyumparimāvum olimāntērumkālāḷum,
uṭaṉcūḻnteḻuntakaṭiyilaṅkai poṭiyavaṭivāyccaramturantāṉ,
iṭamcūḻnteṅkumiruvicumpil imaiyōrvaṇaṅkamaṇamkamaḻum,
taṭamcūḻnteṅkumaḻakāya cāḷakkirāmamaṭaineñcē. 1.5.2

990
ulavutiraiyumkulavaraiyum ūḻimutalāveṇtikkum,
nilavumcuṭarumiruḷumāy niṉṟāṉveṉṟiviṟalāḻi
valavaṉ, vāṉōrttamperumāṉ maruvāvarakkarkkeññāṉṟum
calavaṉ, calamcūḻntaḻakāya cāḷakkirāmamaṭaineñcē. 1.5.3

991
ūrāṅkuṭantaiyuttamaṉ orukālirukālcilaivaḷaiya,
tērāvarakkarttērveḷḷamceṟṟāṉ vaṟṟāvarupuṉalcūḻ
pērāṉ, pērāyiramuṭaiyāṉ piṟaṅkuciṟaivaṇṭaṟaikiṉṟa
tārāṉ, tārāvayalcūḻnta cāḷakkirāmamaṭaineñcē. 1.5.4

992
aṭuttārtteḻuntāḷpilavāyviṭṭalaṟa avaḷmūkkayilvāḷāl
viṭuttāṉ, viḷaṅkucuṭarāḻi viṇṇōrpperumāṉ, naṇṇārmuṉ,
kaṭuttārtteḻuntaperumaḻaiyaik kalloṉṟēntiyiṉaniraikkāt
taṭuttāṉ, taṭamcūḻntaḻakāya cāḷakkirāmamaṭaineñcē. 1.5.5

993
tāyāyvantapēyuyirum tayirumviḻutumuṭaṉuṇṭa
vāyāṉ, tūyavariyuruviṟkuṟaḷāycceṉṟu māvalaiyai
ēyāṉirappa, mūvaṭimaṇṇiṉṟetāveṉṟu ulakēḻum
tāyāṉ, kāyāmalarvaṇṇaṉ cāḷakkirāmamaṭaineñcē. 1.5.6

994
ēṉōrañcaveñcamattuḷ ariyāyppariyaviraṇiyaṉai,
ūṉārakalampiḷaveṭutta oruvaṉftāṉēyirucuṭarāy,
vāṉāyttīyāymārutamāy malaiyāyalainīrulakaṉaittum
tāṉāy, tāṉumāṉāntaṉ cāḷakkirāmamaṭaineñcē. 1.5.7

995
ventāreṉpumcuṭunīṟum meyyilpūcikkaiyakattu, ōr
cantār talaikoṇṭulakēḻum tiriyumperiyōntāṉceṉṟu, eṉ
entāy. cāpamtīreṉṉa ilaṅkamutanīrttirumārpil
tantāṉ, cantārppoḻilcūḻnta cāḷakkirāmamaṭaineñcē. 1.5.8

996
toṇṭāmiṉamumimaiyōrum tuṇainualmārpiṉantaṇarum,
aṇṭāvemakkēyaruḷāyeṉṟu aṇayumkōyilarukellām,
vaṇṭārppoḻiliṉpaḻaṉattu vayaliṉayalēkayalpāya,
taṇṭāmaraikaḷmukamalarttum cāḷakkirāmamaṭaineñcē. 1.5.9

997
tārāvārumvayalcūḻnta cāḷakkirāmattaṭikaḷai,
kārārppuṟaviṉmaṅkaivēntaṉ kaliyaṉolicey tamiḻmālai,
ārārulakattaṟivuṭaiyār amararnaṉṉāṭṭaracāḷa,
pērāyiramumōtumiṅkaḷ aṉṟiyivaiyēpitaṟṟumiṉē. 1.5.10

998
vāṇilāmuṟuvalciṟuṉutalperuntōḷ mātarārvaṉamulaippayaṉē
pēṇiṉēṉ, ataṉaippiḻaiyeṉakkarutip pētaiyēṉpiṟavinōyaṟuppāṉ,
ēṇilēṉiruntēṉeṇṇiṉēṉeṇṇi iḷaiyavarkkalaviyintiṟattai
nāṇiṉēṉ, vantuntiruvaṭiyaṭaintēṉ naimicāraṇiyattuḷentāy. 1.6.1

999
cilampaṭiyuruviṟkaruneṭuṅkaṇṇār tiṟattaṉāyaṟattayēmaṟantu,
pulampaṭintuṇṇum pōkamēperukkip pōkkiṉēṉ poḻutiṉaivāḷā,
alampuritaṭakkaiyāyaṉēmāyā. vāṉavarkkaracaṉē., vāṉōr
nalampurintiṟaiñcuṉftiruvaṭiyaṭaintēṉ naimicāraṇiyattuḷentāy. 1.6.2

1000
cūtiṉaipperukkikkaḷaviṉaittuṇintu curikuḻalmaṭantaiyarttiṟattu,
kātalēmikuttukkaṇṭavātirintatoṇṭaṉēṉ namaṉftamarceyyum,
vētaṉaikkoṭuṅkinaṭuṅkiṉēṉ vēlaiveṇṭiraiyalamarakkaṭainta,
nātaṉēvantuṉ tiruvaṭiyaṭaintēṉ naimicāraṇiyattuḷentāy. 1.6.3

1001
vampulāṅkūntalmaṉaiviyaittuṟantu piṟarpporuḷtārameṉṟivaṟṟai,
nampiṉāriṟantālnamaṉ tamarppaṟṟi eṟṟivaittu, eriyeḻukiṉṟa
cempiṉāliyaṉṟapāvaiyaip pāvī. taḻuveṉamoḻivatarkkañci,
nampaṉē. vantuntiruvaṭiyaṭaintēṉ naimicāraṇiyattuḷentāy. 1.6.4

1002
iṭumpaiyālaṭarppuṇṭiṭumiṉōtuṟṟeṉṉu irantavarkkillaiyēyeṉṟu,
neṭuñcolālmaṉuttanīcaṉēṉantō. niṉaikkilēṉ viṉaippayaṉ taṉṉai,
kaṭuñcolārkkaṭiyārkkālaṉār tamarāl paṭuvatōr koṭumiṟaikkañci,
naṭuṅkināṉvantuntiruvaṭiyaṭaintēṉ naimicāraṇiyattuḷentāy. 1.6.5

1003
kōṭiyamaṉattālciṉattoḻilpurintu tirintunāyiṉattoṭuntiḷaittiṭṭu,
ōṭiyumuḻaṉṟumuyirkaḷēkoṉṟēṉ uṇarvilēṉātalāl, namaṉār
pāṭiyaipperitum paricaḻittiṭṭēṉ paramaṉē. pāṟkaṭalkiṭantāy.,
nāṭināṉvantuntiruvaṭiyaṭaintēṉ naimicāraṇiyattuḷentāy. 1.6.6

1004
neñciṉāl,niṉaintumvāyiṉālmoḻintum nītiyallātaṉaceytum,
tuñciṉārcelluntoṉṉeṟikēṭṭē tuḷaṅkiṉēṉviḷaṅkaṉimuṉintāy.,
vañcaṉēṭiyēṉneñciṉiṟpiriyā vāṉavā. tāṉavarkkeṉṟum
nañcaṉē., vantuṉftiruvaṭiyaṭaintēṉ naimicāraṇiyattuḷentāy. 1.6.7

1005
ēviṉārkkaliyārṉalikaveṉṟeṉmēl eṅṅaṇēvāḻumāṟu?, aivar
kōviṉārceyyukkoṭumaiyaimaṭittēṉ kuṟuṅkuṭineṭuṅkaṭalvaṇṇā.,
pāviṉāriṉcolpaṉmalarkkoṇṭu uṉpātamēparavināṉ paṇintu, eṉ
nāviṉālvantuntiruvaṭiyaṭaintēṉ naimicāraṇiyattuḷentāy. 1.6.8

1006
ūṉiṭaiccuvarvaitteṉputūṇnāṭṭi urōmam vēyntoṉpatuvācal,
tāṉuṭaikkurampaippiriyumpōtu uṉṟaṉfcaraṇamēcaraṇameṉṟiruntēṉ,
tēṉuṭaikkamalattiruviṉukkaracē. tiraikoḷmānṭuṅkaṭaṟkiṭantāy.,
nāṉuṭaittavattāltiruvaṭiyaṭaintēṉ naimicāraṇiyattuḷentāy. 1.6.9

1007
ētamvantaṇukāvaṇṇanāmeṇṇi yeḻumiṉōtoḻutumeṉṟu, imaiyōr
nātaṉvantiraiñcum naimicāraṇiyattentaiyaiccintaiyuḷvaittu,
kātalēmikuttakaliyaṉvāyolicey mālaitāmkaṟṟuvallārkaḷ,
ōtanīrvaiyakamāṇṭuveṇkuṭaikkīḻ umparumākuvarttāmē. 1.6.10

1008
aṅkaṇñālamañca aṅkōrāḷariyāy avuṇaṉ
poṅkavākamvaḷḷukirāl pōḻntapuṉitaṉiṭam,
paiṅkaṇāṉaikkompukoṇṭu pattimaiyāl, aṭikkīḻc
ceṅkaṇāḷiyiṭṭiṟaiñcum ciṅkavēḷkuṉṟamē. 1.7.1

1009
alaittapēḻvāy vāḷeyiṟṟōrkkōḷariyāy, avuṇaṉ
kolaikkaiyāḷaṉneñciṭanta kūrukirāḷaṉiṭam,
malaittacelcātteṟintapūcal vaṉftuṭivāykaṭuppa,
cilaikkaivēṭartteḻippaṟāta ciṅkavēḷkuṉṟamē. 1.7.2

1010
ēyntapēḻvāy vāḷeyiṟṟōrkkōḷariyāy, avuṇaṉ
vāyntavākamvaḷḷukirāl vakirntavammāṉataṉiṭam,
ōyntamāvumuṭaintakuṉṟum aṉṟiyum niṉṟaḻalāl,
tēyntavēyumallatillāc ciṅkavēḷkuṉṟamē. 1.7.3

1011
evvamvevvēlpoṉpeyarōṉ ētaliṉiṉṉuyirai
vavvi, ākamvaḷḷukirāl vakirntavammāṉatiṭam,
kavvunāyumkaḻukum uccipōtoṭukālcuḻaṉṟu,
teyvamallālcellavoṇṇāc ciṅkavēḷkuṉṟamē. 1.7.4

1012
meṉṟapēḻvāy vāḷeyiṟṟōrkkōḷariyāy, avuṇaṉ
poṉṟavākamvaḷḷukirāl pōḻntapuṉitaṉiṭam,
niṉṟacentīmoṇṭucūṟai nīḷvicumpūṭiriya,
ceṉṟukāṇṭaṟkariyakōyil ciṅkavēḷkuṉṟamē. 1.7.5

1013
erintapaiṅkaṇilaṅkupēḻvāy eyiṟṟoṭitevvuruveṉṟu,
irintuvāṉōr kalaṅkiyōṭa iruntavammāṉatiṭam,
nerintavēyiṉ muḻaiyuḷniṉṟu nīṇeṟivāyuḻuvai,
tirintavāṉaiccuvaṭupārkkum ciṅkavēḷkuṉṟamē. 1.7.6

1014
muṉaittacīṟṟamviṇcuṭappōy mūvulakumpiṟavum,
aṉaittumañcavāḷariyāy iruntavammāṉatiṭam,
kaṉaittatīyumkallumallā villuṭaivēṭarumāy,
tiṉaittaṉaiyumcellavoṇṇāc ciṅkavēḷkuṉṟamē. 1.7.7

1015
nāttaḻumpanāṉmukaṉum īcaṉumāymuṟaiyāl
ētta, aṅkōrāḷariyāy iruntavammāṉatiṭam,
kāyttavākaineṟṟolippak kallatarvēyṅkaḻaipōy,
tēyttatīyālviṇcivakkum ciṅkavēḷkuṉṟamē. 1.7.8

1016
nallaineñcē. nāntoḻutum nammuṭainamperumāṉ,
allimātar pulkaniṉṟa āyirantōḷaṉiṭam,
nellimalkikkalluṭaippap pullilaiyārttu, atarvāyc
cillicilleṉṟollaṟāta ciṅkavēḷkuṉṟamē. 1.7.9

1017
ceṅkaṇāḷiṭṭiṟaiñcum ciṅkavēḷkuṉṟuṭaiya,
eṅkaḷīcaṉempirāṉai iruntamiḻñūṟpulavaṉ,
maṅkaiyāḷaṉmaṉṉutolcīr vaṇṭaṟai tārkkaliyaṉ,
ceṅkaiyāḷaṉ ceñcolmālai vallavarttītilarē. 1.7.10

1018
koṅkalarntamalarkkuruntamocitta kōvalaṉempirāṉ,
caṅkutaṅkutaṭaṅkaṭaltuyilkoṇṭa tāmaraikkaṇṇiṉaṉ,
poṅkupuḷḷiṉaivāypiḷanta purāṇarttammiṭam, poṅkunīrc
ceṅkayaltiḷaikkumcuṉait tiruvēṅkaṭamaṭai neñcamē. 1.8.1

1019
palliyāvatupāṟkaṭalaraṅkam iraṅkavaṉpēymulai,
piḷḷaiyāyuyiruṇṭaventai pirāṉavaṉperukumiṭam,
veḷḷiyāṉ kariyāṉ maṇiniṟavaṇṇaṉeṉṟeṇṇi, nāṭoṟum
teḷḷiyārvaṇaṅkummalai tiruvēṅkaṭamaṭaineñcamē. 1.8.2

1020
niṉṟamā marutiṟṟuvīḻa naṭantaniṉmalaṉnēmiyāṉ,
eṉṟumvāṉavarkkaitoḻum iṇaittāmaraiyaṭiyempirāṉ,
kaṉṟimāripoḻintiṭak kaṭitāṉiraikkiṭar nīkkuvāṉ,
ceṉṟukuṉṟameṭuttavaṉ tiruvēṅkaṭamaṭaineñcamē. 1.8.3

1021
pārttaṟkāyaṉṟupāratamkaiceytiṭṭu veṉṟaparañcuṭar,
kōttaṅkāyar tampāṭiyil kuravaipiṇaintaveṅkōvalaṉ,
ēttuvārttammaṉattuḷḷāṉ iṭaventaimēviyavempirāṉ
tīrttanīrttaṭañcōlaicūḻ tiruvēṅkaṭamaṭaineñcamē. 1.8.4

1022
vaṇkaiyāṉavuṇarkkunāyakaṉ vēḷviyilceṉṟumāṇiyāy,
maṇkaiyālirantāṉ marāmaramēḻumeytavalattiṉāṉ,
eṇkaiyāṉimayattuḷḷāṉ iruñcōlaimēviyavempirāṉ,
tiṇkaimmātuyaratīrttavaṉ tiruvēṅkaṭamaṭaineñcamē. 1.8.5

1023
eṇṭicaikaḷumēḻulakamumvāṅkip poṉvayiṟṟilpeytu,
paṇṭōrālilaippaḷḷikoṇṭavaṉ pāṉmatikkiṭarttīrttavaṉ,
oṇṭiṟalavuṇaṉurattukirvaittavaṉoḷḷeyiṟṟoṭu
tiṇṭiṟalariyāyavaṉ tiruvēṅkaṭamaṭaineñcamē. 1.8.6

1024
pārunīrerikāṟṟiṉoṭu ākācamumivaiyāyiṉāṉ,
pērumāyiram pēcaniṉṟa piṟappiliperukumiṭam,
kārumvārppaṉinīḷvicumpiṭaic cōrumāmukiltōytara,
cērumvārppoḻilcūḻ eḻiltiruvēṅkaṭamaṭaineñcamē. 1.8.7

1025
amparamaṉalkālnilam calamākiniṉṟavamararkkōṉ,
vampulāmalarmēl malimaṭa maṅkai taṉkoḻunaṉavaṉ,
kompiṉaṉṉaviṭai maṭakkuṟamātar nīḷitaṇantoṟum,
cempuṉamavaikāvalkoḷ tiruvēṅkaṭamaṭaineñcamē. 1.8.8

1026
pēcumintirunāmameṭṭeḻuttum colliniṉṟu, piṉṉarum,
pēcuvārttammaiyuyyavāṅkip piṟappaṟukkum pirāṉiṭam,
vācamāmalarnāṟuvār poḻilcūḻtarumulakukkellām,
tēcamāyttikaḻummalai tiruvēṅkaṭamaṭaineñcamē. (2) 1.8.9

1027
ceṅkayaltiḷaikkum cuṉait tiruvēṅkaṭattuṟaicelvaṉai,
maṅkaiyarttalaivaṅkalikaṉṟi vaṇṭamiḻcceñcolmālaikaḷ,
caṅkaiyiṉṟittaritturaikkavallārkaḷ tañcamatākavē,
vaṅkamākaṭalvaiyamkāvalarāki vāṉulakāḷvarē. 1.8.10

1028
tāyētantaiyeṉṟum tāramēkiḷaimakkaḷeṉṟum,
nōyēpaṭṭoḻintēṉ uṉṉaikkāṇpatōrācaiyiṉāl,
vēyēypūmpoḻilcūḻ viraiyār tiruvēṅkaṭavā.,
nāyēṉvantaṭaintēṉ nalkiyāḷeṉṉaikkoṇṭaruḷē. 1.9.1

1029
māṉēykaṇmaṭavār mayakkilpaṭṭu mānilattu,
nāṉēnāṉāvita narakampukumpāvamceytēṉ,
tēṉēypūmpoḻilcūḻ tiruvēṅkaṭamāmalai, eṉ
āṉāy vantaṭaintēṉ aṭiyēṉaiyāṭkoṇṭaruḷē. 1.9.2

1030
koṉṟēṉpalluyiraik kuṟikkōḷoṉṟilāmaiyiṉāl,
eṉṟēṉumirantārkku iṉitākavuraittaṟiyēṉ,
kuṉṟēymēkamatir kuḷirmāmalaivēṅkaṭavā.,
aṉṟēvantaṭaintēṉ aṭiyēṉaiyāṭkoṇṭaruḷē. 1.9.3

1031
kulantāṉettaṉaiyum piṟantēyiṟanteyttoḻintēṉ,
nalantāṉoṉṟumilēṉ nallatōraṟamceytumilēṉ,
nilamtōynīḷmukilcēr neṟiyārttiruvēṅkaṭavā.,
alantēṉvantaṭaintēṉ aṭiyēṉaiyāṭkoṇṭaruḷē. 1.9.4

1032
eppāvampalavum ivaiyēceytiḷaittoḻintēṉ,
tuppā. niṉṉaṭiyē toṭarntēttavumkiṟkiṉṟilēṉ,
ceppārttiṇvaraicūḻ tiruvēṅkaṭamāmalai, eṉ
appā. vantaṭaintēṉ aṭiyēṉaiyāṭkoṇṭaruḷē. 1.9.5

1033
maṉṉāynīrerikāl mañculāvumākācamumām,
puṇṇārākkaitaṉṉuḷ pulampittaḷarnteyttoḻintēṉ,
viṇṇārnīḷcikara viraiyārttiruvēṅkaṭavā.,
aṇṇā. vantaṭaintēṉ aṭiyēṉaiyāṭkoṇṭaruḷē. 1.9.6

1034
teriyeṉpālakaṉāyp palatīmaikaḷceytumiṭṭēṉ,
periyēṉāyiṉa piṉ piṟarkkēyuḻaittēḻaiyāṉēṉ,
karicērppūmpoḻilcūḻ kaṉamāmalaivēṅkaṭavā.,
ariyē. vantaṭaintēṉ aṭiyēṉaiyāṭkoṇṭaruḷē. 1.9.7

1035
nōṟṟēṉpalpiṟavi uṉṉaikkāṇpatōrācaiyiṉāl,
ēṟṟēṉippiṟappē yiṭaruṟṟaṉaṉemperumāṉ.,
kōltēṉ pāyntoḻukum kuḷircōlaicūḻvēṅkaṭavā.,
āṟṟēṉvantaṭaintēṉ aṭiyēṉaiyāṭkoṇṭaruḷē. 1.9.8

1036
paṟṟēloṉṟumilēṉ pāvamēceytupāviyāṉēṉ,
maṟṟēloṉṟaṟiyēṉ māyaṉē. eṅkaḷmātavaṉē.,
kaltēṉpāyntoḻukum kamalaccuṉaivēṅkaṭavā.,
aṟṟēṉvantaṭaintēṉ aṭiyēṉaiyāṭkoṇṭaruḷē. 1.9.9

1037
kaṇṇāyēḻulakukku uyirāyaveṅkārvaṇṇaṉai,
viṇṇōrttāmparavum poḻilvēṅkaṭavētiyaṉai,
tiṇṇārmāṭaṅkaḷ cūḻ tirumaṅkaiyarkkōṉkaliyaṉ,
paṇṇārppāṭalpattum payilvārkkillaipāvaṅkaḷē. 1.9.10

1038
kaṇṇārkkaṭalcūḻ ilaṅkaikkiṟaivantaṉ,
tiṇṇākampiḷakkac caramcelavuyttāy.,
viṇṇōrttoḻum vēṅkaṭamāmalaimēya,
aṇṇā. aṭiyēṉ iṭaraikkaḷaiyāyē. 1.10.1

1039
ilaṅkaippatikku aṉṟīṟaiyāya, arakkar
kulamkeṭṭavarmāḷak koṭippuḷtirittāy.,
vilaṅkalkuṭumit tiruvēṅkaṭammēya,
alaṅkaltuḷapamuṭiyāy. aruḷāyē. 1.10.2

1040
nīrārkkaṭalum nilaṉummuḻutuṇṭu,
ērālamiḷantaḷirmēl tuyilentāy.,
cīrār tiruvēṅkaṭamāmalaimēya,
ārāvamutē. aṭiyēṟkaruḷāyē. 1.10.3

1041
uṇṭāyuṟimēl naṟuṉeyyamutāka,
koṇṭāykuṟaḷāy nilamīraṭiyālē,
viṇtōycikarat tiruvēṅkaṭammēya,
aṇṭā. aṭiyēṉukku aruḷpuriyāyē. 1.10.4

1042
tūṇāyataṉūṭu ariyāyvantutōṉṟi,
pēṇāvavuṇaṉuṭalam piḷantiṭṭāy.,
cēṇār tiruvēṅkaṭamāmalaimēya,
kōṇākaṇaiyāy. kuṟikkoḷḷeṉainīyē. 1.10.5

1043
maṉṉā immaṉicappiṟaviyainīkki,
taṉṉākit taṉṉiṉaruḷceyyumtalaivaṉ,
miṉṉārmukilcēr tiruvēṅkaṭammēya,
eṉṉāṉaiyeṉṉappaṉ eṉṉeñciluḷāṉē. 1.10.6

1044
māṉēymaṭanōkkitiṟattu etirvanta,
āṉēḻviṭaiceṟṟa aṇivaraittōḷā.,
tēṉē. tiruvēṅkaṭamāmalaimēya,
kōṉē. eṉmaṉam kuṭikoṇṭiruntāyē. 1.10.7

1045
cēyaṉaṇiyaṉ eṉacintaiyuḷniṉṟa
māyaṉ, maṇivāḷoḷi veṇṭaraḷaṅkaḷ,
vēyviṇṭutir vēṅkaṭamāmalaimēya,
āyaṉaṭiyallatu maṟṟaṟaiyēṉē. 1.10.8

1046
vantāyeṉmaṉampukuntāy maṉṉiniṉṟāy,
nantātakoḻuñcuṭarē yeṅkaḷ nampī.,
cintāmaṇiyē tiruvēṅkaṭammēya
entāy., iṉiyāṉuṉṉai yeṉṟum viṭēṉē. 1.10.9

1047
villārmali vēṅkaṭamāmalaimēya,
mallārttiraṭōḷ maṇivaṇṇaṉammāṉai,
kallārttiraṭōḷ kaliyaṉcoṉṉamālai,
vallāravar vāṉavarākuvarttāmē. 1.10.10

1048
vāṉavar taṅkaḷ cintai pōlēṉ
neñcamē. iṉituvantu, mātava
māṉavar taṅkaḷ cintai yamarntuṟai kiṉṟaventai,
kāṉavariṭu kārakiṟpukai yōṅku vēṅkaṭam mēvi, māṇkuṟaḷ
āṉa antaṇaṟ kiṉṟaṭi maittoḻil pūṇṭāyē. (2) 2.1.1

1049
uṟavu cuṟṟameṉ ṟoṉṟilā voruvaṉ
ukantavar tammai, maṇmicaip
piṟavi yēkeṭup pāṉatu kaṇṭeṉ neñcameṉpāy,
kuṟavar mātarka ḷōṭu vaṇṭu
kuṟiñci maruḷicai pāṭum vēṅkaṭattu,
aṟava nāyakaṟ kiṉṟaṭi maittoḻil pūṇṭāyē. 2.1.2

1050
iṇṭai yāyiṉa koṇṭu toṇṭarkaḷ
ēttu vāruṟa vōṭum, vāṉiṭaik
koṇṭu pōyiṭavu matukaṇṭeṉ neñcameṉpāy,
vaṇṭu vāḻvaṭa vēṅkaṭamalai
kōyil koṇṭata ṉōṭum, mīmicai
aṇṭa māṇṭirup pāṟkaṭi maittoḻil pūṇṭāyē. 2.1.3

1051
pāvi yātucey tāyeṉ ṉeñcamē.
paṇṭu toṇṭucey tārai, maṇmicai
mēvi yāṭkoṇṭu pōyvi cumpēṟa vaikkumentai,
kōvi nāyakaṉ koṇṭa luntuyar
vēṅka ṭamalai yāṇṭu, vāṉavar
āvi yāyirup pāṟkaṭi maittoḻil pūṇṭāyē. 2.1.4

1052
poṅku pōtiyum piṇṭi yumuṭaip
puttar nōṉpiyar paḷḷi yuḷḷuṟai,
taṅkaḷ tēvarum tāṅkaḷu mēyāka eṉneñcameṉpāy
eṅkum vāṉavar tāṉa varniṟain
tēttum vēṅkaṭam mēvi niṉṟaruḷ,
aṅka ṇāyakaṟ kiṉṟaṭi maittoḻil pūṇṭāyē. 2.1.5

1053
tuvari yāṭaiyar maṭṭai yarcamaṇ
toṇṭar kaḷmaṇṭi yuṇṭu piṉṉarum,
tamarum tāṅkaḷumē taṭikkaeṉ neñcameṉpāy,
kavari mākkaṇam cērum vēṅkaṭam
kōyil koṇṭakaṇ ṇārvi cumpiṭai,
amara nāyakaṟaku iṉṟaṭimaittoḻil pūṇṭāyē. 2.1.6

1054
tarukki ṉālcamaṇ ceytu cōṟutaṇ
tayiriṉāltiraḷai,mi ṭaṟṟiṭai
nerukku vāralak kaṇatu kaṇṭeṉ neñcameṉpāy,
maruṭkaḷ vaṇṭukaḷ pāṭum vēṅkaṭam
kōyil koṇṭata ṉōṭum, vāṉiṭai
arukkaṉ mēviniṟ pāṟkaṭi maittoḻil pūṇṭāyē. 2.1.7

1055
cēyaṉaṇiyaṉ ciṟiyaṉ periya ṉeṉpatu
cilarppēcak kēṭṭirun
tē,eṉ ṉeñcameṉ pāy,.eṉak koṉṟu collātē,
vēykaḷ niṉṟuveṇ mutta mēcori
vēṅka ṭamalai kōyil mēviya,
āyar nāyakaṟ kiṉṟaṭi maittoḻil pūṇṭāyē. 2.1.8

1056
kūṭi yāṭi yuraittatē yuraittāyeṉ
neñcameṉ pāy. tuṇintukēḷ,
pāṭi yāṭip palarum paṇintēttik kāṇkilā,
āṭu tāmarai yōṉu mīcaṉum
amar kōṉumniṉ ṟēttum,vēṅkaṭattu
āṭu kūttaṉuk kiṉṟaṭi maittoḻil pūṇṭāyē. 2.1.9

1057
miṉṉu māmukil mēvu taṇtiru vēṅka
ṭamalai kōyil mēviya,
aṉṉamāy nikaḻnta amarar perumāṉai,
kaṉṉi māmatiḷ maṅkai yarkkali
kaṉṟi yintami ḻālu raitta, im
maṉṉu pāṭalval lārkkiṭa mākum vāṉulakē. (2) 2.1.10

1058
kācai yāṭai mūṭiyōṭik kātalcey tāṉavaṉūr,
nāca māka nampavalla nampi namperumāṉ,
vēyi ṉaṉṉa tōḷfmaṭavār veṇṇeyuṇ ṭāṉivaṉeṉṟu
ēca niṉṟa vemperumā ṉevvuḷ kiṭantāṉē. (2) 2.2.1

1059
taiya lāḷmēl kātalceyta tāṉavaṉ vāḷarakkaṉ,
poyyi lāta poṉmuṭika ḷoṉpatō ṭoṉṟum,aṉṟu
ceyta vempōr taṉṉi laṅkōr ceñcarat tāluruḷa,
eyta ventai yemperumā ṉevvuḷ kiṭantāṉē. 2.2.2

1060
muṉṉōr tūtu vāṉarattiṉ vāyil moḻintu,arakkaṉ
maṉṉūr taṉṉai vāḷiyiṉāl māḷa muṉintu avaṉē
piṉṉōr tūta ṉātimaṉṉark kākip perunilattār,
iṉṉār tūta ṉeṉaniṉṟā ṉevvuḷ kiṭantāṉē. 2.2.3

1061
panta ṇainta melviralāḷ pāvaitaṉ kāraṇattāl,
venti ṟalē ṟēḻumveṉṟa vēntaṉ viripukaḻcēr,
nantaṉ mainta ṉākavākum nampi namperumāṉ,
entai tantai tamperumāṉevvuḷ kiṭantāṉē. 2.2.4

1062
pāla nāki ñālamēḻu
muṇṭupaṇ ṭālilaimēl,
cāla nāḷum paḷḷikoḷḷum
tāmaraik kaṇṇaṉeṇṇil,
nīla mārvaṇ ṭuṇṭuvāḻum
neytalan taṇkaḻaṉi,
ēla nāṟum paimpuṟavi
levvuḷ kiṭantāṉē. 2.2.5

1063
cōtta nampi yeṉṟutoṇṭar miṇṭit toṭarntaḻaikkum,
āttaṉamfpi ceṅkaṇampi yākilum tēvarkkellām,
mūtta nampi mukkaṇampi yeṉṟu muṉivarttoḻu-
tēttum, nampi yemperumā ṉevvuḷ kiṭantāṉē. 2.2.6

1064
tiṅka ḷappu vāṉerikālāki, ticaimukaṉār
taṅka ḷappaṉ cāmiyappaṉ pākat tirunta,vaṇṭuṇ
toṅka lappu nīṇmuṭiyāṉ cūḻkaḻal cūṭaniṉṟa,
eṅka ḷappa ṉemperumāṉ evvuḷ kiṭantāṉē. 2.2.7

1065
muṉivaṉ mūrtti mūvarāki
vētam viritturaitta
puṉitaṉ, pūvai vaṇṇaṉaṇṇal
puṇṇiyaṉ viṇṇavarkōṉ,
taṉiyaṉ cēyaṉ tāṉoruvaṉ
ākilum taṉṉaṭiyārkku
iṉiyaṉ, entai yemperumāṉ
evvuḷ kiṭantāṉē. 2.2.8
1066
panti rukkum melviralāḷ
pāvai paṉimalarāḷ,
vanti rukkum mārvaṉnīla
mēṉi maṇivaṇṇaṉ,
anta rattil vāḻum vāṉōr
nāyaka ṉāyamainta,
inti raṟkum tamperumā
ṉevvuḷ kiṭantāṉē. 2.2.9

1067
iṇṭai koṇṭu toṇṭarētta
evvuḷ kiṭantāṉai,
vaṇṭu pāṭum paipuṟavil
maṅkaiyar kōṉkaliyaṉ,
koṇṭa cīrāl taṇṭamiḻcey
mālaiyī raintumvallār,
aṇṭa māḷva tāṇaiyaṉṟē
lāḷva rarulakē. (2) 2.2.10

1068
viṟperu viḻavum kañcaṉum mallum
vēḻamum pākaṉum vīḻa,
ceṟṟavaṉ ṟaṉṉai, purameri ceyta
civaṉuṟu tuyarkaḷai tēvai,
paṟṟalar vīyak kōlkaiyil koṇṭu
pārttaṉṟaṉ tērmuṉniṉ ṟāṉai,
ciṟṟavai paṇiyāl muṭituṟan tāṉait
tiruvallik kēṇikkaṇ ṭēṉē. (2) 2.3.1

1069
vētattai vētat tiṉcuvaip payaṉai
viḻumiya muṉivarkaḷ viḻuṅkum,
kōtiliṉ kaṉiyai nantaṉār kaḷiṟṟaik
kuvalayat tōrtoḻu tēttum,
ātiyai yamutai yeṉṉai yāḷuṭai
appaṉai oppava rillā
mātarkaḷ vāḻum, māṭamā mayilait
tiruvallik kēṇikkaṇ ṭēṉē. (2) 2.3.2

1070
vañcaṉai ceyyat tāyuru vāki
vantapē yalaṟimaṇ cēra,
nañcamar mulaiyū ṭuyirceka vuṇṭa
nātaṉait tāṉavar kūṟṟai,
viñcaivā ṉavarcā raṇarcittar viyantu
tuticeyyap peṇṇuru vāki,
añcuvai yamuta maṉṟaḷit tāṉait
tiruvallik kēṇikkaṇ ṭēṉē. 2.3.3

1071
intira ṉukkeṉ ṟāyarka ḷeṭutta
eḻilviḻa vilpaḻa naṭaicey,
mantira vitiyil pūcaṉai peṟātu
maḻaipoḻin tiṭattaḷarntu, āyar
antamō ṭiṉavā niraitaḷa rāmal
emperu māṉaru ḷeṉṉa,
antamil varaiyāl maḻaitaṭut tāṉait
tiruvallik kēṇikkaṇ ṭēṉē. 2.3.4

1072
intuṇaip patumat talarmakaḷ taṉakkum
iṉpaṉnaṟ puvitaṉak kiṟaivaṉ,
tantuṇai yāyar pāvainap piṉṉai
taṉakkiṟai maṟṟaiyōrk kellām
vaṉtuṇai, pañca pāṇṭavark kāki
vāyurai tūtuceṉ ṟiyaṅkum
eṉtuṇai, entai tantaitam māṉait
tiruvallik kēṇikkaṇ ṭēṉē. 2.3.5

1073
antakaṉ ciṟuva ṉaracartta maracaṟ
kiḷaiyava ṉaṇiyiḻai yaicceṉṟu,
entamak kurimai cey eṉat tariyātu
emperu māṉaruḷ eṉṉa,
cantamal kuḻalāḷ alakkaṇnūṟ ṟuvarttam
peṇṭiru meytinū liḻappa,
intiraṉ ciṟuvaṉ tērmuṉniṉ ṟāṉait
tiruvallik kēṇikkaṇ ṭēṉē. 2.3.6

1074
parataṉum tampi catturuk kaṉaṉṉum
ilakkuma ṉōṭumai tiliyum
iravunaṉ pakalum tuticeyya niṉṟa
irāvaṇān takaṉaiyem māṉai,
kuravamē kamaḻum kuḷirppoḻi lūṭu
kuyiloṭu mayilkaḷniṉ ṟāla,
iraviyiṉ katirkaḷ nuḻaitalcey taṟiyāt
tiruvallik kēṇikkaṇ ṭēṉē. (2) 2.3.7

1075
paḷḷiyi lōti vantataṉ ciṟuvaṉ
vāyilō rāyira nāmam,
oḷḷiya vākip pōtavāṅ kataṉuk
koṉṟumōr poṟuppila ṉāki,
piḷḷaiyaic cīṟi vekuṇṭutūṇ puṭaippap
piṟaiyeyiṟ ṟaṉalviḻip pēḻvāy,
teḷḷiya ciṅka mākiya tēvait
tiruvallik kēṇikkaṇ ṭēṉē. (2) 2.3.8

1076
mīṉamar poykai nāṇmalar koyvāṉ
vēṭkaiyi ṉōṭuceṉ ṟiḻinta,
kāṉamar vēḻam kaiyeṭut talaṟak
karāvataṉ kāliṉaik katuva,
āṉaiyiṉ tuyaram tīrappuḷ ḷūrntu
ceṉṟuniṉ ṟāḻitoṭ ṭāṉai,
tēṉamar cōlai māṭamā mayilait
tiruvallik kēṇikkaṇ ṭēṉē. (2) 2.3.9

1077
maṉṉutaṇ poḻilum vāviyum matiḷum
māṭamā ḷikaiyummaṇ ṭapamum,
teṉṉaṉtoṇ ṭaiyarkkōṉ ceytanaṉmayilait
tiruvallik kēṇiniṉ ṟāṉai,
kaṉṉinaṉ māṭa maṅkaiyar talaivaṉ
kāmaru cīrkkali kaṉṟi,
coṉṉacoṉ mālai pattuṭaṉ vallār
cukamiṉi tāḷvarvā ṉulakē. (2) 2.3.10

1078
aṉṟāyarku lakkoṭi yōṭaṇimā
malarmaṅkaiyo ṭaṉpaḷavi,avuṇark
keṉṟāṉu mirakkami lātavaṉukkuk
kuṟaiyumiṭa māvatu,irumpoḻilcūḻ
naṉṟāyapu ṉalnaṟai yūrttiruvā
likuṭantai taṭantikaḻ kōvalnakar,
niṉṟāṉirun tāṉkiṭan tāṉnaṭantāṟ
kiṭammāmalai yāvatu nīrmalaiyē. (2) 2.4.1

1079
kāṇṭāvaṉa meṉpator kāṭamarark
karaiyaṉatu kaṇṭavaṉ niṟka,muṉē
mūṇṭāraḻa luṇṇamu ṉintatuvum
atuvaṉṟiyum muṉṉula kampoṟaitīrt
tāṇṭāṉ,avuṇaṉavaṉ mārvakalam
ukirālvaki rākamu ṉintu, ariyāy
nīṇṭāṉkuṟa ḷākini mirntavaṉuk
kiṭammāmalai yāvatu nīrmalaiyē. 2.4.2

1080
alamaṉṉu maṭalcuri caṅkameṭut
taṭalāḻiyi ṉālaṇi yāruruvilf,
pulamaṉṉu vaṭampuṉai koṅkaiyiṉāḷ
poṟaitīramu ṉāḷaṭu vāḷamaril,
palamaṉṉar paṭaccuṭa rāḻiyiṉaip
pakalōṉmaṟai yappaṇi koṇṭu,aṇicēr
nilamaṉṉaṉu māyula kāṇṭavaṉuk
kiṭammāmalai yāvatu nīrmalaiyē. 2.4.3

1081
tāṅkātatō rāḷari yāyavuṇaṉ -
ṟaṉaivīṭa muṉintava ṉālamarum,
pūṅkōtaiyar poṅkeri mūḻkaviḷait
tatuvaṉṟiyum veṉṟikoḷ vāḷamaril,
pāṅkākamuṉ aivaro ṭaṉpaḷavip
patiṟṟaintiraṭ ṭippaṭai vēntarpaṭa,
nīṅkācceru vilniṟai kāttavaṉuk
kiṭammāmalai yāvatu nīrmalaiyē. 2.4.4

1082
māluṅkaṭa lārama laikkuvaṭiṭ
ṭaṇaikaṭṭi varampuruvamaticēr
kōlamati ḷāyavi laṅkaikeṭap
paṭaitoṭṭoru kālama rilatira,
kālamitu veṉṟayaṉ vāḷiyiṉāl
katirnīṇmuṭipattu maṟuttamarum,
nīlamukil vaṇṇaṉe makkiṟaivaṟ
kiṭammāmalai yāvatu nīrmalaiyē. 2.4.5

1083
pārārula kumpaṉi mālvaraiyum
kaṭalumcuṭa rumivai yuṇṭum, eṉak
kārā teṉa niṉṟava ṉemperumāṉ
alainīrula kukkaracākiya,ap-
pērāṉaimuṉintamuṉikkaraiyaṉ
piṟarillai nuṉakkeṉu mellaiyiṉāṉ,
nīrārppē rāṉneṭu mālavaṉuk
kiṭammāmalai yāvatu nīrmalaiyē. 2.4.6

1084
pukarāruru vākimuṉintavaṉaip
pukaḻvīṭa muṉintuyi ruṇṭu,acuraṉ
nakarāyiṉa pāḻpaṭa nāmameṟin-
tatuvaṉṟiyum veṉṟikoḷ vāḷavuṇaṉ,
pakarātava ṉāyira nāmamaṭip
paṇiyātava ṉaippaṇi yāmalaril,
nikarāyavaṉ neñciṭan tāṉavaṉuk
kiṭammāmalai yāvatu nīrmalaiyē. 2.4.7

1085
piccacciṟu pīlipi ṭittulakil
piṇantiṉmaṭavāravar pōl,aṅṅaṉē
accamilar nāṇila rātaṉmaiyāl
avarceykai veṟuttaṇi māmalarttūy,
naccinama ṉāraṭai yāmainamak
karuḷcey eṉavuḷkuḻain tārvamoṭu,
niccamniṉaivārkkaruḷ ceyyumavaṟ
kiṭammāmalai yāvatu nīrmalaiyē. 2.4.8

1086
pēcumaḷa vaṉṟitu vammiṉnamar.
piṟarkkēṭpataṉ muṉpaṇi vārviṉaikaḷ,
nācamatu ceytiṭum ātaṉmaiyāl
atuvēnama tuyviṭam nāṇmalarmēl
vācamaṇi vaṇṭaṟai paimpuṟavil
maṉamaintoṭu naintuḻal vār,matiyil
nīcaravar ceṉṟaṭai yātavaṉuk
kiṭammāmalai yāvatu nīrmalaiyē. 2.4.9

1087
neṭumālavaṉ mēviya nīrmalaimēl
nilavumpukaḻ maṅkaiyar kōṉ,amaril
kaṭamākaḷi yāṉaivallāṉ kaliyaṉ
oliceytamiḻ mālaival lārkku,uṭaṉē
viṭumālviṉai vēṇṭiṭil mēlulakum
eḷitāyiṭu maṉṟiyi laṅkolicēr,
koṭumākaṭal vaiyaka māṇṭumatik
kuṭaimaṉṉava rāyaṭi kūṭuvarē. (2) 2.4.10

1088
pārāya tuṇṭumiḻnta pavaḷattūṇaip
pāṭukaṭali lamutattaip parivāykīṇṭa
cīrāṉai, emmāṉait toṇṭartaṅkaḷ
cintaiyuḷḷē muḷaitteḻunta tīṅkarumpiṉai,
pōrāṉaik kompocitta pōrēṟṟiṉaip
puṇarmaruta miṟanaṭanta poṟkuṉṟiṉai,
kārāṉai yiṭarkkaṭinta kaṟpakattaik
kaṇṭatunāṉ kaṭalmallait talacayaṉattē. (2) 2.5.1

1089
pūṇṭavattam piṟarkkaṭaintu toṇṭupaṭṭup
poynñūlai meynñūleṉ ṟeṉṟumōti
māṇṭu,avattam pōkātē vammiṉentai
eṉvaṇaṅkap paṭuvāṉai, kaṇaṅkaḷēttum
nīṇṭavattaik karumukilai emmāṉtaṉṉai
niṉṟavūr nittilattait tottārcōlai,
kāṇṭavattaik kaṉalerivāyp peyvittāṉaik
kaṇṭatunāṉ kaṭalmallait talacayaṉattē. (2) 2.5.2

1090
uṭampuruvil mūṉṟoṟāy mūrttivēṟāy
ulakuyya niṉṟāṉai,aṉṟupēycci
viṭamparuku vittakaṉaik kaṉṟumēyttu
viḷaiyāṭa vallāṉai varaimīkāṉil,
taṭamparuku karumukilait tañcaikkōyil
tavaneṟikkōr peruneṟiyai vaiyaṅkākkum,
kaṭumparimēl kaṟkiyaināṉkaṇṭukoṇṭēṉ
kaṭipoḻilcūḻ kaṭaṉfmallait talacayaṉattē. 2.5.3

1091
pēyttāyai mulaiyuṇṭa piḷḷaitaṉṉaip
piṇaimaruppil karuṅkaḷiṟṟaip piṇaimāṉṉōkkiṉ,
āyttāyar tayirveṇṇe yamarntakōvai
antaṇartam amutattaik kuravaimuṉṉē
kōttāṉai, kuṭamāṭu kūttaṉṟaṉṉaik
kōkulaṅkaḷ taḷarāmal kuṉṟamēntik
kāttāṉai, emmāṉaik kaṇṭukoṇṭēṉ
kaṭipoḻilcūḻ kaṭalmallait talacayaṉattē. 2.5.4

1092
pāyntāṉait tiricakaṭam pāṟivīḻap
pālakaṉā yālilaiyil paḷḷiyiṉpam
ēyntāṉai, ilaṅkoḷicēr maṇikkuṉṟaṉṉa
īriraṇṭu mālvaraittō ḷemmāṉṟaṉṉai,
tōyntāṉai nilamakaḷtōḷ tūtiṟceṉṟap
poyyaṟaivāyp pukappeyta mallarmaṅkak
kāyttāṉai, emmāṉaik kaṇṭukoṇṭēṉ
kaṭipoḻilcūḻ kaṭalmallait talacayaṉattē. 2.5.5

1093
kiṭantāṉait taṭaṅkaṭaluḷ paṇaṅkaḷmēvik
kiḷarppoṟiya maṟitiriya vataṉiṉpiṉṉē
paṭarntāṉaip, paṭumatatta kaḷiṟṟiṉkompu
paṟittāṉaip pāriṭattai eyiṟukīṟa
iṭantāṉai, vaḷaimaruppi ṉēṉamāki
irunilaṉum peruvicumpu meytāvaṇṇam
kaṭantāṉai, emmāṉaik kaṇṭukoṇṭēṉ
kaṭipoḻilcūḻ kaṭalmallait talacayaṉattē. 2.5.6

1094
pēṇāta valiyarakkar meliyavaṉṟu
peruvaraittō ḷiṟanerittaṉ ṟavuṇarkkōṉai,
pūṇākam piḷaveṭutta pōrvallōṉaip
porukaṭaluḷ tuyilamarnta puḷḷūrtiyai
ūṇākap pēymulainañ cuṇṭāṉ taṉṉai
uḷḷuvā ruḷḷattē yuṟaikiṉṟāṉai,
kāṇātu tiritaruvēṉ kaṇṭukoṇṭēṉ
kaṭipoḻilcūḻ kaṭaṉfmallait talacayaṉattē. 2.5.7

1095
peṇṇāki yiṉṉamutam vañcittāṉaip
piṟaiyeyiṟṟaṉ ṟaṭalariyāyp perukiṉāṉai,
taṇṇārnta vārppuṉalcūḻ meyyameṉṉum
taṭavaraimēl kiṭantāṉaip paṇaṅkaḷmēvi,
eṉṇāṉai yeṇṇiṟanta pukaḻiṉāṉai
ilaṅkoḷicē raravintam pōṉṟunīṇṭa
kaṇṇāṉai, kaṇṇārak kaṇṭukoṇṭēṉ
kaṭipoḻilcūḻ kaṭalmallait talacayaṉattē. 2.5.8

1096
toṇṭāyar tāmparavu maṭiyiṉāṉaip
paṭikaṭanta tāḷāḷaṟ kāḷāyuytal
viṇṭāṉai, teṉṉilaṅkai yarakkarvēntai
vilaṅkuṇṇa valaṅkaivāyc caraṅkaḷāṇṭu,
paṇṭāya vētaṅkaḷ nāṉkumaintu
vēḷvikaḷum kēḷviyō ṭaṅkamāṟum
kaṇṭāṉai, toṇṭaṉēṉ kaṇṭukoṇṭēṉ
kaṭipoḻilcūḻ kaṭalmallait talacayaṉattē. 2.5.9

1097
paṭanākat taṇaikkiṭantaṉ ṟavuṇarkōṉaip
paṭavekuṇṭu marutiṭaippōyp paḻaṉavēli,
taṭamārnta kaṭalmallait talacayaṉattut
tāmaraikkaṇ tuyilamarnta talaivaṉtaṉṉai,
kaṭamārum karuṅkaḷiṟu vallāṉvelpōrk
kalikaṉṟi yoliceyta iṉpappāṭal,
tiṭamāka vivaiyaintu maintumvallār
tīviṉaiyai mutalariya vallārtāme. (2) 2.5.10

1098
naṇṇāta vāḷavuṇa
riṭaippukku, vāṉavaraip
peṇṇāki yamutūṭṭum
perumāṉār, maruviṉiya
taṇṇārnta kaṭaṉfmallait
talacayaṉat tuṟaivārai,
eṇṇātē yiruppārai
yiṟaippoḻutu meṇṇōmē. (2) 2.6.1

1099
pārvaṇṇa maṭamaṅkai
paṉinaṉmā malarkkiḻatti,
nīrvaṇṇaṉ mārvakatti
lirukkaiyaimuṉ niṉaintavaṉūr,
kārvaṇṇa mutumunnīrk
kaṭalmallait talacayaṉam,
āreṇṇum neñcuṭaiyā
ravaremmai yāḷvārē. 2.6.2

1100
ēṉatti ṉuruvāki
nilamaṅkai yeḻilkoṇṭāṉ,
vāṉatti lavarmuṟaiyāl
makiḻntētti valaṅkoḷḷa,
kāṉattiṉ kaṭalmallait
talacayaṉat tuṟaikiṉṟa,
ñāṉatti ṉoḷiyuruvai
niṉaivāreṉ nāyakarē. 2.6.3

1101
viṇṭārai veṉṟāvi
vilaṅkuṇṇa, melliyalār
koṇṭāṭum mallakalam
aḻalēṟa veñcamattuk
kaṇṭārai, kaṭalmallait
talacayaṉat tuṟaivārai,
koṇṭāṭum neñcuṭaiyā
ravareṅkaḷ kulateyvamē. 2.6.4

1102
piccac ciṟupīlic
camaṇkuṇṭar mutalāyōr,
viccaik kiṟaiyeṉṉu
mavviṟaiyaip paṇiyātē,
kaccik kiṭantavaṉūr
kaṭaṉfmallait talacayaṉam,
naccit toḻuvārai
nacceṉṟaṉ naṉṉeñcē. 2.6.5

1103
pulaṉkoḷnitik kuvaiyōṭu
puḻaikkaimā kaḷiṟṟiṉamum
nalaṅkoḷnava maṇikkuvaiyum
cumantekkum nāṉṟocintu,
kalaṅkaḷiyaṅ kummallaik
kaṭalmallait talacayaṉam,
valaṅkoḷmaṉat tāravarai
valaṅkoḷḷeṉ maṭaneñcē. 2.6.6

1104
pañcic ciṟukūḻai
yuruvāki, maruvāta
vañcappeṇ nañcuṇṭa
aṇṇalmuṉ naṇṇāta,
kañcaik kaṭantavaṉūr
kaṭaṉfmallait talacayaṉam,
neñcil toḻuvārait
toḻuvāyeṉ tūyneñcē. 2.6.7

1105
ceḻunīr malarkkamalam
tiraiyunta vaṉpakaṭṭāl,
uḻunīr vayaluḻava
ruḻappiṉmuṉ piḻaitteḻunta,
kaḻunīr kaṭikamaḻum
kaṭaṉfmallait talacayaṉam,
toḻunīr maṉattavarait
toḻuvāyeṉ tūyneñcē. 2.6.8

1106
piṇaṅkaḷiṭu kāṭataṉuḷ
naṭamāṭu piññakaṉōṭu,
iṇaṅkutiruc cakkarattem
perumāṉārk kiṭam,vicumpil
kaṇaṅkaḷiyaṅ kummallaik
kaṭaṉfmallait talacayaṉam,
vaṇaṅkumaṉat tāravarai
vaṇaṅkeṉṟaṉ maṭaneñcē. 2.6.9

1107
kaṭikamaḻu neṭumaṟukil
kaṭalmallait talacayaṉattu,
aṭikaḷaṭi yēniṉaiyu
maṭiyavarkaḷ tammaṭiyāṉ,
vaṭikoḷneṭu vēlvalavaṉ
kalikaṉṟi yolivallār,
muṭikoḷneṭu maṉṉavartam
mutalvarmuta lāvārē. (2) 2.6.10

1108
tivaḷumveṇ matipōl tirumukat tarivai
ceḻuṅkaṭa lamutiṉiṟ piṟanta
avaḷum,niṉ ṉākat tiruppatu maṟintum
ākilu mācaivi ṭāḷāl,
kuvaḷaiyaṅ kaṇṇi kolliyam pāvai
colluniṉ tāḷnayan tirunta
ivaḷai,uṉ maṉattā leṉṉiṉain tiruntāy
iṭaventai yentai pirāṉē. (2) 2.7.1

1109
tuḷampaṭu muṟuval tōḻiyark karuḷāḷ
tuṇaimulai cāntukoṇ ṭaṇiyāḷ,
kuḷampaṭu kuvaḷaik kaṇṇiṇai yeḻutāḷ
kōlanaṉ malarkkuḻaṟ kaṇiyāḷ,
vaḷampaṭu munnīr vaiyamuṉ ṉaḷanta,
māleṉṉum māliṉa moḻiyāḷ,
iḷampaṭi yivaḷuk keṉṉiṉain tiruntāy
iṭaventai yentai pirāṉē. 2.7.2

1110
cāntamum pūṇum cantaṉak kuḻampum
taṭamulaik kaṇiyilum taḻalām,
pōntaveṇ tiṅkaḷ katircuṭa meliyum
porukaṭal pulampilum pulampum,
māntaḷir mēṉi vaṇṇamum poṉṉām
vaḷaikaḷum iṟainillā, eṉtaṉ
ēntiḻai yivaḷuk keṉṉiṉain tiruntāy
iṭaventai yentai pirāṉē. 2.7.3

1111
ūḻiyil peritāl nāḻikai. eṉṉum
oṇcuṭar tuyiṉṟatāl eṉṉum,
āḻiyum pulampum. aṉṟilu muṟaṅkā
teṉṟalum tīyiṉiṟ koṭitām,
tōḻiyō. eṉṉum tuṇaimulai yarakkum
collumi ṉeṉceykēṉ eṉṉum,
ēḻaiyeṉ poṉṉuk keṉṉiṉain tiruntāy
iṭaventai yentai pirāṉē. 2.7.4

1112
ōtilum uṉpē raṉṟimaṟ ṟōtāḷ
urukumniṉ tiruvuru niṉaintu,
kātaṉmai peritu kaiyaṟa vuṭaiyaḷ
kayalneṭuṅ kaṇtuyil maṟantāḷ,
pētaiyēṉ pētai piḷḷaimai peritu
teḷḷiyaḷ vaḷḷinuṇ maruṅkul,
ētalar muṉṉā eṉṉiṉain tiruntāy
iṭaventai yentai pirāṉē. 2.7.5

1113
taṉkuṭik kētum takkavā niṉaiyāḷ
taṭaṅkaṭal nuṭaṅkeyi lilaṅkai,
vaṉkuṭi maṭaṅka vāḷamar tolaitta
vārttaikēṭ ṭiṉpuṟum mayaṅkum,
miṉkoṭi maruṅkul curuṅkamēl neruṅki
meṉmulai poṉpayan tirunta,
eṉkoṭi yivaḷuk keṉṉiṉain tiruntāy
iṭaventai yentai pirāṉē. 2.7.6

1114
uḷaṅkaṉin tirukkum uṉṉaiyē pitaṟṟum
uṉakkaṉṟi yeṉakkaṉpoṉ ṟilaḷāl,
vaḷaṅkaṉi poḻilcūḻ māliruñ cōlai
māyaṉē. eṉṟuvāy veruvum,
kaḷaṅkaṉi muṟuval kārikai peritu
kavalaiyō ṭavalamcērn tirunta,
iḷaṅkaṉi yivaḷuk keṉṉiṉain tiruntāy
iṭaventai yentai pirāṉē. 2.7.7

1115
alaṅkeḻu taṭakkai yāyaṉvā yāmpaṟ
kaḻiyumā leṉṉuḷḷam. eṉṉum,
pulaṅkeḻu porunīrp puṭkuḻi pāṭum
pōtumō nīrmalaik ke ṉṉum,
kulaṅkeḻu kolli kōmaḷa vallik
koṭiyiṭai neṭumaḻaik kaṇṇi,
ilaṅkeḻil tōḷik keṉṉiṉain tiruntāy
iṭaventai yentai pirāṉē. 2.7.8

1116
poṉkulām payalai pūttaṉa mentōḷ
porukayal kaṇtuyil maṟantāḷ,
aṉpiṉā luṉmē lātaram peritu ivva
ṇaṅkiṉuk kuṟṟanō yaṟiyēṉ,
miṉkulā maruṅkul curuṅkamēl neruṅki
vīṅkiya vaṉamulai yāḷukku,
eṉkolām kuṟippi leṉṉiṉain tiruntāy
iṭaventai yentai pirāṉē. 2.7.9

