Tulasidasa [Tulsidas]: Dohavali

Input "by a group of volunteers at Ratlam" /



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
anunasika
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
nasalized a ã
nasalized long a ā̃
a breve ă
nasalized i ĩ
i dieresis ï
nasalized long i ī̃
nasalized u ũ
u dieresis ü
nasalized long u ū̃
nasalized e
e breve ĕ
nasalized o õ
o breve ŏ
intervocalic y
voiceless fricative k‍h̲
(in Nagari: kh underdot)
flapped r
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf





// gosvāmī tulasīdāsa kr̥ta dohāvalī //
// rāma //

// śrī hanumate namaḥ //

do0

śrīguru carana saroja raja, nija manu mukuru sudhāri /
barana_ũ raghubara bimala jasu, jo dāyaku phala cāri //
buddhihīna tanu jānike, sumirau pavana\-kumāra /
bala buddhi vidyā dehu mohi, harahu kalesa bikāra //

caupāī

jaya hanumāna jñāna guna sāgara / jaya kapīsa tihũ loka ujāgara //
rāma dūta atulita bala dhāmā / aṃjani\-putra pavanasuta nāmā //
mahābīra bikrama bajaraṃgī / kumati nivāra sumati ke saṃgī //
kaṃcana barana birāja subesā / kānana kuṃḍala kuṃcita kesā //
hātha bajra aura dhvajā birājai / kā̃dhe mū̃ja janeū sājai //
saṃkara suvana kesarīnaṃdana / teja pratāpa mahā jaga baṃdana //
bidyāvāna gunī ati cātura / rāma kāja karibe ko ātura //
prabhu caritra sunibe ko rasiyā / rāma lakhana sītā mana basiyā //
sūkṣma rupa dhari siyahi dikhāvā / bikaṭa rupa dhari laṃka jarāvā //
bhīma rupa dhari asura sãhāre / rāmacandra ke kāja sãvāre //
lāya saṃjīvana lakhana jiyāye / śrīraghubīra haraṣi ura lāye //
raghupati kīnhī bahuta baḍāī / tuma mama priya bharatahi sama bhāī //
sahasa badana tumharo jasa gāvaiṃ / asa kahi śrīpati kaṃṭha lagāvaiṃ //
sanakādika brahmādi munīsā / nārada sārada sahita ahīsā //
jama kubera digapāla jahā̃ te / kabi kobida kahi sake kahā̃ te //
tuma upakāra sugrīvahiṃ kīnhā / rāma milāya rāja pada dīnhā //
tumharo maṃtra bibhīṣaṇa mānā / laṃkeśvara bhae saba jaga jānā //
juga sahastra jojana para bhānū / līlyo tāhi madhura phala jānū //
prabhu mudrikā meli mukha māhī / jaladhi lā̃ghi gaye acaraja nāhīṃ //
durgama kāja jagata ke jete / sugama anugraha tumhare tete //
rāma duāre tuma rakhavāre / hota na ājñā binu paisāre //
saba sukha lahai tumhārī saranā / tuma racchaka kāhu ko ḍaranā //
āpana teja samhāro āpai / tīno loka hā̃ka te kā̃pai //
bhūta pisāca nikaṭa nahi āvai / mahābīra jaba nāma sunāvai //
nāsai roga harai saba pīrā / japata niraṃtara hanumata bīrā //
saṃkaṭa teṃ hanumāna chuḍāvaiṃ / mana krama bacana dhyāna jo lāvai //
saba para rāma tapasvī rājā / tina ke kāja sakala tuma sājā //
aura manoratha jo koī lāvai / soi amita jīvana phala pāvai //
cāro juga paratāpa tumhārā / hai parasiddha jagata ujiyārā //
sādhu saṃta ke tuma rakhavāre / asura nikaṃdana rāma dulāre //
aṣṭa siddhi nau nidhi ke dātā / asa bara dīna jānakī mātā //
rāma rasāyana tumhare pāsā / sadā raho raghupati ke dāsā //
tumhare bhajana rāma ko pāvai / janama janama ke dukha bisarāvai //
aṃta kāla raghubara pura jāī / jahā̃ janma hari\-bhakta kahāī //
aura devatā citta na dharaī / hanumata sei sarba sukha karaī //
saṃkaṭa kaṭai miṭai saba pīrā / jo sumirai hanumata balabīrā //
jai jai jai hanumāna gosāī / kr̥pā karahu gurudeva kī nāī //
jo sata bāra pāṭha kara koī / chūṭahi baṃdi mahāsukha hoī //
jo yaha paḍhai hanumāna cālīsā / hoya siddhi sākhī gaurīsā //
tulasīdāsa sadā hari cerā / kījai nātha hr̥daya mahã ḍerā //

do0

pavanatanaya saṃkaṭa harana, maṃgala mūrati rupa /
rāma lakhana sītā sahita, hr̥daya basahu sura bhūpa //

// iti //

siyāvara rāmacandra kī jaya / pavanasuta hanumāna kī jaya //
umāpati mahādeva kī jaya / bolo bhāi saba saṃtanha kī jaya //

##\hrule##

// śrīsītārāmābhyāṃ namaḥ //

dohāvalī

dhyāna

rāma bāma disi jānakī lakhana dāhinī ora /
dhyāna sakala kalyānamaya surataru tulasī tora //
sītā lakhana sameta prabhu sohata tulasīdāsa /
haraṣata sura baraṣata sumana saguna sumaṃgala bāsa //
paṃcabaṭī baṭa biṭapa tara sītā lakhana sameta /
sohata tulasīdāsa prabhu sakala sumaṃgala deta //

rāma\-nāma\-japakī mahimā

citrakūṭa saba dina basata prabhu siya lakhana sameta /
rāma nāma japa jāpakahi tulasī abhimata deta //
paya ahāra phala khāi japu rāma nāma ṣaṭa māsa /
sakala sumaṃgala siddhi saba karatala tulasīdāsa //
rāma nāma manīdīpa dharu jīha deharī dvāra /
tulasī bhītara bāharehũ jauṃ cāhasi ujiyāra //
hiyã nirguna nayananhi saguna rasanā rāma sunāma /
manahũ puraṭa saṃpuṭa lasata tulasī lalita lalāma //
saguna dhyāna ruci sarasa nahiṃ nirguna mana te dūri /
tulasī sumirahu rāmako nāma sajīvana mūri //
eku chatru eku mukuṭamani saba baranani para jou /
tulasī raghubara nāma ke barana birājata dou //
nāma rāma ko aṃka hai saba sādhana haiṃ sūna /
aṃka gaẽ kachu hātha nahiṃ aṃka raheṃ dasa gūna //
nāmu rāma ko kalapataru kali kalyāna nivāsu /
jo sumirata bhayo bhā̃ga teṃ tulasī tulasīdāsu //
rāma nāma japi jīhã jana bhae sukr̥ta sukhasāli /
tulasī ihā̃ jo ālasī gayo āju kī kāli //
nāma garībanivāja ko rāja deta jana jāni /
tulasī mana pariharata nahiṃ ghura biniā kī bāni //
kāsīṃ bidhi basi tanu tajeṃ haṭhi tanu tajeṃ prayāga /
tulasī jo phala so sulabha rāma nāma anurāga //
mīṭho aru kaṭhavati bharo rauṃtāī aru chaima /
svāratha paramāratha sulabha rāma nāma ke prema //
rāma nāma sumirata sujasa bhājana bhae kujāti /
kutaruka surapura rājamaga lahata bhuvana bikhyāti //
svāratha sukha sapanehũ agama paramāratha na prabesa /
rāma nāma sumirata miṭahiṃ tulasī kaṭhina kalesa //
mora mora saba kahã kahasi tū ko kahu nija nāma /
kai cupa sādhahi suni samujhi kai tulasī japu rāma //
hama lakhi lakhahi hamāra lakhi hama hamāra ke bīca /
tulasī alakhahi kā lakhahi rāma nāma japa nīca //
rāma nāma avalaṃba binu paramāratha kī āsa /
baraṣata bārida bū̃da gahi cāhata caḷhana akāsa //
tulasī haṭhi haṭhi kahata nita cita suni hita kari māni /
lābha rāma sumirana baḷo baḷī bisāreṃ hāni //
bigarī janama aneka kī sudharai abahīṃ āju /
hohi rāma ko nāma japu tulasī taji kusamāju //

prīti pratīti surīti soṃ rāma rāma japu rāma /
tulasī tero hai bhalo ādi madhya parināma //
daṃpati rasa rasanā dasana parijana badana sugeha /
tulasī hara hita barana sisu saṃpati sahaja saneha //
baraṣā ritu raghupati bhagati tulasī sāli sudāsa /
rāmanāma bara barana juga sāvana bhādava māsa //
rāma nāma nara kesarī kanakakasipu kalikāla /
jāpaka jana prahalāda jimi pālihi dali surasāla //
rāma nāma kali kāmataru rāma bhagati suradhenu /
sakala sumaṃgala mūla jaga gurupada paṃkara renu //
rāma nāma kali kāmataru sakala sumaṃgala kaṃda /
sumirata karatala siddhi saba paga paga paramānaṃda //
jathā bhūmi saba bījamaya nakhata nivāsa akāsa /
rāma nāma saba dharamamaya jānata tulasīdāsa //
sakala kāmanā hīna je rāma bhagati rasa līna /
nāma suprema piyūṣa hr̥da tinhahũ kie mana mīna //

brahma rāma teṃ nāmu baḷa bara dāyaka bara dāni /
rāma carita sata koṭi mahã liya mahesa jiyã jāni //
sabarī gīdha susevakani sugati dīnhi raghunātha /
nāma udhāre amita khala beda bidita guna gātha //
rāma nāma para nāma teṃ prīti pratīti bharosa /
so tulasī sumirata sakala saguna sumaṃgala kosa //
laṃka bibhīṣana rāja kapi pati māruti khaga mīca /
lahī rāma soṃ nāma rati cāhata tulasī nīca //
harana amaṃgala agha akhila karana sakala kalyāna /
rāmanāma nita kahata hara gāvata beda purāna //

tulasī prīti pratīti soṃ rāma nāma japa jāga /
kiẽ hoi bidhi dāhino dei abhāgehi bhāga //
jala thala nabha gati amita ati aga jaga jīva aneka /
tulasī to se dīna kahã rāma nāma gati eka //
rāma bharoso rāma bala rāma nāma bisvāsa /
sumirata subha maṃgala kusala mā̃gata tulasīdāsa //
rāma nāma rati rāma gati rāma nāma bisvāsa /
sumirata subha maṃgala kusala duhũ disi tulasīdāsa //

rāmapremake binā saba vyartha hai

rasanā sā̃pini badana bila je na japahiṃ harināma /
tulasī prema na rāma soṃ tāhi bidhātā bāma //
hiya phāṭahũ phūṭahũ nayana jara_u so tana kehi kāma /
dravahiṃ stravahiṃ pulaka_i nahīṃ tulasī sumirata rāma //
rāmahi sumirata rana bhirata deta parata guru pā̃ya /
tulasī jinhahi na pulaka tanu te jaga jīvata jāyã //

soraṭhā

hr̥daya so kulisa samāna jo na drava_i hariguna sunata /
kara na rāma guna gāna jīha so dādura jīha sama //
stravai na salila sanehu tulasī suni raghubīra jasa /
te nayanā jani dehu rāma karahu baru ā̃dharo //
rahaiṃ na jala bhari pūri rāma sujasa suni rāvaro /
tina ā̃khina meṃ dhūri bhari bhari mūṭhī meliye //

prārthanā
bāraka sumirata tohi hohi tinhahi sammukha sukhada /
kyoṃ na sãbhārahi mohi dayā siṃdhu dasarattha ke //

rāmakī aura rāmapremakī mahimā

sāhiba hota saroṣa sevaka ko aparādha suni /
apane dekhe doṣa sapanehu rāma na ura dhare //

dohā

tulasī rāmahi āpu teṃ sevaka kī ruci mīṭhi /
sītāpati se sāhibahi kaise dījai pīṭhi //
tulasī jāke hoyagī aṃtara bāhira dīṭhi /
so ki kr̥pāluhi deigo kevaṭapālahi pīṭhi //
prabhu taru tara kapi ḍāra para te kie āpu samāna /
tulasī kahū̃ na rāma se sāhiba sīla nidhāna //

