Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 6: Lankakanda

Input "by a group of volunteers at Ratlam" /



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
anunasika
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
nasalized a ã
nasalized long a ā̃
a breve ă
nasalized i ĩ
i dieresis ï
nasalized long i ī̃
nasalized u ũ
u dieresis ü
nasalized long u ū̃
nasalized e
e breve ĕ
nasalized o õ
o breve ŏ
intervocalic y
voiceless fricative k‍h̲
(in Nagari: kh underdot)
flapped r
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf





śrī gaṇeśāya namaḥ
śrī jānakīvallabho vijayate
śrī rāmacaritamānasa
ṣaṣṭha sopāna
(laṃkākāṇḍa)
śloka
rāmaṃ kāmārisevyaṃ bhavabhayaharaṇaṃ kālamattebhasiṃhaṃ
yogīndraṃ jñānagamyaṃ guṇanidhimajitaṃ nirguṇaṃ nirvikāram /
māyātītaṃ sureśaṃ khalavadhanirataṃ brahmavr̥ndaikadevaṃ
vande kandāvadātaṃ sarasijanayanaṃ devamurvīśarūpam // 1 //

śaṃkhendvābhamatīvasundaratanuṃ śārdūlacarmāmbaraṃ
kālavyālakarālabhūṣaṇadharaṃ gaṃgāśaśāṃkapriyam /
kāśīśaṃ kalikalmaṣaughaśamanaṃ kalyāṇakalpadrumaṃ
naumīḍyaṃ girijāpatiṃ guṇanidhiṃ kandarpahaṃ śaṅkaram // 2 //

yo dadāti satāṃ śambhuḥ kaivalyamapi durlabham /
khalānāṃ daṇḍakr̥dyo 'sau śaṅkaraḥ śaṃ tanotu me // 3 //


do. lava nimeṣa paramānu juga baraṣa kalapa sara caṃḍa /
bhajasi na mana tehi rāma ko kālu jāsu kodaṃḍa //

so. siṃdhu bacana suni rāma saciva boli prabhu asa kaheu /
aba bilaṃbu kehi kāma karahu setu utarai kaṭaku //
sunahu bhānukula ketu jāmavaṃta kara jori kaha /
nātha nāma tava setu nara caḷhi bhava sāgara tarihiṃ //
yaha laghu jaladhi tarata kati bārā / asa suni puni kaha pavanakumārā //
prabhu pratāpa baḷavānala bhārī / soṣeu prathama payonidhi bārī //
taba ripu nārī rudana jala dhārā / bhareu bahori bhaya_u tehiṃ khārā //
suni ati ukuti pavanasuta kerī / haraṣe kapi raghupati tana herī //
jāmavaṃta bole dou bhāī / nala nīlahi saba kathā sunāī //
rāma pratāpa sumiri mana māhīṃ / karahu setu prayāsa kachu nāhīṃ //
boli lie kapi nikara bahorī / sakala sunahu binatī kachu morī //
rāma carana paṃkaja ura dharahū / kautuka eka bhālu kapi karahū //
dhāvahu markaṭa bikaṭa barūthā / ānahu biṭapa girinha ke jūthā //
suni kapi bhālu cale kari hūhā / jaya raghubīra pratāpa samūhā //

do. ati utaṃga giri pādapa līlahiṃ lehiṃ uṭhāi /
āni dehiṃ nala nīlahi racahiṃ te setu banāi // 1 //

saila bisāla āni kapi dehīṃ / kaṃduka iva nala nīla te lehīṃ //
dekhi setu ati suṃdara racanā / bihasi kr̥pānidhi bole bacanā //
parama ramya uttama yaha dharanī / mahimā amita jāi nahiṃ baranī //
kariha_ũ ihā̃ saṃbhu thāpanā / more hr̥dayã parama kalapanā //
suni kapīsa bahu dūta paṭhāe / munibara sakala boli lai āe //
liṃga thāpi bidhivata kari pūjā / siva samāna priya mohi na dūjā //
siva drohī mama bhagata kahāvā / so nara sapanehũ mohi na pāvā //
saṃkara bimukha bhagati caha morī / so nārakī mūḷha mati thorī //

do. saṃkara priya mama drohī siva drohī mama dāsa /
te nara karahi kalapa bhari dhora naraka mahũ bāsa // 2 //

je rāmesvara darasanu karihahiṃ / te tanu taji mama loka sidharihahiṃ //
jo gaṃgājalu āni caḷhāihi / so sājujya mukti nara pāihi //
hoi akāma jo chala taji seihi / bhagati mori tehi saṃkara deihi //
mama kr̥ta setu jo darasanu karihī / so binu śrama bhavasāgara tarihī //
rāma bacana saba ke jiya bhāe / munibara nija nija āśrama āe //
girijā raghupati kai yaha rītī / saṃtata karahiṃ pranata para prītī //
bā̃dhā setu nīla nala nāgara / rāma kr̥pā̃ jasu bhaya_u ujāgara //
būḷahiṃ ānahi borahiṃ jeī / bhae upala bohita sama teī //
mahimā yaha na jaladhi ka_i baranī / pāhana guna na kapinha ka_i karanī //
do0=śrī raghubīra pratāpa te siṃdhu tare pāṣāna /

te matimaṃda je rāma taji bhajahiṃ jāi prabhu āna // 3 //

bā̃dhi setu ati sudr̥ḷha banāvā / dekhi kr̥pānidhi ke mana bhāvā //
calī sena kachu barani na jāī / garjahiṃ markaṭa bhaṭa samudāī //
setubaṃdha ḍhiga caḷhi raghurāī / citava kr̥pāla siṃdhu bahutāī //
dekhana kahũ prabhu karunā kaṃdā / pragaṭa bhae saba jalacara br̥ṃdā //
makara nakra nānā jhaṣa byālā / sata jojana tana parama bisālā //
a_iseu eka tinhahi je khāhīṃ / ekanha keṃ ḍara tepi ḍerāhīṃ //
prabhuhi bilokahiṃ ṭarahiṃ na ṭāre / mana haraṣita saba bhae sukhāre //
tinha kī oṭa na dekhia bārī / magana bhae hari rūpa nihārī //
calā kaṭaku prabhu āyasu pāī / ko kahi saka kapi dala bipulāī //

do. setubaṃdha bha_i bhīra ati kapi nabha paṃtha uḷāhiṃ /
apara jalacaranhi ūpara caḷhi caḷhi pārahi jāhiṃ // 4 //

asa kautuka biloki dvau bhāī / bihãsi cale kr̥pāla raghurāī //
sena sahita utare raghubīrā / kahi na jāi kapi jūthapa bhīrā //
siṃdhu pāra prabhu ḍerā kīnhā / sakala kapinha kahũ āyasu dīnhā //
khāhu jāi phala mūla suhāe / sunata bhālu kapi jahã tahã dhāe //
saba taru phare rāma hita lāgī / ritu aru kuritu kāla gati tyāgī //
khāhiṃ madhura phala baṭapa halāvahiṃ / laṃkā sanmukha sikhara calāvahiṃ //
jahã kahũ phirata nisācara pāvahiṃ / gheri sakala bahu nāca nacāvahiṃ //
dasananhi kāṭi nāsikā kānā / kahi prabhu sujasu dehiṃ taba jānā //
jinha kara nāsā kāna nipātā / tinha rāvanahi kahī saba bātā //
sunata śravana bāridhi baṃdhānā / dasa mukha boli uṭhā akulānā //

do. bāṃdhyo bananidhi nīranidhi jaladhi siṃdhu bārīsa /
satya toyanidhi kaṃpati udadhi payodhi nadīsa // 5 //

nija bikalatā bicāri bahorī / bihãsi gaya_u graha kari bhaya bhorī //
maṃdodarīṃ sunyo prabhu āyo / kautukahīṃ pāthodhi bãdhāyo //
kara gahi patihi bhavana nija ānī / bolī parama manohara bānī //
carana nāi siru aṃcalu ropā / sunahu bacana piya parihari kopā //
nātha bayaru kīje tāhī soṃ / budhi bala sakia jīti jāhī soṃ //
tumhahi raghupatihi aṃtara kaisā / khalu khadyota dinakarahi jaisā //
atibala madhu kaiṭabha jehiṃ māre / mahābīra ditisuta saṃghāre //
jehiṃ bali bā̃dhi sahajabhuja mārā / soi avatareu harana mahi bhārā //
tāsu birodha na kījia nāthā / kāla karama jiva jākeṃ hāthā //

do. rāmahi saupi jānakī nāi kamala pada mātha /
suta kahũ rāja samarpi bana jāi bhajia raghunātha // 6 //

nātha dīnadayāla raghurāī / bāgha_u sanamukha gaẽ na khāī //
cāhia karana so saba kari bīte / tumha sura asura carācara jīte //
saṃta kahahiṃ asi nīti dasānana / cautheṃpana jāihi nr̥pa kānana //
tāsu bhajana kījia tahã bhartā / jo kartā pālaka saṃhartā //
soi raghuvīra pranata anurāgī / bhajahu nātha mamatā saba tyāgī //
munibara jatanu karahiṃ jehi lāgī / bhūpa rāju taji hohiṃ birāgī //
soi kosaladhīsa raghurāyā / āya_u karana tohi para dāyā //
jauṃ piya mānahu mora sikhāvana / sujasu hoi tihũ pura ati pāvana //

do. asa kahi nayana nīra bhari gahi pada kaṃpita gāta /
nātha bhajahu raghunāthahi acala hoi ahivāta // 7 //

taba rāvana mayasutā uṭhāī / kahai lāga khala nija prabhutāī //
sunu tai priyā br̥thā bhaya mānā / jaga jodhā ko mohi samānā //
baruna kubera pavana jama kālā / bhuja bala jiteũ sakala digapālā //
deva danuja nara saba basa moreṃ / kavana hetu upajā bhaya toreṃ //
nānā bidhi tehi kahesi bujhāī / sabhā̃ bahori baiṭha so jāī //
maṃdodarīṃ hadayã asa jānā / kāla basya upajā abhimānā //
sabhā̃ āi maṃtrinha teṃhi būjhā / karaba kavana bidhi ripu saiṃ jūjhā //
kahahiṃ saciva sunu nisicara nāhā / bāra bāra prabhu pūchahu kāhā //
kahahu kavana bhaya karia bicārā / nara kapi bhālu ahāra hamārā //

do. saba ke bacana śravana suni kaha prahasta kara jori /
niti birodha na karia prabhu matriṃnha mati ati thori // 8 //

kahahiṃ saciva saṭha ṭhakurasohātī / nātha na pūra āva ehi bhā̃tī //
bāridhi nāghi eka kapi āvā / tāsu carita mana mahũ sabu gāvā //
chudhā na rahī tumhahi taba kāhū / jārata nagaru kasa na dhari khāhū //
sunata nīka āgeṃ dukha pāvā / sacivana asa mata prabhuhi sunāvā //
jehiṃ bārīsa bãdhāya_u helā / utareu sena sameta subelā //
so bhanu manuja khāba hama bhāī / bacana kahahiṃ saba gāla phulāī //
tāta bacana mama sunu ati ādara / jani mana gunahu mohi kari kādara //
priya bānī je sunahiṃ je kahahīṃ / aise nara nikāya jaga ahahīṃ //
bacana parama hita sunata kaṭhore / sunahiṃ je kahahiṃ te nara prabhu thore //
prathama basīṭha paṭha_u sunu nītī / sītā dei karahu puni prītī //

do. nāri pāi phiri jāhiṃ jauṃ tau na baḷhāia rāri /
nāhiṃ ta sanmukha samara mahi tāta karia haṭhi māri // 9 //

yaha mata jauṃ mānahu prabhu morā / ubhaya prakāra sujasu jaga torā //
suta sana kaha dasakaṃṭha risāī / asi mati saṭha kehiṃ tohi sikhāī //
abahīṃ te ura saṃsaya hoī / benumūla suta bhayahu ghamoī //
suni pitu girā paruṣa ati ghorā / calā bhavana kahi bacana kaṭhorā //
hita mata tohi na lāgata kaiseṃ / kāla bibasa kahũ bheṣaja jaiseṃ //
saṃdhyā samaya jāni dasasīsā / bhavana caleu nirakhata bhuja bīsā //
laṃkā sikhara upara āgārā / ati bicitra tahã hoi akhārā //
baiṭha jāi tehī maṃdira rāvana / lāge kiṃnara guna gana gāvana //
bājahiṃ tāla pakhāuja bīnā / nr̥tya karahiṃ apacharā prabīnā //

do. sunāsīra sata sarisa so saṃtata kara_i bilāsa /
parama prabala ripu sīsa para tadyapi soca na trāsa // 10 //

ihā̃ subela saila raghubīrā / utare sena sahita ati bhīrā //
sikhara eka utaṃga ati dekhī / parama ramya sama subhra biseṣī //
tahã taru kisalaya sumana suhāe / lachimana raci nija hātha ḍasāe //
tā para rūcira mr̥dula mr̥gachālā / tehīṃ āsāna āsīna kr̥pālā //
prabhu kr̥ta sīsa kapīsa uchaṃgā / bāma dahina disi cāpa niṣaṃgā //
duhũ kara kamala sudhārata bānā / kaha laṃkesa maṃtra lagi kānā //
baḷabhāgī aṃgada hanumānā / carana kamala cāpata bidhi nānā //
prabhu pācheṃ lachimana bīrāsana / kaṭi niṣaṃga kara bāna sarāsana //

do. ehi bidhi kr̥pā rūpa guna dhāma rāmu āsīna /
dhanya te nara ehiṃ dhyāna je rahata sadā layalīna // 11(ka) //

pūraba disā biloki prabhu dekhā udita maṃyaka /
kahata sabahi dekhahu sasihi mr̥gapati sarisa asaṃka // 11(kha) //

pūraba disi giriguhā nivāsī / parama pratāpa teja bala rāsī //
matta nāga tama kuṃbha bidārī / sasi kesarī gagana bana cārī //
bithure nabha mukutāhala tārā / nisi suṃdarī kera siṃgārā //
kaha prabhu sasi mahũ mecakatāī / kahahu kāha nija nija mati bhāī //
kaha suġīva sunahu raghurāī / sasi mahũ pragaṭa bhūmi kai jhā̃ī //
māreu rāhu sasihi kaha koī / ura mahã parī syāmatā soī //
kou kaha jaba bidhi rati mukha kīnhā / sāra bhāga sasi kara hari līnhā //
chidra so pragaṭa iṃdu ura māhīṃ / tehi maga dekhia nabha parichāhīṃ //
prabhu kaha garala baṃdhu sasi kerā / ati priya nija ura dīnha baserā //
biṣa saṃjuta kara nikara pasārī / jārata birahavaṃta nara nārī //

do. kaha hanumaṃta sunahu prabhu sasi tumhārā priya dāsa /
tava mūrati bidhu ura basati soi syāmatā abhāsa // 12(ka) //

navānhapārāyaṇa // sātavā̃ viśrāma
pavana tanaya ke bacana suni bihãse rāmu sujāna /
dacchina disi avaloki prabhu bole kr̥pā nidhāna // 12(kha) //

dekhu bibhīṣana dacchina āsā / ghana ghaṃmaḍa dāmini bilāsā //
madhura madhura garaja_i ghana ghorā / hoi br̥ṣṭi jani upala kaṭhorā //
kahata bibhīṣana sunahu kr̥pālā / hoi na taḷita na bārida mālā //
laṃkā sikhara upara āgārā / tahã dasakaṃghara dekha akhārā //
chatra meghaḍaṃbara sira dhārī / soi janu jalada ghaṭā ati kārī //
maṃdodarī śravana tāṭaṃkā / soi prabhu janu dāminī damaṃkā //
bājahiṃ tāla mr̥daṃga anūpā / soi rava madhura sunahu surabhūpā //
prabhu musukāna samujhi abhimānā / cāpa caḷhāi bāna saṃdhānā //

do. chatra mukuṭa tāṭaṃka taba hate ekahīṃ bāna /
sabakeṃ dekhata mahi pare maramu na koū jāna // 13(ka) //

asa kautuka kari rāma sara prabiseu āi niṣaṃga /
rāvana sabhā sasaṃka saba dekhi mahā rasabhaṃga // 13(kha) //

kaṃpa na bhūmi na maruta biseṣā / astra sastra kachu nayana na dekhā //
socahiṃ saba nija hr̥daya majhārī / asaguna bhaya_u bhayaṃkara bhārī //
dasamukha dekhi sabhā bhaya pāī / bihasi bacana kaha juguti banāī //
sira_u gire saṃtata subha jāhī / mukuṭa pare kasa asaguna tāhī //
sayana karahu nija nija gr̥ha jāī / gavane bhavana sakala sira nāī //
maṃdodarī soca ura baseū / jaba te śravanapūra mahi khaseū //
sajala nayana kaha juga kara jorī / sunahu prānapati binatī morī //
kaṃta rāma birodha pariharahū / jāni manuja jani haṭha mana dharahū //

do. bisvarupa raghubaṃsa mani karahu bacana bisvāsu /
loka kalpanā beda kara aṃga aṃga prati jāsu // 14 //

pada pātāla sīsa aja dhāmā / apara loka ãga ãga biśrāmā //
bhr̥kuṭi bilāsa bhayaṃkara kālā / nayana divākara kaca ghana mālā //
jāsu ghrāna asvinīkumārā / nisi aru divasa nimeṣa apārā //
śravana disā dasa beda bakhānī / māruta svāsa nigama nija bānī //
adhara lobha jama dasana karālā / māyā hāsa bāhu digapālā //
ānana anala aṃbupati jīhā / utapati pālana pralaya samīhā //
roma rāji aṣṭādasa bhārā / asthi saila saritā nasa jārā //
udara udadhi adhago jātanā / jagamaya prabhu kā bahu kalapanā //

do. ahaṃkāra siva buddhi aja mana sasi citta mahāna /
manuja bāsa sacarācara rupa rāma bhagavāna // 15 ka //

asa bicāri sunu prānapati prabhu sana bayaru bihāi /
prīti karahu raghubīra pada mama ahivāta na jāi // 15 kha //

bihãsā nāri bacana suni kānā / aho moha mahimā balavānā //
nāri subhāu satya saba kahahīṃ / avaguna āṭha sadā ura rahahīṃ //
sāhasa anr̥ta capalatā māyā / bhaya abibeka asauca adāyā //
ripu kara rupa sakala taiṃ gāvā / ati bisāla bhaya mohi sunāvā //
so saba priyā sahaja basa moreṃ / samujhi parā prasāda aba toreṃ //
jāniũ priyā tori caturāī / ehi bidhi kahahu mori prabhutāī //
tava batakahī gūḷha mr̥galocani / samujhata sukhada sunata bhaya mocani //
maṃdodari mana mahũ asa ṭhayaū / piyahi kāla basa matibhrama bhayaū //

do. ehi bidhi karata binoda bahu prāta pragaṭa dasakaṃdha /
sahaja asaṃka laṃkapati sabhā̃ gaya_u mada aṃdha // 16(ka) //


so. phūlaha phara_i na beta jadapi sudhā baraṣahiṃ jalada /
mūrukha hr̥dayã na ceta jauṃ gura milahiṃ biraṃci sama // 16(kha) //

ihā̃ prāta jāge raghurāī / pūchā mata saba saciva bolāī //
kahahu begi kā karia upāī / jāmavaṃta kaha pada siru nāī //
sunu sarbagya sakala ura bāsī / budhi bala teja dharma guna rāsī //
maṃtra kaha_ũ nija mati anusārā / dūta paṭhāia bālikumārā //
nīka maṃtra saba ke mana mānā / aṃgada sana kaha kr̥pānidhānā //
bālitanaya budhi bala guna dhāmā / laṃkā jāhu tāta mama kāmā //
bahuta bujhāi tumhahi kā kahaū̃ / parama catura maiṃ jānata ahaū̃ //
kāju hamāra tāsu hita hoī / ripu sana karehu batakahī soī //

