Uttarajjhaya

22/7/1997
This text in Roman has been transcribed by M. Yamazaki and Y. Ousaka
from the one in Devanagari, based on Charpentier's edition
[Uttaradhyanam-sutra, Uppsala 1922].



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






U/1 viṇayasuyaṃ prathamam adhyayanam /
saṃjogā vippamukkassa | aṇagārassa bhikkhuṇo /
viṇayaṃ pāukarissāmi | āṇupuvviṃ suṇeha me ||1||
āṇāniddesakare | gurūṇam uvavāyakārae /
iṃgiyāgārasaṃpanne | se viṇīe tti vuccaī ||2||
āṇāniddesakare | gurūṇam aṇuvavāyakārae /
paḍaṇīe asaṃbuddhe | aviṇīe tti vuccaī ||3||
jahā suṇī pūikaṇṇī | nikkasijjai savvaso /
evaṃ dussīlapaḍiṇīe | muharī nikkasijjaī ||4||
kaṇakuṇḍagaṃ caittāṇaṃ | viṭhaṃ bhuṃjai sūyare /
evaṃ sīlaṃ caittāṇaṃ | dussīle ramaī mie ||5||
suṇiyā bhāvaṃ sāṇassa | sūyarassa narassa ya /
viṇae ṭhavejja appāṇam | icchanto hiyam appaṇo ||6||
tamhā viṇayamesijjā | sīlaṃ paḍilabhejjae /
buddhaputte niyāgaṭhī | na nikkasijjai kaṇhuī ||7||
nisante siyāmuharī | buddhāṇam antie sayā /
aṭhajuttāṇi sikkhijjā | niraṭhāṇi u vajjae ||8||
aṇusāsio na kuppijjā | khaṃtiṃ sevijja paṇḍie /
khuḍḍehiṃ saha saṃsaggiṃ | hāsaṃ kīḍaṃ ca vajjae ||9||
mā ya caṇḍāliyaṃ kāsī | bahuyaṃ mā ya ālave /
kāleṇa ya ahijjittā | tao jhāijja egago ||10||
āhacca caṇḍāliyaṃ kau | na niṇhavijja kayāi vi /
kaḍaṃ kaḍe tti bhāsejjā | akaḍaṃ no kaḍe tti ya ||11||
mā galiyasse va kasaṃ | vayaṇam icche puṇo puṇo /
kasaṃ va daṭhum āiṇṇe | pāvagaṃ parivajjae ||12||
aṇāsavā thūlavayā kusīlā | miuṃ pi caṇḍaṃ pakarinti sīsā /
cittāṇuyā lahu dakkhovaveyā | pasāyae te hu durāsayaṃ pi ||13||
nāpuṭho vāgare kiṃci | puṭho vā nāliyaṃ vae /
kohaṃ asaccaṃ kuvvejjā | dhārejjā piyamappiyaṃ ||14||
appā ceva dameyavvo | appā hu khalu duddamo /
appā danto suhī hoi | assiṃ loe parattha ya ||15||
vari me appā danto | saṃjameṇa taveṇa ya /
māhaṃ parehi dammanto | bandhaṇehi vahehi ya ||16||
paḍaṇīyaṃ ca buddhāṇaṃ | vāyā aduva kammuṇā /
āvī vā jai vā rahasse | neva kujjā kayāi vi ||17||
na pakkhao na purao | neva kiccāṇa piṭhao /
na juṃje ūruṇā ūruṃ | sayaṇe no paḍissuṇe ||18||
neva palhatthiyaṃ kujjā | pakkhapiṇḍaṃ ca saṃjae /
pāe pasārie vāvi | na ciṭhe guruṇantie ||19||
āyāriehiṃ vāhitto | tusiṇīo na kayāi vi /
pasāyapehī niyāgaṭhī | uvaciṭhe guruṃ sayā ||20||
ālavante lavante vā | na nisīejja kayāi vi /
caiūṇam āsaṇaṃ dhīro | jao jattaṃ paḍissuṇe ||21||
āsaṇagao na pucchejjā | neva sejjāgao kayā /
āgammukkuḍuo santo | pucchijjā paṃjalīuḍo ||22||
evaṃ viṇayajuttassa | suttaṃ atthaṃ ca tadubhayaṃ /
pucchamāṇassa sīsassa | vāgarijja jahāsuyaṃ ||23||
musaṃ parihare bhikkhū | na ya ohāriṇiṃ vae /
bhāsādosaṃ parihare | māyaṃ ca vajjae sayā ||24||
na lavejja puṭho sāvajjaṃ | na niraṭhaṃ na mammayaṃ /
appaṇaṭhā paraṭhā vā | ubhayassantareṇa vā ||25||
samaresu agāresu | sandhīsu ya mahāpahe /
ego egatthie saddhiṃ | neva ciṭhe na saṃlave ||26||
jam me buddhāṇusāsanti | sīeṇa pharuseṇa vā /
mama lābho tti pehāe | payao taṃ paḍissuṇe ||27||
aṇusāsaṇam ovāyaṃ | dukkaḍassa ya coyaṇaṃ /
hiyaṃ taṃ maṇṇaī paṇṇo | besaṃ hoi asāhuṇo ||28||
hiyaṃ vigayabhayā buddhā | pharusaṃ pi aṇusāsaṇaṃ /
besaṃ taṃ hoi mūḍhāṇaṃ | khantisohikaraṃ payaṃ ||29||
āsaṇe uvaciṭhejjā | aṇucce akue thire /
appuṭhāī niruṭhāī | nisīejjappakukkue ||30||
kāleṇa nikkhame bhikkhū | kāleṇa ya paḍikkame /
akālaṃ ca vivajjittā | kāle kālaṃ samāyare ||31||
parivāḍīe na ciṭhejjā | bhikkhū dattesaṇaṃ care /
paḍirūveṇa esittā | miyaṃ kāleṇa bhakkhae ||32||
nāidūramaṇāsanne | nannesiṃ cakkhuphāsao /
ego ciṭhejja bhattaṭhā | laṃghiyā taṃ naikkame ||33||
nāiucce na nīe vā | nāsanne nāidūrao /
phāsuyaṃ parakaḍaṃ piṇḍaṃ | paḍigāhejja saṃjae ||34||
appapāṇe 'ppabīyaṃmi | paḍicchannaṃmi saṃvuḍe /
samayaṃ saṃjae bhuṃje | jayaṃ aparisāḍiyaṃ ||35||
sukaḍi tti supakki tti | succhinne suhaḍe maḍe /
suṇiṭhie suladdhi tti | sāvajjaṃ vajjae muṇī ||36||
ramae paṇḍie sāsaṃ | hayaṃ bhaddaṃ va vāhae /
bālaṃ sammai sāsanto | galiyassaṃ va vāhae ||37||
khaḍḍuyā me caveḍā me | akkosā ya vahā ya me /
kallāṇam aṇusāsanto | pāvadiṭhi tti mannaī ||38||
putto me bhāya nāi tti | sāhū kallāṇa mannaī /
pāvadiṭhi u appāṇaṃ | sāsaṃ dāsu tti mannaī ||39||
na kovae āyariyaṃ | appāṇaṃ pi na kovae /
buddhovaghāī na siyā | na siyā tottagavesae ||40||
āyariyaṃ kuviyaṃ naccā | pattieṇa pasāyae /
vijjhavejja paṃjalīuḍo | vaejja na puṇu tti ya ||41||
dhammajjiyaṃ ca vavahāraṃ | buddhehāyariyaṃ sayā /
tam āyaranto vavahāraṃ | garahaṃ nābhigacchaī ||42||
maṇogayaṃ vakkagayaṃ | jāṇittāyariyassa u /
taṃ parigijjha vāyāe | kammuṇā uvavāyae ||43||
vitte acoie niccaṃ | khippaṃ havai sucoie /
jahovaiṭhaṃ sukayaṃ | kiccāiṃ kuvvaī sayā ||44||
naccā nayai mehāvī | loe kittī se jāyae /
havaī kiccāṇaṃ saraṇaṃ | bhūyāṇaṃ jagaī jahā ||45||
pujjā jassa pasīyanti | saṃbuddhā puvvasaṃthuyā /
pasannā lābhaissanti | viulaṃ aṭhiyaṃ suyaṃ ||46||
sa pujjasatthe suviṇīyasaṃsae | maṇoruī ciṭhai kammasaṃpayā /
tavosamāyārisamāhisaṃvuḍe | mahajjuī paṃca vayāiṃ pāliyā ||47||
sa devagandhavvamaṇussapūie | caittu dehaṃ malapaṃkapuvvayaṃ /
siddhe vā havai sāsae | deve vā apparae mahiḍḍhie ||48|| tti bemi ||
|| viṇaya-suyaṃ samattaṃ ||1||

U/2 parīsahajjhayaṇaṃ dvitīyam adhyayanam /

suyaṃ me āusaṃ teṇaṃ bhagavayā evam akkhāyaṃ | iha khalu ||*74.1||
bāvīsaṃ parīsahā samaṇeṇaṃ bhagavayā mahāvīreṇaṃ kāsaveṇaṃ ||*74.2||
paveiyā, je bhikkhū soccā naccā jiccā abhibhūya bhikkhāyariyāe ||*74.3||
paricvvayanto puṭho no niṇhavejjā | kayare te ||*74.4||
khalu bāvīsaṃ parīsahā samaṇeṇaṃ bhagavayā mahāvīreṇaṃ ||*74.5||
kāsaveṇaṃ paveiyā, je bhikkhū soccā naccā jiccā abhibhūya ||*74.6||
bhikkhāyariyāe parivvayanto puṭho no niṇhavejjā | ime te ||*74.7||
khalu bāvīsaṃ parīsahā samaṇeṇaṃ bhagavayā mahāvīreṇaṃ kāsaveṇaṃ ||*74.8||
paveiyā, je bhikkhū soccā naccā jiccā abhibhūya bhikkhāyariyāe ||*74.9||
parivvayanto puṭho no niṇhavejjā | taṃ jahā ||*74.10||
digiṃchāparīsahe 1 pivāsāparīsahe 2 sīyaparīsahe 3 usiṇaparīsahe 4 ||*74.11||
daṃsamasayaparīsahe 5 acelaparīsahe 6 araiparīsahe 7 ||*74.12||
itthīparīsahe 8 cariyāparīsahe 9 nisīhiyāparīsahe 10 ||*75.1||
sejjāparīsahe 11 akkosaparīsahe 12 vahaparīsahe 13 ||*75.2||
jāyaṇāparīsahe 14 alābhaparīsahe 15 rogaparīsahe 16 ||*75.3||
taṇaphāsaparīsahe 17 jallaparīsahe 18 sakkārapurakkāraparīsahe 19 ||*75.4||
pannā-parīsahe 20 annāṇaparīsahe 21 daṃsaṇaparīsahe 22 ||*75.5||
parīsahāṇaṃ pavibhattī | kāsaveṇaṃ paveiyā /
taṃ bhe udāharissāmi | āṇupuvviṃ suṇeha me ||1||
1 digiṃchāparigae dehe | tavassī bhikkhū thāmavaṃ /
na chinde na chindāvae | na pae na payāvae ||2||
kālīpavvaṃgasaṃkāse | kise dhamaṇisaṃtae /
māyanne asaṇapāṇassa | adīṇamaṇaso care ||3||
2 tao puṭho pivāsāe | doguṃchī lajjasaṃjae /
sīodagaṃ na sevijjā | viyaḍassesaṇaṃ care ||4||
chinnāvāesu panthesu | āure supivāsie /
parisukkhamuhadīṇe | taṃ titikkhe parīsahaṃ ||5||
3 carantaṃ virayaṃ lūhaṃ | sīyaṃ phusai egayā /
nāivelaṃ muṇī gacche | soccāṇaṃ jiṇasāsaṇaṃ ||6||
na me nivāraṇam atthi | chavittāṇaṃ na vijjaī /
ahe tu aggiṃ sevāmi | ii bhikkhū na cintae ||7||
4 usiṇaṃ pariyāveṇaṃ | paridāheṇa tajjie /
ghiṃsu vā pariyāveṇaṃ | sāyaṃ no paridevae ||8||
uṇhāhitatte mehāvī | siṇāṇaṃ vi no patthae /
gāyaṃ no parisiṃcejjā | na vīejjā ya appayaṃ ||9||
5 puṭho ya daṃsamasaehiṃ | samareva mahāmuṇī /
nāgo saṃgāmasīse vā | sūro abhihaṇe paraṃ ||10||
na saṃtase na vārejjā | maṇaṃ pi na paosae /
uvehe na haṇe pāṇe | bhuṃjante maṃsasoṇiyaṃ ||11||
6 parijuṇṇehi vatthehiṃ | hokkhāmi tti acelae /
aduvā sacele hokkhāmi | ii bhikkhū na cintae ||12||
egayācelae hoi | sacele āvi egayā /
eyaṃ dhammahiyaṃ naccā | nāṇī no paridevae ||13||
7 gāmāṇugāmaṃ rīyantaṃ | aṇagāraṃ akiṃcaṇaṃ /
araī aṇuppavesejjā | taṃ titikkhe parīsahaṃ ||14||
araiṃ piṭhao kiccā | virae āyarakkhie /
dhammārāme nirārambhe | uvasante muṇī care ||15||
8 saṃgo esa maṇūsāṇaṃ | jāo logaṃmi itthio /
jassa eyā parinnāyā | sukaḍaṃ tassa sāmaṇṇaṃ ||16||
eyam ādāya mehāvī | paṃkabhūyā u itthio /
no tāhiṃ viṇihammejjā | carejjattagavesae ||17||
9 ega eva care lāḍhe | abhibhūya parīsahe /
gāme vā nagare vāvi | nigame vā rāyahāṇie ||18||
asamāṇe care bhikkhū | neva kujjā pariggahaṃ /
asaṃsatte gihatthehiṃ | aṇieo parivvae ||19||
10 susāṇe sunnagāre vā | rukkhamūle va egao /
akukkuo nisīejjā | na ya vittāsae paraṃ ||20||
tattha se ciṭhamāṇassa | uvasaggābhidhārae /
saṃkābhīo na gacchejjā | uṭhittā annam āsaṇaṃũ||21||
11 uccāvayāhiṃ sejjāhiṃ | tavassī bhikkhu thāmavaṃ /
nāivelaṃ vihammejjā | pāvadiṭhī vihammaī ||22||
pairikkuvassayaṃ laddhuṃ | kallāṇam aduvā pāvayaṃ /
kim egarāiṃ karissai | evaṃ tattha 'hiyāsae ||23||
12 akkosejjā pare bhikkhuṃ | na tesiṃ paḍisaṃjale /
sariso hoi bālāṇaṃ | tamhā bhikkhū na saṃjale ||24||
soccāṇaṃ pharusā bhāsā | dāruṇā gāmakaṇagā /
tusiṇīo uvehejjā | na tāo maṇasī kare ||25||
13 hao na saṃjale bhikkhū | maṇaṃ pi na paosae /
titikkhaṃ paramaṃ naccā | bhikkhū dhammaṃ samāyare ||26||
samaṇaṃ saṃjayaṃ dantaṃ | haṇejjā koi katthaī /
natthi jīvassa nāsu tti | evaṃ pehejja saṃjae ||27||
14 dukkaraṃ khalu bho niccaṃ | aṇagārassa bhikkhuṇo /
savvaṃ se jāiyaṃ hoi | natthi kiṃci ajāiyaṃ ||28||
goyaraggapaviṭhassa | pāṇī no suppasārae /
seo agāravāsu tti | ii bhikkhū na cintae ||29||
15 paresu ghāsam esejjā | bhoyaṇe pariṇiṭhie /
laddhe piṇḍe aladdhe vā | nāṇutappejja paṇḍie ||30||
ajjevāhaṃ na labbhāmi | avi lābho sue siyā /
jo evaṃ paḍisaṃcikkhe | alābho taṃ na tajjae ||31||
16 naccā uppaiyaṃ dukkhaṃ | veyaṇāe duhaṭhie /
adīṇo thāvae pannaṃ | puṭho tatthahiyāsae ||32||
teicchaṃ nābhinandejjā | saṃcikkhattagavesae /
evaṃ khu tassa sāmaṇṇaṃ | jaṃ na kujjā na kārave ||33||
17 acelagassa lūhassa | saṃjayassa tavassiṇo /
taṇesu sayamāṇassa | hujjā gāyavirāhaṇā ||34||
āyavassa nivāeṇa | aulā havai veyaṇā /
evaṃ naccā na sevanti | tantujaṃ taṇatajjiyā ||35||
18 kilinnagāe mehāvī | paṃkeṇa va raeṇa vā /
ghiṃsu vā pariyāveṇa | sāyaṃ no paridevae ||36||
veejja nijjarāpehī | āriyaṃ dhammaṇuttaraṃ /
jāva sarīrabheu tti | jallaṃ kāeṇa dhārae ||37||
19 abhivāyaṇam abbhuṭhāṇaṃ | sāmī kujjā nimantaṇaṃ /
je tāiṃ paḍisevanti | na tesiṃ pīhae muṇī ||38||
aṇukkasāī appicche | annāesī alolue /
rasesu nāṇugijjhejjā | nāṇutappejja pannavaṃ ||39||
20 se nūṇaṃ mae puvvaṃ | kammāṇāṇaphalā kaḍā /
jeṇāhaṃ nābhijāṇāmi | puṭho keṇai kaṇhuī ||40||
aha pacchā uijjanti | kammāṇāṇaphalā kaḍā /
evam assāsi appāṇaṃ | naccā kammavivāgayaṃ ||41||
21 niraṭhagammi virao | mehuṇāo susaṃvuḍo /
jo sakkhaṃ nābhijāṇāmi | dhammaṃ kallāṇapāvagaṃ ||42||
tavovahāṇam ādāya | paḍimaṃ paḍivajjao /
evaṃ pi viharao me | chaumaṃ na niyaaī ||43||
22 natthi nūṇaṃ pare loe | iḍḍhī vāvi tavassiṇo /
aduvā vaṃcio mi tti | ii bhikkhū na cintae ||44||
abhū jiṇā atthi jiṇā | aduvā vi bhavissaī /
musaṃ te evam āhaṃsu | ii bhikkhū na cintae ||45||
ee parīsahā savve | kāsaveṇa niveiyā /
je bhikkhū na vihammejjā | puṭho keṇai kaṇhuī ||46|| tti bemi ||
|| parīsahajjhayaṇaṃ samattaṃ ||2||

U/3 cāuraṃgijjaṃ tṛtīyam adhyayanam /

cattāri param aṃgāṇi | dullahāṇīha jantuṇo /
māṇusattaṃ suī saddhā | saṃjamaṃmi ya vīriyaṃ ||1||
samāvannāṇa saṃsāre | nāṇāgottāsu jāisu /
kammā nāṇāvihā kau | puḍho vissaṃbhiyā payā ||2||
egayā devaloesu | naraesu vi egayā /
egayā āsuraṃ kāyaṃ | āhākammehiṃ gacchaī ||3||
egayā khattio hoi | tao caṇḍālavokkaso /
tao kīḍapayaṃgo ya | tao kunthupivīliyā ||4||
evam āvaajoṇīsu | pāṇiṇo kammakivvisā /
na nivijjanti saṃsāre | savvaṭhesu va khattiyā ||5||
kammasaṃgehiṃ sammūḍhā | dukkhiyā bahuveyaṇā /
amāṇusāsu joṇīsu | viṇihammanti pāṇiṇo ||6||
kammāṇaṃ tu pahāṇāe | āṇupuvvī kayāi u /
jīvā sohim aṇuppattā | āyayanti maṇussayaṃ ||7||
māṇussaṃ viggahaṃ laddhuṃ | suī dhammassa dullahā /
jaṃ soccā paḍivajjanti | tavaṃ khantim ahiṃsayaṃ ||8||
āhacca savaṇaṃ laddhuṃ | saddhā paramadullahā /
soccā neāuyaṃ maggaṃ | bahave paribhassaī ||9||
suiṃ ca laddhuṃ saddhaṃ ca | vīriyaṃ puṇa dullahaṃ /
bahave royamāṇā vi | no ya -aṃ paḍivajjae ||10||
māṇusattaṃmi āyāo | jo dhammaṃ socca saddahe /
tavassī vīriyaṃ laddhuṃ | saṃvuḍe niddhuṇe rayaṃ ||11||
sohī ujjuyabhūyassa | dhammo suddhassa ciṭhaī /
nivvāṇaṃ paramaṃ jāi | ghayasitti vva pāvae ||12||
vigiṃca kammuṇo heuṃ | jasaṃ saṃciṇu khantie /
sarīraṃ pāḍhavaṃ hiccā | uḍḍhaṃ pakkamaī disaṃ ||13||
visālisehiṃ sīlehiṃ | jakkhā uttarauttarā /
mahāsukkā va dippantā | mannantā apuṇaccavaṃ ||14||
appiyā devakāmāṇaṃ | kāmarūvaviuvviṇo /
uḍḍhaṃ kappesu ciṭhanti | puvvā vāsasayā bahū ||15||
tattha ṭhiccā jahāṭhāṇaṃ | jakkhā āukkhae cuyā /
uventi māṇusaṃ joṇiṃ | se dasaṃge 'bhijāyaī ||16||
khettaṃ vatthuṃ hiraṇṇaṃ ca | pasavo dāsaporusaṃ /
cattāri kāmakhandhāṇi | tattha se uvavajjaī ||17||
mittavaṃ nāyavaṃ hoi | uccāgoe ya vaṇṇavaṃ /
appāyake mahāpanne | abhijāe jasobale ||18||
bhoccā māṇussae bhoe | appaḍirūve ahāuyaṃ /
puvviṃ visuddhasaddhamme | kevalaṃ bohi bujjhiyā ||19||
cauraṃgaṃ dullahaṃ mattā | saṃjamaṃ paḍivajjiyā /
tavasā dhuyakammaṃse | siddhe havai sāsae ||20|| tti bemi ||
|| cāuraṃgijjaṃ samattaṃ ||3||

U/4 asaṃkhayaṃ catuturthaṃ adhyayanam /

asaṃkhayaṃ jīviya mā pamāyae | jarovaṇīyassa hu natthi tāṇaṃ /
evaṃ vijāṇāhi jaṇe pamatte | ki- -ū vihiṃsā ajayā gahinti ||1||
je pāvakammehi dhaṇaṃ maṇūsā | samāyayantī amaiṃ gahāya /
pahāya te pāsapayaie nare | verāṇubaddhā narayaṃ uventi ||2||
teṇe jahā sandhimuhe gahīe | sakammuṇā kiccai pāvakārī /
evaṃ payā pecca ihaṃ ca loe | kaḍāṇa kammāṇa na mukkha atthi ||3||
saṃsāram āvanna parassa aṭhā | sāhāraṇaṃ jaṃ ca karei kammaṃ /
kammassa te tassa u veyakāle | na bandhavā bandhavayaṃ uventi ||4||
vitteṇa tāṇaṃ na labhe pamatte | imaṃmi loe aduvā paratthā /
dīvappaṇaṭhe va aṇantamohe | neyāuyaṃ daṭhum adaṭhum eva ||5||
sattesu yāvī paḍibuddhajīvī | na vīsase paṇḍie āsupanne /
ghorā muhuttā abalaṃ sarīraṃ | bhāruṇḍapakkhī va carappamatte ||6||
care payāiṃ parisaṃkamāṇo | jaṃ kiṃci pāsaṃ iha maṇṇamāṇo /
lābhantare jīviya vūhaittā | pacchā parinnāya malāvadhaṃsī ||7||
chandaṃniroheṇa uvei mokkhaṃ | āse jahā sikkhiya vammadhārī /
puvvāiṃ vāsāiṃ carappamatte | tamhā muṇī khippam uvei mokkhaṃ ||8||
sa puvvam evaṃ na labhejja pacchā | esovamā sāsayavāiyāṇaṃ /
visīyaī siḍhile āuyaṃmi | kālovaṇīe sarīrassa bhee ||9||
khippaṃ na sakkei vivegameuṃ | tamhā samuṭhāya pahāya kāme /
samicca loyaṃ samayā mahesī | āyāṇurakkhī caramappamatte ||10||
muhuṃ muhuṃ mohaguṇe jayantaṃ | aṇegarūvā samaṇaṃ carantaṃ /
phāṃsā phusantī asamaṃjasaṃ ca | na tesi bhikkhū maṇasā pausse ||11||
mandā ya phāsā bahulohaṇijjā | tahappagāresu maṇaṃ na kujjā /
rakkhijja kohaṃ viṇaejja māṇaṃ | māyaṃ na seve payahejja lohaṃ ||12||
je 'saṃkhayā tucchā parappavāī | te pijjadosāṇugayā parabbhā /
ee ahamme tti duguṃchamāṇo | kaṃkhe guṇe jāva sarīrabheu ||13|| tti bemi ||
||asaṃkhyaṃ samattaṃ ||4||

U/5 akāmamaraṇijjaṃ pañcamaṃ adhyayanam /

aṇṇavaṃsi mahoghaṃsi | ege tiṇṇe duruttaraṃ /
tattha ege mahāpanne | imaṃ paṇham udāhare ||1||
santime ya duve ṭhāṇā | akkhāyā māraṇantiyā /
akāmamaraṇaṃ ceva | sakāmamaraṇaṃ tahā ||2||
bālāṇaṃ tu akāmaṃ tu | maraṇaṃ asaiṃ bhave /
paṇḍiyāṇaṃ sakāmaṃ tu | ukkoseṇa saiṃ bhave ||3||
tatthimaṃ paḍhamaṃ ṭhāṇaṃ | mahāvīreṇa desiyaṃ /
kāmagiddhe jahā bāle | bhisaṃ kūrāiṃ kuvvaī ||4||
je giddhe kāmabhogesu | ege kūḍāya gacchaī /
na me diṭhe pare loe | cakkhudiṭhā imā raī ||5||
hatthāgayā ime kāmā | kāliyā je aṇāgayā /
ko jāṇai pare loe | atthi vā natthi vā puṇo ||6||
jaṇeṇa saddhiṃ hokkhāmi | ii bāle pagabbhaī /
kāmabhogāṇurāeṇaṃ | kesaṃ saṃpaḍivajjaī ||7||
tao se daṇḍaṃ samārabhaī | tasesu thāvaresu ya /
aṭhāe ya aṇaṭhāe | bhūyagāmaṃ vihiṃsaī ||8||
hiṃse bāle musāvāī | māille pisuṇe saḍhe /
bhuṃjamāṇe suraṃ maṃsaṃ | seyam eyaṃ ti mannaī ||9||
kāyasā vayasā matte | vitte giddhe ya itthisu /
duhao malaṃ saṃciṇai | siṃsuṇāgu vva maiyaṃ ||10||
tao puṭho āyaṃkeṇaṃ | gilāṇo paritappaī /
pabhīo paralogassa | kammāṇuppehi appaṇo ||11||
suyā me narae ṭhāṇā | asīlāṇaṃ ca jā gaī /
bālāṇaṃ kūrakammāṇaṃ | pagāḍhā jattha veyaṇā ||12||
tatthovavāiyaṃ ṭhāṇaṃ | jahā meyam aṇussuyaṃ /
āhākammehiṃ gacchanto | so pacchā paritappaī ||13||
jahā sāgaḍio jāṇaṃ | samaṃ hiccā mahāpahaṃ /
visamaṃ maggam oiṇṇo | akkhe bhaggaṃmi soyaī ||14||
evaṃ dhammaṃ viukkammaṃ | ahammaṃ paḍivajjiyā /
bāle maccumuhaṃ patte | akkhe bhagge va soyaī ||15||
tao sa maraṇantaṃmi | bāle santasaī bhayā /
akāmamaraṇaṃ maraī | dhutte va kalinā jie ||16||
eyaṃ akāmamaraṇaṃ | bālāṇaṃ tu paveiyaṃ /
etto sakāmamaraṇaṃ | paṇḍiyāṇaṃ suṇeha me ||17||
maraṇaṃ pi sapuṇṇāṇaṃ | jahā meyam aṇussuyaṃ /
vippasaṇṇam aṇāghāyaṃ | saṃjayāṇa vusīmao ||18||
na imaṃ savvesu bhikkhūsu | na imaṃ savvesu 'gārisu /
nāṇāsīlā agāratthā | visamasīlā ya bhikkhuṇo ||19||
santi egehiṃ bhikkhūhiṃ | gāratthā saṃjam uttarā /
gāratthehi ya savvehiṃ | sāhavo saṃjam uttarā ||20||
cīrājiṇaṃ nagiṇiṇaṃ | jaḍī saṃghāḍimuṇḍiṇaṃ /
eyāṇi vi na tāyanti | dussīlaṃ pariyāgayaṃ ||21||
piṇḍola evva dussīle | naragāo na muccaī /
bhikkhāe vā gihatthe vā | suvvae kammaī divaṃ ||22||
agārisāmāiyaṃgāṇi | saḍḍhī kāeṇa phāsae /
posahaṃ duhao pakkhaṃ | egarāyaṃ na hāvae ||23||
evaṃ sikkhāsamāvanne | gihivāse vi suvvae /
muccaī chavipavvāo | gacche jakkhasalogayaṃ ||24||
aha je saṃvuḍe bhikkhū | doṇhaṃ annayare siyā /
savvadukkhapahīṇe vā | deve vāvi mahiḍḍhie ||25||
uttarāiṃ vimohāiṃ | juīmantāṇupuvvaso /
samāiṇṇāiṃ jakkhehiṃ | āvāsāiṃ jasaṃsiṇo ||26||
dīhāuyā iḍḍhimantā | samiddhā kāmarūviṇo /
ahuṇovavannasaṃkāsā | bhujjo accimalippabhā ||27||
tāṇi ṭhāṇāṇi gacchanti | sikkhittā saṃjamaṃ tavaṃ /
bhikkhāge vā gihitthe vā | je santi paḍinivvuḍā ||28||
tesiṃ soccā sapujjāṇaṃ | saṃjayāṇa vusīmao /
na saṃtasanti maraṇante | sīlavantā bahussuyā ||29||
tuliyā visesamādāya | dayādhammassa khantie /
vippasīejja mehāvī | tahābhūeṇa appaṇā ||30||
tao kāle abhippee | saḍḍhī tālisamantie /
viṇaejja lomaharisaṃ | bheyaṃ dehassa kaṃkhae ||31||
aha kālaṃmi saṃpatte | āghāyāya samussayaṃ /
sakāmamaraṇaṃ maraī | tiṇham annayaraṃ muṇī ||32|| tti bemi ||
|| akāmamaraṇijjaṃ samattaṃ ||5||

U/6 khuḍḍāganiyaṇṭhijjaṃ ṣaṣṭham adhyayanam /

jāvantavijjāpurisā | savve te dukkhasaṃbhavā /
luppanti bahuso mūḍhā | saṃsāraṃmi aṇantae ||1||
samikkha paṃḍie tamhā | pāsajāī pahe bahū /
appaṇā saccam esejjā | mettiṃ bhūesu kappae ||2||
māyā piyā nhusā bhāyā | bhajjā puttā ya orasā /
nālaṃ te mama tāṇāe | luppantassa sakammuṇā ||3||
eyam aṭhaṃ sapehāe | pāse samiyadaṃsaṇe /
chinda geddhiṃ siṇehaṃ ca | na kaṃkhe puvvasaṃthuyaṃ ||4||
gavāsaṃ maṇikuṃḍalaṃ | pasavo dāsaporusaṃ /
savvam eyaṃ caittāṇaṃ | kāmarūvī bhavissasi ||5||
ajjhatthaṃ savvao savvaṃ | dissa pāṇe piyāyae /
na haṇe pāṇiṇo pāṇe | bhayaverāo uvarae ||6||
āyāṇaṃ narayaṃ dissa | nāyaejja taṇām avi /
doguṃchī appaṇo pāe | dinnaṃ bhuṃjejja bhoyaṇaṃ ||7||
iham ege u mannanti | appaccakkhāya pāvagaṃ /
āyāriyaṃ vidittāṇaṃ | savvadukkhāṇa muccaī ||8||
bhaṇantā akarentā ya | bandhamokkhapaiṇṇiṇo /
vāyāviriyametteṇa | samāsāsenti appayaṃ ||9||
na cittā tāyae bhāsā | kuo vijjāṇusāsaṇaṃ /
visannā pāvakammehiṃ | bālā paṃḍiyamāṇiṇo ||10||
je kei sarīre sattā | vaṇṇe rūve ya savvaso /
maṇasā kāyavakkeṇaṃ | savve te dukkhasanbhavā ||11||
āvannā dīham addhāṇaṃ | saṃsāraṃmi aṇantae /
tamhā savvadisaṃ passaṃ | appamatto parivvae ||12||
bahiyā uḍḍham ādāya | nāvakaṃkhe kayāi vi /
puvvakammakhayaṭhāe | imaṃ dehaṃ samuddhare ||13||
vivicca kammuṇo heuṃ | kālakaṃkhī parivvae /
māyaṃ piṃḍassa pāṇassa | kaḍaṃ laddhūṇa bhakkhae ||14||
sannihiṃ ca na kuvvejjā | levamāyāe saṃjae /
pakkhī pattaṃ samādāya | niravekkho parivvae ||15||
esaṇāsamio lajjū | gāme aṇiyao care /
appamatto pamattehiṃ | piṃḍavāyaṃ gavesae ||16||
|| khuḍḍāganiyaṃṭhijjaṃ samattaṃ ||6||

U/7 elayaṃ saptamam adhyayanam /

jahāesaṃ samuddissa | koi posejja elayaṃ /
oyaṇaṃ javasaṃ dejjā | posejjā vi sayaṃgaṇe ||1||
tao se puṭhe parivūḍhe | jāyamee mahodare /
pīṇie viule dehe | āesaṃ parikaṃkhae ||2||
jāva na ei āese | tāva jīvai so duhī /
aha pattaṃmi āese | sīsaṃ chettūṇa bhujjaī ||3||
jahā se khalu urabbhe | āesāe samīhie /
evaṃ bāle ahammiṭhe | īhaī narayāuyaṃ ||4||
hiṃse bāle musāvāī | addhāṇaṃsi vilovae /
annadattahare teṇe | māī kaṃ nu hare saḍhe ||5||
itthīvisayagiddhe ya | mahāraṃbhapariggahe /
bhuṃjamāṇe suraṃ maṃsaṃ | parivūḍhe paraṃdame ||6||
ayakakkarabhoī ya | tuṃḍille ciyalohie /
āuyaṃ narae kaṃkhe | jahāesaṃ va elae ||7||
āsaṇaṃ sayaṇaṃ jāṇaṃ | vittaṃ kāme ya bhuṃjiyā /
dussāhaḍaṃ dhaṇaṃ hiccā | bahuṃ saṃciṇiyā rayaṃ ||8||
tao kammagurū jantū | paccuppannaparāyaṇe /
aya vva āgayāese | maraṇantaṃmi soyaī ||9||
tao āuparikkhīṇe | cuyā dehā vihiṃsagā /
āsurīyaṃ disaṃ bālā | gacchanti avasā tamaṃ ||10||
jahā kāgaṇie heuṃ | sahassaṃ hārae naro /
apacchaṃ ambagaṃ bhoccā | rāyā rajjaṃ tu hārae ||11||
evaṃ māṇussagā kāmā | devakāmāṇa antie /
sahassaguṇiyā bhujjo | āuṃ kāmā ya divviyā ||12||
aṇegavāsānauyā | jā sā pannavao ṭhiī /
jāṇi jīyanti dummehā | ūṇavāsayāue ||13||
jahā ya tinni vāṇiyā | mūlaṃ ghettūṇa niggayā /
ego 'ttha lahaī lābhaṃ | ego mūleṇa āgao ||14||
ego mūlaṃ pi hārittā | āgao tattha vāṇio /
vavahāre uvamā esā | evaṃ dhamme viyāṇaha ||15||
māṇusattaṃ bhave mūlaṃ | lābho devagaī bhave /
mūlaccheeṇa jīvāṇaṃ | naragatirikkhattaṇaṃ dhuvaṃ ||16||
duhao gaī bālassa | āvaī vahamūliyā /
devattaṃ māṇusattaṃ ca | jaṃ jie lolayāsaḍhe ||17||
tao jie saī hoi | duvihaṃ doggaiṃ gae /
dullahā tassa ummuggā | addhāe suirādavi ||18||
evaṃ jiyaṃ sapehāe | tuliyā bālaṃ ca paṃḍiyaṃ /
mūliyaṃ te pavesanti | māṇusiṃ joṇim enti je ||19||
vemāyāhiṃ sikkhāhiṃ | je narā gihisuvvayā /
uventi māṇusaṃ joṇiṃ | kammasaccā hu pāṇiṇo ||20||
jesiṃ tu viulā sikkhā | mūliyaṃ te aicchithā /
sīlavantā savīsesā | adīṇā janti devayaṃ ||21||
evam addīṇavaṃ bhikkhuṃ | āgāriṃ ca viyāṇiyā /
kaha- -u jiccam elikkhaṃ | jiccamāṇe na saṃvide ||22||
jahā kusagge udagaṃ | samuddeṇa samaṃ miṇe /
evaṃ māṇussagā kāmā | devakāmāṇa antie ||23||
kusaggamettā ime kāmā | sanniruddhaṃmi āue /
kassa heuṃ purākāuṃ | jogakkhemaṃ na saṃvide ||24||
iha kāmāṇiyaṭhassa | attaṭhe avarajjhaī /
soccā neyāuyaṃ maggaṃ | jaṃ bhujjo paribhassaī ||25||
iha kāmaṇiyaṭhassa | attaṭhe nāvarajjhaī /
pūidehaniroheṇaṃ | bhave devi tti me suyaṃ ||26||
iḍḍhī juī jaso vaṇṇo | āuṃ suham aṇuttaraṃ /
bhujjo jattha maṇussesu | tattha se uvavajjaī ||27||
bālassa passa bālattaṃ | ahammaṃ paḍivajjiyā /
ciccā dhammaṃ ahammiṭhe | narae uvavajjaī ||28||
dhīrassa passa dhīrattaṃ | saccadhammāṇuvattiṇo /
ciccā adhammaṃ dhammiṭhe | devesu uvavajjaī ||29||
tuliyāṇa bālabhāvaṃ | abālaṃ ceva paṇḍie /
caiūṇa bālabhāvaṃ | abālaṃ sevaī muṇi ||30|| tti bemi ||
|| elayajjhayaṇaṃ samattaṃ ||7||