udbodhana

re mana saba soṃ nirasa hvai sarasa rāma soṃ hohi /
bhalo sikhāvana deta hai nisi dina tulasī tohi //
hare carahiṃ tāpahi bare phareṃ pasārahiṃ hātha /
tulasī svāratha mīta saba paramāratha raghunātha //
svāratha sītā rāma soṃ paramāratha siya rāma /
tulasī tero dūsare dvāra kahā kahu kāma //
svāratha paramāratha sakala sulabha eka hī ora /
dvāra dūsare dīnatā ucita na tulasī tora //
tulasī svāratha rāma hita paramāratha raghubīra /
sevaka jāke lakhana se pavanapūta ranadhīra //
jyoṃ jaga bairī mīna ko āpu sahita binu bāri /
tyoṃ tulasī raghubīra binu gati āpanī bicāri //

tulasīdāsajīkī abhilāṣā

rāma prema binu dūbaro rāma premahīṃ pīna /
raghubara kabahũka karahuge tulasihi jyoṃ jala mīna //

rāmapremakī mahattā

rāma sanehī rāma gati rāma carana rati jāhi /
tulasī phala jaga janama ko diyo bidhātā tāhi //
āpu āpane teṃ adhika jehi priya sītārāma /
tehi ke paga kī pānahīṃ tulasī tanu ko cāma //
svāratha paramāratha rahita sītā rāma sanehã /
tulasī so phala cāri ko phala hamāra mata ehã //
je jana rūkhe biṣaya rasa cikane rāma sanehã /
tulasī te priya rāma ko kānana basahi ki gehã //
jathā lābha saṃtoṣa sukha raghubara carana saneha /
tulasī jo mana khū̃da sama kānana basahũ ki geha //
tulasī jauṃ pai rāma soṃ nāhina sahaja saneha /
mū̃ḷa muḷāyo bādihīṃ bhā̃ḷa bhayo taji geha //

rāmavimukhatākā kuphala

tulasī śrīraghubīra taji karai bharoso aura /
sukha saṃpati kī kā calī narakahũ nāhīṃ ṭhaura //
tulasī parihari hari harahi pā̃vara pūjahiṃ bhūta /
aṃta phajīhata hohiṃge ganikā ke se pūta //
seye sītā rāma nahiṃ bhaje na saṃkara gauri /
janama gãvāyo bādihīṃ parata parāī pauri //
tulasī hari apamāna teṃ hoi akāja samāja /
rāja karata raja mili gae sadala sakula kururāja //
tulasī rāmahi parihareṃ nipaṭa hāni suna ojha /
surasari gata soī salila surā sarisa gaṃgojha //
rāma dūri māyā baḷhati ghaṭati jāni mana mā̃ha /
bhūri hoti rabi dūri lakhi sira para pagatara chā̃ha //
sāhiba sītānātha soṃ jaba ghaṭihai anurāga /
tulasī tabahīṃ bhālateṃ bhabhari bhāgihaiṃ bhāga //
karihau kosalanātha taji jabahiṃ dūsarī āsa /
jahā̃ tahā̃ dukha pāihauṃ tabahīṃ tulasīdāsa //
biṃdhi na īṃdhana pāiai sāgara jurai na nīra /
parai upāsa kubera ghara jo bipaccha raghubīro //
barasā ko gobara bhayo ko cahai ko karai prīti /
tulasī tū anubhavahi aba rāma bimukha kī rīti //
sabahiṃ samarathahi sukhada priya acchama priya hitakāri /
kabahũ na kāhuhi rāma priya tulasī kahā bicāri //
tulasī udyama karama juga jaba jehi rāma suḍīṭhi /
hoi suphala soi tāhi saba sanamukha prabhu tana pīṭhi //
rāma kāmataru pariharata sevata kali taru ṭhū̃ṭha /
svāratha paramāratha cahata sakala manoratha jhū̃ṭha //

kalyāṇakā sugama upāya

nija dūṣana guna rāma ke samujheṃ tulasīdāsa /
hoi bhalo kalikāla hū̃ ubhaya loka anayāsa //
kai tohi lāgahiṃ rāma priya kai tū prabhu priya hohi /
dui meṃ rucai jo sugama so kībe tulasī tohi //
tulasī dui mahã eka hī khela chā̃ḷi chala khelu /
kai karu mamatā rāma soṃ ke mamatā parahelu //

śrīrāmajīkī prāptikā sugama upāya

nigama agama sāheba sugama rāma sā̃cilī cāha /
aṃbu asana avalokiata sulabha sabai jaga mā̃ha //
sanamukha āvata pathika jyoṃ diẽ dāhino bāma /
taisoi hota su āpa ko tyoṃ hī tulasī rāma //

rāmapremake liye vairāgyakī āvaśyakatā

rāma prema patha pekhiai diẽ biṣaya tana pīṭhi /
tulasī keṃcuri parihareṃ hota sā̃pahū dīṭhi //
tulasī jau lauṃ biṣaya kī mudhā mādhurī mīṭhi /
tau lauṃ sudhā sahastra sama rāma bhagati suṭhi sīṭhi //

śaraṇāgatikī mahimā

jaiso taiso rāvaro kevala kosalapāla /
tau tulasī ko hai bhalo tihū̃ loka tihũ kāla //
hai tulasī keṃ eka guna avaguna nidhi kahaiṃ loga /
bhalo bharoso rāvaro rāma rījhibe joga //

bhaktikā svarupa

prīti rāma soṃ nīti patha caliya rāga risa jīti /
tulasī saṃtana ke mate ihai bhagati kī rīti //

kaliyugase kauna nahīṃ chalā jātā

satya bacana mānasa bimala kapaṭa rahita karatūti /
tulasī raghubara sevakahi sakai na kalijuga dhūti //
tulasī sukhī jo rāma soṃ dukhī so nija karatūti /
karama bacana mana ṭhīka jehi tehi na sakai kali dhūti //

gosvāmījīkī prema\-kāmanā

nāto nāte rāma keṃ rāma sanehã sanehu /
tulasī mā̃gata jori kara janama janama siva dehu //
saba sādhanako eka phala jehiṃ jānyo so jāna /
jyoṃ tyoṃ mana maṃdira basahiṃ rāma dhareṃ dhanu bāna //
jauṃ jagadīsa tau ati bhalo jauṃ mahīsa tau bhāga /
tulasī cāhata janama bhari rāma carana anurāga //
parau naraka phala cāri sisu mīca ḍākinī khāu /
tulasī rāma saneha ko jo phala so jari jāu //

rāmabhaktake lakṣaṇa

hita soṃ hita, rati rāma soṃ, ripu soṃ baira bihāu /
udāsīna saba soṃ sarala tulasī sahaja subhāu //
tulasī mamatā rāma soṃ samatā saba saṃsāra /
rāga na roṣa na doṣa dukha dāsa bhae bhava pāra //

udbodhana

rāmahi ḍaru karu rāma soṃ mamatā prīti pratīti /
tulasī nirupadhi rāma ko bhaẽ hārehū̃ jīti //
tulasī rāma kr̥pālu soṃ kahi sunāu guna doṣa /
hoya dūbarī dīnatā parama pīna saṃtoṣa //
sumirana sevā rāma soṃ sāhaba soṃ pahicāni /
aisehu lābha na lalaka jo tulasī nita hita hāni //
jāneṃ jānana joiai binu jāne ko jāna /
tulasī yaha suni samujhi hiyã ānu dhareṃ dhanu bāna //
karamaṭha kaṭhamaliyā kahaiṃ gyānī gyāna bihīna /
tulasī tripatha bihāi go rāma duāreṃ dīna //
bādhaka saba saba ke bhae sādhaka bhae na koi /
tulasī rāma kr̥pālu teṃ bhalo hoi so hoi //

śiva aura rāmakī ekatā

saṃkara priya mama drohī siva drohī mama dāsa /
te nara karahiṃ kalapa bhari ghora naraka mahũ bāsa //
bilaga bilaga sukha saṃga dukha janama marana soi rīti /
rahiata rākhe rāma keṃ gae te ucita anīti //

rāmapremakī sarvotkr̥ṣṭatā

jā̃ya kahaba karatūti binu jāyã joga bina chema /
tulasī jāyã upāya saba binā rāma pada prema //
loga magana saba jogahīṃ joga jā̃ya binu chema /
tyoṃ tulasīke bhāvagata rāma prema binu nema //

śrīrāmakī kr̥pā

rāma nikāī rāvarī hai sabahī ko nīka /
jauṃ yaha sā̃cī hai sadā tau nīko tulasīka //
tulasī rāma jo ādar_yo khoṭo kharo kharoi /
dīpaka kājara sira dhar_yo dhar_yo sudhar_yo dharoi //
tanu bicitra kāyara bacana ahi ahāra mana ghora /
tulasī hari bhae pacchadhara tāte kaha saba mora //
laha_i na phūṭī kauṃḷihū ko cāhai kehi kāja /
so tulasī mahãgo kiyo rāma garība nivāja //
ghara ghara mā̃ge ṭūka puni bhūpati pūje pāya /
je tulasī taba rāma binu te aba rāma sahāya //
tulasī rāma sudīṭhi teṃ nibala hota balavāna /
baira bāli sugrīva keṃ kahā kiyo hanumāna //
tulasī rāmahu teṃ adhika rāma bhagata jiyã jāna /
riniyā rājā rāma bhe dhanika bhae hanumāna //
kiyo susevaka dharama kapi prabhu kr̥tagya jiyã jāni /
jori hātha ṭhāḷhe bhae baradāyaka baradāni //
bhagata hetu bhagavāna prabhu rāma dhareu tanu bhūpa /
kie carita pāvana parama prākr̥ta nara anurupa //
gyāna girā gotīta aja māyā mana guna pāra /
soi saccidānaṃdaghana kara nara carita udāra //
hiranyāccha bhrātā sahita madhu kaiṭabha balavāna /
jehiṃ māre soi avatareu kr̥pāsiṃdhu bhagavāna //
suddha saccidānaṃdamaya kaṃda bhānukula ketu /
carita karata nara anuharata saṃsr̥ti sāgara setu //

bhagavān kī bālalīlā

bāla bibhūṣana basana bara dhūri dhūsarita aṃga /
bālakeli raghubara karata bāla baṃdhu saba saṃga //
anudina avadha badhāvane nita nava maṃgala moda /
mudita mātu pitu loga lakhi raghubara bāla binoda //
rāja ajira rājata rucira kosalapālaka bāla /
jānu pāni cara carita bara saguna sumaṃgala māla //
nāma lalita līlā lalita lalita rūpa raghunātha /
lalita basana bhūṣana lalita lalita anuja sisu sātha //
rāma bharata lachimana lalita satru samana subha nāma /
sumirata dasaratha suvana saba pūjahiṃ saba mana kāma //
bālaka kosalapāla ke sevakapāla kr̥pāla /
tulasī mana mānasa basata maṃgala maṃju marāla //
bhagata bhūmi bhūsura surabhi sura hita lāgi kr̥pāla /
karata carita dhari manuja tanu sunata miṭahiṃ jagajāla //
nija icchā prabhu avatara_i sura mahi go dvija lāgi /
saguna upāsaka saṃga tahã rahahiṃ moccha saba tyāgi //

prārthanā

paramānaṃda kr̥pāyatana mana paripūrana kāma /
prema bhagati anapāyanī dehu hamahi śrīrāma //

bhajanakī mahimā

bāri matheṃ ghr̥ta hoi baru sikatā te baru tela /
binu hari bhajana na bhava taria yaha siddhāṃta apela //
hari māyā kr̥ta doṣa guna binu hari bhajana na jāhiṃ /
bhajia rāma saba kāma taji asa bicāri mana māhiṃ //
jo cetana kahã jaḷa kara_i jaḷahi kara_i caitanya /
asa samartha raghunāyakahi bhajahiṃ jīva te dhanya //
śrīraghubīra pratāpa te siṃdhu tare pāṣāna /
te matimaṃda je rāma taji bhajahiṃ jāi prabhu āna //
lava nimeṣa paramānu juga barasa kalapa sara caṃḍa /
bhajasi na mana tehi rāma kahã kālu jāsu kodaṃḍa //
taba lagi kusala na jīva kahũ sapanehũ mana biśrāma /
jaba lagi bhajata na rāma kahũ sokadhāma taji kāma //
binu satasaṃga na harikathā tehiṃ binu moha na bhāga /
moha gaẽ binu rāmapada hoi na dr̥ḍha anurāga //
binu bisvāsa bhagati nahiṃ tehi binu dravahiṃ na rāmu /
rāma kr̥pā binu sapanehũ jīva na la biśrāmu //