so. prabhu agyā dhari sīsa carana baṃdi aṃgada uṭheu /
soi guna sāgara īsa rāma kr̥pā jā para karahu // 17(ka) //

svayaṃ siddha saba kāja nātha mohi ādaru diya_u /
asa bicāri jubarāja tana pulakita haraṣita hiya_u // 17(kha) //

baṃdi carana ura dhari prabhutāī / aṃgada caleu sabahi siru nāī //
prabhu pratāpa ura sahaja asaṃkā / rana bā̃kurā bālisuta baṃkā //
pura paiṭhata rāvana kara beṭā / khelata rahā so hoi gai bhaiṃṭā //
bātahiṃ bāta karaṣa baḷhi āī / jugala atula bala puni tarunāī //
tehi aṃgada kahũ lāta uṭhāī / gahi pada paṭakeu bhūmi bhavā̃ī //
nisicara nikara dekhi bhaṭa bhārī / jahã tahã cale na sakahiṃ pukārī //
eka eka sana maramu na kahahīṃ / samujhi tāsu badha cupa kari rahahīṃ //
bhaya_u kolāhala nagara majhārī / āvā kapi laṃkā jehīṃ jārī //
aba dhauṃ kahā karihi karatārā / ati sabhīta saba karahiṃ bicārā //
binu pūcheṃ magu dehiṃ dikhāī / jehi biloka soi jāi sukhāī //

do. gaya_u sabhā darabāra taba sumiri rāma pada kaṃja /
siṃha ṭhavani ita uta citava dhīra bīra bala puṃja // 18 //

turata nisācara eka paṭhāvā / samācāra rāvanahi janāvā //
sunata bihãsi bolā dasasīsā / ānahu boli kahā̃ kara kīsā //
āyasu pāi dūta bahu dhāe / kapikuṃjarahi boli lai āe //
aṃgada dīkha dasānana baiṃseṃ / sahita prāna kajjalagiri jaiseṃ //
bhujā biṭapa sira sr̥ṃga samānā / romāvalī latā janu nānā //
mukha nāsikā nayana aru kānā / giri kaṃdarā khoha anumānā //
gaya_u sabhā̃ mana neku na murā / bālitanaya atibala bā̃kurā //
uṭhe sabhāsada kapi kahũ dekhī / rāvana ura bhā kraudha biseṣī //

do. jathā matta gaja jūtha mahũ paṃcānana cali jāi /
rāma pratāpa sumiri mana baiṭha sabhā̃ siru nāi // 19 //

kaha dasakaṃṭha kavana taiṃ baṃdara / maiṃ raghubīra dūta dasakaṃdhara //
mama janakahi tohi rahī mitāī / tava hita kārana āya_ũ bhāī //
uttama kula pulasti kara nātī / siva biraṃci pūjehu bahu bhā̃tī //
bara pāyahu kīnhehu saba kājā / jītehu lokapāla saba rājā //
nr̥pa abhimāna moha basa kiṃbā / hari ānihu sītā jagadaṃbā //
aba subha kahā sunahu tumha morā / saba aparādha chamihi prabhu torā //
dasana gahahu tr̥na kaṃṭha kuṭhārī / parijana sahita saṃga nija nārī //
sādara janakasutā kari āgeṃ / ehi bidhi calahu sakala bhaya tyāgeṃ //

do. pranatapāla raghubaṃsamani trāhi trāhi aba mohi /
ārata girā sunata prabhu abhaya karaigo tohi // 20 //

re kapipota bolu saṃbhārī / mūḷha na jānehi mohi surārī //
kahu nija nāma janaka kara bhāī / kehi nāteṃ māniai mitāī //
aṃgada nāma bāli kara beṭā / tāsoṃ kabahũ bhaī hī bheṭā //
aṃgada bacana sunata sakucānā / rahā bāli bānara maiṃ jānā //
aṃgada tahīṃ bāli kara bālaka / upajehu baṃsa anala kula ghālaka //
garbha na gayahu byartha tumha jāyahu / nija mukha tāpasa dūta kahāyahu //
aba kahu kusala bāli kahã ahaī / bihãsi bacana taba aṃgada kahaī //
dina dasa gaẽ bāli pahiṃ jāī / būjhehu kusala sakhā ura lāī //
rāma birodha kusala jasi hoī / so saba tohi sunāihi soī //
sunu saṭha bheda hoi mana tākeṃ / śrīraghubīra hr̥daya nahiṃ jākeṃ //

do. hama kula ghālaka satya tumha kula pālaka dasasīsa /
aṃdha_u badhira na asa kahahiṃ nayana kāna tava bīsa // 21 /

siva biraṃci sura muni samudāī / cāhata jāsu carana sevakāī //
tāsu dūta hoi hama kula borā / a_isihũ mati ura bihara na torā //
suni kaṭhora bānī kapi kerī / kahata dasānana nayana tarerī //
khala tava kaṭhina bacana saba sahaū̃ / nīti dharma maiṃ jānata ahaū̃ //
kaha kapi dharmasīlatā torī / hamahũ sunī kr̥ta para triya corī //
dekhī nayana dūta rakhavārī / būḷi na marahu dharma bratadhārī //
kāna nāka binu bhagini nihārī / chamā kīnhi tumha dharma bicārī //
dharmasīlatā tava jaga jāgī / pāvā darasu hamahũ baḷabhāgī //

do. jani jalpasi jaḷa jaṃtu kapi saṭha biloku mama bāhu /
lokapāla bala bipula sasi grasana hetu saba rāhu // 22(ka) //

puni nabha sara mama kara nikara kamalanhi para kari bāsa /
sobhata bhaya_u marāla iva saṃbhu sahita kailāsa // 22(kha) //

tumhare kaṭaka mājha sunu aṃgada / mo sana bhirihi kavana jodhā bada //
tava prabhu nāri birahã balahīnā / anuja tāsu dukha dukhī malīnā //
tumha sugrīva kūladruma doū / anuja hamāra bhīru ati soū //
jāmavaṃta maṃtrī ati būḷhā / so ki hoi aba samarārūḷhā //
silpi karma jānahiṃ nala nīlā / hai kapi eka mahā balasīlā //
āvā prathama nagaru jeṃhiṃ jārā / sunata bacana kaha bālikumārā //
satya bacana kahu nisicara nāhā / sā̃cehũ kīsa kīnha pura dāhā //
rāvana nagara alpa kapi dahaī / suni asa bacana satya ko kahaī //
jo ati subhaṭa sarāhehu rāvana / so sugrīva kera laghu dhāvana //
cala_i bahuta so bīra na hoī / paṭhavā khabari lena hama soī //

do. satya nagaru kapi jāreu binu prabhu āyasu pāi /
phiri na gaya_u sugrīva pahiṃ tehiṃ bhaya rahā lukāi // 23(ka) //

satya kahahi dasakaṃṭha saba mohi na suni kachu koha /
kou na hamāreṃ kaṭaka asa to sana larata jo soha // 23(kha) //

prīti birodha samāna sana karia nīti asi āhi /
jauṃ mr̥gapati badha meḷukanhi bhala ki kaha_i kou tāhi // 23(ga) //

jadyapi laghutā rāma kahũ tohi badheṃ baḷa doṣa /
tadapi kaṭhina dasakaṃṭha sunu chatra jāti kara roṣa // 23(gha) //

bakra ukti dhanu bacana sara hr̥daya daheu ripu kīsa /
pratiuttara saḷasinha manahũ kāḷhata bhaṭa dasasīsa // 23(ṅa) //

hãsi boleu dasamauli taba kapi kara baḷa guna eka /
jo pratipāla_i tāsu hita kara_i upāya aneka // 23(cha) //

dhanya kīsa jo nija prabhu kājā / jahã tahã nāca_i parihari lājā //
nāci kūdi kari loga rijhāī / pati hita kara_i dharma nipunāī //
aṃgada svāmibhakta tava jātī / prabhu guna kasa na kahasi ehi bhā̃tī //
maiṃ guna gāhaka parama sujānā / tava kaṭu raṭani kara_ũ nahiṃ kānā //
kaha kapi tava guna gāhakatāī / satya pavanasuta mohi sunāī //
bana bidhaṃsi suta badhi pura jārā / tadapi na tehiṃ kachu kr̥ta apakārā //
soi bicāri tava prakr̥ti suhāī / dasakaṃdhara maiṃ kīnhi ḍhiṭhāī //
dekheũ āi jo kachu kapi bhāṣā / tumhareṃ lāja na roṣa na mākhā //
jauṃ asi mati pitu khāe kīsā / kahi asa bacana hãsā dasasīsā //
pitahi khāi khāteũ puni tohī / abahīṃ samujhi parā kachu mohī //
bāli bimala jasa bhājana jānī / hata_ũ na tohi adhama abhimānī //
kahu rāvana rāvana jaga kete / maiṃ nija śravana sune sunu jete //
balihi jitana eka gaya_u patālā / rākheu bā̃dhi sisunha hayasālā //
khelahiṃ bālaka mārahiṃ jāī / dayā lāgi bali dīnha choḷāī //
eka bahori sahasabhuja dekhā / dhāi dharā jimi jaṃtu biseṣā //
kautuka lāgi bhavana lai āvā / so pulasti muni jāi choḷāvā //

do. eka kahata mohi sakuca ati rahā bāli kī kā̃kha /
inha mahũ rāvana taiṃ kavana satya badahi taji mākha // 24 //

sunu saṭha soi rāvana balasīlā / haragiri jāna jāsu bhuja līlā //
jāna umāpati jāsu surāī / pūjeũ jehi sira sumana caḷhāī //
sira saroja nija karanhi utārī / pūjeũ amita bāra tripurārī //
bhuja bikrama jānahiṃ digapālā / saṭha ajahū̃ jinha keṃ ura sālā //
jānahiṃ diggaja ura kaṭhināī / jaba jaba bhira_ũ jāi bariāī //
jinha ke dasana karāla na phūṭe / ura lāgata mūlaka iva ṭūṭe //
jāsu calata ḍolati imi dharanī / caḷhata matta gaja jimi laghu taranī //
soi rāvana jaga bidita pratāpī / sunehi na śravana alīka pralāpī //

do. tehi rāvana kahã laghu kahasi nara kara karasi bakhāna /
re kapi barbara kharba khala aba jānā tava gyāna // 25 //

suni aṃgada sakopa kaha bānī / bolu sãbhāri adhama abhimānī //
sahasabāhu bhuja gahana apārā / dahana anala sama jāsu kuṭhārā //
jāsu parasu sāgara khara dhārā / būḷe nr̥pa aganita bahu bārā //
tāsu garba jehi dekhata bhāgā / so nara kyoṃ dasasīsa abhāgā //
rāma manuja kasa re saṭha baṃgā / dhanvī kāmu nadī puni gaṃgā //
pasu suradhenu kalpataru rūkhā / anna dāna aru rasa pīyūṣā //
bainateya khaga ahi sahasānana / ciṃtāmani puni upala dasānana //
sunu matimaṃda loka baikuṃṭhā / lābha ki raghupati bhagati akuṃṭhā //

do. sena sahita taba māna mathi bana ujāri pura jāri //
kasa re saṭha hanumāna kapi gaya_u jo tava suta māri // 26 //

sunu rāvana parihari caturāī / bhajasi na kr̥pāsiṃdhu raghurāī //
jau khala bhaesi rāma kara drohī / brahma rudra saka rākhi na tohī //
mūḷha br̥thā jani mārasi gālā / rāma bayara asa hoihi hālā //
tava sira nikara kapinha ke āgeṃ / parihahiṃ dharani rāma sara lāgeṃ //
te tava sira kaṃduka sama nānā / khelahahiṃ bhālu kīsa caugānā //
jabahiṃ samara kopahi raghunāyaka / chuṭihahiṃ ati karāla bahu sāyaka //
taba ki calihi asa gāla tumhārā / asa bicāri bhaju rāma udārā //
sunata bacana rāvana parajarā / jarata mahānala janu ghr̥ta parā //

do. kuṃbhakarana asa baṃdhu mama suta prasiddha sakrāri /
mora parākrama nahiṃ sunehi jiteũ carācara jhāri // 27 //

saṭha sākhāmr̥ga jori sahāī / bā̃dhā siṃdhu iha_i prabhutāī //
nāghahiṃ khaga aneka bārīsā / sūra na hohiṃ te sunu saba kīsā //
mama bhuja sāgara bala jala pūrā / jahã būḷe bahu sura nara sūrā //
bīsa payodhi agādha apārā / ko asa bīra jo pāihi pārā //
digapālanha maiṃ nīra bharāvā / bhūpa sujasa khala mohi sunāvā //
jauṃ pai samara subhaṭa tava nāthā / puni puni kahasi jāsu guna gāthā //
tau basīṭha paṭhavata kehi kājā / ripu sana prīti karata nahiṃ lājā //
haragiri mathana nirakhu mama bāhū / puni saṭha kapi nija prabhuhi sarāhū //

do. sūra kavana rāvana sarisa svakara kāṭi jehiṃ sīsa /
hune anala ati haraṣa bahu bāra sākhi gaurīsa // 28 //

jarata bilokeũ jabahiṃ kapālā / bidhi ke likhe aṃka nija bhālā //
nara keṃ kara āpana badha bā̃cī / haseũ jāni bidhi girā asā̃cī //
sou mana samujhi trāsa nahiṃ moreṃ / likhā biraṃci jaraṭha mati bhoreṃ //
āna bīra bala saṭha mama āgeṃ / puni puni kahasi lāja pati tyāge //
kaha aṃgada salajja jaga māhīṃ / rāvana tohi samāna kou nāhīṃ //
lājavaṃta tava sahaja subhāū / nija mukha nija guna kahasi na kāū //
sira aru saila kathā cita rahī / tāte bāra bīsa taiṃ kahī //
so bhujabala rākheu ura ghālī / jītehu sahasabāhu bali bālī //
sunu matimaṃda dehi aba pūrā / kāṭeṃ sīsa ki hoia sūrā //
iṃdrajāli kahu kahia na bīrā / kāṭa_i nija kara sakala sarīrā //

do. jarahiṃ pataṃga moha basa bhāra bahahiṃ khara br̥ṃda /
te nahiṃ sūra kahāvahiṃ samujhi dekhu matimaṃda // 29 //

aba jani batabaḷhāva khala karahī / sunu mama bacana māna pariharahī //
dasamukha maiṃ na basīṭhīṃ āya_ũ / asa bicāri raghubīṣa paṭhāya_ũ //
bāra bāra asa kaha_i kr̥pālā / nahiṃ gajāri jasu badheṃ sr̥kālā //
mana mahũ samujhi bacana prabhu kere / saheũ kaṭhora bacana saṭha tere //
nāhiṃ ta kari mukha bhaṃjana torā / lai jāteũ sītahi barajorā //
jāneũ tava bala adhama surārī / sūneṃ hari ānihi paranārī //
taiṃ nisicara pati garba bahūtā / maiṃ raghupati sevaka kara dūtā //
jauṃ na rāma apamānahi ḍara_ũ / tohi dekhata asa kautuka karaū̃ //

do. tohi paṭaki mahi sena hati caupaṭa kari tava gāũ /
tava jubatinha sameta saṭha janakasutahi lai jāũ // 30 //

jau asa karauṃ tadapi na baḷāī / muehi badheṃ nahiṃ kachu manusāī //
kaula kāmabasa kr̥pina bimūḷhā / ati daridra ajasī ati būḷhā //
sadā rogabasa saṃtata krodhī / biṣnu bimūkha śruti saṃta birodhī //
tanu poṣaka niṃdaka agha khānī / jīvana sava sama caudaha prānī //
asa bicāri khala badha_ũ na tohī / aba jani risa upajāvasi mohī //
suni sakopa kaha nisicara nāthā / adhara dasana dasi mījata hāthā //
re kapi adhama marana aba cahasī / choṭe badana bāta baḷi kahasī //
kaṭu jalpasi jaḷa kapi bala jākeṃ / bala pratāpa budhi teja na tākeṃ //

do. aguna amāna jāni tehi dīnha pitā banabāsa /
so dukha aru jubatī biraha puni nisi dina mama trāsa // 31(ka) //

jinha ke bala kara garba tohi a_ise manuja aneka /
khāhīṃ nisācara divasa nisi mūḷha samujhu taji ṭeka // 31(kha) //

jaba tehiṃ kīnha rāma kai niṃdā / krodhavaṃta ati bhaya_u kapiṃdā //
hari hara niṃdā suna_i jo kānā / hoi pāpa goghāta samānā //
kaṭakaṭāna kapikuṃjara bhārī / duhu bhujadaṃḍa tamaki mahi mārī //
ḍolata dharani sabhāsada khase / cale bhāji bhaya māruta grase //
girata sãbhāri uṭhā dasakaṃdhara / bhūtala pare mukuṭa ati suṃdara //
kachu tehiṃ lai nija siranhi sãvāre / kachu aṃgada prabhu pāsa pabāre //
āvata mukuṭa dekhi kapi bhāge / dinahīṃ lūka parana bidhi lāge //
kī rāvana kari kopa calāe / kulisa cāri āvata ati dhāe //
kaha prabhu hãsi jani hr̥dayã ḍerāhū / lūka na asani ketu nahiṃ rāhū //
e kirīṭa dasakaṃdhara kere / āvata bālitanaya ke prere //

do. taraki pavanasuta kara gahe āni dhare prabhu pāsa /
kautuka dekhahiṃ bhālu kapi dinakara sarisa prakāsa // 32(ka) //

uhā̃ sakopi dasānana saba sana kahata risāi /
dharahu kapihi dhari mārahu suni aṃgada musukāi // 32(kha) //

ehi bidhi begi sūbhaṭa saba dhāvahu / khāhu bhālu kapi jahã jahã pāvahu //
markaṭahīna karahu mahi jāī / jiata dharahu tāpasa dvau bhāī //
puni sakopa boleu jubarājā / gāla bajāvata tohi na lājā //
maru gara kāṭi nilaja kulaghātī / bala biloki biharati nahiṃ chātī //
re triya cora kumāraga gāmī / khala mala rāsi maṃdamati kāmī //
sanyapāta jalpasi durbādā / bhaesi kālabasa khala manujādā //
yāko phalu pāvahigo āgeṃ / bānara bhālu capeṭanhi lāgeṃ //
rāmu manuja bolata asi bānī / girahiṃ na tava rasanā abhimānī //
girihahiṃ rasanā saṃsaya nāhīṃ / siranhi sameta samara mahi māhīṃ //

so. so nara kyoṃ dasakaṃdha bāli badhyo jehiṃ eka sara /
bīsahũ locana aṃdha dhiga tava janma kujāti jaḷa // 33(ka) //

taba sonita kī pyāsa tr̥ṣita rāma sāyaka nikara /
taja_ũ tohi tehi trāsa kaṭu jalpaka nisicara adhama // 33(kha) //