1117
aṉṉamum mīṉum āmaiyum ariyum
āyaem māyaṉē. aruḷāy,
eṉṉumiṉ toṇṭark kiṉṉaruḷ puriyum
iṭaventai yentai pirāṉai,
maṉṉumā māṭa maṅkaiyar talaivaṉ
māṉavēl kaliyaṉvā yolikaḷ,
paṉṉiya paṉuval pāṭuvār nāḷum
paḻaviṉai paṟṟaṟup pārē. (2) 2.7.10

1118
tiripura mūṉṟerit tāṉummaṟṟai
malarmicai mēlaya ṉumviyappa,
muritirai mākaṭal pōlmuḻaṅki
mūvula kummuṟai yālvaṇaṅka,
eriyaṉa kēcara vāḷeyiṟṟō
ṭiraṇiya ṉāka miraṇṭukūṟā,
ariyuru vāmiva rārkkoleṉṉa
aṭṭa puyakarat tēṉeṉṟārē. (2) 2.8.1

1119
ventiṟal vīraril vīraroppār
vēta muraittimai yōrvaṇaṅkum,
centamiḻ pāṭuvār tāmvaṇaṅkum
tēva rivarkol terikkamāṭṭēṉ,
vantu kuṟaḷaru vāynimirntu
māvali vēḷviyil maṇṇaḷanta,
antaṇar pōṉṟiva rārkkoleṉṉa
aṭṭa puyakarat tēṉeṉṟārē. 2.8.2

1120
cempo ṉilaṅku valaṅkaivāḷi
tiṇcilai taṇṭoṭu caṅkamoḷvāḷ,
umpa rirucuṭa rāḻiyōṭu
kēṭaka moṇmalar paṟṟiyeṟṟē,
vempu ciṉattaṭal vēḻamvīḻa
veṇmarup poṉṟu paṟittu,iruṇṭa
amputam pōṉṟiva rārkkoleṉṉa
aṭṭa puyakarat tēṉeṉṟārē. 2.8.3

1121
mañcuyar māmaṇik kuṉṟamēnti
māmaḻai kāttoru māyavāṉai
yañca,ataṉmarup poṉṟuvāṅkum
āyarkol māya maṟiyamāṭṭēṉ,
veñcuṭa rāḻiyum caṅkumēnti
vētamu ṉōtuvar nītivāṉattu,
añcuṭar pōṉṟiva rārkkoleṉṉa
aṭṭa puyakarat tēṉeṉṟārē. 2.8.4

1122
kalaikaḷum vētamum nītinūlum
kaṟpamum coṟporuḷ tāṉum,maṟṟai
nilaikaḷum vāṉavark kumpiṟarkkum
nīrmaiyi nālaruḷ ceytu,nīṇṭa
malaikaḷum māmaṇi yummalarmēl
maṅkaiyum caṅkamum taṅkukiṉṟa,
alaikaṭal pōṉṟiva rārkkoleṉṉa
aṭṭa puyakarat tēṉeṉṟārē. 2.8.5

1123
eṅṅaṉum nāmivar vaṇṇameṇṇil
ētu maṟikilam, ēntiḻaiyār
caṅkum maṉamum niṟaivumellām
tammaṉa vākap pukuntu,tāmum
poṅku karuṅkaṭal pūvaikāyāp
pōtaviḻ nīlam puṉaintamēkam,
aṅṅaṉam pōṉṟiva rārkkoleṉṉa
aṭṭa puyakarat tēṉeṉṟārē. 2.8.6

1124
muḻucivaṇ ṭāṭiya taṇṭuḻāyiṉ
moymmalark kaṇṇiyum,mēṉiyañcān-
tiḻiciya kōla miruntavāṟum
eṅṅaṉañ collukēṉ. ōvinallār,
eḻutiya tāmarai yaṉṉakaṇṇum
ēnteḻi lākamum tōḷumvāyum,
aḻakiya tāmiva rārkkoleṉṉa
aṭṭa puyakarat tēṉeṉṟārē. 2.8.7

1125
mēviyep pālumviṇ ṇōrvaṇaṅka
vēta muraipparmun nīrmaṭantai
tēvi,ap pālatir caṅkamippāl
cakkaram maṟṟivar vaṇṇameṇṇil,
kāviyop pārkkaṭa lēyumoppār
kaṇṇum vaṭivum neṭiyarāy,eṉ
āviyop pāriva rārkkoleṉṉa
aṭṭa puyakarat tēṉeṉṟārē. 2.8.8

1126
tañca mivarkkeṉ vaḷaiyumnillā
neñcamum tammatē cintittēṟku,
vañci maruṅkul neruṅkanōkki
vāytiṟan toṉṟu paṇittatuṇṭu,
nañca muṭaittivar nōkkumnōkkam
nāṉivar tammai yaṟiyamāṭṭēṉ
añcuvaṉ maṟṟiva rārkkoleṉṉa
aṭṭa puyakarat tēṉeṉṟārē. 2.8.9

1127
maṉṉavaṉ toṇṭaiyar kōṉvaṇaṅkum
nīḷmuṭi mālai vayiramēkaṉ,
taṉvali taṉpukaḻ cūḻntakacci
aṭṭa puyakarat tātitaṉṉai,
kaṉṉinaṉ māmatiḷ maṅkaivēntaṉ
kāmaru cīrkkali kaṉṟi,kuṉṟā
iṉṉicai yālcoṉṉa ceñcolmālai
yēttaval lārkkiṭam vaikuntamē. (2) 2.8.10

1128
colluvaṉ coṟporuḷ tāṉavai yāyccuvai
yūṟoli nāṟṟamum tōṟṟamumāy,
nallaraṉ nāṉmukaṉ nāraṇa ṉukkiṭan
tāṉtaṭañ cūḻntaḻa kāyakacci,
pallavaṉ villava ṉeṉṟula kilpala
rāyppala vēntar vaṇaṅkukaḻaṟf
pallavaṉ, mallaiyar kōṉpaṇinata para
mēccura viṇṇaka ramatuvē. (2) 2.9.1

1129
kārmaṉṉu nīḷvicum pumkaṭa lumcuṭa
rumnila ṉummalai yum,taṉṉuntit
tārmaṉṉu tāmaraik kaṇṇaṉi ṭamtaṭa
māmatiḷ cūḻntaḻa kāyakacci,
tērmaṉṉu teṉṉava ṉaimuṉai yilceru
viltiṟal vāṭṭiya tiṇcilaiyōṉ,
pārmaṉṉu pallavar kōṉpaṇinta para
mēccura viṇṇaka ramatuvē. 2.9.2

1130
urantaru mellaṇaip paḷḷikoṇ ṭāṉoru
kālmuṉṉam māvuru vāykkaṭaluḷ,
varantarum māmaṇi vaṇṇaṉi ṭammaṇi
māṭaṅkaḷ cūḻntaḻa kāyakacci,
nirantavar maṇṇaiyil puṇṇukar vēlneṭu
vāyi lukacceru vilmuṉanāḷ,
parantavaṉ pallavar kōṉpaṇin tapara
mēccura viṇṇaka ramatuvē. 2.9.3

1131
aṇṭamu meṇṭicai yumnila ṉumalai
nīroṭu vāṉeri kālmutalā
uṇṭavaṉ, entaipi rāṉati ṭamoḷi
māṭaṅkaḷ cūntaḻa kāyakacci,
viṇṭava riṇṭaikku ḻāmuṭa ṉēvirain
tāriri yacceru vilmuṉaintu,
paṇṭoru kālvaḷait tāṉpaṇin tapara
mēccura viṇṇaka ramatuvē. 2.9.4

1132
tūmpuṭait tiṇkaivaṉ tāḷkaḷiṟ ṟiṉtuyar
tīrttara vamveruva,muṉanāḷ
pūmpuṉal poykaipuk kāṉava ṉukkiṭan
tāṉtaṭañ cūḻntaḻa kāyakacci,
tēmpoḻil kuṉṟeyil teṉṉava ṉaitticaip
pacceru mēlviyan taṉṟuceṉṟa,
pāmpuṭaip pallavar kōṉpaṇin tapara
mēccura viṇṇaka ramatuvē. 2.9.5

1133
tiṇpaṭaik kōḷari yiṉuru vāyttiṟa
lōṉaka lamceru vilmuṉanāḷ,
puṇpaṭap pōḻnta pirāṉati ṭamporu
māṭaṅkaḷ cūḻntaḻa kāyakacci,
veṇkuṭai nīḻalceṅ kōlnaṭap paviṭai
velkoṭi vēṟfpaṭai muṉṉuyartta,
paṇpuṭaip pallavar kōṉpaṇin tapara
mēccura viṇṇaka ramatuvē. 2.9.6

1134
ilakiya nīṇmuṭi māvali taṉperu
vēḷviyil māṇuru vāymuṉanāḷ,
calamoṭu mānilaṅ koṇṭava ṉukkiṭan
tāṉtaṭañ cūḻntaḻa kāyakacci,
ulakuṭai maṉṉavaṉ teṉṉava ṉaikkaṉṉi
māmatiḷ cūḻkaru vūrveruva,
palapaṭai cāyaveṉ ṟāṉpaṇin tapara
mēccura viṇṇaka ramatuvē. 2.9.7

1135
kuṭaittiṟal maṉṉava ṉāyoru kālkuraṅ
kaippaṭai yā,malai yālkaṭalai
aṭaittava ṉentaipi rāṉati ṭammaṇi
māṭaṅkaḷ cūḻntaḻa kāyakacci,
viṭaittiṟal villavaṉ neṉmeli yilveru
vacceru vēlvalaṅ kaippiṭitta,
paṭaittiṟal pallavar kōṉpaṇin tapara
mēccura viṇṇaka ramatuvē. 2.9.8

1136
piṟaiyuṭai vāṇutal piṉṉai tiṟattu
muṉṉoru kālceru villurumiṉ,
maṟaiyuṭai mālviṭai yēḻaṭart tāṟkiṭan
tāṉtaṭañ cūḻntaḻa kāyakacci,
kaṟaiyuṭai vāḷmaṟa maṉṉarkke ṭakkaṭal
pōla muḻaṅkum kuralkaṭuvāy,
paṟaiyuṭaip pallavar kōṉpaṇin tapara
mēccura viṇṇaka ramatuvē. 2.9.9

1137
pārmaṉṉu tolpukaḻp pallavar kōṉpaṇin
tapara mēccura viṇṇakarmēl,
kārmaṉṉu nīḷvayal maṅkaiyar tantalai
vaṉkali kaṉṟikuṉ ṟāturaitta,
cīrmaṉṉu centamiḻ mālaival lārttiru
māmakaḷ taṉṉaru ḷāl,ulakil
tērmaṉṉa rāyoli mākaṭal cūḻceḻu
nīrula kāṇṭu tikaḻvarkaḷē. (2) 2.9.10

1138
mañcāṭu varaiyēḻum kaṭalka ḷēḻum
vāṉakamum maṇṇakamum maṟṟu mellām,
eñcāmal vayiṟṟaṭakki yāliṉ mēlōr
iḷantaḷiril kaṇvaḷarnta īcaṉ ṟaṉṉai,
tuñcānīr vaḷañcurakkum peṇṇait teṉpāl
tūyanāṉ maṟaiyāḷar cōmuc ceyya,
ceñcāli viḷaivayaluḷ tikaḻntu tōṉṟum
tirukkōva lūrataṉuḷ kaṇṭēṉ nāṉē. (2) 2.10.1

1139
kontalarnta naṟuntuḻāy cāntam tūpam
tīpamkoṇ ṭamararttoḻap paṇaṅkoḷpāmpil,
cantaṇimeṉ mulaimalarāḷ taraṇi maṅkai
tāmiruva raṭivaruṭum taṉmai yāṉai,
vantaṉaiceytu icaiyēḻā ṟaṅkam aintu
vaḷarvēḷvi nāṉmaṟaikaḷ mūṉṟu tīyum,
cintaṉaicey tirupoḻutu moṉṟum celvat
tirukkōva lūrataṉuḷ kaṇṭēṉ nāṉē. 2.10.2

1140
koḻuntalaru malarccōlaik kuḻāṅkoḷ poykaik
kōḷmutalai vāḷeyiṟṟuk koṇṭaṟkeḷki,
aḻuntiyamā kaḷiṟṟiṉukkaṉ ṟāḻi yēnti
antaramē varattōṉṟi yaruḷcey tāṉai,
eḻuntamalark karunīla miruntil kāṭṭa
irumpuṉṉai muttarumpic cempoṉkāṭṭa,
ceḻuntaṭanīrk kamalamtī vikaipōl kāṭṭum
tirukkōva lūrataṉuḷ kaṇṭēṉ nāṉē. 2.10.3

1141
tāṅkarumpōr mālipaṭap paṟavai yūrntu
tarātalattōr kuṟaimuṭitta taṉmaiyāṉai,
āṅkarumpik kaṇṇīrcōrn taṉpu kūrum
aṭiyavarkaṭ kāramuta māṉāṉ ṟaṉṉai,
kōṅkarumpu curapuṉṉai kuravār cōlaik
kuḻāvarivaṇ ṭicaipāṭum pāṭal kēṭṭu
tīṅkarumpu kaṇfvaḷarum kaḻaṉi cūḻnta
tirukkōva lūrataṉuḷ kaṇṭēṉ nāṉē. 2.10.4

1142
kaṟaivaḷarvēl karaṉmutalāk kavantaṉ vāli
kaṇaiyoṉṟi nālmaṭiya ilaṅkaitaṉṉuḷ,
piṟaiyeyiṟṟu vāḷarakkar cēṉai yellām
peruntakaiyō ṭuṭantuṇitta pemmāṉṟaṉṉai,
maṟaivaḷarap pukaḻvaḷara māṭan tōṟum
maṇṭapamoṇ toḷiyaṉaittum vāramōta,
ciṟaiyaṇainta poḻilaṇainta teṉṟal vīcum
tirukkōva lūrataṉuḷ kaṇṭēṉ nāṉē. 2.10.5

1143
uṟiyārnta naṟuveṇṇe yoḷiyāl ceṉṟaṅ
kuṇṭāṉaik kaṇṭāycci yuralō ṭārkka,
taṟiyārnta karuṅkaḷiṟē pōla niṉṟu
taṭaṅkaṇkaḷ paṉimalkum taṉmai yāṉai,
veṟiyārnta malarmakaḷnā maṅkai yōṭu,
viyaṉkalaiyeṇ tōḷiṉāḷ viḷaṅku, celvac
ceṟiyārnta maṇimāṭam tikaḻntu tōṉṟum
tirukkōva lūrataṉuḷ kaṇṭēṉ nāṉē. 2.10.6

1144
iruṅkaimmā karimuṉintu pariyaik kīṟi
iṉaviṭaika ḷēḻaṭarttu marutam cāyttu,
varumcakaṭa miṟavutaittu mallai yaṭṭu
vañcakañcey kañcaṉukku nañcā ṉāṉai,
karuṅkamuku pacumpāḷai veṇmut tīṉṟu
kāyellām marakatamāyp pavaḷaṅ kāṭṭa,
ceruntimika moṭṭalarttum tēṉkoḷcōlait
tirukkōva lūrataṉuḷ kaṇṭēṉ nāṉē. 2.10.7

1145
pārēṟu perumpāran tīrap paṇṭu
pāratattut tūtiyaṅki, pārttaṉ celvat
tērēṟu cāratiyā yetirntār cēṉai
cerukkaḷattut tiṟalaḻiyac ceṟṟāṉṟaṉṉai,
pōrēṟoṉ ṟuṭaiyāṉu maḷakaik kōṉum
purantaraṉum nāṉmukaṉum poruntu mūrppōl,
cīrēṟu maṟaiyāḷar niṟainta celvat
tirukkōva lūrataṉuḷ kaṇṭēṉ nāṉē. 2.10.8

1146
tūvaṭiviṉ pārmakaḷpū maṅkai yōṭu
cuṭarāḻi caṅkirupāl polintu tōṉṟa,
kāvaṭiviṉ kaṟpakamē pōla niṉṟu
kalantavarkaṭ karuḷpuriyuṅ karutti ṉāṉai,
cēvaṭikai tiruvāykaṇ civanta vāṭai
cempoṉcey tiruvuruva māṉāṉ ṟaṉṉai,
tīvaṭiviṉ civaṉayaṉē pōlvār maṉṉu
tirukkōva lūrataṉuḷ kaṇṭēṉ nāṉē. 2.10.9

1147
vāraṇaṅko ḷiṭarkkaṭinta mālai nīla
maratakattai maḻaimukilē pōlvāṉṟaṉṉai,
cīraṇaṅku maṟaiyāḷar niṟainta celvat
tirukkōva lūrataṉuḷ kaṇṭēṉ, eṉṟu
vāraṇaṅku mulaimaṭavār maṅkai vēntaṉ
vāṭkaliya ṉoliyaintu maintum vallār,
kāraṇaṅka lālukaṅ kalantaṅk kēttak
karanteṅkum parantāṉaik kāṇpar tāmē. (2) 2.10.10
periya tirumoḻi mūṉṟām pattu

1148
iruntaṇ mānila mēṉama tāyvaḷai
maruppiṉi lakattoṭukki,
karuntaṇ mākaṭal kaṇṭuyiṉ ṟavaṉiṭam
kamalanaṉ malarttēṟal
arunti, iṉṉicai muraṉṟeḻum aḷikulam
potuḷiyam poḻilūṭē,
cerunti nāṇmalar ceṉṟaṇain tuḻitaru
tiruvayin tirapuramē. (2) 3.1.1

1149
miṉṉu māḻiyaṅ kaiyavaṉ ceyyavaḷ
uṟaitaru tirumārpaṉ,
paṉṉu nāṉmaṟaip palaporu ḷākiya
paraṉiṭam varaiccāral,
piṉṉu mātavip pantalil peṭaivarap
piṇiyaviḻ kamalattu,
teṉṉa veṉṟuvaṇ ṭiṉṉicai muraltaru
tiruvayin tirapuramē. 3.1.2

1150
vaiya mēḻumuṇ ṭālilai vaikiya
māyavaṉ, aṭiyavarkku
meyya ṉākiya teyvanā yakaṉiṭam
meytaku varaiccāral,
moykoḷ mātavi caṇpakam muyaṅkiya
mullaiyaṅ koṭiyāṭa,
ceyya tāmaraic ceḻumpaṇai tikaḻtaru
tiruvayin tirapuramē. 3.1.3

1151
māṟu koṇṭuṭaṉ ṟetirntaval lavuṇaṉṟaṉ
mārpaka mirupiḷavā,
kūṟu koṇṭavaṉ kulamakaṟ kiṉṉaruḷ
koṭuttava ṉiṭam,miṭaintu
cāṟu koṇṭameṉ karumpiḷaṅ kaḻaitakai
vicumpuṟa maṇinīḻal,
cēṟu koṇṭataṇ paḻaṉama teḻiltikaḻ
tiruvayin tirapuramē. 3.1.4

1152
āṅku māvali vēḷviyi lirantuceṉ
ṟakaliṭa maḷantu āyar,
pūṅko ṭikkiṉa viṭaiporu tavaṉiṭam
poṉmalar tikaḻ,vēṅkai
kōṅku ceṇpakak kompiṉil kutikoṭu
kurakkiṉam iraittōṭi
tēṉka lantaṇ palaṅkaṉi nukarttaru
tiruvayin tirapuramē. 3.1.5

1153
kūṉu lāviya maṭantaitaṉ koṭuñcoliṉ
tiṟattiḷaṅ koṭiyōṭum,
kāṉu lāviya karumukil tiruniṟat
tavaṉiṭam kaviṉārum,
vāṉu lāviya matitavaḻ mālvarai
māmatiḷ puṭaicūḻa,
tēṉu lāviya ceḻumpoḻil taḻuviya
tiruvayin tirapuramē. 3.1.6

1154
miṉṉiṉ nuṇṇiṭai maṭakkoṭi kāraṇam
vilaṅkaliṉ micaiyilaṅkai
maṉṉaṉ, nīṇmuṭi poṭiceyta maintaṉa
tiṭammaṇi varainīḻal,
aṉṉa māmala raravintat tamaḷiyil
peṭaiyoṭu miṉitamara,
cenne lārkkava rikkulai vīcutaṇ
tiruvayin tirapuramē. 3.1.7

1155
viraika maḻntameṉ karuṅkuḻal kāraṇam
villiṟuttu aṭalmaḻaikku,
niraika laṅkiṭa varaikuṭai yeṭuttavaṉ
nilaviya iṭamtaṭamār,
varaiva ḷantikaḻ matakari maruppoṭu
malaivaḷa rakilunti,
tiraiko ṇarntaṇai ceḻunati vayalpuku
tiruvayin tirapuramē. 3.1.8

1156
vēlkoḷ kaittalat taracarvem pōriṉil
vicayaṉuk kāy,maṇittērk
kōlkoḷ kaittalat tentaipem māṉiṭam
kulavutaṇ varaiccāral,
kālkoḷ kaṇkoṭik kaiyeḻak kamukiḷam
pāḷaikaḷ kamaḻcāral,
cēlkaḷ pāytaru ceḻunati vayalpuku
tiruvayin tirapuramē. 3.1.9

1157
mūva rākiya voruvaṉai mūvula
kuṇṭumiḻn taḷantāṉai,
tēvar tāṉavar ceṉṟuceṉ ṟiṟaiñcattaṇ
tiruvayin tirapurattu,
mēvu cōtiyai vēlvala vaṉkali
kaṉṟi viritturaitta,
pāvu taṇṭamiḻ pattivai pāṭiṭap
pāvaṅkaḷ payilāvē. (2) 3.1.10

1158
ūṉvāṭa vuṇṇā tuyirkkāva liṭṭu
uṭaliṟ piriyāp pulaṉaintum nontu,
tāmvāṭa vāṭat tavamceyya vēṇṭā
tamatā imaiyō rulakāḷa kiṟpīr
kāṉāṭa maññaik kaṇamāṭa māṭē
kayalāṭu kāṉīrp paḻaṉam puṭaipōy,
tēṉāṭa māṭak koṭiyāṭu tillait
tiruccitra kūṭam ceṉṟucēr miṉkaḷē. (2) 3.2.1

1159
kāyōṭu nīṭu kaṉiyuṇṭu vīcu
kaṭuṅkāl ñukarntu neṭuṅkālam, aintu
tīyoṭu niṉṟu tavañceyya vēṇṭā
tirumārpaṉaiccintai yuḷvaittu meṉpīr,
vāyōtu vētam malkiṉṟa tolcīr
maṟaiyāḷar nāḷum muṟaiyāl vaḷartta,
tīyōṅka vōṅkap pukaḻōṅku tillait
tiruccitra kūṭam ceṉṟucēr miṉkaḷē. 3.2.2

1160
vempum ciṉattup puṉakkēḻa loṉṟāy
virinīr mutuveḷḷa muḷpuk kaḻunta,
vampuṇ poḻilcū ḻulakaṉ ṟeṭuttāṉ
aṭippō taṇaivāṉ viruppō ṭiruppīr,
paimpoṉṉu muttum maṇiyum koṇarntu
paṭaimaṉṉavaṉpal lavarkkōṉ paṇinta,
cempoṉ maṇimāṭaṅ kaḷcūḻnta tillait
tiruccitra kūṭam ceṉṟucēr miṉkaḷē. 3.2.3

1161
arumā nilamaṉ ṟaḷappāṉ kuṟaḷāy
avuṇaṉ peruvēḷ viyilceṉ ṟiranta,
perumāṉ tirunā mampitaṟ ṟinuntam
piṟavit tuyarnīṅku tumeṉṉa kiṟpīr.
karumā kaṭaluḷ kiṭantā ṉuvantu
kavainā varavi ṉaṇaippaḷḷi yiṉmēl,
tirumāl tirumaṅ kaiyoṭāṭu tillait
tiruccitra kūṭam ceṉṟucēr miṉkaḷē. 3.2.4

1162
kōmaṅka vaṅkak kaṭalvaiya muyyak
kulamaṉṉa raṅkam maḻuvil tuṇiya,
tāmaṅ kamaruḷ paṭaitoṭṭa veṉṟit
tavamā muṉiyait tamakkākka kiṟpīr,
pūmaṅkai taṅkip pulamaṅkai maṉṉip
pukaḻmaṅkai yeṅkum tikaḻappukaḻcēr
cēmaṅkoḷ paimpūm poḻilcūḻnta tillait
tiruccitra kūṭam ceṉṟucēr miṉkaḷē. 3.2.5

1163
neyvā yaḻalam puturantu munnīr
tuṇiyap paṇikoṇ ṭaṇiyārntu,ilaṅku
maiyār vaṇivaṇ ṇaṉaiyeṇṇi nuntam
maṉattē yiruttum paṭivāḻa vallīr,
avvāyiḷamaṅ kaiyarppēca vuntāṉ
arumā maṟaiyan taṇarcin taipuka,
cevvāyk kiḷināṉ maṟaipāṭu tillait
tiruccitra kūṭam ceṉṟucēr miṉkaḷē. 3.2.6

1164
mauval kuḻalāycci mentōḷ nayantu
makaram cuḻalac cuḻalnīr payanta,
teyvat tirumā malarmaṅkai taṅku
tirumār paṉaiccintai yuḷvaittu meṉpīr
kauvaik kaḷiṟṟiṉ maruppum poruppil
kamaḻcantu munti nivāva laṅkoḷ,
teyvap puṉalcūḻn taḻakāya tillait
tiruccitra kūṭam ceṉṟucēr miṉkaḷē. 3.2.7

1165
māvāyi ṉaṅkam matiyātu kīṟi
maḻaimā mutukuṉ ṟeṭuttu,āyar taṅkaḷ
kōvāy niraimēyt tulakuṇṭa māyaṉ
kuraimā kaḻalkū ṭumkuṟip puṭaiyīr,
mūvā yiranāṉ maṟaiyāḷar nāḷum
muṟaiyāl vaṇaṅka aṇaṅkāya cōti,
tēvāti tēvaṉ tikaḻkiṉṟa tillait
tiruccitra kūṭam ceṉṟucēr miṉkaḷē. 3.2.8

1166
cerunīla vēṟkaṇ maṭavār tiṟattuc
ciṉattōṭu niṉṟu maṉattāl vaḷarkkum,
arunīla pāva makalap pukaḻcēr
amararkku meytāta aṇṭatti ruppīr,
perunīr nivāvunti muttaṅko ṇarnteṅkum
vittum vayaluḷ kayalpāyn tukaḷa,
tirunīla niṉṟu tikaḻkiṉṟa tillait
tiruccitra kūṭam ceṉṟucēr miṉkaḷē. 3.2.9

1167
cīrār poḻilcūḻn taḻakāya tillait
tirucitra kūṭat tuṟaiceṅkaṇ mālukku,
ārāta vuḷḷat tavarkkēṭ ṭuvappa
alainī rulakuk karuḷē puriyum,
kārār puyaṟkaik kalikaṉṟi kuṉṟā
olimālai yoṟoṉpa tōṭoṉṟum vallār,
pārā rulaka maḷantā ṉaṭikkīḻp
palakālam niṟkum paṭivāḻvar tāmē. (2) 3.2.10

1168
vāṭa marutiṭai pōki
mallaraik koṉṟokka liṭṭiṭṭu,
āṭalnal māvuṭait tāyar
āniraik kaṉṟiṭar tīrppāṉ,
kūṭiya māmaḻai kātta
kūtta ṉeṉevaru kiṉṟāṉ,
cēṭuyar pūmpoḻil tillaic
cittira kūṭattuḷ ḷāṉē. (2) 3.3.1

1169
pēymakaḷ koṅkainañ cuṇṭa
piḷḷai paricitu veṉṟāl,
mānila māmakaḷ mātar
kēḷva ṉivaṉeṉṟum, vaṇṭuṇ
pūmakaḷ nāyaka ṉeṉṟum
pulaṅkeḻu kōviyar pāṭi,
tēmalar tūva varuvāṉ
cittira kūṭattuḷ ḷāṉē. 3.3.2

1170
paṇṭivaṉ veṇṇeyuṇ ṭāṉeṉ
ṟāycciyar kūṭi yiḻippa
eṇṭicai yōrumva ṇaṅka
iṇaimaru tūṭu naṭantiṭṭu,
aṇṭarum vāṉat tavaru
māyira nāmaṅka ḷōṭu,
tiṇṭiṟal pāṭa varuvāṉ
cittira kūṭattuḷ ḷāṉē. 3.3.3

1171
vaḷaikkai neṭuṅkaṇ maṭavā
rāycciya rañci yaḻaippa,
taḷaittaviḻ tāmaraip poykait
taṇtaṭam pukkaṇṭar kāṇa,
muḷaitta eyiṟṟaḻal nākat
tucciyil niṉṟatu vāṭa,
tilaittamar ceytu varuvāṉ
cittira kūṭattuḷ ḷāṉē. 3.3.4

1172
paruvak karumuki lottu
muṭṭuṭai mākaṭa lottu,
aruvit tiraḷtikaḻ kiṉṟa
vāyiram poṉmalai yottu,
uruvak karuṅkuḻa lāycci
tiṟattiṉa mālviṭai ceṟṟu,
teruvil tiḷaittu varuvāṉ
cittira kūṭattuḷ ḷāṉē. 3.3.5

1173
eyyac citainta tilaṅkai
malaṅka varumaḻai kāppāṉ,
uyyap paruvarai tāṅki
ānirai kāttāṉeṉ ṟētti,
vaiyat tevarum vaṇaṅka
aṇaṅkeḻu māmalai pōlē,
teyvappuḷ ḷēṟi varuvāṉ
cittira kūṭattuḷ ḷāṉē. (2) 3.3.6

1174
āva rivaicey taṟivār?
añcaṉa māmalai pōlē,
mēvu ciṉattaṭal vēḻam
vīḻa muṉintu,aḻa kāya
kāvi malarneṭuṅ kaṇṇār
kaitiḻa vīti varuvāṉ,
tēvar vaṇaṅkutaṇ tillaic
cittira kūṭattuḷ ḷāṉē. 3.3.7

1175
poṅki yamari lorukāl
poṉpeya rōṉai veruva,
aṅkavaṉāka maḷaintiṭ
ṭāyiran tōḷeḻun tāṭa,
paiṅka ṇiraṇṭeri kāṉṟa
nīṇṭa eyiṟṟoṭu pēḻvāy,
ciṅka vuruvil varuvāṉ
cittira kūṭattuḷ ḷāṉē. 3.3.8

1176
karumukil pōlvatōr mēṉi
kaiyaṉa vāḻiyum caṅkum,
peruviṟal vāṉavar cūḻa
ēḻula kumtoḻu tētta,
orumaka ḷāyar maṭantai
yorutti nilamakaḷ, maṟṟait
tirumaka ḷōṭum varuvāṉ
cittira kūṭattuḷ ḷāṉē. 3.3.9

1177
tēṉamar pūmpoḻil tillaic
cittira kūṭa mamarnta,
vāṉavar taṅkaḷ pirāṉai
maṅkaiyar kōṉmaru vārf,
ūṉamar vēlkali kaṉṟi
yoṇṭami ḻoṉpatō ṭoṉṟum,
tāṉivai kaṟṟuval lārmēl
cārātīviṉaitāṉē. (2) 3.3.10

1178
orukuṟaḷā yirunilammū vaṭimaṇ vēṇṭi
ulakaṉaittu mīraṭiyā loṭukki, oṉṟum
tarukaveṉā māvaliyaic ciṟaiyil vaitta
tāṭāḷaṉ tāḷaṇaivīr, takka kīrtti
arumaṟaiyiṉ tiraḷnāṉkum vēḷvi yaintum
aṅkaṅkaḷ avaiyāṟu micaika ḷēḻum,
teruvilmali viḻāvaḷamum ciṟakkum kāḻic
cīrāma viṇṇakarē cērmi ṉīrē. (2) 3.4.1

1179
nāṉmukaṉāḷ mikaittarukkai yirukku vāymai
nalamikucī rurōmacaṉāl naviṟṟi, nakkaṉ
ūṉmukamār talaiyōṭṭū ṇoḻitta ventai
oḷimalarckē vaṭiyaṇaivīr, uḻucē yōṭac
cūṉmukamār vaḷaiyaḷaivā yukutta muttait
tolkuruku ciṉaiyeṉṉac cūḻnti yaṅka,
tēṉmukamār kamalavayal cēlpāy kāḻic
cīrāma viṇṇakarē cērmi ṉīrē. 3.4.2

1180
vaiyaṇainta ñutikkōṭṭu varāka moṉṟāy
maṇṇellā miṭanteṭuttu mataṅkaḷ ceytu,
neyyaṇainta tikiriyiṉāl vāṇaṉ tiṇṭōḷ
nērntavantā ḷaṇaikiṟpīr, neyta lōṭu
maiyaṇainta kuvaḷaikaḷtaṅ kaṇka ḷeṉṟum
malarkkumutam vāyeṉṟum kaṭaici mārkaḷ,
ceyyaṇaintu kaḷaikaḷaiyā tēṟum kāḻic
cīrāma viṇṇakarē cērmi ṉīrē. 3.4.3

1181
pañciyalmel laṭippiṉṉai tiṟattu muṉṉāḷ
pāyviṭaika ḷēḻaṭarttum poṉṉaṉpaimpūṇ
neñciṭantu kurutiyuka vukirvē lāṇṭa
niṉmalantā ḷaṇaikiṟpīr, nīla mālait
tañcuṭaiya viruḷtaḻaippat taraḷa māṅkē
taṇmatiyiṉ nilākkāṭṭap pavaḷan taṉṉāl,
ceñcuṭara veyilvirikku maḻakār kāḻic
cīrāma viṇṇakarē cērmi ṉīrē. 3.4.4
1182
tevvāya maṟamaṉṉar kuruti koṇṭu
tirukkulatti liṟantōrkkut tirutti ceytu,
vevvāya mākīṇṭu vēḻa maṭṭa
viṇṇavarkkōṉ tāḷaṇaivīr, vikirta mātar
avvāya vāḷneṭuṅkaṇ kuvaḷai kāṭṭa
aravintam mukaṅkāṭṭa arukē yāmpal,
cevvāyiṉ tiraḷkāṭṭum vayalcūḻ kāḻic
cīrāma viṇṇakarē cērmi ṉīrē. 3.4.5

1183
paiṅkaṇviṟal cemmukattu vāli māḷap
paṭarvaṉattuk kavantaṉoṭum paṭaiyārttiṇkai,
veṅkaṇviṟal virātaṉuka viṟku ṉitta
viṇṇavarkkōṉ tāḷaṇaivīr, veṟpuppōlum
tuṅkamuka māḷikaimē lāyaṅ kūṟum
tuṭiyiṭaiyār mukakkamalc cōti taṉṉāl,
tiṅkaḷmukam paṉipaṭaikku maḻakār kāḻic
cīrāma viṇṇakarē cērmi ṉīrē. 3.4.6

1184
poruvilvalam puriyarakkaṉ muṭikaḷ pattum
puṟṟumaṟin taṉapōlap puvimēl cinta,
ceruvilvalam puricilaikkai malaittōḷ vēntaṉ
tiruvaṭicērn tuykiṟpīr, tirainīrt teḷki
maruvivalam purikaitaik kaḻiyū ṭāṭi
vayalnaṇṇi maḻaitarunīr tavaḻkāl maṉṉi
teruvilvalam puritaraḷa mīṉum kāḻic
cīrāma viṇṇakarē cērmi ṉīrē. 3.4.7

1185
paṭṭaravē rakalalkul pavaḷac cevvāy
paṇaineṭuntōḷ piṇaineṭuṅkaṇ pālāmiṉcol,
maṭṭaviḻuṅ kuḻalikkā vāṉōr kāvil
maraṅkoṇarntā ṉaṭiyaṇaivīr, aṇilkaḷtāva
neṭṭilaiya karuṅkamukiṉ ceṅkāy vīḻa
nīḷpalaviṉ tāḻciṉaiyil neruṅku, pīṉat
teṭṭapaḻam citaintumatuc coriyum kāḻic
cīrāma viṇṇakarē cērmi ṉīrē. 3.4.8

1186
piṟaitaṅku caṭaiyāṉai valattē vaittup
piramaṉaittaṉ ṉuntiyilē tōṟṟu vittu,
kaṟaitaṅku vēltaṭaṅkaṇ tiruvai mārpil
kalantavantā ḷaṇaikiṟpīr, kaḻunīr kūṭit
tuṟaitaṅku kamalattut tuyiṉṟu kaitait
tōṭārum poticōṟṟuc cuṇṇamnaṇṇi,
ciṟaivaṇṭu kaḷipāṭum vayalcūḻ kāḻic
cīrāma viṇṇakarē cērmi ṉīrē. 3.4.9

1187
ceṅkamalat tayaṉaṉaiya maṟaiyōr kāḻic
cīrāma viṇṇakareṉ ceṅkaṇ mālai
aṅkamalat taṭavayalcū ḻāli nāṭaṉ
aruḷmāri yaraṭṭamukki aṭaiyār cīyam
koṅkumalark kuḻaliyarvēḷ maṅkai vēntaṉ
koṟṟavēl parakālaṉ kaliyaṉ coṉṉa
caṅkamukat tamiḻmālai pattum vallār
taṭaṅkaṭalcū ḻulakukkut talaivar tāmē. (2) 3.4.10

1188
vantuṉa taṭiyēṉ maṉampukuntāy
pukuntataṟpiṉ vaṇaṅkum,eṉ
cintaṉaik kiṉiyāy. tiruvē eṉ ṉāruyirē,
antaḷi raṇiyā racōki ḷiḷantaḷirkaḷ
kalantu, avai yeṅkum
centaḻal puraiyum tiruvāli yammāṉē. (2) 3.5.1

1189
nīlat taṭavarai māmaṇi nikaḻak
kiṭantatupōl, aravaṇai
vēlait talaikkiṭantā yaṭiyēṉ maṉattiruntāy,
cōlait talaikkaṇa māmayil naṭamāṭa
maḻaimukil pōṉṟeḻuntu, eṅkum
ālaip pukaikamaḻum aṇiyāli yammāṉē. 3.5.2

1190
neṉṉalpōy varumeṉṟeṉ ṟeṇṇi
yirāmaiyeṉ maṉattē pukuntatu,
immaik keṉṟiruntē neṟinīr vaḷañceṟuvil,
cenneṟ kūḻai varamporīi arivār
mukatteḻu vāḷaipōy, karumpu
annaṟ kāṭaṇaiyum aṇiyāli yammāṉē. 3.5.3

1191
miṉṉil maṉṉu ñuṭaṅkiṭai maṭavārtam
cintai maṟantu vantu,niṉ
maṉṉu cēvaṭikkē maṟavāmai vaittāyāl,
puṉṉai maṉṉu cerunti vaṇpoḻil
vāyakaṉ paṇaikaḷ kalanteṅkum,
aṉṉam maṉṉum vayalaṇi āli yammāṉē. 3.5.4

1192
nīṭu paṉmalar mālaiyiṭṭu niṉṉiṇaiyaṭi
toḻutēttum, eṉmaṉam
vāṭa nīniṉaiyēl marameyta māmuṉivā,
pāṭa liṉṉoli caṅki nōcai parantu
palpaṇai yālmalintu, eṅkum
āṭa lōcaiyaṟā aṇiyāli yammāṉē. 3.5.5

1193
kanta māmala reṭṭumiṭṭu niṉkāmar
cēvaṭi kaitoḻuteḻum,
puntiyēṉ maṉattē pukuntāyaip pōkaloṭṭēṉ,
canti vēḷvi caṭaṅku nāṉmaṟai
ōti yōtuvit tāti yāyvarum,
anta ṇāḷa raṟāvaṇiyāli yammāṉē. 3.5.6

1194
ulavutiraik kaṭaṟpaḷḷi koṇṭu vantuṉ
aṭiyēṉ maṉampukunta,ap
pulava. puṇṇiya ṉē.pukun tāyaip pōkaloṭṭēṉ,
nilavu malarppuṉṉai nāḻal nīḻal
taṇṭāmarai malariṉ micai,mali
alavaṉ kaṇpaṭukkum aṇiyāli yammāṉē. 3.5.7

1195
caṅku taṅku taṭaṅkaṭal kaṭaṉmallai
yuḷkiṭantāy, aruḷpurintu
iṅkeṉṉuḷ pukuntā yiṉippōyi nālaṟaiyō,
koṅku ceṇpaka mallikai malarppulki
iṉṉiḷa vaṇṭu pōy,iḷamf
teṅkiṉ tātaḷaiyum tiruvāli yammāṉē. 3.5.8

1196
ōti yāyira nāmamum paṇintētti
niṉṉaṭain tēṟku,oru poruḷ
vētiyā. araiyā.uraiyāy orumāṟṟamentāy,
nīti yākiya vētamā muṉiyāḷar
tōṟṟa muraittu, maṟṟavark
kātiyāy iruntāy. aṇiyāli yammāṉē. 3.5.9

1197
pulli vaṇṭaṟaiyum poḻil puṭaicūḻ
teṉṉāli yorunta māyaṉai,
kalliṉ maṉṉu tiṇṭōḷ kaliya ṉoliceyta,
nalla iṉṉicai mālai nālumō
raintumoṉ ṟumnaviṉṟu, tāmuṭaṉ
valla rāyuraip pārkkiṭa mākum vāṉulakē. (2) 3.5.10

1198
tūviriya malaruḻakkit
tuṇaiyōṭum piriyātē,
pūviriya matunukarum
poṟivariya ciṟuvaṇṭē,
tīviriya maṟaivaḷarkkum
pukaḻāḷar tiruvāli,
ēvariveñ cilaiyāṉuk
keṉṉilaimai yuraiyāyē. (2) 3.6.1

1199
piṇiyaviḻu naṟunīla
malarkkiḻiyap peṭaiyōṭum,
aṇimalarmēl matunukarum
aṟukāla ciṟuvaṇṭē,
maṇikeḻunīr maruṅkalarum
vayalāli maṇavāḷaṉ,
paṇiyaṟiyēṉ nīceṉṟeṉ
payalainō yuraiyāyē. 3.6.2

1200
nīrvāṉam maṇṇerikā
lāyniṉṟa neṭumāl,taṉ
tārāya naṟuntuḷavam
peruntakaiyeṟ karuḷāṉē,
cīrārum vaḷarppoḻilcūḻ
tiruvāli vayalvāḻum,
kūrvāya ciṟukurukē.
kuṟippaṟintu kūṟāyē. 3.6.3

1201
tāṉāka niṉaiyāṉēl
taṉṉiṉaintu naivēṟku,ōr
mīṉāya koṭineṭuvēḷ
valiceyya melivēṉō?
tēṉvāya varivaṇṭē.
tiruvāli nakarāḷum,
āṉāyaṟ keṉṉuṟunō
yaṟiyacceṉ ṟuraiyāyē. 3.6.4

1202
vāḷāya kaṇpaṉippa
meṉmulaikaḷ poṉṉarumpa
nāṇāḷum niṉṉiṉaintu
naivēṟku,ōmaṇṇaḷanta
tāḷāḷā taṇkuṭantai
nakarāḷā varaiyeṭutta
tōḷāḷā, eṉṟaṉakkōr
tuṇaiyāḷa ṉākāyē. 3.6.5

1203
tārāya taṇṭuḷava
vaṇṭuḻuta varaimārpaṉ,
pōrāṉaik kompocitta
puṭpāka ṉeṉṉammāṉ,
tērārum neṭuvītit
tiruvāli nakarāḷum,
kārāyaṉ eṉṉuṭaiya
kaṉavaḷaiyum kavarvāṉō. 3.6.6

1204
koṇṭaravat tiraiyulavu
kuraikaṭalmēl kulavaraipōl,
paṇṭaravi ṉaṇaikkiṭantu
pāraḷanta paṇpāḷā,
vaṇṭamarum vaḷarppoḻilcūḻ
vayalāli maintā,eṉ
kaṇṭuyilnī koṇṭāykkeṉ
kaṉavaḷaiyum kaṭavēṉō. 3.6.7

1205
kuyilālum vaḷarppoḻilcūḻ
taṇkuṭantaik kuṭamāṭi,
tuyilāta kaṇṇiṇaiyēṉ
niṉṉiṉaintu tuyarvēṉō,
muyalālu miḷamatikkē
vaḷaiyiḻantēṟku, itunaṭuvē
vayalāli maṇavāḷā.
koḷvāyō maṇiniṟamē. 3.6.8

1206
nilaiyāḷā niṉvaṇaṅka
vēṇṭāyē yākiṉum,eṉ
mulaiyāḷa vorunāḷuṉ
ṉakalattāl āḷāyē,
cilaiyāḷā marameyta
tiṟalāḷā tirumeyya
malaiyāḷā, nīyāḷa
vaḷaiyāḷa māṭṭōmē. 3.6.9

1207
maiyilaṅku karuṅkuvaḷai
maruṅkalarum vayalāli,
neyyilaṅku cuṭarāḻip
paṭaiyāṉai neṭumālai,
kaiyilaṅku vēlkaliyaṉ
kaṇṭuraitta tamiḻmālai,
aiyiraṇṭu mivaivallārk
karuviṉaika ḷaṭaiyāvē. (2) 3.6.10

1208
kaḷvaṉkol yāṉaṟiyēṉ
kariyāṉoru kāḷaivantu,
vaḷḷimaruṅ kuleṉṟaṉ
maṭamāṉiṉaip pōtaveṉṟu,
veḷḷivaḷaik kaippaṟṟap
peṟṟatāyarai viṭṭakaṉṟu,
aḷḷalam pūṅkaḻaṉi
yaṇiyāli pukuvarkkolō. (2) 3.7.1

1209
paṇṭiva ṉāyaṉnaṅkāy.
paṭiṟaṉpukuntu, eṉmakaḷtaṉ
toṇṭaiyañ ceṅkaṉivāy
nukarntāṉai yukantu,avaṉpiṉ
keṇṭaiyoṇ kaṇmiḷirak
kiḷipōlmiḻaṟ ṟinaṭantu,
vaṇṭamar kāṉalmalkum
vayalāli pukuvarkkolō. 3.7.2

1210
añcuvaṉ veñcolnaṅkāy.
arakkarkkulap pāvaitaṉṉai,
veñciṉa mūkkarinta
viṟalōntiṟaṅ kēṭkil,meyyē
pañciyal mellaṭiyem
paṇaittōḷi parakkaḻintu,
vañciyan taṇpaṇaicūḻ
vayalāli pukuvarkkolō. 3.7.3

1211
ētuavaṉ tolpiṟappu
iḷaiya vaṉvaḷai yūti,maṉṉar
tūtuva ṉāyavaṉūr
coluvīrkaḷ. colīraṟiyēṉ,
mātavaṉ tantuṇaiyā
naṭantāḷtaṭañ cūḻpuṟavil,
pōtuvaṇ ṭāṭucemmal
puṉalāli pukuvarkkolō. 3.7.4

1212
tāyeṉai yeṉṟiraṅkāḷ
taṭantōḷi taṉakkamainta,
māyaṉai mātavaṉai
matitteṉṉai yakaṉṟaivaḷ,
vēyaṉa tōḷviciṟip
peṭaiyaṉṉa meṉanaṭantu,
pōyiṉa pūṅkoṭiyāḷ
puṉalāli pukuvarkkolō. 3.7.5

1213
entuṇai yeṉṟeṭuttēṟ
kiṟaiyēṉu miraṅkiṟṟilaḷ,
taṉtuṇai yāyaveṉṟaṉ
taṉimaikku miraṅkiṟṟilaḷ,
vaṉtuṇai vāṉavarkkāy
varañceṟṟaraṅ kattuṟaiyum,
intuṇai vaṉṉoṭumpō
yeḻilāli pukuvarkkolō. (2) 3.7.6

1214
aṉṉaiyu mattaṉumeṉ
ṟaṭiyōmuk kiraṅkiṟṟilaḷ,
piṉṉaitaṉ kātalaṉṟaṉ
peruntōḷnalam pēṇiṉaḷāl,
miṉṉaiyum vañciyaiyum
veṉṟilaṅku miṭaiyāḷnaṭantu,
puṉṉaiyum aṉṉamumcūḻ
puṉalāli pukuvarkkolō. 3.7.7

1215
muṟṟilum paiṅkiḷiyum
pantumūcalum pēcukiṉṟa,
ciṟṟilmeṉ pūvaiyumviṭ
ṭakaṉṟaceḻuṅ kōtaitaṉṉai,
peṟṟilēṉ muṟṟiḻaiyaip
piṟappilipiṉ ṉēnaṭantu,
maṟṟellām kaitoḻappōy
vayalāli pukuvarkkolō. 3.7.8

1216
kāviyaṅ kaṇṇiyeṇṇil
kaṭimāmalarp pāvaiyoppāḷ,
pāviyēṉ peṟṟamaiyāl
paṇaittōḷi parakkaḻintu,
tūvicē raṉṉamaṉṉa
naṭaiyāḷneṭu māloṭumpōy,
vāviyan taṇpaṇaicūḻ
vayalāli pukuvarkkolō. 3.7.9

1217
tāymaṉam niṉṟiraṅkat
taṉiyēneṭu māltuṇaiyā,
pōyiṉa pūṅkoṭiyāḷ
puṉalāli pukuvareṉṟu,
kāyciṉa vēlkaliya
ṉoliceytamiḻ mālaipattum,
mēviya neñcuṭaiyār
tañcamāvatu viṇṇulakē. (2) 3.7.10

1218
nantā viḷakkē aḷattaṟ kariyāy.
naranā raṇaṉē karumā mukilpōl
entāy, emakkē yaruḷāy, eṉaniṉṟu
imaiyōr paravu miṭam,et ticaiyum
kantā ramantē ṉicaipāṭamāṭē
kaḷivaṇ ṭumiḻaṟ ṟaniḻal tutaintu,
mantā raniṉṟu maṇamal kunāṅkūr
maṇimāṭak kōyil vaṇaṅkeṉ maṉaṉē. (2) 3.8.1

1219
mutalait taṉimā muraṇtīra vaṉṟu
mutunīrt taṭattuc ceṅkaṇvēḻa muyya,
vitalait talaicceṉ ṟataṟkē yutavi
viṉaitīrtta vammāṉiṭam,viṇṇaṇavum
patalaik kapōtat toḷimāṭa neṟṟip
pavaḷak koḻuṅkāl paiṅkāl puṟavam,
matalait talaimeṉ peṭaikūṭu nāṅkūr
maṇimāṭak kōyil vaṇaṅkeṉ maṉaṉē. 3.8.2

1220
kolaippuṇ talaikkuṉṟa moṉṟuyya vaṉṟu
koṭumā mutalaik kiṭarceytu, koṅkār
ilaippuṇṭa rīkat tavaḷiṉpa maṉpō
ṭaṇaintiṭṭa vammāṉiṭam,āḷariyāl
alaippuṇṭa yāṉai maruppu makilum
aṇimuttum veṇcā maraiyōṭu,poṉṉi
malaippaṇṭa maṇṭat tiraiyuntu nāṅkūr
maṇimāṭak kōyil vaṇaṅkeṉ maṉaṉē. 3.8.3

1221
ciṟaiyār uvaṇappuḷ ḷoṉṟēṟi yaṉṟu
ticaināṉkum nāṉku miriya, ceruvil
kaṟaiyār neṭuvē larakkar maṭiyak
kaṭalcū ḻilaṅkai kaṭantā ṉiṭantāṉ,
muṟaiyāl vaḷarkkiṉṟa muttīyar nālvētar
aivēḷvi yāṟaṅkar ēḻi ṉicaiyōr,
maṟaiyōr vaṇaṅkap pukaḻeytu nāṅkūr
maṇimāṭak kōyil vaṇaṅkeṉ maṉaṉē. 3.8.4

1222
iḻaiyāṭu koṅkait talainañca muṇṭiṭṭu
iḷaṅkaṉṟu koṇṭu viḷaṅkā yeṟintu,
taḻaivāṭa vantāḷ kurunta mocittut
taṭantāma raippoykai pukkāṉi ṭantāṉ,
kuḻaiyāṭa vallik kulamāṭamāṭē
kuyilkūva nīṭu koṭimāṭa malku,
maḻaiyāṭu cōlai mayilālu nāṅkūr,
maṇimāṭak kōyil vaṇaṅkeṉ maṉaṉē. 3.8.5

1223
paṇṇēr moḻiyāyc ciyarañca vañcap
pakuvāyk kaḻutuk kiraṅkātu, avaḷtaṉ
uṇṇā mulaimaṟ ṟavaḷāvi yōṭum
uṭaṉē cuvaittā niṭam,ōṅku paintāḷ
kaṇṇār karumpiṉ kaḻaitiṉṟu vaikik
kaḻunīril mūḻkic ceḻunīrt taṭattu,
maṇṇēn tiḷamēti kaḷvaiku nāṅkūr
maṇimāṭak kōyil vaṇaṅkeṉ maṉaṉē. 3.8.6

1224
taḷaikkaṭ ṭaviḻtā maraivaiku poykait
taṭampukku aṭaṅkā viṭaṅkā laravam,
iḷaikkat tiḷaittiṭ ṭataṉucci taṉmēl
aṭivaitta ammā ṉiṭam,māmatiyam
tiḷaikkum koṭimāḷikaicūḻ teruvil
ceḻumuttu veṇṇeṟ keṉacceṉṟu,mūṉṟil
vaḷaikkai nuḷaippāvai yarmāṟu nāṅkūr
maṇimāṭak kōyil vaṇaṅkeṉ maṉaṉē. 3.8.7

1225
tuḷaiyār karumeṉ kuḻalāycci yartam
tukilvāri yumciṟṟil citaittum, muṟṟā
viḷaiyār viḷaiyāṭ ṭoṭukātal veḷḷam
viḷaivitta vammāṉiṭam,vēl neṭuṅkaṇ
muḷaivāḷeyiṟṟu maṭavār payiṟṟu
moḻikēṭ ṭiruntu mutirātaviṉcol,
vaḷaivāya kiḷḷai maṟaipāṭu nāṅkūr
maṇimāṭak kōyil vaṇaṅkeṉ maṉaṉē. 3.8.8

1226
viṭaiyōṭa veṉṟāycci mentōḷnayanta
vikirtā viḷaṅku cuṭarāḻi yeṉṉum,
paṭaiyōṭu caṅkoṉ ṟuṭaiyāy eṉaniṉṟu
imaiyōr paravu miṭam,pain taṭattup
peṭaiyōṭu ceṅkāla vaṉṉam tukaippat
tokaippuṇṭa rīkatti ṭaicceṅ kaḻunīr,
maṭaiyōṭa niṉṟu matuvimmu nāṅkūr
maṇimāṭak kōyil vaṇaṅkeṉ maṉaṉē. 3.8.9

1227
vaṇṭār poḻilcūḻn taḻakāya nāṅkūr
maṇimāṭak kōyil neṭumālukku,eṉṟum
toṇṭāya tolcīr vayalmaṅ kaiyarkkōṉ
kaliya nolicey tamiḻmālai vallār,
kaṇṭār vaṇaṅkak kaḷiyāṉai mītē
kaṭalcū ḻulakuk korukā valarāy,
viṇṭōy neṭuveṇ kuṭainīḻa liṉkīḻ
virinī rulakāṇ ṭuvirum puvarē. (2) 3.8.10

1228
calaṅkoṇṭa iraṇiyaṉa
takalmārvam kīṇṭu
taṭaṅkaṭalaik kaṭaintamutaṅ
koṇṭukanta kāḷai,
nalaṅkoṇṭa karumukilpōl
tirumēṉi yammāṉ
nāṭōṟum makiḻntiṉitu
maruviyuṟai kōyil,
calaṅkoṇṭu malarcoriyum
mallikaiyoṇ cerunti
caṇpakaṅkaḷ maṇanāṟum
vaṇpoḻili ṉūṭē,
valaṅkoṇṭu kayalōṭi
viḷaiyāṭu nāṅkūr
vaikunta viṇṇakaram
vaṇaṅkumaṭa neñcē. (2) 3.9.1

1229
tiṇṇiyatō rariyuruvāyt
ticaiyaṉaittum naṭuṅkat
tēvaroṭu tāṉavarkaḷ
ticaippa,iraṇiyaṉai
naṇṇiyavaṉ mārvakalat
tukirmaṭutta nātaṉ
nāṭōṟum makiḻntiṉitu
maruviyuṟai kōyil,
eṇṇilmiku peruñcelvat
teḻilviḷaṅku maṟaiyum
ēḻicaiyum kēḷvikaḷu
miyaṉṟaperuṅ kuṇattōr,
maṇṇilmiku maṟaiyavarkaḷ
maliveytu nāṅkūr
vaikunta viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.9.2

1230
aṇṭamumiv valaikaṭalu
mavaṉikaḷu mellām
amutuceyta tiruvayiṟṟaṉ
araṉkoṇṭu tiriyum,
muṇṭamatu niṟaittavaṉkaṇ
cāpamatu nīkkum
mutalvaṉavaṉ makiḻntiṉitu
maruviyuṟai kōyil,
eṇṭicaiyum peruñcenna
liḷanteṅku katali
ilaikkoṭiyoṇ kulaikkamuko
ṭikalivaḷam coriya
vaṇṭupala vicaipāṭa
mayilālu nāṅkūr
vaikunta viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.9.3

