Project Madurai
Copyright (c) 2001 All Rights Reserved

Tirumular (c. 700): Tirumantiram -
verses 1 - 548

Input: K. Kalyanasundaram (Lausanne, Switzerland)
Proof-reading: G. Venugopalan (Riyadh, Saudi Arabia)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.


*****************************************************************************



tirumantiram - 1
tirumūlar aruḷiyatu

vināyakar kāppu

aintu karattaṉai yāṉai mukattaṉai
intiṉ iḷampiṟai pōlum eyiṟṟaṉai
nanti makaṉtaṉai ñāṉak koḻuntiṉaip
puntiyil vaittaṭi pōṟṟukiṉ ṟēṉē.

pāyiram

1.. kaṭavuḷ vāḻttu

1.
oṉṟavaṉ tāṉē iraṇṭavaṉ iṉṉaruḷ
niṉṟaṉaṉ mūṉṟiṉuḷ nāṉkuṇarn tāṉaintu
veṉṟaṉaṉ āṟu virintaṉaṉ ēḻumparc
ceṉṟaṉaṉ tāṉirun tāṉuṇarn teṭṭē. 1

2.
pōṟṟicaittu iṉṉuyir maṉṉum puṉitaṉai
nāṟṟicaik kumnalla mātukkum nātaṉai
mēṟṟicaik kuḷteṉ ticaikkoru vēntaṉām
kūṟṟutait tāṉaiyāṉ kūṟukiṉ ṟēṉē. 2

3.
okkaniṉ ṟāṉai ulappili tēvarkaḷ
nakkaṉeṉṟu ēttiṭum nātaṉai nāḷtoṟum
pakkaniṉ ṟāraṟi yāta paramaṉaip
pukkuniṉṟu uṉṉiyāṉ pōṟṟicey vēṉē. 3

4.
akaliṭat tārmeyyai aṇṭattu vittaip
pukaliṭattu eṉṟaṉaip pōtaviṭ ṭāṉaip
pakaliṭat tumira vumpaṇin tētti
ikaliṭat tēiruḷ nīṅkiniṉ ṟēṉē. 4

5.
civaṉoṭuok kumteyvam tēṭiṉum illai
avaṉoṭuop pār iṅku yāvarum illai
puvaṉam kaṭantaṉṟu poṉṉoḷi miṉṉum
tavaṉac caṭaimuṭit tāmarai yāṉē. 5

6.
avaṉai oḻiya amararum illai
avaṉaṉṟic ceyyum aruntavam illai
avaṉaṉṟi mūvarāl āvatoṉ ṟillai
avaṉaṉṟi ūrpuku māṟu aṟiyēṉē. 6

7.
muṉṉaiop pāyuḷḷa mūvarkkum mūttavaṉ
taṉṉaiop pāyoṉṟum illāt talaimakaṉ
taṉṉaiap pāyeṉil appaṉu māyuḷaṉ
poṉṉaiop pākiṉṟa pōtakat tāṉē. 7

8.
tīyiṉum veyyaṉ puṉaliṉum taṇṇiyaṉ
āyiṉum īcaṉ aruḷaṟi vārillai
cēyiṉum nallaṉ aṇiyaṉnal aṉparkkut
tāyiṉum nallaṉ tāḻcaṭai yōṉē. 8

9.
poṉṉāl purintiṭṭa poṟcaṭai yeṉṉap
piṉṉāṟ piṟaṅka iruntavaṉ pērnanti
eṉṉāl toḻappaṭum emiṟai maṟṟavaṉ
taṉṉāl toḻappaṭu vārillai tāṉē. 9

10.
tāṉē irunilam tāṅkiviṇ ṇāyniṟkum
tāṉē cuṭumaṅki ñāyiṟum tiṅkaḷum
tāṉē maḻaipoḻi taiyalu māyniṟkum
tāṉē taṭavarai taṇkaṭa lāmē. 10

11.
ayalum puṭaiyumem ātiyai nōkkil
iyalum perunteyvam yātumoṉ ṟillai
muyalum muyalil muṭivum maṟ ṟāṅkē
peyalum maḻaimukiṟ pērnanti tāṉē. 11

12.
kaṇṇuta lāṉoru kātaliṉ niṟkavum
eṇṇili tēvar iṟantār eṉappalar
maṇṇuṟu vārkaḷum vāṉuṟu vārkaḷum
aṇṇal ivaṉ eṉṟuaṟiyaki lārkaḷē. 12

13.
maṇṇaḷan tāṉmala rōṉmutal tēvarkaḷ
eṇṇaḷan tiṉṉum niṉaikkilār īcaṉai
viṇṇaḷan tāntaṉṉai mēlaḷan tārillai
kaṇṇaḷan teṅkuṅ kaṭantuniṉ ṟāṉē. 13

14.
kaṭantuniṉiṉ ṟāṉkama lammala rāti
kaṭantuniṉ ṟāṉkaṭal vaṇṇamem māyaṉ
kaṭantuniṉ ṟāṉavarkku appuṟam īcaṉ
kaṭantuniṉ ṟāṉeṅkum kaṇṭuniṉ ṟāṉē. 14

15.
ātiyu māyara ṉāyuṭa luḷniṉṟa
vētiyu māyvirintuārntuirun tāṉaruḷ
cōtiyu māyccuruṅ kātatōr taṉmaiyuḷ
nītiyu māynitta mākiniṉ ṟāṉē. 15

16.
kōtu kulāviya koṉṟaik kuḻaṟcaṭai
mātu kulāviya vāḷnutal pākaṉai
yātu kulāvi amararum tēvarum
kōtu kulāvik kuṇampayil vārē. 16

17.
kāyam iraṇṭuṅ kalantu kotikkiṉum
māyaṅ kattūri yatumikum avvaḻi
tēcaṅ kalantoru tēvaṉeṉ ṟeṇṇiṉum
īcaṉ uṟavuk ketirillai tāṉē. 17

18.
atipati ceytu aḷakai vēntaṉai
nitipati ceyta niṟaitavam nōkki
atupati ātarittu ākkamatu ākkiṉ
itupati koḷeṉṟa emperu māṉē. 18

19.
itupati ēlaṅ kamaḻpoḻil ēḻum
mutupati ceytavaṉ mūtaṟi vāḷaṉ
vitupati ceytavaṉ meyttavam nōkki
atupati yāka amarukiṉ ṟāṉē. 19

20.
muṭivum piṟappaiyum muṉṉē paṭaitta
aṭikaḷ uṟaiyum aṟaṉeṟi nāṭil
iṭiyum muḻakkamum īcar uruvam
kaṭimalark kuṉṟa malaiyatu tāṉē. 20

21.
vāṉap peruṅkoṇṭal mālayaṉ vāṉavar
ūṉap piṟavi oḻikkum oruvaṉaik
kāṉak kaḷiṟu kataṟap piḷantaṉam
kōṉaip pukaḻumiṉ kūṭalu māmē. 21

22.
maṉattil eḻukiṉṟa māyanaṉ nāṭaṉ
niṉaittatu aṟivaṉ eṉṉiltāṉ niṉaikkilar
eṉakkuiṟai aṉpilaṉ eṉpar iṟaivaṉ
piḻaikkaniṉ ṟārpakkam pēṇiniṉ ṟāṉē. 22

23.
vallavaṉ vaṉṉikaku iṟaiyiṭai vāraṇam
nilleṉa niṟpitta nītiyuḷ īcaṉai
illeṉa vēṇṭā iṟaiyavar tammutal
allum pakalum aruḷukiṉ ṟāṉē. 23

24.
pōṟṟicait tumpukaḻn tumpuṉi taṉaaṭi
tēṟṟumiṉ eṉṟum civaṉaṭik kēcelvam
āṟṟiya teṉṟu mayaluṟṟa cintaiyai
māṟṟiniṉ ṟārvaḻi maṉṉiniṉ ṟāṉē. 24

25.
piṟappili piññakaṉ pēraru ḷāḷaṉ
iṟappili yāvarkkum iṉpam aruḷum
tuṟappili taṉṉait toḻumiṉ toḻutāl
maṟappili māyā viruttamum āmē. 25

26.
toṭarntuṉiṉ ṟāṉait toḻumiṉ toḻutāl
paṭarntuniṉ ṟāṉpari pāraka muṟṟum
kaṭantuniṉ ṟāmkama lammalar mēlē
uṭantirun tāṉaṭip puṇṇiya māmē. 26

27.
canti eṉattakka tāmarai vāṇmukattu
antamil īcaṉ aruḷnamak kēyeṉṟu
nantiyai nāḷum vaṇaṅkap paṭumavar
puntiyi ṉuḷḷē pukuntuṉiṉ ṟāṉē. 27

28.
iṇaṅkiniṉ ṟāṉ eṅkum ākiniṉ ṟāṉum
piṇaṅkiniṉ ṟāṉpiṉmuṉ ṉākiniṉ ṟāṉum
uṇaṅkiniṉ ṟāṉama rāpati nātaṉ
vaṇaṅkiniṉ ṟārkkē vaḻittuṇai yāmē. 28

29.
kāṇanil lāyaṭi yēṟkuuṟavuāruḷar
nāṇanil lēṉuṉṉai nāṉtaḻu vikkoḷak
kōṇanil lāta kuṇattaṭi yārmaṉattu
āṇiyaṉ āki amarntuniṉ ṟāṉē. 29

30.
vāṉniṉṟu aḻaikkum maḻaipōl iṟaivaṉum
tāṉiṉaṟu aḻaikkumkol eṉṟu tayaṅkuvār
āṉniṉṟu aḻaikku matupōleṉ nantiyai
nāṉniṉṟu aḻaippatu ñāṉam karutiyē. 30

31.
maṇṇakat tāṉokkum vāṉakat tāṉokkum
viṇṇakat tāṉokkum vētakat tāṉokkum
paṇṇakattu iṉṉicai pāṭaluṟ ṟāṉukkē
kaṇṇakat tēniṉṟu kātalit tēṉē. 31

32.
tēvar pirāṉnam pirāṉticai pattaiyum
mēvu pirāṉviri nīrulakēḻaiyum
tāvu pirāṉtaṉmai tāṉaṟi vārillai
pāvu pirāṉaruṭ pāṭalu māmē. 32

33.
patipala vāyatu paṇaṭuiv vulakam
vitipala ceytoṉṟum meymmai uṇarār
tutipala tōttiram colla vallārum
matiyilar neñciṉuḷ vāṭukiṉ ṟārē. 33

34.
cāntu kamaḻuṅ kavariyiṉ kantampōl
vēntaṉ amararkku aruḷiya meynneṟi
ārnta cuṭaraṉṉa āyira nāmamum
pōntum iruntum pukaḻukiṉ ṟēṉē. 34

35.
āṟṟuki lāvaḻi yākum iṟaivaṉaip
pōṟṟumiṉ pōṟṟip pukaḻmiṉ pukaḻntiṭil
mēṟṟicaik kumkiḻak kutticai eṭṭoṭu
māṟṟuvaṉ appaṭi āṭṭavu māmē. 35

36.
appaṉai nantiyai ārā amutiṉai
oppili vaḷḷalai ūḻi mutalvaṉai
eppari cāyiṉum ēttumiṉ ēttiṉāl
appari cīcaṉ aruḷpeṟa lāmē. 36

37.
nāṉumniṉ ṟēttuvaṉ nāḷtoṟum nantiyait
tāṉumniṉ ṟāṉtaḻal tāṉokkum mēṉiyaṉ
vāṉilniṉ ṟārmati pōluṭal uḷḷuvantu
ūṉilniṉ ṟāṅke uyirkkiṉṟa vāṟē. 37

38.
pitaṟṟoḻi yēṉperi yāṉari yāṉaip
pitaṟṟoḻi yēṉpiṟa vāuru vāṉaip
pitaṟṟoḻi yēṉeṅkaḷ pērnanti taṉṉaip
pitaṟṟoḻi yēṉperu maittavaṉ tāṉē. 38

39.
vāḻttaval lārmaṉat tuuḷḷuṟu cōtiyait
tīrttaṉai aṅkē tiḷaikkiṉṟa tēvaṉai
ēttiyum emperu māṉeṉṟuiṟaiñciyum
āttamfcey tuīcaṉ aruḷpeṟa lāmē. 39

40.
kuṟaintuaṭaintuīcaṉ kuraikaḻal nāṭum
niṟaintuaṭai cempoṉiṉ nēroḷi okkum
maṟaiñcaṭamf ceyyātu vāḻttaval lārkkup
puṟañcaṭam ceyvāṉ pukuntuniṉ ṟāṉē. 40

41.
ciṉañceyta nañcuṇṭa tēvar pirāṉaip
puṉañceyta neñciṭai pōṟṟaval lārkkuk
kaṉañceyta vāḷnutal pākaṉum aṅkē
iṉañceyta māṉpōl iṇaṅkiniṉ ṟāṉē. 41

42.
pōyaraṉ taṉṉaip pukaḻvār peṟuvatu
nāyaka ṉāṉmuṭi ceytatu vēnalkum
māyakam cūḻntu varavalla rākilum
vēyaṉa tōḷikku vēntoṉṟum tāṉē. 42

43.
araṉaṭi colli araṟṟi aḻutu
paraṉaṭi nāṭiyē pāvippa nāḷum
uraṉaṭi ceytuaṅku ōtuṅkaval lārkku
niraṉaṭi ceytu niṟaintuniṉ ṟāṉē. 43

44.
pōṟṟieṉ pārama rarpuṉi taṉaṭi
pōṟṟieṉ pāracu rarpuṉi taṉaṭi
pōṟṟieṉ pārmaṉi tarpuṉi taṉaṭi
pōṟṟieṉ aṉpuḷ poliyavait tēṉē. 44

45.
vitivaḻi allatuiv vēlai ulakam
vitivaḻi iṉpam viruttamum illai
tutivaḻi nittalum cōtip pirāṉum
pativaḻi kāṭṭum pakalava ṉāmē. 45

46.
antivaṇ ṇāara ṉēciva ṉēeṉṟu
cintaicey vaṇṇam tiruntaṭi yārtoḻa
muntivaṇ ṇāmutal vāpara ṉēeṉṟu
punti vaṇṇaṉem maṉampukun tāṉē. 46

47.
maṉaiyuḷ iruntavar mātavar oppar
niṉaivuḷ iruntavar nēcattuḷ niṟpar
paṉaiyuḷ irunta paruntatu pōla
niṉaiyāta varkkillai niṉaiṉpan tāṉē. 47

48.
aṭiyār paravum amarar pirāṉai
muṭiyāl vaṇaṅki mutalvaṉai muṉṉip
paṭiyāl aruḷum paramparaṉ entai
viṭiyā viḷakkeṉṟu mēviniṉ ṟēṉē. 48

49.
naraipacu pācattu nātaṉai uḷḷi
uraipacu pācatatuoruṅkaval lārkkut
tiraipacu pāvac ceḻuṅkaṭal nīntik
karaipacu pācam kaṭanatu eyta lāmē. 49

50.
cūṭuvaṉ neñciṭai vaippaṉ pirāṉeṉṟu
pāṭuvaṉ paṉmalar tūvip paṇintuniṉṟu
āṭuvaṉ āṭi amararppi rāṉaṉṟu
nāṭuvaṉa nāṉiṉ ṟaṟivatu tāṉē. 50

2.. vētac ciṟappu

51.
vētattai viṭṭa aṟamillai vētattiṉ
ōtat takumaṟam ellām uḷatarkka
vātattai viṭṭu matiñar vaḷamuṟṟa
vētattai ōtiyē vīṭupeṟ ṟārkkaḷē. 1

52.
vētam uraittāṉum vētiyaṉ ākilaṉ
vētam uraittāṉum vētā viḷaṅkiṭa
vētam uraittāṉum vētiyar vēḷvikkāy
vētam uraittāṉum meypporuḷ kāṭṭavē. 2

53.
irukkuuru vāmeḻil vētattif uḷḷē
urukkuuṇar vāyuṇar vētattuḷ ōṅki
verukkuuru vākiya vētiyar collum
karukkuuru vāyniṉṟa kaṇṇaṉum āmē. 3

54.
tiruneṟi yāvatu cittacit taṉṟip
peruneṟi yāya pirāṉai niṉaintu
kuruneṟi yāmciva māmneṟi kūṭum
oruneṟi oṉṟāka vētāntam ōtumē. 4

55.
āṟaṅka māyvarum māmaṟai ōtiyaik
kūṟaṅka mākak kuṇampayil vārillai
vēṟaṅka māka viḷaivuceytu appuṟam
pēṟaṅka mākap perukkukiṉ ṟārē. 5

56.
pāṭṭum oliyum parakkum kaṇikaiyar
āṭṭum aṟāta avaṉiyil māṭṭātār
vēṭṭu viruppār viratamil lātavar
īṭṭum iṭañceṉṟu ikalaluṟ ṟārē. 6

.3.. ākamac ciṟappu

57.
añcaṉa mēṉi arivaiyōr pākattaṉ
añcōṭiirupattu mūṉṟuḷa ākamam
añcali kūppi aṟupattu aṟuvarum
añcā mukattil arumporuḷ kēṭṭatē. 1

58.
aṇṇal aruḷāl aruḷum civākamam
eṇṇil irupatteṇ kōṭinū ṟāyiram
viṇṇavar īcaṉ viḻuppam uraittaṉar
eṇṇiniṉ ṟapporuḷ ēttuvaṉ nāṉē. 2

59.
paṇṭitar āvār patiṉeṭṭum pāṭaiyum
kaṇṭavar kūṟum karuttaṟi vāreṉka
paṇṭitar taṅkaḷ patiṉeṭṭup pāṭaiyum
aṇṭa mutalāṉa aṟañcoṉṉa vāṟē. 3

60.
aṇṇal aruḷāl aruḷumftiv yākamam
viṇṇil amarar tamakkum viḷaṅkaritu
eṇṇil eḻupatu kōṭinū ṟāyiram
eṇṇilum nīrmēl eḻuttatu ākumē. 4

61.
paraṉāy parāparam kāṭṭi ulakil
taraṉāyc civataṉmam tāṉēcol kālattu
araṉāy amararkaḷ arccikku nanti
uraṉāki ākamam ōṅkiniṉ ṟāṉē. 5

62.
civamām parattiṉil catti catācivam
uvamā makēcar uruttira tēvar
tavamāl piramīcar tammiltām peṟṟa
navaā kamameṅkaḷ nantipeṟ ṟāṉē. 6

63.
peṟṟanal ākamaṅ kāraṇam kāmikam
uṟṟanal vīram uyarcintiyam vātuḷam
maṟṟav viyāmaḷam ākumkā lōttaran
tuṟṟanalf cuppiram collu makuṭamē. 7

64.
aṇṇal aruḷāl aruḷum civākamam
eṇṇili kōṭi tokuttiṭum āyiṉum
aṇṇal aṟainta aṟivuaṟi yāviṭiṉ
eṇṇili kōṭiyum nīrmēl eḻuttē. 8

65.
māriyum kōṭaiyum vārpaṉi tūṅkaniṉṟu
ēriyum niṉṟaṅku iḷaikkiṉṟa kālattu
āriya muntami ḻumuṭa ṉēcolik
kārikai yārkkuk karuṉaicey tāṉē. 9

66.
aviḻkiṉṟa vāṟum atukaṭṭu māṟum
cimiṭṭalaip paṭṭuyir pōkiṉṟa vāṟum
tamiḻccol vaṭacol eṉumiv viraṇṭum
uṇarttum avaṉai uṇaralu māmē. 10

4.. kuru pārampariyam

67.
nanti aruḷpeṟṟa nātarai nāṭiṭiṉ
nantikaḷ nālvar civayōka māmuṉi
maṉṟū toḻuta patañcali viyākramar
eṉṟivar eṉṉōṭu eṇmaru māmē. 1