mai tava dasana toribe lāyaka / āyasu mohi na dīnha raghunāyaka //
asi risa hoti dasa_u mukha torauṃ / laṃkā gahi samudra mahã borauṃ //
gūlari phala samāna tava laṃkā / basahu madhya tumha jaṃtu asaṃkā //
maiṃ bānara phala khāta na bārā / āyasu dīnha na rāma udārā //
jugati sunata rāvana musukāī / mūḷha sikhihi kahã bahuta jhuṭhāī //
bāli na kabahũ gāla asa mārā / mili tapasinha taiṃ bhaesi labārā //
sā̃cehũ maiṃ labāra bhuja bīhā / jauṃ na upāriũ tava dasa jīhā //
samujhi rāma pratāpa kapi kopā / sabhā mājha pana kari pada ropā //
jauṃ mama carana sakasi saṭha ṭārī / phirahiṃ rāmu sītā maiṃ hārī //
sunahu subhaṭa saba kaha dasasīsā / pada gahi dharani pachārahu kīsā //
iṃdrajīta ādika balavānā / haraṣi uṭhe jahã tahã bhaṭa nānā //
jhapaṭahiṃ kari bala bipula upāī / pada na ṭara_i baiṭhahiṃ siru nāī //
puni uṭhi jhapaṭahīṃ sura ārātī / ṭara_i na kīsa carana ehi bhā̃tī //
puruṣa kujogī jimi uragārī / moha biṭapa nahiṃ sakahiṃ upārī //

do. koṭinha meghanāda sama subhaṭa uṭhe haraṣāi /
jhapaṭahiṃ ṭarai na kapi carana puni baiṭhahiṃ sira nāi // 34(ka) //

bhūmi na chā̃ḍata kapi carana dekhata ripu mada bhāga //
koṭi bighna te saṃta kara mana jimi nīti na tyāga // 34(kha) //

kapi bala dekhi sakala hiyã hāre / uṭhā āpu kapi keṃ paracāre //
gahata carana kaha bālikumārā / mama pada gaheṃ na tora ubārā //
gahasi na rāma carana saṭha jāī / sunata phirā mana ati sakucāī //
bhaya_u tejahata śrī saba gaī / madhya divasa jimi sasi sohaī //
siṃghāsana baiṭheu sira nāī / mānahũ saṃpati sakala gãvāī //
jagadātamā prānapati rāmā / tāsu bimukha kimi laha biśrāmā //
umā rāma kī bhr̥kuṭi bilāsā / hoi bisva puni pāva_i nāsā //
tr̥na te kulisa kulisa tr̥na karaī / tāsu dūta pana kahu kimi ṭaraī //
puni kapi kahī nīti bidhi nānā / māna na tāhi kālu niarānā //
ripu mada mathi prabhu sujasu sunāyo / yaha kahi calyo bāli nr̥pa jāyo //
hatauṃ na kheta khelāi khelāī / tohi abahiṃ kā karauṃ baḷāī //
prathamahiṃ tāsu tanaya kapi mārā / so suni rāvana bhaya_u dukhārā //
jātudhāna aṃgada pana dekhī / bhaya byākula saba bhae biseṣī //

do. ripu bala dharaṣi haraṣi kapi bālitanaya bala puṃja /
pulaka sarīra nayana jala gahe rāma pada kaṃja // 35(ka) //

sā̃jha jāni dasakaṃdhara bhavana gaya_u bilakhāi /
maṃdodarī rāvanahi bahuri kahā samujhāi // (kha) //
kaṃta samujhi mana tajahu kumatihī / soha na samara tumhahi raghupatihī //
rāmānuja laghu rekha khacāī / sou nahiṃ nāghehu asi manusāī //
piya tumha tāhi jitaba saṃgrāmā / jāke dūta kera yaha kāmā //
kautuka siṃdhu nāghī tava laṃkā / āya_u kapi keharī asaṃkā //
rakhavāre hati bipina ujārā / dekhata tohi accha tehiṃ mārā //
jāri sakala pura kīnhesi chārā / kahā̃ rahā bala garba tumhārā //
aba pati mr̥ṣā gāla jani mārahu / mora kahā kachu hr̥dayã bicārahu //
pati raghupatihi nr̥pati jani mānahu / aga jaga nātha atula bala jānahu //
bāna pratāpa jāna mārīcā / tāsu kahā nahiṃ mānehi nīcā //
janaka sabhā̃ aganita bhūpālā / rahe tumha_u bala atula bisālā //
bhaṃji dhanuṣa jānakī biāhī / taba saṃgrāma jitehu kina tāhī //
surapati suta jāna_i bala thorā / rākhā jiata ā̃khi gahi phorā //
sūpanakhā kai gati tumha dekhī / tadapi hr̥dayã nahiṃ lāja biṣeṣī //

do. badhi birādha khara dūṣanahi lī̃lā̃ hatyo kabaṃdha /
bāli eka sara mārayo tehi jānahu dasakaṃdha // 36 //

jehiṃ jalanātha bãdhāya_u helā / utare prabhu dala sahita subelā //
kārunīka dinakara kula ketū / dūta paṭhāya_u tava hita hetū //
sabhā mājha jehiṃ tava bala mathā / kari barūtha mahũ mr̥gapati jathā //
aṃgada hanumata anucara jāke / rana bā̃kure bīra ati bā̃ke //
tehi kahã piya puni puni nara kahahū / mudhā māna mamatā mada bahahū //
ahaha kaṃta kr̥ta rāma birodhā / kāla bibasa mana upaja na bodhā //
kāla daṃḍa gahi kāhu na mārā / hara_i dharma bala buddhi bicārā //
nikaṭa kāla jehi āvata sāīṃ / tehi bhrama hoi tumhārihi nāīṃ //

do. dui suta mare daheu pura ajahũ pūra piya dehu /
kr̥pāsiṃdhu raghunātha bhaji nātha bimala jasu lehu // 37 //

nāri bacana suni bisikha samānā / sabhā̃ gaya_u uṭhi hota bihānā //
baiṭha jāi siṃghāsana phūlī / ati abhimāna trāsa saba bhūlī //
ihā̃ rāma aṃgadahi bolāvā / āi carana paṃkaja siru nāvā //
ati ādara sapīpa baiṭhārī / bole bihãsi kr̥pāla kharārī //
bālitanaya kautuka ati mohī / tāta satya kahu pūcha_ũ tohī // /
rāvanu jātudhāna kula ṭīkā / bhuja bala atula jāsu jaga līkā //
tāsu mukuṭa tumha cāri calāe / kahahu tāta kavanī bidhi pāe //
sunu sarbagya pranata sukhakārī / mukuṭa na hohiṃ bhūpa guna cārī //
sāma dāna aru daṃḍa bibhedā / nr̥pa ura basahiṃ nātha kaha bedā //
nīti dharma ke carana suhāe / asa jiyã jāni nātha pahiṃ āe //

do. dharmahīna prabhu pada bimukha kāla bibasa dasasīsa /
tehi parihari guna āe sunahu kosalādhīsa // 38(((ka) //

parama caturatā śravana suni bihãse rāmu udāra /
samācāra puni saba kahe gaḷha ke bālikumāra // 38(kha) //

ripu ke samācāra jaba pāe / rāma saciva saba nikaṭa bolāe //
laṃkā bā̃ke cāri duārā / kehi bidhi lāgia karahu bicārā //
taba kapīsa ricchesa bibhīṣana / sumiri hr̥dayã dinakara kula bhūṣana //
kari bicāra tinha maṃtra dr̥ḷhāvā / cāri anī kapi kaṭaku banāvā //
jathājoga senāpati kīnhe / jūthapa sakala boli taba līnhe //
prabhu pratāpa kahi saba samujhāe / suni kapi siṃghanāda kari dhāe //
haraṣita rāma carana sira nāvahiṃ / gahi giri sikhara bīra saba dhāvahiṃ //
garjahiṃ tarjahiṃ bhālu kapīsā / jaya raghubīra kosalādhīsā //
jānata parama durga ati laṃkā / prabhu pratāpa kapi cale asaṃkā //
ghaṭāṭopa kari cahũ disi gherī / mukhahiṃ nisāna bajāvahīṃ bherī //

do. jayati rāma jaya lachimana jaya kapīsa sugrīva /
garjahiṃ siṃghanāda kapi bhālu mahā bala sīṃva // 39 //

laṃkā̃ bhaya_u kolāhala bhārī / sunā dasānana ati ahãkārī //
dekhahu banaranha keri ḍhiṭhāī / bihãsi nisācara sena bolāī //
āe kīsa kāla ke prere / chudhāvaṃta saba nisicara mere //
asa kahi aṭṭahāsa saṭha kīnhā / gr̥ha baiṭhe ahāra bidhi dīnhā //
subhaṭa sakala cārihũ disi jāhū / dhari dhari bhālu kīsa saba khāhū //
umā rāvanahi asa abhimānā / jimi ṭiṭṭibha khaga sūta utānā //
cale nisācara āyasu māgī / gahi kara bhiṃḍipāla bara sā̃gī //
tomara mugdara parasu pracaṃḍā / sula kr̥pāna parigha girikhaṃḍā //
jimi arunopala nikara nihārī / dhāvahiṃ saṭha khaga māṃsa ahārī //
coṃca bhaṃga dukha tinhahi na sūjhā / timi dhāe manujāda abūjhā //

do. nānāyudha sara cāpa dhara jātudhāna bala bīra /
koṭa kãgūranhi caḷhi gae koṭi koṭi ranadhīra // 40 //

koṭa kãgūranhi sohahiṃ kaise / meru ke sr̥ṃgani janu ghana baise //
bājahiṃ ḍhola nisāna jujhāū / suni dhuni hoi bhaṭanhi mana cāū //
bājahiṃ bheri naphīri apārā / suni kādara ura jāhiṃ darārā //
dekhinha jāi kapinha ke ṭhaṭṭā / ati bisāla tanu bhālu subhaṭṭā //
dhāvahiṃ ganahiṃ na avaghaṭa ghāṭā / parbata phori karahiṃ gahi bāṭā //
kaṭakaṭāhiṃ koṭinha bhaṭa garjahiṃ / dasana oṭha kāṭahiṃ ati tarjahiṃ //
uta rāvana ita rāma dohāī / jayati jayati jaya parī larāī //
nisicara sikhara samūha ḍhahāvahiṃ / kūdi dharahiṃ kapi pheri calāvahiṃ //

do. dhari kudhara khaṃḍa pracaṃḍa karkaṭa bhālu gaḷha para ḍārahīṃ /
jhapaṭahiṃ carana gahi paṭaki mahi bhaji calata bahuri pacārahīṃ //
ati tarala taruna pratāpa tarapahiṃ tamaki gaḷha caḷhi caḷhi gae /
kapi bhālu caḷhi maṃdiranha jahã tahã rāma jasu gāvata bhae //

do. eku eku nisicara gahi puni kapi cale parāi /
ūpara āpu heṭha bhaṭa girahiṃ dharani para āi // 41 //

rāma pratāpa prabala kapijūthā / mardahiṃ nisicara subhaṭa barūthā //
caḷhe durga puni jahã tahã bānara / jaya raghubīra pratāpa divākara //
cale nisācara nikara parāī / prabala pavana jimi ghana samudāī //
hāhākāra bhaya_u pura bhārī / rovahiṃ bālaka ātura nārī //
saba mili dehiṃ rāvanahi gārī / rāja karata ehiṃ mr̥tyu hãkārī //
nija dala bicala sunī tehiṃ kānā / pheri subhaṭa laṃkesa risānā //
jo rana bimukha sunā maiṃ kānā / so maiṃ hataba karāla kr̥pānā //
sarbasu khāi bhoga kari nānā / samara bhūmi bhae ballabha prānā //
ugra bacana suni sakala ḍerāne / cale krodha kari subhaṭa lajāne //
sanmukha marana bīra kai sobhā / taba tinha tajā prāna kara lobhā //

do. bahu āyudha dhara subhaṭa saba bhirahiṃ pacāri pacāri /
byākula kie bhālu kapi parigha trisūlanhi mārī // 42 //

bhaya ātura kapi bhāgana lāge / jadyapi umā jītihahiṃ āge //
kou kaha kahã aṃgada hanumaṃtā / kahã nala nīla dubida balavaṃtā //
nija dala bikala sunā hanumānā / pacchima dvāra rahā balavānā //
meghanāda tahã kara_i larāī / ṭūṭa na dvāra parama kaṭhināī //
pavanatanaya mana bhā ati krodhā / garjeu prabala kāla sama jodhā //
kūdi laṃka gaḷha ūpara āvā / gahi giri meghanāda kahũ dhāvā //
bhaṃjeu ratha sārathī nipātā / tāhi hr̥daya mahũ māresi lātā //
dusareṃ sūta bikala tehi jānā / syaṃdana ghāli turata gr̥ha ānā //

do. aṃgada sunā pavanasuta gaḷha para gaya_u akela /
rana bā̃kurā bālisuta taraki caḷheu kapi khela // 43 //

juddha biruddha kruddha dvau baṃdara / rāma pratāpa sumiri ura aṃtara //
rāvana bhavana caḷhe dvau dhāī / karahi kosalādhīsa dohāī //
kalasa sahita gahi bhavanu ḍhahāvā / dekhi nisācarapati bhaya pāvā //
nāri br̥ṃda kara pīṭahiṃ chātī / aba dui kapi āe utapātī //
kapilīlā kari tinhahi ḍerāvahiṃ / rāmacaṃdra kara sujasu sunāvahiṃ //
puni kara gahi kaṃcana ke khaṃbhā / kahenhi karia utapāta araṃbhā //
garji pare ripu kaṭaka majhārī / lāge mardai bhuja bala bhārī //
kāhuhi lāta capeṭanhi kehū / bhajahu na rāmahi so phala lehū //

do. eka eka soṃ mardahiṃ tori calāvahiṃ muṃḍa /
rāvana āgeṃ parahiṃ te janu phūṭahiṃ dadhi kuṃḍa // 44 //

mahā mahā mukhiā je pāvahiṃ / te pada gahi prabhu pāsa calāvahiṃ //
kaha_i bibhīṣanu tinha ke nāmā / dehiṃ rāma tinhahū nija dhāmā //
khala manujāda dvijāmiṣa bhogī / pāvahiṃ gati jo jācata jogī //
umā rāma mr̥ducita karunākara / bayara bhāva sumirata mohi nisicara //
dehiṃ parama gati so jiyã jānī / asa kr̥pāla ko kahahu bhavānī //
asa prabhu suni na bhajahiṃ bhrama tyāgī / nara matimaṃda te parama abhāgī //
aṃgada aru hanumaṃta prabesā / kīnha durga asa kaha avadhesā //
laṃkā̃ dvau kapi sohahiṃ kaiseṃ / mathahi siṃdhu dui maṃdara jaiseṃ //

do. bhuja bala ripu dala dalamali dekhi divasa kara aṃta /
kūde jugala bigata śrama āe jahã bhagavaṃta // 45 //

prabhu pada kamala sīsa tinha nāe / dekhi subhaṭa raghupati mana bhāe //
rāma kr̥pā kari jugala nihāre / bhae bigataśrama parama sukhāre //
gae jāni aṃgada hanumānā / phire bhālu markaṭa bhaṭa nānā //
jātudhāna pradoṣa bala pāī / dhāe kari dasasīsa dohāī //
nisicara anī dekhi kapi phire / jahã tahã kaṭakaṭāi bhaṭa bhire //
dvau dala prabala pacāri pacārī / larata subhaṭa nahiṃ mānahiṃ hārī //
mahābīra nisicara saba kāre / nānā barana balīmukha bhāre //
sabala jugala dala samabala jodhā / kautuka karata larata kari krodhā //
prābiṭa sarada payoda ghanere / larata manahũ māruta ke prere //
anipa akaṃpana aru atikāyā / bicalata sena kīnhi inha māyā //
bhaya_u nimiṣa mahã ati ãdhiyārā / br̥ṣṭi hoi rudhiropala chārā //

do. dekhi nibiḷa tama dasahũ disi kapidala bhaya_u khabhāra /
ekahi eka na dekhaī jahã tahã karahiṃ pukāra // 46 //

sakala maramu raghunāyaka jānā / lie boli aṃgada hanumānā //
samācāra saba kahi samujhāe / sunata kopi kapikuṃjara dhāe //
puni kr̥pāla hãsi cāpa caḷhāvā / pāvaka sāyaka sapadi calāvā //
bhaya_u prakāsa katahũ tama nāhīṃ / gyāna udayã jimi saṃsaya jāhīṃ //
bhālu balīmukha pāi prakāsā / dhāe haraṣa bigata śrama trāsā //
hanūmāna aṃgada rana gāje / hā̃ka sunata rajanīcara bhāje //
bhāgata paṭa paṭakahiṃ dhari dharanī / karahiṃ bhālu kapi adbhuta karanī //
gahi pada ḍārahiṃ sāgara māhīṃ / makara uraga jhaṣa dhari dhari khāhīṃ //

do. kachu māre kachu ghāyala kachu gaḷha caḷhe parāi /
garjahiṃ bhālu balīmukha ripu dala bala bicalāi // 47 //

nisā jāni kapi cāriu anī / āe jahā̃ kosalā dhanī //
rāma kr̥pā kari citavā sabahī / bhae bigataśrama bānara tabahī //
uhā̃ dasānana saciva hãkāre / saba sana kahesi subhaṭa je māre //
ādhā kaṭaku kapinha saṃghārā / kahahu begi kā karia bicārā //
mālyavaṃta ati jaraṭha nisācara / rāvana mātu pitā maṃtrī bara //
bolā bacana nīti ati pāvana / sunahu tāta kachu mora sikhāvana //
jaba te tumha sītā hari ānī / asaguna hohiṃ na jāhiṃ bakhānī //
beda purāna jāsu jasu gāyo / rāma bimukha kāhũ na sukha pāyo //

do. hiranyāccha bhrātā sahita madhu kaiṭabha balavāna /
jehi māre soi avatareu kr̥pāsiṃdhu bhagavāna // 48(ka) //

māsapārāyaṇa, pacīsavā̃ viśrāma
kālarūpa khala bana dahana gunāgāra ghanabodha /
siva biraṃci jehi sevahiṃ tāsoṃ kavana birodha // 48(kha) //

parihari bayaru dehu baidehī / bhajahu kr̥pānidhi parama sanehī //
tāke bacana bāna sama lāge / kariā muha kari jāhi abhāge //
būḷha bhaesi na ta marateũ tohī / aba jani nayana dekhāvasi mohī //
tehi apane mana asa anumānā / badhyo cahata ehi kr̥pānidhānā //
so uṭhi gaya_u kahata durbādā / taba sakopa boleu ghananādā //
kautuka prāta dekhiahu morā / kariha_ũ bahuta kahauṃ kā thorā //
suni suta bacana bharosā āvā / prīti sameta aṃka baiṭhāvā //
karata bicāra bhaya_u bhinusārā / lāge kapi puni cahū̃ duārā //
kopi kapinha durghaṭa gaḷhu gherā / nagara kolāhalu bhaya_u ghanerā //
bibidhāyudha dhara nisicara dhāe / gaḷha te parbata sikhara ḍhahāe //

chaṃ. ḍhāhe mahīdhara sikhara koṭinha bibidha bidhi golā cale /
ghaharāta jimi pabipāta garjata janu pralaya ke bādale //
markaṭa bikaṭa bhaṭa juṭata kaṭata na laṭata tana jarjara bhae /
gahi saila tehi gaḷha para calāvahiṃ jahã so tahã nisicara hae //

do. meghanāda suni śravana asa gaḷhu puni cheṃkā āi /
utaryo bīra durga teṃ sanmukha calyo bajāi // 49 //

kahã kosalādhīsa dvau bhrātā / dhanvī sakala loka bikhyātā //
kahã nala nīla dubida sugrīvā / aṃgada hanūmaṃta bala sīṃvā //
kahā̃ bibhīṣanu bhrātādrohī / āju sabahi haṭhi māra_ũ ohī //
asa kahi kaṭhina bāna saṃdhāne / atisaya krodha śravana lagi tāne //
sara samuha so chāḷai lāgā / janu sapaccha dhāvahiṃ bahu nāgā //
jahã tahã parata dekhiahiṃ bānara / sanmukha hoi na sake tehi avasara //
jahã tahã bhāgi cale kapi rīchā / bisarī sabahi juddha kai īchā //
so kapi bhālu na rana mahã dekhā / kīnhesi jehi na prāna avaseṣā //