1231
kalaiyilaṅku makalalkul
arakkarkkulak koṭiyaik
kātoṭumūk kuṭaṉariyak
kataṟiyava ḷōṭi,
talaiyilaṅkai vaittumalai
yilaṅkaipukac ceyta
taṭantōḷaṉ makiḻntiṉitu
maruviyuṟai kōyil,
cilaiyilaṅku maṇimāṭat
tuccimicaic cūlam
ceḻuṅkoṇṭa lakaṭiriyac
corintaceḻu muttam,
malaiyilaṅku māḷikaimēl
maliveytu nāṅkūr
vaikunta viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.9.4

1232
miṉṉaṉaiya ñuṇmaruṅkul
melliyaṟkā yilaṅkai
vēntaṉmuṭi yorupatumtō
ḷirupatumpō yutira
taṉnikaril cilaivaḷaittaṉ
ṟilaṅkaipoṭi ceyta
taṭantōḷaṉ makiḻntiṉitu
maruviyuṟai kōyil,
cenneloṭu ceṅkamalam
cēlkayalkaḷ vāḷai
ceṅkaḻunī roṭumiṭaintu
kaḻaṉitikaḻn teṅkum,
maṉṉupukaḻ vētiyarkaḷ
maliveytu nāṅkūr
vaikunta viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.9.5

1233
peṇmaimiku vaṭivukoṭu
vantavaḷaip periya
pēyiṉatu uruvukoṭu
māḷavuyi ruṇṭu
tiṇmaimiku marutoṭunaṟ
cakaṭamiṟut taruḷum
tēvaṉavaṉ makiḻntiṉitu
maruviyuṟai kōyil,
uṇmaimiku maṟaiyoṭunaṟ
kalaikaḷniṟai poṟaikaḷ
utavukoṭai yeṉṟivaṟṟi
ṉoḻivillā, periya
vaṇmaimiku maṟaiyavarkaḷ
maliveytu nāṅkūr
vaikunta viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.9.6

1234
viḷaṅkaṉiyai yiḷaṅkaṉṟu
koṇṭutira veṟintu
vēlneṭuṅka ṇāycciyarkaḷ
vaittatayir veṇṇey
uḷaṅkuḷira amutuceytiv
vulakuṇṭa kāḷai
ukantiṉitu nāṭōṟum
maruviyuṟai kōyil,
iḷampaṭinaṟ kamukukulait
teṅkukoṭic cennel
īṉkarumpu kaṇvaḷarak
kāltaṭavum puṉalāl,
vaḷaṅkoṇṭa peruñcelvam
vaḷarumaṇi nāṅkūr
vaikunta viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.9.7

1235
āṟāta ciṉattiṉmiku
narakaṉura maḻitta
aṭalāḻit taṭakkaiyaṉ
alarmakaṭkum araṟkum,
kūṟākak koṭuttaruḷum
tiruvuṭampaṉ imaiyōr
kulamutalvaṉ makiḻntiṉitu
maruviyuṟai kōyil,
māṟāta malarkkamalam
ceṅkaḻunīr tatumpi
matuveḷḷa moḻukavaya
luḻavarmaṭai yaṭaippa,
māṟāta peruñcelvam
vaḷarumaṇi nāṅkūr
vaikunta viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.9.8

1236
vaṅkamali taṭaṅkaṭaluḷ
vāṉavarka ḷōṭu
māmuṉivar palarkūṭi
māmalarkaḷ tūvi,
eṅkaḷtaṉi nāyakaṉē
emakkaruḷāy eṉṉum
īcaṉavaṉ makiḻntiṉitu
maruviyuṟai kōyil,
ceṅkayalum vāḷaikaḷum
cenneliṭaik kutippac
cēlukaḷum ceḻumpaṇaicūḻ
vītitoṟum miṭaintu,
maṅkulmati yakaṭuriñcu
maṇimāṭa nāṅkūr
vaikunta viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.9.9

1237
caṅkumali taṇṭumutal
cakkaramuṉēntum
tāmaraikkaṇ neṭiyapirāṉ
tāṉamarum kōyil,
vaṅkamali kaṭalulakil
maliveytu nāṅkūr
vaikunta viṇṇakarmēl
vaṇṭaṟaiyum poḻilcūḻ,
maṅkaiyartam talaivaṉmaru
valartamuṭal tuṇiya
vāḷvīcum parakālaṉ
kalikaṉṟi coṉṉa,
caṅkamali tamiḻmālai
pattivaivallārkaḷ
taraṇiyoṭu vicumpāḷum
taṉmaipeṟu vārē. (2) 3.9.10

1238
tirumaṭantai maṇmaṭantai
yirupālum tikaḻat
tīviṉaikaḷ pōyakala
aṭiyavarkaṭ keṉṟum
aruḷnaṭantu,iv vēḻulakat
tavarppaṇiya vāṉōr
amarntētta iruntaviṭam
perumpukaḻvē tiyarvāḻ
tarumiṭaṅkaḷ malarkaḷmiku
kaitaikaḷceṅk kaḻunīr
tāmaraikaḷ taṭaṅkaṭoṟu
miṭaṅkaṭoṟum tikaḻa,
aruviṭaṅkaḷ poḻiltaḻuvi
yeḻiltikaḻu nāṅkūr
arimēya viṇṇakaram
vaṇaṅkumaṭa neñcē. (2) 3.10.1

1239
veṉṟimiku narakaṉura
matuvaḻiya viciṟum
viṟalāḻit taṭakkaiyaṉ
viṇṇavarkaṭku, aṉṟu
kuṉṟukoṭu kuraikaṭalaik
kaṭaintamuta maḷikkum
kurumaṇiyeṉ ṉāramutam
kulaviyuṟai kōyil,
eṉṟumiku peruñcelvat
teḻilviḷaṅku maṟaiyōr
ēḻicaiyum kēḷvikaḷu
miyaṉṟaperuṅ kuṇattōr,
aṉṟulakam paṭaittavaṉē
yaṉaiyavarkaḷ nāṅkūr
arimēya viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.10.2

1240
umparumiv vēḻulaku
mēḻkaṭalu mellām
uṇṭapirāṉṇṭarkaḷmuṉ
kaṇṭumakiḻa veyta,
kumpamiku matayāṉai
maruppocittuk kañcaṉ
kuñcipiṭit taṭittapirāṉ
kōyil,maruṅ keṅkum
paimpoṉoṭu veṇmuttam
palapuṉṉai kāṭṭap
palaṅkaṉikaḷ tēṉkāṭṭap
paṭavaravē ralkul,
ampaṉaiya kaṇmaṭavār
makiḻveytu nāṅkūr
arimēya viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.10.3

1241
ōṭāta vāḷariyi
ṉuruvamatu koṇṭu aṉ
ṟulappilmiku peruvaratta
viraṇiyaṉaip paṟṟi,
vāṭāta vaḷḷukirāl
piḷantavaṉṟaṉ makaṉuk
karuḷceytāṉ vāḻumiṭam
mallikaiceṅ kaḻunīr,
cēṭēṟu malarccerunti
ceḻuṅkamukam pāḷai
ceṇpakaṅkaḷ maṇanāṟum
vaṇpoḻili ṉūṭē,
āṭēṟu vayalālaip
pukaikamaḻu nāṅkūr
arimēya viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.10.4

1242
kaṇṭavartam maṉammakiḻa
māvalitaṉ vēḷvik
kaḷavilmiku ciṟukuṟaḷāy
mūvaṭiyeṉ ṟirantiṭṭu,
aṇṭamumiv valaikaṭalu
mavaṉikaḷu mellām
aḷantapirā ṉamarumiṭam
vaḷaṅkoḷpoḻi layalē,
aṇṭamuṟu muḻavoliyum
vaṇṭiṉaṅka ḷoliyum
arumaṟaiyi ṉoliyummaṭa
vārcilampi ṉoliyum,
aṇṭamuṟu malaikaṭali
ṉolitikaḻu nāṅkūr
arimēya viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.10.5

1243
vāṇeṭuṅkaṇ malarkkūntal
maitilikkā ilaṅkai
maṉṉaṉmuṭi yorupatumtō
ḷirupatumpō yutira,
tāṇeṭuntiṉ cilaivaḷaitta
tayarataṉcēy eṉtaṉ
taṉiccaraṇvā ṉavarkkaracu
karutumiṭam, taṭamār
cēṇiṭaṅkoḷ malarkkamalam
cēlkayalkaḷ vāḷai
cenneloṭu maṭuttariya
vutirntaceḻu muttam,
vāṇeṭuṅkaṇ kaṭaiciyarkaḷ
vārumaṇi nāṅkūr
arimēya viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.10.6

1244
tīmaṉattāṉ kañcaṉatu
vañcaṉaiyil tiriyum
tēṉukaṉum pūtaṉaita
ṉāruyirum cekuttāṉ,
kāmaṉaittāṉ payantakaru
mēṉiyuṭai yammāṉ
karutumiṭam porutupuṉal
tuṟaituṟaimut tunti,
nāmaṉattāl mantiraṅkaḷ
nālvētam aintu
vēḷviyō ṭāṟaṅkam
naviṉṟukalai payiṉṟu,aṅ
kāmaṉattu maṟaiyavarkaḷ
payilumaṇi nāṅkūr
arimēya viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.10.7

1245
kaṉṟataṉāl viḷaveṟintu
kaṉiyutirtta kāḷai
kāmarucīr mukilvaṇṇaṉ
kālikaḷmuṉ kāppāṉ,
kuṉṟataṉāl maḻaitaṭuttuk
kuṭamāṭu kūttaṉ
kulavumiṭam koṭimatiḷkaḷ
māḷikaikō puraṅkaḷ,
tuṉṟumaṇi maṇṭapaṅkaḷ
cālaikaḷtū maṟaiyōr
tokkīṇṭit toḻutiyoṭu
mikappayilum cōlai,
aṉṟalarvāy matuvuṇṭaṅ
kaḷimuralu nāṅkūr
arimēya viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.10.8

1246
vañcaṉaiyāl vantavaḷta
ṉuyiruṇṭu vāytta
tayiruṇṭu veṇṇeyamu
tuṇṭu,vali mikka
kañcaṉuyi ratuvuṇṭiv
vulakuṇṭa kāḷai
karutumiṭam kāvirican
takilkaṉaka munti,
mañculavu poḻilūṭum
vayalūṭum vantu
vaḷaṅkoṭuppa māmaṟaiyōr
māmalarkaḷ tūvi,
añcalittaṅ karicaraṇeṉ
ṟiraiñcumaṇi nāṅkūr
arimēya viṇṇakaram
vaṇaṅkumaṭa neñcē. 3.10.9

1247
ceṉṟuciṉa viṭaiyēḻum
paṭavaṭarttup piṉṉai
cevvittōḷ puṇarntukanta
tirumāltaṉ kōyil,
aṉṟayaṉu maraṉcēyu
maṉaiyavarkaḷ nāṅkūr
arimēya viṇṇakara
mamarntaceḻuṅ kuṉṟai,
kaṉṟineṭu vēlvalavaṉ
maṅkaiyartam kōmāṉ
kalikaṉṟi yolimālai
yaintiṉoṭu mūṉṟum,
oṉṟiṉoṭu moṉṟumivai
kaṟṟuvallār ulakat
tuttamarkaṭ kuttamarā
yumparumā varkaḷē. (2) 3.10.10
periya tirumoḻi nāṉkām pattu

1248
pōtalarnta poḻilcōlaip
puṟameṅkum porutiraikaḷ
tātutira vantalaikkum
taṭamaṇṇit teṉkaraimēl
mātavaṉṟā ṉuṟaiyumiṭam
vayalnāṅkai varivaṇṭu
tēteṉaveṉ ṟicaipāṭum
tiruttēva ṉārtokaiyē (4.1.1)

1249
yāvarumā yāvaiyumā
yeḻilvētap poruḷkaḷumāy
mūvarumāy mutalāya
mūrttiyamarn tuṟaiyumiṭam,
māvarumtiṇ paṭaimaṉṉai
veṉṟikoḷvār maṉṉunāṅkai
tēvarumceṉ ṟiṟaiñcupoḻil
tiruttēva ṉārtokaiyē (4.1.2)

1250
vāṉāṭum maṇṇāṭum
maṟṟuḷḷa palluyirum
tāṉāya vemperumāṉ
talaivaṉamarn tuṟaiyumiṭam,
āṉāta peruñcelvat
tarumaṟaiyōr nāṅkaitaṉṉuḷ
tēṉāru malarpoḻilcūḻ
tiruttēva ṉārtokaiyē (4.1.3)

1251
intiraṉu mimaiyavarum
muṉivarkaḷum eḻilamainta
cantamalarc catumukaṉum
katiravaṉum cantiraṉum,
entaiyemak karuḷ, eṉaniṉ
ṟaruḷumiṭam eḻilnāṅkai
cuntaranal poḻilpuṭaicūḻ
tiruttēva ṉārtokaiyē (4.1.4)

1252
aṇṭamumiv valaikaṭalu
mavaṉikaḷum kulavaraiyum
uṇṭapirā ṉuṟaiyumiṭam
ōḷimaṇican takilkaṉakam,
teṇṭiraikaḷ varattiraṭṭum
tikaḻmaṇṇit teṉkaraimēl,
tiṇtiṟalār payilnāṅkait
tiruttēva ṉārtokaiyē (4.1.5)

1253
ñālamellā mamutuceytu
nāṉmaṟaiyum toṭarāta
pālakaṉā yālilaiyil
paḷḷikoḷḷum paramaṉiṭam,
cālivaḷam perukivarum
taṭamaṇṇit teṉkaraimēl
cēlukaḷum vayalnāṅkait
tiruttēva ṉārtokaiyē (4.1.6)

1254
ōṭāta vāḷariyi
ṉuruvāki yiraṇiyaṉai
vāṭāta vaḷḷukirāl
piḷantaḷainta mālatiṭam,
ēṭēṟu peruñcelvat
teḻilmaṟaiyōr nāṅkaitaṉṉuḷ,
cēṭēṟu poḻiltaḻuvu
tiruttēva ṉārtokaiyē (4.1.7)

1255
vārāru miḷaṅkoṅkai
maitiliyai maṇampuṇarvāṉ,
kārārtiṇ cilaiyiṟutta
taṉikkāḷai karutumiṭam
ērārum peruñcelvat
teḻilmaṟaiyōr nāṅkaitaṉṉuḷ,
cīrārum malarpoḻilcūḻ
tiruttēva ṉārtokaiyē (4.1.8)

1256
kumpamiku matayāṉai
pākaṉoṭum kulaintuviḻa
kompataṉaip paṟitteṟinta
kūttaṉamarn tuṟaiyumiṭam,
vampaviḻum ceṇpakattiṉ
maṇaṅkamaḻum nāṅkaitaṉṉuḷ,
cempoṉmatiḷ poḻilpuṭaicūḻ
tiruttēva ṉārtokaiyē (4.1.9)

1257
kārārnta tirumēṉik
kaṇṇaṉamarn tuṟaiyumiṭam,
cīrārnta poḻilnāṅkait
tiruttēva ṉārtokaimēl
kūrārnta vēṟkaliyaṉ
kūṟutamiḻ pattumvallār
erārnta vaikuntat
timaiyavarō ṭiruppārē (4.1.10)

1258
kampa mākaṭa laṭaittilaṅ kaikkumaṉ
katirmuṭi yavaipattum
ampi ṉālaṟuttu, aracavaṉ tampikku
aḷittava ṉuṟaikōyil
cempa lānirai ceṇpakam mātavi
cūtakam vāḻaikaḷcūḻ
vampu lāmkamu kōṅkiya nāṅkūr
vaṇpuru ṭōttamamē (4.2.1)

1259
palla vanftikaḻ pūṅkaṭam pēṟiyak
kāḷiyaṉ paṇavaraṅkil,
ollai vantuṟap pāyntaru naṭañceyta
umparkkō ṉuṟaikōyil,
nalla ventaḻal mūṉṟunāl vētamai
vēḷviyō ṭāṟaṅkam,
valla vantaṇar malkiya nāṅkūr
vaṇpuru ṭōttamamē (4.2.2)

1260
aṇṭa rāṉavar vāṉavar kōṉukkeṉ
ṟamaittacō ṟatuvellām
uṇṭu, kōnirai mēyttavai kāttavaṉ
ukantiṉi tuṟaikōyil,
koṇṭa lārmuḻa vilkuḷir vārpoḻil
kulamayil naṭamāṭa,
vaṇṭu tāṉicai pāṭiṭu nāṅkūr
vaṇpuru ṭōttamamē (4.2.3)

1261
paruṅkai yāṉaiyiṉ kompiṉaip paṟittataṉ
pākaṉaic cāṭippukku,
oṟuṅka mallaraik koṉṟupiṉ kañcaṉai
utaittava ṉuṟaikōyil,
karumpiṉūṭuyar cālikaḷ viḷaitaru
kaḻaṉiyil malivāvi
maruṅke lāmpoḻi lōṅkiya nāṅkūr
vaṇpuru ṭōttamamē (4.2.4)

1262
cāṭu pōyviḻat tāḷnimirt tīcaṉtaṉ
paṭaiyoṭuṅ kiḷaiyōṭum
ōṭa vāṇaṉai yāyiran tōḷkaḷum
tuṇittava ṉuṟaikōyil,
āṭu vāṉkoṭi yakalvicum paṇavippōyp
pakalava ṉoḷimaṟaikkum
māṭa māḷikai cūḻtaru nāṅkūr
vaṇpuru ṭōttamamē (4.2.5)

1263
aṅkai yālaṭi mūṉṟunī rēṟṟayaṉ
alarkoṭu toḻutētta,
kaṅkai pōtarak kālnimirt taruḷiya
kaṇṇaṉvan tuṟaikōyil,
koṅkai kōṅkavai kāṭṭavāy kumutaṅkaḷ
kāṭṭamā patumaṅkaḷ,
maṅkai mārmukam kāṭṭiṭu nāṅkūr
vaṇpuru ṭōttamamē (4.2.6)

1264
uḷaiya voṇṭiṟal poṉpeya rōṉtaṉa
turampiḷan tutirattai
aḷaiyum, veñciṉat taripari kīṟiya
appaṉvan tuṟaikōyil,
iḷaiya maṅkaiya riṇaiyaṭic cilampiṉō
ṭeḻilkoḷpan taṭippōr,kai
vaḷaiyil niṉṟoli malkiya nāṅkūr
vaṇpuru ṭōttamamē (4.2.7)

1265
vāḷai yārtaṭan kaṇṇumai paṅkaṉvaṉ
cāpamaṟ ṟatunīṅka
mūḷai yārcirat taiyamuṉ aḷittavem
mukilvaṇṇa ṉuṟaikōyil
pāḷai vāṉkamu kūṭuyar teṅkiṉvaṉ
paḻamviḻa veruvippōy
vāḷai pāytaṭam cūḻtaru nāṅkūr
vaṇpuru ṭōttamamē (4.2.8)

1266
intu vārcaṭai yīcaṉaip payantanāṉ
mukaṉaittaṉ ṉeḻilārum
unti māmalar mīmicaip paṭaittavaṉ
ukantiṉi tuṟaikōyil,
kunti vāḻaiyiṉ koḻuṅkaṉi ñukarntutaṉ
kuruḷaiyait taḻuvippōy,
manti māmpaṇai mēlvaiku nāṅkūr
vaṇpuru ṭōttamamē (4.2.9)

1267
maṇṇu ḷārpukaḻ vētiyar nāṅkūr
vaṇpuru ṭōttamattuḷ,
aṇṇal cēvaṭik kīḻaṭain tuyntavaṉ
ālimaṉ aruḷmāri,
paṇṇu ḷārtarap pāṭiya pāṭalip
pattumval lār,ulakil
eṇṇi lātapē riṉpamuṟ ṟimaiyava
rōṭum kūṭuvarē (4.2.10)

1268
pēraṇin tulakat tavartoḻu tēttum
pēraru ḷāḷaṉem pirāṉai,
vāraṇi mulaiyāḷ malarmaka ḷōṭu
maṇmaka ḷumuṭaṉ niṟpa,
cīraṇi māṭa nāṅkainaṉ ṉaṭuvuḷ
cempoṉcey kōyili ṉuḷḷē,
kāraṇi mēkam niṉṟatop pāṉaik
kaṇṭukoṇ ṭuyntoḻin tēṉē (4.3.1)

1269
piṟappoṭu mūppoṉ ṟillavaṉ ṟaṉṉaip
pētiyā viṉpaveḷ ḷattai,
iṟappetir kālak kaḻivumā ṉāṉai
ēḻicai yiṉcuvai taṉṉai,
ciṟappuṭai maṟaiyōr nāṅkainaṉ ṉaṭuvuḷ
cempoṉcey kōyili ṉuḷḷē,
maṟaipperum poruḷai vāṉavar kōṉaik
kaṇṭunāṉ vāḻntoḻin tēṉē (4.3.2)

1270
tiṭavicum perinīr tiṅkaḷum cuṭarum
ceḻunilat tuyirkaḷum maṟṟum,
paṭarporuḷ kaḷumāy niṉṟavaṉ ṟaṉṉai,
paṅkayat tayaṉava ṉaṉaiya,
tiṭamoḻi maṟaiyōr nāṅkainaṉ ṉaṭuvuḷ
cempoṉcey kōyili ṉuḷḷē,
kaṭalniṟa vaṇṇaṉ ṟaṉṉainā ṉaṭiyēṉ
kaṇṭukoṇ ṭuyntoḻin tēṉē (4.3.3)

1271
vacaiyaṟu kuṟaḷāy māvali vēḷvi
maṇṇaḷa viṭṭavaṉ ṟaṉṉai,
acaivaṟu mamara raṭiyiṇai vaṇaṅka
alaikaṭal tuyiṉṟavam māṉai,
ticaimuka ṉaṉaiyōr nāṅkainaṉ ṉaṭuvuḷ
cempoṉcey kōyili ṉuḷḷē,
uyarmaṇi makuṭam cūṭiniṉ ṟāṉaik
kaṇṭukoṇ ṭuyntoḻin tēṉē (4.3.4)

1272
tīmaṉat tarakkar tiṟalaḻit tavaṉē.
eṉṟuceṉ ṟaṭaintavar tamakku,
tāymaṉat tiraṅki yaruḷiṉaik koṭukkum
tayarataṉ matalaiyaic cayamē,
tēmalarp poḻilcūḻ nāṅkainaṉ ṉaṭuvuḷ
cempoṉcey kōyili ṉuḷḷē,
kāmaṉaip payantāṉ ṟaṉṉainā ṉaṭiyēṉ
kaṇṭukoṇ ṭuyntoḻin tēṉē (4.3.5)

1273
mallaimā munnī ratarpaṭa malaiyāl
aṇaiceytu makiḻntavaṉ ṟaṉṉai,
kalliṉmī tiyaṉṟa kaṭimati ḷilaṅkai
kalaṅkavōr vāḷitoṭ ṭāṉai,
celvanāṉ maṟaiyōr nāṅkainaṉ ṉaṭuvuḷ
cempoṉcey kōyili ṉuḷḷē,
allimā malarāḷ taṉṉoṭu maṭiyēṉ
kaṇṭukoṇ ṭallaltīrn tēṉē (4.3.6)

1274
veñciṉak kaḷiṟum villoṭu mallum
vekuṇṭiṟut taṭarttavaṉ ṟaṉṉai,
kañcaṉaik kāynta kāḷaiyam māṉaik
karumukil tiruniṟat tavaṉai,
ceñcolnāṉ maṟaiyōr nāṅkainaṉ ṉaṭuvuḷ
cempoṉcey kōyili ṉuḷḷē,
añcaṉak kuṉṟam niṉṟatop pāṉaik
kaṇṭukoṇ ṭallaltīrn tēṉē (4.3.7)

1275
aṉṟiya vāṇa ṉāyiram tōḷum
tuṇiyavaṉ ṟāḻitoṭ ṭāṉai,
miṉtikaḻ kuṭumi vēṅkaṭa malaimēl
mēviya vētanal viḷakkai,
teṉticait tilatam aṉaiyavar nāṅkaic
cempoṉcey kōyili ṉuḷḷē,
maṉṟatu poliya makiḻntuniṉ ṟāṉai
vaṇaṅkināṉ vāḻntoḻin tēṉē (4.3.8)

1276
kaḷaṅkaṉi vaṇṇā. kaṇṇaṇē. eṉṟaṉ
kārmuki lē eṉa niṉaintiṭṭu,
uḷaṅkaṉin tirukku maṭiyavar taṅkaḷ
uḷḷattu ḷūṟiya tēṉai,
teḷintanāṉ maṟaiyōr nāṅkainaṉṉaṭuvuḷ
cempoṉcey kōyili ṉuḷḷē,
vaḷaṅkoḷpē riṉpam maṉṉiniṉ ṟāṉai
vaṇaṅkināṉ vāḻntoḻin tēṉē (4.3.9)

1277
tēṉamar cōlai nāṅkainaṉ ṉaṭuvuḷ
cempoṉcey kōyili ṉuḷḷē,
vāṉavar kōṉaik kaṇṭamai collum
maṅkaiyār vāṭkali kaṉṟi,
ūṉamil pāṭa loṉpatō ṭoṉṟum
oḻiviṉṟik kaṟṟuval lārkaḷ,
māṉaveṇ kuṭaikkīḻ vaiyaka māṇṭu
vāṉava rākuvar makiḻntē (4.3.10)

1278
māṟṟaracar maṇimuṭiyum
tiṟalum tēcum
maṟṟavartam kātalimār
kuḻaiyum, tantai
kāltaḷaiyu muṭaṉkaḻala
vantu tōṉṟik
katanākam kāttaḷitta
kaṇṇar kaṇṭīr,
nūṟṟitaḻko ḷaravintam
nuḻainta paḷḷat
tiḷaṅkamukiṉ mutupāḷai
pakuvāy naṇṭiṉ,
cēṟṟaḷaiyil veṇmuttam
cintu nāṅkūrt
tirutteṟṟi yampalatteṉ
ceṅkaṇ mālē (4.4.1)

1279
poṟṟoṭittōḷ maṭamakaḷtaṉ
vaṭivu koṇṭa
pollāta vaṉpēycci
koṅkai vāṅki,
peṟṟeṭutta tāypōla
maṭuppa ārum
pēṇānañ cuṇṭukanta
piḷḷai kaṇṭīr,
nelftoṭutta malarnīlam
niṟainta cūḻal
iruñciṟaiya vaṇṭoliyum
neṭuṅka ṇārtam,
ciṟṟaṭimēl cilampoliyum
miḻaṟṟu nāṅkūrt
tirutteṟṟi yampalatteṉ
ceṅkaṇ mālē (4.4.2)

1280
paṭalaṭainta ciṟukurampai
nuḻaintu pukkup
pacuveṇṇey patamārap
paṇṇai muṟṟum,
aṭalaṭartta vēṟkaṇṇār
tōkkai paṟṟi
alantalaimai ceytuḻalu
maiyaṉ kaṇṭīr,
maṭaleṭutta neṭuṉteṅkiṉ
paḻaṅkal vīḻa
māṅkaṉikaḷ tiraṭṭuruṭṭā
varunīrp poṉṉi,
tiṭaleṭuttu malarcumantaṅ
kiḻiyu nāṅkūrt
tirutteṟṟi yampalatteṉ
ceṅkaṇ mālē (4.4.3)

1281
vārārum mulaimaṭavāḷ
piṉṉaik kāki
vaḷaimaruppiṟf kaṭuñciṉattu
vaṉtā ḷārnta,
kārārtiṇ viṭaiyaṭarttu
vatuvai yāṇṭa
karumukilpōl tiruniṟatteṉ
kaṇṇar kaṇṭīr,
ērārum malarppoḻilkaḷ
taḻuvi yeṅkum
eḻilmatiyaik kāltoṭā
viḷaṅku cōti,
cīrāru maṇimāṭam
tikaḻum nāṅkūrt
tirutteṟṟi yampalatteṉ
ceṅkaṇ mālē (4.4.4)

1282
kalaiyilaṅku makalalkul
kamalap pāvai
kati rmutta veṇṇakaiyāḷ
karuṅka ṇāycci,
mulaiyilaṅku moḷimaṇippūṇ
vaṭamum tēyppa
mūvāta varaineṭuntōḷ
mūrtti kaṇṭīr,
malaiyilaṅku niraiccanti
māṭa vīti
āṭavarai maṭamoḻiyār
mukattu iraṇṭu
cilaivilaṅki maṉañciṟaikoṇ
ṭirukkum nāṅkūrt
tirutteṟṟi yampalatteṉ
ceṅkaṇ mālē (4.4.5)

1283
tāṉpōlu meṉṟeḻuntāṉ
taraṇi yāḷaṉ
atukaṇṭu tarittiruppā
ṉarakkar taṅkaḷ,
kōṉpōlu meṉṟeḻuntāṉ
kuṉṟa maṉṉa
irupatutō ḷuṭaṉtuṇitta
voruvaṉ kaṇṭīr,
māṉpōlu meṉṉōkkiṉ
ceyya vāyār
marakatam pōl maṭakkiḷiyaik
kaimēl koṇṭu,
tēṉpōlu meṉmaḻalai
payiṟṟum nāṅkūrt
tirutteṟṟi yampalatteṉ
ceṅkaṇ mālē (4.4.6)

1284
poṅkilaṅku purinūlum
tōlum tāḻap
pollāta kuṟaḷuruvāyp
poruntā vāṇaṉ
maṅkalamcēr maṟaivēḷvi
yataṉuḷ pukku
maṇṇakalam kuṟaiyiranta
maintaṉ kaṇṭīr,
koṅkalarnta malarkkuḻalār
koṅkai tōynta
kuṅkumattiṉ kuḻampaḷainta
kōlan taṉṉāl,
ceṅkalaṅkal veṇmaṇalmēl
tavaḻum nāṅkūrt
tiruteṟṟi yampalatteṉ
ceṅkaṇ mālē (4.4.7)

1285
cilampiṉiṭaic ciṟuparalpōl
periya mēru
tirukkuḷampil kaṇakaṇappat
tiruvā kāram
kuluṅka, nila maṭantaitaṉai
yiṭantu pulkik
kōṭṭiṭaivait taruḷiyaveṅ
kōmāṉ kaṇṭīr,
ilaṅkiyanāṉ maṟaiyaṉaittu
maṅka māṟum
ēḻicaiyum kēḷvikaḷu
meṇṭik keṅkum,
cilampiyanaṟ peruñcelvam
tikaḻum nāṅkūrt
tiruteṟṟi yampalatteṉ
ceṅkaṇ mālē (4.4.8)

1286
ēḻulakum tāḻvaraiyu
meṅku mūṭi
eṇṭicaiyu maṇṭalamum
maṇṭi, aṇṭam
mōḻaiyeḻun tāḻimikum
ūḻi veḷḷam
muṉṉakaṭṭi loṭukkiyavem
mūrtti kaṇṭīr,
ūḻitoṟu mūḻitoṟu
muyarnta celvat
tōṅkiyanāṉ maṟaiyaṉaittum
tāṅku nāvar,
cēḻuyarnta maṇimāṭam
tikaḻum nāṅkūrt
tiruteṟṟi yampalatteṉ
ceṅkaṇ mālē (4.4.9)

1287
cīraṇinta maṇimāṭam
tikaḻum nāṅkūrt
tiruteṟṟi yampalatteṉ
ceṅkaṇ mālai,
kūraṇinta vēlvalavaṉ
āli nāṭaṉ
koṭimāṭa maṅkaiyarkōṉ
kuṟaiya lāḷi
pāraṇinta tolpukaḻāṉ
kaliyaṉ coṉṉa
pāmālai yivaiyaintu
maintum vallār,
cīraṇinta vulakattu
maṉṉa rākic
cēṇvicumpil vāṉavarāyt
tikaḻvar tāmē (4.4.10)

1288
tūmpuṭaip paṉaikkai vēḻam
tuyarkeṭut taruḷi, maṉṉu
kāmpuṭaik kuṉṟa mēntik
kaṭumaḻai kātta entai,
pūmpuṉal poṉṉi muṟṟum
pukuntupoṉ varaṇṭa, eṅkum
tēmpoḻil kamaḻum nāṅkūrt
tirumaṇik kūṭat tāṉē (4.5.1)

1289
kavvaivā ḷeyiṟṟu vaṉpēyk
katirmulai cuvaittu,i laṅkai
vavviya iṭumpai tīrak
kaṭuṅkaṇai turanta entai,
kovvaivāy makaḷir koṅkaik
kuṅkumam kaḻuvip pōnta,
teyvanīr kamaḻum nāṅkūrt
tirumaṇik kūṭat tāṉē (4.5.2)

1290
māttoḻil maṭaṅkak ceṟṟu
maṟutiṟa naṭantu vaṉtāḷ
cēttoḻil citaittup piṉṉai
cevvittōḷ puṇarnta entai,
nāttoḻil maṟaival lārkaḷ
nayantaṟam payanta vaṇkait
tīttoḻil payilum nāṅkūrt
tirumaṇik kūṭat tāṉē (4.5.3)

1291
tāṅkaruñ ciṉattu vaṉtāḷ
taṭakkaimā maruppu vāṅki,
pūṅkurun tocittup puḷvāy
piḷanteru taṭartta entai,
māṅkaṉi nukarnta manti
vantuvaṇ ṭiriya vāḻait
tīṅkaṉi nukarum nāṅkūrt
tirumaṇik kūṭat tāṉē (4.5.4)

1292
karumaka ḷilaṅkai yāṭṭi
pilaṅkoḷvāy tiṟantu taṉmēl
varumavaḷ ceviyum mūkkum
vāḷiṉāl taṭinta entai,
perumakaḷ pētai maṅkai
taṉṉoṭum pirivi lāta,
tirumakaḷ maruvum nāṅkūrt
tirumaṇik kūṭat taṉē (4.5.5)

1293
keṇṭaiyum kuṟaḷum puḷḷum
kēḻalu mariyum māvum,
aṇṭamum cuṭarum alla
āṟṟalu māya entai,
ōṇṭiṟal teṉṉa ṉōṭa
vaṭavara cōṭṭaṅ kaṇṭa,
tiṇṭiṟa lāḷar nāṅkūrt
tirumaṇik kūṭat taṉē (4.5.6)

1294
kuṉṟamum vāṉum maṇṇum kuḷirpuṉal tiṅka ḷōṭu,
niṉṟaveñ cuṭarum allā nilaikaḷu māya entai,
maṉṟamum vayalum kāvum māṭamum maṇaṅkoṇṭu, eṅkum
teṉṟalvan tulavum nāṅkūrt tirumaṇik kūṭat tāṉē (4.5.7)

1295
caṅkaiyum tuṇivum poyyum meyyum it taraṇi yōmpum,
poṅkiya mukilum allāp poruḷkaḷu māya ventai,
paṅkaya mukutta tēṟal parukiya vāḷai pāya,
ceṅkaya lukaḷum nāṅkūrt tirumaṇik kūṭat tāṉē (4.5.8)

1296
pāvamum aṟamum vīṭum iṉpamun tuṉpan tāṉum
kōvamum aruḷum allāk kuṇaṅkaḷu māya entai,
mūvari leṅkaḷ mūrtti ivaṉ, eṉa muṉivarōṭu,
tēvarvan tiṟaiñcum nāṅkūrt tirumaṇik kūṭat taṉē (4.5.9)

1297
tiṅkaḷtōy māṭa nāṅkūrt tirumaṇik kūṭat tāṉai
maṅkaiyar talaivaṉ vaṇtārkf kaliyaṉvā yolikaḷ vallār,
poṅkunī rulaka māṇṭu poṉṉula kāṇṭu, piṉṉum
veṅkatirp pariti vaṭṭat tūṭupōy viḷaṅku vārē (4.5.10)

1298
tāvaḷan tulaka muṟṟum taṭamalarp poykai pukku,
nāvaḷam naviṉṟiṅ kētta nākattiṉ naṭukkantīrttāy,
māvaḷam peruki maṉṉum maṟaiyavar vāḻum nāṅkaik,
kāvaḷam pāṭi mēya kaṇṇaṉē kaḷaikaṇīyē (4.6.1)

1299
maṇṇiṭan tēṉa māki māvali valito laippāṉ,
viṇṇavar vēṇṭac ceṉṟu vēḷviyil kuṟaiyi rantāy
tuṇṇeṉa māṟṟār tammait tolaittavar nāṅkai mēya,
kaṇṇaṉē kāva ḷantaṇ pāṭiyāy kaḷaika ṇīyē (4.6.2)

1300
urutteḻu vāli mārvil ōrukaṇai yuruva vōṭṭi,
karuttuṭait tampik kiṉpak katimuṭi yaracaḷittāy,
parutteḻu palavum māvum paḻamviḻun toḻukum nāṅkaik
karuttaṉē kāva ḷantaṇ pāṭiyāy. kaḷaika ṇīyē (4.6.3)

1301
muṉaimakat tarakkaṉ māḷa muṭikaḷpat taṟuttu vīḻttu, āṅ
kaṉaiyavaṟ kiḷaiya vaṟkē aracaḷit taruḷi ṉāṉē,
cuṉaikaḷil kayalkaḷ pāyac curumputēṉ nukarum nāṅkaik,
kaṉaikaḻal kāva ḷantaṇ pāṭiyāy. kaḷaika ṇīyē (4.6.4)

1302
paṭavara vucci taṉmēl pāyntupaṉṉaṭaṅkaḷ ceytu,
maṭavaral maṅkai taṉṉai mārvakat tirutti ṉāṉē,
taṭavarai taṅku māṭat takupukaḻ nāṅkai mēya,
kaṭavuḷē kāva ḷantaṇ pāṭiyāy kaḷaika ṇīyē (4.6.5)

1303
mallarai yaṭṭu māḷak kañcaṉai malaintu koṉṟu,
pallara cavintu vīḻap pāratap pōrmu ṭittāy,
nallaraṇ kāviṉ nīḻal naṟaikamaḻ nāṅkai mēya,
kallaraṇ kāva ḷantaṇ pāṭiyāy kaḷaika ṇīyē (4.6.6)

1304
mūttavaṟ karacu vēṇṭi muṉpu tūteḻun taruḷi,
māttamar pākaṉ vīḻa matakari maruppo cittāy,
pūttamar cōlai yōṅkip puṉalparan toḻukum, nāṅkaik
kāttavaṉē kāva ḷantaṇ pāṭiyāy kaḷai kaṇīyē (4.6.7)

1305
ēviḷaṅ kaṉṉik kāki imaiyavar kōṉaic ceṟṟu,
kāvaḷam kaṭiti ṟuttuk kaṟpakam koṇṭu pōntāy,
pūvaḷam poḻilkaḷ cūḻnta purantaraṉ ceyta nāṅkaik,
kāvaḷam pāṭi mēya kaṇṇaṉē kaḷaika ṇīyē (4.6.8)

1306
cantamāy camaya mākic camayavaim pūta māki,
antamā yāti yāki arumaṟai yavaiyu māṉāy,
mantamār poḻilka ṭōṟum maṭamayi lālum nāṅkai,
kantamār kāva ḷantaṇ pāṭiyāy kaḷaika ṇīyē (4.6.9)

1307
māvaḷam peruki maṉṉum maṟaiyavar vāḻum, nāṅkaik
kāvaḷam pāṭi mēya kaṇṇaṇaik kaliyaṉ coṉṉa,
pāvaḷam pattum vallār pārmicai yaraca rāki,
kōviḷa maṉṉar tāḻak kuṭainiḻal polivar tāmē (4.6.10)

1308
kaṇṇār kaṭalpōl tirumēṉi kariyāy,
naṇṇārmuṉai veṉṟikoḷ vārmaṉṉu nāṅkūr,
tiṇṇār matiḷcūḻ tiruveḷḷak kuḷattuḷ
aṇṇā, aṭiyē ṉiṭaraik kaḷaiyāyē (4.7.1)

1309
kontār tuḷava malarkoṉ ṭaṇivāṉē,
nantā taperum pukaḻvē tiyarnāṅkūr,
centā marainīrt tiruveḷḷak kuḷattuḷ
entāy, aṭiyē ṉiṭaraik kaḷaiyāyē (4.7.2)

1310
kuṉṟāl kuḷirmā ritaṭut tukantāṉē,
naṉṟā yaperum pukaḻvē tiyarnāṅkūr
ceṉṟār vaṇaṅkum tiruveḷḷak kuḷattuḷ
niṉṟāy, neṭiyāy aṭiyē ṉiṭarnīkkē (4.7.3)

1311
kāṉār karikom patocitta kaḷiṟē,
nāṉā vakainal lavarmaṉ ṉiyanāṅkūr,
tēṉār poḻilcūḻ tiruveḷḷak kuḷattuḷ
āṉāy, aṭiyēṉuk karuḷpuri yāyē (4.7.4)

1312
vēṭār tiruvēṅ kaṭammēya viḷakkē,
nāṭār pukaḻvē tiyarmaṉ ṉiyanāṅkūr,
cēṭār poḻilcūḻ tiruveḷḷakkuḷattāy,
pāṭā varuvēṉ viṇaiyā yiṉapāṟṟē (4.7.5)

1313
kallāl kaṭalai yaṇaikaṭṭi yukantāy,
nallār palarvē tiyarmaṉ ṉiyanāṅkūrc
celvā, tiruveḷḷak kuḷattuṟai vāṉē,
ellā iṭarum keṭumā ṟaruḷāyē (4.7.6)

1314
kōlāl niraimēytta eṅkō valarkōvē,
nālā kiyavē tiyarmaṉ ṉiyanāṅkūr,
cēlār vayalcūḻ tiruveḷḷak kuḷattuḷ
mālē, eṉaval viṉaitīrt taruḷāyē (4.7.7)

1315
vārā kamatāki yimmaṇṇai yiṭantāy,
nārā yaṇaṉē nallavē tiyarnāṅkūr,
cīrār poḻilcūḻ tiruveḷḷak kuḷattuḷ
ārā vamutē, aṭiyēṟ karuḷāyē (4.7.8)

1316
pūvār tirumā makaḷpul liyamārpā,
nāvār pukaḻvē tiyarmaṉ ṉiyanāṅkūrt
tēvā tiruveḷḷak kuḷattuṟai vāṉē,
āvā aṭiyā ṉivaṉ, eṉ ṟaruḷāyē (4.7.9)

1317
nallaṉ puṭaivē tiyarmaṉ ṉiyanāṅkūrc
celvaṉ tiruveḷ ḷakkuḷat tuṟaivāṉai,
kalliṉ malitōḷ kaliyaṉ coṉṉamālai,
valla reṉaval lavarvā ṉavartāmē (4.7.10)

1318
kavaḷayāṉaik kompocitta kaṇṇaṉeṉṟum, kāmarucīrk
kuvaḷaimēka maṉṉamēṉi koṇṭakōṉeṉ ṉāṉaiyeṉṟum,
tavaḷamāṭa nīṭunāṅkait tāmaraiyāḷ kēḷvaṉeṉṟum,
pavaḷavāyā ḷeṉmaṭantai pārttaṉpaḷḷi pāṭuvāḷē (4.8.1)

1319
kañcaṉviṭṭa veñciṉatta kaḷiṟaṭartta kāḷaiyeṉṟum,
vañcamēvi vantapēyiṉ uyiraiyuṇṭa māyaṉeṉṟum,
ceñcolāḷar nīṭunāṅkait tēvatēva ṉeṉṟeṉṟōti,
pañciyaṉṉa mellaṭiyāḷ pārttaṉpaḷḷi pāṭuvāḷē (4.8.2)

1320
aṇṭarkōṉeṉ ṉāṉaiyeṉṟum āyarmātar koṅkaipulku
ceṇṭaṉeṉṟum, nāṉmaṟaikaḷ tēṭiyōṭum celvaṉeṉṟum,
vaṇṭulavu poḻilkoḷnāṅkai maṉṉumāya ṉeṉṟeṉṟōti,
paṇṭupōlaṉ ṟeṉmaṭantai pārttaṉpaḷḷi pāṭuvāḷē (4.8.3)

1321
kollaiyāṉāḷ paricaḻintāḷ kōlvaḷaiyār tammukappē,
mallaimuṉṉīr taṭṭilaṅkai kaṭṭaḻitta māyaṉeṉṟum,
celvammalku maṟaiyōrnāṅkai tēvatēva ṉeṉṟeṉṟōti,
palvaḷaiyā ḷeṉmaṭantai pārttaṉpaḷḷi pāṭuvāḷē (4.8.4)

1322
arakkarāvi māḷavaṉṟu āḻkaṭalcū ḻilaṅkaiceṟṟa,
kurakkaraca ṉeṉṟumkōla villiyeṉṟum, māmatiyai
nerukkumāṭa nīṭunāṅkai niṉmalaṉtā ṉeṉṟeṉṟōti,
parakkaḻintā ḷeṉmaṭantai pārttaṉpaḷḷi pāṭuvāḷē (4.8.5)

1323
ñālamuṟṟu muṇṭumiḻinta nātaṉeṉṟum, nāṉilañfcūḻ
vēlaiyaṉṉa kōlamēṉi vaṇṇaṉeṉṟum, mēleḻuntu
cēlukaḷum vayalkoḷnāṅkait tēvatēva ṉeṉṟeṉṟōti,
pāliṉnalla meṉmoḻiyāḷ pārttaṉpaḷḷi pāṭuvāḷē (4.8.6)

1324
nāṭiyeṉṟa ṉuḷḷoṅkoṇṭa nātaṉeṉṟum, nāṉmaṟaikaḷ
tēṭiyeṉṟum kāṇamāṭṭāc celvaṉeṉṟum, ciṟaikoḷvaṇṭu
cēṭulavu poḻilkoḷnāṅkait tēvatēva ṉeṉṟeṉṟōti,
pāṭakamcēr mellaṭiyāḷ pārttaṉpaḷḷi pāṭuvāḷē (4.8.7)

1325
ulakamēttu moruvaṉeṉṟum oṇcuṭarō ṭumpareytā,
nilavumāḻip paṭaiyaṉeṉṟum nēcaṉeṉṟum, teṉticaikkut
tilatamaṉṉa maṟaiyōrnāṅkait tēvatēva ṉeṉṟeṉṟōti,
palarumēca veṉmaṭantai pārttaṉpaḷḷi pāṭuvāḷē (4.8.8)

1326
kaṇṇaṉeṉṟum vāṉavarkaḷ kātalittu malarkaḷtūvum,
eṇṇaṉeṉṟu miṉpaṉeṉṟum ēḻulukuk kātiyeṉṟum,
tiṇṇamāṭa nīṭunāṅkait tēvatēva ṉeṉṟeṉṟōti,
paṇṇiṉaṉṉa meṉmoḻiyāḷ pārttaṉpaḷḷi pāṭuvāḷē (4.8.9)

1327
pāruḷnalla maṟaiyōrnāṅkaip pārttaṉpaḷḷi ceṅkaṇmālai,
vārkoḷnalla mulaimaṭavāḷ pāṭalaintāy moḻintamāṟṟam,
kūrkoḷnalla vēlkaliyaṉ kūṟutamiḻ pattumvallār,
ērkoḷnalla vaikuntattuḷ iṉpamnāḷu meytuvārē (4.8.10)

1328
nummait toḻutōm nuntam paṇicey tirukkum nummaṭiyōm,
immaik kiṉpam peṟṟō mentāy inta ḷūrīrē,
emmaik kaṭitāk karuma maruḷi āvā veṉṟiraṅki,
nammai yorukāl kāṭṭi naṭantāl nāṅka ḷuyyōmē? (4.9.1)

1329
cintai taṉṉuḷ nīṅkā tirunta tiruvē maruviṉiya
maintā, anta ṇāli mālē. cōlai maḻakaḷiṟē
nantā viḷakkiṉ cuṭarē. naṟaiyūr niṉṟa nampī, eṉ
entāy. inta ḷūrāy. aṭiyēṟ kiṟaiyu miraṅkāyē. (4.9.2)

1330
pēcu kiṉṟa tituvē vaiya mīraṭi yālaḷanta,
mūci vaṇṭu muraluma kaṇṇi muṭiyīr, ummaikkāṇum
ācai yeṉṉum kaṭalil vīḻntiṅ kayarntōm, ayalārum
ēcu kiṉṟa tituvē kāṇum inta ḷūrīrē. (4.9.3)

1331
ācai vaḻuvā tēttu emakkiṅ kiḻukkāyttu, aṭiyōrkkut
tēca maṟiya vumakkē yāḷāyt tirikiṉ ṟōmukku,
kāci ṉoḷiyil tikaḻum vaṇṇam kāṭṭīr, emperumāṉ
vāci vallīr inta ḷūrīr vāḻntē pōmnīrē. (4.9.4)

1332
tīyem perumāṉ nīrem perumāṉ ticaiyu mirunilaṉu
māy, em perumā ṉāki niṉṟā laṭiyōm kāṇōmāl,
tāyem perumāṉ tantai tantai yāvīr, aṭiyēmuk-
kēyem perumā ṉallī rōnīr inta ḷūrīrē. (4.9.5)

1333
collā toḻiya killēṉ aṟinta collil, nummaṭiyār,
ellā rōṭu mokka veṇṇi yiruntī raṭiyēṉai,
nalla raṟivīr tīyā raṟivīr namakkiv vulakattil,
ellā maṟivī rītē yaṟiyīr inta ḷūrīrē. (4.9.6)

1334
māṭṭī rāṉīr paṇinīr koḷḷa emmaip paṇiyaṟiyā
viṭṭīr, itaṉai vēṟē coṉṉōm inta ḷūrīrē,
kāṭṭī rāṉīr nunta maṭikkaḷ kāṭṭil umakkinta,
nāṭṭē vantu toṇṭarāṉa nāṅka ḷuyyōmē (4.9.7)

1335
muṉṉai vaṇṇam pāliṉ vaṇṇam muḻutum nilainiṉṟa,
piṉṉai vaṇṇam koṇṭal vaṇṇam vaṇṇa meṇṇuṅkāl,
poṉṉiṉ vaṇṇam maṇiyiṉ vaṇṇam puraiyun tirumēṉi,
iṉṉa vaṇṇa meṉṟu kāṭṭīr inta ḷūrīrē. (4.9.8)

1336
entai tantai tammā ṉeṉṟeṉ ṟemerē ṟemare ḻēḷavum,
vantu niṉṟa toṇṭarōrkkē vāci vallīrāl,
cintai taṉṉuḷ munti niṟṟir ciṟitum tirumēṉi,
inta vaṇṇa meṉṟu kāṭṭīr inta ḷūrīrē (4.9.9)

1337
ērār poḻilcūḻ inta ḷūri lentai perumāṉai,
kārār puṟavil maṅkai vēntaṉ kaliya ṉoliceyta,
cīrā riṉcol mālai kaṟṟut tirivā rulakattu,
ārā ravarē yamarark keṉṟu mamara rāvārē (4.9.10)

1338
āycciyaraḻaippa veṇṇeyuṇṭorukāl ālilai vaḷarntavem perumāṉ,
pēycciyai mulayuṇ ṭiṇaimaru tiṟuttup perunila maḷantavaṉ kōyil,
kāyttanīḷ kamukum kataliyum teṅkum eṅkumām poḻilkaḷi ṉaṭuvē,
vāyttanīr pāyum maṇṇiyiṉ teṉpāl tiruveḷḷi yaṅkuṭi yatuvē (4.10.1)

1339
ānirai mēyttaṉ ṟalaikaṭa laṭaittiṭṭarakkar tam ciraṅkaḷai yuruṭṭi,
kārniṟai mēkam kalantō ruruvak kaṇṇaṉār karutiya kōyil,
pūnīraic cerunti puṉṉaimut tarumpip potumpiṭai varivaṇṭu miṇṭi,
tēṉirait tuṇṭaṅ kiṉṉicai muralum tiruveḷḷi yaṅkuṭi yatuvē (4.10.2)

1340
kaṭuviṭamuṭaiya kāḷiyaṉ taṭattaik kalakkimuṉ ṉalakkaḻittu, avaṉṟaṉ
paṭamiṟap pāyntu paṉmaṇi cintap palnaṭam payiṉṟavaṉ kōyil,
paṭavara valkul pāvainal lārkaḷ payiṟṟiya nāṭakat tolipōy,
aṭaipuṭai taḻuvi yaṇṭaniṉ ṟatirum tiruveḷḷi yaṅkuṭi yatuvē (4.10.3)

1341
kaṟavaimuṉ kāttuk kañcaṉaik kāytta kāḷamē kattiru vuruvaṉ,
paṟavaimuṉ ṉuyarttup pāṟkaṭal tuyiṉṟa paramaṉār paḷḷikoḷ kōyil,
tuṟaituṟai tōṟum poṉmaṇi citaṟum tokutirai maṇṇiyiṉ teṉpāl,
ceṟimaṇi māṭak koṭikati raṇavum tiruveḷḷi yaṅkuṭi yatuvē (4.10.4)

1342
pāriṉai yuṇṭu pāriṉai yumiḻntu pāratam kaiyeṟintu, orukāl
tēriṉai yūrntu tēriṉait turanta ceṅkaṇmāl ceṉṟuṟai kōyil,
ērnirai vayaḷuḷ vāḷaikaḷ maṟuki emakkiṭa maṉṟiteṉṟeṇṇi,
cīrmali poykai ceṉṟaṇai kiṉṟa tiruveḷḷi yaṅkuṭi yatuvē (4.10.5)

1343
kāṟṟiṭaip pūḷai karantaṉa arantai uṟakkaṭa larakkartam cēṉai,
kūṟṟiṭaic cellak koṭuṅkaṇai turanta kōlavil irāmaṉ taṉ kōyil,
ūṟṟiṭai niṉṟa vāḻaiyiṉ kaṉikaḷ ūḻttuvīḻn taṉavuṇṭu maṇṭi,
cēṟṟiṭaik kayalka ḷuḷtikaḻ vayalcūḻ tiruveḷḷi yaṅkuṭi yatuvē (4.10.6)

1344
ōḷḷiya karumam ceyvaṉeṉ ṟuṇarnta māvali vēḷviyil pukku,
teḷḷiya kuṟaḷāy mūvaṭi koṇṭu tikkuṟa vaḷarntavaṉ kōyil
aḷḷiyam poḻilvā yiruntuvāḻ kuyilkaḷ ariyari yeṉṟavai yaḻaippa
veḷḷiyār vaṇaṅka viraintaruḷ ceyvāṉ tiruveḷḷi yaṅkuṭi yatuvē (4.10.7)

1345
muṭiyuṭai yamarark kiṭarceyu macurar tamperu māṉai,aṉ ṟariyāy
maṭiyiṭai vaittu mārvaimuṉ kīṇṭa māyaṉār maṉṉiya kōyil,
paṭiyiṭai māṭat taṭiyiṭait tūṇil patittapaṉ maṇikaḷi ṉoḷiyāl,
viṭipaka liraveṉ ṟaṟivari tāya tiruveḷḷi yaṅkuṭi yatuvē (4.10.8)

1346
kuṭikuṭi yākak kūṭiniṉ ṟamarar kuṇaṅkaḷē pitaṟṟiniṉ ṟētta
aṭiyavark karuḷi yaravaṇait tuyiṉṟa āḻiyā namarntuṟai kōyil,
kaṭiyuṭaik kamalam aṭiyiṭai malarak karumpoṭu peruñcenne lacaiya,
vaṭivuṭai yaṉṉam peṭaiyoṭum cērum vayalveḷḷi yaṅkuṭi yatuvē (4.10.9)

1347
paṇfṭumuṉ ēṉa mākiyaṉ ṟorukāl, pāriṭan teyiṟṟiṉil koṇṭu,
teṇṭirai varuṭap pāṟkaṭal tuyiṉṟa tiruveḷḷi yaṅkuṭi yāṉai,
vaṇṭaṟai cōlai maṅkaiyar talaivaṉ māṉavēl kaliyaṉvā yolikaḷ,
koṇṭivai pāṭum tavamuṭaiyārkaḷ āḷvarik kuraikaṭa lulakē (4.10.10)
periya tirumoḻi aintām pattu

1348
aṟiva tariyā ṉaṉaittulakum
uṭaiyā ṉeṉṉai yāḷuṭaiyāṉ
kuṟiya māṇi yuruvāya
kūttaṉ maṉṉi yamarumiṭam,
naṟiya malarmēl curumpārkka
eḻilār maññai naṭamāṭa,
poṟikoḷ ciṟaivaṇ ṭicaipāṭum
puḷḷam pūtaṅ kuṭitāṉē (5.1.1)

1349
kaḷḷak kuṟaḷāy māvaliyai
vañcittu ulakam kaippaṭuttu,
poḷḷaik karatta pōtakattiṉ
tuṉpam tavirtta puṉitaṉiṭam,
paḷḷac ceṟuvil kayalukaḷap
paḻaṉak kaḻaṉi yataṉuḷpōy,
puḷḷup piḷḷaik kiraitēṭum
puḷḷam pūtaṅ kuṭitāṉē (5.1.2)