U/8 kāvilīyaṃ aṣamam adhyayanam /

adhuve asāsayaṃmī | saṃsāraṃmi dukkhapaurāe /
kiṃ nāma hojja taṃ kammayaṃ | jeṇāhaṃ doggaiṃ na gacchejjā ||1||
vijahittu puvvasaṃjoyaṃ | na siṇehaṃ kahiṃci kuvvejjā /
asiṇehasiṇehakarehiṃ | dosapaosehi muccae bhikkhū ||2||
to nāṇadaṃsaṇasamaggo | hiyanissesāya savvajīvāṇaṃ /
tesiṃ vimokkhaṇaṭhāe | bhāsaī muṇivaro vigayamoho ||3||
savvaṃ ganthaṃ kalahaṃ ca | vippajahe tahāvihaṃ bhikkhū /
savvesu kāmajāesu | pāsamāṇo na lippaī tāī ||4||
bhogāmisadosavisanne | hiyanisseyasabuddhivoccatthe /
bāle ya mandie mūḍhe | bajjhaī macchiyā va khelaṃmi ||5||
dupariccayā ime kāmā | no sujahā adhīrapurisehiṃ /
aha santi suvvayā sāhū | je taranti ataraṃ vaṇiyā vā ||6||
samaṇā mu ege vayamāṇā | pāṇavahaṃ miyā ayāṇantā /
mandā nirayaṃ gacchanti | bālā pāviyāhiṃ diṭhīhiṃ ||7||
na hu pāṇavahaṃ aṇujāṇe | muccejja kayāi savvadukkhāṇaṃ /
evāriehiṃ akkhāyaṃ | jehiṃ imo sāhudhammo pannatto ||8||
pāṇe ya nāivāejjā | se samīi tti vuccaī tāī /
tao se pāvayaṃ kammaṃ | nijjāi udagaṃ va thalāo ||9||
jaganissiehiṃ bhūehiṃ | tasanāmehiṃ thāvarehiṃ ca /
no tesim ārabhe daṃḍaṃ | maṇasā vayasā kāyasā ceva ||10||
suddhesaṇāo naccāṇaṃ | tattha ṭhavejja bhikkhū appāṇaṃ /
jāyāe ghāsam esejjā | rasagiddhe na siyā bhikkhāe ||11||
pantāṇi ceva sevejjā | sīyapiṃḍaṃ purāṇakummāsaṃ /
adu vakkasaṃ pulāgaṃ vā | javaṇaṭhāe nisevae maṃghuṃ ||12||
je lakkhaṇaṃ ca suviṇaṃ | aṃgavijjaṃ ca je pauṃjanti /
na hu te samaṇā vuccanti | evaṃ āyariehiṃ akkhāyaṃ ||13||
ihajīviyaṃ aṇiyamettā | pabhaṭhā samāhijoehiṃ /
te kāmabhogarasagiddhā | uvavajjanti āsure kāe ||14||
tatto vi ya uvvaittā | saṃsāraṃ bahuṃ aṇupariyaḍanti /
bahukammalevalittāṇaṃ | bohī hoi sudullahā tesiṃ ||15||
kasiṇaṃ pi jo imaṃ loyaṃ | paḍipuṇṇaṃ dalejja ikkassa /
teṇāvi se na saṃtusse | ii duppūrae ime āyā ||16||
jahā lāhā tahā loho | lāhā loho pavaḍḍhaī /
domāsakayaṃ kajjaṃ | koḍīe vi na niṭhiyaṃ ||17||
no rakkhasīsu gijjhejjā | gaṃḍavacchāsu 'egacittāsu /
jāo purisaṃ palobhittā | khellanti jahā va dāsehiṃ ||18||
nārīsu novagijjhejjā | itthī vippajahe aṇāgāre /
dhammaṃ ca pesalaṃ naccā | tattha ṭhavejja bhikkhū appāṇaṃ ||19||
ii esa dhamme akkhāe | kavileṇaṃ ca visuddhapanneṇaṃ /
tarihinti je u kāhinti | tehiṃ ārāhiyā duve loga ||20|| tti bemi ||
|| kāvilīyaṃ samattaṃ ||8||

U/9 namipavvajjā navamam adhyayanam /

caiūṇa devalogāo | uvavanno māṇusaṃmi logaṃmi /
uvasantamohaṇijjo | saraī porāṇiyaṃ jāiṃ ||1||
jāiṃ sarittu bhayavaṃ | sahasaṃbuddho aṇuttare dhamme /
puttaṃ ṭhavettu rajje | abhiṇikkhamaī namī rāyā ||2||
se devalogasarise | anteuravaragao vare bhoe /
bhuṃjittu namī rāyā | budho bhoge pariccayaī ||3||
mihilaṃ sapurajaṇavayaṃ | balam orohaṃ ca pariyaṇaṃ savvaṃ /
ciccā abhinikkhanto | egantam ahiḍḍhio bhayavaṃ ||4||
kolāhalagabhūyaṃ | āsī mihilāe pavvayantaṃmi /
taiyā rāyarisiṃmi | namiṃmi abhiṇikkhamantaṃmi ||5||
abbhuṭhiyaṃ rāyarisiṃ | pavvajjāṭhāṇam uttamaṃ /
sakko māhaṇarūveṇa | imaṃ vayaṇam abbavī ||6||
ki- -u bho ajja mihilā | kolāhalagasaṃkulā /
suvvanti dāruṇā saddā | pāsāesu gihesu ya ||7||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namī rāyarisī | devindaṃ iṇam abbavī ||8||
mihilāe ceie vacche | sīyacchāe maṇorame /
pattapupphaphalovee | bahūṇaṃ bahuguṇe sayā ||9||
vāeṇa hīramāṇaṃmi | ceiyaṃmi maṇorame /
duhiyā asaraṇā attā | ee kandanti bho khagā ||10||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||11||
esa aggī ya vāū ya | eyaṃ ḍajjhai mandiraṃ /
bhayavaṃ anteuraṃ teṇaṃ | kīsa -aṃ nāvapekkhaha ||12||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namī rāyarisī | devindaṃ iṇam abbavī ||13||
suhaṃ vasāmo jīvāmo | jesi mo natthi kiṃcaṇa /
mihilāe ḍajjhamāṇīe | na me ḍajjhai kiṃcaṇa ||14||
cattaputtakalattassa | nivvāvārassa bhikkhuṇo /
piyaṃ na vijjaī kiṃci | appiyaṃ pi na vijjaī ||15||
bahuṃ khu muṇiṇo bhaddaṃ | aṇagārassa bhikkhuṇo /
savvao vippamukkassa | egantam aṇupassao ||16||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||17||
pāgāraṃ kāraittāṇaṃ | gopuraālagāṇi ca /
ussūlagasayagghīo | tao gacchasi khattiyā ||18||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namī rāyarisī | devindaṃ iṇam abbavī ||19||
saddhaṃ nagaraṃ kiccā | tavasaṃvaram aggalaṃ /
khantiṃ niuṇapāgāraṃ | tiguttaṃ duppadhaṃsayaṃ ||20||
dhaṇuṃ parakkamaṃ kiccā | jīvaṃ ca iriyaṃ sayā /
dhiiṃ ca keyaṇaṃ kiccā | sacceṇa palimanthae ||21||
tavanārāyajutteṇa | bhittūṇaṃ kammakaṃcuyaṃ /
muṇī vigayasaṃgāmo | bhavāo parimuccae ||22||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||23||
pāsāe kāraittāṇaṃ | vaddhamāṇagihāṇi ya /
bālaggapoiyāo ya | tao gacchasi khattiyā ||24||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namī rāyarisī | devindaṃ iṇam abbavī ||25||
saṃsayaṃ khalu so kuṇaī | jo maggo kuṇaī gharaṃ /
jattheva gantum icchejjā | tattha kuvvejja sāsayaṃ ||26||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||27||
āmose lomahāre ya | gaṃṭhibhee ya takkare /
nagarassa khemaṃ kāūṇaṃ | tao gacchasi khattiyā ||28||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namī rāyarisī | devindaṃ iṇam abbavī ||29||
asaiṃ tu maṇussehiṃ | micchā daṃḍo pajuṃjaī /
akāriṇo 'ttha bajjhanti | muccaī kārao jaṇo ||30||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||31||
je kei patthivā tujjhaṃ | nānamanti narāhivā /
vase te ṭhāvaittāṇaṃ | tao gacchasi khattiyā ||32||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namī rāyarisī | devindaṃ iṇam abbavī ||33||
jo sahassaṃ sahassāṇaṃ | saṃgāme dujjae jiṇe /
egaṃ jiṇejja appāṇaṃ | esa se paramo jao ||34||
appāṇam eva jujjhāhi | kiṃ te jujjheṇa bajjhao /
appaṇāmevamappāṇaṃ | jaittā suham ehae ||35||
paṃcindiyāṇi kohaṃ | māṇaṃ māyaṃ taheva lohaṃ ca /
dujjayaṃ ceva appāṇaṃ | savvaṃ appe jie jiyaṃ ||36||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||37||
jaittā viule janne | bhoittā samaṇamāhaṇe /
dattā bhoccā ya jiṭhā ya | tao gacchasi khattiyā ||38||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namī rāyarisī | devindaṃ iṇam abbavī ||39||
jo sahassaṃ sahassāṇaṃ | māse māse gavaṃ dae /
tassa vi saṃjamo seo | adintassa vi kiṃcaṇa ||40||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||41||
ghorāsamaṃ caittāṇaṃ | annaṃ patthesi āsamaṃ /
iheva posaharao | bhavāhi maṇuyāhivā ||42||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namī rāyarisī | devindaṃ iṇam abbavī ||43||
māse māse tu jo bālo | kusaggeṇa tu bhuṃjae /
na so sukkhāyadhammassa | kalaṃ agghai solasiṃ ||44||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||45||
hiraṇṇaṃ suvaṇṇaṃ maṇimuttaṃ | kaṃsaṃ dūsaṃ ca vāhaṇaṃ /
kosaṃ vaḍḍhāvaittāṇaṃ | tao gacchasi khattiyā ||46||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namī rāyarisī | devindaṃ iṇam abbavī ||47||
suvaṇṇaruppassa u pavvayā bhave | siyā hu kelāsasamā asaṃkhayā /
narassa luddhassa na tehiṃ kiṃci | icchā u āgāsasamā aṇantiyā ||48||
puḍhavī sālī javā ceva | hiraṇṇaṃ pasubhis saha /
paḍipuṇṇaṃ nālam egassa | ii vijjā tavaṃ care ||49||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||50||
accherayam abbhudae | bhoe cayasi patthivā /
asante kāme patthesi | saṃkappeṇa vihammasi ||51||
eyam aṭhaṃ nisāmittā | heūkāraṇacoio /
tao namī rāyarisī | devindaṃ iṇam abbavī ||52||
sallaṃ kāmā visaṃ kāmā | kāmā āsīvisovamā /
kāme patthemāṇā | akāmā janti doggaiṃ ||53||
ahe vayanti koheṇaṃ | māṇeṇaṃ ahamā gaī /
māyā gaīpaḍigghāo | lobhāo duhao bhayaṃ ||54||
avaujjhiūṇa māhaṇa | rūvaṃ viuvviūṇa indattaṃ /
vandai abhitthuṇanto | imāhi mahurāhiṃ vaggūhiṃ ||55||
aho te nijjio koho | aho māṇo parājio /
aho nirakkiyā māyā | aho lobho vasīkao ||56||
aho te ajjavaṃ sāhu | aho te sāhu maddavaṃ /
aho te uttamā khantī | aho te mutti uttamā ||57||
ihaṃ si uttamo bhante | pacchā hohisi uttamo /
loguttam uttamaṃ ṭhāṇaṃ | siddhiṃ gacchasi nīrao ||58||
evaṃ abhitthuṇanto | rāyarisiṃ uttamāe saddhāe /
payāhiṇaṃ karento | puṇo puṇo vandaī sakko ||59||
to vandiūṇa pāe | cakkaṃkusalakkhaṇe muṇivarassa /
āgāseṇuppaio | laliyacalakuṃḍalatirīḍī ||60||
namī namei appāṇaṃ | sakkhaṃ sakkeṇa coio /
caiūṇa gehaṃ vedehī | sāmaṇṇe pajjuvaṭhio ||61||
evaṃ karenti saṃbuddhā | paṃḍiyā paviyakkhaṇā /
viṇiyaanti bhogesu | jahā se namī rāyarisī ||62|| tti bemi ||
|| namipavajjā samattā ||9||

U/10 dumapattayaṃ daśamam adhyayanam ||

dumapattae paṇḍuyae jahā | nivaḍai rāigaṇāṇa accae /
evaṃ maṇuyāṇa jīviyaṃ | samayaṃ goyama mā pamāyae ||1||
kusagge jaha osabindue | thovaṃ ciṭhai lambamāṇae /
evaṃ maṇuyāṇa jīviyaṃ | samayaṃ goyama mā pamāyae ||2||
ii ittariyammi āue | jīviyae bahupaccavāyae /
vihuṇāhi rayaṃ pure kaḍaṃ | samayaṃ goyama mā pamāyae ||3||
dullahe khalu māṇuse bhave | cirakāleṇa vi savvapāṇiṇaṃ /
gāḍhā ya vivāga kammuṇo | samayaṃ goyama mā pamāyae ||4||
puḍhavikkāyamaigao | ukkosaṃ jīvo u saṃvase /
kālaṃ saṃkhāīyaṃ | samayaṃ goyama mā pamāyae ||5||
āukkāyam aigao | ukkosaṃ jīvo u saṃvase /
kālaṃ saṃkhāīyaṃ | samayaṃ goyama mā pamāyae ||6||
teukkāyam aigao | ukkosaṃ jīvo u saṃvase /
kālaṃ saṃkhāīyaṃ | samayaṃ goyama mā pamāyae ||7||
vāukkāyam aigao | ukkosaṃ jīvo u saṃvase /
kālaṃ saṃkhāīyaṃ | samayaṃ goyama mā pamāyae ||8||
vaṇassaikāyam aigao | ukkosaṃ jīvo u saṃvase /
kālam aṇantadurantayaṃ | samayaṃ goyama mā pamāyae ||9||
beindiyakāyam aigao | ukkosaṃ jīvo u saṃvase /
kālaṃ saṃkhijjasanniyaṃ | samayaṃ goyama mā pamāyae ||10||
teindiyakāyam aigao | ukkosaṃ jīvo u saṃvase /
kālaṃ saṃkhijjasanniyaṃ | samayaṃ goyama mā pamāyae ||11||
caurindiyakāyam aigao | ukkosaṃ jīvo u saṃvase /
kālaṃ saṃkhijjasanniyaṃ | samayaṃ goyama mā pamāyae ||12||
paṃcindiyakāyam aigao | ukkosaṃ jīvo u saṃvase /
sattaṭhabhavagahaṇe | samayaṃ goyama mā pamāyae ||13||
deve neraie yamaigao | ukkosaṃ jīvo u saṃvase /
ikkekkabhavagahaṇe | samayaṃ goyama mā pamāyae ||14||
evaṃ bhavasaṃsāre | saṃsarai suhāsuhehi kammehiṃ /
jīvo pamāyabahulo | samayaṃ goyama mā pamāyae ||15||
laddhūṇa vi māṇusattaṇaṃ | āriattaṃ puṇarāvi dullahaṃ /
bahave dasuyā milakkhuyā | samayaṃ goyama mā pamāyae ||16||
laddhūṇa vi āriyattaṇaṃ | ahīṇapaṃcendiyayā hu dullahā /
vigalindiyayā hu dīsaī | samayaṃ goyama mā pamāyae ||17||
ahīṇapaṃcendiyattaṃ pi se lahe | uttamadhammasuī hu dullahā /
kutitthinisevae jaṇe | samayaṃ goyama mā pamāyae ||18||
laddhūṇa vi uttamaṃ suiṃ | saddahaṇā puṇarāvi dullahā /
micchattanisevae jaṇe | samayaṃ goyama mā pamāyae ||19||
dhammaṃ pi hu saddahantayā | dullahayā kāeṇa phāsayā /
iha kāmaguṇehi mucchiyā | samayaṃ goyama mā pamāyae ||20||
parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te /
se soyabale ya hāyaī | samayaṃ goyama mā pamāyae ||21||
parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te /
se cakkhubale ya hāyaī | samayaṃ goyama mā pamāyae ||22||
parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te /
se ghāṇabale ya hāyaī | samayaṃ goyama mā pamāyae ||23||
parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te /
se jibbhabale ya hāyaī | samayaṃ goyama mā pamāyae ||24||
parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te /
se phāsabale ya hāyaī | samayaṃ goyama mā pamāyae ||25||
parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te /
se savvabale ya hāyaī | samayaṃ goyama mā pamāyae ||26||
araī gaṇḍaṃ visūiyā | āyaṃkā vivihā phusanti te /
vihaḍai viddhaṃsai te sarīrayaṃ | samayaṃ goyama mā pamāyae ||27||
vocchinda siṇeham appaṇo | kumuyaṃ sāraiyaṃ va pāṇiyaṃ /
se savvasiṇehavajjie | samayaṃ goyama mā pamāyae ||28||
ciccāṇa dhaṇaṃ ca bhāriyaṃ | pavvaio hi si aṇagāriyaṃ /
mā vantaṃ puṇo vi āie | samayaṃ goyama mā pamāyae ||29||
avaujjhiya mittabandhavaṃ | viulaṃ ceva dhaṇohasaṃcayaṃ /
mā taṃ biiyaṃ gavesae | samayaṃ goyama mā pamāyae ||30||
na hu jiṇe ajja dissaī | bahumae dissai maggadesie /
saṃpai neyāue pahe | samayaṃ goyama mā pamāyae ||31||
avasohiya kaṇagā pahaṃ | oiṇṇo si pahaṃ mahālayaṃ /
gacchasi maggaṃ visohiyā | samayaṃ goyama mā pamāyae ||32||
abale jaha bhāravāhae | mā magge visame vagāhiyā /
pacchā pacchāṇutāvae | samayaṃ goyama mā pamāyae ||33||
tiṇṇo hu si aṇṇavaṃ mahaṃ | kiṃ puṇa ciṭhasi tīram āgao /
abhitura pāraṃ gamittae | samayaṃ goyama mā pamāyae ||34||
akalevaraseṇim ussiyā | siddhiṃ goyama loyaṃ gacchasi /
khemaṃ ca sivaṃ aṇuttaraṃ | samayaṃ goyama mā pamāyae ||35||
buddhe parinivvuḍe care | gāmagae nagare va saṃjae /
santīmaggaṃ ca vūhae | samayaṃ goyama mā pamāyae ||36||
buddhassa nisamma bhāsiyaṃ | sukahiyam aṭhapaovasohiyaṃ /
rāgaṃ dosaṃ ca chindiyā | siddhigaiṃ gae goyame ||37|| tti bemi ||
|| dumapattayaṃ samattaṃ ||10||

U/11 bahussuyapujjam ekādaśaṃ adhyayanam ||

saṃjogā vippamukkassa | aṇagārassa bhikkhuṇo /
āyāraṃ pāukarissāmi | āṇupuvviṃ suṇeha me ||1||
je yāvi hoi nivvijje | thaddhe luddhe aṇiggahe /
abhikkhaṇaṃ ullavaī | aviṇīe abahussue ||2||
aha paṃcahiṃ ṭhāṇehiṃ | jehiṃ sikkhā na labbhaī /
thambhā kohā pamāeṇaṃ | rogeṇālassaeṇa ya ||3||
aha aṭhahiṃ ṭhāṇehiṃ | sikkhāsīli tti vuccaī /
ahassire sayā dante | na ya mammam udāhare ||4||
nāsīle na visīle | na siyā ailolue /
akohaṇe saccarae | sikkhāsīli tti vuccaī ||5||
aha coddasahiṃ ṭhāṇehiṃ | vaamāṇe u saṃjae /
aviṇīe vuccaī so u | nivvāṇaṃ ca na gacchai ||6||
abhikkhaṇaṃ kohī havai | pabandhaṃ ca pakuvvaī /
mettijjamāṇo vamai | suyaṃ laddhūṇa majjaī ||7||
avi pāvaparikkhevī | avi mittesu kuppaī /
suppiyassāvi mittassa | rahe bhāsai pāvayaṃ ||8||
paiṇṇavāī duhile | thaddhe luddhe aṇiggahe /
asaṃvibhāgī aviyatte | aviṇīe tti vuccaī ||9||
aha pannarasahiṃ ṭhāṇehiṃ | suviṇīe tti vuccaī /
nīyāvattī acavale | amāī akuūhale ||10||
appaṃ ca ahikkhivaī | pabandhaṃ ca na kuvvaī /
mettijjamāṇo bhayaī | suyaṃ laddhuṃ na majjaī ||11||
na ya pāvaparikkhevī | na ya mittesu kuppaī /
appiyassāvi mittassa | rahe kallāṇa bhāsaī||12||
kalahaḍamaravajjie | buddhe abhijāie /
hirimaṃ paḍisaṃlīṇe | suviṇīe tti vuccaī||13||
vase gurukule niccaṃ | jogavaṃ uvahāṇavaṃ /
piyaṃkare piyaṃvāī | se sikkhaṃ laddhum arihaī ||14||
jahā saṃkhammi payaṃ | nihiyaṃ duhao vi virāyai /
evaṃ bahussue bhikkhū | dhammo kittī tahā suyaṃ ||15||
jahā se kamboyāṇaṃ | āiṇṇe kanthae siyā /
āse javeṇa pavare | evaṃ havai bahussue ||16||
jahāiṇṇasamārūḍhe | sūre daḍhaparakkame /
ubhao nandighoseṇaṃ | evaṃ havai bahussue ||17||
jahā kareṇuparikiṇṇe | kuṃjare saṭhihāyaṇe /
balavante appaḍihae | evaṃ havai bahussue ||18||
jahā se tikkhasiṃge | jāyakhandhe virāyaī /
vasahe jūhāhivaī | evaṃ havai bahussue ||19||
jahā se tikkhadāḍhe | udagge duppahaṃsae /
sīhe miyāṇa pavare | evaṃ havai bahussue ||20||
jahā se vāsudeve | saṃkhacakkagayādhare /
appaḍihayabale johe | evaṃ havai bahussue ||21||
jahā se cāurante | cakkavaī mahiḍḍhie /
coddasarayaṇāhivaī | evaṃ havai bahussue ||22||
jahā se sahassakkhe | vajjapāṇī purandare /
sakke devāhivaī | evaṃ havai bahussue ||23||
jahā se timiraviddhaṃse | ucciṭhante divāyare /
jalante iva teeṇa | evaṃ havai bahussue ||24||
jahā se uḍuvaī cande | nakkhattaparivārie /
paḍipuṇṇe puṇṇamāsīe | evaṃ havai bahussue ||25||
jahā se sāmāiyāṇaṃ | koṭhāgāre surakkhie /
nāṇādhannapaḍipuṇṇe | evaṃ havai bahussue ||26||
jahā sā dumāṇa pavarā | jambū nāma sudaṃsaṇā /
aṇāḍhiyassa devassa | evaṃ havai bahussue ||27||
jahā sā naīṇa pavarā | salilā sāgaraṃgamā /
sīyā nīlavantapavahā | evaṃ havai bahussue ||28||
jahā se nagāṇa pavare | sumahaṃ mandare girī /
nāṇosahipajjalie | evaṃ havai bahussue ||29||
jahā se sayaṃbhuramaṇe | udahī akkhaodae /
nāṇārayaṇapaḍipuṇṇe | evaṃ havai bahussue ||30||
samuddagambhīrasamā durāsayā | acakkiyā keṇai duppahaṃsayā /
suyassa puṇṇā viulassa tāiṇo | khavittu kammaṃ gaim uttamaṃ gayā ||31||
tamhā suyamahiṭhijjā | uttamaṭhagavesae /
jeṇappāṇaṃ paraṃ ceva | siddhiṃ saṃpāuṇejjāsi ||32|| tti bemi ||
|| bahussuyapujjaṃ samattaṃ ||11||

U/12 hariesijjaṃ dvādaśam adhyayanam ||

sovāgakulasaṃbhūo | guṇuttaradharo muṇī /
hariesabalo nāma | āsi bhikkhū jiindio ||1||
iriesaṇabhāsāe | uccārasamiīsu ya /
jao āyāṇanikkheve | saṃjao susamāhio ||2||
maṇagutto vayagutto | kāyagutto jiindio /
bhikkhaṭhā bambhaijjammi | jannavāḍe uvaṭhio ||3||
taṃ pāsiūṇam ejjantaṃ | taveṇa parisosiyaṃ /
pantovahiuvagaraṇaṃ | uvahasanti aṇāriyā ||4||
jāīmayapaḍithaddhā | hiṃsagā ajiindiyā /
abambhacāriṇo bālā | imaṃ vayaṇam abbavī ||5||
kayare āgacchai dittarūve | kāle vigarāle phokkanāse /
omacelae paṃsupisāyabhūe | saṃkaradūsaṃ parivariya kaṇṭhe ||6||
ko re tuvaṃ iya adaṃsaṇijje | kāe va āsāihamāgao si /
omacelayā paṃsupisāyabhūyā | gaccha kkhalāhi kim ihaṃ ṭhio si ||7||
jakkhe tahiṃ tinduyarukkhavāsī | aṇukampao tassa mahāmuṇissa /
pacchāyaittā niyagaṃ sarīraṃ | imāiṃ vayaṇāim udāharitthā ||8||
samaṇo ahaṃ saṃjao bambhayārī | virao dhaṇapayaṇapariggahāo /
parappavittassa u bhikkhakāle | annassa aṭhā ihamāgao mi ||9||
viyarijjai khajjai bhujjaī | annaṃ pabhūyaṃ bhavayāṇam eyaṃ /
jāṇeha me jāyaṇajīviṇu tti | sesāvasesaṃ labhaū tavassī ||10||
uvakkhaḍaṃ bhoyaṇa māhaṇāṇaṃ | attaṭhiyaṃ siddham ihegapakkhaṃ /
na ū vayaṃ erisam annapāṇaṃ | dāhāmu tujjhaṃ kim ihaṃ ṭhiosi ||11||
thalesu bīyāi vavanti kāsagā | taheva ninnesu ya āsasāe /
eyāe saddhāe dalāha majjhaṃ | ārāhae puṇṇam iṇaṃ khu khittaṃ ||12||
khettāṇi amhaṃ viiyāṇi loe | jahiṃ pakiṇṇā viruhanti puṇṇā /
je māhaṇā jāivijjovaveyā | tāiṃ tu khettāi supesalāiṃ ||13||
koho ya māṇo ya vaho ya jesiṃ | mosaṃ adattaṃ ca pariggahaṃ ca /
te māhaṇā jāivijjāvihūṇā | tāiṃ tu khettāi supāvayāiṃ ||14||
tubbhettha bho bhāradharā girāṇaṃ | aṭhaṃ na jāṇeha ahijja vee /
uccāvayāiṃ muṇiṇo caranti | tāiṃ tu khettāi supesalāiṃ ||15||
ajjhāvayāṇaṃ paḍikūlabhāsī | pabhāsase kiṃ tu sagāsi amhaṃ /
avi eyaṃ viṇassau annapāṇaṃ | na ya -aṃ dāhāmu tumaṃ niyaṇṭhā ||16||
samiīhi majjhaṃ susamāhiyassa | guttīhi guttassa jiindiyassa /
jai me na dāhittha ahesaṇijjaṃ | kim ajja jannāṇa lahittha lāhaṃ ||17||
ke ettha khattā uvajoiyā vā | ajjhāvayā vā saha khaṇḍiehiṃ /
eyaṃ daṇḍeṇa phalaeṇa hantā | kaṇṭhammi ghettūṇa khalejja jo -aṃ ||18||
ajjhāvayāṇaṃ vayaṇaṃ suṇettā | uddhāiyā tattha bahū kumārā /
daṇḍehi vittehi kasehi ceva | samāgayā taṃ isi tālayanti ||19||
ranno tahiṃ kosaliyassa dhūyā | bhadda tti nāmeṇa aṇindiyaṃgī /
taṃ pāsiyā saṃjaya hammamāṇaṃ | kuddhe kumāre parinivvavei ||20||
devābhiogeṇa nioieṇaṃ | dinnā mu rannā maṇasā na jhāyā /
narindadevindabhivandieṇaṃ | jeṇam hi vantā isiṇā sa eso ||21||
eso hu so uggatavo mahappā | jitindio saṃjao bambhayārī /
jo me tayā necchai dijjamāṇiṃ | piuṇā sayaṃ kosalieṇa rannā ||22||
mahājaso eso mahāṇubhāgo | ghoravvao ghoraparakkamo ya /
mā eyaṃ hīleha ahīlaṇijjaṃ | mā savve teeṇa bhe niddahejjā ||23||
eyāiṃ tīse vayaṇāi soccā | pattīi bhaddāi suhāsiyāiṃ /
isissa veyāvaḍiyaṭhayāe | jakkhā kumāre viṇivārayanti ||24||
te ghorarūvā ṭhiya antalikkhe | 'surā tahiṃ taṃ jaṇa tālayanti /
te bhinnadehe ruhiraṃ vamante | pāsittu bhaddā iṇam āhu bhujjo ||25||
giriṃ nahehiṃ khaṇaha | ayaṃ dantehiṃ khāyaha /
jāyateyaṃ pāehi haṇaha | je bhikkhuṃ avamannaha ||26||
āsīviso uggatavo mahesī | ghoravvao ghoraparakkamo ya /
agaṇiṃ va pakkhanda payaṃgaseṇā | je bhikkhuyaṃ bhattakāle vaheha ||27||
sīseṇa eyaṃ saraṇaṃ uveha | samāgayā savvajaṇeṇa tubbhe /
jai icchaha jīviyaṃ vā dhaṇaṃ vā | logaṃ pi eso kuvio ḍahejjā ||28||
avaheḍiya piṭhisauttamaṃge | pasāriyā bāhu akammaceṭhe /
nijjheriyacche ruhiraṃ vamante | uddhaṃ muhe niggayajīhanette ||29||
te pāsiyā khaṇḍiyakaṭhabhūe | vimaṇo visaṇṇo aha māhaṇo so /
isiṃ pasāei sabhāriyāo | hīlaṃ ca nindaṃ ca khamāha bhante ||30||
bālehi mūḍhehi ayāṇaehiṃ | jaṃ hīliyā tassa khamāha bhante /
mahappasāyā isiṇo havanti | na hu muṇī kovaparā havanti ||31||
puvviṃ ca iṇhiṃ ca aṇāgayaṃ ca | maṇappadoso na me atthi koi /
jakkhā hu veyāvaḍiyaṃ karenti | tamhā hu ee nihayā kumārā ||32||
atthaṃ ca dhammaṃ ca viyāṇamāṇā | tubbhaṃ na vi kuppaha bhūipannā /
tubbhaṃ tu pāe saraṇaṃ uvemo | samāgayā savvajaṇeṇa amhe ||33||
accemu te mahābhāga | na te kiṃci na accimo /
bhuṃjāhi sālimaṃ kūraṃ | nāṇāvaṃjaṇasaṃjuyaṃ ||34||
imaṃ ca me atthi pabhūyam annaṃ | taṃ bhuṃjasū amha aṇuggahaṭhā /
bāḍhaṃ ti paḍicchai bhattapāṇaṃ | māsassa ū pāraṇae mahappā ||35||
tahiyaṃ gandhodayapupphavāsaṃ | divvā tahiṃ vasuhārā ya vuṭhā /
pahayāo dunduhīo surehiṃ | āgāse aho dāṇaṃ ca ghuṭhaṃ ||36||
sakkhaṃ khu dīsai tavoviseso | na dīsaī jāivisesa koī /
sovāgaputtaṃ hariesasāhuṃ | jasserisā iḍḍhi mahāṇubhāgā ||37||
kiṃ māhaṇā joisamārabhantā | udaeṇa sohiṃ bahiyā vimaggaha /
jaṃ maggahā bāhiriyaṃ visohiṃ | na taṃ suiṭhaṃ kusalā vayanti ||38||
kusaṃ ca jūvaṃ taṇakaṭham aggiṃ | sāyaṃ ca pāyaṃ udagaṃ phusantā /
pāṇāi bhūyāi viheḍayantā | bhujjo vi mandā pagareha pāvaṃ ||39||
kahaṃ ca re bhikkhu vayaṃ jayāmo | pāvāi kammāi puṇollayāmo /
akkhāhi -e saṃjaya jakkhapūiyā | kahaṃ sujaṭhaṃ kusalā vayanti ||40||
chajjīvakāe asamārabhantā | mosaṃ adattaṃ ca asevamāṇā /
pariggahaṃ itthio māṇamāyaṃ | eyaṃ parinnāya caranti dantā ||41||
susaṃvuḍā paṃcahi saṃvarehiṃ | iha jīviyaṃ aṇavakaṃkhamāṇā /
vosaṭhakāi suicattadehā | mahājayaṃ jayai jannasiṭhaṃ ||42||
ke te joī ke va te joiṭhāṇe | kā te suyā kiṃ va te kārisaṃgaṃ /
ehā ya te kayarā santi bhikkhū | kayareṇa homeṇa huṇāsi joiṃ ||43||
tavo joī jīvo joiṭhāṇaṃ | jogā suyā sarīraṃ kārisaṃgaṃ /
kammehā saṃjamajogasantī | homaṃ huṇāmi isiṇaṃ pasatthaṃ ||44||
ke te harae ke ya te santititthe | kahiṃ siṇāo va rayaṃ jahāsi /
āikkha -e saṃjaya jakkhapūiyā | icchāmo nāuṃ bhavao sagāse ||45||
dhamme harae bambhe santititthe | aṇāvile attapasannalese /
jahiṃ siṇāo vimalo visuddho | susīibhūo pajahāmi dosaṃ ||46||
eyaṃ siṇāṇaṃ kusalehi diṭhaṃ | mahāsiṇāṇa isiṇaṃ pasatthaṃ /
jahi siṇāyā vimalā visuddhā | mahārisī uttamaṃ ṭhāṇaṃ patta ||47|| tti bemi ||
|| hariesijjaṃ samattaṃ ||12||

U/13 cittasambhūijjaṃ trayodaśam adhyayanam /

jāīparāio khalu | kāsi niyāṇaṃ tu hatthiṇapurammi /
culaṇīe bambhadatto | uvavanno paumagummāo ||1||
kampille sambhūo | citto puṇa jāo purimatālammi /
seṭhikulammi visāle | dhammaṃ soūṇa pavvaio ||2||
kampillammi ya nayare | samāgayā do vi cittasambhūyā /
suhadukkhaphalavivāgaṃ | kahenti te ekkam ekkassa ||3||
cakkavaī mahiḍḍhīo | bambhadatto mahāyaso /
bhāyaraṃ bahumāṇeṇaṃ | imaṃ vayaṇam abbavī ||4||
āsīmu bhāyaro do vi | annam annavasāṇugā /
annamannam aṇūrattā | annamannahiesiṇo ||5||
dāsā dasaṇṇe āsīmu | miyā kāliṃjare nage /
haṃsā mayaṃgatīre | sovāgā kāsibhūmie ||6||
devā ya devalogammi | āsi amhe mahiḍḍhiyā /
imā no chaṭhiyā jāī | annamanneṇa jā viṇā ||7||
kammā niyāṇapayaḍā | tume rāya vicintiyā /
tesiṃ phalavivāgeṇa | vippaogam uvāgayā ||8||
saccasoyappagaḍā | kammā mae purā kaḍā /
te ajja paribhuṃjāmo | kiṃ tu citte vi se tahā ||9||
savvaṃ suciṇṇaṃ saphalaṃ narāṇaṃ | kaḍāṇa kammāṇa na mokkha atthi /
atthehi kāmehi ya uttamehiṃ | āyā mamaṃ puṇṇaphalovavee ||10||
jāṇāhi saṃbhūya mahāṇubhāgaṃ | mahiḍḍhiyaṃ puṇṇaphalovaveyaṃ /
cittaṃ pi jāṇāhi taheva rāyaṃ | iḍḍhī juī tassa vi ya ppabhūyā ||11||
mahattharūvā vayaṇappabhūyā | gāhāṇugīyā narasaṃghamajjhe /
jaṃ bhikkhuṇo sīlaguṇovaveyā | ihaṃ jayante samaṇo mi jāo ||12||
uccoyae mahu kakke ya bambhe | paveiyā āvasahā ya rammā /
imaṃ gihaṃ citta dhaṇappabhūyaṃ | pasāhi paṃcālaguṇovaveyaṃ ||13||
naehi gīehi ya vāiehiṃ | nārījaṇāhiṃ pariyārayanto /
bhuṃjāhi bhogāi imāi bhikkhū | mama royaī pavvajjā hu dukkhaṃ ||14||
taṃ puvvaneheṇa kayāṇurāgaṃ | narāhivaṃ kāmaguṇesu giddhaṃ /
dhammassio tassa hiyāṇupehī | citto imaṃ vayaṇam udāharitthā ||15||
savvaṃ vilaviyaṃ gīyaṃ | savvaṃ naaṃ viḍambiyaṃ /
savve ābharaṇā bhārā | savve kāmā duhāvahā ||16||
bālābhirāmesu duhāvahesu | na taṃ suhaṃ kāmaguṇesu rāyaṃ /
virattakāmāṇa tavohaṇāṇaṃ | jaṃ bhikkhuṇaṃ sīlaguṇe rayāṇaṃ ||17||
nariṃda jāī ahamā narāṇaṃ | sovāgajāī duhao gayāṇaṃ /
jahiṃ vayaṃ savvajaṇassa vessā | vasī ya sovāganivesaṇesu ||18||
tīse ya jāīi u pāviyāe | vucchāmu sovāganivesaṇesu /
savvassa logassa dugaṃchaṇijjā | ihaṃ tu kammāi pure kaḍāiṃ ||19||
so dāṇi siṃ rāya mahāṇubhāgo | mahiḍḍhio puṇṇaphalovaveo /
caittu bhogāi asāsayāiṃ | ādāṇaheuṃ abhiṇikkhamāhi ||20||
iha jīvie rāya asāsayammi | dhaṇiyaṃ tu puṇṇāi akuvvamāṇo /
se soyaī maccumuhovaṇīe | dhammaṃ akāūṇa paraṃsi loe ||21||
jaheha sīho va miyaṃ gahāya | maccū naraṃ nei hu antakāle /
na tassa māyā va piyā va bhāyā | kālammi tammaṃsaharā bhavaṃti ||22||
na tassa dukkhaṃ vibhayanti nāio | na mittavaggā na suyā na baṃdhavā /
ekko sayaṃ paccaṇuhoi dukkhaṃ | kattāram eva aṇujāi kammaṃ ||23||
ceccā dupayaṃ ca cauppayaṃ ca | khettaṃ gihaṃ dhaṇadhannaṃ ca savvaṃ /
sakammabīo avaso payāi | paraṃ bhavaṃ suṃdara pāvagaṃ vā ||24||
taṃ ekkaṃ tucchasarīragaṃ se | ciīgayaṃ dahiya u pāvageṇaṃ /
bhajjā ya puttāvi ya nāyao ya | dāyāram annaṃ aṇusaṃkamanti ||25||
uvaṇijjaī jīviyam appamāyaṃ | vaṇṇaṃ jarā harai narassa rāya /
paṃcālarāyā vayaṇaṃ suṇāhi | mā kāsi kammāi mahālayāiṃ ||26||
ahaṃ pi jāṇāmi jaheha sāhū | jaṃ me tumaṃ sāhasi vakkam eyaṃ /
bhogā ime saṃgakarā havanti | je dujjayā ajjo amhārisehiṃ ||27||
hatthiṇapurammi cittā | daṭhūṇaṃ naravaiṃ mahiḍḍhīyaṃ /
kāmabhogesu giddheṇaṃ | niyāṇam asuhaṃ kaḍaṃ ||28||
tassa me apaḍikantassa | imaṃ eyārisaṃ phalaṃ /
jāṇamāṇo vi jaṃ dhammaṃ | kāmabhogesu mucchio ||29||
nāgo jahā paṃkajalāvasanno | daṭhuṃ thalaṃ nābhisamei tīraṃ /
evaṃ vayaṃ kāmaguṇesu giddhā | na bhikkhuṇo maggam aṇuvvayāmo ||30||
accei kālo taranti rāio | na yāvi bhogā purisāṇa niccā /
uvicca bhogā purisaṃ cayanti | dumaṃ jahā khīṇaphalaṃ va pakkhī ||31||
jai taṃ si bhoge caiuṃ asatto | ajjāi kammāi karehi rāyaṃ /
dhamme ṭhio savvapayāṇukampī | to hohisi devo io viuvvī ||32||
na tujjha bhoge caiūṇa buddhī | giddho si ārambhapariggahesu /
mohaṃ kao ettiu vippalāvu | gacchāmi rāyaṃ āmantio si ||33||
paṃcālarāyā vi ya bambhadatto | sāhussa tassa vayaṇaṃ akāuṃ /
aṇuttare bhuṃjiya kāmabhoge | aṇuttare so narae paviṭho ||34||
citto vi kāmehi virattakāmo | udaggacārittatavo mahesī /
aṇuttaraṃ saṃjama pālaittā | aṇuttaraṃ siddhigaiṃ gao ||35|| tti bemi ||
|| cittasaṃbhūijjaṃ samattaṃ ||13||