68.
nanti aruḷālē nātaṉām pērpeṟṟōm
nanti aruḷālē mūlaṉai nāṭiṉōm
nanti aruḷāva tu eñceyum nāṭṭiṉil
nanti vaḻikāṭṭa nāṉirun tēṉē. 2

69.
mantiram peṟṟa vaḻimuṟai mālāṅkaṉ
intiraṉ cōmaṉ piramaṉ uruttiraṉ
kanturuk kālāṅki kañca malaiyaṉōṭu
inta eḻuvarum eṉvaḻi yāmē. 3

70.
nālvarum nālu ticaikkoṉṟu nātarkaḷ
nālvarum nāṉā vitapporuḷ kaikkoṇṭu
nālvarum yāṉpeṟṟa tellām peṟukeṉa
nālvarum tēvarāy nātar āṉārkaḷē. 4
71.
moḻintatu mūvarkkum nālvarkkum īcaṉ
oḻinta perumai iṟappum piṟappum
ceḻuñcuṭar mūṉṟoḷi yākiya tēvaṉ
kaḻinta perumaiyaik kāṭṭaki lāṉē. 5

72..
eḻuntunīr peyyiṉum eṭṭut ticaiyumf
ceḻuntaṇ niyamaṅkaḷ ceyyumiṉ eṉṟaṇṇal
koḻuntaṇ pavaḷak kuḷircaṭai yōṭē
aḻuntiya nālvarkku aruḷpurin tāṉē. 6

.5.. tirumūlar varalāṟu

73.
nanti tiruvaṭi nāṉtalai mēṟkoṇṭu
puntiyiṉ uḷḷē pukappeytu pōṟṟiceytu
anti matipuṉai araṉaṭi nāḷtoṟum
cintaicey tu ākamam ceppaluṟ ṟēṉē. 1

74
ceppum civākamam eṉṉumap pērpeṟṟum
appaṭi nalkum aruḷnanti tāḷpeṟṟut
tappilā maṉṟil taṉikkūttuk kaṇṭapiṉ
oppilā eḻukōṭi yukamirun tēṉē. 2

75.
iruntaak kāraṇam kēḷin tiraṉē
poruntiya celvap puvaṉā patiyām
aruntavac celviyaic cēvittu aṭiyēṉ
parintuṭaṉ vantaṉaṉ pattiyi ṉālē. 3

76.
catācivam tattuvam muttamiḻ vētam
mitācaṉi yātirun tēṉiṉṟa kālam
itācaṉi yātirun tēṉmaṉam nīṅki
utācaṉi yātuṭaṉē uṇarn tōmāl. 4

77.
mālāṅka ṉēiṅku yāṉvanta kāraṇam
nīlāṅka mēṉiyaḷ nēriḻai yāḷoṭu
mūlāṅka māka moḻinta tirukkūttiṉ
cīlāṅka vētattaic ceppavan tēṉē. 5

78.
nēriḻai yāvāḷ niratica yāṉantap
pēruṭai yāḷeṉ piṟappaṟuttu āṇṭavaḷ
cīruṭai yāḷcivaṉ āvaṭu taṇṭuṟai
cīruṭai yāḷpatam cērntirun tēṉē. 6

79.
cērntirun tēṉciva maṅkaitaṉ paṅkaṉaic
cērntirun tēṉcivaṉ āvaṭu taṇṭuṟai
cērntirun tēṉciva pōtiyiṉ nīḻalil
cērntirun tēṉcivaṉ nāmaṅkaḷ ōtiyē. 7

80.
iruntēṉ ikkāyattē eṇṇili kōṭi
iruntēṉ irāppakal aṟṟa iṭattē
iruntēṉ imaiyavar ēttum patattē
iruntēṉ eṉnanti iṇaiyaṭik kīḻē. 8

81.
piṉṉainiṉṟu eṉṉē piṟavi peṟuvatu
muṉṉainaṉ ṟāka muyaltavam ceykilar
eṉṉainaṉ ṟāka iṟaivaṉ paṭaittaṉaṉ
taṉṉainaṉ ṟākat tamiḻcceyyu māṟē. 9

82.
ñāṉat talaivitaṉ nanti nakarpukku
ūṉamil oṉpatu kōṭi yukantaṉuḷ
ñāṉappāl ūṭṭi nātaṉai arccittu
nāṉum iruntēṉnaṟ pōtiyiṉ kīḻē. 10

83.
celkiṉṟa vāṟaṟi civamuṉi cittacaṉ
velkiṉṟa ñāṉattu mikkēḷ muṉivarāyp
palkiṉṟa tēvar acurarnarar tampāl
olkiṉṟa vāṉvaḻi yūṭuvan tāṉē. 11

84.
cittattiṉ uḷḷē ciṟakkiṉṟa nūlkaḷil
uttama mākavē ōtiya vētattiṉ
otta uṭalaiyum uḷniṉṟa uṟpatti
attaṉ eṉakkuiṅku aruḷāl aḷittatē. 12

85.
yāṉpeṟṟa iṉpam peṟuka iv vaiyakam
vāṉpaṟṟi niṉṟa maṟaipporuḷ colliṭiṉ
ūṉpaṟṟi niṉṟa uṇarvuṟu mantiram
tāṉpaṟṟap paṟṟat talaippaṭun tāṉē. 13

86.
piṟappili nātaṉaip pērnanti taṉṉaic
ciṟappoṭu vāṉavar ceṉṟukai kūppi
maṟappilar neñciṉuḷ mantira mālai
uṟaippoṭuṅ kūṭiniṉṟu ōtalu māmē. 14

87.
aṅkimi kāmaivait tāṉuṭal vaittāṉ
eṅkumi kāmaivait tāṉaulaku ēḻaiyam
taṅkumi kāmaivait tāṉ tamiḻc cāttiram
poṅkimi kāmaivait tāṉporuḷ tāṉumē. 15

88.
aṭimuṭi kāṇpār ayaṉmāl iruvar
paṭikaṇ ṭilarmīṇṭum pārmicaik kūṭi
aṭikaṇ ṭilēṉ eṉṟu accutaṉ colla
muṭikaṇṭēṉ eṉṟu ayaṉ poymoḻin tāṉē. 16

89.
peṟṟamum māṉum maḻuvum pirivaṟṟa
taṟparaṉ kaṟpaṉai yākum carācarattu
aṟṟamum nalki aṭiyēṉ cirattiṉil
naṟpata mumaḷit tāṉeṅkaḷ nantiyē. 17

90.
nēyattai ñāṉattai ñāturu vattiṉai
māyattai māmāyai taṉṉil varumparai
āyattai yaccivaṉ taṉṉai yākōcara
vīyattai muṟṟum viḷakkiyiṭ ṭēṉē. 18

91.
viḷakkip paramākum meyññāṉam cōti
aḷappil perumaiyaṉ āṉanta nanti
tuḷakkaṟum āṉantak kūttaṉcoṟ pōntu
vaḷappil kayilai vaḻiyilvan tēṉē. 19

92.
nanti aruḷālē mūlaṉai nāṭippiṉ
nanti aruḷālē catācivaṉ āyiṉēṉ
nanti aruḷālmeyñāṉattuḷ naṇṇiṉēṉ
nanti aruḷālē nāṉirun tēṉē. 20

93.
irukkil irukkum eṇṇili kōṭi
arukkiṉṟa mūlattuḷ aṅkē irukkum
arukkaṉum cōmaṉum āraḻal vīca
urukkiya rōmam oḷiviṭun tāṉē. 21

94.
pitaṟṟukiṉ ṟēṉeṉṟum pērnanti taṉṉai
iyaṟṟuvaṉ neñcattu iravum pakalum
muyaṟṟuvaṉ ōṅkoḷi vaṇṇaṉem māṉai
iyaṟṟikaḻ cōti iṟaivaṉu māmē. 22

.6.. avaiyaṭakkam

95.
āraṟi vār eṅkaḷ aṇṇal perumaiyai
yāraṟi vārinta akalamum nīḷamum
pēraṟi yāta peruñcuṭar oṉṟatiṉ
vēraṟi yāmai viḷampukiṉ ṟēṉē. 1

96.
pāṭaval lārneṟi pāṭa aṟikilēṉ
āṭaval lārneṟi āṭa aṟikilēṉ
nāṭaval lārneṟi nāṭa aṟikilēṉ
tēṭaval lārneṟi tēṭakil lēṉē. 2

97.
maṉṉiya vāymoḻi yālum matittavar
iṉṉicai uḷḷē eḻukiṉṟa īcaṉaip
piṉṉai ulakam paṭaitta piramaṉum
uṉṉum avaṉai uṇaralu māmē. 3

98.
tattuva ñāṉam uraittatu tāḻvarai
muttikku irunta muṉivarum tēvarum
ittuṭaṉ vēṟā iruntu tuticeyum
pattimai yāl ip payaṉaṟi yārē. 4

7.. tirumantirat tokaic ciṟappu

99.
mūlaṉ uraiceyta mūvā yirantamiḻ
ñālam aṟiyavē nanti aruḷatu
kālai eḻuntu karuttaṟin tōtiṭiṉ
ñālat talaivaṉai naṇṇuvar aṉṟē. 1

100.
vaitta paricē vakaivakai naṉṉūliṉ
mutti muṭivitu mūvā yirattilē
putticey pūrvattu mūvā yirampotu
vaitta ciṟapput tarumivai tāṉē. 2

8.. kuru maṭa varalāṟu

101.
vanta maṭamēḻum maṉṉumcaṉ mārkkattiṉ
munti utikkiṉṟa mūlaṉ maṭamvarai
tantiram oṉpatu cārvumū vāyiram
cuntara ākamac colmoḻin tāṉē. 1

102.
kalantaruḷ kālāṅkar tampāla kōrar
nalantaru māḷikait tēvarnā tāntar
pulaṅkoḷ paramāṉan tarpōka tēvar
nilantikaḻ mūvar nirāmayat tōrē. 2

9.. tiru mummūrttikaḷiṉ muṟaimai

103.
aḷavil iḷamaiyum antamum īṟum
aḷaviyal kālamum nālum uṇaril
taḷarvilaṉ caṅkaraṉ taṉṉaṭi yārcol
aḷavil perumai ariyayaṟ kāmē. 1

104.
ātip pirāṉum aṇimaṇi vaṇṇaṉum
ātik kamalatatu alarmicai yāṉum
cōtikkil mūṉṟumf toṭarcciyil oṉṟeṉār
pētit tulakam piṇaṅkukiṉ ṟārkaḷē. 2

105.
īcaṉ irukkum iruviṉaikaku appuṟam
pīcam ulakal perunteyvam āṉatu
īcaṉ atuitu eṉpār niṉaippilār
tūcu piṭittavar tūraṟin tārkaḷē. 3

106.
civaṉmutal mūvarōṭu aivar ciṟanta
avaimutal āṟiraṇṭu oṉṟōṭu oṉ ṟākum
avaimutal vintuvum nātamum ōṅkac
cavaimutaṟ caṅkaraṉ taṉpeyar tāṉē. 4

107.
payaṉ aṟintu avvaḻi eṇṇum aḷavil
ayaṉoṭu mālnamakku aṉṉiyam illai
nayaṉaṅkaḷ mūṉṟuṭai nanti tamarām
vayaṉam peṟuvīr av vāṉava rālē. 5

108.
ōlakkam cūḻnta ulappili tēvarkaḷ
pālotta mēṉi paṇintaṭi yēṉf toḻa
mālukkum ātip piramaṟkum oppunī
ñālattu nammaṭi nalkiṭueṉ ṟāṉē. 6

109.
vāṉavar eṉṟum maṉitar ivar eṉṟum
tēṉamar koṉṟaic civaṉaruḷ allatu
tāṉamarntu ōrumf taṉitteyvam maṟṟillai
ūṉamarn tōrai uṇarvatu taṉē. 7

110.
cōtitta pēroḷi mūṉṟu aintu eṉaniṉṟa
ātikkaṇ āvatu aṟikilar ātarkaḷ
nītikkaṇ īcaṉ neṭumāl ayaṉeṉṟu
pētit tavaraip pitaṟṟukiṉ ṟārē. 8

111.
parattilē oṉṟāy uḷ ḷāyppuṟa māki
varattiṉuḷ māyava ṉāyaya ṉākit
tarattiṉuḷ tāṉpala taṉmaiya ṉākik
karattiṉuḷ niṉṟu kaḻivucey tāṉē. 9

112.
tāṉoru kūṟu catācivaṉ emmiṟai
vāṉoru kūṟu maruviyum aṅkuḷāṉ
kōṉoru kūṟuuṭal uḷniṉṟu uyirkkiṉṟa
tāṉoru kūṟu calamaya ṉāmē. 10

pāyiram muṟṟiṟṟu
----------------------
tirumantiram
tirumūlar aruḷiyatu

mutal tantiram

.1.. upatēcam
113.
viṇṇiṉṟu iḻintu viṉaikkīṭāy meykkoṇṭu
taṇṇiṉṟa tāḷait talaikkāval muṉvaittu
uṇṇiṉṟu urukkiyōr oppilā āṉantak
kaṇṇiṉṟu kāṭṭik kaḷimpaṟut tāṉē. 1

114.
kaḷimpaṟut tāṉeṅkaḷ kaṇṇutal nanti
kaḷimpaṟut tāṉaruḷ kaṇviḻip pittuk
kaḷimpaṇu kāta katiroḷi kāṭṭip
paḷiṅkiṟ pavaḷam patittāṉ patiyē. 2

115.
patipacu pācam eṉappakar mūṉṟil
patiyiṉaip pōṟpacu pācam aṉāti
patiyiṉaic ceṉṟaṇu kāppacu pācam
patiyaṇu kiṟpacu pācam nil lāvē. 3

116.
vēyiṉ eḻuṅkaṉal pōlēim meyyeṉum
kōyi liruntu kuṭikoṇṭa kōṉnanti
tāyiṉum mummalam māṟṟit tayāeṉṉum
tōyama tāy eḻuñ cūriya ṉāmē. 4

117.
cūriya kāntamum cūḻpañcum pōlavē
cūriya kāntam cūḻpañcaic cuṭṭiṭā
cūriyaṉ canniti yiṟcuṭu māṟupōl
cūriyaṉ tōṟṟamuṉ aṟṟa malaṅkaḷē. 5

118.
malaṅkaḷain tāmeṉa māṟṟi aruḷit
talaṅkaḷain tāṉaṟ catāciva māṉa
pulaṅkaḷain tāṉap potuviṉuḷ nanti
nalaṅkaḷain tāṉuḷ nayantāṉ aṟintē. 6

119.
aṟivuaim pulaṉuṭa ṉēnāṉ ṟatāki
neṟiyaṟi yātuṟṟa nīrāḻam pōla
aṟivuaṟi vuḷḷē aḻintatu pōlak
kuṟiyaṟi vippāṉ kurupara ṉāmē. 7

120.
āmēvu pālnīr pirikkiṉṟa aṉṉampōl
tāmē taṉimaṉṟil taṉṉan taṉinittam
tīmēvu palkara ṇaṅkaḷuḷ uṟṟaṉa
tāmēḻ piṟapperi cārntavit tāmē. 8

121.
vittaik keṭuttu viyākkirat tēmikac
cuttat turiyam piṟantu tuṭakkaṟa
ottup pulaṉuyir oṉṟāy uṭampoṭu
cettiṭ ṭiruppār civayōki yārkaḷē. 9

122.
civayōka māvatu cittacit teṉṟu
tavayōkat tuḷpukkut taṉṉoḷi tāṉāy
avayōkañ cārātu avaṉpati pōka
navayōka nanti namakkaḷit tāṉē. 10

123.
aḷittāṉ ulakeṅkum tāṉāṉa uṇmai
aḷittāṉ amarar aṟiyā ulakam
aḷittāṉ tirumaṉṟuḷ āṭun tiruttāḷ
aḷittāṉ pēriṉpattu aruḷveḷi tāṉē. 11

124.
veḷiyil veḷipōy viraviya vāṟum
aḷiyil aḷipōy aṭaṅkiya vāṟum
oḷiyil oḷipōy oṭuṅkiya vāṟum
teḷiyum avarē civa cittar tāmē. 12

125.
cittar civalōkam iṅkē taricittōr
cattamum catta muṭivuntam muṉkoṇṭōr
nittar nimalar nirāmayar nīḷpara
muttartam mutti mutalmuppat tāṟē. 13

126.
muppatum āṟum paṭimutti ēṇiyāy
oppilā āṉantat tuḷḷoḷi pukkuc
ceppa ariya civaṅkaṇṭu tāṉteḷintu
appari cāka amarntirun tārē. 14

127.
iruntār civamāki eṅkun tāmāki
iruntār civaṉceyal yāvaiyum nōkki
iruntār mukkālatatu iyalpaik kuṟittaṅku
iruntār iḻavuvantu eytiya cōmpē. 15

128.
cōmpar iruppatu cutta veḷiyilē
cōmpar kiṭappatum cutta veḷiyilē
cōmpar uṇarvu curuti muṭintiṭañ
cōmpar kaṇ ṭārac curutikkaṇ tūkkamē. 16

129.
tūṅkikkaṇ ṭārciva lōkamum tammuḷḷē
tūṅkikkaṇ ṭārciva yōkamum tammuḷḷē
tūṅkikkaṇ ṭārciva pōkamum tammuḷḷē
tūṅkikkaṇ ṭārnilai colvatev vāṟē. 17

130.
evvāṟu kāṇpāṉ aṟivu taṉakkellai
avvāṟu aruṭceyvaṉ ātiaraṉ tāṉum
ovvāta maṉṟuḷ umaikāṇa āṭiṭum
cevvāṉiṟ ceyya ceḻuñcuṭar māṇikkamē. 18

131.
māṇikkat tuḷḷē marakatac cōtiyāy
māṇikkat tuḷḷē marakata māṭamāy
āṇippoṉ maṉṟil āṭun tirukkūttaip
pēṇit toḻuteṉṉa pēṟupeṟ ṟārē. 19

132.
peṟṟār ulakiṟ piriyāp peruneṟi
peṟṟār ulakiṟ piṟavāp perumpayaṉ
peṟṟār ammaṉṟil piriyāp perumpēṟu
peṟṟār ulakuṭaṉ pēcāp perumaiyē. 20

133.
perumai ciṟumai aṟintem pirāṉpōl
arumai eḷimai aṟintaṟi vārār
orumaiyuḷ āmaipōl uḷaintu aṭakki
irumaiyuṅ kēṭṭirun tārpurai aṟṟē. 21

134.
puraiaṟṟa pāliṉuḷ neykalan tāṟpōl
tiraiaṟṟa cintainal āriyaṉ ceppum
uraiyaṟṟu uṇarvōr uṭampiṅku oḻintāl
karaiyaṟṟa cōti kalantacat tāmē. 22

135.
catta mutal aintun taṉvaḻit tāṉcāril
cittukkuc cittaṉṟi cērviṭam vēṟuṇṭō
cutta veḷiyiṟ cuṭariṟ cuṭarcērum
attam itukuṟit tāṇṭukoḷ appilē. 23

136.
appiṉil kūrmai ātittaṉ vemmaiyāl
uppeṉap pērppeṟṟu urucceyta avvuru
appiṉiṟ kūṭiya toṉṟāku māṟupōl
ceppiṉiṟ cīvaṉ civattuḷ aṭaṅkumē. 24

137.
aṭaṅkupēr aṇṭattu aṇuaṇṭam ceṉṟaṅku
iṭaṅkoṇṭatu illai ituvaṉṟi vēṟuṇṭō
kaṭantoṟum niṉṟa uyirkkarai kāṇil
tiṭampeṟa niṉṟāṉ tiruvaṭi tāṉē. 25

138.
tiruvaṭi yēciva māvatu tēril
tiruvaṭi yēciva lōkañcin tikkil
tiruvaṭi yēcel katiyatu ceppil
tiruvaṭi yētañcam uḷteḷi vārkkē. 26