1350
mēvā varakkar teṉṉilaṅkai
vēntaṉ vīyac caramturantu,
māvāy piḷantu mallaṭarttu
marutam cāytta mālatiṭam,
kāvār teṅkiṉ paḻamvīḻak
kayalkaḷ pāyak kurukiriyum,
pūvār kaḻaṉi yeḻilārum
puḷḷam pūtaṅ kuṭitāṉē (5.1.3)

1351
veṟpāl māri paḻutākki
viṟalvā ḷarakkar talaivaṉṟaṉ,
vaṟpār tiraḷtō ḷainnāṉkum
tuṇitta valvil irāmaṉiṭam,
kaṟpār puricai ceykuṉṟam
kaviṉār kūṭam māḷikaikaḷ,
poṟpār māṭa meḻilārum
puḷḷam pūtaṅ kuṭitāṉē (5.1.4)

1352
maiyār taṭaṅkaṇ karuṅkūntal
āycci maṟaiya vaittatayir,
neyyār pālō ṭamutuceyta
nēmi yaṅkai māyaṉiṭam,
ceyyār āral iraikarutic
ceṅkāl nārai ceṉṟaṇaiyum,
poyyā nāvil maṟaiyāḷar
puḷḷam pūtaṅ kuṭitāṉē (5.1.5)

1353
miṉṉi ṉaṉṉa nuṇmaruṅkul
vēyēy taṭantōḷ melliyaṟkā,
maṉṉu ciṉatta maḻaviṭaikaḷ
ēḻaṉ ṟaṭartta mālatiṭam,
maṉṉu mutunī raravinta
malarmēl varivaṇ ṭicaipāṭa,
puṉṉai poṉṉēy tātutirkkum
puḷḷam pūtaṅ kuṭitāṉē (5.1.6)

1354
kuṭaiyā vilaṅkal koṇṭēnti
māri paḻutā niraikāttu,
caṭaiyā ṉōṭa aṭalvāṇaṉ
taṭantōḷ tuṇitta talaivaṉiṭam,
kuṭiyā vaṇṭu kaḷḷuṇṇak
kōla nīlam maṭṭukukkum,
puṭaiyār kaḻaṉi yeḻilārum
puḷḷam pūtaṅ kuṭitāṉē (5.1.7)

1355
kaṟaiyār neṭuvēl maṟamaṉṉar
vīya vicayaṉ tērkaṭavi,
iṟaiyāṉ kaiyil niṟaiyāta
muṇṭam niṟaitta ventaiyiṭam,
maṟaiyāl mūttī yavaivaḷarkkum
maṉṉu pukaḻāl vaṇmaiyāl,
poṟaiyāl mikka antaṇarvāḻ
puḷḷam pūtaṅ kuṭitāṉē (5.1.8)

1356
tuṉṉi maṇṇum viṇṇāṭum
tōṉṟā tiruḷāy mūṭiyanāḷ,
aṉṉa māki yarumaṟaikaḷ
aruḷic ceyta amalaṉiṭam,
miṉṉu cōti navamaṇiyum
vēyiṉ muttum cāmaraiyum,
poṉṉum poṉṉi koṇarntalaikkum
puḷḷam pūtaṅ kuṭitāṉē (5.1.9)

1357
kaṟṟā maṟittu kāḷiyaṉṟaṉ
ceṉṉi naṭuṅka naṭampayiṉṟa
poṟṟāmaraiyāḷ taṉkēḷvaṉ
puḷḷam pūtaṅkuṭitaṉmēl
kaṟṟār paravum maṅkaiyarkkōṉ
kārār puyaṟkaik kalikaṉṟi,
coltāṉīrain tivaipāṭac
cōra nillā tuyartāmē (5.1.10)

1358
tāmtam perumai yaṟiyār, tūtu
vēntark kāya vēnta rūrpōl,
kāntaḷ viralmeṉ kalainaṉ maṭavār,
kūntal kamaḻum kūṭa lūrē (5.2.1)

1359
ceṟumtiṇ timilē ṟuṭaiya, piṉṉai
peṟumtaṇ kōlam peṟṟā rūrppōl,
naṟuntaṇ tīm ftē ṉuṇṭa vaṇṭu,
kuṟiñci pāṭum kūṭa lūrē (5.2.2)

1360
piḷḷai yuruvāyt tayiruṇṭu, aṭiyēṉ
uḷḷam pukunta voruva rūrpōl,
kaḷḷa nārai vayaluḷ, kayalmīṉ
koḷḷai koḷḷum kūṭa lūrē (5.2.3)

1361
kūṟṟē ruruviṉ kuṟaḷāy, nilanīr
ēṟṟā ṉentai perumā ṉūrpōl,
cēṟṟē ruḻuvar kōtaip pōtūṇ,
kōltēṉ muralum kūṭa lūrē (5.2.4)

1362
toṇṭar paravac cuṭarceṉ ṟaṇava,
aṇṭat tamarum aṭika ḷūrpōl,
vaṇṭa lalaiyuḷ keṇṭai miḷira,
koṇṭa latirum kūṭa lūrē (5.2.5)

1363
takkaṉ vēḷvi takartta talaivaṉ,
tukkam tuṭaitta tuṇaiva rūrpōl,
ekka liṭunuṇ maṇalmēl, eṅkum
kokkiṉ paḻamvīḻ kūṭa lūrē (5.2.6)

1364
karuntaṇ kaṭalum malaiyu mulakum,
aruntum aṭikaḷ amaru mūrpōl,
peruntaṇ mullaip piḷḷai yōṭi,
kuruntam taḻuvum kūṭa lūrē (5.2.7)

1365
kalaivāḻ piṇaiyō ṭaṇaiyum, tirunīr
malaivā ḻentai maruvu mūrpōl,
ilaitāḻ teṅkiṉ mēlniṉṟu, iḷanīrk
kulaitāḻ kiṭaṅkiṉ kūṭa lūrē (5.2.8)

1366
peruku kāta laṭiyēṉ uḷḷam,
urukap pukunta voruva rūrpōl,
aruku kaitai malara, keṇṭai
kurukeṉ ṟañcum kūṭa lūrē (5.2.9)

1367
kāvip perunīr vaṇṇaṉ, kaṇṇaṉ
mēvit tikaḻum kūṭa lūrmēl,
kōvait tamiḻāl kaliyaṉ coṉṉa,
pāvaip pāṭap pāvam pōmē (5.2.10)

1368
veṉṟi māmaḻu vēntimuṉ maṇmicai
maṉṉarai mūveḻukāl
koṉṟa tēva,niṉ kuraikaḻal toḻuvatōr
vakaiyeṉak karuḷpuriyē,
maṉṟil māmpoḻil nuḻaitantu mallikai
mauvaliṉ pōtalartti,
teṉṟal māmaṇam kamaḻtara varutiru
veḷḷaṟai niṉṟāṉē (5.3.1)

1369
vacaiyil nāṉmaṟai keṭuttavam malarayaṟ
karuḷi,muṉ parimukamāy,
icaikoḷ vētanū leṉṟivai payantava
ṉē eṉak karuḷpuriyē,
uyarkoḷ mātavip pōtoṭu lāviya
mārutam vītiyiṉvāy,
ticaiyel lāmkama ḻumpoḻil cūḻtiru
veḷḷaṟai niṉṟāṉē (5.3.2)

1370
veyya ṉāyula kēḻuṭaṉ nalintavaṉ
uṭalaka mirupiḷavā,
kaiyil nīḷukirp paṭaiyatu vāyttava ṉē
eṉak karuḷpuriyē,
maiyi ṉārtaru varāliṉam pāyavaṇ
taṭattiṭaik kamalaṅkaḷ,
teyva nāṟumoṇ poykaikaḷ cūḻtiru
veḷḷaṟai niṉṟāṉē (5.3.3)

1371
vāmpa riyuka maṉṉarta muyirceka
aivarkkaṭ karacaḷitta,
kāmpi ṉārttiru vēṅkaṭap poruppa.niṉ
kātalai yaruḷeṉakku,
māmpo ḻiltaḷir kōtiya maṭakkuyil
vāyatu tuvarppeyta,
tīmpa laṅkaṉit tēṉatu ñukartiru
veḷḷaṟai niṉṟāṉē (5.3.4)

1372
māṉa vēloṇkaṇ maṭavaral maṇmakaḷ
aḻuṅkamun nīrpparappil,
ēṉa mākiyaṉ ṟirunila miṭantava ṉē
eṉak karuḷpuriyē,
kāṉa māmullai kaḻaikkarum pēṟiveṇ
muṟuvalcey talarkiṉṟa,
tēṉiṉ vāymalar murukukuk kumtiru
veḷḷaṟai niṉṟāṉē (5.3.5)

1373
poṅku nīṇfmuṭi yamararkaḷ toḻuteḻa
amutiṉaik koṭuttaḷippāṉ,
aṅko rāmaiya tākiya vāti.niṉ
ṉaṭimaiyai yaruḷeṉakku,
taṅku pēṭaiyo ṭūṭiya matukaram
taiyalār kuḻalaṇaivāṉ,
tiṅkaḷ tōyceṉṉi māṭamceṉ ṟaṇai
tiru veḷḷaṟai niṉṟāṉē (5.3.6)

1374
āṟi ṉōṭoru nāṉkuṭai neṭumuṭi
arakkaṉṟaṉ ciramellām,
vēṟu vēṟuka villatu vaḷaittava ṉē
eṉak karuḷpuriyē,
māṟil cōtiya maratakap pācaṭait
tāmarai malarvārnta,
tēṟal māntivaṇ ṭiṉṉicai murala
tiru veḷḷaṟai niṉṟāṉē (5.3.7)

1375
muṉṉiv vēḻula kuṇarviṉṟi yiruḷmika
umparkaḷ toḻutētta,
aṉṉa mākiyaṉ ṟarumaṟai payantava
ṉē.eṉak karuḷpuriyē,
maṉṉu kētakai cūtaka meṉṟivai
vaṉattiṭaic curumpiṉaṅkaḷ,
teṉṉa veṉṉavaṇ ṭiṉṉicai muraltiru
veḷḷaṟai niṉṟāṉē (5.3.8)

1376
āṅku māvali vēḷviyi lirantuceṉ
ṟakaliṭa muḻutiṉaiyum,
pāṅki ṉāṟkoṇṭa parama.niṟ paṇinteḻu
vēṉeṉak karuḷpuriyē,
ōṅku piṇṭiyiṉ cemmala rēṟivaṇ
ṭuḻitara, māvēṟit
tīṅku yilmiḻaṟ ṟumpaṭap paittiru
veḷḷaṟai niṉṟāṉē (5.3.9)

1377
mañcu lāmaṇi māṭaṅkaḷ cūḻtiru
veḷḷaṟai yataṉmēya,
añca ṉampurai yumtiru vuruvaṉai
ātiyai yamutattai,
nañcu lāviya vēlvala vaṉkali
kaṉṟicol aiyiraṇṭum,
eñca liṉṟiniṉ ṟēttaval lārimai
yōrkra cāvārkkaḷē (5.3.10)

1378
unti mēlnāṉ mukaṉaip
paṭaittāṉ ula kuṇṭavaṉ
entai pemmāṉ, imaiyōrkaḷ
tātaikkiṭa meṉparāl,
canti ṉōṭu maṇiyum
koḻikkumpuṉalf kāviri,
anti pōlum niṟattār
vayalcūḻteṉ ṉaraṅkamē (5.4.1)

1379
vaiyamuṇ ṭālilai mēvu
māyaṉmaṇi nīṇmuṭi,
paikoḷ nākat taṇaiyāṉ
payilumiṭa meṉparāl,
taiyal nallār kuḻalmā
laiyummaṟṟavar taṭamulai,
ceyya cāntum kalantiḻi
puṉalcūḻteṉ ṉaraṅkamē (5.4.2)

1380
paṇṭiv vaiya maḷappāṉ
ceṉṟumāvali kaiyilnīr
koṇṭa āḻit taṭakkaik
kuṟaḷaṉiṭa meṉparāl,
vaṇṭu pāṭum matuvār
puṉalvantiḻi kāviri
aṇṭa nāṟum poḻilcūḻntu
aḻakārteṉ ṉaraṅkamē (5.4.3)

1381
viḷaitta vempōr viṟalvā
ḷarakkaṉnakar pāḻpaṭa,
vaḷaitta valvil taṭakkai
yavaṉukkiṭa meṉparāl,
tuḷaikkai yāṉai maruppu
makilumkoṇarn tunti,muṉ
tiḷaikkum celvap puṉalkā
viricūḻteṉ ṉaraṅkamē (5.4.4)

1382
vampulām kūntal maṇṭōtari
kātalaṉ vāṉpuka,
ampu taṉṉāl muṉinta
aḻakaṉiṭa meṉparāl,
umpar kōṉu mulakēḻum
vantīṇṭi vaṇaṅkum, nal
cempo ṉārum matiḷcūḻntu
aḻakārteṉ ṉaraṅkamē (5.4.5)

1383
kalaiyu ṭutta akalalkul
vaṉpēymakaḷ tāyeṉa,
mulaiko ṭuttā ḷuyiruṇ
ṭavaṉvāḻumiṭa meṉparāl,
kulaiye ṭutta katalip
poḻilūṭum vantunti, muṉ
alaiye ṭukkum puṉaṟkā
viricūḻteṉ ṉaraṅkamē (5.4.6)

1384
kañcaṉ neñcum kaṭumal
larumcakaṭamuṅkāliṉāl,
tuñca veṉṟa cuṭarāḻi
yāṉvāḻumiṭa meṉparāl,
mañcu cērmā ḷikainī
ṭakilpukaiyum, maṟaiyōr
ceñcol vēḷvip pukaiyum
kamaḻumteṉ ṉaraṅkamē (5.4.7)

1385
ēṉa mīṉā maiyōṭu
ariyumciṟu kuṟaḷumāy,
tāṉu māyat taraṇit
talaivaṉiṭa meṉparāl,
vāṉum maṇṇum niṟaiyap
pukuntīṇṭi vaṇaṅkum,nal
tēṉum pālum kalantaṉ
ṉavarcērtteṉ ṉaraṅkamē (5.4.8)

1386
cēya ṉeṉṟum mikapperiyaṉ
nuṇṇērmaiyi ṉāya,im
māyaiyai āru maṟiyā
vakaiyāṉiṭa meṉparāl,
vēyiṉ muttum maṇiyum
koṇarntārppuṉaṟ kāviri,
āya poṉmā matiḷcūḻn
taḻakārteṉ ṉaraṅkamē (5.4.9)

1387
alli māta ramarum
tirumārva ṉaraṅkattai,
kalliṉ maṉṉu matiḷmaṅ
kaiyarkōṉkali kaṉṟicol,
nallicai mālaikaḷ nāli
raṇṭumiraṇ ṭumuṭaṉ,
vallavar tāmula kāṇṭu
piṉvāṉula kāḷvarē (5.4.10)

1388
veruvātāḷ vāyveruvi vēṅkaṭamē .
vēṅkaṭamē . eṅkiṉ ṟāḷāl,
maruvāḷā leṉkuṭaṅkāl vāṇeṭuṅkaṇ
tuyilmaṟantāḷ, vaṇṭār koṇṭal
uruvāḷaṉ vāṉavarta muyirāḷaṉ
olitirainīrp pauvaṅ koṇṭa
tiruvāḷaṉ eṉmakaḷaic ceytaṉakaḷ
eṅṅaṉamnāṉ cintik kēṉē . (5.5.1)

1389
kalaiyāḷā vakalalkul kaṉavaḷaiyum
kaiyāḷā eṉcey kēṉnāṉ,
vilaiyāḷā vaṭiyēṉai vēṇṭutiyō
vēṇṭāyō? eṉṉum, meyya
malaiyāḷaṉ vāṉavarttam talaiyāḷaṉ
marāmaramē ḻeyta veṉṟic
cilaiyāḷaṉ, eṉ makaḷaic ceytaṉakaḷ
eṅṅaṉamnāṉ cintik kēṉē . (5.5.2)

1390
māṉāya meṉṉōkki vāneṭuṅkaṇ
ṇīrmalkum vaḷaiyum cōrum,
tēṉāya naṟuntuḻā yalaṅkaliṉ
tiṟampēci yuṟaṅkāḷ kāṇmiṉ,
kāṉāyaṉ kaṭimaṉaiyil tayiruṇṭu
neyparuka nantaṉ peṟṟa
āṉāyaṉ, eṉ makaḷaic ceytaṉakaḷ
ammaṉaimīraṟiki lēṉē . (5.5.3)

1391
tāyvāyil coṟkēḷāḷ taṉṉāyat
tōṭaṇaiyāḷ taṭameṉ koṅkai-
yē,ārac cāntaṇiyāḷ, emperumāṉ
tiruvaraṅka meṅkē? eṉṉum,
pēymāya mulaiyuṇṭiv vulakuṇṭa
peruvayiṟṟaṉ pēcil naṅkāy,
māmāya ṉeṉmakaḷaic ceytaṉakaḷ
maṅkaimīr . matikki lēṉē . (5.5.4)

1392
pūṇmulaimēl cāntaṇiyāḷ porukayalkaṇ
maiyeḻutāḷ pūvai pēṇāḷ,
ēṇaṟiyā ḷettaṉaiyum emperumāṉ
tiruvaraṅka meṅkē eṉṉum,
nāṇmalarāḷ nāyakaṉāy nāmaṟiya
vāyppāṭi vaḷarnta nampi,
āṇmakaṉā yeṉmakaḷaic ceytaṉakaḷ
ammaṉaimīraṟiki lēṉē . (5.5.5)

1393
tātāṭu vaṉamālai tārāṉō
veṉṟeṉṟē taḷarntāḷ kāṇmiṉ,
yātāṉu moṉṟuraikkil emperumāṉ
tiruvaraṅkam eṉṉum, pūmēl
mātāḷaṉ kuṭamāṭi matucūtaṉ
maṉṉarkkāy muṉṉam ceṉṟa
tūtāḷaṉ, eṉmakaḷaic ceytaṉakaḷ
eṅṅaṉamnāṉ collu kēṉē . (5.5.6)

1394
vārāḷu miḷaṅkoṅkai vaṇṇamvē
ṟāyiṉavā ṟeṇṇāḷ, eṇṇil
pērāḷaṉ pērallāl pēcāḷ ip
peṇpeṟṟē ṉeṉcey kēṉnāṉ,
tārāḷaṉ taṇkuṭantai nakarāḷaṉ
aivarkkā yamari luytta
tērāḷaṉ, eṉmakaḷaic ceytaṉakaḷ
eṅṅaṉamnāṉ ceppu kēṉē . (5.5.7)

1395
uṟavātu milaḷeṉṟeṉ ṟoḻiyātu
palarēcum alarā yiṟṟāl,
maṟavātē yeppoḻutum māyavaṉē.
mātavaṉē. eṉkiṉ ṟaḷāl,
piṟavāta pērāḷaṉ peṇṇāḷaṉ
maṇṇāḷaṉ viṇṇōr taṅkaḷ
aṟavāḷaṉ, eṉmakaḷaic ceytaṉakaḷ
ammaṉaimīraṟiki lēṉē . (5.5.8)

1396
pantōṭu kaḻalmaruvāḷ paiṅkiḷiyum
pālūṭṭāḷ pāvai pēṇāḷ,
vantāṉō tiruvaraṅkaṉ vārāṉō
eṉṟeṉṟē vaḷaiyum cōrum,
cantōkaṉ pauḻiyaṉ ain taḻalōmpu
taittiriyaṉ cāma vēti,
antō.van teṉmakaḷaic ceytaṉakaḷ
ammaṉaimīraṟiki lēṉē . (5.5.9)

1397
cēlukaḷum vayalpuṭaicūḻ tiruvaraṅkat
tammāṉaic cintai ceyta,
nīlamalark kaṇmaṭavāḷ niṟaiyaḻivait
tāymoḻinta vataṉai, nērār
kālavēl parakālaṉ kalikaṉṟi
olimālai kaṟṟu vallār,
mālaicēr veṇkuṭaikkīḻ maṉṉavarāyp
poṉṉulakil vāḻvar tāmē (5.5.10)

1398
kaimmāṉa maḻakaḷiṟṟaik
kaṭalfkiṭanta karumaṇiyai,
maimmāṉa marakatattai
maṟaiyuraitta tirumālai,
emmāṉai eṉakkeṉṟu
miṉiyāṉaip paṉikātta
vammāṉai, yāṉkaṇṭa
taṇinīrt teṉ ṉaraṅkattē (5.6.1)

1399
pērāṉaik kuṟuṅkuṭiyem
perumāṉai, tirutaṇkāl
ūrāṉaik karampaṉūr
uttamaṉai, muttilaṅku
kārārttiṇ kaṭalēḻum
malaiyēḻiv vulakēḻuṇṭum,
arāteṉ ṟiruntāṉaik
kaṇṭatuteṉ ṉaraṅkattē (5.6.2)

1400
ēṉāki yulakiṭantaṉ
ṟirunilaṉum peruvicumpum,
tāṉāya perumāṉait
taṉṉaṭiyār maṉatteṉṟum
tēṉāki yamutākit
tikaḻntāṉai, makiḻntorukāl
āṉāyaṉ āṉāṉaik
kaṇṭatuteṉ ṉaraṅkattē (5.6.3)

1401
vaḷarntavaṉait taṭaṅkaṭaluḷ
valiyuruvil tiricakaṭam,
taḷarntutira vutaittavaṉait
tariyātaṉ ṟiraṇiyaṉaip
piḷantavaṉai, perunilamī
raṭinīṭṭip paṇṭorunāḷ
aḷantavaṉai, yāṉkaṇṭa
taṇinīrtteṉ ṉaraṅkattē (5.6.4)

1402
nīraḻalāy neṭunilaṉāy
niṉṟāṉai, aṉṟarakkaṉ
ūraḻalā luṇṭāṉaik
kaṇṭārpiṉ kāṇāmē,
pēraḻalāyp peruvicumpāyp
piṉmaṟaiyōr mantirattiṉ,
āraḻalā luṇṭāṉaik
kaṇṭatuteṉ ṉaraṅkattē (5.6.5)

1403
tañciṉattait tavirttaṭaintār
tavaneṟiyai, tariyātu
kañcaṉaikkoṉ ṟaṉṟulaka
muṇṭumiḻnta kaṟpakattai,
veñciṉatta koṭuntoḻilōṉ
vicaiyuruvai yacaivitta,
añciṟaippuṭ pākaṉaiyāṉ
kaṇṭatuteṉ ṉaraṅkattē (5.6.6)

1404
cintaṉaiyait tavaneṟiyait
tirumālai, piriyātu
vanteṉatu maṉattirunta
vaṭamalaiyai, varivaṇṭār
kontaṇainta poḻilkōva
lulakaḷappā ṉaṭinimirtta
antaṇaṉai, yāṉkaṇṭa
taṇinīrtteṉ ṉaraṅkattē (5.6.7)

1405
tuvaritta vuṭaiyārkkum
tūymaiyillac camaṇarkkum,
avarkaṭkaṅ karuḷillā
aruḷāṉai, taṉṉaṭainta
emarkaṭku maṭiyēṟku
memmāṟku memmaṉaikkum,
amararkkum pirāṉāraik
kaṇṭatuteṉ ṉaraṅkattē (5.6.8)

1406
poyvaṇṇam maṉattakaṟṟip
pulaṉaintum celavaittu,
meyvaṇṇam niṉaintavarkku
meynniṉṟa vittakaṉai,
maivaṇṇam karumukilpōl
tikaḻvaṇṇa maratakattiṉ,
avvaṇṇa vaṇṇaṉaiyāṉ
kaṇṭatuteṉ ṉaraṅkattē (5.6.9)

1407
āmaruvi niraimēytta
aṇiyaraṅkat tammāṉai,
kāmarucīrk kalikaṉṟi
yoliceyta malipukaḻcēr
nāmaruvu tamiḻmālai
nāliraṇṭō ṭiraṇṭiṉaiyum,
nāmaruvi vallārmēl
cārātī viṉaitāmē (5.6.10)

1408
paṇṭaināṉ maṟaiyum vēḷviyum kēḷvip
pataṅkaḷum pataṅkaḷiṉ poruḷum,
piṇṭamāy viritta piṟaṅkoḷi yaṉalum
perukiya puṉaloṭu nilaṉum,
koṭalmā rutamum kuraikaṭa lēḻum
ēḻumā malaikaḷum vicumpum,
aṇṭamum tāṉāy niṉṟavem perumāṉ
araṅkamā nakaramarn tāṉē (5.7.1)

1409
intiraṉ pirama ṉīcaṉeṉ ṟivarkaḷ
eṇṇilpal kuṇaṅkaḷē yiyaṟṟa,
tantaiyum tāyum makkaḷum mikka
cuṟṟamum cuṟṟiniṉ ṟakalāp
pantamum, panta maṟuppatōr maruntum
pāṉmaiyum palluyirk kellām,
antamum vāḻvu māyavem perumāṉ
araṅkamā nakaramarn tāṉē (5.7.2)

1410
maṉṉumā nilaṉum malaikaḷum kaṭalum
vāṉamum tāṉava rulakum,
tuṉṉumā yiruḷāyt tulaṅkoḷi curuṅkit
tollaināṉ maṟaikaḷum maṟaiya,
piṉṉumvā ṉavarkkum muṉivarkkum nalkip
piṟaṅkiruḷ niṟaṅkeṭa, orunāḷ
aṉṉamāy aṉṟaṅ karumaṟai payantāṉ
araṅkamā nakaramarn tāṉē (5.7.3)

1411
māyiruṅ kuṉṟa moṉṟumat tāka
mācuṇa mataṉoṭum aḷavi,
pāyirum pauvam pakaṭuviṇ ṭalaṟap
paṭutirai vicumpiṭaip paṭara,
cēyiru vicumpum tiṅkaḷum cuṭarum
tēvarum tāmuṭaṉ ticaippa,
āyiran tōḷā lalaikaṭal kaṭaintāṉ
araṅkamā nakaramarn tāṉē (5.7.4)

1412
eṅṅāṉē yuyvar tāṉavar niṉaintāl
iraṇiyaṉ ilaṅkupū ṇakalam,
poṅkuveṅ kuruti poṉmalai piḷantu
poḻitaru maruviyot tiḻiya,
veṅkaṇvā ḷeyiṟṟōr veḷḷimā vilaṅkal
viṇṇuṟak kaṉalviḻit teḻuntatu,
aṅṅaṉē yokka ariyuru vāṉāṉ
araṅkamā nakaramarn tāṉē (5.7.5)

1413
āyirum kuṉṟam ceṉṟutok kaṉaiya
aṭalpurai yeḻiltikaḻ tiraṭōḷ,
āyiran tuṇiya aṭalmaḻup paṟṟi
maṟṟavaṉ akalvicum paṇaiya,
āyiram peyarā lamarceṉ ṟiṟaiñca
aṟituyi lalaikaṭal naṭuvē,
āyiram cuṭarvā yaravaṇait tuyiṉṟāṉ
araṅkamā nakaramarn tāṉē (5.7.6)

1414
curikuḻal kaṉivāyt tiruviṉaip piritta
koṭumaiyiṟ kaṭuvicai yarakkaṉ,
eriviḻit tilaṅku maṇimuṭi poṭicey
tilaṅkaipāḻ paṭuppataṟ keṇṇi,
varicilai vaḷaiya aṭicaram turantu
maṟikaṭal neṟipaṭa, malaiyāl
arikulam paṇikoṇ ṭalaikaṭa laṭaittāṉ
araṅkamā nakaramarn tāṉē (5.7.7)

1415
ūḻiyāy ōmat tucciyāy orukāl
uṭaiyatē roruvaṉāy ulakil
cūḻimāl yāṉait tuyarkeṭut tilaṅkai
malaṅkavaṉ ṟaṭucaran turantu
pāḻiyāl mikka pārttaṉuk karuḷip
pakalava ṉoḷikeṭa, pakalē
āḻiyā laṉṟaṅ kāḻiyai maṟaittāṉ
araṅkamā nakaramarn tāṉē (5.7.8)

1416
pēyiṉār mulaiyūṇ piḷḷaiyāy orukāl
perunilam viḻuṅkiyatumiḻnta
vāyaṉāy mālāy ālilai vaḷarntu
maṇimuṭi vāṉavar tamakkuc
cēyaṉāy, aṭiyēṟ kaṇiyaṉāy vanteṉ
cintaiyuḷ ventuya raṟukkum,
āyaṉāy aṉṟu kuṉṟamoṉ ṟeṭuttāṉ
araṅkamā nakaramarn tāṉē (5.7.9)

1417
poṉṉumā maṇiyum muttamum cumantu
porutirai mānati puṭaicūḻntu,
aṉṉamā ṭulavum alaipuṉal cūḻnta
araṅkamā nakaramarn tāṉai
maṉṉumā māṭa maṅkaiyar talaivaṉ
māṉavēṟf kaliyaṉvā yolikaḷ
paṉṉiya paṉuval pāṭuvār nāḷum
paḻaviṉai paṟṟaṟup pārē (5.7.10)

1418
ēḻai ētalaṉ kīḻmakaṉ eṉṉā
tiraṅki maṟṟavaṟ kiṉṉaruḷ curantu
māḻai māṉmaṭa nōkkiyuṉ tōḻi,
umpi yempi yeṉ ṟoḻintilai, ukantu
tōḻa ṉīyeṉak kiṅkoḻi eṉṟa
coṟkaḷ vantaṭi yēṉmaṉat tiruntiṭa,
āḻi vaṇṇaniṉṉaṭiyiṇai yaṭaintēṉ
aṇipo ḻiltiru varaṅkattam māṉē (5.8.1)

1419
vāta māmakaṉ markkaṭam vilaṅku
maṟṟōr cātiyeṉ ṟoḻintilai, ukantu
kātal ātaram kaṭaliṉum perukac
ceyta takaviṉuk killaikaim māṟeṉṟu
kōtil vāymaiyi ṉāyoṭu muṭaṉē
uṇpaṉ nāṉ eṉṟa ōṇporuḷ eṉakkum
ātal vēṇṭumeṉ ṟaṭiyiṇai yaṭaintēṉ
aṇipo ḻiltiru varaṅkattam māṉē (5.8.2)

1420
kaṭikoḷ pūmpoḻil kāmaru poykai
vaiku tāmarai vāṅkiya vēḻam,
muṭiyum vaṇṇamōr muḻuvali mutalai
paṟṟa maṟṟatu niṉcaraṇ niṉaippa
koṭiya vāyvilaṅ kiṉṉuyirmalaṅkak
koṇṭacīṟṟamoṉ ṟuṇṭuḷa taṟintu,uṉ
aṭiya ṉēṉumvan taṭiyiṇai yaṭaintēṉ
aṇipo ḻiltiru varaṅkattam māṉē (5.8.3)

1421
nañcu cōrvatōr veñciṉa aravam
veruvi vantuniṉ caraṇeṉac caraṇā
neñciṟ koṇṭuniṉ ṉañciṟaip paṟavaik
kaṭaikka lamkoṭut taruḷceyta taṟintu
veñco lāḷarkaḷ namaṉṟamar kaṭiyar
koṭiya ceyvaṉa vuḷa,ataṟ kaṭiyēṉ
añci vantuniṉ ṉaṭiyiṇai yaṭaintēṉ
aṇipo ḻiltiru varaṅkattam māṉē (5.8.4)

1422
māka mānilam muḻuvatumvan tiraiñcum
malara ṭikaṇṭa māmaṟai yāḷaṉ,
tōkai māmayi laṉṉava riṉpam
tuṟṟi lāmaiyilattaviṅ koḻintu
pōkam nīyeytip piṉṉumnam miṭaikkē
pōtu vāy, eṉṟa poṉṉaruḷ, eṉakkum
āka vēṇṭumeṉ ṟaṭiyiṇai yaṭaintēṉ
aṇipo ḻiltiru varaṅkattam māṉē (5.8.5)

1423
maṉṉu nāṉmaṟai māmuṉi peṟṟa
mainta ṉaimati yātaveṅ kūṟṟan
taṉṉai yañciniṉ caraṇeṉac caraṇāyt
takavil kālaṉai yukamuṉin toḻiyā
piṉṉai yeṉṟumniṉ tiruvaṭi piriyā
vaṇṇa meṇṇiya pēraruḷ, eṉakkum
aṉṉa tākumeṉ ṟaṭiyiṇai yaṭaintēṉ
aṇipo ḻiltiru varaṅkattam māṉē (5.8.6)

1424
ōtu vāymaiyum uvaṉiyap piṟappum
uṉakku muṉtanta antaṇa ṉoruvaṉ,
kāta leṉmakaṉ pukaliṭaṅ kāṇēṉ,
kaṇṭu nītaru vāyeṉak keṉṟu,
kōtil vāymaiyi ṉāṉuṉai vēṇṭiya
kuṟaimu ṭittavaṉ ciṟuvaṉaik koṭuttāy,
āta lālvantuṉ aṭiyiṇai yaṭaintēṉ
aṇipo ḻiltiru varaṅkattam māṉē (5.8.7)

1425
vēta vāymoḻi yantaṇa ṉoruvaṉ
entai niṉcara ṇeṉṉuṭai maṉaivi,
kātal makkaḷaip payattalum kāṇāḷ
kaṭiya tōr teyvaṅkoṇ ṭoḷikkum, eṉṟaḻaippa
ēta lārmuṉṉē yiṉṉaru ḷavarkkuc
ceytuṉ makkaḷmaṟ ṟivareṉṟu koṭuttāy,
āta lālvantuṉ aṭiyiṇai yaṭaintēṉ
aṇipo ḻiltiru varaṅkattam māṉē (5.8.8)

1426
tuḷaṅku nīṇmuṭi aracartaṅkuricil
toṇṭai maṉṉavaṉ tiṇṭiṟa loruvaṟku
uḷaṅko ḷaṉpiṉō ṭiṉṉaruḷ curantaṅ
kōṭu nāḻikai yēḻuṭaṉiruppa,
vaḷaṅkoḷ mantiram maṟṟavaṟ karuḷic
ceyta vāṟaṭi yēṉaṟintu, ulakam
aḷanta poṉṉaṭi yēyaṭain tuyntēṉ
aṇipo ḻiltiru varaṅkattam māṉē (5.8.9)

1427
māṭamāḷikai cūḻtiru maṅkai
maṉṉaṉ oṉṉalar taṅkaḷai vellum,
āṭal māval vaṉkali kaṉṟi
aṇipo ḻiltiru varaṅkattam māṉai,
nīṭu tolpuka ḻāḻival lāṉai
entai yaineṭu mālaini ṉainta,
pāṭal pattivai pāṭumiṉ toṇṭīr.
pāṭa nummiṭaip pāvamnil lāvē (5.8.10)

1428
kaiyilaṅ kāḻi caṅkaṉ
karumukil tiruni ṟattaṉ,
poyyilaṉ meyyaṉ tantāḷ
aṭaivarē laṭimai yākkum,
ceyyalar kamala mōṅku
ceṟipoḻil teṉti ruppēr
paiyara vaṇaiyāṉ nāmam
paravinā ṉuynta vāṟē (5.9.1)

1429
vaṅkamār kaṭalka ḷēḻum
malaiyumvā ṉakamum maṟṟum,
aṅkaṇmā ñāla mellām
amutucey tumiḻnta entai,
tiṅkaḷmā mukila ṇavu
ceṟipoḻil tenti ruppēr,
eṅkaḷmā liṟaivaṉ nāmam
ēttinā ṉuynta vāṟē (5.9.2)

1430
oruvaṉai yuntip pūmēl
ōṅkuvit tākan taṉṉāl,
oruvaṉaic cāpam nīkki
umparāḷ , eṉṟu viṭṭāṉ,
peruvarai matiḷkaḷ cūḻnta
perunakar arava ṇaimēl
karuvarai vaṇṇaṉ teṉpēr
karutinā ṉuynta vāṟē (5.9.3)

1431
ūṉamar talaiyoṉ ṟēnti
ulakelām tiriyu mīcaṉ
īṉamar cāpam nīkkāy,
eṉṉavoṇ puṉalai yīntāṉ,
tēṉamar poḻilkaḷ cūḻnta
ceṟivayal teṉti ruppēr,
vāṉavar talaivaṉ nāmam
vāḻttinā ṉuynta vāṟē (5.9.4)

1432
vakkaraṉ vāymuṉ kīṇṭa
māyavaṉē eṉṟu vāṉēr
pukku, araṇ tanta ruḷvāy,
eṉṉappoṉ ṉākat tāṉai,
nakkari yuruva māki
nakaṅkiḷarn tiṭantu kanta,
cakkarac celvaṉ teṉpērt
talaivaṉtā ḷaṭaintuyn tēṉē (5.9.5)

1433
vilaṅkalāl kaṭala ṭaittu
viḷaṅkiḻai poruṭṭu, villāl,
ilaṅkaimā nakarkki ṟaivaṉ
irupatu puyamtu ṇittāṉ,
nalaṅkoḷnāṉ maṟaival lārkaḷ
ottoli yēttak kēṭṭu
malaṅkupāy vayalti ruppēr
maruvināṉ vāḻnta vāṟē (5.9.6)

1434
veṇṇeytā ṉamutu ceyya
vekuṇṭumat tāycci yōcci,
kaṇṇiyar kuṟuṅka yiṟṟāl
kaṭṭaveṭ ṭeṉṟi runtāṉ,
tiṇṇamā matiḷkaḷ cūḻnta
teṉtirup pēruḷ, vēlai
vaṇṇaṉār nāmam nāḷum
vāymoḻin tuynta vāṟē (5.9.7)

1435
ampoṉā rulaka mēḻum
aṟiyaāyp pāṭi taṉṉuḷ,
kompaṉār piṉṉai kōlam
kūṭutaṟ kēṟu koṉṟāṉ,
cempoṉār matiḷkaḷ cūḻnta
teṉtirup pēruḷ mēvum,
empirāṉ nāmam nāḷum
ēttinā ṉuynta vāṟē (5.9.8)

1436
nālvakai vēta maintu
vēḷviyā ṟaṅkam vallār,
mēlaivā ṉavariṉ mikka
vētiya rāti kālam,
cēlukaḷ vayalti ruppērc
ceṅkaṇmā lōṭum vāḻvār,
cīlamā tavattar cintai
yāḷiyeṉ cintai yāṉē (5.9.9)

1437
vaṇṭaṟai poḻilti ruppēr
variyara vaṇaiyil paḷḷi
koṇṭuṟai kiṉṟa mālaik
koṭimatiḷ māṭa maṅkai,
tiṇṭiṟal tōḷka liyaṉ
ceñcolāl moḻinta mālai,
koṇṭivai pāṭi yāṭak
kūṭuvār nīḷvi cumpē (5.9.10)

1438
tītaṟuni lattoṭeri kāliṉoṭu nīrkkeḻuvi
cumpu mavaiyāy,
mācaṟuma ṉattiṉoṭu ṟakkamoṭi ṟakkaiyavai
yāya perumāṉ,
tāyceṟavu ḷaintutayi ruṇṭukuṭa māṭutaṭa
mārvar takaicēr,
nātaṉuṟai kiṉṟanakar nantipura viṇṇakaram
naṇṇu maṉamē (5.10.1)

1439
uyyumvakai yuṇṭucoṉa ceyyilulaka kēḻumoḻi
yāmai muṉanāḷ,
meyyiṉaḷa vēyamutu ceyyavala aiyaṉavaṉ
mēvu nakartāṉ,
maiyavari vaṇṭumatu vuṇṭukiḷai yōṭumalar
kiṇṭi yataṉmēl,
naivaḷamna viṟṟupoḻil nantipura viṇṇakaram
naṇṇu maṉamē (5.10.2)

1440
umparula kēḻukaṭa lēḻumalai yēḻumoḻi
yāmai muṉanāḷ,
tampoṉvayi ṟāraḷavu muṇṭavaiyu miḻntataṭa
mārvar takaicēr,
vampumalar kiṉṟapoḻil paimpoṉvaru tumpimaṇi
kaṅkul vayalcūḻ,
nampaṉuṟai kiṉṟanakar nantipura viṇṇakaram
naṇṇu maṉamē (5.10.3)

1441
piṟaiyiṉoḷi yeyiṟilaka muṟukiyetir porutumeṉa
vanta acurar
iṟaikaḷavai neṟuneṟeṉa veṟiyavavar vayiṟaḻala
niṉṟa perumāṉ,
ciṟaikoḷmayil kuyilpayila malarkaḷuka aḷimurala
aṭikoḷ neṭumā,
naṟaiceypoḻil maḻaitavaḻum nantipura viṇṇakaram
naṇṇu maṉamē (5.10.4)

1442
mūḷaveri cintimuṉi veytiyamar ceytumeṉa
vanta acurar,
tōḷumavar tāḷumuṭi yōṭupoṭi yākanoṭi
yāma ḷaveytāṉ,
vāḷumvari villumvaḷai yāḻikatai caṅkamivai
yaṅkai yuṭaiyāṉ,
nāḷumuṟai kiṉṟanakar nantipura viṇṇakaram
naṇṇu maṉamē (5.10.5)

1443
tampiyoṭu tāmoruvar tantuṇaivi kātaltuṇai
yāka muṉanāḷ,
vempiyeri kāṉakamu lāvumavar tāmiṉitu
mēvu nakartāṉ,
kompukuti koṇṭukuyil kūvamayi lālum eḻi
lārpu ṟavucēr,
nampiyuṟai kiṉṟanakar nantipura viṇṇakaram
naṇṇu maṉamē (5.10.6)

1444
tantaimaṉa muntutuyar nannairuḷ vantaviṟal
nantaṉ matalai,
entaiyiva ṉeṉṟamarar kantamalar koṇṭutoḻa
niṉṟa nakartāṉ,
mantamuḻa vōcaimaḻai yākaveḻu kārmayilkaḷ
āṭupoḻilcūḻ,
nantipaṇi ceytanakar nantipura viṇṇakaram
naṇṇu maṉamē (5.10.7)

1445
eṇṇilniṉai veytiyiṉi yillaiyiṟai yeṉṟumuṉi
yāḷar tiruvār,
paṇṇilmali kītamoṭu pāṭiyava rāṭaloṭu
kūṭa eḻilār,
maṇṇilitu pōlanaka rillaiyeṉa vāṉavarkaḷ
tāma larkaḷtūy
naṇṇiyuṟai kiṉṟanakar nantipura viṇṇakaram
naṇṇu maṉamē (5.10.8)

1446
vaṅkamali pauvamatu māmukaṭi ṉuccipuka
mikka perunīr,
aṅkamaḻi yāravaṉa tāṇaitalai cūṭumaṭi
yāra ṟitiyēl,
poṅkupuṉa luntumaṇi kaṅkuliruḷ cīṟumoḷi
yeṅku muḷatāl,
naṅkaḷperu māṉuṟaiyum nantipura viṇṇakaram
naṇṇu maṉamē (5.10.9)

1447
naṟaicey poḻil maḻaitavaḻum nantipura viṇṇakaram
naṇṇi yuṟaiyum,
uṟaikoḷpuka rāḻicuri caṅkamavai yaṅkaiyuṭai
yāṉai, oḷicēr
kaṟaivaḷarum vēlvalla kaliyaṉoli mālaiyivai
yaintu maintum,
muṟaiyilavai payilavala aṭiyavarkaḷ koṭuviṉaikaḷ
muḻuta kalumē (5.10.10)
periya torumoḻi āṟām pattu

1448
vaṇṭuṇu naṟumala riṇṭaikoṇṭu
paṇṭainam viṉaikeṭa veṉṟu, aṭimēl
toṇṭaru mamarum paṇiyaniṉṟu
aṅkaṇṭamo ṭakaliṭa maḷantavaṉē.
āṇṭāyuṉaik kāṉpatō
raruḷeṉak karuḷutiyēl,
vēṇṭēṉmaṉai vāḻkkaiyai
viṇṇakar mēyavaṉē (6.1.1)

1449
aṇṇalcey talaikaṭal kaṭaintataṉuḷ
kaṇṇutal nañcuṇak kaṇṭavaṉē
viṇṇava ramutuṇa amutilvarum
peṇṇamu tuṇṭavem perumāṉē .
āṇṭāyuṉaik kāṇpatō
raruḷeṉak karuḷutiyēl,
vēṇṭēṉmaṉai vāḻkkaiyai
viṇṇakar mēyavaṉē (6.1.2)

1450
kuḻalniṟa vaṇṇa niṉ kūṟukoṇṭa
taḻalniṟa vaṇṇaṉ naṇ ṇārnakaram
viḻa, naṉi malaicilai vaḷaivuceytuaṅ
kaḻalniṟa ampatu vāṉavaṉē.
āṇṭāyuṉṉaik kāṇpatō
raruḷeṉak karuḷutiyēl,
vēṇṭēṉmaṉai vāḻkkaiyai
viṇṇakar mēyavaṉē (6.1.3)

1451
nilavoṭu veyilnila virucuṭarum
ulakamu muyirkaḷu muṇṭorukāl,
kalaitaru kuḻaviyi ṉuruviṉaiyāy
alaikaṭa lālilai vaḷarntavaṉē.
āṇṭāyuṉaik kāṇpatō
raruḷeṉak karuḷutiyēl,
vēṇṭēṉmaṉai vāḻkkaiyai
viṇṇakar mēyavaṉē (6.1.4)

1452
pāreḻu kaṭaleḻu malaiyeḻumāyc
cīrkeḻu mivvula kēḻumellām,
ārkeḻu vayiṟṟiṉi laṭakki niṉṟu aṅ
kōreḻut tōruru vāṉavaṉē.
āṇṭāyuṉaik kāṇpatō
raruḷeṉak karuḷutiyēl,
vēṇṭēṉmaṉai vāḻkkaiyai
viṇṇakar mēyavaṉē (6.1.5)

1453
kārkeḻu kaṭalkaḷum malaikaḷumāy
ērkeḻu mulakamu māki,muta
lārkaḷu maṟivaru nilaiyiṉaiyāyc
cīrkeḻu nāṉmaṟai yāṉavaṉē.
āṇṭāyuṉaik kāṇpatō
raruḷeṉak karuḷutiyēl,
vēṇṭēṉmaṉai vāḻkkaiyai
viṇṇakar mēyavaṉē (6.1.6)

1454
urukkuṟu naṟuneykoṇ ṭāraḻalil
iṟukkuṟu mantaṇar cantiyiṉvāy,
perukkamo ṭamararka ḷamaranalkum
irukkiṉi liṉṉicai yāṉavaṉē.
āṇṭāyuṉaik kāṇpatō
raruḷeṉak karuḷutiyēl,
vēṇṭēṉmaṉai vāḻkkaiyai
viṇṇakar mēyavaṉē (6.1.7)

1455
kātalcey tiḷaiyavar kalavitarum
vētaṉai viṉaiyatu veruvutalām,
ātali ṉuṉataṭi yaṇukuvaṉ nāṉ.
pōtalār neṭumuṭip puṇṇiyaṉē.
āṇṭāyuṉaik kāṇpatō
raruḷeṉak karuḷutiyēl,
vēṇṭēṉmaṉai vāḻkkaiyai
viṇṇakar mēyavaṉē (6.1.8)

1456
cātalum piṟattalu meṉṟivaṟṟaik
kātalcey yātuṉa kaḻalaṭaintēṉ,
ōtalcey nāṉmaṟai yākiyumpar
ātalcey mūvuru vāṉavaṉē.,
āṇṭāy uṉaik kāṇpatō
raruḷeṉak karuḷutiyēl
vēṇṭēṉmaṉai vāḻkkaiyai
viṇṇakar mēyavaṉē. (6.1.9)

1457
pūmaru poḻilaṇi viṇṇakarmēl,
kāmaru cīrkkali kaṉṟicoṉṉa,
pāmaru tamiḻivai pāṭavallār,
vāmaṉaṉ aṭiyiṇai maruvuvarē
(6.1.10)

1458
poṟuttēṉ puṉcolneñ cilporu
ḷiṉpa meṉaviraṇṭum
iṟuttēṉ, aimpulaṉ kaṭkaṭa
ṉāyiṉa vāyiloṭṭi
aṟuttēṉ, ārvacceṟ ṟamavai
taṉṉai maṉattakaṟṟi
veṟuttēṉ, niṉṉaṭain tēṉtiru
viṇṇakar mēyavaṉē (6.2.1)

1459
maṟantē ṉuṉṉaimuṉṉama fmaṟan
tamati yiṉmaṉattāl,
iṟantē ṉetta ṉaiyumata
ṉāliṭum paikkuḻiyil
piṟantē yeyttoḻin
tēṉpe rumāṉē tirumārpā
ciṟantēṉ niṉṉaṭik kētiru
viṇṇakar mēyavaṉē (6.2.2)

1460
māṉey nōkkiyar tamvayiṟ
ṟukkuḻi yiluḻaikkum,
ūṉērākkai taṉṉai u vāmai yuṇarntuṇarntu,
vāṉē māṉila mē vantu
vanteṉ maṉattirunta
tēṉē, niṉṉaṭain tēṉtiru
viṇṇṇakar mēyavaṉē (6.2.3)

1461
piṟintēṉ peṟṟamak kaḷpeṇṭi
reṉṟivar piṉṉutavā
taṟintēṉ nīpaṇit tavaru
ḷeṉṉumoḷ vāḷuruvi
eṟintēṉ aimpulaṉ kaḷiṭar
tīra veṟintuvantu
ceṟintēṉ niṉṉaṭik kētiru
viṇṇakar mēyavaṉē (6.2.4)

1462
pāṇṭēṉ vaṇṭaṟai yumkuḻa
lārkaḷpal lāṇṭicaippa,
āṇṭār vaiyamel lām ara
cāki, muṉṉāṇṭavarē
māṇṭā reṉṟuvan tāran
tōmaṉai vāḻkkaitaṉṉai
vēṇṭēṉ, niṉṉaṭain tēṉtiru
viṇṇakar mēyavaṉē (6.2.5)

1463
kallā vaimpulaṉ kaḷavai
kaṇṭavā ceyyakillēṉ,
mallā, mallama ruḷmal
larmāḷa mallaṭartta
mallā, mallalam cīrmatiḷ
nīrilaṅ kaiyaḻitta
villā, niṉṉaṭain tēṉtiru
viṇṇakar mēyavaṉē (6.2.6)

1464
vēṟā yāṉiran tēṉveku
ḷātu maṉakkoḷantāy,
āṟā vennara kattaṭi
yēṉai yiṭakkaruti,
kūṟā aivarvan tukumaik
kakkuṭi viṭṭavarai,
tēṟā tuṉṉaṭain tēṉtiru
viṇṇakar mēyavaṉē (6.2.7)

1465
tīvāy valviṉai yāruṭa
ṉiṉṟu ciṟantavarpōl,
mēvā vennara kattiṭa
uṟṟu viraintuvantār,
mūvā vāṉavar tammutal
vā mati kōḷviṭutta
tēvā, niṉṉaṭain tēṉtiru
viṇṇakar mēyavaṉē (6.2.8)

1466
pōtār tāmarai yāḷpula
vikkula vāṉavartam
kōtā, kōtilceṅ kōlkuṭai
maṉṉa riṭainaṭanta
tūtā, tūmoḻi yāy.cuṭar
pōleṉ maṉattirunta
vētā, niṉṉaṭain tēṉtiru
viṇṇakar mēyavaṉē (6.2.9)

1467
tēṉār pūmpuṟa viltiru
viṇṇakar mēyavaṉai,
vāṉā rummatil cūḻvayal
maṅkaiyar kōṉ, maruvār
ūṉār vēlkali yaṉoli
ceytamiḻ mālaivallār,
kōṉāy vāṉavar tamkoṭi
mānakar kūṭuvarē (6.2.10)

1468
tuṟappēṉ allēṉiṉ pamtuṟa
vātu, niṉṉuruvam
maṟappē ṉallēṉeṉ ṟummaṟa
vātu, yāṉulakil
piṟappē ṉākaveṇ ṇēṉpiṟa
vāmai peṟṟatu, niṉ
tiṟattē ṉātaṉ maiyāl
tiruviṇ ṇakarāṉē (6.3.1)

1469
tuṟantē ṉārvac ceṟṟaccuṟ
ṟamtu ṟantamaiyāl,
ciṟantēṉ niṉṉaṭikkē
yaṭimai tirumālē,
aṟantā ṉāyttiri vāy uṉ
ṉaiyeṉ maṉattakattē,
tiṟampā malkoṇ ṭēṉtiru
viṇṇakarāṉē (6.3.2)

1470
māṉēy nōkkunallār
matipōlmukattulavum,
ūṉēy kaṇvāḷik kuṭaintōṭ
ṭantuṉ ṉaṭaintēṉ,
kōṉē kuṟuṅkuṭiyuḷ
kuḻakā tirunaṟaiyūrt
tēṉē, varupuṉalcūḻ
tiruviṇ ṇakarāṉē (6.3.3)

1471
cāntēntu meṉmulai yārtaṭan
tōḷpuṇa riṉpaveḷḷat
tāḻntēṉ, arunakarat
taḻuntum payaṉpaṭaittēṉ,
pōntēṉ, puṇṇiyaṉē.
uṉaiyeytiyeṉ tīviṉaikaḷ
tīrntēṉ, niṉṉaṭaintēṉ
tiruviṇ ṇakarāṉē (6.3.4)

1472
maṟṟōr teyvameṇṇē
ṉuṉṉaiyeṉ maṉattuvaittup
peṟṟēṉ, peṟṟatuvum
piṟavāmai yemperumāṉ,
vaṟṟā nīḷkaṭalcū
ḻilaṅkaiyi rāvaṇaṉaic
ceṟṟāy, koṟṟavaṉē.
tiruviṇ ṇakarāṉē (6.3.5)

1473
maiyoṇ karuṅkaṭalum
nilaṉu maṇivaraiyum,
ceyya cuṭariraṇṭum
ivaiyāya niṉṉai, neñcil
uyyum vakaiyuṇarntē
ñuṇmaiyāliṉi yātu maṟṟōr
teyvam piṟitaṟiyēṉ
tiruviṇ ṇakarāṉē (6.3.6)

1474
vēṟē kūṟuvatuṇ
ṭaṭiyēṉ viritturaikku
māṟē, nīpaṇiyā
taṭainiṉ tirumaṉattu,
kūṟēṉ neñcutaṉṉāl
kuṇaṅkoṇṭu maṟ ṟōrteyvam
tēṟē ṉuṉṉaiyallāl
tiruviṇ ṇakarāṉē (6.3.7)

1475
muḷitīnta vēṅkaṭattu
mūrippe ruṅkaḷiṟṟāl,
viḷitīnta māmarampōl
vīḻntārai niṉaiyātē
aḷintōrnta cintainiṉpā,
laṭiyēṟkku, vāṉulakam
teḷintēyeṉ ṟeytuvatu?
tiruviṇ ṇakarāṉē (6.3.8)

1476
collāy tirumārvā
uṉakkākit toṇṭupaṭṭa
nallē ṉai viṉaikaḷ
naliyāmai nampunampī,
mallākuṭamāṭi.
matucūta ṉē ulakil
cellā nallicaiyāy
tiruviṇ ṇakarāṉē (6.3.9)

1477
tārār malarkkamalat
taṭañcūḻnta taṇpuṟavil,
cīrār neṭumaṟukil
tiruviṇ ṇakarāṉai
kārār puyaltaṭakkaik
kaliya ṉolimālai,
ārā rivaivallār
avarkkallal nillāvē (6.3.10)

1478
kaṇṇum cuḻaṉṟu pīḷaiyō
ṭīḷaivan tēṅkiṉāl,
paṇṇiṉ moḻiyār paiya
naṭamiṉ eṉ ṉātamuṉ,
viṇṇum malaiyum vētamum
vēḷviyu māyiṉāṉ,
naṇṇu naṟaiyūr nāmtoḻu
tummeḻu neñcamē (6.4.1)

1479
koṅkuṇ kuḻalār kūṭi
yiruntu cirittu, nīr
iṅkeṉṉirumi yempāl
vantateṉ ṟikaḻātamuṉ,
tiṅka ḷerikāl ceñcuṭa
rāyavaṉ tēcuṭai
naṅkaḷ naṟaiyūr nāmtoḻu
tummeḻu neñcamē (6.4.2)

1480
koṅkār kuḻalār kūṭi
yiruntu, cirittu, emmai
eṅkōlam aiyā eṉṉiṉik
kāṇpateṉ ṉātamuṉ
ceṅkōl valavaṉ tāṉpaṇin
tēttit tikaḻumūr,
naṅkōṉ naṟaiyūr nāmtoḻu
tummeḻu neñcamē (6.4.3)

1481
kompum aravamum valliyum
veṇṟaṉuṇ ṇēriṭai,
vampuṇ kuḻalār vāca
laṭaittika ḻātamuṉ,
cempoṉ kamukiṉan tāṉkaṉi
yumceḻuñ cōlaicūḻ
nampaṉ naṟaiyūr nāmtoḻu
tummeḻu neñcamē (6.4.4)

1482
vilaṅkum kayalum vēlumoṇ
kāviyum veṇṟakaṇ
calamkoṇṭa collār tāṅkaḷ
cirittika ḻātamuṉ,
malaṅkum varālum vāḷaiyum
pāyvayal cūḻtaru,
nalaṅkoḷ naṟaiyūr nāmtoḻu
tummeḻu neñcamē (6.4.5)