soraṭhā

asa bicāri matidhīra taji kutarka saṃsaya sakala /
bhajahu rāma raghubīra karunākara suṃdara sukhada //
bhāva basya bhagavāna sukha nidhāna karunā bhavana /
taji mamatā mada māna bhajia sadā sītā ravana //
kahahiṃ bimalamati saṃta beda purāna bicāri asa /
dravahiṃ jānakī kaṃta taba chūṭai saṃsāra dukha //
binu guru hoi ki gyāna gyāna ki hoi birāga binu /
gāvahiṃ beda purāna sukha ki lahia hari bhagati binu //

dohā

rāmacaṃdra ke bhajana binu jo caha pada nirbāna /
gyānavaṃta api so nara pasu binu pū̃cha biṣāna //
jara_u so saṃpati sadana sukhu suhr̥da mātu pitu bhāi /
sanamukha hota jo rāmapada kara_i na sahasa sahāi //
sei sādhu guru samujhi sikhi rāma bhagati thiratāi /
larikāī ko pairibo tulasī bisari na jāi //

rāmasevakakī mahimā

saba_i kahāvata rāma ke sabahi rāma kī āsa /
rāma kahahiṃ jehi āpano tehi bhaju tulasīdāsa //
jehi sarīra rati rāma soṃ soi ādarahiṃ sujāna /
rudradeha taji nehabasa bānara bhe hanumāna //
jāni rāma sevā sarasa samujhi karaba anumāna /
puruṣā te sevaka bhae hara te bhe hanumāna //
tulasī raghubara sevakahi khala ḍāṭata mana mākhi /
bājarāja ke bālakahi lavā dikhāvata ā̃khi //
rāvana ripuke dāsa teṃ kāyara karahiṃ kucāli /
khara dūṣana mārīca jyoṃ nīca jāhiṃge kāli //
punya pāpa jasa ajasa ke bhāvī bhājana bhūri /
saṃkaṭa tulasīdāsa ko rāma karahiṃge dūri //
khelata bālaka byāla sãga melata pāvaka hātha /
tulasī sisu pitu mātu jyoṃ rākhata siya raghunātha //
tulasī dina bhala sāhu kahã bhalī cora kahã rāti /
nisi bāsara tā kahã bhalo mānai rāma itāti //

rāma mahimā

tulasī jāne suni samujhi kr̥pāsiṃdhu raghurāja /
mahãge mani kaṃcana kie sauṃdhe jaga jala nāja //

rāmabhajanakī mahimā

sevā sīla saneha basa kari parihari priya loga /
tulasī te saba rāma soṃ sukhada sãjoga biyoga //
cāri cahata mānasa agama canaka cāri ko lāhu /
cāri parihareṃ cāri ko dāni cāri cakha cāhu //

rāmapremakī prāpti sugama upāya

sūdhe mana sūdhe bacana sūdhī saba karatūti /
tulasī sūdhī sakala bidhi raghubara prema prasūti //

rāmaprāptimeṃ bādhaka

beṣa bisada bolani madhura mana kaṭu karama malīna /
tulasī rāma na pāiai bhaẽ biṣaya jala mīna //
bacana beṣa teṃ jo bana_i so bigara_i parināma /
tulasī mana teṃ jo bana_i banī banāī rāma //

rāma anukūlatāmeṃ hī kalyāṇa hai

nīca mīcu lai jāi jo rāma rajāyasu pāi /
tau tulasī tero bhalo na tu anabhalo aghāi //

śrīrāmakī śaraṇāgatavatsalatā

jāti hīna agha janma mahi mukta kīnhi asi nāri /
mahāmaṃda mana sukha cahasi aise prabhuhi bisāri //
baṃdhu badhū rata kahi kiyo bacana niruttara bāli /
tulasī prabhu sugrīva kī cita_i na kachū kucāli //
bāli balī balasāli dali sakhā kīnha kapirāja /
tulasī rāma kr̥pālu ko birada garība nivāja //
kahā bibhīṣana lai milyo kahā bigār_yo bāli /
tulasī prabhu saranāgatahi saba dina āe pāli //
tulasī kosalapāla so ko saranāgata pāla /
bhajyo bibhīṣana baṃdhu bhaya bhaṃjyo dārida kāla //
kulisahu cāhi kaṭhora ati komala kusumahu cāhi /
citta khagesa rāma kara samujhi para_i kahu kāhi //
balakala bhūṣana phala asana tr̥na sajyā druma prīti /
tinha samayana laṃkā daī yaha raghubara kī rīti //
jo saṃpati siva rāvanahi dīnhi diẽ dasa mātha /
soi saṃpadā bibhīṣanahi sakuci dīnhi raghunātha //
abicala rāja bibhīṣanahi dīnha rāma raghurāja /
ajahũ birājata laṃka para tulasī sahita samāja //
kahā bibhīṣana lai milyo kahā diyo raghunātha /
tulasī yaha jāne binā mūḷha mījihaiṃ hātha //
bairi baṃdhu nisicara adhama tajyo na bhareṃ kalaṃka /
jhūṭheṃ agha siya pariharī tulasī sāĩ sasaṃka //
tehi samāja kiyo kaṭhina pana jehiṃ taulyo kailāsa /
tulasī prabhu mahimā kahauṃ sevaka ko bisvāsa //
sabhā sabhāsada nirakhi paṭa pakari uṭhāyo hātha /
tulasī kiyo igārahoṃ basana besa jadunātha //
trāhi tīni kahyo draupadī tulasī rāja samāja /
prathama baḷhe paṭa biya bikala cahata cakita nija kāja //
sukha jīvana saba kou cahata sukha jīvana hari hātha /
tulasī dātā māganeu dekhiata abudha anātha //
kr̥pana dei pāia paro binu sādheṃ sidhi hoi /
sītāpati sanamukha samujhi jau kījai subha soi //
daṃḍaka bana pāvana karana carana saroja prabhāu /
ūsara jāmahiṃ khala tarahiṃ hoi raṃka te rāu //
binahiṃ ritu tarubara pharata silā dravahi jala jora /
rāma lakhana siya kari kr̥pā jaba citavata jehi ora //
silā sutiya bha_i giri tare mr̥taka jie jaga jāna /
rāma anugraha saguna subha sulabha sakala kalyāna //
silā sāpa mocana carana sumirahu tulasīdāsa /
tajahu soca saṃkaṭa miṭihiṃ pūjahi manakī āsa //
mue jiāe bhālu kapi avadha biprako pūta /
sumirahu tulasī tāhi tū jāko māruti dūta //

prārthanā

kāla karama guna dora jaga jīva tihāre hātha /
tulasī raghubara rāvaro jānu jānakīnātha //
roga nikara tanu jaraṭhapanu tulasī saṃga kuloga /
rāma kr̥pā lai pāliai dīna pālibe joga //
mo sama dīna na dīna hita tumha samāna raghubīra /
asa bicāri raghubaṃsa mani harahu biṣama bhava bhīra //
bhava bhuaṃga tulasī nakula ḍasata gyāna hari leta /
citrakūṭa eka auṣadhī citavata hota saceta //
hauṃhu kahāvata sabu kahata rāma sahata upahāsa /
sāhiba sītānātha so sevaka tulasīdāsa //

rāmarājyakī mahimā

rāma rāja rājata sakala dharama nirata nara nāri /
rāga na roṣa na doṣa dukha sulabha padāratha cāri //
rāma rāja saṃtoṣa sukha ghara bana sakala supāsa /
taru surataru suradhenu mahi abhimata bhoga bilāsa //
khetī bani bidyā banija sevā silipa sukāja /
tulasī surataru sarisa saba suphala rāma keṃ rāja //
daṃḍa jatinha kara bheda jahã nartaka nr̥tya samāja /
jītahu manahiṃ sunia asa rāmacaṃdra keṃ rāja //
kopeṃ soca na poca kara karia nihora na kāja /
tulasī paramiti prīti kī rīti rāma keṃ rāja //

śrīrāmakī dayālutā

mukura nirakhi mukha rāma bhrū ganata gunahi dai doṣa /
tulasī se saṭha sevakanhi lakhi jani parahiṃ saroṣa //

śrīrāmakī dharmadhurandharatā

sahasanāma muni bhanita suni tulasī ballabha nāma /
sakucita hiyã hãsi nirakhi siya dharama dhuraṃdhara rāma //

śrīsītājīkā alaukika prema

gautama tiya gati surati kari nahiṃ parasati paga pāni /
mana bihãse raghubaṃsamani prīti alaukika jāni //

śrīrāmakī kīrti

tulasī bilasata nakhata nisi sarada sudhākara sātha /
mukutā jhālari jhalaka janu rāma sujasu sisu hātha //
raghupati kīrati kāminī kyoṃ kahai tulasīdāsu /
sarada akāsa prakāsa sasi cāru cibuka tila jāsu //
prabhu guna gana bhūṣana basana bisada biseṣa subesa /
rāma sukīrati kāminī tulasī karataba kesa //
rāma carita rākesa kara sarisa sukhada saba kāhu /
sajjana kumuda cakora cita hita biseṣi baḷa lāhu //
raghubara kīrati sajjanani sītala khalani sutāti /
jyoṃ cakora caya cakkavani tulasī cā̃dani rāti //

rāmakathākī mahimā

rāma kathā maṃdākinī citrakūṭa cita cāru /
tulasī subhaga saneha bana siya raghubīra bihāru //
syāma surabhi paya bisada ati gunada karahiṃ saba pāna /
girā grāmya siya rāma jasa gāvahiṃ sunahiṃ sujāna //
hari hara jasa sura nara girahũ baranahiṃ sukabi samāja /
hā̃ḷī hāṭaka ghaṭita caru rā̃dhe svāda sunāja //

rāmamahimākī ajñeyatā

tila para rākheu sakala jaga bidita bilokata loga /
tulasī mahimā rāma kī kauna jānibe joga //

śrīrāmajīke svarupakī alaukikatā

soraṭhā

rāma sarūpa tumhāra bacana agocara buddhipara /
abigata akatha apāra neti neti nita nigama kaha //

īśvara\-mahimā

dohā

māyā jīva subhāva guna kāla karama mahadādi /
īsa aṃka teṃ baḷhata saba īsa aṃka binu bādi //

śrīrāmajīkī bhaktavatsalatā

hita udāsa raghubara biraha bikala sakala nara nāri /
bharata lakhana siya gati samujhi prabhu cakha sadā subāri //

sītā,lakṣmaṇa aura bharatake rāmapremakī alaukikatā

sīya sumitrā suvana gati bharata saneha subhāu /
kahibe ko sārada sarasa janibe ko raghurāu //
jāni rāma na kahi sake bharata lakhana siya prīti /
so suni guni tulasī kahata haṭha saṭhatā kī rīti //
saba bidhi samaratha sakala kaha sahi sā̃sati dina rāti /
bhalo nibāheu suni samujhi svāmidharma saba bhā̃ti //

bharata\-mahimā

bharatahi hoi na rājamadu bidhi harihara pada pāi /
kabahũ ki kā̃jī sīkarani chīrasiṃdhu binasāi //
saṃpati cakaī bharata caka muni āyasa khelavāra /
tehi nisi āśrama piṃjarā̃ rākhe bhā bhinusāra //
sadhana cora maga mudita mana dhanī gahī jyoṃ pheṃṭa /
tyoṃ sugrīva bibhīṣanahiṃ bhaī bharatakī bheṃṭa //
rāma sarāhe bharata uṭhi mile rāma sama jāni /
tadapi bibhīṣana kīsapati tulasī garata galāni //
bharata syāma tana rāma sama saba guna rūpa nidhāna /
sevaka sukhadāyaka sulabha sumirata saba kalyāna //

lakṣmaṇamahimā

lalita lakhana mūrati madhura sumirahu sahita saneha /
sukha saṃpati kīrati bijaya saguna sumaṃgala geha //