139.
teḷivu kuruviṉ tirumēṉi kāṇṭal
teḷivu kuruviṉ tirunāmañ ceppal
teḷivu kuruviṉ tiruvārttai kēṭṭal
teḷivu kuruvuru cintittal tāṉē. 27

140.
tāṉē pulaṉaintun taṉvacam āyiṭum
tāṉē pulaṉaintun taṉvacam pōyiṭum
tāṉē pulaṉaintun taṉṉil maṭaimāṟum
tāṉē taṉittuem pirāṉtaṉaic cantittē. 28

141.
cantip patunanti taṉtirut tāḷiṇai
cintip patunanti ceyya tirumēṉi
vantip patunanti nāmamiṉ vāymaiyāl
puntikkuḷ niṟpatu nantipoṟ pātamē. 29

142.
pōtan tarumeṅkaḷ puṇṇiya nantiyaip
pōtan taṉilvaittup puṇṇiyar āyiṉār
nātaṉ naṭattāl nayaṉaṅ kaḷikūra
vētan tutittiṭap pōyaṭaintār viṇṇē. 30

2.. yākkai nilaiyāmai
143.
maṇṇoṉṟu kaṇṭīr iruvakaip pāttiram
tiṇṇeṉṟu iruntatu tīviṉaic cērntatu
viṇṇiṉṟu nīrviḻiṉ mīṇṭumaṇ ṇāṉārppōl
eṇṇiṉṟi māntar iṟakkiṉṟa vāṟē. 1

144.
paṇṭampey kūrai paḻaki viḻuntakkāl
uṇṭa ap peṇṭirum makkaḷum piṉcelār
koṇṭa viratamum ñāṉamum allatu
maṇṭi avaruṭaṉ vaḻinaṭa vātē. 2

145.
ūrelām kūṭi olikka aḻutiṭṭup
pēriṉai nīkkip piṇameṉṟu pēriṭṭuc
cūraiyaṅ kāṭṭiṭaik koṇṭupōyc cuṭṭiṭṭu
nīriṉil mūḻki niṉaippoḻin tārkaḷē. 3

146.
kālum iraṇṭu mukaṭṭalaku oṉṟuḷa
pāluḷ paruṅkaḻi muppat tiraṇṭuḷa
mēluḷa kūrai piriyum pirintālmuṉ
pōluyir mīḷap puka aṟi yātē. 4

147.
cīkkai viḷaintatu ceyviṉai mūṭṭiṟṟa
ākkai pirintatu alaku paḻuttatu
mūkkiṉiṟ kaivaittu mūṭiṭṭuk koṇṭupōyk
kākkaik kuppali kāṭṭiya vāṟē. 5

148.
aṭappaṇṇi vaittār aṭicilai uṇṭār
maṭakkoṭi yāroṭu mantaṇaṅ koṇṭār
iṭappakka mēiṟai nontatu eṉṟār
kiṭakkap paṭuttār kiṭantoḻin tārē. 6

149.
maṉṟattē nampi māṭam eṭuttatu
maṉṟattē nampi civikaipeṟ ṟēṟiṉāṉ
maṉṟattē nampi mukkōṭi vaḻaṅkiṉāṉ
ceṉṟattā eṉṉat tirintilaṉ tāṉē. 7

150.
vācanti pēci maṇampuṇarntu appati
nēcan teviṭṭi niṉaippoḻi vārpiṉṉai
ācanti mēlvaittu amaiya aḻutiṭṭup
pācantīc cuṭṭup paliyaṭṭi ṉārkaḷē. 8

151.
kaiviṭṭu nāṭik karuttaḻin taccaṟa
neyyaṭṭic cōṟuṇṇum aivarum pōyiṉār
maiyiṭṭa kaṇṇāḷum māṭum irukkavē
meyviṭṭup pōka viṭaikoḷḷu māṟē. 9

152.
pantal pirintatu paṇṭāraṅ kaṭṭaṟṟa
oṉpatu vācalum okka aṭaittaṉa
tuṉpuṟu kālan turicuvara mēṉmēl
aṉpuṭai yārkaḷ aḻutakaṉ ṟārkaḷē. 10

153
nāṭṭukku nāyakaṉ nammūrt talaimakaṉ
kāṭṭuc civikaiyoṉaṟu ēṟik kaṭaimuṟai
nāṭṭārkaḷ piṉcella muṉṉē paṟaikoṭṭa
nāṭṭukku nampi naṭakkiṉṟa vāṟē. 11

154.
muppatum muppatum muppat taṟuvarum
ceppa matiḷuṭaik kōyiluḷ vāḻpavar
ceppa matiluṭaik kōyil citaintapiṉ
oppa aṉaivarum ōṭṭeṭut tārkkaḷē. 12

155.
matuvūr kuḻaliyum māṭum maṉaiyum
ituvūr oḻiya itaṇam tēṟip
potuvūr puṟañcuṭu kāṭatu nōkki
matuvūra vāṅkiyē vaittakaṉ ṟārkaḷē. 13

156.
vaiccakal vuṟṟatu kaṇṭu maṉitarkaḷ
accaka lāteṉa nāṭum arumporuḷ
piccatu vāyppiṉ toṭarvuṟu maṟṟavar
eccaka lāniṉ ṟiḷaikkiṉṟa vāṟē. 14

157.
ārtteḻu cuṟṟamum peṇṭirum makkaḷum
ūrttuṟaik kālē oḻivar oḻintapiṉ
vērttalai pōkki viṟakiṭku erimūṭṭi
nīrttalai mūḻkuvar nītiyi lōrē. 15

158.
vaḷattiṭai muṟṟattōr mānilam muṟṟuṅ
kuḷattiṉ maṇkoṇṭu kuyavaṉ vaṉaintāṉ
kuṭamuṭain tāl avai ōṭeṉṟu vaippar
uṭaluṭain tāliṟaip pōtum vaiyārē. 16

159.
aintu talaippaṟi āṟu caṭaiyuḷa
cantavai muppatu cārvu patiṉeṭṭup
pantalum oṉpatu panti patiṉaintu
ventu kiṭantatu mēlaṟi yōmē. 17

160.
attip paḻamum aṟaikkīrai nalvittum
kotti ulaipeytu kūḻaṭṭu vaittaṉar
attip paḻattai aṟaikkīrai vittuṇṇak
katti eṭuttavar kāṭupuk kārē. 18

161.
mēlum mukaṭillai kīḻum vaṭimpillai
kālum iraṇṭu mukaṭṭalak koṉṟuṇṭu
ōlaiyāṉ mēyntavar ūṭu variyāmai
vēlaiyāṉ mēyntatōr veḷḷit taḷikaiyē. 19

162.
kūṭam kiṭantatu kōlaṅkaḷ iṅkillai
āṭum ilaiyamum aṟṟatu aṟutalum
pāṭukiṉ ṟārcilar paṇṇil aḻutiṭṭut
tēṭiya tīyiṉil tīyavait tārkkaḷē. 20

163.
muṭṭai piṟantatu munñūṟu nāḷiṉil
iṭṭatu tāṉilai ētēṉum ēḻaikāḷ
paṭṭatu pārmaṇam paṉṉiraṇṭi āṇṭiṉil
keṭṭatu eḻupatil kēṭaṟi yīrē. 21

164.
iṭiñcil irukka viḷakkeri koṇṭāṉ
muṭiñca taṟiyār muḻaṅkuvar mūṭar
viṭiñcuiru ḷāvatu aṟiyā ulakam
paṭiñcu kiṭantu pataikkiṉṟa vāṟē. 22

165.
maṭalviri koṉṟaiyaṉ māyaṉ paṭaitta
uṭalum uyirum uruvan toḻāmal
iṭarppaṭantu ēḻā narakiṟ kiṭappar
kuṭarppaṭa ventamar kūppiṭu māṟē. 23

166.
kuṭaiyum kutiraiyum koṟṟavā ḷuṅkoṇṭu
iṭaiyumak kālam iruntatu naṭuvē
puṭaiyu maṉitaṉār pōkkumap pōtē
aṭaiyum iṭamvalam āruyi rāmē. 24

167.
kākkai kavarileṉ kaṇṭār paḻikkileṉ
pāṟṟuḷi peyyileṉ pallōr paḻiccileṉ
tōṟpaiyuḷ niṉṟu toḻilaṟac ceytūṭṭuṅ
kūttaṉ puṟappaṭṭup pōṉa ikkūṭṭaiyē. 25

3.. celvam nilaiyāmai
168.
aruḷum aracaṉum āṉaiyam tērum
poruḷum piṟarkoḷḷap pōvataṉ muṉṉam
teruḷum uyiroṭumf celvaṉaic cēriṉ
maruḷum piṉaiyavaṉ mātava maṉṟē. 1

169.
iyakkuṟu tiṅkaḷ irumpiḻappu okkum
tuyakkuṟu celvattaic collavum vēṇṭā
mayakkaṟa nāṭumiṉ vāṉavar kōṉaip
peyaṟkoṇṭal pōlap peruñcelva māmē. 2

170.
taṉṉatu cāyai taṉakkuta vātukaṇṭu
eṉṉatu māṭeṉṟu irupparkaḷ ēḻaikaḷ
uṉṉuyir pōmuṭal okkap piṟantatu
kaṇṇatu kāṇoḷi kaṇṭuko ḷīrē. 3

171.
īṭṭiya tēṉpū maṇaṅkaṇṭi iratamum
kūṭṭik koṇarntoru kompiṭai vaittiṭum
ōṭṭit turantiṭṭu atuvali yārkoḷak
kāṭṭik koṭuttatu kaiviṭṭa vāṟē. 4

172.
tēṟṟat teḷimiṉ teḷintīr kalaṅkaṉmiṉ
āṟṟup perukkiṟ kalakki malakkātē
māṟṟik kaḷaivīr maṟuttuṅkaḷ celvattaik
kūṟṟaṉ varuṅkāl kutikkalu māmē. 5

173.
makiḻkiṉṟa celvamum māṭum uṭaṉē
kaviḻkiṉṟa nīrmicaic cellum kalampōl
aviḻkiṉṟa ākkaikkōr vīṭupē ṟākac
cimiḻoṉṟu vaittamai tērntaṟi yārē. 6

174.
vāḻvum maṉaiviyum makkaḷ uṭaṉpiṟan
tārum aḷavu ētu emakkeṉpar oṇporuḷ
mēvum ataṉai virivucey vārkaṭkuk
kūvum tuṇaiyoṉṟu kūṭalu māmē. 7

175.
vēṭkai mikuttatu meykoḷvār iṅkilai
pūṭṭun taṟiyoṉṟu pōmvaḻi oṉpatu
nāṭṭiya tāytamar vantu vaṇaṅkippiṉ
kāṭṭik koṭuttavar kaiviṭṭa vāṟē. 8

176.
uṭampōṭu uyiriṭai viṭṭōṭum pōtu
aṭumparicu oṉṟillai aṇṇalai eṇṇum
viṭumpari cāyniṉṟa meynnamaṉ tūtar
cuṭumpari cattaiyuñf cūḻaki lārē. 9

4.. iḷamai nilaiyāmai
177.
kiḻakkeḻun tōṭiya ñāyiṟu mēṟkē
viḻakkaṇṭum tēṟār viḻiyilā māntar
kuḻakkaṉṟu mūtteru tāyccila nāḷil
viḻakkaṇṭum tēṟār viyaṉula kōrē. 1

178.
āṇṭu palavuṅ kaḻintaṉa appaṉaip
pūṇṭukoṇ ṭārum pukuntaṟi vārillai
nīṇṭaṉa kālaṅkaḷ nīṇṭu koṭukkiṉum
tūṇṭu viḷakkiṉ cuṭaraṟi yārē. 2

179.
tēyntaṟtu oḻinta iḷamai kaṭaimuṟai
āyntaṟṟa piṉṉai ariya karumaṅkaḷ
pāyntaṟṟa kaṅkaip paṭarcaṭai nantiyai
ōrntuṟṟu koḷḷum uyiruḷḷa pōtē. 3

180.
virumpuvar muṉeṉṉai melliyaṉ mātar
karumpu takarttuk kaṭaikkoṇṭa nīrpōl
arumpotta meṉmulai āyiḻai yārkkum
karumpottuk kāñciraṅ kāyumot tēṉē. 4

181.
pālaṉ iḷaiyaṉ viruttaṉ eṉaniṉṟa
kālaṅ kaḻivaṉa kaṇṭum aṟikilār
ñālamkaṭantu aṇṭam ūṭaṟut tāṉaṭi
mēluṅ kiṭantu virumpuvaṉ nāṉē. 5

182.
kālai ēḻuntavar nittalum nittalum
mālai paṭuvatum vāṇāḷ kaḻivatum
cālumav īcaṉ calaviya ṉākilum
ēla niṉaippavarkaku iṉpamcey tāṉē. 6

183.
paruvūci aintumōr paiyiṉuḷ vāḻum
paruvūci aintum paṟakkum virukam
paruvūci aintum paṉittalaip paṭṭāl
paruvūcip paiyum paṟakkiṉṟa vāṟē. 7

184.
kaṇṇatum kāykati rōṉum ulakiṉai
uṇṇiṉṟu aḷakkiṉṟatu oṉṟum aṟikilār
viṇṇuṟu vāraiyum viṉaiyuṟu vāraiyum
eṇṇuṟum muppatil īrntoḻin tārē. 8

185.
oṉṟiya īreṇ kalaiyum uṭaṉuṟa
niṉṟatu kaṇṭu niṉaikkilar nīcarkaḷ
kaṉṟiya kālaṉ karukkuḻi vaittapiṉ
ceṉṟatil vīḻvar tikaippoḻi yārē. 9

186.
eytiya nāḷil iḷamai kaḻiyāmai
eytiya nāḷil icaiyiṉāl ēttumiṉ
eytiya nāḷil eṟiva tu aṟiyāmal
eytiya nāḷil iruntukaṇ ṭēṉē. 10

5.. uyir nilaiyāmai
187.
taḻaikkiṉṟa centaḷirt taṇmalark kompil
iḻaikkiṉṟatu ellām iṟakkiṉṟa kaṇṭum
piḻaippiṉṟi emperu māṉaṭi ēttār
aḻaikkiṉṟa pōtuaṟi yāravar tāmē. 1

188.
aivarkku orucey viḷaintu kiṭantatu
aivarum acceyyaik kāttu varuvarkaḷ
aivarkku nāyakaṉ ōlai varutalāl
aivarum acceyyaik kāval viṭṭārē. 2

189.
mattaḷi oṉṟuḷa tāḷam iraṇṭuḷa
attuḷḷē vāḻum aracaṉum aṅkuḷaṉ
attuḷḷe vāḻum aracaṉ puṟappaṭṭāl
mattaḷi maṇṇāy mayaṅkiya vāṟē. 3

190.
vēṅkaṭa nātaṉai vētāntak kūttaṉai
vēṅkaṭat tuḷḷē viḷaiyāṭu nantiyai
vēṅkaṭam eṉṟē virakuaṟi yātavar
tāṅkaval lāruyir tāmaṟi yārē. 4

191.
ceṉṟuṇar vānticai pattun tivākaraṉ
aṉṟuṇar vāl aḷak kiṉṟata aṟikilar
niṉṟuṇa rārinf nilattiṉ maṉitarkaḷ
poṉṟuṇar vāriṟ puṇarkkiṉṟa māyamē. 5

192.
māṟu tirutti varampiṭṭa paṭṭikai
pīṟum ataṉaip perituṇarn tārilai
kūṟum karumayir veṇmayi rāvatu
īṟum piṟappum o rāṇṭeṉum nīrē. 6

193.
tuṭuppiṭu pāṉaikkum oṉṟē arici
aṭuppiṭu mūṉṟiṟkum añceri koḷḷi
aṭutteri yāmaṟ koṭumiṉ arici
viṭuttaṉa nāḷkaḷum mēṟceṉ ṟaṉavē. 7

194.
iṉpuṟu vaṇṭiṅku iṉamalar mēṟpōy
uṇpatu vāca matupōl uyirnilai
iṉpuṟa nāṭi niṉaikkilum mūṉṟoḷi
kaṇpuṟa niṉṟa karuttuḷnil lāṉē. 8

195.
āmviti nāṭi aṟañceymiṉ annilam
pōmviti nāṭip puṉitaṉaip pōṟṟumiṉ
nāmviti vēṇṭum ateṉcoliṉ māṉiṭar
āmviti peṟṟa arumaival lārkkē. 9

196.
avviyam pēci aṟaṅkeṭa nillaṉmiṉ
vevviya ṉākip piṟarpporuḷ vavvaṉmiṉ
cevviya ṉākic ciṟantuṇṇum pōtoru
tavviko ṭuṇmiṉ talaippaṭṭa pōtē. 10

6.. kollāmai
197.
paṟṟāya naṟkuru pūcaikkum paṉmalar
maṟṟōr aṇukkaḷaik kollāmai oṇmalar
naṟṟār naṭukkaṟṟa tīpamum cittamum
uṟṟārum āvi amarntiṭam ucciyē. 1

198.
kolliṭu kutteṉṟu kūṟiya mākkaḷai
vallaṭik kārar valikkayiṟ ṟāṟkaṭṭic
celliṭu nilleṉṟu tīvāy narakiṭai
nilliṭum eṉṟu niṟuttuvar tāmē, 2

7.. pulāl maṟuttal
199.
pollāp pulālai nukarum pulaiyarai
ellārum kāṇa iyamaṉṟaṉ tūtuvar
cellākap paṟṟit tīvāy narakattil
mallākkat taḷḷi muṟittuvaip pārē. 1

200.
kolaiyē kaḷavukaḷ kāmam poykūṟal
malaivāṉa pātakamām avai nīkkit
talaiyām civaṉaṭi cārntiṉpam cārntōrkku
ilaiyām ivaiñāṉā ṉantat tiruttalē. 2

8.. piṟaṉmaṉai nayavāmai
201.
ātta maṉaiyāḷ akattil irukkavē
kātta maṉaiyāḷaik kāmuṟuṅ kāḷaiyar
kāycca palāviṉ kaṉiyuṇṇa māṭṭāmal
īccam paḻattukku iṭaruṟṟa vāṟē. 1

202.
tirutti vaḷarttatōr tēmāṅ kaṉiyai
aruttameṉ ṟeṇṇi aṟaiyil putaittup
poruttam ilāta puḷimāṅ kompēṟik
karuttaṟi yātavar kālaṟṟa vāṟē. 2

203.
poruḷkoṇṭa kaṇṭaṉum pōtattai yāḷum
iruḷkoṇṭa miṉveḷi koṇṭuniṉ ṟōrum
maruḷkoṇaṭa mātar mayaluṟu vārkaḷ
maruḷkoṇṭa cintaiyai māṟṟakil lārē. 3

9.. makaḷir iḻivu
204.
ilainala vāyiṉum eṭṭi paḻuttāl
kulainala vāṅkaṉi koṇṭuṇa lākā
mulainalaṅ koṇṭu muṟuvalcey vārmēl
vilakuṟu neñciṉai veytukoḷ ḷīrē. 1

205.
maṉaipuku vārkaḷ maṉaiviyai nāṭil
cuṉaipuku nīrpōl cuḻittuṭaṉ vāṅkum
kaṉavatu pōlak kacinteḻum iṉpam
naṉavatu pōlavum nāṭavoṇ ṇātē. 2

206.
iyaluṟum vāḻkkai iḷampiṭi mātar
puyaluṟam pulliṉ puṇarntava rēyiṉum
mayalurum vāṉavar cārairum eṉpār
ayaluṟap pēci akaṉṟoḻin tārē. 3

207.
vaiyakat tēmaṭa vāroṭum kūṭiyeṉ
meyyakat tōṭum vaitta vitiyatu
kaiyakat tēkarum pālaiyiṉ cāṟukoḷ
meyyakat tēperu vēmpatu vāmē. 4