1483
miṉṉē riṭaiyār vēṭkaiyai
māṟṟi yiruntu,
eṉṉī rirumiyem pālvanta
teṉṟika ḻātamuṉ,
toṉṉī rilaṅkai malaṅka
ilaṅkeri yūṭṭiṉāṉ,
naṉṉīr naṟaiyūr nāmtoḻu
tummeḻu neñcamē (6.4.6)

1484
villēr nutalār vēṭkaiyai
māṟṟic cirittu, ivaṉ
pollāṉ tiraintāṉ eṉṉum
puṟaṉurai kēṭpataṉmuṉ,
collār maṟaināṉ kōti
yulakil nilāyavar,
nallār naṟaiyūr nāmtoḻu
tummeḻu neñcamē (6.4.7)

1485
vāḷoṇkaṇ ṇallār tāṅkaḷ
mataṉaṉeṉ ṟārtammai,
kēḷumiṉ kaḷīlaiyōṭu ēṅku
kiḻavaṉ eṉ ṉātamuṉ,
vēḷvum viḻavum vītiyi
leṉṟu maṟātavūr,
nāḷu naṟaiyūr nāmtoḻu
tummeḻu neñcamē (6.4.8)

1486
kaṉicērn tilaṅkunal vāyavar
kātaṉmai viṭṭiṭa,
kuṉicērn tuṭalam kōlil
tḷarntiḷai yātamuṉ,
paṉicēr vicumpil pāṉmati
kōḷviṭut tāṉiṭam,
naṉicēr naṟaiyūr nāmtoḻu
tummeḻu neñcamē (6.4.9)

1287
piṟaicēr nutalār pēṉutal
nammai yilātamuṉ,
naṟaicēr poḻilcūḻ naṟaiyūr
toḻuṉeñca mēyeṉṟa,
kaṟaiyār neṭuvēl maṅkaiyar
kōṉkali kaṉṟicol,
maṟavā turaippavar vāṉavark
kiṉṉara cāvārē (6.4.10)

1488
kalaṅka munnīr kaṭaintamu
taṅkoṇṭu, imaiyōr
tulaṅkal tīra nalku
cōtic cuṭarāya,
valaṅkai yāḻi yiṭaṅkaic
caṅka muṭaiyāṉūr,
nalaṅkoḷ vāymai yantaṇar
vāḻum naṟaiyūrē (6.5.1)

1489
muṉaiyār cīya māki
avuṇaṉ muraṇmārvam,
puṉaivā ḷukirāl pōḻpaṭa
vīrnta puṉitaṉūr
ciṉaiyār tēmāmf centaḷir
kōtik kuyilkūvum,
naṉaiyār cōlai cūḻntaḻa
kāya naṟaiyūrē (6.5.2)

1490
āṉaip puravi tēroṭu
kālā ḷaṇikoṇṭa,
cēṉait tokaiyaic cāṭi
yilaṅkai ceṟṟāṉūr,
mīṉait taḻuvi vīḻnteḻum
maḷḷark kalamantu,
nāṉap putalil āmai
yoḷikkum naṟaiyūrē (6.5.3)

1491
uṟiyār veṇṇe yuṇṭu ura
lōṭum kaṭṭuṇṭu,
veṟiyār kūntal piṉṉai
poruṭṭuāṉ veṉṟāṉūr,
poṟiyār maññai pūmpoḻil
tōṟum naṭamāṭa,
naṟunāṇ malarmēl vaṇṭicai
pāṭum naṟaiyūrē (6.5.4)

1492
viṭaiyēḻ veṉṟu meṉtō
ḷāyccik kaṉpaṉāy,
naṭaiyāl niṉṟa marutam
cāytta nātaṉūr,
peṭaiyō ṭaṉṉam peyvaḷai
yārtam piṉceṉṟu
naṭaiyō ṭiyali nāṇi
yoḷikkum naṟaiyūrē (6.5.5)

1493
pakuvāy vaṉpēy koṅkai
cuvaittā ruyiruṇṭu,
pukuvāy niṉṟa pōtakam
vīḻap porutāṉūr,
nekuvāy neytal pūmatu
māntik kamalattiṉ
nakuvāy malarmē laṉṉa
muṟaṅkum naṟaiyūrē (6.5.6)

1494
muntu nūlum muppuri
nūlum muṉṉīnta,
anta ṇāḷaṉ piḷḷaiyai
annāṉṟaḷittāṉūr,
pontil vāḻum piḷḷaik
kākip puḷḷōṭi,
nantu vārum paimpuṉal
vāvi naṟaiyūrē (6.5.7)

1495
veḷḷaip puravait tērvica
yaṟkāy viṟalviyūkam
viḷḷa, cintuk kōṉviḻa
vūrnta vimalaṉūr,
koḷḷaik koḻumī ṉuṇkuru
kōṭip peṭaiyōṭum,
naḷḷak kamalat tēṟa
lukukkum naṟaiyūrē (6.5.8)

1496
pārai yūrum pāran
tīrap pārttaṉtaṉ
tērai yūrum tēva
tēvaṉ cērumūr,
tārai yūrum taṇtaḷir
vēlipuṭaicūḻa,
nārai yūrum nalvayal
cūḻnta naṟaiyūrē (6.5.9)

1497
tāmat tuḷapa nīṇmuṭi
māyaṉ tāṉniṉṟa
nāmat tiraḷmā māḷikai
cūḻnta naṟaiyūrmēl,
kāmak katirvēl vallāṉ
kaliya ṉolimālai,
cēmat tuṇaiyām ceppu
mavarkkut tirumālē (6.5.10)

1498
amparamum perunilaṉum ticaika ḷeṭṭum
alaikaṭalum kulavaraiyum uṇṭakaṇṭaṉ,
kompamarum vaṭamaratti ṉilaimēl paḷḷi
kūṭiṉāṉ tiruvaṭiyē kūṭikiṟpīr,
vampaviḻum ceṇpakattiṉ vāca muṇṭu
maṇivaṇṭu vakuḷattiṉ malarmēlvaiku,
cempiyaṉkōc ceṅkaṇāṉ cērnta kōyil
tirunaṟaiyūr maṇimāṭam cērmiṉkaḷē (6.6.1)

1499
koḻuṅkayalāy neṭuveḷḷaṅ koṇṭa kālam
kulavaraiyiṉ mītōṭi yaṇṭattappāl,
eḻuntiṉitu viḷaiyāṭu mīca ṉentai
iṇaiyaṭikkī ḻiṉitiruppīr iṉavaṇṭālum
uḻumceṟuvil maṇikoṇarntu karaimēl cinti
ulakellām cantaṉamu makiluṅkoḷḷa,
ceḻumpoṉṉi vaḷaṅkoṭukkum cōḻaṉ cērnta
tirunaṟaiyūr maṇimāṭam cērmiṉkaḷē (6.6.2)

1500
pavvanī ruṭaiyāṭai yākac cuṟṟip
pārakalam tiruvaṭiyāp pavaṉammeyyā
cevvimā tirameṭṭum tōḷā aṇṭam
tirumuṭiyā niṉṟāṉpāl cellakiṟpīr
kavvaimā kaḷiṟunti veṇṇi yēṟṟak
kaḻalmaṉṉar maṇimuṭimēl kākamēṟa
teyvavāḷ valaṅkoṇṭa cōḻaṉ cērnta
tirunaṟaiyūr maṇimāṭam cērmiṉkaḷē (6.6.3)

1501
paiṅkaṇā ḷariyuruvāy veruva nōkkip
paruvaraittō ḷiraṇiyaṉaip paṟṟivāṅki
aṅkaivā ḷukir nutiyā lavaṉa tākam
aṅkuruti poṅkuvittā ṉaṭikkīḻniṟpīr
veṅkaṇmā kaḷiṟunti veṇṇiyēṟṟa
viṟalmaṉṉar tiṟalaḻiya vemmāvuytta
ceṅkaṇāṉ kōccōḻaṉ cērnta kōyil
tirunaṟaiyūr maṇimāṭam cērmiṉkaḷē (6.6.4)

1502
aṉṟulaka mūṉṟiṉaiyu maḷantu vēṟōr
ariyuruvā yiraṇiyaṉa tākaṅkīṇṭu
veṉṟavaṉai viṇṇulakil celavuyt tāṟku
viruntāvīr mēleḻuntu vilaṅkal pāyntu
poṉcitaṟi maṇikoṇarntu karaimēl cintip
pulamparantu nilamparakkum poṉṉināṭaṉ
teṉtamiḻaṉ vaṭapulakkōṉ cōḻaṉ cērnta
tirunaṟaiyūr maṇimāṭam cērmiṉkaḷē (6.6.5)

1503
taṉṉālē taṉṉuruvam payanta tāṉāyt
tayaṅkoḷicēr mūvulakum tāṉāyvāṉāy,
taṉṉālē tāṉuruvil mūrtti mūṉṟāyt
tāṉāya ṉāyiṉāṉ caraṇeṉṟuyvīr
miṉṉāṭu vēlēntu viḷainta vēḷai
viṇṇēṟat taṉivēluyt tulakamāṇṭa
teṉṉāṭaṉ kuṭakoṅkaṉ cōḻaṉ cērnta
tirunaṟaiyūr maṇimāṭam cērmiṉkaḷē (6.6.6)

1504
mulaittaṭatta nañcuṇṭu tuñcap pēycci
mututuvaraik kulapatiyāk kālippiṉṉē
ilaittaṭatta kuḻalūti yāyar mātar
iṉavaḷaikoṇ ṭāṉaṭikkī ḻeytakiṟpīr
malaittaṭatta maṇikoṇarntu vaiya muyya
vaḷaṅkoṭukkum varupuṉalam poṉṉināṭaṉ
cilaittaṭakkaik kulaccōḻaṉ cērnta kōyil
tirunaṟaiyūr maṇimāṭam cērmiṉkaḷē (6.6.7)

1505
murukkilaṅku kaṉittuvarvāyp piṉṉai kēḷvaṉ
maṉṉellām muṉṉaviyac ceṉṟu,veṉṟic
cerukkaḷattut tiṟalaḻiyac ceṟṟa vēntaṉ
cirantuṇintāṉ tiruvaṭiñum ceṉṉivaippīr
irukkilaṅku tirumoḻivā yeṇṭō ḷīcaṟku
eḻilmāṭa meḻupatucey tulakamāṇṭa
tirukkulattu vaḷaccōḻaṉ cērnta kōyil
tirunaṟaiyūr maṇimāṭam cērmiṉkaḷē (6.6.8)

1506
tārāḷaṉ taṇṇaraṅka vāḷaṉ pūmēl
taṉiyāḷaṉ muṉiyāḷa rēttaniṉṟa
pērāḷaṉ āyirampē ruṭaiya vāḷaṉ
piṉṉaikku maṇavāḷaṉ perumaikēṭpīr,
pārāḷa ravarivareṉ ṟaḻuntai yēṟṟa
paṭaimaṉṉa ruṭaltuṇiyap parimā vuytta
tērāḷaṉ kōccōḻaṉ cērnta kōyil
tirunaṟaiyūr maṇimāṭam cērmiṉkaḷē (6.6.9)

1507
cemmoḻivāy nālvēta vāṇar vāḻum
tirunaṟaiyūr maṇimāṭac ceṅkaṇmālai
poym moḻiyoṉ ṟillāta meymmai yāḷaṉ
pulamaṅkaik kulavēntaṉ pulamaiyārnta
ammoḻivāyk kalikaṉṟi yiṉpap pāṭal
pāṭuvār viyaṉulakil namaṉārpāṭi
vemmoḻikēṭ ṭañcātē meymmai collil
viṇṇavarkku viruntākum peruntakkōrē (6.6.10)

1508
āḷum paṇiyu maṭiyēṉaik
koṇṭāṉ viṇṭa nicācararai
tōḷum talaiyum tuṇiveytac
cuṭuveñ cilaivāyc caranturantāṉ
vēḷum cēyu maṉaiyārum
vēṟka ṇārum payilvīti
nāḷum viḻavi ṉoliyōvā
naṟaiyūr niṉṟa nampiyē (6.7.1)

1509
muṉiyāy vantu mūveḻukāl
muṭicēr maṉṉa ruṭaltuṇiya
taṉivāy maḻuviṉ paṭaiyāṇṭa
tārār tōḷāṉ, vārpuṟavil
paṉicēr mullai pallarumpap
pāṉa lorupāl kaṇkāṭṭa
naṉicēr kamalam mukaṅkāṭṭum
naṟaiyūr niṉṟa nampiyē (6.7.2)

1510
teḷḷār kaṭalvāy viṭavāya
ciṉavā ḷaravil tuyilamarntu
tuḷḷā varumāṉ viḻavāḷi
turantā ṉirantāṉ māvalimaṇ
puḷḷār puṟavil pūṅkāvi
pulaṅkoḷ mātar kaṇkāṭṭa
naḷḷār kamalam mukaṅkāṭṭum
naṟaiyūr niṉṟa nampiyē (6.7.3)

1511
ōḷiyā veṇṇe yuṇṭāṉeṉ
ṟuralō ṭāycci yoṇkayiṟṟāl
viḷiyā ārkka āppuṇṭu
vimmi yaḻutāṉ meṉmalarmēl
kaḷiyā vaṇṭu kaḷḷuṇṇak
kāmar teṉṟal alartūṟṟa
naḷirvāy mullai muṟuvalikkum
naṟaiyūr niṉṟa nampiyē (6.7.4)

1512
villār viḻavil vaṭamaturai
virumpi virumpā mallaṭarttu
kallār tiraṭōḷ kañcaṉaik
kāyntāṉ pāyntāṉ kāḷiyaṉmēl
collār curuti muṟaiyōtic
cōmuc ceyyum toḻiliṉōr
nallār maṟaiyōr palarvāḻum
naṟaiyūr niṉṟa nampiyē (6.7.5)

1513
vaḷḷi koḻunaṉ mutalāya
makka ḷōṭu mukkaṇṇāṉ
veḷki yōṭa viṟalvāṇaṉ
viyaṉtōḷ vaṉattait tuṇittukantāṉ
paḷḷi kamalat tiṭaippaṭṭa
pakuvā yalavaṉ mukamnōkki
naḷḷiyūṭum vayalcūḻnta
naṟaiyūr niṉṟa nampiyē (6.7.6)

1514
miṭaiyā vanta vēlmaṉṉar
vīya vicayaṉ tērkaṭavi,
kuṭaiyā varaiyoṉ ṟeṭuttāyar
kōvāy niṉṟāṉ kūrāḻip
paṭaiyāṉ vētam nāṉkaintu
vēḷvi yaṅka māṟicaiyēḻ
naṭaiyā valla antaṇarvāḻ
naṟaiyūr niṉṟa nampiyē (6.7.7)

1515
pantār viralāḷ pāñcāli
kūntal muṭikkap pāratattu
kantār kaḷiṟṟuk kaḻalmaṉṉar
kalaṅkac caṅkam vāyvaittāṉ
centā maraimē layaṉōṭu
civaṉu maṉaiya perumaiyōr
nantā vaṇkai maṟaiyōr vāḻ
naṟaiyūr niṉṟa nampiyē (6.7.8)

1516
āṟum piṟaiyum aravamum
aṭampum caṭaimē laṇintu,uṭalam
nīṟum pūci yēṟūrum
iṟaiyōṉ ceṉṟu kuṟaiyirappa
māṟoṉ ṟillā vācanīr
varaimār vakalat taḷittukantāṉ
nāṟum poḻilcūḻn taḻakāya
naṟaiyūr niṉṟa nampiyē (6.7.9)

1517
naṉmai yuṭaiya maṟaiyōrvāḻ
naṟaiyūr niṉṟa nampiyai
kaṉṉi matilcūḻ vayalmaṅkaik
kaliya ṉolicey tamiḻmālai
paṉṉi yulakil pāṭuvār
pāṭu cāra paḻaviṉaikaḷ
maṉṉi yulakam āṇṭupōy
vāṉōr vaṇaṅka vāḻvārē (6.7.10)

1518
māṉkoṇṭa tōlmārvil māṇiyāy, māvalimaṇ
tāṉkoṇṭu tāḷāl aḷanta perumāṉai
tēṉkoṇṭa cāral tiruvēṅ kaṭattāṉai
nāṉ ceṉṟu nāṭi naṟaiyūril kaṇṭēṉē (6.8.1)

1519
munnīrai muṉṉāḷ kaṭaintāṉai mūḻttanāḷ
annīrai mīṉā yamaitta perumāṉai
teṉṉāli mēya tirumālai yemmāṉai
naṉṉīr vayalcūḻ naṟaiyūril kaṇṭēṉē (6.8.2)

1520
tūvāya puḷḷūrntu, vantu tuṟaivēḻam
mūvāmai nalki mutalai tuṇittāṉai
tēvāti tēvaṉaic ceṅkamalak kaṇṇāṉai
nāvāyu ḷāṉai naṟaiyūril kaṇṭēṉē (6.8.3)

1521
ōṭāvariyāy iraṇiyaṉai yūṉiṭanta
cēṭār poḻilcūḻ tirunīr malaiyāṉai
vāṭā malarttuḻāy mālai muṭiyāṉai
nāṭōṟum nāṭi naṟaiyūril kaṇṭēṉē (6.8.4)

1522
kallār matilcūḻ kaṭiyilaṅkaik kārarakkaṉ
vallākaṅ kīḷa variveñ caramturanta
villāṉai, celvavipīṭaṇaṟku vēṟāka
nallaṉai nāṭi naṟaiyūril kaṇṭēṉē (6.8.5)

1523
umparulakōṭu uyirellām untiyil
vampu malarmēl paṭaittāṉai māyōṉai
ampaṉṉa kaṇṇāḷ acōtaitaṉ ciṅkattai
nampaṉai nāṭi naṟaiyūril kaṇṭēṉē (6.8.6)

1524
kaṭṭēṟu nīḷcōlaik kāṇṭavattait tīmūṭṭi
viṭṭāṉai meyyam amarnta perumāṉai
maṭṭēṟu kaṟpakattai mātarkkāy vaṇtuvarai
naṭṭāṉai nāṭi naṟaiyūril kaṇṭēṉē (6.8.7)

1525
maṇṇiṉmī pāraṅ keṭuppāṉ maṟamaṉṉar
paṇṇiṉmēl vanta paṭaiyellām pāratattu
viṇṇiṉmī tēṟa vicayaṉtē rūrntāṉai
naṇṇināṉ nāṭi naṟaiyūril kaṇṭēṉē (6.8.8)

1526
poṅkēṟu nīḷcōtip poṉṉāḻi taṉṉōṭum
caṅkēṟu kōlat taṭakkaip perumāṉai
koṅkēṟu cōlaik kuṭantaik kiṭantāṉai
naṅkōṉai nāṭi naṟaiyūril kaṇṭēṉē (6.8.9)

1527
maṉṉu maturai vacutēvar vāḻmutalai
naṉṉaṟaiyūr niṉṟa nampiyai vampaviḻtār
kaṉṉavilum tōḷāṉ kaliya ṉolivallār
poṉṉulakil vāṉavarkkup puttēḷi rākuvarē (6.8.10)

1528
peṭaiyaṭartta maṭavaṉṉam piriyātu, malarkkamalam
maṭaleṭuttu matunukarum vayaluṭutta tirunaṟaiyūr
muṭaiyaṭartta ciramēnti mūvulakum palitirivōṉ
iṭarkeṭutta tiruvāḷa ṉiṇaiyaṭiyē yaṭaineñcē. (6.9.1)

1529
kaḻiyārum kaṉacaṅkam kalanteṅkum niṟaintēṟi
vaḻiyāra muttīṉṟu vaḷaṅkoṭukkum tirunaṟaiyūr
paḻiyārum viṟalarakkaṉ parumuṭika ḷavaicitaṟa
aḻalāṟum caranturantāṉ aṭiyiṇaiyē yaṭaineñcē. (6.9.2)

1530
cuḷaikoṇṭa palaṅkaṉikaḷ tēṉpāya katalikaḷiṉ
tiḷaikoṇṭa paḻamkeḻumu tikaḻcōlait tirunaṟaiyūr
vaḷaikoṇṭa vaṇṇattaṉ piṉtōṉṟal mūvulakōṭu
aḷaiveṇṇe yuṇṭāṉtaṉ aṭiyiṇaiyē yaṭaineñcē. (6.9.3)

1531
tuṉṟōḷit tukilpaṭalam tuṉṉiyeṅkum māḷikaimēl
niṉṟāra vāṉmūṭum nīḷcelvat tirunaṟaiyūr
maṉṟārak kuṭamāṭi varaiyeṭuttu maḻaitaṭutta
kuṉṟārum tiraṭōḷaṉ kuraikaḻalē yaṭaineñcē. (6.9.4)

1532
akiṟkuṟaṭuñcantaṉamum ampoṉṉum maṇimuttum
mikakkoṇarntu tiraiyuntum viyaṉpoṉṉit tirunaṟaiyūr
pakaṟfkaranta cuṭarāḻip paṭaiyāṉ ivvulakēḻum
pukakkaranta tiruvayiṟṟaṉ poṉṉaṭiyē yaṭaineñcē. (6.9.5)

1533
poṉmuttum ariyukirum puḻaikkaimmā karikkōṭum
miṉṉattaṇ tiraiyuntum viyaṉpoṉṉit tirunaṟaiyūr
miṉṉotta nuṇmaruṅkul melliyalai tirumārvil
maṉṉattāṉ vaittukantāṉ malaraṭiyē yaṭaineñcē. (6.9.6)

1534
cīrtaḻaitta katirccennel ceṅkamalat tiṭaiyiṭaiyiṉ
pārtaḻaittuk karumpōṅkip payaṉviḷaikkum tirunaṟaiyūr
kārtaḻaitta tiruvuruvaṉ kaṇṇapirāṉ viṇṇavarkōṉ
tārtaḻaitta tuḻāymuṭiyaṉ taḷiraṭiyē yaṭaineñcē. (6.9.7)

1535
kulaiyārnta paḻukkāyum pacuṅkāyum pāḷaimuttum
talaiyārnta viḷaṅkamukiṉ taṭañcōlait tirunaṟaiyūr
malaiyārnta kōlañcēr maṇimāṭam mikamaṉṉi
nilaiyāra niṉṟāṉṟaṉ nīḷkaḻalē yaṭaineñcē. (6.9.8)

1536
maṟaiyārum peruvēḷvik koḻumpukaipōy vaḷarntu, eṅkum
niṟaiyāra vāṉmūṭum nīḷcelvat tirunaṟaiyūr
piṟaiyārum caṭaiyāṉum piramaṉumuṉ toḻutētta
iṟaiyāki niṉṟāṉṟaṉ iṇaiyaṭiyē yaṭaineñcē. (6.9.9)

1537
tiṇkaṉaka matiḷpuṭaicūḻ tirunaṟaiyūr niṉṟāṉai
vaṇkaḷaka nilaveṟikkum vayalmaṅkai nakarāḷaṉ
paṇkaḷakam payiṉṟacīrp pāṭalivai pattumvallār
viṇkaḷakat timaiyavarāy vīṟṟiruntu vāḻvārē (6.9.10)

1538
kiṭanta nampi kuṭantai mēvik
kēḻa lāyulakai
iṭanta nampi, eṅkaḷ nampi
eṟiñar araṇaḻiya
kaṭanta nampi kaṭiyā rilaṅkai
ulakai yīraṭiyāl
naṭanta nampi nāmam collil
namōnā rāyaṇamē (6.10.1)

1539
viṭantā ṉuṭaiya aravam veruvac
ceruvil muṉanāḷ,muṉ
taṭantā marainīrp poykai pukku
mikka tāṭāḷaṉ
iṭantāṉ vaiyam kēḻa lāki
ulakai yīraṭiyāl
naṭantā ṉuṭaiya nāmam collil
namōnā rāyaṇamē (6.10.2)

1540
pūṇā taṉalum taṟukaṇ vēḻam
maṟuka vaḷaimaruppaip
pēṇāṉ vāṅki yamutam koṇṭa
perumāṉ tirumārvaṉ
pāṇā vaṇṭu muralum kūntal
āycci tayirveṇṇey
nāṇā tuṇṭāṉ nāmam collil
namōnā rāyaṇamē (6.10.3)

1541
kallār matiḷcūḻ kacci nakaruḷ
naccip pāṭakattuḷ,
ellā vulakum vaṇaṅka virunta
ammāṉ, ilaṅkaikkōṉ
vallā ḷākam villāl muṉinta
entai, vipīṭaṇaṟku
nallā ṉuṭaiya nāmam collil
namōnā rāyaṇamē (6.10.4)

1542
kuṭaiyā varaiyāl niraimuṉ kātta
perumāṉ maruvāta
viṭaitā ṉēḻum veṉṟāṉ kōval
niṉṟāṉ teṉṉilaṅkai
aṭaiyā arakkar vīyap porutu
mēvi veṅkūṟṟam
naṭaiyā vuṇṇak kaṇṭāṉ nāmam
namōnā rāyaṇamē (6.10.5)

1543
kāṉa eṇkum kuraṅkum mucuvum
paṭaiyā aṭalarakkar
māṉa maḻittu niṉṟa veṉṟi
ammāṉ eṉakkeṉṟum
tēṉum pālum amutu māya
tirumāl tirunāmam
nāṉum coṉṉēṉ namaru muraimiṉ
namōnā rāyaṇamē (6.10.6)

1544
niṉṟa varaiyum kiṭanta kaṭalum
ticaiyu mirunilaṉum
oṉṟu moḻiyā vaṇṇa meṇṇi
niṉṟa ammāṉār
kuṉṟu kuṭaiyā veṭutta aṭika
ḷuṭaiya tirunāmam
naṉṟu kāṇmiṉ toṇṭīr coṉṉēṉ
namōnā rāyaṇamē (6.10.7)

1545
kaṭuṅkāl māri kallē poḻiya
allē yemakkeṉṟu
paṭuṅkāl nīyē caraṇeṉ ṟāyar
añca añcāmuṉ
neṭuṅkāl kuṉṟam kuṭaiyoṉ ṟēnti
niraiyaic ciramattāl
naṭuṅkā vaṇṇam kāttāṉ nāmam
namōnā rāyaṇamē (6.10.8)

1546
poṅku puṇarik kaṭalcū ḻāṭai
nilamā makaḷmalarmā
maṅkai piramaṉ civaṉin tiraṉvā
ṉavarnā yakarāy
eṅka ḷaṭika ḷimaiyōr talaiva
ruṭaiya tirunāmam
naṅkaḷ viṉaikaḷ tavira vuraimiṉ
namōnā rāyaṇamē (6.10.9)

1547
vāvit taṭañcūḻ maṇimut tāṟṟu
naṟaiyūr neṭumālai
nāvil paravi neñcil koṇṭu
nampi nāmattai
kāvit taṭaṅkaṇ maṭavār kēḷvaṉ
kaliya ṉolimālai
mēvic colla vallār pāvam
nillā vīyumē (6.10.10)
periya torumoḻi ēḻām pattu

1548
kaṟavā maṭanākutaṉ kaṉṟuḷḷi ṉāṟpōl,
maṟavā taṭiyē ṉuṉṉaiyē yaḻaikkiṉṟēṉ,
naṟavār poḻilcūḻ naṟaiyūr niṉṟa nampi,
piṟavāmai yeṉaippaṇi yentai pirāṉē. (2) 7.1.1

1549
vaṟṟā mutunīroṭu mālvarai yēḻum,
tuṟṟā muṉtuṟṟiya tolpuka ḻōṉē,
aṟṟē ṉaṭiyē ṉuṉṉaiyē yaḻaikkiṉṟēṉ,
peṟṟē ṉaruḷtantiṭu eṉ entai pirāṉē. 7.1.2

1550
tārēṉ piṟarkkuṉ ṉaruḷeṉ ṉiṭaivaittāy,
ārē ṉatuvē parukik kaḷikkiṉṟēṉ,
kārēy kaṭalē malaiyē tirukkōṭṭi
yūrē, ukantā yaiyukan taṭiyēṉē 7.1.3

1551
puḷvāy piḷanta puṉitā eṉ ṟaḻaikka,
uḷḷēniṉ ṟeṉṉuḷḷaṅ kuḷiru moruvā,
kaḷvā kaṭaṉmallaik kiṭanta karumpē,
vaḷḷāl uṉṉai yeṅṅaṉamnāṉ maṟakkēṉē 7.1.4

1552
villēr nutalvēl neṭuṅkaṇ ṇiyumnīyum,
kallār kaṭuṅkāṉam tirinta kaḷiṟē,
nallāy naranā raṇaṉē eṅkaḷnampi,
collā yuṉṉaiyāṉ vaṇaṅkit toḻumāṟē 7.1.5

1553
paṇiyēy paraṅkuṉṟiṉ pavaḷat tiraḷē,
muṉiyē tirumūḻik kaḷattu viḷakkē,
iṉiyāy toṇṭarōm parukiṉ ṉamutāya
kaṉiyē uṉṉaikkaṇṭu koṇṭuyn toḻintēṉē 7.1.6

1554
katiyē lillainiṉ ṉaruḷal lateṉakku,
nitiyē. tirunīr malainit tilattottē,
patiyē paravit toḻumtoṇ ṭartamakkuk
katiyē uṉaikkaṇṭu koṇṭuyn toḻintēṉē 7.1.7

1555
attā ariyē eṉṟuṉ ṉaiyaḻaikka,
pittā veṉṟu pēcukiṉṟār piṟareṉṉai,
muttē maṇimā ṇikkamē muḷaikkiṉṟa
vittē uṉṉaieṅ ṅaṉamṉāṉ viṭukēṉē. 7.1.8

1556
tūyāy. cuṭarmā matipō luyirkkellām,
tāyāy aḷikkiṉṟa taṇṭā maraikkaṇṇā,
āyā alainī rulakēḻum muṉṉuṇṭa
vāyā uṉaiyeṅ ṅaṉamnāṉ maṟakkēṉē 7.1.9

1557
vaṇṭār poḻilcūḻ naṟaiyūrnam pikku,eṉṟum
toṇṭāyk kaliya nolicey tamiḻmālai,
toṇṭīr ivaipāṭu miṉpāṭi niṉṟāṭa,
uṇṭē vicumpu untamakkil laituyarē (2) 7.1.10

1558
puḷḷāy ēṉamumāyppukuntu, eṉṉai yuḷḷaṅkoṇṭa
kaḷvā eṉṟalum eṉ kaṇkaḷnīr cōrtarumāl,
uḷḷē niṉṟuruki neñcamuṉṉai yuḷḷiyakkāl,
naḷḷē ṉuṉṉaiyallāl naṟaiyūrniṉṟa nampīyō. (2) 7.2.1

1559
ōṭāvāḷariyi ṉ uruvāy maruvi eṉṟaṉ
māṭē vantaṭiyēṉ maṉaṅkoḷḷa vallamaintā,
pāṭēṉ toṇṭartammaik kavitaip paṉuval koṇṭu,
nāṭē ṉuṉṉaiyallāl naṟaiyūrniṉṟa nampīyō. 7.2.2

1560
emmāṉu memmaṉaiyum eṉaippeṟ ṟoḻintataṟpiṉ,
ammāṉu mammaṉaiyum aṭiyēṉuk kākiniṉṟa,
naṉmāṉa voṇcuṭarē naṟaiyūrniṉṟa nampī uṉ
maimmāṉa vaṇṇamallāl makiḻntētta māṭṭēṉē 7.2.3

1561
ciṟiyāyōr piḷḷaiyumā yulakuṇṭō rālilaimēl
uṟaivāy, eṉneñciṉuḷ uṟaivāy uṟaintatutāṉ
aṟiyā tiruntaṟiyē ṉaṭiyēṉ aṇi vaṇṭukiṇṭum
naṟaivā rumpoḻilcūḻ naṟaiyūrniṉṟa nampīyō 7.2.4

1562
nīṇṭāyai vāṉavarkaḷ niṉaintēttik kāṇparitāl,
āṇṭāyeṉ ṟātarikkap paṭuvāykku nāṉaṭimai,
pūṇṭēṉ eṉ neñciṉuḷḷē pukuntāyaip pōkaloṭṭēṉ,
nāṇatā ṉuṉakkoḻintēṉ naṟaiyūrniṉṟa nampīyō 7.2.5

1563
entātai tātaiyappāl eḻuvar paḻavaṭimai
vantār eṉ neñciṉuḷḷē vantāyaip pōkaloṭṭēṉ,
antō.eṉ ṉāruyirē. aracē aruḷeṉakku
nantāmal tantaventāy naṟaiyūrniṉṟa nampīyō 7.2.6

1564
maṉṉañca āyirantōḷ maḻuviltu ṇittamaintā,
eṉneñcat tuḷḷiruntiṅ kiṉippōyp piṟaroruvar,
vaṉṉeñcam pukkirukka voṭṭēṉ vaḷaittuvaittēṉ,
naṉṉeñca aṉṉammaṉṉum naṟaiyūrniṉṟa nampīyō 7.2.7

1565
eppōtum poṉmalariṭ ṭimaiyōrto ḻutu taṅkaḷ,
kaippōtu koṇṭiṟaiñcik kaḻalmēl vaṇaṅka niṉṟāy,
ippōteṉ ṉeñciṉuḷḷē pukuntāyaip pōkaloṭṭēṉ
naṟpōtu vaṇṭukiṇṭum naṟaiyūrniṉṟa nampīyō 7.2.8

1566
ūṉē rākkaitaṉṉai uḻantōmpi vaittamaiyāl,
yāṉā yeṉṟaṉakkā yaṭiyēṉ maṉampukunta
tēṉē tīṅkarumpiṉ teḷivē eṉ cintaitaṉṉāl,
nāṉē yeytappeṟṟēṉ naṟaiyūrniṉṟa nampīyō 7.2.9

1567
naṉṉīr vayalpuṭaicūḻ naṟaiyūrniṉṟa nampiyai
kaṉṉīra mālvaraittōḷ kalikaṉṟi maṅkaiyarkōṉ,
coṉṉīra colmālai colvārkaḷ, cūḻvicumpil
naṉṉīrmai yālmakiḻntu neṭunkālam vāḻvārē (2) 7.2.10

1568
ciṉavil ceṅkaṇ arakka ruyirmāḷac
ceṟṟa villiyeṉṟu kaṟṟavar tantam
maṉavuṭ koṇṭu,eṉṟu meppōtum niṉṟēttum
māmuṉi yaimara mēḻeyta maintaṉai,
naṉavil ceṉṟārkkum naṇṇaṟ kariyāṉai
nāṉaṭi yēṉnaṟai yūrniṉṟa nampiyai,
kaṉavil kaṇṭē ṉiṉṟukaṇ ṭamaiyāleṉ
kaṇṇi ṇaikaḷ kaḷippak kaḷittēṉē. (2) 7.3.1

1569
tāyni ṉaintakaṉ ṟēyokka veṉṉaiyum
taṉṉai yēniṉaik kacceytu,tāṉeṉak
kāyni ṉaintaruḷ ceyyu mappaṉai
aṉṟiv vaiyaka muṇṭumiḻn tiṭṭa
vāya ṉai,maka rakkuḻaik kātaṉai
mainta ṉaimatiḷ kōva liṭaikaḻi
yāyaṉai,ama rarkkari yēṟṟaiyeṉ
aṉpa ṉaiyaṉṟi yātari yēṉē 7.3.2

1570
vanta nāḷvanteṉ neñciṭaṅ koṇṭāṉ
maṟṟōr neñcaṟi yāṉ,aṭi yēṉuṭaic
cintai yāyvantu teṉpulark keṉṉaic
cērko ṭāṉitu cikkeṉap peṟṟēṉ,
kontu lāmpoḻil cūḻkuṭan taittalaik
kōvi ṉaikkuṭa māṭiya kūttaṉai,
entai yaiyentai tantaitam māṉai
empi rāṉaiyet tālmaṟak kēṉē? 7.3.3

1571
uraṅka ḷāliyaṉ ṟamaṉṉar māḷap
pāra tattoru tēraivark kāycceṉṟu,
iraṅki yūrntavark kiṉṉaruḷ ceyyum
empi rāṉaivam pārpuṉal kāviri,
araṅka māḷiyeṉ ṉāḷiviṇ ṇāḷi
āḻi cūḻilaṅ kaimalaṅ kacceṉṟu,
caraṅka ḷāṇṭataṇ ṭāmaraik kaṇṇaṉuk
kaṉṟi yeṉmaṉam tāḻntunil lātē 7.3.4

1572
āṅku vennara kattaḻun tumpō
tañcē leṉṟaṭi yēṉaiyaṅ kēvantu
tāṅku,tāmarai yaṉṉapoṉ ṉāraṭi
empi rāṉai um parkkaṇi yāyniṉṟa,
vēṅkaṭattari yaippari kīṟiyai
veṇṇe yuṇṭura liṉiṭai yāppuṇṭa
tīṅka rumpiṉai, tēṉainaṉ pāliṉai
aṉṟi yeṉmaṉam cintaicey yātē 7.3.5

1573
eṭṭa ṉaippoḻu tākilu meṉṟum
eṉma ṉattaka lātiruk kumpukaḻ,
taṭṭa larttapoṉ ṉai alar kōṅkiṉ
tāḻpo ḻiltiru māliruñ cōlaiyaṅ
kaṭṭi yai,karum pīṉṟaviṉ cāṟṟaik
kāta lālmaṟai nāṉkumuṉ ṉōtiya
paṭṭa ṉai,para vaittuyi lēṟṟaiyeṉ
paṇpa ṉaiyaṉṟip pāṭalcey yēṉē 7.3.6

1574
paṇṇi ṉiṉmoḻi yāmnaram pilpeṟṟa
pālai yāki yiṅkē pukuntu,eṉ
kaṇṇum neñcum vāyumi ṭaṅkoṇṭāṉ
koṇṭa piṉmaṟai yōrmaṉam taṉṉuḷ,
viṇṇu ḷārperu māṉaiyem māṉai
vīṅku nīrmaka ramtiḷaik kumkaṭal
vaṇṇaṉ māmaṇi vaṇṇaṉem maṇṇal
vaṇṇa mēyaṉṟi vāyurai yātē 7.3.7

1575
iṉiyep pāvamvan teytumcol līr emak
kimmai yēyaruḷ peṟṟamai yāl,aṭum
tuṉiyait tīrttiṉpa mētaru kiṉṟatōr
tōṟṟat toṉṉeṟi yai,vaiyam toḻappaṭum
muṉiyai vāṉava rālvaṇaṅ kappaṭum
mutti ṉaippattar tāmnukar kiṉṟatōr
kaṉiyai, kātalcey teṉṉuḷḷaṅ koṇṭa
kaḷva ṉaiyiṉṟu kaṇṭukoṇ ṭēṉē 7.3.8

1576
eṉcey kēṉaṭi ṉēṉurai yīr itaṟ
keṉṟu meṉmaṉat tēyiruk kumpukaḻ,
tañcai yāḷiyaip poṉpeya rōṉṟaṉ
neñca maṉṟiṭan tavaṉaittaḻa lēpurai
miñcey vāḷarak kaṉnakar pāḻpaṭac
cūḻka ṭalciṟai vaittu imai yōrtoḻum,
poṉcey mālvarai yaimaṇik kuṉṟiṉai
aṉṟi yeṉmaṉam pōṟṟiyeṉ ṉātē 7.3.9

1577
tōṭu viṇṭalar pūmpoḻil maṅkaiyar
tōṉṟal vāḷkali yaṉtiru vāli
nāṭaṉ, naṉṉaṟai yūrniṉṟa nampitaṉ
nalla māmalar cēvaṭi, ceṉṉiyil
cūṭi yumtoḻu tumeḻun tāṭiyum
toṇṭar kaṭkavaṉ coṉṉacol mālai,
pāṭal pattivai pāṭumiṉ toṇṭīr.
pāṭa nummiṭaip pāvamnil lāvē. (2) 7.3.10

1578
kaṇcōra veṅkuruti vantiḻiya
ventaḻalpōl kūnta lāḷai,
maṇcēra mulaiyuṇṭa māmatalāy.
vāṉavartam kōvē. eṉṟu,
viṇcērum iḷantiṅkaḷ akaṭuriñcu
maṇimāṭa malku, celvat
taṇcēṟai yemperumāṉ tāḷtoḻuvār
kāṇmiṉeṉ talaimē lārē. (2) 7.4.1

1579
ampuruva varineṭuṅkaṇ, alarmakaḷai
varaiyakalat tamarntu, mallal
kompuruva viḷaṅkiṉamē liḷaṅkaṉṟu
koṇṭeṟinta kūttar pōlām,
vampalarum taṇcōlai vaṇcēṟai
vāṉuntu kōyil mēya,
emperumāṉ tāḷtoḻuvā reppoḻutum
eṉmaṉattē yirukkiṉ ṟārē 7.4.2

1580
mītōṭi vāḷeyiṟu miṉṉilaka
muṉvilaku muruvi ṉāḷai
kātōṭu koṭimūkkaṉ ṟuṭaṉaṟutta
kaittalattā. eṉṟu niṉṟu,
tātōṭu vaṇṭalampum taṇcēṟai
emperumāṉ tāḷai yētti,
pōtōṭu puṉaltūvum puṇṇiyarē
viṇṇavaril polikiṉ ṟārē 7.4.3

1581
tērāḷum vāḷarakkaṉ teṉṉilaṅkai
veñcamattup poṉṟi vīḻa,
pōrāḷum cilaiyataṉāl porukaṇaikaḷ
pōkkuvittāy eṉṟu, nāḷum
tārāḷum varaimārpaṉ taṇcēṟai
emperumā ṉumpa rāḷum,
pērāḷaṉ pērōtum periyōrai
orukālum piriki lēṉē 7.4.4

1582
vantikkum maṟṟavarkkum mācuṭampiṉ
vallamaṇar tamakku mallēṉ,
munticeṉ ṟariyuruvā yiraṇiyaṉai
muraṇaḻitta mutalvark kallāl,
cantappū malarccōlait taṇcēṟai
emperumāṉ tāḷai, nāḷum
cintippārk keṉṉuḷḷam tēṉūṟi
eppoḻutum tittik kummē 7.4.5

1583
paṇṭēṉa māyulakai yaṉṟiṭanta
paṇpāḷā. eṉṟu niṉṟu,
toṇṭāṉēṉ tiruvaṭiyē tuṇaiyallāl
tuṇaiyillēṉ collu kiṉṟēṉ,
vaṇṭēntum malarppuṟavil vaṇcēṟai
emperumā ṉaṭiyār tammai,
kaṇṭēṉuk kitukāṇī reṉneñcam
kaṇṇiṇaiyum kaḷikku māṟē 7.4.6

1584
paiviriyum variyaravil paṭukaṭaluḷ
tuyilamarnta paṇpā. eṉṟum,
maiviriyum maṇivaraipōl māyavaṉē.
eṉṟeṉṟum, vaṇṭār nīlam
ceyviriyum taṇcēṟai yemperumāṉ
tiruvaṭiyai cintit tēṟku,eṉ
aiyaṟivum koṇṭāṉuk kāḷāṉārk
kāḷāmeṉ aṉpu tāṉē 7.4.7

1585
uṇṇātu veṅkūṟṟam ōvātu
pāvaṅkaḷ cērā, mēlai
viṇṇōrum maṇṇōrum vantiṟaiñcum
meṉtaḷirpō laṭiyi ṉāṉai,
paṇṇāra vaṇṭiyampum paimpoḻilcūḻ
taṇcēṟai yammāṉ ṟaṉṉai,
kaṇṇārak kaṇṭurukik kaiyārat
toḻuvāraik karutuṅ kālē 7.4.8

1586
kaḷḷattēṉ poyyakattē ṉātalāl
pōtorukāl kavalai yeṉṉum,
veḷḷattēṟ keṉkolō viḷaivayaluḷ
karunīlam kaḷaiñar tāḷāl
taḷḷattēṉ maṇanāṟum taṇcēṟai
emperumāṉ tāḷai, nāḷum
uḷḷattē vaippāruk kitukāṇīr
eṉṉuḷḷa muruku māṟē 7.4.9

1587
pūmāṇcēr karuṅkuḻalār pōlnaṭantu
vayalniṉṟa peṭaiyōṭu, aṉṉam
tēmāviṉ iṉṉiḻalil kaṇṭuyilum
taṇcēṟai yammāṉ ṟaṉṉai,
vāmāṉtērp parakālaṉ kalikaṉṟi
olimālai koṇṭu toṇṭīr,
tūmāṇcēr poṉṉaṭimēl cūṭṭumiṉ num
tuṇaikkaiyāl toḻutu niṉṟē. (2) 7.4.10

1588
tantai kālil peruvi
laṅku tāḷaviḻa, naḷḷiruṭkaṇ
vanta entai perumāṉār
maruvi niṉṟa vūrpōlum,
munti vāṉam maḻaipoḻiyum
mūvā vuruvil maṟaiyāḷar
anti mūṉṟu maṉalōmpum
aṇiyār vīti aḻuntūrē. (2) 7.5.1

1589
pārit teḻunta paṭaimaṉṉar
tammai yāḷa, pāratattut
tēril pāka ṉāyūrnta
tēva tēva ṉūrpōlum,
nīril paṇaitta neṭuvāḷaik
kañcip pōṉa kurukiṉaṅkaḷ,
āral kavuḷō ṭarukaṇaiyum
aṇiyār vayalcūḻ aḻuntūrē 7.5.2

1590
cempoṉ matiḷcūḻ teṉṉilaṅkaik
kiṟaivaṉ ciraṅkaḷ aiyiraṇṭum,
umpar vāḷik kilakkāka
utirtta vuravō ṉūrpōlum,
kompi lārnta mātavimēl
kōti mēynta vaṇṭiṉaṅkaḷ,
ampa rāvum kaṇmaṭavār
aimpā laṇaiyum aḻuntūrē 7.5.3

1591
veḷḷat tuḷḷō rālilaimēl
mēvi yaṭiyēṉ maṉampukuntu,eṉ
uḷḷat tuḷḷum kaṇṇuḷḷum
niṉṟār niṉṟa vūrpōlum,
puḷḷup piḷḷaik kiraitēṭip
pōṉa kātal peṭaiyōṭum,
aḷḷal ceṟuvil kayalnāṭum
aṇiyār vayalcūḻ aḻuntūrē 7.5.4

1592
pakalu miravum tāṉēyāyp
pārum viṇṇum tāṉēyāy,
nikaril cuṭarā yiruḷāki
niṉṟār niṉṟa vūrpōlum,
tukiliṉ koṭiyum tērttukaḷum
tuṉṉi mātar kūntalvāy,
akiliṉ pukaiyāl mukilēykkum
aṇiyār vīti aḻuntūrē 7.5.5

1593
ēṭi laṅku tāmaraipōl
cevvāy muṟuval ceytaruḷi,
māṭu vanteṉ maṉampukuntu
niṉṟār niṉṟā vūrpōlum,
nīṭu māṭat taṉiccūlam
pōḻak koṇṭal tuḷitūva,
āṭa laravat tārppōvā
aṇiyār vīti aḻuntūrē 7.5.6

1594
mālaip pukuntu malaraṇaimēl
vaiki yaṭiyēṉ maṉampukuntu,eṉ
nīlak kaṇkaḷ paṉimalka
niṉṟār niṉṟa vūrpōlum
vēlaik kaṭalpōl neṭuvīti
viṇtōy cutaiveṇ maṇimāṭattu,
ālaip pukaiyāl aḻalkatirai
maṟaikkum vīti aḻuntūrē 7.5.7

1595
vañci maruṅku liṭainōva
maṇantu niṉṟa kaṉavakattu,eṉ
neñcu niṟaiyak kaikūppi
niṉṟār niṉṟa vūrpōlum,
pañci yaṉṉa mellaṭinaṟ
pāvai mārkaḷ, āṭakattiṉ
añci lampi ṉārppōvā
aṇiyār vīti aḻuntūrē 7.5.8
1596
eṉṉaim pulaṉu meḻiluṅkoṇ
ṭiṅkē neruna leḻuntaruḷi
poṉṉaṅ kalaikaḷ meliveytap
pōṉa puṉita rūrpōlum,
maṉṉu mutunī raravinta
malarmēl varivaṇ ṭicaipāṭa
aṉṉam peṭaiyō ṭuṭaṉāṭum
aṇiyār vayalcūḻ aḻuntūrē 7.5.9

1597
nellil kuvaḷai kaṇkāṭṭa
nīril kumutam vāykāṭṭa,
allik kamalam mukaṅkāṭṭum
kaḻaṉi yaḻuntūr niṉṟāṉai,
vallip potumpil kuyilkūvum
maṅkai vēntaṉ parakālaṉ,
collil polinta tamiḻmālai
collap pāvam nillāvē. (2) 7.5.10

1598
ciṅkama tāyavuṇaṉ tiṟalākammuṉ kīṇṭukanta,
caṅkami ṭattāṉait taḻalāḻi valattāṉai,
ceṅkamalat tayaṉaṉaiyār teṉṉaḻuntaiyil maṉṉiniṉṟa,
aṅkama lakkaṇṇaṉai aṭiyēṉkaṇṭu koṇṭēṉē. (2) 7.6.1

1599
kōvā ṉārmaṭiyak kolaiyārmaḻuk koṇṭaruḷum,
mūvā vāṉavaṉai muḻunīrvaṇ ṇaṉai,aṭiyārkku,
āvā eṉṟiraṅkit teṉṉaḻuntaiyil maṉṉiniṉṟa,
tēvāti tēvaṉaiyāṉ kaṇṭukoṇṭu tiḷaittēṉē 7.6.2

1600
uṭaiyā ṉaiyolinī rulakaṅkaḷ paṭaittāṉai,
viṭaiyā ṉōṭavaṉṟu viṟalāḻi vicaittāṉai,
aṭaiyār teṉṉilaṅkai yaḻittāṉai aṇiyaḻuntūr
uṭaiyāṉai, aṭiyē ṉaṭaintuyntu pōṉēṉē 7.6.3

1601
kuṉṟāl māritaṭut tavaṉaikkula vēḻamaṉṟu
poṉṟā mai,ataṉuk karuḷceyta pōrēṟṟai,
aṉṟā viṉnaṟuney yamarntuṇṇa aṇiyaḻuntūr
niṉṟā ṉai,aṭiyēṉ kaṇṭukoṇṭu niṟaintēṉē 7.6.4

1602
kañcaṉaik kāyntāṉaik kaṇṇamaṅkaiyuḷ niṉṟāṉai,
vañcaṉap pēymulaiyū ṭuyirvāymaṭut tuṇṭāṉai,
ceñcol nāṉmaṟaiyōr teṉṉaḻuntaiyil maṉṉiniṉṟa
añcaṉak kuṉṟantaṉṉai yaṭiyēṉkaṇṭu koṇṭēṉē 7.6.5

1603
periyāṉai yamarar talaivaṟkum piramaṉukkum,
uriyāṉai yukantā ṉavaṉukku muṇarvataṉuk
kariyāṉai, aḻuntūr maṟaiyōrka ḷaṭipaṇiyum
kariyāṉai, aṭiyēṉ kaṇṭukoṇṭu kaḷittēṉē 7.6.6

1604
tiruvāḻ mārvaṉṟaṉṉait ticaimaṇṇī rerimutalā,
uruvāy niṉṟavaṉai yolicērum mārutattai,
aruvāy niṉṟavaṉait teṉṉaḻuntaiyil maṉṉiniṉṟa
karuvār kaṟpakattaik kaṇṭukoṇṭu kaḷittēṉē 7.6.7

1605
nilaiyā ḷākaveṉṉai yukantāṉai, nilamakaḷtaṉ
mulaiyāḷ vittakaṉai mutunāṉmaṟai vītitoṟum,
alaiyā rumkaṭalpōl muḻaṅkaḻuntaiyil maṉṉiniṉṟa
kalaiyār coṟporuḷaik kaṇṭukoṇṭu kaḷittēṉē 7.6.8

1606
pērā ṉaikkuṭantaip perumāṉai, ilaṅkoḷicēr
vārār vaṉamulaiyāḷ malarmaṅkai nāyakaṉai,
ārā viṉṉamutait teṉṉaḻuntaiyil maṉṉiniṉṟa,
kārār karumukilaik kaṇṭukoṇṭu kaḷittēṉē. (2) 7.6.9

1607
tiṟalmuru kaṉaṉaiyār teṉṉaḻuntaiyil maṉṉiniṉṟa
aṟamutal vaṉavaṉai aṇiyāliyar kōṉ,maruvār
kaṟaineṭu vēlvalavaṉ kalikaṉṟicol aiyiraṇṭum,
muṟaivaḻu vāmaivallār muḻutāḷvar vāṉulakē. (2) 7.6.10

1608
tiruvuk kumtiru vākiya celvā.
teyvat tukkara cē.ceyya kaṇṇā,
uruvac ceñcuṭa rāḻival lāṉē.
ulakuṇ ṭavoru vā.tiru mārpā,
oruvaṟ kāṟṟiyuy yumvakai yeṉṟāl
uṭaṉiṉ ṟaivareṉ ṉuḷpukuntu, oḻiyā
taruvit tiṉṟiṭa añciniṉ ṉaṭaintēṉ
aḻuntūr mēlticai niṉṟavam māṉē. (2) 7.7.1

1609
pantār melviral nalvaḷait tōḷi
pāvai pūmakaḷ taṉṉoṭu muṭaṉē
vantāy, eṉmaṉat tēmaṉṉi niṉṟāy
mālvaṇ ṇā.maḻai pōloḷi vaṇṇā,
cantō kā.pauḻi yā.tait tiriyā.
cāma vētiya ṉē.neṭu mālē,
antō. niṉṉaṭi yaṉṟimaṟ ṟaṟiyēṉ
aḻuntūr mēlticai niṉṟavam māṉē. 7.7.2

1610
neyyā rāḻiyum caṅkamu mēntum
nīṇṭa tōḷuṭai yāy,aṭi yēṉaic
ceyyā tavula kattiṭaic ceytāy
ciṟumaik kumperu maikkumuḷ pukuntu,
poyyā laivareṉ meykuṭi yēṟip
pōṟṟi vāḻvataṟ kañciniṉ ṉaṭaintēṉ
aiyā. niṉṉaṭi yaṉṟimaṟ ṟaṟiyēṉ
aḻuntūr mēlticai niṉṟavam māṉē. 7.7.3

1611
paraṉē. pañcavaṉ pauḻiyaṉ cōḻaṉ
pārmaṉ ṉarmaṉṉar tāmpaṇin tēttum
varaṉē, mātava ṉē.matu cūtā.
maṟṟōr naltuṇai niṉṉalā lilēṉkāṇ
naraṉē. nāraṇa ṉē.tiru naṟaiyūr
nampī. emperu māṉ.umpa rāḷum
araṉē, ātiva rākamuṉ ṉāṉāy.
aḻuntūr mēlticai niṉṟavam māṉē. 7.7.4

1612
viṇṭāṉ viṇpuka veñcamat tariyāyp
pariyōṉ mārvakam paṟṟip piḷantu,
paṇṭāṉ uyyavōr mālvarai yēntum
paṇpā ḷā.para ṉē.pavit tiraṉē,
kaṇṭēṉ nāṉkali yukattataṉ taṉmai
karuma māvatu meṉṟaṉak kaṟintēṉ,
aṇṭā. niṉṉaṭi yaṉṟimaṟ ṟaṟiyēṉ
aḻuntūr mēlticai niṉṟavam māṉē. 7.7.5

1613
tōyā viṉtayir neyyamu tuṇṇac
coṉṉār colli nakumpari cē,peṟṟa
tāyā lāppuṇṭi runtaḻu tēṅkum
tāṭā ḷā.tarai yōrkkumviṇ ṇōrkkum
cēyāy, kirēta tirēta tuvāpara
kaliyu kamivai nāṉkumu ṉāṉāy,
āyā. niṉṉaṭi yaṉṟimaṟ ṟaṟiyēṉ
aḻuntūr mēlticai niṉṟavam māṉē. 7.7.6

1614
kaṟuttuk kañcaṉai yañca muṉintāy.
kārvaṇ ṇā.kaṭal pōl oḷi vaṇṇā
iṟuttiṭ ṭāṉviṭai yēḻummuṉ veṉṟāy
entāy. antara mēḻumu ṉāṉāy,
poṟuttuk koṇṭirun tālpoṟuk koṇāp
pōka mēnukar vāṉpukuntu, aivar
aṟuttut tiṉṟiṭa vañciniṉ ṉaṭaintēṉ
aḻuntūr mēlticai niṉṟavam māṉē. 7.7.7

1615
neṭiyā ṉē.kaṭi ārkali nampī.
niṉṉai yēniṉain tiṅkirup pēṉai,
kaṭiyār kāḷaiya raivar pukuntu
kāval ceytavak kāvalaip piḻaittu
kuṭipōn tuṉṉaṭik kīḻvantu pukuntēṉ
kūṟai cōṟivai tanteṉak karuḷi,
aṭiyē ṉaippaṇi yāṇṭuko ḷentāy.
aḻuntūr mēlticai niṉṟavam māṉē. 7.7.8

1616
kōvāy aivareṉ meykuṭi yēṟik
kūṟai cōṟivai tā eṉṟu kumaittup
pōkār, nāṉava raippoṟuk kakilēṉ
puṉitā. puṭkoṭi yāy.neṭu mālē,
tīvāy nākaṇai yiltuyil vāṉē.
tirumā lē.iṉic ceyvatoṉ ṟaṟiyēṉ,
āvā veṉṟaṭi yēṟkiṟai yiraṅkāy
aḻuntūr mēlticai niṉṟavam māṉē. 7.7.9