śatrughnamahimā

nāma satrusūdana subhaga suṣamā sīla niketa /
sevata sumirata sulabha sukha sakala sumaṃgala deta //

kausalyāmahimā

kausalyā kalyānama_i mūrati karata pranāma /
saguna sumaṃgala kāja subha kr̥pā karahiṃ siyārāma //

sumitrāmahimā

sumiri sumitrā nāma jaga je tiya lehiṃ sanema /
suana lakhana ripudavana se pāvahiṃ pati pada prema //

sītāmahimā

sītācarana pranāma kari sumiri sunāma sunema /
hohiṃ tīya patidevatā prānanātha priya prema //

rāmacaritrakī pavitratā

tulasī kevala kāmataru rāmacarita ārāma /
kalitaru kapi nisicara kahata hamahiṃ kie bidhi bāma //

kaikeyīkī kuṭilatā

mātu sakala sānuja bharata guru pura loga subhāu /
dekhata dekha na kaika_ihi laṃkāpati kapirāu //
sahaja sarala raghubara bacana kumati kuṭila kari jāna /
cala_i joṃka jala bakragati jadyapi salilu samāna //

daśarathamahimā

dasaratha nāma sukāmataru phala_i sakalo kalyāna /
dharani dhāma dhana dharama suta sadaguna rūpa nidhāna //
tulasī jānyo dasarathahiṃ dharamu na satya samāna /
rāmu taje jehi lāgi binu rāma parihare prāna //
rāma birahã dasaratha marana muni mana agama sumīcu /
tulasī maṃgala marana taru suci saneha jala sīṃcu //

soraṭhā

jīvana marana sunāma jaiseṃ dasaratha rāya ko /
jiyata khilāe rāma rāma birahã tanu parihareu //

jaṭāyukā bhāgya

dohā

prabhuhi bilokata goda gata siya hita ghāyala nīcu /
tulasī pāī gīdhapati mukuti manohara mīcu //
birata karama rata bhagata muni siddha ū̃ca aru nīcu /
tulasī sakala sihāta suni gīdharāja kī mīcu //
mue marata marihaiṃ sakala gharī paharake bīcu /
lahī na kāhū̃ āju lauṃ gīdharāja kī mīcu //
mũe mukuta jīvata mukuta mukuta mukuta hū̃ bīcu /
tulasī sabahī teṃ adhika gīdharāja kī mīcu //
raghubara bikala bihaṃga lakhi so biloki dou bīra /
siya sudhi kahi siyala rāma kahi deha tajī mati dhīra //
dasaratha teṃ dasaguna bhagati sahita tāsu kari kāju /
socata baṃdhu sameta prabhu kr̥pāsiṃdhu raghurāju //

rāmakr̥pākī mahattā

kevaṭa nisicara bihaga mr̥ga kie sādhu sanamāni /
tulasī raghubara kī kr̥pā sakala sumaṃgala khāni //

hanumatsmaraṇakī mahattā

maṃjula maṃgala modamaya mūrati māruta pūta /
sakala siddhi kara kamala tala sumirata raghubara dūta //
dhīra bīra raghubīra priya sumiri samīra kumāru /
agama sugama saba kāja karu karatala siddhi bicāru //
sukha muda maṃgala kumuda bidhu suguna saroruha bhānu /
karahu kāja saba siddhi subha āni hiẽ hanumānu //
sakala kāja subha sama_u bhala saguna sumaṃgala jānu /
kīrati bijaya bibhūti bhali hiyã hanumānahi ānu //
sūra siromani sāhasī sumati samīra kumāra /
sumirata saba sukha saṃpadā muda maṃgala dātāra //

bāhupīḷākī śāntike liye prārthanā
tulasī tanu sara sukha jalaja bhuja ruja gaja barajora /
dalata dayānidhi dekhiai kapi kesarī kisora //
bhuja taru koṭara roga ahi barabasa kiyo prabesa /
bihagarāja bāhana turata kāḷhia miṭai kalesa //
bāhu biṭapa sukha bihãga thalu lagī kupīra kuāgi /
rāma kr̥pā jala sīciai begi dīna hita lāgi //

kāśīmahimā

soraṭhā

mukti janma mahi jāni gyāna khāni agha hāni kara /
jahã basa saṃbhu bhavāni so kāsī seia kasa na //

śaṃkaramahimā

jarata sakala sura br̥ṃda biṣama garala jehiṃ pāna kiya /
tehi na bhajasi mana maṃda ko kr̥pālu saṃkara sarisa //

śaṃkarajīse prārthanā

dohā

bāsara ḍhāsani ke ḍhakā rajanīṃ cahũ disi cora /
saṃkara nija pura rākhiai citai sulocana kora //
apanī bīsīṃ āpuhīṃ purihiṃ lagāe hātha /
kehi bidhi binatī bisva kī karauṃ bisva ke nātha //

bhagavallīlākī durjñeyatā

aura karai aparādhu kou aura pāva phala bhogu /
ati bicitra bhagavaṃta gati ko jaga jānai jogu //

premameṃ prapaṅca bādhaka hai

prema sarīra prapaṃca ruja upajī adhika upādhi /
tulasī bhalī subaidaī begi bā̃dhiai byādhi //

abhimāna hī bandhanakā mūla hai

hama hamāra ācāra baḷa bhūri bhāra dhari sīsa /
haṭhi saṭha parabasa parata jimi kīra kosa kr̥mi kīsa //

jīva aura darpaṇake pratibimbakī samānatā

kehiṃ maga prabisati jāti kehiṃ kahu darapanameṃ chāhã /
tulasī jyoṃ jaga jīva gati kari jīva ke nāhã //

bhagavanmāyākī durjñeyatā

sukhasāgara sukha nīṃda basa sapane saba karatāra /
māyā māyānātha kī ko jaga jānanihāra //

jīvakī tīna daśāẽ

jīva sīva sama sukha sayana sapaneṃ kachu karatūti /
jāgata dīna malīna soi bikala biṣāda bibhūti //

sr̥ṣṭi svapnavat hai

sapaneṃ hoi bhikhāri nr̥pu raṃku nākapati hoi /
jāgeṃ lābhu na hāni kachu timi prapaṃca jiyã joi //

hamārī mr̥tyu pratikṣaṇa ho rahī hai

tulasī dekhata anubhavata sunata na samujhata nīca /
capari capeṭe deta nita kesa gaheṃ kara mīca //

kālakī karatūta

karama kharī kara moha thala aṃka carācara jāla /
hanata gunata gani guni hanata jagata jyautiṣī kāla //

indriyoṃkī sārthakatā

kahibe kahã rasanā racī sunibe kahã kiye kāna /
dharibe kahã cita hita sahita paramārathahi sujāna //

saguṇake binā nirguṇakā nirūpaṇa asambhava hai

gyāna kahai agyāna binu tama binu kahai prakāsa /
niraguna kahai jo saguna binu so guru tulasīdāsa //

nirguṇakī apekṣā saguṇa adhika prāmāṇika hai

aṃka aguna ākhara saguna samujhia ubhaya prakāra /
khoẽ rākheṃ āpu bhala tulasī cāru bicāra //

viṣayāsaktikā nāśa hue binā jñāna adhūrā hai

paramāratha pahicāni mati lasati biṣayã lapaṭāni /
nikasi citā teṃ adhajarita mānahũ satī parāni //
viṣayāsakta sādhukī apekṣā vairāgyavān gr̥hastha acchā hai
sīsa udhārana kina kaheu baraji rahe priya loga /
gharahīṃ satī kahāvatī jaratī nāha biyoga //

sādhuke liye pūrṇa tyāgakī āvaśyakatā

khariyā kharī kapūra saba ucita na piya tiya tyāga /
kai khariyā mohi meli kai bimala bibeka birāga //
bhagavatapremameṃ āsakti bādhaka hai, gr̥hasthāśrama nahīṃ
ghara kīnheṃ ghara jāta hai ghara chā̃ḷe ghara jāi /
tulasī ghara bana bīcahīṃ rāma prema pura chāi //

saṃtoṣapūrvaka gharameṃ rahanā uttama hai

diẽ pīṭhi pācheṃ lagai sanamukha hota parāi /
tulasī saṃpati chā̃ha jyoṃ lakhi dina baiṭhi gãvāi //

viṣayoṃ kī āśā hī duḥkha kā mūla hai

tulasī adbhūta devatā āsā devī nāma /
seẽ soka samarpaī bimukha bhaẽ abhirāma //

moha\-mahimā

soī seṃvara tei suvā sevata sadā basaṃta /
tulasī mahimā moha kī sunata sarāhata saṃta //

biṣaya\-sukhakī heyatā

karata na samujhata jhūṭha guna sunata hota mati raṃka /
pārada pragaṭa prapaṃcamaya siddhiu nāũ kalaṃka //

lobhakī prabalatā

gyānī tāpasa sūra kabi kobida guna āgāra /
kehi kai lobha biḍaṃbanā kīnhi na ehiṃ saṃsāra //

dhana aura aiśvaryake mada tathā kāmakī vyāpakatā

śrīmada bakra na kīnha kehi prabhutā badhira na kāhi /
mr̥galocani ke naina sara ko asa lāga na jāhi //

māyākī phauja

byāpi raheu saṃsāra mahũ māyā kaṭaka pracaṃḍa /
senāpati kāmādi bhaṭa daṃbha kapaṭa pāṣaṃḍa //

kāma,krodha,lobhakī prabalatā

tāta tīni ati prabala khala kāma krodha aru lobha /
muni bigyāna dhāma mana karahiṃ nimiṣa mahũ chobha //

kāma,krodha,lobhake sahāyaka

lobha keṃ icchā daṃbha bala kāma ke kevala nāri /
krodha ke paruṣa bacana bala munibara kahahiṃ bicāri //

mohakī senā

kāma krodha lobhādi mada prabala moha kai dhāri /
tinha mahã ati dāruna dukhada māyārupī nāri //

agni,samudra,prabala strī aura kālakī samānatā

kāha na pāvaka jāri saka kā na samudra samāi /
kā na karai abalā prabala kehi jaga kālu na khāi //

strī jhagaḷe aura mr̥tyukī jaḷa hai

janamapatrikā barati kai dekhahu manahiṃ bicāri /
dāruna bairī mīcu ke bīca birājati nāri //

udbodhana

dīpasikhā sama jubati tana mana jani hosi pataṃga /
bhajahi rāma taji kāma mada karahi sadā satasaṃga //

gr̥hāsakti śrīraghunāthajīke svarūpake jñānameṃ bādhaka hai

kāma krodha mada lobha rata gr̥hāsakta dukharūpa /
te kimi jānahiṃ raghupatihi mūḷha pare bhava kūpa //

kāma\-krodhādi eka\-eka anarthakāraka hai phira sabakī

to bāta hī kyā hai

graha grahīta puni bāta basa tehi puni bīchī māra /
tehi piāia bārunī kahahu kāha upacāra //

kisake manako śānti nahīṃ milatī ?

tāhi ki saṃpati saguna subha sapanehũ mana biśrāma /
bhūta droha rata mohabasa rāma bimukha rati kāma //

jñānamārgakī kaṭhinatā

kahata kaṭhina samujhata kaṭhina sādhata kaṭhina bibeka /
hoi ghunācchara nyāya jauṃ puni pratyūha aneka //

bhagavadbhajanake atirikta aura saba prayatna vyartha hai

khala prabodha jaga sodha mana ko nirodha kula sodha /
karahiṃ te phoṭaka paci marahiṃ sapanehũ sukha na subodha //

saṃtoṣakī mahimā

soraṭhā

kou biśrāma ki pāva tāta sahaja saṃtoṣa binu /
calai ki jala binu nāva koṭi jatana paci paci maria //

māyākī prabalatā aura usake taranekā upāya

sura nara muni kou nāhiṃ jehi na moha māyā prabala /
asa bicāri mana māhiṃ bhajia mahāmāyā patihi //

gosvāmījīkī ananyatā

dohā

eka bharoso eka bala eka āsa bisvāsa /
eka rāma ghana syāma hita cātaka tulasīdāsa //

premakī ananyatāke liye cātakakā udāharaṇa

jauṃ ghana baraṣai samaya sira jauṃ bhari janama udāsa /
tulasī yā cita cātakahi taū tihārī āsa //