do. dasa dasa sara saba māresi pare bhūmi kapi bīra /
siṃhanāda kari garjā meghanāda bala dhīra // 50 //

dekhi pavanasuta kaṭaka bihālā / krodhavaṃta janu dhāya_u kālā //
mahāsaila eka turata upārā / ati risa meghanāda para ḍārā //
āvata dekhi gaya_u nabha soī / ratha sārathī turaga saba khoī //
bāra bāra pacāra hanumānā / nikaṭa na āva maramu so jānā //
raghupati nikaṭa gaya_u ghananādā / nānā bhā̃ti karesi durbādā //
astra sastra āyudha saba ḍāre / kautukahīṃ prabhu kāṭi nivāre //
dekhi pratāpa mūḷha khisiānā / karai lāga māyā bidhi nānā //
jimi kou karai garuḷa saiṃ khelā / ḍarapāvai gahi svalpa sapelā //

do. jāsu prabala māyā bala siva biraṃci baḷa choṭa /
tāhi dikhāva_i nisicara nija māyā mati khoṭa // 51 //

nabha caḷhi baraṣa bipula aṃgārā / mahi te pragaṭa hohiṃ jaladhārā //
nānā bhā̃ti pisāca pisācī / māru kāṭu dhuni bolahiṃ nācī //
biṣṭā pūya rudhira kaca hāḷā / baraṣa_i kabahũ upala bahu chāḷā //
baraṣi dhūri kīnhesi ãdhiārā / sūjha na āpana hātha pasārā //
kapi akulāne māyā dekheṃ / saba kara marana banā ehi lekheṃ //
kautuka dekhi rāma musukāne / bhae sabhīta sakala kapi jāne //
eka bāna kāṭī saba māyā / jimi dinakara hara timira nikāyā //
kr̥pādr̥ṣṭi kapi bhālu biloke / bhae prabala rana rahahiṃ na roke //

do. āyasu māgi rāma pahiṃ aṃgadādi kapi sātha /
lachimana cale kruddha hoi bāna sarāsana hātha // 52 //

chataja nayana ura bāhu bisālā / himagiri nibha tanu kachu eka lālā //
ihā̃ dasānana subhaṭa paṭhāe / nānā astra sastra gahi dhāe //
bhūdhara nakha biṭapāyudha dhārī / dhāe kapi jaya rāma pukārī //
bhire sakala jorihi sana jorī / ita uta jaya icchā nahiṃ thorī //
muṭhikanha lātanha dātanha kāṭahiṃ / kapi jayasīla māri puni ḍāṭahiṃ //
māru māru dharu dharu dharu mārū / sīsa tori gahi bhujā upārū //
asi rava pūri rahī nava khaṃḍā / dhāvahiṃ jahã tahã ruṃḍa pracaṃḍā //
dekhahiṃ kautuka nabha sura br̥ṃdā / kabahũka bisamaya kabahũ anaṃdā //

do. rudhira gāḷa bhari bhari jamyo ūpara dhūri uḷāi /
janu ãgāra rāsinha para mr̥taka dhūma rahyo chāi // 53 //

ghāyala bīra birājahiṃ kaise / kusumita kiṃsuka ke taru jaise //
lachimana meghanāda dvau jodhā / bhirahiṃ parasapara kari ati krodhā //
ekahi eka saka_i nahiṃ jītī / nisicara chala bala kara_i anītī //
krodhavaṃta taba bhaya_u anaṃtā / bhaṃjeu ratha sārathī turaṃtā //
nānā bidhi prahāra kara seṣā / rācchasa bhaya_u prāna avaseṣā //
rāvana suta nija mana anumānā / saṃkaṭha bhaya_u harihi mama prānā //
bīraghātinī chāḷisi sā̃gī / teja puṃja lachimana ura lāgī //
muruchā bhaī sakti ke lāgeṃ / taba cali gaya_u nikaṭa bhaya tyāgeṃ //

do. meghanāda sama koṭi sata jodhā rahe uṭhāi /
jagadādhāra seṣa kimi uṭhai cale khisiāi // 54 //

sunu girijā krodhānala jāsū / jāra_i bhuvana cāridasa āsū //
saka saṃgrāma jīti ko tāhī / sevahiṃ sura nara aga jaga jāhī //
yaha kautūhala jāna_i soī / jā para kr̥pā rāma kai hoī //
saṃdhyā bha_i phiri dvau bāhanī / lage sãbhārana nija nija anī //
byāpaka brahma ajita bhuvanesvara / lachimana kahā̃ būjha karunākara //
taba lagi lai āya_u hanumānā / anuja dekhi prabhu ati dukha mānā //
jāmavaṃta kaha baida suṣenā / laṃkā̃ raha_i ko paṭhaī lenā //
dhari laghu rūpa gaya_u hanumaṃtā / āneu bhavana sameta turaṃtā //

do. rāma padārabiṃda sira nāya_u āi suṣena /
kahā nāma giri auṣadhī jāhu pavanasuta lena // 55 //

rāma carana sarasija ura rākhī / calā prabhaṃjana suta bala bhāṣī //
uhā̃ dūta eka maramu janāvā / rāvana kālanemi gr̥ha āvā //
dasamukha kahā maramu tehiṃ sunā / puni puni kālanemi siru dhunā //
dekhata tumhahi nagaru jehiṃ jārā / tāsu paṃtha ko rokana pārā //
bhaji raghupati karu hita āpanā / chā̃ḷahu nātha mr̥ṣā jalpanā //
nīla kaṃja tanu suṃdara syāmā / hr̥dayã rākhu locanābhirāmā //
maiṃ taiṃ mora mūḷhatā tyāgū / mahā moha nisi sūtata jāgū //
kāla byāla kara bhacchaka joī / sapanehũ samara ki jītia soī //

do. suni dasakaṃṭha risāna ati tehiṃ mana kīnha bicāra /
rāma dūta kara marauṃ baru yaha khala rata mala bhāra // 56 //

asa kahi calā racisi maga māyā / sara maṃdira bara bāga banāyā //
mārutasuta dekhā subha āśrama / munihi būjhi jala piyauṃ jāi śrama //
rācchasa kapaṭa beṣa tahã sohā / māyāpati dūtahi caha mohā //
jāi pavanasuta nāya_u māthā / lāga so kahai rāma guna gāthā //
hota mahā rana rāvana rāmahiṃ / jitahahiṃ rāma na saṃsaya yā mahiṃ //
ihā̃ bhaẽ maiṃ dekheũ bhāī / gyāna dr̥ṣṭi bala mohi adhikāī //
māgā jala tehiṃ dīnha kamaṃḍala / kaha kapi nahiṃ aghāũ thoreṃ jala //
sara majjana kari ātura āvahu / dicchā deũ gyāna jehiṃ pāvahu //

do. sara paiṭhata kapi pada gahā makarīṃ taba akulāna /
mārī so dhari divya tanu calī gagana caḷhi jāna // 57 //

kapi tava darasa bha_iũ niṣpāpā / miṭā tāta munibara kara sāpā //
muni na hoi yaha nisicara ghorā / mānahu satya bacana kapi morā //
asa kahi gaī apacharā jabahīṃ / nisicara nikaṭa gaya_u kapi tabahīṃ //
kaha kapi muni guradachinā lehū / pācheṃ hamahi maṃtra tumha dehū //
sira laṃgūra lapeṭi pachārā / nija tanu pragaṭesi maratī bārā //
rāma rāma kahi chāḷesi prānā / suni mana haraṣi caleu hanumānā //
dekhā saila na auṣadha cīnhā / sahasā kapi upāri giri līnhā //
gahi giri nisi nabha dhāvata bhayaū / avadhapurī upara kapi gayaū //

do. dekhā bharata bisāla ati nisicara mana anumāni /
binu phara sāyaka māreu cāpa śravana lagi tāni // 58 //

pareu muruchi mahi lāgata sāyaka / sumirata rāma rāma raghunāyaka //
suni priya bacana bharata taba dhāe / kapi samīpa ati ātura āe //
bikala biloki kīsa ura lāvā / jāgata nahiṃ bahu bhā̃ti jagāvā //
mukha malīna mana bhae dukhārī / kahata bacana bhari locana bārī //
jehiṃ bidhi rāma bimukha mohi kīnhā / tehiṃ puni yaha dāruna dukha dīnhā //
jauṃ moreṃ mana baca aru kāyā / prīti rāma pada kamala amāyā //
tau kapi hou bigata śrama sūlā / jauṃ mo para raghupati anukūlā //
sunata bacana uṭhi baiṭha kapīsā / kahi jaya jayati kosalādhīsā //

so. līnha kapihi ura lāi pulakita tanu locana sajala /
prīti na hr̥dayã samāi sumiri rāma raghukula tilaka // 59 //

tāta kusala kahu sukhanidhāna kī / sahita anuja aru mātu jānakī //
kapi saba carita samāsa bakhāne / bhae dukhī mana mahũ pachitāne //
ahaha daiva maiṃ kata jaga jāya_ũ / prabhu ke ekahu kāja na āya_ũ //
jāni kuavasaru mana dhari dhīrā / puni kapi sana bole balabīrā //
tāta gaharu hoihi tohi jātā / kāju nasāihi hota prabhātā //
caḷhu mama sāyaka saila sametā / paṭhavauṃ tohi jahã kr̥pāniketā //
suni kapi mana upajā abhimānā / moreṃ bhāra calihi kimi bānā //
rāma prabhāva bicāri bahorī / baṃdi carana kaha kapi kara jorī //

do. tava pratāpa ura rākhi prabhu jeha_ũ nātha turaṃta /
asa kahi āyasu pāi pada baṃdi caleu hanumaṃta // 60(ka) //

bharata bāhu bala sīla guna prabhu pada prīti apāra /
mana mahũ jāta sarāhata puni puni pavanakumāra // 60(kha) //

uhā̃ rāma lachimanahiṃ nihārī / bole bacana manuja anusārī //
ardha rāti ga_i kapi nahiṃ āya_u / rāma uṭhāi anuja ura lāya_u //
sakahu na dukhita dekhi mohi kāū / baṃdhu sadā tava mr̥dula subhāū //
mama hita lāgi tajehu pitu mātā / sahehu bipina hima ātapa bātā //
so anurāga kahā̃ aba bhāī / uṭhahu na suni mama baca bikalāī //
jauṃ janateũ bana baṃdhu bichohū / pitā bacana manateũ nahiṃ ohū //
suta bita nāri bhavana parivārā / hohiṃ jāhiṃ jaga bārahiṃ bārā //
asa bicāri jiyã jāgahu tātā / mila_i na jagata sahodara bhrātā //
jathā paṃkha binu khaga ati dīnā / mani binu phani karibara kara hīnā //
asa mama jivana baṃdhu binu tohī / jauṃ jaḷa daiva jiāvai mohī //
jaiha_ũ avadha kavana muhu lāī / nāri hetu priya bhāi gãvāī //
baru apajasa sahateũ jaga māhīṃ / nāri hāni biseṣa chati nāhīṃ //
aba apaloku soku suta torā / sahihi niṭhura kaṭhora ura morā //
nija jananī ke eka kumārā / tāta tāsu tumha prāna adhārā //
sauṃpesi mohi tumhahi gahi pānī / saba bidhi sukhada parama hita jānī //
utaru kāha daiha_ũ tehi jāī / uṭhi kina mohi sikhāvahu bhāī //
bahu bidhi sicata soca bimocana / stravata salila rājiva dala locana //
umā eka akhaṃḍa raghurāī / nara gati bhagata kr̥pāla dekhāī //

so. prabhu pralāpa suni kāna bikala bhae bānara nikara /
āi gaya_u hanumāna jimi karunā mahã bīra rasa // 61 //

haraṣi rāma bheṃṭeu hanumānā / ati kr̥tagya prabhu parama sujānā //
turata baida taba kīnha upāī / uṭhi baiṭhe lachimana haraṣāī //
hr̥dayã lāi prabhu bheṃṭeu bhrātā / haraṣe sakala bhālu kapi brātā //
kapi puni baida tahā̃ pahũcāvā / jehi bidhi tabahiṃ tāhi la_i āvā //
yaha br̥ttāṃta dasānana suneū / ati biṣāda puni puni sira dhuneū //
byākula kuṃbhakarana pahiṃ āvā / bibidha jatana kari tāhi jagāvā //
jāgā nisicara dekhia kaisā / mānahũ kālu deha dhari baisā //
kuṃbhakarana būjhā kahu bhāī / kāhe tava mukha rahe sukhāī //
kathā kahī saba tehiṃ abhimānī / jehi prakāra sītā hari ānī //
tāta kapinha saba nisicara māre / mahāmahā jodhā saṃghāre //
durmukha suraripu manuja ahārī / bhaṭa atikāya akaṃpana bhārī //
apara mahodara ādika bīrā / pare samara mahi saba ranadhīrā //

do. suni dasakaṃdhara bacana taba kuṃbhakarana bilakhāna /
jagadaṃbā hari āni aba saṭha cāhata kalyāna // 62 //

bhala na kīnha taiṃ nisicara nāhā / aba mohi āi jagāehi kāhā //
ajahū̃ tāta tyāgi abhimānā / bhajahu rāma hoihi kalyānā //
haiṃ dasasīsa manuja raghunāyaka / jāke hanūmāna se pāyaka //
ahaha baṃdhu taiṃ kīnhi khoṭāī / prathamahiṃ mohi na sunāehi āī //
kīnhehu prabhū birodha tehi devaka / siva biraṃci sura jāke sevaka //
nārada muni mohi gyāna jo kahā / kahateũ tohi samaya nirabahā //
aba bhari aṃka bheṃṭu mohi bhāī / locana sūphala karau maiṃ jāī //
syāma gāta sarasīruha locana / dekhauṃ jāi tāpa traya mocana //

do. rāma rūpa guna sumirata magana bhaya_u chana eka /
rāvana māgeu koṭi ghaṭa mada aru mahiṣa aneka // 63 //

mahiṣa khāi kari madirā pānā / garjā bajrāghāta samānā //
kuṃbhakarana durmada rana raṃgā / calā durga taji sena na saṃgā //
dekhi bibhīṣanu āgeṃ āya_u / pareu carana nija nāma sunāya_u //
anuja uṭhāi hr̥dayã tehi lāyo / raghupati bhakta jāni mana bhāyo //
tāta lāta rāvana mohi mārā / kahata parama hita maṃtra bicārā //
tehiṃ galāni raghupati pahiṃ āya_ũ / dekhi dīna prabhu ke mana bhāya_ũ //
sunu suta bhaya_u kālabasa rāvana / so ki māna aba parama sikhāvana //
dhanya dhanya taiṃ dhanya bibhīṣana / bhayahu tāta nisicara kula bhūṣana //
baṃdhu baṃsa taiṃ kīnha ujāgara / bhajehu rāma sobhā sukha sāgara //

do. bacana karma mana kapaṭa taji bhajehu rāma ranadhīra /
jāhu na nija para sūjha mohi bhaya_ũ kālabasa bīra / 64 //

baṃdhu bacana suni calā bibhīṣana / āya_u jahã trailoka bibhūṣana //
nātha bhūdharākāra sarīrā / kuṃbhakarana āvata ranadhīrā //
etanā kapinha sunā jaba kānā / kilakilāi dhāe balavānā //
lie uṭhāi biṭapa aru bhūdhara / kaṭakaṭāi ḍārahiṃ tā ūpara //
koṭi koṭi giri sikhara prahārā / karahiṃ bhālu kapi eka eka bārā //
mur yo na mana tanu ṭar yo na ṭār yo / jimi gaja arka phalani ko māryo //
taba mārutasuta muṭhikā hanyo / par yo dharani byākula sira dhunyo //
puni uṭhi tehiṃ māreu hanumaṃtā / ghurmita bhūtala pareu turaṃtā //
puni nala nīlahi avani pachāresi / jahã tahã paṭaki paṭaki bhaṭa ḍāresi //
calī balīmukha sena parāī / ati bhaya trasita na kou samuhāī //

do. aṃgadādi kapi muruchita kari sameta sugrīva /
kā̃kha dābi kapirāja kahũ calā amita bala sīṃva // 65 //

umā karata raghupati naralīlā / khelata garuḷa jimi ahigana mīlā //
bhr̥kuṭi bhaṃga jo kālahi khāī / tāhi ki soha_i aisi larāī //
jaga pāvani kīrati bistarihahiṃ / gāi gāi bhavanidhi nara tarihahiṃ //
muruchā ga_i mārutasuta jāgā / sugrīvahi taba khojana lāgā //
sugrīvahu kai muruchā bītī / nibuka gaya_u tehi mr̥taka pratītī //
kāṭesi dasana nāsikā kānā / garaji akāsa cala_u tehiṃ jānā //
gaheu carana gahi bhūmi pachārā / ati lāghavã uṭhi puni tehi mārā //
puni āyasu prabhu pahiṃ balavānā / jayati jayati jaya kr̥pānidhānā //
nāka kāna kāṭe jiyã jānī / phirā krodha kari bha_i mana glānī //
sahaja bhīma puni binu śruti nāsā / dekhata kapi dala upajī trāsā //

do. jaya jaya jaya raghubaṃsa mani dhāe kapi dai hūha /
ekahi bāra tāsu para chāḷenhi giri taru jūha // 66 //

kuṃbhakarana rana raṃga biruddhā / sanmukha calā kāla janu kruddhā //
koṭi koṭi kapi dhari dhari khāī / janu ṭīḷī giri guhā̃ samāī //
koṭinha gahi sarīra sana mardā / koṭinha mīji milava mahi gardā //
mukha nāsā śravananhi kīṃ bāṭā / nisari parāhiṃ bhālu kapi ṭhāṭā //
rana mada matta nisācara darpā / bisva grasihi janu ehi bidhi arpā //
mure subhaṭa saba phirahiṃ na phere / sūjha na nayana sunahiṃ nahiṃ ṭere //
kuṃbhakarana kapi phauja biḍārī / suni dhāī rajanīcara dhārī //
dekhi rāma bikala kaṭakāī / ripu anīka nānā bidhi āī //

do. sunu sugrīva bibhīṣana anuja sãbhārehu saina /
maiṃ dekha_ũ khala bala dalahi bole rājivanaina // 67 //

kara sāraṃga sāji kaṭi bhāthā / ari dala dalana cale raghunāthā //
prathama kīnha prabhu dhanuṣa ṭãkorā / ripu dala badhira bhaya_u suni sorā //
satyasaṃdha chā̃ḷe sara lacchā / kālasarpa janu cale sapacchā //
jahã tahã cale bipula nārācā / lage kaṭana bhaṭa bikaṭa pisācā //
kaṭahiṃ carana ura sira bhujadaṃḍā / bahutaka bīra hohiṃ sata khaṃḍā //
ghurmi ghurmi ghāyala mahi parahīṃ / uṭhi saṃbhāri subhaṭa puni larahīṃ //
lāgata bāna jalada jimi gājahīṃ / bahutaka dekhī kaṭhina sara bhājahiṃ //
ruṃḍa pracaṃḍa muṃḍa binu dhāvahiṃ / dharu dharu mārū māru dhuni gāvahiṃ //

do. chana mahũ prabhu ke sāyakanhi kāṭe bikaṭa pisāca /
puni raghubīra niṣaṃga mahũ prabise saba nārāca // 68 //