U/14 usuyārijjaṃ caturdaśam adhyayanam /

devā bhavittāṇa pure bhavammī | keī cuyā egavimāṇavāsī /
pure purāṇe usuyāranāme | khāe samiddhe suralogaramme ||1||
sakammaseseṇa purākaeṇaṃ | kulesudaggesu ya te pasūyā /
nivviṇṇasaṃsārabhayā jahāya | jiṇiṃdamaggaṃ saraṇaṃ pavannā ||2||
pumattam āgamma kumāra do vī | purohio tassa jasā ya pattī /
visālakittī ya tahosuyāro | rāyattha devī kamalāvaī ya ||3||
jāījarāmaccubhayābhibhūyā | bahiṃvihārābhiniviṭhacittā /
saṃsāracakkassa vimokkhaṇatthā | datthūṇa te kāmaguṇe virattā ||4||
piyaputtagā donni vi māhaṇassa | sakammasīlassa purohiyassa /
sarittu porāṇiya tattha jāiṃ | tahā suciṇṇaṃ tavasaṃjamaṃ ca ||5||
te kāmabhogesu asajjamāṇā | māṇussaesuṃ je yāvi divvā /
mokkhābhikaṃkhī abhijāyasaḍḍhā | tāyaṃ uvāgamma imaṃ udāhu ||6||
asāsayaṃ datthu imaṃ vihāraṃ | bahuantarāyaṃ na ya dīham āuṃ /
tamhā gihaṃsi na raiṃ lahāmo | āmantayāmo carissāmu moṇaṃ ||7||
aha tāyago tattha muṇīṇa tesiṃ | tavassa vāghāyakaraṃ vayāsī /
imaṃ vayaṃ veyavio vayanti | jahā na hoī asuyāṇa logo ||8||
ahijja vee parivissa vippe | putte pariṭhappa gihaṃsi jāyā /
bhoccāṇa bhoe saha itthiyāhiṃ | āraṇṇagā hoha muṇī pasatthā ||9||
soyaggiṇā āyaguṇindhaṇeṇaṃ | mohāṇilā pajjalaṇāhieṇaṃ /
saṃtattabhāvaṃ paritappamāṇaṃ | lālappamāṇaṃ bahuhā bahuṃ ca ||10||
purohiyaṃ taṃ kamaso 'uṇintaṃ | nimaṃtayantaṃ ca sue dhaṇeṇaṃ ũ/
jahakkamaṃ kāmaguṇehi ceva | kumāragā te pasamikkha vakkaṃ ||11||
veyā ahīyā na bhavanti tāṇaṃ | bhuttā diyā ninti tamaṃ tameṇaṃ ũ/
jāyā ya puttā na havanti tāṇaṃ | ko -āma te aṇumannejja eyaṃ ||12||
khaṇamettasokkhā bahukāladukkhā | pagāmadukkhā aṇigāmasokkhā /
saṃsāramokkhassa vipakkhabhūyā | khāṇī aṇatthāṇa u kāmabhogā ||13||
parivvayante aṇiyattakāme | aho ya rāo paritappamāṇe /
annappamatte dhaṇam esamāṇe | pappoti maccuṃ purise jaraṃ ca ||14||
imaṃ ca me atthi imaṃ ca natthi | imaṃ ca me kicca imaṃ akiccaṃ /
taṃ evamevaṃ lālappamāṇaṃ | harā haraṃti tti kahaṃ pamāe ||15||
dhaṇaṃ pabhūyaṃ saha itthiyāhiṃ | sayaṇā tahā kāmaguṇā pagāmā /
tavaṃ kae tappai jassa logo | taṃ savvasāhīṇam iheva tubbhaṃ ||16||
dhaṇeṇa kiṃ dhammadhurāhigāre | sayaṇeṇa vā kāmaguṇehi ceva /
samaṇā bhavissāmu guṇohadhārī | bahiṃvihārā abhigamma bhikkhaṃ ||17||
jahā ya aggī araṇī asanto | khīre ghayaṃ tellam ahā tilesu /
emeva tāyā sarīraṃsi sattā | saṃmucchaī nāsai nāvaciṭhe ||18||
no indiyaggejjha amuttabhāvā | amuttabhāvā vi ya hoi nicco /
ajjhatthaheuṃ niyayassa bandho | saṃsāraheuṃ ca vayanti bandhaṃ ||19||
jahā vayaṃ dhammam ajāṇamāṇā | pāvaṃ purā kammam akāsi mohā /
orubbhamāṇā parirakkhiyantā | taṃ neva bhujjo vi samāyarāmo ||20||
abbhāhayaṃmi logaṃmi | savvao parivārie /
amohāhiṃ paḍantīhiṃ | gihaṃsi na raiṃ labhe ||21||
keṇa abbhāhao logo | keṇa vā parivārio /
kā vā amohā vuttā | jāyā ciṃtāvaro hume ||22||
maccuṇā 'bbhāhao logo | jarāe parivārio /
amohā rayaṇī vuttā | evaṃ tāya vijāṇaha ||23||
jā jā vaccai rayaṇī | na sā paḍiniyattaī /
ahammaṃ kuṇamāṇassa | aphalā janti rāio ||24||
jā jā vaccai rayaṇī | na sā paḍiniyattaī /
dhammaṃ ca kuṇamāṇassa | saphalā janti rāio ||25||
egao saṃvasittāṇaṃ | duhao sammattasaṃjuyā /
pacchā jāyā gamissāmo | bhikkhamāṇā kule kule ||26||
jassatthi maccuṇā sakkhaṃ | jassa catthi palāyaṇaṃ /
jo jāṇe na marissāmi | so hu kaṃkhe sue siyā ||27||
ajjeva dhammaṃ paḍivajjayāmo | jahiṃ pavannā na puṇabbhavāmo /
aṇāgayaṃ neva ya atthi kiṃcī | saddhākhamaṃ -e viṇaittu rāgaṃ ||28||
pahīṇaputtassa hu natthi vāso | vāsiṭhi bhikkhāyariyāi kālo /
sāhāhi rukkho lahaī samāhiṃ | chinnāhi sāhāhi tam eva khāṇuṃ ||29||
paṃkhāvihūṇo vva jaheva pakkhī | bhiccavihūṇo vva raṇe narindo /
vivannasāro vaṇio vva poe | pahīṇaputto mi tahā ahaṃ pi ||30||
susaṃbhiyā kāmaguṇā ime te | saṃpiṇḍiyā aggarasappabhūyā /
bhuṃjāmu tā kāmaguṇe pagāmaṃ | pacchā gamissāmu pahāṇamaggaṃ ||31||
bhuttā rasā bhoi jahāi -e vao | na jīviyaṭhā pajahāmi bhoe /
lābhaṃ alābhaṃ ca suhaṃ ca dukkhaṃ | saṃcikkhamāṇo carissāmi moṇaṃ ||32||
mā hū tumaṃ soyariyāṇa sambhare | juṇṇo va haṃso paḍisottagāmī /
bhuṃjāhi bhogāi mae samāṇaṃ | dukkhaṃ khu bhikkhāyariyāvihāro ||33||
jahā ya bhoī taṇuyaṃ bhuyaṃgo | nimmoyaṇiṃ hicca palei mutto /
em ee jāyā payahanti bhoe | te haṃ kahaṃ nāṇugamissam ekko ||34||
chindittu jālaṃ abalaṃ va rohiyā | macchā jahā kāmaguṇe pahāya /
dhoreyasīlā tavasā udārā | dhīrā hu bhikkhāyariyaṃ caranti ||35||
naheva kuṃcā samaikkamantā | tayāṇi jālāṇi dalittu haṃsā /
palenti puttā ya paī ya majjhaṃ | te haṃ kahaṃ nāṇugamissam ekkā ||36||
purohiyaṃ taṃ sasuyaṃ sadāraṃ | soccā 'bhinikkhamma pahāya bhoe /
kuḍumbasāraṃ viuluttamaṃ ca | rāyaṃ abhikkhaṃ samuvāya devī ||37||
vantāsī puriso rāyaṃ | na so hoi pasaṃsio /
māhaṇeṇa pariccattaṃ | dhaṇaṃ ādāum icchasi ||38||
savvaṃ jagaṃ jai tuhaṃ | savvaṃ vāvi dhaṇaṃ bhave /
savvaṃ pi te apajjattaṃ | neva tāṇāya taṃ tava ||39||
marihisi rāyaṃ jayā tayā vā | maṇorame kāmaguṇe vihāya /
ekko hu dhammo naradeva tāṇaṃ | na vijjaī annam iheha kiṃci ||40||
nāhaṃ rame pakkhiṇi paṃjare vā | saṃtāṇachinnā carissāmi moṇaṃ /
akiṃcaṇā ujjukaḍā nirāmisā | pariggahārambhaniyattadosā ||41||
davaggiṇā jahā raṇṇe | ḍajjhamāṇesu jantusu /
anne sattā pamoyanti | rāgaddosavasaṃ gayā ||42||
evameva vayaṃ mūḍhā | kāmabhogesu mucchiyā /
ḍajjhamāṇaṃ na bujjhāmo | rāgaddosaggiṇā jagaṃ ||43||
bhoge bhoccā vamittā ya | lahubhūyavihāriṇo /
āmoyamāṇā gacchanti | diyā kāmakamā iva ||44||
ime ya baddhā phandanti | mama hatthajjamāgayā /
vayaṃ ca sattā kāmesu | bhavissāmo jahā ime ||45||
sāmisaṃ kulalaṃ dissa | bajjhamāṇaṃ nirāmisaṃ /
āmisaṃ savvam ujjhittā | viharissāmi nirāmisā ||46||
giddhovamā u naccāṇaṃ | kāme saṃsāravaḍḍhaṇe /
urago suvaṇṇapāse vva | saṃkamāṇo taṇuṃ care ||47||
nāgo vva bandhaṇaṃ chittā | appaṇo vasahiṃ vae /
eyaṃ pacchaṃ mahārāyaṃ | ussuyāri tti me suyaṃ ||48||
caittā viulaṃ rajjaṃ | kāmabhoge ya duccae /
nivvisayā nirāmisā | ninnehā nippariggahā ||49||
sammaṃ dhammaṃ viyāṇittā | ceccā kāmaguṇe vare /
tavaṃ pagijjhahakkhāyaṃ | ghoraṃ ghoraparakkammā ||50||
evaṃ te kamaso buddhā | savve dhammaparāyaṇā /
jammamaccubhauvviggā | dukkhassantagavesiṇo ||51||
sāsaṇe vigayamohāṇaṃ | puvviṃ bhāvaṇabhāviyā /
acireṇeva kāleṇa | dukkhassantam uvāgayā ||52||
rāyā saha devīe | māhaṇo ya purohio /
māhaṇī dāragā ceva | savve te parinivvuḍa ||53|| tti bemi ||
|| usuyārijjaṃ samattaṃ ||14||

U/15 sabhikkhū pañcadaśm adhyayanam /

moṇaṃ carissāmi samicca dhammaṃ | sahie ujjukaḍe niyāṇachinne /
saṃthavaṃ jahijja akāmakāme | annāyaesī parivvae sa bhikkhū ||1||
rāovarayaṃ carejja lāḍhe | virae veyaviyāyarakkhie /
panne abhibhūya savvadaṃsī | je kamhi ci na mucchie sa bhikkhū ||2||
akkosavahaṃ viittu dhīre | muṇī care lāḍhe niccam āyagutte /
avvaggamaṇe asaṃpahiṭhe | je kasiṇaṃ ahiyāsae sa bhikkhū ||3||
pantaṃ sayaṇāsaṇaṃ bhaittā | sīuṇhaṃ vivihaṃ ca daṃsamasagaṃ /
avvaggamaṇe asaṃpahiṭhe | je kasiṇaṃ ahiyāsae sa bhikkhū ||4||
no sakkaim icchaī na pūyaṃ | no vi ya vandaṇagaṃ kuo pasaṃsaṃ /
se saṃjae suvvae tavassī | sahie āyagavesae sa bhikkhū ||5||
jeṇa puṇa jahāi jīviyaṃ | mohaṃ vā kasiṇaṃ niyacchaī /
naranāriṃ pajahe sayā tavassī | na ya koūhalaṃ uvei sa bhikkhū ||6||
chinnaṃ saraṃ bhomam antalikkhaṃ | sumiṇaṃ lakkhaṇadaṇḍavatthuvijjaṃ /
aṃgaviyāraṃ sarassa vijayaṃ | je vijjāhiṃ na jīvai sa bhikkhū ||7||
mantaṃ mūlaṃ vivihaṃ vejjacintaṃ | vamaṇavireyaṇadhūmaṇettasiṇāṇaṃ /
āure saraṇaṃ tigicchiyaṃ ca | taṃ parinnāya parivvae sa bhikkhū ||8||
khattiyagaṇa ugga rāyaputtā | māhaṇa bhoiya vivihā ya sippiṇo /
no tesiṃ vayai silogapūyaṃ | taṃ parinnāya parivvae sa bhikkhū ||9||
gihiṇo je pavvaieṇa diṭhā | appavaieṇa va saṃthuyā havijjā /
tesiṃ ihaloiyaphalaṭhā | jo saṃthavaṃ na karei sa bhikkhū ||10||
sayaṇāsaṇapāṇabhoyaṇaṃ | vivihaṃ khāimasāimaṃ paresiṃ /
adae paḍisehie niyaṇṭhe | je tattha na paussaī sa bhikkhū ||11||
jaṃ kiṃ ca āhārapāṇajāyaṃ | vivihaṃ khāimasāimaṃ paresiṃ laddhuṃ /
jo taṃ tiviheṇa nāṇukampe | maṇavayakāyasusaṃvuḍe sa bhikkhū ||12||
āyāmagaṃ ceva javodaṇaṃ ca | sīyaṃ sovīrajavodagaṃ ca /
no hīlae piṇḍaṃ nīrasaṃ tu | pantakulāiṃ parivvae sa bhikkhū ||13||
saddā vivihā bhavanti loe | divvā māṇussagā tiricchā /
bhīmā bhayabheravā urālā | soccā na vihijjaī sa bhikkhū ||14||
vādaṃ vivihaṃ samicca loe | sahie kheyāṇugae ya koviyappā /
panne abhibhūya savvadaṃsī | uvasante aviheḍae sa bhikkhū ||15||
asippajīvī agihe amitte | jiindie savvao vippamukke /
aṇukkasāī lahuappabhakkhī | ceccā gihaṃ egacare sa bhikkhu ||16|| tti bemi ||
|| sabhikkhuyaṃ nāma samattaṃ ||15||

U/16 bambhacerasamāhiṭhāṇā ṣoḍaśam adhyayanam /

suyaṃ me āusaṃ teṇaṃ bhagavayā evam akkhāyaṃ | iha khalu ||*128.1||
therehiṃ bhagavantehiṃ dasa bambhacerasamāhiṭhāṇā pannattā je ||*128.2||
bhikkhū soccā nisamma saṃjamabahule saṃvarabahule samāhibahule ||*128.3||
gutte guttindie guttabambhayārī sayā appamatte viharejjā ||*128.4||
kayare khalu te therehiṃ bhagavantehiṃ dasa bambhacerasamāhiṭhāṇā ||*128.5||
pannattā je bhikkhū soccā nisamma saṃjamabahule saṃvarabahule ||*128.6||
samāhibahule gutte guttindie guttabambhayārī sayā appamatte ||*128.7||
viharejjā ime khalu te therehiṃ bhagavantehiṃ dasa bambhaceraṭhāṇā ||*128.8||
pannattā je bhikkhū soccā nisamma saṃjamabahule saṃvarabahule ||*128.9||
samāhibahule gutte guttindie guttabambhayārī sayā appamatte ||*128.10||
viharejjā | taṃ jahā | vivittāiṃ sayaṇāsaṇāiṃ sevittā havai ||*128.11||
se nigganthe | no itthīpasupaṇḍagasaṃsattāiṃ sayaṇāsaṇāiṃ ||*128.12||
sevittā havai se nigganthe | taṃ kaham iti ce | āyariyāha ||*128.13||
nigganthassa khalu itthipasupaṇḍagasaṃsattāiṃ sayaṇāsaṇāiṃ sevamāṇassa ||*128.14||
bambhayārissa bambhacere saṃkā vā kaṃkhā vā viigicchā ||*129.1||
vā samuppajjijjā bhedaṃ vā labhejjā ummāyaṃ vā pāuṇijjā ||*129.2||
dīhakāliyaṃ vā rogāyaṃkaṃ havejjā kevalipannattāo dhammāo ||*129.3||
bhaṃsejjā | tamhā no itthipasupaṇḍagasaṃsattāiṃ sayaṇāsaṇāiṃ ||*129.4||
sevittā havai se nigganthe 1 ||*129.5||
no itthīṇaṃ kahaṃ kahittā havai se nigganthe | taṃ kaham iti ||*129.6||
ce | āyariyāha | nigganthassa khalu itthīṇaṃ kahaṃ kahemāṇassa ||*129.7||
bambhayārissa bambhacere saṃkā vā kaṃkhā vā viigicchā vā ||*129.8||
samupajjijjā bhedaṃ vā labhejjā ummāyaṃ vā pāuṇijjā ||*129.9||
dīhakāliyaṃ vā rogāyaṃkaṃ havejjā kevalipannattāo dhammāo ||*129.10||
bhaṃsejjā | tamhā no itthīṇaṃ kahaṃ kahejjā 2 ||*129.11||
no itthīṇaṃ saddhiṃ sannisejjāgae viharettā havai se ||*129.12||
nigganthe | taṃ kaham iti ce | āyariyāha | nigganthassa khalu ||*129.13||
itthīhiṃ saddhiṃ sannisejjāgayassa bambhayārissa bambhacere saṃkā ||*129.14||
vā kaṃkhā vā viigicchā vā samupajjijjā bhedaṃ vā labhejjā ||*129.15||
ummāyaṃ vā pāuṇijjā dīhakāliyaṃ vā rogāyaṃkaṃ havejjā ||*129.16||
kevalipannattāo dhammāo bhaṃsejjā | tamhā khalu no niggaṃthe ||*129.17||
itthīhiṃ saddhiṃ sannisejjāgae viharejjā 3 ||*129.18||
no itthīṇaṃ indiyāiṃ maṇoharāiṃ maṇoramāiṃ āloittā ||*129.19||
nijjhāittā havai se nigganthe | taṃ kaham iti ce | āyariyāha ||*129.20||
nigganthassa khalu itthīṇaṃ indiyāiṃ maṇoharāiṃ maṇoramāiṃ ||*129.21||
āloemāṇassa nijjhāyamāṇassa bambhayārissa bambhacere ||*130.1||
saṃkā vā kaṃkhā vā viigicchā vā samupajjijjā bhedaṃ vā ||*130.2||
labhejjā ummāyaṃ vā pāuṇijjā dīhakāliyaṃ vā rogāyaṃkaṃ ||*130.3||
havejjā kevalipannattāo dhammāo bhaṃsejjā | tamhā khalu no ||*130.4||
nigganthe itthīṇaṃ indiyāiṃ maṇoharāiṃ maṇoramāiṃ āloejjā ||*130.5||
nijjhāejjā 4 ||*130.6||
no itthīṇaṃ kuḍḍantaraṃsi vā dūsantaraṃsi vā bhittantaraṃsi ||*130.7||
vā kūiyasaddaṃ vā ruiyasaddaṃ vā gīyasaddaṃ vā hasiyasaddaṃ vā ||*130.8||
thaṇiyasaddaṃ vā kandiyasaddaṃ vā vilaviyasaddaṃ vā suṇettā havai ||*130.9||
se nigganthe | taṃ kaham iti ce | āyariyāha | nigganthassa ||*130.10||
khalu itthīṇaṃ kuḍḍantaraṃsi vā dūsantaraṃsi vā bhittantaraṃsi vā ||*130.11||
kūiyasaddaṃ vā ruiyasaddaṃ vā gīyasaddaṃ vā hasiyasaddaṃ vā thaṇiyasaddaṃ ||*130.12||
vā kandiyasaddaṃ vā vilaviyasaddaṃ vā suṇemāṇassa bambhayārissa ||*130.13||
bambhacere saṃkā vā kaṃkhā vā viigicchā vā samupajjijjā ||*130.14||
bhedaṃ vā labhejjā ummāyaṃ vā pāuṇijjā dīhakāliyaṃ ||*130.15||
vā rogāyaṃkaṃ havejjā kevalipannattāo dhammāo bhaṃsejjā ||*130.16||
tamhā khalu no nigganthe itthīṇaṃ kuḍḍantaraṃsi vā dūsantaraṃsi ||*130.17||
vā bhittantaraṃsi vā kūiyasaddaṃ vā ruiyasaddaṃ vā gīyasaddaṃ vā ||*130.18||
hasiyasaddaṃ vā thaṇiyasaddaṃ vā kandiyasaddaṃ vā vilaviyasaddaṃ vā ||*130.19||
suṇemāṇe viharejjā 5 ||*130.20||
no nigganthe puvvarayaṃ puvvakīliyaṃ aṇusarittā havai se ||*130.21||
nigganthe | taṃ kaham iti ce | āyariyāha | nigganthassa khalu ||*131.1||
puvvarayaṃ puvvakīliyaṃ aṇusaramāṇassa bambhayārissa bambhacere ||*131.2||
saṃkā vā kaṃkhā vā viigicchā vā samupajjijjā bhedaṃ vā ||*131.3||
labhejjā ummāyaṃ vā pāuṇijjā dīhakāliyaṃ vā rogāyaṃkaṃ ||*131.4||
havejjā kevalipannattāo dhammāo bhaṃsejjā | tamhā khalu no ||*131.5||
nigganthe puvvarayaṃ puvvakīliyaṃ aṇusarejjā 6 ||*131.6||
no paṇīyaṃ āhāraṃ āharittā havai se nigganthe | taṃ ||*131.7||
kaham iti ce | āyariyāha | nigganthassa khalu paṇīyaṃ āhāraṃ ||*131.8||
āhāremāṇassa bambhayārissa bambhacere saṃkā vā kaṃkhā vā ||*131.9||
viigicchā vā samupajjijjā bhedaṃ vā labhejjā ummāyaṃ vā ||*131.10||
pāuṇijjā | dīhakāliyaṃ vā rogāyaṃkaṃ havejjā kevalipannattāo ||*131.11||
dhammāo bhaṃsejjā | tamhā khalu no nigganthe paṇīyaṃ ||*131.12||
āhāraṃ āhārejjā 7 ||*131.13||
no aimāyāe pāṇabhoyaṇaṃ āhārettā havai se ||*131.14||
nigganthe | taṃ kaham iti ce | āyariyāha | nigganthassa khalu ||*131.15||
aimāyāe pāṇabhoyaṇaṃ āhāremāṇassa bambhayārissa bambhacere ||*131.16||
saṃkā vā kaṃkhā vā viigicchā vā samupajjijjā bhedaṃ vā ||*131.17||
labhejjā ummāyaṃ vā pāuṇijjā dīhakāliyaṃ vā rogāyaṃkaṃ ||*131.18||
havejjā kevalipannattāo dhammāo bhaṃsejjā | tamhā khalu no ||*131.19||
nigganthe aimāyāe pāṇabhoyaṇaṃ āhārejjā 8 ||*131.20||
no vibhūsāṇuvādī havai se nigganthe | taṃ kaham iti ce ||*131.21||
āyariyāha vibhūsāvattie vibhūsiyasarīre itthijaṇassa ||*132.1||
abhilasaṇijje havai | tao -aṃ itthijaṇeṇaṃ abhilasijjamāṇassa ||*132.2||
bambhacere saṃkā vā kaṃkhā vā vā viigiccā vā samupajjijjā ||*132.3||
bhedaṃ vā labhejjā ummāyaṃ vā pāuṇijjā dīhakāliyaṃ ||*132.4||
vā rogāyaṃkaṃ havejjā kevalipannattāo dhammāo bhaṃsejjā | ||*132.5||
tamhā khalu no nigganthe vibhūsāṇuvādī havijjā 9 ||*132.6||
no saddarūvarasagandhaphāsāṇuvādī havai se nigganthe | taṃ ||*132.7||
kaham iti ce | āyariyāha | nigganthassa khalu saddarūvagandhaphāsāṇuvādissa ||*132.8||
bambhayārissa bambhacere saṃkā vā kaṃkhā vā ||*132.9||
viigiccā vā samupajjijjā bhedaṃ vā labhejjā ummāyaṃ vā ||*132.10||
pāuṇijjā dīhakāliyaṃ vā rogāyaṃkaṃ havejjā kevalipannattāo ||*132.11||
dhammāo bhaṃsejjā | tamhā khalu no saddarūvarasagandhaphāsāṇuvādī ||*132.12||
bhavejjā se nigganthe | dasame bambhacerasamāhiṭhāṇe ||*132.13||
havai 10 ||*132.14||
jaṃ vivittam aṇāiṇṇaṃ | rahiyaṃ itthijaṇeṇa ya /
bambhacerassa rakkhaṭhā | ālayaṃ tu nisevae ||1||
maṇapalhāyajaṇaṇī | kāmarāgavivaḍḍhaṇī /
bambhacerarao bhikkhū | thīkahaṃ tu vivajjae ||2||
samaṃ ca saṃthavaṃ thīhiṃ | saṃkahaṃ ca abhikkhaṇaṃ /
bambhacerarao bhikkhū | niccaso parivajjae ||3||
aṃgapaccaṃgasaṃṭhāṇaṃ | cārullaviyapehiyaṃ /
bambhacerarao thīṇaṃ | cakkhugijjhaṃ vivajjae ||4||
kūiyaṃ ruiyaṃ gīyaṃ | hasiyaṃ thaṇiyakandiyaṃ /
bambhacerarao thīṇaṃ | soyagejjhaṃ vivajjae ||5||
hāsaṃ kiḍḍaṃ raiṃ dappaṃ | sahasāvittāsiyāṇi ya /
bambhacerarao thīṇaṃ | nāṇucinte kayāi vi ||6||
paṇīyaṃ bhattapāṇaṃ tu | khippaṃ mayavivaḍḍhaṇaṃ /
bambhacerarao bhikkhū | niccaso parivajjae ||7||
dhammaladdhaṃ miyaṃ kāle | jattatthaṃ paṇihāṇavaṃ /
nāimattaṃ tu bhuṃjejjā | bambhacerarao sayā ||8||
vibhūsaṃ parivajjejjā | sarīraparimaṇḍaṇaṃ /
bambhacerarao bhikkhū | siṃgāratthaṃ na dhārae ||9||
sadde rūve ya gandhe ya | rase phāse taheva ya /
paṃcavihe kāmaguṇe | niccaso parivajjae ||10||
ālao thījaṇāiṇṇo | thīkahā ya maṇoramā /
saṃthavo ceva nārīṇaṃ | tāsiṃ indiyadarisaṇaṃ ||11||
kūiyaṃ ruiyaṃ gīyaṃ | hāsabhuttāsiyāṇi ya /
paṇīyaṃ bhattapāṇaṃ ca | aimāyaṃ pāṇabhoyaṇaṃ ||12||
gattabhūsaṇam iṭhaṃ ca | kāmabhogā ya dujjayā /
narassattagavesissa | visaṃ tālauḍaṃ jahā ||13||
dujjae kāmabhoge ya | niccaso parivajjae /
saṃkāthāṇāṇi savvāṇi | vajjejjā paṇihāṇavaṃ ||14||
dhammārāme care bhikkhū | dhiimaṃ dhammasārahī /
dhammārāmarate dante | bambhacerasamāhie ||15||
devadāṇavagandhavvā | jakkharakkhasakinnarā /
bambhayāriṃ namaṃsanti | dukkaraṃ je karanti taṃ ||16||
esa dhamme dhuve nicce | sāsae jiṇadesie /
siddhā sijjhanti cāṇeṇa | sijjhissanti tahāvare ||17|| tti bemi ||
|| bambhacerasamāhiṭhāṇā samattā ||16||

U/17 pāvasamaṇijjaṃ saptadaśam adhyayanam /

je kei u pavvaie niyaṇe | dhammaṃ suṇittā viṇaovavanne /
sudullahaṃ lahiuṃ bohilābhaṃ | viharejja pacchā ya jahāsuhaṃ tu ||1||
sejjā daḍhā pāuraṇaṃ mi atthi | uppajjaī bhottu taheva pāuṃ /
jāṇāmi jaṃ vaai āusu tti | kiṃ nāma kāhāmi sueṇa bhante ||2||
je keī pavvaie | niddāsīle pagāmaso /
bhoccā peccā suhaṃ suvai | pāvasamaṇi tti vuccaī ||3||
āyariyauvajjhāehiṃ | suyaṃ viṇayaṃ ca gāhie /
te ceva khiṃsaī bāle | pāvasamaṇi tti vuccaī ||4||
āyariyauvajjhāyāṇaṃ | sammaṃ na paḍitappai /
appaḍipūyae thaddhe | pāvasamaṇi tti vuccaī ||5||
sammaddamāṇo pāṇāṇi | bīyāṇi hariyāṇi ya /
asaṃjae sajayamannamāṇo | pāvasamaṇi tti vuccaī ||6||
saṃthāraṃ phalagaṃ pīḍhaṃ | nisejjaṃ pāyakambalaṃ /
appamajjiyam āruhai | pāvasamaṇi tti vuccaī ||7||
davadavassa caraī | pamatte ya abhikkhaṇaṃ /
ullaṃghaṇe ya caṇḍe ya | pāvasamaṇi tti vuccaī ||8||
paḍilehei pamatte | paujjhai pāyakambalaṃ /
paḍilehā aṇāutte | pāvasamaṇi tti vuccaī ||9||
paḍilehei pamatte | se kiṃci hu nisāmiyā /
gurupāribhāvae niccaṃ | pāvasamaṇi tti vuccaī ||10||
bahumāī pamuhare | thaddhe luddhe aṇiggahe /
asaṃvibhāgī aviyatte | pāvasamaṇi tti vuccaī ||11||
vivādaṃ ca udīrei | ahamme attapannahā /
vuggahe kalahe ratte | pāvasamaṇi tti vuccaī ||12||
athirāsaṇe kukuie | jattha tattha nisīyaī /
āsaṇammi aṇāutte | pāvasamaṇi tti vuccaī ||13||
sasarakkhapāe suvaī | sejjaṃ na paḍilehai /
saṃthārae aṇāutte | pāvasamaṇi tti vuccaī ||14||
duddhadahīvigaīo | āhārei abhikkhaṇaṃ /
arae ya tavokamme | pāvasamaṇi tti vuccaī ||15||
atthantammi ya sūrammi | āhārei abhikkhaṇaṃ /
coio paḍicoei | pāvasamaṇi tti vuccaī ||16||
āyariyapariccāī | parapāsaṇḍasevae /
gāṇaṃgaṇie dubbhūe | pāvasamaṇi tti vuccaī ||17||
sayaṃ gehaṃ paricajja | paragehaṃsi vāvare /
nimitteṇa ya vavaharai | pāvasamaṇi tti vuccaī ||18||
sannāi piṇḍaṃ jemei | necchaī sāmudāṇiyaṃ /
gihinisejjaṃ ca vāhei | pāvasamaṇi tti vuccaī ||19||
eyārise paṃcakusīlasaṃvuḍe | rūvaṃdhare muṇipavarāṇa heṭhime /
ayaṃsi loe visam eva garahie | na se ihaṃ neva paratthaloe ||20||
je vajjae ee sayā u dose | se suvvae hoi muṇīṇa majjhe /
ayaṃsi loe amayaṃ va pūie | ārāhae logam iṇaṃ tahā paraṃ ||21|| tti bemi ||
||pāvasamanijjaṃ samattaṃ ||17||

U/18 saṃjaijjaṃ aṣādaśam adhyayanam /

kampille nayare rāyā | udiṇṇabalavāhaṇe /
nāmeṇaṃ saṃjae nāmaṃ | migavvaṃ uvaṇiggae ||1||
hayāṇīe gayāṇīe | rahāṇīe taheva ya /
pāyattāṇīe mahayā | savvao parivārie ||2||
mie chuhittā hayagao | kampillujjāṇa kesare /
bhīe sante mie tattha | vahei rasamucchie ||3||
aha kesarammi ujjāṇe | aṇagāre tavodhaṇe /
sajjhāyajjhāṇasaṃjutte | dhammajjhāṇaṃ jhiyāyai ||4||
apphovamaṇḍavammi | jhāyai kkhaviyāsave /
tassāgae mige pāsaṃ | vaheī se narāhive ||5||
aha āsagao rāyā | khippam āgamma so tahiṃ /
hae mie u pāsittā | aṇagāraṃ tattha pāsaī ||6||
aha rāyā tattha saṃbhanto | aṇagāro maṇā hao /
mae u mandapuṇṇeṇaṃ | rasagiddheṇa ghannuṇā ||7||
āsaṃ visajjaittāṇaṃ | aṇagārassa so nivo /
viṇaeṇa vandae pāe | bhagavaṃ ettha me khame ||8||
aha moṇeṇa so bhagavaṃ | aṇagāre jhāṇam assie /
rāyāṇaṃ na paḍimantei | tao rāyā bhayadduo ||9||
saṃjao aham ammīti | bhagavaṃ vāharāhi me /
kuddhe teeṇa aṇagāre | ḍahejja narakoḍio ||10||
abhao patthivā tubbhaṃ | abhayadāyā bhavāhi ya /
aṇicce jīvalogammi | kiṃ hiṃsāe pasajjasī ||11||
jayā savvaṃ pariccajja | gantavvam avasassa te /
aṇicce jīvalogammi | kiṃ rajjammi pasajjasī ||12||
jīviyaṃ ceva rūvaṃ ca | vijjusaṃpāyacaṃcalaṃ /
jattha taṃ mujjhasī rāyaṃ | peccatthaṃ nāvabujjhase ||13||
dārāṇi ya suyā ceva | mittā ya taha bandhavā /
jīvantam aṇujīvanti | mayaṃ nāṇuvvayanti ya ||14||
nīharanti mayaṃ puttā | pitaraṃ paramadukkhiyā /
pitaro vi tahā putte | bandhū rāyaṃ tavaṃ care ||15||
tao teṇajjie davve | dāre ya parirakkhie /
kīlanti 'nne narā rāyaṃ | haṭhatuṭhamalaṃkiyā ||16||
teṇāvi jaṃ kayaṃ kammaṃ | suhaṃ vā jai vā duhaṃ /
kammuṇā teṇa saṃjutto | gacchaī u paraṃ bhavaṃ ||17||
soūṇa tassa so dhammaṃ | aṇagārassa antie /
mahayā saṃveganivvedaṃ | samāvanno narāhivo ||18||
saṃjao caiuṃ rajjaṃ | nikkhanto jiṇasāsaṇe /
gaddabhālissa bhagavao | aṇagārassa antie ||19||
ciccā raṭhaṃ pavvaie | khattie paribhāsai /
jahā te dāsaī rūvaṃ | pasannaṃ te tahā maṇo ||20||
kiṃ nāme kiṃ gotte | kassa ṭhāe va māhaṇe /
kahaṃ paḍiyarasī buddhe | kahaṃ viṇīe tti vuccasī ||21||
saṃjao nāma nāmeṇaṃ | tahā gotteṇa goyamo /
gaddabhālī mamāyariyā | vijjācaraṇapāragā ||22||
kiriyaṃ akiriyaṃ viṇayaṃ | annāṇaṃ ca mahāmuṇī /
eehiṃ cauhiṃ ṭhāṇehiṃ | meyanne kiṃ pabhāsaī ||23||
ii pāukare buddhe | nāyae parinivvue /
vijjācaraṇasaṃpanne | sacce saccaparakkame ||24||
paḍanti narae ghore | je narā pāvakāriṇo /
divvaṃ ca gaiṃ gacchanti | carittā dhammamāriyaṃ ||25||
māyāvuiyam eyaṃ tu | musābhāsā niratthiyā /
saṃjamamāṇo vi ahaṃ | vasāmi iriyāmi ya ||26||
savvee viiyā majjhaṃ | micchādiṭhī aṇāriyā /
vijjamāṇe pare loe | sammaṃ jāṇāmi appagaṃ ||27||
aham āsi mahāpāṇe | juimaṃ varisasaovame /
jā sā pālīmahāpālī | divvā varisasaovamā ||28||
se cue bambhalogāo | māṇusaṃ bhavamāgae /
appaṇo ya paresiṃ ca | āuṃ jāṇe jahā tahā ||29||
nāṇāruiṃ ca chandaṃ ca | parivajjejja saṃjae /
aṇaṭhā je ya savvatthā | iya vijjāmaṇusaṃcare ||30||
paḍikkamāmi pasiṇāṇaṃ | paramantehiṃ vā puṇo /
aho uṭhie ahorāyaṃ | ii vijjā tavaṃ care ||31||
jaṃ ca me pucchasī kāle | sammaṃ suddheṇa ceyasā /
tāiṃ pāukare buddhe | taṃ nāṇaṃ jiṇasāsaṇe ||32||
kiriyaṃ ca royaī dhīre | akiriyaṃ parivajjae /
diṭhīe diṭhīsaṃpanne | dhammaṃ carasu duccaraṃ ||33||
eyaṃ puṇṇapayaṃ soccā | atthadhammovasohiyaṃ /
bharaho vi bhārahaṃ vāsaṃ | ceccā kāmāi pavvae ||34||
sagaro vi sāgarantaṃ | bharahavāsaṃ narāhivo /
issariyaṃ kevalaṃ hiccā | dayāi parinivvuḍe ||35||
caittā bhārahaṃ vāsaṃ | cakkavaī mahiḍḍhio /
pavvajjam abbhuvagao | maghavaṃ nāma mahājaso ||36||
saṇaṃkumāro maṇussindo | cakkavaī mahaḍḍhio /
puttaṃ rajje ṭhaveūṇaṃ | so vi rāyā tavaṃ care ||37||
caittā bhārahaṃ vāsaṃ | cakkavaī mahaḍḍhio /
santī santikare loe | patto gaim aṇuttaraṃ ||38||
ikkhāgarāyavasabho | kunthū nāma narīsaro /
vikkhāyakittī bhagavaṃ | patto gaim aṇuttaraṃ ||39||
sāgarantaṃ caittāṇaṃ | bharahaṃ naravarīsaro /
aro ya arayaṃ patto | patto gaim aṇuttaraṃ ||40||
caittā bhārahaṃ vāsaṃ | caittā balavāhaṇaṃ /
caittā uttame bhoe | mahāpaume tavaṃ care ||41||
egacchattaṃ pasāhittā | mahiṃ māṇanisūraṇo /
hariseṇo maṇussindo | patto gaim aṇuttaraṃ ||42||
annio rāyasahassehiṃ | supariccāī damaṃ care /
jayanāmo jiṇakkhāyaṃ | patto gaim aṇuttaraṃ ||43||
dasaṇṇarajjaṃ mudiyaṃ | caittāṇaṃ muṇī care /
dasaṇṇabhaddo nikkhanto | sakkhaṃ sakkeṇa coio ||44||
namī namei appāṇaṃ | sakkhaṃ sakkeṇa coio /
caiūṇa gehaṃ vaidehī | sāmaṇṇe pajjuvaṭhio ||45||
karakaṇḍū kaliṃgesu | paṃcālesu ya dummuho /
namī rāyā videhesu | gandhāresu ya naggaī ||46||
ee narindavasabhā | nikkhantā jiṇasāsaṇe /
putte rajje ṭhaveūṇaṃ | sāmaṇṇe pajjuvaṭhiyā ||47||
sovīrarāyavasabho | caittāṇa muṇī care /
udāyaṇo pavvaio | patto gaim aṇuttaraṃ ||48||
taheva kāsīrāyā | seosaccaparakkame /
kāmabhoge pariccajja | pahaṇe kammamahāvaṇaṃ ||49||
taheva vijao rāyā | aṇaṭhākitti pavvae /
rajjaṃ tu guṇasamiddhaṃ | payahittu mahājaso ||50||
tahevuggaṃ tavaṃ kiccā | avvakkhitteṇa ceyasā /
mahabbalo rāyarisī | ādāya sirasā siriṃ ||51||
kahaṃ dhīro aheūhiṃ | ummatto va mahiṃ care /
ee visesamādāya | sūrā daḍhaparakkamā ||52||
accantaniyāṇakhamā | saccā me bhāsiyā vaī /
atariṃsu tarantege | tarissanti aṇāgayā ||53||
kahiṃ dhīre aheūhiṃ | attāṇaṃ pariyāvase /
savvasaṃgavinimmukke | siddhe bhavai nīrae ||54|| tti bemi ||
||saṃjaijjaṃ samattaṃ ||18||