cātaka tulasī ke mateṃ svātihũ piai na pāni /
prema tr̥ṣā bāḷhati bhalī ghaṭeṃ ghaṭaigī āni //
raṭata raṭata rasanā laṭī tr̥ṣā sūkhi ge aṃga /
tulasī cātaka prema ko nita nūtana ruci raṃga //
caḷhata na cātaka cita kabahũ priya payoda ke doṣa /
tulasī prema payodhi kī tāte nāpa na jokha //
baraṣi paruṣa pāhana payada paṃkha karau ṭuka ṭūka /
tulasī parī na cāhiai catura cātakahi cūka //
upala barasi garajata taraji ḍārata kulisa kaṭhora /
citava ki cātaka megha taji kabahũ dūsarī ora //
pabi pāhana dāmini garaja jhari jhakora khari khījhi /
roṣa na prītama doṣa lakhi tulasī rāgahi rījhi //
māna rākhibo mā̃gibo piya soṃ nita nava nehu /
tulasī tīniu taba phabaiṃ jau cātaka mata lehu //
tulasī cātaka hī phabai māna rākhibo prema /
bakra buṃda lakhi svātihū nidari nibāhata nema //
tulasī cātaka mā̃gano eka eka ghana dāni /
deta jo bhū bhājana bharata leta jo ghū̃ṭaka pāni //
tīni loka tihũ kāla jasa cātaka hī ke mātha /
tulasī jāsu na dīnatā sunī dūsare nātha //
prīti papīhā payada kī pragaṭa naī pahicāni /
jācaka jagata kanāuḷo kiyo kanauḷā dāni //
nahiṃ jācata nahiṃ saṃgrahī sīsa nāi nahiṃ lei /
aise mānī māganehi ko bārida bina dei //
ko ko na jyāyo jagata meṃ jīvana dāyaka dāni /
bhayo kanauḷo jācakahi payada prema pahicāni //
sādhana sā̃sati saba sahata sabahi sukhada phala lāhu /
tulasī cātaka jalada kī rījhi būjhi budha kāhu //
cātaka jīvana dāyakahi jīvana samayã surīti /
tulasī alakha na lakhi parai cātaka prīti pratīti //
jīva carācara jahã lage hai saba ko hita meha /
tulasī cātaka mana basyo ghana soṃ sahaja saneha //
ḍolata bipula bihaṃga bana piata pokharani bāri /
sujasa dhavala cātaka navala tuhī bhuvana dasa cāri //
mukha mīṭhe mānasa malina kokila mora cakora /
sujasa dhavala cātaka navala rahyo bhuvana bhari tora //
bāsa besa bolani calani mānasa maṃju marāla /
tulasī cātaka prema kī kīrati bisada bisāla //
prema na parakhia paruṣapana payada sikhāvana eha /
jaga kaha cātaka pātakī ūsara barasai meha //
hoi na cātaka pātakī jīvana dāni na mūḷha /
tulasī gati prahalāda kī samujhi prema patha gūḷha //
garaja āpanī sabana ko garaja karata ura āni /
tulasī cātaka catura bho jācaka jāni sudāni //
caraga caṃgu gata cātakahi nema prema kī pīra /
tulasī parabasa hāḷa para parihaiṃ puhumī nīra //
badhyo badhika par_yo punya jala ulaṭi uṭhāī coṃca /
tulasī cātaka premapaṭa maratahũ lagī na khoṃca //
aṃḍa phori kiyo ceṭuvā tuṣa par_yo nīra nihāri /
gahi caṃgula cātaka catura ḍār_yo bāhira bāri //
tulasī cātaka deta sikha sutahi bārahīṃ bāra /
tāta na tarpana kījiai binā bāridhara dhāra //

soraṭhā

jiata na nāī nāri cātaka ghana taji dūsarahi /
surasarihū ko bāri marata na mā̃geu aradha jala //
sunu re tulasīdāsa pyāsa papīhahi prema kī /
parihari cāriu māsa jau ãcavai jala svāti ko //
jācai bāraha māsa piai papīhā svāti jala /
jānyo tulasīdāsa jogavata nehī neha mana //

dohā

tulasīṃ ke mata cātakahi kevala prema piāsa /
piata svāti jala jāna jaga jā̃cata bāraha māsa //
ālabāla mukutāhalani hiya saneha taru mūla /
hoi hetu cita cātakahi svāti salilu anukūla //
uṣna kāla aru deha khina mana paṃthī tana ūkha /
cātaka batiyā̃ na rucīṃ ana jala sīṃce rūkha //
ana jala sīṃce rūkha kī chāyā teṃ baru ghāma /
tulasī cātaka bahuta haiṃ yaha prabīna ko kāma //
eka aṃga jo sanehatā nisi dina cātaka neha /
tulasī jāsoṃ hita lagai vahi ahāra vahi deha //

ekāṅgī anurāgake anya udāharaṇa

bibi rasanā tanu syāma hai baṃka calani biṣa khāni /
tulasī jasa śravanani sunyo sīsa samarapyo āni //

mr̥gakā udāharaṇa

āpu byādha ko rūpa dhari kuhau kuraṃgahi rāga /
tulasī jo mr̥ga mana murai parai prema paṭa dāga //

sarpakā udāharaṇa

tulasī mani nija duti phanihi byādhihi deu dikhāi /
bichurata hoi naba ā̃dharo tāte prema na jāi //

kamalakā udāharaṇa

jarata tuhina lakhi banaja bana rabi dai pīṭhi parāu /
udaya bikasa athavata sakuca miṭai na sahaja subhāu //

machalīkā udāharaṇa

deu āpaneṃ hātha jala mīnahi māhura ghori /
tulasī jiai jo bāri binu tau tu dehi kabi khori //
makara uraga dādura kamaṭha jala jīvana jala geha /
tulasī ekai mīna ko hai sā̃cilo saneha //

mayūraśikhā būṭīkā udāharaṇa

tulasī miṭe na mari miṭehũ sā̃co sahaja saneha /
morasikhā binu mūrihū̃ paluhata garajata meha //
sulabha prīti prītama sabai kahata karata saba koi /
tulasī mīna punīta te tribhuvana baḷo na koi //

ananyatākī mahimā

tulasī japa tapa nema brata saba sabahīṃ teṃ hoi /
lahai baḷāī devatā iṣṭadeva jaba hoi //

gāḷhe dinakā mitra hī mitra hai

kudina hitū so hita sudina hita anahita kina hoi /
sasi chabi hara rabi sadana ta_u mitra kahata saba koi //

barābarīkā sneha duḥkhadāyaka hotā hai

kai laghukai baḷa mīta bhala sama saneha dukha soi /
tulasī jyoṃ ghr̥ta madhu sarisa mileṃ mahābiṣa hoi //

mitratāmeṃ chala bādhaka hai

mānya mīta soṃ sukha cahaiṃ so na chuai chala chāhã /
sasi trisaṃku kaikei gati lakhi tulasī mana māhã //
kahia kaṭhina kr̥ta komalahũ hita haṭhi hoi sahāi /
palaka pāni para oḷiata samujhi kughāi sughāi //

vaira aura prema aṃdhe hote hai

tulasī baira saneha dou rahita bilocana cāri /
surā sevarā ādarahiṃ niṃdahiṃ surasari bāri //

dānī aura yācakakā svabhāva

rucai māganehi māgibo tulasī dānihi dānu /
ālasa anakha na ācaraja prema pihānī jānu //

prema aura vaira hī anukulatā aura pratikūlatāmeṃ hetu haiṃ

amia gāri gāreu garala gāri kīnha karatāra /
prema baira kī janani juga jānahiṃ budha na gavā̃ra //

smaraṇa aura priya bhāṣaṇa hī premakī niśānī hai

sadā na je sumirata rahahiṃ mili na kahahiṃ priya baina /
te pai tinha ke jāhiṃ ghara jinha ke hiẽ na naina //

svārtha hī acchāī\-burāīkā mānadaṇḍa haiṃ

hita punīta saba svārathahiṃ ari asuddha binu cāḷa /
nija mukha mānika sama dasana bhūmi pare te hāḷa //

saṃsārameṃ premamārgake adhikārī birale hī haiṃ

mākhī kāka ulūka baka dādura se bhae loga /
bhale te suka pika morase kou na prema patha joga //

kaliyugameṃ kapaṭakī pradhānatā

hr̥dayã kapaṭa bara beṣa dhari bacana kahahiṃ gaḷhi choli /
aba ke loga mayūra jyoṃ kyoṃ milie mana kholi //

kapaṭa antataka nahīṃ nibhatā

carana coṃca locana rãgau calau marālī cāla /
chīra nīra bibarana samaya baka ugharata tehi kāla //

kuṭila manuṣya apanī kuṭilatāko nahīṃ choḷa sakatā

milai jo saralahi sarala hvai kuṭila na sahaja bihāi /
so sahetu jyoṃ bakra gati byāla na bilahiṃ samāi //
kr̥sadhana sakhahi na deba dukha muehũ na māgaba nīca /
tulasī sajjana kī rahani pāvakala pānī bīca //
saṃga sarala kuṭilahi bhaẽ hari hara karahiṃ nibāhu /
graha ganatī gani catura bidhi kiyo udara binu rāhu //

svabhāvakī pradhānatā

nīca nicāī nahiṃ taja_i sajjanahū keṃ saṃga /
tulasī caṃdana biṭapa basi binu biṣa bhae na bhuaṃga //
bhalo bhalāihi pai laha_i laha_i nicāihi nīcu /
sudhā sarāhia amaratā̃ garala sarāhia mīcu //
mithyā māhura sajjanahi khalahi garala sama sā̃ca /
tulasī chuata parāi jyoṃ pārada pāvaka ā̃ca //

satsaṃga aura asatsaṃgakā pariṇāmagata bheda

saṃta saṃga apabarga kara kāmī bhava kara paṃtha /
kahahi saṃta kabi kobida śruti purāna sadagraṃtha //
sukr̥ta na sukr̥tī parihara_i kapaṭa na kapaṭī nīca /
marata sikhāvana dei cale gīdharāja mārīca //

sajjana aura durjanakā bheda

sujana sutaru bana ūkha sama khala ṭaṃkikā rukhāna /
parahita anahita lāgi saba sā̃sati sahara samāna //
piahi sumana rasa alila biṭapa kāṭi kola phala khāta /
tulasī tarujīvī jugala sumati kumati kī bāta //

avasarakī pradhānatā

avasara kauḷī jo cukai bahuri diẽ kā lākha /
duija na caṃdā dekhiai udau kahā bhari pākha //

bhalāī karanā birale hī jānate haiṃ

gyāna anabhale ko sabahi bhale bhalehū kāu /
sīṃga sū̃ḷa rada lūma nakha karata jīva jaḷa ghāu //

saṃsārameṃ hita karanevāle kama hai

tulasī jaga jīvana ahita katahũ kou hita jāni /
soṣaka bhānu kr̥sānu mahi pavana eka ghana dāni //
sunia sudhā dekhiahiṃ garala saba karatūti karāla /
jahã tahã kāka ulūka baka mānasa sakr̥ta marāla //
jalacara thalacara gaganacara deva danuja nara nāga /
uttama madhyama adhama khala dasa guna baḷhata bibhāga //
bali misa dekhe devatā kara misa mānava deva /
mue māra subicāra hata svāratha sādhana eva //
sujana kahata bhala poca patha pāpi na parakha_i bheda /
karamanāsa surasarita misa bidhi niṣedha bada beda //

vastuhī pradhāna hai, ādhāra nahīṃ

mani bhājana madhu pāraī pūrana amī nihāri /
kā chā̃ḷia kā saṃgrahia kahahu bibeka bicāri //

prīti aura vairakī tīna śreṇiyā̃

uttama madhyama nīca gati pāhana sikatā pāni /
prīti paricchā tihuna kī baira bitikrama jāni //

jise sajjana grahaṇa karate hai,use durjana tyāga dete haiṃ

punya prīti pati prāpatiu paramāratha patha pā̃ca /
lahahiṃ sujana pariharahiṃ khala sunahu sikhāvana sā̃ca //

prakr̥tike anusāra vyavahārakā bheda bhī āvaśyaka haiṃ

nīca nirādarahīṃ sukhada ādara sukhada bisāla /
kadarī badarī biṭapa gati pekhahu panasa rasāla //

apanā ācaraṇa sabhī ko acchā lagatā hai

tulasī apano ācarana bhalo na lāgata kāsu /
tehi na basāta jo khāta nita lahasunahū ko bāsu //

bhāgyavān kauna hai ?