208.
kōḻai oḻukkam kuḷamūṭu pāciyil
āḻa naṭuvar aḷappuṟu vārkaḷait
tāḻat tuṭakkit taṭukkakil lāviṭil
pūḻai ñuḻaintavar pōkiṉṟa vāṟē. 5

10..nalkuravu
209.
puṭaivai kiḻintatu pōyiṟṟu vāḻkkai
aṭaiyappaṭ ṭārkaḷum aṉpila rāyiṉār
koṭaiyillai kōḷillai koṇṭāṭṭa millai
naṭaiyillai nāṭṭil iyaṅkukiṉ ṟārkaṭkē. 1

210.
poykkuḻi tūrppāṉ pulari pularuteṉṟu
akkuḻi tūrkkum arumpaṇṭam tēṭuvīr
ekkuḻi tūrttum iṟaivaṉai ēttumiṉ
akkuḻi tūrum aḻukkaṟṟa pōtē. 2

211.
kaṟkuḻi tūrak kaṉakamum tēṭuvar
akkuḻi tūrkkai yāvarkkum ariyatu
akkuḻi tūrkkum aṟivai aṟintapiṉ
akkuḻi tūrum aḻukkaṟṟa vāṟē. 3

212.
toṭarnteḻu cuṟṟam viṉaiyiṉun tīya
kaṭantōr āvi kaḻivataṉ muṉṉē
uṭantoru kālattu uṇarviḷakku ēṟṟit
toṭarntuniṉṟu avvaḻi tūrkkalu m āmē. 4

213.
aṟuttaṉa āṟiṉum āṉiṉam mēvi
aṟuttaṉar aivarum eṇṇili tuṉpam
oṟuttaṉa valviṉai oṉṟalla vāḻvai
veṟuttaṉaṉ īcaṉai vēṇṭiniṉ ṟāṉē. 5

11.. akkiṉi kāriyam
214.
vacaiyil viḻupporuḷ vāṉum nilaṉum
ticaiyum ticaipeṟu tēvar kuḻāmum
vicaiyam perukiya vēta mutalām
acaivilā antaṇar ākuti vēṭkilē. 1

215.
ākuti vēṭkum arumaṟai antaṇar
pōkati nāṭip puṟaṅkoṭuttu uṇṇuvar
tāmviti vēṇṭit talaippaṭu meynneṟi
tāmaṟi vālē talaippaṭṭa vāṟē. 2

216.
aṇaituṇai antaṇar aṅkiyuḷ aṅki
aṇaituṇai vaittatiṉ uṭporu ḷāṉa
iṇaituṇai yāmattu iyaṅkum poḻutu
tuṇaiyaṇai yāyatōr tūyneṟi yāmē. 3

217.
pōtiraṇ ṭōtip purintaruḷ ceytiṭṭu
mātiraṇ ṭāki makiḻntuṭa ṉēniṟkun
tātiraṇ ṭākiya taṇṇam paṟavaikaḷ
vētiraṇ ṭāki veṟikkiṉṟa vāṟē. 4

218.
neyniṉṟu eṟariyum neṭuñcuṭa rēceṉṟu
mainiṉṟu eriyum vakaiyaṟi vārkkaṭku
mainiṉṟu aviḻtarum attiṉa mām eṉṟum
ceyniṉṟa celvam tīyatu vāmē. 5

219.
pāḻi akalum eriyum tiripōliṭṭu
ūḻi akalum uṟuviṉai nōypala
vāḻiceytu aṅki utikka avaiviḻum
vīḻiceytu aṅki viṉaicuṭu māmē. 6

220.
peruñcelvam kēṭeṉṟu muṉṉē paṭaitta
varuñcelvam tanta talaivaṉai nāṭum
varuñcelvatatu iṉpam varairun teṇṇi
aruñcelvattu ākuti vēṭkaniṉ ṟārē. 7

221.
oṇcuṭa rāṉai ulappili nātaṉai
oṇcuṭa rākieṉ uḷḷattu irukkiṉṟa
kaṇcuṭa rōṉ ulaku ēḻum kaṭanta at
taṇcuṭar ōmat talaivaṉu māmē. 8

222.
ōmattuḷ aṅkiyiṉ uḷḷuḷaṉ emmiṟai
īmattuḷ aṅki irataṅkoḷ vāṉuḷaṉ
vēmattuḷ aṅki viḷaivu viṉaikkaṭal
kōmattuḷ aṅki kuraikaṭal tāṉē. 9

223.
aṅki niṟuttum aruntavar āraṇattu
taṅki irukkum vakaiyaruḷceytavar
eṅkum niṟutti iḷaippap perumpati
poṅki niṟuttum pukaḻatu vāmē. 10

12.. antaṇa roḻukkam
224.
antaṇar āvōr aṟutoḻil pūṇṭuḷōr
centaḻal ōmpimup pōtum niyamañcey
tantava naṟkaru mattuniṉṟu āṅkiṭṭuc
cantiyum ōtic caṭaṅkaṟup pōrkaḷē. 1

225.
vētāntaṅ kēṭka viruppoṭu muppatap
pōtānta māṉa piraṇavat tuḷpukku
nātanta vētānta pōtānta nātaṉai
ītāntam eṉātukaṇṭu iṉpuṟu vōrkkaḷē. 2

226.
kāyat tiriyē karutucā vittiri
āytaṟku uvappar mantiram āṅku uṉṉi
nēyat tērēṟi niṉaivuṟṟu nēyattāy
māyattuḷ tōyā maṟaiyōrkaḷ tāmē. 3

227.
peruneṟi yāṉa piraṇavam ōrntu
kuruneṟi yālurai kūṭināl vētat
tiruneṟi yāṉa kiriyai yiruntu
corūpamatu āṉōr tukaḷilpārp pārē. 4

228.
cattiya mumtavam tāṉavaṉ ātalum
eyttarum intiyam īṭṭiyē vāṭṭalum
otta uyirkaḷ uṇṭā yuṇarvuṟṟu
pettam aṟuttalum ākum piramamē. 5

229.
vētāntaṅ kēṭka virumpiya vētiyar
vētāntaṅ kēṭṭuntam vēṭkai oḻintilar
vētānta māvatu vēṭkai oḻintiṭam
vētāntaṅ kēṭṭavar vēṭkai viṭṭārē. 6

230.
nūlum cikaiyum nuvaliṟ piramamō
nūlatu kārppācam nuṇcikai kēcamām
nūlatu vētāntam nuṇcikai ñāṉamām
nūluṭai antaṇar kāṇum nuvalilē. 7

231.
cattiyam iṉṟit taṉiñāṉam tāṉiṉṟi
otta viṭaiyamviṭ ṭōṭum uṇarviṉṟip
pattiyum iṉṟip paraṉ uṇmai yiṉṟip
pittēṟum mūṭar pirāmaṇar tāmaṉṟē. 8

232.
tiruneṟi yākiya cittacit tiṉṟik
kuruneṟi yālē kurupatam cērntu
karuma niyamāti kaiviṭṭuk kāṇum
turiya camātiyān tūymaṟai yōrkkē. 9

233.
maṟaiyōr avarē maṟaiyavar āṉāl
maṟaiyōrtam vētānta vāymaiyiṉāl tūymai
kuṟaiyōrftaṉ maṟṟuḷḷa kōlā kalameṉṟu
aṟivōr maṟaiterintu antaṇa rāmē. 10

234.
antaṇmai pūṇṭa arumaṟai antattuc
cintaicey antaṇar cērum ceḻumpuvi
nantutal illai narapati naṉṟākum
antiyumf cantiyum ākuti paṇṇumē. 11

235.
vētānta ñāṉam viḷaṅka vitiyilōr
nātānta pōtam naṇukiya pōkkatu
pōtānta māmparaṉ pāṟpukap pukkatāl
nātānta muttiyum cittiyum naṇṇumē. 12

236.
oṉṟum iraṇṭum oruṅkiya kālattu
naṉṟum iruntum nalampala pēciṉum
veṉṟu viḷaṅkum vikirtaṉai nāṭuvar
ceṉṟu vaṇaṅkun tiruvuṭai yōrē. 13

237.
tāṉē viṭumpaṟaṟu iraṇṭum tarittiṭa
nāṉē viṭappaṭum ētoṉṟai nāṭātu
pūmēvu nāṉmukaṉ puṇṇiya pōkaṉāy
ōmēvum ōrā kutiavi uṇṇavē. 14

13.. aracāṭci muṟai .(.irāca tōṭam.).
238.
kallā aracaṉum kālaṉum nēroppar
kallā aracaṉiṟ kālaṉ mikanallaṉ
kallā aracaṉ aṟam ōrāṉ kolleṉpāṉ
nallāraik kālaṉ naṇukanil lāṉē. 1

239.
nāḷtōṟum maṉṉavaṉ nāṭṭil tavaneṟi
nāḷtōṟum nāṭi avaṉneṟi nāṭāṉēl
nāḷtōṟumf nāṭu keṭumūṭa naṇṇumāl
nāḷtōṟum celvam narapati kuṉṟumē. 2

240.
vēṭa neṟinillār vēṭampūṇ ṭeṉpayaṉ
vēṭa neṟiniṟpār vēṭammey vēṭamē
vēṭa neṟinillār tammai viṟalvēntaṉ
vēṭa neṟiceytāl vīṭatu vāmē. 3

241.
mūṭaṅ keṭātōr cikainūl mutaṟkoḷḷil
vāṭum puviyum peruvāḻvu maṉṉaṉum
pīṭuoṉ ṟilaṉākum ātalāṟ pērttuṇarntu
āṭam paranūl cikaiyaṟut tālnaṉṟē. 4

242.
ñāṉami lātār caṭaicikai nūlnaṇṇi
ñāṉikaḷ pōla naṭikkiṉ ṟavar tammai
ñāṉika ḷālē narapati cōtittu
ñāṉamuṇ ṭākkutal nalamākum nāṭṭiṟkē. 5

243.
āvaiyum pāvaiyum maṟṟuaṟa vōraiyum
tēvarkaḷ pōṟṟum tiruvēṭat tāraiyum
kāvalaṉ kāppavaṉ kāvātu oḻivaṉēl
mēvum maṟumaikku mīḷā narakamē. 6

244.
tiṟantaru muttiyum celvamum vēṇṭiṉ
maṟantum aṟaneṟi yēāṟṟal vēṇṭum
ciṟantanīr ñālam ceytoḻil yāvaiyum
aṟaintiṭil vēntaṉukaku āṟil oṉ ṟāmē. 7

245.
vēntaṉ ulakai mikanaṉṟu kāppatu
vāynta maṉitarkaḷ avvaḻi yāniṟpar
pōntiv vulakaip piṟarkkoḷḷat tāṅkoḷḷap
pāynta puliyaṉṉa pāvakat tāṉē. 8

246.
kālkoṇṭu kaṭṭik kaṉalkoṇṭu mēlēṟṟip
pālkoṇṭu cōmaṉ mukampaṟṟi uṇṇātōr
mālkoṇṭu tēṟalai uṇṇum maruḷarai
mēlkoṇṭu taṇṭañcey vēntaṉ kaṭaṉē. 9

247.
tattamcamayat takutinil lātārai
attaṉ civaṉ coṉṉa ākama nūlneṟi
ettaṇ ṭamuñceyum ammaiyil immaikkē
meyttaṇṭam ceyvatuav vēntaṉ kaṭaṉē. 10

14.. vāṉac ciṟappu
248.
amutūṟu māmaḻai nīrata ṉālē
amutūṟum paṉmaram pārmicai tōṟṟum
kamukūṟu teṅku karumpoṭu vāḻai
amutūṟuṅ kāñcirai āṅkatu vāmē. 1

249.
varaiyiṭai niṉṟiḻi vāṉnīr aruvi
uraiyillai uḷḷat takattuniṉ ṟūṟum
nuraiyillai mācillai nuṇṇiya teṇṇīr
karaiyillai entai kaḻumaṇi yāṟē. 2

15.. tāṉac ciṟappu
250.
ārkkum iṭumiṉ avarivar eṉṉaṉmiṉ
pārttiruntu uṇmiṉ paḻamporuḷ pōṟṟaṉmiṉ
vēṭkai uṭaiyīr viraintollai uṇṇaṉmiṉ
kākkai karaintuṇṇum kālam aṟimiṉē. 1

16.. aṟañceyvāṉ tiṟam
251.
tāmaṟi vāraṇṇal tāḷpaṇi vāravar
tāmaṟi vāraṟam tāṅkiniṉ ṟāravar
tāmaṟi vārcila tattuvar āvarkaḷ
tāmaṟi vārkkut tamarpara ṉāmē. 1

252.
yāvarkku māmiṟai vaṟkuoru paccilai
yāvarkku māmpacu vukkoru vāyuṟai
yāvarkku mām uṇṇum pōtoru kaippiṭi
yāvarkku māmpiṟarkku iṉṉurai tāṉē. 2

253.
aṟṟuniṉ ṟāruṇṇum ūṇē aṟaṉeṉṉum
kaṟṟaṉa pōtam kamaḻpavar māṉiṭar
uṟṟūniṉṟu āṅkoru kūval kuḷattiṉil
paṟṟivan tuṇṇum payaṉaṟi yārē. 3

254.
aḻukkiṉai ōṭṭi aṟivai niṟaiyīr
taḻukkiya nāḷil tarumamumceyyīr
viḻittiruntu eṉceyvīr vemmai parantu
viḻikkaaṉṟu eṉceyvīr ēḻaineñcīrē. 4

255.
taṉṉai aṟiyātu tāṉnalaṉ eṉṉātuiṅku
iṉmai aṟiyātu iḷaiyareṉṟu ōrātu
vaṉmaiyil vantiṭumkūṟṟam varumuṉṉam
taṉmaiyil nalla tavañceyyum nīrē. 5

256.
tuṟantāṉ vaḻimutal cuṟṟamum illai
iṟantāṉ vaḻimutal iṉpamum illai
maṟantāṉ vaḻimutal vantilaṉ īcaṉ
aṟantāṉ aṟiyum aḷavaṟi vārē. 6

257.
tāṉtavam ceyvatām ceytavattu avvaḻi
māṉteyva māka matikkum maṉitarkaḷ
ūṉf teyva māka uyirkkiṉṟa palluyir
nāṉteyvam eṉṟu namaṉvaru vāṉē. 7

258.
tiḷaikkum viṉaikkaṭal tīrvuṟu tōṇi
iḷaippiṉai nīkkum iruvaḻi uṇṭu
kiḷaikkum taṉakkum ak kēṭil pukaḻōṉ
viḷaikkum tavamaṟam mēṟṟuṇai yāmē. 8
259.
paṟṟatu vāyniṉṟa paṟṟiṉaip pārmicai
aṟṟam uraiyāṉ aṟaneṟik kallatu
uṟṟu uṅkaḷāl oṉṟum īntatu vētuṇai
maṟṟaṇṇal vaitta vaḻikoḷḷu māṟē. 9

17.. aṟañceyāṉ tiṟam
260.
eṭṭi paḻutta iruṅkaṉi vīḻntaṉa
oṭṭiya nallaṟam ceyyā tavarcelvam
vaṭṭikoṇaṭu īṭṭiyē maṇṇil mukantiṭum
paṭṭip patakar payaṉaṟi yārē. 1

261.
oḻintaṉa kālaṅkaḷ ūḻiyum pōyiṉa
kaḻintaṉa kaṟpaṉai nāḷuṅ kuṟukip
piḻintaṉa pōlattam pēriṭar ākkai
aḻintaṉa kaṇṭum aṟamaṟi yārē. 2

262.
aṟamaṟi yāraṇṇal pātam niṉaiyun
tiṟamaṟi yārciva lōka nakarkkup
puṟamaṟi yārpalar poymoḻi kēṭṭu
maṟamaṟi vārpakai maṉṉiniṉ ṟārē. 3

263.
irumalum cōkaiyum īḷaiyum veppum
tarumañcey yātavar tampāla tākum
urumiṭi nākam urōṇi kaḻalai
tarumamcey vārpakkal tāḻaki lāvē. 4

264.
paravap paṭuvāṉ paramaṉai ēttār
iravalarkku ītalai yāyiṉum īyār
karakattāl nīrāṭṭik kāvai vaḷarkkār
narakattil niṟṟirō nalneñci ṉīrē. 5

265.
vaḻinaṭap pāriṉṟi vāṉōr ulakam
kaḻinaṭap pārnaṭan tārkarup pārum
maḻinaṭak kumviṉai mācaṟa oṭṭiṭṭu
vaḻinaṭap pārviṉai ōṅkiniṉ ṟārē. 6

266.
kaṉintavar īcaṉ kaḻalaṭi kāṇpar
tuṇintavar īcaṉ tuṟakkamatu āḷvar
malintavar māḷum tuṇaiyumoṉ ṟiṉṟi
melinta ciṉattiṉuḷ vīḻntoḻin tārē. 7

267.
iṉpam iṭareṉṟu iraṇṭuṟa vaittatu
muṉpavar ceykaiyi ṉālē muṭintatu
iṉpam atukaṇṭum īkilāp pētaikaḷ
aṉpilār cintai aṟamaṟi yārē. 8

268.
keṭuvatum āvatum kēṭil pukaḻōṉ
naṭuvalla ceytu iṉpam nāṭavum oṭṭāṉ
iṭuvatum īvatum eṇṇumiṉ iṉpam
paṭuvatu ceyyiṉ pacuvatu vāmē. 9

269.
celvam karutic cilarpalar vāḻveṉum
pullaṟi vāḷaraip pōṟṟip pularāmal
illaṅ karuti iṟaivaṉai ēttumiṉ
villi ilakkeyta viṟkuṟi yāmē. 10

18.. aṉpuṭaimai
270.
aṉpu civam iraṇṭu eṉpar aṟivilār
aṉpē civamāvatu ārum aṟikilār
aṉpē civamāvatu ārum aṟintapiṉ
aṉpē civamāy amarntirun tārē. 1

271.
poṉṉaik kaṭantilaṅ kumpulit tōliṉaṉ
miṉṉik kiṭantu miḷirum iḷampiṟai
tuṉṉik kiṭanta cuṭupoṭi yāṭikkup
piṉṉik kiṭantateṉ pēraṉpu tāṉē. 2

272.
eṉpē viṟakā iṟaicci aṟuttiṭṭup
poṉpōṟ kaṉaliṟ poriya vaṟuppiṉum
aṉpōṭu uruki akaṅkuḻai vārkkaṉṟi
eṉpōl maṇiyiṉai eytaoṇ ṇātē. 3

273.
ārvam uṭaiyavar kāṇpār araṉtaṉṉai
īram uṭaiyavar kāṇpār iṇaiyaṭi
pāram uṭaiyavar kāṇpār pavantaṉṉaik
kōra neṟikoṭu koṅkupuk kārē. 4

274.
eṉaṉ purukki iṟaivaṉai ēttumiṉ
muṉaṉ purukki mutalvaṉai nāṭumiṉ
piṉaṉ purukkip peruntakai nantiyum
taṉaṉ peṉakkē talainiṉṟa vāṟē. 5

275.
tāṉoru kālam cayampu eṉ ṟēttiṉum
vāṉoru kālam vaḻittuṇai yāyniṟkum
tēṉoru pāltikaḻ koṉṟai aṇicivaṉ
tāṉoru vaṇṇameṉ aṉpilniṉ ṟāṉē. 6

276.
muṉpaṭaittu iṉpam paṭaitta mutaliṭai
aṉpuaṭaittu emperu māṉai aṟikilār
vaṉpaṭaittu inta akaliṭam vāḻviṉil
aṉpuaṭait tāṉtaṉ akaliṭat tāṉē. 7

277.
karuttuṟu cempoṉcey kāykatirc cōti
iruttiyum vaittum iṟaivaṉ eṉṟu ēttiyum
aruttiyuḷ īcaṉai yāraruḷ vēṇṭil
virutti koṭuttiṭum viṇṇavar kōṉē. 8