1617
aṉṉa maṉṉupaim pūmpoḻil cūḻnta
aḻuntūr mēlticai niṉṟavam māṉai,
kaṉṉi maṉṉutiṇ ṭōḷkali kaṉṟi
āli nāṭaṉmaṅ kaikkula vēntaṉ,
coṉṉa iṉtamiḻ naṉmaṇik kōvai
tūya mālai yivaipattum vallār,
maṉṉi maṉṉava rāyula kāṇṭu
māṉa veṇkuṭaik kīḻmakiḻ vārē. (2) 7.7.10

1618
ceṅkamalat tirumakaḷum puviyum cempoṉ
tiruvaṭiyi ṉiṇaivaruṭa muṉiva rētta,
vaṅkamali taṭaṅkaṭaluḷ aṉanta ṉeṉṉum
variyaravi ṉaṇaittuyiṉṟa māyōṉ kāṇmiṉ,
eṅkumali niṟaipukaḻnāl vētam aintu
vēḷvikaḷum kēḷvikaḷum iyaṉṟa taṉmai
aṅkamalat tayaṉaṉaiyār payilum celvat
taṇiyaḻuntūr niṉṟukanta amarar kōvē. (2) 7.8.1

1619
muṉṉivvula kēḻumiruḷ maṇṭi yuṇṇa
muṉivaroṭu tāṉavarkaḷ tikaippa, vantu
paṉṉukalai nālvētap poruḷai yellām
parimukamā yaruḷiyavem paramaṉ kāṇmiṉ,
cennelmali katirkkavari vīcac caṅkam
avaimuralac ceṅkamala malarai yēṟi,
aṉṉamali peṭaiyōṭum amarum celvat
taṇiyaḻuntūr niṉṟukanta amarar kōvē 7.8.2

1620
kulattalaiya matavēḻam poykai pukkuk
kōḷmutalai piṭikka ataṟ kaṉuṅki niṉṟu,
nilattikaḻum malarccuṭarēy cōtī. eṉṉa
neñciṭartīrt taruḷiyaveṉ nimalaṉ kāṇmiṉ,
malaittikaḻcan takilkaṉaka maṇiyum koṇṭu
vantunti vayalkaḷtoṟum maṭaikaḷ pāya,
alaittuvarum poṉṉivaḷam perukum celvat
taṇiyaḻuntūr niṉṟukanta amarar kōvē 7.8.3

1621
cilampumutal kalaṉaṇintōr ceṅkaṇ kuṉṟam
tikaḻntateṉat tiruvuruvam paṉṟi yāki,
ilaṅkupuvi maṭantaitaṉai yiṭantu pulki
eyiṟṟiṭaivait taruḷiyavem mīcaṉ kāṇmiṉ,
pulampuciṟai vaṇṭolippap pūkam tokka
poḻilkaṭoṟum kuyilkūva mayilka ḷāla
alamputiraip puṉalpuṭaicūḻn taḻakār celvat
taṇiyaḻuntūr niṉṟukanta amarar kōvē 7.8.4

1622
ciṉamēvum aṭalariyi ṉuruva mākit
tiṟalmēvu miraṇiyaṉ tākam kīṇṭu,
maṉamēvu vañcaṉaiyāl vanta pēycci
māḷavuyir vavviyavem māyōṉ kāṇmiṉ,
iṉamēvu varivaḷakkai yēntum kōvai
ēyvāya marakatampōl kiḷiyi ṉiṉcol,
aṉamēvu naṭaimaṭavār payilum celvat
taṇiyaḻuntūr niṉṟukanta amarar kōvē 7.8.5

1623
vāṉavartam tuyartīra vantu tōṉṟi
māṇuruvāy mūvaṭimā valiyai vēṇṭi,
tāṉamara vēḻulaku maḷanta veṉṟit
taṉimutalcak karappaṭaiyeṉ talaivaṉ kāṇmiṉ,
tēṉamarum poḻiltaḻuvu meḻilkoḷ vītic
ceḻumāṭa māḷikaikaḷ kūṭan tōṟum,
āṉatolcīr maṟaiyāḷar payilum celvat
taṇiyaḻuntūr niṉṟukanta amarar kōvē 7.8.6

1624
pantaṇainta melviralāḷ cītaik kākip
pakalavaṉmī tiyaṅkāta ilaṅkai vēntaṉ,
antamiltiṇ karamciraṅkaḷ puraṇṭu vīḻa
aṭukaṇaiyā leytukanta ammāṉ kāṇmiṉ,
centamiḻum vaṭakalaiyum tikaḻnta nāvar
ticaimukaṉē yaṉaiyavarkaḷ cemmai mikka,
antaṇarta mākutiyiṉ pukaiyār celvat
taṇiyaḻuntūr niṉṟukanta amarar kōvē 7.8.7

1625
kumpamiku matavēḻam kulaiyak kompu
paṟittumaḻa viṭaiyaṭarttuk kuravai kōttu,
vampaviḻum malarkkuḻalā ḷāycci vaitta
tayirveṇṇe yuṇṭukanta māyōṉ kāṇmiṉ,
cempavaḷa marakatanaṉ muttam kāṭṭat
tikaḻpūkam katalipala vaḷammik keṅkum,
ampoṉmatiḷ poḻilpuṭaicūḻn taḻakār celvat
taṇiyaḻuntūr niṉṟukanta amarar kōvē 7.8.8

1626
ūṭēṟu kañcaṉoṭu mallum villum
oṇkariyu muruḷcakaṭu muṭaiyac ceṟṟa,
nīṭēṟu peruvalittō ḷuṭaiya veṉṟi
nilavupukaḻ nēmiyaṅkai neṭiyōṉ kāṇmiṉ,
cēṭēṟu poḻiltaḻuvu meḻilkoḷ vītit
tiruviḻavil maṇiyaṇinta tiṇṇai tōṟum
āṭēṟu malarkkuḻalār payilum celvat
taṇiyaḻuntūr niṉṟukanta amarar kōvē 7.8.9

1627
paṉṟiyāy mīṉāki yariyāyp pāraip
paṭaittukkāt tuṇṭumiḻnta paramaṉ ṟaṉṉai,
aṉṟamarark katipatiyum ayaṉum cēyum
aṭipaṇiya aṇiyaḻuntūr niṉṟa kōvai,
kaṉṟineṭu vēlvalava ṉāli nāṭaṉ
kalikaṉṟi yoliceyta viṉpap pāṭal,
oṉṟiṉoṭu nāṉkumō raintum vallār
olikaṭalcū ḻulakāḷu mumpar tāmē. (2) 7.8. 10

1628
kaḷḷammaṉam viḷḷumvakai karutikkaḻal toḻuvīr
veḷḷammutu paravaittirai viriya,karai yeṅkum
teḷḷummaṇi tikaḻumciṟu puliyūrccala cayaṉat
tuḷḷum,eṉa tuḷḷattuḷu muṟaivāraiyuḷ ḷīrē (2) 7.9.1

1629
teruviltiri ciṟunōṉpiyar ceñcōṟṟoṭu kañci
maruvi,pirin tavarvāymoḻi matiyātuvan taṭaivīr,
tiruvilpoli maṟaiyōrcciṟu puliyūrccala cayaṉattu,
uruvakkuṟa ḷaṭikaḷaṭi yuṇarmiṉṉuṇar vīrē 7.9.2

1630
paṟaiyumviṉai toḻutuymiṉnīr paṇiyumciṟu toṇṭīr.
aṟaiyumpuṉa lorupālvaya lorupālpoḻi lorupāl
ciṟaivaṇṭiṉa maṟaiyumciṟu puliyūrccala cayaṉat
tuṟaiyum,iṟai yaṭiyallatoṉ ṟiṟaiyummaṟi yēṉē 7.9.3

1631
vāṉārmati potiyumcaṭai maḻuvāḷiyo ṭorupāl,
tāṉākiya talaivaṉṉavaṉ amararkkati patiyām
tēṉārpoḻil taḻuvumciṟu puliyūrccala cayaṉat
tāṉāyaṉatu, aṭiyallatoṉ ṟaṟiyēṉaṭi yēṉē 7.9.4

1632
nantāneṭu narakattiṭai naṇukāvakai, nāḷum
entāyeṉa imaiyōrtoḻu tēttummiṭam, eṟinīrc
centāmarai malarumciṟu puliyūrccala cayaṉattu
antāmarai yaṭiyāy.uṉa taṭiyēṟkaruḷ puriyē 7.9.5

1633
muḻunīlamum alarāmpalum aravintamum viravi,
kaḻunīroṭu maṭavāravar kaṇvāymukam malarum,
ceḻunīrvayal taḻuvumciṟu puliyūrccala cayaṉam,
toḻunīrmaiya tuṭaiyāraṭi toḻuvārtuya rilarē 7.9.6

1634
cēyōṅkutaṇ tirumāliruñ cōlaimalai yuṟaiyum
māyā,eṉak kuraiyāyitu maṟaināṉkiṉu ḷāyō,
tīyōmpukai maṟaiyōrcciṟu puliyūrccala cayaṉat
tāyō,uṉa taṭiyārmaṉat tāyōvaṟi yēṉē (2) 7.9.7

1635
maiyārvari nīlammalark kaṇṇārmaṉam viṭṭiṭṭu,
uyvāṉuṉa kaḻalētoḻu teḻuvēṉ,kiḷi maṭavār
cevvāymoḻi payilumciṟu puliyūrccala cayaṉattu,
aivāy ara vaṇaimēluṟai amalā.aru ḷāyē 7.9.8

1636
karumāmuki luruvā.kaṉa luruvā.puṉa luruvā,
perumālvarai yuruvā.piṟa vuruvā.niṉa turuvā,
tirumāmakaḷ maruvumciṟu puliyūrccala cayaṉattu,
arumākaṭa lamutē.uṉa taṭiyēcara ṇāmē. (2) 7.9.9

1637
cīrārneṭu maṟukilciṟu puliyūrccala cayaṉattu,
ērārmukil vaṇṇaṉṟaṉai yimaiyōrperu māṉai,
kārārvayal maṅkaikkiṟai kaliyaṉṉoli mālai,
pārārivai paravittoḻap pāvampayi lāvē (2) 7.9.10

1638
perumpu ṟakkaṭa laiyaṭa lēṟṟiṉaip
peṇṇai yāṇai,eṇ ṇilmuṉi varkkaruḷ
tarunta vattaimut tiṉtiraḷ kōvaiyaip
patta rāviyai nittilat tottiṉai,
arumpi ṉaiyala raiyaṭi yēṉmaṉat
tācai yai amu tampoti yiṉcuvaik
karumpi ṉaik,kaṉi yaicceṉṟu nāṭik
kaṇṇa maṅkaiyuḷ kaṇṭukoṇ ṭēṉē. (2) 7.10.1

1639
meynna lattavat taittivat taittarum
meyyaip poyyiṉaik kaiyilōr caṅkuṭai,
mainni ṟakkaṭa laikkaṭal vaṇṇaṉai
mālai ālilaip paḷḷikoḷ māyaṉai,
neṉṉa laippaka laiyiṟṟai nāḷiṉai
nāḷai yāyvarum tiṅkaḷai yāṇṭiṉai,
kaṉṉa laikkarum piṉiṭait tēṟalaik
kaṇṇa maṅkaiyuḷ kaṇṭukoṇ ṭēṉē 7.10.2

1640
eṅka ḷukkaruḷ ceykiṉṟa īcaṉai
vāca vārkuḻa lāḷmalai maṅkaitaṉ
paṅka ṉai,paṅkil vaittukan tāṉṟaṉṉaip
pāṉmai yaippaṉi māmati yamtavaḻ
maṅku laic,cuṭa raivaṭa māmalai
ucci yai,nacci nāmvaṇaṅ kappaṭum
kaṅku lai,paka laicceṉṟu nāṭik
kaṇṇa maṅkaiyuḷ kaṇṭukoṇ ṭēṉē 7.10.3

1641
pēymu laittalai nañcuṇṭa piḷḷaiyat
teḷḷi yārvaṇaṅ kappaṭun tēvaṉai,
māya ṉaimatiḷ kōvali ṭaikaḻi
mainta ṉaiyaṉṟi yantaṇar cintaiyuḷ
īca ṉai,ilaṅ kumcuṭarc cōtiyai
entai yaiyeṉak keyppiṉil vaippiṉai
kāci ṉaimaṇi yaicceṉṟu nāṭik
kaṇṇa maṅkaiyuḷ kaṇṭukoṇ ṭēṉē 7.10.4

1642
ēṟṟi ṉaiyima yattuḷem mīcaṉai
immai yaimaṟu maikku maruntiṉai,
āṟṟa lai aṇṭat tappuṟat tuyttiṭum
aiya ṉaikkaiyi lāḻiyoṉ ṟēntiya
kūṟṟi ṉai,kuru māmaṇik kuṉṟiṉai
niṉṟa vūrniṉṟa nittilat tottiṉai,
kāṟṟi ṉaippuṉa laicceṉṟu nāṭik
kaṇṇa maṅkaiyuḷ kaṇṭukoṇ ṭēṉē 7.10.5

1643
tuppa ṉaitturaṅ kampaṭac cīṟiya
tōṉṟa laiccuṭar vāṉkalaṉ peytatōr
ceppi ṉai,tiru maṅkaima ṇāḷaṉait
tēva ṉaittika ḻumpava ḷattoḷi
oppa ṉai,ula kēḻiṉai yūḻiyai
āḻi yēntiya kaiyaṉai antaṇar
kaṟpi ṉai,kaḻu nīrmala rumvayal
kaṇṇa maṅkaiyuḷ kaṇṭukoṇ ṭēṉē 7.10.6

1644
tirutta ṉaitticai nāṉmukaṉ tantaiyait
tēva tēvaṉai mūvaril muṉṉiya
virutta ṉai,viḷaṅ kumcuṭarc cōtiyai
viṇṇai maṇṇiṉaik kaṇṇutal kūṭiya
arutta ṉai,ari yaippari kīṟiya
appa ṉai appi lāraḻa lāyniṉṟa
karutta ṉai,kaḷi vaṇṭaṟai yumpoḻil
kaṇṇa maṅkaiyuḷ kaṇṭukoṇ ṭēṉē 7.10.7

1645
veñci ṉakkaḷiṟ ṟaiviḷaṅ kāyviḻak
kaṉṟu vīciya īcaṉai, pēymakaḷ
tuñca nañcucu vaittuṇṭa tōṉṟalait
tōṉṟal vāḷarak kaṉkeṭat tōṉṟiya
nañci ṉai,amu tattiṉai nātaṉai
naccu vārucci mēlniṟkum nampiyai,
kañca ṉaittuñca vañcitta vañcaṉaik,
kaṇṇa maṅkaiyuḷ kaṇṭukoṇ ṭēṉē 7.10.8

1646
paṇṇi ṉaippaṇṇil niṉṟatōr pāṉmaiyaip
pāluḷ neyyiṉai māluru vāyniṉṟa
viṇṇi ṉai,viḷaṅ kumcuṭarc cōtiyai
vēḷvi yaiviḷak kiṉoḷi taṉṉai,
maṇṇi ṉaimalai yaiyalai nīriṉai
mālai māmati yaimaṟai yōrtaṅkaḷ
kaṇṇi ṉai,kaṇka ḷāraḷa vumniṉṟu
kaṇṇa maṅkaiyuḷ kaṇṭukoṇ ṭēṉē 7.10.9

1647
kaṇṇa maṅkaiyuḷ kaṇṭukoṇ ṭēṉ eṉṟu
kāta lālkali kaṉṟiyu raiceyta,
vaṇṇa voṇṭami ḻoṉpatō ṭoṉṟivai
valla rāyuraip pārmati yamtavaḻ
viṇṇil viṇṇava rāymakiḻ veytuvar
meymmai collilveṇ caṅkamoṉ ṟēntiya
kaṇṇa, niṉṟaṉak kumkuṟip pākil
kaṟka lāmkavi yiṉporuḷ tāṉē. (2) 7.10.10
periya tirumoḻi eṭṭām pattu

1648
cilaiyilaṅku poṉṉāḻi tiṇpaṭaitaṇ
ṭoṇcaṅkam eṉkiṉ ṟāḷāl,
malaiyilaṅku tōḷnāṉkē maṟṟavaṉuk
keṟṟēkāṇ eṉkiṉ ṟāḷāl,
mulaiyilaṅku pūmpayalai muṉpōṭa
aṉpōṭi yirukkiṉ ṟāḷāl,
kalaiyilaṅku moḻiyāḷar kaṇṇapurat
tammāṉaik kaṇṭāḷ kollō. (2) 8.1.1

1649
ceruvaraimuṉ ṉācaṟutta cilaiyaṉṟō
kaittalatta teṉkiṉ ṟāḷāl,
poruvaraimuṉ pōrtolaitta poṉṉāḻi
maṟṟorukai eṉkiṉ ṟāḷāl,
oruvaraiyum niṉṉoppā roppilar
eṉṉappā eṉkiṉ ṟāḷāl,
karuvaraipōl niṉṟāṉaik kaṇṇapurat
tammāṉaik kaṇṭāḷ kollō. (2) 8.1.2

1650
tuṉṉumā maṇimuṭimēl tuḻāyalaṅkal
tōṉṟumāl eṉkiṉ ṟāḷāl,
miṉṉumā maṇimakara kuṇṭalaṅkaḷ
vilvīcum eṉkiṉ ṟāḷāl,
poṉṉiṉmā maṇiyāram aṇiyākat
tilaṅkumāl eṉkiṉ ṟāḷāl,
kaṉṉimā matiḷpuṭaicūḻ kaṇṇapurat
tammāṉaik kaṇṭāḷ kollō. 8.1.3

1651
tārāya taṇṭuḷapa vaṇṭuḻuta
varaimārpaṉ eṉkiṉ ṟāḷāl,
pōrāṉaik kompocitta puṭpākaṉ
eṉṉammāṉ eṉkiṉ ṟāḷāl,
ārāṉum kāṇmiṉkaḷ ampavaḷam
vāyavaṉuk keṉkiṉ ṟāḷāl,
kārvāṉam niṉṟatiruk kaṇṇapurat
tammāṉaik kaṇṭāḷ kollō. 8.1.4

1652
aṭittalamum tāmaraiyē aṅkaiyum
paṅkayamē eṉkiṉ ṟāḷāl,
muṭittalamum poṟpūṇu meṉneñcat
tuḷḷakalā eṉkiṉ ṟāḷāl,
vaṭittaṭaṅkaṇ malaravaḷō varaiyākat
tuḷḷiruppāḷ eṉkiṉ ṟāḷāl,
kaṭikkamalam kaḷḷukukkum kaṇṇapurat
tammāṉaik kaṇṭāḷ kollō. 8.1.5

1653
pērā yiramuṭaiya pērāḷaṉ
pērāḷaṉ eṉkiṉ ṟāḷāl,
ērār kaṉamakara kuṇṭalattaṉ
eṇtōḷaṉ eṉkiṉ ṟāḷāl,
nīrār maḻaimukilē nīḷvaraiyē
okkumāl eṉkiṉ ṟāḷāl,
kārār vayalamarum kaṇṇapurat
tammāṉaik kaṇṭāḷ kollō. 8.1.6

1654
cevvaratta vuṭaiyāṭai yataṉmēlōr
civaḷikaikkac ceṉkiṉ ṟāḷāl,
avvaratta vaṭiyiṇaiyu maṅkaikaḷum
paṅkayamē eṉkiṉ ṟāḷāl,
maivaḷarkkum maṇiyuruvam marakatamō
maḻaimukilō eṉkiṉ ṟāḷāl,
kaivaḷarkku maḻalāḷar kaṇṇapurat
tammāṉaik kaṇṭāḷ kollō. 8.1.7

1655
koṟṟappuḷ ḷoṉṟēṟi maṉṉūṭē
varukiṉṟāṉ eṉkiṉ ṟāḷāl,
veṟṟippō rintiraṟku mintiraṉē
okkumāl eṉkiṉ ṟāḷāl,
peṟṟakkā lavaṉākam peṇpiṟantōm
uyyōmō eṉkiṉ ṟāḷāl,
kaṟṟanūl maṟaiyāḷar kaṇṇapurat
tammāṉaik kaṇṭāḷ kollō. 8.1.8

1656
vaṇṭamarum vaṉamālai maṇimuṭimēl
maṇanāṟum eṉkiṉ ṟāḷāl,
uṇṭivarpā laṉpeṉakkeṉ ṟorukālum
pirikilēṉ eṉkiṉ ṟāḷāl,
paṇṭivaraik kaṇṭaṟiva tevvūril
yām eṉṟē payilkiṉ ṟāḷāl,
kaṇṭavartam maṉamvaḻaṅkum kaṇṇapurat
tammāṉaik kaṇṭāḷ kollō. 8.1.9

1657
māvaḷaru meṉṉōkki mātarāḷ
māyavaṉaik kaṇṭāḷ eṉṟu,
kāvaḷarum kaṭipoḻilcūḻ kaṇṇapurat
tammāṉaik kaliyaṉ coṉṉa,
pāvaḷarum tamiḻmālai paṉṉiyanūl
ivaiyaintu maintum vallār,
pūvaḷarum kaṟpakamcēr poṉṉulakil
maṉṉavarāyp pukaḻtak kōrē. (2) 8.1.10

1658
teḷḷiyīr. tēvarkkum tēvar tiruttakkīr
veḷḷiyīr veyya viḻuniti vaṇṇar,ō
tuḷḷunīrk kaṇṇa puramtoḻu tāḷivaḷ
kaḷviyō, kaivaḷai koḷvatu takkatē? (2) 8.2.1

1659
nīṇilā muṟṟattu niṉṟivaḷ nōkkiṉāḷ,
kāṇumō kaṇṇa purameṉṟu kāṭṭiṉāḷ,
pāṇaṉār tiṇṇa mirukka iṉiyivaḷ
nāṇumō, naṉṟunaṉ ṟunaṟai yūrarkkē. 8.2.2

1660
aruvicōr vēṅkaṭam nīrmalai eṉṟuvāy
veruviṉāḷ meyyam viṉavi yirukkiṉṟāḷ,
perukucīrk kaṇṇa puram eṉṟu pēciṉāḷ
urukiṉāḷ, uḷmelin tāḷ itu veṉkolō. (2) 8.2.3

1661
uṇṇumnā ḷillai uṟakkamun tāṉillai,
peṇmaiyum cāla niṟaintilaḷ pētaitāṉ,
kaṇṇaṉūr kaṇṇa puramtoḻum kārkkaṭal
vaṇṇarmēl, eṇṇa mivaṭkitu veṉkolō. 8.2.4

1662
kaṇṇaṉūr kaṇṇa puramtoḻum kārikai,
peṇmaiyum taṉṉuṭai yuṇmai yuraikkiṉṟāḷ,
veṇṇeyuṇ ṭāppuṇṭa vaṇṇam viḷampiṉāḷ,
vaṇṇamum poṉṉiṟa māva toḻiyumē. 8.2.5

1663
vaṭavarai niṉṟumvantu iṉṟu kaṇapuram,
iṭavakai koḷvatu yām eṉṟu pēciṉāḷ,
maṭavaral mātareṉ pētai yivarkkivaḷ
kaṭavateṉ, kaṇṭuyi liṉṟivar koḷḷavē. 8.2.6

1664
taraṅkanīr pēciṉum taṇmati kāyiṉum,
iraṅkumō ettaṉai nāḷirun teḷkiṉāḷ
turaṅkamvāy kīṇṭukan tāṉatu toṉmai ūr
araṅkamē eṉpa tivaḷtaṉak kācaiyē. 8.2.7

1665
toṇṭellām niṉṉaṭi yētoḻu tuyyumā
kaṇṭu,tāṉ kaṇapuram kaitoḻap pōyiṉāḷ
vaṇṭulām kōtaiyeṉ pētai maṇiniṟam
koṇṭutāṉ, kōyiṉmai ceyvatu takkatē? 8.2.8

1666
muḷḷeyi ṟēyntila, kūḻai muṭikoṭā,
teḷḷiya ḷeṉpatōr tēcilaḷ eṉceykēṉ,
kaḷḷaviḻ cōlaik kaṇapuram kaitoḻum
piḷḷaiyai, piḷḷaiyeṉ ṟeṇṇap peṟuvarē? 8.2.9

1667
kārmali kaṇṇa purattem aṭikaḷai,
pārmali maṅkaiyar kōṉpara kālaṉcol,
cīrmali pāṭa livaipattum vallavar,
nīrmali vaiyattu nīṭuniṟ pārkaḷē. (2) 8.2.10

1668
karaiyeṭutta curicaṅkum kaṉapavaḷat teḻukoṭiyum,
tiraiyeṭuttu varupuṉalcūḻ tirukkaṇṇa purattuṟaiyum,
viraiyeṭutta tuḻāyalaṅkal viṟalvaraittōḷ puṭaipeyara
varaiyeṭutta perumāṉuk kiḻantēṉeṉ varivaḷaiyē. (2) 8.3.1

1669
ariviravu mukiṟfkaṇattā ṉakilpukaiyāl varaiyōṭum
terivariya maṇimāṭat tirukkaṇṇa purattuṟaiyum,
variyaravi ṉaṇaittuyiṉṟu maḻaimatatta ciṟutaṟukaṇ,
kariveruva maruppocittāṟ kiḻantēṉeṉ kaṉavaḷaiyē. 8.3.2

1670
tuṅkamā maṇimāṭa neṭumukaṭṭiṉ cūlikaipōm
tiṅkaḷmā mukiltuṇikkum tirukkaṇṇa purattuṟaiyum
paiṅkaṇmāl viṭaiyaṭarttup paṉimatikōḷ viṭuttukanta
ceṅkaṇmā lammāṉuk kiḻantēṉeṉ ceṟivaḷaiyē. 8.3.3

1671
kaṇamaruvu mayilakavu kaṭipoḻilcūḻ neṭumaṟukil,
tiṇamaruvu kaṉamatiḷcūḻ tirukkaṇṇa purattuṟaiyum,
maṇamaruvu tōḷāycci yārkkappōy uralōṭum
puṇarmaruta miṟanaṭantāṟ kiḻantēṉeṉ poṉvaḷaiyē. 8.3.4

1672
vāyeṭutta mantirattā lantaṇartam ceytoḻilkaḷ
tīyeṭuttu maṟaivaḷarkkum tirukkaṇṇa purattuṟaiyum
tāyeṭutta ciṟukōluk kuḷaintōṭit tayiruṇṭa,
vāytuṭaitta maintaṉuk kiḻantēṉeṉ varivaḷaiyē. 8.3.5

1673
maṭaleṭutta neṭuntāḻai maruṅkellām vaḷarpavaḷam,
tiṭaleṭuttuc cuṭarimaikkum tirukkaṇṇa purattuṟaiyum,
aṭalaṭarttaṉ ṟiraṇiyaṉai muraṇaḻiya aṇiyukirāl,
uṭaleṭutta perumāṉuk kiḻantēṉeṉ oḷivaḷaiyē. 8.3.6

1674
vaṇṭamarum malarppuṉṉai varinīḻa laṇimuttam,
teṇṭiraikaḷ varattiraṭṭum tirukkaṇṇa purattuṟaiyum,
eṇṭicaiyu meḻucuṭaru mirunilaṉum peruvicumpum,
uṇṭumiḻnta perumāṉuk kiḻantēṉeṉ oḷivaḷaiyē. 8.3.7

1675
koṅkumali karuṅkuvaḷai kaṇṇāka teṇkayaṅkaḷ
ceṅkamala mukamalarttum tirukkaṇṇa purattuṟaiyum,
vaṅkamali taṭaṅkaṭaluḷ variyaravi ṉaṇaittuyiṉṟā,
ceṅkamala nāpaṉuk kiḻantēṉeṉ ceṟivaḷaiyē. 8.3.8

1676
vārāḷu miḷaṅkoṅkai neṭumpaṇaittōḷ maṭappāvai,
cīrāḷum varaimārvaṉ tirukkaṇṇa purattuṟaiyum,
pērāḷa ṉāyirampē rāyiravā yaravaṇaimēl
pērāḷar perumāṉuk kiḻantēṉeṉ peyvaḷaiyē. 8.3.9

1677
tēmaruvu poḻilpuṭaicūḻ tirukkaṇṇa purattuṟaiyum
vāmaṉaṉai, maṟikaṭalcūḻ vayalāli vaḷanāṭaṉ,
kāmarucīrk kalikaṉṟi kaṇṭuraitta tamiḻmālai,
nāmaruvi yivaipāṭa viṉaiyāya naṇṇāvē. (2) 8.3.10

1678
viṇṇavar taṅkaḷ perumāṉ tirumārvaṉ,
maṇṇava rellām vaṇaṅkum malipukaḻcēr,
kaṇṇa purattem perumāṉ katirmuṭimēl,
vaṇṇa naṟuntuḻāy vantūtāy kōltumpī. (2) 8.4.1

1679
vēta mutalvaṉ viḷaṅku purinūlaṉ,
pātam paravip palarum paṇintētti,
kātaṉmai ceyyum kaṇṇapurat temperumāṉ,
tātu naṟuntuḻāy tāḻntūtāy kōltumpī. 8.4.2

1680
viṇṭamala rellā mūtinī yeṉpeṟuti,
aṇṭa mutalva ṉamararka ḷellārum,
kaṇṭu vaṇaṅkum kaṇṇapurat temperumāṉ
vaṇṭu naṟuntuḻāy vantūtāy kōltumpī. 8.4.3

1681
nīrmali kiṉṟatōr mīṉāyō rāmaiyumāy,
cīrmali kiṉṟatōr ciṅka vuruvāki,
kārmali vaṇṇaṉ kaṇṇapurat temperumāṉ,
tārmali taṇṭuḻāy tāḻntūtāy kōltumpī. 8.4.4

1682
ērār malarellā mūtinī yeṉpeṟuti,
pārā rulakam paravap peruṅkaṭaluḷ,
kārāmai yāṉa kaṇṇapurat temperumāṉ,
tārār naṟuntuḻāy tāḻntūtāy kōltumpī. 8.4.5

1683
mārvil tiruvaṉ valaṉēntu cakkarattaṉ,
pāraip piḷanta paramaṉ parañcōti,
kāril tikaḻkāyā vaṇṇaṉ katirmuṭimēl,
tāril naṟuntuḻāy tāḻntūtāy kōltumpī. 8.4.6
1684
vāmaṉaṉ kaṟki matucūtaṉ mātavaṉ
tārmaṉṉu tāca ratiyāya taṭamārvaṉ,
kāmaṉṟaṉ tātai kaṇṇapurat temperumāṉ,
tāma naṟuntuḻāy tāḻntūtāy kōltumpī. 8.4.7

1685
nīla malarkaḷ neṭunīr vayalmaruṅkil,
cāla malarellā mūtātē, vāḷarakkar
kālaṉ kaṇṇapurat temperumāṉ katirmuṭimēl,
kōla naṟuntuḻāy koṇṭūtāy kōltumpī. 8.4.8

1686
nantaṉ matalai nilamaṅkai naltuṇaivaṉ,
anta mutalvaṉ amararkaḷ tamperumāṉ,
kantam kamaḻkāyā vaṇṇaṉ katirmuṭimēl,
kontu naṟuntuḻāy koṇṭūtāy kōltumpī. 8.4.9

1687
vaṇṭamaruñ cōlai vayalāli naṉṉāṭaṉ,
kaṇṭacīr veṉṟik kaliya ṉolimālai,
koṇṭal niṟavaṇṇaṉ kaṇṇa purattāṉai,
toṇṭarōm pāṭa niṉaintūtāy kōltumpī. (2) 8.4.10

1688
tantai kālil vilaṅkaṟavantu
tōṉṟiya tōṉṟalpiṉ, tamiyēṉṟaṉ
cintai pōyiṟṟut tiruvaruḷ
avaṉiṭaip peṟumaḷa viruntēṉai,
anti kāvalaṉamutuṟu
pacuṅkati ravaicuṭa ataṉōṭum,
manta mārutam vaṉamulai
taṭavantu valiceyva toḻiyātē. (2) 8.5.1

1689
māri mākkaṭal vaḷaivaṇaṟ
kiḷaiyavaṉ varaipurai tirumārpil,
tāri ṉācaiyil pōyiṉa
neñcamum tāḻntatōr tuṇaikāṇēṉ,
ūrum tuñciṟṟulakamum
tuyiṉṟatu oḷiyavaṉ vicumpiyaṅkum,
tērum pōyiṟṟut ticaikaḷum
maṟaintaṉa ceyvatoṉ ṟaṟiyēṉē. 8.5.2

1690
āyaṉ māyamē yaṉṟimaṟ
ṟeṉkaiyil vaḷaikaḷum iṟainillā,
pēyiṉ āruyi ruṇṭiṭum
piḷḷainam peṇṇuyirk kiraṅkumō,
tūya māmatik katirccuṭat
tuṇaiyillai iṇaimulai vēkiṉṟatāl,
āyaṉ vēyiṉuk kaḻikiṉṟa
tuḷḷamum añcēleṉ pārilaiyē. 8.5.3

1691
kayaṅkoḷ puṇtalaik kaḷiṟuntu
ventiṟal kaḻalmaṉṉar perumpōril,
mayaṅakaveṇcaṅkam vāyvaitta
maintaṉum vantilaṉ, maṟikaṭalnīr
tayaṅku veṇtirait tivalainuṇ
paṉiyeṉṉum taḻalmukan tiḷamulaimēl,
iyaṅku mārutam vilaṅkileṉ
āviyai eṉakkeṉap peṟalāmē. 8.5.4

1692
ēḻu māmaram tuḷaipaṭac
cilaivaḷait tilaṅkaiyai malaṅkuvitta
āḻi yāṉ,namak karuḷiya
aruḷoṭum pakalellai kaḻikiṉṟatāl,
tōḻi. nāmitaṟ keṉceytum
tuṇaiyillai cuṭarpaṭu mutunīril,
āḻa āḻkiṉṟa āviyai
aṭuvatōr antivan taṭaikiṉṟatē. 8.5.5

1693
muriyum veṇṭirai mutukayam
tīppaṭa muḻaṅkaḻa leriyampiṉ,
varikoḷ veñcilai vaḷaivitta
maintaṉum vantilaṉ eṉceykēṉ,
eriyum veṅkatir tuyiṉṟatu
pāviyēṉ iṇaineṭuṅ kaṇtuyilā,
kariya nāḻikai ūḻiyil
periyaṉa kaḻiyumā ṟaṟiyēṉē. 8.5.6

1694
kalaṅka mākkaṭal kaṭaintaṭait
tilaṅkaiyar kōṉatu varaiyākam,
malaṅka veñcamat taṭucaram
turantavem maṭikaḷum vārāṉāl,
ilaṅku veṅkati riḷamati
yataṉoṭum viṭaimaṇi yaṭum,āyaṉ
vilaṅkal vēyiṉa tōcaiyu
māyiṉi viḷaivatoṉ ṟaṟiyēṉē. 8.5.7

1695
muḻutiv vaiyakam muṟaikeṭa
maṟaitalum muṉivaṉum muṉiveyti,
maḻuvi ṉālmaṉṉar āruyir
vavviya maintaṉum vārāṉāl,
oḻuku nuṇpaṉik koṭuṅkiya
pēṭaiyai yaṭaṅkavañ ciṟaikōli,
taḻuvu naḷḷiruḷ taṉimaiyiṟ
kaṭiyatōr koṭuviṉai yaṟiyēṉē. 8.5.8

1696
kaṉañcey māmatiḷ kaṇapurat
tavaṉoṭum kaṉaviṉi lavaṉtanta,
maṉañce yiṉpamvan tuḷpuka
veḷkiyeṉ vaḷaineka iruntēṉai,
ciṉañcey mālviṭaic ciṟumaṇi
ōcaiyeṉ cintaiyaic cintuvikkum,
aṉanta laṉṟiliṉ arikural
pāviyē ṉāviyai yaṭukiṉṟatē. 8.5.9

1697
vārkoḷ meṉmulai maṭantaiyar
taṭaṅkaṭal vaṇṇaṉait tāḷnayantu,
ārvat tālavar pulampiya
pulampalai aṟintumuṉ uraiceyta,
kārkoḷ paimpoḻil maṅkaiyar
kāvalaṉ kalikaṉṟi yolivallār,
ērkoḷ vaikunta mānakar
pukkimai yavaroṭum kūṭuvarē. (2) 8.5.10

1698
toṇṭīr. uyyum vakaikaṇṭēṉ
tuḷaṅkā arakkar tuḷaṅka muṉ
tiṇṭōḷ nimirac cilaivaḷaiyac
ciṟitē muṉinta tirumārpaṉ,
vaṇṭār kūntal malarmaṅkai
vaṭikkaṇ maṭantai mānōkkam
kaṇṭāḷ, kaṇṭu koṇṭukanta
kaṇṇa puramnām toḻutumē. (2) 8.6.1

1699
poruntā arakkar veñcamattup
poṉṟa aṉṟu puḷḷūrntu,
peruntōḷ māli talaipuraḷap
pērnta arakkar teṉṉilaṅkai,
iruntār tammai yuṭaṉkoṇṭaṅ
keḻilār pilattup pukkoḷippa,
karuntāḷ cilaikaik koṇṭāṉūr
kaṇṇa puramnām toḻutumē. 8.6.2

1700
valli yiṭaiyāḷ poruṭṭāka
matiḷnī rilaṅkai yārkōvai,
allal ceytu veñcamattuḷ
āṟṟal mikunta āṟṟalāṉ,
vallāḷ arakkar kulappāvai
vāṭa muṉitaṉ vēḷviyai,
kalvic cilaiyāl kāttāṉūr
kaṇṇa puramnām toḻutumē. 8.6.3

1701
mallai munnī ratarpaṭa
variveñ cilaikāl vaḷaivittu,
kollai vilaṅku paṇiceyyak
koṭiyōṉ ilaṅkai pukaluṟṟu,
tollai maraṅkaḷ pukappeytu
tuvalai nimirntu vāṉaṇava,
kallāl kaṭalai yaṭaittāṉūr
kaṇṇa puramnām toḻutumē. 8.6.4

1702
āmai yāki ariyāki
aṉṉa māki antaṇartam
ōma māki ūḻiyāy
ulaku cūḻnta neṭumpuṇari
cēma matiḷcūḻilaṅkaikkōṉ
ciramuṅkaramum tuṇittu muṉ
kāmaṟ payantāṉ karutumūr
kaṇṇa puramnām toḻutumē. 8.6.5

1703
varuntā tirunī maṭaneñcē
nammēl viṉaikaḷ vārā muṉ
tiruntā arakkar teṉṉilaṅkai
centī yuṇṇac civantorunāḷ,
peruntōḷ vāṇaṟ karuḷpurintu
piṉṉai maṇāḷa ṉāki muṉ
karuntāḷ kaḷiṟoṉ ṟocittāṉūr
kaṇṇa puramnām toḻutumē. 8.6.6

1704
ilaiyār malarppūm poykaivāy
mutalai taṉṉāl aṭarppuṇṭu,
kolaiyār vēḻam naṭukkuṟṟuk
kulaiya ataṉuk karuḷpurintāṉ,
alainī rilaṅkait tacakkirīvaṟku
iḷaiyōṟ karacai yaruḷi,muṉ
kalaimāc cilaiyāl eytāṉūr
kaṇṇa puramnām toḻutumē. 8.6.7

1705
mālāy maṉamēyaruntuyaril
varuntā tirunī valimikka
kālār marutum kāyciṉatta
kaḻutum katamāk kaḻutaiyum,
mālār viṭaiyum matakariyum
mallar uyirum maṭivittu,
kālāl cakaṭam pāyntāṉūr
kaṇṇa puramnām toḻutumē. 8.6.8

1706
kuṉṟāl māri paḻutākkik
koṭiyē riṭaiyāḷ poruṭṭāka,
vaṉṟāḷ viṭaiyē ḻaṉṟaṭartta
vāṉōr perumāṉ māmāyaṉ,
ceṉṟāṉ tūtu pañcavarkkāyt
tirikāṟf cakaṭam ciṉamaḻittu,
kaṉṟāl viḷaṅkā yeṟintāṉūr
kaṇṇa puramnām toḻutumē. 8.6.9

1707
karumā mukiltōy neṭumāṭak
kaṇṇa purattem aṭikaḷai,
tirumā makaḷā laruḷmāri
ceḻunī rāli vaḷanāṭaṉ,
maruvār puyalkaik kalikaṉṟi
maṅkai vēnta ṉolivallār
irumā nilattuk karacāki
imaiyōr iṟaiñca vāḻvārē. (2) 8.6.10

1708
viyamuṭai viṭaiyiṉam uṭaitara maṭamakaḷ,
kuyamiṭai taṭavarai yakalama tuṭaiyavar,
nayamuṭai naṭaiyaṉam iḷaiyavar naṭaipayil,
kayamiṭai kaṇapuram aṭikaḷtamiṭamē. (2) 8.7.1

1709
iṇaimali marutiṉo ṭerutiṟa ikalceytu
tuṇaimali mulaiyavaḷ maṇamiku kalaviyuḷ,
maṇamali viḻaviṉo ṭaṭiyavar aḷaviya,
kaṇamali kaṇapuram aṭikaḷtam iṭamē. 8.7.2

1710
puyaluṟu varaimaḻai poḻitara maṇinirai,
mayaluṟa varaikuṭai yeṭuviya neṭiyavar,
muyaltuḷar miḷaimuyal tuḷavaḷa viḷaivayal,
kayaltuḷu kaṇapuram aṭikaḷtam iṭamē. 8.7.3

1711
ētalar nakaiceya iḷaiyavar aḷaiveṇey
pōtucey tamariya puṉitarnal viraimalar
kōtiya matukaram kulaviya malarmakaḷ
kātalcey kaṇapuram aṭikaḷtam iṭamē. 8.7.4

1712
toṇṭarum amararum muṉivarum toḻuteḻa
aṇṭamo ṭakaliṭam aḷantavar amarcceytu
viṇṭavar paṭamati ḷilaṅkaimuṉ ṉeriyeḻa
kaṇṭavar kaṇapuram aṭikaḷtam iṭamē. 8.7.5

1713
maḻuviyal paṭaiyuṭai yavaṉiṭam maḻaimukil,
taḻuviya uruviṉar tirumakaḷ maruviya
koḻuviya ceḻumalar muḻuciya paṟavaipaṇ
eḻuviya kaṇapuram aṭikaḷtam iṭamē. 8.7.6

1714
paritiyo ṭaṇimati paṉivarai ticainilam
eritiyo ṭeṉaviṉa iyalviṉar celaviṉar
curutiyo ṭarumaṟai muṟaicolu maṭiyavar
karutiya kaṇapuram aṭikaḷtam iṭamē. 8.7.7

1715
paṭipulku maṭiyiṇai palartoḻa malarvaiku
koṭipulku taṭavarai akalama tuṭaiyavar
muṭipulku neṭuvayal paṭaicela aṭimalar
kaṭipulku kaṇapuram aṭikaḷtam iṭamē. 8.7.8

1716
pulamaṉu malarmicai malarmakaḷ puṇariya
nilamaka ḷeṉaviṉa makaḷirka ḷivaroṭum
valamaṉu paṭaiyuṭai maṇivaṇar nitikuvai
kalamaṉu kaṇapuram aṭikaḷtam iṭamē. 8.7.9

1717
malipukaḻ kaṇapura muṭaiyavem aṭikaḷai
valikeḻu matiḷayal vayalaṇi maṅkaiyar
kaliyaṉa tamiḻivai viḻumiya icaiyiṉoṭu
olicolum aṭiyavar uṟutuya rilarē. (2) 8.7.10

1718
vāṉō raḷavum mutumunnīr
vaḷarnta kālam, valiyuruvil
mīṉāy vantu viyantuyyak
koṇṭa taṇṭā maraikkaṇṇaṉ,
āṉā vuruvi lāṉāyaṉ
avaṉai yammā viḷaivayaluḷ,
kāṉār puṟavil kaṇṇapurat
taṭiyēṉ kaṇṭu koṇṭēṉē. (2) 8.8.1

1719
malaṅku vilaṅku neṭuveḷḷam
maṟuka aṅkōr varainaṭṭu
ilaṅku cōti yāramutam
eytu maḷavōr āmaiyāy,
vilaṅkal tiriyat taṭaṅkaṭaluḷ
cumantu kiṭanta vittakaṉai,
kalaṅkal munnīrk kaṇṇapurat
taṭiyēṉ kaṇṭu koṇṭēṉē. 8.8.2

1720
pārār aḷavum mutumunnīr
paranta kālam, vaḷaimaruppil
ērār uruvat tēṉamāy
eṭutta āṟṟa lammāṉai,
kūrār āral iraikarutik
kuruku pāyak kayaliriyum,
kārār puṟavil kaṇṇapurat
taṭiyēṉ kaṇṭu koṇṭēṉē. 8.8.3

1721
uḷainta ariyum māṉiṭamum
uṭaṉāyt tōṉṟa oṉṟuvittu,
viḷainta cīṟṟam viṇvetumpa
vēṟṟōṉ akalam veñcamattu,
piḷantu vaḷainta vukirāṉaip
peruntaṇ cenneṟ kulaitaṭintu,
kaḷañcey puṟavil kaṇṇapurat
taṭiyēṉ kaṇṭu koṇṭēṉē. 8.8.4

1722
toḻunīr vaṭivil kuṟaḷuruvāy
vantu tōṉṟi māvalipāl,
muḻunīr vaiyam muṉkoṇṭa
mūvā vuruvi ṉammāṉai
uḻunīr vayaluḷ poṉkiḷaippa
orupāl mullai mukaiyōṭum
kaḻunīr malarum kaṇṇapurat
taṭiyēṉ kaṇṭu koṇṭēṉē. 8.8.5

1723
vaṭivāy maḻuvē paṭaiyāka
vantu tōṉṟi mūveḻukāl,
paṭiyār aracu kaḷaikaṭṭa
pāḻi yāṉai yammāṉai,
kuṭiyā vaṇṭu koṇṭuṇṇak
kōla nīlam maṭṭukukkum,
kaṭiyār puṟavil kaṇṇapurat
taṭiyēṉ kaṇṭu koṇṭēṉē. 8.8.6

1724
vaiya mellā muṭaṉvaṇaṅka
vaṇaṅkā maṉṉa ṉāyttōṉṟi,
veyya cīṟṟak kaṭiyilaṅkai
kuṭikoṇ ṭōṭa veñcamattu,
ceyta vempōr namparaṉaic
ceḻuntaṇ kāṉal maṇanāṟum,
kaitai vēlik kaṇṇapurat
taṭiyēṉ kaṇṭu koṇṭēṉē. 8.8.7

1725
oṟṟaik kuḻaiyum nāñcilum
orupāl tōṉṟat tāṉtōṉṟi,
veṟṟit toḻilār vēlvēntar
viṇpāṟf cella veñcamattu,
ceṟṟa koṟṟat toḻilāṉaic
centī mūṉṟum milliruppa,
kaṟṟa maṟaiyōr kaṇṇapurat
taṭiyēṉ kaṇṭu koṇṭēṉē. 8.8.8

1726
tuvarik kaṉivāy nilamaṅkai
tuyartīrn tuyyap pāratattuḷ,
ivarit taracar taṭumāṟa
iruḷnāḷ piṟanta ammāṉai,
uvari yōtam muttunta
orupā lorupā loṇcennel,
kavari vīcum kaṇṇapurat
taṭiyēṉ kaṇṭu koṇṭēṉē. 8.8.9

1727
mīṉō ṭāmai kēḻalari
kuṟaḷāy muṉṉu mirāmaṉāyt
tāṉāy piṉṉu mirāmaṉāyt
tāmō taraṉāyk kaṟkiyum
āṉāṉ ṟaṉṉai kaṇṇapurat
taṭiyēṉ kaliya ṉoliceyta
tēṉā riṉcol tamiḻmālai
ceppap pāvam nillāvē. (2) 8.8.10

1728
kaimmāṉa matayāṉai yiṭartīrtta karumukilai
maimmāṉa maṇiyai aṇikoḷ marakatattai,
emmāṉai yempirāṉai yīcaṉai yeṉmaṉattuḷ
ammāṉai, aṭiyē ṉaṭaintuyntu pōṉēṉē. (2) 8.9.1

1729
tarumāṉa maḻaimukilaip piriyātu taṉṉaṭaintār,
varumāṉam tavirkkum maṇiyaiyaṇiyuruvil,
tirumālai yammāṉai amutattaik kaṭaṟkiṭanta
perumāṉai aṭiyē ṉaṭaintuyntu piḻaittēṉē. 8.9.2

1730
viṭaiyēḻaṉ ṟaṭarttu vekuṇṭu vilaṅkaluṟa
paṭaiyālāḻi taṭṭa paramaṉ parañcōti,
maṭaiyār nīlammalkum vayalcūḻ kaṇṇapuramoṉ
ṟuṭaiyāṉukku aṭiyēṉ oruvark kuriyēṉō? (2) 8.9.3

1731
mikkāṉai maṟaiyāy virinta viḷakkai eṉṉuḷ
pukkāṉaip pukaḻcēr polikiṉṟa poṉmalaiyai
takkāṉaik kaṭikait taṭaṅkuṉṟiṉ micaiyirunta
akkārak kaṉiyai aṭaintuyntu pōṉēṉē. (2) 8.9.4

1732
vantāyeṉ maṉattē vantunī pukuntapiṉṉai,
entāy. pōyaṟiyāy ituvē yamaiyātō
kontār paimpoḻilcūḻ kuṭantaik kiṭantukanta
maintā uṉṉaiyeṉṟum maṟavāmaip peṟṟēṉē. 8.9.5

1733
eñcā vennarakat taḻunti naṭuṅkukiṉṟēṟku,
añcēleṉ ṟaṭiyēṉai āṭkoḷḷa vallāṉai,
neñcē nīniṉaiyātu iṟaippoḻutumiruttikaṇṭāy,
mañcār māḷikaicūḻ vayalāli maintaṉaiyē. 8.9.6

1734
peṟṟār peṟṟoḻintār piṉṉumniṉ ṟaṭiyēṉukku,
uṟṟāṉāy vaḷarttu eṉṉuyirāki niṉṟāṉai,
muṟṟā māmatikōḷ viṭuttāṉai yemmāṉai
ettāl yāṉmaṟakkēṉ itucolleṉaṉēḻaineñcē. 8.9.7

1735
kaṟṟār paṟṟaṟukkum piṟavip peruṅkaṭalē
paṟṟā vantaṭiyēṉ piṟantēṉ piṟantapiṉṉai
vaṟṟā nīrvayalcūḻ vayalāli yammāṉaip
peṟṟēṉ peṟṟatum piṟavāmai peṟṟēṉē. 8.9.8

1736
kaṇṇār kaṇṇapuram kaṭikai kaṭikamaḻum
taṇṇār tāmaraicūḻ talaiccaṅka mēlticaiyuḷ
viṇṇōr nāṇmatiyai virikiṉṟa veñcuṭarai
kaṇṇārak kaṇṭukoṇṭu kaḷikkiṉṟatiṅ keṉṟukolō. (2) 8.9.9

1737
cerunīra vēlvalavaṉ kalikaṉṟi maṅkaiyarkōṉ
karunīr mukilvaṇṇaṉ kaṇṇa purattāṉai
irunī riṉtamiḻ iṉṉicai mālaikaḷ koṇṭutoṇṭīr,
varunīr vaiyamuyya ivaipāṭi yāṭumiṉē. (2) 8.9.10

1738
vaṇṭārpū māmalar maṅkai maṇanōkkam
uṇṭāṉē uṉṉai yukantukan tuṉṟaṉakkē
toṇṭāṉēṟku eṉceykiṉ ṟāycollu nālvētam
kaṇṭāṉē kaṇṇa puṟattuṟai yammāṉē. (2) 8.10.1

1739
perunīrum viṇṇum malaiyu mulakēḻum
orutārā niṉṉu ḷoṭukkiya niṉṉaiyallāl
varutēvar maṟṟuḷareṉ ṟeṉmaṉat tiṟaiyum
karutēṉnāṉ kaṇṇa purattuṟai yammāṉē. 8.10.2

1740
maṟṟumōr teyva muḷateṉ ṟiruppārō
ṭuṟṟilēṉ uṟṟatu muṉṉaṭi yārkkaṭimai
maṟṟellam pēcilum niṉtiru veṭṭeḻuttum
kaṟṟu nāṉ kaṇṇa purattuṟai yammāṉē. (2) 8.10.3

1741
peṇṇāṉāḷ pēriḷaṅ koṅkaiyi ṉāraḻalpōl
uṇṇānañ cuṇṭukan tāyai yukantēṉnāṉ
maṇṇāḷā. vāḷneṭuṅ kaṇṇi matumalarāḷ
kaṇṇāḷā kaṇṇa purattuṟai yammāṉē. 8.10.4

1742
peṟṟārum cuṟṟamu meṉṟivai pēṇēṉnāṉ
maṟṟārum paṟṟilē ṉātalāl niṉṉaṭaintēṉ
uṟṟāṉeṉ ṟuḷḷattu vaittaruḷ ceykaṇṭāy
kaṟṟārccēr kaṇṇa purattuṟai yammāṉē. 8.10.5

1743
ēttiyuṉ cēvaṭi yeṇṇi yiruppārai,
pārttirun taṅku namaṉṟamar paṟṟātu
cōttamnām añcutu meṉṟu toṭāmai nī
kāttipōl kaṇṇa purattuṟai yammāṉē. 8.10.6

1744
veḷḷainīr veḷḷat taṇainta aravaṇaimēl
tuḷḷunīr meḷḷat tuyiṉṟa perumāṉē
vaḷḷalē uṉṟamark keṉṟum namaṉṟamar
kaḷḷarpōl kaṇṇa purattuṟai yammāṉē. 8.10.7

1745
māṇāki vaiya maḷantatuvum vāḷavuṇaṉ
pūṇākam kīṇṭatuvum īṇṭu niṉaintiruntēṉ
pēṇāta valviṉai yēṉiṭa rettaṉaiyum
kāṇēṉnāṉ kaṇṇa purattuṟai yammāṉē. 8.10.8

1746
nāṭṭiṉā yeṉṉai yuṉakkumuṉ toṇṭāka
māṭṭiṉē ṉattaṉaiyē koṇṭeṉ valviṉaiyai
pāṭṭiṉā luṉṉaiyeṉ neñcat tiruntamai
kāṭṭiṉāy kaṇṇa purattuṟai yammāṉē. 8.10.9

1747
kaṇṭacīrk kaṇṇa purattuṟai yammāṉai
koṇṭacīrt toṇṭaṉ kaliya ṉolimālai
paṇṭamāyp pāṭu maṭiyavark keññāṉṟum
aṇṭampō yāṭci yavarkka taṟintōmē. (2) 8.10.10
periya tirumoḻi oṉpatām pattu

1748
vaṅkamā munnīr variniṟap periya
vāḷara viṉaṇai mēvi
caṅkamā raṅkait taṭamala runtic
cāmamā mēṉiyeṉ talaivaṉ
aṅkamā ṟaintu vēḷvināl vētam
aruṅkalai payiṉṟu eri mūṉṟum
ceṅkaiyāl vaḷarkkum tuḷakkamil maṉattōr
tirukkaṇṇaṅ kuṭiyuḷniṉ ṟāṉē. (2) 9.1.1

1749
kavaḷamā katatta kariyuyyap poykaik
karāmkoḷak kalaṅkiyuḷ niṉaintu
tuvaḷamēl vantu tōṉṟivaṉ mutalai
tuṇipaṭac cuṭupaṭai turantōṉ
kuvaḷainīḷ muḷari kumutamoṇ kaḻunīr
koymmalar neytaloṇ kaḻaṉi
tivaḷummā ḷikacūḻ ceḻumaṇip puricait
tirukkaṇṇaṅ kuṭiyuḷniṉ ṟāṉē. 9.1.2

1750
vātaivan taṭara vāṉamum nilaṉum
malaikaḷum alaikaṭal kuḷippa
mītukoṇ ṭukaḷum mīṉuru vāki
viripuṉal variyakaṭ ṭoḷittōṉ
pōtalar puṉṉai mallikai mauval
putuvirai matumala raṇaintu
cītavoṇ teṉṟal ticaitoṟum kamaḻum
tirukkaṇṇaṅ kuṭiyuḷniṉ ṟāṉē. 9.1.3

1751
veṉṟicēr tiṇmai vilaṅkalmā mēṉi
veḷḷeyiṟ ṟoḷḷerit taṟukaṇ
paṉṟiyāy aṉṟu pārmakaḷ payalai
tīrttavaṉ pañcavar pākaṉ
oṉṟalā vuruvat tulappilpal kālat
tu uyarkoṭi yoḷivaḷar matiyam,
ceṉṟucēr ceṉṉic cikaranaṉ māṭat
tirukkaṇṇaṅ kuṭiyuḷniṉ ṟāṉē. 9.1.4