U/19 miyāputtīyaṃ ekonaviṃśatitamam adhyayanam /

suggīve nayare ramme | kāṇaṇujjāṇasohie /
rāyā balabhaddi tti | miyā tassaggamāhisī ||1||
tesiṃ putte balasirī | miyāputte tti vissue /
ammāpiūṇa daie | juvarāyā damīsare ||2||
nandaṇe so u pāsāe | kīlae saha itthihiṃ /
deve dogundage ceva | niccaṃ muiyamāṇaso ||3||
maṇirayaṇakoimatale | pāsāyāloyaṇaṭhio /
āloei nagarassa | caukkattiyacaccare ||4||
aha tattha aicchantaṃ | pāsaī samaṇasaṃjayaṃ /
tavaniyamasaṃjamadharaṃ | sīlaḍḍhaṃ guṇaāgaraṃ ||5||
taṃ dehaī miyāputte | diṭhīe aṇimisāe u /
kahiṃ mannerisaṃ rūvaṃ | diṭhapuvvaṃ mae purā ||6||
sāhussa darisaṇe tassa | ajjhavasāṇammi sohaṇe /
mohaṃgayassa santassa | jāīsaraṇaṃ samuppannaṃ ||7||
jāīsaraṇe samuppanne | miyāputte mahiḍḍhie /
saraī porāṇiyaṃ jāiṃ | sāmaṇṇaṃ ca purā kayaṃ ||8||
visaehi arajjanto | rajjanto saṃjamammi ya /
ammāpiyaram uvāgamma | imaṃ vayaṇam abbavī ||9||
suyāṇi me paṃca mahavvayāṇi | naraesu dukkhaṃ ca tirikkhajoṇisu /
nivviṇṇakāmo mi mahaṇṇavāu | aṇujāṇaha pavvaissāmi ammo ||10||
amma tāya mae bhogā | bhuttā visaphalovamā /
pacchā kaḍuyavivāgā | aṇubandhaduhāvahā ||11||
imaṃ sarīraṃ aṇiccaṃ | asuiṃ asuisaṃbhavaṃ /
asāsayāvāsam iṇaṃ | dukkhakesāṇa bhāyaṇaṃ ||12||
asāsae sarīrammi | raiṃ novalabhām ahaṃ /
pacchā purā va caiyavve | pheṇabubbuyasannibhe ||13||
māṇusatte asārammi | vāhīrogāṇa ālae /
jarāmaraṇaghatthammi | khaṇaṃ pi na ramām ahaṃ ||14||
jammaṃ dukkhaṃ jarā dukkhaṃ | rogāṇi maraṇāṇi ya /
aho dukkho hu saṃsāro | jattha kīsanti jantavo ||15||
khettaṃ vatthuṃ hiraṇṇaṃ ca | puttadāraṃ ca bandhavā /
caittāṇaṃ imaṃ dehaṃ | gantavvam avasassa me ||16||
jaha kimpāgaphalāṇa | pariṇāmo na sundaro /
evaṃ bhuttāṇa bhogāṇaṃ | pariṇāmo na sundaro ||17||
addhāṇaṃ jo mahantaṃ tu | appāheo pavajjaī /
gacchanto so duhī hoi | chuhātaṇhāe pīḍio ||18||
evaṃ dhammaṃ akāūṇaṃ | jo gacchai paraṃ bhavaṃ /
gacchanto so duhī hoi | vāhīrogehiṃ pīḍio ||19||
addhāṇaṃ jo mahantaṃ tu | sapāheo pavajjaī /
gacchanto so suhī hoi | chuhātanhāvivajjio ||20||
evaṃ dhammaṃ pi kāūṇaṃ | jo gacchai paraṃ bhavaṃ /
gacchanto so suhī hoi | appakamme aveyaṇe ||21||
jahā gehe palittammi | tassa gehassa jo pahū /
sārabhaṇḍāṇi nīṇei | asāraṃ avaijjhai ||22||
evaṃ loe palittammi | jarāe maraṇeṇa ya /
appāṇaṃ tāraissāmi | tubbhehiṃ aṇumannio ||23||
taṃ binti ammāpiyaro | sāmaṇṇa putta duccaraṃ /
guṇāṇaṃ tu sahassāiṃ | dhāreyavvāiṃ bhikkhuṇā ||24||
samayā savvabhūesu | sattumittesu vā jage /
pāṇāivāyaviraī | jāvaj jīvāe dukkaraṃ ||25||
niccakālappamatteṇaṃ | musāvāyavivajjaṇaṃ /
bhāsiyavvaṃ hiyaṃ saccaṃ | niccāutteṇa dukkaraṃ ||26||
dantasohaṇam āissa | adattassa vivajjaṇaṃ /
aṇavajjesaṇijjassa | giṇhaṇā avi dukkaraṃ ||27||
viraī abambhacerassa | kāmabhogarasannuṇā /
uggaṃ mahavvayaṃ bambhaṃ | dhāreyavvaṃ sudukkaraṃ ||28||
dhaṇadhannapesavaggesu | pariggahavivajjaṇaṃ /
savvārambhapariccāo | nimmamattaṃ sudukkaraṃ ||29||
cauvvihe vi āhāre | rāībhoyaṇavajjaṇā /
sannihīsaṃcao ceva | vajjeyavvo sudukkaraṃ ||30||
chuhā taṇhā ya sīuṇhaṃ | daṃsamasagaveyaṇā /
akkosā dukkhasejjā ya | taṇaphāsā jallam eva ya ||31||
tālaṇā tajjaṇā ceva | vahabandhaparīsahā /
dukkhaṃ bhikkhāyariyā | jāyaṇā ya alābhayā ||32||
kāvoyā jā imā vittī | kesaloo ya dāruṇo /
dukkhaṃ bambhavvayaṃ ghoraṃ | dhāreu ya mahappaṇo ||33||
suhoio tumaṃ puttā | sukumālo sumajjio /
na hu sī pabhū tumaṃ puttā | sāmaṇṇam aṇupāliyā ||34||
jāvaj jīvam avissāmo | guṇāṇaṃ tu mahabbharo /
gurū u lohabhāru vva | jo puttā hoi duvvaho ||35||
āgāse gaṃgasou vva | paḍisou vva duttaro /
bāhāhiṃ sāgaro ceva | tariyavvo guṇodahī ||36||
vāluyākavalo ceva | nirassāe u saṃjame /
asidhārāgamaṇaṃ ceva | dukkaraṃ cariuṃ tavo ||37||
ahī vegantadiṭhīe | caritte putta dukkare /
javā lohamayā ceva | cāveyavvā sudukkaraṃ ||38||
jahā aggisihā dittā | pāuṃ hoi sudukkarā /
tahā dukkaraṃ kareuṃ je | tāruṇṇe samaṇattaṇaṃ ||39||
jahā dukkhaṃ bhareuṃ je | hoi vāyassa kotthalo /
tahā dukkhaṃ kareuṃ je | kīveṇaṃ samaṇattaṇaṃ ||40||
jahā tulāe toleuṃ | dukkaro mandaro girī /
tahā nihuyanīsaṃkaṃ | dukkaraṃ samaṇattaṇaṃ ||41||
jahā bhuyāhiṃ tariuṃ | dukkaraṃ rayaṇāyaro /
tahā aṇuvasanteṇaṃ | dukkaraṃ damasāgaro ||42||
bhuṃja māṇussae bhoge | paṃcalakkhaṇae tumaṃ /
bhuttabhogī tao jāyā | pacchā dhammaṃ carissasi ||43||
so bei ammāpiyaro | evam eyaṃ jahā phuḍaṃ /
iha loe nippivāsassa | natthi kiṃcivi dukkaraṃ ||44||
sārīramāṇasā ceva | veyaṇāo aṇantaso /
mae soḍhāo bhīmāo | asaiṃ dukkhabhayāṇi ya ||45||
jarāmaraṇakantāre | cāurante bhayāgare /
mae soḍhāṇi bhīmāṇi | jammāṇi maraṇāṇi ya ||46||
jahā ihaṃ agaṇī uṇho | etto 'antaguṇe tahiṃ /
naraesu veyaṇā uṇhā | assāyā veiyā mae ||47||
jahā imaṃ ihaṃ sīyaṃ | etto 'antaguṇe tahiṃ /
naraesu veyaṇā sīyā | assāyā veiyā mae ||48||
kandanto kaṃdukumbhīsu | uḍḍhapāo ahosiro /
huyāsaṇe jalantammi | pakkapuvvo aṇantaso ||49||
mahādavaggisaṃkāse | marummi vairavālue /
kalambavāluyāe ya | daḍḍhapuvvo aṇantaso ||50||
rasanto kandukumbhīsu | uḍḍhaṃ baddho abandhavo /
karavattakarakayāīhiṃ | chinnapuvvo aṇantaso ||51||
aitikkhakaṇagāiṇṇe | tuṃge simbalipāyave /
kheviyaṃ pāsabaddheṇaṃ | kaḍḍhokaḍḍhāhiṃ dukkaraṃ ||52||
mahājantesu ucchū vā | ārasanto subheravaṃ ũ/
pīḍio mi sakammehiṃ | pāvakammo aṇantaso ||53||
kūvanto kolasuṇaehiṃ | sāmehiṃ sabalehi ya /
phāḍio phālio chinno | vipphuranto aṇegaso ||54||
asīhi ayasivaṇṇāhiṃ | bhallehiṃ paisehi ya /
chinno bhinno vibhinno ya | oiṇṇo pāvakammuṇā ||55||
avaso loharahe jutto | jalante samilājue /
coio tottajuttehiṃ | rojjho vā jaha pāḍio ||56||
huyāsaṇe jalantammi | ciyāsu mahiso viva /
daḍḍho pakko ya avaso | pāvakammehi pāvio ||57||
balā saṃḍāsatuṇḍehiṃ | lohatuṇḍehi pakkhihiṃ /
vilutto vilavanto haṃ | ḍhaṃkagiddhehi 'antaso ||58||
taṇhākilanto dhāvanto | patto veyaraṇiṃ nadiṃ /
jalaṃ pāhiṃ ti cintanto | khuradhārāhiṃ vivāio ||59||
uṇhābhitatto saṃpatto | asipattaṃ mahāvaṇaṃ /
asipattehiṃ paḍantehiṃ | chinnapuvvo aṇegaso ||60||
muggarehiṃ musaṃṭhīhiṃ | sūlehiṃ musalehi ya /
gayāsaṃ bhaggagattehiṃ | pattaṃ dukkhaṃ aṇantaso ||61||
khurehiṃ tikkhadhārehiṃ | churiyāhiṃ kappaṇīhi ya /
kappio phālio chinno | ukkitto ya aṇegaso ||62||
pāsehiṃ kūḍajālehiṃ | mio vā avaso ahaṃ /
vāhio baddharuddho vā | bahū ceva vivāio ||63||
galehiṃ magarajālehiṃ | maccho vā avaso ahaṃ /
ullio phālio gahio | mārio ya aṇantaso ||64||
vīdaṃsaehi jālehiṃ | leppāhiṃ sauṇo viva /
gahio laggo baddho ya | mārio ya aṇantaso ||65||
kuhāḍapharasumāīhiṃ | vaḍḍhaīhiṃ dumo viva /
kuio phālio chinno | tacchio ya aṇantaso ||66||
caveḍamuṭhimāīhiṃ | kumārehiṃ ayaṃ piva /
tāḍio kuio bhinno | cuṇṇio ya aṇantaso ||67||
tattāiṃ tambalohāiṃ | tauyāiṃ sīsayāṇi ya /
pāio kalakalantāiṃ | ārasanto subheravaṃ ||68||
tuhaṃ piyāiṃ maṃsāiṃ | khaṇḍāiṃ sollagāṇi ya /
khāvio misamaṃsāiṃ | aggivaṇṇāi 'egaso ||69||
tuhaṃ piyā surā sīhū | merao ya mahūṇi ya /
pāio mi jalantīo | vasāo ruhirāṇi ya ||70||
niccaṃ bhīeṇa tattheṇa | duhieṇa vahieṇa ya /
paramā duhasaṃbaddhā | veyaṇā veditā mae ||71||
tivvacaṇḍappagāḍhāo | ghorāo aidussahā /
mahabbhayāo bhīmāo | naraesu veditā mae ||72||
jārisā māṇuse loe | tāyā dīsanti veyaṇā /
etto aṇantaguṇiyā | naraesu dukkhaveyaṇā ||73||
savvabhavesu assāyā | veyaṇā veditā mae /
nimesantaramittaṃ pi | jaṃ sātā natthi veyaṇā ||74||
taṃ bintammāpiyaro | chandeṇaṃ putta pavvayā /
navaraṃ puṇa sāmaṇṇe | dukkhaṃ nippaḍikammayā ||75||
so bei ammāpiyaro | evam eyaṃ jahā phuḍaṃ /
paḍikammaṃ ko kuṇaī | araṇṇe miyapakkhiṇaṃ ||76||
egabbhūe araṇṇe va | jahā u caraī mige /
evaṃ dhammaṃ carissāmi | saṃjameṇa taveṇa ya ||77||
jayā migassa āyaṃko | mahāraṇṇammi jāyaī /
accantaṃ rukkhamūlammi | ko -aṃ tāhe tigicchaī ||78||
ko vā se osahaṃ dei | ko vā se pucchaī suhaṃ /
ko se bhattaṃ ca pāṇaṃ vā | āharittu paṇāmae ||79||
jayā ya se suhī hoi | tayā gacchai goyaraṃ /
bhattapāṇassa aṭhāe | vallarāṇi sarāṇi ya ||80||
khāittā pāṇiyaṃ pāuṃ | vallarehiṃ sarehi ya /
migacāriyaṃ carittāṇaṃ | gacchaī migacāriyaṃ ||81||
evaṃ samuṭhio bhikkhū | evameva aṇegae /
migacāriyaṃ carittāṇaṃ | uḍḍhaṃ pakkamaī disaṃ ||82||
jahā mige ege aṇegacārī | aṇegavāse dhuvagoyare ya /
evaṃ muṇī goyariyaṃ paviṭhe | no hīlae no vi ya khiṃsaejjā ||83||
migacāriyaṃ carissāmi | evaṃ puttā jahā suhaṃ /
ammāpiīhi 'unnāo | jahāi uvahiṃ tahā ||84||
miyacāriyaṃ carissāmi | savvadukkhavimokkhaṇiṃ /
tubbhehiṃ ambaṇunnāo | gaccha putta jahā suhaṃ ||85||
evaṃ so ammāpiyaro | aṇumāṇittāṇa bahuvihaṃ /
mamattaṃ chindaī tāhe | mahānāgo vva kaṃcuyaṃ ||86||
iḍḍhī vittaṃ ca mitte ya | puttadāraṃ ca nāyao /
reṇuyaṃ va paḍe laggaṃ | niddhuṇittāṇa niggao ||87||
paṃcamahavvayajutto | paṃcahi samio tiguttigutto ya /
sabbhintarabāhirao | tavokammaṃsi ujjutto ||88||
nimmamo nirahaṃkāro | nisaṃgo cattagāravo /
samo ya savvabhūesu | tasesu thāvaresu ya ||89||
lābhālābhe suhe dukkhe | jīvie maraṇe tahā /
samo nindāpasaṃsāsu | tahā māṇāvamāṇao ||90||
gāravesuṃ kasāesuṃ | daṇḍasallabhaesu ya /
niyatto hāsasogāo | aniyāṇo abandhaṇo ||91||
aṇissio ihaṃ loe | paraloe aṇissio /
vāsīcandaṇakappo ya | asaṇe aṇasaṇe tahā ||92||
appasatthehiṃ dārehiṃ | savvao pihiyāsave /
ajjhappajjhāṇajogehiṃ | pasatthadamasāsaṇe ||93||
evaṃ nāṇeṇa caraṇeṇa | daṃsaṇeṇa taveṇa ya /
bhāvaṇāhi ya suddhāhiṃ | sammaṃ bhāvettu appayaṃ ||94||
bahuyāṇi u vāsāṇi | sāmaṇṇam aṇupāliyā /
māsieṇa u bhatteṇa | siddhiṃ patto aṇuttaraṃ ||95||
evaṃ karanti saṃbuddhā | paṇḍiyā paviyakkhaṇā /
viṇiaanti bhogesu | miyāputte jahāmisī ||96||
mahāpabhāvassa mahājasassa | miyāi puttassa nisamma bhāsiyaṃ /
tavappahāṇaṃ cariyaṃ ca uttamaṃ | gaippahāṇaṃ ca tilogavissutaṃ ||97||
viyāṇiyā dukkhavivaddhaṇaṃ dhaṇaṃ | mamattabandhaṃ ca mahābhayāvahaṃ /
suhāvahaṃ dhammadhuraṃ aṇuttaraṃ | dhārejja nivvāṇaguṇāvahaṃ mahaṃ ||98|| tti bemi
||
|| miyāputtīyaṃ samattaṃ ||19||

U/20 mahāniyaṇṭhijjaṃ viṃśatitamam adhyayanam /

siddhāṇa namo kiccā | saṃjayāṇaṃ ca bhāvao /
atthadhammagaiṃ taccaṃ | aṇusaṭhiṃ suṇeha me ||1||
pabhūyarayaṇo rāyā | seṇio magahāhivo /
vihārajattaṃ nijjāo | maṇḍikucchiṃsi ceie ||2||
nāṇādumalayāiṇṇaṃ | nāṇāpakkhiniseviyaṃ /
nāṇākusumasaṃchannaṃ | ujjāṇaṃ nandaṇovamaṃ ||3||
tattha so pāsaī sāhuṃ | saṃjayaṃ susamāhiyaṃ /
nisinnaṃ rukkhamūlammi | sukumālaṃ suhoiyaṃ ||4||
tassa rūvaṃ tu pāsittā | rāiṇo tammi saṃjae /
accantaparamo āsī | aulo rūvavimhao ||5||
aho vaṇṇo aho rūvaṃ | aho ajjassa somayā /
aho khantī aho muttī | aho bhoge asaṃgayā ||6||
tassa pāe u vandittā | kāūṇa ya payāhiṇaṃ /
nāidūramaṇāsanne | paṃjalī paḍipucchaī ||7||
taruṇo si ajjo pavvaio | bhogakālammi saṃjayā /
uvaṭhio si sāmaṇṇe | eyam aṭhaṃ suṇemi tā ||8||
aṇāho mi mahārāya | nāho majjha na vijjaī /
anukampagaṃ suhiṃ vāvi | kaṃci nābhisamemahaṃ ||9||
tao so pahasio rāyā | seṇio magahāhivo /
evaṃ te iḍḍhimantassa | kahaṃ nāho na vijjaī ||10||
homi nāho bhayantāṇaṃ | bhoge bhuṃjāhi saṃjayā /
mittanāīparivuḍo | māṇussaṃ khu sudullahaṃ ||11||
appaṇā vi aṇāho si | seṇiyā magahāhivā /
appaṇā aṇāho santo | kassa nāho bhavissasi ||12||
evaṃ vutto narindo so | susaṃbhanto suvimhio /
vayaṇaṃ assuyapuvvaṃ | sāhuṇā vimhayannio ||13||
assā hatthī maṇussā me | puraṃ anteuraṃ ca me /
bhuṃjāmi māṇuse bhoge | āṇā issariyaṃ ca me ||14||
erise sampayaggammi | savvakāmasamappie /
kahaṃ aṇāho bhavai | mā hu bhante musaṃ vae ||15||
na tumaṃ jāṇe aṇāhassa | atthaṃ potthaṃ ca patthivā /
jahā aṇāho bhavaī | saṇāho vā narāhivā ||16||
suṇeha me mahārāya | avvakkhitteṇa ceyasā /
jahā aṇāho bhavaī | jahā meyaṃ pavattiyaṃ ||17||
kosambī nāma nayarī | purāṇa purabheyaṇī /
tattha āsī piyā majjha | pabhūyadhaṇasaṃcao ||18||
paḍhame vae mahārāya | aulā me acchiveyaṇā /
ahotthā viulo ḍāho | savvagattesu ya patthivā ||19||
satthaṃ jahā parasatikkhaṃ | sarīravivarantare /
āvīlijja arī kuddho | evaṃ me acchiveyaṇā ||20||
tiyaṃ me antaricchaṃ ca | uttamaṃgaṃ ca pīḍaī /
indāsaṇisamā ghorā | veyaṇā paramadāruṇā ||21||
uvaṭhiyā me āyariyā | vijjāmantatigicchayā /
adhīyā satthakusalā | mantamūlavisārayā ||22||
te me tigicchaṃ kuvvanti | cāuppāyaṃ jahāhiyaṃ /
na ya dukkhā vimoyanti | esā majjha aṇāhayā ||23||
piyā me savvasāraṃ pi | dijjā hi mama kāraṇā /
na ya dukkhā vimoei | esā majjha aṇāhayā ||24||
māyā ya me mahārāya | puttasogaduhaiyā /
na ya dukkhā vimoei | esā majjha aṇāhayā ||25||
bhāyaro me mahārāya | sagā jeṭhakaṇiṭhagā /
na ya dukkhā vimoyanti | esā majjha aṇāhayā ||26||
bhaiṇīo me mahārāya | sagā jeṭhakaṇiṭhagā /
na ya dukkhā vimoyanti | esā majjha aṇāhayā ||27||
bhāriyā me mahārāya | aṇurattā aṇuvvayā /
aṃsupuṇṇehiṃ nayaṇehiṃ | uraṃ me parisiṃcaī ||28||
annaṃ pāṇaṃ ca ṇhāṇaṃ ca | gandhamallavilevaṇaṃ /
mae nāyam aṇāyaṃ vā | sā bālā neva bhuṃjaī ||29||
khaṇaṃ pi me mahārāya | pāsāo me na phiaī /
na ya dukkhā vimoei | esā majjha aṇāhayā ||30||
tao haṃ evam āhaṃsu | dukkhamā hu puṇo puṇo /
veyaṇā aṇubhaviuṃ je | saṃsārammi aṇantae ||31||
saiṃ ca jai muccejjā | veyaṇā viulā io /
khanto danto nirārambho | pavvae aṇagāriyaṃ ||32||
evaṃ ca cintaittāṇaṃ | pasutto mi narāhivā /
pariyattantīe rāīe | veyaṇā me khayaṃ gayā ||33||
tao kalle pabhāyammi | āpucchittāṇa bandhave /
khanto danto nirārambho | pavvaio 'agāriyaṃ ||34||
to haṃ nāho jāo | appaṇo ya parassa ya /
savvesiṃ ceva bhūyāṇaṃ | tasāṇa thāvarāṇa ya ||35||
appā naī veyaraṇī | appā me kūḍasāmalī /
appā kāmaduhā dheṇū | appā me nandaṇaṃ vaṇaṃ ||36||
appā kattā vikattā ya | dukkhāṇa ya suhāṇa ya /
appā mittam amittaṃ ca | duppaṭhiyasupaṭhio ||37||
imā hu annā vi aṇāhayā nivā | tamegacitto nihuo suṇehi /
niyaṇṭhadhammaṃ lahiyāṇa vī jahā | sīyanti ege bahukāyarā narā ||38||
jo pavvaittāṇa mahavvayāiṃ | sammaṃ ca no phāsayaī pamāyā /
aniggahappā ya rasesu giddhe | na mūlao chinnai bandhaṇaṃ se ||39||
āuttayā jassa na atthi kāi | iriyāe bhāsāe tahesaṇāe /
āyāṇanikkhevaduguṃchaṇāe | na dhīrajāyaṃ aṇujāi maggaṃ ||40||
ciraṃ pi se muṇḍaruī bhavittā | athiravvae tavaniyamehi bhaṭhe /
ciraṃ pi appāṇa kilesaittā | na pārae hoi hu saṃparāe ||41||
polleva muṭhī jaha se asāre | ayantie kūḍakahāvaṇe vā /
rāḍhāmaṇī veruliyappagāse | amahagghae hoi hu jāṇaesu ||42||
kusīlaliṃgaṃ iha dhāraittā | isijjhayaṃ jīviya būhaittā /
asaṃjae saṃjayalappamāṇe | viṇigghāyam āgacchai se ciraṃ pi ||43||
visaṃ tu pīyaṃ jaha kālakūḍaṃ | haṇāi satthaṃ jaha kuggahīyaṃ /
eso vi dhammo visaovavanno | haṇāi veyāla ivāvivanno ||44||
je lakkhaṇaṃ suviṇa pauṃjamāṇe | nimittakoūhalasaṃpagāḍhe /
kuheḍavijjāsavadārajīvī | na gacchaī saraṇaṃ tammi kāle ||45||
tamaṃ tameṇeva u se asīle | sayā duhī vippariyāsuvei /
saṃdhāvaī naragatirikkhajoṇiṃ | moṇaṃ virāhettu asāhurūve ||46||
ūddesiyaṃ kīyagaḍaṃ niyāgaṃ | na muṃcaī kiṃci aṇesaṇijjaṃ /
aggī vivā savvabhakkhī bhavittā | itto cue gacchai kau pāvaṃ ||47||
na taṃ arī kaṇṭhachettā karei | jaṃ se kare appaṇiyā durappayā /
se nāhaī maccumuhaṃ tu patte | pacchāṇutāveṇa dayāvihūṇo ||48||
niraṭhiyā naggaruī u tassa | je uttamaṭhaṃ vivajjāsamei /
ime vi se natthi pare vi loe | duhao vi se jhijjai tattha loe ||49||
emeva hā chandakusīlarūve | maggaṃ virāhettu jiṇuttamāṇaṃ /
kurarī vivā bhogarasāṇugiddhā | niraṭhasoyā pariyāvamei ||50||
soccāṇa mehāvi subhāsiyaṃ imaṃ | aṇusāsaṇaṃ nāṇaguṇovaveyaṃ /
maggaṃ kusīlāṇa jahāya savvaṃ | mahāniyaṇṭhāṇa vae paheṇa ||51||
carittamāyāraguṇannie tao | aṇuttaraṃ saṃjama pāliyāṇa /
nirāsave saṃkhaviyāṇa kammaṃ | uvei ṭhāṇaṃ viuluttamaṃ dhuvaṃ ||52||
evuggadante vi mahātavodhaṇe | mahāmuṇī mahāpainne mahāyase /
mahāniyaṇṭhijjam iṇaṃ mahāsuyaṃ | se kāheī mahayā vitthareṇaṃ ||53||
tuṭho ya seṇio rāyā | iṇam udāhu kayaṃjalī /
aṇāhattaṃ jahābhūyaṃ | suṭhu me uvadaṃsiyaṃ ||54||
tujjhaṃ suladdhaṃ khu maṇussajammaṃ | lābhā suladdhā ya tume mahesī /
tubbhe saṇāhā ya sabandhavā ya | jaṃ bhe ṭhiyā magge jiṇuttamāṇa ||55||
taṃ si nāho aṇāhāṇaṃ | savvabhūyāṇa saṃjayā /
khāmemi te mahābhāga | icchāmi aṇusāsiuṃ ||56||
pucchiūṇa mae tubbhaṃ | jhāṇavigghāo jo kao /
nimantiyā ya bhogehiṃ | taṃ savvaṃ marisehi me ||57||
evaṃ thuṇittāṇa sa rāyasīho | aṇagārasīhaṃ paramāi bhattīe /
saoroho sapariyaṇo sabandhavo | dhammāṇuratto vimaleṇa ceyasā ||58||
ūsasiyaromakūvo | kāūṇa ya payāhiṇaṃ /
abhivandiūṇa sirasā | aiyāo narāhivo ||59||
iyaro vi guṇasamiddho | tiguttigutto tidaṇḍavirao ya /
vihaga iva vippamukko | viharai vasuhaṃ vigayamoho ||60|| tti bemi ||
|| mahāniyaṇṭhijjaṃ samattaṃ ||20||

U/21 samuddapālīyam ekaviṃśam adhyayanam /

campāe pālie nāma | sāvae āsi vāṇie /
mahāvīrassa bhagavao | sīse so u mahappaṇo ||1||
nigganthe pāvayaṇe | sāvae se vi kovie /
poeṇa vavaharante | pihuṇḍaṃ nagaram āgae ||2||
pihuṇḍe vavaharantassa | vāṇio dei dhūyaraṃ /
taṃ sasattaṃ paigijjha | sadesam aha patthio ||3||
aha pāliyassa gharaṇī | samuddaṃmi pasavaī /
aha bālae tahiṃ jāe | samuddapāli tti nāmae ||4||
khemeṇa āgae campaṃ | sāvae vāṇie gharaṃ /
saṃvaḍḍhaī tassa ghare | dārae se suhoie ||5||
bāvattarī kalāo ya | sikkhaī nīikovie /
jovvaṇeṇa ya saṃpanne | surūve piyadaṃsaṇe ||6||
tassa rūvavaiṃ bhajjaṃ | piyā āṇei rūviṇiṃ /
pāsāe kīlae ramme | devo dogundao jahā ||7||
aha annayā kayāī | pāsāyāloyaṇe ṭhio /
vajjhamaṇḍaṇasobhāgaṃ | vajjhaṃ pāsai vajjhagaṃ ||8||
taṃ pāsiūṇa saṃvegaṃ | samuddapālo iṇam abbavī /
aho 'subhāṇa kammāṇaṃ | nijjāṇaṃ pāvagaṃ imaṃ ||9||
saṃbuddho so tahiṃ bhagavaṃ | paramasaṃvegam āgao /
āpucchammāpiyaro | pavvae aṇagāriyaṃ ||10||
jahittu 'sagganthamahākilesaṃ | mahantamohaṃ kasiṇaṃ bhayāvahaṃ /
pariyāyadhammaṃ cabhiroyaejjā | vayāṇi sīlāṇi parīsahe ya ||11||
ahiṃsasaccaṃ ca ateṇagaṃ ca | tatto ya bambhaṃ apariggahaṃ ca /
paḍivajjiyā paṃca mahavvayāṇi | carijja dhammaṃ jiṇadesiyaṃ vidū ||12||
savvehiṃ bhūehiṃ dayāṇukampī | khantikkhame saṃjayabambhayārī /
sāvajjajogaṃ parivajjayanto | carijja bhikkhū susamāhiindie ||13||
kāleṇa kālaṃ viharejja raṭhe | balābalaṃ jāṇiya appaṇo ya /
sīho va saddeṇa na saṃtasejjā | vayajoga succā na asaccamāhu ||14||
uvehamāṇo u parivvaejjā | piyam appiyaṃ savva titikkhaejjā /
na savva savvattha 'bhiroyaejjā | na yāvi pūyaṃ garahaṃ ca saṃjae ||15||
aṇegachandām iha māṇavehiṃ | je bhāvao saṃpagarei bhikkhū /
bhayabheravā tattha uinti bhīmā | divvā maṇussā aduvā tiricchā ||16||
parīsahā duvvisahā aṇege | sīyanti jatthā bahukāyarā narā /
se tattha patte na vahijja bhikkhū | saṃgāmasīse iva nāgarāyā ||17||
sīosiṇā daṃsamasā ya phāsā | āyaṃkā vivihā phusanti dehaṃ /
akukkuo tattha 'hiyāsaejjā | rayāi khevejja pure kayāiṃ ||18||
pahāya rāgaṃ ca taheva dosaṃ | mohaṃ ca bhikkhū satataṃ viyakkhaṇo /
meru vva vāeṇa akampamāṇo | parīsahe āyagutte sahejjā ||19||
aṇunnae nāvaṇae mahesī | na yāvi pūyaṃ garahaṃ ca saṃjae /
sa ujjabhāvaṃ paḍivajja saṃjae | nivvāṇamaggaṃ virae uvei ||20||
arairaisahe pahīṇasaṃthave | virae āyahie pahāṇavaṃ /
paramaṭhapaehiṃ ciṭhaī | chinnasoe amame akiṃcaṇe ||21||
vivittalayaṇāi bhaejja tāī | nirovalevāi asaṃthaḍāiṃ /
isīhi ciṇṇāi mahāyasehiṃ | kāeṇa phāsejja parīsahāiṃ ||22||
sannāṇanāṇovagae mahesī | aṇuttaraṃ cariuṃ dhammasaṃcayaṃ /
aṇuttare nāṇadhare jasaṃsī | obhāsaī sūrie vantalikkhe ||23||
duvihaṃ khaveūṇa ya puṇṇapāvaṃ | niraṃgaṇe savvao vippamukke /
tarittā samuddaṃ va mahābhavoghaṃ | samuddapāle apuṇāgamaṃ gae ||24|| tti bemi ||
|| samuddapālīyaṃ samattaṃ ||21||

U/22 rahanemijjaṃ ddhāviṃśam adhyayanam /

soriyapuraṃmi nayare | āsi rāyā mahiḍḍhie /
vasudevu tti nāmeṇaṃ | rāyalakkhaṇasaṃjue ||1||
tassa bhajjā duve āsī | rohiṇī devaī tahā /
tāsiṃ doṇhaṃ duve puttā | iṭhā rāmakesavā ||2||
soriyapuraṃmi nayare | āsī rāyā mahiḍḍhie /
samuddavijae nāmaṃ | rāyalakkhaṇasaṃjue ||3||
tassa bhajjā sivā nāma | tīse putto mahāyaso /
bhagavaṃ ariṭhanemi tti | loganāhe damīsare ||4||
so 'riṭhanemināmo u | lakkhaṇassarasaṃjuo /
aṭhasahassalakkhaṇadharo | goyamo kālagacchavī ||5||
vajjarisahasaṃghayaṇo | samacauraṃso jhasoyaro /
tassa rāyamaīkannaṃ | bhajjaṃ jāyai kesavo ||6||
aha sā rāyavarakannā | susīlā cārupehaṇī /
savvalakkhaṇasaṃpannā | vijjusoyāmaṇippabhā ||7||
ahāha jaṇao tīse | vāsudevaṃ mahiḍḍhiyaṃ /
ihāgacchaū kumāro | jā se kannaṃ dadāmi haṃ ||8||
savvosahīhiṃ ṇhavio | kayakouyamaṃgalo /
divvajuyalaparihio | ābharaṇehiṃ vibhūsio ||9||
mattaṃ ca gandhahatthi | vāsudevassa jeṭhagaṃ /
ārūḍho sohae ahiyaṃ | sire cūḍāmaṇī jahā ||10||
aha ūsieṇa chatteṇa | cāmarāhi ya sohie /
dasāracakkeṇa ya so | savvao parivārio ||11||
cauraṃgiṇīe senāe | raiyāe jahakkamaṃ /
turiyāṇa sannināeṇa | divveṇa gagaṇaṃ phuse ||12||
eyārisāe iḍḍhīe | jutīe uttamāi ya /
niyagāo bhavaṇāo | nijjāo vaṇhipuṃgavo ||13||
aha so tattha nijjanto | dissa pāṇe bhayaddue /
vāḍehiṃ paṃjarehiṃ ca | sanniruddhe sudukkhie ||14||
jīviyantaṃ tu saṃpatte | maṃsaṭhā bhakkhiyavvae /
pāsettā se mahāpanne | sārahiṃ iṇam abbavī ||15||
kassa aṭhā ime pāṇā | ee savve suhesiṇo /
vāḍehiṃ paṃjarehiṃ ca | sanniruddhā ya acchahiṃ ||16||
aha sārahī tao bhaṇai | ee bhaddā u pāṇiṇo /
tujjhaṃ vivāhakajjaṃmi | bhoyāveuṃ bahuṃ jaṇaṃ ||17||
soūṇa tassa vayaṇaṃ | bahupāṇiviṇāsaṇaṃ /
cintei se mahāpanno | sāṇukkose jiehiu ||18||
jai majjha kāraṇā ee | hammanti subahū jiyā /
na me eyaṃ tu nissesaṃ | paraloge bhavissaī ||19||
so kuṇḍalāṇa juyalaṃ | suttagaṃ ca mahāyaso /
ābharaṇāṇi ya savvāṇi | sārahissa paṇāmae ||20||
maṇapariṇāme ya kae | devā ya jahoiyaṃ samoiṇṇā /
savviḍḍhīi saparisā | nikkhamaṇaṃ tassa kāuṃ je ||21||
devamaṇussaparivuḍo | sīyārayaṇaṃ tao samārūḍho /
nikkhamiya bāragāo | revayayaṃmi ṭhio bhagavaṃ ||22||
ujjāṇaṃ saṃpatto | oiṇṇo uttimāu sīyāo /
sāhassīi parivuḍo | aha nikkhamaī u cittāhiṃ ||23||
aha se sugandhagandhie | turiyaṃ maukuṃcie /
sayam eva luṃcaī kese | paṃcamuṭhīhiṃ samāhio ||24||
vāsudevo ya -aṃ bhaṇai | luttakesaṃ jiindiyaṃ /
icchiyamaṇorahaṃ turiyaṃ | pāvasū taṃ damīsarā ||25||
nāṇeṇaṃ daṃsaṇeṇaṃ ya | caritteṇa taheva ya /
khantīe muttīe | vaḍḍhamāṇo bhavāhi ya ||26||
evaṃ te rāmakesavā | dasārā ya bahū jaṇā /
ariṭhaṇemiṃ vandittā | abhigayā bāragāpuriṃ ||27||
soūṇa rāyakannā | pavvajjaṃ sā jiṇassa u /
nīhāsā ya nirāṇandā | sogeṇa u samutthiyā ||28||
rāīmaī vicintei | dhiratthu mama jīviyaṃ /
jā haṃ teṇa pariccattā | seyaṃ pavvaiuṃ mama ||29||
aha sā bhamarasannibhe | kuccaphaṇagasāhie /
sayameva luṃcaī kese | dhiimantā vavassiyā ||30||
vāsudevo ya -aṃ bhaṇai | luttakesaṃ jiindiyaṃ /
saṃsārasāgaraṃ ghoraṃ | tara kanne lahuṃ lahuṃ ||31||
sā pavvaiyā santī | pavvāvesī tahiṃ bahuṃ /
sayaṇaṃ pariyaṇaṃ ceva | sīlavantā bahussuyā ||32||
giriṃ revatayaṃ jantī | vāseṇullā u antarā /
vāsante andhayāraṃmi | anto layaṇassa sā ṭhiyā ||33||
cīvarāiṃ visārantī | jahā jāya tti pāsiyā /
rahanemī bhaggacitto | pacchā diṭho ya tīi vi ||34||
bhīyā ya sā tahiṃ daṭhuṃ | egante saṃjayaṃ tayaṃ /
bāhāhiṃ kāu saṃgopphaṃ | vevamāṇī nisīyaī ||35||
aha so vi rāyaputto | samuddavijayaṃgao /
bhīyaṃ paveviyaṃ daṭhuṃ | imaṃ vakkaṃ udāhare ||36||
rahanemī ahaṃ bhadde | surūve cārubhāsiṇi /
mamaṃ bhayāhi suyaṇu | na te pīlā bhavissaī ||37||
ehi tā bhuṃjimo bhoe | māṇussaṃ khu sudullahaṃ /
bhuttabhogī puṇo pacchā | jiṇamaggaṃ carissamo ||38||
daṭhūṇa rahanemiṃ taṃ | bhaggujjoyaparājiyaṃ /
rāīmaī asambhantā | appāṇaṃ saṃvare tahiṃ ||39||
aha sā rāyavarakannā | suṭhiyā niyamavvae /
jāī kulaṃ ca sīlaṃ ca | rakkhamāṇī tayaṃ vae ||40||
jai si rūveṇa vesamaṇo | lalieṇa nalakuvvaro /
tahā vi te na icchāmi | jai si sakkhaṃ purandaro ||41||
dhiratthu te jasokāmī | jo taṃ jīviyakāraṇā /
vantaṃ icchasi āvāuṃ | seyaṃ te maraṇaṃ bhave ||42||
ahaṃ ca bhogarāyassa | taṃ ca si andhagavaṇhiṇo /
mā kule gandhaṇā homo | saṃjamaṃ nihuo cara ||43||
jai taṃ kāhisi bhāvaṃ | jā jā dacchasi nārio /
vāyāiddho vva haḍho | aṭhiappā bhavissasi ||44||
govālo bhaṇḍavālo vā | jahā tad davvaṇissaro /
evaṃ aṇissaro taṃ pi | sāmaṇṇassa bhavissasi ||45||
tīse so vayaṇaṃ soccā | saṃjayāe subhāsiyaṃ /
aṃkuseṇa jahā nāgo | dhamme saṃpaḍivāio ||46||
maṇagutto vayagutto | kāyagutto jiindio /
sāmaṇṇaṃ niccalaṃ phāse | jāvaj jīvaṃ daḍhavvao ||47||
uggaṃ tavaṃ carittāṇaṃ | jāyā doṇṇi vi kevalī /
savvaṃ kammaṃ khavittāṇaṃ | siddhiṃ pattā aṇuttaraṃ ||48||
evaṃ karenti saṃbuddhā | paṇḍiyā paviyakkhaṇā /
viṇiyaanti bhogesu | jahā so purisottamo ||49|| tti bemi ||
|| rahanemijjaṃ samattaṃ ||22||