278.
nittalum tuñcum piṟappaiyum ceytavaṉ
vaitta paricu aṟin tēyum maṉitarkaḷ
iccaiyu ḷēvaippar entai pirāṉeṉṟu
nacciyē aṇṇalai nāṭuki lārē. 9

279.
aṉpiṉ uḷ ḷāṉpuṟattāṉ uṭa lāyuḷāṉ
muṉpiṉuḷ ḷāṉmuṉi varkkum pirāṉavaṉ
aṉpiṉuḷ ḷāki amarum arumporuḷ
aṉpiṉuḷ ḷārkkē aṇaituṇai yāmē. 6

19.. aṉpu ceyvārai aṟiyum civaṉ.
280.
ikaḻntatum peṟṟatum īcaṉ aṟiyum
ukantaruḷ ceytiṭum uttama nātaṉ
koḻuntaṉpu ceytaruḷ kūraval lārkku
makiḻntaṉpu ceyyum aruḷatu vāmē. 1

281.
iṉpap piṟavikku iyalvatu ceytavaṉ
tuṉpap piṟavit toḻilpala eṉṉiṉum
aṉpiṟ kalaviceytu ātip pirāṉvaitta
muṉpip piṟavi muṭivatu tāṉē. 2

282.
aṉpuṟu cintayiṉ mēleḻum avvoḷi
iṉpuṟu kaṇṇiyoṭu ēṟka icaintaṉa
tuṉpuṟu kaṇṇi ain tāṭum tuṭakkaṟṟu
naṇpuṟu cintaiyai nāṭumiṉ nīrē. 3

283.
puṇarcciyuḷ āyiḻai mēlaṉpu pōla
uṇarcciyuḷ āṅkē oṭuṅkaval lārukku
uṇarcciyil lātu kulāvi ulāvi
aṇaittalum iṉpam atuvitu vāmē. 4

284.
uṟṟuniṉ ṟāroṭum attaku cōtiyaic
cittarkaḷ eṉṟum terintaṟi vārillai
pattimai yālē paṇintaṭi yārtoḻa
mutti koṭuttavar muṉpuniṉ ṟāṉē. 5

285.
kaṇṭēṉ kamaḻtaru koṉṟaiyi ṉāṉaṭi
kaṇṭēṉ kariyuri yāṉtaṉ kaḻaliṇai
kaṇṭēṉ kamala malaruṟai vāṉaṭi
kaṇṭēṉ kaḻalateṉ aṉpiṉuḷ yāṉē. 6

286.
nampaṉai nāṉā vitapporu ḷākumeṉṟu
umparil vāṉavar ōtun talaivaṉai
iṉpaṉai iṉpat tiṭainiṉṟu iratikkum
aṉpaṉai yārum aṟiyaki lārē. 7

287.
muṉpu piṟappum iṟappum aṟiyātār
aṉpil iṟaivaṉai yāmaṟi vōmeṉpar
iṉpap piṟappum iṟappum ilāṉnanti
aṉpil avaṉai aṟiyaki lārē. 8

288.
īcaṉ aṟiyum irāppaka luntaṉṉaip
pācattuḷ vaittup parivucey vārkaḷait
tēcuṟṟu iruntu ceyalaṟ ṟiruntiṭil
īcaṉvantu emmiṭai īṭṭiniṉ ṟāṉē. 9

289.
viṭṭup piṭippateṉ mētaku cōtiyait
toṭṭut toṭarvaṉ tolaiyāp perumaiyai
eṭṭum eṉ āruyi rāyniṉṟa īcaṉai
maṭṭuk kalappatu mañcaṉam āmē. 10

20.. kalvi.
290.
kuṟippaṟin tēṉuṭal uyiratu kūṭic
ceṟippaṟin tēṉmiku tēvar pirāṉai
maṟippaṟi yātuvantuuḷḷam pukuntāṉ
kaṟippaṟi yāmikuṅ kalvikaṟ ṟēṉē. 1

291.
kaṟṟaṟi vāḷar karutiya kālattuk
kaṟṟaṟi vāḷar karuttilōr kaṇṇuṇṭu
kaṟṟaṟi vāḷar karuti uraiceyyuṅ
kaṟṟaṟi kāṭṭak kayaluḷa vākkumē. 2

292.
niṟkiṉṟa pōtē nilaiyuṭai yāṉkaḻal
kaṟkiṉṟa ceymiṉ kaḻintaṟum pāvaṅkaḷ
coṟkuṉṟal iṉṟit toḻumiṉ toḻutapiṉ
maṟṟoṉṟu ilāta maṇiviḷak kāmē. 3

293.
kalvi yuṭaiyār kaḻintōṭip pōkiṉṟār
palli yuṭaiyār pāmparintu uṇkiṉṟār
elliyuṉ kālaiyum ēttum iṟaivaṉai
valliyuḷ vātitta kāyamum āmē. 4

294.
tuṇaiyatu vāyvarum tūyanaṟ cōti
tuṇaiyatu vāyvarum tūyanaṟ collām
tuṇaiyatu vāyvarum tūyanaṟ kantam
tuṇaiyatu vāyvarum tūyanaṟ kalviyē. 5

295.
nūloṉṟu paṟṟi nuṉiyēṟa māṭṭātār
pāloṉṟu paṟṟiṉāl paṇpiṉ payaṅkeṭum
kōloṉṟu paṟṟiṉāl kūṭāp paṟavaikaḷ
māloṉṟu paṟṟi mayaṅkukiṉ ṟārkkaḷē. 6

296.
āyntukoḷ vārkkuaraṉ aṅkē veḷippaṭum
tōynta neruppatu tūymaṇi cintiṭum
ēynta iḷamati eṭṭaval lārkaṭku
vāynta maṉamalku nūlēṇi yāmē. 7

297.
vaḻittuṇai yāymarun tāyirun tārmuṉ
kaḻittuṇai yāmkaṟ ṟilātavar cintai
oḻittuṇai yāmum parāyula kēḻum
vaḻittuṇai yāmperun taṉmaival lāṉē. 8

298.
paṟṟatu paṟṟil paramaṉaip paṟṟumiṉ
muṟṟatu ellā mutalvaṉ aruḷpeṟil
kiṟṟa virakiṟ kiḷaroḷi vāṉavar
kaṟṟavar pēriṉpam uṟṟuniṉ ṟārē. 9

299
kaṭaluṭai yāṉmalai yāṉaintu pūtattu
uṭaluṭai yāṉpala ūḻito ṟūḻi
aṭalviṭai yēṟum amararkaḷ nātaṉ
iṭamuṭai yārneñcat tillirun tāṉē. 10

21.. kēḷvi kēṭṭamaital.
300.
aṟaṅkēṭṭum antaṇar vāymoḻi kēṭṭum
maṟaṅkēṭṭum vāṉavar mantiraṅ kēṭṭum
puṟaṅkēṭṭum poṉṉurai mēṉiem īcaṉ
tiṟaṅkēṭṭum peṟṟa civakati tāṉē. 1

301.
tēvar pirāṉait tivviya mūrttiyai
yāvar oruvar aṟivār aṟintapiṉ
ōtumiṉ kēḷmiṉ uṇarmiṉ uṇarntapiṉ
ōti uṇarntavar ōṅki niṉṟārē. 2

302.
mayaṉpaṇi kēṭpatu mānanti vēṇṭiṉ
ayaṉpaṇi kēṭpatu araṉpaṇi yālē
civaṉpaṇi kēṭpavar tēvarum āvar
payaṉpaṇi kēṭpatu paṟṟatu vāmē. 3

303.
perumāṉ ivaṉeṉṟu pēci irukkum
tirumāṉiṭar piṉṉait tēvarum āvar
varumā tavarkku makiḻntaruḷ ceyyum
arumā tavatteṅkaḷ ātip pirāṉē. 4

304.
īcaṉ aruḷum iṟappum piṟappaiyum
pēci yiruntu pitaṟṟi makiḻveyti
nēcamu mākum nikaḻoḷi yāyniṉṟu
vāca malarkkantam maṉṉiniṉ ṟāṉē. 5

305.
viḻuppamum kēḷviyum meyniṉṟa ñāṉattu
oḻukkamum cintai uṇarkiṉṟa pōtu
vaḻukki viṭāviṭil vāṉavar kōṉum
iḻukkiṉṟi eṇṇili kālam tāmē. 6

306.
ciṟiyār maṇaṟcōṟṟilf tēkkiṭu māpōl
ceṟivāl aṉupōkam cittikkum eṉṉil
kuṟiyātatu oṉṟaik kuṟiyātār tammai
aṟiyātu iruntār avarāvār aṉṟē. 7

307.
uṟutuṇai yāvatu uyirum uṭampum
uṟutuṇai yāvatu ulakuṟu kēḷvi
ceṟituṇai yāvatu civaṉaṭic cintai
peṟutuṇai kēṭkiṟ piṟappillai tāṉē. 8

308.
pukaḻaniṉ ṟārkkum purāṇaṉem īcaṉ
ikaḻaniṉ ṟārkkum iṭumpaikku iṭamām
makiḻaniṉ ṟātiyai ōti uṇarāk
kaḻiyaniṉ ṟārkkoru kaṟpacu vāmē. 9

309.
vaittuṇarn tāṉmaṉat toṭumvāy pēci
ottuṇarn tāṉuru oṉṟoṭoṉṟu ovvātu
accuuḻaṉṟu āṇi kalaṅkiṉum ātiyai
naccu uṇarn tārkkē naṇukalu māmē. 10

22.. kallāmai
310.
kallā tavarum karuttaṟi kāṭciyai
vallār eṉilaruṭ kaṇṇāṉ matittuḷōr
kallātār uṇmaipaṟ ṟāniṟpar kaṟṟōrum
kallātār iṉpam kāṇuki lārē. 1

311.
vallārkaḷ eṉṟum vaḻiyoṉṟi vāḻkiṉṟār
allā tavarkaḷ aṟivu palaeṉpār
ellā iṭattum uḷaṉeṅkaḷ tam iṟai
kallā tavarkaḷ kalappaṟi yārē. 2

312.
nillā nilaiyai nilaiyāka neñcattu
nillāk kurampai nilaiyeṉṟu uṇarvīrkāḷ
ellā uyirkkum iṟaivaṉē āyiṉum
kallātār neñcattuk kāṇaoṇ ṇātē. 3

313.
killēṉ viṉaittuya rākkum mayalāṉēṉ
kallēṉ araneṟi aṟiyāt takaimaiyiṉ
vallēṉ vaḻaṅkum poruḷe maṉattiṉuḷ
kallēṉ kaḻiyaniṉṟu āṭaval lēṉē. 4

314.
nillātu cīvaṉ nilaiyaṉṟu eṉaeṇṇi
vallār aṟattum tavattuḷum āyiṉār
kallā maṉittar kayavar ulakiṉil
pollā viṉaittuyar pōkañcey vārē. 5

315.
viṇṇiṉiṉ uḷḷē viḷainta viḷaṅkaṉi
kaṇṇiṉiṉ uḷḷē kalantuaṅ kiruntatu
maṇṇiṉiṉ uḷḷē matittu matittuniṉ
ṟeṇṇi eḻuti iḷaittuviṭ ṭārē. 6

316.
kaṇakkaṟin tārkku aṉṟik kāṇaoṇ ṇātatu
kaṇakkaṟin tārkku aṉṟik kaikūṭāk kāṭci
kaṇakkaṟintu uṇmaiyaik kaṇṭuaṇṭa niṟkum
kaṇakkaṟin tārkalvi kaṟṟaṟin tārē. 7

317.
kallāta mūṭaraik kāṇavum ākātu
kallāta mūṭarcol kēṭkak kaṭaṉaṉṟu
kallāta mūṭarkkuk kallātār nallarām
kallāta mūṭar karuttaṟi yārē. 8

318.
kaṟṟum civañāṉam illāk kalatikaḷ
cuṟṟamum vīṭār turicuaṟār mūṭarkaḷ
maṟṟum palaticai kāṇār matiyilōr
kaṟṟaṉpil niṟpōr kaṇakkaṟin tārkaḷē. 9

319.
ātip pirāṉama rarkkum parañcuṭar
cōti aṭiyār toṭarum perunteyvam
ōti uṇaraval lōmeṉpar uḷniṉṟa
cōti naṭattum toṭarvaṟi yārē. 10

23.. naṭuvu nilaimai
320.
naṭuvuniṉ ṟārkku aṉṟi ñāṉamum illai
naṭuvuniṉ ṟārkku narakamum illai
naṭuvuniṉ ṟārnalla tēvarum āvar
naṭuvuniṉ ṟārvaḻi nāṉumniṉ ṟēṉē. 1

321.
naṭuvuniṉ ṟāṉnalla kārmukil vaṇṇaṉ
naṭuvuniṉ ṟāṉnalla nāṉmaṟai yōti
naṭuvuniṉ ṟārccilar ñāṉikaḷ āvōr
naṭuvuniṉ ṟārnalla nampaṉu māmē. 2

322.
naṭuvuniṉ ṟārcilar ñāṉika ḷāvār
naṭuvuniṉ ṟārcilar tēvaru māvār
naṭuvuniṉ ṟārcilar nampaṉu māvār
naṭuvuniṉ ṟāroṭu nāṉumniṉ ṟēṉē. 3

323.
tōṉṟiya ellām tuṭaippaṉ avaṉaṉṟi
ēṉṟuniṉ ṟāreṉṟum īcaṉ iṇaiyaṭi
mūṉṟuniṉ ṟārmutal vaṉtiru nāmattai
nāṉṟuniṉ ṟārnaṭu vākiniṉ ṟārē. 4

24.. kaḷḷuṇṇāmai
324.
kaḻunīrp pacuppeṟin kayantoṟum tērā
kaḻunīr viṭāyttuttam kāyamcurukkum
muḻunīrk kaḷḷuṇpōr muṟaimai akaṉṟōr
ceḻunīrc civaṉtaṉ civāṉantat tēṟalē. 1

325.
cittam urukkic civamām camātiyil
otta civāṉantam ōvāta tēṟalaic
cutta matuvuṇṇac civāṉantam viṭṭiṭā
nittal iruttal kiṭattal kīḻk kālē. 2

326.
kāmamum kaḷḷum kalatikaṭ kēyākum
māmala mumcama yattuḷ mayaluṟum
pōmati yākum puṉitaṉ iṇaiyaṭi
ōmaya āṉantat tēṟal uṇarvuṇṭē. 3

327.
vāmattōr tāmum matuvuṇṭu māḷpavar
kāmattōr kāmakkaḷ ḷuṇṭē kalaṅkuvar
ōmattōr uḷḷoḷik kuḷḷē uṇarvarkaḷ
nāmattōr aṉṟē naṇukuvar tāmē. 4

328.
uḷḷuṇmai ōrār uṇarār pacupācam
vaḷḷaṉmai nātaṉ aruḷiṉaṉ vāḻvuṟār
teḷḷuṇmai ñāṉac civayōkam cērvuṟār
kaḷḷuṇṇum māntar karuttaṟi yārē. 5

329.
mayakkum camaya malamaṉṉu mūṭar
mayakku matuvuṇṇum māmūṭar tērār
mayakkuṟu māmāyai māyaiyiṉ vīṭu
mayakkil teḷiyiṉ mayakkuṟum aṉṟē. 6

330.
mayaṅkun tiyaṅkum kaḷvāymai aḻikkum
iyaṅkum maṭavārtam iṉpamē eyti
muyaṅkum nayaṅkoṇṭa ñāṉattu muntār
iyaṅkum iṭaiyaṟā āṉantam eytumē. 7

331.
irāppakal aṟṟa iṭattē iruntu
parākkaṟa āṉantat tēṟal parukār
irāppakal aṟṟa iṇaiyaṭi iṉpattu
irāppakal māyai iraṇṭiṭat tēṉē. 8

332.
cattiyai vēṇṭic camayattōr kaḷḷuṇpar
catti aḻintatu tammai maṟattalāl
catti civañāṉam taṉṉil talaippaṭṭuc
cattiya ñāṉaā ṉantattiṟ cārtalē. 9

333.
cattaṉ aruḷtariṉ catti aruḷuṇṭām
catti aruḷtariṉ cattaṉ aruḷuṇṭām
catti civamām iraṇṭum taṉ uḷvaikkac
cattiyam eṇcittit taṉmaiyu māmē. 10

334.
tattuvam nīkki maruḷnīkkit tāṉākip
poyttavam nīkkimeyp pōkattuṭ pōkiyē
meytta cakamuṇṭu viṭṭup parāṉantac
cittiya tākkum civāṉantat tēṟalē. 11

335.
yōkikaḷ kālkaṭṭi oṇmati āṉantap
pōta amutaip pocittavar eṇcitti
mōkiyar kaḷḷuṇṭu mūṭarāy mōkamuṟṟu
ākum matattāl aṟivaḻin tārē. 12

336.
uṇṇīr amuta muṟum ūṟalaittiṟantu
eṇṇīr kuravaṉ iṇaiyaṭit tāmarai
naṇṇīr camātiyiṉ nāṭinī rālnalam
kaṇṇāṟ ṟoṭēceṉṟu kālvaḻi kāṇumē. 13

mutal tantiram muṟṟiṟṟu
---------
iraṇṭān tantiram

.1.. akattiyam

.337..
naṭuvunil lātiv vulakañ carintu
keṭukiṉṟa temperu māṉeṉṉa īcaṉ
naṭuvuḷa aṅki akattiya nīpōy
muṭukiya vaiyattu muṉṉireṉ ṟāṉē.

.338..
aṅki utayam vaḷarkkum akattiyaṉ
aṅki utayañcey mēlpā lavaṉoṭu
maṅki utayañcey vaṭapāl tavamuṉi
eṅkum vaḷaṅkoḷ ilaṅkoḷi tāṉē


.2.. pativaliyil vīraṭṭam eṭṭu

.339..
karuttuṟai antakaṉ taṉpōl acuraṉ
varattiṉ ulakat tuyirkkaḷai ellām
varuttañcey tāṉeṉṟu vāṉavar vēṇṭak
kuruttuyar cūlaṅkaik koṇṭukoṉ ṟāṉē

.340..
kolaiyiṟ piḻaitta piracā patiyait
talaiyait taṭintiṭṭut tāṉaṅki yiṭṭu
nilaiyula kukkivaṉ vēṇṭumeṉ ṟeṇṇit
talaiyai yarintiṭṭuc canticey tāṉē

.341..
eṅkum parantum irunilan tāṅkiyun
taṅkum paṭittavaṉ tāḷuṇar tēvarkaḷ
poṅkum ciṉattuḷ ayaṉtalai muṉṉaṟa
aṅkuac cutaṉai utiraṅkoṇ ṭāṉē

.342..
eṅkuṅ kalantumeṉ uḷḷat teḻukiṉṟa
aṅka mutalvaṉ arumaṟai .(1).yōtipāṟ
poṅkuñf calantaraṉ pōrcceyya nīrmaiyiṉ
aṅku viraṟkuṟit tāḻicey tāṉē
.(1). yōkipāṟ

.343..
appaṇi ceñcaṭai āti purātaṉaṉ
muppuram ceṟṟaṉaṉ eṉparkaḷ mūṭarkkaḷ
muppura māvatu mummala kāriyam
appuram eytamai yāraṟi vārē.