budha so bibekī bimalamati jinha ke roṣa na rāga /
suhr̥da sarāhata sādhu jehi tulasī tāko bhāga //

sādhujana kisakī sarāhanā karate hai

āpu āpu kahã saba bhalo apane kahã koi koi /
tulasī saba kahã jo bhalo sujana sarāhia soi //

saṃgakī mahimā

tulasī bhalo susaṃga teṃ poca kusaṃgati soi /
nāu kiṃnarī tīra asi loha bilokahu loi //
guru saṃgati guru hoi so laghu saṃgati laghu nāma /
cāra padāratha meṃ ganai naraka dvārahū kāma //
tulasī guru laghutā lahata laghu saṃgati parināma /
devī deva pukāriata nīca nāri nara nāma //
tulasī kiẽ kusaṃga thiti hohiṃ dāhine bāma /
kahi suni sakucia sūma khala gata hari saṃkara nāma //
basi kusaṃga caha sujanatā tākī āsa nirāsa /
tīrathahū ko nāma bho gayā magaha ke pāsa //
rāma kr̥pā̃ tulasī sulabha gaṃga susaṃga samāna /
jo jala parai jo jana milai kījai āpu samāna //
graha bheṣaja jala pavana paṭa pāi kujoga sujoga /
hohiṃ kubastu subastu jala lakhahiṃ sulacchana loga //
janama joga meṃ jāniata jaga bicitra gati dekhi /
tulasī ākhara aṃka rasa raṃga bibheda biseṣi //
ākhara jori bicāra karu sumati aṃka likhi lekhu /
joga kujoga sujoga maya jaga gati samujhi biseṣu //

mārga\-bhedase phala\-bheda

karu bicāra calu supatha bhala ādi madhya parināma /
ulaṭi japeṃ 'jārā marā' sūdheṃ'rājā rāma' //

bhaleke bhalā hī ho, yaha niyama nahīṃ hai

hoi bhale ke anabhalo hoi dāni ke sūma /
hoi kapūta sapūta keṃ jyoṃ pāvaka meṃ dhūma //

vivekakī āvaśyakatā

jaḷa cetana guna doṣa maya bisva kīnha karatāra /
saṃta haṃka guna gahahiṃ paya parihari bāri bikāra //

soraṭhā

pāṭa kīṭa teṃ hoi tehi teṃ pāṭaṃbara rucira /
kr̥mi pāla_i sabu koi parama apāvana prāna sama //

dohā

jo jo jehiṃ jehiṃ rala magana tahã so mudita mana māni /
rasaguna doṣa bicāribo rasika rīti pahicāni //
sama prakāsa tama pākha duhũ nāma bheda bidhi kīnha /
sasi soṣaka poṣaka samujhi jaga jasa apajasa dīnha //

kabhī\-kabhī bhaleko burāī bhī mila jātī hai

loka bedahū lauṃ dago nāma bhale ko poca /
dharmarāja jama gāja pabi kahata sakoca na soca //

sajjana aura durjanakī parīkṣāke bhinna\-bhinna prakāra

biruci parakhiai sujana jana rākhi parakhiai maṃda /
baḷavānala soṣata udadhi haraṣa baḷhāvata caṃda //

nīca puruṣakī nīcatā

prabhu sanamukha bhaẽ nīca nara hota nipaṭa bikarāla /
rabirukha lakhi darapana phaṭika ugilata jvālājāla //

sajjanakī sajjanatā

prabhu samīpa gata sujana jana hota sukhada subicāra /
lavana jaladhi jīvana jalada baraṣata sudhā subāri //
nīca nirāvahiṃ nirasa taru tulasī sīṃcahiṃ ūkha /
poṣata payada samāna saba biṣa piyūṣa ke rūkha //
baraṣi bisva haraṣita karata harata tāpa agha pyāsa /
tulasī doṣa na jalada ko jo jala jarai javāsa //
amara dāni jācaka marahiṃ mari mari phiri phiri lehiṃ /
tulasī jācaka pātakī dātahi dūṣana dehiṃ //

nīcanindā

lakhi gayaṃda lai calata bhaji svāna sukhāno hāḷa /
gaja guna mola ahāra bala mahimā jāna ki rāḷa //

sajjanamahimā

kai nidarahũ kai ādarahũ siṃghahi svāna siāra /
haraṣa biṣāda na kesarihi kuṃjara gaṃjanihāra //

durjanokā svabhāva

ṭhāḷho dvāra na dai sakaiṃ tulasī je nara nīca /
niṃdahi balila haricaṃda ko kā kiyo karana dadhīca //

nīcakī nindāse uttama puruṣoṃkā kucha nahīṃ ghaṭatā

īsa sīsa bilasata bimala tulasī tarala taraṃga /
svāna sarāvaga ke kaheṃ laghutā lahai na gaṃga //
tulasī devala deva ko lāge lākha karori /
kāka abhāgeṃ hagi bhar_yo mahimā bhaī ki thori //

guṇoṃkā hī mūlya hai,dūsaroṃke ādara\-anādarakā nahīṃ

nija guna ghaṭata na nāga naga parakhi pariharata kola /
tulasī prabhu bhūṣana kie guṃjā baḷhe na mola //

śreṣṭha puruṣoṃkī mahimāko koī nahīṃ pā sakatā

rākāpati ṣoḷasa uahiṃ tārā gana samudāi /
sakala girinha dava lāia binu rabi rāti na jāi //

duṣṭa puruṣoṃdvārā kī huī nindā\-stutikā koī mūlya nahīṃ hai

bhalo kahahiṃ binu jānehū̃ binu jāneṃ apabāda /
te nara gādura jāni jiyã kariya na haraṣa biṣāda //

ḍāha karanevāloṃkā kabhī kalyāṇa nahīṃ hotā

para sukha saṃpati dekhi suni jarahiṃ je jaḷa binu āgi /
tulasī tina ke bhāgate calai bhalāī bhāgi //

dūsaroṃkī nindā karanevāloṃkā muhã kālā hotā hai

tulasī je kīrati cahahiṃ para kī kīrati khoi /
tinake muhã masi lāgihaiṃ miṭahi na marihai dhoi //

mithyā abhimānakā duṣpariṇāma

tana guna dhana mahimā dharama tehi binu jehi abhimāna /
tulasī jiata biḍaṃbanā parināmahu gata jāna //

nīcā banakara rahanā hī śreṣṭha hai

sāsu sasura guru mātu pitu prabhu bhayo cahai saba koi /
honī dūjī ora ko sujana sarāhia soi //

sajjana svābhāvika hī pūjanīya hote hai

saṭha sahi sā̃sati pati lahata sujana kalesa na kāyã /
gaḷhi guḷhi pāhana pūjiai gaṃḍaki silā subhāyã //

bhūpa\-darabārakī nindā

baḷe bibudha darabāra teṃ bhūmi bhūpa darabāra /
jāpaka pūjata pekhiata sahata nirādara bhāra //

chala\-kapaṭa sarvatra varjita hai

binu prapaṃca chala bhīkha bhali lahia na diẽ kalesa /
bāvana bali soṃ chala kiyo diyo ucita upadesa //
bhalo bhale soṃ chala kiẽ janama kanauḷo hoi /
śrīpati sira tulasī lasati bali bāvana gati soi //
bibudha kāja bāvana balihi chalo bhalo jiya jāni /
prabhutā taji basa bhe tadapi mana kī ga_i na galāni //

jagat meṃ saba sīdhoṃko taṃga karate hai

sarala bakra gati paṃca graha capari na citavata kāhu /
tulasī sūdhe sūra sasi samaya biḍaṃbita rāhu //

duṣṭa\-nindā

khala upakāra bikāra phala tulasī jāna jahāna /
meḍhuka markaṭa banika bakra kathā satya upakhāna //
tulasī khala bānī madhura suni samujhia hiyã heri /
rāma rāja bādhaka bhaī mūḷha maṃtharā ceri //
joṃka sūdhi mana kuṭila gati khala biparīta bicāru /
anahita sonita soṣa so so hita soṣanihāru //
nīca guḷi jyoṃ jānibo suni lakhi tulasīdāsa /
ḍhīli diẽ giri parata mahi khaiṃcata caḷhata akāsa //
bharadara barasata kosa sata bacai je bū̃da barāi /
tulasī teu khala bacana kara hae gae na parāi //
perata kolhū meli tila tilī sanehī jāni /
dekhi prīti kī rīti yaha aba dekhibī risāni //
sahabāsī kāco gilahiṃ purajana pāka prabīna /
kālachepa kehi mili karahiṃ tulasī khaga mr̥ga mīna //
jāsu bharoseṃ soiai rākhi goda meṃ sīsa /
tulasī tāsu kucāla teṃ rakhavāro jagadīsa //
māra khoja lai sauṃha kari kari mata lāja na trāsa /
mue nīca te mīca binu je ina keṃ bisvāsa //
paradrohī paradāra rata paradhana para apabāda /
te nara pāvãra pāpamaya deha dhareṃ manujāda //

kapaṭīko pahacānanā baḷā kaṭhina hai

bacana beṣa kyoṃ jānie mana malīna nara nāri /
sūpanakhā mr̥ga pūtanā dasamukha pramukha bicāri //

kapaṭī se sadā ḍaranā cāhiye

hãsani milani bolani madhura kaṭu karataba mana mā̃ha /
chuvata jo sakuca_i sumati so tulasī tinha ki chāhã //

kapaṭa hī duṣṭatākā svarūpa hai

kapaṭa sāra sūcī sahasa bā̃dhi bacana parabāsa /
kiyo durāu cahau cāturīṃ so saṭha tulasīdāsa //

kapaṭī kabhī sukha nahīṃ pātā

bacana bicāra acāra tana mana karataba chala chūti /
tulasī kyoṃ sukha pāiai aṃtarajāmihi dhūti //
sāradūla ko svā̃ga kari kūkara kī karatūti /
tulasī tāpara cāhiai kīrati bijaya bibhūti //

pāpa hī duḥkhakā mūla hai

baḷe pāpa bāḷhe kie choṭe kie lajāta /
tulasī tā para sukha cahata bidhi soṃ bahuta risāta //

aviveka hī duḥkhakā mūla hai

desa kāla karatā karama bacana bicāra bihīna /
te surataru tara dāridī surasari tīra malīna //
sāhasa hī kai kopa basa kiẽ kaṭhina paripāka /
saṭha saṃkaṭa bhājana bhae haṭhi kujāti kapi kāka //
rāja karata binu kājahīṃ karahiṃ kucāli kusāji /
tulasī te dasakaṃdha jyoṃ ja_ihaiṃ sahita samāja //
rāja karata binu kājahīṃ ṭhaṭahiṃ je kūra kuṭhāṭa /
tulasī te kururāja jyoṃ ja_ihai bāraha bāṭa //

viparīta buddhi bināśakā lakṣaṇa hai

sabhā suyodhana kī sakuni sumati sarāhana joga /
drona bidura bhīṣama harihi kahahiṃ prapaṃcī loga //
pāṃḍu suana kī sadasi te nīko ripu hita jāni /
hari hara sama saba māniata moha gyāna kī bāni //
hita para baḷha_i birodha jaba anahita para anurāga /
rāma bimukha bidhi bāma gati saguna aghāi abhāga //
sahaja suhr̥da gura svāmi sikha jo na kara_i sira māni /
so pachitāi aghāi ura avasi hoi hita hāni //

jośameṃ ākara anadhikāra kārya karanevālā pachatātā hai

bharuhāe naṭa bhā̃ṭa ke capari caḷhe saṃgrāma /
kai vai bhāje āihai ke bā̃dhe parināma //

samayapara kaṣṭa saha lenā hitakara hotā hai

loka rīti phūṭī sahahiṃ ā̃jī saha_i na koi /
tulasī jo ā̃jī saha_i so ā̃dharo na hoi //

bhagavān sabake rakṣaka hai

bhāgeṃ bhala oḷehũ bhalo bhalo na ghāleṃ ghāu /
tulasī saba ke sīsa para rakhavāro raghurāu //

laḷanā sarvathā tyājya hai

sumati bicārahiṃ pariharahiṃ dala sumanahũ saṃgrāma /
sakula gae tanu binu bhae sākhī jādau kāma //
ūlaha na jānaba choṭa kari kalaha kaṭhina parināma /
lagati agini laghu nīca gr̥ha jarata dhanika dhana dhāma //

kṣamākā mahatva

chamā roṣa ke doṣa guna suni manu mānahiṃ sīkha /
abicala śrīpati hari bhae bhūsura lahai na bhīkha //
kaurava pāṃḍava jāniai krodha chamā ke sīma /
pā̃cahi māri na sau sake sayau sãghāre bhīma //

krodhakī apekṣā premake dvārā vaśa karanā hī jīta hai

bola na moṭe māriai moṭī roṭī māru /
jīti sahasa sama hāribo jīteṃ hāri nihāru //
jo pari pāyã manāie tāsoṃ rūṭhi bicāri /
tulasī tahā̃ na jītiai jahã jītehū̃ hāri //
jūjhe te bhala būjhibo bhalī jīti teṃ hāra /
ḍahakeṃ teṃ ḍahakāibo bhalo jo karia bicāra //
jā ripu soṃ hārehũ hãsī jite pāpa paritāpu /
tāsoṃ rāri nivāriai samayã sãbhāria āpu //
jo madhu marai na māriai māhura dei so kāu /
jaga jiti hāre parasudhara hāri jite raghurāu //
baira mūla hara hita bacana prema mūla upakāra /
do hā subha saṃdoha so tulasī kiẽ bicāra //
roṣa na rasanā kholiai baru kholia taravāri /
sunata madhura parināma hita bolia bacana bicāri //
madhura bacana kaṭu bolibo binu śrama bhāga abhāga /
kuhū kuhū kalakaṃṭha rava kā kā kararata kāga //
peṭa na phūlata binu kaheṃ kahata na lāga_i ḍhera /
sumati bicāreṃ boliai samujhi kuphera suphera //

vītarāga puruṣoṃkī śaraṇa hī jagat ke jaṃjālase bacanekā upāya hai

chidyo na taruni kaṭāccha sara kareu na kaṭhina sanehu /
tulasī tina kī deha ko jagata kavaca kari lehu //