U/23 kesigoyamijjaṃ trayoviṃśam adhyayanam /

jiṇe pāsi tti nāmeṇa | arahā logapūio /
saṃbuddhappā ya savvannū | dhammatitthayare jiṇe ||1||
tassa logapadīvassa | āsi sīse mahāyase /
kesīkumārasamaṇe | vijjācaraṇapārage ||2||
ohināṇasue buddhe | sīsasaṃghasamāule /
gāmāṇugāmaṃ rīyante | sāvatthiṃ puram āgae ||3||
tinduyaṃ nāma ujjāṇaṃ | tammī nagaramaṇḍale /
phāsue sijjasaṃthāre | tattha vāsam uvāgae ||4||
aha teṇeva kāleṇaṃ | dhammatitthayare jiṇe /
bhagavaṃ vaddhamāṇi tti | savvalogammi vissue ||5||
tassa logapadīvassa | āsi sīse mahāyase /
bhagavaṃ goyame nāmaṃ | vijjācaraṇapārae ||6||
bārasaṃgaviū buddhe | sīsasaṃghasamāule /
gāmāṇugāmaṃ rīyante | se vi sāvatthim āgae ||7||
koṭhagaṃ nāma ujjāṇaṃ | tammī nagaramaṇḍale /
phāsue sijjasaṃthāre | tattha vāsam uvāgae||8||
kesīkumārasamaṇe | goyame ya mahāyase /
ubhao vi tattha vihariṃsu | allīṇā susamāhiyā ||9||
ubhao sīsasaṃghāṇaṃ | saṃjayāṇaṃ tavassiṇaṃ /
tattha cintā samuppannā | guṇavantāṇa tāiṇaṃ ||10||
keriso vā imo dhammo | imo dhammo va keriso /
āyāradhammapaṇihī | imā vā sā va kerisī ||11||
cāujjāmo ya jo dhammo | jo imo paṃcasikkhio /
desio vaddhamāṇeṇa | pāseṇa ya mahāmuṇī ||12||
acelao ya jo dhammo | jo imo santaruttaro /
egakajjapavannāṇaṃ | visese kiṃ nu kāraṇaṃ ||13||
aha te tattha sīsāṇaṃ | vinnāya pavitakkiyaṃ /
samāgame kayamaī | ubhao kesigoyamā ||14||
goyame paḍirūvannū | sīsasaṃghasamāule /
jeṭhaṃ kulam avekkhanto | tinduyaṃ vaṇam āgao ||15||
kesī kumārasamaṇe | goyamaṃ dissamāgayaṃ /
paḍirūvaṃ paḍivattiṃ | sammaṃ saṃpaḍivajjaī ||16||
palālaṃ phāsuyaṃ tattha | paṃcamaṃ kusataṇāṇi ya /
goyamassa nisejjāe | khippaṃ saṃpaṇāmae ||17||
kesīkumārasamaṇe | goyame ya mahāyase /
ubhao nisaṇṇā sohanti | candasūrasamappabhā ||18||
samāgayā bahū tattha | pāsaṇḍā kougā miyā /
gihatthāṇaṃ caṇegāo | sāhassīo samāgayā ||19||
devadāṇavagandhavvā | jakkharakkhasakinnarā /
adissāṇaṃ ca bhūyāṇaṃ | āsī tattha samāgamo ||20||
pucchāmi te mahābhāga | kesī goyamam abbavī /
tao kesiṃ buvantaṃ tu | goyamo iṇam abbavī ||21||
puccha bhante jahicchaṃ te | kesiṃ goyamam abbavī /
tao kesī aṇunnāe | goyamaṃ iṇam abbavī ||22||
cāujjāmo ya jo dhammo | jo imo paṃcasikkhio /
desio vaddhamāṇeṇa | pāseṇa ya mahāmuṇī ||23||
egakajjapavannāṇaṃ | visese kiṃ nu kāraṇaṃ /
dhamme duvihe mehāvi | kahaṃ vippaccao na te ||24||
tao kesiṃ buvantaṃ tu | goyamo iṇam abbavī /
pannā samikkhae dhamma | tattaṃ tattaviṇicchiyaṃ ||25||
purimā ujjujaḍā u | vaṃkajaḍā ya pacchimā /
majjhimā ujjupannā u | teṇa dhamme duhā kae ||26||
purimāṇaṃ duvvisojjho u | carimāṇaṃ duraṇupālao /
kappo majjhimagāṇaṃ tu | suvisojjho supālao ||27||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||28||
acelago ya jo dhammo | jo imo santaruttaro /
desio vaddhamāṇeṇa | pāseṇa ya mahājasā ||29||
egakajjapavannāṇaṃ | visese kiṃ nu kāraṇaṃ /
liṃge duvihe mehāvī | kahaṃ vippaccao na te ||30||
kesim evaṃ buvāṇaṃ tu | goyamo iṇam abbavī /
vinnāṇeṇa samāgamma | dhammasāhaṇam icchiyaṃ ||31||
paccayatthaṃ ca logassa | nāṇāvihavigappaṇaṃ /
jattatthaṃ gahaṇatthaṃ ca | loge liṃgapaoyaṇaṃ ||32||
aha bhave painnā u | mokkhasabbhūyasāhaṇā /
nāṇaṃ ca daṃsaṇaṃ ceva | carittaṃ ceva nicchae ||33||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||34||
aṇegāṇaṃ sahassāṇaṃ | majjhe ciṭhasi goyamā /
te ya te ahigacchanti | kahaṃ te nijjiyā tume ||35||
ege jie jiyā paṃca | paṃca jie jiyā dasa /
dasahā u jiṇittāṇaṃ | savvasattū jiṇāmahaṃ ||36||
sattū ya ii ke vutte | kesī goyamam abbavī /
tao kesiṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||37||
egappā ajie sattū | kasāyā indiyāṇi ya /
te jiṇittu jahānāyaṃ | viharāmi ahaṃ muṇī ||38||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||39||
dīsanti bahave loe | pāsabaddhā sarīriṇo /
mukkapāso lahubbhūo | kahaṃ viharasī muṇī ||40||
te pāse savvaso chittā | nihantūṇa uvāyao /
mukkapāso lahubbhūo | viharāmi ahaṃ muṇī ||41||
pāsā ya ii ke vuttā | kesī goyamam abbavī /
kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||42||
rāgaddosādao tivvā | nehapāsā bhayaṃkarā /
te chindittā jahānāyaṃ | viharāmi jahakkammaṃ ||43||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||44||
antohiyayasaṃbhūyā | layā ciṭhai goyamā /
phalei visabhakkhīṇi | sā u uddhariyā kahaṃ ||45||
taṃ layaṃ savvaso chittā | uddharittā samūliyaṃ /
viharāmi jahānāyaṃ | mukko mi visabhakkhaṇaṃ ||46||
layā ya ii kā vuttā | kesī goyamam abbavī /
kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||47||
bhavataṇhā layā vuttā | bhīmā bhīmaphalodayā /
tam uddhiccā jahānāyaṃ | viharāmi jahāsuhaṃ ||48||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||49||
saṃpajjaliyā ghorā | aggī ciṭhai goyamā /
je ḍahanti sarīratthe | kahaṃ vijjhāviyā tume ||50||
mahāmehappasūyāo | gijjha vāri jaluttamaṃ /
siṃcāmi sayayaṃ dehaṃ | sittā no va ḍahanti me ||51||
aggī ya ii ke vuttā | kesī goyamam abbavī /
kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||52||
kasāyā aggiṇo vuttā | suyasīlatavo jalaṃ /
suyadhārābhihayā santā | bhinnā hu na ḍahanti me ||53||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||54||
ayaṃ sāhasio bhīmo | duṭhasso paridhāvaī /
jaṃsi goyamamārūḍho | kahaṃ teṇa na hīrasi ||55||
padhāvantaṃ nigiṇhāmi | suyarassīsamāhiyaṃ /
na me gacchai ummaggaṃ | maggaṃ ca paḍivajjaī ||56||
āse ya ii ke vutte | kesī goyamam abbavī /
kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||57||
maṇo sāhasio bhīmo | duṭhasso paridhāvaī /
taṃ sammaṃ tu nigiṇhāmi | dhammasikkhāi kanthagaṃ ||58||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||59||
kuppahā bahavo loe | jehiṃ nāsanti jantuṇo /
addhāṇe kaha vaante | taṃ na nāsasi goyamā ||60||
je ya maggeṇa gacchanti | je ya ummaggapaṭhiyā /
te savve veiyā majjhaṃ | to na nassāmahaṃ muṇī ||61||
magge ya ii ke vutte | kesī goyamam abbavī /
kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||62||
kuppavayaṇapāsaṇḍī | savve ummaggapaṭhiyā /
sammaggaṃ tu jiṇakkhāyaṃ | esa magge hi uttame ||63||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||64||
mahāudagavegeṇa | vujjhamāṇāṇa pāṇiṇaṃ /
saraṇaṃ gaī paiṭhā ya | dīvaṃ kaṃ mannasī muṇī ||65||
atthi ego mahādīvo | vārimajjhe mahālao /
mahāudagavegassa | gaī tattha na vijjaī ||66||
dīve ya ii ke vutte | kesī goyamam abbavī /
kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||67||
jarāmaraṇavegeṇaṃ | vujjhamāṇāṇa pāṇiṇaṃ /
dhammo dīvo paiṭhā ya | gaī saraṇam uttamaṃ ||68||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||69||
aṇṇavaṃsi mahohaṃsi | nāvā viparidhāvaī /
jaṃsi goyamamārūḍho | kahaṃ pāraṃ gamissasi ||70||
jā u sassāviṇī nāvā | na sā pārassa gāmiṇī /
jā nirassāviṇī nāvā | sā u pārassa gāmiṇī ||71||
nāvā ya ii kā vuttā | kesī goyamam abbavī /
kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||72||
sarīram āhu nāva tti | jīve vuccai nāvio /
saṃsāro aṇṇavo vutto | jaṃ taranti mahesiṇo ||73||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||74||
andhayāre tame ghore | ciṭhanti pāṇiṇo bahū /
ko karissai ujjoyaṃ | savvalogaṃmi pāṇiṇaṃ ||75||
uggao vimalo bhāṇū | savvaloyapabhaṃkaro /
so karissai ujjoyaṃ | savvaloyaṃmi pāṇiṇaṃ ||76||
bhāṇū ya ii ke vutte | kesī goyamam abbavī /
kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||77||
uggao khīṇasaṃsāro | savvannū jiṇabhakkharo /
so karissai ujjoyaṃ | savvaloyaṃmi pāṇiṇaṃ ||78||
sāhu goyama pannā te | chinno me saṃsao imo /
anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||79||
sārīramāṇase dukkhe | bajjhamāṇāṇa pāṇiṇaṃ /
khemaṃ sivam aṇābāhaṃ | ṭhāṇaṃ kiṃ mannasī muṇī ||80||
atthi egaṃ dhuvaṃ ṭhāṇaṃ | logaggaṃmi durāruhaṃ /
jattha natthi jarā maccū | vāhiṇo veyaṇā tahā ||81||
ṭhāṇe ya ii ke vutte | kesī goyamam abbavī /
kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||82||
nivvāṇaṃ ti abāhaṃ ti | siddhī logaggam eva ya /
khemaṃ sivaṃ aṇābāhaṃ | jaṃ caranti mahesiṇo ||83||
taṃ ṭhāṇaṃ sāsayaṃ vāsaṃ | loyaggaṃmi durāruhaṃ /
jaṃ saṃpattā na soyanti | bhavohantakarā muṇī ||84||
sāhu goyama pannā te | chinno me saṃsao imo /
namo te saṃsayātīta | savvasuttamahoyahī ||85||
evaṃ tu saṃsae chinne | kesī ghoraparakkame /
abhivandittā sirasā | goyamaṃ tu mahāyasaṃ ||86||
paṃcamahavvayadhammaṃ | paḍivajjai bhāvao /
purimassa pacchimaṃmi | magge tattha suhāvahe ||87||
kesīgoyamao niccaṃ | tammi āsi samāgame /
suyasīlasamukkaṃso | mahatthatthaviṇicchao ||88||
tosiyā parisā savvā | sammaggaṃ samuvaṭhiyā /
saṃthuyā te pasīyantu | bhayavaṃ kesigoyame ||89|| tti bemi ||
|| kesigoyamijjaṃ samattaṃ ||23||

U/24 samiīo catuviṃśaṃ adhyayanam /

aṭha pavayaṇamāyāo | samiī guttī taheva ya /
paṃceva ya samiīo | tao guttīo āhiyā ||1||
iriyābhāsesaṇādāṇe | uccāre samiī iya /
maṇaguttī vayaguttī | kāyaguttī ya aṭhamā ||2||
eyāo aṭha samiīo | samāseṇa viyāhiyā /
duvālasaṃgaṃ jiṇakkhāyaṃ | māyaṃ jattha u pavayaṇaṃ ||3||
ālambaṇeṇa kāleṇa | maggeṇa jayaṇāya ya /
caukāraṇaparisuddhaṃ | saṃjae iriyaṃ rie ||4||
tattha ālambaṇaṃ nāṇaṃ | daṃsaṇaṃ caraṇaṃ tahā /
kāle ya divase vutte | magge uppahavajjie ||5||
davvao khettao ceva | kālao bhāvao tahā /
jāyaṇā cauvvihā vuttā | taṃ me kittayao suṇa ||6||
davvao cakkhusā pehe | jugamittaṃ ca khettao /
kālao jāva rīijjā | uvautte ya bhāvao ||7||
indiyatthe vivajjittā | sajjhāyaṃ ceva paṃcahā /
tam muttī tap purakkāre | uvautte riyaṃ rie ||8||
kohe māṇe ya māyāe | lobhe ya uvauttayā /
hāse bhae moharie | vikahāsu taheva ca ||9||
eyāiṃ aṭha ṭhāṇāiṃ | parivajjittu saṃjae /
asāvajjaṃ miyaṃ kāle | bhāsaṃ bhāsijja pannavaṃ ||10||
gavesaṇāe gahaṇe ya | paribhogesaṇāya ya /
āhārovahisejjāe | ee tinni visohae ||11||
uggamuppāyaṇaṃ paḍhame | bīe sohejja esaṇaṃ /
paribhoyaṃmi caukkaṃ | visohejja jayaṃ jaī ||12||
ohovahovaggahiyaṃ | bhaṇḍagaṃ duvihaṃ muṇī /
giṇhanto nikkhivanto vā | pauṃjejja imaṃ vihiṃ ||13||
cakkhusā paḍilehittā | pamajjejja jayaṃ jaī /
āie nikkhivejjā vā | duhao vī samie sayā ||14||
uccāraṃ pāsavaṇaṃ | khelaṃ siṃghāṇajalliyaṃ /
āhāraṃ uvahiṃ dehaṃ | annaṃ vāvi tahāvihaṃ ||15||
aṇāvāyam asaṃloe | aṇovāe ceva hoi saṃloe /
āvāyam asaṃloe | āvāe ceva saṃloe ||16||
aṇāvāyam asaṃloe | parassaṇuvaghāie /
same ajjhusire yāvi | acirakālakayaṃmi ya ||17||
vitthiṇṇe dūram ogāḍhe | nāsanne vilavajjie /
tasapāṇabīyarahie | uccārāīṇi vosire ||18||
eyāo paṃca samiīo | samāseṇa viyāhiyā /
etto ya tatto guttīo | vocchāmi aṇupuvvaso ||19||
saccā taheva mosā ya | saccamosā taheva ya /
cautthī asaccamosā ya | maṇaguttīo cauvvihā ||20||
saṃrambhasamārambhe | ārambhe ya taheva ya /
maṇaṃ pavattamāṇaṃ tu | niyattejja jayaṃ jaī ||21||
saccā taheva mosā ya | saccamosā taheva ya /
cautthī asaccamosā ya | vaiguttī cauvvihā ||22||
saṃrambhasamārambhe | ārambhe ya taheva ya /
vayaṃ pavattamāṇaṃ tu | niyattejja jayaṃ jaī ||23||
ṭhāṇe nisīyaṇe ceva | taheva ya tuyaaṇe /
ullaṃghaṇapallaṃghaṇe | indiyāṇa ya juṃjaṇe ||24||
saṃrambhasamārambhe | ārambhaṃmi taheva ya /
kāyaṃ pavattamāṇaṃ tu | niyattejja jayaṃ jaī ||25||
eyāo paṃca samiīo | caraṇassa ya pavattaṇe /
guttī niyattaṇe vuttā | asubhatthesu savvaso ||26||
esā pavayaṇamāyā | je sammaṃ āyare muṇī /
se khippaṃ savvasaṃsārā | vippamuccai paṇḍie ||27|| tti bemi ||
|| samiīo samattāu ||24||

U/25 jannaijjaṃ paṃcaviṃśam adhyayanam/

māhaṇakulasaṃbhūo | āsi vippo mahāyaso /
jāyāī jamajannaṃmi | jayaghosi tti nāmao ||1||
indiyaggāmaniggāhī | maggagāmī mahāmuṇī /
gāmāṇuggāmaṃ rīyaṃte | patte vāṇārasiṃ puriṃ ||2||
vāṇārasīe bahiyā | ujjāṇaṃmi maṇorame /
phāsue sejjasaṃthāre | tattha vāsam uvāgae ||3||
aha teṇeva kāleṇaṃ | purīe tattha māhaṇe /
vijayaghosi tti nāmeṇa | jannaṃ jayai veyavī ||4||
aha se tattha aṇagāre | māsakkhamaṇapāraṇe /
vijayaghosassa jannaṃmi | bhikkhamaṭhā uvaṭhie ||5||
samuvaṭhiyaṃ tahiṃ santaṃ | jāyago paḍisehae /
na hu dāhāmi te bhikkhaṃ | bhikkhū jāyāhi annao ||6||
je ya veyaviū vippā | jannaṭhā ya je diyā /
joisaṃgaviū je ya | je ya dhammāṇa pāragā ||7||
je samatthā samuddhattuṃ | param appāṇam eva ya /
tesiṃ annamiṇaṃ deyaṃ | bho bhikkhū savvakāmiyaṃ ||8||
so tattha eva paḍisiddho | jāyageṇa mahāmuṇī /
na vi ruṭho na vi tuṭho | uttimaṭhagavesao ||9||
nannaṭhaṃ pāṇaheuṃ vā | na vi nivvāhaṇāya vā /
tesiṃ vimokkhaṇaṭhāe | iṇaṃ vayaṇam abbavī ||10||
navi jāṇasi veyamuhaṃ | navi jannāṇa jaṃ muhaṃ /
nakkhattāṇa muhaṃ jaṃ ca | jaṃ ca dhammāṇa vā muhaṃ ||11||
je samatthā samuddhattuṃ | param appāṇam eva ya /
na te tumaṃ viyāṇāsi | aha jāṇāsi to bhaṇa ||12||
tassakkhevapamokkhaṃ tu | avayanto tahiṃ dio /
sapariso paṃjalī houṃ | pucchaī taṃ mahāmuṇiṃ ||13||
veyāṇaṃ ca muhaṃ būhi | būhi jannāṇa jaṃ muhaṃ /
nakkhattāṇa muhaṃ būhi | būhi dhammāṇa vā muhaṃ ||14||
je samatthā samuddhattuṃ | param appāṇam eva ya /
eyaṃ me saṃsayaṃ savvaṃ | sāhū kahasu pucchio ||15||
aggihuttamuhā veyā | jannaṭhī veyasā muhaṃ /
nakkhattāṇa muhaṃ cando | dhammāṇa kāsavo muhaṃ ||16||
jahā candaṃ gahāīyā | ciṭhantī paṃjalīuḍā /
vandamāṇā namaṃsantā | uttamaṃ maṇahāriṇo ||17||
ajāṇagā jannavāī | vijjāmāhaṇasaṃpayā /
gūḍhā sajjhāyatavasā | bhāsacchannā ivaggiṇo ||18||
jo loe bambhaṇo vutto | aggīva mahio jahā /
sayā kusalasaṃdiṭhaṃ | taṃ vayaṃ būma māhaṇaṃ ||19||
jo na sajjai āgantuṃ | pavvayanto na soyaī /
ramai ajjavayaṇaṃmi | taṃ vayaṃ būma māhaṇaṃ ||20||
jāyarūvaṃ jahāmaṭhaṃ | niddhantamalapāvagaṃ /
rāgadosabhayāīyaṃ | taṃ vayaṃ būma māhaṇaṃ ||21||
tavassiyaṃ kisaṃ dantaṃ | avaciyamaṃsasoṇiyaṃ /
suvvayaṃ pattanivvāṇaṃ | taṃ vayaṃ būma māhaṇaṃ ||22||
tasapāṇe viyāṇettā | saṃgaheṇa ya thāvare /
jo na hiṃsai tiviheṇa | taṃ vayaṃ būma māhaṇaṃ ||23||
kohā vā jai vā hāsā | lohā vā jai vā bhayā /
musaṃ na vayaī jo u | taṃ vayaṃ būma māhaṇaṃ ||24||
cittamantam acittaṃ vā | appaṃ vā jai vā bahuṃ /
na giṇhāi adattaṃ je | taṃ vayaṃ būma māhaṇaṃ ||25||
divvamāṇusatericchaṃ | jo na sevai mehuṇaṃ /
maṇasā kāyavakkeṇaṃ | taṃ vayaṃ būma māhaṇaṃ ||26||
jahā pomaṃ jale jāyaṃ | novalippai vāriṇā /
evaṃ alittaṃ kāmehiṃ | taṃ vayaṃ būma māhaṇaṃ ||27||
aloluyaṃ muhājīviṃ | aṇagāraṃ akiṃcanaṃ /
asaṃsattaṃ gihatthesu | taṃ vayaṃ būma māhaṇaṃ ||28||
jahittā puvvasaṃjogaṃ | nāisaṃge ya bandhave /
jo na sajjai bhogesuṃ | taṃ vayaṃ būma māhaṇaṃ ||29||
pasubandhā savvaveyā ya | jaṭhaṃ ca pāvakammuṇā /
na taṃ tāyanti dussīlaṃ | kammāṇi balavanti hi ||30||
na vi muṇḍieṇa samaṇo | na oṃkāreṇa bambhaṇo /
na muṇī raṇṇavāseṇaṃ | kusacīreṇa tāvaso ||31||
samayāe samaṇo hoi | bambhacereṇa bambhaṇo /
nāṇeṇa u muṇī hoi | taveṇa hoi tāvaso ||32||
kammuṇā bambhaṇo hoi | kammuṇā hoi khattio /
vaiso kammuṇā hoi | suddo havai kammuṇā ||33||
ee pāukare buddhe | jehiṃ hoi siṇāyao /
savvakammavinimmukkaṃ | taṃ vayaṃ būma māhaṇaṃ ||34||
evaṃ guṇasamāuttā | je bhavanti diuttamā /
te samatthā u uddhattuṃ | param appāṇam eva ya ||35||
evaṃ tu saṃsae chinne | vijayaghose ya māhaṇe /
samudāya tayaṃ taṃ tu | jayaghosaṃ mahāmuṇiṃ ||36||
tuṭhe ya vijayaghose | iṇam udāhu kayaṃjalī /
māhaṇattaṃ jahābhūyaṃ | suṭhu me uvadaṃsiyaṃ ||37||
tubbhe jaiyā jannāṇaṃ | tubbhe veyaviūviū /
joisaṃgaviū tubbhe | tubbhe dhammāṇa pāragā ||38||
tubbhe samatthā uddhattuṃ | param appāṇam eva ya /
tam aṇuggahaṃ karehamhaṃ | bhikkheṇaṃ bhikkhu uttamā ||39||
na kajjaṃ majjha bhikkheṇa | khippaṃ nikkhamasū diyā /
mā bhamihisi bhayāvae | ghore saṃsārasāgare ||40||
uvalevo hoi bhogesu | abhogī novalippaī /
bhogī bhamai saṃsāre | abhogī vippamuccaī ||41||
ullo sukkho ya do chūḍhā | golayā maiyāmayā /
do vi āvaḍiyā kuḍḍe | jo ullo so 'ttha laggaī ||42||
evaṃ lagganti dummehā | je narā kāmalālasā /
virattā u na lagganti | jahā se sukkhagolae ||43||
evaṃ se vijayaghose | jayaghosassa antie /
aṇagārassa nikkhanto | dhammaṃ soccā aṇuttaraṃ ||44||
khavittā puvvakammāiṃ | saṃjameṇa taveṇa ya /
jayaghosavijayaghosā | siddhiṃ pattā aṇuttaraṃ ||45|| || tti bemi ||
|| jannaijjaṃ samattaṃ ||25||

U/26 sāmāyārī ṣaḍviṃśatitamam adhyayanam /

sāmāyāriṃ pavakkhāmi | savvadukkhavimokkhaṇiṃ /
jaṃ carittāṇa nigganthā | tiṇṇā saṃsārasāgaraṃ ||1||
paḍhamā āvassiyā nāma | biiyā ya nisīhiyā ũ/
āpucchaṇā ya taiyā | cautthī paḍipucchaṇā ||2||
paṃcamī chandaṇā nāma | icchākāro ya chaṭhao /
sattamo micchakāro u | tahakkāro ya aṭhamo ||3||
abbhuṭhāṇaṃ ca navamaṃ | dasamī uvasaṃpadā /
esā dasaṃgā sāhūṇaṃ | sāmāyarī paveiyā ||4||
gamaṇe āvassiyaṃ kujjā | ṭhāṇe kujja nisīhiyaṃũ/
āpucchaṇaṃ sayaṃkaraṇe | parakaraṇe paḍipucchaṇaṃ ||5||
chandaṇā davvajāeṇaṃ | icchākāro ya sāraṇe /
micchākāro ya nindāe | tahakkāro paḍissue ||6||
abbhuṭhāṇaṃ gurūpūyā | acchaṇe uvasaṃpadā /
evaṃ dupaṃcasaṃjuttā | sāmāyārī paveiyāũ||7||
puvvillaṃmi caubbhāe | āiccaṃmi samuṭhie /
bhaṇḍayaṃ paḍilehittā | vandittā ya tao guruṃ ||8||
pucchijja paṃjaliuḍo | kiṃ kāyavvaṃ mae iha /
icchaṃ nioiuṃ bhante | veyāvacce va sajjhāe ||9||
veyāvacce niutteṇa | kāyavvaṃ agilāyao /
sajjhāe vā niutteṇa | savvadukkhavimokkhaṇe ||10||
divasassa cauro bhāge | bhikkhū kujjā viyakkhaṇo /
tao uttaraguṇe kujjā | diṇabhāgesu causu vi ||11||
paḍhamaṃ porisi sajjhāyaṃ | bīyaṃ jhāṇaṃ jhiyāyaī /
taiyāe bhikkhāyariyaṃ | puṇo cautthīi sajjhāyaṃ ||12||
āsāḍhe māse dupayā | pose māse cauppayā /
cittāsoesu māsesu | tippayā havai porisī ||13||
aṃgulaṃ sattaratteṇaṃ | pakkheṇaṃ ca duraṃgulaṃ /
vaḍḍhae hāyae vāvi | māseṇaṃ cauraṃgulaṃ ||14||
āsāḍhabahulapakkhe | bhaddavae kattie ya pose ya /
phagguṇavāisāhesu ya | boddhavvā omarattāo ||15||
jeṭhāmūle āsāḍhasāvaṇe | chahiṃ aṃgulehiṃ paḍilehā /
aṭhahiṃ bīyatayaṃmi | taie dasa aṭhahiṃ cautthe ||16||
rattiṃ pi cauro bhāge | bhikkhū kujjā viyakkhaṇo /
tao uttaraguṇe kujjā | rāibhāesu causu vi ||17||
paḍhamaṃ porisi sajjhāyaṃ | bīyaṃ jhāṇaṃ jhiyāyaī /
taiyāe niddamokkhaṃ tu | cautthī bhujjo vi sajjhāyaṃ ||18||
jaṃ nei jayā rattiṃ | nakkhattaṃ taṃmi nahacaubbhāe /
saṃpatte viramejjā | sajjhāyaṃ paosakālammi ||19||
tammeva ya nakkhatte | gayaṇacaubbhāgasāvasesaṃmi /
verattiyaṃ pi kālaṃ | paḍilehittā muṇī kujjā ||20||
puvvillaṃmi caubbhāe | paḍilehittāṇa bhaṇḍayaṃ /
guruṃ vandittu sajjhāyaṃ | kujjā dukkhavimokkhaṇaṃ ||21||
porisīe caubbhāe | vandittāṇa tao guruṃ /
apaḍikkamittā kālassa | bhāyaṇaṃ paḍilehae ||22||
muhapottiṃ paḍilehittā | paḍilehijja gocchagaṃ /
gocchagalaiyaṃgulio | vatthāiṃ paḍilehae ||23||
uḍḍhaṃ thiraṃ aturiyaṃ | puvvaṃ tā vattham eva paḍilehe /
to biiyaṃ papphoḍe | taiyaṃ ca puṇo pamajjijja ||24||
aṇaccāviyaṃ avaliyaṃ | aṇāṇubandhim amosaliṃ ceva /
chappurimā nava khoḍā | pāṇīpāṇivisohaṇaṃ ||25||
ārabhaḍā sammaddā | vajjeyavvā ya mosalī taiyā /
papphoḍaṇā cautthī | vikkhittā veiyā chaṭhī ||26||
pasiḍhilapalambalolā | egā mosā aṇegarūvadhuṇā /
kuṇai pamāṇipamāyaṃ | saṃkiyagaṇaṇovagaṃ kujjā ||27||
aṇūṇāirittapaḍilehā | avivaccāsā taheva ya /
paḍhamaṃ payaṃ pasatthaṃ | sesāṇi ya appasatthāiṃ ||28||
paḍilehaṇaṃ kuṇanto | mihokahaṃ kuṇai jaṇavayakahaṃ vā /
dei va paccakkhāṇaṃ | vāei sayaṃ paḍicchai vā ||29||
puḍhavīṇāukkāe | teū-vāū-vaṇassai-tasāṇaṃ /
paḍilehaṇāpamatto | chaṇhaṃ pi virāhao hoi ||30||
puḍhavīṇāukkāe | teū-vāū-vaṇassai-tasāṇaṃ /
paḍilehaṇāāutto | chaṇhaṃ saṃrakkhao hoi ||31||
taiyāe porisīe | bhattaṃ pāṇaṃ gavesae /
chaṇhaṃ annayarāe | kāraṇaṃmi samuṭhie ||32||
veyaṇa-veyāvacce | iriyaṭhāe ya saṃjamaṭhāe /
taha pāṇavattiyāe | chaṭhaṃ puṇa dhammacintāe ||33||
niggantho dhiimanto | nigganthī vi na karejja chahiṃ ceva /
thāṇehi u imehiṃ | aṇaikkamaṇāi se hoi ||34||
āyaṃke uvasagge | titikkhayā bambhaceraguttīsu /
pāṇidayā tavaheuṃ | sarīravoccheyaṇaṭhāe ||35||
avasesaṃ bhaṇḍagaṃ gijjha | cakkhusā paḍilehae /
param addhajoyaṇāo | vihāraṃ viharae muṇī ||36||
cautthīe porisīe | nikkhivittāṇa bhāyaṇaṃ /
sajjhāyaṃ tao kujjā | savvabhāvavibhāvaṇaṃ ||37||
porisīe caubbhāe | vandittāṇa tao guruṃ /
paḍikkamittā kālassa | sejjaṃ tu paḍilehae ||38||
pāsavaṇuccārabhūmiṃ ca | paḍilehijja jayaṃ jaī /
kāussaggaṃ tao kujjā | savvadukkhavimokkhaṇaṃ ||39||
devasiyaṃ ca aīyāraṃ | cintijjā aṇupuvvaso /
nāṇe ya daṃsaṇe ceva | carittammi taheva ya ||40||
pāriyakāussaggo | vandittāṇa tao guruṃ /
desiyaṃ tu aīyāraṃ | āloejja jahakkamaṃ ||41||
paḍikkamittu nissallo | vandittāṇa tao guruṃ /
kāussaggaṃ tao kujjā | savvadukkhavimokkhaṇaṃ ||42||
pāriyakāussaggo | vandittāṇa tao guruṃ /
thuimaṃgalaṃ ca kāūṇa | kālaṃ saṃpaḍilehae ||43||
paḍhamaṃ porisi sajjhāyaṃ | bitiyaṃ jhāṇaṃ jhiyāyaī /
taiyāe niddamokkhaṃ tu | sajjhāyaṃ tu cautthie ||44||
porisīe cautthīe | kālaṃ tu paḍilehiyā /
sajjhāyaṃ tu tao kujjā | abohento asaṃjae ||45||
porisīe caubbhāe | vandiūṇa tao guruṃ /
paḍikkamittu kālassa | kālaṃ tu paḍilehae ||46||
āgae kāyavossagge | savvadukkhavimokkhaṇe /
kāussaggaṃ tao kujjā | savvadukkhavimokkhaṇaṃ ||47||
rāiyaṃ ca aīyāraṃ | cintijja aṇupuvvaso /
nāṇaṃmi daṃsaṇaṃmi ya | carittaṃmi tavaṃmi ya ||48||
pāriyakāussaggo | vandittāṇa tao guruṃ /
rāiyaṃ tu aīyāraṃ | āloejja jahakkamaṃ ||49||
paḍikkamittu nissalo | vandittāṇa tao guruṃ /
kāussaggaṃ tao kujjā | savvadukkhavimokkhaṇaṃ ||50||
kiṃ tavaṃ paḍivajjāmi | evaṃ tattha vicintae /
kāussaggaṃ tu pārittā | vandaī ya tao guruṃ ||51||
pāriyakāussaggo | vandittāṇa tao guruṃ /
tavaṃ tu paḍivajjejjā | kujjā siddhāṇa saṃthavaṃ ||52||
esā sāmāyārī | samāseṇa viyāhiyā /
jaṃ carittā bahū jīvā | tiṇṇā saṃsārasāgaraṃ ||53|| tti bemi ||
|| sāmāyārī samattā ||26||

U/27 khaluṃkijjaṃ saptaviṃśatitamam adhyayanam /

there gaṇahare gagge | muṇī āsi visārae /
āiṇṇe gaṇibhāvammi | samāhiṃ paḍisaṃdhae ||1||
vahaṇe vahamāṇassa | kantāraṃ aivattaī /
joge vahamāṇassa | saṃsāro aivattaī ||2||
khaluṃke jo u joei | vihammāṇo kilissaī /
asamāhiṃ ca veei | tottao se ya bhajjaī ||3||
egaṃ ḍasai pucchaṃmi | egaṃ vindhai 'bhikkhaṇaṃ /
ego bhaṃjai samilaṃ | ego uppahapaṭhio ||4||
ego paḍai pāseṇaṃ | nivesai nivajjaī /
ukkuddai upphiḍai | saḍhe bālagavī vae ||5||
māī muddheṇa paḍai | kuddhe gacche paḍippahaṃ /
mayalakkheṇa ciṭhaī | vegeṇa ya pahāvaī ||6||
chinnāle chindai selliṃ | duddanto bhaṃjae jugaṃ /
se vi ya sussuyāittā | ujjahittā palāyae ||7||
khaluṃkā jārisā jojjā | dussīsā vi hu tārisā /
joiyā dhammajāṇammi | bhajjantī dhiidubbalā ||8||
iḍḍhīgāravie ege | ege 'ttha rasagārave /
sāyāgāravie ege | ege sucirakohaṇe ||9||
bhikkhālasie ege | ege omāṇabhīrue /
thaddhe ege aṇusasammī | heūhiṃ kāraṇehi ya ||10||
so vi antarabhāsillo | dosam eva pakuvvaī /
āyariyāṇaṃ tu vayaṇaṃ | paḍikūlei 'bhikkhaṇaṃ ||11||
na sā mamaṃ viyāṇāi | na ya sā majjha dāhiī /
niggayā hohiī manne | sāhū anno 'ttha vaccau ||12||
pesiyā paliuṃcanti te | pariyanti samantao /
rāyaveṭhiṃ ca mannantā | karenti bhiuḍiṃ muhe ||13||
vāiyā saṃgahiyā ceva | bhattapāṇeṇa posiyā /
jāyapakkhā jahā haṃsā | pakkamanti diso disiṃ ||14||
aha sārahī vicintei | khaluṃkehiṃ samāgao /
kiṃ majjha duṭhasīsehiṃ | appā me avasīyaī ||15||
jārisā mama sīsāo | tārisā galigaddahā /
galigaddahe jahittāṇaṃ | daḍhaṃ pagiṇhaī tavaṃ ||16||
miumaddavasaṃpanno | gambhīro susamāhio /
viharai mahiṃ mahappā | sīlabhūeṇa appaṇā ||17|| tti bemi ||
|| khaluṃkijjaṃ samattaṃ ||27||