.344..
muttī koḷuvi muḻaṅkeri vēḷviyuḷ
atti yuriyara ṉāva taṟikilar
catti karutiya tāmpala tēvarum
attīyiṉ uḷḷeḻun taṉṟu kolaiyē

.345..
mūlat tuvārattu mūḷum oruvaṉai
mēlait tuvārattu mēluṟa nōkkimuṟ
kāluṟṟuk kālaṉaik kāyntaṅki yōkamāy
ñālak kaṭavūr nalamāy iruntatē

.346..
irunta maṉattai icaiya iruttip
porunti iliṅka vaḻiyatu pōkkit
tiruntiya kāmaṉ ceyalaḻit taṅkaṇ
aruntava yōkaṅ koṟukkai amarntatē

.3.. iliṅka purāṇam
.347..
aṭicērvaṉ eṉṉēm ātiyai nōkki
muṭicēr malaimaka ṉārmaka ḷākit
tiṭamār tavañceytu tēvar aṟiyap
paṭiyāra arccittup patticey tāḷē

.348..
tirikiṉṟa muppurañ ceṟṟa pirāṉai
ariyaṉeṉ ṟeṇṇi ayarvuṟa vēṇṭā
purivuṭai yāḷarkkup poyyalaṉ īcaṉ
parivoṭu niṉṟu paricaṟi vāṉē

.349..
āḻi valaṅkoṇ ṭayaṉmāl iruvarum
ūḻi valañceyya oṇcuṭa rātiyum
āḻi koṭuttaṉaṉ accutaṟk kavvaḻi
.(1).vāḻi piramaṟkum vāḷkoṭut tāṉē
.(1).vāḻip piramaṟkum

.350..
tāṅki irupatu tōḷun taṭavarai
ōṅka eṭuttavaṉ oppil peruvali
āṅku nerittama rāveṉ ṟaḻaittapiṉ
nīṅkā aruḷceytāṉ niṉmalaṉ tāṉē

.351..
uṟuvatu aṟitaṇṭi oṇmaṇaṟ kūṭṭi
aṟuvakai āṉaintum āṭṭattaṉ tātai
ceṟuvakai ceytu citaippa muṉintu
maṟumaḻu vālveṭṭi mālaipeṟ ṟāṉē

.352..
ōṭivan tellām oruṅkiya tēvarkaḷ
vāṭi mukamum varuttattut tāñceṉṟu
nāṭi iṟaivā namēṉṟu kumpiṭa
īṭil pukaḻōṉ eḻukaveṉ ṟāṉē.

.4.. takkaṉ vēḷvi
.353..
tantaipi rāṉvekuṇ ṭāntakkaṉ vēḷviyai
ventaḻal ūṭē puṟappaṭa viṇṇavar
muntiya pūcai muṭiyār muṟaikeṭṭuc
cintiṉar aṇṇal ciṉañceyta pōtē

.354..
canti ceyakkaṇ ṭeḻukiṉ ṟaritāṉum
entai yivaṉalla yāmē ulakiṉiṟ
pantañcey pācattu vīḻntu tavañceyya
antami lāṉum aruḷpurin tāṉē

.355..
appari cēyaya nārppati vēḷviyuḷ
appari cēyaṅki aticaya mākilum
appari cēyatu nīrmaiyai yuḷkalan
tappari cēcivaṉ ālikkiṉ ṟāṉē

.356..
appari cēayaṉ mālmutal tēvarkkaḷ
appari cēyava rākiya kāraṇam
appari caṅki yuḷanāḷum uḷḷiṭ
ṭappari cāki .(1).alarntirun tāṉē
.(1). alantirun
.(1). amarntirun

.357..
.(1). alarntirun tāṉeṉ ṟamarar tutippak
kulantarum kīḻaṅki kōḷuṟa nōkkic
civanta paramitu ceṉṟu katuva
uvanta peruvaḻi yōṭi vantāṉē
.(1). alantirun

.358..
aripira mantakkaṉ arukka ṉuṭaṉē
varumati vālai vaṉṉinal intiraṉ
ciramuka nāci .(1).ciṟantakai tōḷtāṉ
araṉaruḷ iṉṟi aḻintanal lōrē
.(1). cintaikai

.359..
ceviman tirañcolluñ ceytavat tēvar
aviman tirattiṉ aṭukkaḷai kōlic
ceviman tirañceytu tāmuṟa nōkkuṅ
kuviman tiraṅkol koṭiyatu vāmē.

.360..
nallār navakuṇṭam oṉpatum iṉpuṟap
pallār amarar parintaruḷ ceykeṉa
villāṟ purattai viḷaṅkeri kōttavaṉ
pollā acurarkaḷ poṉṟum paṭikkē.

.361..
teḷintār kalaṅkiṉum nīkalaṅ kātē
aḷittāṅ kaṭaivatem ātip pirāṉai
.(1).viḷintā ṉatu takkaṉ vēḷviyai vīyac
cuḷintāṅ karuḷceyta tūymoḻi yāṉē
.(1). viḷintāṉat takkaṉav vēḷviyai

.5.. piraḷayam
.362..
karuvarai mūṭik kalanteḻum veḷḷat
tiruvaruṅ kōveṉ ṟikala iṟaivaṉ
oruvaṉum nīruṟa ōṅkoḷi yāki
aruvarai yāyniṉ ṟaruḷ purin tāṉē

.363..
alaikaṭal ūṭaṟut taṇṭattu vāṉōr
talaivaṉ eṉumpeyar tāṉṟalai mēṟkoṇṭu
ulakār aḻaṟkaṇ ṭuḷviḻā tōṭi
alaivāyil vīḻāmal añcaleṉ ṟāṉē

.364..
taṇkaṭal viṭṭa tamararun tēvarum
eṇkaṭal cūḻem pirāṉeṉ ṟiṟaiñcuvar
viṇkaṭal ceytavar mēleḻun tappuṟaṅ
kaṇkaṭal ceyyuṅ karuttaṟi yārē.

.365..
camaikkaval lāṉaic cayampuveṉ ṟētti
amaikkaval lāriv vulakattu ḷārē
tikaitteṇ ṇīriṟ kaṭaloli ōcai
mikaikkoḷa aṅki mikāmaivait tāṉē

.366..
paṇpaḻi ceyvaḻi pāṭuceṉ ṟappuṟaṅ
kaṇpaḻi yāta kamalat tirukkiṉṟa
naṇpaḻi yāḷaṉai nāṭicceṉ ṟacciram
viṇpaḻi yāta viruttikoṇ ṭāṉē.

.6.. cakkarappēṟu
.367..
mālpō takaṉeṉṉum vaṇmaikkiṅ kāṅkāraṅ
kālpōtakaṅ kaiyiṉō ṭantarac cakkara
mēlpōka veḷḷi malaiama rāpati
pārppōka mēḻum paṭaittuṭai yāṉē

.368..
cakkaram peṟṟunal tāmō tarantāṉum
cakkaran taṉṉait .(1).tarikkavoṇ ṇāmaiyāl
mikkaraṉ taṉṉai viruppuṭaṉ arccikkat
takkanaṟ caktiyait tāṅkūṟu ceytatē
.(1). tirikkavoṇ

.369..
kūṟatu vākak kuṟittunaṟ cakkaraṅ
kūṟatu ceytu koṭuttaṉaṉ mālukkuk
kūṟatu ceytu koṭuttaṉaṉ cattikkuk
kūṟatu ceytu .(1).tarittaṉaṉ kōlamē
.(1). koṭuttaṉaṉ

.370..
takkaṉṟaṉ vēḷvi takarttanal vīrarpāl
takkaṉṟaṉ vēḷviyil tāmō tarantāṉuñ
cakkaran taṉṉaic cacimuṭi mēlviṭa
akki umiḻntatu vāyuk karattilē

.7.. elumpum kapālamum
.371..
elumpuṅ kapālamum ēnti eḻunta
valampaṉ maṇimuṭi vāṉava rāti
elumpuṅ kapālamum ēntila nākil
elumpuṅ kapālamum iṟṟumaṇ ṇāmē

.8.. aṭimuṭi tēṭal
.372..
piramaṉum mālum pirāṉēnāṉ eṉṉap
piramaṉmāl taṅkaḷtam pētaimai yālē
paramaṉ aṉalāyp parantumuṉ niṟka
araṉaṭi tēṭi araṟṟukiṉ ṟārē.

.373..
āmē ḻulakuṟa niṉṟēm aṇṇalun
tāmē ḻulakil taḻaṟpiḻam pāyniṟkum
vāṉē ḻulakuṟum māmaṇi kaṇṭaṉai
.(1).nāṉē aṟintēṉ avaṉāṇmai yālē
.(1). nāṉē aṟintēṉeṉ āṇmaiyi ṉālē

.374..
ūṉāy uyirāy uṇarvaṅki yāymuṉṉañ
cēṇāyvā ṉōṅkit tiruvuru vāyaaṇṭat
tāṇuvum ñāyiṟun taṇmati yuṅkaṭan
tāṇmuḻu taṇṭamu mākiniṉ ṟāṉē

.375..
niṉṟāṉ nilamuḻu taṇṭattuḷ nīḷiyaṉ
aṉṟē yavaṉvaṭi vañciṉa rāyntatu
ceṉṟār iruvar tirumuṭi mēṟcela
naṉṟāṅ kaḻalaṭi nāṭavoṇ ṇātē.

.376..
cēvaṭi ēttuñ ceṟivuṭai vāṉavar
mūvaṭi tāveṉ ṟāṉum muṉivarum
pāvaṭi yālē patañcey piramaṉun
tāvaṭi yiṭṭut talaippeytu māṟē

.377..
tāṉak kamalat tirunta catumukaṉ
tāṉak karuṅ.(1).kaṭal vāḻit talaivaṉum
ūṉattiṉ uḷḷē uyirpōl uṇarkiṉṟa
tāṉap perumporuḷ taṉmaiya tāmē
.(1).kaṭalvāḻit

.378..
āliṅ kaṉañcey teḻunta parañcuṭar
mēliṅṅaṉ vaittatōr meynneṟi muṅkaṇ
ṭāliṅ kaṉañcey tulakam valamvaruṅ
kōliṅ kamaiñcaruḷ kūṭalu māmē

.379..
vāḷkoṭut tāṉai vaḻipaṭṭa tēvarkaḷ
āḷkoṭut tempōl araṉai aṟikilar
āḷkoṭut tiṉpaṅ koṭuttuk kōḷākat
tāḷkoṭut tāṉaṭi cāraki lārē

.380..
ūḻi valañceytaṅ kōrum oruvaṟku
vāḻi catumukaṉ vantu veḷippaṭum
vīḻit talainīr vitittatu tāveṉa
ūḻik katirōṉ oḷiyaiveṉ ṟāṉē

.9.. .(1).paṭaittal
.(1). ciruṣṭi
.(1). carva ciruṣṭi

.381..
ātiyō ṭantam ilāta .(1).parāparam
pōtama tākap puṇarum parāparai
cōti yataṉiṟ parantoṉṟat tōṉṟumān
tītil paraiyataṉ pāltikaḻ nātamē
.(1). parāparaṉ

.382..
nātattil vintuvum nātavin tukkaḷil
tītaṟ ṟakamvanta civaṉcatti eṉṉavē
pētittu ñāṉaṅ kiriyai piṟattalāl
vātitta viccaiyil vanteḻum vintuvē

.383..
illatu catti iṭantaṉil uṇṭākik
kalloḷi pōlak kalantuḷ ḷiruntiṭum
vallatu āka vaḻiceyta apporuḷ
collatu colliṭil tūrāti tūramē

.384..
tūrattiṟ cōti toṭarntoru cattiyāy
ārvattu nātam aṇaintoru vintuvāyp
pārac catācivam pārmutal aintukkum
cārvattu cattiōr cāttumā ṉāmē

.385..
māṉiṉkaṇ vāṉāki vāyu vaḷarntiṭum
kāṉiṉkaṇ nīruṅ kalantu kaṭiṉamāyt
tēṉiṉkaṇ aintuñ ceṟintaintu pūtamāyp
pūviṉkaṇ niṉṟu poruntum puvaṉamē

.386..
puvaṉam paṭaippāṉ oruvaṉ orutti
puvaṉam paṭaippārkkup puttirar aivar
puvaṉam paṭaippāṉum pūmicai yāṉāy
puvaṉam paṭaippāṉap puṇṇiyaṉ tāṉē

.387..
puṇṇiyaṉ nanti porunti ulakeṅkum
taṇṇiya māṉai vaḷarttiṭuñ cattiyuñ
kaṇṇiyal pākak kalavi muḻutumāy
maṇṇiyal pāka malarnteḻu pūvilē

.388..
nīrakat tiṉpam piṟakkum neruppiṭai
.(1).kāyattiṟ cōti piṟakkumaak kāṟṟiṭai
ōrvuṭai nalluyirp pātam olicatti
nīriṭai maṇṇiṉ nilaipiṟap pāmē
.(1). kāykatirc

.389..
uṇṭula kēḻum umiḻntāṉ uṭaṉāki
aṇṭat tamarar talaivaṉum ātiyuṅ
kaṇṭac caturmukak kāraṇaṉ taṉṉoṭum
paṇṭiv vulakam paṭaikkum poruḷē

.390..
ōṅku peruṅkaṭal uḷḷuṟu vāṉoṭum
pāṅkār kayilaip parāparaṉ tāṉum
vīṅkuṅ kamala malarmicai mēlayaṉ
āṅkuyir vaikkum atuvuṇarn tāṉē

.391..
kāraṇaṉ aṉpiṟ kalanteṅkum niṉṟavaṉ
nāraṇaṉ niṉṟa naṭuvuṭa lāyniṟkum
pāraṇaṉ aṉpiṟ patañceyyum nāṉmukaṉ
āraṇa māula kāyamarn tāṉē

.392..
payaṉeḷi tāmparu māmaṇi ceyya
nayaṉeḷi tākiya nampaṉoṉ ṟuṇṭu
ayaoḷi yāyirun taṅkē paṭaikkum
payaṉeḷi tāmvaya ṇanteḷin tēṉē

.393..
pōkkum varavum puṉitaṉ aruḷpurin
tākkamuñ cintaiya tākiṉṟa kālattu
mēkku mikaniṉṟa eṭṭut ticaiyoṭun
tākkuṅ kalakkun tayāparaṉ tāṉē

.394..
niṉṟuyi rākku nimalaṉeṉ ṉāruyir
oṉṟuyi rākkum aḷavai uṭaluṟa
muntuya rākkum uṭaṟkun tuṇaiyatā
naṉṟuyirp pāṉē naṭuvuniṉ ṟāṉē

.395..
ākiṉṟa taṉmaiyil akkaṇi koṉṟaiyaṉ
vēkiṉṟa cempoṉiṉ mēlaṇi mēṉiyaṉ
pōkiṉṟa cīvaṉ pukuntuṭa lāyuḷaṉ
ākiṉṟa taṉmaicey āṇṭakai yāṉē

.396..
oruvaṉ orutti viḷaiyāṭal uṟṟār
iruvar viḷaiyāṭṭum ellām viḷaikkum
paruvaṅkaḷ tōṟum payaṉpala vāṉa
tiruvoṉṟiṟ ceykai cekamuṟṟu māmē

.397..
pukuntaṟi vāṉpuva ṉāpati aṇṇal
pukuntaṟi vāṉpuri cakkarat taṇṇal
pukuntaṟi vāṉmalar mēluṟai puttēḷ
pukuntaṟi yummuṭik kākiniṉ ṟārē

.398..
āṇavac cattiyum āmatil aivaruṅ
kāriya kāraṇa īcar kaṭaimuṟai
pēṇiya aintoḻi lālvintu viṟpiṟantu
āṇavam nīṅkā tavareṉa lākumē

.399..
uṟṟamup pāloṉṟu māyāḷ utayamā
maṟṟaiya mūṉṟu māyō tayamvintu
.(1).peṟṟavaṉ nātam paraiyiṟ piṟattalāl
tuṟṟa paracivaṉ tolviḷai yāṭṭitē
.(1). peṟṟavaḷ

.400..
ākāya māti catāciva rātiyeṉ
pōkāta cattiyuṭ pōntuṭaṉ pōntaṉar
mākāya īcaṉ araṉmāl piramaṉām
ākāyam pūmi kāṇa .(1).aḷittalē
.(1). aḷittatē

.401..
aḷiyār mukkōṇam vayintavan taṉṉil
aḷiyār tiripurai yāmavaḷ tāṉē
aḷiyār catāciva māki amaivāḷ
aḷiyār karumaṅkaḷ aintucey vāḷē

.402..
vāraṇi koṅkai maṉōṉmaṇi maṅkali
kāraṇi kāriya mākak kalantavaḷ
vāraṇi āraṇi vāṉavar mōkiṉi
pūraṇi .(1).pōtāti pōtamu māmē
.(1). pūtāti

.403..
niṉṟatu tāṉāy niṟainta makēcuraṉ
ceṉṟaṅ kiyaṅkum arantiru mālavaṉ
maṉṟatu ceyyum malarmicai mēlayaṉ
eṉṟiva rāka icaintirun tāṉē

.404..
oruvaṉu mēula kēḻum paṭaittāṉ
oruvaṉu mēula kēḻum aḷittāṉ
oruvaṉu mēula kēḻun tuṭaittāṉ
oruvaṉu .(1).mēula kōṭuyir tāṉē
.(1). mēuṭalōṭuyir

.405..
centā maraivaṇṇaṉ tīvaṇṇaṉaem iṟai
maintār mukilvaṇṇaṉ māyañcey pācattum
kontār kuḻaliyar kūṭiya kūṭṭattum
.(1).antār piṟavi aṟuttuniṉ ṟāṉē
.(1). aintār piṟavi amaittu niṉṟāṉē

.406..
tēṭun ticaieṭṭuñ cīvaṉ uṭaluyir
kūṭum piṟavik kuṇañceyta mānanti
ūṭum avartama tuḷḷattuḷ ḷēniṉṟu
nāṭum vaḻakkamum nāṉaaṟin tēṉē

.407..
ōrāya mēula kēḻum paṭaippatum
ōrāya mēula kēḻum aḷippatum
ōrāya mēula kēḻun tuṭaippatum
ōrāya mē.(1).ula kōṭuyir tāṉē
.(1). uṭalōṭuyir tāṉē

.408..
nātaṉ oruvaṉum nalla iruvaruṅ
kōtu kulattoṭuṅ kūṭṭik kuḻaittaṉar
ētu paṇiyeṉ ṟicaiyum iruvaruk
kāti ivaṉē aruḷukiṉ ṟāṉē

.409..
appari ceṇpattu nāṅkunū ṟāyiram
meyppari ceyti virintuyi rāyniṟkum
poyppari ceytip pukalum maṉitarkaṭ
kippari cēiruḷ mūṭiniṉ ṟāṉē

.410..
ātittaṉ cantiraṉ aṅkieṇ pālarkaḷ
pōtitta vāṉoli poṅkiya nīrppuvi
vātitta cattāti vākku maṉātikaḷ
ōtuṟṟa māyaiyiṉ vintuviṉ uṟṟatē

.10.. .(1).kāttal
.(1). titi

.411..
pukuntuniṉ ṟāṉveḷi yāyiru ḷākip
pukuntuniṉ ṟāṉpukaḻ vāyitaḻ vākip
pukuntuniṉ ṟāṉuṭa lāyauyi rākip
pukuntuniṉ ṟāṉpunti maṉṉiniṉ ṟāṉē

.412..
tāṉē ticaiyoṭu tēvaru māyniṟkun
tāṉē uṭaluyir tattuva māyniṟkun
tāṉē kaṭalmalai yātiyu māyniṟkun
tāṉē ulakil talaivaṉu māmē

.413..
uṭalāy uyirāy ulakama tākik
kaṭalāy kārmukil nīrppoḻi vāṉāy
iṭaiyāy ulappili eṅkuntā nāki
aṭaiyār .(1).peruvaḻi aṇṇal niṉṟāṉē
.(1). peruveḷi

.414..
tēṭun ticaieṭṭuñ cīvaṉ uṭalauyir
.(1).kūṭu marapiṟ kuṇañceyta mānanti
ūṭum avartama tuḷḷattu ḷēniṉṟu
nāṭum vaḻakkamum nāṉaaṟin tēṉē
.(1). kūṭumpiṟavik