śūravīra karanī karate hai,kahate nahīṃ

sūra samara karanī karahiṃ kahi na janāvahiṃ āpu /
bidyamāna rana pāi ripu kāyara kathahiṃ pratāpu //

abhimāna ke bacana kahanā acchā nahīṃ

bacana kahe abhimāna ke pāratha pekhata setu /
prabhu tiya lūṭata nīca bhara jaya na mīcu tehiṃ hetu //

dīnoṃkī rakṣā karanevālā sadā bijayī hotā hai

rāma lakhana bijaī bhae banahũ garība nivāja /
mukhara bāli rāvana gae gharahīṃ sahita samāja //

nītikā pālana karanevāleke sabhī sahāyaka bana jāte haiṃ

khaga mr̥ga mīta punīta kiya banahũ rāma nayapāla /
kumati bāli dasakaṃṭha ghara suhada baṃdhu kiyo kāla //

sarāhaneyogya kauna hai

lakha_i aghāno bhūkha jyoṃ lakha_i jītimeṃ hāri /
tulasī sumati sarāhiai maga paga dhara_i bicāri //

avasara cūka jānese baḷī hāni hotī hai

lābha samaya ko pālibo hāni samaya kī cūka /
sadā bicārahiṃ cārumati sudina kudina dina dūka //

samayakā mahatva

siṃdhu tarana kapi giri harana kāja sāĩ hita dou /
tulasī samayahiṃ saba baḷo būjhata kahũ kou kou //

tulasī mīṭhī amī teṃ māgī milai jo mīca /
sudhā sudhākara samaya binu kālalakūṭa teṃ nīca //

vipattikālake mitra kauna hai ?

tulasī asamaya ke sakhā dhīraja dharama bibeka /
sāhita sāhasa satyabrata rāma bharoso eka //
samaratha kou na rāma soṃ tīya harana aparādhu /
samayahiṃ sādhe kāja saba samaya sarāhahiṃ sādhu //
tulasī tīrahu ke caleṃ samaya pāibī thāha /
dhāija na jāi thahāibī sara saritā avagāha //

honahārakī prabalatā

tulasī jasi bhavatabyatā taisī mila_i sahāi /
āpunu āva_i tāhi pai tāhi tahā̃ lai jāi //

paramārthaprāptike cāra upāya

kai jūjhībo kai būjhibo dāna ki kāya kalesa /
cāri cāru paraloka patha jathā joga upadesa //

vivekakī āvaśyakatā

pāta pāta ko sīṃcibo na karu saraga taru heta /
kuṭila kaṭuka phara pharaigo tulasī karata aceta //

viśvāsakī mahimā

gaṭhibãdha te paratīti baḷi jehiṃ sabako saba kāja /
kahaba thora samujhaba bahuta gāḷe baḷhata anāja //
apano aipana nija hathā tiya pūjahiṃ nija bhīti /
phara_i sakala mana kāmanā tulasī prīti pratīti //
baraṣata karaṣata āpu jala haraṣata araghani bhānu /
tulasī cāhata sādhu sura saba saneha sanamānu //

bāraha nakṣatra vyāpārake liye acche haiṃ

śruti guna kara guna pu juga mr̥ga hara revatī sakhāu /
dehi lehi dhana dharani dharu gaehũ na jāihi kāu //

caudaha nakṣatroṃmeṃ hāthase gayā huā dhana vāpasa nahīṃ milatā

ūguna pūguna bi aja kr̥ ma ā bha a mū gunu sātha /
haro dharo gāḷo diyo dhana phiri caḷha_i na hātha //

kauna\-sī tithiyā̃ kaba hānikāraka hotī haiṃ ?

rabi hara disi guna rasa nayana muni prathamādika bāra /
tithi saba kāja nasāvanī hoi kujoga bicāra //

kauna\-sā candramā ghātaka samajhanā cāhiye ?

sasi sara nava dui cha dasa guna muni phala basu hara bhānu /
meṣādika krama teṃ ganahiṃ ghāta caṃdra jiyã jānu //

kina\-kina vastuoṃkā darśana śubha hai ?

nakula sudarasanu darasanī chemakarī caka cāṣa /
dasa disi dekhata saguna subha pūjahiṃ mana abhilāṣa //

sāta vastuẽ sadā maṅgalakārī haiṃ

sudhā sādhu surataru sumana suphala suhāvani bāta /
tulasī sītāpati bhagati saguna sumaṃgala sāta //


śrīraghunāthajīkā smaraṇa sāre maṅgaloṃkī jaḷa hai

bharata satrusūdana lakhana sahita sumiri raghunātha /
karahu kāja subha sāja saba milihi sumaṃgala sātha //

yātrāke samayakā śubha smaraṇa

rāma lakhana kausika sahita sumirahu karahu payāna /
lacchi lābha lai jagata jasu maṃgala saguna pramāna //

vedakī apāra mahimā

atulita mahimā beda kī tulasī kiẽ bicāra /
jo niṃdata niṃdita bhayo bidita buddha avatāra //
budha kisāna sara beda nija mateṃ kheta saba sīṃca /
tulasī kr̥ṣi lakhi jānibo uttama madhyama nīca //

dharmakā parityāga kisī bhī hālatameṃ nahī karanā cāhiye

sahi kubola sā̃sati sakala ãga_i anaṭa apamāna /
tulasī dharama na pariharia kahi kari gae sujāna //

dūsarekā hita hī karanā cāhiye, ahita nahīṃ

anahita bhaya parahita kiẽ para anahita hita hāni /
tulasī cāru bicāru bhala karia kāja suni jāni //

pratyeka kāryakī siddhimeṃ tīna sahāyaka hote haiṃ

puruṣāratha pūraba karama paramesvara paradhāna /
tulasī pairata sarita jyoṃ sabahiṃ kāja anumāna //

nītikā avalambana aura śrīrāmajīke caraṇoṃmeṃ prema hī śreṣṭha hai

calaba nīti maga rāma paga neha nibāhaba nīka /
tulasī pahiria so basana jo na pakhāreṃ phīka //
dohā cāru bicāru calu parihari bāda bibāda /
sukr̥ta sīvã svāratha avadhi paramāratha marajāda //

vivekapūrvaka vyavahāra hī uttama hai

tulasī so samaratha sumati sukr̥tī sādhu sayāna /
jo bicāri byavahara_i jaga kharaca lābha anumāna //
jāya joga jaga chema binu tulasī ke hita rākhi /
binu 'parādha bhr̥gupati nahuṣa benu br̥kāsura sākhi //

nemase prema baḷā hai

baḷi pratīti gaṭhibaṃdha teṃ baḷo joga teṃ chema /
baḷo susevaka sāĩ teṃ baḷo nema teṃ prema //
kisa\-kisakā parityāga kara denā cāhiye

siṣya sakhā sevaka saciva sutiya sikhāvana sā̃ca /
suni samujhia puni pariharia para mana raṃjana pā̃ca //

sāta vastuoṃko rasa bigaḷaneke pahale hī choḷa denā cāhiye

nagara nāri bhojana saciva sevaka sakhā agāra /
sarasa parihareṃ raṃga rasa nirasa biṣāda bikāra //

manake cāra kaṇṭaka haiṃ

tūṭhahiṃ nija ruci kāja kari rūṭhahiṃ kāja bigāri /
tīya tanaya sevaka sakhā mana ke kaṃṭaka cāri //

kauna nirādara pāte haiṃ ?

dīragha rogī dāridī kaṭubaca lolupa loga /
tulasī prāna samāna ta_u hohiṃ nirādara joga //

pā̃ca duḥkhadāyī hote hai

pāhī khetī lagana baṭa rina kubyāja maga kheta /
baira baḷe soṃ āpane kie pā̃ca dukha heta //

samartha pāpīke vaira karanā ucita nahīṃ

dhāi lagai lohā lalaki khaiṃci lei na_i nīcu /
samaratha pāpī soṃ bayara jāni bisāhī mīcu //

śocanīya kauna hai

socia gr̥hī jo moha basa kara_i karama patha tyāga /
socia jatī prapaṃca rata bigata bibeka birāga //

paramārthase vimukha hī aṃdhā hai

tulasī svāratha sāmuho paramāratha tana pīṭhi /
aṃdha kaheṃ dukha pāihai ḍiṭhiāro kehi ḍīṭhi //

manuṣya ā̃kha hote hue bhī mr̥tyuko nahīṃ dekhate

bina ā̃khina kī pānahīṃ pahicānata lakhi pāya /
cāri nayana ke nāri nara sūjhata mīcu na māya //

mūḷha upadeśa nahīṃ sunate

jau pai mūḷha upadesa ke hote joga jahāna /
kyoṃ na sujodhana bodha kai āe syāma sujāna //

soraṭhā

phula_i phara_i na beta jadapi sudhā baraṣahiṃ jalada /
mūrukha hr̥dayã na ceta jauṃ gura milahiṃ biraṃci sama //

dohā

rījhi āpanī būjhi para khījhi bicāra bihīna /
te upadesa na mānahīṃ moha mahodadhi mīna //

bāra\-bāra socanekī āvaśyakatā

anasamujheṃ anusocano avasi samujhiai āpu /
tulasī āpu na samujhiai pala pala para paritāpu //

mūrkhaśiromaṇi kauna haiṃ ?

kūpa khanata maṃdira jarata āẽ dhāri babūra /
bavahiṃ navahiṃ nija kāja sira kumati siromani kūra //

īśvaravimukhakī durgati hī hotī hai

niḍara īsa teṃ bīsa kai bīsa bāhu so hoi /
gayo gayo kahaiṃ sumati saba bhayo kumati kaha koi //

jāna\-būjhakara anīti karanevāleko upadeśa denā vyartha haiṃ

jo suni samujhi anīti rata jāgata rahe ju soi /
upadesibo jagāibo tulasī ucita na hoi //
bahu suta bahu ruci bahu bacana bahu acāra byavahāra /
inako bhalo manāibo yaha agyāna apāra //

jagat ke logoṃko rijhānevālā mūrkha haiṃ

logani bhalo manāva jo bhalo hona kī āsa /
karata gagana ko geṃḍũā so saṭha tulasīdāsa //
apajasa joga ki jānakī mani corī kī kānha /
tulasī loga rijhāibo karaṣi kātibo nānha //
tulasī ju pai gumāna ko hoto kachū upāu /
tau ki jānakihi jāni jiyã pariharate raghurāu //

pratiṣṭhā duḥkhakā mūla hai

māgi madhukarī khāta te sovata goḷa pasāri /
pāpa pratiṣṭhā baḷhi parī tāte bāḷhī rāri //
tulasī bheḷī kī dhãsani jaḷa janatā sanamāna /
upajata hī abhimāna bho khovata mūḷha apāna //

bheḷiyādhãsānakā udāharaṇa

lahī ā̃khi kaba ā̃dhare bā̃jha pūta kaba lyāi /
kaba koḷhī kāyā lahī jaga baharāica jāi //

aiśvarya pākara manuṣya apaneko niḍara māna baiṭhate haiṃ

tulasī nirabhaya hota nara suniata surapura jāi /
so gati lakhi brata achata tanu sukha saṃpati gati pāi //
tulasī torata tīra taru baka hita haṃsa biḍāri /
bigata nalina ali malina jala surasarihū baḷhiāri //
adhikarī basa ausarā bhaleu jānibe maṃda /
sudhā sadana basu bāraheṃ ca_utheṃ ca_uthiu caṃda //

naukara svāmīkī apekṣā adhika atyācārī hote hai

tribidha eka bidhi prabhu anuga avasara karahiṃ kuṭhāṭa /
sūdhe ṭeḷhe sama biṣama saba mahã bārahabāṭa //
prabhu teṃ prabhu gana dukhada lakhi prajahiṃ sãbhārai rāu /
kara teṃ hota kr̥pānako kaṭhina ghora ghana ghāu //
byālahu teṃ bikarāla baḷa byālaphena jiyã jānu /
vahi ke khāe marata hai vahi khāe binu prānu //
kārana teṃ kāraju kaṭhina hoi dosu nahiṃ mora /
kulisa asthi teṃ upala teṃ loha karāla kaṭhora //
kāla bilokata īsa rukha bhānu kāla anuhāri //
rabihi rāu rājahiṃ prajā budha byavaharahiṃ bicāri //
jathā amala pāvana pavana pāi kusaṃga susaṃga /
kahia kubāsa subāsa timi kāla mahīsa prasaṃga //
bhalehu calata patha poca bhaya nr̥pa niyoga naya nema /
sutiya subhūpati bhūṣiata loha sãvārita hema //

rājāko kaisā honā cāhiye ?