kuṃbhakarana mana dīkha bicārī / hati dhana mājha nisācara dhārī //
bhā ati kruddha mahābala bīrā / kiyo mr̥ganāyaka nāda gãbhīrā //
kopi mahīdhara lei upārī / ḍāra_i jahã markaṭa bhaṭa bhārī //
āvata dekhi saila prabhū bhāre / saranhi kāṭi raja sama kari ḍāre // /
puni dhanu tāni kopi raghunāyaka / chā̃ḷe ati karāla bahu sāyaka //
tanu mahũ prabisi nisari sara jāhīṃ / jimi dāmini ghana mājha samāhīṃ //
sonita stravata soha tana kāre / janu kajjala giri geru panāre //
bikala biloki bhālu kapi dhāe / bihãsā jabahiṃ nikaṭa kapi āe //

do. mahānāda kari garjā koṭi koṭi gahi kīsa /
mahi paṭaka_i gajarāja iva sapatha kara_i dasasīsa // 69 //

bhāge bhālu balīmukha jūthā / br̥ku biloki jimi meṣa barūthā //
cale bhāgi kapi bhālu bhavānī / bikala pukārata ārata bānī //
yaha nisicara dukāla sama ahaī / kapikula desa parana aba cahaī //
kr̥pā bāridhara rāma kharārī / pāhi pāhi pranatārati hārī //
sakaruna bacana sunata bhagavānā / cale sudhāri sarāsana bānā //
rāma sena nija pāchaiṃ ghālī / cale sakopa mahā balasālī //
khaiṃci dhanuṣa sara sata saṃdhāne / chūṭe tīra sarīra samāne //
lāgata sara dhāvā risa bharā / kudhara ḍagamagata ḍolati dharā //
līnha eka tehiṃ saila upāṭī / raghukula tilaka bhujā soi kāṭī //
dhāvā bāma bāhu giri dhārī / prabhu sou bhujā kāṭi mahi pārī //
kāṭeṃ bhujā soha khala kaisā / pacchahīna maṃdara giri jaisā //
ugra bilokani prabhuhi bilokā / grasana cahata mānahũ trelokā //

do. kari cikkāra ghora ati dhāvā badanu pasāri /
gagana siddha sura trāsita hā hā heti pukāri // 70 //

sabhaya deva karunānidhi jānyo / śravana prajaṃta sarāsanu tānyo //
bisikha nikara nisicara mukha bhareū / tadapi mahābala bhūmi na pareū //
saranhi bharā mukha sanmukha dhāvā / kāla trona sajīva janu āvā //
taba prabhu kopi tībra sara līnhā / dhara te bhinna tāsu sira kīnhā //
so sira pareu dasānana āgeṃ / bikala bhaya_u jimi phani mani tyāgeṃ //
dharani dhasa_i dhara dhāva pracaṃḍā / taba prabhu kāṭi kīnha dui khaṃḍā //
pare bhūmi jimi nabha teṃ bhūdhara / heṭha dābi kapi bhālu nisācara //
tāsu teja prabhu badana samānā / sura muni sabahiṃ acaṃbhava mānā //
sura duṃdubhīṃ bajāvahiṃ haraṣahiṃ / astuti karahiṃ sumana bahu baraṣahiṃ //
kari binatī sura sakala sidhāe / tehī samaya devariṣi āe //
gaganopari hari guna gana gāe / rucira bīrarasa prabhu mana bhāe //
begi hatahu khala kahi muni gae / rāma samara mahi sobhata bhae //

chaṃ. saṃgrāma bhūmi birāja raghupati atula bala kosala dhanī /
śrama biṃdu mukha rājīva locana aruna tana sonita kanī //
bhuja jugala pherata sara sarāsana bhālu kapi cahu disi bane /
kaha dāsa tulasī kahi na saka chabi seṣa jehi ānana ghane //

do. nisicara adhama malākara tāhi dīnha nija dhāma /
girijā te nara maṃdamati je na bhajahiṃ śrīrāma // 71 //

dina keṃ aṃta phirīṃ dou anī / samara bhaī subhaṭanha śrama ghanī //
rāma kr̥pā̃ kapi dala bala bāḷhā / jimi tr̥na pāi lāga ati ḍāḷhā //
chījahiṃ nisicara dinu aru rātī / nija mukha kaheṃ sukr̥ta jehi bhā̃tī //
bahu bilāpa dasakaṃdhara karaī / baṃdhu sīsa puni puni ura dharaī //
rovahiṃ nāri hr̥daya hati pānī / tāsu teja bala bipula bakhānī //
meghanāda tehi avasara āya_u / kahi bahu kathā pitā samujhāya_u //
dekhehu kāli mori manusāī / abahiṃ bahuta kā karauṃ baḷāī //
iṣṭadeva saiṃ bala ratha pāya_ũ / so bala tāta na tohi dekhāya_ũ //
ehi bidhi jalpata bhaya_u bihānā / cahũ duāra lāge kapi nānā //
ita kapi bhālu kāla sama bīrā / uta rajanīcara ati ranadhīrā //
larahiṃ subhaṭa nija nija jaya hetū / barani na jāi samara khagaketū //

do. meghanāda māyāmaya ratha caḷhi gaya_u akāsa //
garjeu aṭṭahāsa kari bha_i kapi kaṭakahi trāsa // 72 //

sakti sūla taravāri kr̥pānā / astra sastra kulisāyudha nānā //
ḍāraha parasu parigha pāṣānā / lāgeu br̥ṣṭi karai bahu bānā //
dasa disi rahe bāna nabha chāī / mānahũ maghā megha jhari lāī //
dharu dharu māru sunia dhuni kānā / jo māra_i tehi kou na jānā //
gahi giri taru akāsa kapi dhāvahiṃ / dekhahi tehi na dukhita phiri āvahiṃ //
avaghaṭa ghāṭa bāṭa giri kaṃdara / māyā bala kīnhesi sara paṃjara //
jāhiṃ kahā̃ byākula bhae baṃdara / surapati baṃdi pare janu maṃdara //
mārutasuta aṃgada nala nīlā / kīnhesi bikala sakala balasīlā //
puni lachimana sugrīva bibhīṣana / saranhi māri kīnhesi jarjara tana //
puni raghupati saiṃ jūjhe lāgā / sara chā̃ḷa_i hoi lāgahiṃ nāgā //
byāla pāsa basa bhae kharārī / svabasa anaṃta eka abikārī //
naṭa iva kapaṭa carita kara nānā / sadā svataṃtra eka bhagavānā //
rana sobhā lagi prabhuhiṃ bãdhāyo / nāgapāsa devanha bhaya pāyo //

do. girijā jāsu nāma japi muni kāṭahiṃ bhava pāsa /
so ki baṃdha tara āva_i byāpaka bisva nivāsa // 73 //

carita rāma ke saguna bhavānī / tarki na jāhiṃ buddhi bala bānī //
asa bicāri je tagya birāgī / rāmahi bhajahiṃ tarka saba tyāgī //
byākula kaṭaku kīnha ghananādā / puni bhā pragaṭa kaha_i durbādā //
jāmavaṃta kaha khala rahu ṭhāḷhā / suni kari tāhi krodha ati bāḷhā //
būḷha jāni saṭha chā̃ḷeũ tohī / lāgesi adhama pacārai mohī //
asa kahi tarala trisūla calāyo / jāmavaṃta kara gahi soi dhāyo //
mārisi meghanāda kai chātī / parā bhūmi ghurmita suraghātī //
puni risāna gahi carana phirāyau / mahi pachāri nija bala dekharāyo //
bara prasāda so mara_i na mārā / taba gahi pada laṃkā para ḍārā //
ihā̃ devariṣi garuḷa paṭhāyo / rāma samīpa sapadi so āyo //

do. khagapati saba dhari khāe māyā nāga barūtha /
māyā bigata bhae saba haraṣe bānara jūtha / 74(ka) //

gahi giri pādapa upala nakha dhāe kīsa risāi /
cale tamīcara bikalatara gaḷha para caḷhe parāi // 74(kha) //
meghanāda ke murachā jāgī / pitahi biloki lāja ati lāgī //
turata gaya_u giribara kaṃdarā / karauṃ ajaya makha asa mana dharā //
ihā̃ bibhīṣana maṃtra bicārā / sunahu nātha bala atula udārā //
meghanāda makha kara_i apāvana / khala māyāvī deva satāvana //
jauṃ prabhu siddha hoi so pāihi / nātha begi puni jīti na jāihi //
suni raghupati atisaya sukha mānā / bole aṃgadādi kapi nānā //
lachimana saṃga jāhu saba bhāī / karahu bidhaṃsa jagya kara jāī //
tumha lachimana mārehu rana ohī / dekhi sabhaya sura dukha ati mohī //
mārehu tehi bala buddhi upāī / jehiṃ chījai nisicara sunu bhāī //
jāmavaṃta sugrīva bibhīṣana / sena sameta rahehu tīniu jana //
jaba raghubīra dīnhi anusāsana / kaṭi niṣaṃga kasi sāji sarāsana //
prabhu pratāpa ura dhari ranadhīrā / bole ghana iva girā gãbhīrā //
jauṃ tehi āju badheṃ binu āvauṃ / tau raghupati sevaka na kahāvauṃ //
jauṃ sata saṃkara karahiṃ sahāī / tadapi hata_ũ raghubīra dohāī //

do. raghupati carana nāi siru caleu turaṃta anaṃta /
aṃgada nīla mayaṃda nala saṃga subhaṭa hanumaṃta // 75 //

jāi kapinha so dekhā baisā / āhuti deta rudhira aru bhaiṃsā //
kīnha kapinha saba jagya bidhaṃsā / jaba na uṭha_i taba karahiṃ prasaṃsā //
tadapi na uṭha_i dharenhi kaca jāī / lātanhi hati hati cale parāī //
lai trisula dhāvā kapi bhāge / āe jahã rāmānuja āge //
āvā parama krodha kara mārā / garja ghora rava bārahiṃ bārā //
kopi marutasuta aṃgada dhāe / hati trisūla ura dharani girāe //
prabhu kahã chā̃ḷesi sūla pracaṃḍā / sara hati kr̥ta anaṃta juga khaṃḍā //
uṭhi bahori māruti jubarājā / hatahiṃ kopi tehi ghāu na bājā //
phire bīra ripu mara_i na mārā / taba dhāvā kari ghora cikārā //
āvata dekhi kruddha janu kālā / lachimana chāḷe bisikha karālā //
dekhesi āvata pabi sama bānā / turata bhaya_u khala aṃtaradhānā //
bibidha beṣa dhari kara_i larāī / kabahũka pragaṭa kabahũ duri jāī //
dekhi ajaya ripu ḍarape kīsā / parama kruddha taba bhaya_u ahīsā //
lachimana mana asa maṃtra dr̥ḷhāvā / ehi pāpihi maiṃ bahuta khelāvā //
sumiri kosalādhīsa pratāpā / sara saṃdhāna kīnha kari dāpā //
chāḷā bāna mājha ura lāgā / maratī bāra kapaṭu saba tyāgā //

do. rāmānuja kahã rāmu kahã asa kahi chā̃ḷesi prāna /
dhanya dhanya tava jananī kaha aṃgada hanumāna // 76 //

binu prayāsa hanumāna uṭhāyo / laṃkā dvāra rākhi puni āyo //
tāsu marana suni sura gaṃdharbā / caḷhi bimāna āe nabha sarbā //
baraṣi sumana duṃdubhīṃ bajāvahiṃ / śrīraghunātha bimala jasu gāvahiṃ //
jaya anaṃta jaya jagadādhārā / tumha prabhu saba devanhi nistārā //
astuti kari sura siddha sidhāe / lachimana kr̥pāsindhu pahiṃ āe //
suta badha sunā dasānana jabahīṃ / muruchita bhaya_u pareu mahi tabahīṃ //
maṃdodarī rudana kara bhārī / ura tāḷana bahu bhā̃ti pukārī //
nagara loga saba byākula socā / sakala kahahiṃ dasakaṃdhara pocā //

do. taba dasakaṃṭha bibidha bidhi samujhāīṃ saba nāri /
nasvara rūpa jagata saba dekhahu hr̥dayã bicāri // 77 //

tinhahi gyāna upadesā rāvana / āpuna maṃda kathā subha pāvana //
para upadesa kusala bahutere / je ācarahiṃ te nara na ghanere //
nisā sirāni bhaya_u bhinusārā / lage bhālu kapi cārihũ dvārā //
subhaṭa bolāi dasānana bolā / rana sanmukha jā kara mana ḍolā //
so abahīṃ baru jāu parāī / saṃjuga bimukha bhaẽ na bhalāī //
nija bhuja bala maiṃ bayaru baḷhāvā / deha_ũ utaru jo ripu caḷhi āvā //
asa kahi maruta bega ratha sājā / bāje sakala jujhāū bājā //
cale bīra saba atulita balī / janu kajjala kai ā̃dhī calī //
asaguna amita hohiṃ tehi kālā / gana_i na bhujabala garba bisālā //

chaṃ. ati garba gana_i na saguna asaguna stravahiṃ āyudha hātha te /
bhaṭa girata ratha te bāji gaja cikkarata bhājahiṃ sātha te //
gomāya gīdha karāla khara rava svāna bolahiṃ ati ghane /
janu kāladūta ulūka bolahiṃ bacana parama bhayāvane //

do. tāhi ki saṃpati saguna subha sapanehũ mana biśrāma /
bhūta droha rata mohabasa rāma bimukha rati kāma // 78 //

caleu nisācara kaṭaku apārā / caturaṃginī anī bahu dhārā //
bibidha bhā̃ti bāhana ratha jānā / bipula barana patāka dhvaja nānā //
cale matta gaja jūtha ghanere / prābiṭa jalada maruta janu prere //
barana barada biradaita nikāyā / samara sūra jānahiṃ bahu māyā //
ati bicitra bāhinī birājī / bīra basaṃta sena janu sājī //
calata kaṭaka digasidhuṃra ḍagahīṃ / chubhita payodhi kudhara ḍagamagahīṃ //
uṭhī renu rabi gaya_u chapāī / maruta thakita basudhā akulāī //
panava nisāna ghora rava bājahiṃ / pralaya samaya ke ghana janu gājahiṃ //
bheri naphīri bāja sahanāī / mārū rāga subhaṭa sukhadāī //
kehari nāda bīra saba karahīṃ / nija nija bala pauruṣa uccarahīṃ //
kaha_i dasānana sunahu subhaṭṭā / mardahu bhālu kapinha ke ṭhaṭṭā //
hauṃ māriha_ũ bhūpa dvau bhāī / asa kahi sanmukha phauja reṃgāī //
yaha sudhi sakala kapinha jaba pāī / dhāe kari raghubīra dohāī //

chaṃ. dhāe bisāla karāla markaṭa bhālu kāla samāna te /
mānahũ sapaccha uḷāhiṃ bhūdhara br̥ṃda nānā bāna te //
nakha dasana saila mahādrumāyudha sabala saṃka na mānahīṃ /
jaya rāma rāvana matta gaja mr̥garāja sujasu bakhānahīṃ //

do. duhu disi jaya jayakāra kari nija nija jorī jāni /
bhire bīra ita rāmahi uta rāvanahi bakhāni // 79 //

rāvanu rathī biratha raghubīrā / dekhi bibhīṣana bhaya_u adhīrā //
adhika prīti mana bhā saṃdehā / baṃdi carana kaha sahita sanehā //
nātha na ratha nahiṃ tana pada trānā / kehi bidhi jitaba bīra balavānā //
sunahu sakhā kaha kr̥pānidhānā / jehiṃ jaya hoi so syaṃdana ānā //
sauraja dhīraja tehi ratha cākā / satya sīla dr̥ḷha dhvajā patākā //
bala bibeka dama parahita ghore / chamā kr̥pā samatā raju jore //
īsa bhajanu sārathī sujānā / birati carma saṃtoṣa kr̥pānā //
dāna parasu budhi sakti pracaṃḷā / bara bigyāna kaṭhina kodaṃḍā //
amala acala mana trona samānā / sama jama niyama silīmukha nānā //
kavaca abheda bipra gura pūjā / ehi sama bijaya upāya na dūjā //
sakhā dharmamaya asa ratha jākeṃ / jītana kahã na katahũ ripu tākeṃ //

do. mahā ajaya saṃsāra ripu jīti saka_i so bīra /
jākeṃ asa ratha hoi dr̥ḷha sunahu sakhā matidhīra // 80(ka) //

suni prabhu bacana bibhīṣana haraṣi gahe pada kaṃja /
ehi misa mohi upadesehu rāma kr̥pā sukha puṃja // 80(kha) //

uta pacāra dasakaṃdhara ita aṃgada hanumāna /
larata nisācara bhālu kapi kari nija nija prabhu āna // 80(ga) //

sura brahmādi siddha muni nānā / dekhata rana nabha caḷhe bimānā //
hamahū umā rahe tehi saṃgā / dekhata rāma carita rana raṃgā //
subhaṭa samara rasa duhu disi māte / kapi jayasīla rāma bala tāte //
eka eka sana bhirahiṃ pacārahiṃ / ekanha eka mardi mahi pārahiṃ //
mārahiṃ kāṭahiṃ dharahiṃ pachārahiṃ / sīsa tori sīsanha sana mārahiṃ //
udara bidārahiṃ bhujā upārahiṃ / gahi pada avani paṭaki bhaṭa ḍārahiṃ //
nisicara bhaṭa mahi gāḷahi bhālū / ūpara ḍhāri dehiṃ bahu bālū //
bīra balimukha juddha biruddhe / dekhiata bipula kāla janu kruddhe //

chaṃ. kruddhe kr̥tāṃta samāna kapi tana stravata sonita rājahīṃ /
mardahiṃ nisācara kaṭaka bhaṭa balavaṃta ghana jimi gājahīṃ //
mārahiṃ capeṭanhi ḍāṭi dātanha kāṭi lātanha mījahīṃ /
cikkarahiṃ markaṭa bhālu chala bala karahiṃ jehiṃ khala chījahīṃ //
dhari gāla phārahiṃ ura bidārahiṃ gala ãtāvari melahīṃ /
prahalādapati janu bibidha tanu dhari samara aṃgana khelahīṃ //
dharu māru kāṭu pachāru ghora girā gagana mahi bhari rahī /
jaya rāma jo tr̥na te kulisa kara kulisa te kara tr̥na sahī //

do. nija dala bicalata dekhesi bīsa bhujā̃ dasa cāpa /
ratha caḷhi caleu dasānana phirahu phirahu kari dāpa // 81 //

dhāya_u parama kruddha dasakaṃdhara / sanmukha cale hūha dai baṃdara //
gahi kara pādapa upala pahārā / ḍārenhi tā para ekahiṃ bārā //
lāgahiṃ saila bajra tana tāsū / khaṃḍa khaṃḍa hoi phūṭahiṃ āsū //
calā na acala rahā ratha ropī / rana durmada rāvana ati kopī //
ita uta jhapaṭi dapaṭi kapi jodhā / mardai lāga bhaya_u ati krodhā //
cale parāi bhālu kapi nānā / trāhi trāhi aṃgada hanumānā //
pāhi pāhi raghubīra gosāī / yaha khala khāi kāla kī nāī //
tehi dekhe kapi sakala parāne / dasahũ cāpa sāyaka saṃdhāne //

chaṃ. saṃdhāni dhanu sara nikara chāḷesi uraga jimi uḷi lāgahīṃ /
rahe pūri sara dharanī gagana disi bidasi kahã kapi bhāgahīṃ //
bhayo ati kolāhala bikala kapi dala bhālu bolahiṃ āture /
raghubīra karunā siṃdhu ārata baṃdhu jana racchaka hare //