.415..
tāṉoru kālan taṉiccuṭa rāyniṟkun
tāṉoru kālcaṇṭa māruta māyniṟkun
tāṉoru kālan taṇmaḻai yāyniṟkun
tāṉoru kālantaṇ māyaṉu māmē

.416..
aṉpum aṟivum aṭakkamu māyniṟkum
iṉpamum iṉpak kalaviyu māyniṟkum
muṉpuṟu kālamum ūḻiyu māyniṟkum
aṉpuṟa aintil amarntuniṉ ṟāṉē

.417..
uṟṟu vaṉaivāṉ avaṉē ulakiṉaip
peṟṟu vaṉaivāṉ avaṉē piṟaviyaic
cuṟṟiya cāluṅ kuṭamuñf ciṟutūtai
maṟṟum avaṉē vaṉaiyaval lāṉē

.418..
uḷḷuyirp pāyuṭa lākiniṉ ṟāṉnanti
veḷḷuyi rākum veḷiyāṉ nilaṅkoḷi
uḷḷuyirkf kumuṇar vēyuṭa luṭparan
taḷḷuyi rāvaṇṇan tāṅkiniṉ ṟāṉē

.419..
tāṅkarun taṉmaiyun tāṉavai palluyir
vāṅkiya kālattu maṟṟōr piṟitillai
ōṅki eḻumaikkum yōkānta mavvaḻi
tāṅkiniṉ ṟāṉumat tāraṇi tāṉē

.420..
aṇukiṉuñ cēyavaṉ aṅkiyiṟ kūṭi
naṇukiṉum ñāṉak koḻuntoṉṟu nalkum
paṇukiṉum pārmicaip palluyi rākit
taṇikiṉum maṇṇuṭal aṇṇalcey vāṉē

.11.. .(1).aḻittal
.(1). caṅkāram

.421..
aṅkicey tīcaṉ akaliṭañf cuṭṭatu
aṅkicey tīcaṉ alaikaṭaṟ cuṭṭatu
aṅkicey tīcaṉ acuraraic cuṭṭatu
aṅkiyav vīcaṟkuk kaiampu tāṉē

.422..
ilayaṅkaḷ mūṉṟiṉum oṉṟukaṟ pānta
nilaiyaṉ ṟaḻintamai niṉṟuṇarn tēṉāl
ulaitanta mellari pōlum ulakam
malaitanta māṉilan tāṉven tatuvē

.423..
patañceyyum pārum paṉivarai eṭṭum
utañceyyum ēḻkaṭal ōtam mutalāṅ
kutañceyyum aṅki koḷuviyā kācam
vitañceyyum neñcil viyappillai tāṉē

.424..
koṇṭal varainiṉ ṟiḻinta kulakkoṭi
aṇṭattuḷ ūṟi yirunteṇ ṭiraiyāki
oṉṟiṉ patanceyta ōmeṉṟa appuṟak
kuṇṭattiṉ mēlaṅki kōlik koṇṭāṉē

.425..
nittacaṅkāram uṟakkattu nīḷmūṭam
vaittacaṅ kāramuñf cākkirā tītamāñ
cuttacaṅ kāran toḻilaṟṟa kēvalam
uyttacaṅ kāram paraṉ aruḷ uṇmaiyē

.426..
nittacaṅ kāram iraṇṭuṭal nīvutal
vaittacaṅ kāramum māyācaṅ kāramāñ
cuttacaṅ kāram maṉātītan tōyvuṟal
uyttacaṅ kārañ civaṉaruḷ uṇmaiyē

.427..
nittacaṅ kāram karuviṭar nīkkiṉāl
ottacaṅkāramum uṭaluyir nīvutal
(1)cuttacaṅkāram atītattuṭ ṭōyvuṟal
uyttacaṅ kāram paraṉaruḷ uṇmaiyē
(1) vaittacaṅ kāraṅ kēvalam āṉmāvuk
kuyttacaṅ kāram civamākum uṇmaiyē.

.428..
nittacaṅkāramum nīṭiḷaip pāṟṟaliṉ
vaittacaṅ kāramum maṉṉum aṉātiyiṟ
cuttacaṅ kāramun tōyāp paraṉaruḷ
uyttacaṅ kāramum nālā matikkilē

.429..
pāḻē mutalā eḻumpayir appayir
pāḻāy aṭaṅkiṉum paṇṭaippāḻ pāḻākā
vāḻāccaṅ kārattiṉ mālayaṉ ceytiyām
pāḻām payirāy aṭaṅkumap pāḻilē

.430..
tīyavait tārmiṅkaḷ cērum viṉaitaṉai
māyavait tāṉvaitta vaṉpati oṉṟuṇṭu
kāyamvait tāṅkalan teṅkum niṉaippatōr
āyamvait tāṉuṇar vāravait tāṉē

.12.. .(1).maṟaittal
.(1). tirōpavam

.431..
uḷḷat toruvaṉai uḷḷuṟu cōtiyai
uḷḷamviṭ ṭōraṭi .(1).nīṅkā oruvaṉai
.(2).uḷḷamun tāṉum uṭaṉē irukkiṉum
uḷḷam avaṉai uruvaṟi yātē
.(1).nīṅkā toruvaṉai
.(2).uḷḷamum avaṉum uṟavā yiruntum

.432..
iṉpap piṟavi paṭaitta iṟaivaṉun
tuṉpañcey pācat tuyaruḷ .(1).aṭaittaṉaṉ
eṉpiṟ koḷuvi icaintuṟu tōṟṟacai
muṉpiṟ koḷuvi muṭikuva tāmē
.(1).aṭaintaṉaṉ

.433..
iṟaiyavaṉ mātavaṉ iṉpam paṭaitta
maṟaiyavaṉ mūvarum vantuṭaṉ kūṭi
iṟaiyavaṉ ceyta irumpoṟi yākkai
maṟaiyavaṉ vaitta .(1).paricaṟi yātē
.(1).paricaṟi yārē

.434..
kāṇkiṉṟa kaṇṇoḷi kātalcey tīcaṉai
āṇpeṇ aliyuru vāyniṉṟa ātiyai
ūṇpaṭu nāvuṭai neñcam uṇarntiṭṭuc
cēṇpaṭu poykaic ceyalaṇai yārē

.435..
teruḷum ulakiṟkun tēvarkkum iṉpam
aruḷum vakaiceyyum ātip pirāṉuñ
curuḷuñ cuṭaruṟu tūveṇ cuṭarum
iruḷum aṟaniṉ ṟiruṭṭaṟai yāmē

.436..
araikiṉ ṟaruḷtarum aṅkaṅkaḷ ōcai
uraikkiṉṟa ācaiyum oṉṟōṭoṉ ṟovvāp
parakkum uruvamum pārakan tāṉāyk
karakiṉ ṟavaiceyta kāṇṭakai yāṉē.

.437..
oḷittuvait tēṉuḷ ḷuṟavuṇarn tīcaṉai
veḷippaṭṭu niṉṟaruḷ ceytiṭu mīṇṭē
kaḷippoṭuṅ kātaṉmai eṉṉum perumai
veḷippaṭ ṭiṟaiñciṉum vēṭciyu māmē

.438..
niṉṟatu tāṉāy niṟainta makēcuraṉ
ceṉṟaṅ .(1).kiyaṅkum arantiru mālavaṉ
maṉṟatu ceyyum malarmicai mēlayaṉ
eṉṟiva rāki icaintirun tāṉē
.(1). kiyaṅki yayantiru

.439..
oruṅkiya pācattuḷ uttamac .(1).cittaṉ
iruṅkarai mēlirun tiṉpuṟa nāṭi
varuṅkarai ōrā vakaiyiṉiṟ kaṅkai
aruṅkarai pēṇil aḻukkaṟa lāmē
.(1). cittiṉ

.440..
maṇṇoṉṟu tāṉpala naṟkala māyiṭum
uṇṇiṉṟa yōṉikaṭ kellām oruvaṉē
kaṇṇoṉṟu tāṉpala kāṇun taṉaikkāṇā
aṇṇalum ivvaṇṇa mākiniṉ ṟāṉē.

.13.. .(1).aruḷal
.(1). anukkirakam

.441..
eṭṭut ticaiyum eṟikiṉṟa kāṟṟoṭu
vaṭṭat tiraiyaṉal mānilam ākāyam
oṭṭi uyirnilai eṉṉumik kāyappai
kaṭṭi .(1).aviḻppāṉ kaṇṇutal kāṇumē
.(1). aviḻkkiṉṟa

.442..
ucciyil ōṅki oḷitikaḻ nātattai
nacciyē iṉpaṅkoḷ vārkku namaṉillai
viccum viricuṭar mūṉṟum ulakukkut
taccu mavaṉē camaikkaval lāṉē

.443..
.(1).kucavaṉ tirikaiyil ēṟṟiya maṇṇaik
.(1).kucavaṉ maṉattuṟṟa tellām vaṉaivaṉ
.(2).kucavaṉaip pōleṅkaḷ kōṉnanti vēṇṭil
.(3).acaivil ulakam atuyitu vāmē
.(1). kuyavaṉ
.(2). kuyavaṉaip
.(3). ayaivil

.444..
viriyuṭai yāṉvikir taṉmiku pūtap
paṭaiyuṭai yāṉpari cēula kākkuṅ
koṭaiyuṭai yāṅkuṇam eṇkuṇa mākuñ
caṭaiyuṭai yāñcintai cārntuniṉ ṟāṉē

.445..
ukantuniṉ ṟēpaṭait tāṉaula kēḻum
ukantuniṉ ṟēpaṭait tāṉpala ūḻi
ukantuniṉ ṟēpaṭait tāṉaaintu pūtam
ukantuniṉ ṟēuyir ūṉpaṭait tāṉē

.446..
paṭaittuṭai yāṉpaṇ ṭulakaṅkaḷ ēḻum
paṭaittuṭai yāṉpala tēvarai muṉṉē
paṭaittuṭai yāṉpala cīvarai muṉṉē
paṭaittuṭai yāṉpara mākiniṉ ṟāṉē

.447..
.(1).āti paṭaittaṉaṉ aimperum .(2).pūtam
.(1).āti paṭaittaṉaṉ .(3).ācilpal ūḻi
.(1).āti paṭaittaṉaṉ eṇṇili tēvarai
.(1).āti paṭaittavai tāṅkiniṉ ṟāṉē
.(1). aṉāti
.(2). pūtaṅkaḷ
.(3). āyapal ūḻikaḷ

.448..
akaṉṟāṉ .(1).akaliṭam ēḻumoṉ ṟāki
ivaṉṟā ṉeṉaniṉ ṟeḷiyaṉum allaṉ
civaṉṟāṉ palapala .(2).cīvaṉum āki
naviṉṟāṉ ulakuṟu nampaṉu māmē
.(1). kaṭaliṭam
.(2). cīvarum

.449..
uṇṇiṉṟa cōti uṟaniṉṟa ōruṭal
viṇṇiṉ ṟamarar virumpum viḻupporuḷ
maṇṇiṉṟa vāṉōr pukaḻtiru mēṉiyaṉ
kaṇṇiṉṟa māmaṇi .(1).māpōta māmē
.(1). māpōtakamē

.450..
ārum aṟiyāta aṇṭat tiruvurup
pārmuta lākap payiluṅ kaṭattilē
nīriṉiṟ pālpōla niṟkiṉṟa nērmaiyaic
cōrāmaṟ kāṇuñ cukamaaṟin tēṉē

14. (1) karu uṟpatti
(1) karppakkiriyai

.451..
ākkukiṉ ṟāṉmuṉ pirinta irupattañ
cākkukiṉ ṟāṉava ṉātiem āruyir
ākkukiṉ ṟāṉkarppak kōḷakai yuḷḷirun
tākkukiṉ ṟaṉavaṉ āva taṟintē

.452..
aṟikiṉṟa mūlattiṉ mēlaṅki appuc
ceṟikiṉṟa ñāṉattuc centāḷ koḷuvip
poṟainiṉṟa iṉṉuyir pōntuṟa nāṭip
paṟikiṉṟa patteṉum pārañcey tāṉē

.453..
iṉpuṟu kālat tiruvarmuṉ pūṟiya
tuṉpuṟu pācat tuyarmaṉai vāṉuḷaṉ
paṇpuṟu kālamum pārmicai vāḻkkaiyum
aṉpuṟu kālat tamaittoḻin tāṉē

.454..
karuvai oḻintavar kaṇṭanāl mūvēḻ
puruṭaṉ uṭalil poruntumaṟ ṟōrār
tiruviṉ karukkuḻi tēṭip pukunta
turuvam iraṇṭāka ōṭi viḻuntatē

.455..
viḻuntatu liṅkam virintatu yōṉi
oḻinta mutalaintum īrainto ṭēṟip
poḻinta puṉalpūtam pōṟṟuṅ karaṇam
oḻinta nutalaucci uḷḷē oḷittatē

.456..
pūviṉ maṇattaip poruntiya vāyuvun
tāvi ulakil tarippitta vāṟupōl
mēviya cīvaṉil mellanīḷ vāyuvuṅ
kūvi aviḻuṅ kuṟikkoṇṭa pōtē

.457..
pōkiṉṟa eṭṭum pukukiṉṟa patteṭṭum
.(1).mūḻkiṉṟa muttaṉum oṉpatu vāytalum
nākamum eṭṭuṭaṉ nālu puraviyum
pākaṉ .(2).viṭāṉeṉiṟ .(3).paṉṟiyu māmē
.(1). ākippaṭaittaṉa
.(2). viṭāviṭiṟ
.(3). pantiyu

.458..
ēṟa etirkkil iṟaiyavaṉ ṟāṉākum
māṟa etirkkil .(1).ariyavaṉ ṟāṉākum
nērokka vaikkiṉ nikarppōtat tāṉākum
pērotta maintaṉum pērara cāḷumē
.(1). ariyayaṉ

.459..
ēyaṅ kalanta iruvarftañf cāyattup
pāyuṅ karuvum uruvā meṉappala
kāyaṅ kalantatu kāṇap patintapiṉ
māyaṅ kalanta maṉōlaya māṉatē

.460..
karppattuk kēvala māyāḷ .(1).kiḷaikūṭṭa
niṟkun turiyamum pētittu niṉaiveḻa
vaṟpuṟu kāmiyam eṭṭātal māyēyañ
coṟpuṟu tūymaṟai vākkiṉāñ collē
.(1). kiḷaikkūṭṭa

.461..
eṉpāl miṭaintu narampu varikkaṭṭic
cempāl iṟaicci tirunta maṉaiceytu
iṉpāl uyirnilai ceyta iṟaiyōṅkum
.(1).naṉpāl oruvaṉai nāṭukiṉ ṟēṉē
.(1). naṇpāl

.462..
patañceyyum pālvaṇṇaṉ mēṉip pakalōṉ
itañceyyu mottuṭal eṅkum pukuntu
kutañceyyum aṅkiyiṉ kōpan taṇippāṉ
vitañceyyu māṟē vitittoḻin tāṉē

.463..
oḻipala ceyyum viṉaiyuṟṟa nāḷē
vaḻipala nīrāṭi vaitteḻu vāṅkip
paḻipala ceykiṉṟa pācak karuvaic
cuḻipala vāṅkic cuṭāmalvait tāṉē

.464..
cukkila nāṭiyil tōṉṟiya veḷḷiyum
akkira mattē tōṉṟumav viyōṉiyum
pukkiṭum eṇviral puṟappaṭṭu nālviral
akkaram eṭṭumaeṇ cāṇatu vākumē

.465..
pōkattuḷ āṅkē pukunta puṉitaṉuṅ
.(1).kōcattuḷ ākaṅkoṇarnta koṭaittoḻil
ēkattuḷ āṅkē iraṇṭeṭṭu mūṉṟaintu
mōkattuḷ āṅkoru muṭṭaicey tāṉē
.(1). kōkattuḷ

.466..
piṇṭattil uḷḷuṟu pētaip pulaṉaintum
piṇṭatti ṉūṭē piṟantu marittatu
aṇṭattiṉ uḷḷuṟu cīvaṉum avvakai
aṇṭattu nātat tamarntiṭun tāṉē

.467..
ilaipoṟi yēṟṟi yeṉatuṭal īcaṉ
tulaippoṟi yiṟkaru aintuṭa ṉāṭṭi
nilaipoṟi muppatu nīrmai koḷuvi
ulaippoṟi oṉpatil oṉṟucey tāṉē

.468..
iṉpuṟ ṟiruvar icaivittu vaittamaṇ
tuṉpak kalacam aṇaivāṉ oruvaṉē
oṉpatu nīrccāl kalacam patiṉeṭṭu
ventatu cūḷai viḷaintatu tāṉē

.469..
aṟiyī ruṭampiṉi lākiya vāṟum
piṟiyī rataṉiṟ perukuṅ kuṇaṅkaḷ
ceṟiyī ravaṟṟiṉuṭ cittikaḷ iṭṭa
taṟiyavī raintiṉu ḷāṉatu piṇṭamē

.470..
uṭalvaitta vāṟum uyirvaitta vāṟum
maṭaivaitta oṉpatu vāytalum vaittut
tiṭamvaitta tāmaraic ceṉṉiyuḷ aṅkik
kaṭaivaitta īcaṉaik kaikalan tēṉē

.471..
kēṭṭuniṉ ṟēṉeṅkuṅ kēṭil peruñcuṭar
mūṭṭukiṉ ṟāṉmutal yōṉi mayaṉavaṉ
kūṭṭukiṉ ṟāṉkuḻam piṉkaru vaiyuru
nīṭṭuniṉ ṟākattu nērppaṭṭa vāṟē

.472..
pūvuṭaṉ moṭṭup porunta alarntapiṉ
kāvuṭait tīpaṅ kalantu piṟantiṭum
nīriṭai niṉṟa kumiḻi niḻalatāyp
pāruṭal eṅkum paranteṭṭum paṟṟumē

.473..
eṭṭiṉuḷ aintākum intiri yaṅkaḷum
kaṭṭiya mūṉṟu karaṇamu māyviṭum
oṭṭiya pāca uṇarveṉṉuṅ kāyappai
kaṭṭi aviḻttiṭuṅ kaṇṇutal kāṇumē

.474..
kaṇṇutal nāmaṅ kalantuṭam pāyiṭaip
paṇṇutal ceytu pacupācam nīṅkiṭa
eṇṇiya vētam icainta parappiṉai
maṇmuta lāka vakuttuvait tāṉē

.475..
aruḷalla tillai araṉavaṉ aṉṟi
aruḷillai yātali ṉavvōr uyirait
tarukiṉṟa pōtiru kaittāyar tampāl
varukiṉṟa naṇpu vakuttiṭun tāṉē

.476..
vakutta piṟaviyai mātunal lāḷun
tokuttiruḷ nīkkiya cōti yavaṉum
pakuttuṇar vākkiya palluyir ellām
vakuttuḷḷum niṉṟatōr māṇpatu vāmē

.477..
māṇpatu vāka vaḷarkkiṉṟa .(1).vaṉṉiyuṅ
kāṇpatu āṇpeṇ aliyeṉuṅ kaṟpaṉai
pūṇpatu mātā pitāvaḻi pōlavē
āmpati ceytāṉac cōtitaṉ āṇmaiyē
.(1). vaṉṉiyaik

.478..
āṇmikil āṇākum peṇmikiṟ peṇṇākum
pūṇiraṇ ṭottup poruntil aliyākum
tāṇmiku mākil taraṇi muḻutāḷum
pāṇava mikkiṭil pāyntatum illaiyē

.479..
pāyntapiṉ ṉañcōṭil āyuḷum nūṟākum
pāyntapiṉ nālōṭil pāriṉil eṇpatām
pāyntiṭum vāyup pakuttaṟin tivvakai
pāyntiṭum yōkikkup pāyccalu māmē

.480..
pāykiṉṟa vāyuk kuṟaiyiṟ kuṟaḷākum
pāykiṉṟa vāyu viḷaikkiṉ muṭamākum
pāykiṉṟa vāyu naṭuppaṭiṟ kūṉākum
pāykiṉṟa vāyumā tarkkillai pārkkilē

.481..
mātā utaram malamikil mantaṉām
mātā utaram calamikil mūṅkaiyām
mātā utaram iraṇṭokkil kaṇṇillai
mātā utarattil vanta kuḻavikkē.