U/28 mokkhamaggagaī aṣāviṃśatitamam adhyayanam /

mokkhamaggagaiṃ taccaṃ | suṇeha jiṇabhāsiyaṃ /
caukāraṇasaṃjuttaṃ | nāṇadaṃsaṇalakkhaṇaṃ ||1||
nāṇaṃ ca daṃsaṇaṃ ceva | carittaṃ ca tavo tahā /
esa maggu tti pannatto | jiṇehiṃ varadaṃsihiṃ ||2||
nāṇaṃ ca daṃsaṇaṃ ceva | carittaṃ ca tavo tahā /
eyamaggam aṇuppattā | jīvā gacchanti soggaiṃ ||3||
tattha paṃcavihaṃ nāṇaṃ | suyaṃ ābhinibohiyaṃ /
ohināṇaṃ tu taiyaṃ | maṇanāṇaṃ ca kevalaṃ ||4||
eyaṃ paṃcavihaṃ nāṇaṃ | davvāṇa ya guṇāṇa ya /
pajjavāṇa ya savvesiṃ | nāṇaṃ nāṇīhi daṃsiyaṃ ||5||
guṇāṇam āsao davvaṃ | egadavvassiyā guṇā /
lakkhaṇaṃ pajjavāṇaṃ tu | ubhao assiyā bhave ||6||
dhammo ahammo āgāsaṃ | kālo puggala-jantavo /
esa logo tti pannatto | jiṇehiṃ varadaṃsihiṃ ||7||
dhammo ahammo āgāsaṃ | davvaṃ ikkikkam āhiyaṃ /
aṇantāṇi ya davvāṇi | kālo puggala-jantavo ||8||
gailakkhaṇo u dhammo | ahammo ṭhāṇalakkhaṇo /
bhāyaṇaṃ savvadavvāṇaṃ | nahaṃ ogāhalakkhaṇaṃ ||9||
vattaṇālakkhaṇo kālo | jīvo uvaogalakkhaṇo /
nāṇeṇaṃ daṃsaṇeṇaṃ ca | suheṇa ya duheṇa ya ||10||
nāṇaṃ ca daṃsaṇaṃ ceva | carittaṃ ca tavo tahā /
vīriyaṃ uvaogo ya | eyaṃ jīvassa lakkhaṇaṃ ||11||
saddandhayāraṇujjoo | pahā chāyā tave i vā /
vaṇṇarasagandhaphāsā | puggalāṇaṃ tu lakkhaṇaṃ ||12||
egattaṃ ca puhattaṃ ca | saṃkhā saṃṭhāṇam eva ya /
saṃjogā ya vibhāgā ya | pajjavāṇaṃ tu lakkhaṇaṃ ||13||
jīvājīvā ya bandho ya | puṇṇaṃ pāvāsavā tahā /
saṃvaro nijjarā mokkho | santee tahiyā nava ||14||
tahiyāṇaṃ tu bhāvāṇaṃ | sabbhāve uvaesaṇaṃ /
bhāveṇaṃ saddahantassa | sammattaṃ taṃ viyāhiyaṃ ||15||
nisagguvaesaruī | āṇaruī sutta-bīyaruim eva /
abhigama-vitthāraruī | kiriyā-saṃkheva-dhammaruī ||16||
bhūyattheṇāhigayā | jīvājīvā ya puṇṇapāvaṃ ca /
sahasammuiyāsavasaṃvaro ya | roei u nisaggo ||17||
jo jiṇadiṭhe bhāve | cauvvihe saddahāi sayam eva /
emeva nannaha ttiya | sa nisaggarui tti nāyavvo ||18||
ee ceva u bhāve | uvaiṭhe jo pareṇa saddahaī /
chaumattheṇa jiṇeṇa va | uvaesarui tti nāyavvo ||19||
rāgo doso moho | annāṇaṃ jassa avagayaṃ hoi /
āṇāe roeṃto | so khalu āṇāruī nāmaṃ ||20||
jo suttam ahijjanto | sueṇa ogāhaī u sammattaṃ /
aṃgeṇa bahireṇa va | so suttarui tti nāyavvo ||21||
egeṇa aṇegāiṃ | payāiṃ jo pasaraī u sammattaṃ /
udae vva tellabindū | so bīyarui tti nāyavvo ||22||
so hoi abhigamaruī | suyanāṇaṃ jeṇa atthao diṭhaṃũ/
ekkārasa aṃgāiṃ | paiṇṇagaṃ diṭhivāo ya ||23||
davvāṇa savvabhāvā | savvapamāṇehi jassa uvaladdhā /
savvāhi nayavihīhiṃ | vitthārarui tti nāyavvo ||24||
daṃsaṇanāṇacaritte | tavaviṇae savvasamiiguttīsu /
jo kiriyābhāvaruī | so khalu kiriyāruī nāma ||25||
aṇabhiggahiyakudiṭhī | saṃkhevarui tti hoi nāyavvo /
avisārao pavayaṇe | aṇabhiggahio ya sesesu ||26||
jo atthikāyadhammaṃ | suyadhammaṃ khalu carittadhammaṃ ca /
saddahai jiṇābhihiyaṃ | so dhammarui tti nāyavvo ||27||
paramatthasaṃthavo vā | sudiṭhaparamatthasevaṇaṃ vā vi /
vāvannakudaṃsaṇavajjaṇā ya | sammattasaddahaṇā ||28||
natthi carittaṃ sammatta | vihūṇaṃ daṃsaṇe u bhaiyavvaṃ /
sammattacarittāiṃ | jugavaṃ puvvaṃ va sammattaṃ ||29||
nādaṃsaṇissa nāṇaṃ | nāṇeṇa viṇā na hunti caraṇaguṇā /
aguṇissa natthi mokkho | natthi amokkhassa nivvāṇaṃ ||30||
nissaṃkiya-nikkaṃkhi | nivvitigicchā amūḍhadiṭhī ya /
uvavūha-thirīkaraṇe | vacchalla-pabhāvaṇe aṭha ||31||
sāmāiyattha paḍhamaṃ | cheovaṭhāvaṇaṃ bhave bīyaṃ /
parihāravisuddhīyaṃ | suhumaṃ taha saṃparāyaṃ ca ||32||
akasāyam ahakkhāyaṃ | chaumatthassa jiṇassa vā /
eyaṃ cayarittakaraṃ | cārittaṃ hoi āhiyaṃ ||33||
tavo ya duviho vutto | bāhirabbhantaro tahā /
bāhiro chavviho vutto | emevabbhantaro tavo ||34||
nāṇeṇa jāṇaī bhāve | daṃsaṇeṇa ya saddahe /
caritteṇa nigiṇhāi | taveṇa parisujjhaī ||35||
khavettā puvvakammāiṃ | saṃjameṇa taveṇa ya /
savvadukkhapahīṇaṭhā | pakkamanti mahesiṇo ||36|| tti bemi ||
|| mokkhamaggagaī samattā ||28||

U/29 sammattaparakkame ekonatriṃśam adhyayanam /

suyaṃ me āusaṃ teṇaṃ bhagavayā evam akkhāyaṃ | iha khalu ||*197.1||
sammattaparakkame nāma ajjhayaṇe samaṇeṇa bhagavayā mahāvīreṇaṃ ||*197.2||
kāsaveṇaṃ eveie jaṃ sammaṃ saddahittā pattiyāittā royaittā ||*197.3||
phāsittā pālaittā tīrittā kittaittā sohaittā ārāhittā ||*197.4||
āṇāe aṇupālaittā bahave jīvā sijjhanti bujjhanti ||*197.5||
muccanti parinivvāyanti savvadukkhāṇamantaṃ karenti | tassa -aṃ ||*197.6||
ayamaṭhe evamāhijjai taṃ jahā | saṃvege 1 nivvee 2 dhammasaddhā 3 ||*197.7||
gurusāhammiyasurasūsa-yā 4 āloyaṇayā 5 nindaṇayā 6 ||*197.8||
garihaṇayā 7 sāmāie 8 cauvvīsatthave 9 vandaṇe 10 ||*197.9||
paḍikkamaṇe 11 kāussagge 12 paccakkhāṇe 13 thavathuīmaṃgale 14 ||*197.10||
kālapaḍilehaṇayā 15 pāyacchittakaraṇe 16 khamāvayaṇayā 17 ||*197.11||
sajjhāe 18 vāyaṇayā 19 paḍipucchaṇayā 20 ||*197.12||
paḍiyaaṇayā 21 aṇuppehā 22 dhammakahā 23 suyassa ||*197.13||
ārāhaṇayā 24 egaggamaṇasaṃnivesaṇayā 25 saṃjame 26 ||*198.1||
tave 27 vodāṇe 28 suhasāe 29 appaḍibaddhayā 30 vicittasayaṇāsaṇasevaṇayā 31 ||*198.2||
viṇiyaaṇayā 32 saṃbhogapaccakkhāṇe 33 ||*198.3||
uvahipaccakkhāṇe 34 āhārapaccakkhāṇe 35 ||*198.4||
kasāyapaccakkhāṇe 36 jogapaccakkhāṇe 37 sarīrapaccakkhāṇe 38 ||*198.5||
sahāyapaccakkhāṇe 39 bhattapaccakkhāṇe 40 sabbhāvapaccakkhāṇe 41 ||*198.6||
paḍirūvaṇayā 42 veyāvacce 43 ||savvaguṇasaṃpuṇṇayā 44 ||*198.7||
vīyarāgayā 45 khantī 46 muttī 47 maddave 48 ajjave 49 ||*198.8||
bhāvasacce 50 karaṇasacce 51 jogasacce 52 maṇaguttayā 53 ||*198.9||
vayaguttayā 54 kāyaguttayā 55 maṇasamādhāraṇayā 56 vayasamādhāraṇayā 57
||*198.10||
kāyasamādhāraṇayā 58 nāṇasaṃpannayā 59 ||*198.11||
daṃsaṇasaṃpannayā 60 carittasaṃpannayā 61 soindiyaniggahe 62 ||*198.12||
cakkhindiyaniggahe 63 ghāṇindiyaniggahe 64 jibbhindiyaniggahe 65 ||*198.13||
phāsindiyaniggahe 66 kohavijae 67 māṇavijae 68 ||*198.14||
māyāvijae 69 lohavijae 70 pejjadosamicchādaṃsaṇavijae 71 ||*198.15||
selesī 72 akammayā 73 ||*198.16||
1 saṃvegeṇaṃ bhante jīve kiṃ jaṇayai | saṃvegeṇaṃ aṇuttaraṃ ||*198.17||
dhammasaddhaṃ jaṇayai | aṇuttarāe dhammasaddhāe saṃvegaṃ havvamāgacchai ||*198.18||
aṇantāṇubandhikohamāṇamāyālobhe khavei | kammaṃ na ||*198.19||
bandhai | tappaccaiyaṃ ca -aṃ micchattavisohiṃ kāūṇa daṃsaṇārāhae ||*198.20||
bhavai | daṃsaṇavisohīe ya -aṃ visuddhāe atthegaie teṇeva ||*198.21||
bhavaggahaṇeṇaṃ sijjhaī | sohīe ya -aṃ visuddhāe taccaṃ puṇo ||*199.1||
bhavaggahaṇaṃ nāikkamai 1 ||*199.2||
2 nivvedeṇaṃ bhante jīve kiṃ jaṇayai | nivveeṇaṃ divvamāṇusatericchiesu ||*199.3||
kāmabhogesu nivveyaṃ havvamāgacchai | savvavisaesu ||*199.4||
virajjai savvavisaesu virajjamāṇe ārambhapariccāyaṃ karei | ||*199.5||
ārambhapariccāyaṃ karemāṇe saṃsāramaggaṃ vocchindai siddhimaggaṃ ||*199.6||
paḍivanne ya bhavai 2 ||*199.7||
3 dhammasaddhāe -aṃ bhante jīve kiṃ jaṇayai | dhammasaḍdhāe ||*199.8||
-aṃ sāyāsokkhesu rajjamāṇe virajjai | āgāradhammaṃ ca -aṃ ||*199.9||
cayai aṇagārie -aṃ jīve sārīramāṇasāṇaṃ dukkhāṇaṃ ||*199.10||
cheyaṇabheyaṇasaṃjogāīṇaṃ voccheyaṃ karei avvābāhaṃ ca suhaṃ ||*199.11||
nivvattei 3 ||*199.12||
4 gurusāhammiyasussūsaṇāe -aṃ bhante jīve kiṃ jaṇayai | ||*199.13||
gurusāhammiyasussūsaṇāe -aṃ viṇayapaḍivattiṃ jaṇayai | viṇayapaḍivanne ||*199.14||
ya -aṃ jīve aṇaccāsāyaṇasīle neraiyatirikkhajoṇiyamaṇussadevaduggaīo ||*199.15||
nirumbhai vaṇṇasaṃjalaṇabhattibahumāṇayāe ||*199.16||
maṇussadevagaīo nibandhai siddhiṃ soggaiṃ ca visohei ||*199.17||
pasatthāiṃ ca -aṃ viṇayamūlāiṃ savvakajjāiṃ sāhei ||*199.18||
anne ya bahave jīve viṇiittā bhavai 4 ||*199.19||
5 āloyaṇāe -aṃ bhante jīve kiṃ jaṇayai | āloyaṇāe ||*199.20||
-aṃ māyāniyāṇamicchādaṃsaṇasallāṇaṃ mokkhamaggavigghāṇaṃ ||*199.21||
aṇantasaṃsārabandhaṇāṇaṃ uddharaṇaṃ karei | ujjubhāvaṃ ca ||*200.1||
jaṇayai | ujjubhāvapaḍivanne ya -aṃ jīve amāī itthīveyanapuṃsagaveyaṃ ||*200.2||
ca na bandhai | puvvabaddhaṃ ca -aṃ nijjarei 5 ||*200.3||
6 nindaṇayāe -aṃ bhante jīve kiṃ jaṇayai | nindaṇayāe ||*200.4||
-aṃ pacchāṇutāvaṃ jaṇayai | pacchāṇutāveṇaṃ virajjamāṇe karaṇaguṇaseḍhiṃ ||*200.5||
paḍivajjai karaṇaguṇaseḍhīpaḍivanne ya -aṃ aṇagāre ||*200.6||
mohaṇijjaṃ kammaṃ ugghāei 6 ||*200.7||
7 garahaṇayāe -aṃ bhante jīve kiṃ jaṇayai | garahaṇayāe ||*200.8||
apurekkāraṃ jaṇayai | apurekkāragae -aṃ jīve appasatthehiṃto ||*200.9||
jogehiṃto niyattei pasatthe ya paḍivajjai pasatthajogapaḍivanne ||*200.10||
ya -aṃ aṇagāre aṇantaghāipajjave khavei 7 ||*200.11||
8 sāmāieṇaṃ bhante jīve kiṃ jaṇayai | sāmāieṇaṃ ||*200.12||
sāvajjajogaviraiṃ jaṇayai 8 ||*200.13||
9 cauvvīsatthaeṇaṃ bhante jīve kiṃ jaṇayai | cauvvīsatthaeṇaṃ daṃsaṇavisohiṃ ||*200.14||
jaṇayai 9 ||*200.15||
10 vandaṇaeṇaṃ bhante jīve kiṃ jaṇayai | vandaṇaeṇaṃ nīyāgoyaṃ ||*200.16||
kammaṃ khavei | uccāgoyaṃ kammaṃ nibandhai | sohaggaṃ ca -aṃ apaḍihayaṃ
||*200.17||
āṇāphalaṃ nivvattei dāhiṇabhāvaṃ ca -aṃ jaṇayai 10 ||*200.18||
11 paḍikkamaṇeṇaṃ bhante jīve kiṃ jaṇayai | paḍikkamaṇeṇaṃ vayachiddāṇi ||*200.19||
pihei pihiyavayachidde puṇa jīve niruddhāsave ||*200.20||
asabalacaritte aṭhasu pavayaṇamāyāsu uvautte apuhatte suppaṇihiṃdie ||*201.1||
viharai 11 ||*201.2||
12 kāussaggeṇaṃ bhante jīve kiṃ jaṇayai | kāussaggeṇaṃ tīyapaḍuppannaṃ ||*201.3||
pāyacchittaṃ visohei | visuddhapāyacchitte ya jīve nivvuyahiyae ||*201.4||
ohariyabharu vva bhāravahe pasatthajjhāṇovagae suhaṃ ||*201.5||
suheṇaṃ viharai 12 ||*201.6||
13 paccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | paccakkhāṇeṇaṃ āsavadārāīiṃ ||*201.7||
nirumbhai | paccakkhāṇeṇaṃ icchānirohaṃ jaṇayai | icchānirohaṃ ||*201.8||
gae ya -aṃ jīve savvadavvesu viṇīyataṇhe sīibhūe ||*201.9||
viharai 13 ||*201.10||
14 thavathuimaṃgaleṇaṃ bhante jīve kiṃ jaṇayai | thavathuimaṃgaleṇaṃ ||*201.11||
nāṇadaṃsaṇacarittabohilābhaṃ jaṇayai | nāṇadaṃsaṇacarittabohilābhasaṃpanne
||*201.12||
ya -aṃ jīve antakiriyaṃ kappavimāṇovavattigaṃ ||*201.13||
ārāhaṇaṃ ārāhei 14 ||*201.14||
15 kālapaḍilehaṇayāe -aṃ bhante jīve kiṃ jaṇayai ||*201.15||
kālapaḍilehaṇayāe nāṇāvaraṇijjaṃ kammaṃ khavei 15 ||*201.16||
16 pāyacchittakaraṇeṇaṃ bhante jīve kiṃ jaṇayai | pāyacchittakaraṇeṇaṃ ||*201.17||
pāvavisohiṃ jaṇayai niraiyāre vāvi bhavai | sammaṃ ca -aṃ ||*201.18||
pāyacchittaṃ paḍivajjamāṇe maggaṃ ca maggaphalaṃ ca visohei ||*201.19||
āyāraṃ ca āyāraphalaṃ ca ārāhei 16 ||*201.20||
17 khamāvaṇayāe -aṃ bhante jīve kiṃ jaṇayai | khamāvaṇayāe ||*202.1||
palhāyaṇabhāvaṃ jaṇayai | palhāyaṇabhāvam uvagae ya savvapāṇabhūyajīvasattesu
||*202.2||
mettībhāvam uppāei | mettībhāvam uvagae yāvi ||*202.3||
jīve bhāvavisohiṃ kāūṇa nibbhae bhavai 17 ||*202.4||
18 sajjhāeṇa bhante jīve kiṃ jaṇayai | sajjhāeṇa nāṇāvaraṇijjaṃ ||*202.5||
kammaṃ khavei 18 ||*202.6||
19 vāyaṇāe -aṃ bhante jīve kiṃ jaṇayai | vāyaṇāe nijjaraṃ ||*202.7||
jaṇayai suyassa ya aṇāsāyaṇāe vaae | suyassa ||*202.8||
aṇāsāyaṇāe vaamāṇe titthadhammaṃ avalambai | titthadhammaṃ ||*202.9||
avalambamāṇe mahānijjare mahāpajjavasāṇe bhavai 19 ||*202.10||
20 paḍipucchaṇayāe -aṃ bhante jīve kiṃ jaṇayai | paḍipucchaṇayāe ||*202.11||
suttatthatadubhayāiṃ visohei | kaṃkhāmohaṇijjaṃ kammaṃ vocchindai 20 ||*202.12||
21 pariyaaṇāe -aṃ bhante jīve kiṃ jaṇayai | pariyaaṇāe vaṃjaṇāiṃ ||*202.14||
jaṇayai vaṃjaṇaladdhiṃ ca uppāei 21 ||*202.15||
22 aṇuppehāe -aṃ bhante jīve kiṃ jaṇayai | aṇuppehāe ||*202.16||
āuyavajjāo sattakammappagaḍīo ghaṇiyabandhaṇabaddhāo siḍhilabandhaṇabaddhāo
||*202.17||
pakarei dīhakālaṭhiiyāo hassakālaṭhiiyāo ||*202.18||
pakarei tivvāṇubhāvāo mandāṇubhāvāo ||*202.19||
pakarei [ bahupaesaggāo appapaesaggāo pakarei ] āuyaṃ ca -aṃ ||*202.20||
kammaṃ siyā bandhai siyā no bandhai | asāyāveyaṇijjaṃ ca -aṃ ||*203.1||
kammaṃ no bhujjo bhujjo uvaciṇāi aṇāiyaṃ ca -aṃ aṇavadaggaṃ ||*203.2||
dīhamaddhaṃ cāurantaṃ saṃsārakantāraṃ khippām eva vīivayai 22 ||*203.3||
23 dhammakahāe -aṃ bhante jīve kiṃ jaṇayai | dhammakahāe nijjaraṃ ||*203.4||
jaṇayai dhammakahāe -aṃ pavayaṇaṃ pabhāvei | pavayaṇapabhāveṇaṃ ||*203.5||
jīve āgamesassa bhaddattāe kammaṃ nibandhai 23 ||*203.6||
24 suyassa ārāhaṇayāe -aṃ bhante jīve kiṃ jaṇayai ||*203.7||
suyassa annāṇaṃ khavei na ya saṃkilissai 24 ||*203.8||
25 egaggamaṇasaṃnivesaṇayāe -aṃ bhante jīve kiṃ ja-yai ||*203.9||
egaggamaṇasaṃnivesaṇayāe cittanirohaṃ karei 25 ||*203.10||
26 saṃjamaeṇaṃ bhante jīve kiṃ jaṇayai | saṃjamaeṇaṃ aṇaṇhayattaṃ ||*203.11||
jaṇayai 26 ||*203.12||
27 taveṇaṃ bhante jīve kiṃ jaṇayai | taveṇaṃ vodāṇaṃ ||*203.13||
jaṇayai 27 ||*203.14||
28 vodāṇeṇaṃ bhante jīve kiṃ jaṇayai | vodāṇeṇaṃ akiriyaṃ ||*203.15||
jaṇayai akiriyāe bhavittā tao pacchā sijjhai bujjhai ||*203.16||
muccai parinivvāyai savvadukkhāṇam antaṃ karei 28 ||*203.17||
29 suhasāeṇaṃ bhante jīve kiṃ jaṇayai | suhasāeṇaṃ aṇussuyattaṃ ||*203.18||
jaṇayai aṇussuyāe -aṃ jīve aṇukampae aṇubbhaḍe ||*203.19||
vigayasoge carittamohaṇijjaṃ kammaṃ khavei 29 ||*203.20||
30 appaḍibaddhayāe -aṃ bhante jīve kiṃ jaṇayai | appaḍibaddhayāe ||*203.21||
nissaṃgattaṃ jaṇayai | nissaṃgateṇaṃ jīve ege egaggacitte diyā ||*204.1||
ya rāo ya asajjamāṇe appaḍibaddhe yāvi viharai 30 ||*204.2||
31 vivittasayaṇāsaṇayāe -aṃ bhante jīve kiṃ jaṇayai ||*204.3||
vivittasayaṇāsaṇayāe carittaguttiṃ jaṇayai | carittagutte ya -aṃ jīve vivittāhāre
||*204.4||
daḍhacaritte egantarae mokkhabhāvapaḍivanne aṭhavihakammagaṇṭhiṃ ||*204.5||
nijjarei 31 ||*204.6||
32 viniyaayāe -aṃ bhante jīve kiṃ jaṇayai | viniyaayāe ||*204.7||
pāvakammāṇaṃ akaraṇayāe abbhuṭhei | puvvabaddhāṇa ya nijjaraṇayāe ||*204.8||
taṃ niyattei tao pacchā cāurantaṃ saṃsārakantāraṃ ||*204.9||
vīivayai 32 ||*204.10||
33 saṃbhogapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | saṃbhogapaccakkhāṇeṇaṃ ||*204.11||
ālambaṇāiṃ khavei | nirālambaṇassa ya āyayaṭhiyā jogā ||*204.12||
bhavanti | saeṇaṃ lābheṇaṃ saṃtussai paralābhaṃ no āsādei ||*204.13||
paralābhaṃ no takkei no pīhei no patthei no abhilasai ||*204.14||
paralābhaṃ aṇassāyamāṇe atakkemāṇe apīhamāṇe apatthemāṇe ||*204.15||
aṇabhilasamāṇe duccaṃ suhasejjaṃ uvasaṃpajjittā -aṃ ||*204.16||
viharai 33 ||*204.17||
34 uvahipaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | uvahipaccakkhāṇeṇaṃ ||*204.18||
apalimanthaṃ jaṇayai | niruvahie -aṃ jīve nikkaṃkhī uvahimantareṇa ||*204.19||
ya na saṃkilissaī 34 ||*204.20||
35 āhārapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | āhārapaccakkhāṇeṇaṃ ||*205.1||
jīviyāsaṃsappaogaṃ vocchindai | jīviyāsaṃsappaogaṃ vocchindittā ||*205.2||
jīve āhāram antareṇaṃ na saṃkilissai 35 ||*205.3||
36 kasāyapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | kasāyapaccakkhāṇeṇaṃ ||*205.4||
vīyarāgabhāvaṃ jaṇayai | vīyarāgabhāvapaḍivanne vi ya -aṃ jīve ||*205.5||
samasuhadukkhe bhavai 36 ||*205.6||
37 jogapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | jogapaccakkhāṇeṇaṃ ||*205.7||
ajogattaṃ jaṇayai | ajogī -aṃ jīve navaṃ kammaṃ na bandhai ||*205.8||
puvvabaddhaṃ nijjarei 37 ||*205.9||
38 sarīrapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | sarīrapaccakkhāṇeṇaṃ ||*205.10||
siddhāisayaguṇakittaṇaṃ nivvattei | siddhāisayaguṇasaṃpanne ya -aṃ ||*205.11||
jīve logaggam uvagae paramasuhī bhavai 38 ||*205.12||
39 sahāyapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | sahāyapaccakkhāṇeṇaṃ ||*205.13||
egībhāvaṃ jaṇayai | egībhāvabhūe vi ya -aṃ jīve egattaṃ ||*205.14||
bhāvemāṇe appajhaṃjhe appakalahe appakasāe appatumaṃtume ||*205.15||
saṃjamabahule saṃvarabahule samāhie yāvi bhavai 39 ||*205.16||
40 bhattapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | bhattapaccakkhāṇeṇaṃ aṇegāiṃ
||*205.17||
bhavasayāiṃ nirumbhai 40 ||*205.18||
41 sabbhāvapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai sabbhāvapaccakkhāṇeṇaṃ ||*205.19||
aniyaiṃ jaṇayai | aniyaipaḍivanne ya aṇagāre cattāri ||*205.20||
kevalikammaṃse khavei taṃ jahā veyaṇijjaṃ āuyaṃ nāmaṃ goyaṃ ||*206.1||
tao pacchā sijjhai bujjhai muccai savvadukkhāṇam antaṃ karei 41 ||*206.2||
42 paḍirūvayāe -aṃ bhante jīve kiṃ jaṇayai | paḍirūvayāe lāghaviyaṃ ||*206.3||
jaṇayai laghubhūe -aṃ jīve appamatte pāgaḍaliṃge pasatthaliṃge ||*206.4||
visuddhasammatte sattasamiisamatte savvapāṇabhūyajīvasattesu ||*206.5||
vīsasaṇijjarūve appaḍilehe jiindie viulatavasamiisamannāgae ||*206.6||
yāvi bhavai 42 ||*206.7||
43 veyāvacceṇaṃ bhante jīve kiṃ jaṇayai | veyāvacceṇaṃ titthayaranāmagottaṃ ||*206.8||
kammaṃ nibandhai 43 ||*206.9||
44 savvaguṇasaṃpannayāe -aṃ bhante jīve kiṃ jaṇayai | savvaguṇasaṃpannayāe ||*206.10||
apuṇarāvattiṃ jaṇayai | apuṇarāvattiṃ pattae ya -aṃ jīve ||*206.11||
sārīramāṇasāṇaṃ dukkhāṇaṃ no bhāgī bhavai 44 ||*206.12||
45 vīyarāgayāeṇaṃ bhante jīve kiṃ jaṇayai | vīyarāgayāeṇaṃ nehāṇubandhaṇāṇi
||*206.13||
taṇhāṇubandhaṇāṇi ya vocchindai maṇunnāmaṇunnesu ||*206.14||
saddapharisarūvarasagandhesu ceva virajjai 45 ||*206.15||
46 khantīe -aṃ bhante jīve kiṃ jaṇayai | khantīe parīsahe ||*206.16||
jiṇai 46 ||*206.17||
47 muttīe -aṃ bhante jīve kiṃ jaṇayai | muttīe akiṃcaṇaṃ ||*206.18||
jaṇayai akiṃcaṇe ya jīve atthalolāṇaṃ apatthaṇijjo ||*206.19||
bhavai 47 ||*206.20||
48 ajjavayāe -aṃ bhante jīve kiṃ jaṇayai | ajjavayāe kāujjuyayaṃ ||*207.1||
bhāvujjuyayaṃ bhāsujjuyayaṃ avisaṃvāyaṇaṃ jaṇayai | avisaṃvāyaṇasaṃpannayāe
||*207.2||
-aṃ jīve dhammassa ārāhae bhavai 48 ||*207.3||
49 maddavayāeṇa bhante jīve kiṃ jaṇayai | maddavayāe aṇussiyattaṃ ||*207.4||
jaṇayai aṇussiyatteṇa jīve miumaddavasaṃpanne aṭha ||*207.5||
mayaṭhāṇāiṃ niṭhāvei 49 ||*207.6||
50 bhāvasacceṇaṃ bhante jīve kiṃ jaṇayai | bhāvasacceṇaṃ bhāvavisohiṃ ||*207.7||
jaṇayai bhāvavisohīe vaamāṇe jīve arahantapannattassa ||*207.8||
dhammassa ārāhaṇayāe abbhuṭhei | arahantapannattassa dhammassa ||*207.9||
ārāhaṇayāe abbhuṭhittā paralogadhammassa ārāhae havai 50 ||*207.10||
51 karaṇasacceṇaṃ bhante jīve kiṃ jaṇayai | karaṇasacceṇaṃ karaṇasattiṃ ||*207.11||
jaṇayai | karaṇasacce vaamāṇe jīve jahā vāī tahā kārī ||*207.12||
yāvi bhavai 52 ||*207.13||
52 jogasacceṇaṃ bhante jīve kiṃ jaṇayai | jogasacceṇaṃ jogaṃ ||*207.14||
visohei 52 ||*207.15||
53 maṇaguttayāe -aṃ bhante jīve kiṃ jaṇayai | maṇaguttayāe jīve ||*207.16||
egaggaṃ jaṇayai | egaggacitte -aṃ jīve maṇagutte saṃjamārāhae ||*207.17||
bhavai 53 ||*207.18||
54 vayaguttayāe -aṃ bhante jīve kiṃ jaṇayai | vayaguttayāe nivviyāraṃ ||*207.19||
ja-yai nivviyāre -aṃ jīve vaigutte ajjhappajogasāhaṇajutte ||*207.20||
yāvi bhavai 54 ||*207.21||
55 kāyaguttayāe -aṃ bhante jīve kiṃ jaṇayai | kāyaguttayāe ||*208.1||
saṃvaraṃ jaṇayai saṃvareṇaṃ kāyagutte puṇo pāvāsavanirohaṃ ||*208.2||
karei 55 ||*208.3||
56 maṇasamāhāraṇayāe -aṃ bhante jīve kiṃ jaṇayai ||*208.4||
maṇasamāhāraṇayāe egaggaṃ jaṇayai | egaggaṃ jaṇaittā nāṇapajjave jaṇayai ||*208.5||
nāṇapajjave jaṇaittā sammattaṃ visohei micchattaṃ ca nijjarei 56 ||*208.6||
57 vayasamāhāraṇayāe bhante jīve kiṃ jaṇayai | vayasamāhāraṇayāe ||*208.8||
vayasāhāraṇadaṃsaṇapajjave visohei | vayasāhāraṇadaṃsaṇapajjave ||*208.9||
visohittā sulahabohiyattaṃ nivvattei dullahabohiyattaṃ nijjarei 57 ||*208.10||
58 kāyasamāhāraṇayāe -aṃ bhante jīve kiṃ jaṇayai ||*208.12||
kāyasamāhāraṇayāe carittapajjave visohei | carittapajjave visohittā ahakkhāyacarittaṃ
||*208.13||
visohei ahakkhāyacarittaṃ visohettā cattāri ||*208.14||
kevalikammaṃse khavei | tao pacchā sijjhai bujjhai muccai ||*208.15||
parinivvāyai savvadukkhāṇam antaṃ karei 58 ||*208.16||
59 nāṇasaṃpannayāe -aṃ bhante jīve kiṃ jaṇayai | nāṇasaṃpannayāe ||*208.17||
jīve saddabhāvāhigamaṃ jaṇayai | nāṇasaṃpanne -aṃ jīve cāurante ||*208.18||
saṃsārakantāre na viṇassai jahā sūī sasuttā na viṇassai ||*208.19||
tahā jīve sasutte saṃsāre na viṇassai | nāṇaviṇayatavacarittajoge ||*208.20||
saṃpāuṇai sasamayaparasamayavisārae ya asaṃghāyaṇijje ||*209.1||
bhavai 59 ||*209.2||
60 daṃsaṇasaṃpannayāe -aṃ bhante jīve kiṃ jaṇayai | daṃsaṇasaṃpannayāe ||*209.3||
bhavamicchattacheyaṇaṃ karei paraṃ na vijjhāyai | paraṃ avijjhāemāṇe ||*209.4||
aṇuttareṇaṃ nāṇadaṃsaṇeṇaṃ appāṇaṃ saṃjoemāṇe sammaṃ ||*209.5||
bhāvemāṇe viharai 60 ||*209.6||
61 carittasaṃpannayāe -aṃ bhante jīve kiṃ jaṇayai | carittasaṃpannayāe ||*209.7||
selesībhāvaṃ jaṇayai | selesiṃ paḍivanne ya aṇagāre cattāri ||*209.8||
kevalikammaṃse khavei | tao pacchā sijjhai bujjhai muccai ||*209.9||
savvadukkhāṇam antaṃ karei 61 ||*209.10||
62 soindiyaniggaheṇaṃ bhante jīve kiṃ jaṇayai | soindiyaniggaheṇaṃ ||*209.11||
maṇunnāmaṇunnesu saddesu rāgadosaniggahaṃ jaṇayai tappaccaiyaṃ kammaṃ ||*209.12||
na bandhai puvvabaddhaṃ ca nijjarei 62 ||*209.13||
63 cakkhindiyaniggaheṇaṃ bhante jīve kiṃ jaṇayai | cakkhindiyaniggaheṇaṃ ||*209.14||
maṇunnāmaṇunnesu rūvesu rāgadosaniggahaṃ jaṇayai tappacaiyaṃ ||*209.15||
kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 63 ||*209.16||
64 ghāṇindiyaniggaheṇaṃ bhante jīve kiṃ jaṇayai | ghāṇindiyaniggaheṇaṃ ||*209.17||
maṇunnāmaṇunnesu gandhesu rāga dosaniggahaṃ jaṇayai tappaccaiyaṃ ||*209.18||
kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 64 ||*209.19||
65 jibbhindiyaniggaheṇaṃ bhante jīve kiṃ jaṇayai | jibbhindiyaniggaheṇaṃ ||*209.20||
maṇunnāmaṇunnesu rasesu rāgadosaniggahaṃ jaṇayai tappaccaiyaṃ ||*210.1||
kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 65 ||*210.2||
66 phāsindiyaniggaheṇaṃ bhante jīve kiṃ jaṇayai | phāsindiyaniggaheṇaṃ ||*210.3||
maṇunnāmaṇunnesu phāsesu rāgadosaniggahaṃ jaṇayai tappaccaiyaṃ ||*210.4||
kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 66 ||*210.5||
67 kohavijaeṇaṃ bhante jīve kiṃ jaṇayai | kohavijaeṇaṃ khantiṃ ||*210.6||
jaṇayai kohaveyaṇijjaṃ kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 67 ||*210.7||
68 māṇavijaeṇaṃ bhante jīve kiṃ jaṇayai | māṇavijaeṇaṃ maddavaṃ ||*210.9||
jaṇayai māṇaveyaṇijjaṃ kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 68 ||*210.10||
69 māyāvijaeṇaṃ bhante jīve kiṃ jaṇayai | māyāvijaeṇaṃ ||*210.12||
ajjavaṃ jaṇayai māyāveyaṇijjaṃ kammaṃ na bandhai puvvabaddhaṃ ca ||*210.13||
nijjarei 69 ||*210.14||
70 lobhavijaeṇaṃ bhante jīve kiṃ jaṇayai | lobhavijaeṇaṃ saṃtosaṃ ||*210.15||
jaṇayai lobhaveyaṇijjaṃ kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 70 ||*210.16||
71 pijjadosamicchādaṃsaṇavijaeṇaṃ bhante jīve kiṃ ||*210.18||
jaṇayai | pijjadosamicchādaṃsaṇavijaeṇaṃ nāṇadaṃsaṇacarittārāhaṇayāe abbhuṭhei |
aṭhavihassa ||*210.19||
kammassa kammagaṇṭhivimoyaṇayāe tappaḍhamayāe jahāṇupuvvīe ||*210.20||
aṭhavīsaivihaṃ mohaṇijjaṃ kammaṃ ugghāei paṃcavihaṃ ||*210.21||
nāṇāvaraṇijjaṃ navavihaṃ daṃsaṇāvaraṇijjaṃ paṃcavihaṃ antarāiyaṃ ||*211.1||
ee tinni vi kammaṃse jugavaṃ khavei | tao pacchā aṇuttaraṃ ||*211.2||
kasiṇaṃ paḍipuṇṇaṃ nirāvaraṇaṃ vitimiraṃ visuddhaṃ logālogappabhāvaṃ ||*211.3||
kevalavaranāṇadaṃsaṇaṃ samuppāḍei | jāva sajogī bhavai ||*211.4||
tāva iriyāvahiyaṃ kammaṃ nibandhai suhapharisaṃ dusamayaṭhiiyaṃ | taṃ ||*211.5||
paḍhamasamae baddhaṃ biiyasamae veiyaṃ taiyasamae nijjiṇṇaṃ taṃ ||*211.6||
baddhaṃ puṭhaṃ udīriyaṃ veiyaṃ nijjiṇṇaṃ seyāle ya akammaṃ cāvi ||*211.7||
bhavai 71 ||*211.8||
72 aha āuyaṃ pālaittā antomuhuttaddhāvasesāe joganirohaṃ ||*211.9||
karemāṇe suhumakiriyaṃ appaḍivāiṃ sukkajjhāṇaṃ jhāyamāṇe ||*211.10||
tappaḍhamayāe maṇajogaṃ nirumbhai vaijogaṃ nirumbhai kāyajogaṃ ||*211.11||
nirumbhai āṇapāṇunirohaṃ karei īsi paṃcarahassakkharuccāraṇaṭhāe ||*211.12||
ya -aṃ aṇagāre samucchinnakiriyaṃ aniyaisukkajjhāṇaṃ ||*211.13||
jhiyāyamāṇe veyaṇijjaṃ āuyaṃ nāmaṃ gottaṃ ca ee cattāri ||*211.14||
kammaṃse jugavaṃ khavei 72 ||*211.15||
73 tao orāliyateyakammāiṃ savvāhiṃ vippajahaṇāhiṃ ||*211.16||
vippajahittā ujjuseḍhipatte aphusamāṇagaī uḍḍhaṃ egasamaeṇaṃ ||*211.17||
aviggaheṇaṃ tattha gantā sāgārovautte sijjhai bujjhai jāva ||*211.18||
antaṃ karei 73 ||*211.19||
74 esa khalu sammattaparakkamassa ajjhayaṇassa aṭhe samaṇeṇaṃ ||*211.20||
bhagavayā mahāvīreṇaṃ āghavie pannavie parūvie daṃsie ||*211.21||
uvadaṃsie 74 ||*211.22|| tti bemi ||
|| sammattaparakkame samatte ||29||