do. nija dala bikala dekhi kaṭi kasi niṣaṃga dhanu hātha /
lachimana cale kruddha hoi nāi rāma pada mātha // 82 //

re khala kā mārasi kapi bhālū / mohi biloku tora maiṃ kālū //
khojata raheũ tohi sutaghātī / āju nipāti juḷāva_ũ chātī //
asa kahi chāḷesi bāna pracaṃḍā / lachimana kie sakala sata khaṃḍā //
koṭinha āyudha rāvana ḍāre / tila pravāna kari kāṭi nivāre //
puni nija bānanha kīnha prahārā / syaṃdanu bhaṃji sārathī mārā //
sata sata sara māre dasa bhālā / giri sr̥ṃganha janu prabisahiṃ byālā //
puni sata sara mārā ura māhīṃ / pareu dharani tala sudhi kachu nāhīṃ //
uṭhā prabala puni muruchā jāgī / chāḷisi brahma dīnhi jo sā̃gī //

chaṃ. so brahma datta pracaṃḍa sakti anaṃta ura lāgī sahī /
paryo bīra bikala uṭhāva dasamukha atula bala mahimā rahī //
brahmāṃḍa bhavana birāja jākeṃ eka sira jimi raja kanī /
tehi caha uṭhāvana mūḷha rāvana jāna nahiṃ tribhuana dhanī //

do. dekhi pavanasuta dhāya_u bolata bacana kaṭhora /
āvata kapihi hanyo tehiṃ muṣṭi prahāra praghora // 83 //

jānu ṭeki kapi bhūmi na girā / uṭhā sãbhāri bahuta risa bharā //
muṭhikā eka tāhi kapi mārā / pareu saila janu bajra prahārā //
muruchā gai bahori so jāgā / kapi bala bipula sarāhana lāgā //
dhiga dhiga mama pauruṣa dhiga mohī / jauṃ taiṃ jiata rahesi suradrohī //
asa kahi lachimana kahũ kapi lyāyo / dekhi dasānana bisamaya pāyo //
kaha raghubīra samujhu jiyã bhrātā / tumha kr̥tāṃta bhacchaka sura trātā //
sunata bacana uṭhi baiṭha kr̥pālā / gaī gagana so sakati karālā //
puni kodaṃḍa bāna gahi dhāe / ripu sanmukha ati ātura āe //

chaṃ. ātura bahori bibhaṃji syaṃdana sūta hati byākula kiyo /
gir yo dharani dasakaṃdhara bikalatara bāna sata bedhyo hiyo //
sārathī dūsara ghāli ratha tehi turata laṃkā lai gayo /
raghubīra baṃdhu pratāpa puṃja bahori prabhu carananhi nayo //

do. uhā̃ dasānana jāgi kari karai lāga kachu jagya /
rāma birodha bijaya caha saṭha haṭha basa ati agya // 84 //

ihā̃ bibhīṣana saba sudhi pāī / sapadi jāi raghupatihi sunāī //
nātha kara_i rāvana eka jāgā / siddha bhaẽ nahiṃ marihi abhāgā //
paṭhavahu nātha begi bhaṭa baṃdara / karahiṃ bidhaṃsa āva dasakaṃdhara //
prāta hota prabhu subhaṭa paṭhāe / hanumadādi aṃgada saba dhāe //
kautuka kūdi caḷhe kapi laṃkā / paiṭhe rāvana bhavana asaṃkā //
jagya karata jabahīṃ so dekhā / sakala kapinha bhā krodha biseṣā //
rana te nilaja bhāji gr̥ha āvā / ihā̃ āi baka dhyāna lagāvā //
asa kahi aṃgada mārā lātā / citava na saṭha svāratha mana rātā //

chaṃ. nahiṃ citava jaba kari kopa kapi gahi dasana lātanha mārahīṃ /
dhari kesa nāri nikāri bāhera te 'tidīna pukārahīṃ //
taba uṭheu kruddha kr̥tāṃta sama gahi carana bānara ḍāraī /
ehi bīca kapinha bidhaṃsa kr̥ta makha dekhi mana mahũ hāraī //

do. jagya bidhaṃsi kusala kapi āe raghupati pāsa /
caleu nisācara krurddha hoi tyāgi jivana kai āsa // 85 //

calata hohiṃ ati asubha bhayaṃkara / baiṭhahiṃ gīdha uḷāi siranha para //
bhaya_u kālabasa kāhu na mānā / kahesi bajāvahu juddha nisānā //
calī tamīcara anī apārā / bahu gaja ratha padāti asavārā //
prabhu sanmukha dhāe khala kaiṃseṃ / salabha samūha anala kahã jaiṃseṃ //
ihā̃ devatanha astuti kīnhī / dāruna bipati hamahi ehiṃ dīnhī //
aba jani rāma khelāvahu ehī / atisaya dukhita hoti baidehī //
deva bacana suni prabhu musakānā / uṭhi raghubīra sudhāre bānā /
jaṭā jūṭa dr̥ḷha bā̃dhai māthe / sohahiṃ sumana bīca bica gāthe //
aruna nayana bārida tanu syāmā / akhila loka locanābhirāmā //
kaṭitaṭa parikara kasyo niṣaṃgā / kara kodaṃḍa kaṭhina sāraṃgā //

chaṃ. sāraṃga kara suṃdara niṣaṃga silīmukhākara kaṭi kasyo /
bhujadaṃḍa pīna manoharāyata ura dharāsura pada lasyo //
kaha dāsa tulasī jabahiṃ prabhu sara cāpa kara pherana lage /
brahmāṃḍa diggaja kamaṭha ahi mahi siṃdhu bhūdhara ḍagamage //

do. sobhā dekhi haraṣi sura baraṣahiṃ sumana apāra /
jaya jaya jaya karunānidhi chabi bala guna āgāra // 86 //

ehīṃ bīca nisācara anī / kasamasāta āī ati ghanī /
dekhi cale sanmukha kapi bhaṭṭā / pralayakāla ke janu ghana ghaṭṭā //
bahu kr̥pāna taravāri camaṃkahiṃ / janu dahã disi dāminīṃ damaṃkahiṃ //
gaja ratha turaga cikāra kaṭhorā / garjahiṃ manahũ balāhaka ghorā //
kapi laṃgūra bipula nabha chāe / manahũ iṃdradhanu ue suhāe //
uṭha_i dhūri mānahũ jaladhārā / bāna buṃda bhai br̥ṣṭi apārā //
duhũ disi parbata karahiṃ prahārā / bajrapāta janu bārahiṃ bārā //
raghupati kopi bāna jhari lāī / ghāyala bhai nisicara samudāī //
lāgata bāna bīra cikkarahīṃ / ghurmi ghurmi jahã tahã mahi parahīṃ //
stravahiṃ saila janu nirjhara bhārī / sonita sari kādara bhayakārī //

chaṃ. kādara bhayaṃkara rudhira saritā calī parama apāvanī /
dou kūla dala ratha reta cakra abarta bahati bhayāvanī //
jala jaṃtugaja padacara turaga khara bibidha bāhana ko gane /
sara sakti tomara sarpa cāpa taraṃga carma kamaṭha ghane //

do. bīra parahiṃ janu tīra taru majjā bahu baha phena /
kādara dekhi ḍarahiṃ tahã subhaṭanha ke mana cena // 87 //

majjahi bhūta pisāca betālā / pramatha mahā jhoṭiṃga karālā //
kāka kaṃka lai bhujā uḷāhīṃ / eka te chīni eka lai khāhīṃ //
eka kahahiṃ aisiu sauṃghāī / saṭhahu tumhāra daridra na jāī //
kahãrata bhaṭa ghāyala taṭa gire / jahã tahã manahũ ardhajala pare //
khaiṃcahiṃ gīdha ā̃ta taṭa bhae / janu baṃsī khelata cita dae //
bahu bhaṭa bahahiṃ caḷhe khaga jāhīṃ / janu nāvari khelahiṃ sari māhīṃ //
jogini bhari bhari khappara saṃcahiṃ / bhūta pisāca badhū nabha naṃcahiṃ //
bhaṭa kapāla karatāla bajāvahiṃ / cāmuṃḍā nānā bidhi gāvahiṃ //
jaṃbuka nikara kaṭakkaṭa kaṭṭahiṃ / khāhiṃ huāhiṃ aghāhiṃ dapaṭṭahiṃ //
koṭinha ruṃḍa muṃḍa binu ḍollahiṃ / sīsa pare mahi jaya jaya bollahiṃ //

chaṃ. bollahiṃ jo jaya jaya muṃḍa ruṃḍa pracaṃḍa sira binu dhāvahīṃ /
khapparinha khagga alujjhi jujjhahiṃ subhaṭa bhaṭanha ḍhahāvahīṃ //
bānara nisācara nikara mardahiṃ rāma bala darpita bhae /
saṃgrāma aṃgana subhaṭa sovahiṃ rāma sara nikaranhi hae //

do. rāvana hr̥dayã bicārā bhā nisicara saṃghāra /
maiṃ akela kapi bhālu bahu māyā karauṃ apāra // 88 //

devanha prabhuhi payādeṃ dekhā / upajā ura ati chobha biseṣā //
surapati nija ratha turata paṭhāvā / haraṣa sahita mātali lai āvā //
teja puṃja ratha dibya anūpā / haraṣi caḷhe kosalapura bhūpā //
caṃcala turaga manohara cārī / ajara amara mana sama gatikārī //
rathārūḷha raghunāthahi dekhī / dhāe kapi balu pāi biseṣī //
sahī na jāi kapinha kai mārī / taba rāvana māyā bistārī //
so māyā raghubīrahi bā̃cī / lachimana kapinha so mānī sā̃cī //
dekhī kapinha nisācara anī / anuja sahita bahu kosaladhanī //

chaṃ. bahu rāma lachimana dekhi markaṭa bhālu mana ati apaḍare /
janu citra likhita sameta lachimana jahã so tahã citavahiṃ khare //
nija sena cakita biloki hãsi sara cāpa saji kosala dhanī /
māyā harī hari nimiṣa mahũ haraṣī sakala markaṭa anī //

do. bahuri rāma saba tana cita_i bole bacana gãbhīra /
dvaṃdajuddha dekhahu sakala śramita bhae ati bīra // 89 //

asa kahi ratha raghunātha calāvā / bipra carana paṃkaja siru nāvā //
taba laṃkesa krodha ura chāvā / garjata tarjata sanmukha dhāvā //
jītehu je bhaṭa saṃjuga māhīṃ / sunu tāpasa maiṃ tinha sama nāhīṃ //
rāvana nāma jagata jasa jānā / lokapa jākeṃ baṃdīkhānā //
khara dūṣana birādha tumha mārā / badhehu byādha iva bāli bicārā //
nisicara nikara subhaṭa saṃghārehu / kuṃbhakarana ghananādahi mārehu //
āju bayaru sabu leũ nibāhī / jauṃ rana bhūpa bhāji nahiṃ jāhīṃ //
āju kara_ũ khalu kāla havāle / parehu kaṭhina rāvana ke pāle //
suni durbacana kālabasa jānā / bihãsi bacana kaha kr̥pānidhānā //
satya satya saba tava prabhutāī / jalpasi jani dekhāu manusāī //

chaṃ. jani jalpanā kari sujasu nāsahi nīti sunahi karahi chamā /
saṃsāra mahã pūruṣa tribidha pāṭala rasāla panasa samā //
eka sumanaprada eka sumana phala eka phala_i kevala lāgahīṃ /
eka kahahiṃ kahahiṃ karahiṃ apara eka karahiṃ kahata na bāgahīṃ //

do. rāma bacana suni bihãsā mohi sikhāvata gyāna /
bayaru karata nahiṃ taba ḍare aba lāge priya prāna // 90 //

kahi durbacana kruddha dasakaṃdhara / kulisa samāna lāga chā̃ḷai sara //
nānākāra silīmukha dhāe / disi aru bidisa gagana mahi chāe //
pāvaka sara chā̃ḷeu raghubīrā / chana mahũ jare nisācara tīrā //
chāḷisi tībra sakti khisiāī / bāna saṃga prabhu pheri calāī //
koṭika cakra trisūla pabārai / binu prayāsa prabhu kāṭi nivārai //
niphala hohiṃ rāvana sara kaiseṃ / khala ke sakala manoratha jaiseṃ //
taba sata bāna sārathī māresi / pareu bhūmi jaya rāma pukāresi //
rāma kr̥pā kari sūta uṭhāvā / taba prabhu parama krodha kahũ pāvā //

chaṃ. bhae kruddha juddha biruddha raghupati trona sāyaka kasamase /
kodaṃḍa dhuni ati caṃḍa suni manujāda saba māruta grase //
mãdodarī ura kaṃpa kaṃpati kamaṭha bhū bhūdhara trase /
cikkarahiṃ diggaja dasana gahi mahi dekhi kautuka sura hãse //

do. tāneu cāpa śravana lagi chā̃ḷe bisikha karāla /
rāma māragana gana cale lahalahāta janu byāla // 91 //

cale bāna sapaccha janu uragā / prathamahiṃ hateu sārathī turagā //
ratha bibhaṃji hati ketu patākā / garjā ati aṃtara bala thākā //
turata āna ratha caḷhi khisiānā / astra sastra chā̃ḷesi bidhi nānā //
biphala hohiṃ saba udyama tāke / jimi paradroha nirata manasā ke //
taba rāvana dasa sūla calāvā / bāji cāri mahi māri girāvā //
turaga uṭhāi kopi raghunāyaka / khaiṃci sarāsana chā̃ḷe sāyaka //
rāvana sira saroja banacārī / cali raghubīra silīmukha dhārī //
dasa dasa bāna bhāla dasa māre / nisari gae cale rudhira panāre //
stravata rudhira dhāya_u balavānā / prabhu puni kr̥ta dhanu sara saṃdhānā //
tīsa tīra raghubīra pabāre / bhujanhi sameta sīsa mahi pāre //
kāṭatahīṃ puni bhae nabīne / rāma bahori bhujā sira chīne //
prabhu bahu bāra bāhu sira hae / kaṭata jhaṭiti puni nūtana bhae //
puni puni prabhu kāṭata bhuja sīsā / ati kautukī kosalādhīsā //
rahe chāi nabha sira aru bāhū / mānahũ amita ketu aru rāhū //

chaṃ. janu rāhu ketu aneka nabha patha stravata sonita dhāvahīṃ /
raghubīra tīra pracaṃḍa lāgahiṃ bhūmi girana na pāvahīṃ //
eka eka sara sira nikara chede nabha uḷata imi sohahīṃ /
janu kopi dinakara kara nikara jahã tahã bidhuṃtuda pohahīṃ //

do. jimi jimi prabhu hara tāsu sira timi timi hohiṃ apāra /
sevata biṣaya bibardha jimi nita nita nūtana māra // 92 //

dasamukha dekhi siranha kai bāḷhī / bisarā marana bhaī risa gāḷhī //
garjeu mūḷha mahā abhimānī / dhāya_u dasahu sarāsana tānī //
samara bhūmi dasakaṃdhara kopyo / baraṣi bāna raghupati ratha topyo //
daṃḍa eka ratha dekhi na pareū / janu nihāra mahũ dinakara dureū //
hāhākāra suranha jaba kīnhā / taba prabhu kopi kāramuka līnhā //
sara nivāri ripu ke sira kāṭe / te disi bidisa gagana mahi pāṭe //
kāṭe sira nabha māraga dhāvahiṃ / jaya jaya dhuni kari bhaya upajāvahiṃ //
kahã lachimana sugrīva kapīsā / kahã raghubīra kosalādhīsā //

chaṃ. kahã rāmu kahi sira nikara dhāe dekhi markaṭa bhaji cale /
saṃdhāni dhanu raghubaṃsamani hãsi saranhi sira bedhe bhale //
sira mālikā kara kālikā gahi br̥ṃda br̥ṃdanhi bahu milīṃ /
kari rudhira sari majjanu manahũ saṃgrāma baṭa pūjana calīṃ //

do. puni dasakaṃṭha kruddha hoi chā̃ḷī sakti pracaṃḍa /
calī bibhīṣana sanmukha manahũ kāla kara daṃḍa // 93 //

āvata dekhi sakti ati ghorā / pranatārati bhaṃjana pana morā //
turata bibhīṣana pācheṃ melā / sanmukha rāma saheu soi selā //
lāgi sakti muruchā kachu bhaī / prabhu kr̥ta khela suranha bikalaī //
dekhi bibhīṣana prabhu śrama pāyo / gahi kara gadā kruddha hoi dhāyo //
re kubhāgya saṭha maṃda kubuddhe / taiṃ sura nara muni nāga biruddhe //
sādara siva kahũ sīsa caḷhāe / eka eka ke koṭinha pāe //
tehi kārana khala aba lagi bā̃cyo / aba tava kālu sīsa para nācyo //
rāma bimukha saṭha cahasi saṃpadā / asa kahi hanesi mājha ura gadā //

chaṃ. ura mājha gadā prahāra ghora kaṭhora lāgata mahi par yo /
dasa badana sonita stravata puni saṃbhāri dhāyo risa bhar yo //
dvau bhire atibala mallajuddha biruddha eku ekahi hanai /
raghubīra bala darpita bibhīṣanu ghāli nahiṃ tā kahũ ganai //

do. umā bibhīṣanu rāvanahi sanmukha citava ki kāu /
so aba bhirata kāla jyoṃ śrīraghubīra prabhāu // 94 //
dekhā śramita bibhīṣanu bhārī / dhāya_u hanūmāna giri dhārī //
ratha turaṃga sārathī nipātā / hr̥daya mājha tehi māresi lātā //
ṭhāḷha rahā ati kaṃpita gātā / gaya_u bibhīṣanu jahã janatrātā //
puni rāvana kapi hateu pacārī / caleu gagana kapi pū̃cha pasārī //
gahisi pū̃cha kapi sahita uḷānā / puni phiri bhireu prabala hanumānā //
larata akāsa jugala sama jodhā / ekahi eku hanata kari krodhā //
sohahiṃ nabha chala bala bahu karahīṃ / kajjala giri sumeru janu larahīṃ //
budhi bala nisicara para_i na pār yo / taba māruta suta prabhu saṃbhār yo //

chaṃ. saṃbhāri śrīraghubīra dhīra pacāri kapi rāvanu hanyo /
mahi parata puni uṭhi larata devanha jugala kahũ jaya jaya bhanyo //
hanumaṃta saṃkaṭa dekhi markaṭa bhālu krodhātura cale /
rana matta rāvana sakala subhaṭa pracaṃḍa bhuja bala dalamale //

do. taba raghubīra pacāre dhāe kīsa pracaṃḍa /
kapi bala prabala dekhi tehiṃ kīnha pragaṭa pāṣaṃḍa // 95 //

aṃtaradhāna bhaya_u chana ekā / puni pragaṭe khala rūpa anekā //
raghupati kaṭaka bhālu kapi jete / jahã tahã pragaṭa dasānana tete //
dekhe kapinha amita dasasīsā / jahã tahã bhaje bhālu aru kīsā //
bhāge bānara dharahiṃ na dhīrā / trāhi trāhi lachimana raghubīrā //
dahã disi dhāvahiṃ koṭinha rāvana / garjahiṃ ghora kaṭhora bhayāvana //
ḍare sakala sura cale parāī / jaya kai āsa tajahu aba bhāī //
saba sura jite eka dasakaṃdhara / aba bahu bhae takahu giri kaṃdara //
rahe biraṃci saṃbhu muni gyānī / jinha jinha prabhu mahimā kachu jānī //