1752
maṉṉavaṉ periya vēḷviyil kuṟaḷāy
mūvaṭi nīroṭum koṇṭu
piṉṉumē ḻulakum īraṭi yākap
perunticai yaṭaṅkiṭa nimirntōṉ
aṉṉameṉ kamalat taṇimalarp pīṭat
talaipuṉa lilaikkuṭai nīḻal
cenneloṇ kavari yacaiyavīṟ ṟirukkum
tirukkaṇṇaṅ kuṭiyuḷniṉ ṟāṉē. 9.1.5

1753
maḻuviṉāl avaṉi aracaimū veḻukāl
maṇimuṭi poṭipaṭuttu utirak
kuḻuvuvār puṉaluḷ kuḷittuveṅ kōpam
tavirntavaṉ , kulaimali katalik
kuḻuvumvār kamukum kuravumnaṟ palavum
kuḷirtaru cūtammā taviyum
ceḻumaiyār poḻilkaḷ taḻuvunaṉ māṭat
tirukkaṇṇaṅ kuṭiyuḷniṉ ṟāṉē. 9.1.6

1754
vāṉuḷā ravarai valimaiyāl naliyum
malikaṭal ilaṅkaiyār kōṉai
pāṉucēr carattāl paṉaṅkaṉi pōlap
parumuṭi yutiravil vaḷaittōṉ
kāṉulā mayiliṉ kaṇaṅkaḷniṉ ṟāṭak
kaṇamukil muracaniṉ ṟatira
tēṉulā varivaṇ ṭiṉṉicai muralum
tirukkaṇṇaṅ kuṭiyuḷniṉ ṟāṉē. 9.1.7

1755
aravunīḷ koṭiyōṉ avaiyuḷā caṉattai
añciṭā tēyiṭa, ataṟkup
periyamā mēṉi yaṇṭamū ṭuruvap
perunticai yaṭaṅkiṭa nimirntōṉ
varaiyiṉmā maṇiyum marakatat tiraḷum
vayiramum vetirutir muttum
tiraikoṇarn tunti vayaltoṟum kuvikkum
tirukkaṇṇaṅ kuṭiyuḷ niṉ ṟāṉē. 9.1.8

1756
paṉṉiya pāram pārmakaṭ koḻiyap
pārata māperum pōril
maṉṉarkaḷ maṭiya maṇineṭun tiṇṭēr
maittuṉark kuyttamā māyaṉ
tuṉṉumā taviyum curapuṉaip poḻilum
cūḻnteḻu ceṇpaka malarvāy
teṉṉaveṉ ṟaḷikaḷ muraṉṟicai pāṭum
tirukkaṇṇaṅ kuṭiyuḷniṉ ṟāṉē. 9.1.9

1757
kalaiyulāvalkul kārikai tiṟattuk
kaṭalperum paṭaiyoṭum ceṉṟu
cilaiyiṉāl ilaṅkai tīyeḻac ceṟṟa
tirukkaṇṇaṅ kuṭiyuḷniṉ ṟāṉai
malaikulā māṭa maṅkaiyar talaivaṉ
māṉavēl kaliyaṉvā yolikaḷ
ulavucol mālai yoṉpatō ṭoṉṟum
vallavark killainal kuravē. (2) 9.1.10

1758
poṉṉivar mēṉi maraka tattiṉ
poṅkiḷañ cōti yakalattāram
miṉ ivar vāyilnal vēta mōtum
vētiyar vāṉava rāvartōḻī,
eṉṉaiyum nōkkiyeṉ ṉalkulum nōkki
ēntiḷaṅ koṅkaiyum nōkkukiṉṟār
aṉṉaiyeṉ ṉōkkumeṉ ṟañcu kiṉṟēṉ
accō oruvar aḻakiyavā. (2) 9.2.1

1759
tōṭaviḻ nīlam maṇaṅko ṭukkum
cūḻpuṉal cūḻkuṭan taikkiṭanta
cēṭarko leṉṟu terikka māṭṭēṉ
ceñcuṭa rāḻiyum caṅkumēnti
pāṭaka mellaṭi yārva ṇaṅkap
paṉmaṇi muttoṭi laṅkucōti
āṭakam pūṇṭoru nāṉku tōḷum
accō oruvar aḻakiyavā. 9.2.2

1760
vēyiruñ cōlai vilaṅkal cūḻnta
meyya maṇāḷar iv vaiyamellām
tāyiṉa nāyaka rāvar tōḻī.
tāmaraik kaṇkaḷ iruntavāṟu,
cēyiruṅ kuṉṟam tikaḻnta toppac
cevviya vāki malarntacōti
āyiram tōḷo ṭilaṅku pūṇum
accō oruvar aḻakiyavā. 9.2.3

1761
vampavi ḻumtuḻāy mālai tōḷmēl
kaiyaṉa āḻiyum caṅkum ēnti,
namparnam millam pukuntu niṉṟār
nākari karperi tumiḷaiyar
cempava ḷamivar vāyiṉ vaṇṇam
tēva rivara turuvamcollil
ampava ḷattira ḷēyu moppar
accō oruvar aḻakiyavā. 9.2.4

1762
kōḻiyum kūṭalum kōyil koṇṭa
kōvala rēyoppar kuṉṟamaṉṉa
pāḻiyum tōḷumōr nāṉku ṭaiyar
paṇṭivar tammaiyum kaṇṭaṟiyōm
vāḻiya rōvivar vaṇṇa meṇṇil
mākaṭal pōṉṟuḷar kaiyilveyya,
āḻiyoṉ ṟēntiyōr caṅku paṟṟi
accōvoruvaraḻakiyavā. 9.2.5

1763
veñciṉa vēḻam maruppo citta
vēntarkol ēntiḻai yārmaṉattai
tañcuṭai yāḷarkol yāṉa ṟiyēṉ
tāmaraik kaṇka ḷiruntavāṟu
kañcaṉai yañcamuṉ kālvi caitta
kāḷaiyā ravarkaṇ ṭārvaṇaṅkum
añcaṉa māmalai yēyu moppar
accōvoruvaraḻakiyavā. 9.2.6

1764
piṇiyaviḻ tāmarai moṭṭa larttum
pēraru ḷāḷarkol? yāṉaṟiyēṉ,
paṇiyumeṉ neñcami teṉkol tōḻī.
paṇṭivar tammaiyum kaṇṭaṟiyōm
aṇikeḻu tāmarai yaṉṉa kaṇṇum
aṅkaiyum paṅkaya mēṉivāṉattu,
aṇikeḻu māmuki lēyu moppar
accōvoruvaraḻakiyavā. 9.2.7

1765
mañcuyar māmati tīṇṭa nīṇṭa
māliruñ cōlaima ṇāḷarvantu eṉ
neñcuḷḷum kaṇṇuḷḷum niṉṟu nīṅkār
nīrmalai yārkol? niṉaikkamāṭṭēṉ?
mañcuyar poṉmalai mēle ḻunta
māmukil pōṉṟuḷar vantukāṇīr
añciṟaip puḷḷumoṉ ṟēṟi vantār
accōvoruvaraḻakiyavā. 9.2.8

1766
eṇṭicai yumeṟi nīrkka ṭalum
ēḻula kumuṭa ṉēviḻuṅki
maṇṭiyō rālilaip paḷḷi koḷḷum
māyarkol? māyam aṟiyamāṭṭēṉ
koṇṭalnaṉ mālvarai yēyu moppar
koṅkalar tāmaraik kaṇṇumvāyum
aṇṭat tamarar paṇiya niṉṟār
accōvoruvaraḻakiyavā. 9.2.9

1767
aṉṉamum kēḻalum mīṉu māya
ātiyai nākai yaḻakiyārai
kaṉṉinaṉ māmatiḷ maṅkai vēntaṉ
kāmaru cīrkkali kaṉṟi kuṉṟā
iṉṉicai yālcoṉṉa ceñcol mālai
ēḻu miraṇṭumo roṉṟumvallār,
maṉṉava rāyula kāṇṭu mīṇṭum
vāṉava rāymakiḻ veytuvarē. (2) 9.2.10

1768
taṉṉai naivik kilēṉval viṉaiyēṉ toḻutumeḻu
poṉṉai naivikkum appūñ cerunti maṇinīḻalvāy
eṉṉainai vitteḻal koṇṭakaṉ ṟaperu māṉiṭam,
puṉṉaimut tampoḻil cūḻntaḻa kāya pullāṇiyē. (2) 9.3.1

1769
uruki neñcē niṉaintiṅ kirunteṉ toḻutumeḻu
murukuvaṇ ṭuṇmalark kaitaiyiṉ nīḻalil muṉṉorunāḷ,
perukukā taṉmai yeṉṉuḷḷa meytap pirintāṉiṭam
porutumun nīrkkaraik kēmaṇi yuntu pullāṇiyē. 9.3.2

1770
ētu ceytāl maṟakkēṉ maṉamē toḻutumeḻu
tātu malku taṭañcūḻ poḻiltāḻvar toṭarntu piṉ
pētai niṉaip piriyē ṉiṉiyeṉ ṟakaṉṟāṉiṭam
pōtu nāḷuṅ kamaḻum poḻilcūḻnta pullāṇiyē. 9.3.3

1771
koṅkuṇ vaṇṭē kariyāka vantāṉ koṭiyēṟku muṉ
naṅka ḷīcaṉ namakkē paṇitta moḻiceytilaṉ
maṅkai nallāy toḻutu meḻupō yavaṉ maṉṉumūr
poṅku munnīrk karaikkē maṇiyuntu pullāṇiyē. 9.3.4

1772
uṇari luḷḷam cuṭumāl viṉaiyēṉ toḻutumeḻu
tuṇari nāḻal naṟumpōtu namcūḻ kuḻalpeytu piṉ
taṇari lāvi taḷarumeṉa aṉpu tantāṉiṭam,
puṇari yōtam paṇilam maṇiyuntu pullāṇiyē. 9.3.5

1773
eḷki neñcē niṉaintiṅ kirunteṉ toḻutumeḻu
vaḷḷal māyaṉ maṇivaṇṇa ṉemmāṉ maruvumiṭam
kaḷḷa viḻummalark kāviyum tūmaṭaṟkaitaiyum,
puḷḷu maḷḷal paḻaṉaṅ kaḷumcūḻnta pullāṇiyē. 9.3.6

1774
paravi neñcē toḻutum eḻupō yavaṉpālamāy
iravum nāḷum iṉikkaṇ tuyilā tirunteṉpayaṉ?
viravi muttam neṭuveṇ maṇalmēl koṇṭu veṇtirai
puravi yeṉṉap putañceytu vantuntu pullāṇiyē. 9.3.7

1775
alamu māḻip paṭaiyu muṭaiyār namakkaṉparāy,
calama tākit takavoṉ ṟilarnām toḻutumeḻu,
ulavu kālnal kaḻiyōṅku taṇpaim poḻilūṭu icai
pulavu kāṉal kaḷivaṇ ṭiṉampāṭu pullāṇiyē. 9.3.8

1776
ōti nāmam kuḷittucci taṉṉāl oḷimāmalarp
pātam nāḷum paṇivōm namakkē nalamātaliṉ
ātu tārā ṉeṉilum tarum aṉṟiyumaṉparāyp
pōtum mātē toḻutum avaṉmaṉṉu pullāṇiyē. 9.3.9

1777
ilaṅku muttum pavaḷak koḻuntu meḻiltāmarai
pulaṅkaḷ muṟṟum poḻilcūḻn taḻakāya pullāṇimēl
kalaṅka lillāp pukaḻāṉ kaliya ṉolimālai
valaṅkoḷ toṇṭark kiṭamā vatupāṭil vaikuntamē. (2) 9.3.10

1778
kāvār maṭalpeṇṇai aṉṟil arikuralum
ēvāyi ṉūṭiyaṅkum eḵkil koṭitālō
pūvār maṇamkamaḻum pullāṇi kaitoḻutēṉ
pāvāy itunamakkōr pāṉmaiyē yākātē. (2) 9.4.1

1779
muṉṉam kuṟaḷuruvāy mūvaṭimaṇ koṇṭaḷanta,
maṉṉaṉ caritaikkē mālākip poṉpayantēṉ
poṉṉam kaḻikkāṉal puḷḷiṉaṅkāḷ pullāṇi
aṉṉamāy nūlpayantāṟ kāṅkitaṉaic ceppumiṉē. 9.4.2

1780
vavvit tuḻāyataṉmēl ceṉṟa taṉineñcam
cevvi yaṟiyātu niṟkuṅkol nittilaṅkaḷ
pavvat tiraiyulavu pullāṇi kaitoḻutēṉ
teyvac cilaiyāṟkeṉ cintainōy ceppumiṉē. 9.4.3

1781
pariya iraṇiyaṉ tākam aṇiyukirāl
ariyuruvāyk kīṇṭāṉ aruḷtanta vānamakku
porutiraikaḷ pōntulavu pullāṇi kaitoḻutēṉ
arimalarkkaṇ ṇīrtatumpa antukilum nillāvē. 9.4.4

1782
villāl ilaṅkai malaṅkac caranfturanta
vallāḷaṉ piṉpōṉa neñcam varumaḷavum,
ellāru meṉṟaṉṉai yēcilum pēciṭiṉum,
pullāṇi yemperumāṉ poykēṭ ṭiruntēṉē. 9.4.5

1783
cuḻaṉṟilaṅku veṅkatirōṉ tērōṭum pōymaṟaintāṉ
aḻaṉṟu koṭitāki añcuṭaril tāṉaṭumāl
ceḻuntaṭampūñ cōlaicūḻ pullāṇi kaitoḻutēṉ
iḻantiruntē ṉeṉṟaṉ eḻilniṟamum caṅkumē. 9.4.6

1784
kaṉaiyār iṭikuraliṉ kārmaṇiyiṉ nāvāṭal
tiṉaiyēṉum nillātu tīyiṟ koṭitālō
puṉaiyār maṇimāṭap pullāṇi kaitoḻutēṉ
viṉaiyēṉmēl vēlaiyum ventaḻalē vīcumē. 9.4.7

1785
tūmpuṭaikkai vēḻam veruva maruppocitta
pāmpi ṉaṇaiyāṉ aruḷtanta vānamakku
pūñcerunti poṉcoriyum pullāṇi kaitoḻutēṉ
tēmpaliḷampiṟaiyum eṉṟaṉakkōr ventaḻalē. 9.4.8

1786
vētamum vēḷviyum viṇṇum irucuṭarum,
ātiyu māṉāṉ aruḷtanta vānamakku,
pōtalarum puṉṉaicūḻ pullāṇi kaitoḻutēṉ,
ōtamum nāṉum uṟaṅkā tiruntēṉē. 9.4.9

1787
poṉṉalarum puṉṉaicūḻ pullāṇi yammāṉai
miṉṉiṭaiyār vēṭkainōy kūra viruntataṉai
kaṉṉavilum tiṇṭōḷ kaliya ṉolivallār
maṉṉavarāy maṇṇāṇṭu vāṉāṭu muṉṉuvarē. (2) 9.4.10

1788
tavaḷa iḷampiṟai tuḷḷumunnīrt
taṇmalart teṉṟalō ṭaṉṟiloṉṟit
tuvaḷa eṉ ṉeñcakam cōravīrum
cūḻpaṉi nāḷtuyi lātiruppēṉ
ivaḷumōr peṇkoṭi yeṉṟiraṅkār
eṉṉala maintumuṉ koṇṭupōṉa
kuvaḷai malarniṟa vaṇṇarmaṉṉu
kuṟuṅkuṭik kēyeṉṉai yuyttiṭumiṉ. (2) 9.5.1

1789
tātaviḻ mallikai pullivanta
taṇmati yiṉiḷa vāṭaiyiṉṉē
ūtai tiritan tuḻaṟiyuṇṇa
ōrira vumuṟaṅ kēṉ uṟaṅkum
pētaiyar pētaimai yāliruntu
pēcilum pēcuka peyvaḷaiyār
kōtai naṟumalar maṅkaimārvaṉ
kuṟuṅkuṭik kēyeṉṉai yuyttiṭumiṉ. 9.5.2

1790
kālaiyum mālaiyot tuṇṭukaṅkul
nāḻikai yūḻiyiṉf nīṇṭulāvum,
pōlvatōr taṉmai pukuntuniṟkum
poṅkaḻa lēyokkum vāṭaicolli
mālavaṉ māmaṇi vaṇṇaṉmāyam
maṟṟu muḷavavai vantiṭāmuṉ
kōla mayilpayi lumpuṟavil
kuṟuṅkuṭik kēyeṉṉai yuyttiṭumiṉ. 9.5.3

1791
karumaṇi pūṇṭuveṇ ṇākaṇaintu
kārimi lēṟṟaṇar tāḻntulāvum
orumaṇi yōcaiyeṉ ṉuḷḷantaḷḷa
ōrira vumuṟaṅ kātiruppēṉ
perumaṇi vāṉava ruccivaitta
pēraru ḷāḷaṉ perumaipēci
kurumaṇi nīrkoḻik kumpuṟavil
kuṟuṅkuṭik kēyeṉṉai uyttiṭumiṉ. 9.5.4

1792
tiṇṭimi lēṟṟiṉ maṇiyum āyaṉ
tīṅkuḻa lōcaiyum teṉṟalōṭu
koṇṭatōr mālaiyum antiyīṉṟa
kōla iḷampiṟai yōṭukūṭi
paṇṭaiyavallavivainamakkup
pāviyē ṉāviyai vāṭṭañceyyum
koṇṭal maṇiniṟa vaṇṇarmaṉṉu
kuṟuṅḵuṭik kēyeṉṉai uyttiṭumiṉ. 9.5.5

1793
elliyum naṉpaka lumiruntē
ēcilum ēcuka ēntiḻaiyār
nallar avartiṟam nāmaṟiyōm
nāṇmaṭam accam namakkiṅkillai
vallaṉa colli makiḻvarēṉum
māmaṇi vaṇṇarai nāmmaṟavōm
kollai vaḷariḷa mullaipulku
kuṟuṅkuṭik kēyeṉṉai uyttiṭumiṉ. 9.5.6

1794
ceṅka ṇeṭiya kariyamēṉit
tēva roruvariṅ kēpukuntu eṉ
aṅkam meliya vaḷaikaḻala
ātuko lō eṉṟu coṉṉapiṉṉai
aiṅkaṇai villitaṉ āṇmaiyeṉṉō
ṭāṭu mataṉai yaṟiyamāṭṭēṉ
koṅkalar taṇpaṇai cūḻpuṟavil
kuṟuṅkuṭik kēyeṉṉai uyttiṭumiṉ. 9.5.7

1795
kēvala maṉṟu kaṭaliṉōcai
kēṇmiṉkaḷ āyaṉkai āmpalvantu eṉ
āvi yaḷavum aṇaintuniṟkum
aṉṟiyum aintu kaṇaiterintiṭṭu
ēvalaṅ kāṭṭi ivaṉoruvaṉ
ippaṭi yēpukun teytiṭāmuṉ
kōvalar kūttaṉ kuṟippaṟintu
kuṟuṅkuṭik kēyeṉṉai uyttiṭumiṉ. 9.5.8

1796
cōtteṉa niṉṟu toḻaviraṅkāṉ
toṉṉalaṅ koṇṭeṉakku iṉṟukāṟum
pōrppatōr poṟpaṭam tantupōṉāṉ
pōyiṉa vūraṟi yēṉ eṉkoṅkai
mūttiṭu kiṉṟaṉa maṟṟavaṉṟaṉ
moyyaka lam aṇai yātuvāḷā
kūtta ṉimaiyavar kōṉvirumpum
kuṟuṅkuṭik kēyeṉṉai uyttiṭumiṉ. 9.5.9

1797
ceṟṟavaṉ teṉṉilaṅ kaimalaṅkat
tēvarpi rāṉtiru māmakaḷaip
peṟṟum eṉ neñcakam kōyilkoṇṭa
pēraru ḷāḷaṉ perumaipēcak
kaṟṟavaṉ kāmaru cīrkkaliyaṉ
kaṇṇakat tummaṉat tumakalāk
koṟṟavaṉ muṟṟula kāḷiniṉṟa
kuṟuṅkuṭik kēyeṉṉai uyttiṭumiṉ. (2) 9.5.10

1798
akkum puliyiṉ ataḷum uṭaiyār avaroruvar,
pakkam niṟka niṉṟa paṇpar ūrpōlum
takka marattiṉ tāḻciṉaiyēṟi, tāyvāyil
kokkiṉ piḷḷai veḷḷiṟa vuṇṇum kuṟuṅkuṭiyē. (2) 9.6.1

1799
tuṅkārāravattiraivan tulavat toṭukaṭaluḷ,
poṅkārāravil tuyilum puṉitar ūrpōlum,
ceṅkā laṉṉam tikaḻtaṇ paṇaiyil peṭaiyōṭum,
koṅkār kamalat talaril cērum kuṟuṅkuṭiyē. 9.6.2

1800
vāḻak kaṇṭōm vantu kāṇmiṉ toṇṭīrkāḷ,
kēḻal ceṅkaṇ māmukil vaṇṇar maruvumūr,
ēḻaic ceṅkāl iṉtuṇai nāraik kiraitēṭi,
kūḻaip pārvaik kārvayal mēyum kuṟuṅkuṭiyē. 9.6.3

1801
ciramunṉaintumaintum cintac ceṉṟu, arakkaṉ
uramum karamum tuṇitta vuravōṉ ūrpōlum,
iravum pakalum īṉtēṉ murala, maṉṟellām
kuraviṉ pūvē tāṉmaṇam nāṟuṅ kuṟuṅkuṭiyē. 9.6.4

1802
kavvaik kaḷiṟṟu maṉṉar māḷak kalimāṉtēr
aivark kāy,aṉ ṟamaril uyttāṉ ūrpōlum,
maivait tilaṅku kaṇṇār taṅkaḷ moḻiyoppāṉ,
kovvaik kaṉivāyk kiḷḷai pēcum kuṟuṅḵuṭiyē. 9.6.5

1803
tīnīr vaṇṇa māmalar koṇṭu viraiyēnti,
tūnīr paravit toḻumi ṉeḻumiṉ toṇṭīrkāḷ,
mānīr vaṇṇaṉ maruvi yuṟaiyum iṭam vāṉil
kūṉīr matiyai māṭam tīṇṭum kuṟuṅkuṭiyē. 9.6.6

1804
vallic ciṟuñuṇ ṇiṭaiyā riṭainīr vaikkiṉṟa,
allal cintai tavira aṭaimiṉaṭiyīrkāḷ
collil tiruvē yaṉaiyār kaṉivāy eyiṟoppāṉ,
kollai mullai mellarum pīṉum kuṟuṅkuṭiyē. 9.6.7

1805
nārār iṇṭai nāṇmalar koṇṭu namtamarkāḷ,
ārā aṉpō ṭemperumāṉūr aṭaimiṉkaḷ,
tārāvārum vārpuṉal mēyntu vayalvāḻum
kūrvāy nārai pēṭaiyo ṭāṭum kuṟuṅkuṭiyē. 9.6.8

1806
niṉṟa viṉaiyum tuyarum keṭamā malarēnti,
ceṉṟu paṇimi ṉeḻumiṉ toḻumiṉ toṇṭīrkāḷ,
eṉṟum miravum pakalum varivaṇ ṭicaipāṭa,
kuṉṟiṉ mullai maṉṟiṭai nāṟum kuṟuṅkuṭiyē. 9.6.9

1807
cilaiyāl ilaṅkai ceṟṟāṉ maṟṟōr ciṉavēḻam,
kolaiyār kompu koṇṭāṉ mēya kuṟuṅkuṭimēl,
kalaiyār paṉuval vallāṉ kaliya ṉolimālai
nilaiyār pāṭal pāṭap pāvam nillāvē. (2) 9.6.10

1808
tantaitāy makkaḷē cuṟṟameṉ
ṟuṟṟuvar paṟṟi niṉṟa
pantamār vāḻkkaiyai nontunī
paḻiyeṉak karuti ṉāyēl
antamā yātiyāy ātikkum
ātiyāy āya ṉāya
maintaṉār vallavāḻ collumā
vallaiyāy maruvu neñcē. (2) 9.7.1

1809
miṉṉumā valliyum vañciyum
veṉṟañuṇ ṇiṭainuṭaṅkum,
aṉṉameṉ ṉaṭaiyiṉār kalaviyai
aruvarut tañci ṉāyēl,
tuṉṉumā maṇimuṭip pañcavark
kākimuṉ tūtu ceṉṟa
maṉṉaṉār vallavāḻ collumā
vallaiyāy maruvu neñcē. 9.7.2

1810
pūṇulā meṉmulaip pāvaimār
poyyiṉai meyyi te ṉṟu,
pēṇuvār pēcumap pēccainī
piḻaiyeṉak karuti ṉāyēl
nīṇilā veṇkuṭai vāṇaṉār
vēḷviyil maṇṇi ranta
māṇiyār vallavāḻ collumā
vallaiyāy maruvu neñcē. 9.7.3

1811
paṇṇulām meṉmoḻip pāvaimār
paṇaimulai aṇaitum nām eṉṟu,
eṇṇuvār eṇṇama toḻittunī
piḻaittuyyak karuti ṉāyēl,
viṇṇuḷār viṇṇiṉmī tiyaṉṟavēṅ
kaṭattuḷār vaḷaṅkoḷ munnīr
vaṇṇaṉār vallavāḻ collumā
vallaiyāy maruvu neñcē. 9.7.4

1812
mañcutōy veṇkuṭai maṉṉarāy
vāraṇam cūḻa vāḻntār
tuñciṉā reṉpatōr collainī
tuyareṉak karuti ṉāyēl
nañcutōy koṅkaimēl aṅkaivāy
vaittavaḷ nāḷai yuṇṭa
mañcaṉār vallavāḻ collumā
vallaiyāy maruvu neñcē. 9.7.5

1813
uruviṉār piṟavicēr ūṉpoti
naramputōl kurampai yuḷpukku
aruvinōy ceytuniṉ ṟaivartām
vāḻvataṟ kañci ṉāyēl
tiruviṉār vētanāṉ kaintutī
vēḷviyō ṭaṅka māṟum
maruviṉār vallavāḻ collumā
vallaiyāy maruvu neñcē. 9.7.6

1814
nōyelām peytatōr ākkaiyai
meyyeṉak koṇṭu vāḷā
pēyartām pēcumap pēccainī
piḻaiyeṉak karuti ṉāyēl,
tīyalā veṅkatirt tiṅkaḷāy
maṅkulvā ṉāki niṉṟa
māyaṉār vallavāḻ collumā
vallaiyāy maruvu neñcē. 9.7.7

1815
mañcucēr vāṉeri nīrnilam
kālivai mayaṅki niṉṟa
añcucērākkaiyai araṇamaṉ
ṟeṉṟuyyak karuti ṉāyēl,
cantucēr meṉmulaip poṉmalarp
pāvaiyum tāmum nāḷum
vantucēr vallavāḻ collumā
vallaiyāy maruvu neñcē. 9.7.8

1816
veḷḷiyār piṇṭiyār pōtiyār
eṉṟivar ōtu kiṉṟa
kaḷḷanūl taṉṉaiyum karumamaṉ
ṟeṉṟuyyak karuti ṉāyēl,
teḷḷiyār kaitoḻum tēvaṉār
māmunīr amutu tanta,
vaḷḷalār vallavāḻ collumā
vallaiyāy maruvu neñcē. 9.7.9

1817
maṟaivalār kuṟaivilār uṟaiyumūr
vallavāḻaṭikaḷ tammai,
ciṟaikulā vaṇṭaṟai cōlaicūḻ
kōlanīḷ āli nāṭaṉ
kaṟaiyulā vēlvalla kaliyaṉvāy
oliyivai kaṟṟu vallār
iṟaivarāy irunilam kāvalpūṇ
ṭiṉpanaṉ keytu vārē. (2) 9.7.10

1818
muntuṟa vuraikkēṉ viraikkuḻal maṭavār
kalaviyai viṭutaṭu māṟal
antara mēḻum alaikaṭa lēḻum
āyavem maṭikaḷtam kōyil,
cantoṭu maṇiyum aṇimayil taḻaiyum
taḻuvivan taruvikaḷ nirantu,
vantiḻi cāral māliruñ cōlai
vaṇaṅkutum vāmaṭa neñcē. (2) 9.8.1

1819
iṇṭaiyum puṉalum koṇṭiṭai yiṉṟi
eḻumiṉō toḻutum eṉṟu imaiyōr
aṇṭarum parava aravaṇait tuyiṉṟa
cuṭarmuṭik kaṭavuḷtam kōyil
viṇṭalar tūḷi vēyvaḷar puṟavil
viraimalark kuṟiñciyiṉ naṟuntēṉ
vaṇṭamar cāral māliruñ cōlai
vaṇaṅkutum vāmaṭa neñcē. 9.8.2

1820
piṇivaḷar ākkai nīṅka niṉ ṟēttap
perunilam aruḷiṉmuṉ aruḷi
aṇivaḷar kuṟaḷāy akaliṭam muḻutum
aḷantavem maṭikaḷtam kōyil
kaṇivaḷar vēṅkai neṭunila mataṉil
kuṟavartam kavaṇiṭait turanta
maṇivaḷar cāral māliruñcōlai
vaṇaṅkutum vāmaṭa neñcē. 9.8.3

1821
cūrmayi lāya pēymulai cuvaittuc
cuṭucaram aṭucilait turantu
nīrmaiyi lāta tāṭakai māḷa
niṉaintavar maṉamkoṇṭa kōyil
kārmali vēṅkai kōṅkalar puṟavil
kaṭimalar kuṟiñciyiṉ naṟuntēṉ
vārpuṉal cūḻtaṇ māliruñ cōlai
vaṇaṅkutum vāmaṭa neñcē. 9.8.4

1822
vaṇaṅkalil arakkaṉ cerukkaḷat taviya
maṇimuṭi orupatum puraḷa
aṇaṅkeḻun tavaṉṟaṉ kavantamniṉ ṟāṭa
amarcceyta aṭikaḷtam kōyil
piṇaṅkalil neṭuvēy nutimukam kiḻippap
piracamvan tiḻitara peruntēṉ
maṇaṅkamaḻ cāral māliruñ cōlai
vaṇaṅkutum vāmaṭa neñcē. 9.8.5

1823
viṭaṅkalan tamarnta aravaṇait tuyiṉṟu
viḷaṅkaṉik kiḷaṅkaṉṟu viciṟi,
kuṭaṅkalan tāṭik kuravaimuṉ kōtta
kūttavem maṭikaḷtam kōyil
taṭaṅkaṭal mukantu vicumpiṭaip piḷiṟat
taṭavaraik kaḷiṟeṉṟu muṉintu
maṭaṅkalniṉ ṟatirum māliruñ cōlai
vaṇaṅkutum vāmaṭa neñcē. 9.8.6

1824
tēṉukaṉ āvi pōyuka aṅkōr
ceḻuntiraḷ paṉaṅkaṉi yutira
tāṉukan teṟinta taṭaṅkaṭal vaṇṇar
eṇṇimuṉ iṭaṅkoṇṭa kōyil,
vāṉakac cōlai marakatac cāyal
māmaṇik kallatar niṟaintu,
māṉukar cāral māliruñ cōlai
vaṇaṅkutum vāmaṭa neñcē. 9.8.7

1825
putamiku vicumpil puṇariceṉ ṟaṇavap
porukaṭal aravaṇait tuyiṉṟu,
patamiku pariyiṉ mikuciṉam tavirtta
paṉimukil vaṇṇartam kōyil,
katamiku ciṉatta kaṭataṭak kaḷiṟṟiṉ
kavuḷvaḻik kaḷivaṇṭu paruka,
matamiku cāral māliruñ cōlai
vaṇaṅkutum vāmaṭa neñcē. 9.8.8

1826
puntiyil camaṇar puttareṉ ṟivarkaḷ
ottaṉa pēcavum ukantiṭṭu,
entaipem māṉār imaiyavar talaivar
eṇṇimuṉ iṭaṅkoṇṭa kōyil,
cantaṉap poḻiliṉ tāḻciṉai nīḻal
tāḻvarai makaḷirkaḷ nāḷum,
mantirat tiṟaiñcum māliruñ cōlai
vaṇaṅkutum vāmaṭa neñcē. 9.8.9

1827
vaṇṭamar cāral māliruñ cōlai
māmaṇi vaṇṇarai vaṇaṅkum,
toṇṭaraip paravum cuṭaroḷi neṭuvēl
cūḻvayal ālinaṉ ṉāṭaṉ
kaṇṭalnal vēli maṅkaiyar talaivaṉ
kaliyaṉvā yoliceyta paṉuval,
koṇṭivai pāṭum tavamuṭai yārkaḷ
āḷvarik kuraikaṭa lulakē. (2)9.8.10

1828
mūvaril muṉmutal vaṉmuḻaṅ kārkaṭa luḷkiṭantu,
pūvula runtitaṉ ṉuḷpuva ṉampaṭait tuṇṭumiḻnta,
tēvarkaḷ nāyaka ṉaittiru māliruñ cōlainiṉṟa,
kōvalar kōvin taṉaikkoṭi yēriṭai kūṭuṅkolō. (2)9.9.1

1829
puṉaivaḷar pūmpoḻi lārpoṉṉi cūḻaraṅ kanakaruḷ
muṉaivaṉai, mūvula kumpaṭait tamutal mūrttitaṉṉai,
ciṉaivaḷar pūmpoḻil cūḻtiru māliruñ cōlainiṉṟāṉ
kaṉaikaḻal kāṇuṅko lōkayal kaṇṇiyem kārikaiyē. (2)9.9.2

1830
uṇṭula kēḻiṉai yum oru pālakaṉ ālilaimēl,
kaṇṭuyil koṇṭukan takaru māṇikka māmalaiyai,
tiṇṭiṟal mākari cērtiru māliruñ cōlainiṉṟa,
aṇṭartam kōviṉai yiṉṟaṇu kuṅkoleṉ āyiḻaiyē.9.9.3

1831
ciṅkama tāyavu ṇaṉtiṟa lākammuṉ kīṇṭukanta,
paṅkaya māmalark kaṇpara ṉaiyem parañcuṭarai,
tiṅkaḷnaṉ māmukil cērtiru māliruñ cōlainiṉṟa,
naṅkaḷpi rāṉaiyiṉ ṟunaṇu kuṅkoleṉ naṉṉutalē.9.9.40

1832
tāṉavaṉ vēḷvitaṉ ṉiltaṉi yēkuṟa ḷāynimirntu,
vāṉamum maṇṇaka mum aḷan tatiri vikkiramaṉ,
tēṉamar pūmpoḻil cūḻtiru māliruñ cōlainiṉṟa,
vāṉavar kōṉaiyiṉ ṟuvaṇaṅ kittoḻa vallaḷ kolō.9.9.5

1833
nēcami lātavark kumniṉai yātavark kummariyāṉ,
vācama larppoḻil cūḻvaṭa māmatu raippiṟantāṉ,
tēcamel lāmvaṇaṅ kumtiru māliruñ cōlainiṉṟa,
kēcava nampitaṉ ṉaikkeṇṭai yoṇkaṇṇi kāṇuṅkolō. (2)9.9.6

1834
puḷḷiṉai vāypiḷan tuporu mākari kompocittu,
kaḷḷac cakaṭutait takaru māṇikka māmalaiyai,
teḷḷaru vikoḻik kumtiru māliruñ cōlainiṉṟa,
vaḷḷalai vāṇuta lāḷvaṇaṅ kittoḻa vallaḷkolō.9.9.7

1835
pārttaṉuk kaṉṟaru ḷippāra tattoru tērmuṉṉiṉṟu,
kāttavaṉ ṟaṉṉaiviṇ ṇōrkaru māṇikka māmalaiyai,
tīrttaṉaip pūmpoḻil cūḻtiru māliruñ cōlainiṉṟa,
mūrttiyaik kaitoḻa vummuṭi yuṅkoleṉ moykuḻaṟkē. (2)9.9.8

1836
valampuri yāḻi yaṉaivarai yārtiraḷ tōḷaṉṟaṉṉai,
pulampuri nūlava ṉaippoḻil vēṅkaṭa vētiyaṉai,
cilampiya lāṟuṭai yatiru māliruñ cōlainiṉṟa,
nalantikaḻ nāraṇa ṉainaṇu kuṅkoleṉ naṉṉutalē. (2)9.9.9

1837
tēṭaṟ kariyava ṉaittiru māliruñ cōlai niṉṟa,
āṭal paṟavai yaṉai aṇi yāyiḻai kāṇumeṉṟu,
māṭak koṭimatiḷ cūḻmaṅkai yārkali kaṉṟicoṉṉa
pāṭal paṉuvalpat tumpayil vārkkillai pāvaṅkaḷē. (2)9.9.10

1838
eṅka ḷemmiṟai yempirā ṉimaiyōrkku
nāyakaṉ, ēt taṭiyavar
taṅkaḷ tammaṉattup piriyā taruḷpurivāṉ,
poṅkutaṇ ṇaruvi putamceyyap
poṉkaḷē citaṟu milaṅkoḷi,
ceṅkamala malarum tirukkōṭṭi yūrāṉē. (2)9.10.1

1839
evvanōy tavirppāṉ emakkiṟai
iṉṉakait tuvarvāy, nilamakaḷ
cevvi tōya vallāṉ tirumā makaṭkiṉiyāṉ,
mauval mālai vaṇṭāṭum mallikai
mālaiyoṭu maṇantu, mārutam
teyvam nāṟa varumtiruk kōṭṭi yūrāṉē.9.10.2

1840
veḷḷiyāṉ kariyāṉ maṇiniṟa vaṇṇaṉ
viṇṇavar tamakkiṟai, emakku
oḷḷiyā ṉuyarntā ṉulakēḻu muṇṭumiḻntāṉ,
tuḷḷunīr moṇṭu koṇṭu cāmaraik
kaṟṟaic cantaṉa munti vantacai,
teḷḷunīrp puṟavil tirukkōṭṭi yūrāṉē.9.10.3

1841
ēṟu mēṟi ilaṅkumoṇ maḻuppaṟṟum
īcaṟ kicaintu, uṭampilōr
kūṟutāṉ koṭuttāṉ kulamāmakaṭ kiṉiyāṉ,
nāṟu caṇpaka mallikai malarpulki
iṉṉiḷa vaṇṭu, naṉṉaṟun
tēṟalvāy maṭukkum tirukkōṭṭi yūrāṉē.9.10.4

1842
vaṅka mākaṭal vaṇṇaṉ māmaṇi vaṇṇaṉ
viṇṇavar kōṉma tumalart
toṅkal nīṇmuṭi yāṉneṭi yāṉpaṭi kaṭantāṉ,
maṅkul tōymaṇi māṭa veṇkoṭi
māka mītuyarn tēṟi, vāṉuyar
tiṅkaḷ tāṉaṇavum tirukkōṭṭi yūrāṉē.9.10.5

1843
kāvala ṉilaṅkaik kiṟaikalaṅ kaccaram
celavuyttu, maṟṟavaṉ
ēvalam tavirttāṉ eṉṉai yāḷuṭai yempirāṉ,
nāva lampuvi maṉṉar vantu vaṇaṅka
māluṟai kiṉṟatiṅkeṉa,
tēvar vantiṟaiñcum tirukkōṭṭi yūrāṉē.9.10.6

1844
kaṉṟu koṇṭu viḷaṅkaṉi yeṟintu āniraik
kaḻiveṉṟu, māmaḻai
niṉṟu kāttukan tāṉnila māmakaṭ kiṉiyāṉ,
kuṉṟiṉ mullaiyiṉ vācamum kuḷirmallikai
maṇamum aḷaintu,iḷan
teṉṟal vantulavum tirukkōṭṭi yūrāṉē.9.10.7

1845
pūṅku runtocit tāṉaikāyn tarimāc cekuttu,
aṭiyēṉai yāḷukantu
īṅkeṉ ṉuḷpukun tāṉimai yōrkaḷtam perumāṉ,
tūṅku taṇpala viṉkaṉi tokuvāḻaiyiṉ
kaṉiyoṭu māṅkaṉi
tēṅku taṇpuṉalcūḻ tirukkōṭṭi yūrāṉē. 9.10.8

1846
kōvai yiṉtamiḻ pāṭu vārkuṭam
āṭu vārtaṭa māmalarmicai,
mēvu nāṉmukaṉil viḷaṅku purinūlar,
mēvu nāṉmaṟai vāṇar aivakai vēḷvi
āṟaṅkam vallavar toḻum,
tēva tēvapirāṉ tirukkōṭṭi yūrāṉē. 9.10.9

1847
ālumā valavaṉ kalikaṉṟi maṅkaiyar
talaivaṉ aṇipoḻil
cēlkaḷ pāykaḻaṉit tirukkōṭṭi yūrāṉai,
nīla māmukil vaṇṇaṉai neṭumālai
iṉtami ḻālni ṉainta,in
nālu māṟumval lārkkiṭa mākum vāṉulakē. (2) 9.10.10
tirumaṅkaiāḻvār aruḷicceyta
periya tirumoḻi
pattām pattu
kali viruttam

1848
orunaṟ cuṟṟam eṉakkuyir oṇporuḷ
varunal tolkati yākiya maintaṉai
nerunal kaṇṭatu nīrmalai yiṉṟupōy
karunel cuḻkaṇṇa maṅkaiyuḷ kāṇṭumē (2) 10.1.1

1849
poṉṉai māmaṇi yaiyaṇi yārntatōr
miṉṉai vēṅkaṭat tucciyiṟ kaṇṭupōy
eṉṉai yāḷuṭai yīcaṉai yempirāṉ
ṟaṉṉai yāmceṉṟu kāṇṭumtaṇ kāvilē 10.1.2

1850
vēlai yālilaip paḷḷi virumpiya
pālai āramu tattiṉaip paintuḻāy
mālai āliyil kaṇṭu makiḻntu pōy
ñāla muṉṉiyaik kāṇṭumnāṅ kūrilē 10.1.3

1851
tuḷakka milcuṭa rai,avu ṇaṉuṭal
piḷakkum maintaṉaip pēril vaṇaṅkippōy
aḷappi lāramu taiyama rarkkaruḷ
viḷakkiṉai ceṉṟu veḷḷaṟaik kāṇṭumē 10.1.4

1852
cuṭalai yilcuṭu nīṟaṉ amarntatuōr
naṭalai tīrttava ṉainaṟai yūrkaṇṭu,eṉ
uṭalai yuḷpukun tuḷḷa murukkiyuṇ
viṭalai yaicceṉṟu kāṇṭummey yattuḷē 10.1.5

1853
vāṉai āramu tamtanta vaḷḷalai
tēṉai nīḷvayal cēṟaiyil kaṇṭupōy
āṉai vāṭṭi yaruḷum amararttam
kōṉai, yāmkuṭan taicceṉṟu kāṇṭumē 10.1.6

1854
kūnta lārmakiḻ kōvala ṉāy veṇṇey
mānta ḻuntaiyil kaṇṭu makiḻntupōy
pāntaḷ pāḻiyil paḷḷi virumpiya
vēnta ṉaicceṉṟu kāṇṭumveḵ kāvuḷē 10.1.7

1855
patta rāviyaip pāṉmati yai,aṇit
tottai māliruñ cōlait toḻutupōy
mutti ṉaimaṇi yaimaṇi māṇikka
vitti ṉai,ceṉṟu viṇṇakark kāṇṭumē 10.1.8

1856
kampa mākaḷi ṟañcik kalaṅka,ōr
kompu koṇṭa kuraikaḻal kūttaṉai
kompu lāmpoḻil kōṭṭiyūrk kaṇṭupōy
nampa ṉaicceṉṟu kaṇṭumnā vāyuḷē 10.1.9

1857
peṟṟam āḷiyai pēril maṇāḷaṉai
kaṟṟa ñūlkali kaṉṟi yuraiceyta
coṟṟi ṟamivai colliya toṇṭarkaṭku
aṟṟa millaiyaṇ ṭamavark kāṭciyē 10.1.10
eṇcīrk kaḻineṭilaṭi āciriya viruttam

1858
irakka miṉṟiyeṅ kōṉceyta tīmai
immai yēyemak keytiṟṟuk kāṇīr
parakka yāmiṉ ṟuraitteṉ iravaṇaṉ
paṭṭa ṉaṉiṉi yavarkku raikkōm
kurakku nāyakar kāḷ.iḷaṅ kōvē
kōla valvi lirāma pirāṉē
arakka rāṭaḻaip pārillai nāṅkaḷ
añci ṉōntaṭam poṅkattam poṅkō 10.2.1

1859
pattu nīḷmuṭi yumavaṟ ṟiraṭṭip
pāḻit tōḷum paṭaittavaṉ celvam,
cittam maṅkaiyar pālvaittuk keṭṭāṉ
ceyva toṉṟaṟi yāvaṭi yōṅkaḷ
otta tōḷiraṇ ṭumoru muṭiyum
oruvar tamtiṟat tōmaṉṟi vāḻntōm
atta. emperu māṉ.emmaik kollēl
añci ṉēmtaṭam poṅkattam poṅkō 10.2.2

1860
taṇṭa kāraṇi yampukun taṉṟu
taiya laittaka viliyeṅ kōmāṉ
koṇṭu pōntukeṭ ṭāṉemak kiṅkōr
kuṟṟa millaikol lēlkula vēntē
peṇṭi rālkeṭu mikkuṭi taṉṉaip
pēcu kiṉṟateṉ? tācara tī,uṉ
aṇṭa vaṇar ukappatē ceytāy
añci ṉōmtaṭam poṅkattam poṅkō 10.2.3

1861
eñca lililṅ kaikkiṟai yeṅkōṉ
ṟaṉṉai muṉpaṇintu eṅkaḷkaṇ mukappē
nañcu tāṉarak karkuṭik keṉṟu
naṅkai yaiyavaṉ tampiyē coṉṉāṉ
viñcai vāṉavar vēṇṭiṟṟē paṭṭōm
vēri vārpoḻil māmayi laṉṉa
añci lōtiyaik koṇṭu naṭamiṉ
añci ṉōmtaṭam poṅkattam poṅkō 10.2.4

1862
cempoṉ nīḷmuṭi eṅkaḷ iravaṇaṉ
cītai yeṉpatōr teyvam koṇarntu
vampu lāmkaṭi kāvil ciṟaiyā
vaitta tēkuṟṟa māyiṟṟuk kāṇīr
kumpa ṉōṭu nikumpaṉum paṭṭāṉ
kūṟṟam maṉiṭa māyvantu tōṉṟi
ampi ṉālemmaik koṉṟiṭu kiṉṟatu
añci ṉōmtaṭam poṅkattam poṅkō 10.2.5

1863
ōta mākaṭa laikkaṭan tēṟi
uyarkkoḷ mākkaṭi kāvai yiṟuttu
kātal makkaḷum cuṟṟamuṅ koṉṟu
kaṭiyi laṅkai malaṅka erittut
tūtu vanta kuraṅkukkē uṅkaḷ
tōṉṟal tēviyai viṭṭu koṭātē
ātar niṉṟu paṭukiṉṟa tantō.
añci ṉōmtaṭam poṅkattam poṅkō 10.2.6

1864
taḻa miṉṟimun nīraiyañ ñāṉṟu
takainta tēkaṇṭu vañciñuṇ maruṅkul
māḻai māṉmaṭa nōkkiyai viṭṭu
vāḻki lāmati yilmaṉat tāṉai
ēḻai yaiyilaṅ kaikkiṟai taṉṉai
eṅka ḷaiyoḻi yakkolai yavaṉai
cūḻa māniṉai māmaṇi vaṇṇā.
colli ṉōmtaṭam poṅkattam poṅkō 10.2.7

1865
maṉaṅkoṇ ṭēṟummaṇ ṭōtari mutalā
aṅka yaṟkaṇṇi ṉārkaḷ iruppa
taṉaṅkoḷ meṉmulai nōkka moḻintu
tañca mēcila tāpata reṉṟu
puṉaṅkoḷ meṉmayi laicciṟai vaitta
puṉmai yāḷaṉ neñ cilpuka eyta
aṉaṅka ṉaṉṉatiṇ ṭōḷemmi rāmaṟ
kañci ṉōmtaṭam poṅkattam poṅkō 10.2.8

1866
puraṅkaḷ mūṉṟumōr māttiraip pōtil
poṅke rikkirai kaṇṭavaṉ ampiṉ
caraṅka ḷēkoṭi tāyaṭu kiṉṟa
cāmpa vāṉuṭaṉ niṟkat toḻutōm
iraṅku nīyemak kentaipi rāṉē.
ilaṅku veṅkati rōṉṟaṉ ciṟuvā
kuraṅku kaṭkara cē.emmaik kollēl.
kūṟi ṉōmtaṭam poṅkattam poṅkō 10.2.9

1867
aṅkav vāṉavark kākulam tīra
aṇiyi laṅkai aḻittavaṉ ṟaṉṉai
poṅku māvala vaṉkali kaṉṟi
pukaṉṟa poṅkattaṅ koṇṭu,iv vulakil
eṅkum pāṭiniṉ ṟāṭumiṉ toṇṭīr.
immai yēyiṭa rillai, iṟantāl
taṅku mūraṇṭa mēkaṇṭu koṇmiṉ
cāṟṟi ṉōmtaṭam poṅkattam poṅkō. 10.2.10
aṟucīrk kaḻineṭilaṭi āciriya viruttam

1868
ēttu kiṉṟōm nātta
ḻumpa irāmaṉ tirunāmam
cōttam nampī. cukki
rīvā. ummait toḻukiṉṟōm
vārttai pēcīr emmai
yuṅkaḷ vāṉaram kollāmē
kūttar pōla āṭu
kiṉṟōm kuḻamaṇi tūramē 10.3.1

1869
empi rāṉē. eṉṉai
yāḷvāy eṉṟeṉ ṟalaṟṟātē
ampiṉ vāyppaṭ ṭāṟṟa
killā tintira cittaḻintāṉ
nampi aṉumā. cukki
rīva. aṅkata ṉē.naḷaṉē
kumpa karṇaṉ paṭṭup
pōṉāṉ kuḻamaṇi tūramē 10.3.2

1870
ñāla māḷu muṅkaḷ
kōmāṉ eṅkaḷ iravaṇaṟkuk
kāla ṉāki vanta
vākaṇ ṭañcik karumukilpōl
nīlaṉ vāḻkacu ṭēṇaṉ
vāḻka aṅkataṉ vāḻkaveṉṟu
kōla māka āṭu
kiṉṟōm kuḻamaṇi tūramē 10.3.3

1871
maṇaṅkaḷ nāṟum vārkuḻa
lārkaḷ mātarka ḷātarattai
puṇarnta cintaip puṉmai
yāḷaṉ poṉṟa varicilaiyāl
kaṇaṅka ḷuṇṇa vāḷi
yāṇṭa kāvala ṉukkiḷaiyōṉ
kuṇaṅkaḷ pāṭi yāṭu
kiṉṟōm kuḻamaṇi tūramē 10.3.4

1872
veṉṟi tantōm māṉam
vēṇṭōm tāṉam emakkāka
iṉṟu tammi ṉeṅkaḷ
vāṇāḷ emperu māṉtamarkāḷ
niṉṟu kāṇīr kaṇka
ḷāra nīremaik kollātē
kuṉṟu pōla āṭu
kiṉṟōm kuḻamaṇi tūramē 10.3.5

1873
kalliṉ munnīr māṟṟi
vantu kāval kaṭantu,ilaṅkai
allal ceytā ṉuṅkaḷ
kōmāṉ emmai amarkkaḷattu
vella killā tañci
ṉōṅkāṇ veṅkati rōṉciṟuvā,
kolla vēṇṭā āṭu
kiṉṟōm kuḻamaṇi tūramē 10.3.6

1874
māṟṟa māva titta
ṉaiyē vammiṉ arakkaruḷīr
cīṟṟam ñummēl tīra
vēṇṭil cēvakam pēcātē
āṟṟal cāṉṟa tolpi
ṟappil aṉumaṉai vāḻkaveṉṟu
kūṟṟa maṉṉār kāṇa
āṭīr kuḻamaṇi tūramē 10.3.7

1875
kavaḷa yāṉai pāypura
vittē rōṭa rakkarellām
tuvaḷa, veṉṟa veṉṟi
yāḷaṉ ṟaṉtamar kollāmē
tavaḷa māṭam nīṭa
yōtti kāvalaṉ ṟaṉciṟuvaṉ
kuvaḷai vaṇṇaṉ kāṇa
āṭīr kuḻamaṇi tūramē 10.3.8

1876
ēṭot tēntum nīḷi
laivēl eṅkaḷ iravaṇaṉār
ōṭip pōṉār, nāṅkaḷ
eyttōm uyvatōr kāraṇattāl
cūṭip pōntōm uṅkaḷ
kōma ṉāṇai toṭarēṉmiṉ
kūṭi kūṭi yāṭu
kiṉṟōm kuḻamaṇi tūramē 10.3.9

1877
veṉṟa tolcīrt teṉṉi
laṅkai veñcamattu aṉṟarakkar
kuṉṟa maṉṉā rāṭi
uynta kuḻamaṇi tūrattai
kaṉṟi neynnīr niṉṟa
vēṟkaik kaliya ṉolimālai
oṉṟum oṉṟum aintum
mūṉṟum paṭiniṉ ṟāṭumiṉē 10.3.10
aṟucīrk kaḻineṭilaṭi āciriya viruttam

1878
canta malarkkuḻal tāḻat
tāṉukan tōṭit taṉiyē
vantu,eṉ mulaittaṭan taṉṉai
vāṅkiniṉ vāyil maṭuttu,
nantaṉ peṟappeṟṟa nampī.
nāṉukan tuṇṇum amutē,
entai perumaṉē. uṇṇāy
eṉṉammam cēmamuṇ ṇāyē 10.4.1

1879
vaṅka maṟikaṭal vaṇṇā.
māmuki lēyokkum nampī
ceṅka ṇeṭiya tiruvē
ceṅkama lampurai vāyā,
koṅkai curantiṭa vuṉṉaik
kūviyum kāṇāti runtēṉ
eṅkirun tāyarka ḷōṭum
eṉviḷai yāṭukiṉ ṟāyē 10.4.2

1880
tiruvil polinta eḻilār
āyartam piḷḷaika ḷōṭu
teruvil tiḷaikkiṉṟa nampī
ceykiṉṟa tīmaikaḷ kaṇṭiṭṭu,
urukiyeṉ koṅkaiyiṉ tīmpāl
ōṭṭantu pāyntiṭu kiṉṟa,
maruvik kuṭaṅkā liruntu
vāymulai yuṇṇanī vārāy 10.4.3

1881
makkaḷ peṟutavam pōlum
vaiyattu vāḻum maṭavār
makkaḷ piṟarkaṇṇuk kokkum
mutalvā matakkaḷi ṟaṉṉāy
cekkar iḷampiṟai taṉṉai
vāṅkiniṉ kaiyil taruvaṉ
okkalai mēlirun tammam
ukantiṉi tuṇṇanī vārāy 10.4.4

1882
maitta karuṅkuñci maintā.
māmaru tūṭu naṭantāy,
vittaka ṉēvirai yātē
veṇṇey viḻuṅkum vikirtā,
ittaṉai pōtaṉṟi yeṉṟaṉ
koṅkai curantirukka killā,
uttama ṉē.ammam uṇṇāy
ulakaḷan tāy.ammam uṇṇāy 10.4.5

1883
piḷḷaykaḷ ceyvaṉa ceyyāy
pēciṉ peritum valiyai
kaḷḷam maṉatti luṭaiyai
kāṇavē tīmaikaḷ ceyti
uḷḷa murukiyeṉ koṅkai
ōṭṭantu pāyntiṭu kiṉṟa
paḷḷik kuṟippuccey yātē
pālamu tuṇṇanī vārāy 10.4.6

1884
taṉmaka ṉākavaṉ pēycci
tāṉmulai yuṇṇak koṭukka
vaṉmaka ṉāyavaḷ āvi
vāṅki mulaiyuṇṭa nampi
naṉmakaḷ āymaka ḷōṭu
nāṉila maṅkai maṇāḷā
eṉmaka ṉē.amma muṇṇāy
eṉṉammam cēmamuṇ ṇāyē 10.4.7

1885
untam aṭikaḷ muṉivar
uṉṉaināṉ eṉkaiyiṟ kōlāl
nontiṭa mōtavuṅ killēṉ
ñuṅkaḷtam ānirai yellām
vantu pukutarum pōtu
vāṉiṭait teyvaṅkaḷ kāṇa
antiyam pōtaṅku nillēl
āḻiyaṅ kaiyaṉē. vārāy 10.4.8

1886
peṟṟat talaivaṉeṅ kōmāṉ
pēraru ḷāḷaṉ matalāy,
cuṟṟak kuḻāttiḷaṅ kōvē.
tōṉṟiya tolpuka ḻāḷā,
kaṟṟiṉan tōṟum maṟittuk
kāṉam tirinta kaḷiṟē
eṟṟukkeṉ ammamuṇ ṇātē
emperu māṉirun tāyē 10.4.9

1887
immai yiṭarkkeṭa vēṇṭi
ēnteḻil tōḷkali kaṉṟi
cemmaip paṉuvalñūl koṇṭu
ceṅka ṇeṭiyavaṉ ṟaṉṉai
ammamuṇ eṉṟuraik kiṉṟa
pāṭa livaiyaintu maintum
meymmai maṉattuvait tētta
viṉava rākalu māmē 10.4.10
kalittāḻicai