mālī bhānu kisāna sama nīti nipuna narapāla /
prajā bhāga basa hohiṃge kabahũ kabahũ kalikāla //
baraṣata haraṣata loga saba karaṣata lakhai na koi /
tulasī prajā subhāga te bhūpa bhānu so hoi //

rājanīti

sudhā sujāna kujāna phala āma asana sama jāni /
suprabhu prajā hita lehiṃ kara sāmādika anumāni //
pāke pakae biṭapa dala uttama madhyama nīca /
phala nara lahaiṃ naresa tyoṃ kari bicāri mana bīca //
rījhi khījhi guru deta sikha sakhā susāhiba sādhu /
tori khāi phala hoi bhala taru kāṭeṃ aparādhu //



dharani dhenu cāritu carata prajā subaccha penhāi /
hātha kachū nahiṃ lāgihai kiẽ goḷa ki gāi //
caḷhe badhūreṃ caṃga jyoṃ gyāna jyoṃ soka samāja /
karama dharama sukha saṃpadā tyoṃ jānibe kurāja //
kaṃṭaka kari kari parata giri sākhā sahasa khajūri /
marahiṃ kr̥nr̥pa kari kari kunaya soṃ kucāli bhava bhūri //
kāla topacī tupaka mahi dārū anaya karāla /
pāpa palītā kaṭhina guru golā puhumī pāla //

kisakā rājya acala ho jātā hai ?

bhūmi rucira rāvana sabhā aṃgada pada mahipāla /
dharama rāma naya sīya bala acala hota subha kāla //
prīti rāma pada nīti rati dharama pratīti subhāyã /
prabhuhi na prabhutā pariharai kabahũ bacana mana kāyã //
kara ke kara mana ke manahiṃ bacana bacana guna jāni /
bhūpahi bhūli na pariharai bijaya bibhūti sayāni //
golī bāna sumaṃtra sara samujhi ulaṭi mana dekhu /
uttama madhyama nīca prabhu bacana bicāri biseṣu //
satru sayāno salila jyoṃ rākha sīsa ripu nāva /
būḷata lakhi paga ḍagata lakhi capari cahū̃ disi ghāva //
raiata rāja samāja ghara tana dhana dharama subāhu /
sāṃta susacivana sauṃpi sukha bilasa_i nita naranāhu //
mukhiā mukhu so cāhiai khāna pāna kahũ eka /
pāla_i poṣa_i sakala ãga tulasī sahita bibeka //
sevaka kara pada nayana se mukha so sāhibu hoi /
tulasī prīti ki rīti suni sukabi sarāhahiṃ soi //
saciva baida gura tīni jauṃ priya bolahiṃ bhaya āsa /
rāja dharma tana tīnī kara hoi begihīṃ nāsa //
rasanā mantrī dasana jana toṣa poṣa nija kāja /
prabhu kara sena padādikā bālaka rāja samāja //
lakaḷī ḍauā karachulī sarasa kāja anuhāri /
suprabhu saṃgrahahiṃ pariharahiṃ sevaka sakhā bicāri //
prabhu samīpa choṭe baḷe rahata nibala balavāna /
tulasī pragaṭa bilokiai kara ãgulī anumāna //

ājñākārī sevaka svāmī se baḷā hotā hai

sāhaba teṃ sevaka baḷo jo nija dharama sujāna /
rāma bā̃dhi utare udadhi lā̃ghi gae hanumāna //

mūlake anusāra baḷhanevālā aura binā abhimāna kiye


sabako sukha denevālā puruṣa hī śreṣṭha hai

tulasī bhala barataru baḷhata nija mūlahiṃ anukula /
sabahi bhā̃ti saba kahã sukhada dalani phalani binu phūla //

tribhuvanake dīpa kauna hai ?

saghana saguna sadharama sagana sabala susāĩ mahīpa /
tulasī je abhimāna binu te tibhuvana ke dīpa //

kīrti karatūtise hī hotī hai

tulasī nija karatūti binu mukuta jāta jaba koi /
gayo ajāmila loka hari nāma sakyo nahiṃ dhoi //

baḷo kā āśraya bhī manuṣyako baḷā banā detā hai

baḷo gahe te hota baḷa jyoṃ bāvana kara daṃḍa /
śrīprabhu ke sãga soṃ baḷho gayo akhila brahmaṃḍa //

kapaṭī dānīkī durgati

tulasī dāna jo deta haiṃ jala meṃ hātha uṭhāi /
pratigrāhī jīvai nahīṃ dātā narakai jāi //

apane logoṃke choḷa denepara sabhī vairī ho jāte hai

āpana choḷo sātha jaba tā dina hitū na koi /
tulasī aṃbuja aṃbu binu tarani tāsu ripu hoi //




sādhanase manuṣya ūpara uṭhatā hai aura sādhana binā gira jātā hai

urabī pari kalahīna hoi ūpara kalāpradhāna /
tulasī dekhu kalāpa gati sādhana ghana pahicāna //

sajjanoko duṣṭoṃkā saṃga bhī maṅgaladāyaka hotā hai

tulasī saṃgati poca kī sujanahi hoti ma\-dāni /
jyoṃ hari rūpa sutāhi teṃ kīni gohāri āni //

kaliyugameṃ kuṭilatākī vr̥ddhi

kali kucāli subha mati harani saralai daṃḍai cakra /
tulasī yaha nihacaya bhaī bāḷhi leti nava bakra //

āpasameṃ mela rakhanā uttama hai

go khaga khe khaga bāri khaga tīnoṃ māhiṃ biseka /
tulasī pīvaiṃ phiri calaiṃ rahaiṃ phirai sãga eka //

saba samaya samatāme sthita rahanevāle puruṣa hī śreṣṭha haiṃ

sādhana samaya susiddhi lahi ubhaya mūla anukūla /
tulasī tīniu samaya sama te mahi maṃgala mūla //

jīvana kinakā saphala hai ?

mātu pitā guru svāmi sikha sira dhari karahiṃ subhāyã /
laheu lābhu tinha janama kara nataru janamu jaga jāyã //

pitākī ājñākā pālana sukhakā mūla hai

anucita ucita bicāru taji je pālahiṃ pitu baina /
te bhājana sukha sujasa ke basahiṃ amarapati aina //

strīke liye patisevā hī kalyāṇadāyinī hai

soraṭhā

sahaja apāvani nāri pati sevata subha gati laha_i /
jasu gāvata śruti cāri ajahũ tulasikā harihi priya //

śaraṇāgatakā tyāga pāpakā mūla hai

dohā

saranāgata kahũ je tajahiṃ nija anahita anumāni /
te nara pāvãra pāpamaya tinhahiṃ bilokata hāni //
tulasī tr̥na jalakūla ko nirabala nipaṭa nikāja /
kai rākhe kai sãga calai bā̃ha gahe kī lāja //

kaliyugakā varṇana

rāmāyana anuharata sikha jaga bhayo bhārata rīti /
tulasī saṭha kī ko sunai kali kucāli para prīti //
pāta pāta kai sīṃcibo barī barī kai lona /
tulasī khoṭeṃ caturapana kali ḍahake kahu ko na //
prīti sagāī sakala bidhi banija upāyã aneka /
kala bala chala kali mala malina ḍahakata ekahi eka //
daṃbha sahita kali dharama saba chala sameta byavahāra /
svāratha sahita saneha saba rūci anuharata acāra //
cora catura baṭamāra naṭa prabhu priya bhãḍuā bhaṃḍa /
saba bhacchaka paramārathī kali supaṃtha pāṣaṃḍa //
asubha beṣa bhūṣana dhareṃ bhacchābhaccha je khāhīṃ /
tei jogī tei siddha nara pūjya te kalijuga māhiṃ //

soraṭhā

je apakārī cāra tinha kara gaurava mānya tei /
mana krama bacana labāra te bakatā kalikāla mahũ //

dohā

brahmagyāna binu nāri nara kahahiṃ na dūsari bāta /
kauḷī lāgi lobha basa karahiṃ bipra gura ghāta //
bādahiṃ sūdra dvijanha sana hama tumha te kachu ghāṭi /
jāna_i brahma so biprabara ā̃khi dekhāvahiṃ ḍāṭi //
sākhī sabadī doharā kahi kahanī upakhāna /
bhagati nirūpahiṃ bhagata kali niṃdahiṃ beda purāna //
śruti saṃmata haribhagati patha saṃjuta birati bibeka /
tehi pariharihiṃ bimoha basa kalpahiṃ paṃtha aneka //
sakala dharama biparīta kali kalpita koṭi kupaṃtha /
punya parāya pahāra bana dure purāna sugrantha //
dhātubāda nirupādhi bara sadgurū lābha sumīta /
deva darasa kalikāla meṃ pothina dure sabhīta //
sura sadanani tīratha purina nipaṭa kucāli kusāja /
manahũ mavā se māri kali rājata sahita samāja //
goṃḷa gavā̃ra nr̥pāla mahi jamana mahā mahipāla /
sāma na dāna na bheda kali kevala daṃḍa karāla //
phorahiṃ sila loḷhā sadana lāgeṃ aḍhuka pahāra /
kāyara kūra kupūta kali ghaṣa ghara sahasa ḍahāra //
pragaṭa cāri pada dharma ke kali mahũ eka pradhāna /
jena kena bidhi dīnhe dāna kara_i kalyāna //
kalijuga sama juga āna nahiṃ jauṃ nara kara bisvāsa /
gāi rāma guna gana bimala bhava tara binahiṃ prayāsa //

aura cāhe jo bhī ghaṭa jāya,
bhagavān se prema nahīṃ ghaṭanā cāhiye

śravana ghaṭahũ puni dr̥ga ghaṭahũ ghaṭa_u sakala bala deha /
ite ghaṭeṃ ghaṭihai kahā jauṃ na ghaṭai harineha //

kusamayakā prabhāva

tulasī pāvasa ke samaya dharī kokilana mauna /
aba to dādura bolihaiṃ hameṃ pūchihai kauna //

śrīrāmajīke guṇoṃkī mahimā

kupatha kutaraka kucāli kali kapaṭa daṃbha pāṣaṃḍa /
dahana rāma guna grāma jimi īṃdhana anala pracaṃḍa //

kaliyugameṃ do hī ādhāra hai

soraṭhā

kali pāṣaṃḍa pracāra prabala pāpa pāvãra patita /
tulasī ubhaya adhāra rāma nāma surasari salila //

bhagavatprema hī saba maṅgaloṃkī khāna hai

dohā

rāmacaṃdra mukha caṃdramā cita cakora jaba hoi /
rāma rāja saba kāja subha samaya suhāvana soi //
bīja rāma guna gana nayana jala aṃkura pulakāli /
sukr̥tī sutana sukheta bara bilasata tulasī sāli //
tulasī sahita saneha nita sumirahu sītā rāma /
saguna sumaṃgala subha sadā ādi madhya parināma //
puruṣāratha svāratha sakala paramāratha parināma /
sulabha siddhi saba sāhibī sumirata sītā rāma //

dohāvalīke dohoṃkī mahimā

manimaya dohā dīpa jahã ura ghara pragaṭa prakāsa /
tahã na moha tama bhaya tamī kali kajjalī bilāsa //
kā bhāṣā kā saṃsakr̥ta prema cāhiai sā̃ca /
kāma ju āvai kāmarī kā lai karia kumāca //

rāmakī dīnabandhutā

mani mānika mahãge kie sahãge tr̥na jala nāja /
tulasī ete jāniai rāma garība nevāja //

// iti //