chaṃ. jānā pratāpa te rahe nirbhaya kapinha ripu māne phure /
cale bicali markaṭa bhālu sakala kr̥pāla pāhi bhayāture //
hanumaṃta aṃgada nīla nala atibala larata rana bā̃kure /
mardahiṃ dasānana koṭi koṭinha kapaṭa bhū bhaṭa aṃkure //

do. sura bānara dekhe bikala hãsyo kosalādhīsa /
saji sāraṃga eka sara hate sakala dasasīsa // 96 //

prabhu chana mahũ māyā saba kāṭī / jimi rabi uẽ jāhiṃ tama phāṭī //
rāvanu eku dekhi sura haraṣe / phire sumana bahu prabhu para baraṣe //
bhuja uṭhāi raghupati kapi phere / phire eka ekanha taba ṭere //
prabhu balu pāi bhālu kapi dhāe / tarala tamaki saṃjuga mahi āe //
astuti karata devatanhi dekheṃ / bhaya_ũ eka maiṃ inha ke lekheṃ //
saṭhahu sadā tumha mora marāyala / asa kahi kopi gagana para dhāyala //
hāhākāra karata sura bhāge / khalahu jāhu kahã moreṃ āge //
dekhi bikala sura aṃgada dhāyo / kūdi carana gahi bhūmi girāyo //

chaṃ. gahi bhūmi pār yo lāta mār yo bālisuta prabhu pahiṃ gayo /
saṃbhāri uṭhi dasakaṃṭha ghora kaṭhora rava garjata bhayo //
kari dāpa cāpa caḷhāi dasa saṃdhāni sara bahu baraṣaī /
kie sakala bhaṭa ghāyala bhayākula dekhi nija bala haraṣaī //

do. taba raghupati rāvana ke sīsa bhujā sara cāpa /
kāṭe bahuta baḷhe puni jimi tīratha kara pāpa / 97 //

sira bhuja bāḷhi dekhi ripu kerī / bhālu kapinha risa bhaī ghanerī //
marata na mūḷha kaṭeu bhuja sīsā / dhāe kopi bhālu bhaṭa kīsā //
bālitanaya māruti nala nīlā / bānararāja dubida balasīlā //
biṭapa mahīdhara karahiṃ prahārā / soi giri taru gahi kapinha so mārā //
eka nakhanhi ripu bapuṣa bidārī / bhāgi calahiṃ eka lātanha mārī //
taba nala nīla siranhi caḷhi gayaū / nakhanhi lilāra bidārata bhayaū //
rudhira dekhi biṣāda ura bhārī / tinhahi dharana kahũ bhujā pasārī //
gahe na jāhiṃ karanhi para phirahīṃ / janu juga madhupa kamala bana carahīṃ //
kopi kūdi dvau dharesi bahorī / mahi paṭakata bhaje bhujā marorī //
puni sakopa dasa dhanu kara līnhe / saranhi māri ghāyala kapi kīnhe //
hanumadādi muruchita kari baṃdara / pāi pradoṣa haraṣa dasakaṃdhara //
muruchita dekhi sakala kapi bīrā / jāmavaṃta dhāya_u ranadhīrā //
saṃga bhālu bhūdhara taru dhārī / mārana lage pacāri pacārī //
bhaya_u kruddha rāvana balavānā / gahi pada mahi paṭaka_i bhaṭa nānā //
dekhi bhālupati nija dala ghātā / kopi mājha ura māresi lātā //

chaṃ. ura lāta ghāta pracaṃḍa lāgata bikala ratha te mahi parā /
gahi bhālu bīsahũ kara manahũ kamalanhi base nisi madhukarā //
muruchita biloki bahori pada hati bhālupati prabhu pahiṃ gayau /
nisi jāni syaṃdana ghāli tehi taba sūta jatanu karata bhayo //

do. muruchā bigata bhālu kapi saba āe prabhu pāsa /
nisicara sakala rāvanahi gheri rahe ati trāsa // 98 //

māsapārāyaṇa, chabbīsavā̃ viśrāma
tehī nisi sītā pahiṃ jāī / trijaṭā kahi saba kathā sunāī //
sira bhuja bāḷhi sunata ripu kerī / sītā ura bha_i trāsa ghanerī //
mukha malīna upajī mana ciṃtā / trijaṭā sana bolī taba sītā //
hoihi kahā kahasi kina mātā / kehi bidhi marihi bisva dukhadātā //
raghupati sara sira kaṭehũ na maraī / bidhi biparīta carita saba karaī //
mora abhāgya jiāvata ohī / jehiṃ hau hari pada kamala bichohī //
jehiṃ kr̥ta kapaṭa kanaka mr̥ga jhūṭhā / ajahũ so daiva mohi para rūṭhā //
jehiṃ bidhi mohi dukha dusaha sahāe / lachimana kahũ kaṭu bacana kahāe //
raghupati biraha sabiṣa sara bhārī / taki taki māra bāra bahu mārī //
aisehũ dukha jo rākha mama prānā / soi bidhi tāhi jiāva na ānā //
bahu bidhi kara bilāpa jānakī / kari kari surati kr̥pānidhāna kī //
kaha trijaṭā sunu rājakumārī / ura sara lāgata mara_i surārī //
prabhu tāte ura hata_i na tehī / ehi ke hr̥dayã basati baidehī //

chaṃ. ehi ke hr̥dayã basa jānakī jānakī ura mama bāsa hai /
mama udara bhuana aneka lāgata bāna saba kara nāsa hai //
suni bacana haraṣa biṣāda mana ati dekhi puni trijaṭā̃ kahā /
aba marihi ripu ehi bidhi sunahi suṃdari tajahi saṃsaya mahā //

do. kāṭata sira hoihi bikala chuṭi jāihi tava dhyāna /
taba rāvanahi hr̥daya mahũ marihahiṃ rāmu sujāna // 99 //

asa kahi bahuta bhā̃ti samujhāī / puni trijaṭā nija bhavana sidhāī //
rāma subhāu sumiri baidehī / upajī biraha bithā ati tehī //
nisihi sasihi niṃdati bahu bhā̃tī / juga sama bhaī sirāti na rātī //
karati bilāpa manahiṃ mana bhārī / rāma birahã jānakī dukhārī //
jaba ati bhaya_u biraha ura dāhū / pharakeu bāma nayana aru bāhū //
saguna bicāri dharī mana dhīrā / aba milihahiṃ kr̥pāla raghubīrā //
ihā̃ ardhanisi rāvanu jāgā / nija sārathi sana khījhana lāgā //
saṭha ranabhūmi chaḷāisi mohī / dhiga dhiga adhama maṃdamati tohī //
tehiṃ pada gahi bahu bidhi samujhāvā / bhauru bhaẽ ratha caḷhi puni dhāvā //
suni āgavanu dasānana kerā / kapi dala kharabhara bhaya_u ghanerā //
jahã tahã bhūdhara biṭapa upārī / dhāe kaṭakaṭāi bhaṭa bhārī //

chaṃ. dhāe jo markaṭa bikaṭa bhālu karāla kara bhūdhara dharā /
ati kopa karahiṃ prahāra mārata bhaji cale rajanīcarā //
bicalāi dala balavaṃta kīsanha gheri puni rāvanu liyo /
cahũ disi capeṭanhi māri nakhanhi bidāri tanu byākula kiyo //

do. dekhi mahā markaṭa prabala rāvana kīnha bicāra /
aṃtarahita hoi nimiṣa mahũ kr̥ta māyā bistāra // 100 //


chaṃ. jaba kīnha tehiṃ pāṣaṃḍa / bhae pragaṭa jaṃtu pracaṃḍa //
betāla bhūta pisāca / kara dhareṃ dhanu nārāca // 1 //

jogini gaheṃ karabāla / eka hātha manuja kapāla //
kari sadya sonita pāna / nācahiṃ karahiṃ bahu gāna // 2 //

dharu māru bolahiṃ ghora / rahi pūri dhuni cahũ ora //
mukha bāi dhāvahiṃ khāna / taba lage kīsa parāna // 3 //

jahã jāhiṃ markaṭa bhāgi / tahã barata dekhahiṃ āgi //
bhae bikala bānara bhālu / puni lāga baraṣai bālu // 4 //

jahã tahã thakita kari kīsa / garjeu bahuri dasasīsa //
lachimana kapīsa sameta / bhae sakala bīra aceta // 5 //

hā rāma hā raghunātha / kahi subhaṭa mījahiṃ hātha //
ehi bidhi sakala bala tori / tehiṃ kīnha kapaṭa bahori // 6 //

pragaṭesi bipula hanumāna / dhāe gahe pāṣāna //
tinha rāmu ghere jāi / cahũ disi barūtha banāi // 7 //

mārahu dharahu jani jāi / kaṭakaṭahiṃ pū̃cha uṭhāi //
dahã disi lãgūra birāja / tehiṃ madhya kosalarāja // 8 //


chaṃ. tehiṃ madhya kosalarāja suṃdara syāma tana sobhā lahī /
janu iṃdradhanuṣa aneka kī bara bāri tuṃga tamālahī //
prabhu dekhi haraṣa biṣāda ura sura badata jaya jaya jaya karī /
raghubīra ekahi tīra kopi nimeṣa mahũ māyā harī // 1 //

māyā bigata kapi bhālu haraṣe biṭapa giri gahi saba phire /
sara nikara chāḷe rāma rāvana bāhu sira puni mahi gire //
śrīrāma rāvana samara carita aneka kalpa jo gāvahīṃ /
sata seṣa sārada nigama kabi teu tadapi pāra na pāvahīṃ // 2 //


do. tāke guna gana kachu kahe jaḷamati tulasīdāsa /
jimi nija bala anurūpa te māchī uḷa_i akāsa // 101(ka) //

kāṭe sira bhuja bāra bahu marata na bhaṭa laṃkesa /
prabhu krīḷata sura siddha muni byākula dekhi kalesa // 101(kha) //

kāṭata baḷhahiṃ sīsa samudāī / jimi prati lābha lobha adhikāī //
mara_i na ripu śrama bhaya_u biseṣā / rāma bibhīṣana tana taba dekhā //
umā kāla mara jākīṃ īchā / so prabhu jana kara prīti parīchā //
sunu sarabagya carācara nāyaka / pranatapāla sura muni sukhadāyaka //
nābhikuṃḍa piyūṣa basa yākeṃ / nātha jiata rāvanu bala tākeṃ //
sunata bibhīṣana bacana kr̥pālā / haraṣi gahe kara bāna karālā //
asubha hona lāge taba nānā / rovahiṃ khara sr̥kāla bahu svānā //
bolahi khaga jaga ārati hetū / pragaṭa bhae nabha jahã tahã ketū //
dasa disi dāha hona ati lāgā / bhaya_u paraba binu rabi uparāgā //
maṃdodari ura kaṃpati bhārī / pratimā stravahiṃ nayana maga bārī //

chaṃ. pratimā rudahiṃ pabipāta nabha ati bāta baha ḍolati mahī /
baraṣahiṃ balāhaka rudhira kaca raja asubha ati saka ko kahī //
utapāta amita biloki nabha sura bikala bolahi jaya jae /
sura sabhaya jāni kr̥pāla raghupati cāpa sara jorata bhae //

do. khaici sarāsana śravana lagi chāḷe sara ekatīsa /
raghunāyaka sāyaka cale mānahũ kāla phanīsa // 102 //

sāyaka eka nābhi sara soṣā / apara lage bhuja sira kari roṣā //
lai sira bāhu cale nārācā / sira bhuja hīna ruṃḍa mahi nācā //
dharani dhasa_i dhara dhāva pracaṃḍā / taba sara hati prabhu kr̥ta dui khaṃḍā //
garjeu marata ghora rava bhārī / kahā̃ rāmu rana hatauṃ pacārī //
ḍolī bhūmi girata dasakaṃdhara / chubhita siṃdhu sari diggaja bhūdhara //
dharani pareu dvau khaṃḍa baḷhāī / cāpi bhālu markaṭa samudāī //
maṃdodari āgeṃ bhuja sīsā / dhari sara cale jahā̃ jagadīsā //
prabise saba niṣaṃga mahu jāī / dekhi suranha duṃdubhīṃ bajāī //
tāsu teja samāna prabhu ānana / haraṣe dekhi saṃbhu caturānana //
jaya jaya dhuni pūrī brahmaṃḍā / jaya raghubīra prabala bhujadaṃḍā //
baraṣahi sumana deva muni br̥ṃdā / jaya kr̥pāla jaya jayati mukuṃdā //

chaṃ. jaya kr̥pā kaṃda mukaṃda dvaṃda harana sarana sukhaprada prabho /
khala dala bidārana parama kārana kārunīka sadā bibho //
sura sumana baraṣahiṃ haraṣa saṃkula bāja duṃdubhi gahagahī /
saṃgrāma aṃgana rāma aṃga anaṃga bahu sobhā lahī //
sira jaṭā mukuṭa prasūna bica bica ati manohara rājahīṃ /
janu nīlagiri para taḷita paṭala sameta uḷugana bhrājahīṃ //
bhujadaṃḍa sara kodaṃḍa pherata rudhira kana tana ati bane /
janu rāyamunīṃ tamāla para baiṭhīṃ bipula sukha āpane //

do. kr̥pādr̥ṣṭi kari prabhu abhaya kie sura br̥ṃda /
bhālu kīsa saba haraṣe jaya sukha dhāma mukaṃda // 103 //

pati sira dekhata maṃdodarī / muruchita bikala dharani khasi parī //
jubati br̥ṃda rovata uṭhi dhāīṃ / tehi uṭhāi rāvana pahiṃ āī //
pati gati dekhi te karahiṃ pukārā / chūṭe kaca nahiṃ bapuṣa sãbhārā //
ura tāḷanā karahiṃ bidhi nānā / rovata karahiṃ pratāpa bakhānā //
tava bala nātha ḍola nita dharanī / teja hīna pāvaka sasi taranī //
seṣa kamaṭha sahi sakahiṃ na bhārā / so tanu bhūmi pareu bhari chārā //
baruna kubera suresa samīrā / rana sanmukha dhari kāhũ na dhīrā //
bhujabala jitehu kāla jama sāīṃ / āju parehu anātha kī nāīṃ //
jagata bidita tumhārī prabhutāī / suta parijana bala barani na jāī //
rāma bimukha asa hāla tumhārā / rahā na kou kula rovanihārā //
tava basa bidhi prapaṃca saba nāthā / sabhaya disipa nita nāvahiṃ māthā //
aba tava sira bhuja jaṃbuka khāhīṃ / rāma bimukha yaha anucita nāhīṃ //
kāla bibasa pati kahā na mānā / aga jaga nāthu manuja kari jānā //

chaṃ. jānyo manuja kari danuja kānana dahana pāvaka hari svayaṃ /
jehi namata siva brahmādi sura piya bhajehu nahiṃ karunāmayaṃ //
ājanma te paradroha rata pāpaughamaya tava tanu ayaṃ /
tumhahū diyo nija dhāma rāma namāmi brahma nirāmayaṃ //

do. ahaha nātha raghunātha sama kr̥pāsiṃdhu nahiṃ āna /
jogi br̥ṃda durlabha gati tohi dīnhi bhagavāna // 104 //

maṃdodarī bacana suni kānā / sura muni siddha sabanhi sukha mānā //
aja mahesa nārada sanakādī / je munibara paramārathabādī //
bhari locana raghupatihi nihārī / prema magana saba bhae sukhārī //
rudana karata dekhīṃ saba nārī / gaya_u bibhīṣanu mana dukha bhārī //
baṃdhu dasā biloki dukha kīnhā / taba prabhu anujahi āyasu dīnhā //
lachimana tehi bahu bidhi samujhāyo / bahuri bibhīṣana prabhu pahiṃ āyo //
kr̥pādr̥ṣṭi prabhu tāhi bilokā / karahu kriyā parihari saba sokā //
kīnhi kriyā prabhu āyasu mānī / bidhivata desa kāla jiyã jānī //

do. maṃdodarī ādi saba dei tilāṃjali tāhi /
bhavana gaī raghupati guna gana baranata mana māhi // 105 //

āi bibhīṣana puni siru nāyo / kr̥pāsiṃdhu taba anuja bolāyo //
tumha kapīsa aṃgada nala nīlā / jāmavaṃta māruti nayasīlā //
saba mili jāhu bibhīṣana sāthā / sārehu tilaka kaheu raghunāthā //
pitā bacana maiṃ nagara na āva_ũ / āpu sarisa kapi anuja paṭhāva_ũ //
turata cale kapi suni prabhu bacanā / kīnhī jāi tilaka kī racanā //
sādara siṃhāsana baiṭhārī / tilaka sāri astuti anusārī //
jori pāni sabahīṃ sira nāe / sahita bibhīṣana prabhu pahiṃ āe //
taba raghubīra boli kapi līnhe / kahi priya bacana sukhī saba kīnhe //

chaṃ. kie sukhī kahi bānī sudhā sama bala tumhāreṃ ripu hayo /
pāyo bibhīṣana rāja tihũ pura jasu tumhāro nita nayo //
mohi sahita subha kīrati tumhārī parama prīti jo gāihaiṃ /
saṃsāra siṃdhu apāra pāra prayāsa binu nara pāihaiṃ //

do. prabhu ke bacana śravana suni nahiṃ aghāhiṃ kapi puṃja /
bāra bāra sira nāvahiṃ gahahiṃ sakala pada kaṃja // 106 //

puni prabhu boli liya_u hanumānā / laṃkā jāhu kaheu bhagavānā //
samācāra jānakihi sunāvahu / tāsu kusala lai tumha cali āvahu //
taba hanumaṃta nagara mahũ āe / suni nisicarī nisācara dhāe //
bahu prakāra tinha pūjā kīnhī / janakasutā dekhāi puni dīnhī //
dūrahi te pranāma kapi kīnhā / raghupati dūta jānakīṃ cīnhā //
kahahu tāta prabhu kr̥pāniketā / kusala anuja kapi sena sametā //
saba bidhi kusala kosalādhīsā / mātu samara jītyo dasasīsā //
abicala rāju bibhīṣana pāyo / suni kapi bacana haraṣa ura chāyo //

chaṃ. ati haraṣa mana tana pulaka locana sajala kaha puni puni ramā /
kā deũ tohi treloka mahũ kapi kimapi nahiṃ bānī samā //
sunu mātu maiṃ pāyo akhila jaga rāju āju na saṃsayaṃ /
rana jīti ripudala baṃdhu juta pasyāmi rāmamanāmayaṃ //

do. sunu suta sadaguna sakala tava hr̥dayã basahũ hanumaṃta /
sānukūla kosalapati rahahũ sameta anaṃta // 107 //

aba soi jatana karahu tumha tātā / dekhauṃ nayana syāma mr̥du gātā //
taba hanumāna rāma pahiṃ jāī / janakasutā kai kusala sunāī //
suni saṃdesu bhānukulabhūṣana / boli lie jubarāja bibhīṣana //
mārutasuta ke saṃga sidhāvahu / sādara janakasutahi lai āvahu //
turatahiṃ sakala gae jahã sītā / sevahiṃ saba nisicarīṃ binītā //
begi bibhīṣana tinhahi sikhāyo / tinha bahu bidhi majjana karavāyo //
bahu prakāra bhūṣana pahirāe / sibikā rucira sāji puni lyāe //
tā para haraṣi caḷhī baidehī / sumiri rāma sukhadhāma sanehī //
betapāni racchaka cahũ pāsā / cale sakala mana parama hulāsā //
dekhana bhālu kīsa saba āe / racchaka kopi nivārana dhāe //
kaha raghubīra kahā mama mānahu / sītahi sakhā payādeṃ ānahu //
dekhahũ kapi jananī kī nāīṃ / bihasi kahā raghunātha gosāī //
suni prabhu bacana bhālu kapi haraṣe / nabha te suranha sumana bahu baraṣe //
sītā prathama anala mahũ rākhī / pragaṭa kīnhi caha aṃtara sākhī //