U/30 tavamaggaṃ triṃśam adhyayanam /

jahā u pāvagaṃ kammaṃ | rāgadosasamajjiyaṃ /
khavei tavasā bhikkhū | tam egaggamaṇo suṇa ||1||
pāṇivahamusāvāyā | adattamehuṇapariggahā virao /
rāībhoyaṇavirao | jīvo bhavai aṇāsavo ||2||
paṃcasamio tigutto | akasāo jiindio /
agāravo ya nissallo | jīvo hoi aṇāsavo ||3||
eesiṃ tu vivaccāse | rāgadosasamajjiyaṃ /
khavei u jahā bhikkhū | tam egaggamaṇo suṇa ||4||
jahā mahātalāyassa | sanniruddhe jalāgame /
ussiṃcaṇāe tavaṇāe | kameṇaṃ sosaṇā bhave ||5||
evaṃ tu saṃjayassāvi | pāvakammanirāsave /
bhavakoḍīsaṃciyaṃ kammaṃ | tavasā nijjarijjai ||6||
so tavo duviho vutto | bāhirabbhantaro tahā /
bāhiro chavviho vutto | evam abbhantaro tavo ||7||
aṇasaṇam ūṇoyariyā | bhikkhāyariyā ya rasapariccāo /
kāyakileso saṃlīṇayā ya | bajjho tavo hoi ||8||
ittariya maraṇakālā ya | aṇasaṇā duvihā bhave /
ittariya sāvakaṃkhā | niravakaṃkhā u biijjiyā ||9||
jo so ittariyatavo | so samāseṇa chavviho /
seḍhitavo payaratavo | ghaṇo ya taha hoi vaggo ya ||10||
tatto ya vaggavaggo | paṃcamo chaṭhao paiṇṇatavo /
maṇaicchiyacittattho | nāyavvo hoi ittario ||11||
jā sā aṇasaṇā maraṇe | duvihā sā viyāhiyā /
saviyāramaviyārā | kāyaciṭhaṃ paī bhave ||12||
ahavā saparikammā | aparikammā ya āhiyā /
nīhārimaṇīhārī | āhāraccheo dosu vi ||13||
omoyaraṇaṃ paṃcahā | samāseṇa viyāhiyaṃ /
davvao khettakāleṇaṃ | bhāveṇaṃ pajjavehi ya ||14||
jo jassa u āhāro | tatto omaṃ tu jo kare /
jahanneṇegasitthāī | evaṃ davveṇa ū bhave ||15||
gāme nagare taha rāyahāṇi | nigame ya āgare pallī /
kheḍe kabbaḍadoṇamuha | paaṇamaḍambasaṃbāhe ||16||
āsamapae vihāre | sannivese samāyaghose ya /
thaliseṇākhandhāre | satthe saṃvaakoe ya ||17||
vāḍesu va racchāsu va | gharesu vā evam ittiyaṃ khettaṃ /
kappai u evamāī | evaṃ khetteṇa ū bhave ||18||
peḍā ya addhapeḍā | gomuttipayaṃgavīhiyā ceva /
sambukkāvaāyaya | gantuṃpaccāgayā chaṭhā ||19||
divasassa porusīṇaṃ | cauṇhaṃ pi u jattio bhave kālo /
evaṃ caramāṇo khalu | kālomāṇaṃ muṇeyavvaṃ ||20||
ahavā taiyāe porisīe | ūṇāi ghāsam esanto /
caubhāgūṇāe vā | evaṃ kāleṇa ū bhave ||21||
itthī vā puriso vā | alaṃkio vā nalaṃkio vā vi /
annayaravayattho vā | annayareṇaṃ va vattheṇaṃ ||22||
anneṇa viseseṇaṃ | vaṇṇeṇaṃ bhāvam aṇumuyante u /
evaṃ caramāṇo khalu | bhāvomāṇaṃ muṇeyavvaṃ ||23||
davve khette kāle | bhāvammi ya āhiyā u je bhāvā /
eehi omacarao | pajjavacarao bhave bhikkhū ||24||
aṭhavihagoyaraggaṃ tu | tahā satteva esaṇā /
abhiggahā ya je anne | bhikkhāyariyam āhiyā ||25||
khīradahisappimāī | paṇīyaṃ pāṇabhoyaṇaṃ /
parivajjaṇaṃ rasāṇaṃ tu | bhaṇiyaṃ rasavivajjaṇaṃ ||26||
ṭhāṇā vīrāsaṇāīyā | jīvassa u suhāvahā /
uggā jahā dharijjanti | kāyakilesaṃ tam āhiyaṃ ||27||
egantam aṇāvāe | itthīpasuvivajjie /
sayaṇāsaṇasevaṇayā | vivittasayaṇāsaṇaṃ ||28||
eso bāhiragatavo | samāseṇa viyāhio /
abbhintaraṃ tavaṃ etto | vucchāmi aṇupuvvaso ||29||
pāyacchittaṃ viṇao | veyāvaccaṃ taheva sajjhāo /
jhāṇaṃ ca viossaggo | eso abbhintaro tavo ||30||
āloyaṇārihāīyaṃ | pāyacchittaṃ tu dasavihaṃ /
jaṃ bhikkhū vahaī sammaṃ | pāyacchittaṃ tam āhiyaṃ ||31||
abbhuṭhāṇaṃ aṃjalikaraṇaṃ | tahevāsaṇadāyaṇaṃ ũ/
gurubhattibhāvasussūsā | viṇao esa viyāhio ||32||
āyariyamāīe | veyāvaccammi dasavihe /
āsevaṇaṃ jahāthāmaṃ | veyāvaccaṃ tam āhiyaṃ ||33||
vāyaṇā pucchaṇā ceva | taheva pariyaaṇā /
aṇuppehā dhammakahā | sajjhāo paṃcahā bhave ||34||
aṭharuddāṇi vajjittā | jhāejjā susamāhie /
dhammasukkāiṃ jhāṇāiṃ | jhāṇaṃ taṃ tu buhāvae ||35||
sayaṇāsaṇaṭhāṇe vā | je u bhikkhū na vāvare /
kāyassa viussaggo | chaṭho so parikittio ||36||
evaṃ tavaṃ tu duvihaṃ | je sammaṃ āyare muṇī /
se khippaṃ savvasaṃsārā | vippamuccai paṇḍio ||37|| tti bemi ||
|| tavamaggaṃ samattaṃ ||30||

U/31 caraṇavihī ekatriṃśam adhyayanam /

caraṇavihiṃ pavakkhāmi | jīvassa u suhāvahaṃ /
jaṃ carittā bahū jīvā | tiṇṇā saṃsārasāgaraṃ ||1||
egao viraiṃ kujjā | egao ya pavattaṇaṃ /
asaṃjame niyattiṃ ca | saṃjame ya pavattaṇaṃ ||2||
rāgadose ya do pāve | pāvakammapavattaṇe /
je bhikkhū rumbhaī niccaṃ | se na acchai maṇḍale ||3||
daṇḍaṇaṃ gāravāṇaṃ ca | sallāṇaṃ ca tiyaṃ tiyaṃ /
je bhikkhū cayaī niccaṃ | se na acchai maṇḍale ||4||
divve ya je uvasagge | tahā tericchamāṇuse /
je bhikkhū sahaī jayaī | se na acchai maṇḍale ||5||
vigahākasāyasannāṇaṃ | jhāṇāṇaṃ ca duyaṃ tahā /
je bhikkhū vajjaī niccaṃ | se na acchai maṇḍale ||6||
vaesu indiyatthesu | samiīsu kiriyāsu ya /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||7||
lesāsu chasu kāesu | chakke āhārakāraṇe /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||8||
piṇḍoggahapaḍimāsu | bhayaṭhāṇesu sattasu /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||9||
madesu bambhaguttīsu | bhikkhudhammaṃmi dasavihe /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||10||
uvāsagāṇaṃ paḍimāsu | bhikkhūṇaṃ paḍimāsu ya /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||11||
kiriyāsu bhūyagāmesu | paramāhammiesu ya /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||12||
gāhāsolasaehiṃ | tahā asaṃjamammi ya /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||13||
bambhammi nāyajjhayaṇesu | ṭhāṇesu ya samāhie /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||14||
egavīsāe sabale | bāvīsāe parīsahe /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||15||
tevīsāi sūyagaḍe | rūvāhiesu suresu a /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||16||
paṇuvīsabhāvaṇāsu | uddesesu dasāiṇaṃ /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||17||
aṇagāraguṇehiṃ ca | pagappammi taheva ya /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||18||
pāvasuyapasaṃgesu | mohaṭhāṇesu ceva ya /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||19||
siddhāiguṇajogesu | tettīsāsāyaṇāsu ya /
je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||20||
īi eesu ṭhāṇesu | je bhikkhū jayaī sayā /
khippaṃ so savvasaṃsārā | vippamuccai paṇḍio ||21|| tti bemi ||
|| caraṇavihī samattā ||31||

U/32 pamāyaṭhāṇaṃ dvātriṃśam adhyayanam /

accantakālassa samūlagassa | savvassa dukkhassa u jo pamokkho /
taṃ bhāsao me paḍipuṇṇacittā | suṇeha egantahiyaṃ hiyatthaṃ ||1||
nāṇassa savvassa pagāsaṇāe | annāṇamohassa vivajjaṇāe /
rāgassa dosassa ya saṃkhaeṇaṃ | egantasokkhaṃ samuvei mokkhaṃ ||2||
tassesa maggo guruviddhasevā | vivajjaṇā bālajaṇassa dūrā /
sajjhāyaegantanisevaṇā ya | suttatthasaṃcintaṇayā dhiī ya ||3||
āhāram icche miyam esaṇijjaṃ | sahāyam icche niuṇatthabuddhiṃ /
nikeyam icchejja vivegajoggaṃ | samāhikāme samaṇe tavassī ||4||
na ya labhejjā niuṇaṃ sahāyaṃ | guṇāhiyaṃ vā guṇao samaṃ vā /
ekko vi pāvāi vivajjayanto | viharejja kāmesu asajjamāṇo ||5||
jahā ya aṇḍappabhavā balāgā | aṇḍaṃ balāgappabhavaṃ jahā ya /
emeva mohāyayaṇaṃ khu taṇhā | mohaṃ ca taṇhāyayaṇaṃ vayanti ||6||
rāgo ya doso vi ya kammabīyaṃ | kammaṃ ca mohappabhavaṃ vayanti /
kammaṃ ca jāimaraṇassa mūlaṃ | dukkhaṃ ca jāīmaraṇaṃ vayanti ||7||
dukkhaṃ hayaṃ jassa na hoi moho | moho hao jassa na hoi taṇhā /
taṇhā hayā jassa na hoi loho | loho hao jassa na kiṃcaṇāiṃ ||8||
rāgaṃ ca dosaṃ ca taheva mohaṃ | uddhattukāmeṇa samūlajālaṃ /
je je uvāyā paḍivajjiyavvā | te kittaissāmi ahāṇupuvviṃ ||9||
rasā pagāmaṃ na niseviyavvā | pāyaṃ rasā dittikarā narāṇaṃ /
dittaṃ ca kāmā samabhiddavanti | dumaṃ jahā sāuphalaṃ va pakkhī ||10||
jahā davaggī paurindhaṇe vaṇe | samāruo novasamaṃ uvei /
evindiyaggī vi pagāmabhoiṇo | na bambhayārissa hiyāya kassaī ||11||
vivittasejjāsaṇajantiyāṇaṃ | omāsaṇāṇaṃ damiindiyāṇaṃ /
na rāgasattū dharisei cittaṃ | parāio vāhirivosahehiṃ ||12||
jahā birālāvasahassa mūle | na mūsagāṇaṃ vasahī pasatthā /
emeva itthīnilayassa majjhe | na bambhayārissa khamo nivāso ||13||
na rūvalāvaṇṇavilāsahāsaṃ | na jaṃpiyaṃ iṃgiyapehiyaṃ vā /
itthīṇa cittaṃsi nivesaittā | daṭhuṃ vavasse samaṇe tavassī ||14||
adaṃsaṇaṃ ceva apatthaṇaṃ ca | acintaṇaṃ ceva akittaṇaṃ ca /
itthījaṇassāriyajhāṇajuggaṃ | hiyaṃ sayā bambhavae rayāṇaṃ ||15||
kāmaṃ tu devīhi vibhūsiyāhiṃ | na cāiyā khobhaiuṃ tiguttā /
tahā vi egantahiyaṃ ti naccā | vivittavāso muṇiṇaṃ pasattho ||16||
mokkhābhikaṃkhissa u māṇavassa | saṃsārabhīrussa ṭhiyassa dhamme /
neyārisaṃ duttaram atthi loe | jahitthio bālamaṇoharāo ||17||
ee ya saṃge samaikkamittā | suduttarā ceva bhavanti sesā /
jahā mahāsāgaram uttarittā | naī bhave avi gaṃgāsamāṇā ||18||
kāmāṇugiddhippabhavaṃ khu dukkhaṃ | savvassa logassa sadevagassa /
jaṃ kāiyaṃ māṇasiyaṃ ca kiṃci | tassantagaṃ gacchai vīyarāgo ||19||
jahā ya kiṃpāgaphalā maṇoramā | raseṇa vaṇṇeṇa ya bhujjamāṇā /
te khuḍḍae jīviya paccamāṇā | eovamā kāmaguṇā vivāge ||20||
je indiyāṇaṃ visayā maṇunnā | na tesu bhāvaṃ nisire kayāi /
na yāmaṇunnesu maṇaṃ pi kujjā | samāhikāme samaṇe tavassī ||21||
cakkhussa rūvaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu /
taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||22||
rūvassa cakkhuṃ gahaṇaṃ vayanti | cakkhussa rūvaṃ gahaṇaṃ vayanti /
rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||23||
rūvesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ /
rāgāure se jaha vā payaṃge | āloyalole samuvei maccuṃ ||24||
je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ /
duddantadoseṇa saeṇa jantū | na kiṃci rūvaṃ avarujjhaī se ||25||
egantaratte ruiraṃsi rūve | atālise se kuṇaī paosaṃ /
dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgā ||26||
rūvāṇugāsāṇugae ya jīve | carācare hiṃsai -egarūve /
cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||27||
rūvāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge /
vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||28||
rūve atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ /
atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||29||
taṇhābhibhūyassa adattahāriṇo | rūve atittassa pariggahe ya /
māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||30||
mosassa pacchā ya puratthao ya | paogakāle ya duhī durante /
evaṃ adattāṇi samāyayanto | rūve atitto duhio aṇisso ||31||
rūvāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci /
tatthovabhoge vi kilesadukkhaṃ | nivvattaī jassa kaeṇa dukkhaṃ ||32||
emeva rūvammi gao paosaṃ | uvei dukkhohaparaṃparāo /
paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||33||
rūve viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa /
na lippae bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||34||
soyassa saddaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu /
taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||35||
saddassa soyaṃ gahaṇaṃ vayanti | soyassa saddaṃ gahaṇaṃ vayanti /
rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||36||
saddesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ /
rāgāure hariṇamige va muddhe | sadde atitte samuvei maccuṃ ||37||
je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ /
duddantadoseṇa saeṇa jantū | na kiṃci saddaṃ avarujjhaī se ||38||
egantaratte ruiraṃsi sadde | atālise se kuṇaī paosaṃ /
dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgo ||39||
saddāṇugāsāṇugae ya jīve | carācare hiṃsai 'egarūve /
cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||40||
saddāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge /
vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||41||
sadde atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ /
atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||42||
taṇhābhibhūyassa adattahāriṇo | sadde atittassa pariggahe ya /
māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||43||
mosassa pacchā ya puratthao ya | paogakāle ya duhī durante /
evaṃ adattāṇi samāyayanto | sadde atitto duhio aṇisso ||44||
saddāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci /
tatthovabhoge vi kilesadukkhaṃ | nivvattaī jassa kaeṇa dukkhaṃ ||45||
emeva saddammi gao paosaṃ | uvei dukkhohaparaṃparāo /
paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||46||
sadde viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa /
na lippae bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||47||
ghāṇassa gandhaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu /
taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||48||
gandhassa ghāṇaṃ gahaṇaṃ vayanti | ghāṇassa gandhaṃ gahaṇaṃ vayanti /
rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||49||
gandhesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ /
rāgāure osahagandhagiddhe | sappe bilāo viva nikkhamante ||50||
je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ /
duddantadoseṇa saeṇa jantū | na kiṃci gandhaṃ avarujjhaī se ||51||
egantaratte ruiraṃsi gandhe | atālise se kuṇaī paosaṃ /
dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgo ||52||
gandhāṇugāsāṇugae ya jīve | carācare hiṃsai 'egarūve /
cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||53||
gandhāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge /
vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||54||
gandhe atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ /
atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||55||
taṇhābhibhūyassa adattahāriṇo | gandhe atittassa pariggahe ya /
māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||56||
mosassa pacchā ya puratthao ya | paogakāle ya duhī durante /
evaṃ adattāṇi samāyayanto | gandhe atitto duhio aṇisso ||57||
gandhāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci /
tatthovabhoge vi kilesadukkhaṃ | nivvattaī jassa kaeṇa dukkhaṃ ||58||
emeva gandhammi gao paosaṃ | uvei dukkhohaparaṃparāo /
paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||59||
gandhe viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa /
na lippaī bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||60||
jibbhāe rasaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu /
taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||61||
rasassa jibbhaṃ gahaṇaṃ vayanti | jibbhāe rasaṃ gahaṇaṃ vayanti /
rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||62||
rasesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ /
rāgāure vaḍisavibhinnakāe | macche jahā āmisabhogagiddhe ||63||
je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ /
duddantadoseṇa saeṇa jantū | na kiṃci rasaṃ avarujjhaī se ||64||
egantaratte ruiraṃsi rase | atālise se kuṇaī paosaṃ /
dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgo ||65||
rasāṇugāsāṇugae ya jīve | carācare hiṃsai 'egarūve /
cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||66||
rasāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge /
vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||67||
rase atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ /
atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||68||
taṇhābhibhūyassa adattahāriṇo | rase atittassa pariggahe ya /
māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||69||
mosassa pacchā ya puratthao ya | paogakāle ya duhī durante /
evaṃ adattāṇi samāyayanto | rase atitto duhio aṇisso ||70||
rasāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci /
tatthovabhoge vi kilesadukkha | nivvattaī jassa kaeṇa dukkhaṃ ||71||
emeva rasammi gao paosaṃ | uvei dukkhohaparaṃparāo /
paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||72||
rase viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa /
na lippaī bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||73||
kāyassa phāsaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu /
taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||74||
phāsassa kāyaṃ gahaṇaṃ vayanti | kāyassa phāsaṃ gahaṇaṃ vayanti /
rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||75||
phāsesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ /
rāgāure sīyajalāvasanne | gāhaggahīe mahise vivanne ||76||
je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ /
duddantadoseṇa saeṇa jantū | na kiṃci phāsaṃ avarujjhaī se ||77||
egantaratte ruiraṃsi phāse | atālise se kuṇaī paosaṃ /
dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgo ||78||
phāsāṇugāsāṇugae ya jīve | carācare hiṃsai 'egarūve /
cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||79||
phāsāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge /
vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||80||
phāse atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ /
atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||81||
taṇhābhibhūyassa adattahāriṇo | phāse atittassa pariggahe ya /
māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||82||
mosassa pacchā ya puratthao ya | paogakāle ya duhī durante /
evaṃ adattāṇi samāyayanto | phāse atitto duhio aṇisso ||83||
phāsāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci /
tatthovabhoge vi kilesadukkhaṃ | nivvattaī jassa kaeṇa dukkhaṃ ||84||
emeva phāsammi gao paosaṃ | uvei dukkhohaparaṃparāo /
paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||85||
phāse viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa /
na lippaī bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||86||
maṇassa bhāvaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu /
taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||87||
bhāvassa maṇaṃ gahaṇaṃ vayanti | maṇassa bhāvaṃ gahaṇaṃ vayanti /
rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||88||
bhāvesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ /
rāgāure kāmaguṇesu giddhe | kareṇumaggāvahie gaje vā ||89||
je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ /
duddantadoseṇa saeṇa jantū | na kiṃci bhāvaṃ avarujjhaī se ||90||
egantaratte ruiraṃsi bhāve | atālise se kuṇaī paosaṃ /
dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgo ||91||
bhāvāṇugāsāṇugae ya jīve | carācare hiṃsai 'egarūve /
cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||92||
bhāvāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge /
vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||93||
bhāve atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ /
atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||94||
taṇhābhibhūyassa adattahāriṇo | bhāve atittassa pariggahe ya /
māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||95||
mosassa pacchā ya puratthao ya | paogakāle ya duhī durante /
evaṃ adattāṇi samāyayanto | bhāve atitto duhio aṇisso ||96||
bhāvāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci /
tatthovabhoge vi kilesadukkhaṃ | nivvattaī jassa kaeṇa dukkhaṃ ||97||
emeva bhāvammi gao paosaṃ | uvei dukkhohaparaṃparāo /
paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||98||
bhāve viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa /
na lippaī bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||99||
evindiyatthā ya maṇassa atthā | dukkhassa heuṃ maṇuyassa rāgiṇo /
te ceva thovaṃ pi kayāi dukkhaṃ | na vīyarāgassa karenti kiṃci ||100||
na kāmabhogā samayaṃ uventi | na yāvi bhogā vigaiṃ uventi /
je tappaosī ya pariggahī ya | so tesu mohā vigaiṃ uvei ||101||
kohaṃ ca māṇaṃ ca taheva māyaṃ | lohaṃ dugucchaṃ araiṃ raiṃ ca /
hāsaṃ bhayaṃ sogapumitthiveyaṃ | napuṃsaveyaṃ vivihe ya bhāve ||102||
āvajjaī evam aṇegarūve | evaṃvihe kāmaguṇesu satto /
anne ya eyappabhave visese | kāruṇṇadīṇe hirime baisse ||103||
kappaṃ na icchijja sahāyalicchū | pacchāṇutāve na tavappabhāvaṃ /
evaṃ viyāre amiyappayāre | āvajjaī indiyacoravasse ||104||
tao se jāyanti paoyaṇāiṃ | nimajjiuṃ mohamahaṇṇavammi /
suhesiṇo dukkhaviṇoyaṇaṭhā | tappaccayaṃ ujjamae ya rāgī ||105||
virajjamāṇassa ya indiyatthā | saddāiyā tāvaiyappagārā /
na tassa savve vi maṇunnayaṃ vā | nivvattayantī amaṇunnayaṃ vā ||106||
evaṃ sasaṃkappavikappaṇāsuṃ | saṃjāyaī samayam uvaṭhiyassa /
atthe asaṃkappayao tao se | pahīyae kāmaguṇesu taṇhā ||107||
sa vīyarāgo kayasavvakicco | khavei nāṇāvaraṇaṃ khaṇeṇaṃ /
taheva jaṃ daṃsaṇam āvarei | jaṃ cantarāyaṃ pakarei kammaṃ ||108||
savvaṃ tao jāṇai pāsae ya | amohaṇe hoi nirantarāe /
aṇāsave jhāṇasamāhijutte | āukkhae mokkham uvei suddhe ||109||
so tassa savvassa duhassa mukko | jaṃ bāhaī sayayaṃ jantum eyaṃ /
dīhāmayaṃ vippamukko pasattho | to hoi accantasuhī kayattho ||110||
aṇāikālappabhavassa eso | savvassa dukkhassa pamokkhamaggo /
viyāhio jaṃ samuvicca sattā | kameṇa accantasuhī bhavanti ||111||
|| pamāyaṭhānaṃ samattaṃ ||32||

U/33 kammapayaḍī trayatriṃśam adhyayanam /

aṭha kammāiṃ vocchāmi | āṇupuvviṃ jahākamaṃ /
jehiṃ baddho ayaṃ jīvo | saṃsāre parivaaī ||1||
nāṇassāvaraṇijjaṃ | daṃsaṇāvaraṇaṃ tahā /
veyaṇijjaṃ tahā mohaṃ | āukammaṃ taheva ya ||2||
nāmakammaṃ ca goyaṃ ca | antarāyaṃ taheva ya /
evam eyāi kammāiṃ | aṭheva u samāsao ||3||
nāṇāvaraṇaṃ paṃcavihaṃ | suyaṃ ābhiṇibohiyaṃ /
ohināṇaṃ ca taiyaṃ | maṇanāṇaṃ ca kevalaṃ ||4||
niddā taheva payalā | niddāniddā payalapayalā ya /
tatto ya thīṇagiddhī u | paṃcamā hoi nāyavvā ||5||
cakkhumacakkhūohissa | daṃsaṇe kevale ya āvaraṇe /
evaṃ tu navavigappaṃ | nāyavvaṃ daṃsaṇāvaraṇaṃ ||6||
veyaṇīyaṃ pi ya duvihaṃ | sāyam asāyaṃ ca āhiyaṃ /
sāyassa u bahū bheyā | emeva asāyassa vi ||7||
mohaṇijjaṃ pi duvihaṃ | daṃsaṇe caraṇe tahā /
daṃsaṇe tivihaṃ vuttaṃ | caraṇe duvihaṃ bhave ||8||
sammattaṃ ceva micchattaṃ | sammāmicchattam eva ya /
eyāo tinni payaḍīo | mohaṇijjassa daṃsaṇe ||9||
carittamohaṇaṃ kammaṃ | duvihaṃ taṃ viyāhiyaṃ /
kasāyamohaṇijjaṃ tu | nokasāyaṃ taheva ya ||10||
solasavihabheeṇaṃ | kammaṃ tu kasāyajaṃ /
sattavihaṃ navavihaṃ vā | kammaṃ ca nokasāyajaṃ ||11||
neraiyatirikkhāuṃ | maṇussāuṃ taheva ya /
devāuyaṃ cautthaṃ tu | āuṃ kammaṃ cauvvihaṃ ||12||
nāmaṃ kammaṃ tu duvihaṃ | suhamasuhaṃ ca āhiyaṃ /
subhassa u bahū bheyā | emeva asuhassa vi ||13||
goyaṃ kammaṃ duvihaṃ | uccaṃ nīyaṃ ca āhiyaṃ /
uccaṃ aṭhavihaṃ hoi | evaṃ nīyaṃ pi āhiyaṃ ||14||
dāṇe lābhe ya bhoge ya | uvabhoge vīrie tahā /
paṃcaviham antarāyaṃ | samāseṇa viyāhiyaṃ ||15||
eyāo mūlapayaḍīo | uttarāo ya āhiyā /
paesaggaṃ khettakāle ya | bhāvaṃ ca uttaraṃ suṇa ||16||
savvesiṃ ceva kammāṇaṃ | paesaggam aṇantagaṃ /
gaṇṭhiyasattāīyaṃ | anto siddhāṇa āhiyaṃ ||17||
savvajīvāṇa kammaṃ tu | saṃgahe chaddisāgayaṃ /
savvesu vi paesesu | savvaṃ savveṇa baddhagaṃ ||18||
udahīsarisanāmāṇa | tīsaī koḍikoḍīo /
ukkosiyā ṭhiī hoi | antomuhuttaṃ jahanniyā ||19||
āvaraṇijjāṇa duṇhaṃ pi | veyaṇijje taheva ya /
antarāe ya kammammi | ṭhiī esā viyāhiyā ||20||
udahīsarisanāmāṇa | sattariṃ koḍikoḍīo /
mohaṇijjassa ukkosā | antomuhuttaṃ jahanniyā ||21||
tettīsa sāgarovamā | ukkoseṇa viyāhiyā /
ṭhiī u āukammassa | antomuhuttaṃ jahanniyā ||22||
udahīsarisanāmāṇa | vīsaī koḍikoḍīo /
nāmagottāṇaṃ ukkosā | aṭha muhuttā jahanniyā ||23||
siddhāṇaṇantabhāgo ya | aṇubhāgā havanti u /
savvesu vi paesaggaṃ | savvajīve aicchiyaṃ ||24||
tamhā eesi kammāṇaṃ | aṇubhāgā viyāṇiyā /
eesi saṃvare ceva | khavaṇe ya jae buho ||25|| tti bemi ||
|| kammapayaḍī samattā ||33||

U/34 lesajjhayaṇaṃ catustriṃśam adhyayanam /

lesajjhayaṇaṃ pavakkhāmi | āṇupuvviṃ jahakkamaṃ /
chaṇhaṃ pi kammalesāṇaṃ | aṇubhāve suṇeha me ||1||
nāmāiṃ vaṇṇarasagandha | phāsapariṇāmalakkhaṇaṃ /
ṭhāṇaṃ ṭhiiṃ gaiṃ cāuṃ | lesāṇaṃ tu suṇeha me ||2||
kiṇhā nīlā ya kāū ya | teū pamhā taheva ya /
sukkalesā ya chaṭhā ya | nāmāiṃ tu jahakkamaṃ ||3||
jīmūyaniddhasaṃkāsā | gavalariṭhagasannibhā /
khaṃjaṇanayaṇanibhā | kiṇhalesā u vaṇṇao ||4||
nīlāsogasaṃkāsā | cāsapicchasamappabhā /
veruliyaniddhasaṃkāsā | nīlalesā u vaṇṇao ||5||
ayasīpupphasaṃkāsā | koilacchadasannibhā /
pārevayagīvanibhā | kāūlesā u vaṇṇao ||6||
hiṃguladhāusaṃkāsā | taruṇāiccasannibhā /
suyatuṇḍapaīvanibhā | teūlesā u vaṇṇao ||7||
hariyālabheyasaṃkāsā | haliddābheyasamappabhā /
saṇāsaṇakusumanibhā | pamhalesā u vaṇṇao ||8||
saṃkhaṃkakundasaṃkāsā | khīrapūrasamappabhā /
rayayahārasaṃkāsā | sukkalesā u vaṇṇao ||9||
jaha kaḍuyatumbagaraso | nimbaraso kaḍuyarohiṇiraso vā /
etto vi aṇantaguṇo | raso ya kiṇhāe nāyavvo ||10||
jaha tigaḍuyassa ya raso | tikkho jaha hatthipippalīe vā /
etto vi aṇantaguṇo | raso u nīlāe nāyavvo ||11||
jaha taruṇaambagaraso | tuvarakaviṭhassa vāvi jārisao /
etto vi aṇantaguṇo | raso u kāūe nāyavvo ||12||
jaha pariṇiyambagaraso | pakkakaviṭhassa vāvi jārisao /
etto vi aṇantaguṇo | raso u teūe nāyavvo ||13||
varavāruṇīe va raso | vivihāṇa va āsavāṇa jārisao /
mahumerayassa va raso | etto pamhāe paraeṇaṃ ||14||
khajjūramuddiyaraso | khīraraso khaṇḍasakkararaso vā /
etto vi aṇantaguṇo | raso u sukkāe nāyavvo ||15||
jaha gomaḍassa gandho | suṇagamaḍassa va jahā ahimaḍassa /
etto vi aṇantaguṇo | lesāṇaṃ appasatthāṇaṃ ||16||
jaha surahikusumagandho | gandhavāsāṇa pissamāṇāṇaṃ /
etto vi aṇantaguṇo | pasatthalesāṇa tiṇhaṃ pi ||17||
jaha karagayassa phāso | gojibbhāe ya sāgapattāṇaṃ /
etto vi aṇantaguṇo | lesāṇaṃ appasatthāṇaṃ ||18||
jaha būrassa va phāso | navaṇīyassa va sirīsakusumāṇaṃ /
etto vi aṇantaguṇo | pasatthalesāṇa tiṇhaṃ pi ||19||
tiviho va navaviho vā | sattāvīsaivihekkasīo vā /
dusao teyālo vā | lesāṇaṃ hoi pariṇāmo ||20||
paṃcāsavappavatto | tīhiṃ agutto chasuṃ avirao ya /
tivvārambhapariṇao | khuḍḍo sāhasio naro ||21||
niddhandhasapariṇāmo | nissaṃso ajiindio /
eyajogasamāutto | kiṇhalesaṃ tu pariṇame ||22||
issā amarisa atavo | avijjamāyā ahīriyā /
gehī paose ya saḍhe | pamatte rasalolue ||23||
sāyagavesae ya ārambhāo avirao | khuḍḍo sāhassio naro /
eyajogasamāutto | nīlalesaṃ tu pariṇame ||24||
vaṃke vaṃkasamāyāre | niyaḍille aṇujjue /
paliuṃcagaovahie | micchadiṭhī aṇārie ||25||
upphāsagaduṭhavāī ya | teṇe yāvi ya maccharī /
eyajogasamāutto | kāūlesaṃ tu pariṇame ||26||
nīyāvattī acavale | amāī akuūhale /
viṇīyaviṇae dante | jogavaṃ uvahāṇavaṃ ||27||
piyadhamme daḍhadhamme | vajjabhīrū hiesae /
eyajogasamāutto | teūlesaṃ tu pariṇame ||28||
payaṇukohamāṇe ya | māyālobhe ya payaṇue /
pasantacitte dantappā | jogavaṃ uvahāṇavaṃ ||29||
tahā payaṇuvāī ya | uvasante jiindie /
eyajogasamāutto | pamhalesaṃ tu pariṇame ||30||
aaruddāṇi vajjittā | dhammasukkāṇi jhāyae /
pasantacitte dantappā | samie gutte ya guttisu ||31||
sarāge vīyarāge vā | uvasante jiindie /
eyajogasamāutto | sukkalesaṃ tu pariṇame ||32||
asaṃkhijjāṇosappiṇīṇa | ussappiṇīṇa je samayā /
saṃkhāīyā logā | lesāṇa havanti ṭhāṇāiṃ ||33||
muhuttaddhaṃ tu jahannā | tettīsā sāgarā muhuttahiyā /
ukkosā hoi ṭhiī | nāyavvā kiṇhalesāe ||34||
muhuttaddhaṃ tu jahannā | dasa udahī paliyam asaṃkhabhāgam abbhahiyā /
ukkosā hoi ṭhiī | nāyavvā nīlalesāe ||35||
muhutaddhaṃ tu jahannā | tiṇṇudahī paliyam asaṃkhabhāgam abbhahiyā /
ukkosā hoi ṭhiī | nāyavvā kāulesāe ||36||
muhutaddhaṃ tu jahannā | doṇṇudahī paliyam asaṃkhabhāgam abbhahiyāũ/
ukkosā hoi ṭhiī | nāyavvā teulesāe ||37||
muhuttaddhaṃ tu jahannā | dasa honti ya sāgarā muhuttahiyā /
ukkosā hoi ṭhiī | nāyavvā pamhalesāe ||38||
muhuttaddhaṃ tu jahannā | tettīsaṃ sāgarā muhuttahiyā /
ukkosā hoi ṭhiī | nāyavvā sukkalesāe ||39||
esā khalu lesāṇaṃ | oheṇa ṭhiī vaṇṇiyā hoi /
causu vi gaīsu etto | lesāṇa ṭhiiṃ tu vocchāmi ||40||
dasa vāsasahassāiṃ | kāūe ṭhiī jahanniyā hoi /
tiṇṇudahī paliovama | asaṃkhabhāgaṃ ca ukkosā ||41||
tiṇṇudahī paliovama | saṃkhabhāgo jahanneṇa nīlaṭhiī /
dasaudahī paliovama | asaṃkhabhāgaṃ ca ukkosā ||42||
dasaudahī paliovama | asaṃkhabhāgaṃ jahanniyā hoi /
tettīsasāgarāiṃ | ukkosā hoi kiṇhāe lesāe ||43||
esā neraiyāṇaṃ | lesāṇa ṭhiī u vaṇṇiyā hoi /
teṇa paraṃ vocchāmi | tiriyamaṇussāṇa devāṇaṃ ||44||
antomuhuttam addhaṃ | lesāṇa jahiṃ jahiṃ jāu /
tiriyāṇa narāṇaṃ vā | vajjittā kevalaṃ lesaṃ ||45||
muhuttaddhaṃ tu jahannā | ukkosā hoi puvvakoḍīo /
navahi varisehi ūṇā | nāyavvā sukkalesāe ||46||
esā tiriyanarāṇaṃ | lesāṇa ṭhiī u vaṇṇiyā hoi /
teṇa paraṃ vocchāmi | lesāṇa ṭhiīu devāṇaṃ ||47||
dasa vāsasahassāiṃ | kiṇhāe ṭhiī jahanniyā hoi /
paliyam asaṃkhijja imo | ukkoso hoi kiṇhāe ||48||
jā kiṇhāe ṭhiī khalu | ukkosā sā u samayam abbhahiyā /
jahanneṇaṃ nīlāe | paliyam asaṃkhaṃ ca ukkosā ||49||
jā nīlāe ṭhiī khalu | ukkosā sā u samayam abbhahiyā /
jahanneṇaṃ kāūe | paliyam asaṃkhaṃ ca ukkosā ||50||
teṇa paraṃ vocchāmi | teūlesā jahā suragāṇaṃ /
bhavaṇavaivāṇamantara | joisavemāṇiyāṇaṃ ca ||51||
paliovamaṃ jahannaṃ | ukkosā sāgarāo dunnahiyā /
paliyam asaṃkhejjeṇaṃ | hoi bhāgeṇa teūe ||52||
dasa vāsasahassāiṃ | teūe ṭhiī jahanniyā hoi /
dunnudahī paliovama | asaṃkhabhāga ca ukkosā ||53||
jā teūe ṭhiī khalu | ukkosā sā u samayam abbhahiyā /
jahanneṇaṃ pamhāe | dasa u muhuttāhiyāi ukkosā ||54||
jā pamhāe ṭhiī khalu | ukkosā sā u samayam abbhahiyā /
jahanneṇaṃ sukkāe | tettīsa muhuttam abbhahiyā ||55||
kiṇhā nīlā kāū | tinni vi eyāo ahammalesāo /
eyāhi tihi vi jīvo | duggaiṃ uvavajjaī ||56||
teū pamhā sukkā | tinni vi eyāo dhammalesāo /
eyāhi tihi vi jīvo | suggaiṃ uvavajjaī ||57||
lesāhiṃ savvāhiṃ | paḍhame samayammi pariṇayāhiṃ tu /
na hu kassai uvavāo | pare bhave atthi jīvassa ||58||
lesāhiṃ savvāhiṃ | carime samayammi pariṇayāhiṃ tu /
na hu kassai uvavāo | pare bhave hoi jīvassa ||59||
antamuhuttammi gae | antamuhuttammi sesae ceva /
lesāhi pariṇayāhiṃ | jīvā gacchanti paraloyaṃ ||60||
tamhā eyāsi lesāṇaṃ | āṇubhāve viyāṇiyā /
appasatthāo vajjittā | pasatthāo 'hiṭhie muṇi ||61|| tti bemi ||
|| lesajjhayaṇaṃ samattaṃ ||34||