.482..
kuḻaviyum āṇām valattatu vākil
kuḻaviyum peṇṇām iṭattatu vākil
kuḻaviyum iraṇṭām apāṉa ṉetirkkil
kuḻavi aliyākuṅ koṇṭakāl okkilē

.483..
koṇṭanal vāyu iruvarkkum .(1).otteḻil
koṇṭa kuḻaviyuṅ kōmaḷa māyiṭuṅ
koṇṭanal vāyu iruvarkkuṅ kuḻaṟiṭil
koṇṭatum illaiyāṅ kōḷvaḷai yāṭkē
.(1). ottēṟil

.484..
kōḷvaḷai untiyiṟ koṇṭa kuḻaviyun
tālvaḷai yuḷḷē tayaṅkiya cōtiyām
pālvaḷarn tuḷḷē pakalavaṉ poṉṉurup
pōlvaḷarn tuḷḷē porunturu vāmē

.485..
uruvam vaḷarntiṭum oṇṭiṅkaḷ pattiṟ
paruvama tākavē pāriṉil vantiṭum
maruvi vaḷarntiṭu māyaiyi ṉālē
aruvama tāvatiṅ kāraṟi vārē

.486..
iṭṭāṉ aṟintilaṉ ēṟṟavaḷ kaṇṭilaḷ
taṭṭāṉ aṟintum oruvark kuraittilaṉ
paṭṭāṅku collum paramaṉum aṅkuḷaṉ
keṭṭēṉ immāyaiyiṉ kīḻmaiyev vāṟē

.487..
iṉpuṟa nāṭi iruvaruñ(1).cantittut
tuṉpuṟu pācattil tōṉṟi vaḷarntapiṉ
muṉpuṟa nāṭi nilattiṉmuṉ tōṉṟiya
toṉpuṟa nāṭiniṉ ṟōtalu māmē
.(1). cintittut

.488..
kuyiṟkuñcu muṭṭaiyaik kākkaik kūṭṭiṭṭāl
ayirppiṉṟik kākkai vaḷarkkiṉ ṟatupōl
iyakkillai pōkkillai ēṉeṉpa tillai
mayakkattāl kākkai vaḷarkkiṉṟa vāṟē

.489..
mutaṟkiḻaṅ kāymuḷai yāyam muḷaippiṉ
ataṟputa lāyppala māyniṉ ṟaḷikkum
ataṟkatu vāyiṉpa māvatupōla
ataṟkatu vāyniṟkum ātip pirāṉē

.490..
ēṉōr perumaiya ṉākilum emmiṟai
ūṉē ciṟumaiyuḷ uṭkalan taṅkuḷaṉ
vāṉōr aṟiyum aḷavallaṉ mātēvaṉ
tāṉē aṟiyun tavattiṉi ṉuḷḷē

.491..
parattiṟ karaintu patintanaṟ kāyam
uruttarit tivvuṭal ōṅkiṭa vēṇṭit
tiraikkaṭal upput tiraṇṭatu pōlat
tirittup piṟakkun tiruvaru ḷālē

.15.. mūvakaiccīva varkkam

.492..
catti civaṉviḷai yāṭṭāl uyirākki
otta irumāyā kūṭṭat tiṭaippūṭṭic
cuttama tākun turiyam pirivittuc
cittam pukuntu civamaya mākkumē

.493..
viññāṉar nālvaru meyppiraḷa yākalat
taññāṉar mūvarun tāṅku cakalattiṉ
aññāṉar mūvaru mākum patiṉmarām
viññāṉa rātiyar vēṟṟumai tāṉē

.494..
viññāṉar kēvalat tāratu viṭṭavar
taññāṉar aṭṭavit tēcarāñf cārntuḷōr
eññāṉar ēḻkōṭi mantira nāyakar
meññāṉar āṇavam viṭṭuniṉ ṟārē

.495..
iraṇṭā vatilmutti eytuvar attaṉai
iraṇṭāva tuḷḷē irumala pettar
iraṇṭāku nūṟṟeṭṭu ruttirar eṉpar
muraṇcēr cakalattar mummalat tārē

.496..
pettetta cittoṭu pēṇmuttac cittatu
ottiṭ ṭiraṇṭiṭai yūṭuṟṟār cittumāy
mattatu mummalam vāṭṭukai māṭṭātār
cattat tamiḻntu cakalattu ḷārē

.497..
civamāki aivakait tiṇmalañf ceṟṟōr
avamākār cittarmut tāntattu vāḻvār
pavamāṉa tīrvōr pacupācam aṟṟōr
navamāṉa tattuvam .(1).nāṭikkaṇ ṭōrē
.(1). nāṭikkoṇ ṭārē

.498..
viññāṉar āṇava kēvala mēvuvōr
viññāṉar māyaiyil taṅkum irumalar
aññāṉar accaka lattar cakalarām
viññāṉa rātikaḷ oṉpāṉvē ṟuyirkaḷē.

.499..
viñfñāṉa kaṉmattāl meyyakaṅ kūṭiya
aṉaiyāṉa kaṉmatti nālcuvar yōṉipuk
keññāṉa meytīṇṭi yēyiṭai yiṭṭuppōy
meyññāṉa rākic civamēval uṇmaiyē

.500..
āṇavan tuṟṟa vavittā naṉavaṟṟōr
kāṇiya vintuvā nāta cakalāti
āṇava māti yaṭaintō ravaraṉṟē
cēṇuyar catti civatat tuvamāmē

.16.. pāttiram

.501..
tilamat taṉaipoṉ civañāṉikku īntāl
palamutti citti parapōka mumtarum
nilamat taṉaipoṉṉai niṉmūṭarkku īntāl
palamumaṟ ṟepara pōkamum kuṉṟumē.

.502..
kaṇṭirun tāruyir uṇṭiṭuṅ kālaṉaik
koṇṭirun tāruyir koḷḷum kuṇattaṉai
naṉṟuṇarn tārkkaruḷ ceytiṭu nātaṉaic
ceṉṟuṇarn tārcilar tēvaru māmē

.503..
kaiviṭṭi lēṉkaru vākiya kālattu
meyviṭṭi lēṉvikir taṉaṭi tēṭuvaṉ
poyviṭṭu nāṉē puricaṭai yāṉaṭi
neyviṭ ṭilāta viṭiñcilu māmē

.504..
āvaṉa āva aḻiva aḻivaṉa
pōvaṉa pōva pukuva pukuvaṉa
kāvalaṉ pērnanti kāṭṭittuk kaṇṭavaṉ
ēvaṉa ceyyum iḷaṅkiḷai yōṉē

.17.. apāttiram

.505..
kōla vaṟaṭṭaik kuṉintu kuḷakiṭṭup
pālaik kaṟantu parukuvatē okkum
cīlamum nōṉpum ilātavarkku īntatu
kālaṅ kaḻinta payiratu ākumē

.506..
īvatu yōka iyama niyamaṅkaḷ
cārva taṟintaṉpu taṅku mavarkkaṉṟi
āva taṟintaṉpu taṅkā tavarkkaḷukku
īva perumpiḻai eṉṟukoḷ ḷīrē.

.507..
āmāṟu aṟiyāṉ atipañca pātakaṉ
tōmāṟum īcaṟkun tūya kuravaṟkum
kāmāti viṭṭōrkkun taraltantu kaṟpippōṉ
pōmā narakil pukāṉpōtaṅ kaṟkavē

.508..
maṇmalai yattaṉai mātaṉam īyiṉum
aṇṇal ivaṉeṉṟē añcali attaṉāy
eṇṇi iṟaiñcātārkaku īnta iruvarum
naṇṇuvar ēḻā narakak kuḻiyilē

.18.. tīrttam

.509..
uḷḷattiṉ uḷḷē uḷapala tīrttaṅkaḷ
meḷḷak kuṭaintuniṉ ṟāṭār viṉaikeṭap
paḷḷamum mēṭum parantu tirivarē
kaḷḷa maṉamuṭaik kalviyi lōrē

.510..
taḷiyaṟi vāḷarkkut taṇṇitāyt tōṉṟum
kuḷiyaṟi vāḷarkkuk kūṭavum oṇṇāṉ
vaḷiyaṟi vāḷarkku vāykkiṉum vāykkum
teḷiyaṟi vāḷartam cintaiyu ḷāṉē

.511..
uḷḷattiṉ uḷḷē uṇarum oruvaṉaik
kaḷḷatti ṉārum kalantaṟi vārillai
veḷḷattai nāṭi viṭumavar tīviṉaip
paḷḷattal iṭṭatōr pattuḷ ḷāmē

.512..
aṟivār amararkaḷ ātip pirāṉaic
ceṟivāṉ uṟaipatam ceṉṟu valaṅkoḷ
maṟiyār vaḷaikkai varupuṉal kaṅkaip
poṟiyār puṉalmūḻkap puṇṇiya rāmē

.513..
kaṭalil keṭuttuk kuḷattiṉil kāṇṭal
.(1).uṭaluṟṟut tēṭuvār tammaiop pārilar
tiṭamuṟṟa nanti tiruvaru ḷālceṉṟu
uṭaliṟ pukuntamai oṉṟaṟi yārē
.(1). uṭaluṟat

.514..
kalantatu nīratu uṭampil kaṟukkum
kalantatu nīratu uṭampil civakkum
kalantatu nīratu uṭampil veḷukkum
kalantatu nīraṉal kāṟṟatu vāmē

.19.. .(1). tirukkōyil
.(1). tirukkōyiliḻivu

.515..
tāvara liṅkam paṟittoṉṟil tāpittāl
āvataṉ muṉṉē aracu nilaikeṭum
cāvataṉ muṉṉē perunōy aṭuttiṭum
kāvalaṉ pērnanti kaṭṭurait tāṉē

.516..
kaṭṭuvit tārmatil kalloṉṟu vāṅkiṭil
veṭṭuvik kumapi ṭēkattu aracarai
muṭṭuvik kummuṉi vētiya rāyiṉum
veṭṭuvit tēviṭum viṇṇavaṉ āṇaiyē

.517..
āṟṟaru nōymikku avaṉi maḻaiyiṉṟip
pōṟṟaru maṉṉarum pōrvali kuṉṟuvar
kūṟṟutait tāṉtiruk kōyilkaḷ ellām
cāṟṟiya pūcaikaḷ tappiṭil tāṉē

.518..
muṉṉava ṉārkōyil pūcaikaḷ muṭṭiṭiṉ
maṉṉarkkut tīṅkuḷa .(1).vāri vaḷamkuṉṟum
kaṉṉam kaḷavu mikuttiṭum kāciṉi
eṉṉaru nanti eṭutturait tāṉē
.(1). māri

.519..
pērkoṇṭa pārppāṉ pirāṉtaṉṉai arccittāl
pōrkoṇṭa vēntarkkup pollā viyātiyām
pārkoṇṭa nāṭṭukkup pañcamu māmeṉṟē
cīrkkoṇṭa nanti terinturait tāṉē

.20.. atōmuka tericaṉam

.520..
emperu māṉiṟai vāmuṟai yōeṉṟu
vampaviḻ vāṉōr acuraṉ valicolla
ampavaḷa mēṉi aṟumukaṉ pōyavar
tampakai kolleṉṟa taṟparaṉ tāṉē

.521..
aṇṭamoṭu eṇṭicai tāṅkum atōmukam
kaṇṭaṅ kaṟutta karuttaṟi vārillai
uṇṭatu nañceṉṟu uraippar uṇarvilōr
veṇṭalai mālai viricaṭai yōṟkē

.522..
ceytāṉ aṟiyuñ ceḻuṅkaṭal vaṭṭattup
poyyē yuraittup pukaḻum maṉitarkaḷ
meyyē uraikkil viṇṇōr toḻacceyvaṉ
maitāḻntu ilaṅkum miṭaṟuṭai yōṉē

.523..
nanti eḻuntu naṭuvuṟa ōṅkiya
centīk kalantuḷ civaṉeṉa niṟkum
muntik kalantaṅku ulakam valamvarum
anti iṟaivaṉ atōmukam āmē

.524..
atōmukam kīḻaṇṭa māṉa purāṇaṉ
atōmukam taṉṉoṭum eṅkum muyalum
catōmukat tu oṇmalark kaṇṇip pirāṉum
atōmukaṉ ūḻit talaivaṉu māmē

.525..
atōmukam māmala rāyatu kēḷum
atōmukat tāl oru nūṟāy virintu
atōmukam ākiya antamil catti
atōmukam āki amarntirun tāṉē

.21.. civa nintai

.526..
teḷivuṟu ñāṉattuc cintaiyiṉ uḷḷē
aḷivuṟu vārama rāpati nāṭi
eḷiyaṉeṉṟu īcaṉai nīcar ikaḻil
kiḷiyoṉṟu pūñaiyāl kīḻatu vākumē

.527..
muḷintavar vāṉavar tāṉavar ellām
viḷintavar meynniṉṟa ñāṉam uṇarār
aḷintamutu ūṟiya ātip pirāṉait
taḷintavarkaku allatu tāṅkaoṇ ṇātē

.528..
appakai yālē acurarum tēvarum
naṟpakai ceytu naṭuvē muṭintaṉar
eppakai yākilum eytār iṟaivaṉaip
poyppakai ceyyiṉum oṉṟupat tāmē

.529..
pōkamum mātar pulavi atuniṉaintu
ākamum uḷkalantu aṅkuuḷa rātalil
vētiya rāyum vikirtaṉnām eṉkiṉṟa
nītiyuḷ īcaṉ niṉaippoḻi vārē

.22.. kuru nintai

.530..
peṟṟirun tāraiyum pēṇār kayavarkaḷ
uṟṟirun tārai uḷaivaṉa colluvar
kaṟṟirun tārvaḻi uṟṟirun tāravar
peṟṟirun tāraṉṟi yārpeṟum pēṟē

.531..
ōreḻuttu oruporuḷ uṇarak kūṟiya
cīreḻut tāḷaraic citaiyac ceppiṉōr
ūriṭaic cuṇaṅkaṉāyp piṟantaṅ ku ōrukam
.(1). vāriṭaik kirumiyāy .(2).māyvar maṇṇilē
.(1). pāriṭaik
.(2). paṭikuvar, paḻakuvar

.532..
pattiṉi pattarkaḷ tattuva ñāṉikaḷ
cittaṅ kalaṅkac citaivukaḷ ceytavar
attamum āviyum āṇṭoṉṟil .(1). māṇṭiṭum
cattiyam .(2).ītu catānanti āṇaiyē
.(1). māyntiṭuñ
.(2). coṉṉōm

.533..
mantiram ōreḻuttu uraitta mātavar
cintaiyil nontiṭat tīmaikaḷ ceytavar
nuntiya cuṇaṅkaṉāyp piṟantu nūṟuru
vantiṭum pulaiyarāy māyvar maṇṇilē

.534..
īcaṉ aṭiyār itayam kalaṅkiṭat
tēcamum nāṭum ciṟappum aḻintiṭum
vācavaṉ pīṭamum māmaṉṉar pīṭamum
nācamatu ākumē namnanti āṇaiyē

.535..
caṉmārkka caṟkuruc canniti poyvariṉ
naṉmārkka mumkuṉṟi ñāṉamum taṅkātu
toṉmārkka māya tuṟaiyum maṟantiṭṭup
paṉmārkka mumkeṭṭup pañcamum āmē

.536..
kaippaṭṭa māmaṇi tāṉiṭai kaiviṭṭu
meyppaṭṭa kallaic cumappōṉ vitipōṉṟum
kaippaṭṭa neypāl tayirniṟkat tāṉaṟak
kaippiṭṭuṇ pāṉpōṉṟuṅ kaṉmiñāṉik koppē

.23.. mayēcura nintai

.537..
āṇṭāṉ aṭiyavar ārkkum virōtikaḷ
āṇṭāṉ aṭiyavar aiyamēṟ .(1).ṟuṇpavar
āṇṭāṉ aṭiyarai vēṇṭātu pēciṉōr
tāmtām viḻuvatu tāḻnara kāmē
.(1). ṟuṇpār

.538..
ñāṉiyai nintip pavaṉum nalaṉ eṉṟē
ñāṉiyai vantip pavaṉumē nalviṉai
yāṉa koṭuviṉai tīrvār avaṉvayam
pōṉa poḻutē pukuñciva pōkamē

.24.. poṟaiyuṭaimai

.539..
paṟṟiniṉ ṟārneñcil pallitāṉ oṉṟuṇṭu
muṟṟik kiṭantatu mūkkaiyum .(1). nāvaiyum
teṟṟik kiṭantu citaikkiṉṟa cintaiyuḷ
vaṟṟā toḻivatu mākamai yāmē
.(1). nāviyum

.540..
ōlakkam cūḻnta ulappili tēvarkaḷ
pālotta .(1).mēṉiyaṉ pātam paṇintuyya
mālukkum āti piramaṟkum .(2).maṉṉavaṉ
.(3).ñālat tivaṉmika nallaṉeṉ ṟārē
.(1). mēṉi paṇintaṭiyēṉ toḻa
.(2). oppunī
.(3). ñālattu nammaṭi nalkiṭeṉṟālē

.541..
ñāṉam viḷaintavar nammiṭam maṉṉavar
cēṉai vaḷaintu ticaitorum kaitoḻa
ūṉai viḷaittiṭum umpartam ātiyai
ēṉai .(1).viḷaintaruḷ eṭṭalu māmē
.(1). vaḷaintaruḷ

.542..
valvakai yāṉum maṉaiyilum maṉṟilum
palvakai yāṉum payiṟṟi patañceyyum
kollaiyi ṉiṉṟu kutikoḷḷum kūttaṉukku
ellaiyi lāta ilayamuṇ ṭāmē

.25.. periyārait tuṇaikōṭal

.543..
ōṭaval lārtama rōṭu naṭāvuvaṉ
pāṭaval lāroḷi pārmicai vāḻkuvaṉ
tēṭaval lārkkaruḷ tēvar pirāṉoṭum
kūṭaval lāraṭi kūṭuvaṉ yāṉē

.544..
tāmiṭarp paṭṭut taḷirpōl tayaṅkiṉum
māmaṉatatu aṅkuaṉpu vaittatu ilaiyākum
nīiṭarp paṭṭirunatu eṉceyvāy neñcamē
pōmiṭat tu eṉṉoṭum pōtukaṇ ṭāyē

.545..
aṟivār amarar talaivaṉai nāṭic
ceṟivār peṟuvar .(1). cilartat tuvattai
neṟitāṉ mikamika niṉṟaruḷ ceyyum
periyār uṭaṉkūṭal pēriṉpa māmē
.(1). civatattuvattai

.546..
tārcaṭai yāṉtaṉ tamarāy ulakiṉil
pōra pukaḻā entai poṉṉaṭi cēruvar
vāyaṭai yāvuḷḷam tērvārkaku aruḷceyyum
kōvantaṭain tu anneṟi kūṭalu māmē

.547..
uṭaiyāṉ aṭiyār aṭiyā ruṭaṉpōyp
paṭaiyār aḻalmēṉip paticeṉṟu pukkēṉ
kaṭaiyāra niṉṟavar kaṇṭaṟi vippa
uṭaiyāṉ varukeṉa ōlam eṉ ṟārē

.548..
arumaival lōṉkalai .(1).ñāṉattuḷ tōṉṟum
perumaival lōṉpiṟa viccuḻi nīntum
urimaival lōṉuṇarntu ūḻi irukkum
tirumaival lāroṭu cērntaṉaṉ yāṉē.
.(1). ñālattuḷ

iraṇṭām tantiram muṟṟiṟṟu
---------------