1888
pūṅkōtai yāycci kaṭaiveṇṇai pukkuṇṇa,
āṅkava ḷārttup puṭaikkap puṭaiyuṇṭu
ēṅki yiruntu ciṇuṅki viḷaiyāṭum
ōṅkōta vaṇṇaṉē. cappāṇi
oḷimaṇi vaṇṇaṉē. cappāṇi (2). 10.5.1

1889
tāyar maṉaṅkaḷ taṭippat tayirneyyuṇ
ṭēyem pirākkaḷ irunilat teṅkaḷtam
āyar aḻaka aṭikaḷ aravinta
vāyava ṉē. koṭṭāy cappāṇi
mālvaṇṇa ṉē.koṭṭāy cappāṇi. 10.5.2

1890
tāmmōr uruṭṭit tayirney viḻuṅkiṭṭu
tāmō tavaḻvareṉ ṟāycciyar tāmpiṉāl
tāmō tirakkaiyā lārkkat taḻumpirunta
tāmō tarā. koṭṭāy cappāṇi
tamaraik kaṇṇaṉē. cappāṇi 10.5.3

1891
peṟṟār taḷaikaḻalap pērntaṅ kayaliṭattu
uṟṟā roruvaru miṉṟi yulakiṉil,
maṟṟaru mañcappōy vañcappeṇ nañcuṇṭa
kaṟṟāya ṉē.koṭṭāy cappāṇi
kārvaṇṇa ṉē.koṭṭāy cappāṇi 10.5.4

1892
cōtteṉa niṉṉait toḻuvaṉ varantara,
pēycci mulaiyuṇṭa piḷḷāy, periyaṉa
āycciyar appam taruvar avarkkākac
cāṟṟiyō rāyiram cappāṇi
taṭaṅkaika ḷālkoṭṭāy cappāṇi 10.5.5

1893
kēvala maṉṟuṉ vayiṟu, vayiṟṟukku
nāṉaval appam taruvaṉ karuviḷaip
pūvalar nīḷmuṭi nantaṉṟaṉ pōrēṟē,
kōvala ṉē. koṭṭāy cappāṇi
kuṭamā ṭī.koṭṭāy cappāṇi. 10.5.6

1894
puḷḷiṉai vāypiḷantu pūṅkuruntam cāyttu,
tuḷḷi viḷayāṭit tūṅkuṟi veṇṇeyai,
aḷḷiya kaiyā laṭiyēṉ mulaineruṭum
piḷḷaippi rāṉ. koṭṭāy cappāṇi
pēymulai yuṇṭāṉē. cappāṇi. 10.5.7

1895
yāyum piṟarum aṟiyāta yāmattu,
māya valavaippeṇ vantu mulaitara,
pēyeṉ ṟavaḷaip piṭittuyi raiyuṇṭa,
vāyava ṉē.koṭṭāy cappāṇi
mālvaṇṇa ṉē.koṭṭāy cappāṇi. 10.5.8

1896
kaḷḷak kuḻaviyāyk kālāl cakaṭattai
taḷḷi yutaittiṭṭut tāyāy varuvāḷai,
meḷḷat toṭarntu piṭittā ruyiruṇṭa,
vaḷḷalē. koṭṭāy cappāṇi
mālvaṇṇa ṉē.koṭṭāy cappāṇi. 10.5.9

1897
kārār puyalkaik kalikaṉṟi maṅkaiyarkōṉ,
pērāḷaṉ neñcil piriyā tiṭaṅkoṇṭa
cīrāḷā, centā maraikkaṇṇā. taṇṭuḻāyt
tārāḷā, koṭṭāy cappāṇi
taṭamārvā koṭṭāy cappāṇi. 10.5.10
eṇcīrk kaḻineṭilaṭi āciriya viruttam

1898
eṅkāṉum ītoppa tōrmāya muṇṭē?
naranā raṇaṉā yulakat taṟañūl
ciṅkā maivirit tavaṉem perumāṉ
atuvaṉ ṟiyumceñ cuṭarum nilaṉum,
poṅkār kaṭalum poruppum neruppum
nerukkip pukapoṉ miṭaṟat taṉaipōtu,
aṅkān tavaṉkāṇmiṉ iṉṟāyc ciyarāl
aḷaiveṇṇe yuṇṭāp puṇṭirun tavaṉē (2) 10.6.1

1899
kuṉṟoṉṟu mattā aravam aḷavik
kuraimā kaṭalaik kaṭaintiṭṭu, orukāl
niṉṟuṇṭai koṇṭōṭṭi vaṅkūṉ nimira
niṉaitta perumāṉ atuvaṉ ṟiyummuṉ,
naṉṟuṇṭa tolcīr makarak kaṭalēḻ
malaiyē ḻulakē ḻoḻiyā mainampi,
aṉṟuṇ ṭavaṉkāṇmiṉ iṉṟāyc ciyarāl
aḷaiveṇṇe yuṇṭāp puṇṭirun tavaṉē 10.6.2

1900
uḷaintiṭ ṭeḻunta matukai ṭavarkaḷ
ulappil valiyāl avarpāl, vayiram
viḷaintiṭṭa teṉṟeṇṇi viṇṇōr parava
avarnā ḷoḻitta perumāṉ muṉanāḷ,
vaḷaintiṭṭa villāḷi valvā ḷeyiṟṟu
malaipō lavuṇa ṉuṭalvaḷ ḷukirāl,
aḷaintiṭ ṭavaṉkāṇmiṉ iṉṟāyc ciyarāl
aḷaiveṇṇe yuṇṭāp puṇṭiruntavaṉē 10.6.3

1901
taḷarntiṭ ṭimaiyōr caraṇtā veṉattāṉ
caraṇāy muraṇā yavaṉai ukirāl
piyaḷntiṭ ṭamarark karuḷcey tukanta
perumāṉ tirumāl virinī rulakai,
vaḷarntiṭṭa tolcīr viṟalmā valiyai
maṇkoḷḷa vañcit torumāṇ kuṟaḷāy
aḷantiṭ ṭavaṉkāṇmiṉ iṉṟāyc ciyarāl
aḷaiveṇṇe yuṇṭāp puṇṭirun tavaṉē 10.6.4

1902
nīṇṭāṉ kuṟaḷāy neṭuvā ṉaḷavum
aṭiyār paṭumāḻ tuyarāya vellām,
tīṇṭā mainiṉain timaiyō raḷavum
celavait tapirāṉ atuvaṉ ṟiyummuṉ,
vēṇṭā mainamaṉ ṟamareṉ tamarai
viṉavap peṟuvār alar,eṉṟu, ulakēḻ
āṇṭā ṉavaṉkāṇmiṉ iṉṟāyc ciyarāl
aḷaiveṇṇe yuṇṭāp puṇṭiruntavaṉē 10.6.5

1903
paḻittiṭṭa iṉpap payaṉpaṟ ṟaṟuttup
paṇintētta vallār tuyarāya vellām,
oḻittiṭ ṭavarait taṉakkākka valla
perumāṉ tirumā latuvaṉ ṟiyummuṉ,
teḻittiṭ ṭeḻuntē etirniṉṟu maṉṉaṉ
ciṉattōḷ avaiyā yiramum maḻuvāl
aḻittiṭ ṭavaṉkāṇmiṉ iṉṟāyc ciyarāl
aḷaiveṇṇe yuṇṭāp puṇṭiruntavaṉē 10.6.6

1904
paṭaittiṭṭa tivvaiya muyya muṉanāḷ
paṇintētta vallār tuyarāya vellām,
tuṭaittiṭ ṭavarait taṉakkākka veṉṉat
teḷiyā arakkar tiṟalapōy aviya,
miṭaittiṭ ṭeḻunta kuraṅkaip paṭaiyā
vilaṅkal pukappāycci vimma, kaṭalai
aṭaittiṭ ṭavaṉkāṇmiṉ iṉṟāyc ciyarāl
aḷaiveṇṇe yuṇṭāp puṇṭiruntavaṉē 10.6.7

1905
neṟittiṭṭa meṉkūḻai naṉṉē riḻaiyō
ṭuṭaṉāya villeṉṉa vallē yataṉai,
iṟuttiṭ ṭavaḷiṉpa maṉpō ṭaṇaintiṭa
ṭiḷaṅkoṟ ṟavaṉāyt tuḷaṅkāta munnīr,
ceṟittiṭ ṭilaṅkai malaṅka arakkaṉ
ceḻunīṇ muṭitō ḷoṭutāḷ tuṇiya,
aṟuttiṭ ṭavaṉkāṇmiṉ iṉṟāyc ciyarāl
aḷaiveṇṇe yuṇṭāp puṇṭiruntavaṉē 10.6.8

1906
curintiṭṭa ceṅkēḻ uḷaippoṅ karimāt
tolaiyap piriyātu ceṉṟeyti, eytā
tirintiṭ ṭiṭaṅkoṇ ṭaṭaṅkāta taṉvāy
irukūṟu ceyta perumāṉ muṉanāḷ
varintiṭṭa villāl maramēḻu meytu
malaipō luruvat torirāk katimūkku,
arintiṭ ṭavaṉkāṇmiṉ iṉṟāyc ciyarāl
aḷaiveṇṇe yuṇṭāp puṇṭiruntavaṉē 10.6.9

1907
niṉṟār mukappuc ciṟitum niṉaiyāṉ
vayiṟṟai niṟaippā ṉuṟippāl tayirney,
aṉṟāyc ciyarveṇṇey viḻuṅki yuralō
ṭāppuṇ ṭirunta perumāṉ aṭimēl,
naṉṟāya tolcīr vayalmaṅ kaiyarkōṉ
kaliya ṉolicey tamiḻmālai vallār,
eṉṟāṉum eytā riṭariṉpa meyti
imaiyōrkku mappāl celavey tuvārē 10.6.10
eḻucīr kaḻineṭilaṭi āciriya viruttam

1908
māṉa muṭaittuṅka ḷāyar kulamata
ṉālpiṟar makkaḷ tammai
ūṉa muṭaiyaṉa ceyyap peṟāyeṉ
ṟirappa ṉurappa killēṉ
nāṉu muraittilēṉ nantaṉ paṇittilaṉ
naṅkaikāḷ. nāṉeṉ ceykēṉ?
tāṉumōr kaṉṉiyum kīḻai yakattut
tayirkaṭai kiṉṟāṉ pōlum. 10.7.1

1909
kālai yeḻuntu kaṭaintavim mōrviṟkap
pōkiṉṟēṉ kaṇṭē pōṉēṉ,
mālai naṟuṅkuñci nantaṉ makaṉallāl
maṟṟuvan tāru millai,
mēlai yakattunaṅ kāy. vantu kāṇmiṉkaḷ
veṇṇe yēyaṉṟu, irunta
pālum patiṉkuṭam kaṇṭilēṉ pāviyēṉ
eṉceykēṉ eṉcey kēṉō. 10.7.2

1910
teḷḷiya vāycciṟi yāṉnaṅkai kāḷ. uṟi
mēlait taṭāni ṟainta,
veḷḷi malaiyirun tālotta veṇṇeyai
vāri viḻuṅki yiṭṭu,
kaḷva ṉuṟaṅkukiṉ ṟāṉvantu kāṇmiṉkaḷ
kaiyel lāmney, vayiṟu
piḷḷai paramaṉṟuiv vēḻula kumkoḷḷum
pētaiyēṉ eṉcey kēṉō. 10.7.3

1911
mainnampu vēlkaṇnal lāḷmuṉṉam peṟṟa
vaḷaivaṇṇa naṉmā mēṉi,
taṉnampi nampiyu miṅku vaḷarntatu
avaṉi vaicey taṟiyāṉ
poynnampi puḷḷuvaṉ kaḷvam potiyaṟai
pōkiṉṟa vātavaḻn tiṭṭu,
innampi nampiyā āycciyark kuyvillai
eṉceykēṉ eṉcey kēṉō. 10.7.4

1912
tantai pukuntilaṉ nāṉiṅki runtilēṉ
tōḻimā rāru millai,
canta malarkkuḻa lāḷtaṉi yēviḷai
yāṭu miṭamku ṟuki,
pantu paṟittut tukilpaṟṟik kīṟip
paṭiṟaṉ paṭiṟu ceyyum,
nantaṉ matalaikkiṅ keṉkaṭa vōm?naṅkāy.
eṉceykēṉ eṉcey kēṉō. 10.7.5

1913
maṇmakaḷ kēḷvaṉ malarmaṅkai nāyakaṉ
nantaṉ peṟṟa matalai,
aṇṇal ilaikkuḻa lūtinam cērikkē
alliṟ ṟāṉvanta piṉṉai,
kaṇmalar cōrntu mulaivantu vimmik
kamalac cevvāyve ḷuppa,
eṉmakaḷ vaṇṇa mirukkiṉṟa vānaṅkāy.
eṉceykēṉ eṉcey kēṉō. 10.7.6

1914
āyiram kaṇṇuṭai intira ṉārukkeṉ
ṟāyar viḻave ṭuppa,
pācaṉam nallaṉa paṇṭika ḷālpukap
peyta ataṉai yellām,
pōyirun taṅkoru pūta vaṭivukoṇ
ṭuṉmaka ṉiṉṟu naṅkāy,
māyaṉ ataṉaiyel lāmmuṟṟa vāri
vaḷaittuṇ ṭiruntāṉ pōlum. 10.7.7

1915
tōytta tayirum naṟuneyyum pālumōr
ōrkkuṭaṉ tuṟṟiṭu meṉṟu,
āycciyar kūṭi yaḻaikkavum nāṉitaṟ
keḷki yivaṉai naṅkāy
cōttam pirāṉ. ivai ceyyap peṟāy. eṉ
ṟirappaṉ urappa killēṉ,
pēycci mulaiyuṇṭa piṉṉaiyip piḷḷaiyaip
pēcuva tañcu vēṉē. 10.7.8

1916
īṭum valiyum uṭaiyavin nampi
piṟanta ēḻu tiṅkaḷil,
āṭalar kaṇṇiyi ṉāṉai vaḷartti
yamuṉai nīrāṭap pōṉēṉ,
cēṭaṉ tirumaṟu mārvaṉ kiṭantu
tiruvaṭi yāl,malai pōla
ōṭum cakaṭattaic cāṭiya piṉṉai
urappuva tañcu vēṉē. 10.7.9

1917
añcuvaṉ colli yaḻaittiṭa naṅkaikāḷ.
āyira nāḻi neyyaip,
pañciyal mellaṭip piḷḷaika ḷuṇkiṉṟa
pākan tāṉvai yārkaḷē,
kañcaṉ kaṭiyaṉ kaṟaveṭṭu nāḷil
eṉkai valattātu millai,
neñcat tiruppaṉa ceytuvait tāynampī .
eṉceykē ṉeṉcey kēṉō . 10.7.10

1918
aṅṅaṉam tīmaikaḷ ceyvarka ḷōnampī.
āyar maṭamak kaḷaip,
paṅkaya nīrkuṭain tāṭukiṉ ṟārkaḷ
piṉṉē ceṉṟoḷit tiruntu,
aṅkavar pūntukil vārikkoṇ ṭiṭṭara
vēri ṭaiyā rirappa,
maṅkainal līr.vantu koṇmiṉ eṉṟumaram
ēṟi yiruntāy pōlum 10.7.11

1919
accam tiṉaittaṉai yillaiyip piḷḷaik
kāṇmai yumcē vakamum,
ucciyil mutti vaḷartteṭut tēṉuk
kuraittilaṉ tāṉiṉ ṟupōy,
paccilaip pūṅkaṭam pēṟi vicaikoṇṭu
pāyntu pukku,ā yiravāy
naccaḻal poykaiyil nākatti ṉōṭu
piṇaṅkinī vantāy pōlum. 10.7.12

1920
tampara mallaṉ āṇmaika ḷaittaṉi
yēniṉṟu tāmcey vārō?,
emperu māṉ. uṉṉaip peṟṟa vayiṟuṭai
yēṉiṉi yāṉeṉ ceykēṉ?,
ampara mēḻum atirum iṭikural
aṅkaṉaṟ ceṅka ṇuṭai,
vampaviḻ kāṉattu mālviṭai yōṭu
piṇaṅkinī vantāy pōlum. 10.7.13

1921
aṉṉa naṭaimaṭa āycci vayiṟaṭit
tañca aruvarai pōla,
maṉṉu karuṅkaḷiṟ ṟāruyir vavviya
maintaṉai māka ṭalcūḻu,
kaṉṉinaṉ māmatiḷ maṅkaiyar kāvalaṉ
kāmaru cīrkkali kaṉṟi
iṉṉicai mālaika ḷīrēḻum vallavark
kētu miṭaril laiyē. (2) 10.7.14
kaliviruttam

1922
kātil kaṭippiṭuk kaliṅka muṭuttu,
tātunal lataṇṇan tuḻāyko ṭaṇintu,
pōtu maṟuttup puṟamēvan tuniṉṟīr,
ētukkitu eṉṉitu eṉṉitu eṉṉō. (2) 10.8.1

1923
tuvarā ṭaiyuṭut toruceṇṭu ciluppi,
kavarāka muṭittuk kalikkaccuk kaṭṭi,
cuvarār kataviṉ puṟamēvantu niṉṟīr,
ivarā rituveṉ ṉituveṉ ṉituveṉṉō. 10.8.2

1924
karuḷak koṭiyoṉ ṟuṭaiyīr. taṉippākīr,
uruḷac cakaṭama tuṟakkil nimirttīr,
maruḷaik koṭupāṭi vantillam pukuntīr,
iruḷat tituveṉ ṉituveṉ ṉituveṉṉō. 10.8.3

1925
nāmam palavu muṭainā raṇanampī,
tāmat tuḷavam mikanā ṟiṭukiṉṟīr,
kāma ṉeṉappāṭi ventillam pukuntīr,
ēmat titu veṉ ṉituveṉ ṉituveṉṉō. 10.8.4

1926
cuṟṟum kuḻaltāḻac curikai yaṇaittu,
maṟṟum palamāmaṇi poṉko ṭaṇintu,
muṟṟam pukuntu muṟuvalceytu niṉṟīr,
eṟṟuk kituveṉ ṉituveṉ ṉituveṉṉō. 10.8.5

1927
āṉā yarumā ṉiraiyumaṅ koḻiyak,
kūṉāya tōrkoṟṟa villoṉṟu kaiyēntip,
pōṉā riruntā raiyumpārttup pukutīr,
ēṉōrkaḷ muṉṉeṉ ṉituveṉ ṉituveṉṉō. 10.8.6

1928
mallē poruta tiraḷtōl maṇavāḷīr,
allē yaṟintōmñum maṉattiṉ karuttai,
collā toḻiyīr coṉṉapō tiṉālvārīr
ellē yituveṉ ṉituveṉ ṉituveṉṉō. 10.8.7

1929
pukkā ṭaravam piṭittāṭṭum puṉitīr,
ikkālaṅkaḷ yāmumak kētoṉṟu mallōm,
takkār palarttēvi mārcāla vuṭaiyīr,
ekkē. ituveṉ ṉituveṉ ṉituveṉṉō. 10.8.8

1930
āṭi yacaintāy maṭavā roṭunīpōyk
kūṭik kuravai piṇaikō maḷappiḷḷāy,
tēṭit tirumā makaḷmaṇ makaḷniṟpa,
ēṭi. ituveṉ ṉituveṉ ṉituveṉṉō. 10.8.9

1931
allik kamalak kaṇṇaṉai aṅkorāycci
ellip poḻutū ṭiyavūṭal tiṟattai,
kalliṉ malitōḷ kaliyaṉ coṉṉa mālai,
collit tutippā ravartukka milarē (2) 10.8.10
eḻucīrk kaḻineṭilaṭi āciriya viruttam

1932
puḷḷuru vāki naḷḷiruḷ vanta
pūtaṉai māḷa, ilaṅkai
oḷḷeri maṇṭi yuṇṇap paṇitta
ūkka mataṉai niṉaintō,
kaḷḷaviḻ kōtai kātalu meṅkaḷ
kārikai mātar karuttum,
piḷḷaitaṉ kaiyil kiṇṇamē yokkap
pēcuva tentai pirāṉē. (2) 10.9.1

1933
maṉṟil malintu kūttuvan tāṭi
mālviṭai yēḻuma ṭarttu, āyar
aṉṟu naṭuṅka āṉirai kātta
āṇmaiko lōvaṟi yēṉ nāṉ,
niṉṟa pirāṉē. nīḷkaṭal vaṇṇā.
nīyivaḷ taṉṉai niṉ kōyil,
muṉṟi leḻunta muruṅkaiyil tēṉā
muṉkai vaḷaikavarn tāyē. 10.9.2

1934
ārmali yāḻi caṅkoṭu paṟṟi
āṟṟalai yāṟṟal mikuttuk,
kārmukil vaṇṇā. kaṉcaṉai muṉṉam
kaṭantaniṉ kaṭuntiṟal tāṉō,
nēriḻai mātai nittilat tottai
neṭuṅkaṭal amutaṉai yāḷai,
āreḻil vaṇṇā. aṅkaiyil vaṭṭām
ivaḷeṉak karutukiṉ ṟāyē. 10.9.3

1935
malkiya tōḷum māṉuri yataḷum
uṭaiyavar tamakkumōr pākam,
nalkiya nalamō? narakaṉai tolaitta
karatalat tamaitiyiṉ karuttō?
alliyaṅ kōtai yaṇiniṟam koṇṭu
vantumuṉ ṉēniṉṟu pōkāy,
colliyeṉ nampī. ivaḷainī yuṅkaḷ
toṇṭarkait taṇṭeṉṟa vāṟē 10.9.4

1936
ceruvaḻi yāta maṉṉarkaḷ māḷat
tērvalaṅ koṇṭavar cellum,
aruvaḻi vāṉam atarpaṭak kaṇṭa
āṇmaiko lōvaṟi yēṉnāṉ,
tirumoḻi yeṅkaḷ tēmalark kōtai
cīrmaiyai niṉaintilai yantō,
peruvaḻi nāvaṟ kaṉiyiṉu meḷiyaḷ
ivaḷeṉap pēcukiṉ ṟāyē 10.9.5

1937
arakkiya rākam pulleṉa villāl
aṇimati ḷilaṅkaiyar kōṉai,
cerukkaḻit tamarar paṇiyamuṉ ṉiṉṟa
cēvaka mōceyta tiṉṟu
murukkitaḻ vāycci muṉkaiveṇ caṅkam
koṇṭumuṉ ṉēniṉṟu pōkāy,
erukkilaik kāka eṟimaḻu vōccal
eṉceyva tentai pirāṉē. 10.9.6

1938
āḻiyan tiṇṭēr aracarvan tiṟaiñca
alaikaṭal ulakammuṉ āṇṭa,
pāḻiyan tōḷō rāyiram vīḻap
paṭaimaḻup paṟṟiya valiyō?
māḻaimeṉ ṉōkki maṇiniṟaṅ koṇṭu
vantumuṉ ṉēniṉṟu pōkāy,
kōḻiveṇ muṭṭaik keṉceyva tentāy.
kuṟuntaṭi neṭuṅkaṭal vaṇṇā. 10.9.7

1939
poruntalaṉ ākam puḷḷuvan tēṟa
vaḷḷuki rālpiḷantu, aṉṟu
peruntakaik kiraṅki vāliyai muṉinta
perumaiko lōceyta tiṉṟu,
peruntaṭaṅ kaṇṇi curumpuṟu kōtai
perumaiyai niṉaintilai pēcil,
karuṅkaṭal vaṇṇā. kavuḷkoṇṭa nīrām
ivaḷeṉak karutukiṉ ṟāyē 10.9.8

1940
nīraḻal vāṉāy neṭunilaṅ kālāy
niṉṟaniṉ nīrmaiyai niṉaintō?
cīrkkeḻu kōtai yeṉṉala tilaḷeṉ
ṟaṉṉatōr tēṟṟaṉmai tāṉō?
pārkkeḻu pavvat tāramu taṉaiya
pāvaiyaip pāvamcey tēṉukku,
āraḻa lōmpum antaṇaṉ tōṭṭa
mākaniṉ maṉattuvait tāyē 10.9.9

1941
vēṭṭattaik karutā taṭiyiṇai vaṇaṅki
meymmainiṉ ṟemperu māṉai,
vāṭṭiṟal tāṉai maṅkaiyar talaivaṉ
māṉavēl kaliyaṉvā yolikaḷ,
tōṭṭalar paintārc cuṭarmuṭi yāṉaip
paḻamoḻi yālpaṇin turaitta,
pāṭṭivai pāṭap pattimai perukic
cittamum tiruvōṭu mikumē (2) 10.9.10
veṇṭuṟai

1942
tiruttāy cempōttē,
tirumāmakaḷ taṉkaṇavaṉ,
maruttār tolpukaḻ mātava ṉaivarat
tiruttāy cempōttē. 10.10.1

1943
karaiyāy kākkaippiḷḷāy,
karumāmukil pōlniṟattaṉ,
uraiyār tolpuka ḻuttama ṉaivarak,
karaiyāy kākkaippiḷḷāy. 10.10.2

1944
kūvāy pūṅkuyilē,
kuḷirmāri taṭuttukanta,
māvāy kīṇṭa maṇivaṇṇa ṉaivarak,
kūvāy pūṅkuyilē. 10.10.3

1945
koṭṭāy pallikkuṭṭi,
kuṭamāṭi yulakaḷanta,
maṭṭār pūṅkuḻal mātava ṉaivarak,
koṭṭāy pallikkuṭṭi. 10.10.4

1946
collāy paiṅkiḷiyē,
cuṭarāḻi valaṉuyartta,
mallār tōḷvaṭa vēṅkaṭa vaṉvara,
collāy paiṅkiḷiyē. 10.10.5

1947
kōḻi kūveṉṉumāl,
tōḻi. nāṉeṉceykēṉ,
āḻi vaṇṇar varumpoḻu tāyiṟṟu
kōḻi kūveṉṉumāl. 10.10.6

1948
kāmaṟ keṉkaṭavēṉ,
karumāmukil vaṇṇaṟkallāl,
pūmē laiṅkaṇai kōttup pukunteyyak,
kāmaṟ keṉkaṭavēṉ. 10.10.7

1949
iṅkē pōtuṅkolō,
iṉavēlneṭuṅ kaṇkaḷippa,
koṅkār cōlaik kuṭantaik kiṭantamāl,
iṅkē pōtuṅkolō. 10.10.8

1950
iṉṉā reṉṟaṟiyēṉ,
aṉṉē. āḻiyoṭum,
poṉṉār cārṅka muṭaiya aṭikaḷai,
iṉṉā reṉṟaṟiyēṉ. 10.10.9

1951
toṇṭīr. pāṭumiṉō,
curumpārppoḻil maṅkaiyarkōṉ,
oṇṭār vēlkali yaṉoli mālaikaḷ,
toṇṭīr. pāṭumiṉō (2) 10.10.10
tirumaṅkaiyāḻvār tiruvaṭikaḷē caraṇam
śrī
śrīmatē rāmāṉujāya nama
tirumaṅkaiāḻvār aruḷiceyta
periya tirumoḻi
patiṉōrām pattu
kali viruttam

1952
kuṉṟa moṉṟeṭut tēnti, māmaḻai
aṉṟu kāttavam māṉ,a rakkarai
veṉṟa villiyār vīra mēkolō,
teṉṟal vantutī vīcu meṉceykēṉ. (2) 11.1.1

1953
kārum vārpaṉik kaṭalum aṉṉavaṉ,
tāru mārvamum kaṇṭa taṇṭamō,
cōru māmukil tuḷiyi ṉūṭuvantu
īra vāṭaitāṉ īru meṉṉaiyē. 11.1.2

1954
caṅku māmaiyum taḷaru mēṉimēl,
tiṅkaḷ veṅkatir cīṟu meṉceykēṉ,
poṅku veṇṭiraip puṇari vaṇṇaṉār,
koṅka lārntatār kūvu meṉṉaiyē. 11.1.3

1955
aṅko rāykkulat tuḷva ḷarntuceṉṟu,
aṅkor tāyuru vāki vantavaḷ,
koṅkai naṉcuṇṭa kōyiṉ maikolō,
tiṅkaḷ veṅkatir cīṟu kiṉṟatē 11.1.4

1956
aṅko rāḷari yāy,a vuṇaṉaip
paṅka māviru kūṟu ceytavaṉ,
maṅkul māmati vāṅka vēkolō
poṅku mākaṭal pulampu kiṉṟatē. 11.1.5

1957
ceṉṟu vārcilai vaḷaittui laṅkaiyai,
veṉṟa villiyār vīra mēkolō,
muṉṟil peṇṇaimēl muḷarik kūṭṭakattu,
aṉṟi liṉkural aṭaru meṉṉaiyē. 11.1.6

1958
pūvai vaṇṇaṉār puḷḷiṉ mēlvara,
mēvi niṉṟunāṉ kaṇṭa taṇṭamō,
vīvi laiṅkaṇai villi yampukōttu,
āvi yēyilak kāka eyvatē. 11.1.7

1959
māli ṉantuḻāy varumeṉ ṉeñcakam,
māliṉ antuḻāy vanteṉ ṉuḷpuka,
kōla vāṭaiyum koṇṭu vantatu,ōr
āli vantatāl aritu kāvalē. 11.1.8

1960
koṇṭai yoṇkaṇum tuyilum, eṉniṟam
paṇṭu paṇṭupō lokkum, mikkacīrt
toṇṭa riṭṭapūn tuḷaviṉ vācamē,
vaṇṭu koṇṭuvan tūtu mākilē 11.1.9

1961
aṉṟu pāratat taivar tūtaṉāy,
ceṉṟa māyaṉaic ceṅkaṇ māliṉai,
maṉṟi lārppukaḻ maṅkai vāḷkali
kaṉṟi, colvallārk kalla lillaiyē (2) 11.1.10
kali nilaittuṟai

1962
kuṉṟa meṭuttu maḻaita
ṭuttuiḷai yāroṭum
maṉṟil kuravai yiṇainta
māleṉṉai mālceytāṉ,
muṉṟil taṉiniṉṟa peṇṇai
mēlkiṭan tīrkiṉṟa
aṉṟiliṉ kūṭṭaip pirikka
kiṟpava rārkolō. (2) 11.2.1

1963
pūṅku runtocittu āṉai
kāyntari māccekuttu,
āṅku vēḻattiṉ kompu
koṇṭuvaṉ pēymulai
vāṅki yuṇṭa,av vāyaṉ
niṟkaiv vāyaṉvāy,
ēṅku vēyṅkuḻal eṉṉō
ṭāṭum iḷamaiyē. 11.2.2

1964
mallōṭu kañcaṉum tuñca
veṉṟa maṇivaṇṇaṉ,
alli malarttaṇ ṭuḻāyni
ṉaintirun tēṉaiyē,
elli yiṉmā rutamvan
taṭumatu vaṉṟiyum,
kollaival lēṟṟiṉ maṇiyum
kōyiṉmai ceyyumē. 11.2.3

1965
poruntu māmara mēḻu
ceyta puṉitaṉār
tiruntu cēvaṭi yeṉma
ṉattu niṉaitoṟum,
karuntaṇ mākaṭal maṅku
lārkkum atuvaṉṟiyum,
varunta vāṭai varumi
taṟkiṉi yeṉceykēṉ. 11.2.4

1966
aṉṉai muṉivatum aṉṟi
liṉ kura līrvatum,
maṉṉu maṟikaṭa lārppa
tumvaḷai cōrvatum,
poṉṉaṅ kalaiyalku laṉṉa
meṉṉaṭaip pūṅkuḻal,
piṉṉai maṇāḷar tiṟatta
vāyiṉa piṉṉaiyē 11.2.5

1967
āḻiyum caṅku muṭaiya
naṅkaḷ aṭikaḷtām,
pāḻimai yāṉa kaṉavil
nammaip pakarvittār,
tōḻiyum nāṉu moḻiya
vaiyam tuyiṉṟatu,
kōḻiyum kūkiṉṟa tillaik
kūriru ḷāyiṟṟē. 11.2.6

1968
kāmaṉ ṟaṉakku muraiyal
lēṉkaṭal vaṇṇaṉār,
māmaṇa vāḷa reṉakkut
tāṉum makaṉcollil,
yāmaṅkaḷ tōṟeri vīcu
meṉṉiḷaṅ koṅkaikaḷ,
māmaṇi vaṇṇar tiṟatta
vāyvaḷar kiṉṟavē. 11.2.7

1969
maṉcuṟu māliruñ cōlai
niṉṟa maṇāḷaṉār,
neñcam niṟaikoṇṭu pōyi
ṉārniṉai kiṉṟilar,
veñcuṭar pōyviṭi yāmal
evviṭam pukkatō,
nañcu uṭalam tuyiṉṟāl
namakkiṉi nallatē. 11.2.8

1970
kāmaṉ kaṇaikkō rilakka
māynalat tilmiku,
pūmaru kōlanam peṇmai
cintitti rātupōy
tūmalar nīrkoṭu tōḻi.
nāmtoḻu tēttiṉāl
kārmukil vaṇṇaraik kaṇka
ḷālkāṇa lāṅkolō. 11.2.9

1971
veṉṟi viṭaiyuṭa ṉēḻa
ṭartta aṭikaḷai,
maṉṟil malipukaḻ maṅkai
maṉkali kaṉṟicol,
oṉṟu niṉṟavoṉ patumu
raippavar taṅkaḷmēl
eṉṟum nillāviṉai yoṉṟum
colli lulakilē (2) 11.2.10
taravu koccakak kalippā

1972
maṉṉilaṅku pāratattut tērūrntu, māvaliyaip
poṉṉilaṅku tiṇvilaṅkil vaittup porukaṭalcūḻ
teṉṉilaṅkai yīṭaḻitta tēvark kitukāṇīr
eṉṉilaṅku caṅkō ṭeḻiltōṟ ṟiruntēṉē. (2) 11.3.1

1973
iruntāṉe ṉuḷḷat tiṟaivaṉ, kaṟaicēr
paruntāḷ kaḷiṟṟuk karuḷceyta, ceṅkaṇ
peruntōḷ neṭumālaip pērpāṭi yāṭa
varuntāteṉ koṅkai yoḷimaṉṉum aṉṉē. 11.3.2

1974
aṉṉē. ivarai yaṟivaṉ, maṟaināṉkum
muṉṉē yuraitta muṉiva rivarvantu
poṉṉēy vaḷaikavarntu pōkār maṉampukuntu
eṉṉē yivareṇṇum eṇṇam aṟiyōmē. 11.3.3

1975
aṟiyōmē yeṉṟuraikka lāmē emakku,
veṟiyār poḻilcūḻ viyaṉkuṭantai mēvi,
ciṟiyāṉōr piḷḷaiyāy meḷḷa naṭantiṭṭu
uṟiyār naṟuveṇṇe yuṇṭukantār tammaiyē? 11.3.4

1976
tammaiyē nāḷum vaṇaṅkit toḻuvārkku,
tammaiyē yokka aruḷceyva rātalāl,
tammaiyē nāḷum vaṇaṅkit toḻutiṟaiñci,
tammaiyē paṟṟā maṉatteṉṟum vaittōmē. 11.3.5

1977
vaittā raṭiyār maṉattiṉil vaittu, iṉpam
uṟṟā roḷivicumpi lōraṭivaittu, ōraṭikkum
eyttātu maṇṇeṉ ṟimaiyōr toḻutiṟaiñci,
kaittā maraikuvikkum kaṇṇaṉeṉ kaṇṇaṉaiyē 11.3.6

1978
kaṇṇaṉ maṉattuḷḷē niṟkavum, kaivaḷaikaḷ
eṉṉō kaḻaṉṟa? ivaiyeṉṉa māyaṅkaḷ?
peṇṇāṉōm peṇmaiyōm niṟka, avaṉmēya,
aṇṇal malaiyum araṅkamum pāṭōmē. 11.3.7

1979
pāṭōmē yentai perumāṉai? pāṭiniṉṟu
āṭōmē yāyiram pērāṉai? pērniṉaintu
cūṭōmē cūṭum tuḻāyalaṅkal? cūṭi,nām
kūṭōmē kūṭak kuṟippākil? naṉṉeñcē. 11.3.8

1980
naṉṉeñcē. namperumāṉ nāḷum iṉitamarum,
aṉṉamcēr kāṉal aṇiyāli kaitoḻutu,
muṉṉamcēr valviṉaikaḷ pōka mukilvaṇṇaṉ,
poṉṉamcēr cēvaṭimēl pōtaṇiyap peṟṟōmē. 11.3.9

1981
peṟṟārār āyiram pērāṉaip, pērpāṭap
peṟṟāṉ kaliya ṉolicey tamiḻmālai,
kaṟṟārō muṟṟula kāḷva rivaikēṭka
luṟṟārkku, uṟutuya rillai yulakattē (2) 11.3.10
eṇcīrk kaḻineṭilaṭi āciriya viruttam

1982
nilaiyiṭa meṅku miṉṟi neṭuveḷḷam
umpar vaḷanāṭu mūṭa imaiyōr
talaiyiṭa maṟṟe makkor caraṇillai
eṉṉa araṇāva ṉeṉṉu maruḷāl
alaikaṭal nīrkku ḻampa akaṭāṭa
oṭi yakalvā ṉuriñca, mutukil
malaikaḷai mītu koṇṭu varumīṉai
mālai maṟavā tiṟaiñceṉ maṉaṉē. (2) 11.4.1

1983
cerumiku vāḷe yiṟṟa aravoṉṟu
cuṟṟit ticaimaṇṇum viṇṇu muṭaṉē
veruvara veḷḷai veḷḷam muḻutum
kuḻampa imaiyōrkaḷ niṉṟu kaṭaiya,
paruvarai yoṉṟu niṉṟu mutukiṟ
parantu cuḻalak kiṭantu tuyilum,
aruvarai yaṉṉa taṉmai aṭalāmai
yāṉa tirumāl namakko raraṇē. 11.4.2.

1984
tītaṟu tiṅkaḷ poṅku cuṭarumpar
umpa rulakēḻi ṉōṭu muṭaṉē,
mātira maṇcu mantu vaṭakuṉṟu
niṉṟa malaiyāṟum ēḻu kaṭalum
pātamar cūḻku ḷampi ṉakamaṇṭa
latti ṉorupā loṭuṅka vaḷarcēr,
ātimuṉ ēṉa māki araṇāya
mūrtti atuṉammai yāḷu maracē. 11.4.3.

1985
taḷaiyaviḻ kōtai mālai yirupāl
tayaṅka erikāṉ ṟiraṇṭu taṟukaṇ,
aḷaveḻa vemmai mikka ariyāki
aṉṟu pariyōṉ ciṉaṅka ḷaviḻa,
vaḷaiyuki rāḷi moympil maṟavōṉa
tākam matiyātu ceṉṟo rukirāl
piḷaveḻa viṭṭa kuṭṭa matuvaiya
mūṭu perunīril mummai peritē. 11.4.4.

1986
ventiṟal vāṇaṉ vēḷvi yiṭameyti
aṅkōr kuṟaḷāki meymmai yuṇara
centoḻil vēta nāviṉ muṉiyāki
vaiya muṭimūṉ ṟirantu peṟiṉum,
mantira mītu pōki matiniṉṟi
ṟaiñca malarōṉ vaṇaṅka vaḷarcēr,
antara mēḻi ṉūṭu celavuytta
pātam atunammai yāḷu maracē. 11.4.5.

1987
irunila maṉṉar tammai yirunālum
eṭṭu morunālu moṉṟu muṭaṉē,
ceruñuta lūṭu pōki yavarāvi
maṅka maḻuvāḷil veṉṟa tiṟalōṉ,
perunila maṅkai maṉṉar malarmaṅkai
nātar pulamaṅkai kēḷvar pukaḻcēr,
perunila muṇṭu miḻnta peruvāya
rāki yavarnammai yāḷvar peritē. 11.4.6.

1988
ilaimali paḷḷi yeyti yitumāyam
eṉṉa iṉamāya māṉpiṉ eḻilcēr
alaimali vēlka ṇāḷai yakalvippa
taṟko ruruvāya māṉai yāmaiyā,
kolaimali yeytu vitta koṭiyōṉ
ilaṅkai poṭiyāka veṉṟi yamaruḷ,
cilaimali ceñca raṅkaḷ celavuytta
naṅkaḷ tirumāl namakko raraṇē. 11.4.7.

1989
muṉṉula kaṅka ḷēḻum iruḷmaṇṭi
yuṇṇa mutalōṭu vīṭu maṟiyātu,
eṉṉitu vanta teṉṉa imaiyōr
tikaippa eḻilvēta miṉṟi maṟaiya,
piṉṉaiyum vāṉa varkkum muṉivarkkum
nalki yiruḷtīrntiv vaiya makiḻa,
aṉṉama tāyi runtaṅ kaṟañūl
uraitta atunammai yāḷu maracē. 11.4.8.

1990
tuṇainilai maṟṟe makko ruḷateṉ
ṟirātu toḻumiṉkaḷ toṇṭar tolaiya
uṇamulai muṅkoṭutta vuravōḷa
tāvi yukavuṇṭu veṇṇey maruvi,
paṇamulai yāyar māta ruralōṭu
kaṭṭa ataṉōṭu mōṭi aṭalcēr,
iṇaimaru tiṟṟu vīḻa naṭaikaṟṟa
teṟṟal viṉaipaṟṟa ṟukkum vitiyē. 11.4.9.

1991
kolaikeḻu cemmu katta kaḷiṟoṉṟu
koṉṟu koṭiyōṉ ilaṅkai poṭiyā
cilaikeḻu ceñca raṅkaḷ celavuytta
naṅkaḷ tirumālai, vēlai puṭaicūḻ
kalikeḻu māṭa vīti vayalmaṅkai
maṉṉu kalikaṉṟi coṉṉa paṉuval,
olikeḻu pāṭal pāṭi yuḻalkiṉṟa
toṇṭa ravarāḷva rumpa rulakē. 11.4.10
taravu koccak kalippā

1992
māṉamaru meṉṉōkki vaitēvi yiṉtuṇaiyā,
kāṉamarum kallatarpōyk kāṭuṟaintāṉ kāṇēṭī
kāṉamarum kallatarppōyk kāṭuṟainta poṉṉaṭikaḷ,
vāṉavartam ceṉṉi malarkkaṇṭāy cāḻalē (2) 11.5.1

1993
tantai taḷaikaḻalt tōṉṟippōy, āyppāṭi
nantaṉ kulamatalai yāyvaḷarntāṉ kāṇēṭī,
nantaṉ kulamatalai yāyvaḷarntāṉ nāṉmukaṟkut
tantaikāṇ, entai perumāṉkāṇ cāḻalē 11.5.2

1994
āḻkaṭalcūḻ vaiyakattā rēcappōy, āyppāṭit
tāḻkuḻalār vaitta tayiruṇṭāṉ kāṇēṭī,
tāḻkuḻalār vaitta tayiruṇṭa poṉvayiṟu,iv
vēḻulaku muṇṭum iṭamuṭaittāl cāḻalē 11.5.3

1995
aṟiyātārk kāṉāya ṉākippōy, āyppāṭi
uṟiyār naṟuveṇṇe yuṇṭukantāṉ kāṇēṭī
uṟiyār naṟuveṇṇe yuṇṭukanta poṉvayiṟukku,
eṟinī rulakaṉaittu meytātāl cāḻalē 11.5.4

1996
vaṇṇak karuṅkuḻa lāycciyāl mottuṇṭu,
kaṇṇik kuṟuṅkayiṟṟāl kaṭṭuṇṭāṉ kāṇēṭī,
kaṇṇik kuṟuṅkayiṟṟāl kaṭṭuṇṭā ṉākilum,
eṇṇaṟ kariyaṉ imaiyōrkkum cāḻalē 11.5.5

1997
kaṉṟap paṟaikaṟaṅkak kaṇṭavartam kaṇkaḷippa,
maṉṟil marakkālkūt tāṭiṉāṉ kāṇēṭī,
maṉṟil marakkālkūt tāṭiṉā ṉākilum,
eṉṟum ariyaṉ imaiyōrkkum cāḻalē 11.5.6

1998
kōtaivēl aivarkkāy maṇṇakalam kūṟiṭuvāṉ,
tūtaṉāy maṉṉavaṉāl colluṇṭāṉ kāṇēṭī,
tūtaṉāy maṉṉavaṉāl colluṇṭā ṉākilum,
ōtanīr vaiyakammuṉ uṇṭumiḻntāṉ cāḻalē 11.5.7

1999
pārmaṉṉar maṅkap paṭaitoṭṭu veñcamattu,
tērmaṉṉark kāyaṉṟu tērūrntāṉ kāṇēṭī,
tērmaṉṉark kāyaṉṟu tērūrntā ṉākilum,
tārmaṉṉar taṅkaḷ talaimēlāṉ cāḻalē 11.5.8

2000
kaṇṭār iraṅkak kaḻiyak kuṟaḷuruvāy,
vaṇtārāṉ vēḷviyil maṇṇirantāṉ kāṇēṭī,
vaṇtārāṉ vēḷviyil maṇṇirantā ṉākilum
viṇṭē ḻulakukkum mikkāṉkāṇ cāḻalē (2) 11.5.9

2001
kaḷḷattāl māvaliyai mūvaṭimaṇ koṇṭaḷantāṉ,
veḷḷattāṉ vēṅkaṭattāṉ eṉparāl kāṇēṭī,
veḷḷattāṉ vēṅkaṭattā ṉēlum, kalikaṉṟi
uḷḷatti ṉuḷḷē ulaṉkaṇṭāy cāḻalē (2) 11.5.10
kali nilaittuṟai

2002
mainniṉṟa karuṅkaṭalvā yulakiṉṟi
vāṉavarum yāmumellām,
neynniṉṟa cakkarattaṉ tiruvayiṟṟil
neṭuṅkālam kiṭantatōrīr,
ennaṉṟi ceytārā ētilōr
teyvattai yēttukiṉṟīr?
ceynnaṉṟi kuṉṟēṉmiṉ toṇṭarkāḷ.
aṇṭaṉaiyē ēttīrkaḷē (2) 11.6.1

2003
nillāta peruveḷḷam neṭuvicumpiṉ
mītōṭi nimirntakālam,
mallāṇṭa taṭakkaiyāl pakiraṇṭa
makappaṭutta kālattu, aṉṟu
ellārum aṟiyārō emperumāṉ
uṇṭumiḻnta ecciltēvar,
allātār tāmuḷarē? avaṉaruḷē
ulakāva taṟiyīrkaḷē? 11.6.2

2004
neṟṟimēl kaṇṇāṉum niṟaimoḻivāy
nāṉmukaṉum nīṇṭanālvāy,
oṟṟaikkai veṇpakaṭṭiṉ oruvaṉaiyum
uḷḷiṭṭa amararōṭum,
veṟṟippōrk kaṭalaraiyaṉ viḻuṅkāmal
tāṉviḻuṅki yuyyakkoṇṭa,
koṟṟappō rāḻiyāṉ kuṇamparavāc
ciṟutoṇṭar koṭiyavāṟē. 11.6.3

2005
paṉipparavait tiraitatumpap pārellām
neṭuṅkaṭalē yāṉakālam,
iṉikkaḷaikaṇ ivarkkillai eṉṟulakam
ēḻiṉaiyum ūḻilvāṅki
muṉittalaivaṉ muḻaṅkoḷicēr tiruvayiṟṟil
vaittummai uyyakkoṇṭa
kaṉikaḷavat tiruvuruvat toruvaṉaiyē
kaḻaltoḻumā kallīrkaḷē 11.6.4

2006
pārārum kāṇāmē paravaimā
neṭuṅkaṭalē yāṉakālam,
ārāṉum avaṉuṭaiya tiruvayiṟṟil
neṭuṅkālam kiṭantatu,uḷḷat
tōrāta vuṇarvilīr. uṇarutirēl
ulakaḷanta vumparkōmāṉ,
pērāḷaṉ pērāṉa pērkaḷā
yiraṅkaḷumē pēcīrkaḷē 11.6.5

2007
pēyirukku neṭuveḷḷam peruvicumpiṉ
mītōṭip perukukālam,
tāyirukkum vaṇṇamē yummaittaṉ
vayiṟṟirutti yuyyakkoṇṭāṉ,
pōyirukka maṟṟiṅkōr pututteyvam
koṇṭāṭum toṇṭīr, peṟṟa
tāyirukka maṇaivennīr āṭṭutirō
māṭṭāta takavaṟṟīrē. 11.6.6

2008
maṇṇāṭum viṇṇāṭum vāṉavarum
tāṉavarum maṟṟumellām
uṇṇāta peruveḷḷam uṇṇāmal
tāṉviḻuṅki yuyyakkoṇṭa,
kaṇṇāḷaṉ kaṇṇamaṅkai nakarāḷaṉ
kaḻalcūṭi, avaṉaiyuḷḷat
teṇṇāta māṉiṭattai yeṇṇāta
pōtellā miṉiyavāṟē 11.6.7

2009
maṟamkiḷarntu karuṅkaṭalnī ruramturantu
parantēṟi yaṇṭattappāl,
puṟamkiḷarnta kālattup poṉṉulakam
ēḻiṉaiyum ūḻilvāṅki,
aṟamkiḷarnta tiruvayiṟṟiṉ akampaṭiyil
vaittummai yuyyakkoṇṭa,
niṟamkiḷarnta karuñcōti neṭuntakaiyai
niṉaiyātār nīcartāmē. 11.6.8

2010
aṇṭattiṉ mukaṭaḻunta alaimunanīrt
tiraitatumpa āvaveṉṟu,
toṇṭarkkum amararkkum muṉivarkkum
tāṉaruḷi, ulakamēḻum
uṇṭotta tiruvayiṟṟiṉ akampaṭiyil
vaittummai yuyyakkoṇṭa,
koṇṭaṟkai maṇivaṇṇaṉ taṇkuṭantai
nakarppāṭi yāṭīrkaḷē 11.6.9

2011
tēvaraiyum acuraraiyum ticaikaḷaiyum
kaṭalkaḷaiyum maṟṟum muṟṟum,
yāvaraiyu moḻiyāmē yemperumāṉ
uṇṭumiḻnta taṟintucoṉṉa,
kāvaḷarum poḻilmaṅkaik kalikaṉṟi
olimālai kaṟṟu vallār,
pūvaḷarum tirumakaḷāl aruḷpeṟṟup
poṉṉulakil polivar tāmē (2) 11.6.10
taravu koccak kalippā

2012
nīṇākam cuṟṟi neṭuvarainaṭṭu, āḻkaṭalaip
pēṇāṉ kaṭaintamutam koṇṭukanta pemmāṉai,
pūṇāra mārvaṉaip puḷḷūrum poṉmalaiyai,
kāṇātār kaṇṇeṉṟum kaṇṇalla kaṇṭāmē (2) 11.7.1

2013
nīḷvāṉ kuṟaḷuruvāy niṉṟirantu māvalimaṇ,
tāḷāl aḷaviṭṭa takkaṇaikku mikkāṉai,
tōḷāta māmaṇiyait toṇṭark kiṉiyāṉai,
kēḷāc cevikaḷ ceviyalla kēṭṭāmē 11.7.2

2014
tūyāṉait tūya maṟaiyāṉai, teṉṉāli
mēyāṉai mēvā ḷuyiruṇ ṭamutuṇṭa
vāyāṉai, mālai vaṇaṅki yavaṉperumai,
pēcātār pēcceṉṟum pēccalla kēṭṭāmē 11.7.3

2015
kūṭā iraṇiyaṉaik kūrukirāl mārviṭanta,
ōṭā aṭalariyai umparār kōmaṉai,
tōṭār naṟuntuḻāy mārvaṉai, ārvattāl
pāṭātār pāṭṭeṉṟum pāṭṭalla kēṭṭāmē 11.7.4

2016
maiyār kaṭalum maṇivaraiyum māmukilum,
koyyār kuvaḷaiyum kāyāvum pōṉṟiruṇṭa
meyyāṉai, meyya malaiyāṉaic caṅkēntum
kaiyāṉai, kaitoḻā kaiyalla kaṇṭāmē 11.7.5

2017
kaḷḷār tuḻāyum kaṇavalarum kūviḷaiyum,
muḷḷār muḷariyum āmpalumuṉ kaṇṭakkāl,
puḷḷāyōr ēṉamāyp pukkiṭantāṉ poṉṉaṭikkeṉṟu,
uḷḷātā ruḷḷattai yuḷḷamāk koḷḷōmē 11.7.6

2018
kaṉaiyār kaṭalum karuviḷaiyum kāyāvum
aṉaiyāṉai, aṉpiṉāl ārvattāl, eṉṟum
cuṉaiyār malariṭṭut toṇṭarāy niṉṟu,
niṉaiyātār neñceṉṟum ceñcalla kaṇṭāmē 11.7.7

2019
veṟiyār karuṅkūntal āycciyar vaitta
uṟiyār naṟuveṇṇey tāṉukan tuṇṭa
ciṟiyāṉai, ceṅka ṇeṭiyāṉaic cintit
taṟiyātār, eṉṟum aṟiyātār kaṇṭāmē 11.7.8

2020
tēṉōṭu vaṇṭālum tirumā liruñcōlai,
tāṉiṭamāk koṇṭāṉ taṭamalark kaṇṇikkāy,
āṉviṭaiyē ḻaṉṟaṭarttāṟ kāḷāṉā rallātār,
māṉiṭavar allareṉ ṟeṉmaṉattē vaittēṉē (2) 11.7.9

2021
meynniṉṟa pāvam akala, tirumālaik
kainniṉṟa āḻiyāṉ cūḻum kaḻalcūṭi,
kainniṉṟa vēṟkaik kaliya ṉolimālai,
aiyoṉṟu maintum ivaipāṭi yāṭumiṉē (2) 11.7.10
kaliviruttam

2022
māṟṟamuḷa vākilum colluvaṉ, makkaḷ
tōṟṟak kuḻitōṟṟu vippāyko leṉṟiṉṉam,
āṟṟaṅ karaivāḻ marampōla añcukiṉṟēṉ,
nāṟṟañ cuvaiyū ṟoliyā kiyanampī. (2) 11.8.1

2023
cīṟṟamuḷa vākilum ceppuvaṉ, makkaḷ
tōṟṟak kuḻitōṟṟu vippāyko leṉṟañci,
kāṟṟat tiṭaippaṭṭa kalavar maṉampōla,
āṟṟat tuḷaṅkā niṟpaṉā ḻivalavā. 11.8.2

2024
tūṅkār piṟavikka ḷiṉṉam pukappeytu,
vāṅkāyeṉṟu cintittu nāṉataṟ kañci,
pāmpō ṭorukū raiyilē payiṉṟāṟpōl,
tāṅkātuḷ ḷamtaḷḷum eṉtā maraikkaṇṇā. 11.8.3

2025
uruvār piṟavikka ḷiṉṉam pukappeytu,
tirivāyeṉṟu cintitti yeṉṟataṟ kañci,
irupā ṭerikoḷ ḷiyiṉuḷ eṟumpēpōl,
urukāniṟku meṉṉuḷḷam ūḻi mutalvā. 11.8.4

2026
koḷḷak kuṟaiyāta iṭumpaik kuḻiyil,
taḷḷi pukappeyti kolleṉ ṟataṟkañci,
veḷḷat tiṭaippaṭṭa nariyiṉam pōlē,
uḷḷam tuḷaṅkāniṟpaṉ ūḻi mutalvā. 11.8.5

2027
paṭainiṉṟa paintā maraiyōṭu aṇinīlam
maṭainiṉ ṟalarum vayalāli maṇāḷā,
iṭaiyaṉ eṟinta maramēyot tirāmē,
aṭaiya aruḷā yeṉakkuṉṟa ṉaruḷē 11.8.6

2028
vēmpiṉpuḻu vēmpiṉṟi yuṇṇātu, aṭiyēṉ
nāṉpiṉṉu muṉcē vaṭiyaṉṟi nayavēṉ,
tēmpaliḷan tiṅkaḷ ciṟaiviṭuttu, aivāyp
pāmpiṉ aṇaippaḷḷi koṇṭāy parañcōtī. (2) 11.8.7

2029
aṇiyār poḻilcūḻ araṅka nakarappā,
tuṇiyēṉ iṉiniṉ aruḷalla teṉakku,
maṇiyē. maṇimā ṇikkamē. matucūtā,
paṇiyā yeṉakkuy yumvakai, parañcōtī. (2) 11.8.8

2030
nantā narakat taḻuntā vakai,nāḷum
entāy. toṇṭarā ṉavarkkiṉ ṉaruḷceyvāy,
cantōkā. talaivaṉē. tāmaraik kaṇṇā,
antō. aṭiyēṟ karuḷāyuṉ ṉaruḷē (2) 11.8.9

2031
kuṉṟa meṭuttā niraikāt tavaṉṟaṉṉai,
maṉṟil pukaḻmaṅkai maṉkali kaṉṟicol,
oṉṟu niṉṟavoṉ patumval lavarttammēl,
eṉṟum viṉaiyāyiṉa cārakil lāvē (2) 11.8.10
tirumaṅkaiyāḻvār tiruvaṭikaḷē caraṇam