do. tehi kārana karunānidhi kahe kachuka durbāda /
sunata jātudhānīṃ saba lāgīṃ karai biṣāda // 108 //

prabhu ke bacana sīsa dhari sītā / bolī mana krama bacana punītā //
lachimana hohu dharama ke negī / pāvaka pragaṭa karahu tumha begī //
suni lachimana sītā kai bānī / biraha bibeka dharama niti sānī //
locana sajala jori kara doū / prabhu sana kachu kahi sakata na oū //
dekhi rāma rukha lachimana dhāe / pāvaka pragaṭi kāṭha bahu lāe //
pāvaka prabala dekhi baidehī / hr̥dayã haraṣa nahiṃ bhaya kachu tehī //
jauṃ mana baca krama mama ura māhīṃ / taji raghubīra āna gati nāhīṃ //
tau kr̥sānu saba kai gati jānā / mo kahũ hou śrīkhaṃḍa samānā //

chaṃ. śrīkhaṃḍa sama pāvaka prabesa kiyo sumiri prabhu maithilī /
jaya kosalesa mahesa baṃdita carana rati ati nirmalī //
pratibiṃba aru laukika kalaṃka pracaṃḍa pāvaka mahũ jare /
prabhu carita kāhũ na lakhe nabha sura siddha muni dekhahiṃ khare // 1 //

dhari rūpa pāvaka pāni gahi śrī satya śruti jaga bidita jo /
jimi chīrasāgara iṃdirā rāmahi samarpī āni so //
so rāma bāma bibhāga rājati rucira ati sobhā bhalī /
nava nīla nīraja nikaṭa mānahũ kanaka paṃkaja kī kalī // 2 //


do. baraṣahiṃ sumana haraṣi suna bājahiṃ gagana nisāna /
gāvahiṃ kiṃnara surabadhū nācahiṃ caḷhīṃ bimāna // 109(ka) //

janakasutā sameta prabhu sobhā amita apāra /
dekhi bhālu kapi haraṣe jaya raghupati sukha sāra // 109(kha) //

taba raghupati anusāsana pāī / mātali caleu carana siru nāī //
āe deva sadā svārathī / bacana kahahiṃ janu paramārathī //
dīna baṃdhu dayāla raghurāyā / deva kīnhi devanha para dāyā //
bisva droha rata yaha khala kāmī / nija agha gaya_u kumāragagāmī //
tumha samarūpa brahma abināsī / sadā ekarasa sahaja udāsī //
akala aguna aja anagha anāmaya / ajita amoghasakti karunāmaya //
mīna kamaṭha sūkara naraharī / bāmana parasurāma bapu dharī //
jaba jaba nātha suranha dukhu pāyo / nānā tanu dhari tumha_ĩ nasāyo //
yaha khala malina sadā suradrohī / kāma lobha mada rata ati kohī //
adhama siromani tava pada pāvā / yaha hamare mana bisamaya āvā //
hama devatā parama adhikārī / svāratha rata prabhu bhagati bisārī //
bhava prabāhã saṃtata hama pare / aba prabhu pāhi sarana anusare //

do. kari binatī sura siddha saba rahe jahã tahã kara jori /
ati saprema tana pulaki bidhi astuti karata bahori // 110 //


chaṃ. jaya rāma sadā sukhadhāma hare / raghunāyaka sāyaka cāpa dhare //
bhava bārana dārana siṃha prabho / guna sāgara nāgara nātha bibho //
tana kāma aneka anūpa chabī / guna gāvata siddha munīṃdra kabī //
jasu pāvana rāvana nāga mahā / khaganātha jathā kari kopa gahā //
jana raṃjana bhaṃjana soka bhayaṃ / gatakrodha sadā prabhu bodhamayaṃ //
avatāra udāra apāra gunaṃ / mahi bhāra bibhaṃjana gyānaghanaṃ //
aja byāpakamekamanādi sadā / karunākara rāma namāmi mudā //
raghubaṃsa bibhūṣana dūṣana hā / kr̥ta bhūpa bibhīṣana dīna rahā //
guna gyāna nidhāna amāna ajaṃ / nita rāma namāmi bibhuṃ birajaṃ //
bhujadaṃḍa pracaṃḍa pratāpa balaṃ / khala br̥ṃda nikaṃda mahā kusalaṃ //
binu kārana dīna dayāla hitaṃ / chabi dhāma namāmi ramā sahitaṃ //
bhava tārana kārana kāja paraṃ / mana saṃbhava dāruna doṣa haraṃ //
sara cāpa manohara trona dharaṃ / jarajāruna locana bhūpabaraṃ //
sukha maṃdira suṃdara śrīramanaṃ / mada māra mudhā mamatā samanaṃ //
anavadya akhaṃḍa na gocara go / sabarūpa sadā saba hoi na go //
iti beda badaṃti na daṃtakathā / rabi ātapa bhinnamabhinna jathā //
kr̥takr̥tya bibho saba bānara e / nirakhaṃti tavānana sādara e //
dhiga jīvana deva sarīra hare / tava bhakti binā bhava bhūli pare //
aba dīna dayāla dayā kariai / mati mori bibhedakarī hariai //
jehi te biparīta kriyā kariai / dukha so sukha māni sukhī cariai //
khala khaṃḍana maṃḍana ramya chamā / pada paṃkaja sevita saṃbhu umā //
nr̥pa nāyaka de baradānamidaṃ / caranāṃbuja prema sadā subhadaṃ //

do. binaya kīnhi caturānana prema pulaka ati gāta /
sobhāsiṃdhu bilokata locana nahīṃ aghāta // 111 //

tehi avasara dasaratha tahã āe / tanaya biloki nayana jala chāe //
anuja sahita prabhu baṃdana kīnhā / āsirabāda pitā̃ taba dīnhā //
tāta sakala tava punya prabhāū / jītyoṃ ajaya nisācara rāū //
suni suta bacana prīti ati bāḷhī / nayana salila romāvali ṭhāḷhī //
raghupati prathama prema anumānā / cita_i pitahi dīnheu dr̥ḷha gyānā //
tāte umā moccha nahiṃ pāyo / dasaratha bheda bhagati mana lāyo //
sagunopāsaka moccha na lehīṃ / tinha kahũ rāma bhagati nija dehīṃ //
bāra bāra kari prabhuhi pranāmā / dasaratha haraṣi gae suradhāmā //

do. anuja jānakī sahita prabhu kusala kosalādhīsa /
sobhā dekhi haraṣi mana astuti kara sura īsa // 112 //


chaṃ. jaya rāma sobhā dhāma / dāyaka pranata biśrāma //
dhr̥ta trona bara sara cāpa / bhujadaṃḍa prabala pratāpa // 1 //

jaya dūṣanāri kharāri / mardana nisācara dhāri //
yaha duṣṭa māreu nātha / bhae deva sakala sanātha // 2 //

jaya harana dharanī bhāra / mahimā udāra apāra //
jaya rāvanāri kr̥pāla / kie jātudhāna bihāla // 3 //

laṃkesa ati bala garba / kie basya sura gaṃdharba //
muni siddha nara khaga nāga / haṭhi paṃtha saba keṃ lāga // 4 //

paradroha rata ati duṣṭa / pāyo so phalu pāpiṣṭa //
aba sunahu dīna dayāla / rājīva nayana bisāla // 5 //

mohi rahā ati abhimāna / nahiṃ kou mohi samāna //
aba dekhi prabhu pada kaṃja / gata māna prada dukha puṃja // 6 //

kou brahma nirguna dhyāva / abyakta jehi śruti gāva //
mohi bhāva kosala bhūpa / śrīrāma saguna sarūpa // 7 //

baidehi anuja sameta / mama hr̥dayã karahu niketa //
mohi jānie nija dāsa / de bhakti ramānivāsa // 8 //

de bhakti ramānivāsa trāsa harana sarana sukhadāyakaṃ /
sukha dhāma rāma namāmi kāma aneka chabi raghunāyakaṃ //
sura br̥ṃda raṃjana dvaṃda bhaṃjana manuja tanu atulitabalaṃ /
brahmādi saṃkara sebya rāma namāmi karunā komalaṃ //

do. aba kari kr̥pā biloki mohi āyasu dehu kr̥pāla /
kāha karauṃ suni priya bacana bole dīnadayāla // 113 //

sunu surapati kapi bhālu hamāre / pare bhūmi nisacaranhi je māre //
mama hita lāgi taje inha prānā / sakala jiāu suresa sujānā //
sunu khagesa prabhu kai yaha bānī / ati agādha jānahiṃ muni gyānī //
prabhu saka tribhuana māri jiāī / kevala sakrahi dīnhi baḷāī //
sudhā baraṣi kapi bhālu jiāe / haraṣi uṭhe saba prabhu pahiṃ āe //
sudhābr̥ṣṭi bhai duhu dala ūpara / jie bhālu kapi nahiṃ rajanīcara //
rāmākāra bhae tinha ke mana / mukta bhae chūṭe bhava baṃdhana //
sura aṃsika saba kapi aru rīchā / jie sakala raghupati kīṃ īchā //
rāma sarisa ko dīna hitakārī / kīnhe mukuta nisācara jhārī //
khala mala dhāma kāma rata rāvana / gati pāī jo munibara pāva na //

do. sumana baraṣi saba sura cale caḷhi caḷhi rucira bimāna /
dekhi suavasaru prabhu pahiṃ āya_u saṃbhu sujāna // 114(ka) //

parama prīti kara jori juga nalina nayana bhari bāri /
pulakita tana gadagada girā̃ binaya karata tripurāri // 114(kha) //


chaṃ. māmabhirakṣaya raghukula nāyaka / dhr̥ta bara cāpa rucira kara sāyaka //
moha mahā ghana paṭala prabhaṃjana / saṃsaya bipina anala sura raṃjana // 1 //

aguna saguna guna maṃdira suṃdara / bhrama tama prabala pratāpa divākara //
kāma krodha mada gaja paṃcānana / basahu niraṃtara jana mana kānana // 2 //

biṣaya manoratha puṃja kaṃja bana / prabala tuṣāra udāra pāra mana //
bhava bāridhi maṃdara paramaṃ dara / bāraya tāraya saṃsr̥ti dustara // 3 //

syāma gāta rājīva bilocana / dīna baṃdhu pranatārati mocana //
anuja jānakī sahita niraṃtara / basahu rāma nr̥pa mama ura aṃtara // 4 //

muni raṃjana mahi maṃḍala maṃḍana / tulasidāsa prabhu trāsa bikhaṃḍana // 5 //


do. nātha jabahiṃ kosalapurīṃ hoihi tilaka tumhāra /
kr̥pāsiṃdhu maiṃ āuba dekhana carita udāra // 115 //

kari binatī jaba saṃbhu sidhāe / taba prabhu nikaṭa bibhīṣanu āe //
nāi carana siru kaha mr̥du bānī / binaya sunahu prabhu sārãgapānī //
sakula sadala prabhu rāvana mār yo / pāvana jasa tribhuvana bistār yo //
dīna malīna hīna mati jātī / mo para kr̥pā kīnhi bahu bhā̃tī //
aba jana gr̥ha punīta prabhu kīje / majjanu karia samara śrama chīje //
dekhi kosa maṃdira saṃpadā / dehu kr̥pāla kapinha kahũ mudā //
saba bidhi nātha mohi apanāia / puni mohi sahita avadhapura jāia //
sunata bacana mr̥du dīnadayālā / sajala bhae dvau nayana bisālā //

do. tora kosa gr̥ha mora saba satya bacana sunu bhrāta /
bharata dasā sumirata mohi nimiṣa kalpa sama jāta // 116(ka) //

tāpasa beṣa gāta kr̥sa japata niraṃtara mohi /
dekhauṃ begi so jatanu karu sakhā nihora_ũ tohi // 116(kha) //

bīteṃ avadhi jāũ jauṃ jiata na pāva_ũ bīra /
sumirata anuja prīti prabhu puni puni pulaka sarīra // 116(ga) //

karehu kalpa bhari rāju tumha mohi sumirehu mana māhiṃ /
puni mama dhāma pāihahu jahā̃ saṃta saba jāhiṃ // 116(gha) //

sunata bibhīṣana bacana rāma ke / haraṣi gahe pada kr̥pādhāma ke //
bānara bhālu sakala haraṣāne / gahi prabhu pada guna bimala bakhāne //
bahuri bibhīṣana bhavana sidhāyo / mani gana basana bimāna bharāyo //
lai puṣpaka prabhu āgeṃ rākhā / hãsi kari kr̥pāsiṃdhu taba bhāṣā //
caḷhi bimāna sunu sakhā bibhīṣana / gagana jāi baraṣahu paṭa bhūṣana //
nabha para jāi bibhīṣana tabahī / baraṣi die mani aṃbara sabahī //
joi joi mana bhāva_i soi lehīṃ / mani mukha meli ḍāri kapi dehīṃ //
hãse rāmu śrī anuja sametā / parama kautukī kr̥pā niketā //

do. muni jehi dhyāna na pāvahiṃ neti neti kaha beda /
kr̥pāsiṃdhu soi kapinha sana karata aneka binoda // 117(ka) //

umā joga japa dāna tapa nānā makha brata nema /
rāma kr̥pā nahi karahiṃ tasi jasi niṣkevala prema // 117(kha) //

bhālu kapinha paṭa bhūṣana pāe / pahiri pahiri raghupati pahiṃ āe //
nānā jinasa dekhi saba kīsā / puni puni hãsata kosalādhīsā //
cita_i sabanhi para kīnhi dāyā / bole mr̥dula bacana raghurāyā //
tumhareṃ bala maiṃ rāvanu mār yo / tilaka bibhīṣana kahã puni sār yo //
nija nija gr̥ha aba tumha saba jāhū / sumirehu mohi ḍarapahu jani kāhū //
sunata bacana premākula bānara / jori pāni bole saba sādara //
prabhu joi kahahu tumhahi saba sohā / hamare hota bacana suni mohā //
dīna jāni kapi kie sanāthā / tumha treloka īsa raghunāthā //
suni prabhu bacana lāja hama marahīṃ / masaka kahū̃ khagapati hita karahīṃ //
dekhi rāma rukha bānara rīchā / prema magana nahiṃ gr̥ha kai īchā //

do. prabhu prerita kapi bhālu saba rāma rūpa ura rākhi /
haraṣa biṣāda sahita cale binaya bibidha bidhi bhāṣi // 118(ka) //

kapipati nīla rīchapati aṃgada nala hanumāna /
sahita bibhīṣana apara je jūthapa kapi balavāna // 118(kha) //


do. kahi na sakahiṃ kachu prema basa bhari bhari locana bāri /
sanmukha citavahiṃ rāma tana nayana nimeṣa nivāri // 118(ga) //

~
atisaya prīti dekha raghurāī / linhe sakala bimāna caḷhāī //
mana mahũ bipra carana siru nāyo / uttara disihi bimāna calāyo //
calata bimāna kolāhala hoī / jaya raghubīra kaha_i sabu koī //
siṃhāsana ati ucca manohara / śrī sameta prabhu baiṭhai tā para //
rājata rāmu sahita bhāminī / meru sr̥ṃga janu ghana dāminī //
rucira bimānu caleu ati ātura / kīnhī sumana br̥ṣṭi haraṣe sura //
parama sukhada cali tribidha bayārī / sāgara sara sari nirmala bārī //
saguna hohiṃ suṃdara cahũ pāsā / mana prasanna nirmala nabha āsā //
kaha raghubīra dekhu rana sītā / lachimana ihā̃ hatyo ĩdrajītā //
hanūmāna aṃgada ke māre / rana mahi pare nisācara bhāre //
kuṃbhakarana rāvana dvau bhāī / ihā̃ hate sura muni dukhadāī //

do. ihā̃ setu bā̃dhyo aru thāpeũ siva sukha dhāma /
sītā sahita kr̥pānidhi saṃbhuhi kīnha pranāma // 119(ka) //

jahã jahã kr̥pāsiṃdhu bana kīnha bāsa biśrāma /
sakala dekhāe jānakihi kahe sabanhi ke nāma // 119(kha) //

turata bimāna tahā̃ cali āvā / daṃḍaka bana jahã parama suhāvā //
kuṃbhajādi munināyaka nānā / gae rāmu saba keṃ asthānā //
sakala riṣinha sana pāi asīsā / citrakūṭa āe jagadīsā //
tahã kari muninha kera saṃtoṣā / calā bimānu tahā̃ te cokhā //
bahuri rāma jānakihi dekhāī / jamunā kali mala harani suhāī //
puni dekhī surasarī punītā / rāma kahā pranāma karu sītā //
tīrathapati puni dekhu prayāgā / nirakhata janma koṭi agha bhāgā //
dekhu parama pāvani puni benī / harani soka hari loka nisenī //
puni dekhu avadhapurī ati pāvani / tribidha tāpa bhava roga nasāvani // /

do. sītā sahita avadha kahũ kīnha kr̥pāla pranāma /
sajala nayana tana pulakita puni puni haraṣita rāma // 120(ka) //

puni prabhu āi tribenīṃ haraṣita majjanu kīnha /
kapinha sahita bipranha kahũ dāna bibidha bidhi dīnha // 120(kha) //

prabhu hanumaṃtahi kahā bujhāī / dhari baṭu rūpa avadhapura jāī //
bharatahi kusala hamāri sunāehu / samācāra lai tumha cali āehu //
turata pavanasuta gavanata bhaya_u / taba prabhu bharadvāja pahiṃ gayaū //
nānā bidhi muni pūjā kīnhī / astutī kari puni āsiṣa dīnhī //
muni pada baṃdi jugala kara jorī / caḷhi bimāna prabhu cale bahorī //
ihā̃ niṣāda sunā prabhu āe / nāva nāva kahã loga bolāe //
surasari nāghi jāna taba āyo / utareu taṭa prabhu āyasu pāyo //
taba sītā̃ pūjī surasarī / bahu prakāra puni carananhi parī //
dīnhi asīsa haraṣi mana gaṃgā / suṃdari tava ahivāta abhaṃgā //
sunata guhā dhāya_u premākula / āya_u nikaṭa parama sukha saṃkula //
prabhuhi sahita biloki baidehī / pareu avani tana sudhi nahiṃ tehī //
prīti parama biloki raghurāī / haraṣi uṭhāi liyo ura lāī //

chaṃ. liyo hr̥dayã lāi kr̥pā nidhāna sujāna rāyã ramāpatī /
baiṭhāri parama samīpa būjhī kusala so kara bīnatī /
aba kusala pada paṃkaja biloki biraṃci saṃkara sebya je /
sukha dhāma pūranakāma rāma namāmi rāma namāmi te // 1 //
saba bhā̃ti adhama niṣāda so hari bharata jyoṃ ura lāiyo /
matimaṃda tulasīdāsa so prabhu moha basa bisarāiyo //
yaha rāvanāri caritra pāvana rāma pada ratiprada sadā /
kāmādihara bigyānakara sura siddha muni gāvahiṃ mudā // 2 //


do. samara bijaya raghubīra ke carita je sunahiṃ sujāna /
bijaya bibeka bibhūti nita tinhahi dehiṃ bhagavāna // 121(ka) //

yaha kalikāla malāyatana mana kari dekhu bicāra /
śrīraghunātha nāma taji nāhina āna adhāra // 121(kha) //

māsapārāyaṇa, sattāīsavā̃ viśrāma
\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-
iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane
ṣaṣṭhaḥ sopānaḥ samāptaḥ /
(laṃkākāṇḍa samāpta)
\-\-\-\-\-\-\-\-\-\-\-\-