U/35 aṇagārajjhayaṇaṃ pañcatriṃśam adhyayanam /
suṇeha me egaggamaṇā | maggaṃ buddhehi desiyaṃ /
jamāyaranto bhikkhū | dukkhāṇantakare bhave ||1||
gihavāsaṃ pariccajja | pavajjām assie muṇī /
ime saṃge viyāṇijjā | jehiṃ sajjanti māṇavā ||2||
taheva hiṃsaṃ aliyaṃ | cojjaṃ abambhasevaṇaṃ /
icchākāmaṃ ca lobhaṃ ca | saṃjao parivajjae ||3||
maṇoharaṃ cittagharaṃ | malladhūveṇa vāsiyaṃ /
sakavāḍaṃ paṇḍurullovaṃ | maṇasā vi na patthae ||4||
indiyāṇi u bhikkhussa | tārisammi uvassae /
dukkarāiṃ nivāreuṃ | kāmarāgavivaḍḍhaṇe ||5||
susāṇe sunnagāre vā | rukkhamūle va ikkao /
pairikke parakaḍe vā | vāsaṃ tatthābhiroyae ||6||
phāsuyammi aṇābāhe | itthīhiṃ aṇabhiddue /
tattha saṃkappae vāsaṃ | bhikkhū paramasaṃjae ||7||
na sayaṃ gihāiṃ kuvvijjā | -eva annehiṃ kārae /
gihakammasamārambhe | bhūyāṇaṃ dissae vaho ||8||
tasāṇaṃ thāvarāṇaṃ ca | suhumāṇaṃ bādarāṇa ya /
tamhā gihasamārambhaṃ | saṃjao parivajjae ||9||
taheva bhattapāṇesu | payaṇe payāvaṇesu ya /
pāṇabhūyadayaṭhāe | na paye na payāvae ||10||
jaladhannanissiyā jīvā | puḍhavīkaṭhanissiyā /
hammanti bhattapāṇesu | tamhā bhikkhū na payāvae ||11||
visappe savvao-dhāre | bahū pāṇaviṇāsaṇe /
natthi joisame satthe | tamhā joiṃ na dīvae ||12||
hiraṇṇaṃ jāyarūvaṃ ca | maṇasā vi na patthae /
samaleukaṃcaṇe bhikkhū | virae kayavikkae ||13||
kiṇanto kaio hoi | vikkiṇanto ya vāṇio /
kayavikkayammi vaanto | bhikkhū na bhavai tāriso ||14||
bhikkhiyavvaṃ na keyavvaṃ | bhikkhuṇā bhikkhavattiṇā /
kayavikkao mahādoso | bhikkhavattī suhāvahā ||15||
samuyāṇaṃ uṃcham esijjā | jahāsuttam aṇindiyaṃ /
lābhālābhammi saṃtuṭhe | piṇḍavāyaṃ care muṇī ||16||
alole na rase giddhe | jibbhādante amucchie /
na rasaṭhāe bhuṃjijjā | javaṇaṭhāe mahāmuṇī ||17||
accaṇaṃ rayaṇaṃ ceva | vandaṇaṃ pūyaṇaṃ tahā /
iḍḍhīsakkārasammāṇaṃ | maṇasā vi na patthae ||18||
sukkajhāṇaṃ jhiyāejjā | aṇiyāṇe akiṃcaṇe /
vosaṭhakāe viharejjā | jāva kālassa pajjao ||19||
nijjūhiūṇa āhāraṃ | kāladhamme uvaṭhie /
jahiūṇa māṇusaṃ bondiṃ | pahū dukkhe vimuccaī ||20||
nimmame nirahaṃkāre | vīyarāgo aṇāsavo /
saṃpatto kevalaṃ nāṇaṃ | sāsayaṃ pariṇivvue ||21|| tti bemi ||
|| aṇagārajjhayaṇaṃ samattaṃ ||35||

U/36 jīvājīvavibhattī ṣatriṃśam adhyayanam /

jīvājīvavibhattiṃ | suṇeha me egamaṇā io /
jaṃ jāṇiūṇa bhikkhū | sammaṃ jayai saṃjame ||1||
jīvā ceva ajīvā ya | esa loe viyāhie /
ajīvadesam āgāse | aloge se viyāhie ||2||
davvao khettao ceva | kālao bhāvao tahā /
parūvaṇā tesi bhave | jīvāṇam ajīvāṇa ya ||3||
rūviṇo cevarūvī ya | ajīvā duvihā bhave /
arūvī dasahā vuttā | rūviṇo ya cauvvihā ||4||
dhammatthikāe tad dese | tap paese ya āhie /
ahamme tassa dese ya | tap paese ya āhie ||5||
āgāse tassa dese ya | tap paese ya āhie /
addhāsamae ceva | arūvī dasahā bhave ||6||
dhammādhamme ya do ceva | logamittā viyāhiyā /
logāloge ya āgāse | samae samayakhettie ||7||
dhammādhammāgāsā | tinni vi ee aṇāiyā /
apajjavasiyā ceva | savvaddhaṃ tu viyāhiyā ||8||
samae vi santaiṃ pappa | evameva viyāhie /
āesaṃ pappa sāīe | sapajjavasie vi ya ||9||
khandhā ya khandhadesā ya | tappaesā taheva ya /
paramāṇuṇo ya boddhavvā | rūviṇo ya cauvvihā ||10||
egatteṇa puhatteṇa | khandhā ya paramāṇuṇo /
loegadese loe ya | bhaiyavvā te u khettao ||11||
itto kālavibhāgaṃ tu | tesiṃ vucchaṃ cauvvihaṃ ||12||
saṃtaiṃ pappa te 'āī | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||13||
asaṃkhakālam ukkosaṃ | ekko samao jahannayaṃ /
ajīvāṇa ya rūvīṇa | ṭhiī esā viyāhiyā ||14||
aṇantakālam ukkosam | ekko samao jahannayaṃ /
ajīvāṇa ya rūvīṇa | antareyaṃ viyāhiyaṃ ||15||
vaṇṇao gandhao ceva | rasao phāsao tahā /
saṃṭhāṇao ya vinneo | pariṇāmo tesi paṃcahā ||16||
vaṇṇao pariṇayā je u | paṃcahā te pakittiyā /
kiṇhā nīlā ya lohiyā | haliddā sukkilā tahā ||17||
gandhao pariṇayā je u | duvihā te viyāhiyā /
subbhigandhapariṇāmā | dubbhigandhā taheva ya ||18||
rasao pariṇayā je u | paṃcahā te pakittiyā /
tittakaḍuyakasāyā | ambilā mahurā tahā ||19||
phāsao pariṇayā je u | aṭhahā te pakittiyā /
kakkhaḍā mauyā ceva | garuyā lahuyā tahā ||20||
sīyā uṇhā ya niddhā ya | tahā lukkhā ya āhiyā /
iya phāsapariṇayā ee | puggalā samudāhiyā ||21||
saṃṭhāṇao pariṇayā je u | paṃcahā te pakittiyā /
parimaṇḍalā ya vaā ya | taṃsā cauraṃsamāyayā ||22||
vaṇṇao je bhave kiṇhe | bhaie se u gandhao /
rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||23||
vaṇṇao je bhave nīle | bhaie se u gandhao /
rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||24||
vaṇṇao lohie je u | bhaie se u gandhao /
rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||25||
vaṇṇao pīyae je u | bhaie se u gandhao /
rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||26||
vaṇṇao sukkile je u | bhaie se u gandhao /
rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||27||
gandhao je bhave subbhī | bhaie se u vaṇṇao /
rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||28||
gandhao je bhave dubbhī | bhaie se u vaṇṇao /
rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||29||
rasao tittae je u | bhaie se u vaṇṇao /
gandhao phāsao ceva | bhaie saṃṭhāṇao vi ya ||30||
rasao kaḍue je u | bhaie se u vaṇṇao /
gandhao phāsao ceva | bhaie saṃṭhāṇao vi ya ||31||
rasao kasāe je u | bhaie se u vaṇṇao /
gandhao phāsao ceva | bhaie saṃṭhāṇao vi ya ||32||
rasao ambile je u | bhaie se u vaṇṇao /
gandhao phāsao ceva | bhaie saṃṭhāṇao vi ya ||33||
rasao mahurae je u | bhaie se u vaṇṇao /
gandhao phāsao ceva | bhaie saṃṭhāṇao vi ya ||34||
phāsao kakkhaḍe je u | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||35||
phāsao maue je u | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||36||
phāsao gurue je u | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||37||
phāsao lahue je u | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||38||
phāsao sīyae je u | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||39||
phāsao uṇhae je u | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||40||
phāsao niddhae je u | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||41||
phāsao lukkhae je u | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||42||
parimaṇḍalasaṃṭhāṇe | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie se phāsao vi ya ||43||
saṃṭhāṇao bhave vae | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie se phāsao vi ya ||44||
saṃṭhāṇao bhave taṃse | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie se phāsao vi ya ||45||
saṃṭhāṇao je cauraṃse | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie se phāsao vi ya ||46||
je āyayasaṃṭhāṇe | bhaie se u vaṇṇao /
gandhao rasao ceva | bhaie se phāsao vi ya ||47||
esā ajīvavibhattī | samāseṇa viyāhiyā /
itto jīvavibhattiṃ | vucchāmi aṇupuvvaso ||48||
saṃsāratthā ya siddhā ya | duvihā jīvā viyāhiyā /
siddhāṇegavihā vuttā | taṃ me kittayao suṇa ||49||
itthī purisasiddhā ya | taheva ya napuṃsagā /
saliṃge annaliṃge ya | gihiliṃge taheva ya ||50||
ukkosogāhaṇāe ya | jahannamajjhimāi ya /
uḍḍhaṃ ahe ya tiriyaṃ ca | samuddammi jalammi ya ||51||
dasa ya napuṃsaesu | vīsaṃ itthiyāsu ya /
purisesu ya aṭhasayaṃ | samaeṇegeṇa sijjhaī ||52||
cattāri ya gihiliṃge | annaliṃge daseva ya /
saliṃgeṇa aṭhasayaṃ | samaeṇegeṇa sijjhaī ||53||
ukkosogāhaṇāe ya | sijjhante jugavaṃ duve /
cattāri jahannāe | majjhe aṭhuttaraṃ sayaṃ ||54||
cauruḍḍhaloe ya duve samudde | tao jale vīsamahe taheva ya /
sayaṃ ca aṭhuttaraṃ tiriyaloe | samaeṇegeṇa sijjhaī dhuvam ||55||
kahiṃ paḍihayā siddhā | kahiṃ siddhā paiṭhiyā /
kahiṃ bhondiṃ caittāṇaṃ | kattha gantūṇa sijjhaī ||56||
aloe paḍihayā siddhā | loyagge ya paiṭhiyā /
ihaṃ bondiṃ caittāṇaṃ | tattha gantūṇa sijjhaī ||57||
bārasahiṃ joyaṇehiṃ | savvaṭhassuvariṃ bhave /
īsipabbhāranāmā | puḍhavī chattasaṃṭhiyā ||58||
paṇayālasayasahassā | joyaṇāṇaṃ tu āyayā /
tāvaiyaṃ ceva vitthiṇṇā | tiguṇo tasseva parirao ||59||
aṭhajoyaṇabāhullā | sā majjhammi viyāhiyā /
parihāyantī carimante | macchipattāu taṇuyarī ||60||
ajjuṇasuvaṇṇagamaī | sā puḍhavī nimmalā sahāveṇa /
uttāṇagachattagasaṃṭhiyā ya | bhaṇiyā jiṇavarehiṃ ||61||
saṃkhaṃkakundasaṃkāsā | paṇḍarā nimmalā suhā /
sīyāe joyaṇe tatto | loyanto u viyāhio ||62||
joyaṇassa u jo tattha | koso uvarimo bhave /
tassa kosassa chabbhāe | siddhāṇogāhaṇā bhave ||63||
tattha siddhā mahābhāgā | logaggammi paiṭhiyā /
bhavapapaṃcao mukkā | siddhiṃ varagaiṃ gayā ||64||
usseho jesi jo hoi | bhavammi carimammi u /
tibhāgahīṇo tatto ya | siddhāṇogāhaṇā bhave ||65||
egatteṇa sāīyā | apajjavasiyā vi ya /
puhatteṇa aṇāiyā | apajjavasiyā vi ya ||66||
arūviṇo jīvaghaṇā | nāṇadaṃsaṇasanniyā /
aulaṃ suhaṃ saṃpannā | uvamā jassa natthi u ||67||
logegadese te savve | nāṇadaṃsaṇasanniyā /
saṃsārapāranitthiṇṇā | siddhiṃ varagaiṃ gayā ||68||
saṃsāratthā u je jīvā | duvihā te viyāhiyā /
tasā ya thāvarā ceva | thāvarā tivihā tahiṃ ||69||
puḍhavī āujīvā ya | taheva ya vaṇassaī /
iccee thāvarā tivihā | tesiṃ bhee suṇeha me ||70||
duvihā puḍhavījīvā ya | suhumā bāyarā tahā /
pajjattamapajjattā | evamee duhā puṇo ||71||
bāyarā je u pajjattā | duvihā te viyāhiyā /
saṇhā kharā ya bodhavvā | saṇhā sattavihā tahiṃ ||72||
kiṇhā nīlā ya ruhirā ya | haliddā sukkilā tahā /
paṇḍupaṇagamaiyā | kharā chattīsaīvihā ||73||
puḍhavī ya sakkarā vāluyā ya | uvale silā ya loṇūse /
aya-tamba-tauya-sīsaga | ruppa-suvaṇṇe ya vaire ya ||74||
hariyāle hiṃgulue | maṇosilā sāsagaṃjaṇa-pavāle /
abbhapaḍalabbhavāluya | bāyarakāe maṇivihāṇe ||75||
gomejjae ya ruyage | aṃke phalihe ya lohiyakkhe ya /
maragaya-masāragalle | bhuyamoyagaṇindanīle ya ||76||
candaṇa-geruya-haṃsagabbhe | pulae sogandhie ya bodhavve /
candappahaverulie | jalakante sūrakante ya ||77||
ee kharapuḍhavīe | bheyā chattīsamāhiyā /
egavihamaṇāṇattā | suhumā tattha viyāhiyā ||78||
suhumā savvalogammi | logadese ya bāyarā /
itto kālavibhāgaṃ tu | vucchaṃ tesiṃ cauvvihaṃ ||79||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||80||
bāvīsasahassāiṃ | vāsāṇukkosiyā bhave /
āuṭhiī puḍhavīṇaṃ | antomuhuttaṃ jahannayaṃ ||81||
asaṃkhakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
kāyaṭhiī puḍhavīṇaṃ | taṃ kāyaṃ tu amuṃcao ||82||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
vijaḍhaṃmi sae kāe | puḍhavijīvāṇa antaraṃ ||83||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||84||
duvihā āūjīvā u | suhumā bāyarā tahā /
pajjattamapajjattā | evamee duhā puṇo ||85||
bāyarā je u pajjattā | paṃcahā te pakittiyā /
suddhodae ya usse | harataṇū mahiyā hime ||86||
egavihamaṇāṇattā | suhumā tattha viyāhiyā /
suhumā savvalogammi | logadese ya bāyarā ||87||
santaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||88||
satteva sahassāiṃ | vāsāṇukkosiyā bhave /
āuṭhiī āūṇaṃ | antomuhuttaṃ jahanniyā ||89||
asaṃkhakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
kāyaṭhiī āūṇaṃ | taṃ kāyaṃ tu amuṃcao ||90||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
vijaḍhaṃmi sae kāe | āūjīvāṇa antaraṃ ||91||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassao ||92||
duvihā vaṇassaījīvā | suhumā bāyarā tahā /
pajjattamapajjattā | evamee duhā puṇo ||93||
bāyarā je u pajjattā | duvihā te viyāhiyā /
sāhāraṇasarīrā ya | pattegā ya taheva ya ||94||
pattegasarīrāo | 'egahā te pakittiyā /
rukkhā gucchā ya gummā ya | layā vallī taṇā tahā ||95||
valayā pavvagā kuhuṇā | jalaruhā osahī tahā /
hariyakāyā bodhavvā | pattegāi viyāhiyā ||96||
sāhāraṇasarīrāo | 'egahā te pakittiyā /
ālue mūlae ceva | siṃgabere taheva ya ||97||
harilī sirilī sassirilī | jāvaī keyakandalī /
palaṇḍulasaṇakande ya | kandalī ya kuḍuṃvae ||98||
lohiṇīhū ya thīhū ya | kuhagā ya taheva ya /
kande ya vajjakande ya | kande sūraṇae tahā ||99||
assakaṇṇī ya bodhavvā | sīhakaṇṇī taheva ya /
musuṇḍhī ya haliddā ya | -egahā evamāyao ||100||
egavihamaṇāṇattā | sahumā tattha viyāhiyā /
suhumā savvalogammi | logadese ya bāyarā ||101||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||102||
dasa ceva sahassāiṃ | vāsāṇukkosiyā paṇagāṇaṃ /
vaṇapphaīṇa āuṃ | antomuhuttaṃ jahanniyā ||103||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
kāyaṭhiī paṇagāṇaṃ | taṃ kāyaṃ tu amuṃcao ||104||
asaṃkhakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
vijaḍhaṃmi sae kāe | paṇagajīvāṇa antaraṃ ||105||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||106||
iccee thāvarā tivihā | samāseṇa viyāhiyā /
itto u tase tivihe | vucchāmi aṇupuvvaso ||107||
teū vāū ya bodhavvā | urālā ya tasā tahā /
iccee tasā tivihā | tesiṃ bhee suṇeha me ||108||
duvihā teūjīvā u | suhumā bāyarā tahā /
pajjattamapajjattā | evamee duhā puṇo ||109||
bāyarā je u pajjattā | -egahā te viyāhiyā /
iṃgāle mummure agaṇī | accijālā taheva ya ||110||
ukkā vijjū ya bodhavvā | -egahā evamāyao /
egavihamaṇāṇattā | suhumā te viyāhiyā ||111||
suhumā savvalogammi | logadese ya bāyarā /
itto kālavibhāgaṃ tu | tesiṃ vucchaṃ cauvvihaṃ ||112||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||113||
tiṇṇeva ahorattā | ukkoseṇa viyāhiyā /
āuṭhiī teūṇaṃ | antomuhuttaṃ jahanniyā ||114||
asaṃkhakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
kāyaṭhiī teūṇaṃ | taṃ kāyaṃ tu amuṃcao ||115||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
vijaḍhaṃmi sae kāe | teūjīvāṇa antaraṃ ||116||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||117||
duvihā vāujīvā u | suhumā bāyarā tahā /
pajjattamapajjattā | evamee duhā puṇo ||118||
bāyarā je u pajjattā | paṃcahā te pakittiyā /
ukkaliyā maṇḍaliyā | ghaṇaguṃjā suddhavāyā ya ||119||
saṃvaagavāyā ya | -egahā evamāyao /
egavihamaṇāṇattā | suhumā tattha viyāhiyā ||120||
suhumā savvalogammi | egadese ya bāyarā /
itto kālavibhāgaṃ tu | tesiṃ vucchaṃ cauvvihaṃ ||121||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||122||
tiṇṇeva sahassāiṃ | vāsāṇukkosiyā bhave /
āuṭhiī vāūṇaṃ | antomuhuttaṃ jahanniyā ||123||
asaṃkhakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
kāyaṭhiī vāūṇaṃ | taṃ kāyaṃ tu amuṃcao ||124||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
vijaḍhaṃmi sae kāe | vāūjīvāṇa antaraṃ ||125||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||126||
urālā tasā je u | cauhā te pakittiyā /
beindiya-teindiya | cauro-paṃcindiyā ceva ||127||
beindiyā u je jīvā | duvihā te pakittiyā /
pajjattamapajjattā | tesiṃ bhee suṇeha me ||128||
kimiṇo somaṃgalā ceva | alasā māivāhayā /
vāsīmuhā ya sippiyā | saṃkha saṃkhaṇagā tahā ||129||
ghalloyāṇullayā ceva | taheva ya varāḍagā /
jalūgā jālagā ceva | candaṇā ya taheva ya ||130||
ii beindiyā ee | 'egahā evamāyao /
logegadese te savve | na savvattha viyāhiyā ||131||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||132||
vāsāiṃ bārasā ceva | ukkoseṇa viyāhiyā /
beindiyaāuṭhiī | antomuhuttaṃ jahanniyā ||133||
saṃkhijjakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
beindiyakāyaṭhiī | taṃ kāyaṃ tu amuṃcao ||134||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
beindiyajīvāṇaṃ | antaraṃ ca viyāhiyaṃ ||135||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||136||
teindiyā u je jīvā | duvihā te pakittiyā /
pajjattamapajjattā | tesiṃ bhee suṇeha me ||137||
kunthupivīliuḍḍaṃsā | ukkaluddehiyā tahā /
taṇahārakaṭhahārā ya | mālurā pattahāragā ||138||
kappāsaṭhiṃmi jāyanti | dugā tausamiṃjagā /
sadāvarī ya gummī ya | bodhavvā indagāiyā ||139||
indagovagamāīyā | -egahā evamāyao /
logegadese te savve | na savvattha viyāhiyā ||140||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||141||
egūṇapaṇṇahorattā | ukkoseṇa viyāhiyā /
teindiyaāuṭhiī | antomuhuttaṃ jahanniyā ||142||
saṃkhijjakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
teindiyakāyaṭhiī | taṃ kāyaṃ tu amuṃcao ||143||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
teindiyajīvāṇaṃ | antomuhuttaṃ jahanniyā ||144||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||145||
caurindiyā u je jīvā | duvihā te pakittiyā /
pajjattamapajjattā | tesiṃ bhee suṇeha me ||146||
andhiyā pottiyā ceva | macchiyā masagā tahā /
bhamare kīḍapayaṃge ya | ḍhaṃkuṇe ukkuḍo tahā ||147||
kukkuḍe bhiṃgirīḍī ya | nandāvatte ya vicchue /
ole bhiṃgārī ya | viyaḍī acchivehae ||148||
acchile māhae acchi | roḍae vicitte cittapattae /
uhiṃjaliyā jalakārī ya | nīyā tantavayāiyā ||149||
iya caurindiyā ee | 'egahā evamāyao /
logegadese te savve | na savvattha viyāhiyā ||150||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||151||
chacceva māsāū | ukkoseṇa viyāhiyā /
caurindiyaāuṭhiī | antomuhuttaṃ jahanniyā ||152||
saṃkhijjakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
caurindiyakāyaṭhiī | taṃ kāyaṃ tu amuṃcao ||153||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
caurindiyajīvāṇaṃ | antaraṃ ca viyāhiyaṃ ||154||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||155||
paṃcindiyā u je jīvā | cauvihā te viyāhiyā /
neraiyatirikkhā ya | maṇuyā devā ya āhiyā ||156||
neraiyā sattavihā | puḍhavīsu sattasū bhave /
rayaṇābhasakkarābhā | vāluyābhā ya āhiyā ||157||
paṃkābhā dhūmābhā | tamā tamatamā tahā /
ii neraiyā ee | sattahā parikittiyā ||158||
logassa egadesammi | te savve u viyāhiyā /
etto kālavibhāgaṃ tu | vocchaṃ tesiṃ caḍavvihaṃ ||159||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||160||
sāgarovamam egaṃ tu | ukkoseṇa viyāhiyā /
paḍhamāe jahanneṇaṃ | dasavāsasahassiyā ||161||
tiṇṇeva sāgarā ū | ukkoseṇa viyāhiyā /
doccāe jahanneṇaṃ | egaṃ tu sāgarovamaṃ ||162||
satteva sāgarā ū | ukkoseṇa viyāhiyā /
taiyāe jahanneṇaṃ | tiṇṇeva sāgarovamā ||163||
dasa sāgarovamā ū | ukkoseṇa viyāhiyā /
cautthīe jahanneṇaṃ | satteva sāgarovamā ||164||
sattarasa sāgarā ū | ukkoseṇa viyāhiyā /
paṃcamāe jahanneṇaṃ | dasa ceva sāgarovamā ||165||
bāvīsa sāgarā ū | ukkoseṇa viyāhiyā /
chaṭhīe jahanneṇaṃ | sattarasa sāgarovamā ||166||
tettīsa sāgarā ū | ukkoseṇa viyāhiyā /
sattamāe jahanneṇaṃ | bāvīsaṃ sāgarovamā ||167||
jā ceva ya āuṭhiī | neraiyāṇaṃ viyāhiyā /
sā tesiṃ kāyaṭhiī | jahannukkosiyā bhave ||168||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
vijaḍhaṃmi sae kāe | neraiyāṇaṃ antaraṃ ||169||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||170||
paṃcindiyatirikkhāo | duvihā te viyāhiyā /
samucchimatirikkhāo | gabbhavakkantiyā tahā ||171||
duvihā te bhave tivihā | jalayarā thalayarā tahā /
nahayarā ya bodhavvā | tesiṃ bhee suṇeha me ||172||
macchā ya kacchabhā ya | gāhā ya magarā tahā /
suṃsumārā ya bodhavvā | paṃcahā jalayarāhiyā ||173||
loegadese te savve | na savvattha viyāhiyā /
etto kālavibhāgaṃ tu | vocchaṃ tesiṃ cauvvihaṃ ||174||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||175||
egā ya puvvakoḍī | ukkoseṇa viyāhiyā /
āuṭhiī jalayarāṇaṃ | antomuhuttaṃ jahanniyā ||176||
puvvakoḍipuhattaṃ tu | ukkoseṇa viyāhiyā /
kāyaṭhiī jalayarāṇaṃ | antomuhuttaṃ jahannayaṃ ||177||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
vijaḍhaṃmi sae kāe | jalayarāṇaṃ antaraṃ ||178||
cauppayā ya parisappā | duvihā thalayarā bhave /
cauppayā cauvihā | te me kittayao suṇa ||179||
egakhurā dukhurā ceva | gaṇḍīpayasaṇahappayā /
hayamāigoṇamāi | gayamāisīhamāiṇo ||180||
bhuoragaparisappā ya | parisappā duvihā bhave /
gohāī ahimāī ya | ekkekkāṇegahā bhave ||181||
loegadese te savve | na savvattha viyāhiyā /
etto kālavibhāgaṃ tu | vocchaṃ tesiṃ cauvvihaṃ ||182||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||183||
paliovamāiṃ tiṇṇi u | ukkoseṇa viyāhiyā /
āuṭhiī thalayarāṇaṃ | antomuhuttaṃ jahanniyā ||184||
puvvakoḍipuhatteṇaṃ | antomuhuttaṃ jahanniyā /
kāyaṭhiī thalayarāṇaṃ | antaraṃ tesimaṃ bhave ||185||
kālam aṇantam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
vijaḍhammi sae kāe | thalayarāṇaṃ tu antaraṃ ||186||
camme u lomapakkhī ya | taiyā samuggapakkhiyā /
viyayapakkhī ya bodhavvā | pakkhiṇo ya cauvvihā ||187||
logegadese te savve | na savvattha viyāhiyā /
itto kālavibhāgaṃ tu | vocchaṃ tesiṃ cauvvihaṃ ||188||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||189||
paliovamassa bhāgo | asaṃkhejjaimo bhave /
āuṭhiī khahayarāṇaṃ | antomuhuttaṃ jahanniyā ||190||
asaṃkhabhāga paliyassa | ukkoseṇa u sāhiyā /
puvvakoḍīpuhatteṇaṃ | antomuhuttaṃ jahanniyā ||191||
ṭhiī khahayarāṇaṃ | antare tesime bhave /
kālaṃ aṇantam ukkosaṃ | antomuhuttaṃ jahannayaṃ ||192||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||193||
maṇuyā duvihabheyā u | te me kittayao suṇa /
saṃmucchimā ya maṇuyā | gabbhavakkantiyā tahā ||194||
gabbhavakkantiyā je u | tivihā te viyāhiyā /
kammaakammabhūmā ya | antaraddīvayā tahā ||195||
pannarasa tīsavihā | bheyā aṭhavīsaiṃ /
saṃkhā u kamaso tesiṃ | ii esā viyāhiyā ||196||
saṃmucchimāṇa eseva | bheo hoi viyāhio /
logassa egadesammi | te savve vi viyāhiyā ||197||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||198||
paliovamāu tiṇṇi vi | asaṃkhejjaimo bhave /
āuṭhiī maṇuyāṇaṃ | antomuhuttaṃ jahanniyā ||199||
paliovamāiṃ tiṇṇi u | ukkoseṇa u sāhiyā /
puvvakoḍipuhatteṇaṃ | antomuhuttaṃ jahanniyāũ||200||
kāyaṭhiī maṇuyāṇaṃ | antaraṃ tesimaṃ bhave /
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ ||201||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||202||
devā cauvvihā vuttā | te me kittayao suṇa /
bhomijja vāṇamantara | joisavemāṇiyā tahā ||203||
dasahā u bhavaṇavāsī | aṭhahā vaṇacāriṇo /
paṃcavihā joisiyā | duvihā vemāṇiyā tahā ||204||
asurā nāgasuvaṇṇā | vijjū aggī viyāhiyā /
dīvodahidisā vāyā | dhaṇiyā bhavaṇavāsiṇo ||205||
pisāyabhūyā jakkhā ya | rakkhasā kinnarā ya kiṃpurisā /
mahoragā ya gandhavvā | aṭhavihā vāṇamantarā ||206||
candā sūrā ya nakkhattā | gahā tārāgaṇā tahā /
ṭhiyāvicāriṇo ceva | paṃcahā joisālayā ||207||
vemāṇiyā u je devā | duvihā te viyāhiyā /
kappovagā ya bodhavvā | kappāīyā taheva ya ||208||
kappovagā bārasahā | sohammīsāṇagā tahā /
saṇaṃkumāramāhinda | bambhalogā ya lantagā ||209||
mahāsukkā sahassārā | āṇayā pāṇayā tahā /
āraṇā accuyā ceva | ii kappovagā surā ||210||
kappāīyā u je devā | duvihā te viyāhiyā /
gevijjāṇuttarā ceva | gevijjā navavihā tahiṃ ||211||
heṭhimā heṭhimā ceva | heṭhimā majjhimā tahā /
heṭhimā uvarimā ceva | majjhimā heṭhimā tahā ||212||
majjhimā majjhimā ceva | majjhimā uvarimā tahā /
uvarimā heṭhimā ceva | uvarimā majjhimā tahā ||213||
uvarimā uvarimā ceva | iya gevijjagā surā /
vijayā vejayantā ya | jayantā aparājiyā ||214||
savvatthasiddhagā ceva | paṃcahāṇuttarā surā /
iya vemāṇiyā ee | 'egahā evamāyao ||215||
logassa egadesammi | te savve vi viyāhiyā /
itto kālavibhāgaṃ tu | vucchaṃ tesiṃ cauvvihaṃ ||216||
saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya /
ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||217||
sāhīyaṃ sāgaraṃ ekkaṃ | ukkoseṇa ṭhiī bhave /
bhomejjāṇaṃ jahanneṇaṃ | dasavāsasahassiyā ||218||
paliovamam egaṃ tu | ukkoseṇa ṭhiī bhave /
vantarāṇaṃ jahanneṇaṃ | dasavāsasahassiyā ||219||
paliovamam egaṃ tu | vāsalakkheṇa sāhiyaṃ /
paliovamaṭhabhāgo | joisesu jahanniyā ||220||
do ceva sāgarāiṃ | ukkoseṇa viyāhiyā /
sohammaṃmi jahanneṇaṃ | egaṃ ca paliovamaṃ ||221||
sāgarā sāhiyā dunni | ukkoseṇa viyāhiyā /
īsāṇammi jahanneṇaṃ | sāhiyaṃ paliovamaṃ ||222||
sāgarāṇi ya satteva | ukkoseṇa ṭhiī bhave /
saṇaṃkumāre jahanneṇaṃ | dunni ū sāgarovamā ||223||
sāhiyā sāgarā satta | ukkoseṇaṃ ṭhiī bhave /
māhindammi jahanneṇaṃ | sāhiyā dunni sāgarā ||224||
dasa ceva sāgarāiṃ | ukkoseṇa ṭhiī bhave /
bambhaloe jahanneṇaṃ | satta ū sāgarovamā ||225||
caudasa sāgarāiṃ | ukkoseṇa ṭhiī bhave /
lantagammi jahanneṇaṃ | dasa u sāgarovamā ||226||
sattarasa sāgarāiṃ | ukkoseṇa ṭhiī bhave /
mahāsukke jahanneṇaṃ | coddasa sāgarovamā ||227||
aṭhārasa sāgarāiṃ | ukkoseṇa ṭhiī bhave /
sahassārammi jahanneṇaṃ | sattarasa sāgarovamā ||228||
sāgarā auṇavīsaṃ tu | ukkoseṇa ṭhiī bhave /
āṇayammi jahanneṇaṃ | aṭhārasa sāgarovamā ||229||
vīsaṃ tu sāgarāiṃ | ukkoseṇa ṭhiī bhave /
pāṇayammi jahanneṇaṃ | sāgarā auṇavīsaī ||230||
sāgarā ikkavīsaṃ tu | ukkoseṇa ṭhiī bhave /
āraṇammi jahanneṇaṃ | vīsaī sāgarovamā ||231||
bāvīsaṃ sāgarāiṃ | ukkoseṇa ṭhiī bhave /
accuyammi jahanneṇaṃ | sāgarā ikkavīsaī ||232||
tevīsa sāgarāiṃ | ukkoseṇa ṭhiī bhave /
paḍhamammi jahanneṇa | bāvīsaṃ sāgarovamā ||233||
cauvīsa sāgarāiṃ | ukkoseṇa ṭhiī bhave /
biiyammi jahanneṇaṃ | tevīsaṃ sāgarovamā ||234||
paṇavīsa sāgarāiṃ | ukkoseṇa ṭhiī bhave /
taiyammi jahanneṇaṃ | cauvīsaṃ sāgarovamā ||235||
chavīsa sāgarāiṃ | ukkoseṇa ṭhiī bhave /
cautthammi jahanneṇaṃ | sāgarā paṇuvīsaī ||236||
sāgarā sattavīsaṃ tu | ukkoseṇa ṭhiī bhave /
paṃcamammi jahanneṇaṃ | sāgarā u chavīsaī ||237||
sāgarā aṭhavīsaṃ tu | ukkoseṇa ṭhiī bhave /
chaṭhammi jahanneṇaṃ | sāgarā sattavīsaī ||238||
sāgarā auṇatīsaṃ tu | ukkoseṇa ṭhiī bhave /
sattamammi jahanneṇaṃ | sāgarā aṭhavīsaī ||239||
tīsaṃ tu sāgarāiṃ | ukkoseṇa ṭhiī bhave /
aṭhamammi jahanneṇaṃ | sāgarā auṇatīsaī ||240||
sāgarā ikkatīsaṃ tu | ukkoseṇa ṭhiī bhave /
navamammi jahanneṇaṃ | tīsaī sāgarovamā ||241||
tettīsā sāgarāiṃ | ukkoseṇa ṭhiī bhave /
causuṃ pi vijayāīsu | jahanneṇekkatīsaī ||242||
ajahannam aṇukkosā | tettīsaṃ sāgarovamā /
mahāvimāṇe savvaṭhe | ṭhiī esā viyāhiyā ||243||
jā ceva u āuṭhiī | devāṇaṃ tu viyāhiyā /
sā tesiṃ kāyaṭhiī | jahannam ukkosiyā bhave ||244||
aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ /
vijaḍhaṃmi sae kāe | devāṇaṃ hujja antaraṃ ||245||
eesiṃ vaṇṇao ceva | gandhao rasaphāsao /
saṃṭhāṇadesao vāpi | vihāṇāiṃ sahassaso ||246||
saṃsāratthā ya siddhā ya | iya jīvā viyāhiyā /
rūviṇo cevarūvī ya | ajīvā duvihā vi ya ||247||
iya jīvamajīve ya | soccā saddahiūṇa ya /
savvanayāṇam aṇumae | ramejja saṃjame muṇī ||248||
tao bahūṇi vāsāṇi | sāmaṇṇam aṇupāliya /
imeṇa kammajogeṇa | appāṇaṃ saṃlihe muṇī ||249||
bāraseva u vāsāiṃ | saṃlehukkosiyā bhave /
saṃvaccharamajjhimiyā | chammāsā ya jahanniyā ||250||
paḍhame vāsacaukkaṃmi | vigaī-nijjūhaṇaṃ kare /
biīe vāsacaukkammi | vicittaṃ tu tavaṃ care ||251||
egantaram āyāmaṃ | kau saṃvacchare duve /
tao saṃvaccharaddhaṃ tu | nāivigiṭhaṃ tavaṃ care ||252||
tao saṃvaccharaddhaṃ tu | vigiṭhaṃ tu tavaṃ care /
parimiyaṃ ceva āyāmaṃ | taṃmi saṃvacchare kare ||253||
koḍīsahiyam āyāmaṃ | kau saṃvacchare muṇī /
māsaddhamāsieṇaṃ tu | āhāreṇa tavaṃ care ||254||
kandappam ābhiogaṃ ca | kivvisiyaṃ moham āsuruttaṃ ca /
eyāu duggaīo | maraṇammi virāhiyā honti ||255||
micchādaṃsaṇarattā | saniyāṇā u hiṃsagā /
iya je maranti jīvā | tesiṃ puṇa dullahā bohī ||256||
sammaddaṃsaṇarattā | aniyāṇā sukkalesam ogāḍhā /
iya je maranti jīvā | tesiṃ sulahā bhave bohī ||257||
micchādaṃsaṇarattā | saniyāṇā kaṇhalesam ogāḍhā /
iya je maranti jīvā | tesiṃ puṇa dullahā bohī ||258||
jiṇavayaṇe aṇurattā | jiṇavayaṇaṃ karenti bhāveṇa /
amalā asaṃkiliṭhā | te honti parittasaṃsārī ||259||
bālamaraṇāṇi bahuso | akāmamaraṇāṇi ceva ya bahūṇi /
marihinti te varāyā | jiṇavayaṇaṃ je na jāṇanti ||260||
bahuāgamavinnāṇā | samāhiuppāyagā ya guṇagāhī /
eeṇaṃ kāraṇeṇaṃ | arihā āloyaṇaṃ souṃ ||261||
kandappakukkuyāiṃ | taha sīlasahāvahasaṇavigahāiṃ /
vimhāvento vi paraṃ | kandappaṃ bhāvaṇaṃ kuṇai ||262||
mantājogaṃ kāuṃ | bhūīkammaṃ ca je pauṃjanti /
sāya-rasaṇiḍḍhi-heuṃ | abhiogaṃ bhāvaṇaṃ kuṇai ||263||
nāṇassa kevalīṇaṃ | dhammāyariyassa saṃghasāhūṇaṃ /
māī avaṇṇavāī | kivvisiyaṃ bhāvaṇaṃ kuṇai ||264||
aṇubaddharosapasaro | taha ya nimittaṃmi hoi paḍisevī /
eehi kāraṇehiṃ | āsuriyaṃ bhāvaṇaṃ kuṇai ||265||
satthagahaṇaṃ visabhakkhaṇaṃ ca | jalaṇaṃ ca jalapaveso ya /
aṇāyārabhaṇḍasevā | jammaṇamaraṇāṇi bandhanti ||266||
iya pāukare buddhe | nāyae parinivvue /
chattīsaṃ uttarajjhāe | bhavasiddhīyasaṃvuḍe ||267|| tti bemi ||
|| jīvājīvavibhattī samattā ||36||
|| uttarādhyayanassūtraṃ samāptam ||